Saddharmalankavatarasutra (commonly: Lankavatarasutra)
Based on the ed. by P.L. Vaidya, Darbhanga: The Mithila Institute, 1963,
(Buddhist Sanskrit Texts, 3)


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 21


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.



REFERENCE SYSTEM (added):
Lank_nn.nn = Lankavatara_parivarta.verse
(Vaidya nn) = pagination of P.L. Vaidya's edition




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










// Saddharmalaṅkāvatārasūtram //

om namo ratnatrayāya / om namaḥ sarvabuddhabodhisattvebhyaḥ //

__________________________________________________________________



START Parivarta 1


rāvaṇādhyeṣaṇāparivartaḥ prathamaḥ /

evaṃ mayā śrutam / ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitairbodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitairmahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalairnānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ //

tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇa 'bhūt / anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot - pūrvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhairasmiṃllaṅkāpurīmalayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ / yannvahamapi atraiva rāvaṇaṃ yakṣādhipatimadhikṛtya etadevodbhāvayan dharmaṃ deśayeyam //

aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt - bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāṃstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma - yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam / tanme syāddīrgharātramarthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //

atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānamadhiruhya yena bhagavāṃstenopajagāma / upetya vimānādavatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatālāvacaraiḥ pravādyadbhirindranīlamayena
daṇḍena vaiḍūryamusāra(galva)pratyuptāṃ vīṇāṃ priyaṅgupāṇḍunā anardhyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya salīlaṃ vīṇāmanupraviśya gāthābhigītairanugāyati sma -

cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hyamalam /
pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha dharmanayam // Lank_1.1 //
(Vaidya 2)
śubhadharmasaṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam /
pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantu samayo 'dya mune // Lank_1.2 //
laṅkāmimāṃ pūrvajinādhyuṣitāṃ putraiśca teṣāṃ bahurūpadharaiḥ /
deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ // Lank_1.3 //

atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punarapi gāthābhigītenānugāyati sma -

saptarātreṇa bhagavān sāgarānmakarālayāt /
sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ // Lank_1.4 //
sthitamātrasya buddhasya rāvaṇo hyapsaraiḥ saha /
yakṣaiśca nānāvividhaiḥ śukasāraṇapaṇḍitaiḥ // Lank_1.5 //
ṛddhyā gatvā tamadhvānaṃ yatra tiṣṭhati nāyakaḥ /
avatīrya pauṣpakādyānādvandya pūjya tathāgatam /
nāma saṃśrāvayaṃstasmai jinendreṇa adhiṣṭhitaḥ // Lank_1.6 //
rāvaṇo 'haṃ daśagrīvo rākṣasendra ihāgataḥ /
anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ // Lank_1.7 //
pūrvairapi hi saṃbuddhaiḥ pratyātmagatigocaram /
śikhare ratnakhacite puramadhye prakāśitam // Lank_1.8 //
bhagavānapi tatraiva śikhare ratnamaṇḍite /
deśetu dharma virajaṃ jinaputraiḥ parīvṛtaḥ /
śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ // Lank_1.9 //
deśanānayanirmuktaṃ pratyātmagatigocaram /
laṅkāvatārasūtraṃ vai pūrvabuddhānuvarṇitam // Lank_1.10 //
smarāmi pūrvakairbuddhairjinaputrapuraskṛtaiḥ /
sūtrametannigadyate bhagavānapi bhāṣatām // Lank_1.11 //
bhaviṣyantyanāgate kāle buddhā buddhasutāśca ye /
etameva nayaṃ divyaṃ śikhare ratnabhūṣite /
deśayiṣyanti yakṣāṇāmanukampāya nāyakāḥ // Lank_1.12 //
divyalaṅkāpurīramyāṃ nānāratnairvibhūṣitām /
prāgbhāraiḥ śītalaiḥ ramyai ratnajālavitānakaiḥ // Lank_1.13 //
rāgadoṣavinirmuktāḥ pratyātmagaticintakāḥ /
santyatra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ /
mahāyānanaye śraddhā niviṣṭānyonyayojakāḥ // Lank_1.14 //
(Vaidya 3)
yakṣiṇyo yakṣaputrāśca mahāyānabubhutsavaḥ /
āyātu bhagavān śāstā laṅkāmalayaparvatam // Lank_1.15 //
kumbhakarṇapuroigāśca rākṣasāḥ puravāsinaḥ /
śroṣyanti pratyātmagatiṃ mahāyānaparāyaṇāḥ // Lank_1.16 //
kṛtādhikārā buddheṣu kariṣyantyadhunā ca vai /
anukampārthaṃ mahyaṃ vai yāhi laṅkāṃ sutaiḥ saha // Lank_1.17 //
gṛhamapsaravargāśca hārāṇi vividhāni ca /
ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune // Lank_1.18 //
ājñākaro 'haṃ buddhānāṃ ye ca teṣāṃ jinātmajāḥ /
nāsti tadyanna deyaṃ me anukampa mahāmune // Lank_1.19 //
tasya tadvacanaṃ śrutvā uvāca tribhaveśvaraḥ /
atītairapi yakṣendra nāyakai ratnaparvate // Lank_1.20 //
pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpyanukampitaḥ /
anāgatāśca vakṣyanti girau ratnavibhūṣite // Lank_1.21 //
yogināṃ nilayo hyeṣa dṛṣṭadharmavihāriṇām /
anukampyo 'si yakṣendra sugatānāṃ mamāpi ca // Lank_1.22 //
adhivāsya bhagavāṃstūṣṇīṃ śamabuddhyā vyavasthitaḥ /
ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite // Lank_1.23 //
tatraiva rāvaṇo 'nye ca jinaputrā viśāradāḥ /
apsarairhāsyalāsādyaiḥ pūjyamānāḥ purīṃ gatāḥ // Lank_1.24 //
tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān /
rāvaṇādyairyakṣavargairyakṣiṇībhiśca pūjitaḥ /
yakṣaputrairyakṣakanyābhī ratnajālaiśca pūjitaḥ // Lank_1.25 //
rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ /
jinasya jinaputrāṇāmuttamāṅgeṣu sthāpitāḥ // Lank_1.26 //
pragṛhya pūjāṃ bhagavān jinaputraiśca paṇḍitaiḥ /
dharmaṃ vibhāvayāmāsa pratyātmagatigocaram // Lank_1.27 //
rāvaṇo yakṣavargāśca saṃpūjya vadatāṃ varam /
mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ /
tvaṃ praṣṭā sarvabuddhānāṃ pratyātmagatigocaram // Lank_1.28 //
(Vaidya 4)
ahaṃ hi śrotā yakṣāśca jinaputrāśca sanniha /
adhyeṣayāmi tvāṃ yakṣā jinaputrāśca paṇḍitāḥ // Lank_1.29 //
vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ /
adhyeṣayāmi tvāṃ bhaktyā nayaṃ pṛccha viśārada // Lank_1.30 //
tīrthyadoṣairvinirmuktaṃ pratyekajinaśrāvakaiḥ /
pratyātmadharmatāśuddhaṃ buddhabhūmiprabhāvakam // Lank_1.31 //
nirmāya bhagavāṃstatra śikharān ratnabhūṣitān /
anyāni caiva divyāni ratnakoṭīralaṃkṛtāḥ // Lank_1.32 //
ekaikasmin girivare ātmabhāvaṃ vidarśayan /
tatraiva rāvaṇo yakṣa ekaikasmin vyavasthitaḥ // Lank_1.33 //
atra tāḥ parṣadaḥ sarvā ekaikasmin hi dṛśyate /
sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ // Lank_1.34 //
rākṣasendraśca tatraiva ye ca laṅkānivāsinaḥ /
tatpratispardhinī laṅkā jinena abhinirmitā /
anyāścāśokavanikā vanaśobhāśca tatra yāḥ // Lank_1.35 //
ekaikasmin girau nātho mahāmatipracoditaḥ /
dharmaṃ dideśa yakṣāya pratyātmagatisūcakam /
dideśa nikhilaṃ sūtraṃ śatasāhasrikaṃ girau // Lank_1.36 //
śāstā ca jinaputrāśca tatraivāntarhitāstataḥ /
adrākṣīdrāvaṇo yakṣa ātmabhāvaṃ gṛhe sthitam // Lank_1.37 //
cinteti kimidaṃ ko 'yaṃ deśitaṃ kena vā śrutam /
kiṃ dṛṣṭaṃ kena vā dṛṣṭaṃ nagaro vā kva saugataḥ // Lank_1.38 //
tāni kṣetrāṇi te buddhā ratnaśobhāḥ kva saugatāḥ /
svapno 'yamatha vā māyā nagaraṃ gandharvaśabditam // Lank_1.39 //
timiro mṛgatṛṣṇā vā svapno vandhyāprasūyatam /
alātacakradhūmo vā yadahaṃ dṛṣṭavāniha // Lank_1.40 //
atha vā dharmatā hyeṣā dharmāṇāṃ cittagocare /
na ca bālāvabudhyante mohitā viśvakalpanaiḥ // Lank_1.41 //
na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ /
anyatra hi vikalpo 'yaṃ buddhadharmākṛtisthitiḥ /
ye paśyanti yathādṛṣṭaṃ na te paśyanti nāyakam // Lank_1.42 //
(Vaidya 5)
apravṛttivikalpaśca yadā buddhaṃ na paśyati /
apravṛttibhave buddhaḥ saṃbuddho yadi paśyati // Lank_1.43 //

samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame 'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddheryathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathāgatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddhergaganādadhyātmavedyaśabdamaśrauṣīt - sādhu sādhu laṅkādhipate, sādhu khalu punastvaṃ laṅkādhipate / evaṃ śikṣitavyaṃ yoginā yathā tvaṃ śikṣase / evaṃ ca tathāgatā draṣṭavyāḥ dharmāśca, yathā tvayā dṛṣṭāḥ / anyathā dṛśyamāne ucchedamāśrayaḥ / cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ / antaścāriṇā na bāhyārthadṛṣṭyabhiniviṣṭena / na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭisamādhinā bhavitavyam / nākhyāyiketihāsaratena bhavitavyam / na svabhāvadṛṣṭinā, na rājādhipatyamadapatitena, ṣaḍdhyānādidhyāyinā / eṣa laṅkādhipate abhisamayo mahāyogināṃ parapravādamathanānāmakuśaladṛṣṭidālanānāmātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmamabhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām / tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ / evaṃ kriyamāṇe bhūyo 'pyuttarottaraviśodhako 'yaṃ laṅkādhipate mārgo yastvayā parigṛhītaḥ samādhikauśalasamāpattyā / na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭairbhūtaguṇadravyānucāribhiravidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptairvikalpābhiniviṣṭairlakṣyalakṣaṇapatitāśayaiḥ / viśvarūpagatiprāpako 'yaṃ laṅkādhipate svapratyātmagatibodhako 'yaṃ mahāyānādhigamaḥ / viśeṣabhavopapattipratilambhāya ca pravartate / paṭalakośavividhavijñānataraṃgavyāvartako 'yaṃ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam / tīrthyayogo hi laṅkādhipate tīrthyānāmātmābhiniveśātpravartate / vijñānasvabhāvadvayārthānāmabhiniveśadarśanādasaumyayogastīrthakarāṇām / tatsādhu laṅkādhipate etamevārthamanuvicintayeḥ / yathā vicintitavāṃstathāgatadarśanāt / etadeva tathāgatadarśanam //

atha tasminnantare rāvaṇasyaitadabhavat - yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetamadhigamabuddhiryadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati / tasya ca adhigamādyogināṃ yogaśabdo nipātyate adhigamaneneti / tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā (Vaidya 6) paśyeyam, taddarśanānnādhigatamadhigaccheyam, adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt //

atha bhagavāṃstasyāṃ velāyāṃ laṅkādhipateranutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punarapyātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma / adrākṣīddaśagrīvo laṅkādhipatiḥ punarapi dṛṣṭānubhūtāṃ śobhāṃ śikhare tathāgatamarhantaṃ samyaksaṃbuddhaṃ dvātriṃśadvaralakṣaṇavibhūṣitatanum / svātmabhāvaṃ caikekasmin girau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam / te ca kṣetrāḥ sanāyakāḥ //

atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat / ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat / atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetadabhavat - ko nu khalvatra hetuḥ, ka ḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati? raśmīṃśca svavigrahebhyo niścārayati? niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo 'vismitaḥ siṃhāvalokanatayā diśo 'valokya rāvaṇasyaiva yogagatipracāramanuvicintayamānaḥ //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti / teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma - kaḥ khalvatra hetuḥ, kaḥ pratyayaḥ smitasya pravṛttaye? bhagavānāha - sādhu sādhu mahāmate, sādhu khalu punastvaṃ mahāmate, lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya māṃ praṣṭumārabdhaḥ / evaṃ paṇḍitaiḥ paripṛcchanajātīyairbhavitavyaṃ svaparobhayārtham / eṣa mahāmate rāvaṇo laṅkādhipatiḥ pūrvakānapi tathāgatānarhataḥ samyaksaṃbuddhān praśnadvayaṃ pṛṣṭavān / māmapyetarhi praṣṭukāmo yadanālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum / ya eṣa praṣṭukāmo daśagrīvo 'nāgatānapi jinān prakṣyati //

jānanneva bhagavāṃllaṅkādhiupatimetadavocat - pṛccha tvaṃ laṅkādhipate / kṛtaste tathāgatenāvakāśaḥ / mā vilamba pracalitamaulin / yadyadevākāṅkṣasi, ahaṃ te tasta tasyaiva praśnasyavyākaraṇena cittamārādhayiṣyāmi / yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ (Vaidya 7) śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣānatikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase / tadanurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitaistaiḥ padmaiḥ svakāyaṃ niṣaṇṇaṃ drakṣyasi, anyonyavakramukhanirīkṣaṇaṃ ca kariṣyasi / evamacintyo 'sau viṣayaḥ yadekenābhinirhārakauśalenābhinirhṛtaścaryābhūmau sthitaḥ / upāyakauśalaparigrahābhinirhārābhinirhṛte tamacintyaviṣayamanuprāpsyasi, bahurūpavikāratāṃ ca tathāgatabhūmim / yadadṛṣṭapūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhistaṃ prāpsyasi //

atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmādraśmivimalaprabhādratnapadmasadṛśādratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanacchatradhvajapatākāhārārdhahārakirīṭamukuṭairanyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣairviśiṣṭaistūryatālāvacarairdevanāgayakṣarākṣasagandharvakinnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ, tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane 'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda / niṣadya upacārātsmitapūrvaṃ bhagavatā kṛtāvakāśo bhagavanta praśnadvayaṃ pṛcchati sma - pṛṣṭā mayā pūrvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ / taiścāpi visarjitam / bhagavantamapyetarhi pṛcchāmi / deśanāpāṭhe cāyaṃ buddhaistvayā cāvaśyamanuvarṇitaṃ bhaviṣyati / nirmitanirmāṇabhāṣitamidaṃ bhagavan dharmadvayam / na maunaistathāgatairbhāṣitam / maunā hi bhagavaṃstathāgatāḥ samādhisukhagocaramevodbhāvayanti / na ca gocaraṃ vikalpayanti / taṃ deśayanti / tatsādhu me bhagavān svayameva dharmavaśavartī dharmadvayaṃ tathāgato 'rhan samyaksaṃbuddho deśayatu / śroṣyantīme jinaputrā ahaṃ ca //

bhagavānāha - brūhi laṅkādhipate dharmadvayam / rākṣasendra āha - kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇanuśobhāśobhita, dharmā eva prahātavyāḥ prāgevādharmāḥ / tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati? ke cādharmā dharmāḥ? kathaṃ sati dvitvaṃ prahāṇadharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānāmabhautikabhautikānāmālayavijñānāparijñānādaviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānāmaśuddhakṣayajñānaviṣayiṇām / tatkathaṃ teṣāṃ prahāṇamevaṃbhāvinām?

bhagavānāha - nanu laṅkādhipate, dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ / evamihāpi kiṃ na gṛhyate? asti dharmādharmayoḥ prativibhāgo bālaprativikalpamupādāya, na tvāryajñānādhigamaṃ prati darśanena / tiṣṭhantu tāvallaṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām / ekasvābhāvikānāmekajvālodbhavaprajvālitānāṃ (Vaidya 8) gṛhabhavanodyānaprāsādapratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāgaḥ indhanavaśāddīrghahrasvaprabhālpamahāviśeṣāśca / evamihāpi kiṃ na gṛhyate? asti dharmādharmayoḥ prativibhāgaḥ / na kevalamagnijvālāyā ekasaṃtānapatitāyā dṛṣṭo 'rciṣaśca prativibhāgaḥ / ekabījaprasūtānāṃ yatsaṃtānānāmapi laṅkādhipate nālāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhāviśeṣāḥ / evaṃ sarvadharmaprarohadharmiṇāṃ bāhyānāmādhyātmikānāmapyavidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānāmabhilāpyagativiśeṣāḥ / vijñānānāmekalakṣaṇānāṃ viṣayābhigrahaṇapravṛttānāṃ dṛṣṭo hīnotkṛṣṭamadhyamaviśeṣo vyavadānāvyavadānataśca kuśalākuśalataśca / na kevalameṣāṃ laṅkādhipate dharmāṇāṃ prativibhāgaviśeṣaḥ, yogināmapi yogamabhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ / kimaṅga punardharmādharmayoḥ prativikalpapravṛttayorviśeṣo na bhavati? bhavatyeva //

asti laṅkādhipate dharmādharmayoḥ prativibhāgo vikalpalakṣaṇatvāt / tatra laṅkādhipate dharmāḥ katame? yaduta ete tīrthyaśrāvakapratyekabuddhabālavikalpakalpitāḥ / kāraṇato guṇadravyapūrvakā dharmā ityupadiśyante, te prahātavyāḥ / na lakṣaṇataḥ prativikalpayitavyāḥ / svacittadṛśyadharmatābhiniveśānna santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ / evaṃ vidarśanayā prativipaśyataḥ prahīṇā bhavanti //

tatra adharmāḥ katame? ye 'labdhātmakā lakṣaṇavikalpāpracārā dharmā ahetukāḥ teṣāmapravṛttirdṛṣṭā bhūtābhūtataḥ / atha dharmasya prahāṇaṃ bhavati / punarapyalabdhātmakā dharmāḥ katame? yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmāḥ / alabdhātmakatvānna lakṣaṇataḥ kalpyāḥ / te 'nyatra saṃvyavahārārthā abhidhīyante, nābhiniveśato yathā ghaṭādayaḥ / yathā te praheyā agrahaṇato vijñānena, tathā vikalpabhāvā api praheyāḥ / ato dharmādharmayoḥ prahāṇaṃ bhavati / yaduktavānasi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti, tadetaduktam //

yadapyuktavānasi laṅkādhipate - pūrvakā api tathāgatā arhantaḥ samyaksaṃbuddhā mayā pṛṣṭāḥ, taiśca visarjitaṃ pūrvam / iti laṅkādhipate vikalpasyaitadadhivacanam / atīto 'pyevaṃ vikalpyate atītaḥ / evamanāgato 'dhunāpi dharmatayā / nirvikalpāstathāgatāḥ sarvavikalpaprapañcātītāḥ / na yathā rūpasvabhāvo vikalpyate / anyatrājñānādhigamataḥ sukhārthaṃ vibhāvyate / prajñayā animittacāriṇaḥ / ato jñānātmakāstathāgatā jñānaśarīrāḥ / na kalpante na kalpyante / kena na kalpante? manasā ātmato jīvataḥ pudgalataḥ / kathaṃ na vikalpante? manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṃsthānākārataśca / ato vikalpāvikalpāgatena bhavitavyam //

(Vaidya 9)
api ca laṅkādhipate bhittikhacitavigrahasamaḥ sattvapracāraḥ / niśceṣṭo laṅkādhipate lokasaṃniveśaḥ karmakriyārahito 'sattvātsarvadharmāṇām / na cātra kaścicchṛṇoti śrūyate vā / nirmitapratimo hi laṅkādhipate lokasaṃniveśaḥ / na ca tīrthyabālayogino vibhāvayanti / ya evaṃ paśyati laṅkādhipate, sa samyakpaśyati / anyathā paśyanto vikalpe carantīti / svavikalpā dvidhā gṛhṇanti / tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale vā svāṅgacchāyā vā jyotsnādīpapradīpite vā gṛhe vā aṅgacchāyā pratiśrutkāni / atha svavikalpagrahaṇaṃ pratigṛhya dharmādharmaṃ prativikalpayanti / na ca dharmādharmayoḥ prahāṇena caranti / vikalpayanti puṣṇanti, na praśamaṃ pratilabhante / ekāgrasyaitadadhivacanam - tathāgatagarbhasvapratyātmāryajñānagocarasyaitatpraveśo yatsamādhiḥ paramo jāyata iti //

rāvaṇādhyeṣaṇāparivarto nāma prathamaḥ //


__________________________________________________________________



START Parivarta 2


(Vaidya 10)

ṣaṭtriṃśatsāhasrasarvadharmasamuccayo nāma dvitīyaḥ parivartaḥ /

atha khalu mahāmatirbodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt - utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ /

sadasannopalabdhaste prajñayā kṛpayā ca te // Lank_2.1 //
māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ /
sadasannopalabdhāste prajñayā kṛpayā ca te // Lank_2.2 //
śāśvatocchedavarjyaśca lokaḥ svapnopamaḥ sadā /
sadasannopalabdhaste prajñayā kṛpayā ca te // Lank_2.3 //
māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ /
bhāvānāṃ niḥsvabhāvānāṃ yo 'nutpādaḥ sa saṃbhavaḥ // Lank_2.4 //
indriyārthavisaṃyuktamadṛśyaṃ yasya darśanam /
praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune // Lank_2.5 //
dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā /
viśuddhamānimittena prajñayā kṛpayā ca te // Lank_2.6 //
na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃsthitam /
buddhaboddhavyarahitaṃ sadasatpakṣavarjitam // Lank_2.7 //
ye paśyanti muniṃ śāntamevamutpattivarjitam /
te bhonti nirupādānā ihāmutra nirañjanāḥ // Lank_2.8 //

atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma -

mahāmatirahaṃ bhagavan mahāyānagatiṃ gataḥ /
aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam // Lank_2.9 //
tasya tadvacanaṃ śrutvā buddho lokavidāṃ varaḥ /
nirīkṣya pariṣadaṃ sarvāmalapī sugatātmajam // Lank_2.10 //
pṛcchantu māṃ jinasutāstvaṃ ca pṛccha mahāmate /
ahaṃ te deśayiṣyāmi pratyātmagatigocaram // Lank_2.11 //

atha khalu mahāmatirbodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataścaraṇayornipatya bhagavantaṃ praśnaṃ paripṛcchati sma -

(Vaidya 11)
kathaṃ hi śudhyate tarkaḥ kasmāttarkaḥ pravartate /
kathaṃ hi dṛśyate bhrāntiḥ kasmādbhrāntiḥ pravartate // Lank_2.12 //
kasmātkṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāśca ye /
nirābhāsaḥ kramaḥ kena jinaputrāśca te kutaḥ // Lank_2.13 //
muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate /
dhyāyināṃ viṣayaḥ ko 'sau kathaṃ yānatrayaṃ bhavet // Lank_2.14 //
pratyate jāyate kiṃ tatkāryaṃ kiṃ kāraṇaṃ ca kim /
ubhayāntakathā kena kathaṃ vā saṃpravartate // Lank_2.15 //
ārūpyā ca samāpattirnirodhaśca kathaṃ bhavet /
saṃjñānirodhaśca kathaṃ kathaṃ kasmāddhi mucyate // Lank_2.16 //
kriyā pravartate kena gamanaṃ dehadhāriṇām /
kathaṃ dṛśyaṃ vibhāvo kathaṃ kathaṃ bhūmiṣu vartate // Lank_2.17 //
nirbhidyentribhavaṃ ko 'sau kiṃ sthānaṃ kā tanurbhavet /
sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet // Lank_2.18 //
abhijñā labhate kena vaśitāśca samādhayaḥ /
samādhyate kathaṃ cittaṃ brūhi me jinapuṃgava // Lank_2.19 //
ālayaṃ ca kathaṃ kasmānmanovijñānameva ca /
kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyānnivartate // Lank_2.20 //
gotrāgotraṃ kathaṃ kena cittamātraṃ bhavetkatham /
lakṣaṇasya vyavasthānaṃ nairātmyaṃ ca kathaṃ bhavet // Lank_2.21 //
kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham /
kathaṃ śāśvataucchedadarśanaṃ na pravartate // Lank_2.22 //
kathaṃ hi tīrthikāstvaṃ ca lakṣaṇairna virudhyase /
naiyāyikāḥ kathaṃ brūhi bhaviṣyanti anāgate // Lank_2.23 //
śūnyatā ca kathaṃ kena kṣaṇabhaṅgaśca te katham /
kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ // Lank_2.24 //
māyāsvapnopamaḥ kena kathaṃ gandharvasaṃnibhaḥ /
marīcidakacandrābhaḥ kena loko bravīhi me // Lank_2.25 //
bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavetkutaḥ /
marāśca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet // Lank_2.26 //
(Vaidya 12)
ajātamaniruddhaṃ ca kathaṃ khapuṣpasaṃnibham /
kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram // Lank_2.27 //
nirvikalpā bhavetkena kathaṃ ca gaganopamāḥ /
tathatā bhavetkatividhā cittaṃ pāramitāḥ kati // Lank_2.28 //
bhūmikramo bhavetkena nirābhāsagatiśca kā /
nairātmyaṃ ca dvidhā kena kathaṃ jñeyaṃ viśudhyati // Lank_2.29 //
jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca /
kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ // Lank_2.30 //
abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ /
vidyāsthānakalāścaiva kathaṃ kena prakāśitam // Lank_2.31 //
gāthā bhavetkatividhā gadyaṃ padyaṃ bhavetkatham /
kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃvidham // Lank_2.32 //
annapānaṃ ca vaicitryaṃ maithunaṃ jāyate katham /
rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet // Lank_2.33 //
rakṣyaṃ bhavetkathaṃ rājyaṃ devakāyāḥ kathaṃvidhāḥ /
bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham // Lank_2.34 //
vidyāsthānaṃ bhavetkiṃ ca mokṣo yogī katividhaḥ /
śiṣyo bhavetkatividha ācāryaśca bhavetkatham // Lank_2.35 //
buddho bhavetkatividho jātakāśca kathaṃvidhāḥ /
māro bhavetkatividhaḥ pāṣaṇḍāśca katividhāḥ // Lank_2.36 //
svabhāvaste katividhaścittaṃ katividhaṃ bhavet /
prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃvara // Lank_2.37 //
ghanāḥ khe pavanaṃ kena smṛtirmegho kathaṃ bhavet /
taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara // Lank_2.38 //
hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ /
uhoḍimā narāḥ kena brūhi me cittasārathe // Lank_2.39 //
ṣaḍṛtugrahaṇaṃ kena kathamicchantiko bhavet /
strīpuṃnapuṃsakānāṃ ca kathaṃ janma vadāhi me // Lank_2.40 //
kathaṃ vyāvartate yogātkathaṃ yogaḥ pravartate /
kathaṃ caivaṃvidhā yoge narāḥ sthāpyā vadāhi me // Lank_2.41 //
(Vaidya 13)
gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam /
dhaneśvaro kathaṃ kena brūhi me gaganopama // Lank_2.42 //
śākyavaṃśaḥ kathaṃ kena kathamikṣvākusaṃbhavaḥ /
ṛṣirdīrghapatāḥ kena kathaṃ tena prabhāvitam // Lank_2.43 //
tvameva kasmātsarvatra sarvakṣetreṣu dṛśyase /
nāmaiścitraistathārūpairjinaputraiḥ parīvṛtaḥ // Lank_2.44 //
abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate /
kravyādagotrasaṃbhūtā māsaṃ bhakṣyanti kena vai // Lank_2.45 //
somabhāskarasaṃsthānā merupadmopamāḥ katham /
śrīvatsasiṃhasaṃsthānāḥ kṣetrāḥ kena vadāhi me // Lank_2.46 //
vyatyastā adhamūrdhāśca indrajālopamāḥ katham /
sarvaratnamayā kṣetrāḥ kathaṃ kena vadāhi me // Lank_2.47 //
vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ /
ādityacandravirajāḥ kathaṃ kena vadāhi me // Lank_2.48 //
kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ /
tathatā jñānabuddhā vai kathaṃ kena vadāhi me // Lank_2.49 //
kāmadhātau kathaṃ kena na vibuddho vadāhi me /
akaniṣṭhe kimarthaṃ tu vītarāgeṣu budhyase // Lank_2.50 //
nirvṛte sugate ko 'sau śāsanaṃ dhārayiṣyati /
kiyatsthāyī bhavecchāstā kiyantaṃ sthāsyate nayaḥ // Lank_2.51 //
siddhāntaste katividho dṛṣṭiścāpi kathaṃvidhā /
vinayo bhikṣubhāvaśca kathaṃ kena vadāhi me // Lank_2.52 //
parāvṛttigataṃ kena nirābhāsagataṃ katham /
pratyekajinaputrāṇāṃ śrāvakāṇāṃ vadāhi me // Lank_2.53 //
abhijñā laukikāḥ kena bhavellokottarā katham /
cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me // Lank_2.54 //
saṃghaste syātkatividhaḥ saṃghabhedaḥ kathaṃ bhavet /
cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me // Lank_2.55 //
kāśyapaḥ krakuchandaśca konākamunirapyaham /
bhāṣase jinaputrāṇāṃ vada kasmānmahāmune // Lank_2.56 //
(Vaidya 14)
asatyātmakathā kena nityanāśakathā katham /
kasmāttattvaṃ na sarvatra cittamātraṃ prabhāṣase // Lank_2.57 //
naranārīvanaṃ kena harītakyāmalīvanam /
kailāsaścakravālaśca vajrasaṃhananā katham // Lank_2.58 //
acalāstadantare vai ke nānāratnopaśobhitāḥ /
ṛṣigandharvasaṃkīrṇāḥ kathaṃ kena vadāhi me // Lank_2.59 //
idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ /
mahāyānamayaṃ cittaṃ buddhānāṃ hṛdayaṃ balam // Lank_2.60 //
sādhu sādhu mahāprajña mahāmate nibodhase /
bhāṣiṣyāmyanupūrveṇa yattvayā paripṛcchitam // Lank_2.61 //
utpādamatha notpādaṃ nirvāṇaṃ śūnyalakṣaṇam /
saṃkrāntimasvabhāvatvaṃ buddhāḥ pāramitāsutāḥ // Lank_2.62 //
śrāvakā jinaputrāśca tīrthyā hyārūpyacāriṇaḥ /
merusamudrā hyacalā dvīpā kṣetrāṇi medinī // Lank_2.63 //
nakṣatrā bhāskaraḥ somastīrthyā devāsurāstathā /
vimokṣā vaśitābhijñā balā dhyānā samādhayaḥ // Lank_2.64 //
nirodhā ṛddhipādāśca bodhyaṅgā mārga eva ca /
dhyānāni cāpramāṇāni skandhā gatyāgatāni ca // Lank_2.65 //
samāpattirnirodhāśca vyutthānaṃ cittadeśanā /
cittaṃ manaśca vijñānaṃ nairātmyaṃ dharmapañcakam // Lank_2.66 //
svabhāvaḥ kalpanā kalpyaṃ dṛśyaṃ dṛṣṭidvayaṃ katham /
yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ // Lank_2.67 //
icchantikā mahābhūtā bhramarā ekabuddhatā /
jñānaṃ jñeyo gamaṃ prāptiḥ sattvānāṃ ca bhavābhavam // Lank_2.68 //
hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham /
dṛṣṭāntahetubhiryuktaḥ siddhānto deśanā katham // Lank_2.69 //
kāryaṃ ca kāraṇaṃ kena nānābhrāntistathā nayam /
cittamātraṃ na dṛśyo 'sti bhūmīnāṃ nāsti vai kramaḥ // Lank_2.70 //
nirābhāsaparāvṛttiśataṃ kena bravīṣi me /
cikitsaśāstraṃ śilpāśca kalāvidyāgamaṃ tathā // Lank_2.71 //
(Vaidya 15)
acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham /
udadheścandrasūryāṇāṃ pramāṇaṃ brūhi me katham // Lank_2.72 //
sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ /
kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavetkati // Lank_2.73 //
haste dhanuḥkrame krośe yojane hyardhayojane /
śaśavātāyanaṃ likṣā eḍakaṃ hi yavāḥ kati // Lank_2.74 //
prasthe hi syādyavāḥ kyantaḥ prasthārdhe ca yavāḥ kati /
droṇe khāryāṃ tathā lakṣāḥ koṭyo vai biṃbarāḥ kati // Lank_2.75 //
sarṣape hyaṇavaḥ kyanto rakṣikā sarṣapāḥ kati /
katirakṣiko bhavenmāṣo dharaṇaṃ māṣakāḥ kati // Lank_2.76 //
karṣo hi dharaṇāḥ kyantaḥ palaṃ vai kati kārṣikā /
etena piṇḍalakṣaṇaṃ meruḥ katipalo bhavet /
evaṃ hi pṛccha māṃ putra anyathā kiṃ nu pṛcchasi // Lank_2.77 //
pratyekaśrāvakāṇāṃ hi buddhānāṃ ca jinaurasām /
katyaṇuko bhavetkāyaḥ kiṃ nu evaṃ na pṛcchasi // Lank_2.78 //
vahneḥ śikhā katyaṇukā pavane hyaṇavaḥ kati /
indriye indriye kyanto romakūpe bhruvoḥ kati // Lank_2.79 //
dhaneśvarā narāḥ kena rājānaścakravartinaḥ /
rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaścaiṣāṃ kathaṃ bhavet // Lank_2.80 //
gadyaṃ padyaṃ kathaṃ brūṣe maithunaṃ lokaviśrutā /
annapānasya vaicitryaṃ naranārivanāḥ katham // Lank_2.81 //
vajrasaṃhananāḥ kena hyacalā brūhi me katham /
māyāsvapnanibhāḥ kena mṛgatṛṣṇopamāḥ katham // Lank_2.82 //
ghanānāṃ saṃbhavaḥ kutra ṛtūnāṃ ca kuto bhavet /
rasānāṃ rasatā kasmātkasmātstrīpuṃnapuṃsakam // Lank_2.83 //
śobhāśca jinaputrāśca kutra me pṛccha māṃ suta /
kathaṃ hi acalā divyā ṛṣigandharvamaṇḍitāḥ // Lank_2.84 //
muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate /
dhyāyināṃ viṣayaḥ ko 'sau nirmāṇastīrthakāni ca // Lank_2.85 //
(Vaidya 16)
asatsadakriyā kena kathaṃ dṛśyaṃ nivartate /
kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate // Lank_2.86 //
kriyā pravartate kena gamanaṃ brūhi me katham /
saṃjñāyāśchedanaṃ kena samādhiḥ kena cocyate // Lank_2.87 //
vidārtha tribhavaṃ ko 'sau kiṃ sthānaṃ kā tanurbhavet /
asatyātmakathā kena saṃvṛtyā deśanā katham // Lank_2.88 //
lakṣaṇaṃ pṛcchase kena nairātmyaṃ pṛcchase katham /
garbhā naiyāyikāḥ kena pṛcchase māṃ jinaurasāḥ // Lank_2.89 //
śāśvatocchedadṛṣṭiśca kena cittaṃ sabhādhyate /
abhilāpastathā jñānaṃ śīlaṃ gotraṃ jinaurasāḥ // Lank_2.90 //
yuktavyākhyā guruśiṣyaḥ sattvānāṃ citratā katham /
annapānaṃ nabho meghā mārāḥ prajñaptimātrakam // Lank_2.91 //
taruvallyaḥ kathaṃ kena pṛcchase māṃ jinaurasa /
kṣetrāṇi citratā kena ṛṣirdīrghatapāstathā // Lank_2.92 //
vaṃśaḥ kaste guruḥ kena pṛcchase māṃ jinaurasa /
uhoḍimā narā yoge kāmadhātau na budhyase // Lank_2.93 //
siddhānto hyakaniṣṭheṣu yuktiṃ pṛcchasi me katham /
abhijñāṃ laukikāṃ kena kathaṃ bhikṣutvameva ca // Lank_2.94 //
nairmāṇikān vipākasthān buddhān pṛcchasi me katham /
tathatājñānabuddhā vai saṃghāścaiva kathaṃ bhavet // Lank_2.95 //
vīṇāpaṇavapuṣpābhāḥ kṣetrā lokavivarjitāḥ /
cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa /
etāṃścānyāṃśca subahūn praśnān pṛcchasi māṃ suta // Lank_2.96 //
ekaikaṃ lakṣaṇairyuktaṃ dṛṣṭidoṣavivarjitam /
siddhāntaṃ deśanāṃ vakṣye sahasā tvaṃ śṛṇohi me // Lank_2.97 //
upanyāsaṃ kariṣyāmi padānāṃ śṛṇu me suta /
aṣṭottaraṃ padaśataṃ yathā buddhānuvarṇitam // Lank_2.98 //

atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat - katamadbhagavan aṣṭottarapadaśatam? bhagavānāha - utpādapadam anutpādapadam, nityapadam anityapadam, lakṣaṇapadam alakṣaṇapadam, sthityanyathātvapadam asthityanyathātvapadam, kṣaṇikapadam akṣaṇikapadam, svabhāvapadam asvabhāvapadam, śūnyatāpadam aśūnyatāpadam, ucchedapadam anucchedapadam, cittapadam acittapadam, madhyamapadam amadhyamapadam, śāśvatapadam aśāśvatapadam, (Vaidya 17) pratyayapadam apratyayapadam, hetupadam ahetupadam, kleśapadam akleśapadam, tṛṣṇāpadam atṛṣṇāpadam, upāyapadam anupāyapadam, kauśalyapadam akauśalyapadam, śuddhipadam aśuddhipadam, yuktipadam ayuktipadam, dṛṣṭāntapadam adṛṣṭāntapadam, śiṣyapadam aśiṣyapadam, gurupadam agurupadam, gotrapadam agotrapadam, yānatrayapadam ayānatrayapadam, nirābhāsapadam anirābhāsapadam, praṇidhānapadam apraṇidhānapadam, trimaṇḍalapadam, atrimaṇḍalapadam, nimittapadam animittapadam, sadasatpakṣapadam asadasatpakṣapadam, ubhayapadam anubhayapadam, svapratyātmāryajñānapadam asvapratyātmāryajñānapadam, dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam, kṣetrapadam akṣetrapadam, aṇupadam anaṇupadam, jalapadam ajalapadam, dhanvapadam adhanvapadam, bhūtapadam abhūtapadam, saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam, abhijñāpadam anabhijñāpadam, khedapadam akhedapadam, ghanapadam aghanapadam, śilpakalāvidyāpadam aśilpakalāvidyāpadam, vāyupadam avāyupadam, bhūmipadam abhūmipadam, cintyapadam acintyapadam, prajñaptipadam aprajñaptipadam, svabhāvapadam asvabhāvapadam, skandhapadam askandhapadam, sattvapadam asattvapadam, buddhipadam abuddhipadam, nirvāṇapadam anirvāṇapadam, jñeyapadam ajñeyapadam, tīrthyapadam atīrthyapadam, ḍamarapadam aḍamarapadam, māyāpadam amāyāpadam, svapnapadam asvapnapadam, marīcipadam amarīcipadam, bimbapadam abimbapadam, cakrapadam acakrapadam, gandharvapadam agandharvapadam, devapadam adevapadam, annapānapadam anannapānapadam, maithunapadam amaithunapadam, dṛṣṭapadam adṛṣṭapadam, pāramitāpadam apāramitāpadam, śīlapadam aśīlapadam, sobhabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam, satyapadam asatyapadam, phalapadam aphalapadam, nirodhapadam anirodhapadam, nirodhavyutthānapadam anirodhavyutthānapadam, cikitsāpadam acikitsāpadam, lakṣaṇapadam alakṣaṇapadam, aṅgapadam anaṅgapadam, kalāvidyāpadam akalāvidyāpadam, dhyānapadam adhyānapadam, bhrāntipadam abhrāntipadam, dṛśyapadam adṛśyapadam, rakṣyapadam arakṣyapadam, vaṃśapadam avaṃśapadam, ṛṣipadam anarṣipadam, rājyapadam arājyapadam, grahaṇapadam agrahaṇapadam, ratnapadam aratnapadam, vyākaraṇapadam avyākaraṇapadam, icchantikapadam anicchantikapadam, strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam, rasapadam arasapadam, kriyāpadam akriyāpadam, dehapadam adehapadam, tarkapadam atarkapadam, calapadam acalapadam, indriyapadam anindriyapadam, saṃskṛtapadam asaṃskṛtapadam, hetuphalapadam ahetuphalapadam, kaniṣṭhapadam akaniṣṭhapadam, ṛtupadam anṛtupadam, drumagulmalatāvitānapadam adrumagulmalatāvitānapadam, vaicitryapadam avaicitryapadam, deśanāvatārapadam adeśanāvatārapadam, vinayapadam avinayapadam, bhikṣupadam abhikṣupadam, adhiṣṭhānapadam anadhiṣṭhānapadam, akṣarapadam anakṣarapadam / idaṃ tanmahāmate aṣṭottaraṃ padaśataṃ pūrvabuddhānuvarṇitam //

(Vaidya 18)
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - katividho bhagavan vijñānānāmutpādasthitinirodho bhavati? bhagavānāha - dvividho mahāmate vijñānānāmutpattisthitinirodho bhavati, na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca / dvividha utpādo vijñānānām, prabandhotpado lakṣaṇotpādaśca / dvividhā sthitiḥ prabandhasthitirlakṣaṇasthitiśca / trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca / dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca / yathā mahāmate darpaṇasya rūpagrahaṇam, evaṃ khyātivijñānasyākhyāsyati / khyātivijñānaṃ ca mahāmate vastuprativikalpavijñānaṃ ca / dve 'pyete 'bhinnalakṣaṇe 'nyonyahetuke / tatra khyātivijñānaṃ mahāmate acintyavāsanāpariṇāmahetukam / vastuprativikalpavijñānaṃ ca mahāmate viṣayavikalpahetukamanādikālaprapañcavāsanāhetukaṃ ca //

tatra sarvendriyavijñānanirodho mahāmate yaduta ālayavijñānasya abhūtaparikalpavāsanāvaicitryanirodhaḥ / eṣa hi mahāmate lakṣaṇanirodhaḥ / prabandhanirodhaḥ punarmahāmate yasmācca pravartate / yasmāditi mahāmate yadāśrayeṇa yadālambanena ca / tatra yadāśrayamanādikālaprapañcadauṣṭhulyavāsanā yadālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ / tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍaḥ, na cānyo nānanyaḥ, tathā suvarṇaṃ bhūṣaṇāt / yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo 'nyaḥ syāt, tairnārabdhaḥ syāt / sa cārabdhastairmṛtparamāṇubhiḥ, tasmānnānyaḥ / athānanyaḥ syāt, mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt / evameva mahāmate pravṛttivijñānānyālayavijñānajātilakṣaṇādanyāni syuḥ, anālayavijñānahetukāni syuḥ / athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt, sa ca na bhavati svajātilakṣaṇanirodhaḥ / tasmānmahāmate na svajātilakṣaṇanirodho vijñānānāṃ kiṃ tu karmalakṣaṇanirodhaḥ / svajātilakṣaṇe punarnirudhyamāne ālayavijñānanirodhaḥ syāt / ālayavijñāne punarnirudhyamāne nirviśiṣṭastīrthakarocchedavādenāyaṃ vādaḥ syāt / tīrthakarāṇāṃ mahāmate ayaṃ vādo yaduta viṣayagrahaṇoparamādvijñānaprabandhoparamo bhavati / vijñānaprabandhoparamādanādikālaprabandhavyucchittiḥ syāt / kāraṇataśca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti / na cakṣurvijñānasya rūpālokasamudayata utpattiṃ varṇayanti anyatra kāraṇataḥ / kāraṇaṃ punarmahāmate pradhānapuruṣeśvarakālāṇupravādāḥ //

punaraparaṃ mahāmate saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaśca saptamaḥ //

punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocarastathāgatasya pratyātmagatigocaraḥ //

(Vaidya 19)
etanmahāmate atītānāgatapratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatāstathāgatā laukikalokottaratamān dharmānāryeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti / tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti / kathaṃ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti? yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanādvijñānānām / svacittadṛśyamātrānavatāreṇa mahāmate bālapṛthagjanā bhāvābhāvasvabhāvaparamārthadṛṣṭidvayavādino bhavanti //

punaraparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanamajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye / ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānāmutpādasthitiṃ cecchanti, bhūtvā ca vyayam, te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti / tatkasya hetoḥ? yadidaṃ pratyakṣānupalabdherādyadarśanābhāvāt / tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti, nāpi dagdhabījamaṅkurakṛtyaṃ karoti, evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante, svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ //

yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat, asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat, sikatābhyo vā tailasya / pratijñāhānirniyamanirodhaśca mahāmate prasajyate, kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ / teṣāmapi mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti / evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo 'jñaiḥ praṇītaṃ sarvapraṇītamiti vakṣyanti //

ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti, nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti / mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante / svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ (Vaidya 20) pratilapsyante / tasmāttarhi mahāmate bodhisattvairmahāsattvaistathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitairbhavitavyaṃ cittamātrānusāribhiḥ //

anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃgataḥ svacittavaśavartī anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakairnirmāṇavigrahaiścittamātrāvadhāraṇatayā bhūmikramānusaṃghau pratiṣṭhāpayati / tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena bhavitavyam //

punarapi mahāmatirāha - deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvānārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva //

atha khalu bhagavān punareva mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat - caturbhirmahāmate kāraṇaiścakṣurvijñānaṃ pravartate / katamaiścaturbhiḥ? yaduta svacittadṛśyagrahaṇānavabodhato 'nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ / ebhirmahāmate caturbhiḥ kāraṇairoghāntarajalasthānīyādālayavijñānātpravṛttivijñānataraṃgautpadyate / yathā mahāmate cakṣurvijñāne, evaṃ sarvandriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante / saha taireva mahāmate pañcabhirvijñānakāyairhetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ taddhetujaśarīraṃ pravartate / na ca teṣāṃ tasya caivaṃ bhavati - vayamatrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti //

atha ca anyonyābhinnalakṣaṇasahitāḥ pravartante vijñaptiviṣayaparicchede / tathā ca pravartamānāḥ pravartante yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante / yogināṃ caivaṃ bhavati - nirodhya vijñānāni samāpatsyāmahe iti / te cāniruddhaireva vijñānaiḥ samāpadyante vāsanābījānirodhādaniruddhāḥ, viṣayapravṛttagrahaṇavaikalyānniruddhāḥ / evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yattathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃśca bodhisattvān, na sukaramanyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhiradhigantuṃ samādhiprajñābalādhānato 'pi vā paricchettum / anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitairvanagahanaguhālayāntargatairmahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ (Vaidya 21) prāptum / kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum / ata etasmātkāraṇānmahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ //

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

taraṃgā hyudadheryadvatpavanapratyayeritāḥ /
nṛtyamānāḥ pravartante vyucchedaśca na vidyate // Lank_2.99 //
ālayaughastathā nityaṃ viṣayapavaneritaḥ /
citraistaraṃgavijñānairnṛtyamānaḥ pravartate // Lank_2.100 //
nīle rakte 'tha lavaṇe śaṅkhe kṣīre ca śārkare /
kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yatha bhāskare // Lank_2.101 //
na cānyena ca nānanyena taraṃgā hyudadhermatāḥ /
vijñānāni tathā sapta cittena saha saṃyutāḥ // Lank_2.102 //
udadheḥ pariṇāmo 'sau taraṃgāṇāṃ vicitratā /
ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate // Lank_2.103 //
cittaṃ manaśca vijñānaṃ lakṣaṇārthaṃ prakalpyate /
abhinnalakṣaṇā hyaṣṭau na lakṣyā na ca lakṣaṇam // Lank_2.104 //
udadheśca taraṃgāṇāṃ yathā nāsti viśeṣaṇam /
vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate // Lank_2.105 //
cittena cīyate karma manasā ca vicīyate /
vijñānena vijānāti dṛśyaṃ kalpeti pañcabhiḥ // Lank_2.106 //
nīlaraktaprakāraṃ hi vijñānaṃ khyāyate nṛṇām /
taraṃgacittasādharmyaṃ vada kasmānmahāmate // Lank_2.107 //
nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate /
vṛttiśca varṇyate cittaṃ lakṣaṇārthaṃ hi bāliśān // Lank_2.108 //
na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam /
grāhye sati hi vai grāhastaraṃgaiḥ saha sādhyate // Lank_2.109 //
dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām /
tenāsya dṛśyate vṛttistaraṃgaiḥ saha sādṛśā // Lank_2.110 //
udadhistaraṃgabhāvena nṛtyamāno vibhāvyate /
ālayasya tathā vṛttiḥ kasmādbuddhyā na gamyate // Lank_2.111 //
bālānāṃ buddhivaikalyādālayaṃ hyudadhiryathā /
taraṃgavṛttisādharmyaṃ dṛṣṭāntenopanīyate // Lank_2.112 //
(Vaidya 22)
udeti bhāskaro yadvatsamahīnottame jine /
tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān // Lank_2.113 //
kṛtvā dharmeṣvavasthānaṃ kasmāttattvaṃ na bhāṣase /
bhāṣase yadi vā tattvaṃ citte tattvaṃ na vidyate // Lank_2.114 //
udadheryathā taraṃgā hi darpaṇe supine yathā /
dṛśyanti yugapatkāle tathā cittaṃ svagocare // Lank_2.115 //
vaikalyādviṣayāṇāṃ hi kramavṛttyā pravartate /
vijñānena vijānāti manasā manyate punaḥ // Lank_2.116 //
pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite /
citrācāryo yathā kaściccitrāntevāsiko 'pi vā /
citrārthe nāmayedraṅgān deśayāmi tathā hyaham // Lank_2.117 //
raṅge na vidyate citraṃ na bhūmau na ca bhājane /
sattvānāṃ karṣaṇārthāya raṅgaiścitraṃ vikalpyate /
deśanā vyabhicāraṃ ca tattvaṃ hyakṣaravarjitam // Lank_2.118 //
kṛtvā dharmeṣvavasthānaṃ tattvaṃ deśemi yoginām /
tattvaṃ pratyātmagatikaṃ kalpyakalpena varjitam /
deśemi jinaputrāṇāṃ neyaṃ bālāna deśanā // Lank_2.119 //
vicitrā hi yathā māyā dṛśyate na ca vidyate /
deśanāpi tathā citrā deśyate 'vyabhicāriṇī /
deśanā hi yadanyasya tadanyasyāpyadeśanā // Lank_2.120 //
āture āture yadvadbhiṣadragvyaṃ prayacchati /
buddhā hi tadvatsattvānāṃ cittamātraṃ vadanti vai // Lank_2.121 //
tārkikāṇāmaviṣayaṃ śrāvakāṇāṃ na caiva hi /
yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram // Lank_2.122 //

punaraparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena saṃgaṇikāasaṃsargamiddhanivaraṇavigatena bhavitavyam / prathamamadhyamapaścādrātrajāgarikāyoganuyuktena bhavitavyam / kutīrthyaśāstrākhyāyikāśrāvakapratyekabuddhayānalakṣaṇavirahitena ca bhavitavyam / svacittadṛśyavikalpalakṣaṇagatiṃgatena ca bhavitavyaṃ bodhisattvena mahāsattvena //

punaraparaṃ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvā upariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ / tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamat? yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ (Vaidya 23) ca / yānyadhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ taduttare lakṣaṇatraye yogamāpadyate //

tatra nirābhāsalakṣaṇaṃ punarmahāmate sarvaśrāvakapratyekabuddhatīrthalakṣaṇaparicayātpravartate / adhiṣṭhānalakṣaṇaṃ punarmahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate / pratyātmāryajñānagatilakṣaṇaṃ punarmahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhādbuddhabhūmigatigamanapracārāt pravartate / etanmahāmate āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaramadhigacchanti / tasmāttarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma - deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyamaṣṭottarapadaśataprabhedāśrayam, yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti, yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran //

bhagavānāha - iha mahāmate eke tīrthyātīrthyadṛṣṭayo nāstitvābhiniviṣṭā vikalpabuddhihetukṣayasvabhāvābhāvānnāsti śaśasya viṣāṇaṃ vikalpayanti / yathā śaśaviṣāṇaṃ nāsti, evaṃ sarvadharmāḥ / anye punarmahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāstiśaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgamiti kalpayanti / te mahāmate antadvayadṛṣṭipatitāścittamātrānavadhāritamatayaḥ / svacittadhātuvikalpena te puṣṇanti / dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nāstyastivinivṛttaṃ na kalpayettathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ na kalpayitavyam //

ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti, tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam / āparamāṇupravicayādvastvanupalabdhabhāvānmahāmate āryajñānagocaravinivṛttamasti gośṛṅgamiti na kalpayitavyam //

atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat - nanu bhagavan vikalpasyāpravṛttilakṣaṇaṃ dṛṣṭvā anumimīmahe vikalpāpravṛttyapekṣaṃ tasya nāstitvam / bhagavānāha - na hi mahāmate vikalpāpravṛttyapekṣaṃ tasya nāstitvam / tatkasya hetoḥ? vikalpasya tatpravṛttihetutvāt / tadviṣāṇāśrayapravṛtto hi mahāmate vikalpaḥ / yasmādviṣāṇāśrayapravṛtto mahāmate vikalpaḥ, tasmādāśrayahetutvādanyānanyavivarjitatvānna hi tadapekṣaṃ nāstitvaṃ śaśaviṣāṇasya / (Vaidya 24) yadi punarmahāmate vikalpo 'nyaḥ syācchaśaviṣāṇādaviṣāṇahetukaḥ syāt / athānanyaḥ syāt, taddhetukatvādāparamāṇupravicayānupalabdherviṣāṇādananyatvāttadabhāvaḥ syāt / tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati? atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām / anye punarmahāmate tīrthakaradṛṣṭayo rūpakāraṇasaṃsthānābhiniveśābhiniviṣṭā ākāśabhāvāparicchedakuśalā rūpamākāśabhāvavigataṃ paricchedaṃ dṛṣṭvā vikalpayanti / ākāśameva ca mahāmate rūpam / rūpabhūtānupraveśānmahāmate rūpamevākāśam / ādheyādhāravyayasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ / bhūtāni mahāmate pravartamānāni parasparasvalakṣaṇabhedabhinnāni ākāśe cāpratiṣṭhitāni / na ca teṣvākāśaṃ nāsti / evameva śaśasya viṣāṇaṃ mahāmate goviṣāṇamapekṣya bhavati / goviṣāṇaṃ punarmahāmate aṇuśo vibhajyamānaṃ punarapyaṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante / tasya kimapekṣya nāstitvaṃ bhavati? athānyadapekṣya vastu, tadapyevaṃdharmi //

atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat - śaśagośṛṅgākāśarūpapadṛṣṭivikalpavigatena mahāmate bhavitavyam, tadanyaiśca bodhisattvaiḥ / svacittadṛśyavikalpānugamamanasā ca mahāmate bhavitavyam / sarvajinasutakṣetramaṇḍale ca tvayā svacittadṛśyayogopadeśaḥ karaṇīyaḥ //

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

dṛśyaṃ na vidyate cittaṃ cittaṃ dṛśyātpravartate /
devabhogapratiṣṭhānamālayaṃ khyāyate nṛṇām // Lank_2.123 //
cittaṃ manaśca vijñānaṃ svabhāvaṃ dharmapañcakam /
nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ // Lank_2.124 //
dīrghahrasvādisaṃbandhamanyonyataḥ pravartate /
astitvasādhakaṃ nāsti asti nāstitvasādhakam // Lank_2.125 //
aṇuśo bhajyamānaṃ hi naiva rūpaṃ vikalpayet /
cittamātraṃ vyavasthānaṃ kudṛṣṭyā na prasīdati // Lank_2.126 //
tārkikāṇāmaviṣayaḥ śrāvakāṇāṃ na caiva hi /
yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram // Lank_2.127 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantamadhyeṣate sma - kathaṃ bhagavan svacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā? bhagavānāha - kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat / tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat, evameva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati (Vaidya 25) na yugapat / tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat, evameva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat / tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat, evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat / tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat, evemeva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat / tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat, evameva mahāmate svacittadṛśyadhārāṃ yugapattathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām / tadyathā mahāmate somādityamaṇḍalaṃ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati, evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ saṃdarśayati / tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapadvibhāvayati, evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati / tadyathā mahāmate dharmatābuddho yugapanniṣyandanirmāṇakiraṇairvirājate, evameva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapadvirājate //

punaraparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitātsarvadharmātsvacittadṛśyavāsanāhetulakṣaṇopanibaddhātparikalpitasvabhāvābhiniveśahetukānatadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati / punaraparaṃ mahāmate parikalpitasvabhāvavṛttilakṣaṇaṃ paratantrasvabhāvābhiniveśataḥ pravartate / tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogātsarvasattvarūpadhāriṇaṃ māyāpuruṣavigrahamabhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate, tathā khyāyannapi mahāmate tadātmako na bhavati, evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate / vastuparikalpalakṣaṇābhiniveśavāsanātparikalpayan mahāmate parikalpitasvabhāvalakṣaṇaṃ bhavati / eṣā mahāmate niṣyandabuddhadeśanā / dharmatābuddhaḥ punarmahāmate cittasvabhāvalakṣaṇavisaṃyuktāṃ pratyātmāryagatigocaravyavasthāṃ karoti / nirmitanirmāṇabuddhaḥ punarmahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati / tīrthyadṛṣṭyā ca rūpyasamatikramaṇalakṣaṇaṃ deśayati / dharmatābuddhaḥ punarmahāmate nirālambaḥ / ālambavigataṃ sarvakriyendriyapramāṇalakṣaṇavinivṛttamaviṣayaṃ bālaśrāvakapratyekabuddhatīrthakarātmakalakṣaṇābhiniveśābhiniviṣṭānām / tasmāttarhi mahāmate pratyātmāryagativiśeṣalakṣaṇe yogaḥ karaṇīyaḥ / svacittalakṣaṇadṛśyavinivṛttidṛṣṭinā ca te bhavitavyam //
punaraparaṃ mahāmate dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṃ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ ca / tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṃ śrāvakāṇāṃ katamat? yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamātskandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇādyathābhūtaparijñānāccittaṃ (Vaidya 26) samādhīyate / svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphalasamāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ / etanmahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇam / etaddhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukhamadhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣātkaraṇīyam / etanmahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇasukhaṃ yatra bodhisattvena mahāsattvena pratyātmāryagatilakṣaṇasukhe na śikṣitavyam / bhāvavikalpasvabhāvābhiniveśaḥ punarmahāmate śrāvakāṇāṃ katamaḥ? yaduta nīlapītoṣṇadravacalakaṭhināni mahābhūtānyakriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśavikalpaḥ pravartate / etanmahāmate bodhisattvenādhigamya vyāvartayitavyam / dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṃ nivārya bhūmikramānusaṃghau pratiṣṭhāpayitavyam / etanmahāmate śrāvakāṇāṃ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ yaduktam, idaṃ tatpratyuktam //

atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat - nityamacintyaṃ ca bhagavatā pratyātmāryagatigocaraṃ paramārthagocaraṃ ca prabhāṣitam / nanu bhagavaṃstīrthakarā api nityācintyavādinaḥ kāraṇānām? bhagavānāha - na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti / tatkasya hetoḥ? tīrthakarāṇāṃ mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam / yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam, tatkathaṃ kenābhivyajyate nityamacintyamiti? nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt, nityaṃ kāraṇādhīnahetulakṣaṇatvānnityamacintyaṃ na bhavati / mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāllakṣaṇavatparamārthajñānahetutvācca hetumadbhāvābhāvavigatatvādakṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam / ata etanmahāmate tīrthakaranityācintyavādatulyaṃ na bhavati / nityācintyataiveyaṃ mahāmate tathāgatānāṃ pratyātmāryajñānādhigamatathatā / tasmāttarhi mahāmate bodhisattvena mahāsattvena nityācintyapratyātmāryajñānādhigamāya yogaḥ karaṇīyaḥ //

punaraparaṃ mahāmate nityācintyatā tīrthakarāṇāmanityabhāvavilakṣaṇahetutvāt / na svakṛtahetulakṣaṇaprabhāvitatvānnityam / yadi punarmahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā anumānabuddhyā nityaṃ samāpyate, tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā nityamahetūpadeśāt //

yadi punarmahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā, tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvācchaśaviṣāṇatulyā mahāmate nityācintyatā, vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate / tatkasya hetoḥ? yaduta vāgvikalpamātraṃ hi mahāmate śaśaviṣāṇaṃ svahetulakṣaṇābhāvāt / mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvātkṛtakabhāvābhāvavarjitatvānnityam, (Vaidya 27) na bāhyabhāvābhāvanityānityānupramāṇānnityam / yasya punarmahāmate bāhyābhāvānnityānumānānnityācintyatvānnityam, tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte / pratyātmādhigamāryajñānagocaralakṣaṇaṃ bahirdhā te mahāmate asaṃkathyāḥ //

punaraparaṃ mahāmate saṃsāravikalpaduḥkhabhayabhītā nirvāṇamanveṣante / saṃsāranirvāṇayoraviśeṣajñāḥ sarvabhāvavikalpābhāvādindriyāṇāmanāgataviṣayoparamācca mahāmate nirvāṇaṃ vikalpayanti na pratyātmagativijñānālayaṃ parāvṛttipūrvakaṃ mahāmate / ataste mahāmate mohapuruṣā yānatrayavādino bhavanti, na cittamātragatinirābhāasavādinaḥ / ataste mahāmate atītānāgatapratyutpannānāṃ tathāgatānāṃ svacittadṛśyagocarānabhijñā bāhyacittadṛśyagocarābhiniviṣṭāḥ / te saṃsāragaticakre punarmahāmate caṃkramyante //

punaraparaṃ mahāmate anutpannān sarvadharmānatītānāgatapratyutpannāstathāgatā bhāṣante / tatkasya hetoḥ? yaduta svacittadṛśyabhāvābhāvātsadasatorutpattivirahitatvānmahāmate anutpannāḥ sarvabhāvāḥ / śaśahayakharoṣṭraviṣāṇatulyā mahāmate sarvadharmāḥ / bālapṛthagjanābhūtaparikalpitasvabhāvavikalpitatvānmahāmate anutpannāḥ sarvabhāvāḥ / pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ, na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ / dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānaṃ grāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasatorvikalpayanti / atra te mahāmate yogaḥ karaṇīyaḥ //

punaraparaṃ mahāmate pañcābhisamayagotrāṇi / katamāni pañca? yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca pañcamam / kathaṃ punarmahāmate śrāvakayānābhisamayagotraṃ pratyetavyam? yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanurbhavati / lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati, na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye / idaṃ mahāmate śrāvakayānābhisamayagotram / yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati - kṣīṇā me jātiḥ, uṣitaṃ brahmacaryam, ityevamādi nigadya pudgalanairātmyaparicayādyāvannirvāṇabuddhirbhavati //

anye punarmahāmate ātmasattvajīvapoṣapuruṣapudgalasattvāvabodhānnirvāṇamanveṣante / anye punarmahāmate kāraṇādhīnān sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti / dharmanairātmyadarśanābhāvānnāsti mokṣo mahāmate / eṣā mahāmate śrāvakayānābhisamayagotrakasyāniryāṇaniryāṇabuddhiḥ / atra te mahāmate kudṛṣṭivyāvṛttyarthaṃ yogaḥ karaṇīyaḥ //

(Vaidya 28)
tatra mahāmate pratyekabuddhayānābhisamayagotrakaḥ, yaḥ pratyekābhisamaye deśyamāne aśruhṛṣṭaromāñcitatanurbhavati / asaṃsargapratyayādbhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne 'nunīyate, sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā / etanmahāmate pratyekabuddhayānābhisamayagotrakasya lakṣaṇam //

tatra mahāmate tathāgatayānābhisamayagotraṃ trividham - yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram, adhigamasvapratyātmāryābhisamayagotram, bāhyabuddhakṣetraudāryābhisamayagotraṃ ca / yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālabhogapratiṣṭhācintyaviṣaye deśyamāne notrasati na saṃtrasati na saṃtrāsamāpadyate, veditavyamayaṃ tathāgatayānābhisamayagotraka iti / etanmahāmate tathāgatayānābhisamayagotrakasya lakṣaṇam //

aniyatagotrakaḥ punarmahāmate triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt / parikarmabhūmiriyaṃ mahāmate gotravyavasthā / nirābhāsabhūmyavakramaṇatayā vyavasthā kriyate / pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanātsamādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate //

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣat -

srotāpattiphalaṃ caiva sakṛdāgāminastathā /
anāgāmiphalaṃ caiva arhattvaṃ cittavibhramam // Lank_2.128 //
triyānamekayānaṃ ca ayānaṃ ca vadāmyaham /
bālānāṃ mandabuddhīnāmāryāṇāṃ ca viviktatām // Lank_2.129 //
dvāraṃ hi paramārthasya vijñaptirdvayavarjitā /
yānatrayavyavasthānaṃ nirābhāse sthite kutaḥ // Lank_2.130 //
dhyānāni cāpramāṇāni ārūpyāśca samādhayaḥ /
saṃjñānirodho nikhilaṃ cittamātre na vidyate // Lank_2.131 //

tatrecchantikānāṃ punarmahāmate anicchantikatāmokṣaṃ kena pravartate? yaduta sarvakuśalamūlotsargataśca sattvānādikālapraṇidhānataśca / tatra sarvakuśalamūlotsargaḥ katamaḥ? yaduta bodhisattvapiṭakanikṣepo 'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate / dvitīyaḥ punarmahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvānnāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti / etanmahāmate aparinirvāṇadharmakāṇāṃ lakṣaṇaṃ yenecchantikagatiṃ samādhigacchanti //

punarapi mahāmatirāha - katamo 'tra bhagavan atyantato na parinirvāti? bhagavānāha - bodhisattvecchantiko 'tra mahāmate ādiparinirvṛtān sarvadharmān viditvā atyantato na parinirvāti / (Vaidya 29) na punaḥ sarvakuśalamūlotsargecchantikaḥ / sarvakuśalamūlotsargecchantiko hi mahāmate punarapi tathāgatādhiṣṭhānātkadācitkarhicitkuśalamūlān vyutthāpayati / tatkasya hetoḥ? yaduta aparityaktā hi mahāmate tathāgatānāṃ sarvasattvāḥ / ata etasmātkāraṇānmahāmate bodhisattvecchantiko na parinirvātīti //

punaraparaṃ mahāmate bodhisattvena mahāsattvena svabhāvalakṣaṇatrayakuśalena bhavitavyam / tatra mahāmate parikalpitasvabhāvo nimittātpravartate / kathaṃ punarmahāmate parikalpitasvabhāvo nimittātpravartate? tatra mahāmate paratantrasvabhāvo vastunimittalakṣaṇākāraḥ khyāyate / tatra mahāmate vastunimittalakṣaṇābhiniveśaḥ punardviprakāraḥ / parikalpitasvabhāvaṃ vyavasthāpayanti tathāgatā arhantaḥ samyaksaṃbuddhā nāmābhiniveśalakṣaṇena ca nāmavastunimittābhiniveśalakṣaṇena ca / tatra vastunimittābhiniveśalakṣaṇaṃ punarmahāmate yaduta adhyātmabāhyadharmābhiniveśaḥ / nimittalakṣaṇābhiniveśaḥ punaryaduta teṣveva ādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ / etanmahāmate dviprakāraṃ parikalpitasvabhāvasya lakṣaṇam / yadāśrayālambanātpravartate tatparatantram / tatra mahāmate pariniṣpannasvabhāvaḥ katamaḥ? yaduta nimittanāmavastulakṣaṇavikalpavirahitaṃ tathatāryajñānagatimanapratyātmāryajñānagatigocaraḥ / eṣa mahāmate pariniṣpannasvabhāvastathāgatagarbhahṛdayam //

atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata -

nimittaṃ nāma saṃkalpaḥ svabhāvadvayalakṣaṇam /
samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam // Lank_2.132 //

eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ, yatra tvayā anyaiśca bodhisattvaiḥ śikṣitavyam //

punaraparaṃ mahāmate bodhisattvena mahāsattvena nairātmyadvayalakṣaṇapravicayakuśalena bhavitavyam / tatra mahāmate katamannairātmyadvayalakṣaṇam? yaduta ātmātmīyarahitaskandhadhātvāyatanakadambamajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati / nadībījadīpavāyumeghasadṛśakṣaṇaparaṃparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśamacaukṣamacaukṣaviṣayacāryanātho 'nala ivātṛptamanādikālaprapañcaviṣayavāsanārahitamaraghaṭṭacakrayantracakravatsaṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate / yadatra mahāmate lakṣaṇakauśalajñānam, idamucyate pudgalanairātmyajñānam //

tatra mahāmate dharmanairātmyajñānaṃ katamat? yaduta skandhadhātvāyatanānāṃ parikalpitalakṣaṇasvabhāvāvabodhaḥ / yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham, tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ / (Vaidya 30) cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati / dharmanairātmyakuśalaḥ punarmahāmate bodhisattvo mahāsattvo nacirātprathamāṃ bodhisattvabhūmiṃ nirābhāsapravicayāṃ pratilabhate / bhūmilakṣaṇapravicayāvabodhātpramuditānantaramanupūrvaṃ navasu bhūmiṣu kṛtavidyo mahādharmameghā pratilabhate / sa tasyāṃ pratiṣṭhito 'nekaratnamuktopaśobhite mahāpadmarāje padmakṛtau mahāratnavimāne māyāsvabhāvagocaraparicayābhinirvṛtte niṣaṇṇaḥ tadanurūpairjinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatairbuddhapāṇyabhiṣekaiścakravartiputravadabhiṣicyate / buddhasutabhūmimatikramya pratyātmāryadharmagatigamanatvāttathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt / etanmahāmate sarvadharmanairātmyalakṣaṇam / atra te mahāmate śikṣitavyam, anyaiśca bodhisattvairmahāsattvaiḥ //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ ca anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran / abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitāstava buddhanetrīṃ nāpavadiṣyante //

atha khalu bhagavān punarapi mahāmaterbodhisattvasya mahāsattvasyādhyeṣaṇāṃ viditvā imāṃ gāthāmabhāṣata -

samāropāpavādo hi cittamātre na vidyate /
dehabhogapratiṣṭhābhaṃ ye cittaṃ nābhijānate /
samāropāpavādeṣu te carantyavipaścitaḥ // Lank_2.133 //

atha khalu bhagavānetameva gāthārthamuddyotayan punarapyetadavocat - caturvidho mahāmate asatsamāropaḥ / katamaścaturvidhaḥ? yaduta asallakṣaṇasamāropo 'saddṛṣṭisamāropo 'taddhetusamāropo 'sadbhāvasamāropaḥ / eṣa hi mahāmate caturvidhaḥ samāropaḥ //

apavādaḥ punarmahāmate katamaḥ? yaduta asyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvādapavādo bhavati / etaddhi mahāmate samāropāpavādasya lakṣaṇam //

punaraparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamat? yaduta skandhadhātvāyatanānāmasatsvasāmānyalakṣaṇābhiniveśaḥ - idamevamidaṃ nānyatheti / etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam / eṣa hi mahāmate asallakṣaṇasamāropavikalpo 'nādikālaprapañcadauṣṭhulyavicitravāsanābhiniveśātpravartate / etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam //

asaddṛṣṭisamāropaḥ punarmahāmate yasteṣveva skandhadhātvāyataneṣvātmasattvajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ / ayamucyate mahāmate asaddṛṣṭisamāropaḥ //

asaddhetusamāropaḥ punarmahāmate yaduta ahetusamutpannaṃ prāgvijñānaṃ paścādabhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣūrūpālokasmṛtipūrvakaṃ pravartate / pravṛtya bhūtvā ca punarvinaśyati / eṣa mahāmate asaddhetusamāropaḥ //

(Vaidya 31) asaddhāvasamāropaḥ punarmahāmate yaduta ākāśanirodhanirvāṇākṛtakabhāvābhiniveśasamāropaḥ / ete ca mahāmate bhāvābhāvavinivṛttāḥ / śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ / samāropāpavādāśca / bālairvikalpyante svacittadṛśyamātrānavadhāritamatibhirna tvāryaiḥ / etanmahāmate asadbhāvavikalpasamāropāpavādasya lakṣaṇam / tasmāttarhi mahāmate samāropāpavādadṛṣṭivigatena bhavitavyam //

punaraparaṃ mahāmate bodhisattvāścittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃgatvā parahitahetoranekarūpaveśadhāriṇo bhavanti / parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamānutpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti, samādhimukhaśatasahasrāṇi ca pratilabhante / yāvadanekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhyaḥ taiḥ samādhibhiḥ kṣetrātkṣetraṃ saṃkrāmanti / buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham //

atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata -

cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ /
tadā nairmāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam /
labhante te balābhijñāvaśitaiḥ saha saṃyutam // Lank_2.134 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma - deśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām, yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran //

atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat - tena hi mahāmate śṛṇu, tatsādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavānetadavocat - śūnyatā śūnyateti mahāmate parikalpitasvabhāvapadametat / parikalpitasvabhāvābhiniveśena punarmahāmate śūnyatānutpādābhāvādvayaniḥsvabhāvabhāvavādino bhavanti / tatra mahāmate saṃkṣepeṇa saptavidhā śūnyatā / yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatā apracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatā itaretaraśūnyatā ca saptamī //

(Vaidya 32) tatra mahāmate lakṣaṇaśūnyatā katamā? yaduta svasāmānyalakṣaṇaśūnyāḥ sarvabhāvāḥ / parasparasamūhāpekṣitatvātpravicayavibhāgābhāvānmahāmate svasāmānyalakṣaṇasyāpravṛttiḥ / svaparobhayābhāvācca mahāmate lakṣaṇaṃ nāvatiṣṭhate / atastaducyate svalakṣaṇaśūnyāḥ sarvabhāvā iti //

bhāvasvabhāvaśūnyatā punarmahāmate katamā? yaduta svayaṃ svabhāvābhāvotpattito mahāmate bhāvasvabhāvaśūnyatā bhavati sarvadharmāṇām / tenocyate bhāvasvabhāvaśūnyateti //

apracaritaśūnyatā punarmahāmate katamā? yaduta apracaritapūrvaṃ nirvāṇaṃ skandheṣu / tenocyate apracaritaśūnyateti //

pracaritaśūnyatā punarmahāmate katamā? yaduta skandhā ātmātmīyarahitā hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante / tenocyate pracaritaśūnyateti //

sarvadharmanirabhilāpyaśūnyatā punarmahāmate katamā? yaduta parikalpitasvabhāvānabhilāpyatvānnirabhilāpyaśūnyāḥ sarvadharmāḥ / tenocyate nirabhilāpyaśūnyateti //

paramārthāryajñānamahāśūnyatā punarmahāmate katamā? yaduta svapratyātmāryajñānādhigamaḥ sarvadṛṣṭidoṣavāsanābhiḥ śūnyaḥ / tenocyate paramārthāryajñānamahāśūnyateti //

itaretaraśūnyatā punarmahāmate katamā? yaduta yadyatra nāsti tattena śūnyamityucyate / tadyathā mahāmate śṛgālamātuḥ prāsāde hastigavaiḍakādyā na santi / aśūnyaṃ ca bhikṣubhiriti bhāṣitaṃ mayā / sa ca taiḥ śūnya ityucyate / na ca punarmahāmate prāsādaḥ prāsādabhāvato nāsti, bhikṣavaśca bhikṣubhāvato na santi / na ca te 'nyatra hastigavaiḍakādyā bhāvā nāvatiṣṭhante / idaṃ mahāmate svasāmānyalakṣaṇaṃ sarvadharmāṇām / itaretaraṃ tu na saṃvidyate / tenocyate itaretaraśūnyateti / eṣā mahāmate saptavidhā śūnyatā / eṣā ca mahāmate itaretaraśūnyatā sarvajaghanyā / sā ca tvayā parivarjayitavyā //

na svayamutpadyate, na ca punarmahāmate te notpadyante anyatra samādhyavasthāyām / tenocyante anutpannā niḥsvabhāvāḥ / anutpattiṃ saṃghāya mahāmate niḥsvabhāvāḥ sarvabhāvāḥ / kṣaṇasaṃtatiprabandhābhāvācca anyathābhāvadarśanānmahāmate niḥsvabhāvāḥ sarvabhāvāḥ / tenocyate niḥsvabhāvāḥ sarvabhāvā iti //

advayalakṣaṇaṃ punarmahāmate katamat? yaduta cchāyātapavaddīrghahrasvakṛṣṇaśuklavanmahāmate dvayaprabhāviatā na pṛthakpṛthak / evaṃ saṃsāranirvāṇavanmahāmate sarvadharmā advayāḥ / na yatra mahāmate nirvāṇaṃ tatra saṃsāraḥ / na ca yatra saṃsārastatra nirvāṇam, vilakṣaṇahetusadbhāvāt / tenocyate advayā saṃsāraparinirvāṇavatsarvadharmā iti / tasmāttarhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇe yogaḥ karaṇīyaḥ //

atha khalu bhagavāṃstasyāṃ velāyāmime gāthe abhāṣata -

deśemi śūnyatāṃ nityaṃ śāśvatocchedavarjitām /
saṃsāraṃ svapnamāyākhyaṃ na ca karma vinaśyati // Lank_2.135 //
(Vaidya 33)
ākāśamatha nirvāṇaṃ nirodhaṃ dvayameva ca /
bālāḥ kalpentyakṛtakānāryā nāstyastivarjitān // Lank_2.136 //

atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat - etaddhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagatam / yatra kvacitsūtrānte 'yamevārtho vibhāvayitavyaḥ / eṣa hi mahāmate sūtrāntaḥ sarvasattvāśayadeśanārthavyabhicāraṇī, na sā tattvapratyavasthānakathā / tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate, tasyāṃ codakaṃ nāsti, evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam, na tu sā tattvāryajñānavyavasthānakathā / tasmāttarhi mahāmate arthānusāriṇā bhavitavyaṃ na deśanābhilāpābhiniviṣṭena //

atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat - tathāgatagarbhaḥ punarbhagavatā sūtrāntapāṭhe 'nuvarṇitaḥ / sa ca kila tvayā prakṛtiprabhāsvaraviśuddhyādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargataḥ / mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ / tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati? tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti //

bhagavānāha - na hi mahāmate tīrthakarātmavādatulyo mama tathāgatagarbhopadeśaḥ / kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti / na cātra mahāmate anāgatapratyutpannaiḥ bodhisattvairmahāsattvairātmābhiniveśaḥ kartavyaḥ / tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt, evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogairgarbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyairdeśayante / etasmātkāraṇānmahāmate tīrthakarātmavādopadeśatulyastathāgatagarbhopadeśo na bhavati / evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti - kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti / etadarthaṃ mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāstathāgatagarbhopadeśaṃ kurvanti / ata etanna bhavati tīrthakarātmavādatulyam / tasmāttarhi mahāmate tīrthakaradṛṣṭivinivṛttyarthaṃ tathāgatanairātmyagarbhānusāriṇā ca te bhavitavyam //

(Vaidya 34)
atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata -

pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā /
pradhānamīśvaraḥ kartā cittamātraṃ vikalpyate // Lank_2.137 //

atha khalu mahāmatirbodhisattvo 'nāgatāṃ janatāṃ samālokya punarapi bhagavantamadhyeṣate sma - deśayatu me bhagavān yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti / bhagavānāha - caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvā mahāyogayogino bhavanti / katamaiścaturbhiḥ? yaduta svacittadṛśyavibhāvanatayā ca utpādasthitibhaṅgadṛṣṭivivarjanatayā ca bāhyabhāvābhāvopalakṣaṇatayā ca svapratyātmāryajñānādhigamābhilakṣaṇatayā ca / ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti //

tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati? yaduta sa evaṃ pratyavekṣate - svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīhamāyūhaniyūhavigatamanādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca / evaṃ hi mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati //

kathaṃ punarmahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati? yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvānnotpadyante / svacittamātrānusāritvādbāhyabhāvābhāvadarśanādvijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto 'dhyātmabāhyasarvadharmānupalabdhibhirniḥsvabhāvadarśanādutpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamādanutpattikadharmakṣāntiṃ pratilabhante / aṣṭamyāṃ bhūmau sthitāḥ cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamānmanomayakāyaṃ pratilabhante //

mahāmatirāha - manomayakāya iti bhagavan kena kāraṇena? bhagavānāha - manomaya iti mahāmate manovadapratihataśīghragābhitvānmanomaya ityucyate / tadyathā mahāmate mano 'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate, evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitamāryagatinikāyasahajo mana iva pravartate 'pratihatagatiḥ pūrvapraṇidhānaviṣayānanusmaran sattvaparipākārtham / evaṃ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati //

tatra kathaṃ mahāmate bodhisattvo mahāsattvo bāhyabhāvābhāvopalakṣaṇakuśalo bhavati? yaduta marīcisvapnakeśoṇḍukaprakhyā mahāmate sarvabhāvāḥ / anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṃpaśyan pratyātmāryajñānagativiṣayamabhilaṣate / ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti / atra te mahāmate yogaḥ karaṇīyaḥ //

(Vaidya 35)
atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma - deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām, yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvā sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ //

bhagavānāha - dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca / tatra bāhyapratītyasamutpādo mahāmate / mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayairmahāmate ghaṭa utpadyate / yathā ca mahāmate ghaṭo mṛtpiṇḍādeva, tantubhyaḥ paṭāḥ, vīraṇebhyaḥ kaṭāḥ, bījādaṅkuraḥ, manthādipuruṣaprayatnayogāddadhno navanīta utpadyate, evameva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam //

tatra ādhyātmikaḥ pratītyasamutpādo yaduta avidyā tṛṣā karmetyevamādyā mahāmate dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante / ebhya utpannā mahāmate skandhadhātvāyatanākhyā dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante / te cāviśiṣṭāḥ, kalpyante ca bālaiḥ //

tatra heturmahāmate ṣaḍūvidhaḥ / yaduta bhaviṣyaddhetuḥ saṃbandhaheturlakṣaṇahetuḥ kāraṇaheturvyañjanaheturupekṣāheturmahāmate ṣaṣṭhaḥ / tatra bhaviṣyaddheturmahāmate hetukṛtyaṃ karotyadhyātmabāhyotpattau dharmāṇām / saṃbandhahetuḥ punarmahāmate ālambanakṛtyaṃ karotyadhyātmikabāhyotpattau skandhabījādīnām / lakṣaṇahetuḥ punaraparaṃ mahāmate anantarakriyālakṣaṇoparibaddhaṃ janayati / kāraṇahetuḥ punarmahāmate ādhipatyādhikārakṛtyaṃ karoti cakravartinṛpavat / vyañjanahetuḥ punarmahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ karoti pradīpavadrūpādīnām / upekṣāhetuḥ punarmahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karotyavikalpotpattau //

ete hi mahāmate svavikalpakalpitā bālapṛthagjanairna kramavṛttyā na yugapatpravartante / tatkasya hetoḥ? yadi punarmahāmate yugapatpravarteran, kāryakāraṇavibhāgo na syādapratilabdhahetulakṣaṇatvāt / atha kramavṛttyā pravarteran, alabdhasya lakṣaṇātmakatvātkramavṛttyā na pravartate / ajātaputrapitṛśabdavanmahāmate kramavṛttisaṃbandhayogā na ghaṭante / tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhirjanyajanakatvānmahāmate kramavṛttyā notpadyante / parikalpitasvabhāvābhiniveśalakṣaṇānmahāmate yugapannotpadyante / svacittadṛśyadehabhogapraviṣṭhānatvātsvasāmānyalakṣaṇabāhyabhāvābhāvānmahāmate krameṇa yugapadvā notpadyante / anyatra svacittadṛśyavikalpavikalpitatvādvijñānaṃ pravartate / tasmāttarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam //

tatredamucyate -

na hyatrotpadyate kiṃcitpratyayairna nirudhyate /
utpadyante nirudhyante pratyayā eva kalpitāḥ // Lank_2.138 //
(Vaidya 36)
na bhaṅgotpādasaṃkleśaḥ pratyayānāṃ nivāryate /
yatra bālā vikalpanti pratyayaiḥ sa nivāryate // Lank_2.139 //
yaccāsataḥ pratyayeṣu dharmāṇāṃ nāsti saṃbhavaḥ /
vāsanairbhrāmitaṃ cittaṃ tribhave khyāyate yataḥ /
nābhūtvā jāyate kiṃcitpratyayairna virudhyate // Lank_2.140 //
vandhyāsutākāśapuṣpaṃ yadā paśyanti saṃskṛtam /
tadā grāhaśca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate // Lank_2.141 //
na cotpādyaṃ na cotpannaḥ pratyayo 'pi na kiṃcana /
saṃvidyate kvacitkecidvayavahārastu kathyate // Lank_2.142 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ / bhagavānāha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavan iti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavānasyaitadavocat - caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati / yaduta lakṣaṇavāk svapnavāk dauṣṭhulyavikalpābhiniveśavāk anādivikalpavāk //

tatra mahāmate lakṣaṇavāk svavikalparūpanimittābhiniveśātpravartate / svapnavāk punarmahāmate pūrvānubhūtaviṣayānusmaraṇātprativibuddhaviṣayābhāvācca pravartate / dauṣṭhulyavikalpābhiniveśavāk punarmahāmate śatrupūrvakṛtakarmānusmaraṇātpravartate / anādikālavikalpavāk punarmahāmate anādikālaprapañcābhiniveśadauṣṭhulyasvabījavāsanātaḥ pravartate / etaddhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇamiti me yaduktam, idaṃ tatpratyuktam //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametamevārthamadhyeṣate sma - deśayatu me bhagavān punarapi vāgvikalpābhivyaktigocaram / kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate? bhagavānāha - śirauronāsākaṇṭhatālvoṣṭhajihvādantasamavāyānmahāmate vāk pravartamānā pravartate / mahāmatirāha - kiṃ punarbhagavan vāg vikalpādanyā uta ananyā? bhagavānāha - na hi mahāmate vāg vikalpādanyā nānanyā / tatkasya hetoḥ? yaduta taddhetūtpattilakṣaṇatvānmahāmate vāgvikalpaḥ pravartate / yadi punarmahāmate vāg vikalpādanyā syāt, avikalpahetukī syāt / athānanyā syāt, arthābhivyaktitvādvāg na kuryāt / sā ca kurute / tasmānnānyā nānanyā //

(Vaidya 37)
punarapi mahāmatirāha - kiṃ punarbhagavan vacanameva paramārthaḥ, uta yadvacanenābhilapyate sa paramārthaḥ? bhagavānāha - na mahāmate vacanaṃ paramārthaḥ, na ca yadvacanenābhilapyate sa paramārthaḥ / tatkasya hetoḥ? yaduta paramārthāryasukhābhilāpapraveśitvātparamārthasya vacanaṃ na paramārthaḥ / paramārthasyu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ / tena vikalpo nodbhāvayati paramārtham / vacanaṃ punarmahāmate utpannapradhvaṃsi capalaṃ parasparapratyayahetusamutpannam / yacca mahāmate parasparapratyayahetusamutpannaṃ tatparamārthaṃ nodbhāvayati / svaparalakṣaṇābhāvānmahāmate bāhyalakṣaṇaṃ nodbhāvayati //

punaraparaṃ mahāmate svacittadṛśyamātrānusāritvādvividhavicitralakṣaṇabāhyabhāvābhāvādvāgvikalpaḥ paramārthaṃ na vikalpayati / tasmāttarhi mahāmate vāgvicitravikalparahitena te bhavitavyam //

tatredamucyate -

sarvabhāvo 'svabhāvo hi sadvacanaṃ tathāpyasat /
śūnyatāśūnyatārthaṃ vā bālo 'paśyan vidhāvati // Lank_2.143 //
sarvabhāvasvabhāvā ca vacanamapi nṛṇām /
kalpanā sāpi nāsti nirvāṇaṃ svapnatulyam /
bhavaṃ parīkṣeta na saṃsāre nāpi nirvāyāt // Lank_2.144 //
rājā śreṣṭhī yathā putrān vicitrairmṛnmayairmṛgaiḥ /
pralobhya krīḍayitvā ca bhūtān dadyāttato mṛgān // Lank_2.145 //
tathāhaṃ lakṣaṇaiścitrairdharmāṇāṃ pratibimbakaiḥ /
pratyātmavedyāṃ putrebhyo bhūtakoṭiṃ vadāmyaham // Lank_2.146 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāramāryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇamanābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracāraṃ svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām / yathā ca ahaṃ ca anye ca bodhisattvā mahāsattvā evamādiṣu parikalpitasvabhāvasvasāmānya lakṣaṇavinivṛttadṛṣṭayaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvasattvānāṃ sarvaguṇasaṃpattīḥ paripūrayema //

bhagavānāha - sādhu sādhu mahāmate, sādhu khalu punastvaṃ mahāmate, yattvametamarthamadhyeṣitavyaṃ manyase / bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca / tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasi kuru / bhāviṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ (Vaidya 38) pratyaśrauṣīt / bhagavāṃstasyaitadavocat - svacittadṛśyamātrānavabodhānmahāmate bālapṛthagjanā bāhyavicitrabhāvābhiniveśena ca nāstyastitvaikatvānyatvobhayanaivāstinanāstinityānityasvabhāvavāsanāhetuvikalpābhiniveśena vikalpayanti / tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti, svacittadṛṣṭibhrāntyanavabodhānna prajānantinātrodakamiti, evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ / te ekatvānyatvanāstyastitvagrāhe prapatanti / tadyathā mahāmate gandharvanagare 'viduṣāmanagare nagarasaṃjñā bhavati / sā ca nagarākṛtiranādikālanagarabījavāsanābhiniveśātkhyāti / tacca nagaraṃ nānagaraṃ na nagaram / evameva mahāmate anādikālatīrthyapraprañcavādavāsanābhiniviṣṭāḥ ekatvānyatvāstitvanāstitvavādānabhiniviśante svacittadṛśyamātrānavadhāritamatayaḥ / tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadamantaḥpuraṃ praviśya prativibudhyeta / sa prativibuddhaḥ saṃstadeva janapadamantaḥpuraṃ samanusmaret / tatkiṃ manyase mahāmate - api nu sa puruṣaḥ paṇḍitajātīyo bhavet, yastadabhūtaṃ svapnavaicitryamanusmaret? āha - no hīdaṃ bhagavan / bhagavānāha - evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭāstīrthyamatayaḥ svapnatulyātsvacittadṛśyabhāvānna prativijānante, ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante / tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante, evameva mahāmate bhaviṣyantyanāgate 'dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ / te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyānapi sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti / ete hetuphalāpavādino durdarśanonmūlitahetukuśalaśuklapakṣāḥ / ete śreyorthibhirdūrataḥ parivarjyāṃ iti vakṣyante / te ca svaparobhayadṛṣṭipatitāśayā nāstyastitvavikalpasamāropāpavādakudṛṣṭipatitāśayā narakaparāyaṇā bhaviṣyanti / tadyathā mahāmate taimirikāḥ keśoṇḍukaṃ dṛṣṭvā parasparamācakṣate - iadaṃ citramidaṃ citramiti paśyantu bho mārṣāḥ / tacca keśoṇḍukamubhayānutpannatayā na bhāvo nābhāvo darśanādarśanataḥ / evameva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvānyatvobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃśca vinipātayiṣyanti / tadyathā mahāmate acakramalātacakraṃ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ, evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau / tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante / tatra ca bālāḥ sphaṭikamaṇibhāvamabhiniveśya pradhāvanti / te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ / evameva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataścotpādaṃ varṇayiṣyanti pratyayaiḥ, sataśca vināśam //

(Vaidya 39)
punaraparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti / na ca mahāmate cittamano manovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate / yadi punarmahāmate yogināmevaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate, sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt / yā punarevaṃ mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā, eṣā mahāmate nairmāṇikabuddhadeśanāḥ na dharmatābuddhadeśanā / deśanā punarmahāmate bālaśayagatadṛṣṭipravṛttā, na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāramudbhāvayati / tadyathā mahāmate jalāntargatā vṛkṣacchāyā khyāyate / sā ca na cchāyā nācchāyā vṛkṣasaṃsthānāsaṃsthānataḥ, evameva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ / tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathāpratyayataḥ svavikalpanācca, na tāni bimbāni nābimbāni bimbābimbadarśanataḥ / atha ca te mahāmate svacittadṛśyavikalpāḥ khyāyante bālānāṃ bimbākṛtayaḥ / evameva mahāmate svacittapratibimbāni khyāyante ekatvānyatvobhayānubhayadṛṣṭyākāreṇa / tadyathā mahāmate pratiśrutkā puruṣanadīpavanasaṃyogātpravartamānā anuśrūyate / sā ca na bhāvā nābhāvā ghoṣāghoṣaśravaṇataḥ, evameva mahāmate nāstyastitvaikatvānyatvobhayanobhayadṛṣṭisvacittavāsanāvikalpāḥ khyāyante / tadyathā mahāmate nistṛṇagulmalatāvanāyāṃ medinyāmādityasaṃyogānmṛgatṛṣṇikāstaraṃgavatsyandante / te ca na bhāvā nābhāvā lobhyālobhyataḥ / evameva mahāmate bālānāmanādikālaprapañcadauṣṭhulyavāsanāvāsitaṃ vikalpavijñānamutpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmajñānavastumukhena mṛgatṛṣṇikāvattaraṃgāyate / tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktigātspandanakriyāṃ kurvāte / tatra ca asadvikalpe bālā abhiniviśante gamanāgamanataḥ / evameva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādānabhiniviśante / sa ca asadbhūtasamāropaḥ / tasmāttarhi mahāmate utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmavastvadhigamavikalparahitena bhavitavyam //

tatredamucyate -

jalavṛkṣacchāyāsadṛśāḥ skandhā vijñānapañcamāḥ /
māyāsvapnopamādṛśā(śyā?) vijñaptyā mā vikalpayate // Lank_2.147 //
keśoṇḍukaprakhyamidaṃ marīcyudakavibhramat /
tribhavaṃ svapnamāyākhyaṃ vibhāvento vimucyate // Lank_2.148 //
(Vaidya 40)
mṛgatṛṣṇā yathā grīṣme spandate cittamohanī /
mṛgā gṛhṇanti pānīyaṃ na cāsyāṃ vastu vidyate // Lank_2.149 //
tathā vijñānabījaṃ hi spandate dṛṣṭigocare /
bālā gṛhṇanti jāyantaṃ timiraṃ taimirā yathā // Lank_2.150 //
anādigatisaṃsāre bhāvagrāhopagūhitam /
bālaḥ kīle yathā kīlaṃ pralobhya vinivartayet // Lank_2.151 //
māyāvetālayantrābhaṃ svapnavidyuddhanaṃ sadā /
trisaṃtativyavacchinnaṃ jagatpaśya (n?) vimucyate // Lank_2.152 //
na hyatra kācidvijñaptirmarīcīnāṃ yathā nabhe /
evaṃ dharmān vijānanto na kiṃcitpratijānate // Lank_2.153 //
vijñaptirnāmamātreyaṃ lakṣaṇena na vidyate /
skandhāḥ keśoṇḍukākārā yatra cāsau vikalpyate // Lank_2.154 //
cittaṃ keśoṇḍukaṃ māyāṃ svapna gandharvameva ca /
alātaṃ mṛgatṛṣṇā ca asantaḥ khyāti vai nṛṇām // Lank_2.155 //
nityānityaṃ tathaikatvamubhayaṃ nobhayaṃ tathā /
anādidoṣasaṃbandhād bālāḥ kalpanti mohitāḥ // Lank_2.156 //
darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca /
bimbaṃ hi dṛśyate teṣu bimbaṃ nāsti ca kutracid // Lank_2.157 //
bhāvābhāsaṃ tathā cittaṃ mṛgatṛṣṇā yathā nabhe /
dṛśyate citrarūpeṇa svapne vandhyauraso yathā // Lank_2.158 //

punaraparaṃ mahāmate catuṣṭayavinirmuktā tathāgatānāṃ dharmadeśanā, yaduta ekatvānyatvobhayānubhayapakṣavivarjitā nāstyastisamāropāpavādavinirmuktā / asatyapratītyasamutpādanirodhamārgavimokṣapravṛttipūrvakā mahāmate tathāgatānāṃ dharmadeśanā / na prakṛtīśvarahetuyadṛcchāṇukālasvabhāvopanibaddhā mahāmate tathāgatānāṃ dharmadeśanā //

punaraparaṃ mahāmate kleśajñeyāvaraṇadvayaviśuddhyarthaṃ sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayanti yānabhūmyaṅgasuvibhāgalakṣaṇe ca //

punaraparaṃ mahāmate caturvidhaṃ dhyānam / katamaccaturvidham? yaduta bālopacārikaṃ dhyānam, arthapravicayaṃ dhyānam, tathatālambanaṃ dhyānam, tāthāgataṃ caturthaṃ dhyānam / tatra mahāmate bālopacārikaṃ dhyānaṃ katamat? yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam, evamidaṃ lakṣaṇaṃ nānyatheti (Vaidya 41) paśyataḥ pūrvottarottarata ā saṃjñānirodhādbālopacārikaṃ bhavati / tatra arthapravicayadhyānaṃ punarmahāmate katamat? yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakamarthapravicayadhyānaṃ bhavati / tatra tathatālambanaṃ dhyānaṃ mahāmate katamat? yaduta parikalpitanairātmyadvayavikalpayathābhūtāvasthānādapravṛttervikalpasya tathatālambanamiti vadāmi / tāthāgataṃ punarmahāmate dhyānaṃ katamat? yaduta tāthāgatabhūmyākārapraveśaṃ pratyātmāryajñānalakṣaṇatrayasukhavihārācintyasattvakṛtyakaraṇatayā tāthāgataṃ dhyānamiti vadāmi //

tatredamucyate -

arthapravicayaṃ dhyānaṃ dhyānaṃ bālopacārikam /
tathatālambanaṃ dhyānaṃ dhyānaṃ tāthāgataṃ śubham // Lank_2.159 //
somabhāskarasaṃsthānaṃ padmapātālasādṛśam /
gaganāgnicitrasadṛśaṃ yogī yuñjan prapaśyati // Lank_2.160 //
nimittāni ca citrāṇi tīrthamārgaṃ nayanti te /
śrāvakatve nipātanti pratyekajinagocare // Lank_2.161 //
vidhūya sarvāṇyetāni nirābhāsaṃ yadā bhavet /
tadā buddhākarādityāḥ sarvakṣetrāḥ samāgatāḥ /
śiro hi tasya mārjanti nimittaṃ tathatānugam // Lank_2.162 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - nirvāṇaṃ nirvāṇamiti bhagavannucyate / kasyaitadbhagavannadhivacanaṃ yaduta nirvāṇamiti ? bhagavānāha - sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttirnirvāṇamityucyate sarvabuddhairmayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram //

punaraparaṃ mahāmate nirvāṇamāryajñānapratyātmagatigocaraṃ śāśvatocchedavikalpabhāvābhāvavivarjitam / kathaṃ na śāśvatam? yaduta svasāmānyalakṣaṇavikalpaprahīṇam, ato na śāśvatam / tatrānucchedo yaduta sarvārthā atītānāgatapratyutpannāḥ pratyātmamapi gacchanti, ato nocchedaḥ //

punarmahāmate mahāparinirvāṇaṃ na nāśo na maraṇam / yadi punarmahāmate mahāparinirvāṇaṃ maraṇaṃ syāt, punarapi janmaprabandhaḥ syāt / atha vināśaḥ syāt, saṃskṛtalakṣaṇapatitaṃ syāt / ata etasmātkāraṇānmahāmate mahāparinirvāṇaṃ na nāśaṃ na maraṇam / cyutivigataṃ maraṇamadhigacchanti yoginaḥ / punaraparaṃ mahāmate mahāparinirvāṇamaprahīṇāsaṃprāptito 'nucchedāśāśvatato naikārthato nānārthato nirvāṇamityucyate //

(Vaidya 42)
punaraparaṃ mahāmate śrāvakapratyekabuddhānāṃ nirvāṇaṃ svasāmānyalakṣaṇāvabodhādasaṃsargataḥ / viṣayāviparyāsadarśanādvikalpo na pravartate / tatasteṣāṃ tatra nirvāṇabuddhirbhavati //

punaraparaṃ mahāmate dviprakāraṃ svabhāvadvayalakṣaṇaṃ bhavati / katamat dviprakāram? yaduta abhilāpasvabhāvābhiniveśataśca vastusvabhāvābhiniveśataśca / tatra mahāmate abhilāpasvabhāvābhiniveśo 'nādikālavākprapañcavāsanābhiniveśātpravartate / tatra vastusvabhāvābhiniveśaḥ punarmahāmate svacittadṛśyamātrānavabodhātpravartate //

punaraparaṃ mahāmate adhiṣṭhānadvayādhiṣṭhitā bodhisattvāstathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ caraṇayornipatya praśnān paripṛcchanti / katamenādhiṣṭhānadvayenādhiṣṭhitāḥ? yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca / tatra mahāmate bodhisattvā mahāsattvāḥ prathamāyāṃ bhūmau buddhādhiṣṭhānādhiṣṭhitā mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante / samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim, atha daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṃbuddhā mukhānyupadarśya sarvakāyamukhavācāsaṃdarśanenādhiṣṭhānaṃ kurvanti / yathā mahāmate vajragarbhasya bodhisattvasya mahāsattvasya anyeṣāṃ ca tādṛglakṣaṇaguṇasamanvāgatānāṃ bodhisattvānāṃ mahāsattvānām, evaṃ mahāmate prathamāyāṃ bhūmau bodhisattvā mahāsattvāḥ samādhisamāpattyadhiṣṭhānaṃ pratilabhante / kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatāṃ dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpairbodhisattvairmahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavatsarvakāyamukhapāṇyabhiṣekena / sa ca bodhisattvaste ca bodhisattvāḥ pāṇyabhiṣekādhiṣṭhānādhiṣṭhitā ityucyante / etanmahāmate bodhisattvānāṃ mahāsattvānāmadhiṣṭhānadvayam, yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhānyavalokayanti / anyatrāvyavalokyāstathāgatā arhantaḥ samyaksaṃbuddhāḥ //

punaraparaṃ mahāmate yatkiṃcidbodhisattvānāṃ mahāsattvānāṃ pratibhāti samādhyṛddhideśanākāreṇa, tatsarvabuddhādhiṣṭhānadvayādhiṣṭhitānām / yadi punarmahāmate bodhisattvānāṃ mahāsattvānāmadhiṣṭhānamantareṇa pratibhānaṃ pratibhāyāt, bālapṛthagjanānāmapi mahāmate pratibhānaṃ pratibhāyāt / tatkasya hetoḥ? yaduta adhiṣṭhānānadhiṣṭhitatvāt / tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni nagarabhavanagṛhavimānāsanasthānāni tathāgatapraveśādhiṣṭhānena pravādyante / kiṃ punarmahāmate sacetanā mūkāndhabadhirā api mahāmate svadoṣebhyo vimucyante / evaṃ mahāguṇaviśeṣaṃ mahāmate tathāgatādhiṣṭhānam //

punaraparaṃ mahāmatirāha - kiṃ punarbhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṃ prakurvanti? (Vaidya 43) bhagavānāha - mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca / etena mahāmate kāraṇena tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāmadhiṣṭhānairadhitiṣṭhanti / anadhiṣṭhitāśca mahāmate bodhisattvā mahāsattvāḥ kutīrthyaśrāvakamārāśayapatitā nānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran / atastena kāraṇena bodhisattvā mahāsattvāstathāgatairarhadbhiḥ samyaksaṃbuddhairanugṛhyante //

tatredamucyate -

adhiṣṭhānaṃ narendrāṇāṃ praṇidhānairviśodhitam /
abhiṣekasamādhyādyāḥ prathamāddaśamāya vai // Lank_2.163 //

atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantametadavocat - pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā / tīrthakarā api bhagavan kāraṇata utpattiṃ varṇayanti, yaduta pradhāneśvarapuruṣakālāṇupratyayebhyo bhāvānāmutpattayaḥ / kiṃ tu bhagavatā pratyayaparyāyāntareṇotpattirvarṇyate bhāvānām / na ca siddhāntaviśeṣāntaram / sadasato hi bhagavaṃstīrthakarā apyutpattiṃ varṇayanti, bhūtvā ca vināśaṃ pratyayairbhāvānām / yadapyuktaṃ bhagavatā - avidyāpratyayāḥ saṃskārā yāvajjarāmaraṇamiti, ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ, na sa hetuvādaḥ / yugapadvayavasthitānāṃ bhagavannetadbhavati - asmin satīdaṃ bhavatīti, na kramavṛttyapekṣāvasthitānām / kiṃ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam / tatkasya hetoḥ? tīrthakarāṇāṃ hiṃ bhagavan kāraṇamapratītyasamutpannaṃ kāryamabhinirvartayati / tava tu bhagavan kāraṇamapi kāryāpekṣaṃ kāryamapi kāraṇāpekṣam / hetupratyayasaṃkaraśca evamanyonyānavasthā prasajyate / ahetutvaṃ ca bhagavan lokasya - asmin satīdaṃ bruvataḥ / bhagavānāha - na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraśca prasajyate - asmin satīdaṃ bruvataḥ, grāhyagrāhakābhāvāt, svacittadṛśyamātrāvabodhāt / ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena, teṣāṃ mahāmate eṣa doṣaḥ prasajyate , na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ //

punaraparaṃ mahāmatirāha - nanu bhagavan abhilāpasadbhāvātsanti sarvabhāvāḥ / yadi punarbhagavan bhāvā na syuḥ, abhilāpo na pravartate / pravartate ca / tasmādabhilāpasadbhāvādbhagavan santi sarvabhāvāḥ / bhagavānāha - asatāmapi mahāmate bhāvānāmabhilāpaḥ kriyate / yaduta śaśaviṣāṇakūrmaromavandhyāputrādīnāṃ loke dṛṣṭo 'bhilāpaḥ / te ca mahāmate na bhāvā nābhāvāḥ, abhilapyante ca / tadyadavocastvaṃ mahāmate - abhilāpasadbhāvātsanti sarvabhāvā iti, sa hi vādaḥ prahīṇaḥ / na ca mahāmate sarvabuddhakṣetreṣu prasiddho 'bhilāpaḥ / abhilāpo mahāmate kṛtakaḥ / kvacinmahāmate buddhakṣetre 'nimiṣaprekṣayā dharmo deśyate, kvacidiṅgitaiḥ, kvacidbhūvikṣepeṇa, kvacinnetrasaṃcāreṇa, kvacidāsyena, kvacidvijṛmbhitena, kvacidutkāsanaśabdena, (Vaidya 44) kvacitkṣetrasmṛtyā, kvacitspanditena / yathā mahāmate animiṣāyāṃ gandhasugandhāyāṃ ca lokadhātau samantabhadrasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre animiṣairnetraiḥ prekṣamāṇāste bodhisattvā mahāsattvā anutpattikadharmakṣāntiṃ pratilabhante anyāṃśca samādhiviśeṣān, ata evāsmātkāraṇānmahāmate nābhilāpasadbhāvātsanti sarvabhāvāḥ / dṛṣṭaṃ caitanmahāmate / iha loke kṛmimakṣikaivamādyāḥ sattvaviśeṣā anabhilāpenaiva svakṛtyaṃ kurvanti //

tatredamucyate -

ākāśaṃ śaśaśṛṅgaṃ ca vandhyāyāḥ putra eva ca /
asanto hyabhilapyante tathā bhāveṣu kalpanā // Lank_2.164 //
hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam /
ajānānā nayamidaṃ bhramanti tribhavālaye // Lank_2.165 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - nityaśabdaḥ punarbhagavan kvabhihitaḥ? bhagavānāha - bhrāntau mahāmate / yasmādiyaṃ bhrāntirāryāṇāmapi khyāyate viparyāsataḥ / tadyathā mahāmate mṛgatṛṣṇālātacakrakeśoṇḍukagandharvanagaramāyāsvapnapratibimbākṣapuruṣā loke 'vidvadbhirviparyasyante, na tu vidvadbhiḥ / na ca punarna khyāyante / sā punarbhrāntirmahāmate anekaprakārā khyāyāt / na bhrānteraśāśvatatāṃ kurute / tatkasya hetoḥ? yaduta bhāvābhāvavivarjitatvāt / kathaṃ punarmahāmate bhāvābhāvavivarjitā bhrāntiḥ? yaduta sarvabālavicitragocaratvātsamudrataraṃgagaṅgodakavatpretānāṃ darśanādarśanataḥ / ata etasmātkāraṇānmahāmate bhrāntibhāvo na bhavati / yasmācca tadudakamanyeṣāṃ khyāyate, ato hyabhāvo na bhavati / evaṃ bhrāntirāryāṇāṃ viparyāsāviparyāsavarjitā / ataśca mahāmate asmātkāraṇācchāśvatā bhrāntiryaduta nimittalakṣaṇābhedatvāt / na hi mahāmate bhrāntirvividhavicitranimittavikalpena vikalpyamānā bhedamupayāti / ata etasmātkāraṇānmahāmate bhrāntiḥ śāśvatā //
kathaṃ punarmahāmate bhrāntistattvaṃ bhavati? yena punaḥ kāraṇena mahāmate āryāṇāmasyāṃ bhrāntau viparyāsabuddhirna pravartate, nāviparyāsabuddhiḥ / nānyatra mahāmate āryā asyāṃ bhrāntau yakiṃcitsaṃjñino bhavanti nāryajñānavastusaṃjñinaḥ / yatkiṃciditi mahāmate bālapralāpa eṣa nāryapralāpaḥ / sā punarbhrāntirviparyāsāviparyāsena vikalpyamānā gotradvayāvahā bhavati yaduta āryagotrasya vā bālapṛthagjanagotrasya vā / āryagotraṃ punarmahāmate triprakāramupayāti yaduta śrāvakapratyekabuddhabuddhaprabhedataḥ / tatra kathaṃ punarmahāmate bālairbhrāntirvikalpyamānā śrāvakayānagotraṃ janayati? yaduta mahāmate svasāmānyalakṣaṇābhiniveśenābhiniviśyamānā śrāvakayānagotrāya saṃvartate / evaṃ mahāmate sā bhrāntiḥ śrāvakayānagotrāvahā bhavati / tatra kathaṃ punarmahāmate saiva bhrāntirvikalpyamānā pratyekabuddhayānagotrāvahā bhavati? yaduta tasyā eva mahāmate bhrānteḥ svasāmānyalakṣaṇābhiniveśāsaṃsargataḥ pratyekabuddhayānagotrāvahā bhavati / tatra kathaṃ (Vaidya 45) punarmahāmate paṇḍitaiḥ saiva bhrāntirvikalpyamānā buddhayānagotrāvahā bhavati? yaduta mahāmate svacittadṛśyamātrāvabodhādbāhyabhāvābhāvavikalpanatayā vikalpyamānā buddhayānagotrāavahā bhavati / ata eva mahāmate gotram / eṣa gotrārthaḥ / vicitravastubhāvanā punarmahāmate bālairbhrāntirvikalpyamānā saṃsārayānagotrāvahā bhavati, evamidaṃ nānyatheti / ata etasmātkāraṇānmahāmate bhrāntirvicitravastutvena kalpyate bālaiḥ / sā ca na vastu, nāvastu / saiva mahāmate bhrāntiravikalpyamānā āryāṇāṃ cittamanomanovijñānadauṣṭhulyavāsanāsvabhāvadharmaparāvṛttibhāvādbhrāntirāryāṇāṃ tathatetyucyate / ata etaduktaṃ bhavati mahāmate - tathatāpi cittavinirmukteti / asyaiva mahāmate padasyābhidyotanārthamidamuktaṃ mayā - kalpanaiśca vivarjitaṃ sarvakalpanāvirahitamiti yāvaduktaṃ bhavati //

mahāmatirāha - bhrāntirbhagavan vidyate neti? bhagavānāha - māyāvanmahāmate na lakṣaṇābhiniveśato bhrāntirvidyate / yadi punarmahāmate bhrāntirlakṣaṇābhiniveśena vidyate, avyāvṛtta eva mahāmate bhāvābhiniveśaḥ syāt / pratītyasamutpādavattīrthakarakāraṇotpādavadetatsyānmahāmate / mahāmatirāha - yadi bhagavan māyāprakhyā bhrāntiḥ, tenānyasyā bhrānteḥ kāraṇībhaviṣyati / bhagavānāha - na mahāmate māyā bhrāntikāraṇam / adauṣṭhulyadoṣāvahatvānna hi mahāmate māyā dauṣṭhulyadoṣamāvahati / avikalpyamānā māyā punarmahāmate parapuruṣavidyādhiṣṭhānātpravartate, na svavikalpadauṣṭhulyavāsanādhiṣṭhānataḥ / sā na doṣāvahā bhavati / cittadṛṣṭimohamātrametanmahāmate bālānāṃ yatkiṃcidabhiniveśato na tvāryāṇām //

tatredamucyate -

āryo na paśyati bhrāntiṃ nāpi tattvaṃ tadantare /
bhrāntireva bhavettattvaṃ yasmāttattvaṃ tadantare // Lank_2.166 //
bhrāntiṃ vidhūya sarvāṃ hi nimittaṃ jāyate yadi /
saiva tasya bhavedbhrāntiraśuddhaṃ timiraṃ yathā // Lank_2.167 //

punaraparaṃ mahāmate na māyā nāsti / sādharmyadarśanātsarvadharmāṇāṃ māyopamatvaṃ bhavati / mahāmatirāha - kiṃ punarbhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati, atha vitathābhiniveśalakṣaṇena? tadyadi bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati, hanta bhagavan na bhāvā māyopamāḥ / tatkasya hetoḥ? yaduta rūpasya vicitralakṣaṇāhetudarśanāt / na hi bhagavan kaściddheturasti yena rūpaṃ vicitralakṣaṇākāraṃ khyāyate māyāvat / ata etasmātkāraṇādbhagavan na vicitramāyālakṣaṇābhiniveśasādharmyādbhāvā māyopamāḥ //

bhagavānāha - na mahāmate vicitramāyālakṣaṇābhiniveśasādharmyātsarvadharmā māyopamāḥ, kiṃ tarhi mahāmate vitathāśuvidyutsadṛśasādharmyeṇa sarvadharmā māyopamāḥ / tadyathā mahāmate (Vaidya 46) vidyullatā kṣaṇabhaṅgadṛṣṭanaṣṭadarśanaṃ punarbālānāṃ khyāyate, evameva mahāmate sarvabhāvāḥ svavikalpasāmānyalakṣaṇāḥ pravicayābhāvānna khyāyante rūpalakṣaṇābhiniveśataḥ //

tatredamucyate -

na māyā nāsti sādharmyādbhāvānāṃ kathyate 'stitā /
vitathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ // Lank_2.168 //

punaraparaṃ mahāmatirāha - yatpunaretaduktaṃ bhagavatā - anutpannāḥ sarvabhāvā māyopamāśceti / nanu te bhagavan evaṃ bruvataḥ pūrvottaravacanavyāghātadoṣaḥ prasajyate, anutpādaṃ bhāvānāṃ māyopamatvenābhilapataḥ / bhagavānāha - na mahāmate mamānutpādaṃ bhāvānāṃ māyopamatvenābhilapataḥ pūrvottaravacanavyāghātadoṣo bhavati / tatkasya hetoḥ? yaduta utpādānutpādasvacittadṛśyamātrāvabodhātsadasatorbāhyabhāvābhāvānutpattidarśanānna mahāmate pūrvottaravacanavyāghātadoṣaḥ prasajyate / kiṃ tu mahāmate tīrthakarakāraṇakṣotpattivyudāsārthamidamucyate - māyāvadanutpannāḥ sarvabhāvāḥ / tīrthakaramohavargā hi mahāmate sadasatorbhāvānāmutpattimicchanti na svavikalpavicitrābhiniveśapratyayataḥ / mama tu mahāmate na saṃtrāsamutpadyate / ata etasmātkāraṇānmahāmate anutpādābhidhānamevābhidhīyate / bhāvopadeśaḥ punarmahāmate saṃsāraparigrahārthaṃ ca nāstītyucchedanivāraṇārthaṃ ca / macchiṣyāṇāṃ vicitrakarmopapattyāyatanaparigrahārthaṃ bhāvaśabdaparigraheṇa saṃsāraparigrahaḥ kriyate / māyābhāvasvabhāvalakṣaṇanirdeśena mahāmate bhāvasvabhāvalakṣaṇavyāvṛttyarthaṃ bālapṛthagjanānāṃ kṛdṛṣṭilakṣaṇapatitāśayānāṃ svacittadṛśyamātrānavadhāriṇāṃ hetupratyayakriyotpattilakṣaṇābhiniviṣṭhānāṃ nivāraṇārthaṃ māyāsvapnasvabhāvalakṣaṇān sarvadharmān deśayāmi / ete bālapṛthagjanāḥ kudṛṣṭilakṣaṇāśayābhiniviṣṭā ātmānaṃ paraṃ ca sarvadharmā yathābhūtāvasthānadarśanādvisaṃvādayiṣyanti / tatra yathābhūtāvasthānadarśanaṃ mahāmate sarvadharmāṇāṃ yaduta svacittadṛśyamātrāvatāraḥ //

tatredamucyate -

anutpāde kāraṇābhāvo bhāve saṃsārasaṃgrahaḥ /
māyādisadṛśaṃ paśyellakṣaṇaṃ na vikalpayet // Lank_2.169 //

punaraparaṃ mahāmate nāmapadavyañjanakāyānāṃ lakṣaṇamuddekṣyāmaḥ, yairnāmapadavyañjanakāyaiḥ sūpalakṣitairbodhisattvā mahāsattvā arthapadavyañjanānusāriṇaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya tathaiva sarvasattvānavabodhayiṣyanti / tatra mahāmate kāyo nāma yaduta yadvastvāśritya nāma kriyate, sa kāyo vastu / kāyaḥ śarīramityanarthāntaram / eṣa mahāmate nāmakāyaḥ / padakāyaḥ punarmahāmate yaduta padārthakāyasadbhāvo niścayaḥ / niṣṭhā upalabdhirityanarthāntaram / eṣa mahāmate padakāyopadeśaḥ kṛto māyā / vyañjanakāyaḥ punarmahāmate yaduta yena nāmapadayorabhivyaktirbhavati / vyañjanaṃ liṅgaṃ lakṣaṇamupalabdhiḥ prajñaptirityanarthāntaram //

(Vaidya 47)
punaraparaṃ mahāmate padakāyo yaduta padakāryaniṣṭhā / nāma punarmahāmate yaduta akṣarāṇāṃ ca nāmasvabhāvabhedo 'kārādyāvaddhakāraḥ / tatra vyañjanaṃ punarmahāmate yaduta hrasvadīrghaplutavyañjanāni / tatra padakāyāḥ punarmahāmate ye padavīthīgāmino hastyaśvanaramṛgapaśugomahiṣājaiḍakādyāḥ padakāyasaṃjñāṃ labhante / nāma ca vyañjanaṃ ca punarmahāmate catvāra arūpiṇaḥ skandhāḥ / nāmnābhilapyanta iti kṛtvā nāma, svalakṣaṇena vyajyate iti kṛtvā vyañjanam / etanmahāmate nāmapadavyañjanakāyānāṃ nāmapadābhidhānalakṣaṇam / atra te paricayaḥ karaṇīyaḥ //

tatredamucyate -

vyañjane padakāye ca nāmni cāpi viśeṣataḥ /
bālāḥ sajjanti durmedhā mahāpaṅke yathā gajāḥ // Lank_2.170 //

punaraparaṃ mahāmate yuktihetubuddhivaikalyātkutārkikā durvidagdhamatayo 'nāgate 'dhvani pṛṣṭā vidvadbhirekatvānyatvobhayānubhayadṛṣṭilakṣaṇavinirmuktamantadvayavidhiṃ pṛcchadbhirevaṃ vakṣyanti - apraśnamidaṃ nedaṃ yoniśa iti, yaduta rūpādibhyo 'nityatā anyā ananyeti / evaṃ nirvāṇaṃ saṃskārebhyo lakṣaṇāllakṣaṇaṃ guṇebhyo guṇī bhūtebhyo bhautikaṃ dṛśyāddarśanaṃ pāṃśubhyo 'ṇavo jñānādyoginaḥ, evamādyenottarottarakramalakṣaṇavidhinā avyākṛtāni pṛṣṭāḥ sthāpanīyaṃ bhagavatā avyākṛtamiti vakṣyanti / na tu te mohapuruṣā evaṃ jñāsyanti yathā śrotṝṇāṃ buddhivaikalyāt tathāgatā arhantaḥ samyaksaṃbuddhā utrāsapadavivarjanārthaṃ sattvānāṃ na vyākurvanti / avyākṛtānyapi ca mahāmate tīrthakaradṛṣṭivādavyudāsārthaṃ nopadiśyante tathāgataiḥ / tīrthakarā hi mahāmate evaṃvādinaḥ - yaduta sa jīvastaccharīram, anyo jīvo 'nyaccharīram, ityevamādye 'vyākṛtavādaḥ / tīrthakarāṇāṃ hi mahāmate kāraṇavisaṃmūḍhānāmavyākṛtaṃ na tu matpravacane / matpravacane tu mahāmate grāhyagrāhakavisaṃyukte vikalpo na pravartate / teṣāṃ kathaṃ sthāpyaṃ bhavet? ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātrānavadhāritamatayasteṣāṃ sthāpyaṃ bhavati / caturvidhapadapraśnavyākaraṇena mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sattvebhyo dharmaṃ deśayanti / sthāpanīyamiti mahāmate kālāntaradeśanaiṣā mayā kṛtā aparipakvendriyāṇām / na tu paripakvendriyāṇāṃ sthāpyaṃ bhavati //

punaraparaṃ mahāmate kriyākārakarahitāḥ sarvadharmā notpadyante 'kārakatvāt / tenocyate 'nuptannāḥ sarvadharmāḥ / niḥsvabhāvāḥ punarmahāmate sarvabhāvāḥ kena kāraṇenaḥ? yasmānmahāmate svabuddhyā vicāryamāṇānāṃ svasāmānyalakṣaṇābhāvā nāvadhāryante, tenocyante niḥsvabhāvāḥ sarvadharmā iti / tatra anāyūhāniryūhāḥ punarmahāmate sarvadharmāḥ kena kāraṇena? yasmānmahāmate svasāmānyalakṣaṇamāyūhyamānaṃ nāyuhyate, niryūhyamānaṃ na niryūhyate / ata etasmātkāraṇānmahāmate sarvadharmā āyūhaniryūhavigatāḥ / aniruddhāḥ punarmahāmate sarvadharmāḥ kena kāraṇena? yaduta bhāvasvabhāvalakṣaṇāsattvātsarvadharmā nopalabhyante / tenocyante 'niruddhāḥ sarvadharmā iti / tatra (Vaidya 48) anityāḥ punarmahāmate sarvadharmāḥ kena kāraṇenocyante? yaduta lakṣaṇotpattyanityabhāvāt / tenocyante anityāḥ sarvadharmā iti / tatra nityāḥ punarmahāmate sarvadharmāḥ kena kāraṇena? yaduta lakṣaṇotpannānutpannābhāvādanityatayā nityāḥ / tenocyante mahāmate nityāḥ sarvadharmā iti //

tatredamucyate -

caturvidhaṃ vyākaraṇamekāṃśaṃ paripṛcchanam /
vibhajyaṃ sthāpanīyaṃ ca tīrthavādanivāraṇam // Lank_2.171 //
sadasatorhyanutpādaḥ sāṃkhyavaiśeṣikaiḥ smṛtaḥ /
avyākṛtāni sarvāṇi taireva hi prakāśitā // Lank_2.172 //
buddhyā vivecyamānānāṃ svabhāvo nāvadhāryate /
tasmādanabhilāpyāste niḥsvabhāvāśca deśitāḥ // Lank_2.173 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - deśayatu me bhagavān srotaāpannānāṃ srotaāpattigatiprabhedanayalakṣaṇam / yena srotaāpattigatiprabhedanayalakṣaṇena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ srotaāpannānāṃ srotaāpattigatiprabhedanayalakṣaṇakuśalā uttarottarasakṛdāgāmyanāgāmyarhattvopāyalakṣaṇavidhijñāstathā sattvebhyo dharmaṃ deśayeyuḥ, yathā nairātmyalakṣaṇadvayamāvaraṇadvayaṃ ca prativiśodhya bhūmerbhūmilakṣaṇātikramagatiṃgatāstathāgatācintyagativiṣayagocaraṃ pratilabhya viśvarūpamaṇisadṛśāḥ sarvasattvopajīvyatāmadhigaccheyuḥ, sarvadharmaviṣayagatikāyopabhogyatopajīvyāḥ syuḥ //

bhagavānāha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavāṃstasyaitadavocat - traya ime mahāmate srotaāpannānāṃ srotaāpattiphalaprabhedāḥ / katame trayaḥ? yaduta hīnamadhyaviśiṣṭāḥ tatra mahāmate hīnaḥ saptajanmabhavaparamaḥ / madhyaḥ punarmahāmate tripañcabhavaparinirvāyī bhavati / uttamaḥ punarmahāmate tajjanmaparinirvāyī bhavati / eṣāṃ tu mahāmate trayāṇāṃ trīṇi saṃyojanāni mṛdumadhyādhimātrāṇyeva bhavanti / tatra mahāmate katamāni trīṇi saṃyojanāni? yaduta satkāyadṛṣṭirvicikitsā śīlavrataparāmarśaśca / etāni mahāmate trīṇi saṃyojanāni viśeṣottarottareṇa arhatāmarhatphalībhavanti / tatra mahāmate satkāyadṛṣṭirdvividhā yaduta sahajā ca parikalpitā ca, paratantraparikalpitasvabhāvavat / tadyathā mahāmate paratantrasvabhāvāśrayādvicitraparikalpitasvabhāvābhiniveśaḥ pravartate / sa ca tatra na sannāsanna sadasan, abhūtaparikalpalakṣaṇatvāt / atha ca bālairvikalpyate vicitrasvabhāvalakṣaṇābhiniveśena mṛgatṛṣṇikeva mṛgaiḥ / iyaṃ mahāmate srotaāpannasya parikalpitā satkāyadṛṣṭirajñānāccirakālābhiniveśasaṃcitā / sā ca tasya pudgalanairātmyagrahābhāvataḥ prahīṇā / sahajā punarmahāmate srotaāpannasya satkāyadṛṣṭiḥ svaparakāyasamatayā catuḥskandharūpalakṣaṇatvādrūpasyotpattibhūtabhautikatvātparasparahetulakṣaṇatvādbhūtānāṃ (Vaidya 49) rūpasyāsamudaya iti kṛtvā srotaāpannasya sadasatpakṣadṛṣṭidarśanātsatkāyadṛṣṭiḥ prahīṇā bhavati / ata eva satkāyadṛṣṭiprahīṇasya rāgo na pravartate / etanmahāmate satkāyadṛṣṭilakṣaṇam //

vicikitsālakṣaṇaṃ punarmahāmate yaduta prāptidharmādhigamasudṛṣṭilakṣaṇatvātpūrvaṃ satkāyadṛṣṭidvayavikalpaprahīṇatvācca vicikitsā dharmeṣu na bhavati / na cāsya anyā śāstṛdṛṣṭirbhavati śuddhāśuddhitaḥ / etanmahāmate vicikitsālakṣaṇaṃ srotaāpannasya //

śīlaṃ punarmahāmate kathaṃ na parāmṛśati srotaāpannaḥ? yaduta duḥkhopapattyāyatanalakṣaṇasaṃdṛṣṭatvānna parāmṛśati / parāmṛṣṭiḥ punarmahāmate yaduta śīlavratataponiyamairbālapṛthagjanā bhogasukhābhilāṣiṇo bhavotpattiṃ prārthayante, na ca parāmṛśanti / evamanyatra svapratyātmādhigamaviśeṣagāmitāyāṃ pariṇāmayanti / nirvikalpānāsravadharmalakṣaṇākāreṇa prasajyante śīlāṅgaiḥ / etanmahāmate srotaāpannasya śīlavrataparāmarśalakṣaṇaṃ bhavati / na tu mahāmate srotaāpannasya trisaṃyojanaprahīṇasya rāgadveṣamohāḥ pravartante //

mahāmatirāha - rāgaḥ punarbhagavatā bahuprakāra upadiṣṭaḥ / tatkatamastasyātra rāgaḥ prahīṇo bhavati? bhagavānāha - viṣayakāmendriyaḥ strīsaṃyogarāgaḥ pratyutpannasukhaḥ āyatyāṃ duḥkhajanmahetukaḥ khaṭacapeṭaliṅgitacumbitapariṣvaktāghrātakaṭākṣekṣitaiḥ / tasya mahāmate rāgo na pravartate / tatkasya hetoḥ? yaduta samādhisukhavihāralābhitvāt / ata eṣa prahīṇo bhavati, na nirvāṇādhigamarāgaḥ //

sakṛdāgāmiphalalakṣaṇaṃ punarmahāmate katamat? yaduta sakṛdrūpalakṣaṇābhāsavikalpaḥ pravartate / nimittadṛṣṭilakṣyalakṣaṇābhāvāddhyānagatilakṣaṇasudṛṣṭatvātsakṛdetaṃ lokamāgamya duḥkhasyāntakriyāyai parinirvāsyati / tenocyate sakṛdāgāmīti / tatra anāgāmīti mahāmate kathaṃ bhavati? yaduta atītānāgatapratyutpannasya rūpalakṣaṇabhāvābhāvapravṛtterdṛṣṭidoṣānuśayavikalpasya anāgāmitvādanāgāmirūpaprahīṇatvācca saṃyojanānāmanāgāmītyucyate / arhan punarmahāmate dhyānadhyeyasamādhivimokṣabalābhijñākleśaduḥkhavikalpābhāvādarhannityucyate //

mahāmatirāha - trayaḥ punarbhagavatā arhanto 'bhihitāḥ / tatkatamasyāyaṃ bhagavannarhacchabdo nipātyate? kiṃ bhagavan śamaikāyanamārgapratilambhikasya, uta bodhipraṇidhānābhyastakuśalamūlasaṃmūḍhasya, uta nirmitanairmāṇikasya? bhagavānāha - śamaikāyanamārgapratilambhikasya mahāmate śrāvakasya, na tvanyeṣām / anye punarmahāmate bodhisattvacaryācaritāvino buddhanirmitanairmāṇikāśca upāyakuśalamūlapraṇidhānapūrvakatvātparṣanmaṇḍaleṣūpapattiṃ darśayanti buddhaparṣanmaṇḍalopaśobhanārtham / vikalpagatisaṃsthānāntaravicitropadeśo 'yaṃ mahāmate yaduta phalādhigamadhyānadhyātṛdhyeyaviviktatvātsvacittadṛśyopagamātphalaprāptilakṣaṇamupadiśyate / punaraparaṃ mahāmate yadi (Vaidya 50) srotaāpannasyaitadabhaviṣyat - imāni saṃyojanāni, ahamebhirna saṃyukta iti, taddvitvaprasaṅga ātmadṛṣṭipatitaḥ syādaprahīṇasaṃyojanaśca //

punaraparaṃ mahāmate dhyānāpramāṇārūpyadhātusamatikramāya svacittadṛśyalakṣaṇavyāvṛttiḥ karaṇīyā / saṃjñāveditanirodhasamāpattiśca mahāmate
svacittadṛśyagativyatikramastasya na yujyate cittamātratvāt //

tatredamucyate -

dhyānāni cāpramāṇāni ārūpyāśca samādhayaḥ /
saṃjñānirodho nikhilaścittamātre na vidyate // Lank_2.174 //
srotāpattiphalaṃ caiva sakṛdāgāminastathā /
anāgāmiphalaṃ caiva arhattvaṃ cittavibhramaḥ // Lank_2.175 //
dhyātā dhyānaṃ ca dhyeyaṃ ca prahāṇaṃ satyadarśanam /
kalpanāmātramevedaṃ yo budhyati sa mucyate // Lank_2.176 //

punaraparaṃ mahāmate dviprakārā buddhiḥ pravicayabuddhiśca vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā ca / tatra mahāmate pravicayabuddhirnāma yaduta yayā buddhyā bhāvasvabhāvalakṣaṇaṃ pravicīyamānaṃ catuṣkoṭikārahitaṃ nopalabhyate, sā pravicayabuddhiḥ / tatra mahāmate catuṣkoṭikā yaduta ekatvānyatvobhayanobhayāstināstinityānityarahitāṃ catuṣkoṭikāmiti vadāmi / etayā catuṣkoṭikayā mahāmate rahitāḥ sarvadharmā ityucyate / iyaṃ mahāmate catuṣkoṭikā sarvadharmaparīkṣāyāṃ prayoktavyā / tatra mahāmate vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ katamā? yaduta yena mahāmate cittavikalpalakṣaṇagrāhābhiniveśena uṣṇadravacalakaṭhinānabhūtaparikalpalakṣaṇān mahābhūtān pratijñāhetulakṣaṇadṛṣṭāntābhiniveśādasadbhūtasamāropeṇa samāropayati, sā vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ / etanmahāmate buddhidvayasya lakṣaṇaṃ yena buddhidvayalakṣaṇena samanvāgatā bodhisattvā dharmapudgalanairātmyalakṣaṇagatiṃgatā nirābhāsabuddhipravicayacaryābhūmikuśalāḥ prathamāṃ bhūmiṃ pratilabhante, samādhiśataṃ ca samāpadyante / buddhabodhisattvaśataṃ ca samādhiviśeṣapratilambhena paśyanti, kalpaśataṃ ca pūrvāntāparāntato 'nupraviśanti, kṣetraśataṃ cāvabhāsayanti / kṣetraśataṃ cāvabhāsya uttarottarabhūmilakṣaṇavidhijñāḥ praṇidhānavaiśeṣikatayā vikrīḍanto dharmameghābhiṣekābhiṣiktāstathāgatapratyātmabhūmimadhigamya daśaniṣṭhāpadasunibaddhadharmāṇaḥ sattvaparipākāya vicitrairnirmāṇakiraṇairvirājante pratyātmagatisukhasamāhitāḥ //

punaraparaṃ mahāmate bodhisattvena mahāsattvena mahābhūtabhautikakuśalena bhavitavyam / kathaṃ ca mahāmate bodhisattvo mahābhūtabhautikakuśalo bhavati? tatra mahāmate bodhisattvo mahāsattva itaḥ pratisaṃśikṣate tatsatyaṃ yatra mahābhūtānāmasaṃbhavo 'saṃbhūtāni cemāni mahāmate bhūtānīti prativipaśyati / evaṃ prativipaśyan nāma vikalpamātraṃ svacittadṛśyamātrāvabodhādbāhyabhāvābhāvānnāma cittadṛśyavikalpamātramidaṃ yaduta traidhātukaṃ mahābhūtabhautikarahitaṃ prativipaśyati cātuṣkoṭikanayaviśuddhimātmātmīyarahitaṃ yathābhūtasvalakṣaṇāvasthānāvasthitamanutpādasvalakṣaṇasiddham / (Vaidya 51) tatra mahāmate mahābhūteṣu kathaṃ bhautikaṃ bhavati? yaduta snehavikalpamahābhūtaṃ mahāmate abdhātuṃ niṣpādayatyadhyātmabāhyam / utsāhavikalpamahābhūtaṃ mahāmate tejodhātuṃ niṣpādayatyadhyātmabāhyam / samudīraṇavikalpamahābhūtaṃ mahāmate vāyudhātuṃ niṣpādayatyadhyātmabāhyam / rūpaparicchedavikalpamahābhūtaṃ punarmahāmate pṛthivīdhātuṃ janayatyākāśasahitamadhyātmabāhyam / mithyāsatyābhiniveśātpañcaskandhakadambakaṃ mahābhūtabhautikaṃ pravartate / vijñānaṃ punarmahāmate vicitrapadaviṣayābhiniveśābhilāṣahetutvādvijñānaṃ pravartate 'nyagatisaṃdhau / pṛthivībhūtabhautikānāṃ mahāmate kāraṇamasti mahābhūtāni, na tu mahābhūtānām / tatkasya hetoḥ? yaduta bhāvaliṅgalakṣaṇagrahaṇasaṃsthānakriyāyogavatāṃ mahāmate kriyāsaṃyogotpattirbhavati nāliṅgavatām / tasmādetanmahāmate mahābhūtabhautikalakṣaṇaṃ tīrthakarairvikalpyate na tu mayā //

punaraparaṃ mahāmate skandhānāṃ skandhasvabhāvalakṣaṇaṃ nirdekṣyāmaḥ / tatra mahāmate pañca skandhāḥ / katame? yaduta rūpavedanāsaṃjñāsaṃskāravijñānāni / tatra mahāmate catvāraḥ skandhā arūpiṇo vedanā saṃjñā saṃskārāṃ vijñānaṃ ca / rūpaṃ mahāmate cāturmahābhautikam, bhūtāni ca parasparavilakṣaṇāni / na ca mahāmate arūpiṇāṃ catuṣkasaṃkhyā bhavatyākāśavat / tadyathā mahāmate ākāśaṃ saṃkhyālakṣaṇātītam, atha ca vikalpyate evamākāśamiti, evameva mahāmate skandhāḥ saṃkhyālakṣaṇagaṇanātītā bhāvābhāvavivarjitāścātuṣkoṭikarahitāḥ saṃkhyāgaṇanānirdeśena nirdiśyante bālairna tvāryaiḥ //

āryaiḥ punarmahāmate māyāvicitrarūpākṛtivadanyānanyavarjitāḥ prajñāpyante svapnabimbapuruṣavat / āśrayānanyatvādāryajñānagatisaṃmohānmahāmate skandhavikalpaḥ khyāyate / etanmahāmate skandhānāṃ skandhasvabhāvalakṣaṇam / sa ca vikalpastvayā vyāvartanīyaḥ, vyāvṛtya viviktadharmopadeśaḥ karaṇīyaḥ / sarvabuddhaparṣanmaṇḍaleṣu tīrthyadṛṣṭinivāraṇāya viviktadharmopadeśena mahāmate kriyamāṇena dharmanairātmyadarśanaṃ viśudhyate, dūraṃgamābhūmipraveśaśca bhavati / sa dūraṃgamāṃ mahābhūmimanupraviśya anekasamādhivaśavartī bhavati / manomayakāyapratilambhācca samādhiṃ māyopamaṃ pratilabhate / balābhijñāvaśitāgatiṃgataḥ sarvasattvopajīvyo bhavati pṛthivīvat / yathā mahāmate mahāpṛthivī sarvasattvopajīvyā bhavati, evameva mahāmate bodhisattvo mahāsattvaḥ sarvasattvopajīvyo bhavati //

punaraparaṃ mahāmate caturvidhaṃ nirvāṇam / katamaccaturvidham? yaduta bhāvasvabhāvābhāvanirvāṇaṃ lakṣaṇavicitrabhāvābhāvanirvāṇaṃ svalakṣaṇabhāvābhāvāvabodhanirvāṇaṃ skandhānāṃ svasāmānyalakṣaṇasaṃtatiprabandhavyucchedanirvāṇam / etanmahāmate caturvidhaṃ tīrthakarāṇāṃ nirvāṇaṃ na tu matpravacane / matpravacane punarmahāmate vikalpakasya manovijñānasya vyāvṛttirnirvāṇamityucyate //

mahāmatirāha - nanu bhagavatā aṣṭau vijñānāni vyavasthāpitāni? bhagavānāha - vyavasthāpitāni mahāmate / mahāmatirāha - tadyadi bhagavan vyavasthāpitāni, tatkathaṃ manovijñānasyaiva (Vaidya 52) vyāvṛttirbhavati na tu saptānāṃ vijñānānām? bhagavānāha - taddhetvālambanatvānmahāmate saptānāṃ vijñānānāṃ pravṛttirbhavati / manovijñānaṃ punarmahāmate viṣayaparicchedābhiniveśena pravartamānaṃ vāsanābhirālayavijñānaṃ prapuṣṇāti / manaḥ sahitamātmātmīyagrāhābhiniveśamanyanākāreṇānupravartate / abhinnaśarīralakṣaṇamālayavijñānahetvālambanaṃ svacittadṛśyaviṣayābhiniveśāccittakalāpaḥ pravartate 'nyonyahetukaḥ / udadhitaraṃgā iva mahāmate svacittadṛśyaviṣayapavaneritāḥ pravartante nivartante ca / atastena mahāmate manovijñānena vyāvṛttena saptānāṃ vijñānānāṃ vyāvṛttirbhavati //

tatredamucyate -

nāhaṃ nirvāmi bhāvena kriyayā lakṣaṇena ca /
vikalpahetuvijñāne nivṛtte nirvṛto hyaham // Lank_2.177 //
taddhetukaṃ tadālambya manogatisamāśrayam /
hetuṃ dadāti cittasya vijñānaṃ ca samāśritam // Lank_2.178 //
yathā kṣīṇe mahā)odhe taraṃgāṇāmasaṃbhavaḥ /
tathā vijñānavaicitryaṃ niruddhaṃ na pravartate // Lank_2.179 //

punaraparaṃ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇamupadekṣyāmo yena parikalpitasvabhāvaprabhedanayalakṣaṇena suprativibhāgaviddhena tvaṃ ca anye ca bodhisattvā mahāsattvā vikalpakalparahitāḥ pratyātmāryasvagatitīrthyanayagatisudṛṣṭabuddhayo grāhyagrāhakavikalpaprahīṇāḥ paratantravividhavicitralakṣaṇaṃ parikalpitasvabhāvākāraṃ na prativikalpayiṣyanti / tatra mahāmate katamatparikalpitasvabhāvaprabhedanayalakṣaṇam? yaduta abhilāpavikalpo 'vidheyavikalpo lakṣaṇavikalpo 'rthavikalpaḥ svabhāvavikalpo hetuvikalpo dṛṣṭivikalpo yuktivikalpa utpādavikalpo 'nutpādavikalpaḥ saṃbandhavikalpo bandhābandhavikalpaḥ / etanmahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam //

tatra mahāmate abhilāpavikalpaḥ katamaḥ? yaduta vicitrasvaragītamādhuryābhiniveśaḥ / eṣa mahāmate abhilāpavikalpaḥ / tatra mahāmate abhidheyavikalpaḥ katamaḥ? yaduta asti tatkiṃcidabhidheyavastu svabhāvakamāryajñānagatigamyaṃ yadāśrityābhilāpaḥ pravartate iti vikalpayati / tatra lakṣaṇavikalpaḥ katamaḥ? yaduta tasminnevābhidheye mṛgatṛṣṇākhye lakṣaṇavaicitryābhiniveśenābhiniveśate yaduta uṣṇadravacalakaṭhinalakṣaṇātsarvabhāvān vikalpayati / tatra arthavikalpaḥ katamaḥ? yaduta suvarṇarūpyavividharatnārthaviṣayābhilāpaḥ / tatra svabhāvavikalpaḥ katamaḥ? yaduta bhāvasvabhāvāvadhāraṇamidamevamidaṃ nānyatheti tīrthyavikalpadṛṣṭyā vikalpayanti / tatra hetuvikalpaḥ katamaḥ? yaduta yadyena hetupratyayena sadasatorvibhajyate hetulakṣaṇotpattitaḥ sa hetuvikalpaḥ / tatra dṛṣṭivikalpaḥ katamaḥ? yaduta nāstyastitvaikatvānyatvobhayānubhayakudṛṣṭitīrthyavikalpābhiniveśaḥ / (Vaidya 53) tatra yuktivikalpaḥ katamaḥ? yaduta ātmātmīyalakṣaṇayuktivigrahopadeśaḥ / tatra utpādavikalpaḥ katamaḥ? yaduta pratyayaiḥ sadasatorbhāvasyotpādābhiniveśaḥ / tatra anutpādavikalpaḥ katamaḥ? yaduta anutpannapūrvāḥ sarvabhāvā abhūtvā pratyayairbhavantyahetuśarīrāḥ / tatra saṃbandhavikalpaḥ katamaḥ? yaduta saha saṃbadhyate suvarṇatantuvat / tatra bandhābandhavikalpaḥ katamaḥ? yaduta bandhahetubandhyābhiniveśavat / yathā puruṣaḥ pāśasaṃyogādrajjugranthiḥ kriyate mucyate ca / evaṃ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam, yasmin parikalpitasvabhāvaprabhedanayalakṣaṇe sarvabālapṛthagjanā abhiniviśante / sadasataḥ paratantrābhiniveśābhiniviṣṭā mahāmate parikalpitasvabhāvavaicitryamabhiniviśante / māyāśrayavaicitryadarśanavadanyamāyādarśanabuddhyā bālairvikalpyante / māyā ca mahāmate vaicitryānnānyā nānanyā / yadyanyā syāt, vaicitryaṃ māyāhetukaṃ na syāt / athānanyā syāt, vaicitryānmāyāvaicitryayorvibhāgo na syāt / sa ca dṛṣṭo vibhāgaḥ / tasmānnānyā nānanyā / ata etasmātkāraṇānmahāmate tvayā anyaiśca bodhisattvairmahāsattvairmāyā nāstyastitvena nābhiniveṣṭavyā //

tatredamucyate -

cittaṃ viṣayasaṃbandhaṃ jñānaṃ tarke pravartate /
nirābhāse viśeṣe ca prajñā vai saṃpravartate // Lank_2.180 //
parikalpitasvabhāvo 'ti paratantre na vidyate /
kalpitaṃ gṛhyate bhrāntyā paratantraṃ na kalpyate // Lank_2.181 //
vividhāṅgābhinirvṛttyā yathā māyā na sidhyati /
nimittaṃ hi tathā citraṃ kalpyamānaṃ na sidhyati // Lank_2.182 //
nimittaṃ dauṣṭhulyamayaṃ bandhanaṃ cittasaṃbhavam /
parikalpitaṃ hyajānānaṃ paratantrairvikalpyate // Lank_2.183 //
yadetatkalpitaṃ bhāvaṃ paratantraṃ tadeva hi /
kalpitaṃ hi vicitrābhaṃ paratantre vikalpyate // Lank_2.184 //
saṃvṛtiḥ paramārthaśca tṛtīyaṃ nāstihetukam /
kalpitaṃ saṃvṛtirhyuktā tacchedādāryagocaram // Lank_2.185 //
yathā hi yogināṃ vastu citramekaṃ virājate /
na hyasti citratā tatra tathā kalpitalakṣaṇam // Lank_2.186 //
yathā hi taimiraiścitraṃ kalpyate rūpadarśanam /
timiraṃ na rūpaṃ nārūpaṃ paratantraṃ tathābudhaiḥ // Lank_2.187 //
haimaṃ syāttu yathā śuddhaṃ jalaṃ kaluṣavarjitam /
gaganaṃ hi ghanābhāvāttathā śuddhaṃ vikalpitam // Lank_2.188 //
(Vaidya 54)
nāsti vai kalpito bhāvaḥ paratantraśca vidyate /
samāropāpavādaṃ hi vikalpanto vinaśyati // Lank_2.189 //
kalpitaṃ yadyabhāvaṃ syātparatantrasvabhāvataḥ /
vinā bhāvena vai bhāvo bhāvaścābhāvasaṃbhavaḥ // Lank_2.190 //
parikalpitaṃ samāśritya paratantropalabhyate /
nimittanāmasaṃbandhājjāyate parikalpitam // Lank_2.191 //
atyantaṃ cāpyaniṣpannaṃ kalpitaṃ na parodbhavam /
tadā prajñāyate śuddhaṃ svabhāvaṃ pāramārthikam // Lank_2.192 //
parikalpitaṃ daśavidhaṃ paratantraṃ ca ṣaḍvidham /
pratyātmatathatājñeyamato nāsti viśeṣaṇam // Lank_2.193 //
pañca dharmā bhavettattvaṃ svabhāvā hi trayastathā /
etadvibhāvayedyogī tathatāṃ nātivartate // Lank_2.194 //
nimittaṃ paratantraṃ hi yannāma tatprakalpitam /
parikalpitanimittaṃ tu pāratantryātpravartate // Lank_2.195 //
buddhyā vivecyamānaṃ tu na tantraṃ nāpi kalpitam /
niṣpanno nāsti vai bhāvaḥ kathaṃ buddhyā vikalpyate // Lank_2.196 //
niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ /
bhāvābhāvavinirmukto dvau svabhāvau kathaṃ nu tau // Lank_2.197 //
parikalpitasvabhāve dvau svabhāvau dvau pratiṣṭhitau /
kalpitaṃ dṛśyate citraṃ viśuddhaṃ cāryagocaram // Lank_2.198 //
kalpitaṃ hi vicitrābhaṃ paratantrairvikalpyate /
anyathā kalpyamānaṃ hi tīrthyavādaṃ samāśrayet // Lank_2.199 //
kalpanā kalpitetyuktaṃ darśanāddhetusaṃbhavat /
vikalpadvayanirmuktaṃ niṣpannaṃ syāttadeva hi // Lank_2.200 //

punarapi mahāmatirāha - deśayatu me bhagavān pratyātmāryajñānagatilakṣaṇamekayānaṃ ca, yena bhagavan pratyātmaikayānagatilakṣaṇena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ pratyātmāryajñānaikayānakuśalā aparapraṇeyā bhaviṣyanti buddhadharmeṣu //

bhagavānāha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavāṃstasyaitadavocat - pramāṇāptopadeśavikalpābhāvānmahāmate bodhisattvo mahāsattva ekākī rahogataḥ svapratyātmabuddhyā vicārayatyaparapraṇeyo dṛṣṭivikalpavivarjita uttarottaratathāgatabhūmipraveśanatayā vyāyamate / etanmahāmate svapratyātmāryajñānagatilakṣaṇam / tatra ekayānagatilakṣaṇaṃ katamat? (Vaidya 55) yaduta ekayānamārgādhigamāvabodhādekayānamiti vadāmi / ekayānamārgādhigamāvabodhaḥ katamaḥ? yaduta grāhyagrāhakavikalpayathābhūtāvasthānādapravṛttervikalpasya ekayānāvabodhaḥ kṛto bhavati / eṣa ekayānāvabodho mahāmate nānyatīrthyaśrāvakapratyekabuddhabrahmādibhiḥ prāptapūrvo 'nyatra mayā / ata etasmātkāraṇānmahāmate ekayānamityucyate //

mahāmatirāha - kiṃ kāraṇaṃ bhagavatā yānatrayamupadiṣṭam, ekayānaṃ nopadiśyate? bhagavānāha - svayamaparinirvāṇadharmatvānmahāmate sarvaśrāvakapratyekabuddhānāmekayānaṃ na vadāmi / yasmānmahāmate sarvaśrāvakapratyekabuddhāstathāgatavinayavivekayogopadeśena vimucyante na svayam //

punaraparaṃ mahāmate jñeyāvaraṇakarmavāsanāprahīṇatvātsarvaśrāvakapratyekabuddhānāṃ naikayānam / dharmanairātmyānavabodhācca acintyapariṇāmacyuteraprāptivācca yānatrayaṃ deśayāmi śrāvakāṇām / yadā teṣāṃ mahāmate sarvadoṣavāsanāḥ prahīṇā bhavanti dharmanairātmyāvabodhāt, tadā te vāsanādoṣasamādhimadābhāvādanāsravadhātau prativibudhyante / punarapi lokottarānāsravadhātuparyāpannān saṃbhārān paripūrya acintyadharmakāyavaśavartitāṃ pratilapsyante //

tatredamucyate -

devayānaṃ brahmayānaṃ śrāvakīyaṃ tathaiva ca /
tāthāgataṃ ca pratyekaṃ yānānetān vadāmyaham // Lank_2.201 //
yānānāṃ nāsti vai niṣṭhā yāvaccittaṃ pravartate /
citte tu vai parāvṛtte na yānaṃ na ca yāninaḥ // Lank_2.202 //
yānavyavasthānaṃ naivāsti yānabhedaṃ vadāmyaham /
parikarṣaṇārthaṃ bālānāṃ yānabhedaṃ vadāmyaham // Lank_2.203 //
vimuktayastathā tisro dharmanairātmyameva ca /
samatājñānakleśākhyā vimuktyā te vivarjitāḥ // Lank_2.204 //
yathā hi kāṣṭhamudadhau taraṃgairvipravāhyate /
tathā hi śrāvako mūḍho lakṣaṇena pravāhyate // Lank_2.205 //
vāsanākleśasaṃbaddhāḥ paryutthānairvisaṃyutāḥ /
samādhimadamattāste dhātau tiṣṭhantyanāsrave // Lank_2.206 //
niṣṭhāgatirna tasyāsti na ca bhūyo nivartate /
samādhikāyaṃ saṃprāpya ā kalpānna prabudhyate // Lank_2.207 //
yathā hi mattapuruṣo madyābhāvādvibudhyate /
tathā te buddhadharmākhyaṃ kāyaṃ prāpsyanti māmakam // Lank_2.208 //

iti laṅkāvatāre ṣaṭtriṃśatsāhasrasarvadharmasamuccayo nāma dvitīyaḥ parivartaḥ //


__________________________________________________________________



START Parivarta 3


(Vaidya 56)

Anityatāparivarto nāma tṛtīyaḥ /

atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat - manomayakāyagatiprabhedanayalakṣaṇaṃ mahāmate upadekṣyāmi / tacchṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavāṃstasyaitadavocat - triprakāro mahāmate kāyo manomayaḥ / katamastriprakāraḥ? yaduta samādhisukhasamāpattimanomayo dharmasvabhāvāvabodhamanomayo nikāyasahajasaṃskārakriyāmanomayaśca / prathamottarottarabhūmilakṣaṇaparijñānādadhigacchanti yoginaḥ / tatra katamo mahāmate samādhisukhasamāpattimanomayaḥ kāyaḥ? yaduta tricaturthapañcamyāṃ bhūmau svacittavividhavivekavihāreṇacittodadhipravṛttitaraṃgavijñānalakṣaṇasukhasamāpattimanaso 'pravṛttiḥ svacittadṛśyaviṣayābhāvābhāvaparijñānānmanaso manomayaḥ kāya ityucyate / tatra dharmasvabhāvāvabodhamanomayaḥ kāyaḥ katamaḥ? yaduta aṣṭamyāṃ bhūmau māyādidharmanirābhāsapravicayāvabodhena cittāśrayaparāvṛttasya māyopamasamādhipratilambhādanyeṣāṃ ca samādhimukhānāṃ pratilambhādanekalakṣaṇavaśitābhijñākusumitaṃ manojavasadṛśaṃ māyāsvapnabimbaprakhyamabhautikaṃ bhūtabhautikasadṛśaṃ sarvarūpaviciatrāṅgasamuditaṃ sarvabuddhakṣetraparṣanmaṇḍalānugataṃ kāyaṃ dharmasvabhāvagatiṃgatatvānmanomaya ityucyate / tatra nikāyasahajasaṃskārakriyāmanomayaḥ kāyaḥ katamaḥ? yaduta sarvabuddhadharmapratyātmādhigamasukhalakṣaṇāvabodhānnikāyasahajasaṃskārakriyāmanomaya ityucyate / atra te mahāmate kāyatrayalakṣaṇapravicayāvabodhe yogaḥ karaṇīyaḥ //

tatredamucyate -

na me yānaṃ mahāyānaṃ na ghoṣo na ca akṣarāḥ /
na satyā na vimokṣā vai na nirābhāsagocaram // Lank_3.1 //
kiṃ tu yānaṃ mahāyānaṃ samādhivaśavartitā /
kāyo manomayaścitro vaśitāpuṣpamaṇḍitaḥ // Lank_3.2 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - pañcānantaryāṇi bhagavatā nirdiṣṭāni / katamāni tāni bhagavan pañcānantaryāṇi yānyadhyāpadya kulaputro vā kuladuhitā vā avīciko bhavati? bhagavānāha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavānetadavocat - tatra mahāmate pañcānantaryāṇi katamāni? yaduta mātṛpitrarhadvadhasaṃghabhedāstathāgatakāye duṣṭacittarudhirotpādaśca //

tatra mahāmate mātā katamā sattvānām? yaduta tṛṣṇā paunarbhavikī nandīrāgasahagatā mātṛtvenottiṣṭhate / avidyā pitṛtvenāyatanagrāmasyotpattaye / anayorubhayormātāpitroratyantamūlopacchedānmātṛpitṛvadho (Vaidya 57) bhavati / tatra anuśayānāmariprakhyāṇāṃ mūṣikāviṣavatprakopadharmiṇāmatyantasamuddhātādarhadvadho bhavati / tatra saṃdhabhedaḥ katamaḥ? yaduta bhinnānyonyalakṣaṇasya skandhasaṃghātasyātyantamūlopaghātātsaṃghabheda ityucyate / svasāmānyabāhyasvacittadṛśyamātrāvabodhakānāṃ mahāmate aṣṭānāṃ vijñānakāyānāṃ vimokṣatrayānāsravaduṣṭavikalpenātyantopaghātādvijñānabuddhasya duṣṭacittarudhirotpādanādānantaryakārītyucyate / etāni mahāmate ādhyātmikāni pañcānantaryāṇi yānyadhyāpadya kulaputro vā kuladuhitā vā ānantaryakārī bhavatyabhisamitadharmaḥ //

punaraparaṃ mahāmate bāhyāni te ānantaryāṇyupadekṣyāmi, yairupadiṣṭaistvaṃ ca anye ca bodhisattvā anāgate 'dhvani saṃmohaṃ na gamiṣyanti / tatra katamāni tāni? yaduta yāni deśanāpāṭhe 'nusaṃvarṇitānyānantaryāṇi, yānyadhyāpadya tisṝṇāṃ vimuktīnāmanyatarānyatarasyāṃ nābhisametā bhavanti anyatra nirmitādhiṣṭhānābhisamayāt / nirmitādhiṣṭhānaśrāvako hi mahāmate bodhisattvādhiṣṭhānena vā tathāgatādhiṣṭhānena vā / yasya kasyacidanyasyānantaryakāriṇaḥ kaukṛtyaṃ tasya kaukṛtyadṛṣṭivinivartanārthaṃ nikṣiptadhurasya kaukṛtyadṛṣṭyabhāvārtham / punarapi protsāhanāṃ kariṣyata iti kṛtvā nirmitādhiṣṭhānābhisamayaḥ pradarśyate mayā / nāstyekāntena mahāmate ānantaryakāriṇo 'bhisamayaḥ anyatra svacittadṛśyabhāvanāmātratāvabodhāddehabhogapratiṣṭhāgativikalpātmātmīyagrāhaviviktadarśanātkadā - citkarhicitkalyāṇamitramāsādya anyagatisaṃdhau svavikalpadoṣairvimucyate //

tatredamucyate -

tṛṣṇā hi mātā ityuktā avidyā ca pitā tathā /
viṣayāvabodhādvijñānaṃ buddha ityupadiśyate // Lank_3.3 //
arhanto hyanuśayāḥ pañca saṃghāḥ skandhakadambakaḥ /
nirantarāntaracchedātkarmasyānantaraṃ bhavet // Lank_3.4 //

punarapi mahāmatirāha - deśayatu me bhagavān buddhānāṃ bhagavatāṃ kathaṃ bhagavan buddhānāṃ buddhatā bhavati? bhagavānāha - dharmapudgalanairātmyāvabodhānmahāmate āvaraṇadvayaparijñānāvabodhācca cyutidvayādhigamātkleśadvayaprahāṇācca mahāmate buddhānāṃ bhagavatāṃ buddhatā bhavati / eteṣāmeva mahāmate dharmāṇāmadhigamācchrāvakapratyekabuddhasaṃbuddhatā bhavati / ata etasmānmahāmate ekayānaṃ deśayāmi //

tatredamucyate -

nairātmyasya dvayaṃ kleśāstathaivāvaraṇadvayam /
acintyapariṇāminyāścyuterlābhāttathāgataḥ // Lank_3.5 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - kiṃ saṃdhāya bhagavatā parṣanmadhyagatena vāgbhāṣitā - ahameva sarvabuddhā ye 'tītā jātakopapattivaicitryaṃ ca / ahameva ca tena kālena tena samayena rājā māṃdhātā / gajaḥ śuka indro vyāsaḥ sunetraḥ, (Vaidya 58) ityevamādyāni bhagavatā jātakaśatasahasrāṇyupadiṣṭāni? bhagavānāha - caturvidhāṃ samatāṃ saṃghāya mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti yaduta ahameva tena kālena tena samayena krakucchandaḥ kanakamuniḥ kāśyapaścābhavam / katamāṃ caturvidhasamatāṃ saṃdhāya? yaduta akṣarasamatāṃ vāksamatāṃ dharmasamatāṃ kāyasamatāṃ ca / imāṃ mahāmate caturvidhāṃ samatāṃ saṃghāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti / tatra mahāmate katamā akṣarasamatā? yaduta yairakṣarairmama nāma buddha iti, tairevākṣaraisteṣāṃ buddhānāṃ bhagavatāṃ tānyakṣarāṇi mahāmate nirviśiṣṭānyakṣarāṇyakṣarasvabhāvatvena / iyaṃ mahāmate akṣarasamatā / tatra mahāmate katamā vāksamatā tathāgatānāmarhatā samyaksaṃbuddhānām? yaduta mamāpi catuṣṣaṣṭyākāro brahmasvararutaghoṣavāgvikalpaḥ pravartate, teṣāmapi mahāmate tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevameva catuṣṣaṣṭyākāro brahmasvararutaghoṣo vāgvikalpaḥ pravartate 'nūnānadhikā nirviśiṣṭāḥ kalaviṅkabrahmasvararutaghoṣasvabhāvena / tatra katamā kāyasamatā? yaduta ahaṃ ca te ca tathāgatā arhantaḥ samyaksaṃbuddhā dharmakāyena ca rūpalakṣaṇānuvyañjanakāyena ca samā nirviśiṣṭā anyatra vaineyavaśamupādāya / tatra tatra sattvagativiśeṣeṇa tathāgatā rūpavaicitryamādarśayanti / tatra dharmasamatā mahāmate katamā? yaduta te ca ahaṃ ca saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇāmadhigantāraḥ / imāṃ mahāmate caturvidhāṃ samatāṃ saṃdhāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti //

tatredamucyate -

kāśyapaḥ krakuchandaśca konākamunirapyaham /
bhāṣāmi jinaputrāṇāṃ samatāyāṃ samudgataḥ // Lank_3.6 //

punarapi mahāmatirāha - yadidamuktaṃ bhagavatā - yāṃ ca rātriṃ tathāgato 'bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati, atrāntare ekamapyakṣaraṃ tathāgatena nodāhṛtam, na pravyāhariṣyati, avacanaṃ buddhavacanamiti, tatkimidaṃ saṃdhāyoktaṃ tathāgatenārhatā samyaksaṃbuddhena avacanaṃ buddhavacanamiti? bhagavānāha - dharmadvayaṃ mahāmate saṃdhāya mayaitaduktam / katamaddharmadvayam? yaduta pratyātmadharmatāṃ ca saṃdhāya paurāṇasthitidharmatāṃ ca / idaṃ mahāmate dharmadvayaṃ saṃdhāyedamuktaṃ mayā / tatra svapratyātmadharmatānusaṃdhiḥ katamaḥ? yattaistathāgatairadhigataṃ tanmayāpyadhigatamanūnamanadhikaṃ svapratyātmagatigocaraṃ vāgvikalparahitamakṣaragatidvayavinirmuktam / tatra paurāṇasthitidharmatā katamā? yaduta paurāṇamidaṃ mahāmate dharmatāvanme hiraṇyarajatamuktākaravanmahāmate dharmadhātusthititā - utpādādvā tathāgatānāmanutpādādvā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā / paurāṇanagarapathavanmahāmate / tadyathā mahāmate kaścideva puruṣo 'ṭavyāṃ paryaṭan paurāṇaṃ nagaramanupaśyedavikalapathapraveśam / sa taṃ nagaramanupraviśet / tatra praviśya pratiniviśya (Vaidya 59) nagaraṃ nagarakriyāsukhamanubhavet / tatkiṃ manyase mahāmate api nu tena puruṣeṇa sa panthā utpādito yena pathā taṃ nagaramanupraviṣṭo nagaravaicitryaṃ ca (anubhūtam)? āha - no bhagavan / bhagavānāha - evameva mahāmate yanmayā taiśca tathāgatairadhigatam - sthitaivaiṣā dharmatā dharmasthititā dharmaniyāmatā tathatā bhūtatā satyatā / ata etasmātkāraṇānmahāmate mayedamuktam - yāṃ ca rātriṃ tathāgato 'bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati, atrāntare ekamapyakṣaraṃ tathāgatena nodāhṛtaṃ nodāhariṣyati //

tatredamucyate -

yasyāṃ ca rātryāṃ dhigamo yasyāṃ ca parinirvṛtaḥ /
etasminnantare nāsti mayā kiṃcitprakāśitam // Lank_3.7 //
pratyātmadharmasthititāṃ saṃdhāya kathitaṃ mayā /
taiśca buddhairmayā caiva na ca kiṃcidviśeṣitam // Lank_3.8 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma - deśayatu me bhagavānnāstyastitvalakṣaṇaṃ sarvadharmāṇāṃ yathā ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastitvavarjitāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran / bhagavānāha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavānetadavocat - dvayaniśrito 'yaṃ mahāmate loko yaduta astitvaniśritaśca nāstitvaniśritaśca / bhāvābhāvacchandadṛṣṭipatitaśca aniḥśaraṇe niḥśaraṇabuddhiḥ / tatra mahāmate kathamastitvaniśrito lokaḥ? yaduta vidyamānairhetupratyayairloka utpadyate nāvidyamānaiḥ, vidyamānaṃ cotpadyamānamutpadyate nāvidyamānam / sa caivaṃ bruvan mahāmate bhāvānāmastitvahetupratyayānāṃ lokasya ca hetvastivādī bhavati / tatra mahāmate kathaṃ nāstitvaniśrito bhavati? yaduta rāgadveṣamohābhyupagamaṃ kṛtvā punarapi rāgadveṣamohabhāvābhāvaṃ vikalpayati / yaśca mahāmate bhāvānāmastitvaṃ nābhyupaiti bhāvalakṣaṇaviviktatvāt, yaśca buddhaśrāvakapratyekabuddhānāṃ rāgadveṣamohānnābhyupaiti bhāvalakṣaṇavinirmuktatvādvidyante neti / katamo 'tra mahāmate vaināśiko bhavati? mahāmatirāha - ya eṣa bhagavan abhyupagamya rāgadveṣamohān na punarabhyupaiti / bhagavānāha - sādhu sādhu mahāmate, sādhu khalu punastvaṃ mahāmate, yastvamevaṃ prabhāṣitaḥ / kevalaṃ mahāmate na rāgadveṣamohabhāvābhāvādvaināśiko bhavati / buddhaśrāvakapratyekabuddhavaināśiko 'pi bhavati / tatkasya hetoḥ? yaduta adhyātmabahirdhānupalabdhitvācca kleśānām / na hi mahāmate rāgadveṣamohā adhyātmabahirdhopalabhyante 'śarīratvāt / anabhyupagamatvācca mahāmate rāgadveṣamohābhāvānāṃ buddhaśrāvakapratyekabuddhavaināśiko bhavati / prakṛtivimuktāste buddhaśrāvakapratyekabuddhā bandhyabandhahetvabhāvāt / bandhye sati mahāmate bandho bhavati bandhahetuśca / evamapi bruvan mahāmate vaināśiko bhavati / idaṃ mahāmate nāstyastitvasya lakṣaṇam / idaṃ ca mahāmate saṃdhāyoktaṃ mayā - varaṃ khalu sumerumātrā pudgaladṛṣṭirna tveva nāstyastitvābhimānikasya śūnyatādṛṣṭiḥ / nāstyastitvābhimāniko hi mahāmate vaināśiko (Vaidya 60) bhavati / svasāmānyalakṣaṇadṛṣṭipatitāśayaḥ svacittadṛśyamātrābhāvānna pratijānan, apratijñānādbāhyabhāvānnityadarśanātkṣaṇaparaṃparābhedabhinnāni skandhadhātvāyatanāni saṃtatiprabandhena vinivṛtya vinivartanta iti kalpākṣararahitāni prativikalpayan punarapi vaināśiko bhavati //

tatredamucyate -

astināstītyubhāvantau yāvaccittasya gocaraḥ /
gocareṇa niruddhena samyakcittaṃ nirudhyate // Lank_3.9 //
viṣaye grahaṇābhāvānnirodho na ca nāsti ca /
vidyate tathatāvastu āryāṇāṃ gocaro yathā // Lank_3.10 //
abhūtvā yasya utpādo bhūtvā vāpi vinaśyati /
pratyayaiḥ sadasaccāpi na te me śāsane sthitāḥ // Lank_3.11 //
na tīrthakairna buddhaiśca na mayā na ca kenacit /
pratyayaiḥ sādhyate 'stitvaṃ kathaṃ nāsti bhaviṣyati // Lank_3.12 //
kena prasādhitāstitvaṃ pratyayairyasya nāstitā /
utpādavādadurdṛṣṭyā nāstyastīti vikalpyate // Lank_3.13 //
yasya notpadyate kiṃcinna ca kiṃcinnirudhyate /
tasyāstināsti nopaiti viviktaṃ paśyato jagat // Lank_3.14 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate - deśayatu me bhagavān, deśayatu me sugataḥ, deśayatu me tathāgato 'rhan samyaksaṃbuddho vadatāṃ variṣṭhaḥ siddhāntanayalakṣaṇam, yena siddhāntanayalakṣaṇena suprativibhāgaviddhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ siddhāntanayalakṣaṇagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante, aparapraṇeyāśca bhaviṣyanti sarvatārkikatīrthakarāṇām / bhagavānāha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavāṃstasyaitadavocat - dvividhaṃ mahāmate siddhāntanayalakṣaṇaṃ sarvaśrāvakapratyekabuddhabodhisattvānāṃ yaduta siddhāntanayaśca deśanānayaśca / tatra siddhāntanayo mahāmate yaduta pratyātmādhigamaviśeṣalakṣaṇaṃ vāgvikalpākṣararahitamanāsravadhātugatiprāpakaṃ pratyātmagatibhūmigatisvalakṣaṇaṃ sarvatarkatīrthyamāravarjitam / vinihatya ca tāṃstīrthyamārān pratyātmagatirvirājate / etanmahāmate siddhāntanayalakṣaṇam / tatra deśanānayaḥ katamaḥ? yaduta navāṅgaśāsanavicitropadeśo 'nyānanyasadasatpakṣavarjitaḥ upāyakuśalavidhipūrvakaḥ sattveṣu darśanāvatāraḥ / yadyenādhimucyate tattasya deśayet / etanmahāmate deśanānayalakṣaṇam / atra mahāmate tvayā anyaiśca bodhisattvairmahāsattvairyogaḥ karaṇīyaḥ //

tatredamucyate -

siddhāntaśca nayaścāpi pratyātmaśāsanaṃ ca vai /
ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ // Lank_3.15 //
(Vaidya 61)
na bhāvo vidyate satyaṃ yathā bālairvikalpyate /
abhāvena tu vai mokṣaṃ kathaṃ necchanti tārkikāḥ // Lank_3.16 //
utpādabhaṅgasaṃbaddhaṃ saṃskṛtaṃ pratipaśyataḥ /
dṛṣṭidvayaṃ prapuṣṇanti na paśyanti viparyayāt // Lank_3.17 //
ekameva bhavetsatyaṃ nirvāṇaṃ manavarjitam /
kadalīskandhamāyābhaṃ lokaṃ paśyedvikalpitam // Lank_3.18 //
rāgo na vidyate dveṣo mohaścāpi na pudgalaḥ /
tṛṣṇāyā hyuditāḥ skandhā vidyante svapnasādṛśāḥ // Lank_3.19 //
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma - deśayatu me bhagavān, deśayatu me sugataḥ abhūtaparikalpasya lakṣaṇam / kathaṃ kiṃ kena kasya bhagavan abhūtaparikalpaḥ pravartamānaḥ pravartate? abhūtaparikalpo 'bhūtaparikalpa iti bhagavannucyate / katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta abhūtaparikalpa iti? kiṃ vā prativikalpayan abhūtaparikalpo bhavati? bhagavānāha - sādhu sādhu mahāmate / sādhu khalu punastvaṃ mahāmate, yattvametamarthamadhyeṣitavyaṃ manyase / bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca / tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavāṃstasyaitadavocat - arthavividhavaicitryābhūtaparikalpābhiniveśānmahāmate vikalpaḥ pravartamānaḥ pravartate / nṛṇāṃ grāhyagrāhakābhiniveśābhiniviṣṭānāṃ ca mahāmate svacittadṛśyamātrānavadhāritamatīnāṃ ca sadasaddṛṣṭipakṣapatitānāṃ ca mahāmate tīrthakaradṛṣṭiprativikalpavāsanāpratipuṣṭānāṃ bāhyavicitrārthopalambhābhiniveśāccittacaittakalāpo vikalpasaṃśabditaḥ pravartamānaḥ pravartate ātmātmīyābhiniveśāt / mahāmatirāhatadyadi bhagavannarthavividhavaicitryābhūtaparikalpābhiniveśānnṛṇāṃ vikalpaḥ pravartamānaḥ pravartate sadasaddṛṣṭipakṣapatitānāṃ grāhyagrāhakatīrthakaradṛṣṭiprativikalpapuṣṭānāṃ bāhyavicitrārthopalambhābhiniveśāccittacaittakalāpo vikalpasaṃśabditaḥ svacittadṛśyamātrānavabodhātsantāsantavicitrabhāvābhiniveśātpravartamānaḥ pravartate / tadyathaiva bhagavan bāhyārthavicitralakṣaṇaḥ sadasatpakṣapatitalakṣaṇo bhāvābhāvavivikto dṛṣṭilakṣaṇavinivṛttaḥ, tathaiva bhagavan paramārthapramāṇendriyāvayavadṛṣṭāntahetulakṣaṇavinivṛttaḥ / tatkathaṃ bhagavannekatra vicitravikalpo 'bhūtārthavicitrabhāvābhiniveśaṃ prativikalpayan pravartate, na punaḥ paramārthalakṣaṇābhiniveśaṃ prativikalpayan pravartate vikalpaḥ? nanu bhagavan viṣamahetuvādastava prasajyate ekatra pravartate ekatra neti bruvataḥ, sadasatpakṣāśrayābhiniveśaśca abhūtaprativikalpadṛṣṭipravṛttiṃ bruvato vividhamāyāṅgapuruṣavaicitryānniṣpannaikarūpavatprativikalpayan vikalpena lakṣaṇavaicitryabhāvābhāvaṃ ca vikalpasya vinivṛtterlokāyatikadṛṣṭyāśayapatitaśca / (Vaidya 62) bhagavānāha - na hi mahāmate vikalpaḥ pravartate nivartate vā / tatkasya hetoḥ? yaduta sadasato vikalpasyāpravṛttitvādbāhyadṛśyabhāvābhāvātsvacittadṛśyamātrāvabodhānmahāmate vikalpo na pravartate na nivartate / anyatra mahāmate bālānāṃ svacittavaicitryavikalpakalpitatvāt / kriyāpravṛttipūrvako vikalpo vaicitryabhāvalakṣaṇābhiniveśātpravartata iti vadāmi / kathaṃ khalu mahāmate bālapṛthagjanāḥ svavikalpacittamātrāvabodhādātmātmīyābhivinivṛttadṛṣṭayaḥ kāryakāraṇapratyayavinivṛttadoṣāḥ svacittamātrāvabodhātparāvṛttacittāśrayāḥ sarvāsu bhūmiṣu kṛtavidyāstathāgatasvapratyātmagatigocaraṃ pañcadharmasvabhāvavastudṛṣṭivikalpavinivṛttiṃ pratilabheran? ata etasmātkāraṇānmahāmate idamucyate mayā - vikalpo 'bhūtārthavaicitryādabhiniveśātpravartate, svavikalpavaicitryārthayathābhūtārthaparijñānādvimucyata iti //

tatredamucyate -

kāraṇaiḥ pratyayaiścāpi yeṣāṃ lokaḥ pravartate /
cātuṣkoṭikayā yuktā na te mannayakovidāḥ // Lank_3.20 //
asanna jāyate loko na sanna sadasan kvacit /
pratyayaiḥ kāraṇaiścāpi yathā bālairvikalpyate // Lank_3.21 //
na sannāsanna sadasadyadā lokaṃ prapaśyati /
tadā vyāvartate cittaṃ nairātmyaṃ cādhigacchati // Lank_3.22 //
anutpannāḥ sarvabhāvā yasmātpratyayasaṃbhavāḥ /
kāryaṃ hi pratyayāḥ sarve na kāryājjāyate bhavaḥ // Lank_3.23 //
kāryānna jāyate kāryaṃ dvitvaṃ kārye prasajyate /
na ca dvitvaprasaṅgena kāryādbhāvopalabhyate // Lank_3.24 //
ālambālambyavigataṃ yadā paśyati saṃskṛtam /
niścitaṃ cittamātraṃ hi cittamātraṃ vadāmyaham // Lank_3.25 //
mātrā svabhāvasaṃsthānaṃ pratyayairbhāvavarjitam /
niṣṭhābhāvaḥ paraṃ brahma etāṃ mātrāṃ vadāmyaham // Lank_3.26 //
prajñaptisatyato hyātmā dravyasanna hi vidyate /
skandhānāṃ skandhatā tadvatprajñaptyā na tu dravyataḥ // Lank_3.27 //
caturvidhā vai samatā lakṣaṇaṃ hetubhāvajam /
nairātmyasamatā caiva caturthaṃ yogayoginām // Lank_3.28 //
vyāvṛttiḥ sarvadṛṣṭīnāṃ kalpyakalpanavarjitā /
anupalambho hyajātiśca cittamātraṃ vadāmyaham // Lank_3.29 //
(Vaidya 63)
na bhāvaṃ nāpi cābhāvaṃ bhāvābhāvavivarjitam /
tathatā cittavinirmuktaṃ cittamātraṃ vadāmyaham // Lank_3.30 //
tathatāśūnyatākoṭi nirvāṇaṃ dharmadhātukam /
kāyaṃ manomayaṃ citraṃ cittamātraṃ vadāmyaham // Lank_3.31 //
vikalpavāsanābaddhaṃ vicitraṃ cittasaṃbhavam /
bahirākhyāyate nṛṇāṃ cittamātraṃ hi laukikam // Lank_3.32 //
dṛśyaṃ na vidyate bāhyaṃ cittaṃ citraṃ hi dṛśyate /
dehabhogapratiṣṭhānaṃ cittamātraṃ vadāmyaham // Lank_3.33 //

atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat - yatpunaretaduktaṃ bhagavatā - yathārutārthagrahaṇaṃ na kartavyaṃ bodhisattvena mahāsattvena anyaiśceti / kathaṃ na bhagavan bodhisattvo mahāsattvo yathārutārthagrāhī na bhavati? kiṃ ca rutam? ko 'rthaḥ? bhagavānāha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu na ca manasi kuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavāṃstasyaitadavocat - tatra rutaṃ mahāmate katamat? yaduta vāgakṣarasaṃyogavikalpo dantahanutālujihvauṣṭhapuṭaviniḥsṛtaparasparajalpo vikalpavāsanāhetuko rutamityucyate / tatra arthaḥ punarmahāmate katamaḥ? yaduta śrutacintābhāvanāmayyā prajñayā eko rahogato nirvāṇapuragāmimārgaḥ svabuddhyā vāsanāśrayaparāvṛttipūrvakaḥ svapratyātmagatigocarabhūmisthānāntaraviśeṣārthalakṣaṇagatiṃ pravicārayan bodhisattvo mahāsattvo 'rthakuśalo bhavati //

punaraparaṃ mahāmate rūtārthakuśalo bodhisattvo mahāsattvo rutamarthādanyannānyaditi samanupaśyati, arthaṃ ca rutāt / yadi ca punarmahāmate artho rutādanyaḥ syāt, arutārthābhivyaktihetukaḥ syāt / sa cārtho rutenānupraviśyate pradīpeneva dhanam / tadyathā mahāmate kaścideva puruṣaḥ pradīpaṃ gṛhītvā dhanamavalokayet - idaṃ me dhanamevaṃvidhamasmin pradeśe iti / evameva mahāmate vāgvikalparutapradīpena bodhisattvā mahāsattvā vāgvikalparahitāḥ svapratyātmāryagatimanupraviśanti //

punaraparaṃ mahāmate aniruddhā anutpannāḥ prakṛtiparinirvṛtāstriyānamekayānaṃ ca pañcacittasvabhāvādiṣu yathārutārthābhiniveśaṃ pratītya abhiniveśataḥ samāropāpavādadṛṣṭipatito bhavati / anyathā vyavasthitānanyathā prativikalpayan māyāvaicitryadarśanavikalpanavat / tadyathā mahāmate anyathā hi māyāvaicitryaṃ draṣṭavyamanyathā pratikalpyate bālairna tvāryaiḥ //

tatredamucyate -

yathārutaṃ vikalpitvā samāropenti dharmatām /
te ca vai tatsamāropātpatanti narakālaye // Lank_3.34 //
(Vaidya 64)
na hyātmā vidyate skandhaiḥ skandhāścaiva hi nātmani /
na te yathā vikalpyante na ca te vai na santi ca // Lank_3.35 //
astitvaṃ sarvabhāvānāṃ yathā bālairvikalpyate /
yadi te bhavedyathādṛṣṭāḥ sarve syustattvadarśinaḥ // Lank_3.36 //
abhāvātsarvadharmāṇāṃ saṃkleśo nāsti śuddhitaḥ /
na te tathā yathā dṛṣṭā na ca te vai na santi ca // Lank_3.37 //

punaraparaṃ mahāmate jñānavijñānalakṣaṇaṃ te upadekṣyāmi, yena jñānavijñānalakṣaṇena suprativibhāgaviddhena tvaṃ ca anye ca bodhisattvā mahāsattvā jñānavijñānalakṣaṇagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante / tatra mahāmate triprakāraṃ jñānaṃ laukikaṃ lokottaraṃ ca lokottaratamaṃ ca / tatrotpannapradhvaṃsi vijñānam / anutpannapradhvaṃsi jñānam / punaraparaṃ mahāmate nimittānimittapatitaṃ vijñānaṃ nāstyastivaicitryalakṣaṇahetukaṃ ca / nimittānimittavyatikrāntalakṣaṇaṃ jñānam / punaraparaṃ mahāmate upacayalakṣaṇaṃ vijñānam / apacayalakṣaṇaṃ jñānam / tatra trividhaṃ jñānaṃ svasāmānyalakṣaṇāvadhārakaṃ ca utpādavyayāvadhārakaṃ ca anutpādānirodhāvadhārakaṃ ca / tatra laukikaṃ jñānaṃ sadasatpakṣābhiniviṣṭānāṃ sarvatīrthakarabālapṛthagjanānāṃ ca / tatra lokottaraṃ jñānaṃ sarvaśrāvakapratyekabuddhānāṃ ca svasāmānyalakṣaṇapatitāśayābhiniviṣṭānām / tatra lokottaratamaṃ jñānaṃ buddhabodhisattvānāṃ nirābhāsadharmapravicayādanirodhānutpādadarśanātsadasatpakṣavigataṃ tathāgatabhūminairātmyādhigamātpravartate //

punaraparaṃ mahāmate asaṅgalakṣaṇaṃ jñānam, viṣayavaicitryasaṅgalakṣaṇaṃ ca vijñānam / punaraparaṃ mahāmate trisaṅgakṣayotpādayogalakṣaṇaṃ vijñānamasaṅgasvabhāvalakṣaṇaṃ jñānam / punaraparaṃ mahāmate aprāptilakṣaṇaṃ jñānaṃ svapratyātmāryajñānagatigocaramapraveśānirgamatvādudakacandravajjale //

tatredamucyate -

cittena cīyate karma jñānena ca vidhīyate /
prajñayā ca nirābhāsaṃ prabhāvaṃ cādhigacchati // Lank_3.38 //
cittaṃ viṣayasaṃbaddhaṃ jñānaṃ tarke pravartate /
nirābhāse viśeṣe ca prajñā vai saṃpravartate // Lank_3.39 //
cittaṃ manaśca vijñānaṃsaṃjñāvaikalpavarjitāḥ /
vikalpadharmatāṃ prāptāḥ śrāvakā na jinātmajāḥ // Lank_3.40 //
śānte kṣāntiviśeṣe vai jñānaṃ tāthāgataṃ śubham /
saṃjāyate viśeṣārthaṃ samudācāravarjitam // Lank_3.41 //
prajñā hi trividhā mahyaṃ āryā yena prabhāvitā /
lakṣaṇaṃ kalpyate yena yaśca bhāvān vṛṇoti ca // Lank_3.42 //
(Vaidya 65)
yānadvayavisaṃyuktā prajñā hyabhāvavarjitā /
sadbhāvābhiniveśena śrāvakāṇāṃ pravartate /
cittamātrāvatāreṇa prajñā tāthāgatī matā // Lank_3.43 //

punaraparaṃ mahāmate navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭirbhavati yaduta saṃsthānapariṇāmo lakṣaṇapariṇāmo hetupariṇāmo yuktipariṇāmo dṛṣṭipariṇāma utpādapariṇāmo bhāvapariṇāmaḥ pratyayābhivyaktipariṇāmaḥ kriyābhivyaktipariṇāmaḥ / etā mahāmate nava pariṇāmadṛṣṭayaḥ, yāḥ saṃdhāya sarvatīrthakarāḥ sadasatpakṣotpādapariṇāmavādino bhavanti //

tatra mahāmate saṃsthānapariṇāmo yaduta saṃsthānasyānyathābhāvadarśanāt, suvarṇasya bhūṣaṇavikṛtivaicitryadarśanavat / tadyathā mahāmate suvarṇaṃ kaṭakarucakasvastyādipariṇāmena pariṇāmyamānaṃ vicitrasaṃsthānapariṇataṃ dṛśyate / na suvarṇaṃ bhāvataḥ pariṇamati / evameva mahāmate sarvabhāvānāṃ pariṇāmaḥ kaiścittīrthakarairvikalpyate anyaiśca kāraṇataḥ / na ca te tathā, na cānyathā parikalpamupādāya / evaṃ sarvapariṇāmabhedo draṣṭavyo dadhikṣīramadyaphalapākavat / tadyathā mahāmate evaṃ dadhikṣīramadyaphalādīnāmekaikasya pariṇāmo vikalpasya pariṇāmo vikalpyate tīrthakaraiḥ, na cātra kaścitpariṇamati sadasatoḥ svacittadṛśyabāhyabhāvābhāvāt, evameva mahāmate bālapṛthagjanānāṃ svacittavikalpabhāvanāpravṛttirdraṣṭavyā / nātra mahāmate kaściddharmaḥ pravartate vā nivartate vā, māyāsvapnapravṛttarūpadarśanavat / tadyathā mahāmate svapne pravṛttinivṛttī upalabhyete vandhyāputramṛtajanmavat //

tatredamucyate -

pariṇāmaṃ kālasaṃsthānaṃ bhūtabhāvendriyeṣu ca /
antarābhavasaṃgrāhyo ye kalpenti na te budhāḥ // Lank_3.44 //
na pratītyasamutpannaṃ lokaṃ kalpenti vai jināḥ /
kiṃ tu pratyaya evedaṃ lokaṃ gandharvasaṃnibham // Lank_3.45 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantaṃ sarvadharmasaṃdhyarthaparimocanārthamadhyeṣate sma - deśayatu me bhagavān, deśayatu me tathāgato 'rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ saṃdhyasaṃdhilakṣaṇam, yena saṃdhyasaṃdhilakṣaṇena suprativibhāgābhividdhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sarvasaṃdhyasaṃdhyupāyakuśalā yathārutārthābhiniveśasaṃdhau na prapateyuḥ / sarvadharmāṇāṃ saṃdhyasaṃdhikauśalena vāgakṣaraprativikalpanaṃ ca vinihatya buddhyā sarvabuddhakṣetraparṣaccāriṇo balavaśitābhijñādhāraṇīmudrāsumudritā vicitrairnirmāṇakiraṇairdaśaniṣṭhāpāde

sunibaddhabuddhayo 'nābhogacandrasūryamaṇimahābhūtacaryāgatisamāḥ sarvabhūmiṣu svavikalpalakṣaṇavinivṛttadṛṣṭayaḥ svapnamāyādisarvadharmānudarśanādbuddhabhūmyāśrayānupraviṣṭāḥ sarvasattvadhātuṃ yathārhattvadharmadeśanayā (Vaidya 66) ākṛṣya svapnamāyādisarvadharmasadasatpakṣavarjite bhaṅgotpādavikalparahite rutānyathāparyāyavṛttyāśrayatayā pratiṣṭhāpayeyuḥ / bhagavānāha - sādhu sādhu mahāmate / tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavāṃstasyaitadavocat - aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasaṃdhiḥ, lakṣaṇābhiniveśasaṃdhiḥ, pratyayābhiniveśasaṃdhiḥ, bhāvābhāvābhiniveśasaṃdhiḥ, utpādānutpādavikalpābhiniveśasaṃdhiḥ, nirodhānirodhābhiniveśaprativikalpasaṃdhiḥ, yānāyānābhiniveśaprativikalpasaṃdhiḥ, saṃskṛtāsaṃskṛtaprativikalpābhiniveśasaṃdhiḥ, bhūmyabhūmisvalakṣaṇavikalpābhiniveśasaṃdhiḥ, svavikalpābhisamayavikalpasaṃdhiḥ, sadasatpakṣatīrthyāśrayaprativikalpasaṃdhiḥ, triyānaikayānābhisamayavikalpasaṃdhiḥ / ete cānye ca mahāmate bālapṛthagjanānāṃ svavikalpasaṃdhayaḥ, yāṃ saṃdhiṃ saṃdhāya bālapṛthagjanāḥ prativikalpayamānāḥ kauśeyakrimaya iva svavikalpadṛṣṭisaṃdhisūtreṇa ātmānaṃ parāṃśca svavikalpadṛṣṭisaṃdhisūtrarocanatayā pariveṣṭayanti bhāvābhāvasaṃdhilakṣaṇābhiniveśābhiniviṣṭāḥ / na cātra mahāmate kaścitsaṃdhirna saṃdhilakṣaṇaṃ viviktadarśanātsarvadharmāṇām / vikalpasyāpravṛttatvānmahāmate bodhisattvo mahāsattvaḥ sarvadharmeṣu viviktadarśī viharati //

punaraparaṃ mahāmate bāhyabhāvābhāvasvacittadṛśyalakṣaṇāvabodhānnirābhāsacittamātrānusāritvātsadasatoḥ sarvabhāvavikalpasaṃdhiviviktadarśanānna saṃdhirnāsaṃdhilakṣaṇaṃ sarvadharmāṇām / nātra kaścinmahāmate badhyate na ca mucyate, anyatra vitathapatitayā buddhyā bandhamokṣau prajñāyete / tatkasya hetoḥ? yaduta sadasatoḥ saṃdhyanupalabdhitvātsarvadharmāṇām //

punaraparaṃ mahāmate trayaḥ saṃdhayo bālānāṃ pṛthagjanānāṃ yaduta rāgo dveṣo mohaśca / tṛṣṇā ca paunarbhavikī nandīrāgasahagatā yāṃ saṃdhāya gatisaṃdhayaḥ prajāyante / tatra saṃdhisaṃdhānaṃ sattvānāṃ gatipañcakaṃ saṃdhervyucchedānmahāmate nasaṃdhirnāsaṃdhilakṣaṇaṃ prajñāyate / punaraparaṃ mahāmate trisaṃgatipratyayakriyāyogābhiniveśāya saṃdhiḥ / vijñānānāṃ nairantaryātpravṛttiyogenābhiniveśato bhavasaṃdhirbhavati / trisaṃgatipratyayavyāvṛttervijñānānāṃ vimokṣatrayānudarśanātsarvasaṃdhayo na pravartante //

tatredamucyate -

abhūtaparikalpo hi saṃdhilakṣaṇamucyate /
tasya bhūtaparijñānātsaṃdhijālaṃ prasīdati // Lank_3.46 //
bhāvajñānarutagrāhātkauśeyakrimayo yathā /
badhyante svavikalpena bālāḥ saṃdhyavipaścitaḥ // Lank_3.47 //

punarapi mahāmatirāha - yatpunaretaduktaṃ bhagavatā - yena yena vikalpena ye ye bhāvā vikalpyante, na hi sa teṣāṃ svabhāvo bhavati / parikalpita evāsau / tadyadi bhagavan parikalpita (Vaidya 67) evāsau na bhāvasvabhāvalakṣaṇāvadhāraṇam, nanu te bhagavan evaṃ bruvataḥ saṃkleśavyavadānābhāvaḥ prasajyate parikalpitasvabhāvabhāvitatvātsarvadharmāṇām / bhagavānāha - evametanmahāmate yathā vadasi / na mahāmate yathā bālapṛthagjanairbhāvasvabhāvo vikalpyate, tathā bhavati / parikalpita evāsau mahāmate, na bhāvasvabhāvalakṣaṇāvadhāraṇam / kiṃ tu yathā mahāmate āryairbhāvasvabhāvo 'vadhāryate āryeṇa jñānena āryeṇa darśanena āryeṇa prajñāacakṣuṣā tathā bhāvasvabhāvo bhavati //

mahāmatirāha - tadyadi bhagavan yathā āryairāryeṇa jñānena āryeṇa darśanena āryeṇa prajñācakṣuṣā na divyamāṃsacakṣuṣā bhāvasvabhāvo 'vadhāryate tathā bhavati, na tu yathā bālapṛthagjanairvikalpyate bhāvasvabhāvaḥ, tatkathaṃ bhagavan bālapṛthagjanānāṃ vikalpavyāvṛttirbhaviṣyati āryabhāvavastvanavabodhāt? na ca te bhagavan viparyastāḥ nāviparyastāḥ / tatkasya hetoḥ? yaduta āryavastusvabhāvānavabodhātsadasatorlakṣaṇasya vṛttidarśanāt / āryairapi bhagavan yathā vastu vikalpyate, na tathā bhavati svalakṣaṇaviṣayāgocaratvāt / sa teṣāmapi bhagavan bhāvasvabhāvalakṣaṇaḥ parikalpitasvabhāva eva khyāyate hetvahetuvyapadeśāt / yaduta bhāvasvalakṣaṇadṛṣṭipatitatvādanyeṣāṃ gocaro bhavati na yathā teṣām / ityevamanavasthā prasajyate bhagavan bhāvasvabhāvalakṣaṇānavabodhāt / na ca bhagavan parikalpitasvabhāvahetuko bhāvasvabhāvalakṣaṇaḥ / sa ca kathaṃ parikalpena prativikalpyamāno na tathā bhaviṣyati yathā parikalpyate? anyadeva bhagavan prativikalpasya lakṣaṇam, anyadeva svabhāvalakṣaṇam / visadṛśahetuke ca bhagavan vikalpasvabhāvalakṣaṇe / te ca parasparaṃ parikalpyamāne bālapṛthagjanairna tathā bhaviṣyataḥ / kiṃ tu sattvānāṃ vikalpavyāvṛttyarthamidamucyate / yathā prativikalpena vikalpyante tathā na vidyante //

kimidaṃ bhagavan sattvānāṃ tvayā nāstyastitvadṛṣṭiṃ vinivārya vastusvabhāvābhiniveśena āryajñānagocaraviṣayābhiniveśānnāstitvadṛṣṭiḥ punarnipātyate, viviktadharmopadeśābhāvaśca kriyate āryajñānasvabhāvavastudeśanayā? bhagavānāha - na mayā mahāmate viviktadharmopadeśābhāvaḥ kriyate, na cāstitvadṛṣṭirnipātyate āryavastusvabhāvanirdeśena / kiṃ tu utrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayā anādikālabhāvasvabhāvalakṣaṇābhiniviṣṭānāmāryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate / na mayā mahāmate bhāvasvabhāvopadeśaḥ kriyate / kiṃ tu mahāmate svayamevādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti / bhrānternirnimittadarśanāt svacittadṛśyamātramavatīrya bāhyadṛśyabhāvābhāvavinivṛttadṛṣṭayo vimokṣatrayādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti / bhrānternirnimittadṛṣṭayo vimokṣatrayādhigatayāthātathyamudrāsumudritā bhāvasvabhāveṣu pratyātmādhigatayā buddhyā pratyakṣavihāriṇo bhaviṣyanti nāstyastitvavastudṛṣṭivivarjitāḥ //

punaraparaṃ mahāmate anutpannāḥ sarvadharmā iti bodhisattvena mahāsattvena pratijñā na karaṇīyā / tatkasya hetoḥ? pratijñāyāḥ sarvasvabhāvabhāvitvāttaddhetupravṛttilakṣaṇatvācca / anutpannān (Vaidya 68) sarvadharmān pratijñāya pratibruvan mahāmate bodhisattvo mahāsattvaḥ pratijñāyā hīyate / yā pratijñā - anutpannāḥ sarvadharmā iti, sāsya pratijñā hīyate, pratijñāyāstadapekṣotpattitvāt / atha sāpi pratijñā anutpannā sarvadharmābhyantarādanutpannalakṣaṇānutpattitvātpratijñāyāḥ, anutpannāḥ sarvadharmā iti sa vādaḥ prahīyate / pratijñāvayavakāraṇena sadasato 'nutpattiḥ pratijñāyāḥ / sā hi mahāmate pratijñā sarvabhāvābhyantarā sadasatoranutpattilakṣaṇāt / yadi mahāmate tayā pratijñayā anutpannayā anutpannāḥ sarvabhāvā iti pratijñāṃ kurvanti, evamapi pratijñāhāniḥ prasajyate / pratijñāyāḥ sadasatoranutpattibhāvalakṣaṇatvātpratijñā na karaṇīyā / anutpannasvabhāvalakṣaṇā hi mahāmate teṣāṃ pratijñā bhavati / ataste mahāmate pratijñā na karaṇīyā / bahudoṣaduṣṭatvādavayavānāṃ parasparahetuvilakṣaṇakṛtakatvācca avayavānāṃ pratijñā na karaṇīyā - yaduta anutpannāḥ sarvadharmāḥ / evaṃ śūnyā asvabhāvāḥ sarvadharmā iti mahāmate bodhisattvena mahāsattvena pratijñā na karaṇīyā / kiṃ tu mahāmate bodhisattvena mahāsattvena māyāsvapnavatsarvabhāvopadeśaḥ karaṇīyo dṛśyādṛśyalakṣaṇatvāt / dṛṣṭibuddhimohanatvācca sarvadharmāṇāṃ māyāsvapnavadbhāvopadeśaḥ karaṇīyo 'nyatra bālānāmutrāsapadavivarjanatayā / bālāḥ pṛthagjanā hi mahāmate / nāstyastitvadṛṣṭipatitānāṃ teṣāmutrāsaḥ syānmā iti / utrāsyamānā mahāmate dūrībhavanti mahāyānāt //

tatredamucyate -

na svabhāvo na vijñaptirna vastu na ca ālayaḥ /
bālairvikalpitā hyete śavabhūtaiḥ kutārkikaiḥ // Lank_3.48 //
anutpannāḥ sarvadharmāḥ sarvatīrthyaprasiddhaye /
na hi kasyacidutpannā bhāvā vai pratyayānvitāḥ // Lank_3.49 //
anutpannāḥ sarvadharmāḥ prajñayā na vikalpayet /
taddhetumattvāttatsiddherbuddhisteṣāṃ prahīyate // Lank_3.50 //
keśoṇḍukaṃ yathā mithyā gṛhyate taimirairjanaiḥ /
tathā bhāvavikalpo 'yaṃ mithyā bālairvikalpyate // Lank_3.51 //
prajñaptimātrātribhavaṃ nāsti vastusvabhāvataḥ /
prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ // Lank_3.52 //
nimittaṃ vastu vijñaptiṃ manovispanditaṃ ca tat /
atikramya tu putrā me nirvikalpāścaranti te // Lank_3.53 //
ajale ca jalagrāho mṛgatṛṣṇā yathā nabhe /
dṛśyaṃ tathā hi bālānāmāryāṇāṃ ca viśeṣataḥ // Lank_3.54 //
āryāṇāṃ darśanaṃ śuddhaṃ vimokṣatrayasaṃbhavam /
utpādabhaṅganirmuktaṃ nirābhāsapracāriṇām // Lank_3.55 //
(Vaidya 69)
nirābhāso hi bhāvānāmabhāve nāsti yoginām /
bhāvābhāvasamatvena āryāṇāṃ jāyate phalam /
kathaṃ hyabhāvo bhāvānāṃ kurute samatāṃ katham // Lank_3.56 //
yadā cittaṃ na jānāti bāhyamādhyātmikaṃ calam /
tadā tu kurute nāśaṃ samatācittadarśanam // Lank_3.57 //

punarapi mahāmatirāha - yatpunaridamuktaṃ bhagavatā - yadā tvālambyamarthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavati / vijñaptergrāhyābhāvādgrāhakasyāpyagrahaṇaṃ bhavati / tadagrahaṇānna pravartate jñānaṃ vikalpasaṃśabditam / tatkiṃ punarbhagavan bhāvānāṃ svasāmānyalakṣaṇānanyavaicitryānavabodhānnopalabhate jñānam? atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavānnopalabhate jñānam / atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyānnopalabhate jñānaṃ jñeyam / atha bālāndhavṛddhayogādindriyāṇāṃ jñeyārthaṃ nopalabhate jñānam / tadyadi bhagavan svasāmānyalakṣaṇānanyavaicitryānavabodhānnopalabhate jñānam, na tarhi bhagavan jñānaṃ vaktavyam / ajñānametadbhagavan yadvidyamānamarthaṃ nopalabhate / atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavānnopalabhate jñānam, tadajñānameva bhagavan na jñānam / jñeye sati bhagavan jñānaṃ pravartate nābhāvāt / tadyogācca jñeyasya jñānamityucyate / atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyānnopalabhate bālavṛddhāndhayogavadvaikalyādindriyāṇāṃ jñānaṃ nopalabhate / tadyadevaṃ nopalabhate, na tadbhagavan jñānam / ajñānameva tadvidyamānamarthaṃ buddhivaikalyāt //

bhagavānāha - na hi tanmahāmate evamajñānaṃ bhavati / jñānameva tanmahāmate, nājñānam / na caitatsaṃdhāyoktaṃ mayā - yadā tvālambyamarthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavatīti / kiṃ tu svacittadṛśyamātrāvabodhātsadasatorbāhyabhāvābhāvājjñānamapyarthaṃ nopalabhate / tadanupalambhājjñānajñeyayorapravṛttiḥ / vimokṣatrayānugamājjñānasyāpyanupalabdhiḥ / na ca tārkikā anādikālabhāvābhāvaprapañcavāsitamataya evaṃ prajānanti / te cāprajānanto bāhyadravyasaṃsthānalakṣaṇabhāvābhāvaṃ kṛtvā vikalpasyāpravṛttiṃ cittamātratāṃ nirdekṣyanti / ātmātmīyalakṣaṇagrāhābhiniveśābhiniviṣṭāḥ svacittadṛśyamātrānavabodhājjñānaṃ jñeyaṃ prativikalpayanti / te ca jñānajñeyaprativikalpanayā bāhyabhāvābhāvapravicayānupalabdherucchedadṛṣṭimāśrayante //

tatredamucyate -

vidyamānaṃ hi ālambyaṃ yadi jñānaṃ na paśyati /
ajñānaṃ taddhi na jñānaṃ tārkikāṇāmayaṃ nayaḥ // Lank_3.58 //
ananyalakṣaṇābhāvājjñānaṃ yadi na paśyati /
vyavadhānadūrasāmīpyaṃ mithyājñānaṃ taducyate // Lank_3.59 //
(Vaidya 70)
bālavṛddhāndhayogācca jñānaṃ yadi na jāyate /
vidyamānaṃ hi tajjñeyaṃ mithyājñānaṃ taducyate // Lank_3.60 //

punaraparaṃ mahāmate bālapṛthagjanā anādikālaprapañcadauṣṭhulyasvaprativikalpanā nāṭake nṛtyantaḥ svasiddhāntanayadeśanāyāmakuśalāḥ svacittadṛśyabāhyabhāvalakṣaṇābhiniviṣṭā upāyadeśanāpāṭhamabhiniviśante, na svasiddhāntanayaṃ cātuṣkoṭikanayaviśuddhaṃ prativibhāvayanti / mahāmatirāha - evametadbhagavan yathā vadasi / deśayatu me bhagavān deśanāsiddhāntanayalakṣaṇaṃ yena ahaṃ ca anye ca bodhisattvā mahāsattvā anāgate 'dhvani deśanāsiddhāntanayakuśalā na vipralabhyeran kutārkikaistīrthakaraśrāvakapratyekabuddhayānikaiḥ / bhagavānāha - yena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavāṃstasyaitadavocat - dviprakāro mahāmate atītānāgatapratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ dharmanayo yaduta deśanānayaśca siddhāntapratyavasthānanayaśca / tatra deśanāpāṭhanayo mahāmate yaduta vicitrasaṃbhārasūtropadeśaḥ / yathācittādhimuktikatayā deśayanti sattvebhyaḥ / tatra siddhāntanayaḥ punarmahāmate katamaḥ? yena yoginaḥ svacittadṛśyavikalpavyāvṛttiṃ kurvanti yaduta ekatvānyatvobhayatvānubhayatvapakṣāpatanatācittamanomanovijñānātītaṃ svapratyātmāryagatigocaraṃ hetuyuktidṛṣṭilakṣaṇavinivṛttamanālīḍhaṃ sarvakutārkikaistīrthakaraśrāvakapratyekabuddhayānikairnāstyastitvāntadvayapatitaiḥ, tamahaṃ siddhānta iti vadāmi / etanmahāmate siddhāntanayadeśanālakṣaṇaṃ yatra tvayā ca anyaiśca bodhisattvairmahāsattvairyogaḥ karaṇīyaḥ //

tatredamucyate -

nayo hi dvividho mahyaṃ siddhānto deśanā ca vai /
deśemi yā bālānāṃ siddhāntaṃ yogināmaham // Lank_3.61 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - uktametadbhagavaṃstathāgatenārhatā samyaksaṃbuddhena ekasmin kāle ekasmin samaye yathā lokāyatiko vicitramantrapratibhāno na sevitavyo na bhaktavyo na paryupāsitavyaḥ, yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgraha iti / kiṃ kāraṇaṃ punarbhagavatedamuktaṃ lokāyatiko vicitramantrapratibhānaḥ, yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgrahaḥ? bhagavānāha - vicitramantrapratibhāno mahāmate lokāyatiko vicitrairhetupadavyañjanairbālān vyāmohayati na yuktiyuktaṃ nārthopasaṃhitam / atha yāvadeva yatkiṃcidbālapralāpaṃ deśayati / etena mahāmate kāraṇena lokāyatiko vicitramantrapratibhāna ityucyate / akṣaravaicitryasauṣṭhavena bālānākarṣati, na tattvanayapraveśena praviśati / svayaṃ sarvadharmānavabodhādantadvayapatitayā dṛṣṭyā bālān vyāmohayati, svātmānaṃ ca kṣiṇoti / gatisaṃdhyapramuktatvātsvacittadṛśyamātrānavabodhādbāhyabhāvasvabhāvābhiniveśādvikalpasya vyāvṛttirna bhavati / ata etasmātkāraṇānmahāmate lokāyatiko (Vaidya 71) vicitramantrapratibhāno 'parimukta eva jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsādibhyo vicitraiḥ padavyañjanairhetudṛṣṭāntopasaṃhārairbālān vyāmohayati //

indro 'pi mahāmate anekaśāstravidagdhabuddhiḥ svaśabdaśāstrapraṇetā / tacchiṣyeṇa nāgaveśarūpadhāriṇā svarge indasabhāyāṃ pratijñāṃ kṛtvā tava vā sahasrāro ratho bhajyatāṃ mama vā ekaikanāgabhāvasya phaṇācchedo bhavatviti / sahadharmeṇa ca nāgaveśadhāriṇā lokāyatikaśiṣyeṇa devānāmindraṃ vijitya sahasrāraṃ rathaṃ bhaṅktvā punarapīmaṃ lokamāgataḥ / evamidaṃ mahāmate lokāyatikavicitrahetudṛṣṭāntopanibaddhaṃ yena tiryañco 'pyadhītya devāsuralokaṃ vicitrapadavyañjanairvyāmohayati / āyavyayadṛṣṭābhiniveśenābhiniveśayati kimaṅga punarmānuṣān / ata etasmātkāraṇānmahāmate lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt, na sevitavyo na bhajitavyo na paryupāsitavyaḥ / śarīrabuddhiviṣayopalabdhimātraṃ hi mahāmate lokāyatikairdeśyate vicitraiḥ padavyañjanaiḥ / śatasahasraṃ mahāmate lokāyatam / kiṃ tu paścime loke paścimāyāṃ pañcāśatyāṃ bhinnasaṃhitaṃ bhaviṣyati kutarkahetudṛṣṭipraṇītatvāt / bhinnasaṃhitaṃ bhaviṣyatyaśiṣyaparigrahāt / evadeva mahāmate lokāyataṃ bhinnasaṃhitaṃ vicitrahetūpanibaddhaṃ tīrthakarairdeśyate svakāraṇābhiniveśābhiniviṣṭaiḥ, na svanayaḥ / na ca mahāmate kasyacittīrthakarasya svaśāstranayaḥ / anyatra lokāyatameva anekairākāraiḥ kāraṇamukhaśatasahasrairdeśayanti / na svanayaṃ ca na prajānanti mohohāllokāyatamidamiti //

mahāmatirāha - yadi bhagavan sarvatīrthakarā lokāyatameva vicitraiḥ padavyañjanairdṛṣṭāntopasaṃhārairdeśayanti, na svanayaṃ svakāraṇābhiniveśābhiniviṣṭāḥ, atha kiṃ bhagavānapi lokāyatameva deśayati āgatāgatānāṃ nānādeśasaṃnipatitānāṃ devāsuramanuṣyāṇāṃ vicitraiḥ padavyañjanaiḥ, na svamataṃ sarvatīrthyamatopadeśābhyantaratvāt? bhagavānāha - nāhaṃ mahāmate lokāyataṃ deśayāmi na cāyavyayam / kiṃ tu mahāmate anāyavyayaṃ deśayāmi / tatra āyo nāma mahāmate utpādarāśiḥ samūhāgamādutpadyate / tatra vyayo nāma mahāmate vināśaḥ / anāyavyaya ityanutpādasyaitadadhivacanam / nāhaṃ mahāmate sarvatīrthakaravikalpābhyantaraṃ deśayāmi / tatkasya hetoḥ? yaduta bāhyabhāvābhāvādanabhiniveśātsvacittadṛśyamātrāvasthānāddidhāvṛttino 'pravṛttervikalpasya / nimittagocarābhāvātsvacittadṛśyamātrāvabodhanātsvacittadṛśyavikalpo na pravartate / apravṛttivikalpasyānimittaśūnyatāpraṇihitavimokṣatrayāvatārānmukta ityucyate //

abhijānāmyahaṃ mahāmate anyatarasmin pṛthivīpradeśe viharāmi / atha yenāhaṃ tena lokāyatiko brāhmaṇa upasaṃkrāntaḥ / upasaṃkramya akṛtāvakāśa eva māmevamāha - sarvaṃ bho gautama kṛtakam / tasyāhaṃ mahāmate evamāha - sarvaṃ bho brāhmaṇa yadi kṛtakam, idaṃ prathamaṃ lokāyatam / sarvaṃ bho gautama akṛtakam / yadi brāhmaṇa sarvamakṛtakam , idaṃ dvitīyaṃ lokāyatam / evaṃ sarvamanityaṃ sarvaṃ nityaṃ sarvamutpādyaṃ sarvamanutpādyam / idaṃ brāhmaṇa ṣaṣṭhaṃ (Vaidya 72) lokāyatam / punarapi mahāmate māmevamāha brāhmaṇo lokāyatikaḥ - sarvaṃ bho gautama ekatvaṃ sarvamanyatvaṃ sarvamubhayatvaṃ sarvamanubhayatvaṃ sarvaṃ kāraṇādhīnaṃ vicitrahetūipapattidarśanāt / idamapi brāhmaṇa ekādaśaṃ lokāyatam / punarapi bho gautama sarvamavyākṛtaṃ sarvaṃ vyākṛtam, astyātmā nāstyātmā, astyayaṃ loko nāstyayaṃ lokaḥ,asti paro loko nāsti paro lokaḥ, nāstyasti ca paro lokaḥ, asti mokṣo nāsti mokṣaḥ, sarvaṃ kṣaṇikaṃ sarvamakṣaṇikam, ākāśamapratisaṃkhyānirodho nirvāṇaṃ bho gautama kṛtakamakṛtakam, astyantarābhavo nāstyantarābhava iti / tasyaitaduktaṃ mahāmate mahā - yadi bho brāhmaṇa evam, idamapi brāhmaṇa lokāyatameva bhavatīti, na madīyam / tvadīyametadbrāhmaṇa lokāyatam / ahaṃ bho brāhmaṇa anādikālaprapañcavikalpavāsanādauṣṭhulyahetukaṃ tribhavaṃ varṇayāmi / svacittadṛśyamātrānavabodhādbrāhmaṇa vikalpaḥ pravartate na bāhyabhāvopalambhāt / yathā tīrthakarāṇāmātmendriyārthasaṃnikarṣātrayāṇāṃ na tathā mama / ahaṃ bhe brāhmaṇa na hetuvādī nāhetuvādī anyatra vikalpameva grāhyagrāhakabhāvena prajñāpya pratītyasamutpādaṃ deśayāmi / na ca tvādṛśā anye vā budhyante ātmagrāhapatitayā saṃtatyā / nirvāṇākāśanirodhānāṃ mahāmate tattvameva nopalabhyate saṃkhyāyām, kutaḥ punaḥ kṛtakatvam //

punarapi mahāmate lokāyatiko brāhmaṇa evamāha - ajñānatṛṣṇākarmahetukamidaṃ bho gautama tribhavam, athāhetukam? dvayamapyetadbrāhmaṇa lokāyatam / svasāmānyalakṣaṇapatitā bho gautama sarvabhāvāḥ / idamapi brāhmaṇa lokāyatameva bhavati / yāvadbrāhmaṇa manovispanditaṃ bāhyārthābhiniveśavikalpasya tāvallokāyatam //

punaraparaṃ mahāmate lokāyatiko brāhmaṇo māmetadavocat - asti bho gautama kiṃcidyanna lokāyatam? madīyameva bho gautama sarvatīrthakaraiḥ prasiddhaṃ vicitraiḥ padavyañjanairhetudṛṣṭāntopasaṃhārairdeśyate / asti bho brāhmaṇa yanna tvadīyaṃ na ca na prasiddhaṃ deśyate na ca na vicitraiḥ padavyañjanairna ca nārthopasaṃhitameva / kiṃ tadalokāyataṃ yanna prasiddhaṃ deśyate ca? asti ca bho brāhmaṇa alokāyataṃ yatra sarvatīrthakarāṇāṃ tava ca buddhirna gāhate bāhyabhāvādasadbhūtavikalpaprapañcābhiniviṣṭānām / yaduta vikalpasyāpravṛttiḥ sadasataḥ svacittadṛśyamātrāvabodhādvikalpo na pravartate / bāhyaviṣayagrahaṇābhāvādvikalpaḥ svasthāne 'vatiṣṭhate dṛśyate / tenedamalokāyataṃ madīyaṃ na ca tvadīyam / svasthāne 'vatiṣṭhata iti na pravartata ityarthaḥ / anutpattivikalpasyāpravṛttirityucyate / evamidaṃ bho brāhmaṇa yanna lokāyatam / saṃkṣepato brāhmaṇa yatra vijñānasyāgatirgatiścyutirupapattiḥ prārthanābhiniveśābhiṣvaṅgo darśanaṃ dṛṣṭiḥ sthānaṃ parāmṛṣṭirvicitralakṣaṇābhiniveśaḥ saṃgatiḥ sattvānāṃ tṛṣṇāyāḥ kāraṇābhiniveśaśca / etadbho brāhmaṇa tvadīyaṃ lokāyataṃ na madīyam / evamahaṃ mahāmate pṛṣṭo lokāyatikena brāhmaṇenāgatya / sa ca mayaivaṃ visarjitastūṣṇībhāvena prakrāntaḥ //

(Vaidya 73)
atha khalu kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya bhagavantametadavocat - tena hi gautama paraloka eva na saṃvidyate / tena hi māṇava kutastvamāgataḥ? ihāhaṃ gautama śvetadvīpādāgataḥ / sa eva brāhmaṇa paro lokaḥ / atha māṇavo niṣpratibhāno nigṛhīto 'ntarhito 'pṛṣṭvaiva māṃ svanayapratyavasthānakathāṃ cintayan śākyaputro mannayabahirdhā varāko 'pravṛttilakṣaṇahetuvādī svavikalpadṛśyalakṣaṇāvabodhādvikalpasyāpravṛttiṃ varṇayati / tvaṃ caitarhi mahāmate māṃ pṛcchasi - kiṃ kāraṇaṃ lokāyatikavicitramantrapratibhānaṃ sevyamānasyāmiṣasaṃgraho bhavati na dharmasaṃgraha iti / mahāmatirāha - atha dharmāmiṣamiti bhagavan kaḥ padārthaḥ? bhagavānāha - sādhu sādhu mahāmate / padārthadvayaṃ prati mīmāṃsā pravṛttā anāgatāṃ janatāṃ samālokya / tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt //

bhagavāṃstasyaitadavocat - tatra āmiṣaṃ mahāmate katamat? yaduta āmiṣamāmṛśamākarṣaṇaṃ nirmṛṣaṃ parāmṛṣṭiḥ svādo bāhyaviṣayābhiniveśo 'ntadvayapraveśaḥ / kudṛṣṭyā punaḥ skandhaprādurbhāvo jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsapravṛttistṛṣṇāyāḥ paunarbhavikyā ādiṃ kṛtvā / āmiṣamidamityucyate mayā ca anyaiśca buddhairbhagavadbhiḥ / eṣa mahāmate āmiṣasaṃgraho na dharmasaṃgraho yaṃ lokāyatikaṃ sevamāno labhate lokāyatam //

tatra mahāmate dharmasaṃgrahaḥ katamaḥ? yaduta svacittadharmanairātmyadvayāva - bodhāddharmapudgalanairātmyalakṣaṇadarśanādvikalpasyāpravṛttiḥ, bhūmyuttaroparijñānāccittamanomanovijñānavyāvṛttiḥ, sarvabuddhajñānābhiṣekagatiḥ anadhiṣṭhāpadaparigrahaḥ sarvadharmānābhogavaśavartitā dharma ityucyate, sarvadṛṣṭiprapañcavikalpabhāvāntadvayāpatanatayā / prāyeṇa hi mahāmate tīrthakaravādo bālānantadvaye pātayati na tu viduṣām, yaduta ucchede ca śāśvate ca / ahetuvādaparigrahācchāśvatadṛṣṭirbhavati, kāraṇavināśahetvabhāvāducchedadṛṣṭirbhavati / kiṃ tu utpādasthitibhaṅgadarśanāddharma ityevaṃ vadāmi / eṣa mahāmate dharmāmiṣanirṇayaḥ, yatra tvayā anyaiśca bodhisattvairmahāsattvaiḥ śikṣitavyam //

tatredamucyate -

saṃgrahaiśca dametsattvān śīlena ca vaśīkaret /
prajñayā nāśayeddṛṣṭiṃ vimokṣaiśca vivardhayet // Lank_3.62 //
lokāyatamidaṃ sarvaṃ yattīrthyairdeśyate mṛṣā /
kāryakāraṇasaddṛṣṭyā svasiddhānto na vidyate // Lank_3.63 //
ahamekaḥ svasiddhāntaṃ kāryakāraṇavarjitam /
deśemi śiṣyavargasya lokāyatavivarjitam // Lank_3.64 //
cittamātraṃ na dṛśyo 'sti dvidhā cittaṃ hi dṛśyate /
grāhyagrāhakabhāvena śāśvatocchedavarjitam // Lank_3.65 //
(Vaidya 74)
yāvatpravartate cittaṃ tāvallokāyataṃ bhavet /
apravṛttirvikalpasya svacittaṃ paśyate jagat // Lank_3.66 //
āyaṃ kāryārthanirvṛttiṃ vyayaṃ kāryasya darśanam /
āyavyayaparijñānādvikalpo na pravartate // Lank_3.67 //
nityamanityaṃ kṛtakamakṛtakaṃ parāparam /
evamādyāni sarvāṇi lokāyatanayaṃ bhavet // Lank_3.68 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - nirvāṇaṃ nirvāṇamiti bhagavannucyate / kasyaitadadhivacanaṃ yaduta nirvāṇamiti yatsarvatīrthakarairvikalpyate? bhagavānāha - tena hi mahāmate śṛṇu, sādhu va suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / yathā tīrthakarā nirvāṇaṃ vikalpayanti, na ca bhavati teṣāṃ vikalpānurupaṃ nirvāṇam / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavāṃstasyaitadavocat - tatra kecittāvanmahāmate tīrthakarāḥ skandhadhātvāyatananirodhādviṣayavairāgyānnivaidharmyādarśanāccittacaittakalāpo na pravartate / atītānāgatapratyutpannaviṣayānanusmaraṇāddīpabījānalavadupādānoparamādapravṛttirvikalpasyeti varṇayanti / atasteṣāṃ tatra nirvāṇabuddhirbhavati / na ca mahāmate vināśadṛṣṭyā nirvāyate //

anye punardeśāntarasthānagamanaṃ mokṣa iti varṇayanti viṣayavikalpoparamādiṣu pavanavat / anye punarvarṇayanti tīrthakarāḥ buddhiboddhavyadarśanavināśānmokṣa iti / anye vikalpasyāpravṛtternityānityadarśanānmokṣaṃ kalpayanti / anye punarvarṇayanti vividhanimittavikalpo duḥkhajanmavāhaka iti svacittadṛśyamātrākuśalāḥ / nimittabhayabhītā nimittadarśanātsukhābhilāṣanimitte nirvāṇabuddhayo bhavanti / anye punaradhyātmabāhyānāṃ sarvadharmāṇāṃ svasāmānyalakṣaṇāvabodhādavināśato 'tītānāgatapratyutpannabhāvāstitayā

nirvāṇaṃ kalpayanti / anye punarātmasattvajīvapoṣapuruṣapudgalasarvadharmāvināśataśca nirvāṇaṃ kalpayati / anye punarmahāmate tīrthakarā durvidagdhabuddhayaḥ prakṛtipuruṣāntaradarśanādguṇapariṇāmakartṛtvācca nirvāṇaṃ kalpayanti / anye puṇyāpuṇyaparikṣayāt / anye kleśakṣayājjñānena ca / anye īśvarasvatantrakartṛtvadarśanājjagato nirvāṇaṃ kalpayanti / anye anyonyapravṛtto 'yaṃ saṃbhavo jagata iti na kāraṇataḥ / sa ca kāraṇābhiniveśa eva, na cāvabudhyante mohāt, tadanavabodhānnirvāṇaṃ kalpayanti / anye punarmahāmate tīrthakarāḥ satyamārgādhigamānnirvāṇaṃ kalpayanti / anye guṇaguṇinorabhisaṃbaddhādekatvānyatvobhayatvānubhayatvadarśanānnirvāṇabuddhayo bhavanti / anye svabhāvataḥ pravṛttito mayūravaicitryavividharatnākarakaṇṭakataikṣṇyavadbhāvānāṃ svabhāvaṃ dṛṣṭvā nirvāṇaṃ vikalpayanti / anye punarmahāmate pañcaviṃśatitattvāvabodhāt, anye prajāpālena ṣāḍguṇyopadeśagrahaṇānnirvāṇaṃ (Vaidya 75) kalpayanti / anye kālakartṛdarśanātkālāyattā lokapravṛttiriti tadavabodhānnirvāṇaṃ kalpayanti / anye punarmahāmate bhavena, anye 'bhavena, anye bhavābhavaparijñayā, anye bhavanirvāṇāviśeṣadarśanena nirvāṇaṃ kalpayanti / anye punarmahāmate varṇayanti sarvajñasiṃhanādanādino yathā svacittadṛśyamātrāvabodhādbāhyabhāvābhāvānabhiniveśāccātuṣkoṭikarahitād yathābhūtāvasthānadarśanātsvacittadṛśyavikalpasyāntadvayāpatanatayā grāhyagrāhakānupalabdheḥ sarvapramāṇāgrahaṇāpravṛttidarśanāttattvasya vyāmohakatvādagrahaṇaṃ tattvasya, tadvyudāsātsvapratyātmāryadharmādhigamānnairātmyadvayāvabodhātkleśadvayavinivṛtterāvaraṇadvayaviśuddhatvādbhūmyuttarottaratathāgatabhūmimāyādiviśvasamādhicittamanomanovijñānavyāvṛtternirvāṇaṃ kalpayanti / evamanyānyapi yāni tārkikaiḥ kutīrthyapraṇītāni tānyayuktiyuktāni vidvadbhiḥ parivarjitāni / sarve 'pyete mahāmate antadvayapatitayā saṃtatyā nirvāṇaṃ kalpayanti / evamādibhirvikalpairmahāmate sarvatīrthakarairnirvāṇaṃ parikalpyate / na cātra kaścitpravartate vā nivartate vā / ekaikasya mahāmate tīrthakarasya nirvāṇaṃ tatsvaśāstramatibuddhyā parīkṣyamāṇaṃ vyabhicarati / tathā na tiṣṭhate yathā tairvikalpyate / manasa āgatigativispandanānnāsti kasyacinnirvāṇam / atra tvayā mahāmate śikṣitvā anyaiśca bodhisattvairmahāsattvaiḥ sarvatīrthakaranirvāṇadṛṣṭirvyāvartanīyā //

tatredamucyate -

nirvāṇadṛṣṭayastīrthyā vikalpenti pṛthakpṛthak /
kalpanāmātramevaiṣāṃ mokṣopāyo na vidyate // Lank_3.69 //
bandhyabandhananirmuktā upāyaiśca vivarjitāḥ /
tīrthyā mokṣaṃ vikalpenti na ca mokṣo hi vidyate // Lank_3.70 //
anekabhedabhinno hi tīrthyānāṃ dṛśyate nayaḥ /
atasteṣāṃ na mokṣo 'sti kasmānmūḍhairvikalpyate // Lank_3.71 //
kāryakāraṇadurduṣṭyā tīrthyāḥ sarve vimohitāḥ /
atasteṣāṃ na mokṣo 'sti sadasatpakṣavādinām // Lank_3.72 //
jalpaprapañcābhiratā hi bālāstattve na kurvanti matiṃ viśālām /
jalpo hi traidhātukaduḥkhayonistattvaṃ hi duḥkhasya vināśahetuḥ // Lank_3.73 //
yathā hi darpaṇe rūpaṃ dṛśyate na ca vidyate /
vāsanādarpaṇe cittaṃ dvidhā dṛśyati bāliśaiḥ // Lank_3.74 //
cittadṛśyāparijñānādvikalpo jāyate dvidhā /
cittadṛśyaparijñānādvikalpo na pravartate // Lank_3.75 //
(Vaidya 76)
cittameva bhaveccitraṃ lakṣyalakṣaṇavarjitam /
dṛśyākāraṃ na dṛśyo 'sti yathā bālairvikalpyate // Lank_3.76 //
vikalpamātraṃ tribhavaṃ bāhyamarthaṃ na vidyate /
vikalpaṃ dṛśyate citraṃ na ca bālairvibhāvyate // Lank_3.77 //
sūtre sūtre vikalpoktaṃ saṃjñānāmāntareṇa ca /
abhidhānavinirmuktamabhidheyaṃ na lakṣyate // Lank_3.78 //

atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat - deśayatu me bhagavāṃstathāgato 'rhan samyaksaṃbuddhaḥ svabuddhabuddhatām, yena ahaṃ ca anye ca bodhisattvā mahāsattvāstathāgatasvakuśalāḥ svamātmānaṃ parāṃścāvabodhayeyuḥ / bhagavānāha - tena hi mahāmate tvameva paripṛccha / yathā te kṣamate, tathā visarjayiṣyāmi / mahāmatirāha - kiṃ punarbhagavan tathāgato 'rhan samyaksaṃbuddho 'kṛtakaḥ kṛtakaḥ kāryaṃ kāraṇaṃ lakṣyaṃ lakṣaṇamabhidhānamabhidheyaṃ buddhirboddhavyaḥ, evamādyaiḥ padaniruktaiḥ kiṃ bhagavānanyo 'nanyaḥ?

bhagavānāha - na mahāmate tathāgato 'rhan samyaksaṃbuddha evamādyaiḥ padaniruktairakṛtako na kṛtakaṃ na kāryaṃ na kāraṇam / tatkasya hetoḥ? yaduta ubhayadoṣaprasaṅgāt / yadi hi mahāmate tathāgataḥ kṛtakaḥ syāt, anityatvaṃ syāt / anityatvātsarvaṃ hi kāryaṃ tathāgataḥ syāt / aniṣṭaṃ caitanmama ca anyeṣāṃ ca tathāgatānām / athākṛtakaḥ syāt, alabdhātmakatvātsamudāgatasaṃbhāravaiyarthyaṃ syāt, śaśaviṣāṇavadvandhyāputratulyaśca syādakṛtakatvāt / yacca mahāmate na kāryaṃ na kāraṇaṃ tanna sannāsat / yacca na sannāsat, taccātuṣkoṭikabāhyam / cātuṣkoṭikaṃ ca mahāmate lokavyavahāraḥ / yacca cātuṣkoṭikabāhyaṃ tadvāgmātraṃ prasajyate vandhyāputravat / vandhyāputro hi mahāmate vāgmātraṃ na cātuṣkoṭikapatitaḥ / apatitatvādapramāṇaṃ viduṣām / evaṃ sarvatathāgatapadārthā vidvadbhiḥ pratyavagantavyāḥ / yadapyuktaṃ mayā nirātmānaḥ sarvadharmā iti, tasyāpyarthaṃ niboddhavyaṃ mahāmate / nirātmabhāvo mahāmate nairātmyam / svātmanā sarvadharmā vidyante na parātmanā gośvavat / tadyathā mahāmate na gobhāvo 'śvātmako na cāśvabhāvo gavātmakaḥ, na sannāsat, na ca tau svalakṣaṇato na, vidyete eva tau svalakṣaṇataḥ, evameva mahāmate sarvadharmā na ca svalakṣaṇena na saṃvidyante / vidyanta eva / tena ca bālapṛthagjanairnirātmārthatā avabudhyate vikalpamupādāya, na tvavikalpam / evaṃ śūnyānutpādāsvābhāvyaṃ sarvadharmaṇāṃ pratyavagantavyam / evaṃ skandhebhyo nānyo nānanyastathāgataḥ / yadyananyaḥ skandhebhyaḥ syāt, anityaḥ syāt kṛtatvātskandhānām / athānyaḥ syāt, dvaye satyanyathā bhavati goviṣāṇavat //

tatra sādṛśyadarśanādananyatvaṃ hrasvadīrghadarśanādanyatvaṃ sarvabhāvānām / dakṣiṇaṃ hi mahāmate goviṣāṇaṃ vāmasyānyadbhavati, vāmamapi dakṣiṇasya / evaṃ hrasvadīrghatvayoḥ parasparataḥ / (Vaidya 77) evaṃ varṇavaicitryataśca / ataścāparasparato 'nyaḥ / na cānyastathāgataḥ skandhadhātvāyanebhyaḥ / evaṃ vimokṣāttathāgato nānyo nānanyaḥ / tathāgata eva mokṣaśabdena deśyate / yadi anyaḥ syānmokṣāttathāgataḥ, rūpalakṣaṇayuktaḥ syāt / rūpalakṣaṇayuktatvādanityaḥ syāt / athānanyaḥ syāt, prāptilakṣaṇavibhāgo na syādyoginām / dṛṣṭaśca mahāmate vibhāgo yogibhiḥ / ato nānyo nānanyaḥ / evaṃ jñānaṃ jñeyānnānyannānanyat / yaddhi mahāmate na nityaṃ nānityaṃ na kāryaṃ na kāraṇaṃ na saṃskṛtaṃ nāsaṃskṛtaṃ na buddhirna boddhavyaṃ na lakṣyaṃ na lakṣaṇaṃ na skandhā na skandhebhyo 'nyat nābhidheyaṃ nābhidhānaṃ naikatvānyatvobhayatvānubhayatvasaṃbaddham, tatsarvapramāṇavinivṛttam / yatsarvapramāṇavinivṛttaṃ tadvāṅbhātraṃ saṃpadyate / yadvāṅbhātraṃ tadanutpannam / yadanutpannaṃ tadaniruddham / yadaniruddhaṃ tadākāśasamam / ākāśaṃ ca mahāmate na kāryaṃ na kāraṇam / yacca na kāryaṃ na kāraṇaṃ tannirālambyam / yannirālambyaṃ tatsarvaprapañcātītam / yatsarvaprapañcātītaṃ sa tathāgataḥ / etaddhi mahāmate samyaksaṃbuddhatvam / eṣā sā buddhabuddhatā sarvapramāṇendriyavinivṛttā //

tatredamucyate -

pramāṇendriyanirmuktaṃ na kāryaṃ nāpi kāraṇam /
buddhiboddhavyarahitaṃ lakṣyalakṣaṇavarjitam // Lank_3.79 //
skandhān pratītya saṃbuddho na dṛṣṭaḥ kenacitkvacit /
yo na dṛṣṭaḥ kvacitkenacitkathaṃ tasya vibhāvanā // Lank_3.80 //
na kṛtako nākṛtako na kāryaṃ nāpi kāraṇam /
na ca skandhā na cāskandhā na cāpyanyatra saṃkarāt // Lank_3.81 //
na hi yo yena bhāvena kalpyamāno na dṛśyate /
na taṃ nāstyeva gantavyaṃ dharmāṇāmeva dharmatā // Lank_3.82 //
astitvapūrvakaṃ nāsti asti nāstitvapūrvakam /
ato nāsti na gantavyamastitvaṃ na ca kalpayet // Lank_3.83 //
ātmanairātmyasaṃmūḍhāddhoṣamātrāvalambinaḥ /
antadvayanimagnāste naṣṭā nāśenti bāliśān // Lank_3.84 //
sarvadoṣavinirmuktaṃ yadā paśyanti mannayam /
tadā samyakprapaśyanti na te dūṣenti nāyakān // Lank_3.85 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - deśayatu me bhagavān, deśayatu sugataḥ, yaddeśanāpāṭhe bhagavatā anirodhānutpādagrahaṇaṃ kṛtam / uktaṃ ca tvayā yathā tathāgatasyaitadadhivacanamanirodhānutpāda iti / tatkimayaṃ bhagavan abhāvo 'nirodhānutpādaḥ, uta tathāgatasyaitatparyāyāntaram? yadbhagavānevamāha - aniruddhā anutpannāśca bhagavatā (Vaidya 78) sarvadharmā deśyante sadasatpakṣādarśanāt / yadyanutpannāḥ sarvadharmā iti bhagavan dharmagrahaṇaṃ na prāpnoti, ajātatvātsarvadharmāṇām / atha paryāyāntarametatkasyaciddharmasya, taducyatāṃ bhagavan / bhagavānāha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavāṃstasyaitadavocat - na hi mahāmate abhāvastathāgato na ca sarvadharmāṇāmanirodhānutpādagrahaṇam / na pratyayo 'pekṣitavyo na ca nirarthakamanutpādagrahaṇaṃ kriyate mayā / kiṃ tu mahāmate manomayadharmakāyasya tathāgatasyaitadadhivacanaṃ yatra sarvatīrthakaraśrāvakapratyekabuddhasaptabhūmipratiṣṭhitānāṃ ca bodhisattvānāmaviṣayaḥ / so 'nutpādastathāgatasya / etanmahāmate paryāyavacanam / tadyathā mahāmate indraḥ śakraḥ puraṃdaraḥ, hasyaḥ karaḥ pāṇiḥ, tanurdehaṃ śarīram, pṛthivī bhūmirvasuṃdharā, khamākāśaṃ gaganam / ityevamādyānāṃ bhāvānāmekaikasya bhāvasya bahavaḥ paryāyavācakāḥ śabdā bhavanti vikalpitāḥ / na caiṣāṃ nāmabahutvādbhāvabahutvaṃ vikalpyate / na ca svabhāvo na bhavati / evaṃ mahāmate ahamapi sahāyāṃ lokadhātau tribhirnāmāsaṃkhyeyaśatasahasrairbālānāṃ śravaṇāvabhāsamāgacchāmi / taiścābhilapanti mām, na ca prajānanti tathāgatasyaite nāmaparyāyā iti / tatra kecinmahāmate tathāgatamiti māṃ saṃprajānanti / kecitsvayaṃbhuvamiti / nāyakaṃ vināyakaṃ pariṇāyakaṃ buddhamṛṣiṃ vṛṣabhaṃ brahmāṇaṃ viṣṇumīśvaraṃ pradhānaṃ kapilaṃ bhūtāntamariṣṭaneminaṃ somaṃ bhāskaraṃ rāmaṃ vyāsaṃ śukamindraṃ baliṃ varuṇamiti caike saṃjānanti / apare anirodhānutpādaṃ śūnyatāṃ tathatāṃ satyatāṃ bhūtatāṃ bhūtakoṭiṃ dharmadhātuṃ nirvāṇaṃ nityaṃ samatāmadvayamanirodhamanimittaṃ pratyayaṃ buddhahetūpadeśaṃ vimokṣaṃ mārgasatyāni sarvajñaṃ jinaṃ manomayamiti caike saṃjānanti / evamādibhirmahāmate paripūrṇaṃ tribhirnāmāsaṃkhyeyaśatasahasrairanūnairanadhikairihānyeṣu ca lokadhātuṣu māṃ janāḥ saṃjānante udakacandra ivāpraviṣṭanirgatam / na ca bālā avabudhyante dvayāntapatitayā saṃtatyā / atha ca satkurvanti gurukurvanti mānayanti pūjayanti ca māṃ padārthaniruktyakuśalā abhinnasaṃjñāḥ, na svanayaṃ prajānantiṃ deśanārutapāṭhābhiniviṣṭāḥ / anirodhānutpādamabhāvaṃ kalpayiṣyanti na ca tathāgatanāmapadaparyāyāntaramindraśakrapuraṃdaraṃ na svanayapratyavasthānapāṭhamadhimokṣanti, yathārutārthapāṭhānusāritvātsarvadharmāṇām / evaṃ ca mahāmate vakṣyanti te mohapuruṣāḥ - yathāruta evārthaḥ, ananyo 'rtho rutāditi / tatkasya hetoḥ? yaduta arthasyāśarīratvādrutādanyo 'rtho na bhavati / kiṃ tu rutamevārtha iti rutasvabhāvāparijñānādavidagdhabuddhayaḥ / na tvevaṃ jñāsyanti mahāmate yathā rutamutpannapradhvaṃsi, artho 'nutpannapradhvaṃsī / rutaṃ mahāmate akṣarapatitam, artho 'nakṣarapatitaḥ / bhāvābhāvavivarjitatvādajanmāśarīram / na ca mahāmate tathāgatā akṣarapatitaṃ dharmaṃ deśayanti / akṣarāṇāṃ sadasato 'nupalabdheḥ / anyatra akṣarapatitāśayaḥ punarmahāmate yo 'kṣarapatitaṃ dharmaṃ deśayati, sa ca pralapati, nirakṣaratvāddharmasya / ata etasmātkāraṇānmahāmate uktaṃ deśanāpāṭhe mayā anyaiśca buddhabodhisattvaiḥ yathaikamapyakṣaraṃ tathāgatā nodāharanti na pratyāharantīti / tatkasya (Vaidya 79) hetoḥ? yaduta anakṣaratvāddharmāṇām / na ca nārthopasaṃhitamudāharanti / udāharantyeva vikalpamupādāya / anupādānānmahāmate sarvadharmāṇāṃ śāsanalopaḥ syāt / śāsanānāṃ lopācca buddhapratyekabuddhaśrāvakabodhisattvānāmabhāvaḥ syāt / tadabhāvātkiṃ kasya deśyeta? ata etasmātkāraṇānmahāmate bodhisattvena mahāsattvena deśanāpāṭharutānabhiniviṣṭena bhavitavyam / sa vyabhicārī mahāmate deśanāpāṭhaḥ / sattvāśayapravṛttatvānnānādhimuktikānāṃ sattvānāṃ dharmadeśanā kriyate cittamanomanovijñānavyāvṛttyarthaṃ mayā anyaiśca tathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ, na svapratyātmāryajñānādhigamapratyavasthānāt sarvadharmanirābhāasasvacittadṛśyamātrāvabodhāddvidhāvikalpasya vyāvṛttitaḥ / arthapratiśaraṇena mahāmate bodhisattvena mahāsattvena bhavitavyaṃ na vyañjanapratiśaraṇena / vyañjanānusārī mahāmate kulaputro vā kuladuhitā vā svātmānaṃ ca nāśayati, parārthāṃśca nāvabodhayati / kudṛṣṭipatitayā saṃtatyā svapakṣaṃ vibhrāmyate kutīrthakaiḥ sarvadharmabhūmisvalakṣaṇākuśalaiḥ padaniruktyanabhijñaiḥ //

atha sarvadharmabhūmisvalakṣaṇakuśalā bhavanti padaparyāyaniruktigatiṃgatā bhāvārthayuktikuśalāḥ / tataḥ svātmānaṃ ca samyaganimittasukhena prīṇayanti, parāṃśca samyaṅmahāyāne pratiṣṭhāpayanti / mahāyāne ca mahāmate samyakparigṛhyamāṇe buddhaśrāvakapratyekabuddhabodhisattvānāṃ parigrahaḥ kṛto bhavati / buddhabodhisattvaśrāvakapratyekabuddhaparigrahātsarvasattvaparigrahaḥ kṛto bhavati / sarvasattvaparigrahātsaddharmaparigrahaḥ kṛto bhavati / saddharmaparigrahācca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati / buddhavaṃśasyānupacchedādāyatanaviśeṣapratilambhāḥ prajñāyante / atasteṣu viśiṣṭāyatanapratilambheṣu bodhisattvā mahāsattvā upapattiṃ parigṛhya mahāyāne pratiṣṭhāpanatayā daśavaśitāvicitrarūpaveśadhāriṇo bhūtvā sattvaviśeṣānuśayalakṣaṇagatibhūtāstathātvāya dharmaṃ deśayanti //

tatra tathātvamananyathātvaṃ tattvam / anāyūhāniryūhalakṣaṇaṃ sarvaprapañcopaśamaṃ tattvamityucyate / tena na mahāmate kulaputreṇa vā kuladuhitrā vā yathārutārthābhiniveśakuśalena bhavitavyam / nirakṣaratvāttattvasya / na cāṅguliprekṣakeṇa bhavitavyam / tadyathā mahāmate aṅgulyā kaścitkasyacitkiṃcidādarśayet / sa cāṅgulyagrameva pratiseradvīkṣitum / evameva mahāmate bālajātīyā iva bālapṛthagjanavargā yathārutāṅgulyagrābhiniveśābhiniviṣṭā eva kālaṃ kariṣyanti, na yathārutāṅgulyagrārthaṃ hitvā paramārthamāgamiṣyanti / tadyathā mahāmate annaṃ bhojyaṃ bālānāṃ ca kaścidanabhisaṃskṛtaṃ paribhoktum / atha kaścidanabhisaṃskṛtaṃ paribhuñjīta, sa unmatta iti vikalpyeta anupūrvasaṃskārānavabodhādannasya, evameva mahāmate anutpādo 'nirodho nānabhisaṃskṛtaḥ śobhate / avaśyamevātrābhisaṃskāreṇa bhavitavyam, na cātmānamaṅgulyagragrahaṇārthadarśanavat / ata etena kāraṇena mahāmate arthābhiyogaḥ karaṇīyaḥ / artho mahāmate vivikto nirvāṇahetuḥ / rutaṃ vikalpasaṃbaddhaṃ saṃsārāvāhakam / arthaśca mahāmate bahuśrutānāṃ (Vaidya 80) sakāśāllabhyate / bāhuśrutyaṃ ca nāma mahāmate yaduta arthakauśalyaṃ na rutakauśalyam / tatrārthakauśalyaṃ yatsarvatīrthakaravādāsaṃsṛṣṭaṃ darśanam / yathā svayaṃ ca na patati parāṃśca na pātayati / evaṃ satyarthe mahāmate bāhuśrutyaṃ bhavati / tasmādarthakāmena te sevanīyāḥ / ato viparītā ye yathārutārthābhiniviṣṭāste varjanīyāstattvānveṣiṇā //

punaraparaṃ mahāmatirbuddhādhiṣṭhānādhiṣṭhita evamāha - na bhagavatā anirodhānutpādadarśanena kiṃcidviśiṣyate / tatkasya hetoḥ? sarvatīrthakarāṇāmapi bhagavan kāraṇānyanutpannānyaniruddhāni / tavāpi bhagavan ākāśamapratisaṃkhyānirodho nirvāṇadhātuścānirodho 'nutpannaḥ / tīrthakarā api bhagavan kāraṇapratyayahetukīṃ jagata utpattiṃ varṇayanti / bhagavānapi ajñānatṛṣṇākarmavikalpapratyayebhyo jagata utpattiṃ varṇayati / tasyaiva kāraṇasya saṃjñāntaraviśeṣamutpādya pratyayā iti / evaṃ bāhyaiḥ pratyayairbāhyānām / te ca tvaṃ ca bhāvānāmutpattaye / ato nirviśiṣṭo 'yaṃ bhagavan vādastīrthakaravādena bhavati / aṇupradhāneśvaraprajāpatiprabhṛtayo navadravyasahitā aniruddhā anutpannāḥ / tavāpi bhagavan sarvabhāvā anutpannāniruddhāḥ sadasato 'nupalabdheḥ / bhūtāvināśācca svalakṣaṇaṃ notpadyate, na nirudhyate / yāṃ tāṃ gatiṃ gatvā bhūto bhūtasvabhāvaṃ na vijahāti / bhūtavikalpavikāro 'yaṃ bhagavan sarvatīrthakarairvikalpyate tvayā ca / ata etena kāraṇena aviśiṣṭo 'yaṃ vādaḥ / viśeṣo vātra vaktavyo yena tathāgatavādo viśeṣyate, na sarvatīrthakaravādaḥ / aviśiṣyamāṇe bhagavan svavāde tīrthakarāṇāmapi buddhaprasaṅgaḥ syādanirodhānutpādahetutvāt / asthānamanavakāśaṃ coktaṃ bhagavatā yadekatra lokadhātau bahavastathāgatā utpadyeranniti / prāptaṃ caitattathāgatabahutvaṃ sadasatkāryaparigrahāccāviśiṣyamāṇe svavāde //

bhagavānāha - na mama mahāmate anirodhānutpādastīrthakarānutpādānirodhavādena tulyo nāpyutpādānityavādena / tatkasya hetoḥ? tīrthakarāṇāṃ hi mahāmate bhāvasvabhāvo vidyata evānutpannāvikaralakṣaṇaprāptaḥ / na tvevaṃ mama sadasatpakṣapatitaḥ / mama tu mahāmate sadasatpakṣavigata utpādabhaṅgavirahito na bhāvo nābhāavaḥ, māyāsvarūpavaicitryadarśanavannābhāvaḥ / kathaṃ na bhāvaḥ? yaduta rūpasvabhāvalakṣaṇagrahaṇābhāvāddṛśyādṛśyato grahaṇāgrahaṇataḥ / ata etasmātkāraṇātsarvabhāvā na bhāvā nābhāvāḥ / kiṃ tu svacittadṛśyamātrāvabodhādvikalpasyāpravṛtteḥ svastho loko niṣkriyaḥ / bālāḥ kriyāvantaṃ kalpayanti, na tvāryāḥ / abhūtārthavikalpārthavibhram eṣa mahāmate gandharvanagaramāyāpuruṣavat / tadyathā mahāmate kaścidgandharvanagare bālajātīyo māyāpuruṣasattvasārthavaicitryaṃ praviaśantaṃ vā nirgacchantaṃ vā kalpayet - amī praviṣṭā amī nirgatāḥ / na ca tatra kaścitpraviṣṭo vā nirgato vā / atha yāvadeva vikalpavibhramabhāva eṣaḥ, teṣāmevameva mahāmate utpādānutpādavibhrama eṣa bālānām / na cātra kaścitsaṃskṛto 'saṃskṛto vā māyāpuruṣotpattivat / na ca māyāpuruṣa utpadyate vā nirudhyate vā bhāvābhāvākiṃcitkaratvāt / evameva sarvadharmā bhaṅgotpādavarjitāḥ / anyatra vitathapatitayā saṃjñayā bālā utpādanirodhaṃ kalpayanti na tvāryāḥ / tatra vitathamiti mahāmate na tathā yathā bhāvasvabhāvaḥ kalpyate / (Vaidya 81) nāpyanyathā / anyathā kalpyamāne sarvabhāvasvabhāvābhiniveśa eva syāt / na viviktadarśanāviviktadarśanādvikalpasya vyāvṛttireva na syāt / ata etasmātkāraṇānmahāmate animittadarśanameva śreyo na nimittadarśanam / nimittaṃ punarjanmahetutvādaśreyaḥ / animittamiti mahāmate vikalpasyāpravṛttiranutpādo nirvāṇamiti vadāmi / tatra nirvāṇamiti mahāmate yathābhūtārthasthānadarśanaṃ vikalpacittacaittakalāpasya parāvṛttipūrvakam / tathāgatasvapratyātmāryajñānādhigamaṃ nirvāṇamiti vadāmi //

tatredamucyate -

utpādavinivṛttyarthamanutpādaprasādhakam /
ahetuvādaṃ deśemi na ca bālairvibhāvyate // Lank_3.86 //
anutpannamidaṃ sarvaṃ na ca bhāvā na santi ca /
gandharvasvapnamāyākhyā bhāvā vidyantyahetukāḥ // Lank_3.87 //
anutpannasvabhāvāśca śūnyāḥ kena vadāhi me /
samavāyādvinirmukto buddhyā bhāvo na gṛhyate /
tasmācchūnyamanutpannaṃ niḥsvabhāvaṃ vadāmyaham // Lank_3.88 //
samavāyastathaikaikaṃ dṛśyābhāvānna vidyate /
na tīrthyadṛṣṭyapralayātsamavāyo na vidyate // Lank_3.89 //
svapna keśoṇḍukaṃ māyā gandharvaṃ mṛgatṛṣṇikā /
ahetukāni dṛśyante tathā lokavicitratā // Lank_3.90 //
nigṛhyāhetuvādena anutpādaṃ prasādhayet /
anutpāde prasādhyante mama netrī na naśyati /
ahetuvāde deśyante tīrthyānāṃ jāyate bhayam // Lank_3.91 //
kathaṃ kena kutaḥ kutra saṃbhavo 'hetuko bhavet /
nāhetuko na hetubhyo yadā paśyanti saṃskṛtam /
tadā vyāvartate dṛṣṭirvibhaṅgotpādavādinī // Lank_3.92 //
kimabhāvo hyanutpāda uta pratyayavīkṣaṇam /
atha bhāvasya nāmedaṃ nirarthaṃ vā bravīhi me // Lank_3.93 //
na cābhāvo hyanutpādo na ca pratyayavīkṣaṇam /
na ca bhāvasya nāmedaṃ na ca nāma nirarthakam // Lank_3.94 //
yatra śrāvakapratyekabuddhānāṃ tīrthyānāṃ ca agocaraḥ /
saptabhūmigatānāṃ ca tadanutpādalakṣaṇam // Lank_3.95 //
hetupratyayavyāvṛttiṃ kāraṇasya nirodhanam /
cittamātravyavasthānamanutpādaṃ vadāmyaham // Lank_3.96 //
(Vaidya 82)
ahetuvṛttirbhāvānāṃ kalpyakalpanavarjitam /
sadasatpakṣanirmuktamanutpādaṃ vadāmyaham // Lank_3.97 //
cittaṃ dṛśyavinirmuktaṃ svabhāvadvayavarjitam /
āśrayasya parāvṛttimanutpādaṃ vadāmyaham // Lank_3.98 //
na bāhyabhāvaṃ nābhāvaṃ nāpi cittaparigrahaḥ /
svapnaṃ keśoṇḍukaṃ māyā gandharvaṃ mṛgatṛṣṇikā /
sarvadṛṣṭiprahāṇaṃ ca tadanutpādalakṣaṇam // Lank_3.99 //
evaṃ śūnyāsvabhāvādyān padān sarvān vibhāvayet /
na jātu śūnyayā śūnyā kiṃ tvanutpādaśūnyayā // Lank_3.100 //
kalāpaḥ pratyayānāṃ ca pravartate nivartate /
kalāpācca pṛthagbhūtaṃ na jātaṃ na nirudhyate // Lank_3.101 //
bhāvo na vidyate 'nyo 'nyaḥ kalāpācca pṛthak kvacit /
ekatvena pṛthaktvena yathā tīrthyairvikalpyate // Lank_3.102 //
asanna jāyate bhāvo nāsanna sadasatkvacit /
anyatra hi kalāpo 'yaṃ pravartate nivartate // Lank_3.103 //
saṃketamātramevedamanyonyāpekṣasaṃkalā /
anyamarthaṃ na caivāsti pṛthakpratyayasaṃkalāt // Lank_3.104 //
janyābhāvādanutpādaṃ tīrthyadoṣavivarjitam /
deśemi saṃkalāmātraṃ na ca bālairvibhāvyate // Lank_3.105 //
yasya janyo bhavedbhāvaḥ saṃkalāyāḥ pṛthak kvacit /
ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ // Lank_3.106 //
pradīpo dravyajātīnāṃ vyañjakaḥ saṃkalā bhavet /
yasya bhāvo bhavetkaścitsaṃkalāyāḥ pṛthak kvacit // Lank_3.107 //
asvabhāvā hyanutpannāḥ prakṛtyā gaganopamāḥ /
saṃkalāyāḥ pṛthagbhūtā ye dharmāḥ kalpitābudhaiḥ // Lank_3.108 //
anyamanyamanutpādamāryāṇāṃ prāptidharmatā /
yasya jātinamutpādaṃ tadanutpāde kṣāntiḥ syāt // Lank_3.109 //
yadā sarvamimaṃ lokaṃ saṃkalāmeva paśyati /
saṃkalāmātramevedaṃ tadā cittaṃ samādhyate // Lank_3.110 //
ajñānatṛṣṇākarmādiḥ saṃkalādhyātmiko bhavet /
khejamṛdbhāṇḍacakrādi bījabhūtādi bāhiram // Lank_3.111 //
(Vaidya 83)
parato yasya vai bhāvaḥ pratyayairjāyate kvacit /
na saṃkalāmātramevedaṃ na te yuktyāgame sthitāḥ // Lank_3.112 //
yadi janyo na bhāvo 'sti syādbuddhiḥ kasya pratyayāt /
anyonyajanakā hyete tenaite pratyayāḥ smṛtāḥ // Lank_3.113 //
uṣṇadravacalakaṭhinā dharmā bālairvikalpitāḥ /
kalāpo 'yaṃ na dharmo 'sti ato vai niḥsvabhāvatā // Lank_3.114 //
vaidyā yathāturavaśātkriyābhedaṃ prakurvate /
na tu śāstrasya bhedo 'sti doṣabhedāttu bhidyate // Lank_3.115 //
tathāhaṃ sattvasaṃtānaṃ kleśadoṣaiḥ sadūṣitaiḥ /
indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi prāṇinām // Lank_3.116 //
na kleśendriyabhedena śāsanaṃ bhidyate mama /
ekameva bhavedyānaṃ mārgamaṣṭāṅgikaṃ śivam // Lank_3.117 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - anityatā anityateti bhagavan sarvatīrthakarairvikalpyate / tvayā ca sarvadeśanāpāṭhe deśyate - anityā bata saṃskārā utpādavyayadharmiṇa iti / tatkimiyaṃ bhagavaṃstathyā mithyeti? katiprakārā bhagavan anityatā? bhagavānāha - aṣṭaprakārā hi mahāmate sarvatīrthakarairanityatā kalpyate, na tu mayā / katamāṣṭaprakārā? tatra kecittāvanmahāmate āhuḥ - prārambhavinivṛttiranityateti / prārambho nāma mahāmate utpādo 'nutpādo 'nityatā / anye saṃsthānavinivṛttimanityatāṃ varṇayanti / anye rūpamevānityamiti / anye rūpasya vikārāntaramanityatām / nairantaryaprabandhena svarasabhaṅgabhedaṃ sarvadharmāṇāṃ kṣīradadhipariṇāmavikārāntaravadadṛṣṭanaṣṭā sarvabhāveṣu pravartate na nityateti / anye punarbhāvamanityatāṃ kalpayanti / anye bhāvābhāvamanityatāṃ kalpayanti / anye anutpādānityatāṃ sarvadharmāṇāmanityatāyāśca tadantargatatvāt / tatra mahāmate bhāvābhāvānityatā nāma yaduta bhūtabhautikasvalakṣaṇavināśānupalabdhirapravṛttirbhūtasvabhāvasya / tatra anutpādānityatā nāma yaduta nityamanityaṃ sadasatorapravṛttiḥ sarvadharmāṇāmadarśanaṃ paramāṇupravicayādadarśanam / anutpādasyaitadadhivacanaṃ notpādasya / etaddhi mahāmate anutpādānityatāyā lakṣaṇaṃ yasyānavabodhātsarvatīrthakarā utpādānityatāvāde prapatanti //

punaraparaṃ mahāmate yasya bhāvo nityatā, tasya svamativikalpenaiva nityatā nānityatā bhāvaḥ / tatkasya hetoḥ? yaduta svayamavināśitvādanityatāyāḥ / iha mahāmate sarvabhāvānāmabhāvo 'nityatāyāḥ kāryam / na cānityatāmantareṇa sarvabhāvābhāva upalabhyate daṇḍaśilāmudgarānyatarabhedyabhedakavat / anyonyāviśeṣadarśanaṃ dṛṣṭam / ato 'nityatā kāraṇaṃ sarvabhāvābhāvaḥ kāryam / na ca kāryakāraṇayorviśeṣo 'sti iyamanityatā idaṃ kāryamiti / aviśeṣātkāryakāraṇayornityāḥ sarvabhāvā ahetukatvādbhāavasya / sarvabhāvābhāvo hi mahāmate ahetukaḥ / na (Vaidya 84) ca bālapṛthagjanā avabudhyante / na ca kāraṇaṃ visadṛśaṃ kāryaṃ janayati / atha janayet, teṣāmanityatā sarvabhāvānāṃ visadṛśaṃ kāryaṃ syāt, kāryakāraṇavibhāgo na syāt / dṛṣṭaśca kāryakāraṇavibhāgasteṣām / yadi vā anityatā abhāvaḥ syāt, kriyāhetubhāvalakṣaṇapatitaśca syāt, ekabhāvena vā parisamāptaḥ syātsaervabhāveṣu / kriyāhetubhāvalakṣaṇapatitatvācca svayamevānityatā nityā syāt, anityatvādayaḥ sarvabhāvā nityāḥ syurnityā eva bhaveyuḥ //

atha sarvabhāvāntargatā anityatā, tena tryadhvapatitā syāt / tatra yadatītaṃ rūpaṃ tattena saha vinaṣṭam / anāgatamapi notpannam / rūpānutpattitayā vartamānenāpi rūpeṇa sahābhinnalakṣaṇam / rūpaṃ ca bhūtānāṃ saṃniveśaviśeṣaḥ / bhūtānāṃ bhautikasvabhāvo na vinaśyate anyānanyavivarjitatvāt / sarvatīrthakarāṇāmavināśātsarvabhūtānāṃ sarvaṃ tribhavaṃ bhūtabhautikaṃ yatrotpādasthitivikāraḥ prajñapyate / kimanyadanityaṃ bhūtabhautikavinirmuktaṃ yasyānityatā kalpyate tīrthakaraiḥ? bhūtāni ca na pravartante na nivartante svabhāvalakṣaṇābhiniveśāt //

tatra prārambhavinivṛttirnāma anityatā - na punarbhūtāni bhūtāntaramārabhante parasparavilakṣaṇasvalakṣaṇānna viśeṣaḥ prārabhyate / tadaviśeṣātteṣāmapunarārambhāddvidhāyogādanārambhasyānityatābuddhayo bhavanti //

tatra saṃsthānavinivṛttirnāma anityatā - yaduta na bhūtabhautikaṃ vinaśyati ā pralayāt / pralayo nāma mahāmate ā paramāṇoḥ pravicayaparīkṣā vināśo bhūtabhautikasya saṃsthānasyānyathābhūtadarśanāddīrghahrasvānulabdhiḥ / na paramāṇubhūteṣu vināśādbhūtānāṃ saṃsthānavinivṛttidarśanātsāṃkhyavāde prapatanti //

tatra saṃsthānānityatā nāma - yaduta yasya rūpamevānityaṃ tasya saṃsthānasyānityatā na bhūtānām / atha bhūtānāmanityatā syāt, lokasaṃvyavahārābhāvaḥ syāt / lokasaṃvyavahārābhāvāllokāyatikadṛṣṭipatitaḥ syāt, vāgmātratvātsarvabhāvānām / na punaḥ svalakṣaṇotpattidarśanāt //

tatra vikārānityatā nāma - yaduta rūpasyānyathābhūtadarśanaṃ na bhūtānāṃ suvarṇasaṃsthānabhūṣaṇavikāradarśanavat / na suvarṇaṃ bhāvādvinaśyati kiṃ tu bhūṣaṇasaṃsthānavināśo bhavati //

ye cānye vikārapatitāḥ, evamādyādibhiḥ prakāraistīrthakarairanityatādṛṣṭirvikalpyate / bhūtāni hi dahyamānānyagninā svalakṣaṇatvānna dahyante / anyonyataḥ svalakṣaṇavigamānmahābhūtabhautikabhāvocchedaḥ syāt //

mama tu mahāmate na nityā nānityā / tatkasya hetoḥ? yaduta bāhyabhāvānabhyupagamātribhavacittamātropadeśādvicitralakṣaṇānupadeśānna pravartate na nivartate mahābhūtasaṃniveśaviśeṣaḥ / na bhūtabhautikatvādvikalpasya dvidhā pravartate grāhyagrāhakālakṣaṇatā / vikalpasya pravṛttidvayaparijñānādbāhyabhāvābhāvadṛṣṭivigamātsvacittamātrāvabodhādvikalpo vikalpābhisaṃskāreṇa pravartate nānabhisaṃskurvataḥ / cittavikalpabhāvābhāvavigamāllaukikalokottaratamānāṃ sarvadharmāṇāṃ (Vaidya 85) na nityatā nānityatā / svacittadṛśyamātrānavabodhātkudṛṣṭyāntadvayapatitayā saṃtatyā sarvatīrthakaraiḥ svavikalpānavabodhātkathāpuruṣairasiddhapūrvairanityatā kalpyate / trividhaṃ ca mahāmate sarvatīrthakaralauikikalokottaratamānāṃ sarvadharmāṇāṃ lakṣaṇaṃ vāgvikalpaviniḥsṛtānām / na ca bālapṛthagjanā avabudhyante //

tatredamucyate -

prārambhavinivṛttiṃ ca saṃsthānasyānyathātvatām /
bhāvamanityatāṃ rūpaṃ tīrthyāḥ kalpenti mohitāḥ // Lank_3.118 //
bhāvānāṃ nāsti vai nāśaṃ bhūtā bhūtātmanā sthitāḥ /
nānādṛṣṭinimagnāste tīrthyāḥ kalpenti nityatām // Lank_3.119 //
kasyacinna hi tīrthyasya vināśo na ca saṃbhavaḥ /
bhūtā bhūtātmanā nityāḥ kasya kalpentyanityatām // Lank_3.120 //
cittamātramidaṃ sarvaṃ dvidhā cittaṃ pravartate /
grāhyagrāhakabhāvena ātmātmīyaṃ na vidyate // Lank_3.121 //
brahmādisthānaparyantaṃ cittamātraṃ vadāmyaham /
cittamātravinirmuktaṃ brahmādirnopalabhyate // Lank_3.122 //

iti laṅkāvatāre mahāyānasūtre anityatāparivartastṛtīyaḥ //


__________________________________________________________________



START Parivarta 4


(Vaidya 86)

abhisamayaparivarto nāma caturthaḥ /

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - deśayatu me bhagavān sarvabodhisattvaśrāvakapratyekabuddhanirodhakramānusaṃdhilakṣaṇakauśalyaṃ yena kramānusaṃdhilakṣaṇakauśalyena ahaṃ ca anye ca bodhisattvā mahāsattvā nirodhasukhasamāpattimukhena na pratimuhyema, na ca śrāvakapratyekabuddhatīrthyakaravyāmohe prapatema / bhagavānāha - tena mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt //

bhagavāṃstasyaitadavocat - ṣaṣṭhīṃ mahāmate bhūmimupādāya bodhisattvā mahāsattvāḥ sarvaśrāvakapratyekabuddhāśca nirodhaṃ samāpadyante / saptamyāṃ bhūmau punaścittakṣaṇe cittakṣaṇe bodhisattvā mahāsattvāḥ sarvabhāvasvabhāvalakṣaṇavyudāsātsamāpadyante, na tu śrāvakapratyekabuddhāḥ / teṣāṃ hi śrāvakapratyekabuddhānāmābhisaṃskārikī grāhyagrāhakalakṣaṇapatitā ca nirodhasamāpattiḥ / ataste saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpadyante - mā sarvadharmāṇāmaviśeṣalakṣaṇaprāptiḥ syāditi / vicitralakṣaṇābhāvaśca / kuśalākuśalasvabhāvalakṣaṇānavabodhātsarvadharmāṇāṃ samāpattirbhavati / ataḥ saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpattikauśalyaṃ nāsti yena samāpadyeran //

aṣṭamyāṃ mahāmate bhūmau bodhisattvānāṃ mahāsattvānāṃ śrāvakapratyekabuddhānāṃ ca cittamanomanovijñānavikalpasaṃjñāvyāvṛttirbhavati / prathamaṣaṣṭhyāṃ bhūmau cittamanomanovijñānamātraṃ traidhātukaṃ samanupaśyati ātmātmīyavigataṃ svacittavikalpodbhavam, na ca bāhyabhāvalakṣaṇavaicitryapatitamanyatra svacittameva / dvidhā bālānāṃ grāhyagrāhakabhāvena pariṇāmya svajñānaṃ na cāvabodhyante anādikāladauṣṭhulyavikalpaprapañcavāsanāvāsitāḥ //

aṣṭamyāṃ mahāmate nirvāṇaṃ śrāvakapratyekabuddhabodhisattvānām / bodhisattvāśca samādhibuddhairvidhāryante tasmātsamādhisukhād, yena na parinirvānti aparipūrṇatvāttathāgatabhūmeḥ / sarvakāryapratiprasrambhaṇaṃ ca syāt, yadi na saṃghārayet, tathāgatakulavaṃśocchedaśca syāt / acintyabuddhamāhātmyaṃ ca deśayanti te buddhā bhagavantaḥ / ato na parinirvānti / śrāvakapratyekabuddhāstu samādhisukhenāpahriyante / atasteṣāṃ tatra parinirvāṇabuddhirbhavati //

saptasu mahāmate bhūmiṣu cittamanomanovijñānalakṣaṇaparicayakauśalyātmātmīyagrāhyagrāhadharmapudgalanairātmyapravṛttinivṛttisvasāmānya - lakṣaṇaparicayacatuḥpratisaṃvidviniścayakauśalyavaśitāsvādasukhabhūmikramānupraveśabodhipākṣikadharmavibhāgaḥ kriyate mayā - mā bodhisattvā mahāsattvāḥ svasāmānyalakṣaṇānavabodhādbhūmikramānusaṃdhyakuśalāstīrthakarakudṛṣṭimārge prapateyuḥ, ityato bhūmikramavyavasthā kriyate / na tu mahāmate atra kaścitpravartate vā nivartate vā anyatra svacitadṛśyamātramidaṃ yaduta bhūmikramānusaṃdhistraidhātukavicitropacāraśca / na ca bālā avabudhyante / anavabodhādbālānāṃ bhūmikramānusaṃdhivyapadeśaṃ traidhātukavicitropacāraśca vyavasthāpyate buddhadharmālayā ca //

(Vaidya 87)
punaraparaṃ mahāmate śrāvakapratyekabuddhā aṣṭamyāṃ bodhisattvabhūmau nirodhasamāpattisukhamadamattāḥ svacittadṛśyamātrākuśalāḥ svasāmānyalakṣaṇāvaraṇavāsanāpudgaladharmanairātmyagrāhakadṛṣṭipatitā vikalpanirvāṇamatibuddhayo bhavanti, na viviktadharmamatibuddhayaḥ / bodhisattvāḥ punarmahāmate nirodhasamādhisukhamukhaṃ dṛṣṭvā pūrvapraṇidhānakṛpākaruṇopetā niṣṭhapadagativibhāgajñā na parinirvānti / parinirvṛtāśca te vikalpasyāpravṛttatvāt / grāhyagrāhakavikalpasteṣāṃ vinivṛttaḥ / svacittadṛśyamātrāvabodhāt sarvadharmāṇāṃ vikalpo na pravartate / cittamanomanovijñānabāhyabhāvasvabhāvalakṣaṇābhiniveśaṃ vikalpayati / tena punarbuddhadharmaheturna pravartate, jñānapūrvakaḥ pravartate tathāgatasvapratyātmabhūmyadhigamanatayā svapnapuruṣaughottaraṇavat //

tadyathā punarmahāmate kaścicchayitaḥ svapnāntare mahāvyāyāmautsukyena mahaughādātmānamuttārayet / sa cānuttīrṇa eva pratibudhyeta / pratibuddhaśca sannevamupaparīkṣeta - kimidaṃ satyamuta mithyeti / sa evaṃ samanupaśyet - nedaṃ satyaṃ na mithyā anyatra dṛṣṭaśrutamatavijñātānubhūtavikalpavāsanāvicitrarūpasaṃsthānānādikālavikalpapatitā nāstyastidṛṣṭivikalpaparivarjitā manovijñānānubhūtāḥ svapne dṛśyante / evameva mahāmate bodhisattvā mahāsattvā aṣṭamyāṃ bodhisattvabhūmau vikalpasyāpravṛttiṃ dṛṣṭvā prathamasaptamībhūmisaṃcārātsarvadharmābhisamayānmāyādidharmasamatayā sarvadharmautsukyagrāhyagrāhakavikalpoparataṃ cittacaitasikavikalpaprasaraṃ dṛṣṭvā buddhadharmeṣu prayujyante / anadhigatānāmadhigamāya prayoga eṣa mahāmate nirvāṇaṃ bodhisattvānāṃ na vināśaḥ cittamanomanovijñānavikalpasaṃjñāvigamācca anutpattikadharmakṣāntipratilambho bhavati / na cātra mahāmate paramārthe kramo na kramānusaṃdhirnirābhāsavikalpaviviktadharmopadeśāt //

tatredamucyate -

cittamātre nirābhāse vihārā buddhabhūmi ca /
etaddhi bhāṣitaṃ buddhairbhāṣante bhāṣayanti ca // Lank_4.1 //
cittaṃ hi bhūmayaḥ sapta nirābhāsā tvihāṣṭamī /
dve hi bhūmī vihāro 'tra śeṣā bhūmirmamātmikā // Lank_4.2 //
pratyātmavedyā śuddhā ca bhūmireṣā mamātmikā /
māheśvaraṃ paraṃ sthānamakaniṣṭho virājate // Lank_4.3 //
hutāśanasya hi yathā niścerustasya raśmayaḥ /
citrā manoharāḥ saumyāstribhavaṃ nirmiṇanti te // Lank_4.4 //
nirmāya tribhavaṃ kiṃcitkiṃcidvai pūrvanirmitam /
tatra deśemi yānāni eṣā bhūmirmamātmikā // Lank_4.5 //
daśamī tu bhavetprathamā prathamā cāṣṭamī bhavet /
navamī saptamī cāpi saptamī cāṣṭamī bhavet // Lank_4.6 //
dvitīyā ca tṛtīyā syāccaturthī pañcamī bhavet /
tṛtīyā ca bhavetṣaṣṭhī nirābhāse kramaḥ kutaḥ // Lank_4.7 //

iti laṅkāvatāre abhisamayaparivartaścaturthaḥ //


__________________________________________________________________



START Parivarta 5

(Vaidya 88)

tathāgatanityānityaprasaṅgaparivarto nāma pañcamaḥ /

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - kiṃ bhagavaṃstathāgato 'rhan samyaksaṃbuddho nitya utāho 'nityaḥ? bhagavānāha - na mahāmate tathāgato nityo nānityaḥ / tatkasyaḥ hetoḥ? yaduta ubhayadoṣaprasaṅgāt / ubhayathā hi mahāmate doṣaprasaṅgaḥ syāt / nitye sati kāraṇaprasaṅgaḥ syāt / nityāni hi mahāmate sarvatīrthakarāṇāṃ kāraṇānyakṛtakāni ca / ato na nityastathāgato 'kṛtakanityatvāt / anitye sati kṛtakaprasaṅgaḥ syāt / skandhalakṣyalakṣaṇābhāvātskandhavināśāducchedaḥ syāt / na cocchedo bhavati tathāgataḥ / sarvaṃ hi mahāmate kṛtakamanityaṃ ghaṭapaṭatṛṇakāṣṭheṣṭakādi / sarvānityatvaprasaṅgāt sarvajñajñānasaṃbhāravaiyarthyaṃ bhavetkṛtakatvāt / sarvaṃ hi kṛtakaṃ tathāgataḥ syādviśeṣahetvabhāvāt / ata etasmātkāraṇānmahāmate na nityo nānityastathāgataḥ //

punarapi mahāmate na nityastathāgataḥ / kasmāt? ākāśasaṃbhāravaiyarthyaprasaṅgāt / tadyathā mahāmate ākāśaṃ na nityaṃ nānityaṃ nityānityavyudāsādekatvānyatvobhayatvānubhayatvanityānityatvadoṣairavacanīyaḥ //

punaraparaṃ mahāmate śaśahayakharoṣṭramaṇḍūkasarpamakṣikāmīnaviṣāṇatulyaḥ syādanutpādanityatvāt / ato 'nutpādanityatvaprasaṅgānna nityastathāgataḥ //

punaraparaṃ mahāmate astyasau paryāyo yena nityastathāgataḥ / tatkasya hetoḥ? yaduta abhisamayādhigamajñānanityatvānnityastathāgataḥ / abhisamayādhigamajñānaṃ hi mahāmate nityaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām / utpādādvā tathāgatānāmanutpādādvā sthitaivaiṣā dharmatā dharmaniyāmatā dharmasthititā sarvaśrāvakapratyekabuddhatīrthakarābhisamayeṣu / na tu gagane dharmasthitirbhavati / na va bālapṛthagjanā avabudhyante / adhigamajñānaṃ ca mahāmate tathāgatānāṃ prajñājñānaprabhāvitam / na mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāścittamanomanovijñānaskandhadhātvāyatanāvidyāvāsanāprabhāvitāḥ / sarvaṃ hi mahāmate tribhavamabhūtavikalpaprabhavam / na ca tathāgatā abhūtavikalpaprabhavāḥ / dvaye hi sati mahāmate nityatā cānityatā ca bhavati, nādvayāt / dvayaṃ hi mahāmate viviktamadvayānutpādalakṣaṇātsarvadharmāṇām / ata etasmātkāraṇānmahāmate tathāgatā arhantaḥ samyaksaṃbuddhā na nityā nānityāḥ / yāvanmahāmate vāgvikalpaḥ pravartate, tāvannityānityadoṣaḥ prasajyate / vikalpabuddhikṣayānmahāmate nityānityagrāho nivāryate bālānāṃ na tu viviktadṛṣṭibuddhikṣayāt //

tatredamucyate -

nityānityavinirmuktān nityānityaprabhāvitān /
ye paśyanti sadā buddhān na te dṛṣṭivaśaṃ gatāḥ // Lank_5.1 //
(Vaidya 89)
samudāgamavaiyarthyaṃ nityānitye prasajyate /
vikalpabuddhivaikalyānnityānityaṃ nivāryate // Lank_5.2 //
yāvatpratijñā kriyate tāvatsarvaṃ sasaṃkaram /
svacittamātraṃ saṃpaśyan na vivādaṃ samārabhet // Lank_5.3 //

iti laṅkāvatāre tathāgatanityānityatvaprasaṅgaparivartaḥ pañcamaḥ //


__________________________________________________________________



START Parivarta 6

(Vaidya 90)

kṣaṇikaparivarto nāma ṣaṣṭhaḥ /

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma - deśayatu me bhagavān, deśayatu me sugataḥ skandhadhātvāyatanānāṃ pravṛttinivṛttim / asatyātmani kasya pravṛttirvā nirvṛttirvā? bālāśca pravṛttinivṛttyāśritā duḥkhakṣayānavabodhānnirvāṇaṃ na prajānanti / bhagavānāha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt //

bhagavāṃstasyaitadavocat - tathāgatagarbho mahāmate kuśalākuśalahetukaḥ sarvajanmagatikartā pravartate naṭavadgatisaṃkaṭa ātmātmīyavarjitaḥ / tadanavabodhātrisaṃgatipratyayakriyāyogaḥ pravartate / na ca tīrthyā avabudhyante kāraṇābhiniveśābhiniviṣṭāḥ / anādikālavividhaprapañcadauṣṭhulyavāsanāvāsitaḥ ālayavijñānasaṃśabdito 'vidyāvāsanabhūmijaiḥ saptabhirvijñānaiḥ saha mahodadhitaraṃgavannityamavyucchinnaśarīraḥ pravartate anityatādoṣarahita ātmavādavinivṛtto 'tyantaprakṛtipariśuddhaḥ / tadanyāni vijñānānyutpannāpavargāni manomanovijñānaprabhṛtīni kṣaṇikāni, saptāpyabhūtaparikalpahetujanitasaṃsthānākṛtiviśeṣasamavāyāvalambīni nāmanimittābhiniviṣṭāni svacittadṛśyarūpalakṣaṇāavabodhakāni sukhaduḥkhāpratisaṃvedakāni amokṣakāraṇāni nāmanimittaparyutthānarāgajanitajanakataddhetvālambāni / teṣāṃ copāttānāmindriyākhyānāṃ parikṣayanirodhe samantarānutpatteranyeṣāṃ svamativikalpasukhaduḥkhāpratisaṃvedināṃ saṃjñāveditanirodhasamāpattisamāpannānāṃ caturdhyānasatyavimokṣakuśalānāṃ yogināṃ vimokṣabuddhirbhavatyapravṛtteḥ //

aparāvṛtte ca tathāgatagarbhaśabdasaṃśabdite ālayavijñāne nāsti saptānāṃ pravṛttivijñānānāṃ nirodhaḥ / tatkasya hetoḥ? taddhetvālambanapravṛttatvādvijñānānām, aviṣayatvācca sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ svapudgalanairātmyāvabodhātsvasāmānyalakṣaṇaparigrahātskandhadhātvāyatanānāṃ pravartate tathāgatagarbhaḥ / pañcadharmasvabhāvadharmanairātmyadarśanānnivartate bhūmikramānusaṃdhiparāvṛttyā / nānyatīrthyamārgadṛṣṭibhirvicārayituṃ śakyate / tato 'calāyāṃ bhūmau bodhisattvabhūmau pratiṣṭhito daśasamādhisukhamukhamārgān pratilabhate / samādhibuddhaiḥ saṃdhāryamāṇo 'cintyabuddhadharmasvapraṇidhānavyavalokanatayā samādhisukhabhūtakoṭyā vinivārya pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddhatīrthakarāsādhāraṇairyogamārgairdaśāryagotramārgaṃ pratilabhate, kāyaṃ ca jñānamanomayaṃ samādhyabhisaṃskārarahitam / tasmāttarhi mahāmate tathāgatagarbhaḥ ālayavijñānasaṃśabdito viśodhayitavyo viśeṣārthibhirbodhisattvairmahāsattvaiḥ //

yadi hi mahāmate ālayavijñānasaṃśabditastathāgatagarbho 'tra na syāditi asati mahāmate tathāgatagarbhe ālayavijñānasaṃśabdite na pravṛttirna nivṛttiḥ syāt / bhavati ca mahāmate pravṛttirnivṛttiśca bālāryāṇām / svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino 'nikṣiptadhurā duṣprativedhāśca / mahāmate ayaṃ tathāgatagarbhālayavijñānagocaraḥ sarvaśrāvakapratyekabuddhatīrthyavitarkadarśanānāṃ (Vaidya 91) prakṛtipariśuddho 'pi san aśuddha ivāgantukleśopakliṣṭatayā teṣāmābhāti na tu tathāgatānām / tathāgatānāṃ punarmahāmate karatalāmalakavatpratyakṣagocaro bhavati / etadeva mahāmate mayā śrīmālāṃ devīmadhikṛtya deśanāpāṭhe anyāṃśca sūkṣmanipuṇaviśuddhabuddhīn bodhisattvānadhiṣṭhāya tathāgatagarbha ālayavijñānasaṃśabditaḥ saptabhirvijñānaiḥ saha pravṛttyabhiniviṣṭānāṃ śrāvakāṇāṃ dharmanairātmyapradarśanārthaṃ śrīmālāṃ devīmadhiṣṭhāya tathāgataviṣayo deśito na śrāvakapratyekabuddhānyatīrthakaratarkaviṣayo 'nyatra mahāmate tathāgataviṣaya eva tathāgatagarbha ālayavijñānaviṣayastvatsadṛśānāṃ ca sūkṣmanipuṇamatibuddhiprabhedakānāṃ bodhisattvānāṃ mahāsattvānāmarthapratiśaraṇānāṃ no tu yathārutadeśanāpāṭhābhiniviṣṭānāṃ sarvānyatīrthyaśrāvakapratyekabuddhānām / tasmāttarhi mahāmate tvayā anyaiśca bodhisattvairmahāsattvaiḥ sarvatathāgataviṣaye 'smiṃstathāgatagarbhālayavijñānaparijñāne yogaḥ karaṇīyaḥ / na śrutamātrasaṃtuṣṭairbhavitavyam //

tatredamucyate -

garbhastathāgatānāṃ hi vijñānaiḥ saptabhiryutaḥ /
pravartate 'dvayo grāhātparijñānānnivartate // Lank_6.1 //
bimbavaddṛśyate cittamanādimatibhāvitam /
arthākāro na cārtho 'sti yathābhūtaṃ vipaśyataḥ // Lank_6.2 //
aṅgulyagraṃ yathā bālo na gṛhṇāti niśākaram /
tathā hyakṣarasaṃsaktastattvaṃ vetti na māmakam // Lank_6.3 //
naṭavannṛtyate cittaṃ mano vidūṣasādṛśam /
vijñānaṃ pañcabhiḥ sārdhaṃ dṛśyaṃ kalpeti raṅgavat // Lank_6.4 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma - deśayatu me bhagavān, deśayatu me sugataḥ pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇam, yena nairātmyadvayaprabhedagatilakṣaṇena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sarvabhūmikramānusaṃdhiṣvetān dharmān vibhāvayema, yathā tairdharmaiḥ sarvabuddhadharmānupraveśo bhavet / sarvabuddhadharmānupraveśācca yāvattathāgatasvapratyayātmabhūmipraveśaḥ syāditi / bhagavānāha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavāṃstasyaitadavocat - pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ te mahāmate deśayiṣyāmi / yaduta nāma nimittaṃ vikalpaḥ samyagjñānaṃ tathatā ca tathāgatapratyātmāryagatipraveśaḥ śāśvatocchedasadasaddṛṣṭivivarjito dṛṣṭadharmasukhasamāpattisukhavihāra āmukhībhavati yogayoginām / tatra mahāmate pañcadharmasvabhāvavijñānanairātmyadvayasvacittadṛśyabāhyabhāvābhāvānavabodhādvikalpaḥ pravartate bālānāṃ na tvāryāṇām //

(Vaidya 92)
mahāmatirāha - kathaṃ punarbhagavan bālānāṃ vikalpaḥ pravartate, na tvāryāṇām? bhagavānāha - nāmasaṃjñāsaṃketābhiniveśena mahāmate bālāścittamanusaranti / anusaranto vividhalakṣaṇopacāreṇa ātmātmīyadṛṣṭipatitāśayā varṇapuṣkalatāmabhiniviśante / abhiniviśantaśca ajñānāvṛtāḥ saṃrajyante / saṃraktā rāgadveṣamohajaṃ karmābhisaṃskurvanti / abhisaṃskṛtya punaḥ punaḥ kośakārakīṭakā iva svavikalpapariveṣṭitamatayo gatisamudrakāntāraprapatitā ghaṭiyantravannātipravartante / na ca prajānanti mohānmāyāmarīcyudakacandrasvabhāvakalpanātmātmīyarahitān sarvadharmānabhūtavikalpoditāṃllakṣyalakṣaṇāpagatān bhaṅgotpādasthitigativinivṛttān svacittadṛśyavikalpaprabhavānīśvarakālāṇupradhānaprabhavān / nāmanimittānuplavena mahāmate bālā nimittamanusaranti //

tatra nimittaṃ punarmahāmate yaccakṣurvijñānasyābhāsamāgacchati rūpasaṃjñakam / evaṃ śrotraghrāṇajihvākāyamanovijñānānāṃ śabdagandharasaspraṣṭavyadharmasaṃjñakametannimittamiti vadāmi / tatra vikalpaḥ punarmahāmate yena nāma samudīrayati / nimittavyañjakamidam - evamidaṃ nānyatheti hastyaśvarathapadātistrīpuruṣādikasaṃjñakaṃ tadvikalpaḥ pravartate / samyagjñānaṃ punarmahāmate yena nāmanimittayoranupalabdhiḥ / anyonyāgantukatvādapravṛttirvijñānasya anucchedāśāśvatataḥ sarvatīrthakaraśrāvakapratyekabuddhabhūmyapātanatvātsamyagjñānamityucyate / punaraparaṃ mahāmate yena samyagjñānena bodhisattvo mahāsattvo na nāma bhāvīkaroti, na ca nimittamabhāvīkaroti / samāropāpavādāntadvayakudṛṣṭivivarjitaṃ nāmanimittārthayorapravṛttivijñānam / evametāṃ tathatāṃ vadāmi / tathatāvyavasthitaśca mahāmate bodhisattvo mahāsattvo nirābhāsagocarapratilābhitvātpramuditāṃ bodhisattvabhūmiṃ pratilabhate //

sa pratilabhya pramuditāṃ bodhisattvabhūmiṃ vyāvṛttaḥ sarvatīrthyāpāyagatibhyo bhavati lokottaradharmagatisamavasṛtaḥ lakṣaṇaparicayānmāyādipūrvakāṃ sarvadharmagatiṃ vibhāvayan svapratyātmāryadharmagatilakṣaṇaṃ tarkadṛṣṭivinivṛttakautuko 'nupūrveṇa yāvaddharmameghā bhūmiriti / dharmameghānantaraṃ yāvatsamādhibalavaśitābhijñākusumitāṃ tathāgatabhūmiṃ pratilabhate / sa pratilabhya sattvaparipācanatayā vicitrairnirmāṇakiraṇairvirājate jalacandravat / aṣṭāpadasunibaddhadharmā nānādhimuktikatayā sattvebhyo dharmaṃ deśayati / kāyaṃ manovijñaptirahitam / etanmahāmate tathatāpraveśātpratilabhante bodhisattvā mahāsattvāḥ //

punarapi mahāmatirāha - kiṃ punarbhagavan pañcasu dharmeṣvantargatāstrayaḥ, svabhāvā uta svalakṣaṇasiddhāḥ? bhagavānāha - atraiva mahāmate trayaḥ svabhāvā antargatāḥ, aṣṭau ca vijñānāni, dve ca nairātmye / tatra nāma ca nimittaṃ ca parikalpitaḥ svabhāvo veditavyaḥ / yaḥ punarmahāmate tadāśrayapravṛtto vikalpaścittacaittasaṃśabdito yugapatkālodita āditya iva raśmisahito vicitralakṣaṇasvabhāvo vikalpādhārakaḥ, sa mahāmate svabhāvaḥ paratantra ityucyate / samyagjñānaṃ tathatā ca mahāmate avināśatvātsvabhāvaḥ pariniṣpanno veditavyaḥ //

(Vaidya 93)
punaraparaṃ mahāmate svacittadṛśyamabhiniviśyamānaṃ vikalpo 'ṣṭadhā bhidyate / nimittasyābhūtalakṣaṇaparikalpitatvādātmātmīyagrāhadvayavyupaśamānnairātmyadvayamājāyate / eṣu mahāmate pañcasu dharmeṣu sarvabuddhadharmā antargatāḥ, bhūmivibhāgānusaṃdhiśca śrāvakapratyekabuddhabodhisattvānām, tathāgatānāṃ ca pratyātmāryajñānapraveśaḥ //

punaraparaṃ mahāmate pañcadharmāḥ - nimittaṃ nāma vikalpastathatā samyagjñānaṃ ca / tatra mahāmate nimittaṃ yatsaṃsthānākṛtiviśeṣākārarūpādilakṣaṇaṃ dṛśyate tannimittam / yattasminnimitte ghaṭādisaṃjñākṛtakam - evamidaṃ nānyatheti, tannāma / yena tannāma samudīrayati nimittābhivyañjakaṃ samadharmeti vā, sa mahāmate cittacaittasaṃśabdito vikalpaḥ / yannāmanimittayoratyantānupalabdhitā buddhipralayādanyonyānanubhūtāparikalpitatvādeṣāṃ dharmāṇāṃ sā tathateti / tattvaṃ bhūtaṃ niścato niṣṭhā prakṛtiḥ svabhāvo 'nupalabdhistattathālakṣaṇam / mayā anyaiśca tathāgatairanugamya yathāvaddeśitaṃ prajñaptaṃ vivṛtamuttānīkṛtam, yatrānugamya samyagavabodhānucchedāśāśvatato vikalpasyāpravṛttiḥ svapratyātmāryajñānānukūlaṃ tīrthakarapakṣaparapakṣaśrāvakapratyekabuddhāgatilakṣaṇaṃ tatsamyagjñānam / ete ca mahāmate pañca dharmāḥ / eteṣveva trayaḥ svabhāvāḥ, aṣṭau ca vijñānāni, dve ca nairātmye, sarvabuddhadharmāścāntargatāḥ / atra te mahāmate svamatikauśalaṃ karaṇīyam, anyaiśca kārayitavyam / na parapraṇeyena bhavitavyam //

tatredamucyate -

pañca dharmāḥ svabhāvaśca vijñānānyaṣṭa eva ca /
dve nairātmye bhavetkṛtsno mahāyānaparigrahaḥ // Lank_6.5 //
nāmanimittasaṃkalpāḥ svabhāvadvayalakṣaṇam /
samyagjñānaṃ tathātvaṃ ca pariniṣpannalakṣaṇam // Lank_6.6 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - yatpunaretaduktaṃ bhagavatā deśanāpāṭhe yathā gaṅgānadīvālukāsamāstathāgatā atītā anāgatā vartamānāśca / tatkimidaṃ bhagavan yathārutārthagrahaṇaṃ kartavyam, āhosvidanyaḥ kaścidarthāntaraviśeṣo 'stīti? taducyatāṃ bhagavan / bhagavānāha - na mahāmate yathārutārthagrahaṇaṃ kartavyam / na ca mahāmate gaṅgānadīvālukāpramāṇatayā tryadhvakabuddhapramāṇatā bhavati / tatkasya hetoḥ? yaduta lokātiśayātikrāntatvānmahāmate dṛṣṭānto 'dṛṣṭāntaḥ sadṛśāsadṛśatvāt / na ca mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadṛśāsadṛśaṃ lokātiśayātikrāntaṃ dṛṣṭāntaṃ prāviṣkurvanti / anyatra upamāmātrametanmahāmate mayopanyastam, taiśca tathāgataiḥ / yathā gaṅgānadīvālukāsamāstathāgatā arhantaḥ samyaksaṃbuddhā iti nityānityābhiniveśābhiniviṣṭānāṃ bālapṛthagjanānāṃ tīrthakarāśayakudṛṣṭiyuktānāṃ saṃsārabhavacakrānusāriṇāmudvejanārtham - kathamete udvignā bhavagaticakrasaṃkaṭādviśeṣārthino viśeṣamārabheranniti sulabhabuddhatvapradarśanārthaṃ na nodumbarapuṣpatulyastathāgatānāmutpāda (Vaidya 94) iti kṛtvā vīryamārapsyante / deśanāpāṭhe tu mayā vaineyajanatāpekṣayā udumbarapuṣpasudurlabhaprādurbhāvāstathāgatā iti deśitam / na ca mahāmate udumbarapuṣpaṃ kenaciddṛṣṭapūrvaṃ na drakṣyate / tathāgatāḥ punarmahāmate loke dṛṣṭāḥ, dṛśyante caitarhi / na svanayapratyavasthānakathāmadhikṛtya udumbarapuṣpasudurlabhaprādurbhāvāstathāgatā iti / svanayapratyavasthānakathāyāṃ mahāmate nirdiśyamānāyāṃ lokātiśayātikrāntā dṛṣṭāntā yuktāḥ kriyante 'śraddheyatvāt / aśraddheyaṃ syādbālapṛthagjanānāṃ ca / svapratyātmāryajñānagocare na dṛṣṭāntā na pravartante / tattvaṃ ca tathāgatāḥ / atasteṣu dṛṣṭāntā nopanyasyante //

kiṃ tu upamāmātrametanmahāmate kṛtaṃ yaduta gaṅgānadīvālukāsamāstathāgatāḥ samā na viṣamā akalpāvikalpanataḥ / tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā mīnakacchapaśiśumāranakramahiṣasiṃhahastyādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti - saṃkṣobhyāmahe na veti nirvikalpāḥ svacchā malavyapetāḥ / evameva mahāmate tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ svapratyātmāryajñānagaṅgāmahānadībalābhijñāvaśitāvālukāḥ sarvatīrthakarabālamīnaparapravādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti / tathāgatapūrvapraṇihitatvātsarvasukhasamāpattiparipūryā sattvānāṃ na kalpayanti na vikalpayanti / ataste gaṅgānadīvālukāsamāstathāgatā nirviśiṣṭā anunayapratighāpagatatvāt //

tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā pṛthivīlakṣaṇasvabhāvatvātpṛthivī, kalpoddāhe dahyamānāpi na pṛthivīsvabhāvaṃ vijahāti / na ca mahāmate pṛthivī dahyate tejodhātupratibaddhatvādanyatra bālapṛthagjanā vitathatāpatitayā saṃtatyā dahyamānāṃ kalpayanti, na ca dahyate tadagnihetubhūtatvāt / evameva mahāmate tathāgatānāṃ dharmakāyo gaṅgānadīvālukāsamo 'vināśī / tadyathā mahāmate nadyāṃ gaṅgāyāṃ vālukā apramāṇāḥ, evameva mahāmate tathāgatānāṃ raśmyāloko 'pramāṇaḥ sattvaparipākasaṃcodanamupādāya sarvabuddhaparṣanmaṇḍaleṣu prasarpyate tathāgataiḥ / tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā na vālukāsvabhāvāntaramārabhante, vālukāvasthā eva vālukāḥ, evameva mahāmate tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ saṃsāre na pravṛttirna nivṛttiḥ, bhavapravṛttyucchinnahetutvāt / tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā apakṛṣṭā api na prajñāyante, prakṣiptā api na prajñāyante, mahāmate evameva tathāgatānāṃ jñānaṃ sattvaparipākayogena na kṣīyate na vardhate, aśarīratvāddharmasya / śarīravatāṃ hi mahāmate nāśo bhavati nāśarīravatām / dharmaścāśarīraḥ / tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā niṣpīḍyamānā ghṛtatailārthibhirghṛtatailādivirahitāḥ, evameva mahāmate tathāgatāḥ sattvaduḥkhairniṣpīḍyamānā dharmadhātvīśvarapraṇidhānasukhaṃ na vijahati mahāmate mahākaruṇopetatvāt, yāvatsarvasattvā na nirvāpyante tathāgataiḥ / tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukāḥ pravāhānukūlāḥ pravahanti nānudake, evameva mahāmate tathāgatānāṃ sarvabuddhadharmadeśanā nirvāṇapravāhānukūlā saṃvartate / tena gaṅgānadīvālukāsamāstathāgatā ityucyante / nāyaṃ mahāmate gatyarthastathāgateṣu pravartate / vināśo (Vaidya 95) mahāmate gatyartho bhavati / na ca mahāmate saṃsārasya pūrvā koṭiḥ prajñāyate / aprajñāyamānā kathaṃ gatyarthena nirdekṣyāmi? gatyartho mahāmate ucchedaḥ / na ca bālapṛthagjanāḥ saṃprajānanti //

mahāmatirāha - tadyadi bhagavan pūrvā koṭirna prajñāyate sattvānāṃ saṃsaratām, tatkathaṃ mokṣaḥ prajñāyate prāṇinām? bhagavānāha - anādikālaprapañcadauṣṭhulyavikalpavāsanāhetuvinivṛttirmahāmate svacittadṛśyabāhyārthaparijñānādvikalpasyāśrayaparāvṛttirmahāmate mokṣo na nāśaḥ / ato nānantakathā mahāmate kiṃcitkārī bhavati / vikalpasyaiva mahāmate paryāyo 'nantakoṭiriti / na cātra vikalpādanyatkiṃcitsattvāntaramasti, adhyātmaṃ vā bahirdhā vā parīkṣyamāṇaṃ buddhyā / jñānajñeyaviviktā hi mahāmate sarvadharmāḥ / anyatra svacittavikalpāparijñānādvikalpaḥ pravartate, tadavabodhānnivartate //

tatredamucyate -

gaṅgāyāṃ vālukāsamān ye paśyanti vināyakān /
anāśagatiniṣṭhān vai te paśyanti tathāgatān // Lank_6.7 //
gaṅgāyāṃ vālukā yadvatsarvadoṣairvivarjitāḥ /
vāhānukūlā nityāśca tathā buddhasya buddhatā // Lank_6.8 //

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - deśayatu bhagavān, deśayatu me sugatastathāgato 'rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ kṣaṇabhaṅgaṃ bhedalakṣaṇaṃ caiṣām / tatkathaṃ bhagavan sarvadharmāḥ kṣaṇikāḥ? bhagavānāha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavāṃstasyaitadavocat - sarvadharmāḥ sarvadharmā iti mahāmate yaduta kuśalākuśalāḥ saṃskṛtāsaṃskṛtā laukikalokottarāḥ sāvadyānavadyāḥ sāsravānāsravā upāttānupāttāḥ / saṃkṣepeṇa mahāmate pañcopādānaskandhāścittamanomanovijñānavāsanāhetukāścittamanomanovijñānavāsanāpuṣṭairbālapṛthagjanaiḥ kuśalākuśalena parikalpyante / samādhisukhasamāpattayo mahāmate dṛṣṭadharmasukhavihārabhāvena āryāṇāṃ kuśalānāsravā ityucyante / kuśalākuśalāḥ punarmahāmate yaduta aṣṭau vijñānāni / katamānyaṣṭau? yaduta tathāgatagarbha ālayavijñānasaṃśabdito mano manovijñānaṃ ca pañca ca vijñānakāyāstīrthyānuvarṇitāḥ / tatra mahāmate pañca vijñānakāyā manovijñānasahitā kuśalākuśalakṣaṇaparaṃparābhedabhinnāḥ saṃtatiprabandhanābhinnaśarīrāḥ pravartamānāḥ pravartante / pravṛtya ca vinaśyanti / svacittadṛśyānavabodhātsamanantaranirodhe 'nyadvijñānaṃ pravartate / saṃsthānākṛtiviśeṣagrāhakaṃ manovijñānaṃ pañcabhirvijñānakāyaiḥ saha saṃprayuktaṃ pravartate kṣaṇakālānavasthāyi / tatkṣaṇikamiti vadāmi / kṣaṇikaṃ punarmahāmate ālayavijñānaṃ tathāgatagarbhasaṃśabditaṃ manaḥsahitaṃ pravṛttivijñānavāsanābhiḥ kṣaṇikamanāsravavāsanābhirakṣaṇikam / na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭā kṣaṇikākṣaṇikatāmimāṃ sarvadharmāṇām / tadanavabodhāducchedadṛṣṭyā asaṃskṛtānapi dharmānnāśayiṣyanti / (Vaidya 96) asaṃsāriṇo mahāmate pañca vijñānakāyā ananubhūtasukhaduḥkhā anirvāṇahetavaḥ / tathāgatagarbhaḥ punarmahāmate anubhūtasukhaduḥkhahetusahitaḥ pravartate nivartate ca catasṛbhirvāsanābhiḥ saṃmūrcchitaḥ / na ca bālā avabudhyante kṣaṇikadṛṣṭivikalpavāsitamatayaḥ //

punaraparaṃ mahāmate samadhāraṇaṃ kalpasthitāḥ suvarṇavajrajinadhātuprāptiviśeṣā abhaṅginaḥ / yadi punarmahāmate abhisamayaprāptiḥ kṣaṇikā syāt, anāryatvamāryāṇāṃ syāt / na ca anāryatvamāryāṇāṃ bhavati / suvarṇaṃ vajraṃ ca mahāmate samadhāraṇaṃ kalpasthitā api tulyamānā na hīyante na vardhante / tatkathaṃ bālaiḥ kṣaṇikārthe vikalpyate ādhyātmikabāhyānāṃ sarvadharmāṇāmasaṃdhābhāṣyakuśalaiḥ?

punarapi mahāmatirāha - yatpunaretaduktaṃ bhagavatā - ṣaṭpāramitāṃ paripūrya buddhatvamavāpyata iti / tatkatamāstāḥ ṣaṭpāramitāḥ? kathaṃ ca paripūriṃ gacchanti? bhagavānāha - traya ete mahāmate pāramitābhedāḥ / katame trayaḥ? yaduta laukikalokottaralokottaratamāḥ / tatra mahāmate laukikyaḥ pāramitā ātmātmīyagrāhābhiniveśābhiniviṣṭāḥ / antadvayagrāhiṇo vicitrabhavopapattyāyatanārthaṃ rūpādiviṣayābhilāṣiṇo dānapāramitāṃ paripūrayanti / evaṃ śīlakṣāntivīryadhyānaprajñāpāramitāṃ mahāmate paripūrayanti bālāḥ / abhijñāścābhinirharanti brahmatvāya / tatra lokottarābhiḥ pāramitābhiḥ śrāvakapratyekabuddhā nirvāṇagrāhapatitāśayā dānādiṣu prayujyante yathaiva bālā ātmasukhanirvāṇābhilāṣiṇaḥ / lokottaratamāḥ punarmahāmate svacittadṛśyavikalpamātragrahaṇātsvacittadvayāvabodhādapravṛttervikalpasya upādānagrahaṇābhāvātsvacittarūpalakṣaṇānabhiniveśāddānapāramitā sarvasattvahitasukhārthamājāyate bodhisattvānāṃ mahāsattvānāṃ paramayogayoginām / yattatraivālambane vikalpasyāpravṛttiṃ śīlayanti, tacchīlaṃ pāramitā ca sā / yā tasyaiva vikalpasyāpravṛttikṣamaṇatā grāhyagrāhakaparijñayā, sā kṣāntipāramitā / yena vīryeṇa pūrvarātrāpararātraṃ ghaṭate yogānukūladarśanādvikalpasya vyāvṛtteḥ, sā vīryapāramitā / yadvikalpanivṛttestīrthyanirvāṇagrāhāpatanaṃ sā dhyānapāramitā / tatra prajñāpāramitā yadā svacittavikalpābhāvādābuddhipravicayātprativicinvan antadvaye na patati āśrayaparāvṛttipūrvakarmavināśataḥ, svapratyātmāryagatipratilambhāya prayujyate, sā prajñāpāramitā / etā mahāmate pāramitāḥ / eṣa pāramitārthaḥ / tatredamucyate -

śūnyamanityaṃ kṣaṇikaṃ bālāḥ kalpenti saṃskṛtam /
nadīdīpabījadṛṣṭāntaiḥ kṣaṇikārtho vikalpyate // Lank_6.9 //
nirvyāpāraṃ kṣaṇikaṃ viviktaṃ kṣayavarjitam /
anutpattiśca dharmāṇāṃ kṣaṇikārthaṃ vadāmyaham // Lank_6.10 //
(Vaidya 97)
utpattyanantaraṃ bhaṅgaṃ na vai deśemi bāliśān /
nairantaryeṇa bhāvānāṃ vikalpaḥ spandate gatau // Lank_6.11 //
sā vidyā kāraṇaṃ teṣāṃ cittānāṃ saṃpravartikam /
antarā kimavasthāsau yāvadrūpaṃ na jāyate // Lank_6.12 //
samanantarapradhvastaṃ cittamanyatpravartate /
rūpaṃ na tiṣṭhate kāle kimālambya pravartsyate // Lank_6.13 //
yasmādyatra pravartate cittaṃ vitathahetukam /
na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo 'vadhāryate // Lank_6.14 //
yogināṃ hi samāpattiḥ suvarṇaṃ jinadhātavaḥ /
ābhāsvaravimānāśca abhedyā lokakāraṇāt // Lank_6.15 //
sthitayaḥ prāptidharmāśca buddhānāṃ jñānasaṃpadaḥ /
bhikṣutvaṃ samayaprāptirdṛṣṭā vai kṣaṇikāḥ katham // Lank_6.16 //
gandharvapuramāyādyā rūpā vai kṣaṇikā na kim /
abhūtikāśca bhūtāśca bhūtāḥ kecitkarāgatāḥ // Lank_6.17 //

iti laṅkāvatāre kṣaṇikaparivartaḥ ṣaṣṭhaḥ //


__________________________________________________________________



START Parivarta 7


(Vaidya 98)

nairmāṇikaparivarto nāma saptamaḥ /

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - arhantaḥ punarbhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhau / aparinirvāṇadharmakāśca sattvāstathāgatatve / yasyāṃ ca rātrau tathāgato 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho yasyāṃ ca rātrau parinirvṛtaḥ, etasminnantare bhagavatā ekamapyakṣaraṃ nodāhṛtaṃ na pravyāhṛtam / sadā samāhitāśca tathāgatā na vitarkayanti na vyavacārayanti / nirmāṇāni ca nirmāya taistathāgatakṛtyaṃ kurvanti / kiṃ kāraṇaṃ ca vijñānānāṃ kṣaṇaparaṃparābhedalakṣaṇaṃ nirdiśyate? vajrapāṇiśca satatasamitaṃ nityānubaddhaḥ / pūrvā ca koṭirna prajñāyate / nirvṛtiśca prajñāpyate / mārāśca mārakarmāṇi ca karmaplotayaśca / cañcāmāṇavikā sundarikā pravrājikā yathā dhautapātrādīni ca bhagavan karmāvaraṇāni dṛśyante / tatkathaṃ bhagavatā sarvākārajñatā prāptā aprahīṇairdoṣaiḥ? bhagavānāha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavāṃstasyaitadavocat - nirupadhiśeṣaṃ nirvāṇadhātuṃ saṃdhāya bodhisattvacaryāṃ ca caritavatāṃ protsāhanārtham / santi hi mahāmate bodhisattvacaryācāriṇaḥ iha anyeṣu ca buddhakṣetreṣu / yeṣāṃ śrāvakayānanirvāṇābhilāṣasteṣāṃ śrāvakayānarucivyāvartanārthaṃ mahāyānagatiprotsāhanārthaṃ ca tannirmitaśrāvakānnirmāṇakāyairvyākaroti, na ca dharmatābuddhaiḥ / etatsaṃdhāya mahāmate śrāvakavyākaraṇaṃ nirdiṣṭam / na hi mahāmate śrāvakapratyekabuddhānāṃ kleśāvaraṇaprahāṇaviśeṣo vimuktyekarasatayā / nātra jñeyāvaraṇaprahāṇam / jñeyāvaraṇaṃ punarmahāmate dharmanairātmyadarśanaviśeṣādviśudhyate / kleśāvaraṇaṃ tu pudgalanairātmyadarśanābhyāsapūrvakaṃ prahīyate, manovijñānanivṛtteḥ / dharmāvaraṇavinirmuktiḥ punarālayavijñānavāsanāvinivṛtterviśudhyati / pūrvadharmasthititāṃ saṃdhāya apūrvacaramasya cābhāvātpūrvaprahiṇairevākṣaraistathāgato na vitarkya na vicārya dharmaṃ deśayati / saṃprajānakāritvādamuṣitasmṛtitvācca na vitarkayati na vicārayati, caturvāsanābhūmiprahīṇatvāccyutidvayavigamātkleśajñeyāvaraṇadvayaprahāṇācca //

sapta mahāmate manomanovijñānacakṣurvijñānādayaḥ kṣaṇikāḥ vāsanāhetutvātkuśalānāsravapakṣarahitāḥ na saṃsāriṇaḥ / tathāgatagarbhaḥ punarmahāmate saṃsarati nirvāṇasukhaduḥkhahetukaḥ / na ca bālapṛthagjanā avabudhyante śūnyatāvikṣiptamatayaḥ / nirmitanairmāṇikānāṃ mahāmate tathāgatānāṃ vajrapāṇiḥ pārśvānugato na maulānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām / maulo hi mahāmate tathāgataḥ sarvapramāṇendriyavinivṛttaḥ sarvabālaśrāvakapratyekabuddhatīrthyānām / dṛṣṭadharmasukhavihāriṇastamāgacchantyabhisamayadharmajñānakṣāntyā / ato vajrapāṇistānnānubadhnāti / sarve hi nirmitabuddhā na karmaprabhavāḥ / na teṣu tathāgato na cānyatra tebhyastathāgataḥ / kumbhakārālambanādiprayogeṇeva sattvakṛtyāni karoti, lakṣaṇopetaṃ ca deśayati, na tu svanayapratyavasthānakathāṃ svapratyātmāryagatigocaram / punaraparaṃ mahāmate ṣaṇṇāṃ vijñānakāyānāṃ nirodhāducchedadṛṣṭimāśrayanti (Vaidya 99) bālapṛthagjanāḥ, ālayānavabodhācchāśvatadṛṣṭayo bhavanti / svamativikalpasya mahāmate pūrvā koṭirna prajñāyate / svamativikalpasyaiva vinivṛttermokṣaḥ prajñāyate / caturvāsanāprahāṇātsarvadoṣaprahāṇam //

tatredamucyate -

trīṇi yānānyayānaṃ ca buddhānāṃ nāsti nirvṛtiḥ /
buddhatve vyākṛtāḥ sarve vītadeṣāśca deśitāḥ // Lank_7.1 //
abhisamayāntikaṃ jñānaṃ nirupādigatistathā /
protsāhanā ca līnānāmetatsaṃghāya deśitam // Lank_7.2 //
buddhairutpāditaṃ jñānaṃ mārgastaireva deśitaḥ /
yānti tenaiva nānyena atasteṣāṃ na nirvṛtiḥ // Lank_7.3 //
bhavakāmarūpadṛṣṭīnāṃ vāsanā vai caturvidhā /
manovijñānasaṃbhūtā ālayaṃ ca manaḥsthitāḥ // Lank_7.4 //
manovijñānanetrādyairucchedaścāpyanityataḥ /
śāśvataṃ ca anādyena nirvāṇamatidṛṣṭinām // Lank_7.5 //

iti laṅkāvatārasūtre nairmāṇikaparivartaḥ saptamaḥ //


__________________________________________________________________



START Parivarta 8


(Vaidya 100)

māṃsabhakṣaṇaparivarto nāmāṣṭamaḥ /

atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantaṃ gāthābhiḥ paripṛcchaya punarapyadhyeṣate sma - deśayatu me bhagavāṃstathāgato 'rhan samyaksaṃbuddho māṃsabhakṣaṇe guṇadoṣam, yena ahaṃ ca anye ca bodhisattvā mahāsattvā anāgatapratyutpannakāle sattvānāṃ kravyādasattvagativāsanāvāsitānāṃ māṃsabhojagṛddhāṇāṃ rasatṛṣṇāprahāṇāya dharmaṃ deśayāma, yathā ca te kravyādabhojinaḥ sattvā virāgya rasatṛṣṇāṃ dharmarasāhārakāṅkṣayā sarvasattvaikaputrakapremānugatāḥ parasparaṃ mahāmaitrīṃ pratilabheran / pratilabhya sarvabodhisattvabhūmiṣu kṛtayogyāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran / śrāvakapratyekabuddhabhūmyā vā viśramya anuttarāṃ tāthāgatīṃ bhūmimupasarpayeyuḥ / durākhyātadharmairapi tāvadbhagavannanyatīrthikairlokāyatadṛṣṭyabhiniviṣṭaiḥ sadasatpakṣocchedaśāśvatavādibhirmāsaṃ nivāryate bhakṣyamāṇam / svayaṃ ca na bhakṣyate, prāgeva kṛpaikarase samyaksaṃbuddhe praṇīte lokanāthe / tava śāsane māṃsaṃ svayaṃ ca bhakṣyate, bhakṣyamāṇaṃ ca na nivāryate / tatsādhu bhagavān sarvalokānukampakaḥ sarvasattvaiputrakasamadarśī mahākāruṇiko 'nukampāmupādāya māṃsabhakṣaṇe guṇadeṣān deśayatu me, yathā ahaṃ ca anye ca bodhisattvāstathatvāya sattvebhyo dharmaṃ deśayema / bhagavānāha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt //

bhagavāṃstasyaitadavocat - aparimitairmahāmate kāraṇairmāṃsaṃ sarvamabhakṣyaṃ kṛpātmano bodhisattvasya / tebhyastūpadeśamātraṃ vakṣyāmi / iha mahāmate anena dīrgheṇādhvanā saṃsaratāṃ prāṇināṃ nāstyasau kaścitsattvaḥ sulabharūpo yo na mātābhūtpitā vā bhrātā vā bhaginī vā putro vā duhitā vā anyatarānyataro vā svajanabandhubandhūbhūto vā / tasya anyajanmaparivṛttāśrayasya mṛgapaśupakṣiyonyantarbhūtasya bandhorbandhubhūtasya vā sarvabhūtātmabhūtānupāgantukāmena sarvajantuprāṇibhūtasaṃbhūtaṃ māṃsaṃ kathamiva bhakṣyaṃ syādbuddhadharmakāmena bodhisattvena mahāsattvena? rākṣasasyāpi mahāmate tathāgatānāmimāṃ dharmasudharmatāmupaśrutya upagatarakṣabhāvāḥ kṛpālavā bhavanti māṃsabhakṣaṇavinivṛttāḥ, kimuta dharmakāmā janāḥ / evaṃ tāvanmahāmate teṣu teṣu jātiparivarteṣu sarvasattvāḥ svajanabandhubhāvasaṃjñāḥ sarvasattvaikaputrakasaṃjñābhāvanārthaṃ māṃsaṃ sarvamabhakṣyam / kṛpātmano bodhisattvasyābhakṣyaṃ māṃsam / vyabhicārādapi mahāmate māṃsaṃ sarvamabhakṣyaṃ cāritravato bodhisattvasya / śvakharoṣṭrāśvabalīvardamānuṣamāṃsādīni hi mahāmate lokasyābhakṣyāṇi māṃsāni / tāni ca mahāmate vīthyantareṣvaurabhrikā bhakṣyāṇīti kṛtvā mūlyahetorvikrīyante yataḥ, tato 'pi mahāmate māṃsamabhakṣyaṃ bodhisattvasya //

śukraśoṇitasaṃbhavādapi mahāmate śucikāmatāmupādāya bodhisattvasya māṃsamabhakṣyam / udvejanakaratvādapi mahāmate bhūtānāṃ maitrīmicchato yogino māṃsaṃ sarvamabhakṣyaṃ bodhisattvasya / (Vaidya 101) tadyathāpi mahāmate ḍombacāṇḍālakaivartādīn piśitāśinaḥ sattvān dūrata eva dṛṣṭvā śvānaḥ prabhayanti bhayena, maraṇaprāptāścaike bhavanti - asmānapi mārayiṣyantīti / evameva mahāmate anye 'pi khabhūjalasaṃniśritān sūkṣmajantavo ye māṃsāśino darśanāddūrādeva paṭunā ghrāṇenāghrāya gandhaṃ rākṣasasyeva mānuṣā drutamapasarpanti, maraṇasaṃdehāścaike bhavanti / tasmādapi ca mahāmate udvejanakaratvānmahāmaitrīvihāriṇo yogino māṃsamabhakṣyaṃ bodhisattvasya anāryajanajuṣṭaṃ durgandham / akīrtikaratvādapi mahāmate āryajanavivarjitatvācca māṃsamabhakṣyaṃ bodhisattvasya / ṛṣibhojanāhāro hi mahāmate āryajano na māṃsarudhirāhāraḥ, ityato 'pi bodhisattvasya māṃsamabhakṣyam //

bahujanacittānurakṣaṇatayāpi apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsamabhakṣyaṃ kṛpātmano bodhisattvasya / tadyathā mahāmate bhavanti loke śāsanāpavādavaktāraḥ / kiṃcitteṣāṃ śrāmaṇyam, kuto vā brāhmaṇyam? yannāmaite pūrvarṣibhojanānyapāsya kravyādā ivāmiṣāhārāḥ paripūrṇakukṣayaḥ khabhūmijalasaṃniśritān sūkṣmāṃstrāsayanto jantūn samutrāsayanta imaṃ lokaṃ samantataḥ paryaṭanti / nihatameṣāṃ śrāmaṇyam, dhvastameṣāṃ brāhmaṇyam, nāstyeṣāṃ dharmo na vinayaḥ, ityanekaprakārapratihatacetasaḥ śāsanamevāpavadanti / tasmādbahujanacittānurakṣaṇatayāpi apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsaṃṃ sarvamabhakṣyaṃ kṛpātmano bodhisattvasya //

mṛtaśavadurgandhapratikūlasāmānyādapi mahāmate māṃsamabhakṣyaṃ bodhisattvasya / mṛtasyāpi hi mahāmate manuṣyasya māṃse dahyamāne tadanyaprāṇimāṃse ca, na kaścidgandhaviśeṣaḥ / samamubhayamāṃsayordahyamānayordaurgandhyam / ato 'pi mahāmate śucikāmasya yoginaḥ sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya //

śmaśānikānāṃ ca mahāmate araṇyavanaprasthānyamanuṣyāvacarāṇi prāntāni śayanāsanānyadhyāvasatāṃ yogināṃ yogācārāṇāṃ maitrīvihāriṇāṃ vidyādharāṇāṃ vidyāṃ sādhayitukāmānāṃ vidyāsādhanamokṣavighnakaratvānmahāyānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvayogasādhanāntarāyakaramityapi samanupaśyatāṃ mahāmate svaparātmahitakāmasya māṃsaṃ sarvamabhakṣyaṃ bodhisattvasya / rūpālambanavijñānapratyayāsvādajanakatvādapi sarvabhūtātmabhūtasya kṛpātmanaḥ sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya / devatā api cainaṃ parivarjayantīti kṛtvā mahāmate kṛpātmanaḥ sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya / mukhaṃ cāsya paramadurgandhi ihaiva tāvajjanmani, ityapi kṛtvā mahāmate kṛpātmanaḥ sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya / duḥkhaṃ svapiti, duḥkhaṃ pratibudhyate / pāpakāṃśca romaharṣaṇān svapnān paśyanti / śūnyāgārasthitasya caikākino rahogatasya viharato 'syāmanuṣyāstejo haranti / utrasyantyapi, kadācitsaṃtrasyantyapi, saṃtrāsamakasmāccāpadyante, āhāre ca mātrāṃ na jānāti nāpyaśitapītakhāditākhāditasya samyagrasapariṇāmapuṣṭyādi samāsādayati, krimijantupracurakuṣṭhanidānakoṣṭhaśca bhavati vyādhibahulam, na ca pratikūlasaṃjñāṃ pratilabhate / (Vaidya 102) putramāṃsabhaiṣajyavadāhāraṃ deśayaṃścāhaṃ mahāmate kathamiva anāryajanasevitamāryajanavivarjitamevamanekadoṣāvahamanekaguṇavivarjitamanṛṣibhojanapraṇītamakalpyaṃ māṃsarudhirāhāraṃ śiṣyebhyo 'nujñāpyāmi?

anujñātavān punarahaṃ mahāmate sarvāryajanasevitamanāryajanavivarjitamanekaguṇavāhakamanekadoṣavivarjitaṃ sarvapūrvarṣipraṇītaṃ bhojanam, yaduta śāliyavagodhūmamudgamāṣamasūrādisarpistailamadhuphāṇitaguḍakhaṇḍamatsyaṇḍikādiṣu samupapadyamānaṃ bhojanaṃ kalpyamiti kṛtvā / na ca mahāmate anāgate 'dhvani ekeṣāṃ mohapuruṣāṇāṃ vividhavinayavikalpavādināṃ kravyādakulavāsitāvāsitānāṃ rasatṛṣṇāvyavasitānāmidaṃ praṇītaṃ bhojanaṃ pratibhāṣyate / na tu mahāmate pūrvajinakṛtādhikārāṇāmavaropitakuśalamūlānāṃ śrāddhānāmavikalpānāṃ bahulānāṃ śākyakulakulīnānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ kāyajīvitabhogānadhyavasitānāmarasagṛdhrāṇāmalolupānāṃ kṛpālūnāṃ sarvabhūtātmabhūtatāmupagantukāmānāṃ sarvasattvaikaputrakapriyadarśināṃ bodhisattvānāṃ mahāsattvānamiti vadāmi //

bhūtapūrvaṃ mahāmate atīte 'dhvani rājābhūtsiṃhasaudāso nāma / sa māṃsabhojanāhārātiprasaṅgena pratisevamāno rasatṛṣṇādhyavasānaparamatayā māṃsāni mānuṣyāṇyapi bhakṣitavān / tannidānaṃ ca mitrāmātyajñātibandhuvargeṇāpi parityaktaḥ, prāgeva paurajānapadaiḥ / svarājyaviṣayaparityāgācca mahadvayasanamāsāditavān māṃsahetoḥ //

indreṇāpi ca mahāmate devādhipatyaṃ prāptena (pūrvābhūtvā) pūrvajanmamāṃsādavāsanādoṣācchyenarūpamāsthāya kapotaveṣarūpadhārī viśvakarmā samabhidruto 'bhūt / tulāyāṃ cātmānamāropita āsīt / yasmādrājā anaparādhibhūtānukampakaḥ śibī duḥkhena mahatā lambhitaḥ / tadevamanekajanmābhyastamapi mahāmate devendrabhūtasya śakrasyāpi sataḥ svaparadoṣāvahanamabhūt, prāgeva tadanyeṣām //

anyeṣāṃ ca mahāmate narendrabhūtānāṃ satāmaśvenāpahṛtānāmaṭavyāṃ paryaṭamānānāṃ siṃhyā saha maithunaṃ gatavatāṃ jīvitabhayādapatyāni cotpāditavantaḥ siṃhasaṃvāsānvayātkalmāṣapādaprabhṛtayo nṛpaputrāḥ pūrvajanmamāṃsādadoṣavāsanatayā manuṣyendrabhūtā api santo māṃsādā abhūvan / ihaiva ca mahāmate janmani saptakuṭīrake 'pi grāme pracuramāṃsalaulyādatiprasaṅgena niṣevamānā mānuṣamāṃsādā ghorā ḍākā vā ḍākinyaśca saṃjāyante / jātiparivarte ca mahāmate tathaiva māṃsarasādhyavasānatayā siṃhavyāghradvīpivṛkatarakṣumārjārajambukolūkādipracuramāṃsādayoniṣu pracuratarapiśitāśanā rākṣasādighoratarayoniṣu vinipātyante / yatra vinipatitānāṃ duḥkhena mānuṣyayonirapi samāpadyate, prāgave nirvṛtiḥ / ityevamādayo mahāmate māṃsādadoṣāḥ prāgeva niṣevamānānāṃ samupajāyante, viparyayācca bhūyāṃso guṇāḥ / na ca mahāmate bālapṛthagjanā (Vaidya 103) etāṃścānyāṃśca guṇadoṣānavabudhyante / evamādiguṇadoṣadarśanānmahāmate māṃsaṃ sarvamabhakṣyaṃ kṛpātmano bodhisattvasyeti vadāmi //

yadi ca mahāmate māṃsaṃ na kathaṃcana kecana bhakṣayeyuḥ, na tannidānaṃ ghāteran / mūlyahetorhi mahāmate prāyaḥ prāṇino niraparādhino vadhyante svalpādanyahetoḥ / kaṣṭaṃ mahāmate rasatṛṣṇāyāmatisevatāṃ māṃsāni mānuṣānyapi mānuṣairbhakṣyante, kiṃ punaritaramṛgapakṣiprāṇisaṃbhūtamāṃsāni / prāyo mahāmate māṃsarasatṛṣṇārtairidaṃ tathā tathā jālayantramāviddhaṃ mohapuruṣaiḥ, yacchākunikaurabhrakakaivartādayaḥ khecarabhūcarajalacarān prāṇino 'naparādhino 'nekaprakāraṃ mūlyahetorviśasanti / na caiṣāṃ mahāmate kiṃkanīkṛtarūkṣacetasāṃ rākṣasānāmiva gataghṛṇānāṃ kadācidapi prāṇiṣu prāṇisaṃjñayā ghātayatāṃ bhakṣayatāṃ na ghṛṇotpadyate //

na ca mahāmate akṛtakamakāritamasaṃkalpitaṃ nāma māṃsaṃ kalpyamasti yadupādāya anujānīyāṃ śrāvakebhyaḥ / bhaviṣyanti tu punarmahāmate anāgate 'dhvani mamaiva śāsane pravrajitvā śākyaputrīyatvaṃ pratijānānāḥ kāṣāyadhvajadhāriṇo mohapuruṣā mithyāvitarkopahatacetaso vividhavinayavikalpavādinaḥ satkāyadṛṣṭiyuktā rasatṛṣṇādhyavasitāstāṃ tāṃ māṃsabhakṣaṇahetvābhāsāṃ granthayiṣyanti / mama cābhūtābhyākhyānaṃ dātavyaṃ maṃsyante / tattadarthotpattinidānaṃ kalpayitvā vakṣyanti - iyamarthotpattirasminnidāne, bhagavatā māṃsabhojanamanujñātaṃ kalpyamiti / praṇītabhojaneṣu coktam, svayaṃ ca kila tathāgatena paribhuktamiti / na ca mahāmate kutracitsūtre pratisevitavyamityanujñātam, praṇītabhojaneṣu vā deśitaṃ kalpyamiti //

yadi tu mahāmate anujñātukāmatā me syāt, kalpyaṃ vā me śrāvakāṇāṃ pratisevituṃ syāt, nāhaṃ maitrīvihāriṇāṃ yogināṃ yogācārāṇāṃ śmaśānikānāṃ mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvasattvaikaputrakasaṃjñābhāvanārthaṃ sarvāmāṃsabhakṣaṇapratiṣedhaṃ kuryām, kṛtavāṃśca / asmin mahāmate dharmakāmānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvayānasaṃprasthitānāṃ śmaśānikānāṃ maitrīvihāriṇāmāraṇyakānāṃ yogināṃ yogācārāṇāṃ sarvayogasādhanāya sarvasattvaikaputrakasaṃjñābhāvanārthaṃ sarvamāṃsapratiṣedham //

tatra tatra deśanāpāṭhe śikṣāpadānāmanupūrvībandhaṃ niḥśreṇīpadavinyāsayogena trikoṭiṃ baddhvā na taduddiśya kṛtāni pratiṣiddhāni / tato daśaprakṛtimṛtānyapi māṃsāni pratiṣiddhāni / iha tu sūtre sarveṇa sarvaṃ sarvathā sarvaṃ nirupāyena sarvaṃ pratiṣiddham / yato 'haṃ mahāmate māṃsabhojanaṃ na kasyacidanujñātavān, nānujānāmi, nānujñāsyāmi / akalpyaṃ mahāmate pravrajitānāṃ māṃsabhojanamiti vadāmi / yadapi ca mahāmate mamābhyākhyānaṃ dātavyaṃ maṃsyante tathāgatenāpi paribhuktamiti, tadanyeṣāṃ mahāmate mohapuruṣāṇāṃ svakarmadoṣāvaraṇāvṛtānāṃ dīrgharātramanarthāyāhitāya saṃvartakaṃ bhaviṣyati / na hi mahāmate āryaśrāvakāḥ prākṛtamanuṣyāhāramāharanti, (Vaidya 104) kuta eva māṃsarudhirāhāramakalpyam / dharmāhārā hi mahāmate mama śrāvakāḥ pratyekabuddhā bodhisattvāśca nāmiṣāhārāḥ, prāgeva tathāgatāḥ / dharmakāyā hi mahāmate tathāgatā dharmāhārasthitayo nāmiṣakāyā na sarvāmiṣāhārasthitayo vāntasarvabhavopakaraṇatṛṣṇaiṣaṇāvāsanāḥ sarvakleśadoṣavāsanāpagatāḥ suvimuktacittaprajñāḥ sarvajñāḥ sarvadarśinaḥ sarvasattvaikaputrakasamadarśino mahākāruṇikāḥ / so 'haṃ mahāmate sarvasattvaikaputrakasaṃjñī san kathamiva svaputramāṃsamanujñāsyāmi paribhoktuṃ śrāvakebhyaḥ, kuta eva svayaṃ paribhoktum? anujñātavānasmi śrāvakebhyaḥ svayaṃ vā paribhuktavāniti mahāmate nedaṃ sthānaṃ vidyate //

tatredamucyate -

madyaṃ māṃsaṃ palāṇḍuṃ na bhakṣayeyaṃ mahāmune /
bodhisattvairmahāsattvairbhāṣadbhirjinapuṃgavaiḥ // Lank_8.1 //
anāryajuṣṭadurgandhamakīrtikarameva ca /
kravyādabhojanaṃ māṃsaṃ brūhyabhakṣyaṃ mahāmune // Lank_8.2 //
bhakṣyamāṇe ca ye deṣā abhakṣye tu guṇāśca ye /
mahāmate nibodha tvaṃ ye doṣā māṃsabhakṣaṇe // Lank_8.3 //
svājanyādvyabhicārācca śukraśoṇitasaṃbhavāt /
udvejanīyaṃ bhūtānāṃ yogī māṃsaṃ vivarjayet // Lank_8.4 //
māṃsāni ca palāṇḍūṃśca madyāni vividhāni ca /
gṛñjanaṃ laśunaṃ caiva yogī nityaṃ vivarjayet // Lank_8.5 //
mrakṣaṇaṃ varjayettailaṃ śalyaviddheṣu na svapet /
chidrācchidreṣu sattvānāṃ yacca sthānaṃ mahadbhayam // Lank_8.6 //
āhārājjāyate darpaḥ saṃkalpo darpasaṃbhavaḥ /
saṃkalpajanito rājastasmādapi na bhakṣayet // Lank_8.7 //
saṃkalpājjāyate rāgaścittaṃ rāgeṇa muhyate /
mūḍhasya saṃgatirbhavati jāyate na ca mucyate // Lank_8.8 //
lābhārthaṃ hanyate sattvo māṃsārthaṃ dīyate dhanam /
ubhau tau pāpakarmāṇau pacyete rauravādiṣu // Lank_8.9 //
yo 'tikramya munervākyaṃ māṃsaṃ bhakṣati durmatiḥ /
lokadvayavināśārthaṃ dīkṣitaḥ śākyaśāsane // Lank_8.10 //
te yānti paramaṃ ghoraṃ narakaṃ pāpakarmiṇaḥ /
rauravādiṣu raudreṣu pacyante māṃsakhādakāḥ // Lank_8.11 //
(Vaidya 105)
trikoṭiśuddhamāṃsaṃ vai akalpitamayācitam /
acoditaṃ ca naivāsti tasmānmāṃsaṃ na bhakṣayet // Lank_8.12 //
māṃsaṃ na bhakṣayedyogī mayā buddhaiśca garhitam /
anyonyabhakṣaṇāḥ sattvāḥ kravyādakulasaṃbhavāḥ // Lank_8.13 //
durgandhiḥ kutsanīyaśca unmattaścāpi jāyate /
caṇḍālapukkasakule ḍombeṣu ca punaḥ punaḥ // Lank_8.14 //
ḍākinījātiyonyāśca māṃsāde jāyate kule /
rākṣasīmārjārayonau ca jāyate 'sau naro 'dhamaḥ // Lank_8.15 //
hastikakṣye mahāmedhe nirvāṇāṅgulimālike /
laṅkāvatārasūtre ca mayā māṃsaṃ vivarjitam // Lank_8.16 //
buddhaiśca bodhisattvaiśca śrāvakaiśca vigarhitam /
khādate yadi nairlajjyādunmatto jāyate sadā // Lank_8.17 //
brāhmaṇeṣu ca jāyeta atha vā yogināṃ kule /
prajñāvān dhanavāṃścaiva māṃsādyānāṃ vivarjanāt // Lank_8.18 //
dṛṣṭaśrutaviśaṅkābhiḥ sarvaṃ māṃsaṃ vivarjayet /
tārkikā nāvabudhyante kravyādakulasaṃbhavāḥ // Lank_8.19 //
yathaiva rāgo mokṣasya antarāyakaro bhavet /
tathaiva māṃsamadyādyā antarāyakaro bhavet // Lank_8.20 //
vakṣyantyanāgate kāle māṃsādā mohavādinaḥ /
kalpikaṃ niravadyaṃ ca māṃsaṃ buddhānuvarṇitam // Lank_8.21 //
bhaiṣajyaṃ māṃsamāhāraṃ putramāṃsopamaṃ punaḥ /
mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret // Lank_8.22 //
maitrīvihāriṇāṃ nityaṃ sarvathāṃ garhitaṃ mayā /
siṃhavyāghravṛkādyaiśca saha ekatra saṃbhavet // Lank_8.23 //
tasmānna bhakṣayenmāṃsamudvejanakaraṃ nṛṇām /
mokṣadharmaviruddhatvādāryāṇāmeṣa vai dhvajaḥ // Lank_8.24 //

iti laṅkāvatārātsarvabuddhapravacanahṛdayānmāṃsabhakṣaṇaparivarto 'ṣṭamaḥ //


__________________________________________________________________



START Parivarta 9

(Vaidya 106)

dhāraṇīparivarto nāma navamaḥ /

atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvamāmantrayate sma - udgṛhṇa tvaṃ mahāmate laṅkāvatāre mantrapadāni yānyatītānāgatapratyutpannairbuddhairbhagavadbhirbhāṣitāni, bhāṣante, bhāṣiṣyante ca / ahamapyetarhi bhāṣiṣye dharmabhāṇakānāṃ parigrahārtham / tadyathā / tuṭṭe 2 / vuṭṭe 2 / paṭṭe 2 / kaṭṭe 2 / amale 2 / vimale 2 / nime 2 / hime 2 / vame 2 / kale 2 / kale 2 / aṭṭe maṭṭe / vaṭṭe tuṭṭe / jñeṭṭe spuṭṭe / kaṭṭe 2 / laṭṭe paṭṭe / dime 2 / cale 2 / pace pace / bandhe 2 / añce mañce / dutāre 2 / patāre 2 / akke 2 / sarkke 2 / cakre 2 / dime 2 / hime 2 / ṭu ṭu ṭu ṭu / 4 / ḍu ḍu ḍu ḍu / 4 / ru ru ru ru / 4 / phu phu phu phu / 4 / svāhā //

imāni mahāmate mantrapadāni laṅkāvatāre mahāyānasūtre / yaḥ kaścinmahāmate kulaputro vā kuladuhitā vā imāni mantrapadānyudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, na tasya kaścidavatāraṃ lapsyate devo vā devī vā nāgo vā nāgī vā yakṣo vā yakṣī vā asuro vā asurī vā garuḍo vā garuḍī vā kinnaro vā kinnarī vā mahorago vā mahoragī vā gandharvo vā gandharvī vā bhūto vā bhūtī vā kumbhāṇḍo vā kumbhāṇḍī vā piśāco vā piśācī vā ostārako vā austārakī vā apasmāro vā apasmārī vā rākṣaso vā rākṣasī vā ḍāko vā ḍākinī vā ojohāro vā ojohārī vā kaṭapūtano vā kaṭapūtanī vā amanuṣyo vā amanuṣyī vā, sarve te 'vatāraṃ na lapsyate / sa cedviṣamagraho bhaviṣyati, so 'syāṣṭottaraśatābhimantritena rodan krandanto kaṃ diśaṃ dṛṣṭvā yāsyati //

punaraparāṇi mahāmate mantrapadāni bhāṣiṣye / tadyathā - padme padmadeve / hine hini hine / cu cule culu cule / phale phula phule / yule ghule yula yule / ghule ghula ghule / pale pala pale / muñce 3 / chinde bhinde bhañje marde pramarde dinakare svāhā //

imāni mahāmate mantrapadāni yaḥ kaścitkulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, tasya na kaścidavatāraṃ lapsyate devo vā devī vā nāgo vā nāgī vā yakṣo vā yakṣī vā asuro vā asurī vā garuḍo vā garuḍī vā kinnaro vā kinnarī vā mahorago vā mahoragī vā gandharvo vā gandharvī vā bhūto vā bhūtī vā kumbhāṇḍo vā kumbhāṇḍī vā piśāco vā piśācī vā ostārako vā ostārakī vā, apasmāro vā apasmārī vā, rākṣaso vā rākṣasī vā, ḍāko vā ḍākinī vā, ojoharo vā ojoharī vā, kaṭapūtano vā kaṭapūtanī vā, manuṣyo vā manuṣyī vā, sarve te 'vatāraṃ na lapsyate / ya imāni mantrapadāni paṭhiṣyati, tena laṅkāvatārasūtraṃ paṭhitaṃ bhaviṣyati / imāni bhagavatā mantrapadāni bhāṣitāni rākṣasānāṃ nivāraṇārtham //

iti laṅkāvatāre dhāraṇīparivarto nāma navamaḥ //


__________________________________________________________________



START Parivarta 10

(Vaidya 107)


sagāthakam /

atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat -

utpādabhaṅgarahito lokaḥ khepuṣpasaṃnibhaḥ /
sadasannopalabdho 'yaṃ prajñayā kṛpayā ca te // Lank_10.1 //
śāśvatocchedavarjyaśca lokaḥ svapnopamaḥ sadā /
sadasannopalabdho 'yaṃ prajñayā kṛpayā ca te // Lank_10.2 //
māyopamāḥ sarvadharmāścittavijñānavarjitāḥ /
sadasannopalabdhāste prajñayā kṛpayā ca te // Lank_10.3 //
dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā /
viśuddhamanimittena prajñayā kṛpayā ca te // Lank_10.4 //
na nirvāsi na nirvāṇe na nirvāṇaṃ tvayi sthitam /
buddhiboddhavyarahitaṃ sadasatpakṣavarjitam // Lank_10.5 //
ye paśyanti muniṃ śāntamevamutpattivarjitam /
te bhavantyanupādānā ihāmutra nirañjanāḥ // Lank_10.6 //
mṛgatṛṣṇā yathā grīṣme spandate cittamohanī /
mṛgā gṛhṇanti pānīyaṃ vastu tasya na vidyate // Lank_10.7 //
evaṃ vijñānabījo 'yaṃ spandate dṛṣṭigocare /
bālā gṛhṇanti jāyantaṃ timiraṃ taimirā yathā // Lank_10.8 //
dhyātā dhyānaṃ ca dhyeyaṃ ca prahāṇaṃ satyadarśanam /
kalpanāmātramevedaṃ yo budhyati sa mucyati // Lank_10.9 //
asārakā ime dharmā manyanāyāḥ samutthitāḥ /
sāpyatra manyanā śūnyā yayā śūnyeti manyate // Lank_10.10 //
jalavṛkṣacchāyāsadṛśāḥ skandha vijñānapañcamāḥ /
māyāsvapnopamaṃ dṛśyaṃ vijñaptyā na vikalpayet // Lank_10.11 //
māyāvetālayantrābhaṃ svapnaṃ vidyuddhanaṃ sadā /
trisaṃtativyavacchinnaṃ jagatpaśyan vimucyate // Lank_10.12 //
ayoniśo vikalpena vijñānaṃ saṃpravartate /
aṣṭaghā navadhā citraṃ taraṃgāṇi mahodadhau // Lank_10.13 //
(Vaidya 108)
vāsanairbṛṃhitaṃ nityaṃ buddhyā mūlaṃ sthirāśrayam /
bhramate gocare cittamayaskānte yathāyasam // Lank_10.14 //
āśritā sarvabhūteṣu gotrabhūstarkavarjitā /
nivartate kriyāmuktā jñānajñeyavivarjitā // Lank_10.15 //
māyopamaṃ samādhiṃ ca daśabhūmivinirgatam /
paśyatha cittarājānaṃ saṃjñāvijñānavarjitam // Lank_10.16 //
parāvṛttaṃ yadā cittaṃ tadā tiṣṭhati śāśvatam /
vimāne padmasaṃkāśe māyāgocarasaṃbhave // Lank_10.17 //
tasmin pratiṣṭhito bhavatyanābhogacariṃ gataḥ /
karoti sattvakāryāṇi viśvarūpāmaṇiryathā // Lank_10.18 //
saṃskṛtāsaṃskṛtaṃ nāsti anyatra hi vikalpanāt /
bālā gṛhṇanti dhiṅbhūḍhā vandhyāḥ svapne yathā sutam // Lank_10.19 //
naiḥsvābhāvyamanutpādo pudgalaḥ skandha saṃtatiḥ /
pratyayā dhātavo jñeyā śūnyatā ca bhavābhavam // Lank_10.20 //
upāyadeśanā mahyaṃ nāhaṃ deśemi lakṣaṇam /
bālā gṛhṇanti bhāvena lakṣaṇaṃ lakṣyameva ca // Lank_10.21 //
sarvasya vettā na ca sarvavettā sarvasya madhye na ca sarvamasti /
bālā vikalpenti budhaśca loko na cāpi budhyāmi na ca bodhayāmi // Lank_10.22 //
prajñaptirnāmamātreyaṃ lakṣaṇena na vidyate /
skandhāḥ keśoṇḍukākārā yatra bālairvikalpyate // Lank_10.23 //
nābhūtvā jāyate kiṃcitpratyayairna vinaśyate /
vandhyāsutākāśapuṣpaṃ yadā paśyati saṃskṛtam /
tadā grāhaśca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate // Lank_10.24 //
nāhaṃ nirvāmi bhāvena kriyayā lakṣaṇena ca /
vikalpahetuvijñānanivṛtternirvṛto hyaham /
(na vinaśyati lakṣaṇaṃ yatra bālairvikalpyate) // Lank_10.25 //
yathā kṣīṇe mahatyoghe taraṃgāṇāmasaṃbhavaḥ /
tathā vijñānavaicitryaṃ niruddhaṃ na pravartate // Lank_10.26 //
(Vaidya 109)
śūnyāśca niḥsvabhāvāśca māyopamā ajātakāḥ /
sadasanto na vidyante bhāvāḥ svapnopamā ime // Lank_10.27 //
svabhāvamekaṃ deśemi tarkavijñaptivarjitam /
āryāṇāṃ gocaraṃ divyaṃ svabhāvadvayavarjitam // Lank_10.28 //
khadyotā iva mattasya yathā citrā na santi ca /
dṛśyante dhātusaṃkṣobhādevaṃ lokaḥ svabhāvataḥ // Lank_10.29 //
tṛṇakāṣṭhakaṭhalleṣu yathā māyā virājate /
na cāsau vidyate māyā evaṃ dharmāḥ svabhāvataḥ // Lank_10.30 //
na grāhako na ca grāhyaṃ na bandhyo na ca bandhanam /
māyāmarīcisadṛśaṃ svapnākhyaṃ timiraṃ yathā // Lank_10.31 //
yadā paśyati tattvārthī nirvikalpo nirañjanaḥ /
tadā yogaṃ samāpanno drakṣyate māṃ na saṃśayaḥ // Lank_10.32 //
na hyatra kācidvijñaptirnabhe yadvanmarīcayaḥ /
evaṃ dharmān vijānanto na kiṃcitpratijānati // Lank_10.33 //
sadasataḥ pratyayeṣu dharmāṇāṃ nāsti saṃbhavaḥ /
bhrāntaṃ traidhātuke cittaṃ vicitraṃ khyāyate yataḥ // Lank_10.34 //
svapnaṃ ca lokaṃ ca samasvabhāvaṃ rūpāṇi citrāṇi hi tatra cāpi /
dṛśyanti bhogaṃ spariśaṃ samānaṃ dehāntagaṃ lokaguruṃ kriyāṃ ca // Lank_10.35 //
cittaṃ hi traidhātukayoniretadbhrāntaṃ hi cittamihamutra dṛśyate /
na kalpayellokamasatta eṣāmetādṛśīṃ lokagatiṃ viditvā // Lank_10.36 //
saṃbhavaṃ vibhavaṃ caiva mohātpaśyanti bāliśāḥ /
na saṃbhavaṃ na vibhavaṃ prajñāyukto vipaśyati // Lank_10.37 //
akaniṣṭhabhavane divye sarvapāpavivarjite /
nirvikalpāḥ sadā yuktāścittacaittavivarjitāḥ // Lank_10.38 //
balābhijñāvaśiprāptāḥ tatsamādhigatiṃgatāḥ /
tatra budhyanti saṃbuddhā nirmitastviha budhyate // Lank_10.39 //
(Vaidya 110)
nirmāṇakoṭyo hyamitā buddhānāṃ niścaranti ca /
sarvatra bālāḥ śṛṇvanti dharmaṃ tebhyaḥ pratiśrutvā (?) // Lank_10.40 //
ādimadhyāntanirmuktaṃ bhāvābhāvavivarjitam /
vyāpinamacalaṃ śuddhamacitraṃ citrasaṃbhavam // Lank_10.41 //
vijñaptigotrasaṃchannamālīnaṃ sarvadehinām /
bhrānteśca vidyate māyā na māyā bhrāntikāraṇam // Lank_10.42 //
cittasya mohenāpyasti yatkiṃcidapi vidyate /
svabhāvadvayanibaddhamālayavijñānanirmitam /
lokaṃ vijñaptimātraṃ ca dṛṣṭyaughaṃ dharmapudgalam // Lank_10.43 //
vibhāvya lokamevaṃ tu parāvṛtto yadā bhavet /
tadā putro bhavenmahyaṃ niṣpannadharmavartakaḥ // Lank_10.44 //
uṣṇadravacalakaṭhinā dharmā bālairvikalpitāḥ /
asadbhūtasamāropo nāsti lakṣyaṃ na lakṣaṇam // Lank_10.45 //
aṣṭadravyakametattu kāyasaṃsthānamindriyam /
rūpaṃ kalpanti vai bālā bhrāntāḥ saṃsārapañjare // Lank_10.46 //
hetupratyayasāmagryā bālāḥ kalpanti saṃbhavam /
ajānānā nayamidaṃ bhramanti tribhavālaye // Lank_10.47 //
sarvabhāvāsvabhāvā ca vacanamapi nṛṇām /
kalpanāccāpi nirmāṇaṃ nāsti svapnopamaṃ bhavam /
parīkṣenna saṃsarennāpi nirvāyāt // Lank_10.48 //
cittaṃ vicitraṃ bījākhyaṃ khyāyate cittagocaram /
khyātau kalpanti utpattiṃ bālāḥ kalpadvaye ratāḥ // Lank_10.49 //
ajñāna tṛṣṇā karmaṃ ca cittacaittā na mārakam /
pravartati tato yasmātpāratantryaṃ hi tanmatam // Lank_10.50 //
te ca kalpanti yadvastu cittagocaravibhramam /
kalpanāyāmaniṣpannaṃ mithyābhrāntivikalpitam // Lank_10.51 //
cittaṃ pratyayasaṃbaddhaṃ pravartati śarīriṇām /
pratyayebhyo vinirmuktaṃ na paśyāmi vadāmyaham // Lank_10.52 //
pratyayebhyo vinirmuktaṃ svalakṣaṇavivarjitam /
na tiṣṭhati yadā dehe tena mahyamagocaram // Lank_10.53 //
(Vaidya 111)
rājā śreṣṭhī yathā putrān vicitrairmṛgasādṛśaiḥ /
pralobhya krīḍati gṛhe vane mṛgasamāgamam // Lank_10.54 //
tathāhaṃ lakṣaṇaiścitrairdharmāṇāṃ pratibimbakaiḥ /
pratyātmavedyāṃ hi sutāṃ bhūtakoṭiṃ vadāmyaham // Lank_10.55 //
taraṃgā hyudadheryadvatpavanapratyayoditāḥ /
nṛtyamānāḥ pravartante vyucchedaścaḥ na vidyate // Lank_10.56 //
ālayaughastathā nityaṃ viṣayapavaneritaḥ /
citraistaraṃgavijñānairnṛtyamānaḥ pravartate // Lank_10.57 //
grāhyagrāhakabhāvena cittaṃ namati dehinām /
dṛśyasya lakṣaṇaṃ nāsti yathā bālairvikalpyate // Lank_10.58 //
paramālayavijñānaṃ vijñaptirālayaṃ punaḥ /
grāhyagrāhakāpagamāttathatāṃ deśayāmyaham // Lank_10.59 //
nāsti skandheṣvātmā na sattvo na ca pudgalaḥ /
utpadyate ca vijñānaṃ vijñānaṃ ca nirudhyate // Lank_10.60 //
nimnonnataṃ yathā citre dṛśyate na ca vidyate /
tathā bhāveṣu bhāvatvaṃ dṛśyate na ca vidyate // Lank_10.61 //
gandharvanagaraṃ yadvadyathā ca mṛgatṛṣṇikā /
dṛśyaṃ khyāti tathā nityaṃ prajñayā ca na vidyate // Lank_10.62 //
pramāṇendriyanirvṛttaṃ na kāryaṃ nāpi kāraṇam /
buddhiboddhavyarahitaṃ lakṣyalakṣaṇavarjitam // Lank_10.63 //
skandhān pratītya saṃbuddho na dṛṣṭaḥ kenacitkvacit /
yo na dṛṣṭaḥ kvacitkena kutastasya vibhāvanā // Lank_10.64 //
pratyayairhetudṛṣṭāntaiḥ pratijñā kāraṇena ca /
svapnagandharvacakreṇa marīcyā somabhāskaraiḥ // Lank_10.65 //
adṛśyaṃ kulādidṛṣṭāntairutpattiṃ vādayāmyaham /
svapnavibhramamāyākhyaṃ śūnyaṃ vai kalpitaṃ jagat // Lank_10.66 //
anāśritaśca trailokye adhyātmaṃ ca bahistathā /
anutpannaṃ bhavaṃ dṛṣṭvā kṣāntyanutpatti jāyate // Lank_10.67 //
māyopamasamādhiṃ ca kāyaṃ manomayaṃ punaḥ /
abhijñā vaśitā tasya balā cittasya citritā // Lank_10.68 //
bhāvā yeṣāṃ hyanutpannāḥ śūnyā vai asvabhāvakāḥ /
teṣāmutpadyate bhrāntiḥ pratyayaiśca nirudhyate // Lank_10.69 //
(Vaidya 112)
cittaṃ hi khyāti cittasya bahirdhā khyāti rūpiṇaḥ /
anyanna vidyate dṛśyaṃ yathā bālairvikalpyate // Lank_10.70 //
saṃkalā buddhabimbaṃ ca bhūtānāṃ ca vidāraṇam /
adhiṣṭhanti jagaccitraṃ prajñaptyā vai suśikṣitāḥ // Lank_10.71 //
dehaḥ pratiṣṭhā bhogaśca grāhyavijñaptayastrayaḥ /
mana udgrahavijñaptivikalpo grāhakāstrayaḥ // Lank_10.72 //
vikalpaśca vikalpyaṃ ca yāvattvakṣaragocaram /
tāvattattvaṃ na paśyanti tārkikāstarkavibhramāt // Lank_10.73 //
naiḥsvabhāvyaṃ hi bhāvānāṃ yadā budhyanti prajñayā /
tadā viśramati yogī ānimittapratiṣṭhitaḥ // Lank_10.74 //
masimrakṣitako yadvadgṛhyate kurkuṭo 'budhaiḥ /
sa evāyamajānānairbālairyānatrayaṃ tathā // Lank_10.75 //
na hyatra śrāvakāḥ kecinnāsti pratyekayānikāḥ /
yaccaitaddṛśyate rūpaṃ śrāvakasya jinasya ca /
nirmāṇaṃ deśayantyete bodhisattvāḥ kṛpātmakāḥ // Lank_10.76 //
vijñaptimātraṃ tribhavaṃ svabhāvadvayakalpitam /
parāvṛttastu tathatā dharmapudgalasaṃcarāt // Lank_10.77 //
somabhāskaradīpārcirbhūtāni maṇayastathā /
nirvikalpāḥ pravartante tathā buddhasya buddhatā // Lank_10.78 //
keśoṇḍukaṃ yathā mithyā gṛhyate taimirairjanaiḥ /
tathā bhāvavikalpo 'yaṃ mithyā bālairvikalpyate // Lank_10.79 //
sthitibhaṅgotpattirahitā nityānityavivarjitāḥ /
saṃkleśavyavadānākhyā bhāvāḥ keśoṇḍukopamāḥ // Lank_10.80 //
puttalikaṃ yathā kaścitkanakābhaṃ paśyate jagat /
na hyasti kanakaṃ tatra bhūmiśca kanakāyate // Lank_10.81 //
evaṃ hi dūṣitā bālāścittacaittairanādikaiḥ /
māyāmarīciprabhavaṃ bhāvaṃ gṛhṇanti tattvataḥ // Lank_10.82 //
ekabījamabījaṃ ca samudraikaṃ ca bījakam /
sarvabījakamapyetaccittaṃ paśyatha citrikam // Lank_10.83 //
ekaṃ bījaṃ yadā śuddhaṃ parāvṛttamabījakam /
samaṃ hi nirvikalpatvādudrekājjanmasaṃkaraḥ /
bījamāvahate citraṃ sarvabījaṃ taducyate // Lank_10.84 //
(Vaidya 113)
na hyatrotpadyate kiṃcitpratyayairna nirudhyate /
utpadyante nirudhyante pratyayā eva kalpitāḥ // Lank_10.85 //
prajñaptimātraṃ tribhavaṃ nāsti vastu svabhāvataḥ /
prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ // Lank_10.86 //
bhāvasvabhāvajijñāsā na hi bhrāntirnivāryate /
bhāvasvabhāvānutpattirevaṃ dṛṣṭvā vimucyate // Lank_10.87 //
na māyā nāstisādharmyādbhāvānāṃ kathyate 'stitā /
vitathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ // Lank_10.88 //
na cotpadyā na cotpannāḥ pratyayo 'pi na kecana /
saṃvidyante kvacittena vyavahāraṃ tu kathyate // Lank_10.89 //
na bhaṅgotpādasaṃkleśaḥ pratyayānāṃ nivāryate /
yattu bālā vikalpenti pratyayaiḥ saṃnivāryate // Lank_10.90 //
na svabhāvo na vijñaptirna vastu na ca ālayaḥ /
bālairvikalpitā hyete vaśabhūtaiḥ kutārkikaiḥ // Lank_10.91 //
cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ /
tadā nairvāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam /
labhante te balābhijñāvaśitaiḥ saha saṃyutam // Lank_10.92 //
sarvarūpāvabhāsaṃ hi yadā cittaṃ pravartate /
nātra cittaṃ na rūpāṇi bhrāntaṃ cittamanādikam // Lank_10.93 //
tadā yogī hyanābhāsaṃ prajñayā paśyate jagat /
nimittaṃ vastuvijñaptirmanovispanditaṃ ca yat /
atikramya tu putrā me nirvikalpāścaranti te // Lank_10.94 //
gandharvanagaraṃ māyā keśoṇḍuka marīcikā /
asatyāḥ satyataḥ khyānti tathā bhāveṣu bhāvanā // Lank_10.95 //
anutpannāḥ sarvabhāvā bhrāntimātraṃ hi dṛśyate /
bhrāntiṃ kalpenti utpannāṃ bālāṃ kalpadvaye ratāḥ // Lank_10.96 //
aupapattyaṅgikaṃ cittaṃ vicitraṃ vāsanāsaṃbhavam /
pravartate taraṃgaughaṃ tacchedānna pravartate // Lank_10.97 //
vicitrālambanaṃ citraṃ yathā citte pravatate /
tathākāśe ca kuḍye ca kasmānnābhipravartate // Lank_10.98 //
nimitaṃ kiṃcidālambya yadi cittaṃ pravartate /
pratyayairjanitaṃ cittaṃ cittamātraṃ na yujyate // Lank_10.99 //
(Vaidya 114)
cittena gṛhyate cittaṃ nāsti kiṃcitsahetukam /
cittasya dharmatā śuddhā gagane nāsti vāsanā // Lank_10.100 //
svacittābhiniveśena cittaṃ vai saṃpravartate /
bahirdhā nāsti vai dṛśyamato vai cittamātrakam // Lank_10.101 //
cittamālayavijñānaṃ mano yanmanyanātmakam /
gṛhṇāti viṣayān yena vijñānaṃ hi taducyate // Lank_10.102 //
cittamavyākṛtaṃ nityaṃ mano hyubhayasaṃcaram /
vartamānaṃ hi vijñānaṃ kuśalākuśalaṃ hi tat // Lank_10.103 //
dvāraṃ hi paramārthasya vijñaptidvayavarjitam /
yānatrayavyavasthānaṃ nirābhāse sthitaṃ kutaḥ // Lank_10.104 //
cittamātraṃ nirābhāsaṃ vihārā buddhabhūmiśca /
etaddhi bhāṣitaṃ buddhairbhāṣante bhāṣayanti ca // Lank_10.105 //
cittaṃ hi bhūmayaḥ sapta nirābhāsā ca aṣṭamī /
dve bhūmayo vihāraśca śeṣā bhūmirmamātmikā // Lank_10.106 //
pratyātmavedyā śuddhā ca bhūmiścāpi mamātmikā /
māheśvaraparasthānamakaniṣṭhe virājate // Lank_10.107 //
hutāśanasyaiva yathā niścerustasya raśmayaḥ /
citrā manoharāḥ saumyāstribhavaṃ nirmiṇanti ye // Lank_10.108 //
nirmāya tribhavaṃ kiṃcitkiṃcidvai pūrvanirmitam /
tatra deśanti yānāni eṣā bhūmirmamātmikā // Lank_10.109 //
nāsti kālo hyadhigame bhūmīnāṃ kṣatresaṃkrame /
cittamātramatikramya nirābhāse sthitaṃ phalam // Lank_10.110 //
asattā caiva sattā ca dṛśyate ca vicitratā /
bālā grāhaviparyastā viparyāso hi citratā // Lank_10.111 //
nirvikalpaṃ yadi jñānaṃ vastvastīti na yujyate /
yasmāccittaṃ na rūpāṇi nirvikalpaṃ hi tena tat // Lank_10.112 //
indriyāṇi ca māyākhyā viṣayāḥ svapnasaṃnibhāḥ /
kartā karma kriyā caiva sarvathāpi na vidyate // Lank_10.113 //
dhyānāni cāpramāṇāni ārūpyāśca samādhayaḥ /
saṃjñānirodho nikhilaścittamātre na vidyate // Lank_10.114 //
(Vaidya 115)
srotāpattiphalaṃ caiva sakṛdāgāmiphalaṃ tathā /
anāgāmiphalaṃ caiva arhattvaṃ cittavibhramaḥ // Lank_10.115 //
śūnyamanityaṃ kṣaṇikaṃ bālāḥ kalpanti saṃskṛtam /
nadīdīpādidṛṣṭāntaiḥ kṣaṇikārtho vikalpyate // Lank_10.116 //
nirvyāpāraṃ tu kṣaṇikaṃ viviktaṃ kriyavarjitam /
anutpattiṃ ca dharmāṇāṃ kṣaṇikārthaṃ vadāmyahyam // Lank_10.117 //
saccāsato hyanutpādaḥ sāṃkhyavaiśeṣikaiḥ smṛtaḥ /
avyākṛtāni sarvāṇi taireva hi prakāśitam // Lank_10.118 //
caturvidhaṃ vyākaraṇamekāṃśaparipṛcchanam /
vibhajyasthāpanīyaṃ ca tīrthavādanivāraṇam // Lank_10.119 //
sarvaṃ vidyati saṃvṛtyāṃ paramārthe na vidyate /
dharmāṇāṃ niḥsvabhāvatvaṃ paramārthe 'pi dṛśyate /
upalabdhiniḥsvabhāve saṃvṛtistena ucyate // Lank_10.120 //
abhilāpahetuko bhāvaḥ svabhāvo yadi vidyate /
abhilāpasaṃbhavo bhāvo nāstīti ca na vidyate // Lank_10.121 //
nirvastuko hyabhilāpastatsaṃvṛtyāpi na vidyate /
viparyāsasya vastutvāccopalabdhirna vidyate // Lank_10.122 //
vidyate cedviparyāso naiḥsvābhāvyaṃ na vidyate /
viparyāsasya vastutvādyadyadevopalabhyate /
niḥsvabhāvaṃ bhavettaddhi sarvathāpi na vidyate // Lank_10.123 //
yadetaddṛśyate citraṃ cittaṃ dauṣṭhulyavāsitam /
rūpāvabhāsagrahaṇaṃ bahirdhā cittavibhramam // Lank_10.124 //
vikalpenāvikalpena vikalpo hi prahīyate /
vikalpenāvikalpena śūnyatātattvadarśanam // Lank_10.125 //
māyāhastī yathā citraṃ patrāṇi kanakā yathā /
tathā dṛśyaṃ nṛṇāṃ khyāti citte ajñānavāsite // Lank_10.126 //
āryo na paśyate bhrāntiṃ nāpi tattvaṃ tadantare /
bhrāntireva bhavettattvaṃ yasmāttattvaṃ tadantare // Lank_10.127 //
bhrāntiṃ vidhūya sarvāṃ tu nimittaṃ yadi jāyate /
saiva cāsya bhavedbhrāntiraśuddhaṃ timiraṃ yathā // Lank_10.128 //
keśoṇḍukaṃ taimiriko yathā gṛhṇāti vibhramāt /
viṣayeṣu tadvadbālānāṃ grahaṇaṃ saṃpravartate // Lank_10.129 //
(Vaidya 116)
keśoṇḍukaprakhyamidaṃ marīcyudakavibhramam /
tribhavaṃ svapnamāyābhaṃ vibhāvento vimucyate // Lank_10.130 //
vikalpaśca vikalpyaśca vikalpasya pravartate /
bandho bandhyaśca baddhaśca ṣaḍete mokṣahetavaḥ // Lank_10.131 //
na bhūmayo na satyāni na kṣetrā na ca nirmitāḥ /
buddhāḥ pratyekabuddhāśca śrāvakāścāpi kalpitāḥ // Lank_10.132 //
pudgalaḥ saṃtatiḥ skandhāḥ pratyayā hyaṇavastathā /
pradhānamīśvaraḥ kartā cittamātre vikalpyate // Lank_10.133 //
cittaṃ hi sarvaṃ sarvatra sarvadeheṣu vartate /
vicitraṃ gṛhyate 'sadbhiścittamātraṃ hyalakṣaṇam // Lank_10.134 //
na hyātmā vidyate skandhe skandhāścaiva hi nātmani /
na te yathā vikalpyante na ca te vai na santi ca // Lank_10.135 //
astitvaṃ sarvabhāvānāṃ yathā bālairvikalpyate /
yadi te bhavedyathādṛṣṭāḥ sarve syustattvadarśinaḥ // Lank_10.136 //
abhāvātsarvadharmaṇāṃ saṃkleśo nāsti śuddhi ca /
na ca te tathā yathādṛṣṭā na ca te vai na santi ca // Lank_10.137 //
bhrāntirnimittaṃ saṃkalpaḥ paratantrasya lakṣaṇam /
tasminnimitte yannāma tadvikalpitalakṣaṇam // Lank_10.138 //
nāmanimittasaṃkalpo yadā tasya na jāyate /
pratyayāvastusaṃketaṃ pariniṣpannalakṣaṇam // Lank_10.139 //
vaipākikāśca ye buddhā jinā nairmāṇikāśca ye /
sattvāśca bodhisattvāśca kṣetrāṇi ca diśe diśe // Lank_10.140 //
nisyandadharmanirmāṇā jinā nairmāṇikāśca ye /
sarve te hyamitābhasya sukhāvatyā vinirgatāḥ // Lank_10.141 //
yacca nairmāṇikairbhāṣṭaṃ yacca bhāṣṭaṃ vipākajaiḥ /
sūtrāntavaipulyanayaṃ tasya saṃdhiṃ vijānatha // Lank_10.142 //
yadbhāṣitaṃ jinasutairyacca bhāṣanti nāyakāḥ /
yaddhi nairmāṇikābhāṣṭaṃ na tu vaipākikairjinaiḥ // Lank_10.143 //
anutpannā hyamī dharmā na caivaite na santi ca /
gandharvanagarasvapnamāyānirmāṇasādṛśāḥ // Lank_10.144 //
(Vaidya 117)
cittaṃ pravartate cittaṃ cittameva vimucyate /
cittaṃ hi jāyate nānyaccittameva nirudhyate // Lank_10.145 //
arthābhāsaṃ nṛṇāṃ cittaṃ cittaṃ vai khyāti kalpitam /
nāstyarthaścittamātreyaṃ nirvikalpo vimucyate // Lank_10.146 //
anādikālaprapañcadauṣṭhulyaṃ hi samāhitam /
vikalpo bhāvitastena mithyābhāsaṃ pravartate // Lank_10.147 //
arthābhāse ca vijñāne jñānaṃ tathatāgocaram /
parāvṛttaṃ nirābhāsamāryāṇāṃ gocare hyasau // Lank_10.148 //
arthapravicayaṃ dhyānaṃ dhyānaṃ bālopacārikam /
tathatārambaṇaṃ dhyānaṃ dhyānaṃ tāthāgataṃ śubham // Lank_10.149 //
parikalpitaṃ svabhāvena sarvadharmā ajānakāḥ /
paratantraṃ samāśritya vikalpo bhramate nṛṇām // Lank_10.150 //
paratantraṃ yathā śuddhaṃ vikalpena visaṃyutam /
parāvṛttaṃ hi tathatā vihāraḥ kalpavarjitaḥ // Lank_10.151 //
mā vikalpaṃ vikalpetha vikalpo nāsti satyataḥ /
bhrāntiṃ vikalpayantasya grāhyagrāhakayorna tu /
bāhyārthadarśanaṃ kalpaṃ svabhāvaḥ parikalpitaḥ // Lank_10.152 //
yena kalpena kalpenti svabhāvaḥ pratyayodbhavaḥ /
bāhyārthadarśanaṃ mithyā nāstyarthaṃ cittameva tu // Lank_10.153 //
yuktyā vipaśyamānānāṃ grāhagrāhyaṃ nirudhyate /
bāhyo na vidyate hyartho yathā bālairvikalpyate // Lank_10.154 //
vāsanairlulitaṃ cittamarthābhāsaṃ pravartate /
kalpadvayanirodhena jñānaṃ tathatagocaram // Lank_10.155 //
utpadyate hyanābhāsamacintyamāryagocaram /
nāmanimittasaṃkalpaḥ svabhāvadvayalakṣaṇam /
samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam // Lank_10.156 //
mātāpitṛsamāyogādālayamanasaṃyutam /
ghṛtakumbhe mūṣikā yadvatsaha śukreṇa vardhate // Lank_10.157 //
peśīghanārbudaṃ piṭakamaśubhaṃ karmacitritam /
karmavāyumahābhūtaiḥ phalavatsaṃprapadyate // Lank_10.158 //
(Vaidya 118)
pañcapañcakapañcaiva vraṇāścaiva navaiva tu /
nakhadantaromasaṃchannaḥ sphuramāṇaḥ prajāyate // Lank_10.159 //
prajātamātraṃ viṣṭhākṛmiṃ suptabuddheva mānavaḥ /
cakṣuṣā sphurate rūpaṃ vivṛddhiṃ yāti kalpanāt // Lank_10.160 //
tālvoṣṭhapuṭasaṃyogādvikalpenāvadhāryate /
vācā pravartate nṝṇāṃ śukasyeva vikalpanā // Lank_10.161 //
niścitāstīrthyavādānāṃ mahāyānamaniścitam /
sattvāśrayapravṛtto 'yaṃ kudṛṣṭīnāmanāspadam // Lank_10.162 //
pratyātmavedyayānaṃ me tārkikāṇāmagocaram /
paścātkāle gate nāthe brūhi ko 'yaṃ dhariṣyati // Lank_10.163 //
nirvṛte sugate paścātkālo 'tīto bhaviṣyati /
mahāmate nibodha tvaṃ yo netrīṃ dhārayiṣyati // Lank_10.164 //
dakṣiṇāpathavedalyāṃ bhikṣuḥ śrīmān mahāyaśāḥ /
nāgāhvayaḥ sa nāmnā tu sadasatpakṣadārakaḥ // Lank_10.165 //
prakāśya loke madyānaṃ mahāyānamanuttaram /
āsādya bhūmiṃ muditāṃ yāsyate 'sau sukhāvatīm // Lank_10.166 //
buddhyā vivecyamānānāṃ svabhāvo nāvadhāryate /
yasmāttadanabhilāpyāste niḥsvabhāvāśca deśitāḥ // Lank_10.167 //
pratyayotpādite hyarthe nāstyastīti na vidyate /
pratyayāntargataṃ bhāvaṃ ye kalpentyasti nāsti ca /
dūrībhūtā bhavenmanye śāsanāttīrthadṛṣṭayaḥ // Lank_10.168 //
abhidhānaṃ sarvabhāvānāṃ janmāntaraśataiḥ sadā /
abhyastamabhyasantaṃ ca parasparavikalpayā // Lank_10.169 //
akathyamāne saṃmohaṃ sarvaloka āpadyate /
tasmātkriyate nāma saṃmohasya vyudāsārtham // Lank_10.170 //
trividhena vikalpena bālairbhāvā vikalpitāḥ /
bhrāntirnāmavikalpena pratyayairjanitena ca // Lank_10.171 //
aniruddhā hyanutpannāḥ prakṛtyā gaganopamāḥ /
abhāvasvabhāvā ye tu te vikalpitalakṣaṇāḥ // Lank_10.172 //
pratibhāsabimbamāyābhamarīcyā supinena tu /
alātacakragandharvapratiśrutkāsamodbhavāḥ // Lank_10.173 //
(Vaidya 119)
advayā tathatā śūnyā bhūtakoṣṭiśca dharmatā /
nirvikalpaśca deśemi ye te niṣpannalakṣaṇāḥ // Lank_10.174 //
vākcittagocaraṃ mithyā satyaṃ prajñā vikalpitā /
dvayāntapatitaṃ cittaṃ tasmātprajñā na kalpitā // Lank_10.175 //
asti nāsti ca dvāvantau yāvaccittasya gocaraḥ /
gocareṇa vidhūtena samyakcittaṃ nirudhyate // Lank_10.176 //
viṣayagrahaṇābhāvānnirodhena ca nāsti ca /
vidyate tathatāvasthā āryāṇāṃ gocaro yathā // Lank_10.177 //
bālānāṃ na tathā khyāti yathā khyāti manīṣiṇām /
manīṣiṇāṃ tathā khyāti sarvadharmā alakṣaṇāḥ // Lank_10.178 //
hārakūṭaṃ yathā bālaiḥ suvarṇaṃ parikalpyate /
asuvarṇaṃ suvarṇābhaṃ tathā dharmāḥ kutārkikaiḥ // Lank_10.179 //
abhūtvā yasya cotpādo bhūtvā cāpi vinaśyati /
pratyayaiḥ sadasaccāpi na te me śāsane sthitāḥ // Lank_10.180 //
anādyanidhanābhāvādbhūtalakṣaṇasaṃsthitāḥ /
kāraṇakaravalloke na ca budhyanti tārkikāḥ // Lank_10.181 //
atīto vidyate bhāvo vidyate ca anāgataḥ /
pratyakṣo vidyate yasmāttasmādbhāvā ajātakāḥ // Lank_10.182 //
pariṇāmakālasaṃsthānaṃ bhūtabhāvendriyeṣu ca /
antarābhavasaṃgrāhaṃ ye kalpanti na te budhāḥ // Lank_10.183 //
na pratītyasamutpannaṃ lokaṃ varṇanti vai jināḥ /
kiṃ tu pratyayamevāyaṃ loko gandharvasaṃnibhaḥ // Lank_10.184 //
dharmasaṃketa evāyaṃ tasmiṃstadidamucyate /
saṃketācca pṛthagbhūto na jāto na nirudhyate // Lank_10.185 //
darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca /
bimbaṃ hi dṛśyate teṣu na ca bimbo 'sti kutracit // Lank_10.186 //
bhāvābhāsaṃ tathā cittaṃ mṛgatṛṣṇā yathā nabhe /
dṛśyate citrarūpeṇa svapne vandhyauraso yathā // Lank_10.187 //
na me yānaṃ mahāyānaṃ na ghoṣo na ca akṣarāḥ /
na satyā na vimokṣā vai na nirābhāsagocaram // Lank_10.188 //
kiṃ tu yānaṃ mahāyānaṃ samādhivaśavartitā /
kāyaṃ manomayaṃ citraṃ vaśitāpuṣpamaṇḍitam // Lank_10.189 //
(Vaidya 120)
ekatvena pṛthaktvena bhāvo vai pratyaye na tu /
janma samāsamevoktaṃ nirodho nāśa eva hi // Lank_10.190 //
ajātaśūnyatā caikamekaṃ jāteṣu śūnyatā /
ajātaśūnyatā śreṣṭhā naśyate jātaśūnyatā // Lank_10.191 //
tathatā śūnyatā koṭī nirvāṇaṃ dharmadhātuvat /
kāyo manomayaṃ citraṃ paryāyairdeśitaṃ mayā // Lank_10.192 //
sūtravinayābhidharmeṇa viśuddhiṃ kalpayanti ye /
granthato na tu arthena na te nairātmyamāśritāḥ // Lank_10.193 //
na tīrthikairna buddhaiśca na mayā na ca kenacit /
pratyayaiḥ sādhitāstitvaṃ kathaṃ nāstirbhaviṣyati // Lank_10.194 //
kena prasādhitāstitvaṃ pratyayairyasya nāstitā /
utpādavādadurdṛṣṭyā nāstyastīti vikalpayet // Lank_10.195 //
yasya notpadyate kiṃcinna kiṃcittaṃ nirudhyate /
tasyāstināsti nopaiti viviktaṃ paśyato jagat // Lank_10.196 //
dṛśyate śaśaviṣāṇākhyaṃ vikalpo vidyate nṛṇām /
ye tu kalpenti te bhrāntā mṛgatṛṣṇāṃ yathā mṛgāḥ // Lank_10.197 //
vikalpābhiniveśena vikalpaḥ saṃpravartate /
nirhetukaṃ vikalpaṃ hi vikalpo 'pi na yujyate // Lank_10.198 //
ajale ca jalagrāho mṛgatṛṣṇā yathā nabhe /
dṛśyate 'rtho hi bālānāmāryāṇāṃ na viśeṣataḥ // Lank_10.199 //
āryāṇāṃ darśanaṃ śuddhaṃ vimokṣatrayasaṃbhavam /
utpādabhaṅganirmuktaṃ nirābhāsapracāriṇam // Lank_10.200 //
gāmbhīryodāryavaipulyaṃ jñānaṃ kṣetrān vibhūti ca /
deśemi jinaputrāṇāṃ śrāvakāṇāmanityatām // Lank_10.201 //
anityaṃ tribhavaṃ śūnyamātmātmīyavivarjitam /
śrāvakāṇāṃ ca deśemi tathā sāmānyalakṣaṇam // Lank_10.202 //
sarvadharmeṣvasaṃsaktirvivekā hyekacārikā /
pratyekajinaputrāṇāṃ phalaṃ deśemyatarkikam // Lank_10.203 //
svabhāvakalpitaṃ bāhyaṃ paratantraṃ ca dehinām /
apaśyannātmasaṃbhrāntiṃ tataścittaṃ pravartate // Lank_10.204 //
(Vaidya 121)
daśamī tu bhavetprathamī prathamī cāṣṭamī bhavet /
navamī saptamī cāpi saptamī cāṣṭamī bhavet // Lank_10.205 //
dvitīyā tu tṛtīyā syāccaturthī pañcamī bhavet /
tṛtīyā tu bhavetṣaṣṭhī nirābhāse kramaḥ kutaḥ // Lank_10.206 //
nirābhāso hi bhāvānāmabhāvo nāsti yoginām /
bhāvābhāvasamatvena āryāṇāṃ jāyate phalam // Lank_10.207 //
kathaṃ hyabhāvo bhāvānāṃ kurute samatāṃ katham /
yadā cittaṃ na jānāti bāhyamadhyātmikaṃ calam /
tadā tu kurute nāśaṃ samatācittadarśanāt // Lank_10.208 //
anādimati saṃsāre bhāvagrāhopagūhitam /
bālaiḥ kīla yathā kīlaṃ pralobhya vinivartate // Lank_10.209 //
taddhetukaṃ tadālambyaṃ manogatisamāśrayam /
hetuṃ dadāti cittasya vijñānaṃ ca samāśritam // Lank_10.210 //
vaipākikādadhiṣṭhānāṃ nikāyagatisaṃbhavāt /
labhyante yena vai svapne abhijñāśca caturvidhāḥ // Lank_10.211 //
svapne ca labhyate yacca yacca buddhaprasādataḥ /
nikāyagatigotrā ye te vijñānavipākajāḥ // Lank_10.212 //
vāsanairbhāvitaṃ cittaṃ bhāvābhāsaṃ pravartate /
bālā yadā na budhyante utpādaṃ deśayettadā // Lank_10.213 //
yāvadvākyaṃ vikalpeti bhāvaṃ vai lakṣaṇānvitam /
tāvadvibudhyate cittamapaśyan hi svavibhramam // Lank_10.214 //
utpādo varṇyate kasmātkasmāddṛśyaṃ na varṇyate /
adṛśyaṃ dṛśyamānaṃ hi kasya kiṃ varṇyate kutaḥ // Lank_10.215 //
svacchaṃ cittaṃ svabhāvena manaḥ kaluṣakārakam /
manaśca sahavijñānairvāsanāṃ kṣipate sadā // Lank_10.216 //
ālayo muñcate kāyaṃ manaḥ prārthayate gatim /
vijñānaṃ viṣayābhāsaṃ bhrāntiṃ dṛṣṭvā pralabhyate // Lank_10.217 //
madīyaṃ dṛśyate cittaṃ bāhyamarthaṃ na vidyate /
evaṃ vibhāvayedbhrāntiṃ tathatāṃ cāpyanusmaret // Lank_10.218 //
dhyāyināṃ viṣayaḥ karma buddhamāhātmyameva ca /
etāni trīṇyacintyāni acintyaṃ vijñānagocaram // Lank_10.219 //
(Vaidya 122)
anāgatamatītaṃ ca nirvāṇaṃ pudgalaṃ vacaḥ /
saṃvṛtyā deśayāmyetān paramārthastvanakṣaraḥ // Lank_10.220 //
naikāyikāśca tīrthyāśca dṛṣṭimekāṃśamāśritāḥ /
cittamātre visaṃmūḍhā bhāvaṃ kalpenti bāhiram // Lank_10.221 //
pratyekabodhiṃ buddhatvamarhattvaṃ buddhadarśanam /
gūḍhabījaṃ bhavedbodhau svapne vai sidhyate tu yaḥ // Lank_10.222 //
kutra keṣāṃ kathaṃ kasmātkimarthaṃ ca vadāhi me /
mayācittamatiśāntaṃ sadasatpakṣadeśanām // Lank_10.223 //
cittamātre vimūḍhānāṃ māyānāstyastideśanām /
utpādabhaṅgasaṃyuktaṃ lakṣyalakṣaṇavarjitam // Lank_10.224 //
vikalpo mano nāma vijñānaiḥ pañcabhiḥ saha /
bimbaughajalatulyādau cittabījaṃ pravartate // Lank_10.225 //
yadā cittaṃ manaścāpi vijñānaṃ na pravartate /
tadā manomayaṃ kāyaṃ labhate buddhabhūmi ca // Lank_10.226 //
pratyayā dhātavaḥ skandhā dharmāṇāṃ ca svalakṣaṇam /
prajñaptiṃ pudgalaṃ cittaṃ svapnakeśoṇḍukopamāḥ // Lank_10.227 //
māyāsvapnopamaṃ lokaṃ dṛṣṭvā tattvaṃ samāśrayet /
tattvaṃ hi lakṣaṇairmuktaṃ yuktihetuvivarjitam // Lank_10.228 //
pratyātmavedyamāryāṇāṃ vihāraṃ tu smaretsadā /
yuktihetuvisaṃmūḍhaṃ lokaṃ tattve niveśayet // Lank_10.229 //
sarvaprapañcopaśamādbhrānto nābhipravartate /
prajñā yāvadvikalpante bhrāntistāvatpravartate // Lank_10.230 //
naiḥsvabhāvyaṃ ca bhāvaṃ ca śūnyā vai nityānityatā /
utpādavādināṃ dṛṣṭirna tvanutpādavādinām // Lank_10.231 //
ekatvamanyatvobhayāmīśvarācca yadṛcchayā /
kālāpradhānādanyebhiḥ pratyayaiḥ kalpyate jagat // Lank_10.232 //
saṃsārabījaṃ vijñānaṃ sati dṛśye pravartate /
kuḍye sati yathā citraṃ parijñānānnirudhyate // Lank_10.233 //
māyāpuruṣavannṝṇāṃ mṛtajanma pravartate /
mohāttathaiva bālānāṃ bandhamokṣaṃ pravartate // Lank_10.234 //
adhyātmabāhyaṃ dvividhaṃ dharmāśca pratyayāni ca /
etadvibhāvayan yogī nirābhāse pratiṣṭhate // Lank_10.235 //
(Vaidya 123)
na vāsanairbhidyate cittaṃ na cittaṃ vāsanaiḥ saha /
abhinnalakṣaṇaṃ cittaṃ vāsanaiḥ pariveṣṭitam // Lank_10.236 //
malavadvāsanā yasya manovijñānasaṃbhavā /
paṭaśuklopamaṃ cittaṃ vāsanairna virājate // Lank_10.237 //
yathā na bhāvo nābhāvo gaganaṃ kathyate mayā /
ālayaṃ hi tathā kāye bhāvābhāvavivarjitam // Lank_10.238 //
manovijñānavyāvṛttaṃ cittaṃ kāluṣyavarjitam /
sarvadharmāvabodhena cittaṃ buddhaṃ vadāmyaham // Lank_10.239 //
trisaṃtativyavacchinnaṃ sattāsattāvivarjitam /
cātuṣkoṭikayā muktaṃ bhavaṃ māyopamaṃ sadā // Lank_10.240 //
dve svabhāvo bhavetsapta bhūmayaścittasaṃbhavāḥ /
śeṣā bhaveyurniṣpannā bhūmayo buddhabhūmi ca // Lank_10.241 //
rūpī cārūpyadhātuśca kāmadhātuśca nirvṛtiḥ /
asmin kalevare sarvaṃ kathitaṃ cittagocaram // Lank_10.242 //
upalabhyate yadā yāvadbhrāntistāvatpravartate /
bhrāntiḥ svacittasaṃbodhānna pravartate na nivartate // Lank_10.243 //
anutpāde kāraṇābhāvo bhāve saṃsārasaṃgrahaḥ /
māyādisadṛśaṃ paśyan lakṣaṇaṃ na vikalpayet // Lank_10.244 //
triyānamekayānaṃ ca ayānaṃ ca vadāmyaham /
bālānāṃ mandabuddhīnāmāryāṇāṃ ca viviktatām // Lank_10.245 //
utpattirdvividhā mahyaṃ lakṣaṇādhigamau ca yā /
caturvidho nayavidhiḥ siddhāntaṃ yuktideśanā // Lank_10.246 //
saṃsthānākṛtiviśeṣairbhrāntiṃ dṛṣṭvā vikalpyate /
nāmasaṃsthānavirahātsvabhāvamāryagocaram // Lank_10.247 //
vikalpena kalpyate yāvattāvatkalpitalakṣaṇam /
vikalpakalpanābhāvātsvabhāvamāryagocaram // Lank_10.248 //
nityaṃ ca śāśvataṃ tattvaṃ gotraṃ vastusvabhāvakam /
tathatā cittanirmuktaṃ kalpanaiśca vivarjitam // Lank_10.249 //
yadyadvastu na śuddhiḥ syātsaṃkleśo nāpi kasyacit /
yasmācca śuṃdhyate cittaṃ saṃkleśaścāpi dṛśyate /
tasmāttattvaṃ bhavedvastu viśuddhamāryagocaram // Lank_10.250 //
(Vaidya 124)
pratyayairjanitaṃ lokaṃ vikalpaiśca vivarjitam /
māyādisvapnasadṛśaṃ vipaśyanto vimucyate // Lank_10.251 //
dauṣṭhulyavāsanāścitrāścittena saha saṃyutāḥ /
bahirdhā dṛśyate nṝṇāṃ na hi cittasya dharmatā // Lank_10.252 //
cittasya dharmatā śuddhā na cittaṃ bhrāntisaṃbhavam /
bhrāntiśca dauṣṭhulyamayī tena cittaṃ na dṛśyate // Lank_10.253 //
bhrāntimātraṃ bhavettattvaṃ tattvaṃ nānyatra vidyate /
na saṃskāre na cānyatra kiṃ tu saṃskāradarśanāt // Lank_10.254 //
lakṣyalakṣaṇanirmuktaṃ yadā paśyati saṃskṛtam /
vidhūtaṃ hi bhavettena svacittaṃ paśyato jagat // Lank_10.255 //
cittamātraṃ samāruhya bāhyamarthaṃ na kalpayet /
tathatālambane sthitvā cittamātramatikramet // Lank_10.256 //
cittamātramatikramya nirābhāsamatikramet /
nirābhāsasthito yogī mahāyānaṃ sa paśyati // Lank_10.257 //
anābhogagatiḥ śāntā praṇidhānairviśodhitā /
jñānamanātmakaṃ śreṣṭhaṃ nirābhāse na paśyati // Lank_10.258 //
cittasya gocaraṃ paśyetpaśyejjñānasya gocaram /
prajñāyā gocaraṃ paśyellakṣaṇe na pramuhyate // Lank_10.259 //
cittasya duḥkhasatyaṃ samudayo jñānagocaraḥ /
dve satye buddhabhūmiśca prajñā yatra pravartate // Lank_10.260 //
phalaprāptiśca nirvāṇaṃ mārgamaṣṭāṅgikaṃ tathā /
sarvadharmāvabodhena buddhajñānaṃ viśudhyate // Lank_10.261 //
cakṣuśca rūpamāloka ākāśaśca manastathā /
ebhirutpadyate nṝṇāṃ vijñānaṃ hyālayodbhavam // Lank_10.262 //
grāhyaṃ grāho grahītā ca nāsti nāma hyavastukam /
nirhetukaṃ vikalpaṃ ye manyanti hi na te budhāḥ // Lank_10.263 //
arthe nāma hyasaṃbhūtamartho nāmni tathaiva ca /
hetvahetusamutpannaṃ vikalpaṃ na vikalpayet // Lank_10.264 //
sarvabhāvasvabhāvo 'san vacanaṃ hi tathāpyasat /
śūnyatāṃ śūnyatārthaṃ vā bālo 'paśyan vidhāvati // Lank_10.265 //
(Vaidya 125)
satyasthitiṃ manyanayā dṛṣṭvā prajñaptideśanā /
ekatvaṃ pañcadhāsiddhamidaṃ satyaṃ prahīyate // Lank_10.266 //
prapañcamārabhedyaśca astināsti vyatikramet /
nāsticchando bhave mithyāsaṃjñā nairātmyadarśanāt // Lank_10.267 //
śāśvataṃ hi sakartṛtvaṃ vādamātrapravartitam /
satyaṃ paraṃ hyavaktavyaṃ nirodhe dharmadarśanam // Lank_10.268 //
ālayaṃ hi samāśritya mano vai saṃpravartate /
cittaṃ manaśca saṃśritya vijñānaṃ saṃpravartate // Lank_10.269 //
samāropaṃ samāropya tathatā cittadharmatā /
etadvibhāvayan yogī cittamātrajñatāṃ labhet // Lank_10.270 //
manaśca lakṣaṇaṃ vastu nityānitye na manyate /
utpādaṃ cāpyanutpādaṃ yogī yoge na manyate // Lank_10.271 //
arthadvayaṃ na kalpenti vijñānaṃ hyālayodbhavam /
ekamarthaṃ dvicittena na jānīte tadudbhavam // Lank_10.272 //
na vaktā na ca vācyo 'sti na śūnyaṃ cittadarśanāt /
adarśanātsvacittasya dṛṣṭijālaṃ pravartate // Lank_10.273 //
pratyayāgamanaṃ nāsti indriyāṇi na kecana /
na dhātavo na ca skandhā na rāgo na ca saṃskṛtam // Lank_10.274 //
karmaṇo 'gniṃ na vai pūrvaṃ na kṛtaṃ na ca saṃskṛtam /
na koṭi na ca vai śaktirna mokṣo na ca bandhanam // Lank_10.275 //
avyākṛto na bhāvo 'sti dharmādharmaṃ na caiva hi /
na kālaṃ na ca nirvāṇaṃ dharmatāpi na vidyate // Lank_10.276 //
na ca buddho na satyāni na phalaṃ na ca hetavaḥ /
viparyayo na nirvāṇaṃ vibhavo nāsti saṃbhavaḥ // Lank_10.277 //
dvādaśāṅgaṃ na caivāsti antānantaṃ na caiva hi /
sarvadṛṣṭiprahāṇāya cittamātraṃ vadāmyaham // Lank_10.278 //
kleśāḥ karmapathā dehaḥ kartāraśca phalaṃ ca vai /
marīcisvapnasaṃkāśā gandharvanagaropamāḥ // Lank_10.279 //
cittamātravyavasthānādvayāvṛttaṃ bhāvalakṣaṇam /
cittamātrapratiṣṭhānācchāśvatocchedadarśanam // Lank_10.280 //
(Vaidya 126)
skandhā na santi nirvāṇe na caivātmā na lakṣaṇam /
cittamātrāvatāreṇa mokṣagrāhānnivartate // Lank_10.281 //
bhūdṛśyahetuko doṣo bahirdhā khyāyate nṛṇām /
cittaṃ hyadṛśyasaṃbhūtaṃ tena cittaṃ na dṛśyate // Lank_10.282 //
dehabhogapratiṣṭhānā khyāyate vāsanā nṛṇām /
cittaṃ na bhāvo nābhāvo vāsane na virājate // Lank_10.283 //
malo vai khyāyate śukle na śukle khyāyate malaḥ /
ghane hi gaganaṃ yadvattathā cittaṃ na dṛśyate // Lank_10.284 //
cittena cīyate karma jñānena ca vicīyate /
prajñayā ca nirābhāsaṃ prabhāvaṃ cādhigacchati // Lank_10.285 //
cittaṃ viṣayasaṃbaddhaṃ jñānaṃ tarke pravartate /
nirābhāse viśeṣe ca jñānaṃ vai saṃpravartate // Lank_10.286 //
cittaṃ manaśca vijñānaṃ saṃjñā vai kalpavarjitā /
avikalpadharmatāṃ prāptāḥ śrāvakā na jinātmajāḥ // Lank_10.287 //
kṣānte kṣānte viśeṣe vai jñānaṃ tāthāgataṃ śubham /
saṃjāyate viśeṣārthaṃ samudācāravarjitam // Lank_10.288 //
parikalpitasvabhāvo 'sti paratantro na vidyate /
kalpitaṃ gṛhyate bhrāntyā paratantraṃ na kalpyate // Lank_10.289 //
cittaṃ hyabhūtasaṃbhūtaṃ na cittaṃ dṛśyate kvacit /
dehabhogapratiṣṭhānaṃ khyāyate vāsanā nṛṇām // Lank_10.290 //
na sarvabhautikaṃ rūpamasti rūpamabhautikam /
gandharvasvapnamāyā yā mṛgatṛṣṇā hyabhautikā // Lank_10.291 //
prajñā hi trividhā mahyamāryaṃ yena prabhāvitam /
cittaṃ hyadṛśyasaṃbhūtaṃ tena cittaṃ na dṛśyate // Lank_10.292 //
dehabhogapratiṣṭhānā khyāyate vāsanā nṛṇām /
lakṣaṇaṃ kalpate yena yaḥ svabhāvān vṛṇoti ca // Lank_10.293 //
yānadvayavisaṃyuktā prajñā hyābhāsavarjitā /
saṃbhavābhiniveśena śrāvakāṇāṃ pravartate /
cittamātrāvatāreṇa prajñā tāthāgatī 'malā // Lank_10.294 //
sato hi asataścāpi pratyayairyadi jāyate /
ekatvānyatvadṛṣṭiśca avaśyaṃ taiḥ samāśritā // Lank_10.295 //
(Vaidya 127)
vividhāgatirhi nirvṛttā yathā māyā na sidhyati /
nimittaṃ hi tathā citraṃ kalpyamānaṃ na sidhyati // Lank_10.296 //
nimittadauṣṭhulyamayaṃ bandhanaṃ cittasaṃbhavam /
parikalpitaṃ hyajānānaiḥ paratantraṃ vikalpyate // Lank_10.297 //
ya eva kalpito bhāvaḥ paratantraṃ tadeva hi /
kalpitaṃ hi vicitrābhaṃ paratantraṃ vikalpyate // Lank_10.298 //
saṃvṛtiḥ paramārthaśca tṛtīyaṃ nāsti hetukam /
kalpitaṃ saṃvṛtirhyuktā tacchedādāryagocaraḥ // Lank_10.299 //
yathā hi yogināṃ vastu citramekaṃ virājate /
na hyasti citratā tatra tathā kalpitalakṣaṇam // Lank_10.300 //
yathā hi taimiraiścitraṃ kalpyate rūpadarśanam /
timiraṃ na rūpaṃ nārūpaṃ paratantraṃ tathā budhaiḥ // Lank_10.301 //
hemaṃ syāttu yathā śuddhaṃ jalaṃ kaluṣavarjitam /
gaganaṃ hi ghanābhāvāttathā śuddhaṃ vikalpitam // Lank_10.302 //
śrāvakastrividho mahyaṃ nirmitaḥ praṇidhānajaḥ /
rāgadveṣavisaṃyuktaḥ śrāvako dharmasaṃbhavaḥ // Lank_10.303 //
bodhisattvo 'pi trividho buddhānāṃ nāsti lakṣaṇam /
citte citte tu sattvānāṃ buddhabimbaṃ vidṛśyate // Lank_10.304 //
nāsti vai kalpito bhāvaḥ paratantraṃ ca vidyate /
samāropāpavādaṃ ca vikalpaṃ no vinaśyati // Lank_10.305 //
kalpitaṃ yadyabhāvaḥ syātparatantrasvabhāvataḥ /
vinābhāvena vai bhāvaṃ bhāvaścābhāvasaṃbhavaḥ // Lank_10.306 //
parikalpitaṃ samāśritya paratantraṃ pralabhyate /
nimittanāmasaṃbandhājjāyate parikalpitam // Lank_10.307 //
atyantaṃ cāpyaniṣpannaṃ kalpitena parodbhavam /
tadā prajñāyate śuddhaḥ svabhāavaḥ pāramārthikaḥ // Lank_10.308 //
parikalpitaṃ daśavidhaṃ paratantraṃ ca ṣaḍvidham /
tathatā ca pratyātmagatimato nāsti viśeṣaṇam // Lank_10.309 //
pañca dharmā bhavettatvaṃ svabhāvā hi trayastathā /
etadvibhāvayan yogī tathatāṃ nātivartate // Lank_10.310 //
nakṣatrameghasaṃsthānaṃ somabhāskarasaṃnibham /
cittaṃ saṃdṛśyate nṝṇāṃ dṛśyābhaṃ vāsanoditam // Lank_10.311 //
(Vaidya 128)
bhūtālabdhātmakā hyete na lakṣyaṃ na ca lakṣaṇam /
sarve bhūtamayā bhūtā yadi rūpaṃ hi bhautikam // Lank_10.312 //
asaṃbhūtā mahābhūtā nāsti bhūteṣu bhautikam /
kāraṇaṃ hi mahābhūtāḥ kāryaṃ bhūsalilādayaḥ // Lank_10.313 //
dravyaprajñaptirūpaṃ ca māyājātikṛtaṃ tathā /
svapnagandharvarūpaṃ ca mṛgatṛṣṇā ca pañcamam // Lank_10.314 //
icchantikaṃ pañcavidhaṃ gotrāḥ pañca tathā bhavet /
pañca yānānyayānaṃ ca nirvāṇaṃ ṣaḍvidhaṃ bhavet // Lank_10.315 //
skandhabhedāścaturviśadrūpaṃ cāṣṭavidhaṃ bhavet /
buddhā bhaveccaturviṃśaddvividhāśca jinaurasāḥ // Lank_10.316 //
aṣṭottaraṃ nayaśataṃ śrāvakāśca trayastathā /
kṣetramekaṃ hi buddhānāṃ buddhaścaikastathā bhavet // Lank_10.317 //
vimuktayastathā tisraścittadhārā caturvidhā /
nairātmyaṃ ṣaḍvidhaṃ mahyaṃ jñeyaṃ cāpi caturvidham // Lank_10.318 //
kāraṇaiśca visaṃyuktaṃ dṛṣṭidoṣavivarjitam /
pratyātmavedyamacalaṃ mahāyānamanuttaram // Lank_10.319 //
utpādaṃ cāpyanutpādamaṣṭadhā navadhā bhavet /
ekānupūrvasamayaṃ siddhāntamekameva ca // Lank_10.320 //
ārūpyadhātvaṣṭavidhaṃ dhyānabhedaśca ṣaḍvidhaḥ /
pratyekajinaputrāṇāṃ niryāṇaṃ saptadhā bhavet // Lank_10.321 //
adhvatrayaṃ na caivāsti nityānityaṃ ca nāsti vai /
kriyā karma phalaṃ caiva svapnakāryaṃ tathā bhavet // Lank_10.322 //
antādyāsaṃbhavā buddhāḥ śrāvakāśca jinaurasāḥ /
cittaṃ dṛśyavisaṃyuktaṃ māyādharmopamaṃ sadā // Lank_10.323 //
garbhaścakraṃ tathā jātirnaiṣkramyaṃ tuṣitālayam /
sarvakṣetragatāścāpi dṛśyante na ca yonijāḥ // Lank_10.324 //
saṃkrāntiṃ saṃcaraṃ sattvaṃ deśanā nirvṛtistathā /
satyaṃ kṣetrāvabodhiśca pratyayaprerito bhavet // Lank_10.325 //
lokā vanaspatirdvīpo nairātmyatīrthasaṃcaram /
dhyānaṃ yānālayaprāptiracintyaphalagocaram // Lank_10.326 //
candranakṣatragotrāṇi nṛpagotrā surālayam /
yakṣagandharvagotrāṇi karmajā tṛṣṇasaṃbhavā // Lank_10.327 //
(Vaidya 129)
acintyapariṇāmī ca cyutirvāsanasaṃyutā /
vyucchinnacyutyabhāvena kleśajālaṃ nirudhyate // Lank_10.328 //
dhanadhānyaṃ suvarṇaṃ ca kṣetravastu vikalpyate /
gavaiḍakāśca dāsā vai tathā hayagajādayaḥ // Lank_10.329 //
talpaviddhe na svaptavyaṃ bhūmiścāpi na lepayet /
sauvarṇarājataṃ pātraṃ kāṃsaṃ tāmraṃ na kārayet // Lank_10.330 //
kambalā nīlaraktāśca kāṣāyo gomayena ca /
kardamaiḥ phalapatraiśca śuklān yogī rajetsadā // Lank_10.331 //
śailīkaṃ mṛnmayaṃ lohaṃ śāṅkhaṃ vai sphaṭikamayam /
pātrārthaṃ dhārayedyogī paripūrṇaṃ ca māgadham // Lank_10.332 //
caturaṅgulaṃ bhavecchastraṃ kubjaṃ vai vastucchedanaḥ /
śilpavidyāṃ na śikṣeta yogī yogaparāyaṇaḥ // Lank_10.333 //
krayavikrayo na kartavyo yoginā yogivāhinā /
ārāmikaiśca kartavyametaddharmaṃ vadāmyaham // Lank_10.334 //
guptendriyaṃ tathārthajñaṃ sūtrānte vinaye tathā /
gṛhasthairna ca saṃsṛṣṭaṃ yoginaṃ taṃ vadāmyaham // Lank_10.335 //
śūnyāgāre śmaśāne vā vṛkṣamūle guhāsu vā /
palāle 'bhyavakāśe ca yogī vāsaṃ prakalpayet // Lank_10.336 //
trivastraprāvṛto nityaṃ śmaśānādyatrakutracit /
vastrārthaṃ saṃvidhātavyaṃ yaśca dadyātsukhāgatam // Lank_10.337 //
yugamātrānusārī syātpiṇḍabhakṣaparāyaṇaḥ /
kusumebhyo yathā bhramarāstathā piṇḍaṃ samācaret // Lank_10.338 //
gaṇe ca gaṇasaṃsṛṣṭe bhikṣuṇīṣu ca yadbhavet /
taddhi ājīvasaṃsṛṣṭaṃ na tatkalpati yoginām // Lank_10.339 //
rājāno rājaputrāśca amātyāḥ śreṣṭhinastathā /
piṇḍārthe nopadeśeta yogī yogaparāyaṇaḥ // Lank_10.340 //
mṛtasūtakulānnaṃ ca mitraprītisamanvitam /
bhikṣubhikṣuṇisaṃsṛṣṭaṃ na tatkalpati yoginām // Lank_10.341 //
vihāre yatra vai dhūmaḥ pacyate vidhivatsadā /
uddiśya yatkṛtaṃ cāpi na tatkalpati yoginām // Lank_10.342 //
(Vaidya 130)
utpādabhaṅganirmuktaṃ sadasatpakṣavarjitam /
lakṣyalakṣaṇasaṃyuktaṃ yogī lokaṃ vibhāvayet // Lank_10.343 //
samādhibalasaṃyuktamabhijñairvaśitaiśca vai /
nacirāttu bhavedyogī yadyutpādaṃ na kalpayet // Lank_10.344 //
aṇukālapradhānebhyaḥ kāraṇebhyo na kalpayet /
hetupratyayasaṃbhūtaṃ yogī lokaṃ na kalpayet // Lank_10.345 //
svakalpakalpitaṃ lokaṃ citraṃ vai vāsanoditam /
pratipaśyetsadā yogī māyāsvapnopamaṃ bhavam // Lank_10.346 //
apavādasamāropavarjitaṃ darśanaṃ sadā /
dehabhogapratiṣṭhābhaṃ tribhavaṃ na vikalpayet // Lank_10.347 //
kṛtabhaktapiṇḍo niścitamṛjuṃ saṃsthāpya vai tanum /
buddhāṃśca bodhisattvāṃśca namaskṛtya punaḥ punaḥ // Lank_10.348 //
vinayātsūtrayuktibhyāṃ tattvaṃ saṃhṛtya yogavit /
pañcadharmasvacittaṃ ca nairātmyaṃ ca vibhāvayet // Lank_10.349 //
pratyātmadharmatāśuddhā bhūmayo buddhabhūmi ca /
etadvibhāvayedyogī mahāpadme 'bhiṣicyate // Lank_10.350 //
vibhrāmya gatayaḥ sarvā bhavādudvegamānasaḥ /
yogānārabhate citrāṃ gatvā śivapathīṃ śubhām // Lank_10.351 //
somabhāskarasaṃsthānaṃ padmapatrāṃśusaprabham /
gaganāgnicitrasadṛśaṃ yogī puñjān prapaśyate // Lank_10.352 //
nimittāni ca citrāṇi tīrthyamārgaṃ nayanti te /
śrāvakatve nipātyanti pratyekajinagocare // Lank_10.353 //
vidhūya sarvāṇyetāni nirābhāso yadā bhavet /
tadā buddhakarādityāḥ sarvakṣetrasamāgatāḥ /
śiro hi tasya mārjanti nimittaṃ tathatānugāḥ // Lank_10.354 //
astyanākārato bhāvaḥ śāśvatocchedavarjitaḥ /
sadasatpakṣavigatāḥ kalpayiṣyanti madhyamam // Lank_10.355 //
ahetuvāde kalpyante ahetūcchedadarśanam /
bāhyabhāvāparijñānānnāśayiṣyanti madhyamam // Lank_10.356 //
bhāvagrāhaṃ na mokṣyante mā bhūducchedadarśanam /
samāropāpavādena deśayiṣyanti madhyamam // Lank_10.357 //
(Vaidya 131)
cittamātrāvabodhena bāhyabhāvā vyudāśrayā /
vinivṛttirvikalpasya pratipat saiva madhyamā // Lank_10.358 //
cittamātraṃ na dṛśyanti dṛśyābhāvānna jāyate /
pratipanmadhyamā caiṣā mayā cānyaiśca deśitā // Lank_10.359 //
utpādaṃ cāpyanutpādaṃ bhāvābhāvaśca śūnyatā /
naiḥsvabhāvyaṃ ca bhāvānāṃ dvayametanna kalpayet // Lank_10.360 //
vikalpavṛttyā bhāvo na mokṣaṃ kalpenti bāliśāḥ /
na cittavṛttyasaṃbodhāddvayagrāhaḥ prahīyate // Lank_10.361 //
svacittadṛśyasaṃbodhāddvayagrāhaḥ prahīyate /
prahāṇaṃ hi parijñānaṃ vikalpyasyāvināśakam // Lank_10.362 //
cittadṛśyaparijñānādvikalpo na pravartate /
apravṛttirvikalpasya tathatā cittavarjitā // Lank_10.363 //
tīrthyadoṣavinirmuktā pravṛttiryadi dṛśyate /
sā vidvadbhirbhaveddhāhyā nivṛttiścāvināśataḥ // Lank_10.364 //
asyāvabodhādbuddhatvaṃ mayā buddhaiśca deśitam /
anyathā kalpyamānaṃ hi tīrthyavādaḥ prasajyate // Lank_10.365 //
ajāḥ prasūtajanmā vai acyutāśca cyavanti ca /
yugapajjalacandrābhā dṛśyante kṣetrakoṭiṣu // Lank_10.366 //
ekadhā bahudhā bhūtvā varṣanti ca jvalanti vai /
citte cintamayā bhūtvā cittamātraṃ vadanti te // Lank_10.367 //
citteṣu cittamātraṃ ca acittā cittasaṃbhavā /
vicitrarūpasaṃsthānāścittamātre gatiṃgatāḥ // Lank_10.368 //
maunīndraiḥ śrāvakai rūpaiḥ pratyekajinasādṛśaiḥ /
anyaiśca vividhai rūpaiścittamātraṃ vadanti te // Lank_10.369 //
ārūpyarūpaṃ hyārūpairnārakāṇāṃ ca nārakam /
rūpaṃ darśyanti sattvānāṃ cittamātrasya kāraṇam // Lank_10.370 //
māyopamaṃ samādhiṃ ca kāyaṃ cāpi manomayam /
daśa bhūmīśca vaśitāḥ parāvṛttā labhanti te // Lank_10.371 //
svavikalpaviparyāsaiḥ prapañcaspanditaiśca vai /
dṛṣṭaśrutamatajñāte bālā badhyanti saṃjñayā // Lank_10.372 //
(Vaidya 132)
nimittaṃ paratantraṃ hi yannāma tatra kalpitam /
parikalpitanimittaṃ pāratantryātpravartate // Lank_10.373 //
buddhyā vivecyamānaṃ hi na tantraṃ nāpi kalpitam /
niṣpanno nāsti vai bhāvaḥ kathaṃ buddhyā prakalpyate // Lank_10.374 //
niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ /
bhāvābhāvavinirmuktau dvau svabhāvau kathaṃ bhavet // Lank_10.375 //
parikalpite svabhāve ca svabhāvau dvau pratiṣṭhitau /
kalpitaṃ dṛśyate citraṃ viśuddhamāryagocaram // Lank_10.376 //
kalpitaṃ hi vicitrābhaṃ paratantre vikalpyate /
anyathā kalpyamānaṃ hi tīrthyavādaṃ samāśrayet // Lank_10.377 //
kalpanā kalpanetyuktaṃ darśanāddhetusaṃbhavam /
vikalpadvayanirmuktaṃ niṣpannaṃ syāttadeva hi // Lank_10.378 //
kṣetraṃ buddhāśca nirmāṇā ekaṃ yānaṃ trayaṃ tathā /
na nirvāṇamahaṃ sarve śūnyā utpattivarjitāḥ // Lank_10.379 //
ṣaṭtriṃśadbuddhabhedāśca daśa bhedāḥ pṛthakpṛthak /
sattvānāṃ cittasaṃtānā ete kṣetrāṇyabhājanam // Lank_10.380 //
yathā hi kalpitaṃ bhāvaṃ khyāyate citradarśanam /
na hyasti citratā tatra buddhadharmaṃ tathā jagat // Lank_10.381 //
dharmabuddho bhavedbuddhaḥ śeṣā vai tasya nirmitāḥ /
sattvāḥ svabījasaṃtānaṃ paśyante buddhadarśanaiḥ // Lank_10.382 //
bhrāntinimittasaṃbandhādvikalpaḥ saṃpravartate /
vikalpā tathatā nānyā na nimittā vikalpanā // Lank_10.383 //
svābhāvikaśca saṃbhogo nirmitaṃ pañcanirmitam /
ṣaṭtriṃśakaṃ buddhagaṇaṃ buddhaḥ svābhāviko bhavet // Lank_10.384 //
nīle rakte 'tha lavaṇe śaṅkhe kṣīre ca śārkare /
kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yatha bhāskare // Lank_10.385 //
na cānye na ca nānanye taraṃgā hyudadhāviva /
vijñānāni tathā sapta cittena saha saṃyutā // Lank_10.386 //
udadheḥ pariṇāmo 'sau taraṃgāṇāṃ vicitratā /
ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate // Lank_10.387 //
(Vaidya 133)
cittaṃ manaśca vijñānaṃ lakṣaṇārthaṃ prakalpyate /
abhinnalakṣaṇānyaṣṭau na ca lakṣyaṃ na lakṣaṇam // Lank_10.388 //
udadheśca taraṃgāṇāṃ yathā nāsti viśeṣaṇam /
vijñānānāṃ tathā citte pariṇāmo na labhyate // Lank_10.389 //
cittena cīyate karma manasā ca vicīyate /
vijñānena vijānāti dṛśyaṃ kalpeti pañcabhiḥ // Lank_10.390 //
nīlaraktaprakāra hi vijñānaṃ khyāyate nṛṇām /
taraṃgacittasādharmyaṃ vada kasmānmahāmune // Lank_10.391 //
nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate /
vṛttiśca varṇyate citte lakṣaṇārthaṃ hi bāliśāḥ // Lank_10.392 //
na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam /
grāhye sati hi vai grāhastaraṃgaiḥ saha sādhyate // Lank_10.393 //
dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām /
tenāsya dṛśyate vṛttistaraṃgaiḥ sahasādṛśā // Lank_10.394 //
uadadhistaraṃgabhāvena nṛtyamāno vibhāvyate /
ālayasya tathā vṛttiḥ kasmādbuddhyā na gṛhyate // Lank_10.395 //
bālānāṃ buddhivaikalyādālayaṃ hyudadheryathā /
taraṃgavṛttisādharmyā dṛṣṭāntenopanīyate // Lank_10.396 //
udeti bhāskaro yadvatsamaṃ hīnottame jane /
tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān // Lank_10.397 //
kṛtvā dharmeṣvavasthānaṃ kasmāttattvaṃ na bhāṣase /
bhāṣase yadi tattvaṃ vai tattvaṃ citte na vidyate // Lank_10.398 //
udadheryathā taraṃgāṇi darpaṇe supine yathā /
dṛśyante yugapatkāle tathā cittaṃ svagocare /
vaikalyādviṣayāṇāṃ hi kramavṛttyā pravartate // Lank_10.399 //
vijñānena vijānāti manasā manyate punaḥ /
pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite // Lank_10.400 //
citrācāryo yathā kaściccitrāntevāsiko 'pi vā /
citrārthe nāmayedraṅgaṃ deśanāpi tathā mama // Lank_10.401 //
raṅge na vidyate citraṃ na kuḍye na ca bhājane /
sattvānāṃ karṣaṇārthāya raṅgaiścitraṃ vikalpyate // Lank_10.402 //
(Vaidya 134)
deśanāvyabhicārī ca tattvaṃ hyakṣaravarjitam /
kṛtvā dharme vyavasthānaṃ tattvaṃ deśemi yoginām // Lank_10.403 //
tattvaṃ pratyātmagatikaṃ kalpyakalpanavarjitam /
deśemi jinaputrāṇāṃ bālānāṃ deśanānyathā // Lank_10.404 //
vicitrā hi yathā māyā dṛśyate na ca vidyate /
deśanā hi tathā citrā dṛśyate 'vyabhicāriṇī // Lank_10.405 //
deśanā hi yadanyasya tadanyasyāpyadeśanā /
āture āture yadvadbhiṣagdravyaṃ prayacchati /
buddhā hi tadvatsattvānāṃ cittamātraṃ vadanti te // Lank_10.406 //
bāhyavāsanabījena vikalpaḥ saṃpravartate /
tantraṃ hi yena gṛhṇāti yadgṛhṇāti sa kalpitam // Lank_10.407 //
bāhyamālambanaṃ gṛhyaṃ cittaṃ cāśritya jāyate /
dvidhā pravartate bhrāntistṛtīyaṃ nāsti kāraṇam // Lank_10.408 //
yasmācca jāyate bhrāntiryadāśritya ca jāyate /
ṣaḍdvādaśāṣṭādaśakaṃ cittameva vadāmyaham // Lank_10.409 //
svabījagrāhyasaṃbandhādātmagrāhaḥ prahīyate /
cittakalpāvatāreṇa dharmagrāhaḥ prahīyate // Lank_10.410 //
yattu ālayavijñānaṃ tadvijñānaṃ pravartate /
ādhyātmikaṃ hyāyatanaṃ bhavedbāhyaṃ yadābhayā // Lank_10.411 //
nakṣatrakeśagrahaṇaṃ svapnarūpaṃ yathābudhaiḥ /
saṃskṛtāsaṃskṛtaṃ nityaṃ kalpyate na ca vidyate // Lank_10.412 //
gandharvanagaraṃ māyā mṛgatṛṣṇāmbhasāṃ yathā /
asanto vā vidṛśyante paratantraṃ tathā bhavet // Lank_10.413 //
ātmendriyopacāraṃ hi tricitte deśayāmyaham /
cittaṃ manaśca vijñānaṃ svalakṣaṇavisaṃyutā // Lank_10.414 //
cittaṃ manaśca vijñānaṃ nairātmyaṃ syāddvayaṃ tathā /
pañca dharmāḥ svabhāvā hi buddhānāṃ gocaro hyayam // Lank_10.415 //
lakṣaṇena bhavetrīṇī ekaṃ vāsanahetukāḥ /
raṅgaṃ hi yathāpyekaṃ kuḍye citraṃ vidṛśyate // Lank_10.416 //
nairātmyamadvayaṃ cittaṃ manovijñānameva ca /
pañca dharmāḥ svabhāvā hi mama gotre na santi te // Lank_10.417 //
(Vaidya 135)
cittalakṣaṇanirmuktaṃ vijñānamanavarjitam /
dharmasvabhāvavirahaṃ gotraṃ tāthāgataṃ labhet // Lank_10.418 //
kāyena vācā manasā na tatra kriyate śubham /
gotraṃ tāthāgataṃ śuddhaṃ samudācāravarjitam // Lank_10.419 //
abhijñairvaśitaiḥ śuddhaṃ samādhibalamaṇḍitam /
kāyaṃ manomayaṃ cittaṃ gotraṃ tāthāgataṃ śubham // Lank_10.420 //
pratyātmavedyaṃ hyamalaṃ hetulakṣaṇavarjitam /
aṣṭamī buddhabhūmiśca gotraṃ tāthāgataṃ bhavet // Lank_10.421 //
dūraṃgamā sādhumatī dharmameghā tathāgatī /
etaddhi gotraṃ buddhānāṃ śeṣā yānadvayāvahā // Lank_10.422 //
sattvasaṃtānabhedena lakṣaṇārthaṃ ca bāliśām /
deśyante bhūmayaḥ sapta buddhaiścittavaśaṃ gatāḥ // Lank_10.423 //
vākkāyacittadauṣṭhulyaṃ saptamyāṃ na pravartate /
aṣṭamyāṃ hyāśrayastasya svapnaughasamasādṛśaḥ // Lank_10.424 //
bhūmyaṣṭamyāṃ ca pañcamyāṃ śilpavidyākalāgamam /
kurvanti jinaputrā vai nṛpatvaṃ ca bhavālaye // Lank_10.425 //
utpādamatha notpādaṃ śūnyāśūnyaṃ na kalpayet /
svabhāvamasvabhāvatvaṃ cittamātre na vidyate // Lank_10.426 //
idaṃ tathyamidaṃ tathyamidaṃ mithyā vikalpayet /
pratyekaśrāvakāṇāṃ ca deśanā na jinaurasām // Lank_10.427 //
saccāsacca sato naiva kṣaṇikaṃ lakṣaṇaṃ na vai /
prajñaptidravyasannaiva cittamātre na vidyate // Lank_10.428 //
bhāvā vidyanti saṃvṛtyā paramārthe na bhāvakāḥ /
niḥsvabhāveṣu yā bhrāntistatsatyaṃ saṃvṛtirbhavet // Lank_10.429 //
asatsu sarvadharmeṣu prajñaptiḥ kriyate mayā /
abhilāpo vyavahāraśca bālānāṃ tattvavarjitaḥ // Lank_10.430 //
abhilāpasaṃbhavo bhāvo vidyate hyarthagocaraḥ /
abhilāpasaṃbhavo bhāvo dṛṣṭvā vai nāsti vidyate // Lank_10.431 //
kuḍyābhāve yathā citraṃ chāyāyāṃ sthāṇuvarjite /
ālayaṃ tu tathā śuddhaṃ taraṃge na virājate // Lank_10.432 //
naṭavattiṣṭhate cittaṃ mano vidūṣasādṛśam /
vijñānapañcakaiḥ sārdhaṃ dṛśyaṃ kalpati raṅgavat // Lank_10.433 //
(Vaidya 136)
deśanādharmaniṣyando yacca niṣyandanirmitam /
buddhā hyete bhavetpaurāḥ śeṣā nirmāṇavigrahāḥ // Lank_10.434 //
dṛśyaṃ na vidyate cittaṃ cittaṃ dṛśyātpramuhyate /
dehabhogapratiṣṭhānamālayaṃ khyāyate nṛṇām // Lank_10.435 //
cittaṃ manaśca vijñānaṃ svabhāvaṃ dharmapañcakam /
nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ // Lank_10.436 //
tārkikāṇāmaviṣayaṃ śrāvakāṇāṃ na caiva hi /
yaṃ deśayanti vai nāthā pratyātmagatigocaram // Lank_10.437 //
dīrghahrasvādisaṃbaddhamanyonyataḥ pravartate /
astitvasādhakā nāsti asti nāstitvasādhakam // Lank_10.438 //
aṇuśo vibhajya dravyaṃ na vai rūpaṃ vikalpayet /
cittamātravyavasthānaṃ kudṛṣṭyā na prasīdati // Lank_10.439 //
mā śūnyatāṃ vikalpetha māśūnyamiti vā punaḥ /
nāstyasti kalpanaiveyaṃ kalpyamarthaṃ na vidyate // Lank_10.440 //
guṇāṇudravyasaṃghātai rūpaṃ bālairvikalpyate /
ekaikamaṇuśo nāsti ato 'pyarthaṃ na vidyate // Lank_10.441 //
svacittaṃ dṛśyasaṃsthānaṃ bahirdhā khyāyate nṛṇām /
bāhyaṃ na vidyate dṛśyamato 'pyarthaṃ na vidyate // Lank_10.442 //
citraṃ keśoṇḍukaṃ māyāṃ svapna gandharvameva ca /
alātaṃ mṛgatṛṣṇā ca asantaṃ khyāyate nṛṇām // Lank_10.443 //
nityānityaṃ tathaikatvamubhayaṃ nobhayaṃ tathā /
anādidoṣasaṃbaddhā bālāḥ kalpenti mohitāḥ // Lank_10.444 //
yānavyavasthā naivāsti yānamekaṃ vadāmyaham /
parikarṣaṇārthaṃ bālānāṃ yānabhedaṃ vadāmyaham // Lank_10.445 //
vimuktayastathā tisro dharmanairātmyameva ca /
samatājñānakleśākhyā vimuktyā te vivarjitāḥ // Lank_10.446 //
yathā hi kāṣṭhamudadhau taraṃgairvipravāhyate /
tathā ca śrāvako mūḍho lakṣaṇena pravāhyate // Lank_10.447 //
niṣṭhāgatirna tattasyā na ca bhūyo nivartate /
samādhikāyaṃ saṃprāpya ā kalpānna prabudhyate // Lank_10.448 //
(Vaidya 137)
vāsanākleśasaṃbaddhā paryutthānairvisaṃyutāḥ /
samādhimadamattāste dhātau tiṣṭhantyanāsrave // Lank_10.449 //
yathā hi mattaḥ puruṣo madyābhāvādvibudhyate /
tathā te buddhadharmākhyaṃ kāyaṃ prāpsyanti māmakam // Lank_10.450 //
paṅkamagno yathā hastī itastato na dhāvati /
samādhimadamagnā vai tathā tiṣṭhanti śrāvakāḥ // Lank_10.451 //
adhiṣṭhānaṃ narendrāṇāṃ praṇīdhānairviśodhitam /
abhiṣekasamādhyādyaṃ prathamā daśamī ca vai // Lank_10.452 //
ākāśaṃ śaśaśṛṅgaṃ ca vandhyāyāḥ putra eva ca /
asantaścābhilapyante tathā bhāveṣu kalpanā // Lank_10.453 //
vāsanāhetukaṃ lokaṃ nāsanna sadasatkvacit /
ye paśyanti vimucyante dharmanairātmyakovidāḥ // Lank_10.454 //
svabhāvakalpitaṃ nāma parabhāvaśca tantrajaḥ /
niṣpannaṃ tathatetyuktaṃ sūtre sūtre sadā mayā // Lank_10.455 //
vyañjanaṃ padakāyaṃ ca nāma cāpi viśeṣataḥ /
bālāḥ sajanti durmedhā yathā paṅke mahāgajāḥ // Lank_10.456 //
devayānaṃ brahmayānaṃ śrāvakīyaṃ tathaiva ca /
tāthāgataṃ ca pratyekaṃ yānānyetān vadāmyaham // Lank_10.457 //
yānānāṃ nāsti vai niṣṭhā yāvaccittaṃ pravartate /
citte tu vai parāvṛtte na yānaṃ na ca yāyinaḥ // Lank_10.458 //
cittaṃ vikalpo vijñaptirmano vijñānameva ca /
ālayaṃ tribhavaśceṣṭā ete cittasya paryayāḥ // Lank_10.459 //
āyuruṣmātha vijñānamālayo jīvitendriyam /
manaśca manavijñānaṃ vikalpasya viśeṣaṇam // Lank_10.460 //
cittena dhāryate kāyo mano manyati vai sadā /
vijñānaṃ cittaviṣayaṃ vijñānaiḥ saha chindati // Lank_10.461 //
tṛṣṇā hi mātā ityuktā avidyā ca tathā pitā /
viṣayāvabodhādvijñānaṃ buddha ityupadiśyate // Lank_10.462 //
arhanto hyanuśayāḥ skandhāḥ saṃghaḥ skandhakapañcakaḥ /
nirantarāntaracchedātkarma hyānantaraṃ bhavet // Lank_10.463 //
(Vaidya 138)
nairātmyasya dvayaṃ kleśāstathaivāvaraṇadvayam /
acintyapariṇāminyāścyuterlābhāstathāgatāḥ // Lank_10.464 //
siddhāntaśca nayaścāpi pratyātmaṃ śāsanaṃ ca vai /
ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ // Lank_10.465 //
na bhāvo vidyate satyaṃ yathā bālairvikalpyate /
abhāvena tu vai mokṣaṃ kathaṃ necchanti tārkikāḥ // Lank_10.466 //
utpādabhaṅgasaṃbaddhaṃ saṃskṛtaṃ pratipaśyataḥ /
dṛṣṭidvayaṃ prapuṣṇanti na ca jānanti pratyayān // Lank_10.467 //
ekameva bhavetsatyaṃ nirvāṇaṃ manavarjitam /
kadalīsvapnamāyābhaṃ lokaṃ paśyedvikalpitam // Lank_10.468 //
rāgo na vidyate dveṣo mohaścāpi na pudgalaḥ /
tṛṣṇāyā hyuditāḥ skandhā vidyante svapnasādṛśāḥ // Lank_10.469 //
yasyāṃ ca rātryāṃ dhigamo yasyāṃ ca parinirvṛtaḥ /
etasminnantare nāsti mayā kiṃcitprakāśitam // Lank_10.470 //
pratyātmadharmasthititāṃ saṃdhāya kathitaṃ mayā /
taiśca buddhairmayā caiva na ca kiṃcidviśeṣitam // Lank_10.471 //
dravyavadvidyate hyātmā skandhā lakṣaṇavarjitāḥ /
skandhā vidyanti bhāvena ātmā teṣu na vidyate // Lank_10.472 //
pratipattiṃ vibhāvanto kleśairmānuṣasaṃgamaiḥ /
mucyate sarvaduḥkhebhyaḥ svacittaṃ paśyato jagat // Lank_10.473 //
kāraṇaiḥ pratyayaiścāpi yeṣāṃ lokaḥ pravartate /
cātuṣkoṭikayā yukto na te mannayakovidāḥ // Lank_10.474 //
sadasanna jāyate loko nāsanna sadasatkvacit /
pratyayaiḥ kāraṇaiścāpi kathaṃ bālairvikalpyate // Lank_10.475 //
na sannāsanna sadasadyadā lokaṃ prapaśyati /
tadā vyāvartate cittaṃ nairātmyaṃ cādhigacchati // Lank_10.476 //
anutpannāḥ sarvabhāvā yasmātpratyayasaṃbhavāḥ /
kāryaṃ hi pratyayāḥ sarve na kāryājjāyate bhavaḥ // Lank_10.477 //
kāryaṃ na jāyate kāryaṃ dvitvaṃ kārye prasajyate /
na ca dvitvaprasaṅgena kāryābhāvopalabhyate // Lank_10.478 //
ālambālambavigataṃ yadā paśyati saṃskṛtam /
nimittaṃ cittamātraṃ hi cittamātraṃ vadāmyaham // Lank_10.479 //
(Vaidya 139)
mātrāsvabhāvasaṃsthānaṃ pratyayairbhāvavarjitam /
niṣṭhābhāvaparaṃ brahma etāṃ mātrāṃ vadāmyaham // Lank_10.480 //
prajñaptisatyato hyātmā dravyaḥ sa hi na vidyate /
skandhānāṃ skandhatā tadvatprajñaptyā na tu dravyataḥ // Lank_10.481 //
caturvidhā vai samatā lakṣaṇaṃ hetubhājanam /
nairātmyasamatā caiva caturthā yogayoginām // Lank_10.482 //
vyāvṛttiḥ sarvadṛṣṭīnāṃ kalpyakalpanavarjitā /
anupalambho hyajātiśca cittamātraṃ vadāmyaham // Lank_10.483 //
na bhāvaṃ nāpi cābhāvaṃ bhāvābhāvavivarjitam /
tathatā cittanirmuktaṃ cittamātraṃ vadāmyaham // Lank_10.484 //
tathatā śūnyatā koṭī nirvāṇaṃ dharmadhātukam /
kāyaṃ manomayaṃ cittaṃ cittamātraṃ vadāmyaham // Lank_10.485 //
vikalpavāsanābaddhaṃ vicitraṃ cittasaṃbhavam /
bahirdhā jāyate nṝṇāṃ cittamātraṃ hi laukikam // Lank_10.486 //
dṛśyaṃ na vidyate bāhyaṃ cittacitraṃ vidṛśyate /
dehabhogapratiṣṭhābhaṃ cittamātraṃ vadāmyaham // Lank_10.487 //
śrāvakāṇāṃ kṣayajñānaṃ buddhānāṃ janmasaṃbhavam /
pratyekajinaputrāṇāṃ asaṃkleśātpravartate // Lank_10.488 //
bahirdhā nāsti vai rūpaṃ svacittaṃ dṛśyate bahiḥ /
anavabodhātsvacittasya bālāḥ kalpenti saṃskṛtam // Lank_10.489 //
bāhyamarthamajānānaiḥ svacittacitradarśanam /
hetubhirvāryate mūḍhaiścātuṣkoṭikayojitaiḥ // Lank_10.490 //
na hetavo na koṭyo vai dṛṣṭāntāvayavāni ca /
svacittaṃ hyarthasaṃkrāntaṃ yadi jānanti paṇḍitāḥ // Lank_10.491 //
vikalpairna vikalpeta yadvikalpitalakṣaṇam /
kalpitaṃ ca samāśritya vikalpaḥ saṃpravartate // Lank_10.492 //
anyonyābhinnasaṃbandhādekavāsanahetukāḥ /
āgantukatvāttaddvayorna cittaṃ jāyate nṛṇām // Lank_10.493 //
vikalpaṃ cittacaittārthī tribhave ca pratiṣṭhitāḥ /
yadarthābhāḥ pravartante svabhāvakalpito hi saḥ // Lank_10.494 //
ābhāsabījasaṃyogāddvādaśāyatanāni vai /
āśrayālambyasaṃyogātprakriyā varṇyate mayā // Lank_10.495 //
(Vaidya 140)
yathā hi darpaṇe bimbaṃ keśoṇḍustimirasya vā /
tathā hi vāsanaiśchannaṃ cittaṃ paśyanti bāliśāḥ // Lank_10.496 //
svavikalpakalpite hyarthe vikalpaḥ saṃpravartate /
artho na vidyate bāhyo yathā tīrthyairvikalpyate // Lank_10.497 //
rajjuṃ yathā hyajānānāḥ sarpaṃ gṛhṇanti bāliśāḥ /
svacittārthamajānānā hyarthaṃ kalpenti bāhiram // Lank_10.498 //
tathā hi rajjuṃ rajjutve ekatvānyatvavarjitam /
kiṃ tu svacittadoṣo 'yaṃ yena rajjurvikalpyate // Lank_10.499 //
na hi yo yena bhāvena kalpyamāno na lakṣyate /
na tannāstyavagantavyaṃ dharmāṇāmeṣa dharmatā // Lank_10.500 //
astitvapūrvakaṃ nāsti asti nāstitvapūrvakam /
ato nāsti na gantavyaṃ astitvaṃ na ca kalpayet // Lank_10.501 //
kalpitaṃ kalpyamānaṃ hi yadidaṃ na tadātmakam /
anātmakaṃ kathaṃ dṛṣṭvā vikalpaḥ saṃpravartate // Lank_10.502 //
rūpaṃ rūpātmanā nāsti tathā ghaṭapaṭādayaḥ /
avidyamāne dṛśye tu vikalpastena jāyate // Lank_10.503 //
vikalpaste yadi bhrāntāvanādimati saṃskṛte /
bhāvānāṃ bhāvatā kena bhrāmitā brūhi me mune // Lank_10.504 //
bhāvānāṃ bhāvatā nāsti cittamātraṃ ca dṛśyate /
apaśyamānaḥ svacittaṃ vikalpaḥ saṃpravartate // Lank_10.505 //
kalpitaṃ yadi vai nāsti yathā kalpati bāliśaḥ /
anyathā vidyate cāsau na ca buddhyāvagamyate // Lank_10.506 //
āryāṇāṃ yadi vā so 'sti nāsau bālairvikalpitaḥ /
āryāṇāmatha mithyāsau āryā bālaiḥ samaṃ gatāḥ // Lank_10.507 //
āryāṇāṃ nāsti vai bhrāntiryasmāccittaṃ viśodhitam /
aśuddhacittasaṃtānā bālāḥ kalpenti kalpitam // Lank_10.508 //
mātā yathā hi putrasya ākāśātphalamānayet /
etaddhi putra mā kranda gṛhṇa citramidaṃ phalam // Lank_10.509 //
tathāhaṃ sarvasattvānāṃ vicitraiḥ kalpitaiḥ phalaiḥ /
pralobhya deśemi nayaṃ sadasatpakṣavarjitam // Lank_10.510 //
abhūtvā yasya vai bhāvaḥ pratyayairna ca saṃkulaḥ /
ajātapūrvaṃ tajjātamalabdhātmakameva ca // Lank_10.511 //
(Vaidya 141)
alabdhātmakaṃ hyajātaṃ ca pratyayairna vinā kvacit /
utpannamapi te bhāvo pratyayairna vinā kvacit // Lank_10.512 //
evaṃ samāsataḥ paśyan nāsanna sadasatkvacit /
pratyayairjāyate bhūtamavikalpyaṃ hi paṇḍitaiḥ // Lank_10.513 //
ekatvānyatvakathāḥ kutīrthyāḥ kurvanti bāliśāḥ /
pratyayairna ca jānanti māyāsvapnopamaṃ jagat // Lank_10.514 //
abhidhānaviṣayaṃ yānaṃ mahāyānamanuttaram /
arthaṃ sunītaṃ hi mayā na ca budhyanti bāliśāḥ // Lank_10.515 //
mātsaryairye praṇītāni śrāvakaistīrthakaistathā /
vyabhicaranti te hyarthaṃ yasmāttarkeṇa deśitāḥ // Lank_10.516 //
lakṣaṇaṃ bhāva saṃsthānaṃ nāma caiva caturvidham /
etadālambanīkṛtya kalpanā saṃpravartate // Lank_10.517 //
ekadhā bahudhā ye tu brahmakāyavaśaṃgatāḥ /
somabhāskarayorbhāvā ye nāśenti na te sutāḥ // Lank_10.518 //
āryadarśanasaṃpannā yathābhūtagatiṃgatāḥ /
saṃjñāvivartakuśalā vijñāne ca paraṃgatāḥ // Lank_10.519 //
eṣā hi mudrā muktānāṃ putrāṇāṃ mama śāsane /
bhāvābhāvavinirmuktā gatyāgativivarjitā // Lank_10.520 //
vyāvṛtte rūpavijñāne yadi karma vinaśyati /
nityānityaṃ na prāpnoti saṃsāraśca na vidyate // Lank_10.521 //
vinirvṛttikāle pradhvastaṃ rūpaṃ deśānnivartate /
nāstyastidoṣanirmuktaṃ karma tiṣṭhati ālaye // Lank_10.522 //
pradhvaṃsi patitaṃ rūpaṃ vijñānaṃ ca bhavālaye /
rūpavijñānasaṃbaddhaṃ na ca karma vinaśyati // Lank_10.523 //
atha taiḥ saha saṃbaddhaṃ karma vai dhvasyate nṛṇām /
dhvaste tu karmasaṃbandhe na saṃsṛtirna nirvṛtiḥ // Lank_10.524 //
atha dhvastamapi taiḥ sārdhaṃ saṃsāre yadi jāyate /
rūpaṃ ca tena saṃbaddhamabhinnatvādbhaviṣyati // Lank_10.525 //
nābhinnaṃ na ca vai bhinnaṃ cittaṃ rūpaṃ vikalpanāt /
pradhvaṃso nāsti bhāvānāṃ sadasatpakṣavarjanāt // Lank_10.526 //
(Vaidya 142)
kalpitaḥ paratantraśca anyonyābhinnalakṣaṇāt /
rūpe hyanityatā yadvadanyonyajanakāśca vai // Lank_10.527 //
anyo 'nanyavinirmuktaṃḥ kalpito nāvadhāryate /
nāstyasti kathaṃ bhavati rūpe cānityatā yathā // Lank_10.528 //
kalpitena sudṛṣṭena paratantro na jāyate /
paratantreṇa dṛṣṭena kalpitastathatā bhavet // Lank_10.529 //
kalpitaṃ hi vināśete mama netrī vinaśyate /
samāropāpavādaṃ ca kurvate mama śāsane // Lank_10.530 //
evaṃvidhā yadā yasmin kāle syurdharmadūṣakāḥ /
sarve ca te hyasaṃkathyā mama netrīvināśakāḥ // Lank_10.531 //
anālapyāśca vidvadbhirbhikṣukāryaṃ ca varjayet /
kalpitaṃ yatra nāśenti samāropāpavādinaḥ // Lank_10.532 //
keśoṇḍukamāyābhaṃ svapnagandharvasādṛśam /
marīcyābhadṛśakalpo yeṣāṃ nāstyastidarśanāt // Lank_10.533 //
nāsau śikṣati buddhānāṃ yasteṣāṃ saṃgrahe caret /
dvayāntapatitā hyete anyeṣāṃ ca vināśakāḥ // Lank_10.534 //
viviktaṃ kalpitaṃ bhāvaṃ ye tu paśyanti yoginaḥ /
bhāvābhāvavinirmuktaṃ teṣāṃ vai saṃgrahe caret // Lank_10.535 //
ākarā hi yathā loke suvarṇamaṇimuktijāḥ /
akarmahetukāścitrā upajīvyāśca bāliśām // Lank_10.536 //
tathā hi sattvagotrāṇi citrā vai karmavarjitā /
dṛśyābhāvānna karmāsti na ca vai karmajā gatiḥ // Lank_10.537 //
bhāvānāṃ bhāvatā nāsti yathā tvāryairvibhāvyate /
kiṃ tu vidyanti vai bhāvā yathā bālairvikalpitāḥ // Lank_10.538 //
yadi bhāvā va vidyante yathā bālairvikalpitāḥ /
asatsu sattvabhāveṣu saṃkleśo nāsti kasyacit // Lank_10.539 //
bhāvavaicitryasaṃkleśātsaṃsāraṃ indriyopagaḥ /
ajñānatṛṣṇāsaṃbaddhaḥ pravartate śarīriṇām // Lank_10.540 //
yeṣāṃ tu bhāvo vai nāsti yathā bālairvikalpitaḥ /
teṣāṃ na vidyate vṛttirindriyāṇāṃ na yoginaḥ // Lank_10.541 //
(Vaidya 143)
yadi bhāvā na vidyante bhāvasaṃsārahetavaḥ /
ayaṃ tena bhavenmokṣo bālānāṃ kriyavarjitaḥ // Lank_10.542 //
bālāryāṇāṃ viśeṣaste bhāvābhāvātkathaṃ bhavet /
āryāṇāṃ nāsti vai bhāvo vimokṣatrayacāriṇām // Lank_10.543 //
skandhāśca pudgalā dharmāḥ svasāmānyā alakṣaṇāḥ /
pratyayānīndriyāścaiva śrāvakāṇāṃ vadāmyaham // Lank_10.544 //
ahetucittamātraṃ tu vibhūti bhūmayastathā /
pratyātmatathatāṃ śuddhāṃ deśayāmi jinaurasām // Lank_10.545 //
bhaviṣyantyanāgate kāle mama śāsanadūṣakāḥ /
kāṣāyavāsovasanāḥ sadasatkāryavādinaḥ // Lank_10.546 //
asantaḥ pratyayairbhāvā vidyante hyāryagocaram /
kalpito nāsti vai bhāvaḥ kalpayiṣyanti tārkikāḥ // Lank_10.547 //
bhaviṣyantyanāgate kāle kaṇabhugbālajātikāḥ /
asatkāryavādadurdṛṣṭyā janatāṃ nāśayanti ca // Lank_10.548 //
aṇubhyo jagadutpannamaṇavaścāpyahetukāḥ /
nava dravyāṇi nityāni kudṛṣṭyā deśayiṣyati // Lank_10.549 //
dravyairārabhyate dravyaṃ guṇaiścaiva guṇāstathā /
bhāvānāṃ bhāvatāmanyāṃ satīṃ vai nāśayiṣyati // Lank_10.550 //
ādimān hi bhavelloko yadyabhūtvā pravartate /
pūrvā ca koṭirnaivāsti saṃsārasya vadāmyaham // Lank_10.551 //
tribhavaḥ sarvasaṃkhyātaṃ yadyabhūtvā pravartate /
śvānoṣṭrakharaśṛṅgāṇāmutpattiḥ syānna saṃśayaḥ // Lank_10.552 //
yadyabhūtvā bhaveccakṣū rūpaṃ vijñānameva ca /
kaṭamukuṭapaṭādyānāṃ mṛtpiṇḍātsaṃbhavo bhavet // Lank_10.553 //
paṭaiśca vai kaṭo nāsti paṭo vai vīraṇaistathā /
eka ekatrā saṃbhūtaḥ pratyayaiḥ kiṃ na jāyate // Lank_10.554 //
tajjīvaṃ taccharīraṃ ca yaccābhūtvā pravartate /
paravādā hyamī sarve mayā ca samudāhṛtāḥ // Lank_10.555 //
uccārya pūrvapakṣaṃ ca matisteṣāṃ nivāryate /
nivārya tu matisteṣāṃ svapakṣaṃ deśayāmyaham // Lank_10.556 //
atorthaṃ tīrthavādānāṃ kṛtamuccāraṇaṃ mayā /
mā me śiṣyagaṇo mūḍhaḥ sadasatpakṣamāśrayet // Lank_10.557 //
(Vaidya 144)
pradhānājjagadutpannaṃ kapilāṅgo 'pi durmatiḥ /
śiṣyebhyaḥ saṃprakāśeti guṇānāṃ ca vikāritā // Lank_10.558 //
na bhūtaṃ nāpi cābhūtaṃ pratyayairna ca pratyayāḥ /
pratyayānāmasadbhāvādabhūtaṃ na pravartate // Lank_10.559 //
sadasatpakṣavigato hetupratyayavarjitaḥ /
utpādabhaṅgarahitaḥ svapakṣo lakṣyavarjitaḥ // Lank_10.560 //
māyāsvapnopamaṃ lokaṃ hetupratyayavarjitam /
ahetukaṃ sadā paśyan vikalpo na pravartate // Lank_10.561 //
gandharvamṛgatṛṣṇābhaṃ keśoṇḍukanibhaṃ sadā /
sadasatpakṣavigataṃ hetupratyayavarjitam /
ahetukaṃ bhavaṃ paśyaṃścittadhārā viśudhyate // Lank_10.562 //
vastu na vidyate paśyaṃścittamātraṃ na vidyate /
avastukaṃ kathaṃ cittaṃ cittamātraṃ na yujyate // Lank_10.563 //
vastumālambanīkṛtya cittaṃ saṃjāyate nṛṇām /
ahetukaṃ kathaṃ cittaṃ cittamātraṃ na yujyate // Lank_10.564 //
tathatā cittamātraṃ ca āryavastunayasya tu /
vidyante na ca vidyante na te mannayakovidāḥ // Lank_10.565 //
grāhyagrāhakabhāvena yadi cittaṃ pravartate /
etaddhi laukikaṃ cittaṃ cittamātraṃ na yujyate // Lank_10.566 //
dehabhogapratiṣṭhābhaṃ svapnavajjāyate yadi /
dvicittatā prasajyeta na ca cittaṃ dvilakṣaṇam // Lank_10.567 //
svadhāraṃ hi yathā khaḍgaṃ svāgraṃ vai aṅguliryathā /
na chindate na spṛśate tathā cittaṃ svadarśane // Lank_10.568 //
na paraṃ na ca vai tantraṃ kalpitaṃ vastumeva ca /
pañca dharmā dvicittaṃ ca nirābhāse na santi vai // Lank_10.569 //
utpādakaṃ ca utpādyaṃ dvividhaṃ bhāvalakṣaṇam /
utpādakaṃ hi saṃdhāya naiḥsvabhāvyaṃ vadāmyaham // Lank_10.570 //
atha vaicitryasaṃsthāne kalpā ca yadi jāyate /
ākāśe śaśaśṛṅge ca arthābhāsaṃ bhaviṣyati // Lank_10.571 //
arthābhāsaṃ bhaveccittaṃ tadarthaḥ syādakalpitaḥ /
na ca vai kalpito hyarthaścittādanyo 'bhilapyate // Lank_10.572 //
(Vaidya 145)
anādimati saṃsāre artho vai nāsti kutracit /
apuṣṭaṃ hi kathaṃ cittamarthābhāsaṃ pravartate // Lank_10.573 //
yadyabhāvena puṣṭiḥ syācchaśaśṛṅge 'pi tadbhavet /
na cābhāvena vai puṣṭo vikalpaḥ saṃpravartate // Lank_10.574 //
yathāpi dānīṃ naivāsti tathā pūrve 'pi nāstyasau /
anarthe arthasaṃbaddhaṃ kathaṃ cittaṃ pravartate // Lank_10.575 //
tathatā śūnyatā koṭirnirvāṇaṃ dharmadhātukam /
anutpādaśca dharmāṇāṃ svabhāvaḥ pāramārthikaḥ // Lank_10.576 //
nāstyastipatitā bālā hetupratyayakalpanaiḥ /
ahetukamanutpannaṃ bhavaṃ vai aprajānataḥ // Lank_10.577 //
cittaṃ khyāti na dṛśyo 'sti viśeṣo 'nādihetukaḥ /
anādāvapi nāstyartho viśeṣaḥ kena jāyate // Lank_10.578 //
yadyabhāvena puṣṭiḥ syāddaridro dhanavān bhavet /
arthābhāve kathaṃ cittaṃ jāyate brūhi me mune // Lank_10.579 //
ahetukamidaṃ sarvaṃ na cittaṃ na ca gocaraḥ /
na ca vai puṣyate cittaṃ tribhavaṃ kriyavarjitam // Lank_10.580 //
utpādavinivṛttyarthamanutpādaprasādhanam /
ahetuvādaṃ deśemi na ca bālairvibhāvyate /
anutpannamidaṃ sarvaṃ na ca bhāvā na santi ca // Lank_10.581 //
gandharvasvapnamāyākhyā bhāvā vidyantyahetukāḥ /
anutpannān svabhāvāṃśca śūnyāḥ kena vadāsi me // Lank_10.582 //
samavāyavinirmukto yadā bhāvo na dṛśyate /
tadā śūnyamanutpannamasvabhāvaṃ vadāmyaham // Lank_10.583 //
svapnakeśoṇḍukaṃ māyā gandharva mṛgatṛṣṇikā /
ahetukā pi dṛśyante tathā lokavicitratā // Lank_10.584 //
samavāyastathaivaiko dṛśyābhāvānna vidyate /
na tu tīrthyadṛṣṭyā pralayo samavāyo na vidyate // Lank_10.585 //
vigṛhyāhetuvādena anutpādaṃ prasādhayet /
anutpādaiḥ prasādhyante mama netrī na naśyati // Lank_10.586 //
ahetuvādairdeśyante tīrthyānāṃ jāyate bhayam /
kathaṃ kena kutaḥ kutra saṃbhavo 'hetuko bhavet // Lank_10.587 //
(Vaidya 146)
nāhetukamahetutvaṃ yadā paśyanti paṇḍitāḥ /
tadā vyāvartate dṛṣṭirbhaṅgotpādānuvādinī // Lank_10.588 //
kimabhāvo hyanutpāda utpādotpattilakṣaṇam /
atha bhāvasya nāmedaṃ nirarthaṃ vā bravīhi me // Lank_10.589 //
na ca bhāvo hyanutpādo na ca pratyayalakṣaṇam /
na ca bhāvasya nāmedaṃ na ca nāma nirarthakam // Lank_10.590 //
yatra śrāvakabuddhānāṃ tīrthyānāṃ ca agocaraḥ /
saptabhūmigatānāṃ ca tadanutpādalakṣaṇam // Lank_10.591 //
hetupratyayavyāvṛttiṃ kāraṇasya niṣedhanam /
cittamātravyavasthānamanutpādaṃ vadāmyaham // Lank_10.592 //
ahetuvṛttiṃ bhāvānāṃ kalpyakalpavivarjitām /
sadasatpakṣanirmuktamanutpādaṃ vadāmyaham // Lank_10.593 //
cittadṛśyavinirmuktaṃ svabhāvadvayavarjitam /
āśrayasya parāvṛttimanutpādaṃ vadāmyaham // Lank_10.594 //
na bāhyabhāvaṃ bhāvānāṃ na ca cittaparigraham /
sarvadṛṣṭiprahāṇaṃ yattadanutpādalakṣaṇam // Lank_10.595 //
evaṃ śūnyāsvabhāvādyān sarvadharmān vibhāvayet /
na jātu śūnyayā śūnyā kiṃ tvanutpādaśūnyayā // Lank_10.596 //
kalāpaḥ pratyayānāṃ hi pravartate nivartate /
kalapācca pṛthagbhūtaṃ na jātaṃ na nirudhyate // Lank_10.597 //
bhāvo na vidyate hyanyaḥ kalāpācca pṛthak kvacit /
ekatvena pṛthaktvena yathā tīrthyairvikalpyate // Lank_10.598 //
sadasanna jāyate bhāvo nāsanna sadasatkvacit /
anyatra hi kalāpo 'yaṃ pravartate nivartate // Lank_10.599 //
saṃketamātramevedamanyonyāpekṣasaṃkalāt /
janyamarthaṃ na caivāsti pṛthakpratyayasaṃkalāt // Lank_10.600 //
janyābhāvo hyanutpādaḥ tīrthyadoṣavivarjitaḥ /
deśemi saṃkalāmātraṃ na ca bālairvibhāvyate // Lank_10.601 //
yasya janyo hi bhāvo 'sti saṃkalāyāḥ pṛthak kvacit /
ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ // Lank_10.602 //
pradīpadravyajātīnāṃ vyañjakā saṃkalā bhavet /
yasya bhāvo bhavetkaścitsaṃkalāyāḥ pṛthak kvacit // Lank_10.603 //
(Vaidya 147)
asvabhāvo hyanutpannaḥ prakṛtyā gaganopamaḥ /
saṃkalāyāḥ pṛthagbhūto yo dharmaḥ kalpito 'budhaiḥ // Lank_10.604 //
ayamanyamanutpādamāryāṇāṃ prāptidharmatā /
yaśca tasya anutpādaṃ tadanutpādakṣāntiḥ syāt // Lank_10.605 //
yadā sarvamimaṃ lokaṃ saṃkalāmeva paśyati /
saṃkalāmātramevedaṃ tadā cittaṃ samādhyate // Lank_10.606 //
ajñānatṛṣṇākarmādi saṃkalādhyātmikā bhavet /
khajamṛddaṇḍacakrādi bījabhūtādi bāhiram // Lank_10.607 //
parato yasya vai bhāvaḥ pratyayairjāyate kvacit /
na saṃkalāmātramevedaṃ na te yuktyāgame sthitāḥ // Lank_10.608 //
yadi janyo na bhāvo 'sti syādbuddhiḥ kasya pratyayāt /
anyonyapratyayā hyete te tena pratyayāḥ smṛtāḥ // Lank_10.609 //
uṣṇadravacalakaṭhinā bālairdharmā vikalpitāḥ /
kalāpo 'yaṃ na dharmo 'sti ato vai niḥsvabhāvatā // Lank_10.610 //
vaidyā yathāturavaśātkriyābhedaṃ prakurvate /
na tu śāstrasya bhedo 'sti doṣabhedastu vidyate // Lank_10.611 //
tathāhaṃ sattvasaṃtāne kleśadoṣaiḥ sudūṣitaiḥ /
indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi bāliśān // Lank_10.612 //
na kleśendriyabhedena śāsanaṃ bhidyate mama /
ekameva bhavedyānaṃ mārgamaṣṭāṅgikaṃ śivam // Lank_10.613 //
ghaṭapaṭamukuṭaviṣāṇahetukaśaśaviṣāṇānāstitvam /
yaddhetusamutpannaṃ sa ca nāsti te 'vagantavyam // Lank_10.614 //
astitvasādhakaṃ nāsti nāsti nāsti na yujyate /
astitvaṃ nāstyapekṣyaṃ hi anyonyāpekṣakāraṇam // Lank_10.615 //
kiṃcidāśritya punaḥ kiṃcitkhyāyate yasya vai matam /
ahetukaṃ yadāśritya kiṃciccāhetukaṃ na tu // Lank_10.616 //
atha tadanyamāśritya tadapyanyasya khyāyate /
anavasthā prasajyeta kiṃcicca kiṃ ca no bhavet // Lank_10.617 //
āśritya parṇakāṣṭhādīn yathā māyā prasajyate /
vastu tadvatsamāśritya vaicitryaṃ khyāyate nṛṇām // Lank_10.618 //
(Vaidya 148)
māyājālaṃ na parṇāni na kāṣṭhaṃ na ca śarkarā /
māyaiva dṛśyate bālairmāyākāreṇa cāśrayam // Lank_10.619 //
tathā vastu samāśritya yadi kiṃcidvinaśyati /
dṛśyakāle dvayaṃ nāsti kathaṃ kiṃcidvikalpyate // Lank_10.620 //
vikalpairvikalpitaṃ nāsti vikalpaśca na vidyate /
vikalpe hyavidyamāne tu na saṃsṛtirna nirvṛtiḥ // Lank_10.621 //
vikalpe hyavidyamāne tu vikalpo na pravartate /
apravṛttiṃ kathaṃ cittaṃ cittamātraṃ na yujyate // Lank_10.622 //
anekamatibhinnatvācchāsane nāsti sāratā /
sārābhāvānna mokṣo 'sti na ca lokavicitratā // Lank_10.623 //
bāhyaṃ na vidyate dṛśyaṃ yathā bālairvikalpyate /
bimbavatkhyāyate cittaṃ vāsanairbhramaṇīkṛtam // Lank_10.624 //
sarvabhāvā hyanutpannā asatsadasaṃbhavāḥ /
cittamātramidaṃ sarvaṃ kalpanābhiśca varjitam // Lank_10.625 //
bālairbhāvāḥ samākhyātāḥ pratyayairna tu paṇḍitaiḥ /
svabhāvacittanirmuktaścittamāryopagaṃ śivam // Lank_10.626 //
sāṃkhyā vaiśeṣikā nagnā viprāḥ pāśupatāstathā /
asatsaddṛṣṭipatitā viviktārthavivarjitāḥ // Lank_10.627 //
niḥsvabhāvā hyanutpannāḥ śūnyā māyopamāmalāḥ /
kasyaite deśitā buddhaistvayā ca prativarṇitāḥ // Lank_10.628 //
yogināṃ śuddhacittānāṃ dṛṣṭitarkavivarjitāḥ /
buddhā deśenti vai yogaṃ mayā ca prativarṇitāḥ // Lank_10.629 //
yadi cittamidaṃ sarvaṃ kasmiṃllokaḥ pratiṣṭhitaḥ /
gamanāgamanaṃ kena dṛśyate bhūtale nṛṇām // Lank_10.630 //
śakuniryathā gagane vikalpena samīritaḥ /
apratiṣṭhamanālambyaṃ carate bhūtale yathā // Lank_10.631 //
tathā hi dehinaḥ sarve vikalpena samīritāḥ /
svacitte caṃkramante te gagane śukaniryathā // Lank_10.632 //
dehabhogapratiṣṭhābhaṃ brūhi cittaṃ pravartate /
ābhā vṛttiḥ kathaṃ kena cittamātraṃ vadāhi me // Lank_10.633 //
dehabhogapratiṣṭhāśca ābhā vṛttiśca vāsanaiḥ /
saṃjāyate ayuktānāmābhā vṛttirvikalpanaiḥ // Lank_10.634 //
(Vaidya 149)
viṣayo vikalpito bhāvaścittaṃ viṣayasaṃbhavam /
dṛśyacittaparijñānādvikalpo na pravartate // Lank_10.635 //
nāma nāmni visaṃyuktaṃ yadā paśyati kalpitam /
buddhiboddhavyarahitaṃ saṃskṛtaṃ mucyate tadā // Lank_10.636 //
etā buddhirbhavedbodhyaṃ nāma nāmni vibhāvanam /
ye tvanyathāvabudhyante na te buddhā na bodhakāḥ // Lank_10.637 //
pañca dharmāḥ svabhāvāśca vijñānānyaṣṭa eva ca /
dve nairātmye bhavetkṛtsno mahāyānaparigrahaḥ // Lank_10.638 //
yadā buddhiśca boddhavyaṃ viviktaṃ paśyate jagat /
nāsti nāma vikalpaśca tadā nābhipravartate // Lank_10.639 //
kriyākṣaravikalpānāṃ nivṛttiścittadarśanāt /
adarśanātsvacittasya vikalpaḥ saṃpravartate // Lank_10.640 //
catvāro 'rūpiṇaḥ skandhāḥ saṃkhyā teṣāṃ na vidyate /
bhūtairvilakṣaṇai rūpaṃ kathaṃ rūpabahutvatā // Lank_10.641 //
lakṣaṇasya parityāgānna bhūtaṃ na ca bhautikam /
athānyalakṣaṇai rūpaṃ kasmātskandhairna jāyate // Lank_10.642 //
vimuktāyatanaskandhā yadā paśyatyalakṣaṇāḥ /
tadā nivartate cittaṃ dharmanairātmyadarśanāt // Lank_10.643 //
viṣayendriyabhedena vijñānaṃ jāyate 'ṣṭadhā /
lakṣaṇena bhavetrīṇi nirābhāse nivartate // Lank_10.644 //
ālayaṃ hi manasyātmā ātmīyaṃ jñānameva ca /
pravartate dvayagrāhātparijñānānnivartate // Lank_10.645 //
anyānanyavinirmuktaṃ yadā paśyatyasaṃcaram /
tadā dvayaṃ na kalpanti ātmā cātmīyameva ca // Lank_10.646 //
apravṛttaṃ na puṣṇāti na ca vijñānakāraṇam /
kāryakāraṇanirmuktaṃ niruddhaṃ na pravartate // Lank_10.647 //
vikalpaṃ cittamātraṃ ca lokaṃ kena vadāhi me /
kāraṇaiśca visaṃyuktaṃ lakṣyalakṣaṇavarjitam // Lank_10.648 //
svacittaṃ dṛśyate citraṃ dṛśyākāraṃ vikalpitam /
cittadṛśyāparijñānādanyaṃ cittārthasaṃgrahāt // Lank_10.649 //
(Vaidya 150)
nāstitvadṛṣṭirbhavati yadā buddhyā na paśyati /
astitvaṃ hi kathaṃ tasya cittagrāhānna jāyate // Lank_10.650 //
vikalpo na bhāvo nābhāvo ato 'stitvaṃ na jāyate /
cittadṛśyaparijñānādvikalpo na pravartate // Lank_10.651 //
apravṛtti vikalpasya parāvṛtti nirāśrayaḥ /
nivārya pakṣāṃścatvāro yadi bhāvā sahetukāḥ // Lank_10.652 //
saṃjñāntaraviśeṣo 'yaṃ kṛtaṃ kena na sādhitaḥ /
arthāpattirbhavetteṣāṃ kāraṇādvā pravartate // Lank_10.653 //
hetupratyayasaṃyogātkāraṇapratiṣedhataḥ /
nityadoṣo nivāryate anityā yadi pratyayāḥ // Lank_10.654 //
na saṃbhavo na vibhavo anityatvāddhi bāliśām /
na hi naśyamānaṃ kiṃcidvai kāraṇatvena dṛśyate // Lank_10.655 //
adṛṣṭaṃ hi kathaṃ kena nānityo jāyate bhavaḥ /
saṃgrahaiśca dametsattvān śīlena ca vaśīkaret // Lank_10.656 //
prajñayā nāśayeddṛṣṭiṃ vimokṣaiśca vivardhayet /
lokāyatamidaṃ sarvaṃ yattīrthyairdeśyate mṛṣā // Lank_10.657 //
kāryakāraṇasaddṛṣṭyā svasiddhāntaṃ na vidyate /
ahamekaṃ svasiddhāntaṃ kāryakāraṇavarjitaḥ // Lank_10.658 //
deśemi śiṣyavargasya lokāyatavivarjitaḥ /
cittamātraṃ na dṛśyo 'sti dvidhā cittaṃ vidṛśyate /
grāhyagrāhakabhāvena śāśvatocchedavarjitam // Lank_10.659 //
yāvatpravartate cittaṃ tāvallokāyataṃ bhavet /
apravṛttirvikalpasya svacittaṃ paśyato jagat // Lank_10.660 //
āyaṃ kāryābhinirvṛttirvyayaṃ kāryasya darśanam /
āyavyayaparijñānādvikalpo na pravartate // Lank_10.661 //
nityamanityaṃ kṛtakamakṛtakaṃ parāparam /
evamādyāni sarvāṇi (tal) lokāyatanaṃ bhavet // Lank_10.662 //
devāsuramanuṣyāśca tiryakpretayamālayāḥ /
gatayaḥ ṣaṭ samākhyātā yatra jāyanti dehinaḥ // Lank_10.663 //
hīnautkṛṣṭamadhyena karmaṇā teṣu jāyate /
saraṃkṣya kuśalān sarvān viśeṣo mokṣa eva vā // Lank_10.664 //
(Vaidya 151)
kṣaṇe kṣaṇe tvayā yanmaraṇaṃ upapattiṃ ca /
deśyate bhikṣuvargasya abhiprāyaṃ vadāhi me // Lank_10.665 //
rūpādrūpāntaraṃ yadvaccittaṃ saṃbhūya bhajyate /
tasmāddeśemi śiṣyāṇāṃ kṣaṇajanmaparaṃparām // Lank_10.666 //
rūpe rūpe vikalpasya saṃbhavo vibhavastathā /
vikalpo hi bhavejjanturvikalpo 'nyo na vidyate // Lank_10.667 //
kṣaṇe kṣaṇe yanna yuktamidaṃpratyayabhāṣitam /
rūpagrāhavinirmuktaṃ na janma na ca bhajyate // Lank_10.668 //
pratyayāḥ pratyayotpannā avidyātathatādayaḥ /
dharmadvayena vartante advayā tathatā bhavet // Lank_10.669 //
pratyayāḥ pratyayotpannā yadi dharmā viśeṣitāḥ /
nityādayo bhavetkāryaṃ kāraṇaṃ pratyayo bhavet // Lank_10.670 //
nirviśiṣṭaṃ bhavettīrthyaiḥ kāryakāraṇasaṃgrahāt /
vādastava ca buddhānāṃ tasmānnāryo mahāmune // Lank_10.671 //
śarīre vyāmamātre ca lokaṃ vai lokasamudayam /
nirodhagāminī pratipaddeśayāmi jinaurasān // Lank_10.672 //
svabhāvatrayagrāheṇa grāhyagrāhavidṛṣṭayaḥ /
lokyalokottarān dharmān vikalpenti pṛthagjanāḥ // Lank_10.673 //
ataḥ svabhāvagrahaṇaṃ kriyate pūrvapakṣayā /
nivārārthaṃ tu dṛṣṭīnāṃ svabhāvaṃ na vikalpayet // Lank_10.674 //
chidradoṣānna niyamo na vā cittaṃ pravartate /
pravṛttidvayagrāheṇa advayā tathatā bhavet // Lank_10.675 //
ajñāna tṛṣṇā karma ca vijñānādyā ayonijāḥ /
anavasthākṛtakatvaṃ ca na kṛtvā jāyate bhavaḥ // Lank_10.676 //
caturvidhaśca pradhvaṃso bhāvānāṃ kathyate 'budhaiḥ /
dvidhāvṛttervikalpasya bhāvābhāvo na vidyate /
cātuṣkoṭikanirmuktaṃ darśanadvayavarjitam // Lank_10.677 //
dvidhāvṛttivikalpaḥ syāddṛṣṭvā nābhipravartate /
anutpanneṣu bhāveṣu buddhervyutthānabhāvataḥ // Lank_10.678 //
utpanneṣvapi bhāveṣu tatkalpatvānna kalpayet /
yuktiṃ vadāhi me nātha dvidhādṛṣṭinivāraṇāt // Lank_10.679 //
(Vaidya 152)
yathāhamanye ca sadā nāstyasti na visaṃkaret /
tīrthavādaasaṃsṛṣṭāḥ śrāvakairjinavarjitāḥ /
jinābhisamayacaryāṃ ca jinaputrāvināśataḥ // Lank_10.680 //
vimokṣahetvahetuścāpyanutpādaikalakṣaṇaḥ /
paryāyairmohayantyetāṃ varjanīyāṃ sadā budhaiḥ // Lank_10.681 //
meghābhrakūṭendradhanuḥprakāśā marīcikeśoṇḍukamāyatulyāḥ /
bhāvā hi sarve svavikalpasaṃbhavāstīrthyā vikalpenti jagatsvakāraṇaiḥ // Lank_10.682 //
anutpādaśca tathatā bhūtakoṭiśca śūnyatā /
rūpasya nāmānyetāni abhāvaṃ na vikalpayet // Lank_10.683 //
hastaḥ karo yathā loke indraḥ śakraḥ puraṃdaraḥ /
tathā hi sarvabhāvānāmabhāvaṃ na vikalpayet // Lank_10.684 //
rūpācca śūnyatā nānyā anutpādaṃ tathaiva ca /
na kalpayedananyatvāddṛṣṭidoṣaḥ prasajyate // Lank_10.685 //
saṃkalpaśca vikalpaśca vastulakṣaṇasaṃgrahāt /
dīrghahrasvādimāṇḍalyaṃ parikalpasya saṃgrahāt // Lank_10.686 //
saṃkalpo hi bhaveccittaṃ parikalpo manastathā /
vikalpo manavijñānaṃ lakṣyalakṣaṇavarjitam // Lank_10.687 //
yacca tīrthyairanutpādo yacca mannayadṛṣṭibhiḥ /
kalpyate nirviśiṣṭo 'yaṃ dṛṣṭidoṣaḥ prasajyate // Lank_10.688 //
prayojanamanutpādamanutpādārthameva ca /
ye vai jānanti yuktijñāste 'bhibudhyanti mannayam // Lank_10.689 //
prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam /
arthadvayaparijñānādanutpādaṃ vadāmyaham // Lank_10.690 //
bhāvā vidyantyanutpannā na vā brūhi mahāmune /
ahetuvādo 'nutpādo pravṛttistīrthadarśanam // Lank_10.691 //
ahetuvādo 'nutpādo vaiṣamyatīrthadarśanam /
astināstivinirmuktaṃ cittamātraṃ vadāmyaham // Lank_10.692 //
utpādamanutpādaṃ varjayeddṛṣṭihetukam /
ahetuvāde 'nutpāde utpāde kāraṇāśrayaḥ // Lank_10.693 //
(Vaidya 153)
anābhogakriyā nāsti kriyā ceddṛṣṭisaṃkaraḥ /
upāyapraṇidhānādyairdṛṣṭimeva vadāhi me /
asattvātsarvadharmāṇāṃ maṇḍalaṃ jāyate katham // Lank_10.694 //
grāhyagrāhakavisaṃyogānna pravṛttirna nirvṛtiḥ /
bhāvādbhāvāntaraṃ dṛṣṭiṃ cittaṃ vai tatsamutthitam // Lank_10.695 //
anutpādaśca dharmāṇāṃ kathametadvadāhi me /
sattvāścennāvabudhyante ata etatprakāśyate // Lank_10.696 //
pūrvottaravirodhaṃ ca sarvaṃ bhāṣya mahāmune /
tīrthadoṣavinirmuktaṃ viṣamāhetuvarjitam // Lank_10.697 //
apravṛtirnivṛttiśca brūhi me vādināṃvara /
astināstivinirmuktaṃ phalahetvavināśakam // Lank_10.698 //
bhūmikramānusaṃdhiśca brūhi me dharmalakṣaṇam /
dvayāntapatito loko dṛṣṭibhirvyākulīkṛtaḥ // Lank_10.699 //
anutpādā utpādādyaiḥ śamaheturna budhyate /
maṇḍalaṃ hi na me kiṃcinna ca deśemi dharmatām // Lank_10.700 //
dvaye sati hi doṣaḥ syāddvayaṃ buddhairviśodhitam /
śūnyāśca kṣaṇikā bhāvā niḥsvabhāvā hyajātikāḥ // Lank_10.701 //
kudṛṣṭivādasaṃchannaiḥ kalpyante na tathāgataiḥ /
pravṛttiṃ ca nivṛttiṃ ca vikalpasya vadāhi me // Lank_10.702 //
yathā yena prakāreṇa jāyate viṣayo mukham /
varṇapuṣkalasaṃyogātprapañcaiḥ samudānitam // Lank_10.703 //
rūpaṃ dṛṣṭvā bahirdhā vai vikalpaḥ saṃpravartate /
tasyaiva hi parijñānādyathābhūtārthadarśanāt /
āryagotrānukūlaṃ ca cittaṃ nābhipravartate // Lank_10.704 //
pratyākhyāya tu bhūtāni bhāvotpattirna vidyate /
bhūtākāraṃ sadā cittamanutpannaṃ vibhāvayet // Lank_10.705 //
mā vikalpaṃ vikalpetha nirvikalpā hi paṇḍitāḥ /
vikalpaṃ vikalpayaṃstasya dvayameva na nirvṛtiḥ // Lank_10.706 //
anutpādapratijñasya māyā ca dṛśyate nayaḥ /
māyānirhetusaṃbhūtaṃ hānisiddhāntalakṣaṇam // Lank_10.707 //
(Vaidya 154)
bimbavaddṛśyate cittamanādimatibhāvitam /
arthākāraṃ na cārtho 'sti yathābhūtaṃ vibhāvayet // Lank_10.708 //
yathā hi darpaṇe rūpamekatvānyatvavarjitam /
dṛśyate na ca tannāsti tathā cotpādalakṣaṇam // Lank_10.709 //
gandharvamāyādi yathā hetupratyayalakṣaṇāḥ /
tathā hi sarvabhāvānāṃ saṃbhavo na hyasaṃbhavaḥ // Lank_10.710 //
vikalpaḥ puruṣākāro dvidhāvṛttyā pravartate /
ātmadharmopacāraiśca na ca bālairvibhāvyate // Lank_10.711 //
vipulapratyayādhīnaḥ śrāvako 'pi hyarhaṃstathā /
svabalādhīnaṃ jinādhīnaṃ pañcamaṃ śrāvakaṃ nayet // Lank_10.712 //
kālāntaraṃ ca pradhvastaṃ paramārthetaretaram /
caturvidhamanityatvaṃ bālāḥ kalpentyakovidāḥ // Lank_10.713 //
dvayāntapatitā bālā guṇāṇuprakṛtikāraṇaiḥ /
mokṣopāyaṃ na jānanti sadasatpakṣasaṃgrahāt // Lank_10.714 //
aṅgulyagraṃ yathā bālaiścandraṃ gṛhṇanti durmatiḥ /
tathā hyakṣarasaṃsaktāstattvaṃ nāventi māmakam // Lank_10.715 //
vilakṣaṇāni bhūtāni rūpabhāvapravartakā /
bhūtānāṃ saṃniveśo 'yaṃ na bhūtairbhautikaṃ kṛtam // Lank_10.716 //
agninā dahyate rūpamabdhātuḥ kledanātmakaḥ /
vāyunā kīryate rūpaṃ kathaṃ bhūtaiḥ pravartate // Lank_10.717 //
rūpaṃ skandhaśca vijñānaṃ dvayametanna pañcakam /
paryāyabhedaṃ skandhānāṃ śatadhā deśayāmyaham // Lank_10.718 //
cittacaittasya bhedena vartamānaṃ pravartate /
vyatibhinnāni rūpāṇi cittaṃ rūpaṃ na bhautikam // Lank_10.719 //
nīlādyapekṣaṇaṃ śvetaṃ śvetaṃ nīlaṃ hyapekṣaṇam /
kāryakāraṇamutpādya śūnyatā asti nāsti ca // Lank_10.720 //
sādhanaṃ sādhakaṃ sādhyaṃ śītoṣṇe lakṣyalakṣaṇam /
evamādyāni sarvāṇi tārkikairna prasādhitāḥ // Lank_10.721 //
cittaṃ manaśca ṣaḍvānyavijñānānyātmasaṃyutā /
ekatvānyatvarahitā ālayo 'yaṃ pravartate // Lank_10.722 //
sāṃkhyā vaiśeṣikā nagnāstārkikā īśvaroditāḥ /
sadasatpakṣapatitā viviktārthavivarjitāḥ // Lank_10.723 //
(Vaidya 155)
saṃsthānākṛtiviśeṣo bhūtānāṃ nāsti bhautikam /
tīrthyā vadanti janma bhūtānāṃ bhautikasya ca // Lank_10.724 //
anutpannā yato ye 'nye tīrthyāḥ kalpanti kāraṇaiḥ /
na ca budhyanti mohena sadasatpakṣamāśritāḥ // Lank_10.725 //
cittena saha saṃyuktaṃ visaṃyuktaṃ manādibhiḥ /
viśuddhalakṣaṇaṃ sattvaṃ jñānena saha tiṣṭhati // Lank_10.726 //
karma yacca bhavedrūpaṃ skandhaviṣayahetukāḥ /
sattvāśca nirupādānā ārūpye nāvatiṣṭhati // Lank_10.727 //
nairātmyaṃ sattvavāditvaṃ sattvābhāvātprasajyate /
nairātmyavādino cchedo vijñānasyāpyasaṃbhavaḥ // Lank_10.728 //
catvāraḥ sthitastasya rūpābhāvātkathaṃ bhavet /
adhyātmabāhyābhāvādvijñānaṃ na pravartate // Lank_10.729 //
antarābhavikāḥ skandhāḥ yathaivecchanti tārkikāḥ /
tathārūpyopapannasya bhavo 'rūpo na cāsti kim // Lank_10.730 //
aprayatnena mokṣaḥ syātsattvavijñānayorvinā /
tīrthyavādo na saṃdeho na ca budhyanti tārkikāḥ // Lank_10.731 //
rūpaṃ ca vidyate tatra ārūpye nāsti darśanam /
tadabhāvo na siddhānto na yānaṃ na ca yāyinam // Lank_10.732 //
indriyaiḥ saha saṃyuktaṃ vijñānaṃ vāsanodbhavam /
aṣṭavidhaikadeśaṃ hi kṣaṇe kāle na gṛhṇanti // Lank_10.733 //
na pravartati yadā rūpaṃ indriyā na ca indriyaiḥ /
ato hi deśeti bhagavān kṣaṇikā indriyādayaḥ // Lank_10.734 //
anirdhārya kathaṃ rūpaṃ vijñānaṃ saṃpravartsyate /
apravṛttaṃ kathaṃ jñānaṃ saṃsāraṃ janayiṣyati // Lank_10.735 //
utpattyanantaraṃ bhaṅgaṃ na deśenti vināyakāḥ /
nairantaryaṃ na bhāvānāṃ vikalpaspandite gatau // Lank_10.736 //
indriyā indriyārthāśca mūḍhānāṃ na tu paṇḍitāḥ /
bālā gṛhṇanti nāmena āryā vai arthakovidāḥ // Lank_10.737 //
ṣaṣṭhaṃ hi nirupādānaḥ sopādāno na gṛhyate /
anirdhāryaṃ vadantyāryāṃ astidoṣairvivarjitāḥ // Lank_10.738 //
(Vaidya 156)
śāśvatocchedabhītāśca tārkikā jñānavarjitāḥ /
saṃskṛtāsaṃskṛtātmānaṃ na viśeṣanti bāliśāḥ // Lank_10.739 //
ekatve vidyate dānamanyatve cāpi vidyate /
cittena saha caikatvamanyatvaṃ vai manādibhiḥ // Lank_10.740 //
nirdhāryate yadā dānaṃ cittaṃ caittābhiśabditam /
upādānātkathaṃ tatra ekatvenāvadhāryate // Lank_10.741 //
sopādānopalabdhiśca karmajanmakriyādibhiḥ /
agnivatsādhayiṣyanti sadṛśāsadṛśairnaryaiḥ // Lank_10.742 //
yathā hi agniryugapaddahyate dāhyadāhakau /
sopādānastathā hyātmā tārkikaiḥ kiṃ na gṛhyate // Lank_10.743 //
utpādādvāpyanutpādāccittaṃ vai bhāsvaraṃ sadā /
dṛṣṭāntaṃ kiṃ na kurvanti tārkikā ātmasādhakāḥ // Lank_10.744 //
vijñānagahvare mūḍhāstārkikā nayavarjitāḥ /
itastataḥ pradhāvanti ātmavādacikīrṣayā // Lank_10.745 //
pratyātmagatigamyaśca ātmā vai śuddhilakṣaṇam /
garbhastathāgatasyāsau tārkikāṇāmagocaraḥ // Lank_10.746 //
upādānaupādātrorvibhāgaskandhayostathā /
lakṣaṇaṃ yadi jānāti jñānaṃ saṃjāyate nayam // Lank_10.747 //
ālayaṃ garbhasaṃsthānaṃ mataṃ tīrthyānuvarṇitam /
ātmanā saha saṃyuktaṃ na ca dharmāḥ prakīrtitāḥ // Lank_10.748 //
eteṣāṃ pravibhāgena vimokṣaḥ satyadarśanam /
bhāvānāṃ darśyaheyānāṃ kleśānāṃ syādviśodhanam // Lank_10.749 //
prakṛtiprabhāsvaraṃ cittaṃ garbhaṃ tāthāgataṃ śubham /
upādānaṃ hi sattvasya antānantavivarjitam // Lank_10.750 //
kāntiryathā suvarṇasya jātarūpaṃ ca śarkaram /
parikarmeṇa paśyanti sattvaṃ skandhālayaistathā // Lank_10.751 //
na pudgalo na ca skandhā buddho jñānamanāsravam /
sadāśāntiṃ vibhāvitvā gacchāmi śaraṇaṃ hyaham // Lank_10.752 //
prakṛtiprabhāsvaraṃ cittamupakleśairmanādibhiḥ /
ātmanā saha saṃyuktaṃ deśeti vadatāṃvaraḥ // Lank_10.753 //
prakṛtiprabhāsvaraṃ cittaṃ manādyastasya vai paraḥ /
tairācitāni karmāṇi yataḥ kliśyanti tāvubhau // Lank_10.754 //
(Vaidya 157)
āgantukairānādyaiśca kleśairātmā prabhāsvaraḥ /
saṃkliśyate upetaśca vastravatpariśudhyate // Lank_10.755 //
malābhāvādyathā vastraṃ hemaṃ vā doṣavarjitam /
tiṣṭhanti na ca naśyante ātmā doṣaistathā vinā // Lank_10.756 //
vīṇāśaṅkhe 'tha bheryāṃ ca mādhuryasvarasaṃpadā /
mṛgayeddhyakovidaḥ kaścittathā skandheṣu pudgalam // Lank_10.757 //
nidhayo maṇayaścāpi pṛthivyāmudakaṃ tathā /
vidyamānā na dṛśyanti tathā skandheṣu pudgalam // Lank_10.758 //
cittacaittakalāpāṃśca svaguṇāṃ skandhasaṃyutāṃ /
akovidā na gṛhṇanti tathā skandheṣu pudgalam // Lank_10.759 //
yathā hi garbho garbhiṇyāṃ vidyate na ca dṛśyate /
ātmā hi tadvatskandheṣu ayuktijño na paśyati // Lank_10.760 //
auṣadhīnāṃ yathā sāramagniṃ vā indhanairyathā /
na paśyanti ayuktijñāstathā skandheṣu pudgalam // Lank_10.761 //
anityatāṃ sarvabhāveṣu śūnyatāṃ ca yathābudhāḥ /
vidyamānāṃ na paśyanti tathā skandheṣu pudgalam // Lank_10.762 //
bhūmayo vaśitābhijñā abhiṣekaṃ ca uttaram /
samādhayo viśeṣāśca asatyātmani nāsti vai // Lank_10.763 //
vaināśiko yadā gatvā brūyādyadyasti deśyatām /
sa vaktavyo bhavedvijñaḥ svavikalpaṃ pradarśaya // Lank_10.764 //
nairātmyavādino 'bhāṣyā bhikṣukarmāṇi varjaya /
bādhakā buddhadharmāṇāṃ sadasatpakṣadṛṣṭayaḥ // Lank_10.765 //
tīrthadoṣairvinirmuktaṃ nairātmyavanadāhakam /
jājvalatyātmavādo 'yaṃ yugāntāgnirivotthitaḥ // Lank_10.766 //
khaṇḍekṣuśarkaramadhvādidadhitilaghṛtādiṣu /
svarasaṃ vidyate teṣu anāsvādyaṃ na gṛhyate // Lank_10.767 //
pañcadhā gṛhyamāṇaśca ātmā skandhasamucchraye /
na ca paśyantyavidvāṃso vidvān dṛṣṭvā vimucyate // Lank_10.768 //
vidyādibhiśca dṛṣṭāntaiścittaṃ naivāvadhāryate /
yatra yasmādyadarthaṃ ca samūhaṃ nāvadhāryate // Lank_10.769 //
vilakṣaṇā hi vai dharmāścittamekaṃ na gṛhyate /
aheturapravṛttiśca tārkikāṇāṃ prasajyate // Lank_10.770 //
(Vaidya 158)
cittānupaśyī ca yogī cittaṃ citte na paśyati /
paśyako dṛśyanirjāto dṛśyaṃ kiṃ hetusaṃbhavam // Lank_10.771 //
kātyāyanasya gotro 'haṃ śuddhāvāsādviniḥsṛtaḥ /
deśemi dharmaṃ sattvānāṃ nirvāṇapuragāminam // Lank_10.772 //
paurāṇikamidaṃ vartma ahaṃ te ca tathāgatāḥ /
tribhiḥ sahasraiḥ sūtrāṇāṃ nirvāṇamatyadeśayan // Lank_10.773 //
kāmadhātau tathārūpye na vai buddho vibudhyate /
rūpadhātvakaniṣṭheṣu vītarāgeṣu budhyate // Lank_10.774 //
na bandhaheturviṣayā heturviṣayabandhanam /
jñānabadhyāni kleśāni asidhāravrato hyayam // Lank_10.775 //
asatyātmani māyādyā dharmā nāstyasti vai katham /
bālānāṃ khyāti tathatā kathaṃ nāsti nirātmikā // Lank_10.776 //
kṛtakākṛtakatvāddhi nāsti hetuḥ pravartakaḥ /
anutpannamidaṃ sarvaṃ na ca bālairvibhāvyate // Lank_10.777 //
kāraṇāni anutpannā kṛtakāḥ pratyayāśca te /
dvāvapyetau na janakau kāraṇaiḥ kalpyate katham // Lank_10.778 //
prākpaścādyugapaccāpi hetuṃ varṇenti tārkikāḥ /
prakāśaghaṭaśiṣyādyairbhāvānāṃ janma kathyate // Lank_10.779 //
nābhisaṃskārikairbuddhā lakṣaṇairlakṣaṇānvitāḥ /
cakravartiguṇā hyete naite buddhaprabhāṣitāḥ // Lank_10.780 //
buddhānāṃ lakṣaṇaṃ jñānaṃ dṛṣṭidoṣairvivarjitam /
pratyātmadṛṣṭigatikaṃ sarvadoṣavighātakam // Lank_10.781 //
badhirāndhakāṇamūkānāṃ vṛddhānāṃ vairavṛttinām /
bālānāṃ ca viśeṣeṇa brahmacaryaṃ na vidyate // Lank_10.782 //
āvṛtairvyañjanairdivyairlakṣaṇaiścakravartinaḥ /
vyañjitaiḥ pravrajantyeke na cānye ca pravādinaḥ // Lank_10.783 //
vyāsaḥ kaṇādaḥ ṛṣabhaḥ kapilaḥ śākyanāyakaḥ /
nirvṛte mama paścāttu bhaviṣyantyevamādayaḥ // Lank_10.784 //
mayi nirvṛte varṣaśate vyāso vai bhāratastathā /
pāṇḍavāḥ kauravā rāmaḥ paścānmaurī bhaviṣyati // Lank_10.785 //
mauryā nandāśca guptāśca tato mlecchā nṛpādhamāḥ /
mlecchānte śastrasaṃkṣobhaḥ śastrānte ca kaliryugaḥ /
kaliyugānte lokaiśca saddharmo hi na bhāvitaḥ // Lank_10.786 //
(Vaidya 159)
evamādyānyatītāni cakravadbhramate jagat /
vahnyādityasamāyogātkāmadhāturvidīryate // Lank_10.787 //
punaḥ saṃsthāsyate divyaṃ tasmiṃllokaḥ pravartsyate /
cātuṃ rvarṇā nṛpendrāśca ṛṣayo dharmameva ca // Lank_10.788 //
vedāśca yajñaṃ dānaṃ ca dharmasthā vartsyate punaḥ /
ākhyāyiketihāsādyairgadyacūrṇikavārtikaiḥ /
evaṃ mayā śrutādibhyo loko vai vibhramiṣyati // Lank_10.789 //
suraktākoṭitaṃ kṛtvā upariṣṭādvivarṇayet /
nīlakardamagomayaiḥ paṭaṃ vai saṃpracitrayet /
sarvavāsairvicitrāṅgastīrthyaliṅgavivarjitaḥ // Lank_10.790 //
śāsanaṃ deśayedyogī buddhānāmeṣa vai dhvajaḥ /
vastrapūtaṃ jalaṃ peyaṃ kaṭisūtraṃ ca dhārayet /
upapadyamānaṃ kālena bhaikṣyaṃ vā nīcavarjitam // Lank_10.791 //
divyaṃ saṃjāyate svargāddvau cānyau mānuṣodbhavau /
ratnalakṣaṇasaṃpanno devajanmajageśvaraḥ // Lank_10.792 //
svargaṃ prabhuñjate dvīpāṃścaturo dharmaśāsanaḥ /
bhuktvā tu suciraṃ dvīpāṃstṛṣṇayā vipraṇaśyati // Lank_10.793 //
kṛtayugaśca tretā ca dvāparaṃ kalinastathā /
ahaṃ cānye kṛtayuge śākyasiṃhaḥ kalau yuge // Lank_10.794 //
siddhārthaḥ śākyatanayo viṣṇurvyāso maheśvaraḥ /
evamādyāni tīrthyāni nirvṛte me bhaviṣyati // Lank_10.795 //
evaṃ mayā śrutādibhyaḥ śākyasiṃhasya deśanā /
itihāsaṃ purāvṛttaṃ vyāsasyaitadbhaviṣyati // Lank_10.796 //
viṣṇurmaheśvaraścāpi sṛṣṭitvaṃ deśayiṣyati /
evaṃ me nirvṛte paścādevamādyaṃ bhaviṣyati // Lank_10.797 //
mātā ca me vasumatiḥ pitā vipraḥ prajāpatiḥ /
kātyāyanasagotro 'haṃ nāmnā vai virajo jinaḥ // Lank_10.798 //
campāyāṃ haṃ samutpannaḥ pitāpi ca pitāmahaḥ /
somagupteti nāmnāsau somavaṃśasamudbhavaḥ // Lank_10.799 //
cīrṇavrataḥ pravrajitaḥ sahasraṃ deśitaṃ nayam /
vyākṛtya parinirvāsye abhiṣicya mahāmatim // Lank_10.800 //
(Vaidya 160)
matirdāsyati dharmāya dharmo dāsyati mekhale /
mekhalaḥ śiṣyo daurbalyātkalpānte nāśayiṣyati // Lank_10.801 //
kāśyapaḥ krakucchandaśca kanakaśca vināyakaḥ /
ahaṃ ca virajo 'nye vai sarve te kṛtino jināḥ // Lank_10.802 //
kṛte yuge tataḥ paścānmatirnāmena nāyakaḥ /
bhaviṣyati mahāvīraḥ pañcajñeyāvabodhakaḥ // Lank_10.803 //
na dvāpare na tretāyāṃ na paścācca kalau yuge /
saṃbhavo lokanāthānāṃ saṃbudhyante kṛte yuge // Lank_10.804 //
ahāryā lakṣaṇāyāśca acchinnadaśakaiḥ saha /
moracandrasamaiścandrairuttarīyaṃ vicitrayet // Lank_10.805 //
dvayaṅgulaṃ tryaṅgulaṃ vāpi candraṃ candrāntaraṃ bhavet /
anyathā citryamānaṃ hi lobhanīyaṃ hi bāliśān // Lank_10.806 //
rāgāgniṃ śamayennityaṃ snāyādvai jñānavāriṇā /
triśaraṇaṃ trisaṃdhyāsu yogī kuryātprayatnataḥ // Lank_10.807 //
iṣuprastarakāṣṭhādyā utkṣepādyaiḥ samīritāḥ /
ekaḥ kṣiptaḥ patatyekaḥ kuśalākuśalastathā // Lank_10.808 //
ekaṃ ca bahudhā nāsti vailakṣaṇyānna kutracit /
vāyubhā grāhakāḥ sarve kṣetravaddāyakā bhavet // Lank_10.809 //
yadyekaṃ bahudhā vai syātsarve hyakṛtakā bhavet /
kṛtakasya vināśaḥ syāttārkikāṇāmayaṃ nayaḥ // Lank_10.810 //
dīpabījavadetatsyātsādṛśyādbahudhā kutaḥ /
ekaṃ hi bahudhā bhavati tārkikāṇāmayaṃ nayaḥ // Lank_10.811 //
na tilājjāyate mudgo na vrīhiryavahetukaḥ /
godhūmadhānyajātāni ekaṃ hi bahudhā katham // Lank_10.812 //
pāṇiniṃ śabdanetāramakṣapādo bṛhaspatiḥ /
lokāyatapraṇetāro brahmā garbho bhaviṣyati // Lank_10.813 //
kātyāyanaḥ sūtrakartā yajñavalkastathaiva ca /
bhuḍhukajyotiṣādyāni bhaviṣyanti kalau yuge // Lank_10.814 //
balī puṇyakṛtāllokātprajābhāgyādbhaviṣyati /
rakṣakaḥ sarvadharmāṇāṃ rājā balī mahīpatiḥ // Lank_10.815 //
vālmīko masurākṣaśca kauṭilya āśvalāyanaḥ /
ṛṣayaśca mahābhāgā bhaviṣyanti anāgate // Lank_10.816 //
(Vaidya 161)
siddhārthaḥ śākyatanayo bhūtāntaḥ pañcacūḍakaḥ /
vāgbaliratha medhāvī paścātkāle bhaviṣyati // Lank_10.817 //
ajinaṃ daṇḍakāṣṭhaṃ ca mekhalācakramaṇḍalam /
dadāti brahmā maheśvaro vanabhūmau vyavasthite // Lank_10.818 //
bhaviṣyati mahāyogī nāmnā vai virajo muniḥ /
mokṣasya deśakaḥ śāstā munīnāmeṣa vai dhvajaḥ // Lank_10.819 //
brahmā brahmaśataiḥ sārdhaṃ devaiśca bahubhirmama /
ajinaṃ prapātya gaganāttatraivāntarhito vaśī // Lank_10.820 //
sarvacitrāṇi vāsāṃsi bhaikṣyapātraṃ suraiḥ saha /
indro virūḍhakādyāśca vanabhūmau dadanti me // Lank_10.821 //
anutpādavādahetviṣṭo 'jāto jāyeta vā punaḥ /
sādhayiṣyatyanutpādaṃ vāṅbhātraṃ kīrtyate tu vai // Lank_10.822 //
tasyāvidyā kāraṇaṃ teṣāṃ cittānāṃ saṃpravartitā /
antarā kimavasthāsau yāvadrūpaṃ na jānati // Lank_10.823 //
samanantarapradhvastaṃ cittamanyatpravartate /
rūpaṃ na tiṣṭhate kiṃcitkimālambya pravartsyate // Lank_10.824 //
yasmādyatra pravarteta cittaṃ vitathahetukam /
na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo 'vadhāryate // Lank_10.825 //
yogināṃ hi samāpattiḥ suvarṇajinadhātavaḥ /
ābhāsvaravimānāni abhedyā lokakāraṇāt // Lank_10.826 //
sthitayaḥ prāptidharmāśca buddhānāṃ jñānasaṃpadaḥ /
bhikṣutvaṃ samayaprāptirdṛṣṭā vai kṣaṇikā katham // Lank_10.827 //
gandharvapuramāyādyā rūpā vai kṣaṇikā katham /
abhūtikā ca bhūtāni bhūtāḥ kiṃcitkva cāgatau // Lank_10.828 //
avidyāhetukaṃ cittamanādimatisaṃcitam /
utpādabhaṅgasaṃbaddhaṃ tārkikaiḥ saṃprakalpyate // Lank_10.829 //
dvividhaḥ sāṃkhyavādaśca pradhānātpariṇāmikam /
pradhāne vidyate kāryaṃ kāryaṃ svātmaprasādhitam // Lank_10.830 //
pradhānaṃ saha bhāvena guṇabhedaḥ prakīrtitaḥ /
kāryakāraṇavaicitryaṃ pariṇāme na vidyate // Lank_10.831 //
yathā hi pāradaḥ śuddha upakleśairna lipyate /
ālayaṃ hi tathā śuddhamāśrayaḥ sarvadehinām // Lank_10.832 //
(Vaidya 162)
hiṅgugandhaḥ palāṇḍuśca garbhiṇyā garbhadarśanam /
lavaṇādibhiśca lāvaṇyaṃ bījavatkiṃ na vartate // Lank_10.833 //
anyatve ca tadanyatve ubhayaṃ nobhaye tathā /
astitvaṃ nirupādānaṃ na ca nāsti na saṃskṛtam // Lank_10.834 //
aśvavadvidyate hyātmā skandhairgobhāvavarjitam /
saṃskṛtāsaṃskṛtaṃ vācyamavaktavyaṃ svabhāvakam // Lank_10.835 //
yuktyāgamābhyāṃ durdṛṣṭyā tarkadṛṣṭyā malīkṛtam /
anirdhāryaṃ vadantyātmā nopādāne na cānyataḥ // Lank_10.836 //
doṣanirdhāraṇā hyeṣāṃ skandhenātmā vibhāvyate /
ekatvena tadanyatvena na ca budhyanti tārkikāḥ // Lank_10.837 //
darpaṇe udake netre yatha bimbaṃ pradṛśyate /
ekatvānyatvarahitastathā skandheṣu pudgalaḥ // Lank_10.838 //
bhāvyaṃ vibhāvanādhyātā mārgaḥ satyā ca darśanam /
etatrayaṃ vibhāvento mucyante hi kudarśanaiḥ // Lank_10.839 //
dṛṣṭaṃ naṣṭaṃ yathā vidyuccakraṃ chidragṛhe yathā /
pariṇāmaḥ sarvadharmāṇāṃ bālairiva na kalpayet // Lank_10.840 //
bhāvābhāvena nirvāṇaṃ bālānāṃ cittamohanam /
āryadarśanasadbhāvādyathāvasthānadarśanāt // Lank_10.841 //
utpādabhaṅgarahitaṃ bhāvābhāvavivarjitam /
lakṣyalakṣaṇanirmuktaṃ pariṇāmaṃ vibhāvayet // Lank_10.842 //
tīrthyavādavinirmuktaṃ nāmasaṃsthānavarjitam /
adhyātmadṛṣṭinilayaṃ pariṇāmaṃ vibhāvayet // Lank_10.843 //
saṃsparśapīḍanābhyāṃ vai devānāṃ nārakāṇi ca /
antarābhavikā nāsti vijñānena pravartitā // Lank_10.844 //
jarajāṇḍajasaṃsvedādyā antarābhavasaṃbhavāḥ /
sattvakāyā yathā citrā gatyāgatyāṃ vibhāvayet // Lank_10.845 //
yuktyāgamavyapetāni niḥkleśapakṣakṣayāvahā /
tīrthyadṛṣṭipralāpāni matimānna samācaret // Lank_10.846 //
ādau nirdhāryate ātmā upādānādviśeṣayet /
anirdhārya viśeṣanti vandhyāputraṃ viśiṣyate // Lank_10.847 //
paśyāmi sattvān divyena prajñāmāṃsavivarjitam /
saṃsāraskandhanirmuktaṃ mūrtimān sarvadehinām // Lank_10.848 //
(Vaidya 163)
durvarṇasuvarṇagataṃ muktāmuktaviśeṣaṇam /
divyaṃ saṃskāravigataṃ saṃskārasthaṃ prapaśyate // Lank_10.849 //
mūrtimān gatisaṃdhau vai tārkikāṇāmagocaram /
atikrāntamānuṣyagatimahaṃ nānye kutārkikāḥ // Lank_10.850 //
nāstyātmā jāyate cittaṃ kasmādetatpravartate /
nadīdīpabījavattasya nirgamaḥ kiṃ na kathyate // Lank_10.851 //
anutpanne ca vijñāne ajñānādi na vidyate /
tadabhāve na vijñānaṃ saṃtatyā jāyate katham // Lank_10.852 //
adhvatrayamanadhvaśca avaktavyaśca pañcamaḥ /
jñeyametaddhi buddhānāṃ tārkikaiḥ saṃprakīrtyate // Lank_10.853 //
avaktavyaśca saṃskārairjñānaṃ saṃskārahetukam /
gṛhṇāti saṃskāragataṃ jñānaṃ saṃskāraśabditam // Lank_10.854 //
asmin satīdaṃ bhavati pratyayāścāpyahetukāḥ /
vyañjakenopadiśyante tadabhāvānna kārakam // Lank_10.855 //
pavanaṃ hi vahnerdahanaṃ preraṇe na tu saṃbhave /
prerya nirvāyate tena kathaṃ sattvaprasādhakāḥ // Lank_10.856 //
saṃskṛtāsaṃskṛtaṃ vācyamupādānavivarjitam /
kathaṃ hi sādhakastasya vahnirbālairvikalpyate // Lank_10.857 //
anyonyasya balādhānādvahnirvai jāyate nṛṇām /
sattvaḥ pravartitaḥ kena vahnivatkalpyate yataḥ // Lank_10.858 //
skandhāyatanakadambasya manādyākāraṇo nu vai /
nairātmā sārthavannityaṃ cittena saha vartate // Lank_10.859 //
dvāvetau bhāsvarau nityaṃ kāryakāraṇavarjitau /
agnirhyasādhakasteṣāṃ na ca budhyanti tārkikāḥ // Lank_10.860 //
cittaṃ sattvāśca nirvāṇaṃ prakṛtyā bhāsurā nu vai /
doṣairanādikaiḥ kliṣṭā abhinnā gaganopamāḥ // Lank_10.861 //
hastiśayyādivacchāyā(?) stīrthyadṛṣṭyā malīkṛtāḥ /
manovijñānasaṃchannā agnirādyairviśodhitāḥ // Lank_10.862 //
dṛṣṭāśca te yathābhūtaṃ dṛṣṭvā kleśā vidāritāḥ /
dṛṣṭāntagahanaṃ hitvā gatāste āryagocaram // Lank_10.863 //
jñānajñeyavibhāgena anyatvaṃ kalpyate yataḥ /
na ca budhyanti durmedhā avaktavyaśca kathyate // Lank_10.864 //
(Vaidya 164)
bherī yathā candanajā bālaiḥ kurvanti nānyathā /
candanāgarusaṃkāśaṃ tathā jñānaṃ kutārkikaiḥ // Lank_10.865 //
utthitaḥ khalubhaktaśca pātrasaṃśritamātrakam /
doṣairmukhavikārādyaiḥ śuddhaṃ bhaktaṃ samācaret // Lank_10.866 //
imaṃ nayaṃ yo 'numinoti yuktitaḥ prasādavān yogaparo hyakalpanaḥ /
anāśrito hyarthaparo bhavedasau hiraṇmayīṃ dharmagatiṃ pradīpayet // Lank_10.867 //
bhāvābhāvapratyayamohakalpanā kudṛṣṭijālaṃ samalaṃ hi tasya tu /
sarāgadoṣapratighaṃ nivartate nirañjano buddhakaraiśca sicyate // Lank_10.868 //
tīrthyā kāraṇadigmūḍhā anye pratyayavihvalāḥ /
anye ahetusadbhāvāducchedaṃ āryamāsthitāḥ // Lank_10.869 //
vipākapariṇāmaśca vijñānasya manasya ca /
mano hyālayasaṃbhūtaṃ vijñānaṃ ca manobhavam // Lank_10.870 //
ālayātsarvacittāni pravartanti taraṃgavat /
vāsanāhetukāḥ sarve yathāpratyayasaṃbhavāḥ // Lank_10.871 //
kṣaṇabhedasaṃkalābaddhāḥ svacittārthavigrāhiṇaḥ /
saṃsthānalakṣaṇākārā manocakṣvādisaṃbhavāḥ // Lank_10.872 //
anādidoṣasaṃbaddhamarthābhāvāsanoditam /
bahirdhā dṛśyate cittaṃ tīrthadṛṣṭinivāraṇam // Lank_10.873 //
taddhetukamevānyattadālambya pravartate /
yadā saṃjāyate dṛṣṭiḥ saṃsāraśca pravartate // Lank_10.874 //
māyāsvapnanibhā bhāvā gandharvanagaropamāḥ /
marīcyudakacandrābhāḥ svavikalpaṃ vibhāvayet // Lank_10.875 //
vṛttibhedāttu tathatā samyagjñānaṃ tadāśrayam /
māyāśūraṃgamādīni samādhīni parāṇi ca // Lank_10.876 //
bhūmipraveśāllabhate abhijñā vaśitāni ca /
jñānamāyopamaṃ kāyamabhiṣiktaṃ ca saugatam // Lank_10.877 //
nivartate yadā cittaṃ nivṛttaṃ paśyato jagat /
muditāṃ labhate bhūmiṃ buddhabhūmiṃ labhanti ca // Lank_10.878 //
(Vaidya 165)
āśrayeṇa nivṛttena viśvarūpo maṇiryathā /
karoti sattvakṛtyāni pratibimbaṃ yathā jale // Lank_10.879 //
sadasatpakṣanirmuktamubhayaṃ nobhayaṃ na ca /
pratyekaśrāvakīyābhyāṃ niṣkrāntā saptamī bhavet // Lank_10.880 //
pratyātmadṛṣṭadharmāṇāṃ bhūtabhūmiviśodhitam /
bāhyatīrthyavinirmuktaṃ mahāyānaṃ vinirdiśet // Lank_10.881 //
parāvṛttirvikalpasya cyutināśavivarjitam /
śaśaromamaṇiprakhyaṃ muktānāṃ deśayennayam // Lank_10.882 //
yathā hi grantho granthena yuktyā yuktistathā yadi /
ato yuktirbhavedyuktimanyathā tu na kalpayet // Lank_10.883 //
cakṣuḥ karma ca tṛṣṇā ca avidyāyoniśastathā /
cakṣūrūpe manaścāpi āvilasya manastathā // Lank_10.884 //

ityāryasaddharmalaṅkāvatāro nāma mahāyānasūtraṃ sagāthakaṃ samāptamiti //

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat /
teṣāṃ ca yo nirodho evaṃ vādī mahāśramaṇaḥ //