Pratityasamutpadamahayanasutra
Based on the ed. by P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1.
Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17)


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 26.


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.



REFERENCE SYSTEM:
(Vaidya n) = pagination of P.L. Vaidya's edition (added by Klaus Wille)

NOTE: Where a page break occurs within a word, the pagination mark has been
shifted to the end of the word in order not to interfere with word search.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







(Vaidya 119)
Āryapratītyasamutpādo nāma mahāyānasūtram |

evaṃ mayā śrutam | ekasmin samaye bhagavān trāyastriṃśānāṃ devānāṃ madhye viharati sma pāṇḍukambalakalpe śilātale jitāśvādimahāśrāvakaiḥ āryamaitreyāvalokiteśvaravajrahastādibhirbodhisattvairmahāsattvaiḥ aprameyaguṇaratnālaṃkṛtaiḥ mahābrahmasahāṃpatinārāyaṇamaheśvarādibhirdevaiḥ śakreṇa devānāmindreṇa gandharvarājena pañcaśikhena ca sārdham | athāvalokiteśvaro bodhisattvo mahāsattvaḥ utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ merupṛṣṭhe 'vaṣṭabhya yena bhaganān tenāñjaliṃ praṇamya bhagavantametadavocat - ete hi bhagavan devāḥ caityanamaskriyāmaṇḍanāḥ etatpariṣanmaṇḍalapatitāḥ kathamapi brahmacaryapuṇyaprasavāḥ sadevake samārake sabrahmake loke saśramaṇabrāhmaṇaprajāsu bhikṣavo bhikṣuṇyaḥ upāsakopāsikāḥ subahulapuṇyaprasavāḥ bhagavato dharmadeśanāṃ yācante iti | tadā bhagavāṃsteṣāṃ pratītyasamutpādagāthāmavocat -

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat |
teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ ||

yadidamavalokiteśvara ayaṃ pratītyasamutpādastathāgatānāṃ dharmakāyaḥ | yaḥ pratītyasamutpādaṃ paśyati, sa tathāgataṃ paśyati | yaśca avalokiteśvara kulaputraḥ kuladuhitā vā śraddhāsamanvitaḥ apratiṣṭhite pṛthivīpradeśe āmalakamātraṃ caityaṃ sūcīmātraṃ bodhivṛkṣaṃ bakulapuṣpamātraṃ chatraṃ kṛtvā pratītyasamutpādadharmadhātugāthāṃ paṭhati, sa brāhmaṃ puṇyaṃ prasavati | itaḥ pracyāvya maraṇakālaṃ kṛtvā brahmaloke utpadyate | tataḥ pracyāvya kālaṃ kṛtvā śuddhāvāsakāyikānāṃ devānāṃ sabhāgatāyāmutpadyate ||

evamavocadbhagavān | sa rve ca te śrāvakāḥ, te ca bodhisattvā mahāsattvāḥ, sarvāvatī ca sā parṣat, sadevamanuṣyāsuragandharvalokaśca bhagavato bhāṣitamabhyanandan ||

āryapratītyasamutpādo nāma mahāyānasūtram ||