Nairatmyapariprcchamahayanasutra Based on the ed. by P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 25. The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. REFERNCE SYSTEM: (Vaidya n) = pagination of P.L. Vaidya's edition (added by Klaus Wille) NOTE: Where a page break occurs within a word, the pagination mark has been shifted to the end of the word in order not to interfere with word search. #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) ## atha te tÅrthikà upalambhad­«Âaya÷ savikalpÃ÷ savitarkà mahÃyÃnikamupas­tya sÃdarak­täjalipuÂà nairÃtmyapraÓnaæ parip­cchanti sma - nairÃtmakaæ ÓarÅramiti kulaputra sarvaj¤ena nirdiÓyate | yadi ÓarÅraæ nairÃtmakam, paramÃtmà na vidyate | tat kasmÃtsakÃÓÃdete hasitaruditakrŬitakrodhamÃner«yÃæpaiÓunyÃdaya÷ samutpadyante? tadasmÃkaæ saædehaæ mocayitumarhati bhagavÃn - kimasti ÓarÅre paramÃtmÃ, kiæ và nÃsti? mahÃyÃnikÃ÷ prÃhu÷ - mÃr«Ã÷, ÓarÅre paramÃtmà astÅtyucyate, na hi nÃstÅti | dvayamatra nocyate | asti paramÃtmetyucyamÃne mÃr«Ã mithyÃpralÃpa÷ | yadyasti, tatkathaæ mÃr«Ã÷ keÓanakhadantacarmaromasirÃmÃæsÃsthimedamajjÃsnÃyuplÅhÃntranÃlaÓira÷karacaraïÃÇgasakalaÓarÅre sa bÃhyÃbhyantare vicÃryamÃïe na d­Óyate paramÃtmÃ? tÅrthikÃ÷ prÃhu÷ - na d­Óyate kulaputra paramÃtmà | mÃæsacak«u«Ã vayaæ na paÓyÃma÷ | kadÃciddivyacak«u«a÷ paÓyanti | mahÃyÃnikÃ÷ prÃhu÷ - na mÃr«Ã divyacak«u«o 'pi paÓyanti | yasya na varïo na rÆpaæ na saæskÃra÷, tatkathaæ d­Óyate? tÅrthikÃ÷ prÃhu÷ - kiæ nÃsti? mahÃyÃnikÃ÷ prÃhu÷ - nÃstÅtyucyamÃne mÃr«Ã mithyÃpralÃpa÷ | yadi nÃsti, tatkathamasya ete hasitaruditakrŬitakrodhamÃner«yÃpaiÓunyÃdaya÷ saæbhavanti? tena nÃstÅti vaktuæ na pÃryate | ubhÃvetau dvau nocyete | tÅrthikÃ÷ prÃhu÷ - yadi kulaputra nocyate astÅti và nÃstÅti vÃ, tatkimatrÃlambanaæ bhavatu? mahÃyÃnikÃ÷ prÃhu÷ - na mÃr«Ã÷ kiæcidÃlambanaæ bhavati | tÅrthikÃ÷ prÃhu÷ - kiæ ÓÆnyamÃkÃÓamiva? mahÃyÃnikÃ÷ prÃhu÷ - evametanmÃr«Ã÷, evametat | ÓÆnyamÃkÃÓamiva | tÅrthikÃ÷ prÃhu÷ - yadyevaæ kulaputra, tadete hasitaruditakrŬitakrodhamÃner«yÃpaiÓunyÃdaya÷ kathaæ dra«ÂavyÃ÷? mahÃyÃnikÃ÷ prÃhu÷ - svapnamÃyendrajÃlasad­Óà dra«ÂavyÃ÷ | tÅrthikÃ÷ prÃhu÷ - kÅd­ÓÅ maya, kÅd­Óa÷ svapna÷, kid­Óa indrajÃla iti? mahÃyÃnikÃ÷ prÃhu÷ - upalak«aïamÃtraæ mayà agrÃhÃ, pratibhÃsamÃtraæ svapna÷ prak­tiÓÆnyatÃsvarÆpa÷, indrajÃla÷ k­trimaprayoga÷ | evaæ mÃr«Ã÷ sarve svapnamÃyendrajÃlasad­Óà dra«ÂavyÃ÷ | punaraparaæ dvau bhedau vinirdi«Âau yaduta saæv­ti÷ paramÃrthaÓca | tatra saæv­tirnÃma ayamÃtmÃ, ayaæ (##) para÷ | evaæ jÅva÷ puru«a÷ pudgala÷ kÃraka÷ vedaka÷ | dhanaputrakalatrÃdikalpanà yÃ, sà saæv­tirnÃma | yatra nÃtmà na para÷, evaæ na jÅvo na pudgala÷ na puru«a÷ na kÃraka÷ na vedaka÷ na dhanaæ - - - - - sà madhyamà pratipattirdharmÃïÃm | tatredamucyate - saæv­ti÷ paramÃrthaÓca dvau bhedau saæprakÃÓitau | saæv­tirlaukiko dharma÷ paramÃrthaÓca lokottara÷ || 1 || saæv­tidharmamÃpannÃ÷ sattvÃ÷ kleÓavaÓÃnugÃ÷ | ciraæ bhramanti saæsÃre paramÃrthamajÃnakÃ÷ || 2 || saæv­tirlaukiko dharmastaæ kalpayantyapaï¬itÃ÷ | abhÆtaparikalpanÃddu÷khÃnyanubhavanti te || 3 || muktimÃrgaæ na paÓyanti andhà bÃlÃ÷ p­thagjanÃ÷ | utpadyante nirudhyante ajasraæ gatipa¤casu || 4 || bhramanti cakravanmƬhà lokadharmasamÃv­tÃ÷ | paramÃrthaæ na jÃnanti bhavo yatra nirudhyate | ve«Âità bhavajÃlena saæsaranti puna÷ puna÷ || 5 || yathà candraÓca sÆryaÓca pratyÃgacchati gacchati | bhavaæ cyutiæ tathà loke punarÃyÃnti yÃnti ca || 6 || anityÃ÷ sarvasaæskÃrà adhruvÃ÷ k«aïabhaÇgurÃ÷ | ataÓca paramÃrthaj¤o varjayetsaæv­te÷ padam || 7 || svargasthÃne tu ye devà gandharvÃpsarasÃdaya÷ | cyutirasti ca sarve«Ãæ tatsarvaæ saæv­te÷ phalam || 8 || siddhà vidyÃdharà yak«Ã÷ kinnarÃÓca mahoragÃ÷ | punaste narakaæ yÃnti tatsarvaæ saæv­te÷ phalam || 9 || Óakratvaæ cakravartitvaæ saæprÃpya cottamaæ padam | tiryagyonau punarjanma tatsarvaæ saæv­te÷ phalam || 10 || ata÷ sarvamidaæ tyaktvà divyaæ svargamahÃsukham | bhÃvayetsatataæ prÃj¤o bodhicittaæ prabhÃsvaram || 11 || ni÷svabhÃvaæ nirÃlambaæ sarvaÓÆnyaæ nirÃlayam | prapa¤casamatikrÃntaæ bodhicittasya lak«aïam || 12 || na kÃÂhinyaæ na ca m­dutvaæ na co«ïaæ naiva ÓÅtalam | na saæsparÓaæ na ca grÃhyaæ bodhicittasya lak«aïam || 13 || na dÅrghaæ nÃpi và hrasvaæ na piï¬aæ na trikoïakam | na k­Óaæ nÃpi na sthÆlaæ bodhicittasya lak«aïam || 14 || (##) na Óveta nÃpi raktaæ ca na k­«ïaæ na ca pÅtakam | avarïaæ ca nirÃkÃraæ bodhicittasya lak«aïam || 15 || nirvikÃraæ nirÃbhÃsaæ nirÆhaæ nirvibandhakam | arÆpaæ vyomasaækÃÓaæ bodhicittasya lak«aïam || 16 || bhÃvanÃsamatikrÃntaæ tÅrthikÃnÃmagocaram | praj¤ÃpÃramitÃrÆpaæ bodhicittasya lak«aïam || 17 || anaupamyamanÃbhÃsaæ ad­Óaæ ÓÃntameva ca | prak­tiÓuddhamadravyaæ bodhicittasya lak«aïam || 18 || sarvaæ ca tena sÃd­Óyaæ ni÷sÃraæ budbudopamam | aÓÃÓvataæ ca nairÃtmyaæ mÃyÃmarÅcisaænibham || 19 || m­ptiï¬avad ghaÂÅbhÆtaæ bahuprapa¤capÆritam | rÃgadve«Ãdisaæyuktaæ svapnamÃyà tu kevalam || 20 || abhrÃntare yathà vidyut k«aïÃdapi na d­Óyate | praj¤ÃpÃramitÃd­«Âyà bhÃvayetparamaæ padam || 21 || krŬitaæ hasitaæ nityaæ jalpitaæ ruditaæ tathà | n­tyaæ gÅtaæ tathà vÃdyaæ sarvaæ svapnopamaæ hi tat || 22 || mÃyÃsvapnopamaæ sarvaæ saæskÃraæ sarvadehinÃm | svapnaæ ca cittasaækalpaæ cittaæ ca gaganopamam || 23 || bhÃvayedya imaæ nityaæ praj¤ÃpÃramitÃnayam | sa sa rvapÃpanirmukta÷ prÃpnoti paramaæ padam || 24 || iyaæ sÃnuttarà bodhi÷ sarvabuddhai÷ prakÃÓità | bhÃvanÃæ bhÃvayitveha nirvÃïaæ labhate Óivam || 25 || yÃvanta÷ saæv­terdo«ÃstÃvanto nirv­terguïÃ÷ | nirv­ti÷ syÃdanutpatti÷ sarvado«airna lipyate || 26 || atha te tÅrthikÃstu«Âà vikalparahitÃstadà bhÃvanÃæ samÃdhÃya mahÃyÃnayaj¤alÃbhino 'bhÆvanniti || mahÃyÃnanirdeÓe nairÃtmyaparip­cchà samÃptà ||