Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (Parivartas 1-6, 10-11) Based on the ed. by Nalinaksa Dutt: Gilgit Manuscripts Vol IV, Calcutta 1959 (reprint: Delhi : Sri Satguru Publications, 1984), pp. 1-138 Input by members of the Sanskrit Buddhist Canon Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 24 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. REFERENCE SYSTEM (added): Rkp_nn.nn(="nn") = Ratnaketuparivarta_parivarta.verse(="Dutt's verse number") Occasional jumps in Dutt's verse numbering have been corrected. Unnumbered verses have been supplied with a provisional numbering: [nn] #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ महासन्निपातरत्नकेतुधारणी सूत्रं (##) ______________________________________________________________ START र्क्प् 1 प्रथमः परिवर्तः नमस्तथागताय गन्धप्रभश्रिये । नमो महाब्रह्मघोषाय । एतेषां नमस्कर्तासंप्राप्तः मारव्यूहेन । एषा धारणी उद्ग्रहणीया । मया अस्यां विद्यायां सिद्धिः प्राप्ता । अवामे अवामे अवामे । ओम् वरे ओम् वरे । परिकुञ्ज नट नट पुस्कर वहज लुख । खम खम । इलि मिलि । किलि मिलि । कीर्तिवर । मुद्रे मुद्रे मुखे स्वाहा । एवं मया श्रुतम् । एकस्मिन् समये भगवान् राजगृहे महानगरे विहरति व्याकलन्तकनिवापे सार्धं महता भिक्षुसंघेन सार्धं भिक्षुसहस्रैः सर्वैरर्हद्भिः क्षीणास्रवैर्निष्क्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयैः महानागैः कृतकृत्यैः कृतकरणीयैः अपहृतभारैः अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशितापरमपारमिताप्राप्तैरेकान्ते निषण्णैः सार्धं बोधिसत्त्वनियुतैः महता बोधिसत्त्वसंघेन तद्यथा मेरुशिखरधरकुमारभूतेन वरूणमतिकुमारभूतेन सुमतिकुमारभूतेन जिनमतिकुमारभूतेन रश्मिमतिकुमारभूतेन आकाशमतिकुमारभूतेन विद्युन्मतिकुमारभूतेन मञ्जुश्रिया कुमारभूतेन शाक्यकुमारभूतेन वरूणकुमारभूतेन विमलकुमारभूतेन मैत्रेयेण बोधिसत्त्वेन महासत्त्वेन । ते सर्वे बोधिसत्त्वनियुताः क्षान्तिधारण-समाधि-प्रतिलब्धाः सर्वधर्मानावरणज्ञाः सर्वसत्त्वसमचित्ताः सर्वमारविषयसमतिक्रान्ताः सर्वतथागतविषयावतारज्ञानकुशला महामैत्री महाकरुणासमन्वागता उपायज्ञानकुशलाः । तस्मिन् समये राजगृहे महानगरे द्वौ प्राज्ञौ परिव्राजकौ प्रतिवसतः मेधाविनौ अष्टादशविद्यास्थानपारंगतौ पञ्चशतपरिवारौ । तत्र एक उपतिष्य अपरश्च कोलितः । एतौ द्वौ गणमुखयौ परिव्राजकौ परस्परं संस्थापनं कृतवन्तौ । यदावयोश्चैकः प्रथमममृतमधिगच्छेत् तदपरस्यारोचयितव्यम् । (##) अथ खलु आयुष्मानश्वजित् पूर्वाण्हकालसमे निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविशत् । अद्राक्षीदुपतिष्यः परिव्राजको गोचराय प्रस्थितमायुष्मन्तमश्वजितं राजगृहे महानगरे पिण्डाय चरन्तरम् । दृष्ट्वास्यैतदभवत् । न मे कस्यचित् पूर्वं श्रमणस्य वा ब्राह्मणस्य वान्येषां वा केषांचिन् मनुष्यभूतानामयमेवंरूपः प्रासादिकः ईर्याप[थः]यथास्य भिक्षोर्यत्त्वहमेतमुपसंक्रम्य परिपृच्छेयम् । कस्ते आयुष्मन् शास्ता कं बोद्दिश्य प्रव्रजितः कस्य वा धर्मो रोचते । अथोपतिष्यः येनायुष्मानश्वजित् तेनोपसंक्रामदुपसंक्रम्याभ्युपेत्यायुष्मताश्वजिता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथामुपसंसृत्य [कान्ते न्यषीदत् । एकान्ते निषण्ण उपतिष्यः] परिव्राजक आयुष्मन्तश्वजितमेतदवोचत् । कस्ते आयुष्मन् शास्ता कं बोद्दिश्य प्रव्रजितः कस्य वा धर्मो रोचते । अथायुष्मानश्वजि[दुपतिष्यं परिव्राज]कमेतदवोचत् । शाक्य[स्या]स्ति सुतो महाव्रततपाः सर्वोत्तमो ऽस्मिन् वशी संसारार्णवपारगो ऽपि जगतो मुक्तस्तथा मोचकः । बुद्धो नाम [विबुद्धो ऽनुत्तर इह दुः]खार्णवोच्छोषकः तं यातः शरणं सदाहममलो धर्मस्ततो रोचते ॥ Rkp_1.1 ॥ उपतिष्य आह । किंवादी तव शास्ता किमाख्यायी । (##) आयुष्मानश्व[जिदाह । तस्मात् आयुष्मन् शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये । कर्मक्लेश-सहेतुकारणवती लोकप्रवृत्तिर्यथा कर्मक्लेशनिवृत्तिकारणमपि प्रोवाच तं नायकः । यस्मिन् जन्म-जरा-विपत्तिनियतं दुःखं न सन्तिष्ठते तं मोक्षप्रवरं स वादिवृषभो ज्ञात्वा स्वयं भाषते ॥ Rkp_1.2 ॥ अथोपतिष्यस्य परिव्राजकस्येमं धर्मपर्यायं श्रुत्वा विरजोविगतमलं विगतोपक्लेशं धर्मेषु धर्मचक्षुर्विशुद्धम् । स स्रोतआपत्तिफलं प्राप्तस्तस्यां वेलायामिमा गाथा अभाषत । ..... ..... ..... जन्मसरितां संशोषणी सर्वदा यद् बुद्धेन् सुदुर्लभं श्रुत मया धर्मामृतं देशितम् । यद्दुःखव्युपशान्तये च जगतः प्रज्ञाविभावातुलो ..... ..... ..... मार्गो ह्ययं निष्ठितः ॥ Rkp_1.3 ॥ अथोपतिष्यः परिव्राजकः आयुष्मन्तमश्वजितमेतदवोचत् । कुत्रायुष्मा[न विह]रत्यर्हन् सम्यक् संबुद्धः । आयुष्मानश्वजिदाह । (##) इहैवायुष्मन् भगवान् राजगृहे विहरति स्म वेणुवने कलन्दकनि [वापे महाभिक्षुसंघे]न सार्धं यदुत जटिलसहस्रेण प्रव्रजितेन । उपतिष्य आह । एषो ऽहं सखायं सशिष्यवर्गमवलोक्य प्रव्रजिष्यामि । अथोपतिष्यः परिव्राजकः आयुष्मतो ऽश्वजितः पादौ शिरसाभिवन्द्य त्रिः प्रदक्षिणं कृत्वा प्राक्रामत् । य[त्र कोलितः] तेनोपजगाम । अद्राक्षीत् कोलितः परिव्राजकः उपतिष्यं परिव्राजकं दूरत एवागच्छन्तम् । दृष्ट्वा च पुनः उपतिष्यं परि[व्राजकमाह] / विप्रसन्नानि ते आयुष्मन्निन्द्रियाणि परिशुद्धो मुखवर्णः पर्यवदातश्छविवर्णः । आह । अमृतं ते आयुष्मन्नधिगतम् । उपतिष्य [आह । आयुष्म]न्नधिगतममृतमिति । आयुष्मन् शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहं ते यन्मयाधिगतम् । अथ कोलितः परि[व्राजक e]कांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येनोपतिष्यः परिव्राजकस्तेनाञ्जलिं प्रणम्यै[तदवोचत्] / येनोत्तरेयं त्रिभवात् जलौघोत् स्कन्धान्महारींश्च [विनाशयेयम् । वद मार्गमेकं शिव शोकहीनं यमत्र जानेयं ह्यपुनर्भवाय] ॥ Rkp_1.4 ॥ (##) अथोपति[ष्यः à]ह । कर्मक्लेश-सहेतुकारणवती लोकप्रवृत्तिर्यथा कर्मक्लेशनिवृत्तिकारणमपि प्रोवाच तं नायकः । यस्मिन् जन्म[जराविपत्तिनियतं दुःखं न सन्तिष्ठते तं मोक्षप्रवरं स वादिवृषभो ज्ञात्वा स्वयं भाषते ॥ Rkp_1.5 ॥ कोलितो ऽप्याह । दुःखस्य प्रशमाय शान्त .... .... [सर्वक्लेशकषाय]दृष्टिदोषशमनं चाज्ञानसंच्छेदकम् । तुच्छं संस्कृतमात्रं रिक्तकमतः शून्यं विसंवादकं भूयो ब्रूहि पदं हि येन विमलं श्रुत्वा [शमं लप्स्यते] ॥ Rkp_1.6 ॥ उपतिष्य आह । कर्मक्लेश-सहेतुकारणवती लोकप्रवृत्तिर्यथा कर्मक्लेशनिवृत्तिकारणमपि प्रोवाच तं नायकः । यस्मिन् जन्मजराविपत्तिनियतं दुःखं न सन्तिष्ठते । तं मोक्षप्रवरं स वादिवृषभो ज्ञात्वा स्वयं भाषते ॥ Rkp_1.7 ॥ (##) अथ तत्रैव कोलितेन परिव्राजकेन विरजोविगतमलं विगतोपक्लेशं धर्मेषु धर्मचक्षुर्विशुद्धं स श्रोतआपत्तिफलं संप्राप्तः । एवमाह । ओघोत्तारण एष भूतचरणः शान्तः प्लवो वेगवान् नैतज्ज्ञानवरं त्रिदुःखशमनं संसारपारगमम् । स्कन्धक्लेशविघात-मारदमनो ह्येषा परिज्ञा सती मोक्षो ह्येष विधौतवैरकलहो दुःखार्णवोच्छोषकः ॥ Rkp_1.8 ॥ कोलित आह । कुत्र स भगवानेतर्हि बुद्धो विहरति । उपतिष्य आह । श्रुतं मे आयुष्मन्निहैव च स भगवान् राजगृहे विहरति वेणुवने कलन्दकनि[वापे] भिक्षुसंघेन सार्धं बोधिसत्त्वसंघेन सार्धम् । एवं श्रुत्वा उपसंक्रम्य एकान्ते न्यषीदत् । आवां भगवतो ऽन्तिके प्रव्रज्यां ग्रहीष्यावः । कोलित आह । एवम् आयुष्मन् प्रव्रज्यैवास्तु सहावयोः परिवारेण । उपतिष्य-कोलितौ परिव्राजकौ परिवारसंघेन सार्धं येन भगवान् तेनोपजग्मतुः । अथ तेन क्षणलवमुहूर्तेन मारः पापीयानश्रौषित् । यावङ्गमगधेषु जनपदेषु विख्यातयशस्कीर्त्तिसमन्वागतौ सत्पुरुषा वुपतिष्यकोलितौ सपरिवाराविच्छतः श्रमणस्य गौतमस्य शासने प्रव्रज्यां [ग्रहीतुम्] / एवं श्रुत्वा सो ऽचिन्तयत् । (##) स चेत्तौ श्रमणस्य गौतमस्य शिष्यौ भविष्यतः शून्यं मे मारविषयं करिष्यतः । साङ्कथ्यतः सत्पुरुषौ प्रव्रज्याया विच्छेदयेयम् । अथ पापी[यान् अचिन्तयत् । वेषान्तरं परिगृह्य उपसंक्रमेयम्] / अथ तेन क्षणेन मारः पापीयान् शीघ्रमेव स्वभवनादन्तर्धायायुष्मतो ऽश्वजितो वेषलिङ्गेन च पथेन तयोः सत्पुरुषयोः [पुरतः उपसंक्रान्तः । उपसंक्रम्य एतदवोचत् । उक्तं] सर्वमिदं मया हि वितथं हेतूपमं कारणं युवयोरेव मनः प्रचारनियमं विज्ञातुमेवं मया । सर्वं चैतदपार्थकं हि कथितं नास्त्यत्र हेतुः पुनः कृष्णस्यास्य शुभस्य [कर्मण इह प्रा]प्तिः फलं वा कुतः ॥ Rkp_1.9 ॥ क्षिप्रं कामगुणेष्वतीव चरतं क्रिडां युवां विन्दतं मृत्युर्नास्ति न जन्म नार्तिजरसे लोकः परो नास्ति वः । पुण्यापुण्यफलं च कर्मजनितं नास्त्यत्र हेतुः क्रिया लाभाय वदतीह शाक्यतनयो मा श्रद्धया गच्छतम् ॥ Rkp_1.10 ॥ अथोपतिष्य-कोलितयोरेतदभूत् । मारो वतायं पापीयानुप[संक्रान्त आवयोः प्रव्रज्याभिच्छेदनार्थम् । अथोपतिष्यः पराङ्मुखः [स्वप]रिषदमाहूयैवमाह । शृणुत यूयं माणवकाः । स्मरत संसारदोषान् । जरया पीडितो लोको मृत्युना परिवारितः । उभयोस्तत्प्रहाणाय प्रव्रज्यां साधु गृण्हत ॥ Rkp_1.11 ॥ (##) [अथ] कोलितो मारं प्रोवाच । ते ज्ञातः प्रवरः सतां मतिधरो धर्मस्त्रिदुःखान्तकृत् कश्चिन्नास्ति यदावयोर्मतिमिमां व्यु[च्चा]लयेत् सर्वथा । तृष्णायाः प्रशमाय धीरमनसा वाचां [सदा] व्युत्थितौ मा सिंहाकृतिना शृगालवचनैरावां मतेर्भ्रामय ॥ Rkp_1.12 ॥ याश्च देवता दृष्टसत्यास्ता गगनस्थितास्ताभ्यां सत्पुरुषाभ्यं साधुकारं प्रददुः । साधु साधु सत्पुरुषाः सर्वलोकविश्रु[त] एष मार्गो यदुत प्रव्रज्यानिष्क्रमः । सर्वदुःखोपशान्त एष मार्गः । सर्वतथागतगोचरावतार एष मार्गः सर्वबुद्धैर्भगवद्भिर्वर्णितः । प्रशस्त एष मार्गः । अथ खलु मारः पापीयान् दुःखितो दुर्मना विप्रतिसारी तत्रैवान्तर्जगाम । अथ खलु उपतिष्यकोलितौ परिव्राजकौ स्वपरिषदमवलोक्यैतद् वचनम् ऊचतुः । यत् खलु माणवका यूयं जानीध्वमावां जरामरणसागरपारंगमाय तथागतमुद्दिश्य (##) प्रव्रज्यां संप्रस्थितौ । यः पुनर्युष्माकं नेच्छति भगवतः शासने प्रव्रजितुम् इहैव निवर्तताम् । सर्वाणि च तानि पञ्च माणवकशतान्येवमाहुः । यत् किञ्चिद् वयं जानीमस्तत् सर्व युवयोरनुभावेन । नूनं युवामुदारे स्थाने प्र[व्रजितौ । यम् उद्दिश्य प्रव्रजितौ युवां तमुद्दिश्य] वयमपि प्रव्रजिष्यामः । अथोपतिष्यकोलितौ परिव्राजकौ पञ्चशतपरिवारौ भगवन्तमुद्दिश्य प्रव्रज्यायां संप्रस्थितौ विदित्वा मारः पापीयान् बहिर्देशे राजगृहस्य महानगरस्य महाप्रपातमभिनिर्मितवान् योजनशतानामधस्तात् यथा तौ न शक्ष्यतः श्रमणस्य गौतमस्यान्तिकमुपसंक्रमितुमिति । भगवांश्च पुनस्तादृशी[मृद्धिमभिनिर्मिमीते येन]तावुपतिष्यकोलितौ परिव्राजकौ तं महाप्रपातं न ददर्शतुः ऋजुना मार्गेण गच्छन्तौ । पुनरपि मारः पापीयांस्तयोः पुरतः पर्वतमभिनिर्मिमीते [कठिनमेकघनमभेद्यं] सुषिरं योजनसहस्रमुच्चैस्त्वेन सहस्रं च सिंहानामभिनिर्मिमीते चण्डानां दुष्टानां घोराणाम् । तौ च सत्पुरुषौ भगवतस्तेजसाप्यनुभावेन न च ददर्शतुः सिंहम् । न च सिंहनादं शुश्रुवतुः । ऋजुना च मार्गेण येन भगवांस्तेनोपचक्रमतुः । भगवांश्चानेकशतसहस्रया परिषदा परिवृतः [पुरस्कृतो धर्मं] देशयति स्म । अथ खलु भगवान् भिक्षूनामन्त्रयते स्म । पश्यत यूयं भिक्षवः एतौ द्वौ सत्पुरुषौ गणप्रमुखौ गणपरिवारौ । अनुपश्यामो (##) वयं भगवन् । भगवानाह । अभ्यनुज्ञातौ एतौ द्वौ सत्पुरुषौ सपरिवारौ ममान्तिके [प्रव्रजिष्यतः /] प्रव्रजित्वा एको मम सर्वश्रावकाणां प्रज्ञावतामग्रे भविष्यति द्वितीय ऋद्धिमताम् । अथान्यतरो भिक्षुस्तस्यां वेलायामिमा गाथा अभाषत । एतौ च विज्ञपुरुषौ परिचार[य]न्तौ यौ व्याकृतो हितकरेण नरोत्तमेन । समन्वितऋद्धियौ धी-विशारदौ उपेन्तीह गौरवादत्र एतौ ॥ Rkp_1.13 ॥ अथ खलु स भिक्षुरुत्थायासनाद् बहुभिर्भिक्षुभिः साधं बहुभिश्च गृहस्थप्रव्रजितैरभ्युद्गम्य तौ सत्पुरुषौ पर्युपास्ते स्म । अथ [तौ सत्पुरुषौ] येन भगवांस्तेनोपजग्मतुः । उपेत्य भगवतः पादौ शिरसाभिवन्द्य त्रिः प्रदक्षिणीकृत्य भगवतः पुरतः स्थित्वा भगवन्तमेतदूचतुः । लभेवहि आवां वो भगवतो ऽन्तिके प्रव्रज्यामुपसम्पदां भिक्षुभावेन । चरेव आवां भगवतो ऽन्तिके ब्रह्मचर्यम् । भगवानाह । किंनामा[नौ] युवां कुलपुत्रौ । उपतिष्य (##) आह । तिष्यस्य ब्राह्मणस्याहं पुत्रः । [मा]ता मे शारिका नाम । ततो मे जन्म । तेन मे शारिपुत्र इति नामधेयं कृतम् । अभ्यनुज्ञातो ऽहं पूर्वं मातापितृभ्यां प्रव्रज्यायै । कोलित आह । पिता मे कोलितो नाम । माता मे मुद्गला नाम । तेन मे मौद्गल्यायन इति सामान्यं नामधेयं कृतम् । कश्चि[t]मे जनः कोलित इति संजानाति । कश्चिन्मौद्गल्यायन इति । [अभ्यनुज्ञातो ']हं पूर्वं मातापितृभ्यां प्रव्रज्यायै । भगवानाह । चरतं शारिपुत्र-मौद्गल्यायनौ सपरिवारौ ममान्तिके ब्रह्मचर्यमिति । सैवानयोः प्रव्रज्योपसम्पदा च । अचिरप्रव्रजितौ च शारिपुत्र-मौद्गल्यायनौ सपरिवारौ । अथ मारः पापीयान् महेश्वररूपेण भगवतः पुरतः स्थित्वैवमाह । ये शास्त्रार्थ-परिचरियासु निपुणा विद्यासु पारंगताः ते सर्वे प्रणमन्ति मत्सुचरणौ तेषामहं नायकः । क्षिप्रं मच्छरणं सशिष्यपरिषं गच्छाहि भो गौतम ईप्सितनिर्वृति[प्रापणाय] विशदं वक्ष्यामि मार्गं तव ॥ Rkp_1.14 ॥ भगवानाह । त्वन्मार्गो जगतो ऽस्य दुर्गतिवहो दुःखार्णवप्रापको मार्गो मे स चराचरस्य जगतो दुःखार्णवोच्छोषकः । किं भूयो [लपसि] प्रगल्भमुखरो दुष्टशृगालस्वरः व्याभग्नो ऽसि न मारकर्म इह मे शक्तो ऽसि कर्तुं पुनः ॥ Rkp_1.15 ॥ (##) अथ मारः पापीयान् महेश्वररूपमन्तर्धाय ब्रह्मवेषेन पुनर्भगवन्तं पुरतः स्थित्वैवमाह । कर्मक्लेशभवाङ्कुरप्रशमनं यत्ते कृतं प्रज्ञया दुःखान्युत्सहसे इह पुनर्यतः सत्त्वार्थमेवं मुने । नास्त्यस्मिन् जगति प्रभो क्वचिदपि त्वत्पात्रभूतो जनः कस्मात्त्वं विगतामयो न त्वरितं निर्वास्य कालो हि सः ॥ Rkp_1.16 ॥ भगवानाह । गङ्गावालुकसन्निभानुसदृशान् सत्त्वान् प्रपश्याम्यहं ये वैनयिकाः स्थिताः करुणया ते संप्रमोच्या मया । मध्योत्कृष्टजघन्यतामुपगता निर्मोक्षनिष्ठा जगत् निर्वास्यामि ततो निमन्त्रयसि मां शाठ्येन किं दुर्मते ॥ Rkp_1.17 ॥ अथ पुनरपि मारः पापीयान् दुःखितो दुर्मना विप्रतिसारी ततश्चान्तर्धाय स्वभुवनं गत्वा शोकागारं प्रविश्य निषण्णः । तत्क्षणमेव च सर्वमारभुवननिवासिनश्च सत्त्वाः परस्परं पृच्छन्ति स्म । को हेतुर्यदस्माकं म[हाराजः शोका]गारं प्रविश्य निषण्णो न च कश्चिज्जानीते । अथ पञ्च मारकन्याशतानि परमप्रीतिकराणि पुष्पमाल्यविलेपनानि गृहीत्वा परममनोज्ञैर्वस्त्राभरणै[र]लंकृत्य परममनोज्ञहर्षकराणि दिव्यानि तूर्याणि प्रवादयन्त्यः परममनोज्ञस्वरेण (##) नृत्यन्त्यो गायन्त्यो वादयन्त्यो महता दिव्येन पञ्चाङ्गिकेन तूर्येण [रतिक्रिडायु]क्तेन मारस्य पापीमतः पुरतः स्थिताः । स च मारः पापीयान् बाहून् प्रगृह्य प्रकोशितुमारब्धः । मा शब्दं कुरुत मा शब्दं कुरुतेति । एवमुक्तास्ताः पुनरपि प्रगायन्त्यस्तूर्याणि पराजघ्नुः । मारश्च पापीयान् पुनरपि बाहुद्वयमुत्क्षिप्य प्रक्रोशितुमारब्धो यावत् सप्तकृत्वः । अप्सरसस्ता रति[क्रीडायुक्तेन मारस्य पापीमतः पुरतः स्थितास्त]थैव बहुद्वयम् उन्नाम्योत्क्रोशं [च]कार । मा शब्दं कुरुध्वं मा शब्दं कुरुध्वमिति । एवमुक्ताश्च ताः अप्सरसस्तूष्णीं तस्थुः । अथ खलु विद्युद्वल्गुस्वरा नामाप्सरा येन [मारः पापीयां]स्तेनाञ्जलिं प्रणम्यैवमाह । किं ते विभो च्युतिनिमित्तमिहाद्य दृष्टं किं वा जगद्धुतवहाकुलमद्य जातम् । शत्रुस्तवाधिकबलः किमिहास्ति कश्चित् [किं वा न नन्दसि स]माश्रयसे च शोकम् ॥ Rkp_1.18 ॥ (##) मारः प्राह । शत्रुर्ममास्ति बलवान् निगृहीतचेता मायासुशिक्षित भुवि नर शाक्यपुत्रः । तल्लक्षणं यदि न हस्ति च कश्चिदेवं शून्यं करिष्य [ति] ममैष स कामधातुम् ॥ Rkp_1.19 ॥ सा अप्सराः प्रोवाच । स्वामिन्नुपायबलवीर्यपराक्रमैः कः कर्तुं क्षयं पर[म]मीश इहाद्य तस्य । कः शक्नुयात् त्रिभव[बन्ध]न-दीर्घतीरं तृष्णार्णवं क्षपयितुं बलशक्तियुक्तः ॥ Rkp_1.20 ॥ (##) मारः प्राह । दानव्रताशयदया-प्रणिधान-पाशः शून्यानिमित्त-परमास्र-गृहीतचापः । निःशेषतो भवनिवृत्त्युपदेशकर्ता संसार-निःसृत-पथ-प्रशमानुकूलः ॥ Rkp_1.21 ॥ शून्येषु ग्रामनगरेषु वनान्तरेषु गिरिकन्दरेष्वपि च सन्ति तस्य शिष्याः । ध्यानाभियुक्तमनसः प्रविविक्तचाराः दोषक्षयाय सततं विधिवत् प्रयुक्ताः ॥ Rkp_1.22 ॥ ऋद्ध्याः बलैः करुणया च सहायवन्तौ उपतिष्य-कौलित उभौ मुनिना विनीतौ । त्रैलोक्यसर्वविधिना सुविनीतधर्मा शून्यं करिष्यति च मे किल कामधातुम् ॥ Rkp_1.23 ॥ अथ तैः पञ्चभिर्मारकन्याशतैर्मारस्य पापीमतो ऽन्तिकाद् भगवतो गुणवर्णं श्रुत्वा सर्वैराकारविगतविद्युन्नाम बोधिसत्त्वसमाधिः प्रतिलब्धा । अथ तानि पञ्च मारकन्याशतानि दिव्यानि तूर्याणि तानि च दिव्यापुष्पगन्धमाल्यविलेपनाभरणविभूषणीकराणि येन भगवांस्तेनाक्षि[पन्] भगवतः [समीपे] / तानि च दिव्यानि (##) [पुष्पाणि तानि च दिव्यानि] तूर्याणि ते च यावदलंकारा भगवतो ऽनुभावेन वेणुवने ववर्षुः । ताश्च मारकन्याः स्वयमद्राक्षुः सपरिवारम् । दृष्ट्वा च पुनः स्वयमेव प्रसादजाता बभूवुः । येन वेणुवने एवंरूपं पुष्पवर्षं प्रवृष्टमिति ते च भिक्षवः संशयजाता भगवन्तं पप्रच्छुः । यद्भगवन्नूनं [शारिपुत्रमौद्ग]ल्यायनयोः सपरिवारयोरिदम् एवंरूपं महाश्चर्याद्भुतादृष्टाश्रुतपूर्वं वर्षं प्रवृष्टाम् । को न्वत्र भगवन् हेतुः कः प्रत्ययः । भगवानाह । नायं [कुलपुत्रयोरनुभावः] हन्त पापीमतः पञ्चमात्रैः परिचारिकाशतैस्ततो मारभवनादिदमेवंरूपं महापुष्पवर्षं यावदलङ्कारवर्षमुत्सृष्टं मम पूजाकर्मणे । चिर [मेता मे अनुकूलाः । ता म]मान्तिकाद् व्याकरणं प्रतिलप्स्यन्ते ऽनुत्तरायां सम्यक्संबोधौ । अथ तानि पञ्चमात्राणि मारकन्याशतानि स्वयमेव भगवतः श्रुतघोषव्याहारमभि[शृण्वन्ति] / एताश्च भगवन्तो ऽन्तिके प्रसादजातास्तेन प्रसादप्रामोद्येन बोधिचित्तम् असंप्रमोषं नाम समाधिं प्रतिलेभिरे । अथ खलु ता मारकन्याः [तत्रैव वेणु]वने एकांसं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्याञ्जलिं कृत्वा यस्यां दिशि भगवान् विहरति तां दिशं निरीक्षमाणा एवमूचुः । तृष्णा नदी निखिलशोषकसर्वलोकम् आलोक्य नेत्रविकलं जगदेकचक्षुः । (##) त्वं तारको ऽस्य जगतः सनरामरस्य बुद्धा वयं कथमिहाशु मुने भवेम ॥ Rkp_1.24 ॥ नरदेवपूज्य भगवन् परमार्थवादिन् स्त्रीत्वं जुगुप्सितमपास्य वयं समग्रम् । ऋद्ध्या तवोत्तमगतिं [त्वरितं लभेम] गत्वा मुनीन्द्रवचनं शृणुयाम एवम् ॥ Rkp_1.25 ॥ [नैरात्म्यवादि] भगवन् परमार्थदर्शिन् बोध्यङ्गरत्न दरनिर्मल-वाक्-प्रदीप । आकृष्य मारबलमप्रतिम त्वमस्योद्बोधाय शीघ्रमधुना मम व्याकुरुष्व ॥ Rkp_1.26 ॥ अथ खलु मारकन्या उत्थायासनादेककण्ठेन मारं पापी मन्तमेतदूचुः । त्वं नाम दुष्कृतमतिभगवत्सकाशे दुष्टः कथं श्रियमवाप्य चलामसाराम् । जात्यादिदुःख[स]मुपद्रुत-सर्वमूर्तिं घोरां दशामुपगतो ऽसि मदावलिप्तः ॥ Rkp_1.27 ॥ श्रद्धां जिने कुरु तथा व्यपनीय रोषं संसार-दोष-मदपङ्क-समुद्धृतात्मा । एषो ['स्तु ते विदित] सर्वजगस्वभावः आगच्छ कारुणिकमाशुगतिं प्रयामः ॥ Rkp_1.28 ॥ (##) अथ खलु मारस्य पापीमतः परमदुष्टमनसः एतदभूत् । यत्त्वहं तादृशं मारबलविषयवेगं समनुस्मरेयं यदेतानि पञ्च परिचारिकाशतानि पञ्चपाशबन्धनवद्धमात्मानं संपश्येयुर्यथेहैव निवृत्य वने न पुनर्गन्तुं शक्नुयुः । [मारस्ताश्च बन्धुं न शक्तः /] तत् कुतः । तथाहि तानि पञ्च परिचारिकाशतानि तथागताधिष्ठानानि । अथ खलु तानि पञ्च परिचारिका [शतानि] मारस्य पापीमतो ऽन्तिकात् प्रचक्रमुः । [अथ मारस्य पापीमतः] दुष्टस्यैतदभवत् । यत्त्वहं पुनरपि तादृशं मारबलविषयवेगं समनुस्मरेयं यत् सर्वमिदम् आकशवैरम्भ्यसंघातैर्महाकालमेघैर्महाकालवायु [भिः आवृतं] यथा ता एव परिचारिकाः सर्वा दिग्विदिक्षु संभ्रान्ताः श्रमणगौतमं न पश्येयुः । पुनरेव मे भवनमागच्छेयुः । तथापि बुद्धाधिष्ठानबलेन किय[न्तमपि वायुं] न शक्नोत्युत्पादयितुं यो ऽन्ततो बालाग्रमपि कम्पयेत् प्रागेव बहुतरम् । अथ मारः पापीमान् भूयस्या मात्रया दुष्टो दुःखितो दुर्मना विप्रतिसारी [उच्चैः]स्वरेण स्वपुत्रगणपारिषद्यान् व्याक्रोशत् । सर्वं मारभवनं शब्देन पूरयामास । आगच्छत प्रियसुता गणपारिषद्या भ्रष्टा वयं स्वविषयात् स्वबालाच्च ऋद्धेः । (##) [जातो ऽत्र] एष विषवृक्ष इवान्तरात् स मायाशठो मधुरवादी स शाक्यपुत्रः ॥ Rkp_1.29 ॥ अथ तेन शब्देन सर्वास्ता मारकन्या मारदुहितरश्च सर्वे च मारपुत्रा गणपार्षद्या [दूरतः] ऋतमानरूपाः शीघ्रमुपगम्य पापीमतः पुरतस्तस्थुः । तस्यां च परिषदि जयमतिर्नाम मार पुत्रः स प्राञ्जलिर्भूत्वैवमाह । किं दुर्मनाः परमकोपविदुष्टचेता नो कल्पदाह इह न च्युतिरस्ति ते ऽस्मात् । शत्रुर्न चास्ति तव कश्चिदिह प्रवृद्धो मोहं गतो ऽसि किमुतान्यमति[र]कस्मात् ॥ Rkp_1.30 ॥ मारः प्राह । न त्वं पश्यसि शाक्यपुत्र वृषलं यत् सन्निषण्णं द्रुमे यद्वाक्यं वदसीह नास्ति बलवान् शत्रुस्तवेत्यग्रतः । सर्वे तेन शठेन चैकबलिना संभ्रामिता नैकशो ...... वयम् ससुतपार्षद व[....................] // Rkp_1.31 // ये ऽप्यस्मिन् जगति प्रधानपुरुषा विख्यातकीर्तिश्रियो विद्वांसो बहुशास्रकाव्यरचनाव्यग्राः समग्रा द्रुतम् । ये तं शाक्यसुतं गताधि[श]रणं ध[र्माङ्कुशैस्ताडिताः] (##) स त्वेष प्रियविग्रहः शठमतिः शत्रुर्मया युद्यते ॥ Rkp_1.32 ॥ एता वै परिचारिकाः प्रियतमाः प्रोत्सृज्य मां निष्कृपाः [तूर्ण]तं श्रमणं गताद्य शरणं हित्वा [हि मे राज्यकम्] / [कर्ता] कृत्स्नमिदं भवत्रयमतः शून्यं शठो मायया भस्मीकुर्म इहाद्य यद्यतिबलेनाशु प्रयत्नाद्वयम् ॥ Rkp_1.33 ॥ अथ ते सर्वे मारपुत्राः सपार्षद्याः [प्राञ्जलयः एतदूचुः] / एवमस्तु यदस्माकम् ऋद्धिबलविषानुभावविकुर्वितं सर्वं दर्शयिस्यामः । यदि शक्नुमः एतं शाक्यपुत्रं भस्मीकर्तुमित्येवं कु[शलम् । यदि न शक्नुमः तस्य शरणं गमिष्यामः /] स्वयमेव पितस्त्वं प्रत्यक्षो ऽसि । यद् वयं महासैन्यपरिवृताः प्रागेव एकाकिना अद्वितीयेन अनेन शाक्यपुत्रेणाधिकबलेन पराजिताः किं पुनरेतर्ह्यनेकपरिचारिका दृष्टिविव्हलाः । मारः पापीयानेवमाह । गच्छत तावद् भद्रमुखाः । यदि शक्नुत एवनं श्रमणगौतमं घातयितुं पुनरागच्छत । अथ न शक्तास्तथाप्यागच्छत । स्व[भवनं वयं पालयिष्यामः । अथ मारपर्षद्द्वादशबिम्बराणि ततो ऽतिक्रम्य इत ऊर्ध्वंयावच्चतुरशीतिं योजनसहस्राणि स्फुरित्वा तादृशं मारबलऋद्धिवेगं (##) दर्शयामासुः । [स]र्वं चतुर्द्वीपिकायामाकाशं महाकालमेघैरापूरयामासुः । महाकालवायुभिश्च उल्कापातैश्च सुमेरुं पर्वतराजानं पाणिभिः पराजघ्नुः । सर्वं चातुर्द्वीपं प्रकम्पयामासुः । परमभैरवांश्च शब्दान् समुत्ससर्जुः । यतो नागा महानागा यतो यक्षा महायक्षाः सर्वावन्त्या महापृथिव्या सगिरिशैलपर्वतायाः सुमेरुश्च पर्वतराजः कम्पं विदित्वा सरसां महासरसां नदीकुनदीमहानदीनां महासमुद्राणाञ्च संक्षोभं ज्ञात्वा गगनतले तस्थुः । सा च मारपर्षत् सुमेरुमवनीं स्थित्वा योजनप्रमाणां वृष्टिम् अभिनिर्मीय अङ्गमगधेषु समुत्ससर्जुः । महान्तं चास्य मुसल-पाश-तोमर-भिण्डिपाल-नाराच-क्षुरप्र-क्षुरमुख-क्षुर-नाराच-क्षुरप्रक्षुरमुख-क्षुरवासि-क्षुरदन्तमुख-क्षुरदन्त-करालवज्रवासिक्षुरदन्त-मुख-क्षुरदन्त-करालवक्त्र-विकरालवक्त्र-दृढ-खरपरुषरूक्षवर्षं निर्माय उत्ससर्जुः । अथ भगवान् तस्मिन् समये मारमण्डलविध्वंसनं नाम समाधिं समापेदे । [येन सर्वां] शिलाप्रहरणवृष्टिं दिव्योत्पलपद्मकुमुदपुण्डरीक-मान्दारवमहामान्दारव-पुष्पवृष्टिमधितिष्ठत् । (##) तांश्च शब्दान् नानावाद्यानध्यतिष्ठत् । यदुत [धर्मशब्दं बुद्धश]ब्दं संघशब्दं पारमिताशब्दम् अभिज्ञाशब्दं बोधिमण्डोपसंक्रमणशब्दं यावत्सोपा[दाननिरुपादानशब्दा] नध्यतिष्ठत् । सर्वा रजो ऽन्धकारवायवः प्रशेमुः । ये केचिदिह चातुर्दीपिके तृणगुल्मौषधिवनस्पतिक्षितिशैलपर्वतास्तान् सर्वान् सप्त महारत्नानध्यतिष्ठत् । अनव लोक]नतः मूर्ध्ना भगवान् यावद् ब्रह्मलोकं कायेन वशं वर्तयामास । एकैकस्माच्च लक्षणाद्भगवतस्तादृशी प्रभा निश्चचार यया प्रभया त्रि[साहस्रमहासाहस्रलोकधातू]दारेणाभासेन स्फुटो ऽभूत् । ये चास्यां त्रिसाहस्रमहासाहस्रयां लोकधातौ देवनागयक्षगन्धर्वासुरगरुडकिन्नर-महोरगप्रेतपिशाच-कुमाभाण्ड [मनुष्यामनुष्या] नैरयिका वा तैर्यग्योनिका वा यामलौकिका वा ते सर्वे भगवन्तमद्राक्षुः बहूनि च देवनागयक्षमनुष्यामनुष्यशतसहस्राणि गगनस्थाः पुष्पैरवाकिरन् [प्र]दक्षिणं चक्रुः स्तुवन्तो नमश्चक्रुः । बहूनि नैरयिका तैर्यग्योनिका यामलौकिकाक्षोभ्यकोटीशतसहस्राणि स्मृतिं प्रतिलेभिरे । पूर्वावरोपितकुशलमूलमनुस्मृत्य नमो बुद्धाय इति कृत्वा तेभ्यो ऽपायेभ्यश्च्यवित्वा देवेषूपपन्नः । ततश्च मारसैन्या द्वाविंशतिमारपुत्रशतसहस्राणि सपार्षद्यानि भगवत एवंरूपं प्रातिहार्यं दृष्ट्वा भगवतो ऽन्तिके अतीव प्रसादं प्रतिलब्ध्वा येन भगवांस्तेनोपजग्मतुः । उपेत्य तैः सार्धं पञ्चभिर्मारकन्याशतैर्भगवतः पादौ शिरसाभिवन्द्य अञ्जलीन् प्रगृह्य आभिर्गाथभिरधिभाषन्ते स्म । (##) विशुद्धमूर्ते परमाभिरूपज्ञानोदधे काञ्चनमेरुतुल्यम् । वितत्य लोकं यशसा विभासि त्वामेव नाथं शरणं ब्रजामः ॥ Rkp_1.34 ॥ प्रनष्टमार्गे विनिमीलिताक्षे उल्कायसे [त्वं] जगतीव सूर्यः । अपराजित प्राणिनस्त्वेकबन्धुं त्वां सार्थवाहं शरणं व्रजामः ॥ Rkp_1.35 ॥ असंभृतज्ञानसमृद्धकोश नभःस्वभावादिविमुक्तचित्त । करुणाशयस्निग्धमनोज्ञवाक्य सर्वार्थसिद्धं शरणं व्रजामः ॥ Rkp_1.36 ॥ संसारकान्तारविमोक्षकस्त्वं सामग्रितो हेतु[फल]प्रदर्शकः । मैत्रविहारी परमविधिज्ञः करुणाविहारी शरणं व्रजामः ॥ Rkp_1.37 ॥ मायामरीचिदकचन्द्रस्न्निभे भवे प्रसक्तो विषयाश्रयेण । (##) अज्ञानरुग्नाशक [लोकनाथ] तं बैद्यराजं शरणं व्रजामः ॥ Rkp_1.38 ॥ त्वं सेतुभूतश्चतुरौघमध्यादुत्तारकः सप्तधनार्थवृत्तैः । सन्मार्गसन्दर्शक लोकबन्धुः कृपान्वितं त्वामिह पूजयामः ॥ Rkp_1.39 ॥ [क्षमापयास्मांश्च त्व]समग्रबुद्धि-आसं प्रदुष्टास्त्वयि यद्वयं तु । तमत्ययं वीर गृहाण नाथ त्वमेकबन्धुर्जगति प्रधानः ॥ Rkp_1.40 ॥ वयं समुत्सृज्य हि मारपक्षं [जनयाम श्रेष्ठमिह बोधिचित्तम्] / निमन्त्रयामः किल सर्वसत्त्वान् बोधिं लभेमो वयमुत्तमात्तु ॥ Rkp_1.41 ॥ निदर्शयास्माकमुदारचर्यां यथा वयं परामिताश्चरेम । अनन्यवादैः कतिभिस्तु [धर्मैः सत्त्वा युता बोधिमवाप्नुवन्ति] ॥ Rkp_1.42 ॥ पुष्पाणि यत्ते ऽभिमुखं क्षिपामः छत्राणि तानि भवन्तु सर्वदिक्षु । (##) तिष्ठन्तु मुर्ध्नि द्विपदोत्तामानां क्षेत्रेषु सर्वर्तुसुखाकरेषु ॥ Rkp_1.43 ॥ अथ खलु मार[पुत्र मार]कन्याश्च सगणपार्षद्या भगवन्तं मुक्तकुसुमैरभ्यवाकिरन् । तानि च भुक्तकुसुमानि भगवतः ऋद्ध्यनुभावेनानेकानि कोटीनियुतसहस्राणि गङ्गानदीवालुका[समानि] पुष्पच्छत्राणि सन्तिष्ठन्ते स्म । तानि नानापुष्पच्छत्राणि दशसु दिक्षु सर्वबुद्धानां तिष्ठतां यापयतां मूर्धसन्धीनामुपर्यन्तरिक्षे तस्थुः स्वयं च ता मारकन्याः सगणपार्षद्या अद्राक्षुः । दशसु दिक्षु सर्वबुद्धक्षेत्रेष्वसंख्येयेष्वप्रमेयेषु बुद्धानां भगवतां तिष्ठतां यापयतां धर्मं देशयतां परिषदा परिवृतानां भाषतां तपतां विरोचतां सन्निषण्णानां तानि पुष्पच्छत्राणि उपर्यन्तरिक्षे मूर्धसन्धौ संस्थितानि । ते च बुद्धा भगवन्तः समवर्णाः समलिङ्गाः समरूपाः समदर्शनाः । केवलं तेषां बुद्धानां भगवतां सिंहासन-नानात्वं परिषदो-[नानात्वं] बुद्धक्षेत्रगुणव्यूह-नानात्वं ददृशुः । न च तेषां बुद्धानां भगवतां स्वरमण्डलं [शुश्रुवुः । सा] च मारपर्षत् भगवतो ऽनुभावेनैवंरूपं प्रातिहार्य दृष्ट्वा परमप्रीतिप्रसादजाता भगवतः पादौ शिरोभिर्वन्दित्वा पुरतो निषण्णा धर्मश्रवणाय । अथ खलु तानि मारपुत्राणां सगणपार्षद्यानां दशबिम्बराणां प्रतिनिवर्त्य मारभवने एवं वृत्तान्तं माराय पापीमते (##) विस्तरेणारोचयन्ति । एकरोमकूपमपि चायं तस्य श्रमणस्य गौतमस्य न शक्तो विध्वंसयितुमिति । भूयश्च विंशतिसहस्राणि तमेव शरणं जग्मुः तस्यैव चाग्रतो निषण्णा धर्मश्रवणाय । अथ खलु मारः पापीमान् भूयस्या मात्रया चण्डीभूतो दुःखितो दुर्मनाः विप्रतिसार्य एवमाह । लक्ष्मीर्गता मम पुनर्न परैति तावद् याव[न्न मम राज्य शाक्यसुत]स्य नाशः । तूष्णीं स्थिता वयमनन्यमनःप्रतर्काः शाक्यात्मजं कथमिममद्य तु घातयेम ॥ Rkp_1.44 ॥ अथ मारः पापीमान् दुर्मनस्कः एव शोका[गारं प्राविशत् /] महायानसूत्राद्रत्नकेतु-मारजिह्मीकरणः परिवर्तो नाम प्रथमः ॥ 1 ॥ ______________________________________________________________ START र्क्प् 2 (##) द्वितीयः परिवर्तः अथ ता मारकन्या मारपुत्राश्च सगनपारिषद्या भगवन्तं [तत्क्षणं प्रार्थयामासुः । a]र्थिका वयं भगवन्ननेनैवंरूपेण यानेन च ज्ञानेन च ऋद्धया कृपयोपायेन प्रतिभानेन च । आश्चर्यं भगवन् यावदुपाय[ज्ञान]समन्वागतस्तथागतः । [कतमैर्भ]गवन् धर्मैः समन्वागतः पुरुषपुद्गलो न च पापमित्रहस्तं गच्छति क्षिप्रं चानुत्तरां सम्यक् संबोधिमभिसंबुध्यते । भगवानाह । चतुर्भिर्धर्मैः समन्वागतः [कुलपुत्र]इहैकत्यपुरुषपुद्गलो न पापमित्रहस्तं गच्छति क्षिप्रं चानुत्तरां सम्यक् संबोधिमभिसंबुध्यते । कतमैश्चतुर्भिः । इह भद्रमुखाः कुलपुत्रः सर्वधर्मान्न परामार्ष्टि न च क्वचिद् धर्ममुद्गृण्हाति नोपैति नोपादत्ते नाधितिष्ठति न कल्पयति न विकल्पयति यदुत दानपारमितायां चरन् न दानफलं परिचरति नोद्गृण्हाति नोपादत्ते नाधितिष्ठति न कल्पयति न विकल्पयति यावत् प्रज्ञापारमितायामपि चरन् यावन्न कल्पयति न विकल्पयति । पुनरपरं भद्रमुखाः स कुलपुत्रो न सत्त्ववादी भवति न जीववादी न पोषवादी न पुरुषवादी न पुद्गलवादी न सत्त्वधातुं मनसा परामार्ष्टि यावन्न कल्पयति न विकल्पयति । (##) पुनरपरं भद्रमुखाः स कुलपुत्रो न रूपशब्दगन्धरसस्प्रष्टव्यानि परामार्ष्टि यावन्न कल्पयति न विकल्पयति । पुनरपरं भद्रमुखाः स कुलपुत्रः सर्वत्र्यध्वत्रैधातुकस्कन्धधात्वायतनानां हेतुप्रत्ययालम्बनफलविपाकसमुत्थानाश्रयोत्पादान्न परामार्ष्टि यावन्न कल्पयति न विकल्पयति । तत् कुतः । सर्व[ज्ञताज्ञान]चर्याधिष्ठानं [सर्वविषयकल्पनाविकल्पनाविरहेण अनालम्बनयोगचर्यया] च कर्तव्यम् । अभावा भद्रमुखाः सर्वधर्माः सर्वज्ञता च यावदघोषानिमित्तानक्षराप्रणिहितानुत्पादानिरोधालक्षणासंगा अनालम्बनादर्शना विविक्ता निरात्मा अलक्षणीया क्षणव्यूपशान्ता अतमानालोकास्थानाविषया[वशा]पक्ष्याप्रतिपक्ष्या अचिन्त्याहेयामत्सराप्रपञ्चा[रजोविरजो]निरवयवा अकिंचनाकारकावेदकानाश्रयाग्राह्याविज्ञप्तिकाप्रतिभासाक्षणिका भद्रमुखाः [स]र्वज्ञता गगनसमा शून्यानुपलम्भयोगेनानधिष्ठानयोगेनापरामर्शयोगेन (##) अकल्पविकल्पयोगेन कर्तव्यम् । एभिर्भद्रमुखाश्चतुर्भिर्धर्मैः समन्वागतः [पुरुषपु]ग्दलो न पापमित्रहस्तं गच्छति क्षिप्रं चानुत्तरां सम्यक् संबोधिमभिसंबुध्यते । यः कश्चिद् भद्रमुखाः सर्वविषयसंगसमुच्छ्रय[ल]क्षणाधिष्ठान[परिचर्यया सर्वज्ञतां प्रार्थयते] स द्वयसक्तो भवति । द्वय [सक्त]मनःसंकल्पो विसंवादयति सर्वज्ञताम् । तत्र कतमद् द्वयम् । यत् स्कन्धधात्वायतनानि लक्षणव्यवचारेणाधितिष्ठति [उद्गृण्हाति । द्वय]मेतद् विसंवादयति सर्वज्ञताम् । चर्याधिष्ठानफलकल्पना द्वयमेतत् । जाटिभवोपादानसत्त्वाधिष्ठानकल्पना द्वयमेतत् । देशनाप्रकाशनप्रज्ञापन-वाक्पथरुतव्या[हारा]धिष्ठानकल्पना द्वयमेतत् । उच्छेद-शाश्वतव्यवलोकन-ज्ञान-ज्ञेयाधिष्ठानकल्पना द्वयमेतत् । सत्त्वजीवपोषपुरुषपुद्गल-कारककारापकसंज्ञाधिष्ठानकल्पना द्वयमेतत् । यः पारापारोहापोहानधितिष्ठति कल्पयति द्वयमेतत् । यः कश्चिद् भद्रमुखाः सर्वज्ञज्ञानं पर्येषते पुरुषपुद्गलः स त्र्यध्वाहंकारममकारसमुदयनिरोधव्यवचारानधितिष्ठति संकल्पयति [उद्गृण्हाति] तस्य द्वयमेतत् सर्वज्ञज्ञाने । तद् यथा कश्चित् पुरुषः अग्नयर्थिको भूतलं परामृशेत् पानार्थिको ऽग्निं भोजनार्थिकः [पाषाणं] (##) पुष्पार्थिकः चीवरं गन्धार्थिको मनुष्यकुणपं चीवरार्थिकः श्मशानं वस्त्रार्थिको ऽश्मानं विलेपनार्थिकः आकाशं परामृशेत् एवमेव भद्रमुखाः यश्चर्याधिष्ठानसंगव्यवचारसमुच्छ्रय-द्वयाधिष्ठानेन सर्वज्ञज्ञानं पर्येषते निष्फलस्तस्य व्यायामः । अथ खलु तस्यामेव परिषदि धारणमतिर्नाम बोधिसत्त्वः सन्निपतितो ऽभूत् सन्निषण्णः । स येन भगवांस्तेनाञ्जलिं प्रणमैयवमाह । यद् भगवन् अनभिलाप्यधर्मः शक्यमभिसम्बोद्धुम् । भगवानाह । एष एवाभिसंबोधो यदनभिलाप्यं जानीते । तेन हि कुलपुत्र त्वामेव प्रवक्ष्यामि । यदि ते क्षमं तथा व्याकुरु । अस्ति द्वयलक्षणभावो यः सर्वज्ञता नाम लभते । आह । यद्यस्तीति वक्ष्यामि शाश्वतो भविष्यति । अथ नास्ति चेद वक्ष्याम्युच्छेदो भविष्यति । मध्यमा च प्रतिपन्नोपलभ्यते । नासावस्ति नापि नास्तीति । यदेष्वसंगानुत्पादाव्ययाप्रमाणासंख्यो ऽतमानालोकेषु ज्ञानम् एष एवाभिसंबोधः । विद्युन्मतिर्बोधिसत्त्व आह । यत्र भगवन् नागतिर्न गतिरित्येव ज्ञानावतारकौशलम् एष एवाभिसंबोधः । वैरोचनो बोधिसत्त्व आह । यत्र भगवन् न प्राप्तिलक्षणं नाभिसमयो न साक्षात्क्रिया न शमो न प्रशमो न त्रयध्वं न त्रियानं न प्रणिधिसामीचीमन्यना एष एवाभिसंबोधः । (##) धारणमतिर्बोधिसत्त्व आह । यो भगवन् न त्रधातुकं न त्रीणी संयोजनानि न त्रैविद्यतां न त्रियानतां न स्कन्धधात्वायतनानि न कल्पयति न विकल्पयति न हानिं न वृद्धिं न सामीचीं करोति एष एवाभिसंबोधः । वज्रमतिर्बोधिसत्त्व आह । यः पृथग्जनधर्मः वार्यधर्मो वा शैक्षधर्मः वाशैक्षधर्मः वा श्रावकधर्मः वा प्रत्येकबुद्धधर्मः न कल्पयति न विकल्पयति न सामीचीं करोति एष एवाभिसंबोधः । दृढमतिर्बोधिसत्त्व आह । [यो विवेकनयेन] तथतां व्यवचारयति एष एवाभिसंबोधः । रत्नपाणिर्बोधिसत्त्व आह । यो ऽनुत्पादलक्षणं सर्वधर्माणां न प्राप्तये नाभिसमयाय न [कल्पयति एष एवाभिसंबोधः] / अचिन्त्यमतिर्बोधिसत्त्व आह । यस्त्रैधातुकव्यवचारचित्तमेव चित्ते प्रवेशयति उभे चित्ते न व्यवचार्येणोपलभते एष एवाभिसंबोधः । अरिविजयो बोधिसत्त्व आह । [यः] सर्वधर्मेषु न सज्यते नानुनीयते नोपेक्षते न प्रतिमन्यते न स्पृहयते न मुह्यते न गृण्हाति न मुच्यते एष एवाभिसंबोधः । पद्मगर्भो बोधिसत्त्व आह । यः पुण्यपापयोः न सज्जते गम्भीरक्षान्तिनयावताराहङ्कारममकारान्न कल्पयति एष एवाभिसंबोधः । (##) चन्द्रप्रभः कुमारभूत आह । यो भगवान् प्रशमात् सर्वधर्मान्न प्रजानीते न च धर्माणां स्वभावमाचयं वोपचयं वा पश्यति एष एवाभिसंबोधः । खगमतिः कुमारभूत आह । यस्य सर्व तम-आलोकोत्पादव्ययः [वृद्धिहानिः] चित्तचैतसिकेषु न प्रवर्तन्ते एष एवाभिसंबोधः । अक्षयमतिर्बोधिसत्त्व आह । यस्त्रिपरिशुद्धः पारमितासु अभ्यासं करोति अनुपलम्भयोगेन न रज्यते न विरज्यते एष एवाभिसंबोधः । मञ्जुश्रीः कुमारभूत आह । यो भगवन् [सर्व]धर्मेषु न रज्यते न विरज्यते गम्भिरधर्मनयं च प्रजानाति । यश्च प्रजानाति तन्नायूहति[न]निर्यूहति नाकर्षति न व्याकर्षति न च कस्यचिद्धर्मस्यापचयं वाविद्यां [वा]विमुक्तिं चोत्पादयति व्ययं वा हानीं वा वृद्धिं वा वस्तुषु न संकल्पनतो [न] विकल्पनतः एष एवाभिसंबोधः । अनेनैव नयेन सर्वाभिसंबोधः । अथ कौतूहलिको बोधिसत्त्व आह । किं मञ्जुश्रीरायोगप्रयोगेन प्रयोजनम् । यदनेनैकनयतथताप्रवेशेनैव गम्भीरभावनानयेन सर्वज्ञज्ञानपरिज्ञानम् । मञ्जुश्रीराह । विषमदृष्टिरहितः सम्यग्दृष्टि[र]समारोपः । अशाठ्य-ऋजुकतासमारोपः । पापरहितो गुरुगौरवासमारोपः । सुवचनास 0 सम्यगाजीवास 0 सर्वसंयोजनरहितास 0 समाक्रोश-सर्वसत्त्वकृपास 0 (##) त्रिसंवरास 0 अविसंवादनकुशलधर्मास 0 अव्युपशान्तास 0 सद्धर्मारक्षास 0 सर्वसत्त्वापरित्यागास 0 सर्ववस्तुपरित्यागास 0 दुर्बलसत्त्व-बलप्रतिष्ठापनास 0 भीतशरणाभयास 0 / कुमार्गसंप्रस्थितानां प्रतिपत्तिनियोजनास 0 क्षान्तिसौरत्यास 0 सर्वग्राहसं[ग]लक्षणास 0 सर्वरजस्तमस्कन्धवर्जनास 0 सर्वपरिणामना-फलविपाकवर्जनासमारोपः 0 / इमे कुलपुत्र विंशतिः प्रयोगाः सर्वज्ञज्ञानस्य । सर्वाक्षररुतघो[षवचनव्याहारवाक्य-] प्रभेद तथताज्ञानप्रवेशेन सर्वज्ञज्ञानस्य प्रयोगः । सर्वतथागतवचनानि अन्यतीर्थिकवचनतथताप्रवेशेन सर्वचर्यातथताप्रवेशेन सर्वपुण्यो[पेत]प्रज्ञापारमिताप्रयोगतथताप्रवेशेन सर्वोपादानोत्पादव्ययतथताप्रवेशेन सर्वत्रिविमोक्षाश्रयहेतुकर्मधर्म[तथता]प्रवेशेन व ज्ञात्वा सर्वज्ञज्ञानस्य प्रयोगावबोधो भवति । कौतूहलिको बोधिसत्त्व आह । यावदेतत् मञ्जुश्रीर्यदा इमं गम्भीरं धर्मनयमवबुध्यते तदा न कश्चिद्धर्म समनुपश्यति यो धर्मो देश्येत यस्मै देश्येत यैर्वार्थपदव्यञ्जनैर्देश्येत प्रकाश्येत । यं वा पुनः प्रजह्याद् यं वा भावयेद् यं वा परिजानीयात् सर्वधर्मानभिलाप्ययोगेन तथतां प्रविशति सः सर्वज्ञज्ञानमवबुध्यते । भगवानाह । साधु साधु कुलपुत्र सुभाषितस्ते ऽयमेकनयेन (##) सर्वज्ञज्ञानप्रतिलाभः । तत् कुतः सर्वधर्मा ह्यसमारोपः । अनुत्पादाविनाशकोटीकः अविद्यानिर्वाणानुत्पादभूतकोटीकः आकाशनिर्वाणा[नुत्पादभूत] कोटीकः अनभिलाप्यकोटीकः सर्वधर्माः । एवं सर्वसत्त्वाः । सर्वधर्मा न द्रव्यकोटीकः सर्वासंगवस्तुतः परिकीर्तितः । सर्वत्र्यध्वत्रैधातुकस्कन्धनिष्किञ्चनकोटीकः त्रिसंस्कारशून्यताकोटीकः धर्मस्कन्धविपाकस्कन्धादयः अपचयस्कन्धा न द्रव्यकोटीकः [परिकीर्तितः] / शून्यताभूतकोट्यनभिलाप्यार्थसर्वधर्मसमन्वागतो बोधिसत्त्वो महासत्त्वः सर्वज्ञज्ञानमवतरति । तस्मिन् खलु पुनः सर्वज्ञज्ञानप्रतिलाभव्याकरणे भाष्यमाणे विंशतिभिर्मारकन्यामारपुत्रगणपार्षद्यसहस्रैरनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा । औदारिकं च कायं विजह्य मनोमयं कायं प्रतिलेभिरे । अपरेषामप्येषां विंशतीनामनुत्पत्तिकधर्मक्षान्तिप्रतिलाभो (##) 'भूत् । द्विनवतीनां च देवमनुष्यबिम्बराणां विचित्रविचित्राणां च बोधिसत्त्वक्षान्तिध्यानधारणीनां प्रतिलाभो ऽभूत् । अथ तानि विंशतिसहस्राणि अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धानां बोधिसत्त्वानां महासत्त्वानां भगवन्तं दिव्यैः पुष्पैरभिकिरन्ति अभिप्रकिरन्ति स्म । भगवतश्च पादौ शिरोभिरभिवन्द्यैवमाहुः । पश्य भगवन् कल्याणमित्रसंसर्गवशेन सत्त्वानां सर्वपुण्योपायकुशलमूलानि मनसिकाराणि भवन्ति । भगवानाह । कर्मप्रत्यय एष द्रष्टव्यः कौतूहलप्राप्तानां च सत्त्वानां भगवान् संशयछित्त्यर्थमिमं पूर्वयोगमुदाजहार । भूतपूर्वं कुलपुत्रा अतीते ऽध्वनि अपरिमाणेषु महाकल्पेषु अतिक्रान्तेसु अस्यामेव चातुर्द्वीपिकायां यदासीत् तेन कालेन तेन समयेन द्युतिन्धरे महाकल्पे वर्तमाने अष्टषष्टिवर्षसहस्रायुष्कायां प्रजायां तेन च कालेन तेन समयेन ज्योतिसोम्यगन्धावभासश्रीर्नाम तथागतो ऽभूत् विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां बुद्धो भगवान् । क्लिष्टे पञ्चकषाये लोके वर्तमाने च चतुर्णां पर्षदां त्रियानप्रतिसंयुक्तां सन्देशयति स्म । तेन खलु पुनः समयेन राजाभूत् उत्पलवक्त्रो नाम चतुर्द्वीपेश्वरश्चक्रवर्ती । अथ राजा उत्पलवक्त्रो ऽपरेण कालसमयेन सान्तःपुरपरिवारः सबलकायो येन (##) ज्योतिसोम्यगन्धावभासश्रीस्तथागतस्तेनोपसंक्रामत् । उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं नानपुष्पैरभ्यवाकिरत् नानागन्धैर्नानाधूपैश्च पूजां कृत्वा भगवतो भिक्षुसंघस्य पादौ शिरसाभिवन्द्याभ्यां गाथाभ्याम् अभ्यष्टावीत् । भुजंगामरादिभिरतीव गुणैः समभिष्टुतः प्रचुरदोषहरः । धनसप्तकेन च हितो जगतो वद केन सूक्ष्ममतिमान् भवति ॥ Rkp_2.1 ॥ जगतस्तमोघ्नः शमदीपकर च्युतिजन्मजरोभ्दवनशोकदमः । जगतस्त्वपायपथवारयता वद केन मुच्यति ह मारपथा ॥ Rkp_2.2 ॥ अथ खलु मारपुत्राः स ज्योतिसोम्यगन्धवभासश्रीस्तथागतो राजानमुत्पलवक्त्रमेतदवोचत् । त्रिभिः सत्पुरुषधर्मैः समन्वागतो बोधिसत्त्वः सूक्ष्ममतिर्भवति । कतमैस्त्रिभिः । अध्याशयेन सर्वसत्त्वेषु करुणायते । सर्वसत्त्वानां दुःखप्रशमाय उद्यतो भवति (##) मातृवत् । सर्वधर्मादीन् निर्जीवनिष्पोषनिष्पुद्गलानानाकरण-समान् व्युपपरीक्षते । एभिस्त्रिभिर्धर्मैः समन्वागतः सत्पुरुषो बोधिसत्त्वः सूक्ष्ममतिर्भवति । अपरैस्त्रिभिः महाराज धर्मैः समन्वागतः सत्पुरुषो मारपाशेषु न सज्जते । कतमैस्त्रिभिः । यदुत सर्वसत्त्वेष्वक्रोधनो भवति अनवतारप्रेक्षी सर्वसत्त्वसमदक्षिणीयः समसंज्ञामयो भवति । सर्वधर्मानेकनयेन व्युपपरीक्षते यदुत आकाशसमान् निःसंस्काराननानात्वानजाताननुत्पन्नाननिरुद्धान् । सर्वानाकाशवद् द्रव्यलक्षणविगताननुपलम्भयोगेन प्रत्यवेक्षते । एभिर्महाराज त्रिभिर्धर्मैः समन्वागतः पुरुषो मारपाशेषु न सज्जते मारपथाच्च निर्मुच्यते । अथ राज्ञः उत्पलवक्त्रस्याग्रमहिषी सुरसुन्दरी नाम सा चतुरशीतिभिः स्त्रीसहस्रैः परिवृता पुरस्कृता येन ज्योतिसोम्यगन्धावभासश्रीस्तथागतस्तेनोपजगाम । उपेत्य तं भगवन्तं ज्योतिसोम्यगन्धावभासश्रियं तथागतं नानापुष्पैरभ्यवकीर्य आभिर्गाथाभिरध्यभाषत । असदृगुणधर वितिमिरकरण च्युतिहर वद कथमिहा युवति । भवतिह पुरुषो व्यपगतकुगति (##) श्रियु विनयमन द्रुतहितकर ॥ Rkp_2.3 ॥ परमगतिगत सुगत प्रशमरतिकर भगवन् त्यजति युवति तां कथमिह पुरुषः । वद मम लघु सुविनय परहितकर शमयातितिमिरा मम नयगगनात् ॥ Rkp_2.4 ॥ असमसम जगति श्रमण परम प्रथित गुणगण स्मृतिविनयधर । मम यदि पुरिषेह भवति हि धरता लघु वद वितिमिर सुगतपथामृतम् ॥ Rkp_2.5 ॥ एवमुक्ते कुलपुत्र स ज्योतिसोम्यगन्धावभासश्रीस्तथागतस्तां सुरसुन्दरीमग्रमहिषीमेतदवोचत् । अस्ति भगिनि पर्यायो येन मातृग्रामो मातृग्रामभावं लघ्वेव परिवर्तयति पूर्वाक्षिप्तमातृग्रामभावो लघ्वशेषं क्षीयते न च भूयो मातृग्रामेषु उपपत्तिं प्रतिगृण्हाति यावदनुत्तरपरिनिर्वाणे हान्या [ह्यनत्र स्व]प्रणिधानात् । तत्र भगिनि कतरः पर्यायो येन पर्यायेण मातृग्रामो लघु पुरुषो भवति पूर्वाक्षिप्तं च मातृग्रामभावं लघ्वशेषं क्षेपयति । इह भगिनि इयं रत्नकेतुर्नाम धारणी महार्थिकी महानुशंसा महाप्रभावा सर्वमातृग्रामभावक्षयकरी कायवाङ्मनोदुःखविपाकदौष्ठुल्यं (##) निरवशेषं क्षेपयति । अस्याश्च रत्नकेतुधारण्याः समाश्रयणेन मातृग्रामस्य मातृग्रामभावो निरवशेषो गच्छति । स्त्रीन्द्रियमन्तर्धाय पुरुषेन्द्रियं प्रादुर्भवति । पुरुषश्चापि रूप[वान् सर्वाङ्ग]परिपूर्णो भवति ऋजुः सूक्ष्मज्ञानकुशलो भवति कायवाङ्मनःसुकृतकर्मान्तः सुचरितचारी सर्वशतुर्निर्जेता भवति । यश्चास्य दृष्टधर्मसांपरायिकः काय[वाङ्म]नोदुःखप्रतिसंवेदनीयो दुष्कृतानां वाङ्मनःकर्मणां फलविपाकः स परिक्षयं गच्छति । स्थाप्यानन्तर्यकारिणं सद्धर्मप्रतिक्षेपकमार्यापवादकं च तेषां पुनस्तेनैव भावेन परिक्षयं गच्छति [a]परिशेषः स्त्रीभावः । कायवाङ्मनोदौष्ठुल्यवैपाकिकः सुमेरुमात्रः पारजन्मिकः स्त्रीभावेनापि निवर्तको दुःखविपाकप्रतिसंवेदनीयः कर्मावरण-पापनिष्यन्दनिरवशेषः परिक्षयं गच्छति । तत् कुतः । [तद्] यथा नाम इयं रत्नकेतुधारणी सर्वैरतीतैस्तथागतैरर्हद्भिः सम्यक्सम्बुद्धैर्भाषिताश्चाधिष्ठिता अन्योन्यमनुमोदिताः स्तुता अभिष्टुता वर्णिताः सत्त्वानां दुःखविपाककर्मपरिक्षयाय कुशलमूलबिवृद्धितायै । एभिः केचिदेतर्हि दशसु दिक्षु प्रत्युत्पन्नास्तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति यापयन्ति स्वकस्वकेषु बुद्धक्षेत्रेषु । सर्वे ते बुद्ध भगवन्त इमां रत्नकेतुधारणीं भाषन्ते यावत् प्रशंसन्ति सत्त्वानां कर्मपरिक्षयाय कुशलमूलविवृद्धये । ये ऽपि ते भविष्यन्ति अनागते ऽध्वनि दशसु दिक्षु अन्योन्येषु तथागता अर्हन्तः सम्यक्संबुद्धास्ते ऽपीमां रत्नकेतुं धारणीं भाषिष्यन्ति (##) यावत् प्रशंसिष्यन्ति सत्त्वानां दुःखविपाककर्मपरिक्षयाय कुशलमूलविवृद्धये । ते ऽहमप्येतर्हि रत्नकेतुं धारणीं भाषिष्यामि । अनुमोदिष्यन्ति च दशसु दिक्षु प्रत्युत्पन्नानं तथागतानां भाषमाणानामहमिमां रत्नकेतुधारणीं वर्णयिष्यामि प्रशंसिष्यामि । यः कश्चिद् भगिनि राजा क्षत्रियो मूर्धाभिषिक्तो जनपदस्थामप्राप्तः इमां रत्नकेतुं धारणीं पुस्तके लिखित्वा धारयिष्यन्ति तस्य राज्ञः क्षत्रियस्य दशसु दिक्षू उदारः कीर्तिशब्दश्लोको ऽभ्युद्गमिष्यति । यावत् परं रूपधातुमुदारैः किर्तिशब्दैरापूरयिष्यति । अनेकानि च देवनागयक्षगन्धर्वकोटीनयुतशतसहस्राणि तस्य क्षत्रियस्य पृष्ठतः समनुबद्धा रक्षानुगुप्तये स्थास्यन्ति । सर्वे च तस्य विषये कलिकलहदुर्भिक्षरोगपरचक्रवातवृष्टिशीतोष्णदोषाः प्रशमं यास्यन्ति । सर्वे च दुष्टयक्षराक्षससिंहमहिषगजवृका अनपबाधिनो भविष्यन्ति । सर्वे विषतिक्तकटुकरूक्षविरसपरुष दुःखसंस्पर्शवेदनीया दोषाः प्रशमं यास्यन्ति । सर्वाणि चास्य धनधान्यौषधिवनस्पतयः फलपुष्पाणि प्ररोहिष्यन्ति विवर्धिष्यन्ति स्त्रिग्धानि सुरसानि च भविष्यन्ति । स चेद् राजा क्षत्रियो मूर्धाभिषिक्तः संग्रामे प्रत्युपस्थिते इमं रत्नकेतुं धारणीपुस्तकं ध्वजाग्रावरोपितं कुर्यात् स राजा क्षत्रियो मूर्धाभिषिक्तः परचक्रं पराजेष्यति । स चेदुभयो राज्ञोः क्षत्रिययोर्मूर्धाभिषिक्तयोः संग्रामाभिरूढयोर्ययो रत्नकेतुधारणीपुस्तकं ध्वजाग्रावरोपितं भविष्यति तौ परस्परं प्रीतिसामग्रीं करिष्य[तः] / (##) इत्येवं बहुगुणान्वया रत्नकेतुधारणी यत्र क्वचिद् ग्रामे वा नगरे वा निगमे वा मनुष्याणां वामनुष्याणां वा चतुष्पदानां व्याधितानामकालमरणं विहेठं वा स्यात् तत्रायं रत्नकेतुधारणीपुस्तको महापूजोपकरणैः प्रवेशयितव्यः । प्रवेश्य सुस्नातेन सुविलिप्तगात्रेण नवचीवरप्रावृतेन ब्रह्मचारिणा नानापुष्पसमीरिते नानागन्धप्रधूपिते नानारसपरिवृते सिंहासने ऽभिरुह्य तत्रायं रत्नकेतुधारणीपुस्तको वाचयितव्यः । सर्वे तत्र व्याधयो ऽकालमरणानि च प्रशमं यास्यति । सर्वाणि च तत्र भयरोमहर्षदुर्निमित्तानि अन्तर्धास्यन्ति । यः कश्चिन्मातृग्रामः पुत्रार्थी भवेत् तेन स्नात्वा नवचीवरं प्रावृत्य ब्रह्मचारिणा पुष्पगन्धमाल्यविलेपनैरिमं पुस्तकमर्चयित्वा स्वयं नानापुष्पसमीरिते नानागन्धप्रधूपिते नानारसपरिवृते आसने ऽभिरुह्येयं रत्नकेतुधारणी वाचयितव्या । पुत्रप्रतिलाभी भविष्यति । एषः [अस्य भवति अन्तिमो] मातृग्रामभावो यावदनुत्तरपरिनिर्वाणादन्यत्र स्वप्रणिधानात् सत्त्वपरिपाचनहेतो । [तस्मिन् काले तथागतो ज्योतिप्रभश्रीरिमां रत्नकेतुधारणीम् उदाहरत् । जलोके जलोके । मोके जलि । जल (##) जलिमि । जलव्रते जहिले । वर-पुरुष-लक्षणसमारुह्य । अममे वममे वममे । नवमे महासे । जहमे जहमे जहमे जहमे । वरमे वरमे । वववे । वववे । वहवे । वंगवे । वजवे । वार वारशे । जमलेख । परख । अल जहिलि । जन तुले । जन तुभुखे । वहर वहर । सिंह व्रते । नन तिला । नन तिन दाला । सूर्यविहग । चन्द्रविहग । चक्षु रज्यति शविहग । सर्वक्षयस्त्रित्वसुरविहग । जखग जखग । सुरखघ वहम । अम्रिख । अम्रिख । अम्रिख । अम्रिख । अम्रिख । अम्रिख । अम्रिख अम्रिख । म्रिख म्रिख म्रिख । व्यवदेत कर्म । दुने दुने । उपत व्यवच्छेद् ज्ञानकृत । अनुद पदाखग । नेरुक । अङ्गुले भङ्गुले विभङ्गुले । कुलह । इन्द्रपरिविभह । व्यवच्छेद करभ । वव्रति । वव्रति । च प्रति । च प्रति । अमोह दरशने । परिवर्त भष्यु । खसम । क्रिमज्योतिखग । जहि जहि ज्योति । निष्क भिरस । भिरस । भिरस । भिरज । मतिक्रम । भिवक्रिव । महाक्रिव । हिले हिहिले । अरुणवते । समनिष्के । दमदानध्यान अपरामृशे । फलकुण्डललेख । निवर्त इस्त्रिभाव । कर्मक्षय [प्रादुर्भव पुरुषत्वम् । असमसम । समयविभिदधि]ज्ञ तथागत स्वाहा । समनन्तरभाषितायां शाक्यमुनिना तथागतेनास्यां रत्नकेतुधारण्यां पुनरपि महापृथिवी कम्पि[ता । पञ्चशतमारकन्यानां (##) सहश्रवने]न अस्या रत्नकेतुधरण्याः स्त्रीव्यञ्जनमन्तर्धाय पुरुषव्यञ्जनं प्रादुरभवत् । अप्रमेयासंख्येयानां देवनागयक्षग[न्धर्वासुरगरुडकिन्नरमहोरगराक्षस]कुम्भाण्ड-कन्यानां सहस्रवणेनास्या रत्नकेतुधारण्याः स्त्रीव्यञ्जनान्यन्तर्धाय पुरुषव्यञ्जनानि प्रादुर्भूतानि । [तासां सर्वासामनुत्तरायां सम्यक्सम्बोधौ अनिवर्तनचित्तमभूत्] / सर्वासां चानागत-स्त्रीभाव-प्रतिलाभसंवर्तनीयं कर्मावरमशेसमनिरुद्वं च । ताः स्त्रियः प्राञ्जलय[स्तथागतं शाक्यमुनिं महास्वरेण प्रार्थयन्त्य] आहुः । नमो नम आश्चर्यकारकाय शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय । ब्रूहि महाकृपया [विस्तरेण कथमस्माकं] स्त्रीभावमन्तर्हितं सर्वाकारपरिपूर्णं पुरुषभावं सम्भूतम् । तेनाश्चर्यप्रातिहार्यसंवेगेन [वयमनुत्तरायं सम्यक्संबोधौ चित्तं जनयेम । भगवन् ब्रूहि] इमं पूर्वयोगप्रमेयासंख्येयदेवमनुष्याणामभिभवाय । अथ खलु भगवान् शाक्यमुनिस्तथागतः [पूर्वयोगमवोचत् । भद्रमुखामुष्मिन् काले यस्मिन् समये] ज्योतिसौम्यगन्धावभासश्रियस्तथगतस्यान्तिकाद् राज्ञ उत्पलवक्त्रस्याग्रमहिष्या (##) सुरसुन्दर्या देव्या सार्धं च[तुरशीतिस्त्रीसाहस्रेण सा रत्नकेतुधारणी श्रुता श्रवणमात्रेणैव] तस्याः सुरसुन्दर्याः अग्रमहिष्यास्तेषां चतुरशीतिनां स्त्रीसहस्राणां स्त्रीव्यञ्जनान्यन्तर्धाय पुरुषव्यञ्जनानि [प्रादुर्भूतानि । तथैवासंख्येयाप्रमेयाणां] देवकन्यानां यावन्मनुष्यामनुष्यकन्यानां[श्रवणमात्रेणैव] अस्या रत्नकेतुधारण्याः स्त्रीन्द्रियमन्तर्हितं पु[रुषेन्द्रियं प्रादुर्भूतम् । सर्वासां तासां स्त्री] सहस्राणामनागत-स्त्रीभाव-प्रतिलाभ-संवर्तनीयं कर्मावरणमशेषं संनिरुद्धम् । यदा च राज्ञः उत्पलवक्त्रस्याग्रमहिष्याः [सुरसुन्दर्याः सपारिषद्यायः पुरुषत्वं संजातं] तदा स राजा उत्पलवक्त्रश्चातुर्द्वीपेश्वरश्चक्रवर्ती ज्येष्ठकुमारं राज्याभिषेकेणाभिषिच्य सार्धमेकोनेन पुत्रसहस्रेण [सार्धं सुरसुन्दरेण] सार्धं चतुरशीतिभिः सुरसुन्दरमहापुरुषसहस्रैः सार्धमपरिर्द्विनवतिभिः प्राणसहस्रैरभिनिष्क्रम्य तस्य ज्योतिसोम्यगन्धावभासश्रियस्तथागतस्यान्तिके केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेवागारादनागारिकां प्रव्रजितः । प्रव्रजित्वा स्वाध्यायभिरतो योनिशं मनसिकाराभियुक्तो ऽभूत् । अथ तत्र बहूनां प्राणकोटीनामेतदभवत् । कस्माद् राजा चक्रवर्ती प्रव्रजितः । ते परस्परमेवमाहुः । मारकर्माभियुक्त एष तथागतः शठो मायावी मारकर्मसमायुक्तम इमं (##) धर्मं देशयति । केषांचित् स्त्रीव्यञ्जनमुपनामयति । केषांचित् पुरुषव्यञ्जनम् । केषाञ्चित् केशश्मश्रूण्यवतारयति । केषाञ्चिद् रक्तानि वासांसि प्रयच्छति केषाञ्चित् पाण्डुराणि । केषांचिद् देवोपपत्तये धर्मं देशयति । केषाञ्चिन्मनुष्योपपत्तये केषाञ्चित्तिर्यग्योन्युपपत्तये केषाञ्चिद् च्युत्युपपत्तये धर्मं देशयति । मारकर्मपथाभियुक्तः स्त्रीकरणमायया समन्वागतः स श्रमणो ज्योतिसोम्यगन्धावभासश्रीः श्रमणरूपेण विसंवादकः यन्नूनं वयमितः प्रक्रमेन न चास्य रूपलिङ्गग्रहणं पश्येम न चास्य किञ्चिद् वचनं शृणुयाम । अथ तत्रैव कुमारभृतो नाम भटः । स एवमाह । या मम भार्या अन्तःपुरिका दुहितरश्चाभूवन् सर्वासामनेन श्रमणकोरण्डकेन स्त्रीव्यञ्जनान्यपनीय पुरुषेन्द्रियाण्यभिनिर्मितानि । सर्वासां शिरांसि निर्मुण्डानि कृत्वा रक्तानि वासांसि अनुप्रदत्तानि । अहं चैकाकी शोकार्तो भूतः । एते सर्वे वयं समग्रा भूत्वा विषमं महागहनपर्वतं प्रविशामः । यत्र वयमस्य मारपाशाभियुक्तस्य श्रमणकोरण्डकस्य श्रमणमायाविनः स्वरघोषमपि (##) न शृणुयाम प्रागेव पश्याम इति । ते सर्वे तुष्टा एवमाहुः । एवमस्त्विति । अथ कुमारभृतो भटस्तैर्विचिकित्साप्राप्तैर्बहुभिः प्राणकोटीभिः सार्धं प्राक्रामत् प्रत्यन्तिमे जनपदे विषमपर्वतगहने स्व-ऋषिवेषेण चर्यां चचार । तेभ्यश्च सत्त्वेभ्यः एवं धर्मं देशयामास । नास्ति संसारान्मीक्षो नास्ति सुकृतदुष्कृतानां कर्मणां फलविपाकः । उच्छेदवादी [अयं] श्रमणः उत्पन्नो मारकर्माभियुक्तो विसंवादकः । ये च तं दर्शनायोपसंक्रमन्ति ये च तमभिवादयन्ति ये चास्य धर्मं शृण्वन्ति ते विक्षिप्तचित्ता भवन्ति । शिरांसि चैषां मुण्डयति । गृहान्निर्वासयति । रक्तानि वासांसि प्रयच्छति । श्मशानचर्यां चारयति । भैक्ष्यचर्यासु निवेशयति । एकाहारिणः करोति । विषमदृष्टिमनसो ऽनित्योद्विग्नान् विवेकवासाभिरतान्लयनप्रक्षिप्तान् कामरतिनृत्यगीतगन्धमाल्यविलेपनाभरणविभूषण-मैथुनधर्म-सुरामद्यपान-रहितानल्प-भाषिणः करोति । एवंरूपः स श्रमणवेषेणोच्छेदवादी मारपथाभियुक्तः सत्त्वानां शत्रुभूत उत्पन्नः अदृष्टश्रुतपूर्वमेतस्य श्रमणगौतमस्य क्रियोपलक्षित इति । तेन बहूनि प्राणकोटीनयुतशतसहस्राण्येवंरूपामिमां पापिकां दृष्टिं ग्राहितान्यभूवन् । (##) यो वापरेण समयेन उत्पलवक्त्रो महाश्रमणो ऽश्रौषीत् कस्मिंश्चित् पर्वतगहने केचित् स्वयं कुमार्गसंप्रस्थिताः परानप्येतां विषमां दृष्टिं ग्राहयन्तः त्रयाणां रत्नानामवर्णं चारयन्तीति श्रुत्वा चास्यैतदभवत् । यावदहं तावत् सत्त्वांस्ततः पापकात् दृष्टिगतान्न परिमोक्षयेयं न च सम्यग्दृष्टौ प्रतिष्ठापयेयं निरर्थकं मे श्रामण्यं भवेत् । कथं चाहम् अनागताध्वनि अन्धभूते लोके अनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । कथं च व्यसनगतांश्चतुर्मारपाशबन्धनबद्धान् सत्त्वान् शक्ष्यामि परिमोचयितुमिति । अथोत्पलवक्त्रो महाश्रमणो महादृढपराक्रमः कारुणिकस्तं ज्योतिसोम्यगन्धवभासश्रियं तथागतमवलोक्यानेकप्राणि-शत-सहस्रपरिवृतः पुरस्कृतस्तेषु तेषु प्रत्यन्तिमेषु ग्रामनगरनिगमपर्वतविषमकर्वटस्थानेषु चर्यां चरन् तत्र वा अत्र तेभ्यः सत्त्वेभ्यो धर्मं देशयामास । तान् सत्त्वान् पापकान् दृष्टिगतान् निवारयित्वा सम्यग्दृष्टौ नियोज्यानुत्तरायं सम्यक्संबोधौ प्रतिष्ठापयामास । कांश्चिदपरान् प्रत्येकबुद्धयानप्रणिधाने कांश्चित् श्रावकयाने कांश्चित् फले प्रतिष्ठापयामास । कांश्चित् प्रव्रजयामास । कांश्चिदुपासकसंवरे कांश्चिदुपवासे कांश्चित् त्रिशरणगमने प्रतिष्ठापयामास । स्त्रीभ्यश्च इमां रत्नकेतुधारणीं देशयामास । स्त्रीभावान्निवर्तयित्वा प्रतिष्ठापयामास पुरुषत्वे । याश्च तावत् ह्यश्रामण्यस्तथागतस्यान्तिके विचिकित्साप्राप्ता अभूवंस्ताः सर्वस्ततः पापकदृष्टिगतात् निवार्यात्ययं प्रतिदेशापयित्वानुत्तरायां (##) सम्यक्संबोधौ प्रतिष्ठापयामास । तस्यैव च ज्योतिसोम्यगन्धावभासश्रियस्तथागतस्यान्तिकमुपनीय प्रव्रजयामास स्थाप्य कुमारभृतं भटम् । तेन चैवं प्रणिधानं कृतमभूत् । यथा ममानेनोत्पलवक्त्रेण श्रमणेन पर्षदं विलोप्य नीता तथा 'हमप्यस्यानुत्तरां सम्यक्संबोधिमभिप्रस्थितस्य तत्र बुद्धक्षेत्रे मारत्वं कारयेय यदुत गर्भस्थानात् प्रभृति एनं विहेठयेयम् । ततः पश्चाज्जातमात्रं कुमारक्रीडापरं शिल्पकर्मपठनस्थं रतिक्रीडान्तःपुरगतं यावद् बोधिमण्डसंनिषण्णं संत्रासयेयम् । विघ्नानि च कुर्याम् । बोधिप्राप्तस्य च शासनविप्रलोपं कुर्याम् । अथ स उत्पलवक्त्रो महाश्रमणस्तं कुमारभृतं भटमेवं प्रणिधिकृतावसायं महता कृच्छोद्योगपराक्रमैः प्रसादयित्वा ततः पापकदृष्टिगतात् प्रतिनिवर्त्यात्ययं प्रतिदेशापयित्वानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति स्म । अथ कुमारभृतभटो विनीतप्रसादः इदं प्रणिधानं चकार । यदा त्वं महाकारुणिक अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवेस्तदा बोधिप्राप्तो मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ । स्यात् खलु पुनर्भद्रमुखा युष्माकं कांक्षा वा विमतिर्वान्यः स तेन कालेन तेन समयेनासीदुत्पलवक्त्रो नाम येन तस्य ज्योतिसोम्यगन्धावभासश्रियस्तथागतस्य सपरिवारस्यानेकविधं पूजोपस्थानं कृतमनेकैश्च प्राणकोटीनयुतशतसहस्रैः सार्धं निष्क्रम्य प्रव्रजितः अप्रमाणानि च प्राणकोटीनयुतशसहस्राणि (##) ततः [पापकदृष्टि]गतान्निवारयित्वा त्रिषु यानेषु निवेशितानि । अप्रमेयः सत्त्वः फलषु प्रतिष्ठापितः । अप्रमाणश्च स्त्रीकोटीनयुतशतसहस्राणां पुरुषप्रतिलाभः कृत इति । न खलु युष्माभिरेवं द्रष्टव्यम् । अहं स तेन कालेन तेन समयेन राजाभूत् चातुर्द्वीपेश्वरश्चक्रवर्ती उत्पलवक्त्रो नाम । मया स एवंरूपः मनसिकारः कृतः । यत् खलु पुनर्युष्माकं भद्रमुखाः काङ्क्षा [वा] विमतिर्वा अन्या सा तेन कालेन तेन समयेनाभूत् सुरसुन्दरी नामाग्रमहिषी यया श्रामण्यमवाप्तम् । मैत्रेयः स बोधिसत्त्वो महासत्त्वस्तेन कालेन तेन समयेनाभूत् । स्यात् खलु भद्रमुखाः युष्माकं काङ्क्षा वा विमतिर्वान्यः स तेन कालेन तेन समयेन कुमारभृतो नाम भटो ऽभूत् सार्धं प्राणकोटीभिः । न खलु पुनर्युष्माभिरेवं द्रष्टव्यम् । अयं स मारः पापीमांस्तेन कालेन तेन समयेन कुमारभृतो नाम भटो ऽभूत् । यन्मया तत्कालं [तस्य पार्षदः] प्रव्राजितः तेन मयि प्रदोषमुत्पाद्यैवं प्रणिधानं कृतम् । यदा त्वमनुत्तरां सम्यक्संबोधिमभिसंबुद्धः स्यास्तदा त्वं मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ । तस्यैव यू[यं कुल]पुत्रा ज्योतिसोम्यगन्धावभासश्रियस्तथागतस्यान्तिके[']प्रसादं कृत्वासंवृतवाग्भाषितं पापकं दृष्टिगतं परिगृह्य मयैव यूयं ततः पापदृष्टिगतात् परिमोच्य प्रव्राजिताः । ततः अनु[पू]र्वेण (##) युष्माभिर्बहूनि बुद्धसहस्राणि पर्युपासितानि । तेषां च पूजोपस्थानं कृतम् । तेभ्यश्च धर्मं श्रुत्वा प्रणिधानं कृतम् । षट्सु पारमितासु [चर्या कृता] इति । तेन यूयं कायवाङ्मनोदुश्चरिकर्मणा पूर्वं त्रिष्वपायेषु अनेककल्पदुःखान्यनुभूतवन्तः । तेनैव कर्मावरणेन एतर्हि मारस्य पापीमतो भवने उपपन्न इति । अस्मिन् खलु पुना रत्नकेतुधारणी-पूर्वयोगे भाष्यमाणे भगवता शाक्यमुनिना तथागतेन तेषां पञ्चानां मारकन्याशतानां स्त्रीभावमन्तर्धाय पुरुषभावः संवृत्तो ऽनुपत्तिकधर्मक्षान्तिप्रतिलम्भश्चाभूत् । अप्रमाणानाम् असंख्येयानां सत्त्वकोटीनयुतशतसहस्राणां सदेवमानुषायाः प्रजायाश्च अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि । [ते] अवैवर्त्याश्चाभूवन् अनुत्तरायां सम्यक्संबोधौ । एवमप्रमेयासंख्येयानि सत्त्वकोटीनयुतशतसहस्राणि श्रावकप्रत्येकबुद्धयाने [']वैवर्त्यानि अभूवन् । अप्रमेयासंख्येयानां देवमानुषकन्यानां मातृग्रामभावो ऽभिनिवृत्तः पुरुषभावाश्रयप्रतिलभश्चाभूत् । महायानसूत्राद्रत्नकेतु-पूर्वयोगपरिवर्तो नाम द्वितीयः ॥ 2 ॥ ______________________________________________________________ START र्क्प् 3 (##) तृतीयः परिवर्तः अथ खलु अस्यां रत्नकेतुधारण्यां भाष्यमाणायां शाक्यमुनिना तथागतेनार्हता सर्वावतीयं सहालोकधातुरुदारेणावभासेन स्फुटाभूत् । ये चेह बुद्धक्षेत्रे कोटीशतं चातुर्द्वीपिकानां तेषु कोटीशतं कामेश्वराणां मारत्वं कारयन्ति ते बुद्धानुभावेन संविग्ना इमां चातुर्द्वीपिकां व्यवलोकयन्ति स्म । कुतो ऽयमवभासः उत्पन्नः । नूनं पापीमान् नाम मारो यस्तत्र चातुर्द्वीपिकायां प्रतिवसति तस्यैष प्रभावः यो ऽस्मत्तो बलवन्तः ईश्वरतरो महौजस्कश्च । अथ खलु ते मारा व्यवलोकयन्तो ऽद्राक्षुः तं मारं पापीमन्तं कोषागारे निषण्णं परमदुर्मनस्थम् । अथ तत् कोटीशतं माराणां येनेयं चातुर्द्वीपिका येन मारस्य पापीमतो भवनं तेनोपजगाम । उपेत्य मारं पापीमन्तमेवमाह । किं भोः कामेश्वर ! सर्वावतीयं लोकधातुरवभासिता त्वं च शोकागारं प्रविश्य निषण्णः । अथ कामेश्वरो मारः तेषां मारकोटीशतानां विस्तरेणारोचयति स्म । यत् खलु मार्षाः जानीयु[रि]हैकः श्रमण उत्पन्नः शाक्यवंशात् परमशठो मायावी । तेनोत्पन्नमात्रेण सर्वावतीयमिह लोकधातुरवभासिता प्रकम्पिता क्षोभिता । ये केचिदिह कृत्स्नलोकधातौ विद्वांसो महेन्द्रा वा नागेन्द्रा वा यक्षेन्द्रा वा सुरेन्द्रा वा महोरगेन्द्रा वा गरुडेन्द्रा वा (##) किन्नरेन्द्रा वा यावदन्ये ऽपि केचिन्म[नु]ष्या विद्वांसस्ते सर्वे तमुपागताः पूजाकर्मणे यावत् षड्वर्षाणि एकाक्यद्वितीयं निषद्या लक्षणां मायां साधितवान् । अहमपि स्वबलदर्शनं चिकीर्षुः एवं षट्त्रिंशत्कोटीसैन्यपरिवारः उपसंक्रम्य समन्ततो ऽनुपरिवार्य सर्वमारबलविकुर्वण-ऋद्धिबलपराक्रमं संदर्शित[वान् । पश्यैकं रोमकू]पमप्यहम् अशक्तो ऽस्मि संत्रासयितुं वा भीषयितुं वा किमङ्ग पुनस्तस्मादासनात् कम्पयितुं किंवा पुनरन्यं विघातं कर्तुमिति । अथ चैतेन वृषलेन तादृशी माया प्रदर्शिता [प्रकं]पश्च कृतः यत् ससैन्यो ऽहं पराजितश्छिन्नवृक्ष इव धरणीतले निपतितः । तेन च तत्रैव निषण्णेन तादृशी अलक्षणा माया सा[धिता ययासौ सर्वमारविषय]मेवा[भि]भूतं साधितविद्यां तस्मादुत्थाय सत्त्वेभ्यः संप्रकाशयामास । ये च केचिदिह चातुर्द्वीपिकायां लोकधातौ पण्डिता विज्ञास्तथा मा[यायां छन्दकृतस्तेषां चित्तं] प्रजानामि गत्युपपत्तिं वा षट्सु गतिषु । ये च तच्छरणगतास्तेषाम् एकरोमकूपमपि न शक्नोमि संत्रासयितुं वा संक्षोभयितुं (##) वा [कम्पयितुं वा] लोके पुनस्तस्माद् विसंवादयितुं वा कम्पयितुं वा शक्नुयाम् । अद्यैव च मे पञ्च परिचारिकाशतानि विंशतिश्च पुत्रसहस्राणि सगणपर्षद्यानि वृषलं गौतमं [श्र]मणं शरणं गतास्तस्य पुरतो निषण्णाः । न चाहं भूयस्तानि शक्तस्तस्माद् विवेचयितुम् । तेन हि यूयं बलवन्तः पुण्यवन्तो ज्ञानवन्तः ऐश्वर्यवन्तः [सुहृदो भ]वत । तं शाक्यपुत्रं वृषलं जीविताद् व्यपरोपयिष्यामः । ये च सत्त्वास्तच्छरणगतास्तान् सर्वान् विध्वंसयिष्यामः । कृष्णं मायाशाठ्यं श्रमणपक्षं पराजेष्यामः । [शुक्लं मारप]क्षम् उद्द्योतयिष्यामः । ततः पश्चात् सुखस्पर्शं विहरिष्यामः । अथ ज्योतिष्प्रभो मारः इमं जम्बुद्वीपं व्यवलोकयामास यत्र तथागतः [संनिषण्णो] धर्मं देशयति । अथ ज्योतिष्प्रभो मारो भगवतः कायमद्राक्षीत् स्वरघोषयुक्त[स्तस्य धर्मदे]शनामश्रौषीत् । अथ तावदेव तस्य रोम[हर्षणः] संत्रा[सः] उत्पन्नः । अथ स मारं पापीमन्तमेवमाह । कृत्स्ने क्षेत्रे ह्येष विशिष्टो वररूपः पुण्यज्ञानी [चिरस्थितिकश्च] शुद्धः । चिरकालं क्लेशान्मुक्तो मार्गसुयुक्तः सर्वे तस्य भव[क्षय] शोकविमुक्तः ॥ Rkp_3.1 ॥ (##) मा त्वं भूयः क्रोधवशं गच्छानययुक्तम् अग्रो ह्येष श्रेष्ठः शरण्यस्त्रिभवे ऽस्मिन् । यस्यास्मिन्न द्वेषलवो ऽपि प्रतिभाति व्यामूढो ऽसौ सौख्यविनष्टो भवतीह ॥ Rkp_3.2 ॥ अथापरो मारः सन्निमिको नाम तं मारं पापीमन्तमेवमाह । महर्धिको ऽसौ वरपुण्यलक्षणो ह्यनाश्रितः सर्वगतिप्रमुक्तः । अशेष[दुःख]क्षयमार्गदेशको विहिंसितुं मारशतैर्न शक्यम् ॥ Rkp_3.3 ॥ पापीमानाह । वशं मदीयां जनतां कृताहि युष्मज्जनस्तस्य वशानुगो ऽयम् । न चिरात् स शून्यं विषयं करिष्यति अस्मद्गतिः कुत्र पुनर्भविष्यति ॥ Rkp_3.4 ॥ अथ वनराजो नाम मारः स मारं पापीमन्तमेवमाह । यदा तवासीत् परम समृद्धिस्तदा त्वया दर्शितमात्मसौर्यम् । बलप्रनष्टो ऽस्यधुना निराशः किं स्पर्धसे सर्वविदा सहाद्य ॥ Rkp_3.5 ॥ (##) खड्गसोमो मारः प्राह । क्वचिन्न तस्यास्ति मनःप्रदोष वा न विशुद्ध [तिष्ठति चित्ता]शयेन । त्रैधातुकान्मुक्तगतिप्रचारो नासौ [परै]र्घातयितुं हि शक्यम् ॥ Rkp_3.6 ॥ पापीमानाह । ये सन्निषण्णा इह लोकधातौ कामप्रसक्ता मदमानमूर्च्छिताः । [सदा]नुवृत्ता मम किंकरास्ते कथं न शक्यं तैर्विघातयितुं समग्रैः ॥ Rkp_3.7 ॥ क्षितितोयो नाम मारः स एवमाह । मायामरीचिप्रतिमानसारान् भावान् परिज्ञाय विनीततृष्णः । भवेष्वसक्तो गगनस्वभावः शक्यं विघतः कथमस्य कर्तुम् ॥ Rkp_3.8 ॥ पापीमानाह । इहैव तस्यास्ति वशो त्रिलोके मिष्टान्नपानासनवस्त्रसेविनः । (##) त्रिवेदना चास्य मतौ प्रतिष्ठिता क्षयं प्रणेतुं न कथं हि शक्यम् ॥ Rkp_3.9 ॥ तृष्णञ्जहो नाम मारः स एवमाह । या ऋद्धिरस्मिन् विषये ऽस्ति काचित् पापीमतां चैव महोरगाणाम् । सिद्धार्थ-ऋद्धेर्न कलां स्पृशन्ति क्षयं प्रणेतुं च कथं हि शक्यम् ॥ Rkp_3.10 ॥ पापीमानाह । भक्तच्छेदो मयास्य हि कारितस्तच्छिला पुनः क्षिप्ता । उक्तास्तथा क्रोशा आश्रमात् कम्पितो ऽपि सः ॥ Rkp_3.11 ॥ बोधाक्षो नाम मारः स एवमाह । यदा त्वया तस्य कृतो विघातः कश्चित् प्रदोषः कुपितेन तेन । संदर्शितस्ते भृकुटीमुखे वा किं तस्य साक्षात् [कु]वचः श्रुतं ते ॥ Rkp_3.12 ॥ (##) पापीमानाह । प्रतिसंख्यया सो क्रमते च नित्यं प्रहीणरागो गतदोषमोहः । सर्वेषु सत्त्वेषु स मैत्रचित्तः संसर्गचर्या पुनरस्य नित्यम् ॥ Rkp_3.13 ॥ दुर्धषो नाम मारः स एवमाह । ये च त्रिसंयोजनपाशबद्धास्तेषां विघाताय वयं यतेम । स तु प्रहीणामयमोहपाशः क्षयं प्रणेतुं च कथं हि शक्यम् ॥ Rkp_3.14 ॥ पापीमानाह । यूयं मम प्राप्तबलाः सहायाः सद्यो भवन्तो भवताप्रमत्ताः । अपो ऽधितिष्ठामि महीमशेषां सर्वा दिशः पर्वतमालिनी च ॥ Rkp_3.15 ॥ गगनात् प्रचण्डं घनशैलवर्षं समुत्सृजाम्यायसचूर्णराशिम् । (##) नाराचशक्तिक्षुरतोमरांश्च क्षिपामि काये ऽस्य विचूर्णनार्थम् । एभिः प्रयोगैरभिघातदीप्तैस्तं स्थाक्यसिंहं प्रकरोमि भस्म ॥ Rkp_3.16 ॥ पेयालम् । यावन्मारकोटीभिर्गाथाकोटी भाषिंता इति । अथ सर्वे माराः एककण्ठेनैवमाहुः । एवमस्तु । गमिष्यामः स्वकस्वकेभ्यो भवनेभ्यः । सन्नाहं बद्ध्वा ससैन्यसपरिवाराः आगमिष्यामो यदस्माकम् ऋद्धिबलविषयं तत्सर्वमादर्शयिष्यामः । अथ त्वं स्वयमेव ज्ञास्यसे यादृशं शौर्यं स श्रमणो गौतमस्तत्क्षणे प्रदर्शयति । अथ ता मारकोट्यः स्वभवनानि गत्वा सन्नाहबन्धं कृत्वा एकैको मारकोटीसहस्रपरिवारो विविधानि वर्माणि प्रावृत्य नानाप्रहरणयुक्तो विविधसन्नाहसंनद्धस्तस्यामेव रात्रया[म]त्ययेनेमं जम्बुद्विपमनुप्राप्तः । अङ्गमगधसन्धौ गगनस्था यावदेवास्मिंश्चातुर्द्वीपिके देवनागयक्षगन्धर्वासुरगरुडकिन्नर-महोरग-प्रेत-पिशाच-कुम्भाण्डा भगवतो ऽन्तिके अप्रसन्नचित्ता अलब्धगौरवमनस्कारा धर्मे संघे चाप्रसन्नचित्तास्ते सर्वे मारेण पापीमता भगवतो ऽन्तिके वधाय उद्योजिताः । ते ऽपि नानाप्रहरणवर्मप्रावृतास्तत्रैव तस्थुः । मारो ऽपि पापिमान् अनुहिमवतः पार्श्वं गत्वा यत्र ज्योतीरस (##) ऋषिः प्रतिवसति महेश्वरभक्तिकः अष्टादशसु विद्यास्थानेषु ऋद्धिविषयपारमिप्राप्तः पञ्चशतपरिवारस्तस्य महेश्वररूपेण पुरतः स्थित्वैवमाह । नियतं गौतमगोत्रजो ऋषिवरो विज्ञातो ऽभिज्ञाश्रितो मगधे संवसतीह सो ऽद्य चरती पिण्डाय राज्ञोर्गृहम् । तेन त्वं सह संलपस्व विशदं नानाकथाभिः स्थिरः तत्रैव त्वमप्येव पञ्च नियतं प्राप्स्यस्यभिज्ञावशिम् ॥ Rkp_3.17 ॥ अथ मारः पापीमानिमां गाथां भाषित्वा तत्रैवान्तर्हितः । स्वभवनञ्च गत्वा स्वपार्षद्यानां माराणामारोचयति स्म । मत्तो भोः शृणुताद्य यादृगतुला बुद्धिर्मया चिन्तिता स्वैरं शाक्यसुतं समालपयत ऋद्धिप्रभावान्वितम् । तां मायां न विदर्शयेत् स्वविषयां मारोरुदर्पो महान् नित्यं स्निग्धवचः स शिष्यनियतो मातेव पुत्रेषु च ॥ Rkp_3.18 ॥ शिष्यास्तस्य हि ये प्रहीण[प्र]मदाश्चर्यां चरन्ति ध्रुवं पूर्वाण्हे नगरं क्रमेण निभृतं स्वैरेण तावद्वयम् । (##) गृण्हीमो द्रुत नृत्यगीतमधुरप्राधान्यभावैर्यथा श्रुत्वैतां प्रकृतिं मनोविरसतां यायात् स शाक्यर्षभः ॥ Rkp_3.19 ॥ अपरो मार एवमाह । सिंहव्याघ्रगजोष्ट्रचण्डमहिषाः क्षिप्रं पुरस्यास्य हि प्रावृण्मेघनिनादिनः खररवान्निर्मीय नैकान् बहिः । तिष्ठेमो वयमायुधप्रहरणाः साक्षात् स दृष्ट्वाद्भुतान् भ्रान्तो ऋद्धिमपास्य यास्यति ततो नानादिशो विस्मृतः ॥ Rkp_3.20 ॥ अपरो मारः प्राह । वीथीचत्वरतोरणेषु बहुशः स्थित्वा विरूपैर्मुखैर् नानाद्यायुधतीक्ष्णतोमरशरप्रासासिखड्गाश्रितैः । आकाशाद् घनरावसुप्रहरणैर्मेघाशनिं मुञ्चतः क्षिप्रं स सभयं प्रयास्यति ततो भूकम्पहेतोर्वशम् ॥ Rkp_3.21 ॥ विस्तरेण यथासौ माराणां मारबलविषयविकुर्वतां सर्वे तथैवाचक्षुः । भगवांश्च पुनः सर्वावतीमिमां त्रिसाहस्रमहासाहस्रीं लोकधातुं वज्रमयीमध्यतिष्ठत् । न च पुनर्भूयो मारा रावांश्चक्रुर्न चातुर्दिशमग्निपर्वतास्तस्थुः । न कृ[ष्णा]भ्रा नाकालवायवो न च कश्चिन्नागो ऽभिप्रवर्षति स्म अन्तशः एकबिन्दुरपि बुद्धबलाधिष्ठानेन । (##) तेन खलु पुनः समयेन चत्वारो महाश्रावकाः पूर्वाण्हे निवास्य पात्रचीवरमादाय राजगृहं महानगरं पिण्डाय प्रविविशुः । आयुष्मान् शारिपुत्रो दक्षिणेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्रविवेश । तत्र च नगरे पञ्चाशन्मारकुमारकाः परमयौवनसुरूपा महत्मवेषसदृशा नृत्यन्तो गायन्तः संचेरुः । ते आयुष्मन्तं शारिपुत्रमुभाभ्यां पाणिभ्यां गृहीत्वा वीथ्यां धावन्ति स्म नृत्यन्तो गायन्तः शारिपुत्रमेवमाहुः । नर्तस्व श्रमण गायस्व श्रमण । शारिपुत्र आह । शृणुत यूयं मार्षाः स्वयम् । अश्रुतपूर्वां गीतिकां श्रावयिष्यामि । ते च सव मारकुमारका धावन्तो गीतस्वरेण सह शारिपुत्रेणैवमाहुः । अलमेव हि आयतनेहि वञ्चिता वयमायतनेहि । आघतनानि हि आयतनानि अन्तु करोम्यहु आयतनानाम् ॥ Rkp_3.22 ॥ (##) अलमेव हि स्कन्धकृतेहि वञ्चिता वयं स्कन्धकृतेहि । आघतनानि हि स्कन्धकृतानि अन्तु करोम्यहु स्कन्धकृतानाम् ॥ Rkp_3.23 ॥ तद्यथा । वहर वहर । भारवह मरीचिवह । सद्यवह अमवह । स्वाहा ॥ स्थविरः शारिपुत्रो धावन् गीतस्वरेण इमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नमनस एवमाहुः । क्षमापयामो वयमद्य नाथं त्वामेव बन्धुं जगतः सुदेशिकम् । स्कन्धा यथा ते सभयाः प्रदिष्टाः तव वयं साक्षिण एषु नित्यम् ॥ Rkp_3.24 ॥ सर्वे च ते शारिपुत्रस्य वीथीमध्ये पादौ शिरसाभिवन्द्य पुरतो निषेदुर्धर्मश्रवणाय । अथ खल्वायुष्मान् महामौद्गल्यायनः पूर्वेण नगरद्वारेण राजगृहे महानगरे पिण्डाय प्राविशत् । तथापि पञ्चाशन्मारकुमारका यावद् गीतस्वरेणैवाहुः । अलमेव हि धातुमयेहि वाञ्चिता वयं धातुमयेहि । आघतनानि हि धातुमयानि अन्तु करोम्यहु धातुमयानाम् ॥ Rkp_3.25 ॥ अलमेव हि वेदयितेहि वञ्चिता वयं वेदयितेहि । आघतनानि हि वेदयितानि अन्तु करोम्यहु वेदयितानाम् ॥ Rkp_3.26 ॥ (##) अलमेव हि चेतयितेहि वञ्चिता वयं चेतयितेहि । आघतनानि हि चेतयितानाम् अन्तु करोम्यहु चेतयितानाम् ॥ Rkp_3.27 ॥ अलमेव हि संज्ञाकृतेहि वञ्चिता वयं संज्ञाकृतेहि । आघतनानि हि संज्ञाकृतानि अन्तु करोम्यहु संज्ञाकृतानाम् ॥ Rkp_3.28 ॥ अलमेव हि संसरितेहि वञ्चिता वयं संसरितेहि । आघतनानि हि संसरितानि अन्तु करोम्यहु संसरितानाम् ॥ Rkp_3.29 ॥ तद् यथा । आमव आमव आमव । आरज रणजह । शम्यथ शम्यथ शम्यथ । गगनपम स्वाहा ॥ धावन् गीतस्वरेण आयुष्मान् महामौद्गल्यायनो मारपुत्रेभ्यः इमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नमनसः एवमाहुः । ऋद्ध्यान्वितेर्यापथगुप्तमुनीन्द्रसूनुः संसारदोषसमदर्शक-धर्मदीपः । पापं प्रहाय वयमादरभक्तिजाता बुद्धं गताद्य शरणं वरधर्मसंघम् ॥ Rkp_3.30 ॥ सर्वे ते पञ्चाशान्मारकुमारका वीथीमध्ये आयुष्मतो महामौद्गल्यायनस्य पादौ शिरसाभिवन्द्य तस्यैव पुरतो निषेदुर्धर्मश्रवणाय । अथायुष्मान् पूर्णो मैत्रायणीपुत्रः उत्तरेण नगरद्वारेण पिण्डाय प्राविशत् । यावद् वीथ्यां धावमानो गीतस्वरेणैवमाह । (##) अलमेव हि स्पर्शकृतेहि वञ्चिता वयं स्पर्शकृतेहि आघतनानि हि स्पर्शकृतानि अन्तु करोम्यहु स्पर्शकृतानाम् ॥ Rkp_3.31 ॥ अलमेव हि आघिपतेहि वञ्चिता वयम् आधिपतेहि आघतनानि हि आधिपतीनि अन्तु करोम्यहु आधिपतोनाम् ॥ Rkp_3.32 ॥ अलमेव हि संसरितेहि वञ्चिता वयं संसरितेहि । आघतनानि हि संसरितानि अन्तु करोम्यहु संसरितानाम् ॥ Rkp_3.33 ॥ अलमेव हि सर्वभवेहि वञ्चिता वयं सर्वभवेहि । आघतनानि हि सर्वभवानि अन्तु करोम्यहु सर्वभवानाम् ॥ Rkp_3.34 ॥ लघु गच्छति आयु मार्षा सलिला शीघ्रजवेन वेगिनी । न च जानति बालिशो जनो अबुधो रूपमदेन मत्तकः ॥ Rkp_3.35 ॥ पेयालाम् । अबुधः शब्दमदेन मत्तकः ॥ Rkp_3.36 ॥ अबुधो गन्धमदेन मत्तकः ॥ Rkp_3.37 ॥ अबुधो रसमदेन मत्तकः ॥ Rkp_3.38 ॥ अबुधः स्पर्शमदेन मत्तकः ॥ Rkp_3.39 ॥ लघु गच्छति आयु मार्षाः सलिला शीघ्रजवेन वेगिनी । (##) न च पश्यति बालिशो जनो अबुधो धर्ममदेन मत्तकः ॥ Rkp_3.40 ॥ अबुधः स्कन्धमदेन मत्तकः ॥ Rkp_3.41 ॥ अबुधो धातुमदेन मत्तकः ॥ Rkp_3.42 ॥ अबुधो भोगमदेन मत्तकः ॥ Rkp_3.43 ॥ अबुधः सौख्यमदेन मत्तकः ॥ Rkp_3.44 ॥ अबुधो जातिमदेन मत्तकः ॥ Rkp_3.45 ॥ अबुधः काममदेन मत्तकः ॥ Rkp_3.46 ॥ लघु गच्छति आयु मार्षाः सलिला शीघ्रजवेन वेगिनी । न च जानति बालिशो जनो अबुधः सर्वमदेन मत्तकः ॥ Rkp_3.47 ॥ तद्यथा । खर्गव खर्गव खर्गव । मुन विज्ञानि । आवर्त विवर्त खबर्त । ब्रह्मार्थ ज्योतिवर्त स्वाहा ॥ अथायुष्मान् पूर्णो धावन् गीतस्वरेण मारपुत्रेभ्य इमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नमनसः एवमाहुः । (##) त्वयोपदिष्टः खलु शान्तिमार्गो मायामरीचिप्रतिमाश्च धातवः । संकल्पमात्र-जनितो वत जिवलोको रत्नत्रयं हि शरणं वरदं व्रजामः ॥ Rkp_3.48 ॥ सर्वे ते पञ्चाशन्मारकुमारका आयुष्मतः पूर्णस्य पादौ शिरसाभिवन्द्य वीथीमध्ये तस्य पुरतो निषण्णा धर्मश्रवणाय । तेन च समयेन आयुष्मान् सुभूतिः पश्चिमेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्राविशत् । तत्र च नगरद्वारे पञ्चाशन्मारकुमारकाः परमयौवनसुरूपा महात्मपुत्रवेषधारिणो नृत्यन्तो गायन्तो विचेरुः । ते आयुष्मन्तं सुभूतिमुभाभ्यां पाणिभ्यां गृह्य वीथ्यां धावन्तः आयुष्मन्तं सुभूतिमेवमाहुः । नर्तस्व श्रमण गायस्व श्रमण । सुभूतिराह । शृणुत मार्षा यूयम् । अश्रुतपूर्वां गीतिकां श्रावयिष्यामि । सर्वे चाल्पशब्दा अभूवन् । धावन् गीतस्वरेण आयुष्मान् सुभूतिरेवमाह । अनित्य सर्वभाव माय-बुद्बुदोपमा न नित्यमस्ति संस्कृते क्वचिच्चलात्मके यथा । मरीचि दृष्टमेव यथा नास्ति तत्र शाश्वतं लघु व्ययो हि सर्व धर्म बुद्धिमान् प्रजानते ॥ Rkp_3.49 ॥ (##) सर्वे स्पर्शदुःखभारवेदना निरात्मिका यत्र प्रसक्त सर्वे बाल दुःखधर्मपिडिताः । मित्रं न कश्चिदस्ति सर्वदुःखमोचका यथा हि श्रद्धा बोधिमार्ग भावना च सेविता ॥ Rkp_3.50 ॥ एकपक्ष सर्वधर्म संज्ञा वर्जिता शुभा निरात्मयोग सर्वचर्य द्रव्यलक्षणात्मिका । न जीवपोषपुद्गलो ऽपि कारको न विद्यते विज्ञात्व मायाशाठ्य बोधिचित्त नामय ॥ Rkp_3.51 ॥ विज्ञान वर्ततेन्द्रियेषु विद्युता यथा नभे अनात्मकाश्च सर्वे स्पर्शवेदनापि चेतना । योनिशो निरीक्ष्य किंचिदस्ति नैव द्रव्यता संमोहितो हि बालवर्गो यन्त्रवत् प्रवर्तते ॥ Rkp_3.52 ॥ स्कन्ध सर्वे योनिशो विभाव्य कारको न लभ्यते भूतकोटि शान्त शून्य सर्व अन्तवर्जिता । अमोहधर्मतैष उक्त बोधिमार्गचारिका- नयेहि नायकेन बोधिप्राप्ततायिना ॥ Rkp_3.53 ॥ (##) तद्यथा । सुमुन्दे विमुन्दे सुन्दजहि । सिलि सिलि । सिलि सिलि । अवहसिलि [अवह]सिलि । तथात्वसिलि भूतकोटिसिलि स्वाहा ॥ अथायुष्मान् सुभूतिर्धावन् गीतस्वरेण इमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नसनसः एवमाहुः । अश्रुत्वा हीदृशान् धर्मान् पापमित्रवशानुगैः । यत् कृतं पापकं कर्म [मोहेनाज्ञानतस्तथा] ॥ Rkp_3.54 ॥ प्रतिदेशय तच्चैव वयं साक्षाज् जिनात्मजाः प्रणिधानं शुभं कुर्मो बुद्धत्वाय जगद्धिते ॥ Rkp_3.55 ॥ सर्व ते पञ्चाशन्मारकुमारका आयुष्मतः सुभूतेः पादौ शिरसा वन्दित्वा तस्यैव पुरतो वीथीमध्ये निषेदुर्धर्मश्रवणाय । तेन खलु पुनः समयेन सा वीथी बुद्धानुभावेन योजनशतविस्तीर्णावकाशं संदृश्यते स्म । तत्र च वीथीमध्ये स्थविर शारिपुत्रः उत्तरामुखो निषण्णः । महामौद्गल्यायनः पञ्चिमामुखो निषण्णः । पूर्णो दक्षिणामुखः । सुभूतिः पूर्वामुखः । परस्परमर्धयोजनप्रमाणेन तस्थुः । तेषां च चतुर्णां महाश्रावकाणां मध्ये पृथिवीप्रदेशे पद्मं प्रादुरभूत् पञ्चाशद्धस्तविस्तारं (##) जाम्बूनदमयेन दण्डेन नीलवैडूर्यमयैः पत्रैः श्रीगर्भमयेन केसरेण मुखामयया कर्णीकया । ततश्च पद्मान्महानवभासो ऽभवत् । तस्यां च वीथ्यां तत्पद्मं त्रिपौरुषम् उच्चत्वेन संदृश्यते स्म यावच्चातुर्महाराजकायिकेषु देवेषु तत्पद्मं दिव्यानि पञ्चाशद् योजनानि उच्चत्वेन संदृश्यते स्म । त्रायस्त्रिंशत्सु तत्पद्मं योजनशतमुच्चत्वेन संदृश्यते स्म यावदकनिष्ठेषु देवेषु तत्पद्मम् अर्धयोजनमुच्चत्वेन संदृश्यते स्म । तस्य च पद्मस्य पत्रेभ्यो नानार्थपदाः श्लोका निश्चेरुः । ये सत्त्वा इह भूमिस्थितास्ते इमान् श्लोकान् शुश्रुवः । एकः पुद्गल उत्पन्नो बुद्धक्षेत्रे इहानघः । निहतो मार एकेन ससैन्यबलवाहनः ॥ Rkp_3.56 ॥ एकेन बुद्धवीर्येण धर्मचक्रं प्रवर्तितम् । एकाकीह जगद्धेतोराया[तो हि] न संशयः ॥ Rkp_3.57 ॥ विद्वांसौ बहुनीतिशस्त्रकुशलौ धर्मार्थमोक्षार्थिकौ नीतिज्ञौ उपतिष्यकौलितवरौ शास्त्रे विनीताविह । विद्वान् सर्वजगद्धितार्थकुशलः सद्धर्मवादी महान् नेष्यत्यद्य स सर्वलोकमहितो वादिप्रधानो मुनिः ॥ Rkp_3.58 ॥ त्रयध्वज्ञानसुदेशकः श्रमणराट् शिक्षात्रयोद्भावक- स्त्राता वै सनरामरस्य जगतो धर्माप्रमेयार्थवित् । (##) लोकस्याथ हितप्रचारकुशलो ज्ञानप्रदीपो महान् सद्वादी त्रिमलप्रहीण इह सो अद्यैव संगास्यति ॥ Rkp_3.59 ॥ लोकार्थमभ्रान्तमतिश्चचार दुःखार्दितं सर्व जगद् विमोचयन् । अविद्यया नीवृतलोचनानां सद्धर्मचक्षुः प्रददौ यथावत् ॥ Rkp_3.60 ॥ सर्वावतीयं परिषत् समागता न चिरादिहायास्यति वादिसिंहः । परमार्थदर्शी परमं सुरूपो बलैरुपेतो हि परापरज्ञः ॥ Rkp_3.61 ॥ दृष्ट्वा जगद्दुःखमहार्णवस्थम् आहन्तुमायास्यति धर्म[भेरीम्] / षडिण्द्रियैरुत्तमसंवरस्थः [षडाश्रयश्च षड]भिज्ञकोविदः ॥ Rkp_3.62 ॥ षट्पारधर्मोत्तमदेशनायै षड्बीज आयास्यति वादिसिंहः । षडिन्द्रियग्रा[मविहेठनाय] षडुत्तमार्थ स्मृति सारथेन्द्रः ॥ Rkp_3.63 ॥ (##) यावत् षट्सु कामावचरेषु देवेषु ततः पद्मादिमा गाथा निश्चेरुः । यूयं समग्रा रतिमद्य भुंजथ प्रमत्तचित्ता मदतृष्ण[सं]रताः । सदा विमूढा रतिपानमत्ता न पूजयध्वं सुगतं प्रमादात् ॥ Rkp_3.64(="63") // कामाननित्यो दकचन्द्रसन्निभः संसारपाशो ऽतिदृढः प्रजायाः । अनिःसृतानां रतिषु प्रमादिनां न निर्वृतो वा तु पुनर्भविष्यति ॥ Rkp_3.65(="64") // सदा प्रमत्ता न शमाय युक्ता न पश्यत प्राक्सुकृतं शुभाशुभम् । जरा-रुजा-मृत्युभयैः परीता अपायभूमिप्रसृताश्च यूयम ॥ Rkp_3.66(="65") // दानं दमं संयममप्रमादं निषेवत प्राक्सुकृतं च रक्षत । उत्सृज्य कामानशूचिननन्ता- नुपसंक्रमध्वं सुगतं शरण्यम् ॥ Rkp_3.67(="66") // (##) गत्वा च तस्माद् वचनं शृणुध्वं सुभाषितं तद्धि महार्थिकं वचः । प्रज्ञा-विमुक्तिः प्रशमाय हेतुः सद्धर्मयुक्तं श्रवणं महार्थम् ॥ Rkp_3.68(="67") // यावत् षोडशसु देवनिकायेषु तस्य पद्मस्य पत्रेभ्यः इमा एवंरूपा गाथा निश्चेरुः । धर्मं प्रयत्नेन विभावयध्वं समाहित-ध्यानरता अनङ्गनाः । अभ्रान्तचित्ताश्च विमोक्षकाङ्क्षिणो द्वेषप्रहाणाय मतिं कुरुध्वम् ॥ Rkp_3.69(="68") // त्रयोदशाकार-निमित्त-दीपिकां विभावयध्वं परमां हि क्षान्तिम् । अथैव चाप्यत्र विमोक्षमाशु संप्राप्स्यथ व्याधिजरावियुक्तम् ॥ Rkp_3.70(="69") // शाश्वत ये रूपविकल्पसंज्ञके नित्यं ध्रुवात्मस्थिरभावदृष्टयः । (##) तेषां च जन्म[जरयोर]हानि- रपायभूमिप्रवणा हि ते वै ॥ Rkp_3.71(="70") // त्रैधातुकं वीक्ष्य सदा निरात्म- मद्रव्यमस्वंवशकं निरीहम् । क्षान्तिं विभावेन्ति य आनुलोमिकीं भवन्ति ते सर्वि गतिप्रमुक्ताः ॥ Rkp_3.72(="71") // तेषां न मृत्युर्न जरा न रोगो न दुर्गतिर्नाप्रियसंप्रयोगः । आकाशतुल्यानिह सर्वधर्मान् ये भावयन्ते व्ययभावयुक्तान् ॥ Rkp_3.73(="72") // अत्यन्तशुद्धो हि वरः स मार्गो येषामसङ्गं मन-इन्द्रियेषु । मारान् विधुन्वन्ति चतुष्प्रकारान् यथाह्ययं संप्रति शाक्यसिंहः ॥ Rkp_3.74(="73") // एकं नयं ये तु विभावयन्ति निष्किञ्चनं सर्वनिमित्तवर्जितम् । द्वयप्रहाणाय विनीतचेष्टा तेषामयं मार्गवरः प्रणीतः ॥ Rkp_3.75(="74") // (##) विभाव्य शून्यानिह सर्वधर्मान् अस्वामिकानकारकजातिवृत्तान् । स्पृशन्ति बोधिं गगनस्वभावां निरुत्तमां प्रार्थनया विवर्जिताम् ॥ Rkp_3.76(="75") // एभिरेवंरूपैरर्थपदधर्मशब्दैर्निश्चरद्भिर्य इह लोकधातौ मनुष्यामनुष्यास्ते समागम्य वीथीमध्ये समन्तास्तस्य पद्मस्य निषेदुः । यावदप्रमेयासंख्येया अकनिष्ठा देवा अकनिष्ठाभवनादवतीर्य ते पद्मस्य समन्ततो न्यषीदन् धर्मश्रवणाय । अश्रौषीन्मारः पापीमानेतान् श्लोकान् । समन्ततश्च व्यवलोक्य अद्राक्षीत् राजगृहे महानगरे वीथिमध्ये पद्मम् । ततश्चेमे श्लोकाः निश्चेरुः । तदा पद्मं परिचार्य अप्रमेयासंख्येयानि मनुष्यकोटीनयुतशतसहस्राणि सन्निषण्णानि धर्मश्रवणाय । अथ खलु मारः पापीमान् ऊर्द्ध्वं व्यवलोकितवान् । अद्राक्षीत् षट्सु कामावचरेषु देवेषु सर्वत्र देवभवने तत्पद्मम् । तदेव चानुपरिवार्य अप्रमेयासंख्येयानि देवकोटीनयुतशतसहस्राणि [सन्निषण्णानि] धर्मश्रवणाय । अथ भूयस्या मात्रया मारः पापीमान् दुःखितो दुर्मना विप्रतिसारी संहृष्टरोमकूपः प्रखिन्नगात्रः संप्रकम्पितशरीरो गगने प्रधावन् महता स्वरेण परान् मारान् प्रक्रोशन्नेवमाह । (##) शृणु गिरि मम इमा समवहितमना न मे वशो स्वविषये न च बलमिह मे । इदमिह मुनिबलमतिगुणविशदं प्रसरति जगति स्थिरजनकरणम् ॥ Rkp_3.77(="76") // कमलमिहोदयति नरमरु ल्हादयितुमुपगत निखिउलतो सुजननियता । परितृषित सुगतसुवचननिरता व्रजति हि शमथपथमतिगुणपरमा ॥ Rkp_3.78(="77") // मायेयं श्रमण प्रवर्तत इह त्रैलोक्यसंमोहने सर्वे ऽनन्यमना नरामरगणाः पद्मं वितत्य स्थिताः । क्षिप्रं मुञ्चत शैलवृष्टिमधुना भीष्मस्वरं राविणो गच्छेन्नाशमयं यथाद्य निहतो मारो ऽग्रसिन्यायुधैः ॥ Rkp_3.79(="78") // अथापरो मारः पापीमन्तमेवमाह । शृण्वस्माकमिदं वचो हितकरं विज्ञातधर्मो ऽसि किं यत् पश्यन्निह मरसैन्यविलयं नायासि शान्ति ततः । भ्रान्ताः स्म असमीक्ष्य सौगतमिदं तेजोवपुः श्रीघनं रूपं नान्यदिहोत्तमं सुशरणं बुद्धादृते नायकम् ॥ Rkp_3.80(="79") // (##) अथापरो मारः प्ररुदन् परमक्रोधाविष्टवचनो मारं पापीमन्तमेवमाह । कुमार्गसंप्रस्थित मार्गहीन प्रजानसे न स्वबलं न शक्तिम् । न लज्जसे ऽपत्रपसे न चैव यस्त्वं सह स्पर्धसि नायकेन ॥ Rkp_3.81(="80") // अस्मब्दलैर्यद्विलयं प्रयातं बुद्धस्य शक्त्या तु जगत् समग्रम् । उपागमत् पद्मसमीपमाशु धर्मश्रवाप्यायितशुद्धदेहः ॥ Rkp_3.82(="81") // वयं तु वीभत्सतराः प्रयाता दुर्गन्धकाया बलवीर्यनष्टाः । यावन्न याता विलयं क्षणेन तावद् व्रजामः शरणं मुनीन्द्रम् ॥ Rkp_3.83(="82") // अथापरे माराः कृताञ्जलय एवमाहुः । पापीमंस्त्वमपेतधर्मचरणः पापक्रियायां रतो नाथो ह्येष जगद्धितार्थकुशलो बुद्धः सतामग्रणीः । आयामो नगरं द्रुतं वयमिह प्रीतिप्रसन्नेक्षणाः गच्छामः शरणं त्रिलोकमहितं सर्वौषधं प्राणिनाम् ॥ Rkp_3.84(="83") // (##) अथ तत्रैव गगनघोषवतिर्नाम मारः स उच्चस्वरेणैवमाह । सव यूयं समग्राः शृणुत मम वचो भक्तितः प्रीतियुक्ताः पापाद् दृष्टिं निवार्य प्रणततनुमनोवाक्समाचारचेष्टाः । त्यक्तक्रोधाः प्रहृष्टमुनिवरवचनाः स्फीतभक्तिप्रसादा गत्वा बुद्धं समक्षं शरणमसुलभं पूजयामो ऽद्य भक्तया ॥ Rkp_3.85(="84") // अथ तत्क्षणमेव सर्वे मारा गगनतलादवतीर्य राजगृहनगरद्वाराणि सप्तरत्नमयानि चक्रुः । केचिन्मारचक्रवर्तिराजवेषमात्मानमभिनिर्मीय भगवतः पूजापरास्तस्थुः । केचिद् ब्रह्मवेषं केचिद्वशवर्तिवेषं केचिन्महेश्वरवेषं केचिन्नारायणवेषं केचित्तुषितवेषं केचिद् यमवेषं केचिच्छक्रवेषं केचित्त्रयस्त्रिंशद्वेषं केचित् कुमारवेषं केचिद् वैश्रवणवेषं केचिद् विरूढकवेषं केचिद् विरूपाक्षवेषं केचिद् धृतराष्ट्रवेषं केचित् प्राकृतचतुर्महाराजवेषं केचित् सूर्यवेषं केचिच्चन्द्रवेषं केचित्तारकवेषं केचिदसुरवेषं केचिद् गरुडवेषं केचित् किन्नरवेषं केचिन्महोरगवेषं केचिद् रत्नपर्वतवेषं केचित् निष्कवेषं केचिन्नानारत्नवेषं केचिद् रत्नवृक्षवेषं केचित् क्षत्रियवेषं केचिदन्यतीर्थिकवेषं केचिच्चक्ररत्नवेषं केचिन्मणिरत्नवेषं केचिदैरावणवेषं केचिद्वलाहकराजवेषं (##) केचित् स्त्रीरत्नवेषं केचित् श्रेष्ठिमहारत्नवेषम् आत्मानमभिनिर्मीय तस्थुर्भगवतः पूजाकर्मणे । केचिन्नीला नीलवर्णाः श्वेतवर्णालङ्कारालंकृतमात्मानमभिनिर्मीय भगवतः पूजाकर्मणे लोहितान् छत्रध्वजपताकामुक्ताहारान् धारयन्तस्तालप्रमाणामात्रमुच्चत्वेन गगनतले तस्थुः । केचिदवदाता अवदातवर्णा मञ्जिष्ठवर्णाभरणविभूषणाः पीतान् छत्रध्वजपताकान धारयन्तस्तस्थुः । केचिन्मञ्जिष्ठा मञ्जिष्ठवर्णाः सुवर्णाभरणविभूषणा नीलान् छत्रध्वजपताकान् धारयन्तस्तस्थुः । केचिल्लोहिता लोहितवर्णाः श्वेतमुक्तवर्षं ववर्षुः । केचित् श्वेताः श्वेतवर्णाः लोहितमुक्तवर्षं ववर्षुः । केचिद्देवर्षिवर्णमात्मानमभिनिर्मीय गगनात् पुष्पवर्षम् अभिप्रवर्षुः । केचिद् भगवतः श्रावकवेषमात्मानमभिनिर्मीय नानादिव्यगन्धवर्षं गगनाद्ववर्षुः । केचिद् गन्धर्ववर्णा नानादिव्यतूर्याणि पराजघ्नुः । केचित् अमरकन्यावर्णा नानारत्नभाजनेषु गन्धोदकं धारयन्तः पृथिवीं सिषिञ्चुः । केचित् कालकृष्णवर्णाः गन्धान् प्रधूपयामासुः । केचिद्देवपुत्ररूपेण नृत्यगीतस्वरान् मुमुचुः । केचिन्नानावर्णा येन भगवांस्तेन प्राञ्जलयो भगवन्तं तुष्टुवुः । केचिन्माराः मारपार्षद्या अपि यस्यां दिशि भगवांस्तदभिमुखा नानाविधानि मणिरत्नानि दधिरे भगवतः पूजाकर्मणे । केचिद् वीथीगृहशरणगवाक्षोरणहर्म्य-चत्वरशृङ्गाटककूटागार-द्वार-वृक्षविमानेषु (##) स्थित्वा प्राञ्जलयो निषेदुः भगवत पूजाकर्मणे । अथ स मारो यदा अद्राक्षीत् सर्वांस्तान् मारान् सपरिवारान् श्रमणगौतमं शरणं गतान् तदा भूयस्या मात्रया क्षूब्धस्त्रस्तो भ्रान्तः प्ररुदन्नेवमाह । न भूयो मे सहायो ऽस्ति नष्टा श्रीर्मे ऽद्य सर्वतः । भ्रष्टो ऽस्मि मारविषयात् कुर्यां वीर्यं हि पश्चिमम् ॥ Rkp_3.86(="85") // मूलं छिन्द्यामहं पद्मं सत्त्वा येन दिशो ऽव्रजन् । छेदात् पद्मस्य संभ्रान्ता एतत् स्यात् पश्चिमं बलम् ॥ Rkp_3.87(="86") // इति संचिन्त्य मारः पापीमान् वायुवदवतीर्य गगनाद् येन तत्पद्मं वीथीगतं तेन प्रसृत्य तत्पद्ममादण्डादिच्छति ऊद्धर्तुं स्प्रष्टुमपि न शशाक । पत्राणि छेत्तुमिच्छति न च तानि ददर्शुः । पद्मकर्णिकामपि पाणिना पराहन्तुमिच्छति तामपि नैव लेभे । तद् यथा विद्युद् दृश्यते न चोपलभ्यते । तद् यथा वा छाया दृश्यते न चोपलभ्यते । एवमेव तत् पद्मं दृश्यते न चोपलभ्यते । यदा च मारः पापीमान् तत् पद्मं ददर्श न चोपलेभे न पस्पर्श अथ पुनः सर्वपर्षत् संत्रासनार्थम् उच्चैः महाभैरवं स्वरं मोक्तुमिच्छति तदपि न शशाक । न पुनर्महाबलवेगेन उभाभ्यां पाणिभ्यामिच्छति महापृथिवीं पराहन्तुं कम्पयितुं तदपि स्प्रष्टुं न शशाक नैवोपलेभे । तद् यथापि नाम कश्चित् (##) आकाशमिच्छेत् परामर्ष्टुं न च उपलभते । एवमेव मारः पापीमान् ददर्श पृथिवीं न च पस्पर्श नोपलेभे । तस्यैतदभवत् । यत्त्वहं यथा संनिपतितानां सत्त्वानां प्रहारं दद्यां चित्तविक्षेपं वा कुर्याम् इति । ददर्श तान् सत्त्वान् न चैकसत्त्वमपि उपलेभे न च पस्पर्श । अथ भूयस्या मात्रया मारः पापीमान् रुरोद । बुद्धनुभावेन चास्य सर्वं शरीरं वृक्षवत् चकम्पे । साश्रुमुखश्चतुर्दिशं च व्यवलोकयन्नेवमाह । मायैषा श्रमणेन सर्वजगतो ऽद्यावर्जनार्थं कृता येनाहं पुरतो विमोहित इद भ्रान्तिं गतो ऽस्मि क्षणात् । भ्रष्टो ऽहं विषयात् स्वपुण्यबलतः क्षीणं च मे जीवितं शीघ्रं यामि निराकृतः स्वभवनं यावन्न यामि क्षयम् ॥ Rkp_3.88(="87") // स्वभवनमपि गन्तुमिच्छति न तत्रापि शशाक गन्तुम् । स भूयस्या मात्रया त्रस्तो रुरोद । एवं चास्योदपादि । परिक्षीणो ऽहम् ऋद्धिबलात् माह्यैवाहं श्रमणस्य वशमागच्छेयम् । मा वा मे ऽस्य शत्रोर्वा अग्रतो जीवितक्षयः स्यात् यत् त्वहमतो ऽन्तर्धायेयं सहाबुद्धक्षेत्रस्य बहिर्धा कालं क्रुयां यथैकसत्त्वो (##) 'पि मे सहाबुद्धक्षेत्रे वा कालं कुर्वन्तं न पश्येत् । तथापि न शक्नोति अन्तर्धातुं न दिग्विदिक्षु पलायितुं वा तत्रैव कण्ठे पंचबन्धनबद्धमात्मानं ददर्श । भूयस्या मात्रया कुपितस्त्रस्तः उच्चै रुदन्नेवमाह । हा प्रियपुत्रबान्धवजना न भूयो द्रक्ष्याम इति । अथ घोषवतिर्नाम मारश्चक्रवर्तिवेषेण निषण्णभूतो मारं पापीमन्तमेवमाह । किं भोः शोकमनास्त्वमद्य रुदिषि व्याकोषवक्त्रस्वरः क्षिप्रं सर्वजगद्वरं मुनिवरं निर्भीः शरण्यं व्रज । त्राणं लोकगतिश्च दीपशरणं नाथस्त्रिदुःखापहो न त्वेतं समुपास्यसि सुखशमं सौख्यं न संप्राप्स्यसि ॥ Rkp_3.89(="88") // अथ मारस्य पापीमत एतदभवत् । यत्त्वहं सन्तोषवचनेन श्रमणगौतमं शरणं व्रजेयं यदहमेभ्यो बन्धनेभ्यः परिमुच्येयम् । अथ् मारः पापीमान् यस्यां दिशि भगवान् विजहार तेनाञ्जलिं प्रणम्यैवमाह । नमस्तस्मै वरपुद्गलाय जराव्याधिपरिमोचकाय । एवमहं त्सं बुद्धं भगवन्तं शरणं गच्छामि । एवं चाह । अस्मान्नाथ महाभयात् सुविषमात् क्षिप्रं मुनेर्बन्धनात् मुच्येयं शरणागतो ऽस्मि सुगतस्याद्यप्रभृत्यग्रणीः । (##) मोहान्धेन मया त्वयि प्रकुपितेनोच्चैः प्रदोषः कृतः तत् सर्वं प्रतिदेशयामि पुरतस्त्वां साक्षिणं स्थाप्य तु ॥ Rkp_3.90(="89") // यदा च मारः पापीमान् सन्तोषवचनेन बुद्धं भगवन्तं शरणं गतस्तदा मुक्तमात्मानं संजानीते । यदा पुनरस्यैवं भवति प्रक्रमेयमिति पर्षद इति पुनरेव कण्ठे पञ्चबन्धनबद्धमात्मानं संजानीते । यदा पुनर्न क्वचिद् गन्तुं शशाक तदा भगवतो ऽन्तिके त्राणशरणचित्तमुत्पादयामास । पुनर्मुक्तमत्मानं संजानीते यवत् सप्तकृत्वो बद्धमुक्तमात्मानं संजानीते स्म तत्रैव निषण्णः । इति महासन्निपातरत्नकेतुसूत्रे तृतीयो मारदमन-परिवर्तः समाप्तः ॥ 3 ॥ ______________________________________________________________ START र्क्प् 4 (##) चतुर्थः परिवर्तः यावत् पूर्वोक्तम् । ते चत्वारो महाश्रावकस्तद्राजगृहं महानगरं पिण्डाय प्रविशन्तस्तैर्मारकुमारकैरनाचारेणाध्यतिष्ठन् नर्तस्व श्रमण गायस्व श्रमणेति । तैश्च महाश्रावकैर्वीथिमध्ये प्रधावद्भिर्निर्वाणमार्गपदप्रतिसंयुक्तेन गीतस्वरेण यदा चेमा गाथा भाषिता तदा महापृथिवी प्रचकम्पे । तत्क्षणं बहूनि देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशतसहस्राणि भगवच्छासनाभिप्रसन्नानि साश्रुमुखान्येवमाहुः । तिष्ठत्वशोको वरधर्मसारथिर् एषा ह्यवस्था जिनवरशासनस्य । तच्छ्रावकाणां जनतामद्य दृष्ट्वा विजृम्भितं केन मनः प्रसादयेत् ॥ Rkp_4.1 ॥ अथ तानि बहूनि देवनागयक्षराक्षकोटीनयुतशतसहस्राणि साश्रुमुखानि येन भगवास्तेन उपजग्मुः । उपेत्य भगवतः पुरतः स्थित्वा एवमाहुः । (##) अवस्थां शासनस्यास्य भगवन् प्रेक्ष्य सांप्रतम् । मो[पेक्षां]कुरु सर्वज्ञ शासनाचारगुप्तये ॥ Rkp_4.2 ॥ भगवानाह । एष गत्वा स्वयं तत्र मारं जित्वा सवाहनम् । करोमि जनतां सर्वां निर्वाणपुरगामिनीम् ॥ Rkp_4.3 ॥ अथ ते सर्व एवैककण्ठेनैवमाहुः । मा भगवन् गच्छ । ननूक्तं भगवता अचिन्त्यो बुद्धानां भगवतां बुद्धविषयो ऽचिन्त्यो मारविषयः अचिन्त्यो नागविषयः अचिन्त्यः कर्मणां कर्मविषय इति सर्वविषयाणां बुद्धविषय एव विशिष्टतरः । शक्तो भगवानिहैवासने निषण्णो मारकोटीनयुतानि पराजेतुं धर्मस्कन्धकोटीनयुतानि प्रकाशयितुं क्लेशसागरमुच्छोषयितुं दृष्टिजालं समुद्धर्त्तुं सत्त्वकोटीनयुतानि ज्ञानसागरे ऽवतारयितुम् । नाद्य भगवतो गमनकालो युक्तः । भगवानाह । यावन्तः सत्त्वधातौ सत्त्वास्ते सर्वे मारा भवेयुः यावन्ति च पृथिवीपरमाणुरजांसि तावन्त्येकैकस्य मारबलाधिष्ठानानि भवेयुः । ते सर्वे मम वधाय पराक्रमेयुः । रोमकूपमपि मे न शक्ता विघातयितुम् । शक्तश्च अहमिहैव निषण्णो मारकोटीनयुतानि पराजेतुं स्थाप्यैनं सपरिवारं मारम् । गमिष्यामि पुनरहं यन्मम पूजाकर्मणे [e]भिर्मारैः सर्वराजगृहं महानगरं मारबलर्धि[वि]कुर्वणाधिष्ठानव्यूहैरलंकृतं तदनुकम्पायै परिमोक्षाय यत्ते माराः परमप्रीतिप्रसादजाताः कुशलमूलबीजमवरोपयिष्यन्ति अनुत्तरायां सम्यक्संबोधौ । (##) यदा च भगवान् आसनादुत्थातुकामः अथ तावदेव प्रभावशोभना नाम वेणुवन-परिपालिका देवता सा भगवतः पुरतो ऽश्रुमुखी स्थित्वैवमाह । नैवाद्य कालो भगवन् प्रवेष्टुं पुरं समन्तादिह मार-पूर्णम् । एकैक एवं परमप्रचण्डः कोटीवृतस्तिष्ठति वादिसिंहः ॥ Rkp_4.4 ॥ द्वेषप्रदीप्ता निशितास्त्रधारिणो वधाय ते ऽद्याकुलचेतसः स्थिताः । मा सर्वथाद्य प्रविशस्व नाथ मा संक्षयं यास्यसि लोकबन्धो ॥ Rkp_4.5 ॥ यदा च भगवानासनादभ्युत्थितस्तदा द्युतिमतिर्नाम विहारदेवता सा भगवतः पादौ शिरसाभिवन्द्यैवमाह । पापीमतां सहस्राणि पञ्च तिष्ठन्ति सायुधाः । त्वां प्रतीक्षन्ति निस्त्रिंशा व्रज माद्य महामुने ॥ Rkp_4.6 ॥ यदा भगवान् विहाराद् विनिश्चक्रमे तदा सिद्धमतिर्नामौषधि] देवता सा भगवताः पादौ शिरसाभिवन्द्यैवमाह । हा कष्टं नश्यते मार्गो धर्मनेत्री प्रलुज्यते । धर्मनौर्याति संभेदं लोकदीपे क्षयं गते ॥ Rkp_4.7 ॥ (##) धर्मरस उदारो हीयते सर्वलोके जगदिदमतिपूर्णं क्लेशधूर्तैः प्रचण्डैः । ननु मम भुवि शक्तिः काचिदस्ति प्रलोपं सुगतमुनिवराणां संप्रधर्तुं कथंचित् ॥ Rkp_4.8 ॥ अतिबहव इहास्मिन् त्वद्विनाशाय रौद्रा निशितपरुषखड्गाः संस्थिताः पापधर्माः । कुरु सुगत ममाज्ञां लोकसंरक्षणार्थं प्रविश दशबलाद्य मा पुरं सिद्ध्यात्र ॥ Rkp_4.9 ॥ अथ भगवान् विहाराङ्गनादभिप्रतस्थे । द्युतिन्धरा च नाम तत्र वृक्षदेवता सा करुणकरुणं रुदन्ती भगवतः पादौ शिरसाभिवन्द्यैवमाह । सर्वं नाथ भविष्यति त्रिभुवनं नष्टेक्षणं साम्प्रतं नाशं पूर्णमनोरथे त्वयि गते सर्वार्थसिद्धे मुनौ । एतस्मिन् गगने भुजङ्गरसनास्तीक्ष्णासिबाणायुधास् त्वन्नाशाय चरन्ति वन्हिवदना मा गच्छ तत्राधुना ॥ Rkp_4.10 ॥ यदा च भगवान् द्वारकोष्ठके अवततार अथ ज्योतिवरणा (##) नाम द्वारकोष्ठकदेवता सा उच्चैःस्वरेण रुदन्ती भगवतः पादौ शिरसाभिवन्द्यैवमाह । एते ब्राह्मणसंज्ञिनां पुरवरे विंशत्सहस्राण्यथो दिप्तास्यक्षुरसायकप्रहरणाः प्रेक्षन्ति ते निर्दयाः । अन्योन्यामतिरौद्रनिर्दयवतां विंशत्सहस्राण्यतस् तिष्ठन्त्येह विनाशनाय तव हे मा गच्छ शुद्धानन ॥ Rkp_4.11 ॥ अथ भगवान् द्वारशालां प्रविवेश । तत्र च तमालसारा नाम राजगृहनगरपरिपालिका देवता । सा च तस्योच्चस्वरेण रुदन्ती भगवतः सकाशं त्वरयोपजगाम । उपेत्य पादौ शिरसाभिवन्द्य एवमाह । मार्गो ऽयं भगवन् पुनः परिवृतः सिंहोष्ट्रमत्तद्विपैर् भिक्षूणां च विहेठनाय बहुधा मारैर्विघातः कृतः । उद्युक्तास्तव चान्यतीर्थचरणाः शास्तुर्वधार्थं भुवि त्व मेघस्वन देवनागकृपया मा गच्छ दीप्तप्रभ ॥ Rkp_4.12 ॥ दृष्ट्वा नरामरभुजङ्गमकिन्नरेन्द्रास् त्वच्छाशनस्य विलयं विहितं समेत्य । भीता द्रवन्ति भगवन् जितमार मारान् मायावृतानतिविकूलमुखांश्च भूयः ॥ Rkp_4.13 ॥ सद्धर्मस्य विलोपनां च महतीं लोकस्य चोपप्लवं नक्षत्रद्युतिनाशितं च गगनं चन्द्रार्कयोर्विभ्रमम् । (##) संपश्यन् वत सज्जनो ऽद्य विरसः प्रोच्चैः शिरस्ताडितो हा कष्टं कथयत्यतीव स्वगतभ्रंशं समाशङ्कयन् ॥ Rkp_4.14 ॥ नश्यते दृष्टसूर्यो ऽयं धर्मोल्का याति संक्षयम् । मृग्दाति मृत्यु संबुद्धं धर्मतोयं विशुष्यते ॥ Rkp_4.15 ॥ सद्धर्मचारिणां लोके विनाशे प्रत्युपस्थिते । प्रादुर्भावो ऽसतामेव माराणां भवति ह्यतः ॥ Rkp_4.16 ॥ अथ सा देवता भगवतः प्रतिनिवर्तनमदृष्ट्वा साश्रुमुखीभूय एवमाह । लोकं निरीक्षस्व मुनेः समग्रं न गच्छ वादिप्रवराद्य संक्षयम् । म मत्पुरे नाशमुपागते त्वयि त्रिलोकनिन्द्या सततं भवेयम् ॥ Rkp_4.17 ॥ शृणु मे वचो नायक सत्त्वसार मा मत्पुरे गच्छ विनाशमद्य । सत्त्वानुकम्पार्थमिह प्रतीक्ष्य सत्त्वांश्च जन्मर्तिभयद्विमोक्षय ॥ Rkp_4.18 ॥ स्मर प्रतिज्ञां हि पुरा तथागता प्राप्योत्तमं तारयिता भवेयम् । सत्त्वाननेकान् बहुदुःखतप्तान् आश्वासय प्राणभृतां वरिष्ठ ॥ Rkp_4.19 ॥ तिष्ठाग्रमूर्ते बहुकल्पकोट्यः कामेषु सक्तो वत बालवर्गः । तच्छान्तये देशय धर्ममार्गं स्वभावशून्यायतनेन्द्रियार्थम् ॥ Rkp_4.20 ॥ ततो भगवान् द्वारशालायामवततार । अथ तावदेव दृढा नाम पृथिवी देवता दशभिर्महौजस्कमहौजस्काभिर्देवतासहस्रैः सार्धम् अश्रुमुखी प्रकीर्णकेशी भगवतः पुरतः प्राञ्जलिः स्थित्वैवमाह । (##) स्मर प्रधानं रुधिरप्रपूर्णा यत्ते प्रदत्ताश्चतुराः समुद्राः । शिरांसि चास्थीनि च चक्रवाडवं नेत्राणि गङ्गासिकतासमानि ॥ Rkp_4.21 ॥ रत्नानि चैवं विविधानि पूर्वं पुत्राश्च दाराश्च द्विरदास्तथाश्वाः । आवासवस्त्रशयनान्नपानं भैषज्यमिष्टं च तथातुराणाम् ॥ Rkp_4.22 ॥ कृता च पूजा प्रवरा स्वयम्भुवां शीलं त्वया रक्षितमप्रमादिना । क्षान्तिश्रुतं सेवितमेव नित्यं मातृज्ञता चैव पितृज्ञता च ॥ Rkp_4.23 ॥ जीर्णान्यनन्तानि च दुष्कराणि सत्त्वा ह्यनेकव्यसनात् प्रमोचिताः । यत्पूर्वमादौ प्रणिधिः कृत्तस्ते बुद्धो भवेयं परमार्थदेशकः ॥ Rkp_4.24 ॥ उत्तारयेयं जनतां महौघात् लोकाय धर्मं वत देशयेयम् । तृष्णाधिमूलानि महाभयानि दुःखान्यशेषाणि च शोषयेयम् ॥ Rkp_4.25 ॥ अभये पुरे सत्त्वगणं प्रवेशये निवेश्य तान् वै वरबोधिमार्गे । विमोचयेयं बहुदुःखपीडितान् तां सत्त्वधातुं परिपूर्ण कुर्याम् ॥ Rkp_4.26 ॥ मार्गन्धुराणामिह पापचारिणां क्षमस्व नाथ श्रुतशीलनाशिनाम् । (##) निस्तारयैतां समयप्रतिज्ञां वदस्व धर्मं बहु कल्पकोट्यः ॥ Rkp_4.27 ॥ ओघात् समुत्तारय नाथ लोकं संस्नापयाष्टाङ्गजलेन चैनम् । नेहास्ति सत्त्वाः सदृशास्त्रिलोके त्वया हि नाथ प्रवरो न कश्चित् ॥ Rkp_4.28 ॥ मुक्तः स्वयं लोकमिमं च मोचय उत्तारय [त्वं] त्रिभवार्णवाज्जगत् । त्वमेकबन्धो जगदेकबान्धव- स्तिष्ठस्व नित्यं विभजस्व धर्मम् ॥ Rkp_4.29 ॥ अथ भगवान् द्वारशालायामवततार । तत्क्षणादेव च बहूनि देवनागयक्षराक्षसकोटीनयुतशतसहस्राणि गगने विचरमाणानि साश्रुमुखान्येवमाहुः । अस्माभिरादौ सुगता हि दृष्टा प्रशान्तकाले सुविनीतशिष्याः । धर्मोपदेशं विपुलं च कुर्वतां तेषां विघातो न स ईदृशो ऽभूत् ॥ Rkp_4.30 ॥ एषो हि शास्तातिनिहीनकाले प्राप्तः स्वयम्भूत्वमुदारबुद्धिः । (##) क्लेशादि धर्मं समुवाच लोके परिपाचनार्थं जगतां मुनीन्द्रः ॥ Rkp_4.31 ॥ अस्मिन् पुनस्तिष्ठ हि वादिसिंह पापीमतां नैकसहस्रकोट्यः । कुर्वन्ति धर्मस्य विनाशमेवं मा बुद्धवीराद्य पुरे विश्वस्व ॥ Rkp_4.32 ॥ अथापरा देवता एवमाह । चक्रं जिनैर्वर्तितमेकदेशे तैः पूर्वकैर्लोकहितप्रयुक्तैः । अयं पुनर्गच्छतु यत्र तत्र मा खल्ववस्थां समवाप्स्यते ऽद्य ॥ Rkp_4.33 ॥ अथापरापि देवता एवमाह । कारुण्यहेतोरिह सार्थवाह चचार सत्त्वार्थमतीव कुर्वन् स केवलं त्वद्य पुरे ऽत्र मा वै नाशं प्रयायादिति मे वितर्कः ॥ Rkp_4.34 ॥ तेन खलु पुनः समयेन तानि बहूनि देवनागयक्षराक्षसासुरगरुडकिन्नरमहोरगकोटीनयुतशतसहस्राणि साश्रुदिनवदनानि (##) गगनतलपथादवतिर्य भगवतः पुरतः स्थित्वा अनेकप्रकारान् आत्मनो विप्रकारांश्चक्रुः । केचित् केशान् विलुम्पन्ति स्म । केचिदाभरणानि मुमुचुः । केचिच्छत्रध्वजपताकाः प्रपातयामासुः । केचित् स्वशरीरेण भूमौ निपेतुः । केचिद् भगवतश्चरणौ जगृहुः । केचिदतिकष्टं रुरुदुः । केचिदुरसि पाणिभिः पराजघ्नुः । केचिद् भगवतः पदमूले स्थित्व मद्गुवत् परावर्तन्ते स्म । केचिद् भगवतः पुरतः प्राञ्जलयो भूत्वा स्तुतिनमस्कारान् चक्रुः । केचिद् भगवन्तं पुष्पधूगन्धमाल्यविलेपनवस्त्राभरणसुवर्णसूत्रमुक्ताहारपुष्पैरवकिरन्ति स्म । अथापरा बव्हयो देवकोट्यः उच्चैरेककण्ठेनैवमाहुः । त्वया प्रचीर्णानि हि दुष्कराणि अतीव लोकार्थमितो बहूनि । क्षीणे त्वमुत्पन्न इहाद्य काले उपेक्षकस्तिष्ठ च मा त्यजस्व ॥ Rkp_4.35 ॥ अल्पं कृतं ते ऽनघ बुद्धकार्यं साक्षीकृताश्चाल्पतरास्त्रिअदेवाः । त्वं तिष्ठ धर्मान् सुचिरं प्रकाशयन् उत्तारयास्मात् त्रिभवार्णवाज् जगत् ॥ Rkp_4.36 ॥ सत्त्वा ह्यनेके शुभकर्मचारिणः परिपक्वबीजा अमृतस्य भाजनाः । (##) करुणां जनस्य प्रतिदर्शयाथ ओघेभ्य उत्तारय लोकनाथ ॥ Rkp_4.37 ॥ ये ऽत्रा टवीमध्यगता भ्रमन्ति संसारकान्तारविनष्टमार्गाः । तेषां स्वमार्गं प्रतिदर्शयस्व प्रमोक्षयार्योत्तमधर्मवाग्भिः ॥ Rkp_4.38 ॥ एतत्तवाश्चर्यतरं कृपाद्भुतं प्रवर्तितं यद्वरधर्मचक्रम् । चिरं हि तिष्ठ त्वमुदारबुद्धे मा खल्वनाथा जनता भवेत् ॥ Rkp_4.39 ॥ अथापरापि देवता एवमाह । नाशं प्रयास्यत्यथ यद्विनायको लोकस्तथान्धो निखिलो भविष्यति । अष्टाङ्गमार्गस्त्रिविमोक्षहेतोः सर्वेण सर्वं न भविष्यतीह ॥ Rkp_4.40 ॥ अस्माभिरस्मिञ्छुभबीजमुप्तं वः कायचेतोद्धरमप्रमत्तैः । ततो वयं सर्वसुखैः समन्विताः पुण्याकरस्यास्य हि मा भवेत् क्षयः ॥ Rkp_4.41 ॥ (##) तेन च समयेन बहूनि शुद्धावासदेवकोटीनयुतशतसहस्राणि तत्रैव सन्निपतितान्यभूवन् । तान्यप्येवमाहुः । मा भैष्टं यूयं न मुनेरवस्था भविष्यति काचिदुदारबुद्धेः । प्रत्यक्षपूर्वा वयमस्य साधोरूपागता यद्भुवि मारकोट्यः ॥ Rkp_4.42 ॥ षट्त्रिंशद्योजनानि प्लुतरभसपरा यत् समन्ताद् वितत्य प्रासासिस्फीतखड्गप्रचुरखररवा भीषणी मारसेना । संप्राप्ता बोधिमण्डे विलयमुपगता तत्क्षणादेव भीता प्राप्तार्थस्याद्य किं तत्प्रसृतयशसो विघ्नमेव प्रकुर्यात् ॥ Rkp_4.43 ॥ अथापरा देवता प्ररुदन्ती एवमाह । मारस्यैकस्य सा सेना प्रागासिन्न महाबला । मारकोटीसहस्राणामियं सेना महाबला ॥ Rkp_4.44 ॥ निःसंशयमिह प्राप्तो नाशं लोकविनायकः । यद्विनाशदयं लोको निरालोको भ्रमिष्यति ॥ Rkp_4.45 ॥ अथ खलु ते शक्रब्रह्मलोकपाला भगवतः [पादौ परिवज्यैव]माहुः । तिष्ठेह साधु कुरु मन्दधीनामस्मद्वचः कारुणिकप्रधान । बहुदेवकोट्यो महाशोक तप्तास्ताः सांप्रतं धर्मरसेन सिञ्च ॥ Rkp_4.46 ॥ (##) अथ खलु भगवांस्तां सर्वावतीं पर्षदं मैत्र्या विशालभ्यां नयनाभ्याम् अवलोक्य ब्राह्मेण स्वरेण तां समाश्वासयन्नेवमाह । मा भैष्ट यूयं भवताद्य निर्भयाः सर्वे ऽपि माराः सगणाः सवाहनाः । शक्ता न मे भीषयितुं समग्राः रोमाप्यथैकं किमु सर्वदेहम् ॥ Rkp_4.47 ॥ आश्वासयाम्यद्य तु सर्वलोकं धर्मं सदाहं भुवि देशयिष्ये । मार्गच्युतानामहमेव सम्यग् मार्गोपदेशं विशदं करिष्ये ॥ Rkp_4.48 ॥ कृतानि पूर्वं बहु दुष्कराणि मयान्नपानं विपुलं प्रदत्तम् । आवासभैषज्यमनल्पकं च कर्तुं विघातं मम को ऽद्य शक्यते ॥ Rkp_4.49 ॥ त्यक्ता मय ह्यश्वरथा गजाश्च विभूषणान्याभरणानि चैव । दासाश्च दास्यो निगमाश्च राष्ट्राः कर्तुं विघातं मम कः समर्थः ॥ Rkp_4.50 ॥ भार्या सुता दुहितृ कलत्रवर्गमैश्वर्यमिष्टं भुवि राजवंशः । (##) दत्तो मया सत्त्वहिताय कस्माच्छरीरनाशो ऽद्य भविष्यति मे ॥ Rkp_4.51 ॥ शिरश्च नेत्रे उभे कर्णनासे हस्तौ च पादौ तनु चर्म लोहितम् । स्वजीवितं त्यक्तमपीह देहिनां कर्तुं विहिंसां मम कः समर्थः ॥ Rkp_4.52 ॥ बव्हयो मयातीव हि बुद्धकोट्यः संपूजिता भक्तिमता सहस्तम् । शीलश्रुतिक्षान्तिरतेन नित्यं कर्तुं विलोपं ममः समर्थः ॥ Rkp_4.53 ॥ पूर्वं मया वै बहु दुष्कराणि कृतानि मे ऽतीव समाहितेन । संछिन्नगात्रेण न रोषितं मनः कर्तुं विहिंसां मम को ऽद्य शक्तः ॥ Rkp_4.54 ॥ क्लेशा जिता मे नितयो ऽस्मि बुद्धः सर्वेषु सत्त्वेषु च मैत्रचित्तः । ईर्ष्या च मे नास्ति खिलं न रोषो न मे समर्थः पुरतो ऽद्य कश्चित् ॥ Rkp_4.55 ॥ जितं मया मारबलं समग्रं पराजिता मे बहु मारकोट्यः । (##) युष्मद्विमोक्ष नियतं करिष्ये मा भैष्ट कस्मान्न पुरं प्रवेक्षेप ॥ Rkp_4.56 ॥ ये केचि दिशासु दशश्वपीह बुद्धा हि तिष्ठन्ति तु सत्त्वहेतोः । तान् सर्वबुद्धानिहैकिकरिष्ये महर्धिकांश्चाप्यथ बोधिसत्त्वान् ॥ Rkp_4.57 ॥ क्षेत्रं प्रपूर्णं सकलं करिष्ये ज्ञानेन पुण्येन च वासयिष्ये । तैरेव बुद्धैः सह नेतृसंस्थितः करिष्ये बुद्धानुमतं च कार्यम् ॥ Rkp_4.58 ॥ तेन खलु पुनः समयेनाप्रमेयासंख्येयानि देवनागयक्षराक्षसासुर-गरुड-किन्नर-महोरग-मनुष्यामनुष्य-कोटीनयुत-शतसहस्राणि भगवते साधुकारं प्रददुः । एवं चाहुः । नम आश्चर्याद्भुतासंख्येयवीर्यसमन्वागताय । नमो नमो महाश्चर्यसमन्वागताय बुद्धाय भगवते । आश्वासितो भगवता सदेवको लोकः पराजितो भगवता मारपक्षः विधूतं सत्त्वानां सन्धिक्लेशकालुष्यम् । प्रहाणः सत्त्वानां मानपर्वतः । छिन्नो जन्मवृक्षः । विचूर्णितो (##) मृत्युसूर्यः । विधूतो ऽविद्यान्धकारः । प्रसादिता अन्यतीर्थ्याः । संशोषिताश्चत्वार ओघाः । प्रज्वालिता[नि] धर्मोल्कानि । दर्शितो बोधिमार्गः । नियोजितः क्षान्तिसौरत्ये । क्रीडापितो ध्यानसौख्ये । अवबोधितानि चत्त्वार्यार्यसत्यानि । समुत्तारितो भगवता महाकारुणिकेन शास्त्रा जन्मसमुद्रात् सदेवको लोकः । प्रवेशिताः सत्त्वा अभयपुरम् । अथ ते देवमनुष्या नानापुष्पधूपगन्धमाल्यालंकारविभूषणैर्भगवन्तमभ्यर्चयित्वा भगवतो ऽर्थाय ते मार्गं शोभयामासुः । दिव्यवस्त्रपुष्पदुष्यैश्च भगवन्तं संच्छादयन्ति स्म । दिव्यैश्च मान्दारव-माहामान्दारव-पारूषक-महापारूषक-मञ्जूषक-रोच-महारोचोत्पलकुमुदपुण्डरीकैः संच्छादयामासुः । यत्र भगवान् तौ चरणौ निश्चिक्षेप तस्मिंश्च मार्गे उभयोः पार्श्वयोः दिव्यान् सप्तरत्नमयान् वृक्षान् अभिनिर्मीय दिव्यवस्त्रदुष्यहस्तकर्णशीर्षाभरणैरलंचक्रुः । तेषु च वृक्षान्तरेषु दिव्यां पुष्करिणीं मापयन्ति स्म । शीतस्वादूदकविप्रसन्ना अनाविला अष्टाङ्गोपेतवारिपरिपूर्णा समन्तात् सप्तरत्नालंकारालंकृता । अन्तरिक्षे च सप्तरत्नमयानि च्छत्राणि दधिरे । ध्वजपताकासुवर्णसूत्रमुक्ताहारांश्च सुवर्णचूर्णवर्षाश्च ववर्षुः । रूप्यवैडूर्यचूर्णागरुतगर-चन्दन-कालानुसारि-तमालपत्रवर्षाणि समुत्ससर्जुः । गोशीर्षोरगसारचन्दनचूर्णं (##) च तस्मिन् मार्गे ववर्षुः । सुवर्णसूत्रमुक्ताहारमणिमुक्ताभिश्च सर्वं गगनतलं नानादिव्यालंकारैरलञ्चक्रुः । ततस्तस्य नगरस्य च बहिर्धा देवमनुष्या भगवतः पूजाकर्मणे मार्गशोभां चक्रिरे । अन्तर्नगर च मारा मारपार्षदश्च शोभाव्यूहैर्व्यूहमायासुर्भगवतः पूजाकर्मणे । अथ खलु भगवान् तस्मिन् समये शूरंगमं नाम समाधिं समापेदे । तेन च समाधिना यथा समापन्न एव मार्गं जगाम । तेन खलु पुनः समयेन नानाविधैः कायरूपलिङ्गेर्यापथैर्भगवांस्तं मार्गमभिप्रतस्थे । तत्र ये सत्त्वा ब्रह्मभक्तिका ब्रह्मवैनयिकास्ते ब्रह्मरूपेण भगवन्तं मार्गं व्रजन्तमद्राक्षुः । यावद् ये शक्रवैनयिका ये नारायणवैनयिका ये महेश्वरवैनयिका ये चातुर्महाराजवैनयिका ये चक्रवर्तिवैनयिका ये कोट्टराजवैनयिका ये महर्षिवैनयिका ये श्रमणवैनयिका ये मारवैनयिका ये स्त्रीवैनयिका ये सिंहवैनयिका ये गजवैनयिका ये नागवैनयिका ये असुरवैनयिका ये शशभक्तिकाः शशवैनयिकाः शशरूपलिङ्गेर्यापथेन भगवन्तं मार्गं व्रजन्तमद्राक्षुः । ये सत्त्वा बुद्धवैनयिकास्ते बुद्धरूपलिङ्गेर्यापथेनैव भगवन्तं मार्गं व्रजन्तमद्राक्षुः । सर्वे च ते सत्त्वाः प्राञ्जलयो भूत्वा समभिष्टुवन्तः नमस्कुर्वन्तः पृष्ठतः पृष्ठत समनुबद्धा जग्मुः । तेन खलु पुनः समयेन यो ऽसावनुहिमवन्निवासी ज्योतीरसो नाम ऋषिर्मारेण पापीमता उद्योजितः स पञ्चशतपरिवारो (##) राजगृहस्य महानगरद्वारसमीपे प्रतीक्ष्य भगवतो रूपलिङ्गेर्यापथमपश्यत् तथा मार्गे चासंख्येया वृक्षदेवताः पूजाकर्मणे उद्युक्ताः । दृष्ट्वेदं तस्यैतदभवत् । सत्यवादी महर्षिरयं महानुभावः पूजार्हः] / ..... ..... ..... ..... ..... ..... ..... अथ ज्योतीरस ऋषीः सपरिवारो बुद्धरूपलिङ्गेर्यापथा[न्वि]तं भगवन्तं [दृष्ट्वा पूर्वकुशलमूल-सम्मुखीभूतः]..... / स रत्नकेतुं नाम बोधिसत्त्वसमाधिं प्रतिलेभे । यः समाधिः भवत्यसंहार्यः सर्वसमापत्तिभिः । अथ ज्योतीरसो महर्षिर्भगवतः [पुरतः प्राञ्जलिभूतः पुष्पं दत्त्वा स्तुत्वा च] अब्रवित् । अनन्तवर्णलोकनाथः सत्यवादी सुस्थितः भासितस्ते सर्व [लोक ज्ञाननेत्रज्योतिषा] / [सदा सत्त्वहिताय ते वीर्य मैत्र्यभ्युद्गता नमस्ते ']द्य सत्त्वसारक्षीणासंगनायक ॥ Rkp_4.[59] ॥ स्वर्णवर्णकाञ्चनाभ शीतला[स्ते अंशवः सर्वसत्त्व बोधिलाभ हेतुगुण-योजक] / (##) [धर्मचक्रवर्तनेन ध्वस्त] क्लेशपर्वत पश्चिमा ते चर्यनिष्ठा बोधिज्ञानकारणम् ॥ Rkp_4.[60] ॥ महाभि[षक् सत्त्वसार लक्षणैरलङ्कृतः देशनाय बुद्ध भूत्वा नायकाद्य याचितः] / छिन्धि मे त्वं दृष्टिजालं तीर्णो जगत् तारये कियच्चिरेण बुद्धो भेष्ये [देशय नरोत्तम] ॥ Rkp_4.[61] // [सत्त्व-दुःख-ओघ-भव-सागराद्धि तारय निर्वाण क्षेमे च] मार्गे स्थापय निरास्रवे । दशदिशासु ये ऽपि बुद्ध सागरोपमागुणैः [तेभ्य अहु अध्येषमि बोधिचित्तपरायणे] ॥ Rkp_4.[62] // [सर्व सत्त्व दुःखस्पृष्ट रौद्र शुभ] कर्कशैस् त्र्यध्विकञ्च पुण्यमद्य कायवाङ्मानसं मे । भवेच्च तेन [सत्त्व शीतीभूतचित्तकः नित्य-क्षेम-बुद्धक्षेत्रे प्राप्नुयाच्च निर्वाणम्] ॥ Rkp_4.[63] // यान्तु सर्व सत्त्वव्याधि क्लेशतोय शुष्यतु लभन्तु ज्ञानमिन्द्रियाणि सारवन्ति [स्वभावतः] / [ये च सत्त्व बधबन्धदुःखेन उपद्रुताः ते ऽपि क्षिप्रं सन्तु मुक्ता मे च] पुण्यतेजसा ॥ Rkp_4.[64] ॥ (##) एकक सत्त्वो सर्वे सागरगुणान् लभे प्रज्ञैव पुण्या[प्रमेय सुखैः सर्व तर्पये] / [सम्यग् दृष्टिमाप्नुवन्तु धूतपापास्ते द्रुतं] जातिस्मराः सर्वे सन्तु सत्त्व धर्मचारिणः ॥ Rkp_4.[65] ॥ पारं भवार्णवस्य ते तरन्तु धर्मसिद्धये । [सर्वधर्मपारंगमं बुद्धञ्चापि प्रसादये] ॥ Rkp_4.[66] // [तिष्ठ] कल्पानप्रमेय धर्मवृष्टि वर्षयन् । स्नापयन्तु सर्वसत्त्व धर्ममेघवारिणा ॥ Rkp_4.[67] ॥ कायेन [मनसा वाचा मया यदत्ययं कृतम्] / [प्रतिदेश्ये बुद्धसंघमध्येष्ये] सत्त्वगौरवात् ॥ Rkp_4.[68] ॥ नाहं च भूयः पापदृष्टिकर्म समाचरे । अचिन्तियान् सदा[दृष्ट्वा]पुद्गलान् [पुरतः स्थितान्] ॥ Rkp_4.[69] // [यत्किञ्चिन्मे पुण्यमस्ति तद्बोधि नामये] पुनः । सर्व चर्यां सत्त्वहेतोः सर्वदुःखं समुत्सहे ॥ Rkp_4.[70] ॥ नियोजये सर्वसत्त्व बोधिमार्गे [उत्तमे] / [प्रज्ञाभूत सागरं च कल्पक्षेत्रं विचरये] ॥ Rkp_4.[71] // प्रापणीयो यतो बोधिस्पर्शो भवेद्विशुद्ध हि । सर्वसत्त्वक्षान्तिभूमौ स्थितो [नूनं भवेच्च सः] ॥ Rkp_4.[72] // प्राप्नुयामभिज्ञा पञ्च वादिसिंह[स्य अन्तिके] / [दृष्ट्वानासङ्ग नायक शास्त्रं सर्वत्र देशय] / (##) स चे भविष्ये बुद्धो लोके सर्वेषां धर्मसारथिः । निक्षिपीय मुक्तपुष्पच्छत्राम्बरे स्थितेयु ये ॥ Rkp_4.[73] ॥ [ते भवन्तु देवनागयक्षादीनां वशानुगाः । त्वत्पादवन्दने]शिरेण कम्पतां च वसुन्धराः ॥ Rkp_4.[74] ॥ अथ खलु ज्योतीरस ऋषिस्तानि पुष्पाणि येन भगवांस्तेनोपरि प्र[क्षप्तानि । तानि च] एकच्छत्रस्तस्थौ । यं दृष्ट्वा ज्योतीरसः ऋषिर्भूयस्या मात्रया निरामिषेण प्रीति-सौमनस्येन उद्वेल्यमानो भगवतः पादयोः निपपात । समनन्तरनिपतितश्च ज्योतीरस ऋषीर्भगवतश्चरणयोः । अथ तावदेव [त्रिसाहस्रमहासाहस्रलोक]धातुः षड्विकारं प्रचकम्पे । यानि च तत्राप्रमेयासंख्येयानि सत्त्वकोटीनयुतशतसहस्राणि [निरुद्वेगचित्तानि] प्राप्तान्यभूवन् । ये च गजवैनयिकाः सत्त्वास्ते गजरूपेण सुगतं दृष्ट्वा संतृप्ताः येन महर्षिस्तेनोपरि पुष्पाणि प्रक्षिप्य तानि च आकाशे संस्थितानि । तं च पृथिवीकम्पं दृष्ट्वा भूयस्या मात्रया आश्चर्यप्राप्ता भगवतश्चरणयोर्निपेतुः । ये ऽपि बुद्धवैनयिकाः सत्त्वास्ते सर्वे भगवतो बुद्धवेशं दृष्ट्वा आश्चर्यप्राप्ता अभूवन् । अथ भगवान् शूरङ्गमात् समाधेर्व्युदतिष्ठत् । तस्माच्च समाधेर्व्युथितं [दृष्ट्वा बुद्धवैनयिकाः सत्त्वाः अतीव] प्रीतिप्रामोद्यजाता (##) भगवन्तं यथालब्धैः पुष्पधूपगन्धमाल्यविलेपनवस्त्राभरणालंकारैरभ्यवकिरन् च इमा गाथा अभाषन्त । उत्तिष्ठ शिघ्रं शृणु व्याकरिष्ये महर्षे बोधायेति नायको ऽब्रवीत् । [महानुभावेन] धरा चकम्पे कुसुमा[नि च च्छत्रभूतानि नभ]सि ॥ Rkp_4.[75] ॥ [त्वं नो ऽसि बुद्धो] द्विपदप्रधानो विभो [तथा] लोकहिताय शास्ता । अनन्तपुण्यो गगनप्रमाणस् त्रैलोक्यसारो जगतः [प्रदीपः] ॥ Rkp_4.[76] // [अथ ज्योतीरसो बोधिसत्त्वो महा]सत्त्वो भगवन्तमेतदवोचत् । कीदृशं भगवन् तद्बुद्धक्षेत्रं भविष्यति यत्त्राहं धर्मचक्रं प्रवर्त्तिष्ये । भगवानाह..... ..... / ..... ..... ..... ..... ..... ..... ..... ..... [ऋषिज्योतीरसप्रसादपरिवर्तो नाम चतुर्थः ॥ 4 ॥] ______________________________________________________________ START र्क्प् 5 (##) पञ्चमः परिवर्तः [अथ तस्मिन् समये बुद्ध्]क्षेत्रे कोटीशतमारास्ते [सर्वे] सपरिवारा येन भगवान् शाक्यमुनि[स्तथागतस्तेनोपसंक्रम्याग्रतो न्यषीदन् /] [अथ मारः पापीमान्] येन भगवांस्तेनाञ्जलिं प्रणम्यैवमाह । भगवन् शरणं यामि विप्र[कृष्टेन चेतसा । शीघ्रं मोचय बन्धान्मां धर्मचर्यां च सन्दिश ॥ Rkp_5.[1] ॥ भगवानाह । न चाहं त्वाञ्च] वारेमि गच्छन्तं चागतं पुनः । मार्गं त्वं यत् प्रजानीषे गच्छ येन [यथेच्छसि] ॥ Rkp_5.[2] ॥ [पापीमानाह । यदाहं गन्तुमिच्छामि सानन्दं विषयं स्वकम् । पचभिर्बन्धनैर्बद्धमात्मानमीक्षे गौतम] ॥ Rkp_5.[3] ॥ भगवानाह । (##) सर्व कल्प प्रही[णा मे मुक्तो ऽहमिह बन्धनात् । हिंसा चैव मया त्यक्ता सत्त्वान् बन्धाच्च मोचये ॥ Rkp_5.[4] ॥ अथ भगवान् बुद्ध]चक्षुषा सर्वमिदं बुद्धक्षेत्रं क्षितिगगनस्थैः सत्वैः परिपूर्णमव[लोक्य एवमाह । प्रहाय संशयान्] सर्वान् तूष्णीं भूत्वा तदन्तरम् । [शृणु हि वचनं मे ऽद्य सर्वं त्वं सुसमाहितः ॥ Rkp_5.[5] ॥ ] दुर्लभो लोके संबुद्धो धर्मसंघः सुदुर्लभः । दुर्लभा श्रद्धाधिमुक्तिर्बोधिचर्या सुदुर्लभा ॥ Rkp_5.[6] ॥ दुर्लभं लोकनाथास्याद् धर्मस्य श्रवणं तथा । दुर्लभः[स]मयो ह्येकः क्षान्तिर्यत्र निषेव्यते ॥ Rkp_5.[7] ॥ [लोके हि दुर्लभं पापसङ्कल्पस्य प्रहाणकम् ॥ Rkp_5.[8] ॥ दुरलभं चित्तदमनं दुर्लभा शून्यभावना । दुर्लभा बो]धिचर्या वै यथा चीर्णा मया पुरा ॥ Rkp_5.[9] ॥ देशयिष्यामि युष्माकं पुष्पमात्र[मिदं ततः । युष्माकं भाषयिष्यामि येन बो]धिः समृध्यते ॥ Rkp_5.[10] ॥ कुमलांस्त्रीन् प्रहायेह शास्तुः शृणुत भाषितम् । [ओघानां पारवादी त्वं तृष्णाजालं परित्यज ॥ Rkp_5.[11] ॥ त्रिविमोक्षे च संस्थाय त्रिसंवरस्थितो भव । त्रै]धातुकाश्च ये क्लेशास्तानशेषान् विधुनीहि ॥ Rkp_5.[12] ॥ (##) त्रिरत्नवंशपूजार्थं यूयं..... ..... ..... / ..... ..... ..... प्रहास्यति विशेषतः ॥ Rkp_5.[13] ॥ त्रैधातुकविनिर्मुक्तां क्षान्तिं लप्स्यति शामिकीम् । चतुर्दिशि..... ..... ..... ..... // Rkp_5.[14] // चक्षूरूपप्रसङ्गेन कायवाक् चेतनावृतैः । चतुर्ध्यानविहीनैश्च..... ..... ..... // Rkp_5.[15] // ..... ..... .....विपर्यासचतुष्टयात् । मोचयन्ति च ते सत्त्वांश्चतुरोघेभ्य ईश्वरः ॥ Rkp_5.[16] ॥ ..... ..... ..... ..... ..... ..... ..... [बोधिसत्त्व] विशारदः ॥ Rkp_5.[17] ॥ सम्प्रज्ञानेन छिन्दन्ति सत्त्वानां भवबन्धनम् । पञ्चस्कन्धपरि[ज्ञान]..... ..... ..... // Rkp_5.[18] // ..... ..... .....देशयेत् क्षिप्रं बुद्धानां यूयमग्रतः । प्रहाय पापं निःशेषं पारं यास्यकु[तोभयम्] ॥ Rkp_5.[19] // ..... ..... ..... वशेन हि । पापमित्रप्रहीणास्तु पापदृष्टिविवर्जिताः ॥ Rkp_5.[20] ॥ स्मृत्वा संसार [दुःखं]..... ..... ..... / .......[निःस्वभा]वो ऽस्ति न द्रव्यं नापि लक्षणम् ॥ Rkp_5.[21] ॥ (##) षडिन्द्रियं यथा शून्यं कारको ऽत्र न विद्यते । षट् स्पर्शायतनान्येवं शून्यान्यपि विजानथ ॥ Rkp_5.[22] ॥ भावमेतं निरीक्षध्वं य..... [निरीह]काः । यैर्ज्ञाता निर्जरास्ते वै एष मार्गो ह्यनुत्तरः ॥ Rkp_5.[23] ॥ ..... ..... ..... ..... ..... ..... ..... ..... त्रयोदशाकार ..... ..... ..... / ..... ..... ..... ..... // Rkp_5.[24] // [तस्मिन् समये भग]वतः अप्रतिहतेन पुण्यबलवैशारद्यवेगकुशलमूलनिष्यन्द..... / अप्रमेयासंख्येयाक्षोभ्यगङ्गानदीवालुकोपमा अशून्याः शून्यासु पञ्च कषायेषु.....अप्रमेयासंख्येयानि सत्त्वकोटीनयुतशतसहस्राणि अतीव निरा[मिष]..... [वि]चित्रां समाधिक्षान्तिधारणीं प्रतिलेभिरे । इह बुद्धक्षेत्रसंनिपतितः ..... प्रतिलाभो ऽभूत् । त्रिभिर्यानैरप्रमेयासंख्येयाः सत्त्वा निर्याणमवाप्ताः..... / [अथ बोधिसत्त्वो महासत्त्वः ज्योतीरस ऋषीः संहृष्टः पद्मास]नं पुष्पसंच्छन्नमभिनिर्मीय तस्य पद्मस्यारोपणार्थं येन भगवान् [तेन प्राञ्जलिं कृत्वेदमवोचत् । सर्वलोकं] समीक्ष्य धर्मसेतुं सृजस्व सचराचरलोके । क्षेत्रं समीक्ष्य पूर्णं कृत ..... ..... ॥ Rkp_5.[25] // (##) [क्ले]शहतानां प्रज्ञोपायौ प्रतिदर्शयाप्रतिमपद्मे । अभिरुह्य नाथ प्र[वर्ष धर्मवृष्टिम्]....... ..... ..... ..... ..... ..... ..... ..... ..... लक्षणपरिवर्तो नाम पञ्चमः ॥ 5 ॥ ______________________________________________________________ START र्क्प् 6 (##) षष्ठः परिवर्तः तेषांश्च बुद्धानां भगवतां समादर्शनेनैव बुद्धक्षेत्रान्तर्गतानां [सत्त्वानां रागद्वेषमोहादीनि]..... सर्वेषां चित्तचैत्येषु प्रशेमुः । एकैकश्च सत्त्व एवं संजानीते.....मामेकैकस्तथागतः सर्वचेतसा समन्वाहृत्य सर्वज्वरप्रशमनधर्मं देशय[ति]..... / तेन खलु पुनः समयेन ये अस्मिन् कृत्स्ने बुद्धक्षेत्रे अन्तर्गताः सर्वसत्त्वाः सर्वन्द्रियोपस्तब्धाः .....यत्त्वस्माकं बुद्धा भगवन्तो धर्मं देशयन्तु । अस्माकं भदन्त स्वगतं धर्म वयं बुद्धानां भगवतां धर्मेषु प्रतिप[त्स्यामहे]..... / [तेन खलु पुनः समयेन अपरेषां बुद्धानां भगवतां पूजाकर्मणे] स शाक्यमुनिस्तथागतो गन्धव्यूहातिक्रान्तेन परमोत्तमविशिष्टेन उदारेण गन्धेन सर्वमिदं बुद्धक्षेत्रं स्फुटमकरोत्.......... / [बुद्धानां भगवतां पूजा]कर्मणे सर्वबुद्धक्षेत्रान्तर्गताश्च सर्वसत्त्वा नानारत्नपुष्पमाल्यविलेपनेर्नानाच्छत्रध्वजपताकालङ्कारैः .....बुद्धानां भगवतां पूजाकर्मणे एवमाह । समन्वाहरन्तु बुद्धा भगवन्तो ये केचित् एतर्हि दशसु दिक्षु लोकधातौ..... / [a]हं पूर्वप्रणिधानेनैवं प्रतिकूले पञ्चकषाये लोके अनुत्तरां सम्यक्सम्बोधिम् अभिसंबुद्धो नष्टाशयानां प्रनष्टमार्गाणाम् (##) [अविद्यान्धानां तमिस्रभूतानां क्लेशा]क्षिप्तानां त्रयपायसंप्रस्थितानामकुशलसमवधानानां सर्वकुशलरहितानां सर्वविद्वत्परि[वर्जितानामानन्तर्यकृतानां सद्धर्मवर्जितानां] चर्यापवादकानाम् अकृपाशयानां सत्त्वानां कारुण्यार्थं महाकृपावीर्यबलोद्योगेन शीतोष्णवातातपप्रशमना[य ग्रामनगरनिगमजनपदान्] पदभयामुपसंक्रमामि । सत्त्वहितार्थं स्वल्परूक्षविरसपरमजगुप्सितं प्रतिकूलमाहारं [भक्षयिष्यामि । तेषां कुशलमूलजननार्थं] कर्पासभङ्गचीवरपांसुकुलानि प्रावृणोमि । पर्वतगिरिकन्दरवनषण्ड-[शून्यागार-श्मशान-] शय्यासनं परिभुनज्मि । उपायकौशल्यमहाकरुणा ..... ..... ..... ..... ..... ..... ..... ..... [वीर्यसन्नहनेन विविधां कथां] कथयामि । क्षत्रियेभ्यो राजैश्वर्यकथां कथयामि । ब्राह्मणेभ्यो वेद-नक्षत्र-कथां कथयामि । अमात्येभ्यो जनपदकर्मान्तकथां कथयामि । वणिग्भ्य क्रयविक्रयकथां कुटुम्बेभ्यः कर्मान्ताभिनिवेशकथां स्त्रीभ्यो वर्णालङ्कारपुत्रैश्वर्यसपत्नकथां श्रमणेभ्यः [क्षान्तिसौरत्यत्रिकर्मवीर्य]कथां कथयामि । सत्त्वपरिपाकाय अप्राप्तस्य प्राप्तये नियुनज्मि । अनधिगतस्याधिगमाय असाक्षात्कृतस्य साक्षात्क्रियायै [अमुक्तानां (##) मोचनाय] नानाविधानि दुःखान्युत्सहामि । सत्त्वपरिपाकाय जनपदचर्यां चरामि । अथ च पुनर्ये इमे सत्त्वास्तत्र मामाक्रोशन्ति परिभाषन्ति [ईर्ष्यान्वितेन] धर्मेणाभूतेनाभ्याख्यान्ति कुहन-लपन-मायाशाठ्य-मृषावाद-पारुष्यैः स्त्रीवचनैरभ्याख्यान्ति पांसुभिर्मामवकिरन्ति । शस्त्रविषाग्नि[चक्रतोमरशरखड्गशक्ति]परश्वधशूलायुधवृष्टिभिर्मम वधाय पराक्रामन्ति । हस्त्याशीविषसिंहव्याघ्रवृषमहिषवृकमहानग्नांश्च मद्वधायोत्सृजन्ति । [ममावासविहारकूटागारान्] अशुचिना दुर्गन्धेनापूरयन्ति । मच्छ्रावकाणां चान्तर्नगरमनुप्रविष्टानामिमे अनार्याः सत्त्वाः अनाचारेण नृत्यगीतेनानुविचरिष्यन्ति । [शतसहस्रो]पायैर्मद्वधायोद्युक्ताः शासनान्तर्धानाय च धर्मनेत्रीप्रदीपनिर्वाणाय धर्मध्वजप्रपातनाय धर्मनेत्रीप्रभेदाय [मम धर्मचारिणां] मारणायोद्युक्ताः । तत् खल्वेतर्हि सर्वे बुद्धा भगवन्तस्तेषां बुद्धानां भगवतां [धर्म]नेत्रीम् अवलोकयत । यथा ते बुद्धैर्भगवद्भिरस्मिन् क्लिष्टे पञ्च[कषाययुक्ते काले] महासन्निपातं कृत्वा सद्धर्मनेत्रीचिरस्थित्यर्थं सर्वमारबलविषयप्रमर्दना[र्थं] सर्वत्रिरत्नवंशस्थित्यनुपच्छेदार्थं सत्त्वानां कुशलमूल[वर्धनार्थं सर्व]परप्रवादसहधर्मनिग्रहार्थं सत्त्वानां कलिकलहदुर्भिक्षरोगपरचक्रबन्धनविग्रहविवादाकालशीतोष्णवातवृष्टि [कायवाङ्मनःक्लेश]प्रशमनार्थं (##) सर्वगृहग्रामनगरराष्ट्ररक्षणार्थं सर्वशाठ्यविष[काखोर्दमोहनदुःस्वप्नदुर्दर्श]नार्थं सर्वधान्यौषधिफलपुष्परससत्त्वोपजीव्यर्थं क्षत्रियब्राह्मणविट्शूद्रकुशलचर्यानियोजनार्थं बोधिसत्त्व[चित्तोत्पादपारमितापूर]णार्थं बोधिसत्त्वानां महासत्त्वानामुपायज्ञानकौशल्यस्मृतिमतिगति-शौर्यप्रतिभाणविवृद्ध्यर्थमभिषेक-भूमि-समाश्वासावतारज्ञानपारङ्गमार्थं तैः पूर्वकैस्तथागतैरर्हद्भिः संबुद्धैरयं वज्रधर्मसमताप्रतीत्य-धर्महृदयसमुच्छ्रयविध्वंसनी-धरणी-मुद्रापद-प्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितो ऽधिष्ठितो ऽन्योन्यमनुमोदितः । तत् साधु । एवमेवैतर्हि ये दशसु दिक्षु बुद्ध भगवन्तस्तिष्ठन्तो यापयन्त इह मम बुद्धक्षेत्रे पञ्चकषाये पृच्छा[यै] समागताः संनिषण्णाः सन्निपतितास्ते सर्वे अस्य बुद्धक्षेत्रस्यारक्षायै इमं वज्रधर्मसमताप्रतीत्य-धर्महृदयसमुच्छ्रयविध्वंसनधारणीमुद्रापदप्रभेदप्रवेशव्याकरणं धर्मपर्यायं भासध्वमधितिष्ठतन्योन्यं भाषध्वमनुमोदध्वं सर्द्धर्मनेत्रीचिरस्थितये सर्वमारविषयबलप्रमर्दनार्थं यथा पूर्वोक्तं विस्तरेण यावदनावरणज्ञानपारङ्गमार्थमनुकंपायै ममध्येषणाय च यदिह बुद्धक्षेत्रे धर्मनेत्री चिरं तिष्ठेत् । अनतिक्रमणी सर्वपरप्रवादिभिरविप्रलोपधर्मिणी स्यात् । त्रिरत्नवंशानुपच्छेदनार्थाय च धर्मरसः सर्वसत्त्वोपजीव्यः स्यात् । अथ ते बुद्धा भगवन्त एवमाहुः । एवमेतत् अवश्यमेवास्माभिर्बुद्धकार्यै करणीयम् । इह बुद्धक्षेत्रे धर्मनेत्रीमधिष्ठा (##) स्यामः चिरस्थितये सर्वमारविषयबलप्रमर्दनाय यावदनावरणज्ञानपारङ्गमाय यानिमान् वज्रधर्मसमताप्रतीत्य-धर्महृदयसमुच्छ्रयविध्वंसनधारणीमुद्रापदप्रभेदप्रवेशव्याकरणधर्मपर्यायन् भाषिष्यामः । शृण्वन्तु सर्वसत्त्वाः ये केचिदिह बुद्धक्षेत्रे ऽन्तर्गताः । तद्यथा । अङ्कर अङ्कर । भङ्कर प्रभङ्कर । भयविह । मित्र भसे । अखे अख संवरे । दोमे दोमन्ते । केवटे केयूरे । समवहने समन्तभद्रे । धर्मे धर्मे धर्मके । जफले मित्रानुफले फलवते । गणे गणपरन्ते । हिलि हिलि । हिलि हिलिके । जम्भवते । टकटे टकन्ते टकवरन्ते । घनवहन्ते । हिरिन्ते शिरिन्ते । विंद्रुवते । गोवाहे । jure mitra । jure जुषे । अग्रे अवमे । सत्य तथता । हुलि हिले चन्द्रे । समधर्मे धर्मे । कुचुरु मुचुरु । अचिद्र । चिलि चिलिलि । चवह । चुलु चुलु । मित्रवह । कुलु कुलु । सर सर । कुटु कुटु । महासरसर । तुटु तुटु । महासत्यहृदय । पुष्पे सुपुष्पे । धूमपरिहरे । अभये । रुचिरे । करक्षे । अभयमस्तु । विवह तितिले ममले पश्वख । शिशिर शिशिर । लोकविनायक वज्रे वज्रधरे वज्रवते । वज्रमते वज्रददे । चक्रवज्रे । चक्रे चवते । धरे धरे । भरे भरे । पूरे टर । हुहुरे । भंगवंवरे । (##) शर शच चिलि चुरु पूरे । मण्डने मण्डने । गगरणे । मुहूर्ते सर्वमुहूर्तके । धिधिरयनि मखिश्वरलयणि रिषिनिजनि धरवचि । चण्डाली मे मे सर्वसस्याधिष्ठिता । आच्छिद्यन्तु वाहनाम् । मिनि फलवति ओजाग्रे विचिनि । वनरह । वुवुरे । गुरु गुरु । मुरु मुरु । हिलि हिलि । हल हल । काकण्डवह हिहितां । आयुहन । कुण्डज्वाल । भसे गर्दने । आदहति । मार्गाभिरोहणि । फलसत्ये आरोहवति । हिलि हिलि । यथा वज्राय स्वाग्र यथापरं च हृदयवाह । सत्यपरिभाव मार्गाभिरोहणे अचलबुद्धि दद प्रचल पचय । पिण्डहृदय चन्द्रचरण । अचले शोधने प्रक्रिनिमार्गे । il[ili]le । prabhe सारव्रते । सर्वतथता सत्यानुगते । अनावरणव्रते । अलथ अङ्गुरे शमिनि विब्रह्मवयोहि । अहिते अवाणि । निरवयव अचिरमार्ग । लन लघुंसरे । त्रिरत्नवंशे धर्मकाय ज्वलचन्द्रे । समुद्रवति । महद्भूतव्यय । समुद्रवेगवधार्णिमुद्रेण मखिमुद्र । सुरप्रतिसंविद्धमुद्र । आवर्तनि । संमोह । स्करविद्युतरसे क्षिति । मुद्रितो ऽसि । ये केचित् पृथिवी वह वह वह वह । कीटकपट । शैल प्रतीत्य हृदयेन मुद्रिता धारणी । धर [धर धर] / दन्तिला दन्तिन्दाला हुस्क सर्वहृदय मुद्रितो ऽसि । जड जवट्ट जखवट सुमतिवति महद्भूत मुद्रित । ये केचित् षडायतननिसृताद्भुता (##) इनि मिने । सचके घोषसचने । मुद्रितचर्याधिष्ठानवाक्पथानन्यथा । महापुण्यसमुच्चयावतार । महाकरुणया मुद्रित । सर्वसम्यक् प्रतिपत् चिरभद्रं ज्वलतु धर्मनेत्री । सर्वे मुनिवृषभाः महाकरुणसमाधिज्ञानलाभबलेन मैत्रीत्यागातिवीर्यबलेनाधिष्ठिता सर्वभूतोपचयाय स्वाहा । अथ तावदेव ते सर्वबुद्धक्षेत्रान्तर्गताः सर्वसत्त्वास्त्रीष्कृत्यैवमाहुः । नमः सर्वबुद्धेभ्यः । नमो नमः सर्वबुद्धेभ्य इति । एवं चाहुः । अहो महाश्चर्यो मुनिसंनिपातः । अहो महाश्चर्यो बोधिसत्त्वानां महासत्त्वानां महाश्रावकाणां च संनिपातः । अहो वत महाश्चर्याद्भुताश्रुतपूर्वो ऽयं वज्रधर्मस्मता-प्रतीत्य-धर्महृदय-सर्वधर्म-समुच्छ्रय-विध्वंसनी-धारणी-मुद्रापदप्रभेद-प्रवेशव्याकरणो धर्मपर्यायः । सर्व-शास्तृशासन-धर्मनेत्री-त्रिरत्न-वंशाधिष्ठान-निर्देशो मारविषय-बलविध्वंसनो मारपाशसंच्छेदनः सर्वशत्रुनिग्रहो धर्मध्वजोच्छ्रापणः धर्मपक्षरक्षाकरो यावत् सकलबुद्धविषयप्रपूरणार्थम् । एतर्हि सर्वबुद्धैर्भगवद्भिरयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितः । सर्वसत्त्वहृदयमुद्रा सर्वमहाभूतसंस्कारषडायतनपरिकर्म यावत् सर्वसत्त्वानामानुत्तरपरिनिर्वाणप्रतिलाभाय । अस्मिन् खलु पुनर्धारणीव्याकरणे भाष्यमाणे त्रिंशद्गङ्गानदीवालुकासमानां बोधिसत्त्वानां महासत्त्वानां धारणीनिर्हारसमाधिक्षान्तिप्रतिलाभो ऽभूत् । (##) तेन खलु पुनः समयेन चन्द्रप्रभः कुमारभूतः उत्थायासनात् प्राञ्जलिर्भूत्वा समन्ततो ऽवलोक्य बुद्धाधिष्ठानेन स्वर्द्धिबलानुभावेन सर्वमिदं बुद्धक्षेत्रं स्वरेणपूर्य एवमाह । दुर्लभा जिनचन्द्राणामीदृशी परिषत् पुनः । विद्वांसो दुर्लभाश्चै[व] बोधिसत्त्वा महाव्रताः ॥ Rkp_6.[1] ॥ ईदृशायाश्च मुद्रायाः श्रवणं परमदुर्लभम् । येयं कारुणिकैर्नाथैर्धमनेत्री स्वधिष्ठिता ॥ Rkp_6.[2] ॥ सर्वेषां मारपक्षाणां शत्रूणां च पराजयः । रत्नत्रयानुपच्छेदः संबुद्धैः समधिष्ठितः ॥ Rkp_6.[3] ॥ सर्वावरणनाशाय क्षान्ति-सौरतवर्धिनी । सत्त्वानामावर्जनी चेह राज्यराष्ट्रस्य पालनी ॥ Rkp_6.[4] ॥ वारणी दुष्कृतस्येह कुदृष्टि-प्रतिषेधनी । आश्वासो बोधिसत्त्वानां बोधिमार्ग-प्रदर्शनी ॥ Rkp_6.[5] ॥ पारमितावर्धनी चैव भद्रचर्या-प्रपूरणी । उपायज्ञान-प्रतिभान-वृद्ध्यै अप्यधिष्ठिता ॥ Rkp_6.[6] ॥ संग्रहः शुक्लपक्षस्य धारणीष्वपराजिता । निरञ्जना बोधिमार्गस्य ज्वालनी धर्मसाक्षिणाम् ॥ Rkp_6.[7] ॥ (##) सर्वा विनीय विमतिर्धरणीष्वधिमुच्यते । एष वै सकलो मार्गो येन बोधिः प्रवर्तते ॥ Rkp_6.[8] ॥ वयं भूयः प्रवक्ष्यामो धारणीमपराजिताम् । धर्मभाणकरक्षायै श्रोत्राणामभिवृद्धये ॥ Rkp_6.[9] ॥ छन्दं ददाति को न्वर्थो बोधिसत्त्वो महायशाः । अनावरणाभावाय सत्त्वानां हितवृद्धये ॥ Rkp_6.[10] ॥ तेन खलु पुनः समयेन गङ्गानदीबालुकासमाः कुमारभूता बोधिसत्त्वा महासत्त्वा एककण्ठेनैवमाहुः । वयमप्यस्यां धारण्यां छन्दं ददामो ऽधितिष्ठामः । यः कश्चित् कुलपुत्रो वा कुलदुहिता वा भिक्षुर्वा भिक्षुणी वा उपासको वा उपासिका वा स्नात्वा शुचीनि चीवराणि प्रावृत्य नानापुष्पसंच्छन्ने नानागन्धप्रधूपिते नानारसपरिवृते नानावस्त्राभरणदुष्यसंस्थिते छत्रध्वजपताकोच्छ्रापिते स्वलंकृते मण्डलमाले मृदुसुखसंस्पर्शे सिंहासने अभिरुह्य इमां धारणीं संप्रकाशयेत् न चास्य कश्चित् चित्तसंक्षोभं कायसंक्षोभं मनःसंक्षोभं वा करिष्यति । न चास्य कश्चित् काये श्वासं मोक्ष्यति शीर्षरोगं च कर्तुं शक्ष्यति । नेदं स्थानं विद्यते । न कायरोगं वा न जिव्हारोगं वा न दन्तरोगं (##) नाक्षिरोगं न ग्रीवारोगं न बाहुरोगं न पृष्ठरोगं न अन्त्ररोगं नोदररोगं न श्रोणीरोगं न ऊरुरोगं न जङ्घारोगं कश्चित् कर्तुं शक्ष्यति । न चास्य स्वरसंक्षोभो भविष्यति । यश्च तस्य धर्मभाणकस्य पूर्वाशुभकर्मणा धातुसंक्षोभः स्वरसंक्षोभो वा स्यात् तस्येमां धारणीं वाचयतः सर्वो निःशेषं प्रशमिष्यति । कर्मपरिक्षयात् स्वस्ति भविष्यति । ये ऽपि तत्र धर्मश्रावणिकाः संनिपतिष्यन्ति तेषामपि न कश्चित् धातुसंक्षोभं करिष्यति स्वरसंक्षोभं वा । ये च तत्र इमां धारणीं श्रोष्यन्ति तेषां यदशुभेन कर्मणा दीर्घग्लानिः धातुसंक्षोभो वा स्वरसंक्षोभो वा स्यात् तत् सर्वं परिक्षयं यास्यति । अथ खलु चन्द्रप्रभः कुमारभूतो येन ते बुद्धा भगवन्तो गङ्गानदीवालुकासमा बोधिसत्त्वपरिवारास्तेनाञ्जलिं प्रणम्यैवमाह । समन्वाहरन्तु मे बुद्धा भगवन्तो ऽस्यां धारण्यां छन्दं ददतु । तद् यथा । क्षान्ते असमारूपे । मैत्रे सोमवते । एहि नव कुंजवे । नव कुंजवे नव कुंजवे । मूलशोधने । वढख वढख । मारतथता-परिच्छेद । वहस वहस । अमूले अचले दद । प्रचले विधिले एकनयपरिच्छेद । चण्डिनवोरसतृणे भूलरे भूसरतृणे खगसुरतृणे स्नवसुरतृणे भूतकोटे परिच्छेदे । जलख जलखवये । जलनामशख ककख । हह हह । हुहु हुहु । स्पर्शवेदनपरिच्छेद । (##) अममा नुमम ख्यम-मस मुद्रव । मुद्र खसंस्काराणामंपरिच्छेद । बोधिसत्त्वाक्षतिविम महाविम भूतकोटि आकाशश्वासपरिच्छेद । स्वाहा । तेन खलु पुनः समयेन सर्वबुद्धक्षेत्रान्तर्गता बोधिसत्त्वा महासत्त्वास्ते च महाश्रावकाः शक्रब्रह्मलोकपालदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रास्ते च महौजस्कमहौजस्काः सत्त्वाः सर्वे साधुकारं प्रददुः । ते च बुद्धा भगवन्त एवमाहुः । महाबलवेगवती सर्वशत्रुनिवारिणी वत इयं धारणी सर्वभयव्याधिदुःस्वप्नदुर्निमित्तमोक्षणी यावदनावरणज्ञानमहापुण्यज्ञानसमुच्चयानुत्तरज्ञाननिष्यन्दा इयं धारणी भाषिता । तेन खलु पुनः समयेन भुतेश्वरो नाम महाब्रह्मा महाब्रह्मबलविषयव्यूहाधिष्ठानेन स्त्रीरूपेण भगवतो ऽमितायुः पुरतो निषसाद परमवर्णपुष्कलतया समन्वागतो दिव्याभिक्रान्तैः परमोदारैर्वस्त्रालङ्कारैः पुष्पगन्धमाल्यविलेपनैश्चाभ्यलंकृतः । अथ भूतेश्वरो महाब्रह्मा उत्थायासनादञ्जलिं प्रणम्यैवमाह । अधितिष्ठन्तु । मे बुद्धा भगवन्तः स्वरमण्डलवाग्व्याहारविनिश्चयनिर्देशं यदहम् इदं कृत्स्रं बुद्धक्षेत्रं स्वरेणाभिविज्ञपयेयम् । न च मे अत्र कश्चिद् विघ्नो भवेत् । यत् इदमेतर्हि धर्मभाणकानां धर्मश्रावणिकानां चार्थाय तादृशीं मन्त्रपदरक्षां भाषेत यथा यः कश्चित् पश्चिमे काले मारो वा मारपर्षद् वा देवो वा नागो वा नागी वा नागमहल्लको वा नागमहल्लिका (##) वा नागपार्षदो वा नागपार्षदी वा नागपुत्रको वा नागपुत्रिका वा विस्तरेण कर्तव्यं यावत् पिशाचो वा पिशाची वा पिशाचमहल्लको वा पिशाचमहल्लिका वा पिशाचपार्षदो वा पिशाचपार्षदी वा पिशाचपुत्रको वा पिशाचपुत्रिका वा मनुष्यो वा अमनुष्यो वा धर्मभाणकानां धर्मश्रावणिकानां वा अवतारप्रेक्षी अवतारगवेषी प्रत्यर्थिकः प्रत्यमित्रो वा उपसंक्रमेतान्तशो धर्मभाणकानां धर्मश्रावणिकानां वा एकरोमकूपमपि विहेठयेद् विहिंसयेद् विलोपयेत् ओजो वा हरेत् श्वासं वा काये प्रक्षिपेत् दुष्टचित्तो वा प्रेक्षेत अन्तशः एकक्षणमपि तेषामहं यावत् माराणां मनुष्या-मनुष्याणां प्रतिषेधं दण्डपरिग्रहं वा कुर्याम् । जृम्भणं मोहनं शपथं दद्याम् । अभितिष्ठन्तु मे बुद्धा भगवन्तः स्वरमण्डलवाग्व्याहारं यदहमिदं कृत्स्नं बुद्धक्षेत्रं स्वरेणापूरयेयम् । कश्चात्र मे सहायो भविष्यतीति । अथ खलु ते बुद्धा भगवन्तस्तूष्णींभावेनाधिवासयामासुः । तत्र च शिखिन्धरी नाम शक्रो जाम्बूनदमयेन निष्कावभासेनालंकृतकायो नातिदूरे निषण्णः । अथ शिखिन्धरः शक्रो भूतेश्वरं ब्रह्माणम् एवमाह । मा भगिनि अमितायुषस्तथागतस्य पुरतो निषीदस्व । मा भगिनी अत्र प्रमाद्यस्व । मा भगवन्तं विहेठय । तत् कस्य हेतोः । (##) प्रपंचाभिरता बाला निष्प्रपञ्चास्तथागताः । संस्कारं दर्शयिष्यन्ति चोत्पादव्ययलक्षणम् ॥ Rkp_6.[11] ॥ सर्वरूपाक्षरपदप्रभेदतथतानयप्राप्तास्तथागताः । न भगिनि तथागतस्तथतां विरोधयति एकसमतया तथतया यदुताकाशसमतया । आकाशमप्यसमारोप-त्रिसंस्कारव्ययलक्षणम् । यथाकाशमकल्पमविकल्पं संस्कारेषु एवमेव तथागतः । कामगुणान् न प्रपञ्चयति न कल्पयति न विकल्पयति नाधितिष्ठति नाभिनिविशति । एवं न जीवं न जन्तुं न पोषं न पुद्गलं न स्कन्धायतनानि प्रपञ्चयति नाभिनिविशति नाधितिष्ठति न कल्पयति न विकल्पयति । कथं नाम त्वं भगिनि तथागतकायं प्रपञ्चयसि । अमितायुस्तथागत आह । समीक्ष्य देवानामिन्द्र वाचं भाषस्व । मा ते स्याद्दीर्घरात्रमनिष्टं फलम् । महासत्पुरुषो ह्येष बहुबुद्धकृताधिकारो ऽवरोपितकुशलमूलो बुद्धानां भगवतामन्तिके । अनेन पुनः सत्पुरुषेण तथागतपूजाकर्मणे स्वलंकृतस्त्रीरूपमभिनिर्मितम् । मा त्वमेनं स्त्रीभावेन समुदाचर । अथ शिखिन्धरः शक्रो भूतेश्वरं ब्रह्माणमेवमाह । क्षमस्व कुलपुत्र ममानुकम्पामुपादाय । मा चाहमस्य भाषितस्यानिष्टं फलं प्राप्नुयामिति । अथ कौतूहलिको बोधिसत्त्वा आह । यदि भगवन् शक्रणेदं वचनमप्रतिदेशितमभविष्यत् कियांस्तस्य (##) फलविपाकः । अमितायुस्तथागत आह । यदि कुलपुत्र अनेन न प्रतिदेशितमभिष्यत् चतुरशीतिजन्मसहस्राणि कामगर्भपरिभूतस्त्रीभावः परिगृहीतः स्यात् । तस्मात्तर्हि रक्षितव्यं वाक्कर्म । प्रतिभा[तु] ते कुलपुत्राधिष्ठितस्तथागतैस्तव स्वरमण्डलवाग्व्याहारः । अथ भूतेश्वरो ब्रह्मा बुद्धाधिष्ठानेन प्राञ्जलिदशदिशो व्यवलोक्यैवमाह । समन्वाहरन्तु मां बुद्धा भगवन्तो बोधिसत्त्वाश्च महासत्त्वा महाश्रावकाश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाश्चात्र च्छन्दं ददतु यस्यायमभिप्रायः स्यात् । इयं धर्मनेत्री चिरस्थितिका भवेत् । धर्मभाणकानां धर्मश्रावणिकानां च प्रतिपत्तियुक्तानां मा विहेठो भवेदिति । स च मे च्छन्दं ददातु यच्च पश्चिमे काले न मारा[न] मनुष्यामनुष्यास्तेषां विहेठं कुर्युः । अथ स भूतेश्वरो ब्रह्मा तेषां दुष्टचित्तानां प्रतिषेधनाय शप[थग्रह]णायोच्चस्वरशब्दं मुमोच । तेन च शब्देन सर्वामिमां लोकधातुमापूरयामास । तेन खलु पुनः समयेन सर्वे ब्रह्मेन्द्रा एककण्ठेनैवमाहुः । वयमस्यां धारण्यां छन्दं ददामः । स्वयं च पश्चिमे काले इमां धारणीं धारयिष्यामः प्रकाशयिष्यामः सद्धर्मं रक्षिष्यामः तांश्च धर्मभाणकान् धर्मश्रावणिकांश्च प्रतिपत्तियुक्तान् रक्षिष्यामः । वद त्वं सत्पुरुष । वयं बुद्धानां भगवतां (##) बोधिसत्त्वानां महासत्त्वानां च महाश्रावकाणां च पुरतो ऽस्यां धारण्यां छन्दं ददामः । अथ खलु भूतेश्वरो ब्रह्मा एवमाह । अधितिष्ठन्तु मे बुद्धा भगवन्तो बोधिसत्त्वा महासत्त्वा महाश्रावकाश्च । तद् यथा । अमले विमले गणषण्डे । महारे चण्डे महाचण्डे । चमे महाचमे । सोमे स्थामे । अवह विवह । अङ्गनी नेत्रखवे मूलपरिच्छेदे । यक्षचण्डे पिशाचचण्डे आवर्तनि संवर्तनि । संकारणि जम्भनि मोहनि उच्चाटनि । हमह मह मह मह । आकुञ्चने खगशव । अमले अमूल परिवर्ते असारखव स्वाहा । य इमानतिक्रमेन्मन्त्रान् न चरेद् गणसन्निधिम् । अक्षि मुद्रेत् स्फालेत् शीर्षमङ्गभेदो भवेदपि ॥ Rkp_6.[12] ॥ तद् यथा । अचच अवह । चचचु क्रक्ष चचट चचान । खग चच चचचच न च । अमूल चच अमूल चचह मामूल चचह मूल मूपड महा स्वाहा । अथ तावदेव सर्वे ब्रह्मेन्द्रा यावत् पि[शा]चेन्द्राः साधुकारं ददुः । एवं चाहुः । अतीव महासहस्रबलवेगप्रमर्दनानि एतानि मन्त्रपदानि । पाशो ऽयं सक्तः सर्वाहितैषिणां भूतानां कुतः पुनस्तेषां जीवितम् । भूतेश्वरो ब्रह्मा एवमाह । ये दुष्टाश्रया अकृपा अकृतज्ञा भूताः सत्त्वानां विहेठकामा वा मारपार्षद्या वा (##) अवतारप्रेक्षिणो बुद्धशासनाभिप्रसन्नानां राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानामबतारप्रेक्षिण उपसंक्रमेयुः । अग्रमहिषीणां पुत्रदुहितॄणां चान्तःपुरिकाणां वामात्यभटबलाग्रपार्षद्यानामन्येषां वा बुद्धशासनाभिप्रसन्नानां स्त्रीपुरुषधारकधारिकाणासुपासकोपासिकानां वा धर्मभाणकानां धर्मश्रावणिकानां भिक्षूणां भिक्षुणीनां वा ध्यानस्वाध्यायाभियुक्तानां वैयावृत्याभियुक्तानां वा अवतारप्रेक्षिण उपसंक्रमेयुः । अन्तशः एक[मुहूर्तमपि सत्त्वानाम्] एकरोमकूपमपि विहेठयेयुः विहिंसयेयुर्विप्रलोपयेयुः । ओजो वा अपहरेयुः श्वासं वा काये प्रक्षिपेरन् दुष्टचित्ता वा प्रेक्षेरन् क्लिन्नदुर्गन्धकायानां तेषां माराणां यावन्मनुष्यामनुष्याणां सप्तधा मूर्धा स्फालेत् अक्षीणी चैषां विपरिवर्तेरन् हृदयान्युच्छुष्येरन् श्वित्रा भवेयुः क्लिन्नदुर्गन्धकाया ऋद्धिपरिहीना भूमिश्च तेषां विवरमनुप्रयच्छेत् । वायवश्च तान् चतुर्दिशं विक्षेपेयुः । पांसुभिरवकीर्णास्तत्रैव विक्षिप्तचित्ता पर्यटेयुः । ये भूमिचरास्ते पृथिवीविवरम् अनुप्रविशेयुः चतुरशीतियोजनसहस्राणि अधस्तत्रैव तेषामायुःपरिक्षयः स्यात् । ये जलचरा दुष्टभूता बुद्धशासने नाभिप्रसन्नाः स्युः राज्ञां क्षत्रियाणां बुद्धशासनाभिप्रसन्नानां यावद्वैयावृत्याभियुक्तानां भिक्षूणां विहेठं कुर्युस्तेषामपि तथैव सप्तधा मूर्धा स्फालेत् । यावत्तत्रैव तेषामायुःपरिक्षयः स्यात् य इमान् मन्त्रानतिक्रमेयुः । अपि च यस्मिन् (##) विषये इयं मारमण्डलापराजितधारणीधर्मपर्यायः प्रचरिष्यति तत्र वयं रक्षावरणगुप्तये औत्सुक्यमापत्स्यामहे सवांश्च तत्र धर्मकामान् सत्त्वान् परिपालयिष्यामः । महासन्निपातरत्नकेतुसूत्रे षष्ठः धारणीपरिवर्तः ॥ 6 ॥ ______________________________________________________________ Chapter 7 is missing in the Original text "Gilgit Manuscripts Vol IV" Chapter 8 is missing in the Original text "Gilgit Manuscripts Vol IV" Chapter 9 is missing in the Original text "Gilgit Manuscripts Vol IV" ______________________________________________________________ START Rkp 10 (##) दशमः परिवर्तः सर्वो ऽब्घातुः सर्वस्तेजोधातुः सर्वो वायुधातुः सर्व आकाशधातुरधिष्ठितः सद्धर्मनेत्रीचिरस्थित्यर्थं त्रिरत्नवंशानुपच्छेदार्थं सर्वसत्त्वपरिपाकार्थं यावत् संसारपारङ्गमनार्थम् । अथ खलु सर्वे ते बुद्धा भगवन्तो ये तद्बुद्धक्षेत्रनिवासिनो बोधिसत्त्वा महासत्त्वाः शक्रब्रह्मलोकपाला देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रा ये च महौजस्कमहौजस्काः सत्त्वा ये च चातुर्द्वीपिकायां लोकधातौ नैवासिकास्तान् सर्वानामंत्र्यैवमाहुः । युष्माकं मार्षा हस्ते भूयिष्ठतरामिमां सद्धर्मनेत्रीमधिष्ठाय परिन्दामि सर्वसत्त्वपरिपाकार्थम् । तथा युष्माभिरियं सद्धर्मनेत्री मनसि कर्तव्या उज्ज्वालयितव्या रक्षितव्या । यथा न क्षिप्रमिहायं सद्धर्मः प्रलुज्येत नान्तर्धीयेत । ये च श्राद्धाः कुलपुत्राः कुलदुहितरश्चेमं महासन्निपातधर्मपर्यायं धारयिष्यन्ति यावल्लिखित्वा भिक्षुभिक्षुण्युपासकोपासिकाः सद्धर्मधारकाः पुद्गलास्तान् सर्वान् [परिपालनार्थं] युष्माकं हस्ते न्यासतः परिन्दामः आरक्ष-परिपालनतायै । धर्मभाणकाः (##) पुद्गला धर्मकामा ध्यानाभिरता धर्मश्रावणिकाः सद्धर्मधारकाः युष्माभिः रक्षितव्याः । तत् कस्य हेतोः । ये इह भूतास्तथागता अर्हन्तः सम्यक् संबुद्धाः सर्वैस्तैस्तथागतैः क्लिष्टे पञ्चकषाये बुद्धक्षेत्रे सनिपत्य सर्वेषां शक्रब्रह्मलोकपालानां हस्ते इयं धर्मनेत्री परि[द]त्ता रक्षायै यावत् सर्वसत्त्वपरिपाकाय । एवमेव ये भविष्यन्ति अनागते ऽध्वनि दशसु दिक्षु बुद्धा भगवन्तः ते ऽपि सर्वे क्लिष्टेषु पञ्चकषायेषु बुद्धक्षेत्रेषु क्षणात् सन्निपत्य सत्त्वहितार्थम् एताहि धारणीमन्त्रपदानि भाषिष्यन्ते । इमां च धर्मनेत्रीमधिष्ठास्यन्ति । सर्वेषां शक्त्रब्रह्मलोकपालानां हस्ते इमां धर्मनेत्रीमनुपरिन्दास्यन्ति रक्षापरिपालनार्थम् । वयमप्येतर्हि युष्माकमिह बुद्धक्षेत्रनिवासिनां चातुर्द्वीपिकनिवासिनां च शक्रब्रह्मालोकपालदेव-नागयक्ष-गन्धर्वासुरगरुडकिन्नर-महोरगेन्द्राणां हस्ते भूयिष्ठतरम् अनुपरिन्दामः आरक्षायै सत्त्वपरिपाकार्थम् । तथा युष्माभिरियं सद्धर्मनेत्री मनसि कर्तव्या प्रोज्ज्वालयितव्या यथा न क्षिप्रमेव प्रलुज्येत नान्तर्धीयेत । ये च श्राद्धाः कुलपुत्राः कुलदुहितरश्च सद्धर्मधारकाश्च पुद्गला भिक्षुभिक्षुण्युपासकोपासिका ये इमं महासन्निपातं धर्मपर्यायं धारयन्ति यावत् पुस्तकलिखितमपि कृत्वा धारयन्ति धर्मभाणका धर्मश्रावणिका ध्यानयुक्ताः सद्धर्मधारका युष्माभिस्ते रक्षितव्याः पूजयितव्याः । तत् कस्य हेतोः । सर्वबुद्धाधिष्ठितो ऽयं धर्मपर्यायो (##) यत्र क्वचिद् ग्रामे वा नगरे वा निगमे वा जनपदे वा कर्वटे वा राजकुले वारण्यायतने वा यावत् कुटुम्बिकगृहे वायं धर्मपर्यायः प्रचरेत् प्रकाश्येत उद्दिश्येत पर्यवाप्येत वा अन्तशः पुस्तकलिखितमपि कृत्वा भाष्येत तेन धर्मरसेन पृथिवीरससत्त्वौजांसि विवर्धिष्यन्ते । तेन यूयमोजोवन्तस्तेजोबलवीर्यपराक्रमवन्तो भविष्यथ । परिवार-विमान-वृद्धिश्च युष्माकं भविष्यति । मनुष्यराजा अप्यारक्षिता भविष्यन्ति । राजैश्वर्येण ते विवर्धिष्यन्ते सर्वराष्ट्रं च तेषां सुरक्षितं भविष्यति । तेन च धर्मरसेन सन्तर्पिता जम्बुद्वीपे राजानः परस्परहितचित्ता भविष्यन्ति । कर्मविपाकं श्रद्धास्यन्ति । कुशलचित्ता भविष्यन्ति । अमत्सरचित्ता हितवस्तुचित्ताः सर्वसत्त्वदयाचित्ता यावत् सम्यग्दृष्टिका राजानो भविष्यन्ति । प्रति प्रति स्वविषये ऽभिरंस्यन्ते । अयं च जम्बुद्वीपः स्फीत उदारो जनाकीर्णो भविष्यति । सुभीक्षतरो रमणी[य]तरश्च भविष्यति । बहुजनमनुष्याकीर्णा ओजोवती च पृथिवी भविष्यति स्निग्धतरा च । मृदुतरफलानि च । यत्रौषधि-धन-धान्य-समृद्धतरा च आरोग्य-सुखस्पर्शविहार-संजननी च भविष्यति । सर्वकलि-कलह-दुर्भिक्ष-रोग-परचक्र-दंश-मशक-शलभाशिविष-दुष्टयक्ष-राक्षस-मृग-पक्षि-वृका अकालवातवृष्टयः प्रशमिष्यन्ति । सम्यग् नक्षत्र-रात्रि-दिवसार्धमास-ऋतु-संवत्सराणि (##) प्रवहिष्यन्ति । सत्त्वाश्च प्रायो दशकुशलकर्मपथचारिणो भविष्यन्ति । इतश्च्युताः सुगतिस्वर्गगामिनो भविष्यन्ति । ते ऽपि युष्मत्परिवारा भविष्यन्ति । एवं बहुगुणमहानुशंसो ऽयं धारणीधर्मपर्यायः सर्वबुद्धाधिष्ठितो महासंनिपातः सत्त्वानां संस्कारपारङ्गमाय यशोविवृद्धिपारिपूर्यै भविष्यति । निरवशेषं मातृग्रामभावपरिक्षयाय उपपत्तिवेदनीयो ऽपरपर्यायवेदनीयः संक्षेपाद् दृष्टधर्मवेदनीयो ऽपि स मातृग्रामात्मभावः आक्षिप्तः स सर्वः परिक्षयं यास्यति स्थाप्यनन्तर्यकारिणं सद्धर्मप्रतिक्षेपकं वा आर्यापवादकं वा । यदन्यत् कायवाङ्मनःफलविपाकदौष्ठुल्यं तत् सर्वं परिक्षयं यास्यति । य इमं धर्मपर्यायम् अन्तशः पुस्तकलिखितमपि कृत्वा धारयिष्यति तस्य सुमेरुमात्राणि कर्मक्लेशवरणानि परिक्षयं यास्यन्ति । सर्वकुशलमूलालम्बनानि च विवृद्धिं पारिपूरिं यास्यन्ति । सर्वाङ्गपारिपूरिः सर्वाभिप्रायसंपत्तिः सर्वाणि कायवाङ्मनःसुचरितानि च विवर्धिष्यन्ते । सर्वकुदृष्टिप्रहाणं सर्वशत्रुः सहधर्मनिग्रहः सर्वसूक्ष्मशान्तमार्गावतारो भविष्यति । अस्य सर्वबुद्धाधिष्ठितस्य महासंनिपातधारणीधर्मपर्यायस्य प्रभावेण यत्र च विषये पुनरयं धर्मपर्यायः प्रचरिष्यति तत्र सा पृथिवी स्निग्धतरा भविष्यति । ओजोवती मृदुफलरसा भविष्यति । (##) तिक्तकटुकपरुषविरसपरिवर्जिता भविष्यति । पुष्पफलसमृद्धतरा धनधान्यकोषकोष्ठागारकुम्भकलशवृद्धिर्भविष्यति वस्त्रान्नपानौषधोपकरणा भूयिष्ठतरा । ये च तत्र अन्नपानोपजीवितसत्त्वास्ते नीरोगतरा भविष्यन्ति वर्णवन्तो बलवन्तः स्मृतिमन्तः प्रज्ञावन्तो धर्मकामाः कुशलपर्येष्ट्यभिरताः पापपरिवर्जिताः । ते ततश्च्यवित्वा युष्माकं सहभाव्यतायोपपत्स्यन्ते । तथा यूयं परिवारवृद्धा बलवन्तो ऽप्रतिहतचक्रा धर्मबलेन चातुर्वर्ण्यं जनकायं परिपालयिष्यथ । सत्त्वान् धर्मार्थेषु नियोक्ष्यथ । एवं युष्माभिः सर्वत्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यति । अथ खलु मान्दारवगन्धरोचस्तथागतो विशुद्धेन बुद्धविषयज्ञानस्वरघोषेणार्थपदव्याहारानुरूपेण कृत्स्नमिदं बुद्धक्षेत्रमापूर्य सर्वे च बोधिसत्त्वा महासत्त्वाः शक्रेन्द्रा यावद् ब्रह्मेन्द्रा महोरगेन्द्रा ये चेह बुद्धक्षेत्रे निवासिनो भूयिष्ठतरम् अस्यां चातुर्द्वीपिकायां निवासिनः सर्वबुद्धानां भगवतां च वचनेन चास्य संनिपातसूत्रस्य धर्मनेत्रया धारणाय प्रकाशना[य] रक्षणायोत्साहयामास । तेन खलु पुनः समयेन मैत्रेयपूर्वङ्गमाणां सप्तनवतिकोटीसहस्राणि क्षान्तिप्रतिलब्धानां महासत्त्वानामिह बुद्धक्षेत्रे निवासीनि तानि सर्वाणि एककण्ठेनैवमाहुः । वयमपि सर्वबुद्धानां भगवतां वचनेन सर्वत्र्यध्वानुगतानां तथागतानां (##) पूजार्थमिमं धर्मपर्यायं न्यायतः शास्त्रसंम[त]तो गुरुगौरवेण प्रतिगृण्हीमः । कारुण्येन सत्त्वपरिपाकार्थं यावदनुत्तरे मार्गे प्रतिष्ठापनार्थं वयमिमं धर्मपर्यायं ग्रामनगरनिगमजनपदराजधान्यरण्यायतनेषु विस्तरेण उद्दयोतयिष्यामः । सत्त्वांश्च परिपाचयिष्यामः सद्धर्मचिरस्थित्यर्थम् । तेन खलु पुनः समयेन सर्वे बुद्धा भगवन्तस्तब्दुद्धक्षेत्रान्तर्गताः साधुकारं प्रददुः । साधु साधु सत्पुरुषा एवं युष्माभिः करणीयम् । अथ खलु सर्वे शक्रब्रह्ममहोरगेन्द्रा ये चेह बुद्धक्षेत्रे [a]पराणी चतुःषष्टिकोटीनयुतानि महौजस्कमहौजस्कानां सत्त्वानां ते सर्वे एककण्ठेनैवमाहुः । वयमप्येतं महासन्निपातं धर्मपर्यायम् उद्ग्रहीष्यामः । यावद् विस्तरेण संप्रकाशयिष्यामः समुद्दयोतयिष्यामः सत्त्वांश्च परिपाचयिष्यामः सद्धर्मचिरस्थित्यर्थम् । सद्धर्मधारकान् धर्मश्रावणिकांश्च रक्षिष्यामः परिपालयिष्यामः । यत्र चायं धर्मपर्यायः प्रचरिष्याति तत्र वयं सर्वबुद्धानां भगवतां वचनेन सर्वकलिकलहविग्रहविवाददुर्भिक्ष-रोगपरचक्राकालवातवृष्टिशीतोष्णानि च दुष्टरूक्षपरुषविरसतिक्तकटुकभावान् प्रशमयिष्यामः । क्षेमरमणीयतां सुभिक्षसामग्रीं संपादयिष्यामः । सद्धर्मनेत्री-चिर-स्थित्यर्थमुद्योगमापत्स्यामः । भूयस्या मात्रया धार्मिकान् राज्ञः परिपालयिष्यामः । ध्यानाभिरतांश्च सत्त्वान् रक्षिष्यामः । अथ सर्वे ते बुद्धा भगवन्तः साधुकारं प्रददुः । साधु साधु भद्रमुखाः । एवं युष्माभिः करणीयम् । आत्मोभयपरार्थमुद्योगमापत्तव्यम् । (##) एवं च युष्माभिः त्रयध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यति । यत्र हि नाम यूयं सत्त्वपरिपाकार्थं सद्धर्मनेत्रया उज्ज्वालनार्थं सद्धर्मचिरस्थित्यर्थम् उद्युक्ता न चिरेण यूयं क्षिप्रमनुत्तरां सम्यक् संबोधिमभिसंभोत्स्यथ । अथ खलु ये अस्यां मध्यमायां चार्तुद्वीपिकायां निवासिनः शक्रब्रह्मदेवेन्द्रा महोरगेन्द्रा ये च महोजस्कमहौजस्काः सत्त्वास्ते सर्वे उत्थायासनात् प्राञ्जलयः स्थित्वैवमाहुः । वयमपि सर्वबुद्धानां भगवतां वचनेनेमां सद्धर्मनेत्रीमुद्द्योतयिष्यामो रक्षिष्यामः । इमं च महासन्निपातं सर्वबुद्धाधिष्ठितं धारणीमुद्राधर्मपर्यायं न्यायतः प्रतिग्रहीष्यामः । यावद् ग्रामनगरनिगमजनपदराजधान्यरण्यायतनेषु विस्तरेण संप्रकाशयिष्यामः । सद्धर्मधारकांश्च पुद्गलान् रक्षिष्यामः परिपालयिष्यामः । ये च धर्मप्रतिपत्तिस्थिता धर्मभाणका धर्मश्रावणिका भिक्षुभिक्षुण्युपासकोपासिकाः श्राद्धाः कुलपुत्राः कुलदुहितरश्चेमं धर्मपर्यायमुद्ग्रहीष्यन्ति यावत् पुस्तकलिखितमपि कृत्वा धारयिष्यन्ति ध्यानाभियुक्तास्तान् वयं सर्वान् रक्षिष्यामः परिपालयिष्यामः सत्करिष्यामः मानयिष्यामः पूजयिष्यामः चीवरच्छत्रध्वजपताकाविलेपनैर्यावत् सर्वभैषज्यपरिष्कारैः सत्करिष्यामः । अस्य च धर्मपर्यायस्य भाष्यमाणस्य प्रकाश्यमानस्य वयं स्वयमुपसंक्रमिष्यामः श्रवणाय शास्तृसंज्ञया (##) वयमिमं धर्मपर्यायं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामश्छत्रध्वजपताकाभिः । तत् कस्य हेतोः । अस्मिन् वयं सर्वबुद्धाधिष्ठिते धारणीमुद्राधर्मपर्याये प्रकाश्यमाने धर्मरसेन ओजोवन्तो भविष्यामः । बलवन्तो वीर्यवन्तः स्मृतिमन्तो ज्ञानवन्तः पक्षपरिवारवन्तः अप्रतिहतचक्रपराक्रमा भविष्यामः । एवं वयं सर्वविषये सर्वान् कलिकलहविवाददुर्भिक्ष-रोगपरचक्रा-कालवातवृष्ट्यति-शीतोष्णानावृष्टि-दुःस्वप्नदुर्निमित्त-दुष्टरूक्षपरुषतिक्त-कटुकविरसाकुशलपक्षान्तकरान भावान् प्रशमयिष्यामः । भूयस्या मात्रया क्षेमसुभिक्षान्त-रमणीया-रोग्यसामग्रीं सम्पादयिष्यामः । कालेन वातवृष्टिशीतोष्णौघान् आवाहयिष्यामः । सम्यग्ग्रहरात्रिदिवस-मासार्धमासर्तु-संवत्सरानावाहयिष्यामः । सम्यग् ग्रहनक्षत्रसूर्याचन्द्रमसौ वाहयिष्यामः । नद्युतस्-सरस्तडागपुष्करिणीः प्रपूरयिष्यामः । यत्र सत्त्वानामुदकौघेन पीडा भविष्यति तद्वयं प्रतिनिवारयिष्यामः । भूयस्या मात्रया वयं तेषु ग्रामनगरनिगमजनपदेषु सत्त्वहितार्थं पत्रशाखापुष्पफलगन्धधान्यौषधशस्यानि स्निग्धमृष्टवर्णरसमहत्प्रभूततराणि निष्पादयिष्यामः । धनधान्यौषधवस्त्राभरणैः सत्त्वानामवैकल्यं संपादयिष्यामः । तेषां च सत्त्वानां कुशलपर्येष्टितो धराणीमुद्राधर्मपर्यायः प्रकाश्येत । अन्तशः पुस्तकलिखितमपि कृत्वा धार्येत वा वाच्येत वा पूजासत्कारेण वा धार्येत । तेषु ये राजानो भविष्यन्ति तान् वयं क्षत्रियान् मूर्धाभिषिक्तान् रक्षिष्यामः (##) परिपालयिष्यामः । अहितं चैषामपनेष्यामः । अहित चैषामुपसंहरिष्यामः । सर्वकौतुकमङ्गलकुदृष्टिकुकार्य-क्वधिष्ठान-कुप्रणिधि-कुशरण-कुहनलपनमायाषठ्यमृषावादेर्यारोषमात्स]र्याणि प्रशमयिष्यामः । सम्यग्दृष्टिमार्गे ऋजुके श्रद्धा-दम-संयम ह्र्यपत्राप्येषु संनियोक्ष्यामः । एवमग्रमहिषीनामन्तःपुरकाणा[म]मात्यगणमहामात्र-नैगमपौरुषजानपदानां चतुर्णां वर्णानां स्त्रीपुरुषदारकदारिकाणामपि रक्षां करिष्यामः परिपालनं यावत् ह्यपत्राप्ये सन्नियोक्ष्यामः । अन्तशश्चतुष्पदानपि तेषु विषयेषु रक्षिष्यामः । एषु अस्य धर्मपर्यायस्य प्रकाशनं भविष्यति यावल्लिखितमपि पुस्तके स्थास्यति । एवंरूपैर्वयं महद्भिरुद्योगपराक्रमैस्तान् सत्त्वान् परिपालयिष्यामो धर्मनेत्रीसमुद् द्योतनार्थम् अनन्तर्धानाय उद्योगमापत्स्यामः । अथ ते सर्वे बुद्धा भगवन्तस्तेभ्यः सत्पुरुषेभ्यः साधुकारं प्रददुः । साधु साधु भद्रमुखाः । एवं युष्माभिः करणीयं यद् यूयं धर्मनेत्र्यास्त्रिरत्नवंशस्य च अनन्तर्धानाय उद्युक्ताः एवं युष्माभिः सर्वत्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यति । इति रत्नकेतुसूत्रे दशमः आरक्षपरिवर्तः समाप्तः ॥ ______________________________________________________________ START र्क्प् 11 (##) एकादशः परिवर्तः अथ खलु भगवान् शाक्यमुनिस्तथागतः शक्रब्रह्मविरूढक-विरुपाक्ष-धृतराष्ट्र-कुवेरानामन्त्रयति स्म । अहं भद्रमुखाः इह क्लिष्टे पञ्चकषाये बुद्धक्षेत्रे सत्त्वानां कारुण्य-प्रणिधानेन अनुत्तरां सम्यक् संबोधिमभिसंबुद्धः [सत्त्वानाम] विद्यान्धकारप्रक्षिप्तानां क्लेशतस्करधूर्तोपद्रुतानां [क्लेशानां प्रशमनाय] मारपक्षो मे पराजितः सद्धर्मध्वज उच्छ्रेपितो ऽप्रमाणाः सत्त्वा [दुःखात्] परिमोक्षिताः । सद्धर्मवृष्टिरुत्सृष्टा मारकोट्यो मे पराजिताः । यदेतर्हि भद्र]मुखा युष्माकं हस्ते ऽनुपरिन्दामि तदेभिरप्रमाणैर्गणनासमतिक्रान्तैः बुद्धैर्भगवद्भिर्बोधिसत्त्वैर्महासत्त्वैश्च दश[दिशि लोकधातौ सन्निपतितैरधिष्ठाय रक्षितो]वज्रधर्मसमता-प्रतीत्यधर्महृदय-सर्वसमुच्छ्रय-विध्वंसनो धारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायः । [इह बुद्धक्षेत्रे] पृथिवीरस-सत्त्वावासदोषाणां प्रशमाय सत्त्वपरिपाकाय सर्वाशुभकर्मनिरवशेषपरिक्षयार्थं त्रिरत्न[वंशचिरस्थित्यर्थं बुद्धाभिप्राय]परिनिष्पत्त्यर्थमेष युष्माभिरप्यधि]ष्ठाय रक्षितव्य इति । यच्च मे [सद्-]धर्मनेत्रीसंरक्षण कुशलमूलपुण्याभिसंस्काराणि उच्चारणदेशन[स्मरणवाचन]त्रिशरणगमनोपासकसंवर-ब्रह्मचर्यावास-कुशमूलपुण्याभिसं[स्काराणि (##) यावत् प्रथमध्यानभावना] यावत् संज्ञावेदयितनिरोधभावना यावत् स्रोत-आपत्तिफल-साक्षात्कृ[तिर्यावदपराणि कुशलमूलपुण्याभिसंस्काराणि एतर्हि कृतानि अनागते करणीयानि वा मम सद्धर्मप्रदीपप्रज्वालन-पुण्याभिसंस्काराणि सर्वमेतद् युष्माकं हस्ते परिन्दामि /] ..... ..... ..... ..... ..... ..... ..... ..... अस्य धर्मपर्यायस्य प्रकाशनार्थं [धर्मभाणकं पुद्गलं संचो]दयिष्यामः । धर्मभाणक-धर्मश्रावणिकानां धनधान्यसर्वभोगसम्पद् विवृद्धिं साधयिष्यामः । अविप्रलोपधर्मं जिनशासनं संधारयिष्यामः । अथ खलु[सर्वे बुद्धा भगवन्तः सर्वेषां मनुष्यामनुष्याणां साधुकारं प्रददुः /] अथ कौतूहलिको बोधिसत्त्वो महासत्त्वस्तं शाक्यमुनिं तथागतं[पर्येषते । किं भगवन् मारकोट्यः सपरिवाराः समागताः /] भगवानाह । सर्वे सपरिवाराः । [अथ खलु] कौतूहलिको बोधिसत्त्वः [आह । किं सपरिवारा मारा त्रिरत्ने लब्धप्रसादाः] / भगवानाह । कुलपुत्रायं खलु मारः पापीमान् सहस्रपरिवारो ऽलब्धप्रसादः [कुपितः अनात्तमना वर्तमाने अनागतकाले ऽपि (##) यावदेषो ऽवतारप्रेक्षी अवतारगवेषी सद्धर्मनेत्रीविप्रलोपार्थं [प्रयत्यते । ..............तथा] ............एकविंशतिपरिवारा एते अलब्धप्रसादाः कुपिताः अनात्तमना [वर्तमाने अनागतकाले ऽपि यावत् सद्धर्म]नेत्रीप्रविस्तारः तावदेते मम शासने अवतारप्रेक्षिणः अवतारगवेषिणः [सद्धर्मनेत्रीविप्रलोपार्थं प्रयत्यते । तत् कस्य हेतोः । पूर्व]वैराधिष्ठितत्वादनवरोपितकुशलमूलत्वादकल्याणमित्रपरिगृहीतत्वात्...... [निर्वाणसुखे अलब्धप्रसादत्वात् प्रणिधानपरिगतत्वात्] चित्तेन चित्तं न संददति न प्रसीदन्ति न संतिष्ठन्ति न प्रमाद्यन्ति । [बुद्धानां महासन्निपातं दृष्ट्वा गम्भीरां धारणीं श्रु]त्वानेनैवं हेतुना पश्चाच्छ्रद्धां प्रतिलप्स्यते । अनुत्तरायां सम्यक् संबोधौ [प्रसादं लप्स्यते । अथ कौतूहलिको बोधिसत्त्वः आह । भगवन्नयं] धर्मपर्यायो ऽनवरुप्तकुशलमूलानामपि सत्त्वानां सचेत्.....श्रवणमार्गे नदेत् तेषां .....[अनुत्तरायां सम्यक्संबो]धौ चित्तमुत्पादयेत् । तेन खलु पुनः समयेन नागदत्तो नाम मारः पूर्व........नुत्तरायां सम्यक् संबोधौ । स महर्षिवेषेण शाक्यमुनिना..... [महासन्निपातरत्नकेतुधारणीसूत्रं समाप्तम् ॥]