Ratnagunasamcayagatha Based on the ed. by P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 28. The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ akaritva artha जगती इमु मारकर्म Rgs_11.2d अखिलार्जवो मृदुगिराय पराक्रमेय्या Rgs_16.6d अग्नीव युक्त तृणकाष्ठवनं दहाति Rgs_9.1d अग्रं ददेय वर उत्तमधर्मदानम् Rgs_27.9c अग्रं निधान अयु उत्तमधर्मकोश Rgs_28.2a अग्रं स्पृशेय परमाद्भुत बुद्धज्ञानम् Rgs_27.9b अणुमात्र खेद मनसो न उपादियाति Rgs_19.8d अणुमात्र यो न खलु युज्यति स्कन्धधातौ Rgs_10.1c अणुमात्रु नो लभति प्रज्ञ विभावमानः Rgs_7.3b अतिक्रम्य बोधिद्वय प्राप्स्यति अग्रबोधिम् Rgs_14.6d अतिक्रम्य भूमिद्वय श्रावकप्रत्ययानां Rgs_14.1c अतिक्रान्तनागत जिना स्थित ये दिशासु Rgs_22.3a अतिक्रान्तनागत दशद्दिशि लोकनाथा Rgs_28.2c अतिक्रान्त या तथत या तथता अप्राप्ता Rgs_16.2a अत्रान्तरे न च निमित्त प्रभावितव्यो Rgs_20.7c अत्रान्तरे न परिहायति बुद्धधर्मान् Rgs_20.1d अथ आनिमित्त परिणामित भोन्ति बोधौ Rgs_6.7b अथ तस्युपद्यति मती किमुताल्पमात्रं Rgs_30.5a अथ तस्युपद्यति मतीति अशोभना ति Rgs_24.6a अथ बोधि उत्तमशिवां परिणामयन्ति Rgs_31.2c अथवा न पश्यति निमित्त निकाङ्क्ष भोति Rgs_10.5c अथवापि संस्कृत स प्रज्ञपनाय शक्यः Rgs_20.19d अथवा मनुष्य तद भोति दरिद्ररूपो Rgs_31.11d अथवास्य मन्यनुपपद्यति व्याकृतो ऽस्मि Rgs_21.1a अथ श्रेणिकस्य अभुती परिव्राजकस्य Rgs_1.7a अध्याशये न परिखिन्न उपस्थिहेति Rgs_29.14d अध्याशयेन वर प्रस्थित बुद्धबोधिम् Rgs_15.1b अनपेक्षको भवति सर्वप्रियाप्रियेषु Rgs_31.9b अनुपादधी स्पृशति शान्ति समाधि श्रेष्ठाम् Rgs_1.10d अनुपाद स्कन्ध इमि जानति आदिशून्यान् Rgs_20.1b अनुपादुपादु उभये अविकल्पमानो Rgs_1.26c अनुपादु शून्य न य जानति सर्वधर्मान् Rgs_5.2c अनुपाय प्रज्ञविकला परि श्रावकत्वे Rgs_16.5d अनुपूर्व शुक्लगुणपूर्ण भवन्ति बुद्धाः Rgs_19.5d अनुबुद्धयति त्वरितो शिवमभ्युपैति Rgs_22.13d अनु बोधिआगमु गुणान च पारिपूरी Rgs_29.13c अनुभूय कामगुणहेतु अकामकारा Rgs_30.13c अनुमोदमी तथ तथा परिणामयामि Rgs_6.8d अन्तर्गतास्तथमि पारमिता भवन्ति Rgs_25.4d अन्यत्र छायगतसंख्य प्रभाषमाणा Rgs_4.6d अन्यत्र सत्त्वपरिपाचन क्षेत्रशोधी Rgs_29.6a अन्यत्र सत्त्वपरिपाचनबोधियुक्ता Rgs_21.5c अन्ये च नेक विविधा बहु अन्तराया Rgs_11.8b अपयाति वा स इह शिक्षति बुद्धधर्मे Rgs_24.6d अपरप्रणेय अविवर्तिय वेदितव्याः Rgs_15.6d अपरस्मि कालि पुन लब्ध्व भवेय तुष्टो Rgs_22.12b अपरान्तकोटि सद युक्त प्रजानमानो Rgs_19.8c अपरान्ततो ऽपि प्रतिउपन्न त्रियध्वशुद्धो Rgs_1.23b अपरी(रि)गृहीत लभते सुगतान बोधिम् Rgs_1.6d अपि क्षेत्रशुद्धि परिगृह्णति सत्त्वशुद्धिम् Rgs_32.5b अपि खो पुनाश्रयु इमे चतुध्यान साङ्गा Rgs_29.1c अपि छिद्रशीलु न तु सो परिशुद्धशीलो Rgs_31.7d अपि तू खु प्रज्ञपरिभावित पूजयन्ति Rgs_4.2b अपि दुःखितो मनसि भोति स जातिसंघो Rgs_20.15d अपि बुद्धवंश परिगृह्णति धर्मवंशं Rgs_32.5c अपि सर्वसत्त्व दुखिता मनसी भवन्ति Rgs_20.16d अभिचारमन्त्र न च इस्त्रिप्रयोगमन्त्राः Rgs_17.5d अभिभोति सर्वजगती क्षममाणु शूरः Rgs_30.12d अभिभोति सर्वजगती परिणामयुक्तो Rgs_31.16d अभिभोति सर्वपरिणामकु बोधिसत्त्वो Rgs_31.17d अभिभोन्ति सर्वजगती रहप्रत्ययांश्च Rgs_23.2c अभिभोन्ति सर्वि परिणामयमान शूरो Rgs_6.9d अभिमन्यते न इमि रण्यविवेकचारी Rgs_21.7c अभियुक्त रात्रिदिव निष्प्रतिकाङ्क्षचित्तो Rgs_29.14b अभिलापमात्र इम जानति सर्वधर्मां Rgs_18.7a अभ्यन्तरे य नगरे निगमे च ग्रामे Rgs_20.17a अभ्याश ग्रामनगराण इमे निमित्ताः Rgs_10.3d a(भ्याश)तो महसमुद्र न सो ऽतिदूरे Rgs_10.5d अभ्योकिरेय गुरुप्रेमत बोधिसत्त्वम् Rgs_30.11b अभ्योवकाशसदृशो उपशान्तचारी Rgs_26.4d अमृतस्य दायकु प्रियो मरुमानुषाणाम् Rgs_23.4b अमृतं ति ज्ञानु परमं न तु यो परेण Rgs_1.27c अय धर्मदर्शनु निदिष्टु तथागतेन Rgs_12.8d अयु एष एषति हि सत्त्वसुखाभियुक्तो Rgs_23.4c अयु गोचरो दशबलान विनायकानां] Rgs_12.5a अयु वीर्यपारमित उक्त हितंकरेण Rgs_30.7c अयु शिक्षितव्यमति शिक्षति एतमर्थम् Rgs_25.6d अयु शीलसंवरु प्रकाशितु नायकेन Rgs_31.8d अयु सत्त्वसंज्ञपरिकल्पकु बोधिसत्त्वो Rgs_7.4c अरणाय लिङ्ग भणही गुणसागराणाम् Rgs_17.1b (a)र्हन्तभूमि(त) गवेषयिष्यन्ति बोधिम् Rgs_11.5d अर्हन्तभूमिमपि प्रत्ययबुद्धभूमौ Rgs_20.22a अर्हन्विमोक्ष स्थपयित्व तथागतानां Rgs_27.7c अर्हं विधूतमलक्लेश प्रहीणकाङ्क्षो Rgs_2.6c अल्पं त्यजित्व लभते बहु अप्रमेयम् Rgs_31.14d अल्पोत्सुको क इमु ज्ञास्यति सत्त्वकायो Rgs_15.7d अवतारु सो कुतु लभिष्यति कृष्णबन्धुः Rgs_24.2d अवसृज्य आत्म सुगतां परसत्त्वकार्ये Rgs_29.14a अवसृज्य ध्यानसुखप्रीतिसमाधिलाभं Rgs_29.8c अविकल्पकल्पविगतो ऽधिष्ठानचारी Rgs_10.10c अविनायका न प्रभवन्ति स्पृशेतु बोधिम् Rgs_7.1d अविभोन्ति सर्व क्रिमिजोतिकप्राणभूतां Rgs_23.1c अविवर्तिका अचलिताश्च अकोप्यधर्माः Rgs_15.5d अविवर्तियस्य वरबोधयि प्रस्थितस्य Rgs_26.1a अविवर्तियान इमि लिङ्ग प्रजानितव्या Rgs_17.7d अविवर्तिया यथ भवन्ति महानुभावा Rgs_17.1c अविवर्तियेति अयु व्याकृतु वेदितव्यः Rgs_20.24d अविवर्तियेति अयु व्याकृतु वेदितव्यो Rgs_20.22d अविवर्तियेति अयु व्याकृतु वेदितव्यो Rgs_20.23d अष्टौ च अक्षण क्षणां लभते स नित्यम् Rgs_32.2b असता न तस्य पुन प्रापणनाय शक्यम् Rgs_19.2d असता न तस्य स्पृशता पुन शक्य भोन्ति Rgs_19.2b असता नदीय फलपुष्प न संभवेयुः Rgs_5.7c असता पि पश्चिम न दह्यति दीपवर्ति Rgs_19.1d असतो ऽङ्कुरस्य द्रुमसंभवु नास्ति लोके Rgs_5.5a असमाहितो करुण प्रेक्षति सत्त्वधातुम् Rgs_20.1c असमाहितो भवति उद्धतक्षिप्तचित्तो Rgs_29.9c अस्थानमेत यदि मत्सरि सो करेया Rgs_31.10d अस्थानमेव यदि निर्वृति प्रापुणेया Rgs_20.19c अस्थानु स्थानु अयु स्थानु जिनेन उक्तो Rgs_2.3d अस्मिन् समाधि स्थितु नो च स्पृशाति बोधिम् Rgs_20.4d अहसंज्ञतस्तु ममता भवते च रागो Rgs_31.11a अहसंज्ञि जायि म्रियते च सदा अभूतो Rgs_22.6d अहु मह्य धर्म उभि एति अभूत शून्या Rgs_22.5c अहु व्याकृतो दशबलेहि स्पृशेय बोधिम् Rgs_19.7b अहुसंज्ञता च परिवर्जित सत्त्वसंज्ञा Rgs_31.6c आकाङ्क्षमाण पुरुषस्य पतेय काण्डम् Rgs_20.9d आकाङ्क्षमाणु शिवमच्युतमग्रबोधिम् Rgs_30.7d आकालि वायुरवसृज्य महाप्रपाते Rgs_20.13c आकाशगण्ठि अयु आत्मन बद्ध बाले Rgs_22.5d आकाशतुल्य अयु यान महाविमानो Rgs_1.21c आकाश दृष्टु इति सत्त्व प्रव्याहरन्ति Rgs_12.9a आकाशधातु गगनस्य सिया विरोधो Rgs_26.4a आकाशधातु पुरिमादिशि दक्षिणायां Rgs_16.1a आकाशधातुप्रकृती स अनन्तपारा Rgs_2.10c आकाशधातुसम तस्य न चास्ति भेदः Rgs_2.9d आकाशधातुसमताय अभिन्नछिन्नाः Rgs_8.1d आकाशनिश्रित यथैव हि सूर्य[रश्मि] Rgs_12.7a आकाशनिश्रित समीरण आपस्कन्धो Rgs_20.5a आकाश पक्षिसदृशा विचरन्ति प्रज्ञाः Rgs_8.3d आकाश यत्र न प्रतिष्ठितु किंचि तत्र Rgs_7.3d आकाशस्थानु कुतु चिन्तयि एतमर्थम् Rgs_20.5d आकाशि पक्षि विहराति न चो पताति Rgs_27.8a आक्रुष्ट चापि अथवा सद ताडिता वा Rgs_29.12b आत्मन्यनात्मि तथता त(थ) शून्यतायाम् Rgs_2.2b आत्मा क्षिणोति तुलयेय स बोधिसत्त्वो Rgs_21.8d आत्मान मांस त्यजमानु अदीनचित्तो Rgs_31.10b आत्मानमोसरियि तं विलयं व्रजेय्या Rgs_16.4d आत्मानुकर्षि पर पंसयि बोधिसत्त्वो Rgs_21.4c आत्मोपपत्ति विविधां क्रियसंप्रयोगां Rgs_26.6c आदित्यमण्डलु यदा प्रभजाल मुञ्ची Rgs_5.6a आरम्बणान प्रकृती स a(न)न्तपारा Rgs_2.10a आरम्भवीर्य भवते विदु बोधिसत्त्वो Rgs_30.5c आरम्भवीर्य विदु पण्डितु वेदितव्यो Rgs_30.3d आराधितेषु इह शिक्षति बुद्धधर्मं Rgs_25.2c àråpyadhàtuupapatti न प्रार्थयन्ती Rgs_29.6c आरूप्यरूपि च समाधि चतस्र श्रेष्ठा Rgs_29.2b आलोक शास्त्रि इमि पारमिता प्रदिष्टाः Rgs_22.3d आश्चर्यमद्भुतमिदं गुणसंचयानां Rgs_29.3a आश्वासप्राप्त भवती न च तस्य त्रासो Rgs_10.3c आश्वासप्राप्त भवती न च तस्य त्रासो Rgs_10.4c आसन्नु सो भवति बोधयि बोधिसत्त्वो Rgs_1.8d आहारकाम परिकल्पयमान सत्त्वाः Rgs_22.5a इतु ते प्रसूत न च क्षीयति धर्मधातुः Rgs_28.2d इतु ते प्रसूत भविष्यन्त्यनागताश्च Rgs_12.2b इम प्रज्ञपारमित मात तथागतानाम् Rgs_27.4b इम प्रज्ञपारमित मात्र समन्वाहरन्ति Rgs_12.1d इममेव प्रज्ञवरपारमिताहु गृह्णे Rgs_4.1d इम विद्य शिक्षित अनुत्तरवैद्यराजाः Rgs_3.5d इमि मारकर्म भविष्यन्ति य तस्मि काले Rgs_11.8a इमि शीलवानिमि दुशील करोति सत्त्वान् Rgs_31.7b इमि स्कन्ध शून्य परिकल्पयि बोधिसत्त्वो Rgs_1.9c इमु अग्रु सेवतु विहारु हितंकराणाम् Rgs_27.9d इमु क्षान्त्यनागमि न शक्यति प्रापुणेतुं Rgs_2.4c इमु प्रज्ञ अक्षयत बुध्यति बोधिसत्त्वो Rgs_28.7b इमु प्रज्ञपारमित शिक्षति बुद्धशिक्षाम् Rgs_28.1d इष्वस्त्रपारमिगतो पृथुशिल्पयुक्तो Rgs_20.2c इष्वस्त्रशिक्षित यथा पुरुषोध काण्डं Rgs_20.9a इह विद्यशिक्षित विदु स्पृशिष्यन्ति बोधिम् Rgs_3.6b उत्पत्तितो भवति बोधिरियं जिनानां Rgs_19.4c उदकबिन्दु कुम्भ परिपूर्यति स्तोकस्तोकं Rgs_19.5a उदयाति सूर्यु विगताश्च मरीचिमाला Rgs_23.1a उपकारिभूत इमि ध्यान वराग्रबोधौ Rgs_29.2c उपराधराय दशद्दिशि यावदस्ति Rgs_16.1c उभयत्र तुल्यु मनु तेन उपादितव्यो Rgs_30.11d उभयान्ति अस्थितु न तिष्ठति अर्णवेस्मिन् Rgs_19.6d उभि एति आत्म करिष्यन्ति प्रतिज्ञहानिम् Rgs_24.4b उभि एति दूर भविष्यन्ति जिनान ज्ञाने Rgs_24.3d उभि एति दूरि भविष्यन्ति पिशाचतुल्या Rgs_24.4a उभि पाणि छत्रद्वय गृह्ण उपक्षयेय्या Rgs_20.13b एकस्मि तत्र चिय तेष जिनान पुण्यं Rgs_6.3c एकाकि सो पुन गृहीत्व परस्मि काले Rgs_29.7c एका च सा अपि निदर्शयि सर्वधर्मान् Rgs_4. 5 d एकान्तत्रस्तमनसा स भयाभिभूता Rgs_29.12c एकान्तधर्मनियताः सद स्निग्धवाक्याः Rgs_17.3b एकार्थ प्रज्ञ अयु पारमितेति नामा Rgs_1.27d एकैक रोम पुन तान्तक निर्मिणेय्या Rgs_27.2c एकैव भावविगता तथता अनन्या Rgs_12.3c एतार्थु बोधिमधिगम्य हितानुकम्पी Rgs_15.7c एते ऽपि धर्म परिकीर्तित नाममात्राः Rgs_18.8b एमेव चित्त प्रथमं तु निदान बोधेः Rgs_19.3c एमेव चित्त प्रथमं वरबोधिहेतुर् Rgs_19.5c एमेव ते गुणधरा वरबोधिसत्त्वा Rgs_29.5a एमेव ध्यान चतुरेव समाधि शान्तां Rgs_29.8a एमेव ध्यानबलपारगु बोधिसत्त्वो Rgs_27.8c एमेव पञ्च इमि पारमिता जिनानां Rgs_4.7a एमेव प्रज्ञ इह दुर्बलु बोधिसत्त्वो Rgs_14.10a एमेव प्रज्ञचरिते न कदाचि भोति Rgs_26.6a एमेव प्रज्ञचरिते विदु उत्तमानां Rgs_25.5c एमेव प्रज्ञचरितो विदु बोधिसत्त्वो Rgs_23.4a एमेव प्रज्ञचरितो विदु बोधिसत्त्वो Rgs_26.4c एमेव प्रज्ञचरितो विदु बोधिसत्त्वो Rgs_26.7c एमेव प्रज्ञचरितो विदु बोधिसत्त्वो Rgs_26.8c एमेव प्रज्ञवरपारमितागुणानि Rgs_4.4a एमेव प्रज्ञवरपारमिता जिनानां Rgs_10.4a एमेव प्रज्ञवरपारमिता जिनानां Rgs_11.9c एमेव प्रज्ञवरपारमितां चरन्तो Rgs_20.10a एमेव प्रज्ञवरपारमितां चरन्तो Rgs_23.2a एमेव बालुपगतो अहु मह्य एषो Rgs_22.6c एमेव बुद्ध(पिं) दशद्दिशि लोकधातौ Rgs_12.1c एमेव बोधिवरप्रस्थित रत्नतुल्यो Rgs_22.13a एमेव बोधिवरप्रस्थितु बोधिसत्त्वो Rgs_29.13a एमेव बोधिवरप्रस्थितु वेदितव्यो Rgs_10.6a एमेव यस्मि समये विदु बोधिसत्त्वो Rgs_20.4a एमेव शून्यतप्रतिष्ठितु एष सत्त्वो Rgs_20.6a एमेव शून्यत व्रजित्वन रत्नद्वीपं Rgs_20.16a एमेव शून्यतस्थितो विदु बोधिसत्त्वो Rgs_20.12a एमेव श्रद्धपरिभावितु बोधिसत्त्वो Rgs_14.8a एमेव श्रद्धसंगतो य प्रसादप्राप्तो Rgs_14.3a एमेव सर्वजगती पृथु दानस्कन्धो Rgs_31.17c एमेव स्थित्व करुणां विदु बोधिसत्त्वो Rgs_20.14a एवं क्षमित्व विदु पण्डितु बोधिसत्त्वो Rgs_30.12a एवं च पुण्य परिणामयमान बोधौ Rgs_6.9a एवं च बोधि क्रमते न च लीनचित्तो Rgs_1.20c एवं चरन्त गुणसागर वादिचन्द्राः Rgs_15.4a एवं चरन्तु अनुपादु विचिन्तयित्वा Rgs_1.24b एवं चरन्तु चरती सुगतान प्रज्ञाम् Rgs_19.7d एवं चरन्तु चरती सुगतान प्रज्ञाम् Rgs_22.4d एवं चरन्तु चरती सुगतान प्रज्ञां Rgs_1.12a एवं चरन्तु चरती सुगतान प्रज्ञां Rgs_18.6c एवं चरन्तु न च काङ्क्षति बोधिसत्त्वो Rgs_1.28a एवं चरन्तु न च मन्यति बोधिसत्त्वो Rgs_19.7a एवं चरन्तु परिवर्जयि सर्वसङ्गां Rgs_8.4c एवं चरन्तु विदु ना पृथुदेवसंघाः Rgs_27.1a एवं चरन्तु विदु पण्डितु बोधिसत्त्वो Rgs_2.7a एवं चरन्तु विदु पण्डितु बोधिसत्त्वो Rgs_9.1a एवं चरन्तु विदु पण्डितु बोधिसत्त्वो Rgs_27.6a एवं च स्थानु अथितो स्थित बोधिसत्त्वो Rgs_2.3c एवं जिनो भणति अप्रतिकूलभाणी Rgs_2.13a एवं जिनो भणति सर्वगुणाग्रधारी Rgs_15.2c एवं त मूलमपहाय अजानमानो Rgs_11.4a एवं त्यजित्व भवते विदु सर्वत्यागी Rgs_31.14c एवं वदिष्यति इदं तव नामधेयम् Rgs_21.2b एवं श्रुणित्व न च मुह्यति नास्ति त्रासो Rgs_1.5c एवात्मशान्ति विहरन्निह बोधिसत्त्वो Rgs_1.11a एषा स प्रज्ञवरपारमिताय चर्या Rgs_1.12d एषा स प्रज्ञवरपारमिताय चर्या Rgs_1.14d एषा स प्रज्ञवरपारमिताय चर्या Rgs_1.23d एषा स प्रज्ञवरपारमिताय चर्या Rgs_1.24d एषा स प्रज्ञवरपारमिताय चर्या Rgs_1.26d एषा स प्रज्ञवरपारमिताय चर्या Rgs_1.28d एषा स प्रज्ञवरपारमिताय चर्या Rgs_2.1d एषा स प्रज्ञवरपारमिताय चर्या Rgs_2.12d एषा स प्रज्ञवरपारमिताय चर्या Rgs_5.2d एषा स प्रज्ञवरपारमिताय चर्या Rgs_9.2d एषा स प्रज्ञवरपारमिताय चर्या Rgs_10.10d एषो विवेकु कथितो सुगतात्मजानाम् Rgs_21.5d एषो विवेकु जगदर्थभिप्रस्थितानां Rgs_21.8c ओतारु मारु न च विन्दति मारपक्षो Rgs_3.1d ओभास उल्क वरबोधयि प्रस्थितानाम् Rgs_22.3c ओभासनार्थ प्रभ ओसरयन्ति सर्वे Rgs_5.9b कथमेष दीनमनसो भवि बोधिसत्त्वो Rgs_24.1d कर्मक्रियासु तद सत्त्व पराक्रमन्ति Rgs_5.6b कल पुण्य भोन्ति न स स्तूपि करित्व पूजाम् Rgs_3.4d कलपुण्य सो न भवती इह दानस्कन्धो Rgs_22.9c कलपुण्य सो न भवते इह दानस्कन्धे Rgs_30.9d कलहाविवादविगता दृढमैत्रचित्ता Rgs_17.6c कलहाविवादुपगता यद बोधिसत्त्वा Rgs_24.3a कल्पान कोटिनयुतां बहु भाषमाणो Rgs_18.7c कल्पांस्त्रियध्वपरिकल्प ततो ऽपि भूयः Rgs_3.3d कल्याणमित्र इमि पारमिता निदिष्टाः Rgs_22.2b कल्याणमित्रपरिपाचित यश्चतुर्थः Rgs_2.6d कल्याणमित्र भजितव्य अतन्द्रितेन Rgs_22.1d कल्याणमित्रमुपनिश्रित बुद्धधर्माः Rgs_15.2d कल्याणमित्र सद सेवयितव्य विज्ञैः Rgs_15.1d कल्याणमित्रसहितस्य विपश्यकस्य Rgs_1.15a कशदण्डशस्त्रवधबन्धनताडनाश्च Rgs_30.14a कस्मात्कुतो व इमि शून्यक सर्व धर्माः Rgs_1.8b कस्मार्थ धर्मप्रकृतिं परिजानयित्वा Rgs_1.11d कस्मा हु अद्य न क्षमेय निदान बोधौ Rgs_30.13d काङ्क्षा च केषचि भविष्यति भाषमाणे Rgs_11.3a काङ्क्षाविलेखविमतीविगतार्थयुक्ताः Rgs_15.6b काचस्य वा मणिन राशि सिया महन्तो Rgs_31.17a काण्डेन गाध यथ सागरि एषमाणो Rgs_18.1c कान्तारमार्गि दुरभिक्षि सव्याधि लोकां Rgs_19.8a कान्तारमार्गि पुरुषो बहु(भी)जनेहि Rgs_10.3a कान्तारमार्गि प्रतिपद्य बहूअमित्रो Rgs_20.3b कामार्थ वाणिजु यथा गमि जाननाय Rgs_20.17b कारुण्याहितचेतसा भगवता बुद्धेन संदीपितम् Rgs_HPr_1b काले ऽस्मिन् बहुदृष्टिसंकुलकलौ पाठे ऽपि दूरं गते Rgs_HPr_2a किं कारणं अयु प्रवुच्यति बोधियानो Rgs_1.21a किं कारणं अयु प्रवुच्यति बोधिसत्त्वो Rgs_1.16a किं कारणं त इह शिक्षित वादिश्रेष्ठा Rgs_5.4a किं कारणं ततु गुणागमु पण्डितानां Rgs_15.2a किं कारणं न मि शरीरि अगौरवत्वं Rgs_4.2a किं कारणं य जिन भाषति धर्मनेत्रीं Rgs_1.4a किंचापि उत्थितु स्वयं न प्रभोति गन्तुम् Rgs_14.9b किंचापि तत्र सुख जीवति सार्थवाहो Rgs_20.15c किंचापि निर्वृति स्पृशेदभिनन्दमानो Rgs_20.16c किंचापि प्रस्थिहति भज्यति अन्तरेण Rgs_14.10b किंचापि रूपमपि शब्द तथैव गन्धो Rgs_29.10a किंचापि श्रद्धबहुलो सिय बोधिसत्त्वो Rgs_14.6a किं वा स्वपुण्यसमुदागमु किंचि तस्य Rgs_18.2d कुत ज्ञानप्रस्रवु भवेदिह सर्वलोके Rgs_5.8b कुत नद्यप्रस्रवु भवेदिह जम्बुद्वीपे Rgs_5.7b कुत शक्रब्रह्मफल श्रावकप्रादुभावः Rgs_5.5d कुत शाखपत्रफलपुष्पउपादु तत्र Rgs_5.5b कुतु त्यागबुद्धि भविष्यति सा मुहानाम् Rgs_31.11b कूपं वादिगजेन्द्रकुम्भदरणे भद्रेण या शोधिता Rgs_HPr_2c kçtaa¤jalãpuña प्रणम्य नमस्ययन्ति Rgs_27.1b को भाषते क शृणुते कुतु कस्य केन Rgs_30.8c कौसीद्यप्राप्त भवती स्थितु आत्मसंज्ञैः Rgs_30.6c कौसीद्यप्राप्त भवते तद बोधिसत्त्वो Rgs_30.4d क्यन्तन्तरायु भविष्यन्ति गुणे रतानाम् Rgs_11.1b क्लेशापनीत उपपत्ति निदर्शयन्ति Rgs_8.2b क्षणमात्र भस्म नयती विलयं सुमेरुम् Rgs_30.5b 'क्षतो ऽनुपाहतु स्पृशाति जिनान बोधिम् Rgs_14.8d क्षममाणु एव पुन चित्त उपादितव्यो Rgs_30.13a क्षान्तीय पारमित तिष्ठति बोधिसत्त्वो Rgs_30.14d क्षान्तीय पारमित बोधि स्पृशन्ति बुद्धाः Rgs_24.6b क्षान्तीय रुप लभते परमं उदारं Rgs_32.2c क्षान्तीस्थितस्य परिशुध्यति आत्मभावो Rgs_30.10a क्षेपित्व अन्य पुन काण्ड परस्परेण Rgs_20.9b क्षेमेण गत्व पुन गेहमुपागमेय्या Rgs_20.3d खगु कालहीन द्रुम मन्त्रबलाधिष्ठानो Rgs_27.5d गगने स्थितो यमक कुर्वति प्रातिहार्यां Rgs_20.11b गतिचंक्रमं शयनिषद्य निदर्शयाति Rgs_20.11c गति बुद्धि द्वीप परिणायक अर्थकामाः Rgs_15.4c गत्वा स्थानमहर्निशं निजमलं ध्मायन्तु ये ऽभ्यागताः Rgs_HPr_1d गमयन्ति धर्म निखिलानिह शून्यतायाम् Rgs_5.4b गम्भीर धर्म अयु दुर्दृशु नायकानां Rgs_15.7a गम्भीरधर्मपरिदीपन नो करोति Rgs_20.21b गम्भीरयानपरमार्थनिरुपलेपान् Rgs_18.2b गम्भीर रुप अपि वेदन चेतना च Rgs_18.1a गाथाभेदमनेकपुस्तकगतं दृष्ट्वाधुना न्यायतः Rgs_HPr_2b गुणवर्णमालपरिकीर्तन कुर्वयन्ति Rgs_27.1d गुरुआशयेन वरबोधि गवेषमाणः Rgs_22.1b गृहिभूत नित्य अनध्योषित सर्व वस्तुं Rgs_17.5b गृह्णित्व गेह प्रविशित्व न भोति लुब्धो Rgs_29.7d गोपाल सीम वनसंपद पश्यते यो Rgs_10.3b ग्रामान्ति यो विहरते अथवा अरण्ये Rgs_21.8a ग्रामे च राष्ट्रि निगमे विहरन्ति नित्यं Rgs_21.5a घटके अपक्वि यथ वारि वहेय काचित् Rgs_14.5a चतुकारणेहि बलवां विदु बोधिसत्त्वो Rgs_27.3a चतुध्यानध्यायि न च निश्रित तत्र ध्याने Rgs_17.4d चतुरो स मार अतिक्रम्य द्वये च भूमिम् Rgs_20.4c चतुर्भी च ध्यान विहरन्ति महानुभावा Rgs_29.1a चत्वारि द्वीपि समलंकृतु खेटतुल्यं Rgs_31.12c चत्वारि पुद्गल इमे न त्रसन्ति ये ऽस्मिन् Rgs_2.6a चन्द्रो व तत्र प्रभमण्डलु शुक्लपक्षे Rgs_31.18d चरणं च सो ऽचरणं च प्रजानयित्वा Rgs_1.12c चरती इमां प्रवर शून्य समाधि शान्ताम् Rgs_20.7b चरतीति सो न उपगच्छति प्रज्ञधारी Rgs_1.10c चरती nimittaanupàdapade असक्तो Rgs_1.9d चरमाण प्रज्ञ कथ युज्यति बोधिसत्त्वो Rgs_10.1b चरमाणु पुण्यु परिगृह्णति अप्रमेयम् Rgs_18.6d चरमाणु प्रज्ञवरपारमिताय योगी Rgs_10.9a चरमाणु प्रज्ञवरपारमिताय योगी Rgs_22.10a चरमाणु प्रत्ययरहत्वस्पृहां जनेति Rgs_31.5b चरमाणु यो न इह कल्पयि बुद्धधर्मां Rgs_10.10a चित्तं अनित्य परिणामयि बोधिसत्त्वो Rgs_5.1b चित्तं प्रदूषयि विवादु समारभेय्या Rgs_24.5b चिरदुःख भेष्यति समाचरमाणु धर्मं Rgs_30.2c चिरबुद्धदेवमनुजान् त्रिअपायि सत्त्वान् Rgs_22.11a चिरयानप्रस्थितु स वेदयितव्य सत्त्वो Rgs_10.2a चिरसंज्ञ बोधि समुदानिय तेन दुःखे Rgs_30.2b छोरित्व धर्म करिष्यन्ति अधर्मकार्यं Rgs_11.6c जगति क्रियां विविध दर्शयते विचित्राम् Rgs_20.6b जरव्याधिमृत्युविगताश्च्युति दर्शयन्ति Rgs_8.2c जातीजरामरणशोकतरंगभङ्गे Rgs_14.3d जात्यन्धकोटिनियुतान्यविउनायकानां Rgs_7.1a जानित्व भ्रान्तु जगती मृगवागुरेव Rgs_8.3c जिनधातु सर्वि परिपूरित चूडिबद्धा Rgs_4.1c जिनपुत्र सत्यकुशलो अविवर्तियश्च Rgs_2.6b जिह्वादोषैः पवनचरितैः श्लेष्मदोषप्रचारैर् Rgs_LPr_1c ज्ञातव्य मन्यनस्थितो अयु अल्पबुद्धिः Rgs_21.1d ज्ञातव्य यो विहर ते स उपायप्रज्ञो Rgs_1.28b ज्ञातव्यु कालु अयमस्य प्रजायनाय Rgs_10.8b ज्ञातव्यु क्षिप्र अयु भेत्स्यति दुर्बलत्वात् Rgs_14.5b ज्ञातव्यु मारु पर्युत्थितु अल्पबुद्धिः Rgs_21.3d ज्ञातव्यु मारु पर्युत्थितु अल्पबुद्धिः Rgs_21.4d ज्ञात्वा च धर्मप्रकृतीं वशिका निरात्म्यं Rgs_31.10a ज्ञानर्द्धिपारमिगतो अनिकेतचारी Rgs_20.12b ज्ञानस्य चो असति नास्ति गुणान वृद्धिः Rgs_5.8c ज्ञानं अनन्त लभते जिनकोशगञ्जम् Rgs_32.3b ज्ञानेन सर्व क्रिय कुर्वति निर्विकल्पो Rgs_26.8d ज्ञानेन सर्वगुणधर्म समागमन्ति Rgs_5.6d ज्ञानोपलम्भु न हि स्कन्धविभावना च Rgs_1.7b तच्चैत क्षीण परिणामयिष्यन्ति यत्र Rgs_6.6b तत उत्थितो कथयि धर्म निरुपलेपम् Rgs_18.5b ततु अल्पमात्र परिकीर्तयिष्यामि तावत् Rgs_11.1d ततु लब्धचक्षु भवती इमु नामधेयम् Rgs_7.2b ततु वर्धते कुशलमूल महानुभावो Rgs_31.18c ततु वीर्यपारमितहीन कुसीदरूपो Rgs_30.2d तत्तत्फलं न च तदस्ति न चापि नास्ति Rgs_19.4b तत्र स्थितान यदि भज्यति आत्मभावो Rgs_29.3c तत्राभिशिक्षित नरर्षभशिष्यभूताः Rgs_1.4b तथ ज्ञान श्रावकविमुक्तिसप्रत्ययानां Rgs_20.18a तथ धर्मदर्शनु निदिष्ट तथागतेन Rgs_12.9c तथ पश्चिमोत्तरदिशाय अनन्तपारा Rgs_16.1b तथपि स्पृशिष्यति नचिरेण हु बुद्धबोधिम् Rgs_10.6d तथ प्रज्ञपारमितनिश्रय नराण सिंहो Rgs_12.6c तथ प्रज्ञपारमितनिश्रित धर्मराजो Rgs_12.7c तथ प्रज्ञपारमितनिश्रित बुद्धधातुः Rgs_4.2d तथ प्रज्ञपारमित श्रुत्व सूत्रान्त एषेत् Rgs_11.4d तथ बोधिचित्त असतीह तथागतस्य Rgs_5.8a तथ बोधिचित्त सद लोकविदुस्य ज्ञातो Rgs_5.6c तथ बोधिसत्त्व इम पारमितां लभित्वा Rgs_11.5c तथ बोधिसत्त्व चरमाणु विमोक्षद्वारं Rgs_20.20c तथ बोधिसत्त्व चरमाणु विमोक्षद्वारे Rgs_20.8c तथ बोधिसत्त्वपरिणामन सत्त्वसंज्ञा Rgs_6.5b तथ बोधिसत्त्व श्रुणमाणु जिनान प्रज्ञां Rgs_10.8c तथलक्षणा य इमि जानति सर्वधर्मान् Rgs_22.4b तथ शुक्लधर्मौपलम्भ जिनेन उक्तो Rgs_6.7d तथ शून्य तुच्छ वशिकं च असारकं च Rgs_18.6b तथ सर्वसत्त्ववशतामुपयान्ति धीराः Rgs_29.11d तथ संघवंश परिगृह्णति सर्वधर्मान् Rgs_32.5d तथ संस्कृताय अथितो अनिकेतचारी Rgs_2.3b तद कायचित्त खगपक्षिसतुल्यभूता Rgs_24.2c तद खण्डशीलु भवते अपि छिद्रशीलो Rgs_31.5c तदतन्द्रितेन सद ओसरितव्य प्रज्ञा Rgs_22.9d तद बोधिसत्त्व इमि ज्ञात्व दरिद्रसत्त्वान् Rgs_31.12a तद भोन्ति सर्वजगती विदु दक्षिणीया Rgs_22.10c तद मार तुष्टु भवती परमं उदग्रो Rgs_24.3c तद मारु तुष्टु भवती नमुचीसपक्षो Rgs_24.4d तद व्याकृतो ऽहु परापुरुषोत्तमेन Rgs_2.13c तस्माद्धि नाम लभते अयु बोधिसत्त्वो Rgs_1.16d तस्मा हु तान् जिनगुणा(n) परिघेत्तुकामो Rgs_4.4c तस्मा हु नामपरिणामन शिक्षितव्या Rgs_6.8a तस्मा हु बुद्ध कृत नाम तथागतेभिः Rgs_12.4d तस्मा हु मानु निहनित्वन पण्डितेन Rgs_22.1a तस्मा हु श्रद्दधत एव जिनान मातां Rgs_7.7a तस्यानुभावश्रिय साभु जगाधिपस्य Rgs_1.2d तस्यापि उद्धृत स्पृहन्ति करण्डकस्मिं Rgs_4.3c तस्यैव ते गुण महारतनस्य भोन्ति Rgs_4.3d त हि निश्रिता इह महापृथिवी जगच्च Rgs_20.5b तं चाग्रबोधि परिणामयते जगार्थम् Rgs_31.13d तं चापि नामयि जगार्थनिदान बोधौ Rgs_18.5c तं चित्तुपादु परिणामयि अग्रबोधौ Rgs_30.12b तं चैव पुण्य पुन ख्यायति रिक्तमेव Rgs_18.6a तं चैव श्रद्ध परिगृह्णयमान प्रज्ञा Rgs_14.6c तं सर्वसत्त्व इतु मार्गतु प्राप्नुवन्ति Rgs_32.6d तापेति तृष्णनदि धर्म निदर्शयाति Rgs_12.7d तापेतिमां धरणि दर्शयते च रूपम् Rgs_12.7b तावन्त कल्प अनुबुध्यति बोधिसत्त्वो Rgs_18.3d तावन्त कल्प पुन संनहितव्य भोन्ति Rgs_24.5d तावन्ति सत्त्व अरहन्ति विनेय कश्चित् Rgs_5.3b तावन्न तां परमशून्यत प्रापुणोति Rgs_20.10c तां बालु कल्पयि अविद्य करोति विद्याम् Rgs_1.13b तां बोधिसत्त्व तथतामनुबुद्धयन्ति Rgs_12.4c तां व्याकुरुष्व जिनगुणान प्रदेशमात्रम् Rgs_17.1d तां सर्वसत्त्वहित बोधयि नामयन्ति Rgs_31.1d तिष्ठन्ति ये ऽपि परिनिर्वृत लोकनाथा Rgs_6.2c तिष्ठन्तु लोकविदुनां परिनिर्वृतानां Rgs_12.4a तिष्ठेय सर्वजगती यथ प्रेष्यभूतो Rgs_29.13b तृण अग्नि काष्ठप्रभवो दहते तमेव Rgs_29.13d ते एव धर्मसमुदागत निष्प्रपञ्चा Rgs_15.6a ते चानुशासक इयं प्रतिपत्तिभूमी Rgs_22.2c ते दुर्लभा बहुप्रत्यर्थिक नित्यकालम् Rgs_11.9b ते धर्मभाणक विदित्वन कार्ययुक्तं Rgs_11.7c तेनैव सप्त रतना बलकाय सर्वे Rgs_3.8b तेनैव सर्वगुणधर्म समागमन्ति Rgs_3.8d ते पारप्राप्त स्थित पारमिते हु भोन्ति Rgs_2.11d ते पुण्यज्ञानधनसंभृतयानपात्राः Rgs_14.4c ते शिष्य मां जनत सो च करोति कार्यम् Rgs_26.5b तेषां स पुण्यक्रियवस्त्वनुमोदयित्वा Rgs_31.16b ते सर्वि दान ददयन्ति अनन्तकल्पान् Rgs_31.15b ते सर्वि दुर्मनस तत्र प्रयुज्ययेयुः Rgs_12.1b ते सर्वि पूजन करेयुरनन्तकल्पान् Rgs_3.3b ते सर्वि बोधिवरचित्त उपादयित्वा Rgs_22.8b तेहि प्रपूर्ण सिय क्षेत्रसहस्रकोट्यो Rgs_3.2c तेही सुशिष्यगुरुगौरवसंप्रयुक्तो Rgs_15.1c तैलस्य वर्ति ज्वलिता प्रथमे निपाते Rgs_19.1a त्राणा भवन्ति जगती शरणा च लेना Rgs_15.4b त्रासो न भेष्यति श्रुणित्व जिनान मात्राम् Rgs_1.15b त्रिअपायप्राप्तु सुपिनस्मि विदित्व सत्त्वान् Rgs_20.23a त्रिभि यानसंज्ञविगता अपरिगृहीता Rgs_15.5c त्रियपायवर्जित विदू सदकालि भोन्ति Rgs_17.2c त्रिसहस्र मेरु तुलयित्व सियाप्रमाणो Rgs_26.1c त्रैधातुकं न स्पृशते सुपिनान्तरे ऽपि Rgs_20.22b त्रैधातुकं समतिक्रान्त न बोधिसत्त्वा Rgs_8.2a त्रैधातुकान्त समतिक्रमते अपायान् Rgs_32.4b दकमध्यि मत्स्य विहराति न चो मराति Rgs_27.8b दत्त्वा उदग्र भवते न हि द्वीपलब्धो Rgs_31.12d दर्शेति मायसदृशो न विकल्पचारी Rgs_26.6d दर्शेति सर्व क्रिय निर्मितमायतुल्यम् Rgs_26.7d दशभिश्च ते कुशलकर्मपथेभि युक्ता Rgs_17.2d दानं च शीलमपि क्षान्ति तथैव वीर्यं Rgs_15.3a दानं च शीलमपि भावनसंप्रयुक्तम् Rgs_6.1b दानं ददित्व बहुवर्षसहस्रकोटीः Rgs_22.8c दानं ददित्व विदु पण्डितु बोधिसत्त्वो Rgs_31.13a दानं ददेयु विमलं तथ शील रक्षे Rgs_18.4b दानाधिमुक्त भवती सद मुक्तत्यागी Rgs_31.12b दानेन प्रेतगति छिन्दति बोधिसत्त्वो Rgs_32.1a दानेन सत्त्व परिपाचयि कृच्छ्रप्राप्तान् Rgs_32.1d दारिद्रकं च छिनती तथ सर्वक्लेशान् Rgs_32.1b दास्यन्ति धर्म जगती दुखसंक्षयाये Rgs_26.2d दिवरात्रि प्रज्ञवरपारमितार्थदर्शी] Rgs_24.2b दिवसं पि अन्तमश एकनुवर्तयेया Rgs_22.9b दिवि देवउत्तमपुरा अनुप्रापुणेया Rgs_29.4b दिव्येहि पुष्पवरगन्धविलेपनेहि Rgs_3.3c दिशदाह उल्क क्षिपते भयदर्शनार्थं Rgs_24.1c दुखधर्मशोकशमनी पृथुसत्त्वधातोः Rgs_3.5b दुखितांश्च सत्त्व त्रिअपाय समुद्धरन्ति Rgs_12.5c दुर्लाभु धर्मरतनं बद्दुपद्रवं च Rgs_11.9d दुवि कारणेन अनुबुध्यति बुद्धबोधिम् Rgs_22.2d दुष्टान क्षान्तिविकलान कुतो ऽस्ति बोधि Rgs_24.4c दुःशीलता अयु प्रकाशितु नायकेन Rgs_31.3d [दुःशील भोति]विदुषां तथ छिद्रचारी Rgs_31.2b दृष्टीगतां महति छिन्दति सत्त्वधातोः Rgs_1.17c देशन्ति धर्मरतनं दुखसंक्षयाय Rgs_6.2d देशेति धर्म जगती दुखसंक्षयाये Rgs_32.4d द्वययानचित्तविगतो नियतो ऽग्रबोधिम् Rgs_21.8b द्वात्रिंशलक्षणप्रभाव अनन्तपारो Rgs_30.10b द्वितीयो ऽपि] अग्नि सकले शिरसि क्षिपेया Rgs_30.11c धर्मं निरामिषु जगस्यनुशासयन्ति Rgs_17.3a धर्मं भणेय कल पुण्य न दानशीले Rgs_18.4d धर्मा अधर्म इमु पश्यति धर्मधातुं Rgs_10.9c धर्मार्थ जीवित त्यजन्ति प्रयुक्तयोगा Rgs_17.7c धर्मो अनालयु अनाग्रहु प्रापितव्यो Rgs_15.8c धारेयि सत्करयि पुष्पविलेपनेहि Rgs_3.4c धुतवृत्त यादृशु स भेष्यति युक्तयोगी Rgs_21.3a ध्यानानि प्रज्ञ परिणामयितव्य बोधौ Rgs_15.3b ध्यानेन कामगुण उत्सृजते जुगुप्स्यान् Rgs_32.3c ध्याने समाधि विहरन्ति निमित्त नास्ति Rgs_29.3b ध्याने समाधि विहरित्व प्रयुक्तयोगी Rgs_29.5b ध्याने स्थितो ऽत्र भवती वरप्रज्ञलाभी Rgs_29.2a न कला पि ज्योतिकगणे सिय सर्वआभाः Rgs_5.9d न च अन्य ते श्रमण ब्राह्मण आश्रयन्ति Rgs_17.2b न च आदिशन्ति पुरुषैः स्त्रिय इच्छकर्मां Rgs_17.6a न च आनिमित्तस्थितु शान्त प्रशान्तचारी Rgs_20.7d न च आलयो न पि च निश्रयु कुर्वयाति Rgs_29.1b न च एति प्रज्ञ इति तेष न अस्ति प्रज्ञा Rgs_2.9c न च एष प्रज्ञवरपारमिताय चर्या Rgs_1.25d न च एष प्रज्ञवरपारमिताय चर्या Rgs_7.4d न च काङ्क्षते अयु प्रयुज्यति शिक्षमाणः Rgs_10.2d न च कीर्तिकाम न च क्रोधपरीतचित्ता Rgs_17.5a न च केनचीदधिगतो न च प्रापुणन्ति Rgs_15.7b न च क्षीयते न च विवर्धति जातु प्रज्ञा Rgs_28.4d न च क्षीयते न च विवर्धति धर्मधातुः Rgs_18.7d न च खिद्यती न परिहायति निर्विकल्पा Rgs_28.3d न च खेदबुद्धि अणुमात्र उपादियाति Rgs_30.1c न च गेह मार्गि कुशलो पुन भोति विज्ञो Rgs_20.17d न च चित्त पश्चिम शिवामनुप्रापुणाति Rgs_19.2c न च जाति भूमि परिकीर्तितु नापि गोत्रं Rgs_11.3c न च जीविकाविषयभोग गवेषयन्ति Rgs_17.5c न च तस्य कायु न पि चित्त न नामधेयम् Rgs_26.5d न च तस्युपद्यति मदो करमाणु किंचित् Rgs_26.7b न च ताव पुण्यु लभते अकरित्व चक्षुः Rgs_7.2d न च तेन मन्यति न आत्मन कर्षयेथा Rgs_31.6b न च तेन मन्यनुपपद्यति नापि मानम् Rgs_20.24c न च त्रासु बोधि भवते न इहास्ति किंचिद् Rgs_19.7c न च दग्ध वर्ति असता न विना य दग्धा Rgs_19.1b न च देशिकं न पि च पश्यक धर्मतायां Rgs_27.6c न च धर्म धर्मि परिणामयते कदाचित् Rgs_6.6c न च धर्मधातुतथताय उपैति स्थानं Rgs_27.5a न च निर्वृतिं स्पृशति नो च निमित्तचारी Rgs_19.6b न च निर्वृतिं स्पृशति नो च निमित्तचारी Rgs_20.8d न च निर्वृतिं स्पृशति पश्यति धर्मचारी Rgs_20.14d न च निर्वृतिं स्पृशति शून्यत नास्ति स्थानम् Rgs_20.6d न च निर्वृतिं स्पृशति सो विहराति प्रज्ञाम् Rgs_1.7d न च निर्वृतिं स्पृशति सो विहराति प्रज्ञाम् Rgs_10.9d न च पश्यकं लभति नापि च सर्वधर्मान् Rgs_9.2c न च प्रज्ञपारमित वर्धति हीयते वा Rgs_28.6d न च प्रज्ञपारमित श्रद्दधिता जिनानाम् Rgs_7.6b न च प्रज्ञ बोधि परिएषति आशयेन Rgs_26.3c न च बुध्यकं लभति नापि च बुद्धधर्मान् Rgs_27.6b न च बोधिसत्त्व चलते क्वचि धर्मतायां Rgs_13.2c न च बोधिसत्त्वौपलब्धि न चित्तबोधेः Rgs_1.5b न च बोधि सागरसमा न च बुद्धधर्माः Rgs_5.8d न च बोधिस्कन्ध विमृशित्व परामृशेया Rgs_15.3c न च भज्यती न पि च खिद्यति कल्पकोटी Rgs_20.12d न च भज्यते स्पृशति बोधि नरर्षभाणाम् Rgs_14.10d न च भिद्यते धनसमग्रमुपैति तीरम् Rgs_14.7d न च भेदनाद्भयमुपैति च स्वस्ति गेहम् Rgs_14.5d न च मन्यते अहु समाधितु व्युत्थितो वा Rgs_1.11c न च माय अन्य न च स्कन्ध करोति अन्यान् Rgs_1.14b न च मेदिनी क्षयमुपैति न चापि वृद्धिं Rgs_28.3c न च यन्त्र क्षीयति अविद्य न चापि वृद्धिः Rgs_28.5d न च राज ग्राम व्रजते न च राज्यराष्ट्रान् Rgs_13.2a न च रुपवृद्धिपरिहाणिपरिग्रहाये Rgs_2.8a न च रुप वेदन न संज्ञ न चेतना च Rgs_1.6a न च रुप वेदन न संज्ञ न चेतनाया Rgs_1.10a न च रूपवृद्धि न च पश्यति पारिहाणिम् Rgs_10.9b न च लभ्यते य व्रजते दिश आरुहित्वा Rgs_1.22a न च लाभकाम वृषभा सद धर्मकामाः Rgs_17.4b न च वस्तुनिश्रयु करोति ददित्व दानं Rgs_31.14a न च शिक्षकं लभति नापि च शिक्षधर्मान् Rgs_25.1b न च शिक्षति विविधधर्मपरिग्रहाये Rgs_2.8b न च शोचती न च स व्याकृतु वेदितव्यो Rgs_20.21d न च सर्वश्रावकगणे सिय पुण्यस्कन्धो Rgs_6.1d न च संस्कृते भवति मार्गविदू विधिज्ञो Rgs_20.18d न च सागराण रतना भवि नैकरूपाः Rgs_5.7d न च सो श्रुणिष्यति क्षिपिष्यति मारकर्म Rgs_11.3d न च सो हि बुद्ध क्षिपते जिन उक्तवादी Rgs_6.9b न च स्कन्धधातु न च आयतनैः सनद्धाः Rgs_15.5b न च स्वामिकस्य प्रतिवाक्यु ददाति दासी Rgs_29.12a न च हीयते स्पृशति उत्तमबुद्धबोधिम् Rgs_18.8d नचिरेण पत्रफलपुष्प समागमन्ति Rgs_10.7b नचिरेण बोधिवर प्राप्स्यति नायकानाम् Rgs_10.7d नचिरेण बोधिवर लप्स्यति नायकानाम् Rgs_30.5d न त्वेव तस्य कुशलस्यनुमोदनाये Rgs_26.1d नदते अछम्भि पृथुतीर्थिक त्रासयन्तो Rgs_12.6d नदते अछम्भि मृग क्षुद्रक त्रासयन्तो Rgs_12.6b न निवर्तते न पि च खिद्यति याव तत्र Rgs_20.11d न पि सत्त्वसंज्ञ अपि तेषु कदाचि भोति Rgs_12.5d न पुनास्रवक्षति स शिक्षति बोधिसत्त्वो Rgs_29.2d नभदर्शनं कुतु विमृष्यथ एतमर्थम् Rgs_12.9b न ममात्र नाम परिकीर्तितु नायकेन Rgs_11.3b नरकेषु तिर्ययमलोकि अनेक दुःखा Rgs_30.13b नवयानप्रस्थित स सत्त्व परीत्तबुद्धिः Rgs_11.10a न वि छायनानतु भवेत विशेषतापि Rgs_4.6c न विवेकगोचरु अयं हि जिनेन उक्तो Rgs_21.7d न स जातु शिक्षविकलो भवते दुशीलो Rgs_25.2b न हि अत्र कश्चि यो क्लिश्यति शुध्यते वा Rgs_22.7c न हि अर्चि पश्चिमनिपात स वर्ति दग्धा Rgs_19.1c न हि तेन तस्य कुतु केनचिदेष प्राप्ता Rgs_26.4b न हि दर्शनं भणितु शक्य निदर्शनेन Rgs_12.9d न हि धर्म पण्डित विनाश करोति जातु Rgs_5.1d नानात्वता न भवते न विशेषप्राप्ता Rgs_16.1d नानात्वधर्मविगतां सुगतान बोधिम् Rgs_16.3b नानात्वसंज्ञप्रसृतो परमं दुशीलो Rgs_31.7c नानात्वसंज्ञविगता गिर युक्तभाणी Rgs_17.2a नानात्वसंज्ञविगतो उपशान्तचारी Rgs_1.14c नानाप्रकार विविधाश्च अनेकरूपाः Rgs_4.6b नामाधिष्ठान पुन मार उपागमित्वा Rgs_21.2a नामेन रत्नगुणसंचय बोधिमार्गः Rgs_32.6c नामेन वा पुन स प्रज्ञपनाय शक्यः Rgs_20.20b नामेन वा पुन स प्रज्ञपनाय शक्यः Rgs_20.20d नामेव रूपि जगती अयु पङ्कसक्ता Rgs_8.3a नार्हन्तभूमि न पि प्रत्ययबुद्धभूमी Rgs_10.4d नार्हंमि शिक्षति न प्रत्ययबुद्धभूमौ Rgs_2.7b नावा यथा अपरिकर्मकृता समुद्रे Rgs_14.7a नाशित्व दुःखि सततं रतनाभिकाङ्क्षी Rgs_22.12d नास्ति त्रिलोक शुभ तेन समं भवेया Rgs_18.5d नित्यमनित्यसुखदुःखशुभाशुभं ति Rgs_2.2a निर्माणु सर्व जगतो न च तस्य त्रासो Rgs_1.19d निर्याति यो इति प्रजानति बोधिसत्त्वो Rgs_1.13d निर्यायती य इय शिक्ष गुणे रतानाम् Rgs_2.8d निर्यायनाय य इच्छति बुद्धज्ञाने Rgs_16.6a निर्वाणओकगमनं गति नोपलब्धिः Rgs_1.22b निर्वाणतो अधिगतो विदुपण्डितेहि Rgs_2.5c नैरात्मभावनविदूरि नभं व भूमेः Rgs_30.6d नो च प्रपात पतियाति न याव तत्र Rgs_20.13d नो चापि तत्र स्थितु नो च पताति भूमौ Rgs_20.8b नो चापि तत्र स्थिहतान स्पृहेति तेषाम् Rgs_25.6c नो चापि तत्र स्थिहती न च रत्नद्वीपे Rgs_20.17c नो चापि तत्र स्थिहते न च बुद्धज्ञाने Rgs_20.18c नो चापि सो लभति यत्र चराति धर्मम् Rgs_1.12b नो चा विवेकु इमु जानति बोधिसत्त्वो Rgs_21.6c नो चास्य कोष्ठगतु सो विषु पात्यते च Rgs_22.6b नोत्पद्यते अकुशलमपि एकचित्तम् Rgs_25.3b पक्षिस्य नास्ति पदु गच्छत अन्तरीक्षे Rgs_20.8a पक्षिस्य योजनशतं महतात्मभावो Rgs_16.4a पञ्चाशता पि अबलोभयक्षीणपक्षो Rgs_16.4b पतनाद्भयं न भवते व्रजते सुखेन Rgs_14.9d पतनाय तस्य पुरिमस्य न देय भूमिम् Rgs_20.9c पथ हित्व उत्पथगता इम मारकर्म Rgs_11.6d पद्मेव वारिणि अनिश्रित बालधर्मे Rgs_29.5d पर प्रेम गौरव प्रसाद उपस्थपित्वा Rgs_1.1a परमाद्भुतां सुगतबोधि स्पृशन्ति शीघ्रम् Rgs_14.4d परमार्थसौख्यक्रिय तत्फलप्राप्तिता च Rgs_1.3c परसत्त्वचित्तचरितान निदर्शिता(का) च Rgs_12.2d परसत्त्वपुद्गलनिदान विशुद्धसत्त्वा Rgs_29.11a परसत्त्वि पुस्तकु ददेय विशिष्टपुण्यः Rgs_5.3d परिग्राहिका ku÷aladharmaavipraõà÷e Rgs_4. 5 c परिचारिका य न च काङ्क्षति पण्डितेहि Rgs_7.5b परिणामयन्तु यदि वर्तति चित्तसंज्ञा Rgs_6.5a परिणामयाति न च मन्यति बोधिसत्त्वो Rgs_18.8c परिणामितं न भवती उपलभ्यमानम् Rgs_6.5d परिणामितं भवति एव प्रजानमाने Rgs_6.6d परितोषयाति सुसुखं विदु बोधिसत्त्वो Rgs_30.8b परिनिर्वृतस्य सुगतस्य करेय्य स्तूपां Rgs_3.2a परिपक्वि वारि घटके वहमानु मार्गे Rgs_14.5c परिपाचयित्व जगती करिष्यामि अर्थम् Rgs_30.6b परिपिण्डयित्व अनुमोदयि बोधिसत्त्वो Rgs_6.4c परिपूरणार्थ इमि पारमिता महात्मा Rgs_29.6b परिपूरयित्व इमि धर्म स बोधिसत्त्वो Rgs_32.5a परिमोचितुं य इह इच्छति बोधिसत्त्वो Rgs_22.11b परिहीनबुद्धिगुण नाविक भिन्ननावो Rgs_29.9d परुषं श्रुणित्व वचनं परतो दुरुक्तं Rgs_30.8a पलगण्ड दक्ष विदुना कृतु दारुयन्त्रो Rgs_26.8a पश्यन्ति तं विविध कार्यु निदर्शयन्तं Rgs_26.5c पश्यित्व ते विषय तत्र परिगृहीता Rgs_29.4c पश्यित्व नास्ति भय उत्तरि संनहन्ते Rgs_19.8b पाराजिको गुरुतरो अयु चित्तुपादो Rgs_31.5d पुन कामधातु उपपद्यति यथाभिप्राया Rgs_29.3d पुन कामधातु प्रविशन्ति जगानुकम्पी Rgs_29.8d पुन कामधातुस्थित भोन्ति अनोपलिप्ता Rgs_29.5c पुन बोधिसत्त्व चरमाणु जिनान प्रज्ञां Rgs_20.1a पुनरागमेय न च निश्रयु तत्र कुर्यात् Rgs_29.4d पुरुषा यथा महप्रपाति स्थिहित्व केचिद् Rgs_20.13a पुरुषे स्त्रितुल्य स करोति ह सर्वकार्यम् Rgs_26.8b पुरुषो य अग्रु रतनस्य अलब्धपूर्वो Rgs_22.12a पुरुषो यथा कुशल सर्वगुणैरुपेतो Rgs_20.2a पुरुषो हि जीर्ण दुखितो शतविंशवर्षो Rgs_14.9a पुरुषो हि सागरजलं व्रजि पश्यनाय Rgs_10.5a पूजेय सप्तरतनामयु कश्चिदेव Rgs_3.2b पूर्वंगमा भवतु दानु ददन्तु प्रज्ञा Rgs_4. 5 अ पूर्वं पि तुभ्य इमि आसि गुणोवरूपा Rgs_21.3b पूर्वान्ततो न उपलभ्यति बोधिसत्त्वो Rgs_1.23a पृथुमार्गु तीरु उपदर्शयि सत्त्वधातौ Rgs_22.11c प्रकृतीअसन्त परिजानयमान धर्मां Rgs_1.28c प्रकृतीय शुद्ध परिशुद्धिमि सर्वधर्मां Rgs_9.2a प्रजहित्व आवरण क्लेशमलातिक्रान्ताः Rgs_1.1b प्रज्ञाउपायद्वयछत्रपरिगृहीतो Rgs_20.14b प्रज्ञा उपाय बल ऋद्धि विचारमाणो Rgs_20.10b प्रज्ञा पि लोकविदुनां स अनन्तपारा Rgs_2.10d प्रज्ञाय धर्मप्रकृती परिजानयित्वा Rgs_32.4a प्रज्ञाय पारमित एतु न धारयन्ति Rgs_11.8d प्रज्ञाय पारमित ते अनुशासयन्ति Rgs_15.2b प्रज्ञाय पारमित ते विरुहन्ति सर्वे Rgs_3.7d प्रज्ञाय पारमित नामतया भवन्ति Rgs_4.7b प्रज्ञाय पारमित पश्यति बोधिसत्त्वो Rgs_9.2b प्रज्ञाय पारमित बुद्ध तथागतेन Rgs_12.3d प्रज्ञाय पारमित बुध्यति बोधिसत्त्वे Rgs_22.7d प्रज्ञाय पारमित मात्र विवर्जयन्ति Rgs_14.3b प्रज्ञाय पारमित यत्र चरन्ति धीराः Rgs_8.2d प्रज्ञाय पारमित यत्र चरन्ति नाथाः Rgs_3.1b प्रज्ञाय पारमित यत्र चरन्ति शूराः Rgs_1.1d प्रज्ञाय पारमित यस्यिमु हस्तप्राप्ता Rgs_10.7c प्रज्ञाय पारमित युक्त दिवा च रात्रौ Rgs_22.11d प्रज्ञाय पारमित युज्यतु याय युक्तो Rgs_16.3c प्रज्ञाय पारमित योगु न रिञ्चितव्यो Rgs_22.13b प्रज्ञाय पारमित रम्यवनाश्रितानाम् Rgs_12.5b प्रज्ञाय पारमित शिक्षित संस्कृतानां Rgs_25.4a प्रज्ञाय पारमित श्रुत्व न सीदयन्ति Rgs_15.6c प्रज्ञाय पारमित सर्व करोति तानि Rgs_13.1d प्रज्ञाय स्कन्ध विमृषित्व अलब्धगाधा Rgs_18.1d प्रज्ञाविहीन विलयं लघु प्रापुणाति Rgs_14.6b प्रज्ञाविहीनु लघु बोधिमुपैति हानिम् Rgs_14.8b प्रज्ञोपदेश कथितो अयु बोधिमार्गो Rgs_32.6b प्रणिधीननन्तविपुलां सद सेव्य लोके Rgs_16.5c प्रणिधेति तत्क्षण अपाय उच्छोषयेयम् Rgs_20.23b प्रतिदर्शयाति पुन आयति संवराणि Rgs_24.6c प्रतिपत्तिया च अभियुज्यति आशयेन Rgs_27.4c प्रतिभान नेक विविधानि उपपद्यिष्यन्ति Rgs_11.2a प्र(ति)वर्णिकाय चरते अप्रजानमानो Rgs_5.1c pratyantamlecchajanavarjitaantade÷àþ Rgs_17.7a प्रत्युत्पन्न या तथत या तथतार्हतानाम् Rgs_16.2b प्रत्येकबुद्धतथता तथता जिनानाम् Rgs_12.3b प्रत्येकबुद्ध भवियां तथ धर्मराजो Rgs_2.4b प्रत्येकबोधि स्पृशयन्ति च बुद्धबोधिम् Rgs_5.4d प्रत्येकभूमिअथितो तथ बुद्धभूमौ Rgs_2.2d प्रथमं उपादु वरबोधयि चित्तुपादो Rgs_6.3a प्रथमं उपादु वरबोधयि चित्तुपादो Rgs_30.3a प्रथमे निपाति अनुपूर्व स पश्चिमेन Rgs_19.5b प्रथमेव चित्त स्पृशती न च अग्रबोधिम् Rgs_19.2a प्रद्योत उल्क वरधर्मकथी अक्षोभ्याः Rgs_15.4d प्रविविक्त ग्रामनगरे गिरिकन्दराणि Rgs_21.4a प्रविविक्त प्रज्ञवरपारमिताभियुक्ताः Rgs_17.6b प्रागेव याव स्थितु भेष्यति धर्मराजो Rgs_23.4d प्रागेव राज्यस्थितु भेष्यति पट्टधारी Rgs_23.3d प्रागेव वस्तु तद बाहिर नात्यजेया Rgs_31.10c प्रियु भोति सर्वजगती क्षममाणु विज्ञो Rgs_30.10d प्रेमापनीत गमिष्यन्ति सुदुर्मनाश्च Rgs_11.7d फल पुष्प औषधा(धि) वनस्पति रोहयन्ति Rgs_1.2b फलप्राप्त प्रत्ययजिनो तथ लोकनाथो Rgs_2.5b फलप्राप्तिताय अथितो अरहन्तभूमौ Rgs_2.2c फलरूपशुद्धित सर्वज्ञतशुद्धिमाहुः Rgs_8.1b बल ऋद्धिपाद न च कल्पयि बोधि शान्ताम् Rgs_10.10b बलध्यानैन्द्रियविमोक्षसमाधिप्राप्तान् Rgs_21.7b बलवान् दुधर्षु कृतयोग्य कलाविधिज्ञो Rgs_20.2b बहु अन्तरायु भविष्यन्ति भणाति शास्त Rgs_11.1c बहुकल्पकोटिनियुतां समुदानयेय्या Rgs_16.5b बहुबुद्धकोटिनयुतेहि कृताधिकारो Rgs_10.2b बीजं प्रतीत्य च भवेद्यवशालिकादेस् Rgs_19.4a बीजातु स्तम्ब फल पुष्प समागमन्ति Rgs_19.3a बीजाः प्रकीर्ण पृथिवीस्थित संभवन्ति Rgs_3.7a बुद्धं च धर्म शरणागतु आर्यसंघम् Rgs_31.4b बुद्धं सुभूति परिपृच्छति वादिचन्द्रं Rgs_11.1a बुद्धा दशद्दिशि परिग्रहसंप्रयुक्ताः Rgs_11.10d बुद्धान गोत्रजननं सुखसौख्यगञ्जो Rgs_28.2b बुद्धान लोकविदुनार्हतप्रत्ययानां Rgs_30.9c बुद्धानुभाव पुन आत्मबलानुभावा Rgs_1.4d बुद्धानुलोकि विदु नार्हतिप्रत्ययानां Rgs_31.15c बुद्धा पि यावत दशद्दिशि लोकधातौ Rgs_27.1c बुद्धा य बोधिवरप्रस्थित बोधिसत्त्वा Rgs_22.2a बुद्धांश्च पश्यति कथेति जनस्य धर्मं Rgs_20.22c बुद्धित्व बोधि जगती परिमोचयित्वा Rgs_26.6b बुद्धेन देशित प्रयुक्त प्रकाशितांश्च Rgs_18.7b बुद्धो भविष्यसि anàgataadhvanasmin Rgs_2.13d बुद्धो यदा भवि इदं तव नामधेयम् Rgs_21.2d बोधिं स्पृशिष्यति जिनान असङ्गभूतां Rgs_1.16c भवती अथानस्थित सो लघु अन्तरीक्षे Rgs_27.5b भवते दुघर्षु catumàraasaüprakampyo Rgs_27.3b भावस्वभावकुशला परमार्थदर्शी Rgs_14.4b भावस्वभावविगता भवतीह माया Rgs_19.4d भाषन्ति युक्तिसहितांश्च उदीरयन्ति Rgs_1.3b भिक्षू यथा परमऋद्धिबलेनुपेतो Rgs_20.11a भिन्दित्व पश्च अधिगम्यसि अग्रबोधिम् Rgs_30.4b भूज(त) गजेन्द्रनागपतिनिश्रयनोवत(न)स्य(?) Rgs_1.2c भूतग्रहा विविध व्याधय मर्त्यलोके Rgs_20.24a भृतकं मनुष्य तृणकाष्ठमगृह्णमानो Rgs_14.2b भेष्यन्ति बोधिवरौत्तमप्रापणाय Rgs_29.1d भोगांश्चनन्तविपुलां लभते चरन्तो Rgs_32.1c भोन्ति परस्परविरुद्धक रुष्टचित्ताः Rgs_24.3b भोन्ती निरुद्ध पृथु इन्द्रिय यावदस्ति Rgs_25.5b मणिरत्न सर्वि गुणयुक्त अनर्घप्राप्तो Rgs_4.3a ममतां न तत्र करयेन्न च वस्तुप्रेम Rgs_31.18b मरुतश्च सर्वजगती सुखसौख्यधर्माः Rgs_28.4b महताय अत्र अयु भेष्यति सत्त्वराशेः Rgs_1.17b महता सनद्धु नमुचिं शठ धर्षयिष्ये Rgs_1.18c महतीं जनेति करुणां न च सत्त्वसंज्ञा Rgs_1.24c महतीं जनेति करुणां न च सत्त्वसंज्ञा Rgs_22.10b महतो जनस्य बहु छिन्दति शीर्षकोटी Rgs_1.19b महनायको महतबुद्धि महानुभावो Rgs_1.18a महमैत्रि सर्वि उपबन्धति सत्त्वधातौ Rgs_20.4b महयान उत्तमजिनान समाधिरूढो Rgs_1.18b महविद्य प्रज्ञ अयु पारमिता जनानां Rgs_3.5a महसत्त्व तेन हि प्रवुच्यति कारणेन Rgs_1.17d महसत्त्व तेन हि प्रवुच्यति कारणेन Rgs_1.18d महसत्त्व सो ऽथ केनोच्यति कारणेन Rgs_1.17a माता पिता च परिगृह्य सपुत्रदारं Rgs_20.3a मातापिताय अनुसप्तमुपैति वंशो Rgs_21.2c मातेव एकसुतके परिचार्यमाणो Rgs_29.14c मात्राय पुत्र बहु सन्ति गिलानि काये Rgs_12.1a मात्राहीनं कथमपि पदं पादगाथाक्षरं वा Rgs_LPr_1b मात्सर्य प्रेत भवते उपपद्ययाती Rgs_31.11c मामेव सो अनु वधिष्यति कारणेन Rgs_29.12d मायाकरो यथ चतुष्पथि निर्मिणित्वा Rgs_1.19a मायाविधिज्ञपरमो जगदर्थकामो Rgs_20.2d मायोपमां य इह जानति पञ्च स्कन्धां Rgs_1.14a मारस्यतीतविषया अपरप्रणेया Rgs_17.4c मारो ऽत्र उत्सुकु भविष्यति अन्तराये Rgs_11.10c मारो ऽपि तस्मि समये भवते सशल्यो Rgs_24.1a मार्गे अकोविदु कुतो नगरप्रवेशे Rgs_7.1b मार्गेषु षष्टिकु लभित्व स भोजनाग्र्यम् Rgs_11.5b मूलातु छेदन करित्व पुन आगमेया Rgs_7.7d मोचिष्य सत्त्वनियुतां बहुरोगस्पृष्टान् Rgs_7.4b य इमं दुर्लाभु धर्मरतनं परापुणन्ति Rgs_11.10b य इमां ग्रहीष्यति पर्यापुणती स नित्यं Rgs_3.1a यज्जातियो ऽयं प्रभवो यदलक्षणं च Rgs_6.8c यत उत्पती दशबलान विनायकानाम् Rgs_3.4b यत्रान्तरस्मि भवते प्रगृहीत प्रज्ञा Rgs_7.2a यत्रारुहित्व स निर्वापयि सर्वसत्त्वान् Rgs_1.21b यत्रेह बोधिगुणपारमितान हानि Rgs_29.6d यथ अग्नि निर्वृतु न तस्य गतिप्रचारो Rgs_1.22c यथ आत्मनं तथ प्रजानति सर्वसत्त्वां Rgs_1.26a यथ आरपारगमनाय अतीतदर्शी Rgs_2.4d यथ इस्त्रि गुर्विणि य चेष्टति वेदनाभि Rgs_10.8a यथ उद्ग्रहो तथ प्रकाशितु संकिलेशो Rgs_22.7a यथ कश्चिदेव पुरुषो रतनं निधानं Rgs_29.7a यथ कुम्भदासि अवशावश भर्तिकस्य Rgs_29.11c यथ गङ्गवालिकसमैः सुगतस्य स्तूपैः Rgs_3.2d यथ चित्रकर्मपरिनिष्ठित चक्षुहीनो Rgs_7.2c यथ जम्बुद्वीपक मनुष्य अलब्धपूर्वा Rgs_29.4a यथ जम्बुद्वीपि बहुवृक्षसहस्रकोटी Rgs_4.6a यथ जीवितेन्द्रिय निरुद्धि य केचिदन्ये Rgs_25.5a यथ ते च माय तथ जानति सर्वसत्त्वां Rgs_1.19c यथ ते जिना कुशल एव प्रजानयन्ति Rgs_6.8b [यथ ते भवन्ति विदु आशयसंप्रयुक्ता Rgs_24.2a यथ नायको ऽस्थितकु धातुअसंस्कृताया Rgs_2.3a यथ नाविको कुशल गच्छति आरपारम् Rgs_19.6c यथ निर्मितो पुरुष नो व अदृश्यकायो Rgs_20.20a यथ नोपतप्त असतो भुजगाधिपस्य Rgs_5.7a यथ प्रज्ञपारमित शून्यत लक्षणेन Rgs_22.4a यथ बुद्ध निर्मित करोति च बुद्धकार्यं Rgs_26.7a यथ भोजनं शतरसं लभियान कश्चित् Rgs_11.5a यथ मायकारपुरुषस्य न एव भोति Rgs_26.5a यथ रागधर्मचरितः पुरुषः स्त्रियाये Rgs_18.3a यथ राजनिश्रित नरो लभि सर्वि पूजां Rgs_4.2c यथ राजपुत्र धनदायकु अर्थकामो Rgs_23.3a यथवादि सत्त्वकरुणानुगतावस्थानः Rgs_27.3d यथ शङ्कितेन विषसंज्ञत अभ्युपैति Rgs_22.6a यथ सर्वसत्त्व तथ प्रजानति सर्वधर्मान् Rgs_1.26b यद धर्म संस्कृत असंस्कृत कृष्णशुक्लो Rgs_7.3a यद प्रज्ञपारमित गच्छति संख्य लोके Rgs_7.3c यदहं इमाय वरपारमिताय आसी Rgs_2.13b यदि अन्य व्याकृतकु मन्यति बोधिसत्त्वो Rgs_21.1c यदि इच्छथा स्पृशितु उत्तमबुद्धज्ञानम् Rgs_7.7b यदि कल्पकोटि दशभी कुशलैः पथेभिश् Rgs_31.5a यदि पञ्च कामगुण भुञ्जति बोधिसत्त्वो Rgs_31.4a यदि पृच्छमान चरि इन्द्रिय बोधिसत्त्वो Rgs_20.21a यदि बोधिसत्त्व चरमाणु जिनान मार्गे Rgs_31.7a यदि बोधिसत्त्व ददमान जगस्य दानं Rgs_31.18a यदि बोधिसत्त्व विहराति समाधिध्याने Rgs_29.9a यद्यापि पञ्च इम पारमिता जिनानां Rgs_16.5a यद्यापि संमुख न व्याकृतु नायकेनो Rgs_10.6c यन्निर्वृते ऽपि जिनधातु लभन्ति पूजाम् Rgs_4.4b यश्चइअव प्रज्ञवरपारमिताभियुक्तो Rgs_22.9a यश्चैव प्रज्ञ इम पारमिता लिखित्वा Rgs_5.3c यश्चैव प्रज्ञवरपारमिताप्रयुक्तो Rgs_18.4c यश्चैव बुद्धतनयान(च) श्रावकाणां Rgs_6.4a यश्चैव रत्नभरितं त्रिसहस्र दद्यात् Rgs_30.9b यश्चो इमां सुगतमात लिखित्व पुस्ते Rgs_3.4a यश्चो उपायकुशलो विदु बोधिसत्त्वो Rgs_31.16a यस्मिन्न कायु न पि चित्त न सत्त्वसंज्ञा Rgs_30.7a यस्मिन्न प्रज्ञवरपारमितोपलब्धिः Rgs_1.5a यस्मिन् न रूप अपि वेदन चापि संज्ञा Rgs_5.2a यस्मिन् न स्कन्ध न पि आयतनं न धातु Rgs_18.2c यस्मिं करण्डकि भवे स नमस्यनीयः Rgs_4.3b यस्मिंश्च कालि विदु पण्डितु बोधिसत्त्वो Rgs_20.7a यस्मिंश् च कालि समये विदु बोधिसत्त्वो Rgs_1.24a यस्यामि श्रद्ध सुगते दृढ बोधिसत्त्वो Rgs_14.1a यस्यो न अस्ति अहसंज्ञ न सत्त्वसंज्ञा Rgs_31.8a यस्यो न संवरि असंवरि मन्यनास्ति Rgs_31.8c यं कालि मैत्रि जगती अनुबन्धयित्वा Rgs_20.19a यः सर्वशिक्षविदु इच्छति पार गन्तुम् Rgs_28.1c यावत् सु धर्मक्षयकालु विनायकानाम् Rgs_6.3b यावन्त बुद्धसम श्रावकप्रत्ययाश्च Rgs_28.4a यावन्त श्रावकविहार सप्रत्ययानां Rgs_27.7a यावन्त सत्त्व कुशलार्थिक मोक्षकामा Rgs_26.2a यावन्त सत्त्व त्रिभवे निखिलेन अस्ति Rgs_31.15a यावन्त सत्त्व निखिले इह जम्बुद्विपे Rgs_22.8a यावन्त सत्त्व पुन तान्तक क्षेत्रकोट्यो Rgs_3.3a यावन्त सत्त्व मृदुमध्यमुत्कृष्ट लोके Rgs_28.5a यावन्ति क्षान्ति रहप्रत्ययसत्त्वधातोः Rgs_30.12c यावन्ति गङ्गनदिवालिकतुल्यक्षेत्रे Rgs_5.3a यावन्ति गङ्गनदिवालिसमे हि क्षेत्रे Rgs_27.2a यावन्ति चित्तक्षणिका खिलदोषयुक्तास् Rgs_24.5c यावन्ति चित्तचरिता दिवसेन तस्य Rgs_18.3c यावन्ति ज्ञान नयद्वार उयायमूलाः Rgs_28.6a यावन्ति दुःख जगती अहु तत्सहामि Rgs_30.14c यावन्ति धर्म जिनश्रावक देशयन्ति Rgs_1.3a यावन्ति नद्य प्रवहन्तिह जम्बुद्वीपे Rgs_1.2a यावन्ति बुद्धक्रिय धर्मत श्रावकाणां Rgs_13.1c यावन्ति बोधिगुण पारमिताश्च पञ्च Rgs_3.7c यावन्ति लोकि उपलम्भिकबोधिसत्त्वा Rgs_6.9c यावन्ति लोकि क्वचि जोतिकप्राणभूता Rgs_5.9a यावन्ति लोकि परिकीर्तित धर्मनाम Rgs_1.27a यावन्ति वृक्ष फलपुष्पवनस्पती या Rgs_28.3a यावन्ति शिक्ष परिदीपित नायकेन Rgs_28.1a यावन्ति श्रावकगणाः प्रसवन्ति पुण्यं Rgs_6.1a यावन्ति श्रावकगुणान् परिकल्प स्थाने Rgs_31.15d यावन्ति सत्त्व त्रिभवे समन्वाहरित्वा Rgs_31.13b यावन्ति संवरक्रिय अनुवर्तयन्ति Rgs_31.1c यावन्न ते कुशलमूल भवन्ति पूर्णाः Rgs_20.10d या सर्वधर्मतथता तथतार्हतानां Rgs_16.2c यां श्रुत्व श्रावक स्पृशन्ति विमुक्ति शीघ्रं Rgs_5.4c युगमात्रप्रेक्षिण व्रजन्त्यभ्रान्तचिन्ता Rgs_17.3d युत शीघ्र विद्युत यथा परिहायिष्यन्ति Rgs_11.2c यूयं बुद्धाः सुभवनगता बोधिसत्त्वाः क्षमध्वम् Rgs_LPr_1d ये अत्र संज्ञविगमं अनुप्राप्नुवन्ति Rgs_2.11c ये आदिकर्मिक न देशयितव्य एवम् Rgs_15.3d ये चापि तस्मि समये इमु धर्म श्रेष्ठं Rgs_11.7a ये चापि पञ्च इमि पारमिता जिनानाम् Rgs_18.8a ये चापि श्रावकगुणा तथ प्रत्ययानां Rgs_25.6a ये ऽतीत ये ऽपि च दशद्दिश लोकनाथा Rgs_3.5c ये ऽतीत ये ऽपि च दशद्दिशि लोकनाथा Rgs_12.2a ये ते भवन्ति रतना य अनर्घप्राप्ता Rgs_11.9a ये ते भवन्ति वरप्रज्ञपरिगृहीता Rgs_14.4a येनैव प्रज्ञ इय पारमिता जिनानां Rgs_3.8c येनैव राज व्रजते स ह चक्रवर्ती Rgs_3.8a ये बुद्धकोटिनियुता पुरिमा व्यतीता Rgs_6.2a ये वा अनन्तबहुक्षेत्रसहस्रकोटयः Rgs_6.2b ये वा चरन्ति चरियां हितसानुकम्पाम् Rgs_3.6a ये सौख्य संस्कृत असंस्कृत ये च सौख्या Rgs_3.6c येही समाकुलिकृता बहु भिक्षु तत्र Rgs_11.8c यो आदिकर्म स्थितु भूमिय बोधिसत्त्वो Rgs_15.1a यो इच्छती सुगतश्रावक हं भवेयं Rgs_2.4a यो एव पश्यति स पश्यति सर्वधर्मान् Rgs_13.1a यो एव युज्यति(स युज्यति)बोधिसत्त्वः Rgs_10.1d यो एवशीलसमन्वागतु निष्प्रपञ्चो Rgs_31.9a यो एव श्रुत्व अभिमन्यति बोधिसत्त्वो Rgs_21.3c यो गृह्णते व्रजति पारस्थलं प्रयाति Rgs_14.2d यो चित्तुपादु अनुमोदितु आशयेन Rgs_26.1b यो तु प्रतीत्यसमुत्पादु अनुद्भवाये Rgs_28.7a यो धर्म बोधिगुणआगमु सूरतानां Rgs_31.3a यो धर्म बोधिगुणहानि हितंकराणां Rgs_31.3c यो धर्म भाष्यति य भाष्यति भाष्यमाणां Rgs_2.5a यो पञ्चयोजनशते गिरिकन्दरेषु Rgs_21.6a यो पापमित्रसहितो च परप्रणेयो Rgs_1.15c यो बोधिसत्त्व अधिमुच्यति भाष्यमाणाम् Rgs_27.4a यो बोधिसत्त्व अयु व्याकृतु व्याकृतस्मिं Rgs_24.5a यो बोधिसत्त्व अविकल्पकु सर्वधर्मान् Rgs_26.3a यो बोधिसत्त्व इमि इच्छति प्रापुणेतुं Rgs_16.3a यो बोधिसत्त्व इमु जानति एव शिक्षां Rgs_25.2a यो बोधिसत्त्व इमु बुध्यति एव धर्मां Rgs_18.2a यो बोधिसत्त्व चिरसंसरणाभिप्रायो Rgs_30.1a यो बोधिसत्त्व परिजानति एव धर्मां Rgs_1.7c यो बोधिसत्त्व बहुकल्पसहस्रकोटयो Rgs_18.4a यो बोधिसत्त्व वरपारमितेति चीर्णो Rgs_7.5a यो बोधिसत्त्व वरप्रज्ञ विभावयन्तो Rgs_18.5a यो शिक्षते स इह शिक्षति बुद्धधर्मे Rgs_25.1d यो शिक्षमाणु न उपैति कहिंचि शिक्षां Rgs_25.1a यो शुद्ध सो अनभिसंस्कृतु निष्प्रपञ्चो Rgs_1.23c यो श्रुत्व धर्मि इमि निर्मितमायकल्पां Rgs_10.2c यो sarvasattvaguõaagratu गन्तुकामो Rgs_27.9a यो ऽसौ धर्मं सुगतगदितं पठते भक्तिभावान् Rgs_LPr_1a यो ऽसौ न विद्यति स एष अविद्यमानो Rgs_1.13a रक्षन्तु शील परिणामयि अग्रबोधिं Rgs_31.6a रण्या विविक्त वनप्रस्थ निषेवमाणो Rgs_21.4b रतनं व लब्ध्व गृहमाणु अभिन्नसत्त्वो Rgs_22.13c रतनार्थिको यथ व्रजित्वन रत्नद्वीपं Rgs_20.15a रति छन्द वीक्षति स्पृशिष्यति बोधि शीघ्रम् Rgs_10.8d रश्मीगते न स्थिहते पुरतो ऽन्धकारम् Rgs_25.3d रस स्पर्श कामगुण पञ्चभि युक्त भोगी Rgs_29.10b रहप्रत्ययान विगतो ऽनन्तबोधिसत्त्वो Rgs_29.10c रहप्रत्ययानि स्पृहतां जनयन्ति तत्र Rgs_21.5b रहप्रत्ययानि स्पृहबुद्धि न संजनेय्या Rgs_29.9b रात्रिंदिवैकमनसा तमधिष्ठिहेया Rgs_30.3c रुपस्मि यो न स्थिहते न च वेदनायां Rgs_2.1a रुपं च संज्ञ अपि वेदन चेतना च Rgs_1.20a रुपे न प्रज्ञ इति रुपि न अस्ति प्रज्ञा Rgs_2.9a रूपस्मि यो न चरते परिशुद्धचारी Rgs_8.4a रूपस्य दर्शनु अदर्शनु वेदनाये Rgs_12.8a रूपस्य शुद्धि फलशुद्धित वेदितव्या Rgs_8.1a लघु प्राप्स्यते अनभिभू(तु) जिनान बोधिम् Rgs_14.1d लब्ध्वा तु तत्र स्पृहबुद्धि न संजनेय्या Rgs_29.7b लब्ध्वान ध्यान बल इन्द्रिय बोधिसत्त्वो Rgs_20.16b लब्ध्वान प्रीति सुखदां विदु बोधिसत्त्वाः Rgs_29.8b लब्ध्वान रत्न पुन गेहमुपागमेय्या Rgs_20.15b लिखमान प्रज्ञ इमु पारमिता जिनानाम् Rgs_11.2b लोक(स्य) दर्शिक जनेत्रि जिनान माता Rgs_12.2c लोकस्य या तथत या तथतार्हतानां । Rgs_12.3a लोकं प्रापयितुं सुखेन पदवीं संपद्दूयावाहिनीं Rgs_HPr_1a लोकार्थं हरिणा मया सुविहिता सेयं बुधैर्गृह्यताम् Rgs_HPr_2d लोकेन सार्ध अयु विग्रहु प्रादुभूतो Rgs_15.8d वरप्रज्ञपारमितआशयसंप्रयोगो Rgs_14.1b वरसूर्यमण्डलविनिःसृत एकरश्मी Rgs_5.9c वर्तित्व चक्ररतनं पुरुषर्षभाणां Rgs_32.4c विचरन्ति वीर्यबलपारमिताभियुक्ताः Rgs_29.11b विज्ञानचित्तमनुदर्शनु यत्र नास्ति Rgs_12.8c विज्ञान नैव न पि चेतनयोपलब्धिः Rgs_5.2b विज्ञान बन्धु न च मुक्त असङ्गभूतो Rgs_1.20b विज्ञान संज्ञ अपि वेदन चेतना च Rgs_2.9b विज्ञान संज्ञ अपि वेदन चेतनायाम् Rgs_8.4b विज्ञान संज्ञ प्रकृती अनिमित्तशान्ता Rgs_18.1b विज्ञान स्कन्ध चरती अप्रजानमानो Rgs_1.9b विज्ञान स्थानु अणुमात्र न भोन्ति तस्य Rgs_1.6b विज्ञानि यो न चरती अनिकेतचारी Rgs_1.10b विज्ञानि यो न स्थिहते स्थितु धर्मतायां Rgs_2.1c विदु पाकु नैव प्रतिकाङ्क्षति सो कदाचित् Rgs_31.14b विद्या अभिज्ञ अभिनिर्हरते समाधिम् Rgs_32.3d विद्या अविद्य उभि एति असन्त धर्मा Rgs_1.13c विद्याधरो व अभिलम्भु वनाभिप्राया Rgs_27.5c विधमित्व दृष्टिगहनं विदु बोधिसत्त्वो Rgs_23.2b विधमित्वविद्यपटलं भवते स्वयंभूः Rgs_28.7d विधमित्व सर्व तमसाकुलमन्धकारम् Rgs_23.1b विन प्रज्ञ नास्त्यधिगमो नरनायकानाम् Rgs_16.3d विन प्रज्ञ पञ्च इमि पारमिता अचक्षुः Rgs_7.1c विन बोधिचित्त जिनसंभवु नास्ति लोके Rgs_5.5c विलयमुपैति सधना सह वाणिजेभिः Rgs_14.7b विलयं प्रयाति जलमध्य अप्राप्ततीरो Rgs_14.2c विविधां क्रियां जगति दर्शयते अनन्तां Rgs_20.12c विष वह्नि शस्त्र उदकं न क्रमाति तस्यो Rgs_3.1c विषसृष्ट भोजनु यथैव क्रियाप्रणीतो Rgs_6.7c वीर्येण शुक्लगुण हानि न अभ्युपैति Rgs_32.3a वैडूर्यरत्न अभिभोति स सर्व एको Rgs_31.17b वैद्योत्तमो जगति रोगचिकित्सकारी Rgs_32.6a वैद्यो व आतुर स्वरोगचिकित्सनार्थं Rgs_22.1c व्यालावकीर्णि निवसेद्बहुवर्षकोटी Rgs_21.6b व्युपरीक्षते पुनरयं कतरेषु प्रज्ञा Rgs_1.8a व्युपरीक्षमाणु न च लीयति नास्ति त्रासो Rgs_1.8c व्योदान उक्त अहु मह्य अनोपलब्धि Rgs_22.7b शक्रो जिनस्य परिपृच्छति देवराजो Rgs_10.1a शक्रो जिनेन परिपृच्छितु प्रश्नमाहु Rgs_4.1a शाखापलाश परिएषयिष्यन्ति मूढाः Rgs_11.4b शान्ता समाधिप्रशमे सुखसंप्रयुक्ता Rgs_27.7b शान्तैषिणामयु विहार गुणे रतानाम् Rgs_27.6d शिक्षन्तु एव विदु प्रज्ञ प्रभंकराणां Rgs_25.3a शिक्षा अशिक्ष उभयो अविकल्पमानो Rgs_25.1c शिक्षाअशिक्ष न य शिक्षति एष शिक्षा Rgs_2.7d शिक्षातिशिक्षकुशलो ति निरूपलम्भो Rgs_25.2d शिरछेदकर्णचरणाकरनासछेदाः Rgs_30.14b शिरहस्तपाद त्यजमान अदीनचित्तो Rgs_31.9c शीले च क्षान्ति तथ वीर्य तथैव ध्याने Rgs_4. 5 b शीलेन उद्गत भवन्ति समाधिकाङ्क्षी Rgs_31.1a शीलेन तीर्यगति वर्जयि नेकरुपाम् Rgs_32.2a ÷uci÷aucaambaradharà त्रिविवेकशुद्धा Rgs_17.4a शून्यानलक्षण प्रजानयमान धर्मान् Rgs_22.4c शून्यानिमित्त अविवर्तियबोधिधर्मां Rgs_20.21c शून्यानिमित्तचरितो पृथु बोधिसत्त्वो Rgs_23.2d शून्यानिमित्त परिजानति निष्प्रपञ्चान् Rgs_26.3b शून्यानिमित्तप्रणिधिं चरमाणु धर्मा Rgs_19.6a शून्यानिमित्तप्रणिधिं विमृषाति धर्मान् Rgs_20.14c शून्यानिमित्तप्रणिधी चरते समाधिम् Rgs_20.19b शून्याविहारि न च निर्वृति प्रापुणाति Rgs_27.8d शून्याविहारि भवते न च सत्त्वत्यागी Rgs_27.3c शृणुता जगार्थमभिप्रस्थित सुर(व्र?)तानां Rgs_1.1c शृणु तात यो लभति बोधि गवेषमाणः Rgs_10.4b शैक्ष अशैक्ष कुशलास्रव नास्रवाश्च Rgs_6.4b शोकातु दुःखितु अनन्तमनो ऽल्पस्थामो Rgs_24.1b श्रुणनाय छन्दिक उत्पादयिष्यन्ति श्रद्धाम् Rgs_11.7b श्रुणमाण प्रज्ञ इमि पारमिता जिनानाम् Rgs_10.6b श्रुत्वा च सो इमु क्षिपिष्यति सो ऽल्पबुद्धिः Rgs_7.6c श्रुत्वा ते ऽखिलधर्मतत्त्वनिलयं सूत्रं समादानतो Rgs_HPr_1c षडपीह एकनयमर्छति बोधिनामा Rgs_4.7d स क्षिपित्व यास्यति अवीचिमत्राणभूतो Rgs_7.6d सङ्गा उछिन्नु व्रजते जगती असक्तो Rgs_9.1b सङ्गाद्विमुच्य चरते सुगतान प्रज्ञाम् Rgs_8.4d सचि एव जानति निरुध्यति क्षीणधर्मा Rgs_6.6a सचि कल्पकोटि गणये विदु बोधिसत्त्वो Rgs_30.2a सचि कश्चि चन्दनपुटं ग्रहियान सत्त्वो Rgs_30.11a सचि कश्चिदेव वदयेय सुमेरुशैलं Rgs_30.4a सचि कायचित्तवचसा च पराक्रमेय्या Rgs_30.6a सचि खेदबुद्धि कुरुते च प्रमाणबुद्धिं Rgs_30.4c सचि गङ्गवालिकसमा सिय बुद्धक्षेत्राः Rgs_4.1b सचि गङ्गवालुकसमानि स्थिहित्व कल्पां Rgs_2.12a सचि पश्यते द्रुमवनस्पतिशैलराजम् Rgs_10.5b सचि प्रत्ययानरहबोधि स्पृहां जनेति Rgs_31.2a सचि मन्यते अहु चरामि जिनान प्रज्ञां Rgs_7.4a सचि रुप संज्ञ अपि वेदन चेतना च Rgs_1.9a सचि रूप संज्ञ अपि वेदन चेतनायां Rgs_5.1a सचि सत्त्वसंज्ञ दुखसंज्ञ उपादयाती Rgs_1.25a सचि सो निमित्त कुरुते न च मानयाति Rgs_6.7a सततं अमोघु परिभुञ्जति राष्ट्रपिण्डम् Rgs_22.10d सततं समाहितु प्रजानयितव्य शूरो Rgs_29.10d सत्कायदृष्टि यथ षष्टि दुवे च दृष्टी Rgs_25.4c सत्कारकाम भविष्यन्ति च लाभकामाः Rgs_11.6a सत्कृत्य बुद्धनियुतां परिचारिकायां Rgs_7.6a सत्त्वर्थि ते जिनगुण अनन्त प्रापुणित्वा Rgs_26.2c सत्त्वश्च आलयरतो विषयाभिलाषी Rgs_15.8a सत्त्वस्युपादु कुतु भेष्यति आदिशुद्धो Rgs_2.12c सत्त्वा त सर्वि परिकल्प भवेयु माराः Rgs_27.2b सत्त्वान कर्मौपभोगनिदानमेव Rgs_20.5c सत्त्वान j¤ànapraõidhànaadhiùñhànameva Rgs_20.6c सत्त्वान या च प्रकृती स अनन्तपारा Rgs_2.10b [सत्त्वान शून्यवरधर्म निशामयाती Rgs_30.10c सत्त्वार्थ अग्रवरबोधयि नामयेया Rgs_31.16c सत्त्वार्थ क्षेत्रपरिशोधनयुक्तयोगी Rgs_30.1b सत्त्वेति शब्द परिकीर्तयि नायको ऽयम् Rgs_2.12b सत्याधिष्ठान विविधानि समृद्ध्ययन्ति Rgs_21.1b सत्याधिष्ठानि प्रशमेति स चाग्निस्कन्धम् Rgs_20.23c सत्याधिष्ठानि प्रशमेति हितानुकम्पी Rgs_20.24b समचित्त सर्वजगती पितृमातृसंज्ञा Rgs_16.6b सर्वज्ञकाम सद शासनि निम्नचित्ताः Rgs_17.6d सर्वज्ञता च मनसी भविष्यामि बुद्धो Rgs_31.4c सर्वज्ञताय अनुशिक्षति बुद्धधर्मे Rgs_2.7c सर्वज्ञताय अभिप्रस्थितु वेदितव्यो Rgs_27.4d सर्वज्ञताय परिणामयमाण सर्वे Rgs_4.7c सर्वज्ञताय फलशुद्धित रूपशुद्धी Rgs_8.1c सर्वज्ञतां च परिगृह्णति शिक्षमाणो Rgs_2.8c सर्वत्र भोति कुशलो विदु बोधिसत्त्वो Rgs_20.18b सर्वत्र सङ्गक्रिय इच्छति सङ्गछेदी Rgs_1.16b सर्वं च आददति सो विषयातु आयम् Rgs_13.2b सर्वं च नामयि जगार्थनिदान बोधि Rgs_6.4d सर्वं च नामयि जगार्थनिदान बोधौ Rgs_22.8d सर्वानमात्यकिरिया ति उपेक्ष्य राजा Rgs_13.1b सर्वास्तित्यागि भवते सततं अलीनो Rgs_31.9d सर्वांश्च आददति ये गुण बुद्धधर्मे Rgs_13.2d सर्वांश्च तारकगणानपि चन्द्रआभाम् Rgs_23.1d सर्वे अविद्यप्रभवा सुगतेन उक्ताः Rgs_28.5b सर्वे च मेदिनिसमुद्गत प्रादुभूताः Rgs_28.3b सर्वे च सौख्य प्रसुता इतु वेदितव्याः Rgs_3.6d सर्वे त आत्मज निदृष्ट तथागतेन Rgs_2.5d सर्वेत पारमित उक्त य संगृहीता Rgs_25.5d सर्वे ति प्रज्ञवरपारमिताप्रसूता Rgs_28.4c सर्वे ति प्रज्ञवरपारमिताप्रसूताः Rgs_28.6b सर्वे न शक्य करणे विदु अन्तरायम् Rgs_27.2d सर्वेष धर्मतथता न विशेषप्राप्ता Rgs_16.2d सर्वेष पारमित भोन्तिह संगृहीताः Rgs_25.4b सर्वेष भोन्ति अनुमोदितु पुण्यराशि Rgs_26.2b सर्वेष शिक्ष अयु अग्रु निरुत्तरा च Rgs_28.1b सर्वेषु अग्र अयु विहारु निरुत्तरश्च Rgs_27.7d सर्वेषु तेषु भवते अयु दत्तदानं Rgs_31.13c सर्वेषुपादसमतिक्रमु निर्गमित्वा Rgs_1.27b सर्वेषु भोन्ति विदु शिक्षितु बोधिसत्त्वा Rgs_25.6b सर्वेषु मार्गु अयु पारमिता अनन्यो Rgs_22.3b सर्वेषु श्रेष्ठ भवते अभिगामिनीये Rgs_23.3b सर्वो अयं पुरुषकारु तथागतस्य Rgs_1.3d सह युक्त पारमित ये ऽपि च बुद्धधर्माः Rgs_6.3d स ह लब्ध्व नाशयि पुनो ऽपि प्रमादभूतो Rgs_22.12c सह श्रुत्व तस्य पुन भेष्यति शास्तृसंज्ञा Rgs_7.5c स हि बोधिसत्त्व अनुमोदन एकचित्ते Rgs_6.1c स ह्येष एतरहि सत्त्व प्रमोचयाति Rgs_23.3c संकीर्ण सो विहरते अधिमानप्राप्तः Rgs_21.6d संकेत कृत्व अलभन्तु विवर्तयेया Rgs_18.3b संज्ञाय दर्शनु अदर्शनु चेतनाये Rgs_12.8b संज्ञाय दृष्टिस्थितु चित्त त्रिसङ्गयुक्तो Rgs_6.5c संज्ञाय यो न स्थिहते न च चेतनायाम् Rgs_2.1b संज्ञाविरागु कुतु तस्य असंवरो ऽस्ति Rgs_31.8b संज्ञाविवर्ति स्थितु अद्वयधर्मचारी Rgs_30.7b संज्ञां विभाविय प्रहाण व्रजन्ति पारम् Rgs_2.11b संज्ञेति नाम परिकीर्तितु नायकेन Rgs_2.11a संना ह एष वरपुद्गलउत्तमानाम् Rgs_1.20d संनाहु दुष्करू महायशु संनहन्ती Rgs_15.5a संसारचक्रि भ्रमते ऽनिलचक्रतुल्ये Rgs_8.3b संसारसागर तदा सद संसरन्ति Rgs_14.3c संसारि युक्तमनसः सद संस्मरन्ति Rgs_22.5b साक्षात्करित्व यथ शिक्षित देशयन्ति Rgs_1.4c सा चैव नाव परिकर्मकृता सुयुक्ता Rgs_14.7c सापेक्षचित्त कुलसंस्तवसंप्रयुक्ताः Rgs_11.6b सामग्रिप्रत्यय प्रवर्तति ज्ञानयन्त्रो Rgs_28.6c सामग्रिप्रत्ययु प्रवर्तति दुःखयन्त्रो Rgs_28.5c सामग्रि लब्ध्व विरुहन्ति अनेकरुपाः Rgs_3.7b सामुद्रियाय यथ नावि प्रलुप्तिकाये Rgs_14.2a सिंहो यथैव गिरिकन्दरि निश्रयित्वा Rgs_12.6a सुखसौख्यक्षेमभिप्रापणु यानश्रेष्ठो Rgs_1.21d सुवर्णच्छवि प्रियु जगस्य उदीक्षणीयो Rgs_32.2d सुवसन्ति कालि पतिते तृणपत्रशाखा Rgs_10.7a सूर्ये यथा गगनि गच्छति अन्तरीक्षे Rgs_25.3c सूर्यो व राहुग्रहमुक्त विरोचमानो Rgs_9.1c सो आत्मस(त्त्व) परिकल्पकु बोधिसत्त्वो Rgs_1.25c सो आमभाजन यथोदकस्पृष्ट भिन्नो Rgs_1.15d सो चंक्रमार्थमभियुक्तकबोधिसत्त्वान् Rgs_21.7a सो चैव प्रज्ञवरपारमितासुयुक्तो Rgs_14.8c सो तेन निर्वृति प्रवुच्यति कारणेन Rgs_1.22d सो त्रायत्रिंशभवनादिषु जम्बुद्वीपे Rgs_16.4c सो निर्मिणित्व पुरुषान् बहु शूरवीरान् Rgs_20.3c सो प्रज्ञपारमित गृह्णतु एष मोक्षो Rgs_4.4d सो बोधिसत्त्व क्षमते गुणधर्मयुक्तो Rgs_30.9a सो बोधि(स)त्त्व चरते सुगतान प्रज्ञाम् Rgs_1.5d सो युक्त क्षान्तिवरपारमिताय विज्ञो Rgs_30.8d सो युक्त प्रज्ञवरपारमिताय योगी Rgs_26.3d सो वा अनुत्तरशिवामनुप्रापुणेया Rgs_30.3b सो वा उपायबलप्रज्ञपरिगृहीतो Rgs_14.10c सो वाणिजो यथ व्रजित्वन रत्नद्वीपं Rgs_7.7c सो वा निरुद्ध असतो न हि तस्य बोधिः Rgs_19.3d सो वानिरुद्ध असतो न हि तस्य वृक्षो Rgs_19.3b सो वामदक्षिणद्वये पुरुषे गृहीते Rgs_14.9c सो वा लघू अनुबुधिष्यति बोधि शान्ताम् Rgs_7.5d सो वीर्यपारमितयुक्त अतन्द्रितश्च Rgs_30.1d सो व्याकृतो पुरमकेहि तथागतेहि Rgs_1.11b सो ÷ãlaarthu गुणधर्मसमन्वितानाम् Rgs_31.3b सो sarvadharmaasthito अनिकेतचारी Rgs_1.6c सो सूर्य अभ्रपटले यथ मुक्तरश्मी Rgs_28.7c स्थविरो सुभूति परिपृच्छति लोकनाथं Rgs_17.1a स्थित अग्रहे अबुध यो mahaandhabhåto Rgs_15.8b [स्थित एष धर्मतनियाम शून्यधर्मा Rgs_12.4b स्थित गोचरे दशबलान अखण्डशीलाः Rgs_31.1b स्थितिचंक्रमं शयनिषद्य सुसंप्रजाना Rgs_17.3c स्थितु शीलपारमित कामगुणेभि युक्तो Rgs_31.2d स्थितु शीलपारमित वेदयितव्य विज्ञो Rgs_31.4d स्थितु शीलपारमिति वुच्यति बोधिसत्त्वो Rgs_31.6d स्वकभूमि काङ्क्षविगताः सद मेरुकल्पाः Rgs_17.7b हरिष्यामि दुःख जगतीं करिष्यामि अर्थम् Rgs_1.25b हस्तिं लभित्व यथ हस्तिपदं गवेषे Rgs_11.4c हितचित्त मैत्रमन एव पराक्रमेय्या Rgs_16.6c