Hayagrivavidya = Hgv
Based on the edition by N. Dutt: Gilgit Manuscript, vol. I.
Delhi : Sri Satguru Publication, 1984, 41-46.


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 17

STRUCTURE OF REFERENCES (added):
Hgv nnn = pagination of Dutt's ed.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Hayagrīvavidyā

namo ratnatrayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / namaḥ sarvasattvavyasanaghātine / namaḥ sarvasattvabhayapraśamanakarāya / namaḥ sarvasattvabhayottāraṇakarāya / namaḥ sarvavidyādhigatāya / namaḥ sarvavidyāvidhigatamūrtaye mahākāruṇikāya / namo mahāvidyārājaprāptaye mahāyogine /

tasmai namaskṛtvā idamāryāvalokiteśvaramukhodgīrṇaṃ vajradharamahīyaṃ hayagrīvaṃ nāma paramahṛdayamāvartayiṣyāmisarvakarmārthasādhakam / asahyaṃ sarvabhūtānāṃ yakṣāṇāṃ cavināśakam / amoghaṃ sarvakarmaṇāṃ viṣāṇāṃ ca nāśakam / tadyathā

om tarula tarula vitarula vitarula sarvaviṣaghātaka jvalitavisphuliṅgāṭṭahāsa kesarāṭopapravṛddhavega vajrakhuranirghātaka calitavasudhātala niḥsvasitahasitamārutotkṣiptadharaṇīdhara parabhṛtagaṇasamūhavikṣobhaṇakara paravidyāsaṃbhakṣaṇakara sarvagrāhotsādanakara paramaśāntikarasarvagrahapraśamanakara budhya budhya dhāva dhāva ca bhagavā hayagrīva khāda khāda paramaṃtrām / rakṣa rakṣa kṣamasva kṣamasva sa mayābhihitāṃ mantrām / siddhiṃ me diśadiśa āviśa āviśa / ghorapiśāca sarvagraheṣvapratihato mama varavajradaṃṣṭra kiṃ cirāpayasi / idaṃ duṣṭagrahaṃ duṣṭasattvaṃ duṣṭapiśācaṃ vā dhuna dhuna vidhuna vidhuna kampa kampa matha matha pramatha pramatha / tathāgatājñāṃ pālaya buddhadharmasaṃghānujñātaṃ me karma śīghraṃ (Hgv 44) kuru kuru mā vilamba / hayagrīvāya phaṭ vajrakhurāya phaṭ vajradaṃṣṭrāya phaṭ vajradaṃṣṭrotkaṭabhayabhairavāya phaṭ / paravidyāsaṃbhakṣaṇāya phaṭ / paramantravināśakāya phaṭ / sarvagrahotsādakāya phaṭ / sarvaviṣaghātakāya phaṭ / sarvagraheṣvapratihatāya phaṭ / vaḍavāmukhāya phaṭ / sarvagrahapiśācān me vaśamānaya / yāvanto mamaye kecitahitaiṣiṇastān sarvān vaḍavāmukhena nikṛntaya phaṭ / namo nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya / sidhyantu mama maṃtrapadā hayagrīvo bhagavān ājñāpayati svāhā /

ayaṃ hayagrīvavidyā rājā paṭhitasiddhaḥ upacāraḥ ātmarakṣājāpena pararakṣā paṃcaraṃgīsūtram ekaviṃśatigranthayaḥ kṛtvā bandhitavyam / yāvajīvaṃ rakṣā kṛtā bhavati / ḍāinīgrahagṛhītasya pratikṛtiṃ kṛtvā piṇḍaśastreṇa chettavyā / sarvaparakṛtā maṃtrāśchinnā bhavanti sarvaśatravastambhanaṃ manasā vyavahāre svakham mukhe kṛtvā vidyā japtayā uttarāyati / spṛṣṭāveśaneṣusnātaṃ śucivastraprāvṛtaṃ śucau pradeśe sumanasāsaṃbaddhā āveśaye śuklavaliryathālaṃbhena / candragrahe sūryagrahe ghṛtaṃ tāmrabhājane kṛtvā tāvajjepadyāvaccandro mukto bhavati taṃ ghṛtaṃ pive medhāvī bhavati ekenoddeśena ślokaśatamudgṛṇhāti / padmāṃ juhe ghṛtamakṣayaṃ bhavati / atha sādhitumicchet / candanamayaṃ lokeśvarapratimā kartavyā / dakṣiṇenāryavajradharaḥ / vāmenāryāvalokiteśvaraḥ (Hgv 45) trimūrtiḥ kāryaḥ / sarvopari vaḍavāmukhaḥ paravidyāsaṃbhakṣaṇaḥ / tasyāgrataḥ ayaṃ hayagrīvavidyārājam aṣṭasahasraṃ japet / tataḥ sarvakarmāṇi kuryāt / spṛṣṭāveśanaṃ gugguladhūpena / satatajāpena sarvakāryasiddhirbhavati / sarvaḍāinī dṛṣṭamātrā vaśībhavati / bhasmanā sarṣapeṇa udakena sapta japtena rakṣā kartavyā / sīmābandhaḥ kṛto bhavati / sarvamudrāmokṣaṇam udakena vaśīkaraṇaṃ phalapuṣpādyaiḥ / ayaṃ paṭhitasiddhaḥ / asādhita eva sarvakarmāṇi kurute // 0 //