Pratityasamutpadamahayanasutra Based on the ed. by P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 26. The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. REFERENCE SYSTEM: (Vaidya n) = pagination of P.L. Vaidya's edition (added by Klaus Wille) NOTE: Where a page break occurs within a word, the pagination mark has been shifted to the end of the word in order not to interfere with word search. #<...># = BOLD (##) #<ùryapratÅtyasamutpÃdo nÃma mahÃyÃnasÆtram |># evaæ mayà Órutam | ekasmin samaye bhagavÃn trÃyastriæÓÃnÃæ devÃnÃæ madhye viharati sma pÃï¬ukambalakalpe ÓilÃtale jitÃÓvÃdimahÃÓrÃvakai÷ ÃryamaitreyÃvalokiteÓvaravajrahastÃdibhirbodhisattvairmahÃsattvai÷ aprameyaguïaratnÃlaæk­tai÷ mahÃbrahmasahÃæpatinÃrÃyaïamaheÓvarÃdibhirdevai÷ Óakreïa devÃnÃmindreïa gandharvarÃjena pa¤caÓikhena ca sÃrdham | athÃvalokiteÓvaro bodhisattvo mahÃsattva÷ utthÃyÃsanÃt ekÃæsamuttarÃsaÇgaæ k­tvà dak«iïaæ jÃnuæ merup­«Âhe 'va«Âabhya yena bhaganÃn tenäjaliæ praïamya bhagavantametadavocat - ete hi bhagavan devÃ÷ caityanamaskriyÃmaï¬anÃ÷ etatpari«anmaï¬alapatitÃ÷ kathamapi brahmacaryapuïyaprasavÃ÷ sadevake samÃrake sabrahmake loke saÓramaïabrÃhmaïaprajÃsu bhik«avo bhik«uïya÷ upÃsakopÃsikÃ÷ subahulapuïyaprasavÃ÷ bhagavato dharmadeÓanÃæ yÃcante iti | tadà bhagavÃæste«Ãæ pratÅtyasamutpÃdagÃthÃmavocat - ye dharmà hetuprabhavà hetuæ te«Ãæ tathÃgato hyavadat | te«Ãæ ca yo nirodha evaæ vÃdÅ mahÃÓramaïa÷ || yadidamavalokiteÓvara ayaæ pratÅtyasamutpÃdastathÃgatÃnÃæ dharmakÃya÷ | ya÷ pratÅtyasamutpÃdaæ paÓyati, sa tathÃgataæ paÓyati | yaÓca avalokiteÓvara kulaputra÷ kuladuhità và ÓraddhÃsamanvita÷ aprati«Âhite p­thivÅpradeÓe ÃmalakamÃtraæ caityaæ sÆcÅmÃtraæ bodhiv­k«aæ bakulapu«pamÃtraæ chatraæ k­tvà pratÅtyasamutpÃdadharmadhÃtugÃthÃæ paÂhati, sa brÃhmaæ puïyaæ prasavati | ita÷ pracyÃvya maraïakÃlaæ k­tvà brahmaloke utpadyate | tata÷ pracyÃvya kÃlaæ k­tvà ÓuddhÃvÃsakÃyikÃnÃæ devÃnÃæ sabhÃgatÃyÃmutpadyate || evamavocadbhagavÃn | sa rve ca te ÓrÃvakÃ÷, te ca bodhisattvà mahÃsattvÃ÷, sarvÃvatÅ ca sà par«at, sadevamanu«yÃsuragandharvalokaÓca bhagavato bhëitamabhyanandan || ÃryapratÅtyasamutpÃdo nÃma mahÃyÃnasÆtram ||