Gandavyuhasutra Based on the edition by P.L. Vaidya. Gaï¬avyÆhasÆtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 16 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. PAGINATION OF VAIDYA'S EDITION (added): (Gv nn) #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) // Gaï¬avyÆhasÆtram // 1 // nidÃnaparivarta÷ / // om nama÷ sarvabuddhabodhisattvebhya÷ // evaæ mayà Órutam / ekasmin samaye bhagavÃn ÓrÃvastyÃæ viharati sma jetavane 'nÃthapiï¬adasyÃrÃme mahÃvyÆhe kÆÂÃgÃre sÃrdhaæ pa¤camÃtrairbodhisattvasahasrai÷ samantabhadrama¤juÓrÅbodhisattvapÆrvaægamai÷ / yaduta j¤Ãnottaraj¤Ãninà ca bodhisattvena mahÃsattvena / sattvottaraj¤Ãninà ca / asaÇgottaraj¤Ãninà ca / kusumottaraj¤Ãninà ca / sÆryottaraj¤Ãninà ca / candrottaraj¤Ãninà ca / vimalottaraj¤Ãninà ca / vajrottaraj¤Ãninà ca / virajottaraj¤Ãninà ca / vairocanottaraj¤Ãninà (##) ca / bodhisattvena mahÃsattvena // jyotirdhvajena ca / merudhvajena ca / ratnadhvajena ca / asaÇgadhvajena ca / kusumadhvajena ca / vimaladhvajena ca / sÆryadhvajena ca / ruciradhvajena ca / virajadhvajena ca / vairocanadhvajrena ca bodhisattvena mahÃsattvena // ratnatejasà ca / mahÃtejasà ca / j¤Ãnavajratejasà ca / vimalatejasà ca / dharmasÆryatejasà ca / puïyaparvatatejasà ca / j¤ÃnÃvabhÃsatejasà ca / samantaÓrÅtejasà ca / samantaprabhatejasà ca / samantaprabhaÓrÅtejasà ca bodhisattvena mahÃsattvena // dhÃraïÅgarbheïa ca / gaganagarbheïa ca / padmagarbheïa ca / ratnagarbheïa ca / sÆryagarbheïa ca / guïaviÓuddhigarbheïa ca / dharmasamudragarbheïa ca / vairocanagarbheïa ca / nÃbhigarbheïa ca / padmaÓrÅgarbheïa ca bodhisattvena mahÃsattvena // sunetreïa ca / viÓuddhanetreïa ca / vimalanetreïa ca / asaÇganetreïa ca / samantadarÓananetreïa ca / suvilokitanetreïa ca / avalokitanetreïa ca / utpalanetreïa ca / vajranetreïa ca / ratnanetreïa ca / gagananetreïa ca / samantanetreïa ca bodhisattvena mahÃsattvena // devamukuÂena ca / dharmadhÃtupratibhÃsamaïimukuÂena ca / bodhimaï¬amukuÂena ca / digvairocanamukuÂena ca / sarvabuddhasaæbhÆtagarbhamaïimukuÂena ca / sarvalokadhÃtÆdgatamukuÂena ca / samantavairocanamukuÂena ca / anabhibhÆtamukuÂena ca / sarvatathÃgatasiæhÃsanasaæprati«ÂhitamaïimukuÂena ca / samantadharmadhÃtugaganapratibhÃsamukuÂena ca bodhisattvena mahÃsattvena // brahmendracu¬ena ca / nÃgendracƬena ca / sarvabuddhanirmÃïapratibhÃsacƬena ca / bodhimaï¬acƬena ca / sarvapraïidhÃnasÃgaranirgho«amaïirÃjacƬena ca / sarvatathÃgataprabhÃmaï¬alapramu¤canamaïiratnanigarjitacƬena ca / sarvÃkÃÓatalÃsaæbhedavij¤aptimaïiratnavibhÆ«itacƬena ca / sarvatathÃgatavikurvitapratibhÃsadhvajamaïirÃjajÃlasaæchÃditacƬena ca / sarvatathÃgatadharmacakranirgho«acƬena ca / sarvatryadhvanÃmacakranirgho«acƬena ca bodhisattvena mahÃsattvena // mahÃprabheïa ca / vimalaprabheïa ca / vimalateja÷prabheïa ca / ratnaprabheïa ca / virajaprabheïa ca / joti«prabheïa ca / dharmaprabheïa ca / ÓÃntiprabheïa ca / sÆryaprabheïa ca / vikurvitaprabheïa ca / devaprabheïa ca bodhisattvena mahÃsattvena // puïyaketunà ca / j¤Ãnaketunà ca / dharmaketunà ca / abhij¤Ãketunà (##) ca / prabhÃketunà / kusumaketunà ca / bodhiketunà ca / brahmaketunà ca / samantÃvabhÃsaketunà ca / maïiketunà ca bodhisattvena mahÃsattvena // brahmagho«eïa ca / sÃgaragho«eïa ca / dharaïÅnirnÃdagho«eïa ca / lokendragho«eïa ca / ÓailendrarÃjasaæghaÂÂanagho«eïa ca / sarvadharmadhÃtuspharaïagho«eïa ca / sarvadharmadhÃtusÃgaranigarjitagho«eïa ca / sarvamÃaramaï¬alapramardanagho«eïa ca / mahÃkaruïÃnayameghanigarjitagho«eïa ca / sarvajagaddu÷khapraÓÃntyÃÓvÃsanagho«eïa ca bodhisattvena mahÃsattvena / dharmodgatena ca / viÓe«odgatena ca / j¤Ãnodgatena ca / puïyasumerÆdgatena ca / guïaprabhÃvodgatena ca / yaÓodgatena ca / samantÃvabhÃsodgatena ca / mahÃmaitryudgatena ca / j¤ÃnasaæbhÃrodgatena ca / tathÃgatakulagotrodgatena ca bodhisattvena mahÃsattvena // prabhÃÓriyà ca / pravaraÓriyà ca / samudgataÓriyà ca / vairocanaÓriyà ca / dharmaÓriyà ca / candraÓriyà ca / gaganaÓriyà ca / ratnaÓriyà ca / ketuÓriyà ca / j¤ÃnaÓriyà ca bodhisattvena mahÃsattvena // ÓailendrarÃjena ca / dharmendrarÃjena ca / jagadindrarÃjena ca / brahmendrarÃjena ca / gaïendrarÃjena ca / devendrarÃjena ca / ÓÃntendrarÃjena ca / acalendrarÃjena ca / ­«abhendrarÃjena ca / pravarendrarÃjena ca bodhisattvena mahÃsattvena // praÓÃntasvareïa ca / asaÇgasvareïa ca / dharaïÅnirgho«asvareïa ca / sÃgaranigarjitasvareïa ca / meghanirgho«asvareïa ca / dharmÃvabhÃsasvareïa ca / gagananirgho«asvareïa ca / sarvasattvakuÓalamÆlanigarjitasvareïa ca / pÆrvapraïidhÃnasaæcodanasvareïa ca / mÃramaï¬alanirgho«asvareïa ca bodhisattvena mahÃsattvena // ratnabuddhinà ca / j¤Ãnabuddhinà ca / gaganabuddhinà ca / asaÇgabuddhinà ca / vimalabuddhinà ca / viÓuddhabuddhinà ca / tryadhvÃvabhÃsabuddhinà ca / viÓÃlabuddhinà ca / samantÃvalokabuddhinà ca / dharmadhÃtunayÃvabhÃsabuddhinà ca bodhisattvena mahÃsattvena // evaæpramukhai÷ pa¤camÃtrairbodhisattvasahasrai÷ sarvai÷ samantabhadrabodhisattvacaryÃpraïidhÃnÃbhiniryÃtairasaÇgagocarai÷ sarvabuddhak«etraspharaïatayà / anantakÃyÃdhi«ÂhÃnai÷ sarvatathÃgatopasaækramaïatayà / anÃvaraïacak«urmaï¬alaviÓuddhai÷ sarvabuddhavikurvitadarÓanatayà / vij¤apti«vapramÃïagatai÷ sarvatathÃgatÃbhisaæbodhimukhopasaækramaïÃpratiprasrabdhatayà / anantÃlokai÷ sarvabuddhadharmasamudranayaj¤ÃnÃvabhÃsapratilabdhatayà / anantakalpÃk«ÅïaguïanirdeÓai÷ pratisaævidviÓuddhyà / ÃkÃÓadhÃtuparamaj¤ÃnagocaraviÓuddhyanig­hÅtairyathÃÓayajagadrÆpakÃyasaædarÓanatayà / vitimirairni÷sattvanirjÅvasattvadhÃtuparij¤ayà / gaganasamapraj¤ai÷ sarvadharmadhÃturaÓmijÃlaspharaïatayà / pa¤cabhiÓca ÓrÃvakamaharddhikaÓatai÷ sarvai÷ satyanayasvabhÃvÃbhisaæbuddhairbhÆtakoÂipratyak«agatairdharmaprak­tyavatÅrïairbhavasamudroccalitaistathÃgatagaganagocarai÷ saæyojanÃnuÓayavÃsanÃvinivartitairasaÇgÃlayanilayairgaganaÓÃntavihÃribhirbuddhakÃÇk«ÃvimativicikitsÃsamucchinnai÷ buddhaj¤ÃnasamudrÃdhimuktipathÃvatÅrïai÷ // lokendraiÓca pÆrvajinak­tÃdhikÃrai÷ sarvajagaddhitasukhapratipannairanadhÅ«ÂakalyÃïamitrai÷ (##) parasattvarak«Ãpratipannai÷ lokaviÓe«avartij¤ÃnasukhavatÅrïai÷ sarvasattvÃparityÃgacittairbuddhaÓÃsanagocaraniryÃtaistathÃgataÓÃsanarak«ÃpratipannairbuddhavaæÓasaædhÃraïapraïidhinirjÃtaistathÃgatakulagotrasaæbhavÃbhimukhai÷ sarvaj¤atÃj¤ÃnÃbhilëibhi÷ // atha khalu te«Ãæ bodhisattvÃnÃæ saparivÃrÃïÃæ te«Ãæ ca ÓrÃvakamaharddhikÃnÃæ te«Ãæ ca lokendrÃïÃæ saparivÃrÃïÃmetadabhavatna Óakyaæ sadevakenÃpi lokena tathÃgatavi«ayaæ tathÃgataj¤Ãnagocaraæ tathÃgatÃdhi«ÂhÃnaæ tathÃgatabalaæ tathÃgatavaiÓÃradyaæ tathÃgatasamÃdhiæ tathÃgatavihÃraæ tathÃgatÃdhipatyaæ tathÃgatakÃyaæ tathÃgataj¤Ãnamavagantuæ và avagÃhituæ và adhimoktuæ và praj¤Ãtuæ và vij¤Ãtuæ và vicÃrayituæ và vibhÃvayituæ và vibhÃjituæ và prabhÃvayituæ và parasattvasaætÃne«u và prati«ÂhÃpayitum, anyatra tathÃgatÃdhi«ÂhÃnena tathÃgatavikurvitena tathÃgatÃnubhÃvena tathÃgatapÆrvaprÃïidhÃnena pÆrvabuddhasuk­takuÓalamÆlatayà kalyÃïamitraparigraheïa ÓraddhÃnayanaj¤ÃnapariÓuddhyà udÃrÃdhimuktyavabhÃsapratilambhena bodhisattvÃdhyÃÓayapariÓuddhyà adhyÃÓayasarvaj¤atÃpraïidhÃnaprasthÃnena / apyeva nÃma bhagavÃnasmÃkaæ yathÃÓayÃnÃæ bodhisattvÃnÃæ sarve«Ãæ ca sattvÃnÃmÃÓaya vimÃtratayà adhimuktinÃnÃtvatayà pratibodhanÃnÃtvatayà vacanasaæketanÃnÃtvaprÃptÃnÃæ nÃnÃdhipateyabhÆmiprati«ÂhitÃnÃæ nÃnendriyaviÓuddhÃnÃæ nÃnÃÓayaprayogÃnÃæ nÃnÃcetanÃvi«ayÃïÃæ nÃnÃtathÃgataguïaniÓritÃnÃæ nÃnÃdharmanirdeÓadigabhimukhÃnÃæ pÆrvasarvaj¤atÃprasthÃnaæ ca saædarÓayet / pÆrvabodhisattvapraïidhÃnÃbhinirhÃraæ ca saædarÓayet / pÆrvabodhisattvapÃramitÃmaï¬alaviÓuddhiæ ca saædarÓayet / pÆrvabodhisattvabhÆmyÃkramaïavikurvitaæ ca saædarÓayet / pÆrvabodhisattvacaryÃmaï¬alÃbhinirhÃraparipÆriæ ca saædarÓayet / pÆrvabodhisattvayÃnÃbhinirhÃravyÆhÃvabhÃsaæ ca saædarÓayet / pÆrvabodhisattvamÃrgavyÆhapariÓuddhiæ ca saædarÓayet / pÆrvabodhisattvaniryÃïanayasÃgarÃbhinirhÃravyÆhÃnapi saædarÓayet / pÆrvabodhisattvasamudÃgamavikurvitasÃgaravyÆhÃnapi saædarÓayet / bodhisattvapÆrvayogasamudrÃnapi saædarÓayet / abhisaæbodhimukhavikurvitasÃgarÃnapi saædarÓayet / tathÃgatadharmacakrapravartanavikurvitav­«abhitÃmapi saædarÓayet / tathÃgatabuddhak«etrapariÓuddhivikurvitasÃgarÃnapi saædarÓayet / tathÃgatasattvadhÃtuvinayopÃyamukhÃnyapi saædarÓayet / tathÃgatasarvaj¤atÃdharmanagarÃdhipateyatÃmapi saædarÓayet / tathÃgatasarvasattvamÃrgÃvabhÃsÃnapi saædarÓayet / tathÃgatasattvabhavanapraveÓavikurvitÃnyapi saædarÓayet / tathÃgatasattvadak«iïÃpratigrahÃæÓca saædarÓayet / tathÃgatasarvasattvapuïyadak«iïÃdeÓanÃprÃtihÃryÃïyapi saædarÓayet / tathÃgatasarvasattvacittagati«u buddhapratibhÃsavij¤aptÅrapi saædarÓayet / tathÃgatasattvavikurvitaprÃtihÃryÃïyapi saædarÓayet / tathÃgatasarvasattvadeÓanÃnuÓÃsanÅprÃtihÃryÃïyapi saædarÓayet / tathÃgatasarvasattvÃcintyabuddhasamÃdhigocaravikurvitÃnyapi saædarÓayediti // atha khalu bhagavÃæste«Ãæ bodhisattvÃnÃæ cetasaiva ceta÷parivitarkamÃj¤Ãya mahÃkaruïÃÓarÅraæ mahÃkaruïÃmukhaæ mahÃkaruïÃpÆrvaægamaæ mahÃkaruïÃdharmagaganayÃnugamaæ siæhavij­mbhitaæ nÃma (##) samÃdhiæ samÃpadyate sma jagadvirocanavyÆham / samanantarasamÃpannasya ca bhagavato mahÃvyÆha÷ kÆÂÃgÃro 'nantamadhyavipula÷ saæsthito 'bhÆt / aparÃjitavajradharaïÅtalavyÆha÷ sarvamaïiratnarÃjajÃlasaæsthitabhÆmitalamanekaratnapu«pÃbhikÅrïo mahÃmaïiratnasuvikÅrïo vai¬ÆryastambhopaÓobhito jagadvirocanamaïirÃjasuvibhaktÃlaækÃra÷ sarvaratnayamakasaæghÃto jÃmbÆnadamaïiratnakÆÂopaÓobhita÷ sarvaratnaniryÆhatoraïaharmyagavÃk«ÃsaækhyeyavedikÃviÓuddhavyÆha÷ sarvalokendrasad­ÓamaïiratnavyÆho jagatsÃgaramaïiratnavyÆha÷ sarvamaïiratnasaæchÃdita÷ samucchritacchatradhvajapatÃka÷ sarvadvÃratoraïavyÆhamukhairdharmadhÃturaÓmijÃlapramuktaspharaïavyÆho bahiranabhilÃpyapar«anmaï¬alabhÆmitalavedikÃvyÆha÷ samantadiksopÃnamaïiratnakÆÂa÷ paramasuvibhaktopaÓobhita÷ / sarvaæ ca jetavanaæ vipulÃyÃmavistÃraæ saæsthitamabhÆt / tÃnyapi ca buddhÃnubhÃvena anabhilÃpyabuddhak«etraparamÃïuraja÷samÃnibuddhak«etrÃïi vipulÃyÃmavistÃrÃïi saæsthitÃnyabhÆvan / sarvaratnavicitravyÆhÃni anabhilÃpyaratnacitrasaæsthitabhÆmitalÃni asaækhyeyamaïiratnaprÃkÃraparik«iptÃni vividharatnatÃlapaÇktivyÆhÃni saæsthitÃnyabhÆvan / te«u ca aparimÃïagandhodakanadyo 'nantÃvartagandhodakaparipÆrïÃ÷ sarvaratnapu«paughakalu«Ã÷ pradak«iïavÃhinya÷ sarvabuddhanirgho«anigarjitavyÆhÃ÷ samavati«Âhante sma / acintyÃÓca ratnapuï¬arÅkapaÇktaya÷ sarvaratnodgatapraphullapadmavyÆhopaÓobhitatalÃÓca ratnav­k«Ã÷, acintyÃÓca vicitraratnakÆÂÃgÃrapaÇktaya÷ sarvamaïiratnajÃlasaæchannà asaækhyeyamaïiratnaraÓmijÃlÃvabhÃsavyÆhà asaækhyeyamaïiratnavimÃnasarvamaïiratnavyÆhÃ÷ sarvagandhakoÓapramuktÃ÷ sarvadhÆpapaÂalavyÆhÃ÷ saæsthità abhÆvan / aparimÃïÃÓca ratnadhvajÃ÷, evam vastradhvajÃ÷ patÃkÃdhvajà ratnapaÂÂadhvajÃ÷ pu«padhvajà Ãbharaïadhvajà mÃlyadhvajÃ÷ sarvaratnakiÇkiïÅjÃladhvajà maïirÃjacchatradhvajÃ÷ samantÃvabhÃsaspharaïamaïiratnadhvajÃ÷ sarvatathÃgatanÃmacakranirgho«amaïiratnarÃjadhvajÃ÷ siæhakÃntamaïiratnarÃjadhvajÃ÷ sarvatathÃgatapÆrvayoganigarjanamaïiratnarÃjadhvajÃ÷ sarvadharmadhÃtupratibhÃsadhvajà maïiratnarÃjadhvajavyÆhÃ÷ sarvadhvajÃlaækÃrasamantadiksuvibhaktavyÆhÃ÷ saæti«Âhante sma / sarvÃvacca jetavanamacintyadivyavimÃnameghagaganatalÃlaækÃraæ saæsthitamabhÆt / asaækhyeyasarvagandhav­k«ameghasaæchannÃlaækÃram, anabhilÃpyasarvavyÆhasumerusaæchannÃlaækÃram, anabhilÃpyavÃdyatÆryameghasarvatathÃgatastutisaægÅtimadhuranirgho«ÃlaækÃram, anabhilÃpyaratnapadmameghasaæchannÃlaækÃram, anabhilÃpyaratnasiæhÃsanadivyamaïiratnavastrapraj¤aptabodhisattvani«aïïatathÃgatastutimeghamadhuranirgho«ÃlaækÃram, anabhilÃpyadevendrabimbasad­ÓÃbhimukhamaïivigrahameghÃlaækÃram, anabhilÃpyaÓvetamuktijÃlameghÃlaækÃram, anabhilÃpyalohitamuktÃkÆÂÃgÃrameghasaæchannÃlaækÃram, anabhilÃpyavajrasÃramuktÃmeghapravar«aïÃlaækÃraæ saæsthitamabhÆt / tatkasya heto÷? tathà hi tadacintyaæ tathÃgatakuÓalamÆlam, acintyastathÃgataÓukladharmopacaya÷, acintyaæ tathÃgatabuddhav­«abhitÃdhi«ÂhÃnam, acintyaæ tathÃgatasarvalokadhÃtvekakÃyaspharaïavikurvitam, acintyaæ sarvatathÃgataikakÃyapraveÓasarvabuddhak«etravyÆhasamavasaraïÃdhi«ÂhÃnasaædarÓanam acintyaæ tathÃgatÃnÃmekaparamÃaïurajasi sarvadharmadhÃtupratibhÃsavij¤aptisaædarÓanam, acintyaæ tathÃgatÃnÃmekaromakÆpe (##) pÆrvÃntakoÂÅgatasarvatathÃgataparaæparÃsaædarÓan, acintyaæ tathÃgatÃmekaraÓmimukhasarvalokadhÃtuparamÃïuraja÷prasarÃvabhÃsanam, acintyaæ tathÃgatÃnÃmekaromamukhasarvalokadhÃtuparamÃïuraja÷samaæ nirmitameghasarvabuddhak«etraspharaïam, acintyaæ tathÃgatÃnÃmekaromamukhasarvalokadhÃtusaævartavivartakalpasaædarÓanaæ ca / yathà ca jetavanamevaærÆpayà buddhak«etrapariÓuddhyà pariÓuddhaæ saæsthitam, evaæ daÓasu dik«u dharmadhÃtuparamÃkÃÓadhÃtuparyavasÃnÃ÷ sarvalokadhÃtava÷ pariÓuddhÃ÷ saæsthità alaæk­tÃ÷ pratimaï¬itÃ÷ tathÃgatakÃyaparisphuÂà jetavanasamavasaraïà bodhisattvaparipÆrïÃ÷ tathÃgatapar«anmaï¬alasamudrasuvyavasthitÃ÷ sarvavyÆhameghabhipravar«aïÃ÷, sarvaratnaprabhÃvabhÃsitÃ÷ sarvamaïiratnameghapravar«itÃlaækÃrÃ÷, sarvak«etravyÆhameghasaæchannÃlaækÃrÃ÷, sarvadivyÃtmabhÃvameghapravar«itÃlaækÃrÃ÷ sarvapu«pameghapravar«itÃlaækÃrÃ÷, supu«pitakoÓaspharaïÃlaækÃrÃ÷, sarvavastrameghanÃnÃraÇgaruciracÅvaravar«apramuktakoÓÃ÷, sarvamÃlyadÃmahÃravyÆhameghÃcchannadhÃrÃbhipravar«aïÃlaækÃrÃ÷ sarvadiksamutthitanÃnÃgandhadhÆpameghapaÂalasarvajagaccharÅrasad­ÓasaæsthÃnapravar«ÃïÃlaækÃrÃ÷ sarvaratnakusumajÃlameghÃcchannaratnajÃlasÆk«macÆrïapravar«aïÃlaækÃrÃ÷ sarvaratnadhvajapatÃkÃmeghadivyakanyÃpÃïiparig­hÅtagaganatalÃvartanaparivartanÃlaækÃrÃ÷ sarvaratnapadmavicitraratnapatramaï¬alordhvadaï¬Ãdha÷kesaranibaddhatÆryasaæghaÂÂitamadhuranirgho«ÃlaækÃrÃ÷ sarvaratnabimbajÃlasiæhapa¤jaranÃnÃratnacitrahÃramÃlyÃlaækÃrÃ÷ saæsthitÃ÷ saæd­Óyante sma // samanantarasamÃpannasya bhagavata evaæ siæhavij­mbhitaæ tathÃgatasamÃdhim, atha tÃvadeva pÆrvasyÃæ diÓi anabhilÃpyabuddhak«etraparamÃïuraja÷samÃnÃæ lokadhÃtusamudrÃïÃæ pareïa kanakameghapradÅpadhvajÃyà lokadhÃtorvairocanaÓrÅtejorÃjasya tathÃgatasya buddhak«etrÃdvairocanapraïidhÃnanÃbhiraÓmiprabho nÃma bodhisattvo mahÃsattva÷ sÃrdhamanabhilÃpyabuddhak«etraparamÃïuraja÷samairbodhisattvaistena bhagavatà anuj¤Ãta÷ tata÷ par«anmaï¬alasamudrÃduccalitvà yena sahÃlokadhÃtustenopasaækrÃnto nÃnÃvyÆhameghairgaganatalamalaækurvan / yaduta divyapu«pameghavar«amabhipravar«an, divyagandhameghavar«aæ pramu¤can, divyaratnapadmameghavar«amabhiprakiran, divyamÃlyameghavar«amavars­jan, divyaratnameghavar«amabhipravar«an, divyÃbharaïameghavar«amabhipravar«an, divyaratnacchatrameghÃnabhinirharan, vicitranÃnÃraÇgasÆk«madivyavastrameghavar«amabhipravar«an, divyaratnadhvajapatÃkÃmeghÃn gaganatale 'dhiti«Âhan, rucirai÷ sarvaratnameghavyÆhairgaganatalaæ spharan, yena bhagavÃæstenopasaækramya sÃrdhaæ parivÃreïa bhagavantaæ namask­tya pÆrvÃæ diÓamupaniÓritya samantavyÆhamaïiratnajÃlasaæchannÃni kÆÂÃgÃrÃïi dikprabhÃsamaïirÃjapadmagarbhÃïi ca siæhÃsanÃnyabhinirmÃya nya«idatparyaÇkamÃbhujya cintÃrÃjamaïiratnajÃlÃlaækÃrasaæchannÃni bodhisattvaÓarÅrÃïyadhi«ÂhÃya // dak«iïÃyÃæ diÓi anabhilÃpyabuddhak«etraparamÃïuraja÷samÃnÃæ lokadhÃtusamudrÃïÃæ pareïa vajrasÃgaragarbhÃyà lokadhÃto÷ samantÃvabhÃsaÓrÅgarbharÃjasya tathÃgatasya buddhak«etrÃd duryodhanavÅryavegarÃjo nÃma bodhisattvo mahÃsattva÷ sÃrdhamanabhilÃpyabuddhak«etraparamÃïuraja÷samairbodhisattvai÷ tena ca bhagavatà anuj¤Ãta÷ tata÷ par«anmaï¬alasamudrÃduccalitvà yena sahÃlokadhÃtustenopasaækrÃnta÷ (##) sarvagandhadÃmajÃlÃvanaddhÃn sarvalokasamudrÃnadhiti«Âhan, sarvaratnahÃradÃmajÃlÃvanaddhÃn sarvabuddhak«etraprasarÃnadhiti«Âhan, sarvapu«padÃmahÃrajÃlÃvanaddhÃn sarvabuddhak«etravaæÓÃnadhiti«Âhan, sarvamÃlyadÃmahÃrajÃlÃvanaddhÃn sarvabuddhak«etraparivartÃnadhiti«Âhan, sarvavajrahÃrÃdhastalaprati«ÂhÃnasaæg­hÅtÃni sarvabuddhak«etrapar«anmaï¬alÃnyadhiti«Âhan, sarvamaïiratnajÃlÃvanaddhÃn sarvabuddhak«etranayÃnadhiti«Âhan, sarvavastradÃmasamantaparigrahaparig­hÅtÃn sarvalokadhÃtÆnadhiti«Âhan sarvaratnabimbahÃradÃmakalÃpajÃlÃvanaddhÃni sarvabuddhak«etrÃïyabhinirharan, ÓrÅraÓmimaïiratnahÃradÃmajÃlÃvanaddhÃni sarvak«etrÃïyadhiti«Âhan, sarvavyÆharaÓmyavabhÃsavairocanamaïirÃjadÃmajÃlÃvanaddhÃni sarvabuddhak«etrÃïyadhiti«Âhan, siæhakÃntamaïiratnahÃradÃmajÃlaprati«ÂhÃnasaæg­hÅtÃn sarvalokadhÃtÆnadhiti«Âhan yena bhagavÃstenopasaækramya sÃrdhaæ parivÃreïa bhagavantaæ namask­tya dak«iïÃæ diÓamupaniÓritya jagadvirocanamaïikÆÂÃgÃrÃïi samantadigvirocanamaïiratnapadmagarbhÃïi ca siæhÃsanÃnyabhinirmÃya nya«Ådat paryaÇkamÃbhujya sarvaratnakusumajÃlÃlaækÃrasaæchannÃni bodhisattvaÓarÅrÃïyadhi«ÂhÃya // paÓcimÃyÃæ diÓi anabhilÃpyabuddhak«etraparamÃïuraja÷samÃnÃæ lokadhÃtusamudrÃïÃæ pareïa maïisumerÆvirocanadhvajapradÅpÃyà lokadhÃtordharmadhÃtuj¤ÃnapradÅpasya tathÃgatasya buddhak«etrÃtsamantaÓrÅsamudgatarÃjo nÃma bodhisattva÷ sÃrdhamanabhilÃpyalokadhÃtusamudraparamÃïuraja÷samairbodhisattvaistena bhagavatà anuj¤Ãta÷ tata÷ par«anmaï¬alÃduccalitvà yena sahÃlokadhÃtustenopasaækrÃnto 'nabhilÃpyabuddhak«etraparamÃïuraja÷samairnÃnÃvarïagandhadhvajasumerumeghai÷ sarvadharmadhÃtuæ spharan, anabhilÃpyabuddhak«etraparamÃïuraja÷samairvividhagandhakusumameghai÷ sarvadharmadhÃtuæ spharan, anabhilÃpyabuddhak«etraparamÃïuraja÷samairanekavarïagandhasumerudhÆpameghai÷ sarvadharmadhÃtuæ spharan, anabhilÃpyabuddhak«etraparamÃïuraja÷samairvicitravarïagandhameghai÷ sarvadharmadhÃtuæ spharan, anabhilÃpyabuddhak«etraparamÃïuraja÷samai÷ sarvapari«kÃrasad­Óavarïai÷ romateja÷saæbhavamaïirÃjasumerumeghai÷ sarvadharmadhÃtuæ spharan, anabhilÃpyabuddhak«etraparamÃïuraja÷samairnÃnÃprabhÃmaï¬alavyÆhajyotirdhvajamaïiratnasumerumeghai÷ sarvadharmadhÃtuæ spharan, anabhilÃpyabuddhak«etraparamÃïuraja÷samairnÃnÃvarïavajragarbhamaïirÃjanÃnÃvyÆhavi«ayasumerumeghai÷ sarvadharmadhÃtuæ spharan, anabhilÃpyabuddhak«etraparamÃïuraja÷samai÷ sarvalokadhÃtupratibhÃsavi«ayairjÃmbÆnadamaïiratnasumerumeghai sarvadharmadhÃtuæ spharan, anabhilÃpyabuddhak«etraparamÃïuraja÷samai÷ sarvaparvatadharmadhÃtupratibhÃsamaïirÃjasumerumeghai÷ saæchannaæ gaganatalamadhiti«Âhan, anabhilÃpyabuddhak«etraparamÃïuraja÷samai÷ sarvatathÃgatalak«aïapratibhÃsamaïirÃjasumerumeghai÷ sarvadharmadhÃtuvi«ayaæ spharan, anabhilÃpyabuddhak«etraparamÃïuraja÷samai÷ sarvatathÃgatapÆrvayogapratibhÃsasaædarÓanabodhisattvacaryÃnirgho«asvaramaïirÃjasumerumeghai÷ sarvadharmadhÃtugaganaæ spharan, anabhilÃpyabuddhak«etraparamÃïuraja÷samai÷ sarvatathÃgatabodhimaï¬apratibhÃsamaïirÃjasumerumeghairdaÓa diÓa÷ spharan yena bhagavÃæstenopasaækramya sÃrdhaæ parivÃreïa bhagavantaæ namask­tya paÓcimÃæ diÓamupaniÓritya (##) sarvagandharÃjaÓarÅramuktÃjÃlasaæchÃditÃn kÆÂÃgÃrÃn devendrapratibhÃsadhvajamaïiratnapadmagarbhÃïi ca siæhÃsanÃnyabhinirmÃya nya«Ådat paryaÇkamÃbhujya suvarïamaïirÃjasaæchÃditÃni cintÃrÃjamakuÂÃvabaddhÃni bodhisattvaÓarÅrÃïyadhi«ÂhÃya // uttarÃyÃæ diÓi anabhilÃpyabuddhak«etraparamÃïuraja÷samÃnÃæ lokadhÃtusamudrÃïÃæ pareïa ratnavastrÃvabhÃsadhvajÃyÃæ lokadhÃtau dharmadhÃtugaganaÓrÅvairocanasya tathÃgatasya buddhak«etrÃdasaÇgaÓrÅrÃjo nÃma bodhisattvo mahÃsattva÷ sÃrdhamanabhilÃpyalokadhÃtusamudraparamÃïuraja÷samairbodhisattvaistena bhagavatà anuj¤Ãta÷ tata÷ par«anmaï¬alasamudrÃduccalitvà yena sahÃlokadhÃtustenopasaækrÃnta÷ / sarvaratnapaÂÂameghÃlaækÃram gaganatalamadhiti«Âhan, pÅtavarïapÅtanirbhÃsaratnavastrameghÃlaækÃraæ gaganatalamadhiti«Âhan, nÃnÃgandhaparivÃsitamaïivastrameghapravar«itÃlaækÃraæ gananatalamadhiti«Âhan, ÃdityadhvajamaïirÃjavastrameghÃlaækÃraæ gaganatalamadhiti«Âhan, kanakaÓrÅjvalanamaïiratnavastrameghÃlaækÃraæ gaganatalamadhiti«Âhan, ratnajvalanamaïirÃjavastrameghÃlaækÃraæ gaganatalamadhiti«Âhan, sarvajyoti÷pratibimbavicitramaïivastrameghÃlaækÃraæ gaganatalamadhiti«Âhan, pÃï¬ukambalaÓilÃvabhÃsamaïiratnavastrameghadaÓadikparisphuÂaæ gaganatalamadhiti«Âhan, vairocanaÓrÅjvalanÃvabhÃsamaïirÃjavastrameghadaÓadikparisphuÂaæ gaganatalamadhiti«Âhan, avabhÃsottaptavaddikkulavairocanamaïirÃjavastrameghadaÓadikparisphuÂaæ gaganatalamadhiti«Âhan, sÃgaravyÆhamaïirÃjavastrameghasaæchannaæ gaganatalamadhiti«Âhan yen bhagavÃæstenopasaækramya sÃrdhaæ parivÃreïa bhagavantaæ namask­tya uttarÃæ diÓamupaniÓritya sÃgarasaæbhavamaïirÃjakÆÂÃgÃravai¬ÆryapadmagarbhasiæhÃsanÃni ca abhinirmÃya nya«Ådat paryaÇkamÃbhujya siæhakrÃntamaïirÃjajÃlasaæchÃditÃni jyotirdhvajamaïicƬÃvabaddhÃni bodhisattvaÓarÅrÃïyadhi«ÂhÃya // uttarapÆrvasyÃæ diÓi anabhilÃpyabuddhak«etraparamÃïuraja÷samÃnÃæ lokadhÃtusamudrÃïÃæ pareïa sarvamahÃp­thivÅrÃjamaïiraÓmijÃlapramuktÃyà lokadhÃtoranilambhacak«u«astathÃgatasya buddhak«etrÃddharmadhÃtusunirmitapraïidhicandro nÃma bodhisattva÷ sÃrdhamanabhilÃpyalokadhÃtusamudraparamÃïuraja÷samairbodhisattvaistena bhagavatà anuj¤Ãta÷ tata÷ par«anmaï¬alasamudrÃduccalitvà yena sahÃlokadhÃtustenopasaækrÃnta÷ / ratnakÆÂÃgÃre meghasaæchannÃn sarvalokadhÃtuprasarÃnadhiti«Âhan, gandhakÆÂÃgÃrameghasaæchannÃn sarvalokadhÃtuprasarÃnadhiti«Âhan, dhÆpakÆÂÃgÃrameghasaæchannÃn sarvalokadhÃtuprasarÃnadhiti«Âhan, candanakÆÂÃgÃrameghasaæchannÃn sarvalokadhÃtuprasarÃnadhiti«Âhan, kusumakÆÂÃgÃrameghasaæchannÃn sarvalokadhÃtuprasarÃnadhiti«Âhan, maïikÆÂÃgÃramedhasaæchannÃn sarvalokadhÃtuprasarÃnadhiti«Âhan, vajrakÆÂÃgÃrameghasaæchannÃn sarvalokadhÃtuprasarÃnadhiti«Âhan, kanakakÆÂÃgÃrameghasaæchannÃn sarvalokadhÃtuprasarÃnadhiti«Âhan, vastrakÆÂÃgÃrameghasaæchannÃn sarvalokadhÃtuprasarÃnadhiti«Âhan, padmakÆÂÃgÃrameghasaæchannÃn sarvalokadhÃtuprasarÃnadhiti«Âhan yena bhagavÃæstenopasaækramya sÃrdhaæ parivÃreïa bhagavantaæ namask­tya uttarapÆrvÃæ diÓamupaniÓritya sarvaratnadharmadhÃtvabhimukhadvÃraÓikharamahÃmaïiratnakÆÂÃgÃrÃn (##) atulyagandharÃjamaïipadmagarbhasiæhÃsanÃni ca abhinirmÃya nyasÅdat paryaÇkamÃbhujya kusumarÃjajÃlasaæchÃditÃni vicitrakoÓajÃlamaïimakuÂÃvabaddhÃni bodhisattvaÓarÅrÃïyadhi«ÂhÃya // pÆrvadak«iïÃyÃæ diÓi anabhilÃpyabuddhak«etraparamÃïuraja÷samÃnÃæ lokadhÃtusamudrÃïÃæ pareïa gandhameghavyÆhadhvajÃyà lokadhÃtornÃgeÓvararÃjasya tathÃgatasya buddhak«etrÃddharmÃrci«mattejorÃjo nÃma bodhisattva÷ sÃrdhamanabhilÃpyalokadhÃtusamudraparamÃïuraja÷samairbodhisattvaistena bhagavatà anuj¤Ãta÷ tata÷ par«anmaï¬alanayasamudrÃduccalitvà yena sahÃlokadhÃtustenopasaækrÃnta÷ / kanakavarïaprabhÃmaï¬alameghai÷ sarvagaganatalaæ saæchÃdayan, anantavarïaratnaprabhÃmaï¬alameghai÷ sarvagaganatalaæ saæchÃdayan, tathÃgatorïavarïaprabhÃmaï¬alameghai÷ sarvagaganatalaæ saæchÃdayan, vicitraratnavarïaprabhÃmaï¬alameghai÷ sarvagaganatalaæ saæchÃdayan, padmagarbhaprabhÃmaï¬alameghai÷ sarvagaganatalaæ saæchÃdayan, ratnadrumaÓÃkhÃmaï¬alamaïirÃjavarïaprabhÃmaï¬alameghai÷ sarvagaganatalaæ saæchÃdayan, tathÃgato«ïÅ«avarïaprabhÃmaï¬alameghai÷ sarvaæ gaganatalaæ saæchÃdayan, jÃmbÆnadakanakavarïaprabhÃmaï¬alameghai÷ sarvagaganatalaæ saæchÃdayan, ÃdityavarïaprabhÃmaï¬alameghai÷ sarvaæ gaganatalaæ saæchÃdayan, candrajyotiÓcakramaï¬alavarïameghai÷ sarvagaganatalaæ saæchÃdayan yena bhagavÃæstenopasaækramya sÃrdhaæ parivÃreïa bhagavantaæ namask­tya purvadak«iïÃæ diÓamupaniÓritya virajovairocanamaïiÓrÅkusumakÆÂÃgÃran siæhavajramaïipadmagarbhasiæhÃsanÃni ca abhinirmÃya nya«Ådat paryaÇkamÃbhujya ratnÃrcijvalanamaïirÃjasaæchÃditÃni bodhisattvaÓarÅrÃïyadhi«ÂhÃya // dak«iïapaÓcimÃyÃæ diÓi anabhilÃpyabuddhak«etraparamÃïuraja÷samÃnÃæ lokadhÃtusamudrÃïÃæ pareïa maïisÆryapratibhÃsagarbhÃyà lokadhÃtordharmacandrasamantaj¤ÃnÃvabhÃsarÃjasya tathÃgatasya buddhak«etrÃt sarvamÃramaï¬alavikiraïaj¤Ãnadhvajo nÃma bodhisattva÷ sÃrdhamanabhilÃpyalokadhÃtusamudraparamÃïuraja÷samairbodhisattvaistena bhagavatà anuj¤Ãta÷ tata÷ par«anmaï¬alasamudrÃduccalitvà yena sahÃlokadhÃtustenopasaækrÃnta÷ / sarvaromavivarebhya ÃkÃÓadhÃtuvipulÃn kusumÃrcimeghÃn pramu¤can, sarvaromavivarebhya ÃkÃÓadhÃtuvipulÃn sarvavÃdyÃrcimeghÃn pramu¤can, sarvaromavivarebhya akÃÓadhÃtuvipulÃn maïiratnÃrcimeghÃn pramu¤can, sarvaromakÆpebhya ÃkÃÓadhÃtuvipulÃn nÃnÃgandhadhÆpadhÆpitaratnavastrÃrcimeghÃn pramu¤can, sarvaromavivarebhya ÃkÃÓadhÃtuvipulÃn nÃgavikurvitavidyudarcimeghÃn pramu¤can, sarvaromavivarebhya ÃkÃÓadhÃtuvipulÃn vairocanamaïiratnÃrcimeghÃn pramu¤can, sarvaromavivarebhya ÃkÃÓadhÃtuvipulÃn suvarïajvalanaratnÃrcimeghÃn pramu¤can, sarvaromavivarebhya ÃkÃÓadhÃtuvipulÃn ÓrÅgarbhamaïirÃjajvalanÃrcimeghÃn pramu¤can, sarvaromavivarebhya ÃkÃÓadhÃtuvipulÃæstathÃgatasm­tisamudrasad­ÓatryadhvatalÃvabhÃsanayanaratnÃrcimeghÃn pramu¤can yena bhagavÃæstenopasaækramya sÃrdhaæ parivÃreïa bhagavantaæ namask­tya dak«iïapaÓcimÃæ diÓamupaniÓritya samantadigabhimukharaÓmijÃlabindusaddharmadhÃtuprabhÃsamahÃmaïiratnakÆÂÃgÃrÃn (##) gandhapradÅpÃrcimaïipadmagarbhasiæhÃsanÃni ca abhinirmÃya vya«Ådat paryaÇkamÃbhujya vimalagarbhamaïirÃjajÃlasaæchÃditÃni sarvasattvaprasthÃnanirgho«amaïirÃjamakuÂÃvabaddhani bodhisattvaÓarÅrÃïyadhi«ÂhÃya // paÓcimottarÃyÃæ diÓi anabhilÃpyabuddhak«etraparamÃïuraja÷samÃnÃæ lokadhÃtusamudrÃïÃæ pareïa vairocanaÓrÅpraïidhigarbhÃyà lokadhÃto÷ samantavairocanaÓrÅmerurÃjasya tathÃgatasya buddhak«etrÃdvairocanapraïidhij¤ÃnaketurnÃm bodhisattva÷ sÃrdhamanabhilÃpyalokadhÃtusamudraparamÃïuraja÷samairbodhisattvaistena bhagavatà anuj¤Ãta÷ tata÷ par«anmaï¬alÃduccalitvà yena sahÃlokadhÃtustenopasaækrÃnta÷ / sarvalak«aïÃnuvya¤janebhya÷ sarvaromamukhebhya÷ sarvaÓarÅrÃt sarvatryadhvaprÃptÃæstathÃgatakÃyapratibimbameghÃn niÓcÃrayan, sarvalak«aïÃnuvya¤janebhya÷ sarvaromamukhebhya÷ sarvaÓarÅrÃt sarvatryadhvaprÃptabodhisattvakÃyapratibimbameghÃn niÓcÃrayan, sarvalak«aïÃnuvya¤janebhya÷ sarvaromamukhebhya÷ sarvaÓarÅrÃt sarvatryadhvaprÃptatathÃgatapar«anmaï¬alakÃyapratibimbameghÃnniÓcÃrayan, sarvalak«aïÃnuvya¤janebhya÷ sarvaromamukhebhya÷ sarvaÓarÅrÃt sarvatryadhvaprÃptabuddhanirmÃïacakrapratibimbakÃyameghÃnniÓcÃrayan, sarvalak«aïÃnuvya¤janebhya÷ sarvaromamukhebhya÷ sarvaÓarÅrÃt sarvatryadhvaprÃptatathÃgatapÆrvayogapratibimbakÃyameghÃnniÓcÃrayan, sarvalak«aïÃnuvya¤janebhya÷ sarvaromamukhebhya÷ sarvaÓarÅrÃt sarvatryadhvaprÃptaÓrÃvakapratyekabuddhakÃyapratibimbameghÃnniÓcÃrayan, sarvalak«aïÃnuvya¤janebhya÷ sarvaromamukhebhya÷ sarvaÓarÅrat sarvatryadhvaprÃptatathÃgatakÃyabodhimaï¬av­k«arÆpapratibimbameghÃnniÓcÃrayan, sarvalak«aïÃnuvya¤janebhya÷ sarvaromamukhebhya÷ sarvaÓarÅrÃt sarvatryadhvaprÃptabuddhavikurvitapratibimbakÃyameghÃnniÓcÃrayan, sarvalak«aïÃnuvya¤janebhya÷ sarvaromamukhebhya÷ sarvaÓarÅrÃt sarvatryadhvaprÃptalokendrakÃyapratibimbameghÃnniÓcÃrayan, sarvalak«aïÃnuvya¤janebhya÷ sarvaromamukhebhya÷ sarvaÓarÅrÃt sarvatryadhvaprÃptapariÓuddhabuddhak«etrameghÃnniÓcÃrayan, k«aïe k«aïe sarvamÃkÃÓadhÃtuæ spharan yen bhagavÃæstenopasaækramya sÃrdhaæ parivÃreïa bhagavantaæ namask­tya paÓcimottarÃæ diÓamupaniÓritya samantadigvairocanamaïirÃjagarbhakÆÂÃgÃrÃn jagadvirocanamaïipadmagarbhasiæhÃsanÃni ca abhinirmÃya nya«Ådat paryaÇkamÃbhujya ajitaprabhamuktÃjÃlasaæchÃnnÃni samantÃvabhÃsaprabhÃmaïimakuÂÃvabaddhÃni bodhisattvaÓarÅrÃïyadhi«ÂhÃya // adhodiÓi anabhilÃpyabuddhak«etraparamÃïuraja÷samÃnÃæ lokadhÃtusamudrÃïÃæ pareïa sarvatathÃgataprabhÃmaï¬alavairocanÃyà lokadhÃtorasaÇgaj¤ÃnaketudhvajarÃjasya tathÃgatasya buddhak«etrÃt sarvÃvaraïavikiraïaj¤ÃnavikrÃmÅ nÃma bodhisattva÷ sÃrdhamanabhilÃpyalokadhÃtusamudraparamÃïuraja÷samairbodhisattvaistena bhagavatà anuj¤Ãta÷ tata÷ par«anmaï¬alasamudrÃdabhyudgamya yena sahÃlokadhÃtustenopasaækrÃnta÷ / sarvaromavivarebhya÷ sarvajaganmantrasÃgarasvaraniruktinirhÃranirgho«ÃnniÓcÃrayan, sarvatryadhvabodhisattvaprasÆtinayasÃgarameghanirgho«Ãnnigarjan, sarvabodhisattvapraïidhÃnÃbhinirhÃranayasÃgaranirgho«Ãn pramu¤can, sarvabodhisattvapÃramitÃpariÓuddhiparipurinayasÃgarameghanirgho«Ãn (##) pramu¤can, sarvabodhisattvacaryÃmaï¬alasarvak«etraspharaïanayasÃgaranirgho«Ãn pramu¤can, sarvabodhisattvasamudÃgamavikurvitanayasÃgaranirgho«Ãn pramu¤can, sarvatathÃgatabodhimaï¬opasaækramaïamÃrakalivikiraïabodhivibudhyanayavikurvaïanirgho«asÃgarÃn pramu¤can, sarvatathÃgatadharmacakrapravartanasÆtrÃntanayanÃmasÃgaranirgho«ameghÃnnigarjan, sarvajagadvinayakÃlacakravinayadharmanayopÃyanirgho«Ãn pramu¤can, sarvaj¤ÃnÃdhigamayathÃpraïidhikuÓalamÆlaviÓe«akÃlopÃyadharmanayasÃgaranirgho«Ãn pramu¤can yena bhagavÃæstenopasaækramya sÃrdhaæ parivÃreïa bhagavantaæ namask­tya adhodiÓamupaniÓritya sarvatathÃgatavimÃnapratibhÃsagarbhasarvaratnavicitrakoÓakÆÂÃgÃrÃn sarvaratnaviddhapadmasaædhÃritagarbhasiæhÃsanÃni ca abhinirmÃya nya«Ådat paryaÇkamÃbhujya sarvabodhimaï¬apratibhÃsadhvajamaïimakuÂacƬÃvabaddhÃni sarvak«etrÃvabhÃsamaïirÃjajÃlasaæchÃditÃni bodhisattvaÓarÅrÃïyadhi«ÂhÃya // urdhvÃyÃæ diÓi anabhilÃpyabuddhak«etraparamÃïuraja÷samÃnÃæ lokadhÃtusamudrÃïÃæ pareïa ak«ayabuddhavaæÓanirdeÓÃyà lokadhÃto÷ samantaj¤Ãnamaï¬alapratibhÃsanirgho«asya tathÃgatasya buddhak«etrÃddharmadhÃtupraïidhitalanirbhedo nÃma bodhisattva÷ sÃrdhamanabhilÃpyalokadhÃtusamudraparamÃïuraja÷samairbodhisattvaistena bhagavatà anuj¤Ãta÷ tata÷ par«anmaï¬alasamudrÃduccalitvà yena sahÃlokadhÃtustenopasaækrÃnta÷ / sarvalak«aïÃnuvya¤janebhya÷ sarvaromamukhebhya÷ sarvakÃyÃt sarvÃÇgapratyaÇgebhya÷ sarvavacanapathebhya÷ sarvacÅvaraparivÃrebhya÷ sarvabodhisattvaparivÃrasya Ãtmano bhagavataÓca vairocanasya pÆrvÃntakoÂÅgatÃnÃæ ca atÅtÃnÃgatÃnÃæ sarvatathÃgatÃnÃmaparÃntakoÂÅgatÃnÃæ ca anÃgatÃnÃæ vyÃk­tÃvyÃk­tÃnÃæ sarvatathÃgatÃnÃæ pratyutpannÃnÃæ ca daÓasu dik«u sarvak«etraprasaraprati«ÂhitÃnÃæ sarvadÃnapÃramitÃpratisaæyuktÃn pÆrvayogasamudrÃn sarvapratigrÃhakadeyavastrapratibimbÃni ca lak«aïÃnuvya¤janaromamukhasarvaÓarÅrÃÇgapratyaÇgavacanapathasarvaÓarÅraparivÃre«u pratibhÃsaprÃptÃni vij¤Ãpayan, sarvaÓÅlapÃramitÃpratisaæyuktÃnapi pÆrvayogasamudrÃn pratibhÃsaprÃptÃn saædarÓayan, sarvak«ÃntipÃramitÃsaæprayuktÃnÃæ ca aÇgapratyaÇgacchedena nidarÓanasaæprayuktÃnapi pÆrvayogasamudrÃn pratibhÃsaprÃptÃn saædarÓayan, sarvabodhisattvavÅryavegavikramasaæprayuktÃnapi pÆrvayogasamudrÃn pratibhÃsaprÃptÃn saædarÓayan, sarvatathÃgatadhyÃnasÃgaraparye«Âini«pattisaæprayuktÃnapi pÆrvayogasamudrÃn pratibhÃsaprÃptÃn saædarÓayan, sarvatathÃgatadharmacakragatiparini«pattidharmaparye«ÂisaæprayuktÃnapi sarvÃstiparityÃgamahÃvyavasÃyaÓarÅramukhabimbavij¤ÃpanÃn pÆrvayogasamudrÃn pratibhÃsaprÃptÃn saædarÓayan, sarvatathÃgatadarÓanaprÅtisarvabodhisattvamÃrgasarvajagadabhirocanasaæprayuktÃnapi pÆrvayogasamudrÃn pratibhÃsaprÃptÃn saædarÓayan, sarvabodhisattvapraïidhÃnasÃgarÃbhinirhÃramukhapariÓuddhivyÆhasaæprayuktÃnapi pÆrvayogasamudrÃn pratibhÃsaprÃptÃn saædarÓayan, sarvabodhisattvabalapÃramitÃni«pattivikramaviÓuddhisaæprayuktÃnapi pÆrvayogasamudrÃn pratibhÃsaprÃptÃn saædarÓayan, vipulavipulaæ dharmadhÃtuæ sarvavikurvitameghai÷ spharitvà sarvabodhisattvaj¤Ãnamaï¬alasaæprayuktÃnapi pÆrvayogasamudrÃn (##) pratibhÃsaprÃptÃn saædarÓayan yena bhagavÃæstenopasaækramya sÃrdhaæ parivÃreïa bhagavantaæ namask­tya ÆrdhvÃæ diÓamupaniÓritya sarvavajrendravicitravyÆhakÆÂÃgÃran vajrendradhÃrÃsamantabhadrabodhisattvanÅlapadmagarbhasiæhÃsanÃni ca abhinirmÃya nya«Ådat paryaÇkamÃbhujya sarvaratnajvalanamaïirÃjajÃlasaæchannÃni tryadhvatathÃgatanÃmanirgho«amaïirÃjahÃrapralambacƬÃmaïiratnamakuÂÃvabaddhÃni bodhisattvaÓarÅrÃïyadhi«ÂhÃya // sarve ca te bodhisattvÃ÷ saparivÃrÃ÷ samantabhadrabodhisattvacaryÃpraïidhÃnaniryÃtÃ÷ sarvatathÃgatapÃdamÆlamukhoddarÓanÃya pariÓuddhaj¤Ãnacak«u«a÷ sarvatathÃgatadharmacakrasÆtrÃntanayanirgho«asamudrasuÓrotrasamavasaraïÃ÷ sarvabodhisattvavaÓitÃpratilambhaparamapÃramiprÃptÃ÷ sarvatathÃgatopasaækramaïak«aïak«aïasaædarÓanavikurvitaniryÃtÃ÷ sarvalokadhÃtvekakÃyaspharaïavi«ayÃ÷ sarvatathÃgatapar«anmaï¬alÃbhyudgatavirocanakÃyÃ÷ ekaparamÃïurajasi sarvalokadhÃtvekalokadhÃtupratibhÃsasamavasaraïasaædarÓanavi«ayÃ÷ sarvajagatparipÃcanavinayakÃlÃgamanapravaïÃ÷ sarvatathÃgatadharmacakramedhasarvaromamukhanigarjanavi«ayÃ÷ mÃyopamasarvasattvadhÃtuparij¤ÃpratilabdhÃ÷ pratibhÃsopamasarvatathÃgatÃvatÅrïÃ÷ svapnopamasarvabhavagatyupapattij¤ÃnaniryÃtÃ÷ pratibimbopamasarvakarmavipÃkaj¤ÃnaviÓuddhÃ÷ marÅcyupamasarvÃbhinirv­ttij¤ÃnÃbhij¤Ã÷ nirmitopamasarvalokadhÃtuprasarÃvatÅrïÃ÷ daÓatathÃgatabalaj¤ÃnÃvabhÃsapratilabdhÃ÷ vaiÓÃradyar«abhasiæhanÃdaparÃkramÃ÷ ak«ayapratisaævitsamudrÃvatÅrïÃ÷ sarvajaganmantrasÃgaradharmaniruktij¤ÃnapratilabdhÃ÷ asaÇgadharmadhÃtugaganaj¤ÃnagocarÃ÷ sarvadharmÃnÃvaraïaj¤ÃnapratilabdhÃ÷ sarvabodhisattvÃbhij¤Ãj¤Ãnamaï¬alaviÓuddhÃ÷ sarvamÃramaï¬alavik«obhaïavÅryÃ÷ sarvatryadhvaj¤Ãnabalaprati«ÂhÃnÃ÷ anÃvaraïasarvaj¤ÃnapratilabdhÃ÷ anÃlayagaganagocarÃ÷ anÃyÆhasarvaj¤atÃbhÆmigaganavÅryÃ÷ sarvabhavÃnilambhaj¤ÃnagocarÃ÷ sarvadharmadhÃtunayasÃgaraj¤ÃnaprasaritÃ÷ sarvalokadhÃtvasaæbhedaj¤Ãnamukhapravi«ÂÃ÷ sarvalokadhÃtvanyonyasamavasaraïavikurvitaniryÃtÃ÷ sarvalokadhÃtu kulopapatyupapannakÃyasaædarÓakÃ÷ sarvalokadhÃtusÆk«modÃravipulasaæk«iptanÃnÃsaæsthÃnapratividdhÃ÷ sÆk«mÃrambaïaviopulak«etrasamavasaraïaj¤ÃnÃdhigatÃ÷ vipulÃlambanasÆk«maj¤ÃnÃnugatÃ÷ sarvabuddhaikacittak«aïavihÃrapratilabdhÃ÷ sarvatathÃgataj¤ÃnaÓarÅrÃ÷ sarvadiksÃgarÃsaæmohaj¤ÃnapratilabdhÃsarvadiksamudraikacittak«aïavikurvitaspharaïÃ÷ / evaærÆpÃpramÃïasamanvÃgatairbodhisattvai÷ sarvaæ jetavanaæ paripÆrïamabhÆt yadut tathÃgatÃnÃmadhi«ÂhÃnena // na ca te mahÃÓrÃvakÃ÷ ÓÃriputramaudgalyÃyanamahÃkÃÓyaparevatasubhÆtyaniruddhanandikakapphiïakÃtyÃyanapÆrïamaitrÃyaïÅputrapramukhà jetavane tathÃgatavikurvitamadrÃk«u÷ / na ca tÃn buddhavyÆhÃn buddhav­«abhitÃæ buddhavikrŬitaæ buddhaprÃtihÃryaæ buddhÃdhipateyatÃæ buddhacaritavikurvitaæ buddhaprabhÃvaæ buddhÃdhi«ÂhÃnaæ buddhak«etrapariÓuddhimadrÃk«u÷ / nÃpi tamacintyaæ bodhisattvavi«ayaæ bodhisattvasamÃgamaæ bodhisattvasamavasaraïaæ bodhisattvasaænipÃtaæ bodhisattvopasaækramaïaæ bodhisattvavikurvitaæ (##) bodhisattvaprÃtihÃryaæ bodhisattvapar«anmaï¬alaæ bodhisattvadigavasthÃnaæ bodhisattvasiæhÃsanavyÆhaæ bodhisattvabhavanaæ bodhisattvavihÃraæ bodhisattvasamÃdhivikrŬitaæ bodhisattvavyavalokita bodhisattvavij­mbhitaæ bodhisattvavikramaæ bodhisattvatathÃgatapÆjÃæ bodhisattvavyÃkaraïaæ bodhisattvavipÃkaæ bodhisattvaparÃkramaæ bodhisattvadharmakÃyapariÓuddhiæ bodhisattvaj¤ÃnakÃyaparipÆriæ bodhisattvapraïidhikÃyavij¤aptiæ bodhisattvarÆpakÃyaparini«pattiæ bodhisattvalak«aïasaæpatpariÓuddhiæ bodhisattvÃnantabalaprabhÃmaï¬alavyÆhaæ bodhisattvaraÓmijÃlapramu¤canaæ bodhisattvanirmitameghÃvas­janaæ bodhisattvadigjÃlaspharaïaæ bodhisattvacaryÃmaï¬alavikurvitamadrÃk«u÷ / tatkasya heto÷? kuÓalamÆlÃsabhÃgatayà / na hi tai÷ sarvabuddhavikurvitadarÓanasaævartanÅyÃni kuÓalamÆlÃnyupacitÃni / na ca te«Ãæ pÆrvaæ daÓadiglokadhÃtuparyÃpannÃ÷ sarvabuddhak«etraguïavyÆhapariÓuddhaya÷ saævarïitÃ÷ / na ca te«Ãæ buddhairbhagavadbhirnÃnÃbuddhavikurvitÃni saævarïitÃni / na ca tai÷ pÆrvaæ saæsÃre saæsaradbhiranuttarÃyÃæ saæyaksaæbodhau sattvÃ÷ pÃramitÃsu samÃdÃpitÃ÷ / na ca tairbodhicittotpÃda÷ parasaætÃne«u prati«ÂhÃpita÷ / na ca te tathÃgatavaæÓasyÃnupacchedÃya pratipannÃ÷ / na ca sarvasattvasaægrahÃya prayuktÃ÷ / na ca tairbodhisattvÃ÷ pÃramitÃsu samÃdÃpitÃ÷ / na ca tai÷ pÆrvaæ saæsÃre saæsaradbhi÷ sarvajagadviÓe«avatÅj¤ÃnabhÆmiradhyÃlambità / na ca tai÷ sarvaj¤atÃsaævartanÅyaæ kuÓalamÆlamupacitam / na ca taistathÃgatalokottarakuÓalamÆlaparini«pannÃ÷ sarvabuddhak«etrapariÓuddhivikurvitÃbhij¤Ã j¤ÃtÃ÷ / na ca bodhisattvacak«u«pathavij¤aptirasÃdhÃraïalokottarabodhyÃlambanakuÓalamÆlamahÃbodhisattvapraïidhÃnasaæbhavÃj¤ÃtÃ÷ / na ca tathÃgatÃdhi«ÂhÃnaniryÃtamÃyÃgatadharmatà nirv­ttÃ÷ / svapnopamabodhisattvanÃnÃsaæj¤ÃgrahÃdhi«ÂhÃnà mahÃbodhisattvaprÅtivegavivardhanÃ÷ samantabhadrabodhisattvaj¤Ãnacak«u«pathavij¤aptayo 'sÃdhÃraïÃ÷ sarvaÓrÃvakapratyekabuddhairj¤ÃtÃ÷ / tena te mahÃÓrÃvakÃ÷ agrayugabhadrayugapramukhÃstaæ tathÃgatavikurvitaæ na paÓyanti, na Ó­ïvanti, na jÃnanti, na budhyanti, nÃvataranti, nÃdhimucyante nÃdhigacchanti, na samanvÃharanti, na vilokayanti, na nirÅk«ante, na nidhyÃyanti, nopnidhyÃyanti / tatkasya heto÷? buddhaj¤Ãnagocaro 'sau, na ÓrÃvakagocara÷ / tena te mahÃÓrÃvakÃstatraiva jetavane sthitÃstÃni buddhavikurvitÃni na paÓyanti / na hi te«Ãæ tadbhÃgÃya kuÓalamÆlamasti, na ca te«Ãæ tajj¤Ãnacak«urviÓuddham, yena tÃni buddhavikurvitÃni paÓyeyu÷ / na ca samÃdhi÷ saævidyate, yena parÅttÃlambane vipulavikurvitÃdhi«ÂhÃnÃnyavatareyu÷ / nëÂau vimok«Ã÷ saævidyate, na sà ­ddhi÷, na sà v­«abhitÃ, na tadbalam, na tadÃdhipateyam, na tatsthÃnam, na saæj¤Ã, na cak«urvikrama÷ saævidyate, yena tatsaæjÃnÅyurvà paÓyeyurvà avatareyurvà adhigaccheyurvà sphareyurvà vyavalokayeyurvà anubhaveyurvà Ãkrameyurvà pare«Ãæ prabhÃvayeyurvà deÓayeyurvà sÆcayeyurvà saævarïayeyurvà saædarÓayeyurvà upanÃmayeyurvà upasaæhareyurvÃ, tatra và sattvÃni samÃdÃpayeyu÷, niryojayeyu÷ prati«ÂhÃpayeyu÷, tasyÃæ buddhavikurvitadharmatÃyÃæ (##) sattvÃnniyojayeyu÷ / tatte«Ãæ j¤Ãnaæ na saævidyate / tatkasya heto÷? tathà hi te ÓrÃvakayÃnena niryÃtÃ÷, ÓrÃvakamÃrgeïa samudÃgatÃ÷, ÓrÃvakacaryÃmaï¬alaparipÆrïÃ÷ ÓravÃkaphalaprati«ÂhitÃ÷, satyÃvabhÃsaj¤ÃnaniÓritÃ÷ bhÆtakoÂÅprati«ÂhitÃ÷ / atyantaÓÃntani«ÂhÃæ gatÃ÷ mahÃkarÆïÃvirahitacetasa÷ sarvalokanirapek«a÷ ÃtmakÃryapariprÃptÃ÷ / te tatraiva jetavane saænipatitÃ÷ saæni«aïïÃ÷ / bhagavata÷ purato vÃmadak«iïap­«Âhato bhagavato 'bhimukhaæ saæni«aïïa÷ / na ca tÃni jetavane buddhavikurvitÃnyadrÃk«u÷ / tatkasya heto÷? na hi ÓakyamasamÃrjitasarvaj¤atÃj¤ÃnairasamudÃnÅtasarvaj¤atÃj¤Ãnai÷ asaæprasthitasarvaj¤atÃj¤Ãnai÷ apraïihitasarvaj¤atÃj¤Ãnai÷ anabhinirh­tasarvaj¤atÃj¤Ãnai÷ aparibhÃvitasarvaj¤atÃj¤Ãnai÷ apariÓodhitasarvaj¤atÃj¤Ãnai÷ tattathÃgatasamÃdhivikurvitamavatartuæ và pratipattuæ và dra«Âumadhigantuæ và / tatkasya heto÷? abhijÃtabodhisattvacak«u«pathavij¤eyaæ hi tat, na ÓrÃvakacak«u«pathavij¤eyam / tena te mahÃÓrÃvakÃstatraiva jetavane sthitÃstÃni tathÃgatavikurvitÃni buddhÃdhi«ÂhÃnÃni buddhak«etrapariÓuddhiæ bodhisattvasaænipÃtaæ na paÓyanti // tadyathÃpi nÃma gaÇgÃyà mahÃnadyà ubhayatastÅre bahÆni pretaÓatasahasrÃïi samÃgatÃni k«utpipÃsÃprapŬitÃni nagnÃni nirvasanÃni vidagdhagÃtracchavivarïÃni vÃtÃtapapariÓu«kÃïi kÃkasaæghopadrutÃni v­kaÓ­gÃlairvitrÃsyamÃnÃni tÃæ gaÇgÃæ mahÃnadÅæ na paÓyanti / kecitpuna÷ Óu«kÃæ paÓyanti nirudakÃæ bhasmaparipÆrïÃm, ÃvaraïÅyakarmÃv­tatvÃt / evameva te sthavirà mahÃÓrÃvakÃstatraiva jetavane sthitÃ÷ tÃni tathÃgatavikurvitÃni na paÓyanti, nÃvataranti, sarvaj¤atÃvipak«ikÃvidyÃpaÂalanetraparyavanaddhatvÃt, sarvaj¤atÃbhÆmikuÓalamÆlÃparig­hÅtatvÃt // tadyathÃpi nÃma puru«o mahatyahni vartamÃne mahato janakÃyasya madhye styÃnamiddhamavakrÃmet / sa supta÷ svapnÃntaragatastatraiva pradeÓe devanagaraæ paÓyet / sudarÓanacakranilayaæ sarvaæ ca sumerutalaæ sav­k«aæ sodyÃnamaï¬alamapsara÷koÂÅniyutaÓatasahasrÃkÅrïaæ devaputrakoÂÅniyutaÓatasahasrÃdhyu«itaæ vicitradivyapu«pÃbhikÅrïam / vividhadivyavastramuktÃhÃraratnÃbharaïasrakpramuktakoÓÃæÓca kalpav­k«Ãn paÓyet / nÃnÃvidhadivyavÃdyasamÅritamanoj¤amadhuranirgho«ÃæÓca vÃdyav­k«Ãn paÓyet / anekavidhÃæÓca ratikrŬÃvyÆhÃn paÓyet / madhurÃæÓca divyÃpsarogaïasaægÅtivÃdyaÓabdÃn Ó­ïuyÃt / tatrasthaæ cÃtmÃnaæ saæjÃnÅyÃt / sarvÃvantaæ ca tatpradeÓaæ divyavyÆhavibhÆ«itaæ paÓyet / sa ca sarvo janakÃyo na paÓyet, na jÃnÅyÃt, na vilokayet, tatraiva pradeÓe sthita÷ san / tatkasya heto÷? tasyaiva hi puru«asya svapnÃntaragatasya taddarÓanam, tatraiva ca pradeÓe sthitasya tasya mahÃjanakÃyasyÃdarÓanam / evameva te bodhisattvÃste ca lokendrà bodhyabhimukhà vipulena buddhÃdhi«ÂhÃnena svakuÓalamÆlasusamÃrjitatayà ca sarvaj¤atÃpraïidhÃnasvabhinirh­tatayà ca sarvatathÃgataguïasupratipannatayà ca mahÃvyÆhabodhisattvamÃrgasuprati«Âhitatayà ca sarvaj¤atÃj¤ÃnasarvÃkÃradharmodgatasuparini«pannatayà ca samantabhadrabodhisattvacaryÃviÓe«apraïidhÃnaparipÆriviÓuddhyà (##) ca sarvabodhisattvabhÆmij¤Ãnamaï¬alÃkramaïatayà ca sarvabodhisattvasamÃdhivihÃravikrŬanatayà ca sarvabodhisattvaj¤ÃnagocarÃsaÇgavicÃraïatayà ca tÃmacintyÃæ buddhav­«abhitÃæ buddhavikrŬitaæ paÓyanti, avataranti, anubhavanti / te ca mahÃÓrÃvakà agrayugabhadrayugapramukhà na paÓyanti na jÃnanti bodhisattvacak«urvirahitatvÃt // tadyathÃpi nÃma himavati parvatarÃje au«adhyÃkarÃkÅrïe mantravidyau«adhij¤Ãnagrahaïasiddhavidya÷ puru«a÷ sarvau«adhividhÅn prajÃnan au«adhigrahaïakarma kuryÃt / tatraiva ca ÓailendrÃbhirƬhÃ÷ paÓugave¬aka­k«am­galubdhakÃstadanye và punarau«adhyavidhij¤Ã÷ puru«Ãstamau«adhirasavÅryavipÃkaprabhÃvopÃyayogaæ na prajÃnanti / evemeva te bodhisattvÃstathÃgataj¤Ãnavi«ayamavatÅrïà bodhisattvavikurvitavi«ayananiryÃtÃstaæ tathÃgatasamÃdhivikurvitavi«ayaæ prajÃnanti, te ca mahÃÓrÃvakÃagrayugabhadrayugapramukhÃstatraiva jetavane viharanta÷ svakÃryasaætu«ÂÃ÷ parakÃryanirutsukà upek«akà d­«ÂadharmasukhavihÃreïa sukhasparÓaæ viharanti, taæ ca tathÃgatasamÃdhivi«ayavikurvitavi«ayaæ na prajÃnanti // tadyathÃpi nÃma iyaæ mahÃp­thivÅ sarvaratnÃkarasam­ddhà nidhiÓatasahasranicità nÃnÃvidhÃnantaratnaparipÆrïà / tatra ratnagotravidhij¤Ãnak­tavidya÷ puru«o rantaparÅk«astatra paryavadÃtamatirvidhÃnatantraj¤ÃnaÓilpasuÓik«ito vipulapuïyabalopastabdha÷ tato yathe«Âaæ ratnÃnyÃdÃaya ÃtmÃnaæ samyak prÅïayet, mÃtÃpitaraæ samyakparicaret, putradÃraæ ca po«ayet / tadanye«Ãmapi sattvÃnÃæ v­ddhÃnÃmÃturÃïÃæ daridrÃïÃæ vinipatitÃnÃmaÓanavasanaviprahÅïÃnÃæ saævibhÃgaæ kuryÃt / vividhÃæ ca artharatimanubhavet / ye tu punaste ratnÃkaranidhÃnÃvidhij¤Ã÷ sattvÃ÷, ak­tapuïyà apariÓuddharatnaj¤Ãnacak«u«aste«Ãæ ratnÃkarÃn ratnanidhÅnna prajÃnanti, tatraiva ca vicaranti / na ca ratnÃni g­hïanti / na ratnakÃryÃïi kurvanti / evaæ te bodhisattvà jetavane tatra acintye tathÃgatavi«aye supariÓuddhaj¤Ãnacak«u«o 'cintyatathÃgataj¤Ãnavi«ayÃvatÅrïÃstÃni buddhavikurvitÃni paÓyanti / dharmanayasÃgarÃæÓcÃvataranti / samÃdhisamudrÃæÓca ni«pÃdayanti / tathÃgatapÆjopasthÃne ca prayujyante / sarvadharmaparigrahÃya codyujyante / sarvasattvÃæÓca saæg­hïanti caturbhi÷ saægrahavastubhi÷ / te ca mahÃÓrÃvakÃstÃni tathÃgatavikurvitÃni taæ ca mahÃntaæ bodhisattvagaïasaænipÃtaæ na paÓyanti na jÃnanti // tadyathÃpi nÃma puru«o dÆ«yavastrÃbaddhÃbhyÃæ netrÃbhyÃæ ratnadvÅpamanuprÃpta÷ syÃt / sa tatra ratnadvÅpe caækramet, ti«Âhet, ni«Ådet, ÓayyÃæ và kalpayet, na ca taæ ratnÃkaraæ paÓyet / na ratnav­k«Ãn, na vastraratnÃni, na gandharatnÃni, na sarvaratnÃni paÓyet / nÃpi tÃni ratnÃni parijÃnÅyÃdvi«ayato và mÆlyato và paribhogato va / sa tÃni ratnÃni na parig­hïÅyÃt, na ca ratnakÃryamanubhavet / anÃv­tacak«u«a÷ etatsarvaæ paÓyeyurvijÃnÅyu÷ / evameva te bodhisattvà dharmaratnadvÅpamanuprÃptà anuttaraæ tathÃgataratnaæ sarvalokÃlaækÃraæ saæmukhÅbhÆtaæ jetavane sthitamacintyÃni (##) buddhavikurvitÃni saædarÓayamÃnaæ paÓyanti / te ca mahÃÓrÃvakÃstatraiva bhagavata÷ pÃdamÆle ti«Âhanti yÃpayanti, na ca taæ tathÃgatasamÃdhivi«ayavikurvitaprÃtihÃryaæ paÓyanti, na ca taæ mahÃntaæ bodhisattvasaænipÃtaæ mahÃratnÃkaram / tatkasya heto÷? tathà hi te«Ãæ sarvaj¤atÃvipak«ÃvidyÃdÆ«yÃvabaddhaj¤Ãnacak«u«Ãæ tadasaÇgabodhisattvaj¤Ãnacak«urna pariÓuddham, na ca tairdharmadhÃtuparaæparÃpraveÓo 'nubuddha÷, yena tadacintyatathÃgatasamÃdhiv­«abhitÃvikurvitaprÃtihÃryaæ paÓyeyu÷ // tadyathÃpi nÃma asti viraja÷prabhÃsavatÅ nÃma cak«u÷pariÓuddhi÷, yà sarvatamondhakÃreïa sÃrdhaæ na saævasati / tÃæ kaÓcitpuru«a÷ pratilabheta / sa viraja÷prabhÃsavatyà cak«u÷pariÓuddhyà samanvÃgatastamondhakÃraparyavanaddhÃyÃæ rÃtryÃmaneke«Ãæ prÃïakoÂÅniyutaÓatasahasrÃïÃæ saænipatÅtÃnÃæ vividhÃkalperyÃpathÃnÃæ nimirÃndhakÃraparyÃkulanetrÃïÃæ manu«yÃïÃæ madhye 'nuvicaret, anucaækramet, ti«Âhet, ni«Ådet, nÃneryÃpathÃn, và kalpayet / na ca te manu«yÃstaæ puru«aæ paÓyeyu÷, na saæjÃnÅyu÷ vividhÃnÅryÃpathÃn kalpayamÃnam / sa ca puru«astaæ mahÃntaæ janakÃyaæ paÓyet nÃneryÃpathÃkalpavihÃriïaæ nÃnÃdigabhimukhaæ nÃnÃsaæsthÃnaæ nÃnÃvarïaæ nÃnÃprÃvaraïam / evemeva tathÃgata÷ sabodhisattvagaïaparivÃro viÓuddhÃsaÇgaj¤Ãnacak«u÷ sarvalokaæ jÃnÃti paÓyati / mahÃbuddhasamÃdhivikurvitaprÃtihÃryaæ saædarÓayati / na ca te mahÃÓrÃvakÃstaæ tathÃgatamahÃj¤ÃnasamÃdhivikurvitaprÃtihÃryaæ paÓyanti, na ca taæ mahÃbodhisattvasaænipÃtaparivÃram // tadyathÃpi nÃma bhik«urmahato janakÃyasya madhye p­thivÅk­tsnaæ samÃdhiæ samÃpadyeta, apk­tsnaæ vÃ, teja÷k­stnaæ vÃ, vÃyuk­tsnaæ vÃ, nÅlak­tnraæ vÃ, pÅtak­tsnaæ vÃ, lohitak­tsnaæ vÃ, avadÃtak­tsnaæ vÃ, devak­tsnaæ vÃ, vividhasattvakÃryak­tsnaæ vÃ, sarvarutaravitak­tsnaæ vÃ, sarvÃlambanak­tsnaæ và samÃdhiæ samÃpadyeta / na ca sa mahÃjanakÃyastamapskandhaæ paÓyet, na ca taæ jvalanÃlokaæ na ca tadvividhakÃyak­tsnam yÃvat taæ sarvÃlambanak­tsnaæ na paÓyet, anyatra tatsamÃdhisamÃpattivihÃraprÃptebhya÷ / evameva tathÃgatasya tadacintyabuddhasamÃdhivi«ayavikurvitaæ saædarÓayata÷ ye mahÃÓrÃvakà na paÓyanti, te ca bodhisattvastathÃgatamÃrgapratipannÃstaæ tathÃgatavi«ayamavataranti // tadyathÃpi nÃma a¤janasiddha÷ puru«o netrayora¤jitamÃtrayo÷ sarvajanakÃyenÃd­ÓyaÓarÅro bhavati / sa gacchan và sthito và ni«aïïo và sarvajanakÃyaæ paÓyati / evemeva tathÃgato lokottarasarvajagadvi«ayasamatikrÃnta÷ sarvaj¤aj¤Ãnavi«ayÃvakrÃnto bodhisattvaj¤Ãnacak«urvij¤eya÷ / sa sarvajagat paÓyati / te ca mahÃÓrÃvakÃstÃni tathÃgatavikurvitÃni na paÓyanti // tadyathÃpi nÃma puru«asya sahajÃtà devatà nityÃnubaddhà / sà taæ puru«aæ paÓyati, sa ca puru«astÃæ devatÃæ na paÓyati / evameva tathÃgata÷ sarvaj¤aj¤Ãnavi«ayÃvasthito mahÃnti buddhavikurvitÃni saædarÓayati mahato bodhisattvagaïasaænipÃtasya madhye / te ca mahÃÓrÃvakÃstaæ tathÃgatavikurvitaprÃtihÃryaæ tacca bodhisattvapar«anmaï¬alavikurvitaæ na paÓyanti na jÃnanti // (##) tadyathÃpi nÃma bhik«u÷ sarvacetovaÓiparamapÃramitÃprÃpta÷ saæj¤Ãvedayitanirodhaæ samÃpanno na saæjÃnÃti na vedayati, na ca «a¬indriyeïa kiæcitkÃryamanubhavati, na ca parinirv­ta÷ sa÷ / sarvalokavyavahÃraÓca tasmin pradeÓe pravartante / na ca tÃn saæjÃnÃti, na vedayati yaduta tasyà eva samÃpatteradhi«ÂhÃnÃdhipatyena / evemeva te mahÃÓrÃvakÃstatraiva jetavane viharanti, «a¬indriyaæ cai«Ãmasti, na ca taæ tathÃgatasamÃdhivikurvitav­«abhitÃprÃtihÃryaæ paÓyanti, nÃvataranti, na saæjÃnanti, na vijÃnanti, na ca taæ mahÃbodhisattvasaænipÃtam bodhisattvaprÃtihÃryaæ bodhisattvavikurvitamavataranti, na paÓyanti na jÃnanti / tatkasya heto÷? gambhÅro hi buddhavi«ayo vipulo 'prameyo durd­Óo du«pratibodho duravagÃha÷ sarvalokasamatikrÃnta÷ / acintyo buddhavi«ayo 'saæhÃrya÷ sarvaÓrÃvakapratyekabuddhai÷ / tena te mahÃÓrÃvakÃstatraiva jetavane bhagavata÷ pÃdamÆlagatÃstÃni buddhavikurvitÃni na paÓyanti / taæ ca mahÃbodhisattvasaænipÃtam tacca jetavanamacintyÃsaækhyeyaviÓuddhalokadhÃtuguïavyÆhasamavasaraïaæ na paÓyanti na jÃnanti yathÃpi tadabhÃjanÅbhÆtatvÃt // atha khalu vairocanapraïidhÃnÃbhiraÓcimaprabho bodhisattvo buddhÃdhi«ÂhÃnena daÓa diÓo vyavalokya tasyÃæ velÃyÃmimà gÃthà abhëata - paÓyadhvaæ sattvasÃrasya buddhabodhiracintiyà / jetadhvaje nidarÓeti jino buddhavikurvitam // 1 // svayaæbhuvÃmadhi«ÂhÃnamasaækhyeyaæ pravartate / yatra sa muhyate loko buddhadharmÃïajÃnaka÷ // 2 // gambhÅraæ dharmarÃjÃnÃmaprameyamacintiyam / pravartate prÃtihÃryaæ yatra loko na gÃhate // 3 // anantavarïÃ÷ saæbuddhà lak«aïai÷ suvibhÆ«itÃ÷ / alak«aïà hi te dharmà ye saæbuddhai÷ prabhÃvitÃ÷ // 4 // vikurvitÃni darÓeti jino jetÃhvaye vane / anantamadhyagambhÅrÃn vÃkpathaiÓca sudu«karÃn // 5 // mahÃtmanÃæ saænipÃtaæ bodhisattvà na paÓyati / acintyak«etrakoÂibhyo jinaæ dra«ÂumupÃgatÃ÷ // 6 // praïidhÃnena saæpannà asaÇgÃcÃragocarÃ÷ / na Óakyaæ sarvalokena te«Ãæ vij¤ÃtumÃÓayam // 7 // sarvapratyekasaæbuddhÃ÷ ÓrÃvakà ye ca sarvaÓa÷ / na prajÃnanti te caryÃæ na cai«Ãæ cittagocaram // 8 // (##) bodhisattvà mahÃpraj¤Ã durdhar«Ã aparÃjitÃ÷ / ÓÆradhvajà asaækÅrïà j¤ÃnabhÆmiparÃyaïÃ÷ // 9 // aprameyÃ÷ samÃpannÃste samÃdhiæ mahÃyaÓÃ÷ / spharitvà dharmadhÃtuæ hi darÓayanti vikurvitam // 10 // atha khalu duryodhanavÅryavegarÃjo bodhisattvo buddhÃdhi«ÂhÃnena daÓa diÓo vyavalokya tasyÃæ velÃyÃmimà gÃthà abhëata - puïyagarbhÃn mahÃpraj¤Ãn bodhicaryÃgatiægatÃn / k«emaækarÃn sarvaloke paÓyadhvaæ sugatÃtmajÃn // 11 // medhavino 'nantamatÅn susamÃhitacetasa÷ / anantamadhyagambhÅravipulaj¤ÃnagocarÃn // 12 // jetÃhvaye mahÃraïye mahÃvyÆhopaÓobhite / bodhisattvasamÃkÅrïe samyaksaæbuddhaÃÓrame // 13 // aniketÃprati«ÂhÃnÃn paÓyadhvaæ sÃgarÃn bahÆn / daÓabhyo digbhya Ãgatya ni«aïïÃn padmaÃsane // 14 // aprati«ÂhÃnanÃyÆhÃnni«prapa¤cÃnanÃlayÃn / asaÇgacittÃn virajÃn dharmadhÃtuparÃyaïÃn // 15 // j¤ÃnadhvajÃn mahÃvÅrÃn vajracittÃnakampiyÃn / anirv­te«u dharme«u nirvÃïaæ darÓayanti te // 16 // daÓadikk«etrakoÂÅbhyo 'saækhyebhya÷ samupÃgatÃn / saæbuddhamupasaækrÃntÃn dvayasaæj¤ÃvivarjitÃn // 17 // svayaæbho÷ ÓÃkyasiæhasya paÓyantÅdaæ vikurvitam / adhi«ÂhÃnena yasyeme bodhisattvÃ÷ samÃgatÃ÷ // 18 // buddhadharme«vasaæbhedà dharmadhÃtutale«u ca / vyavahÃramÃtrasaæbhedapÃraprÃptà jinÃtmajÃ÷ // 19 // dharmadhÃtorasaæbhedakoÂyante munaya÷ sthitÃ÷ / ak«ayaiÓca prakurvanti padairdharmaprabhedanam // 20 // atha khalu samantaÓrÅsamudgatatejorÃjo bodhisattvo buddhÃdhi«ÂhÃnena daÓa diÓo vyavalokya tasyÃæ velÃyÃmimà gÃthà abhëata - paÓyadhvaæ sattvasÃrasya vipulaæ j¤Ãnamaï¬alam / kÃlÃkÃlamabhij¤Ãya dharmaæ deÓeti prÃïinÃm // 21 // nÃnÃtÅrthyasamÃkÅrïaparavÃdipramardana÷ / yathÃÓayÃnÃæ sattvÃnÃæ saædarÓeti vikurvitam // 22 // (##) na ca pradeÓa saæbuddho na ca buddho diÓÃnuga÷ / apramÃïapramÃïÃni nÃtikrÃnto mahÃmuni÷ // 23 // dinasaækhyo yathÃditya÷ prabhÃvayati khe vrajan / evaæ j¤Ãnavidu÷ ÓÃstà tryadhvÃsaÇgaprabhÃvita÷ // 24 // pÆrïamÃsyÃæ yathà rÃtrau bhÃsate candramaï¬alam / paripÆrïaæ tathà Óukladharmai÷ paÓyati nÃyakam // 25 // antarÅk«e yathaiveha vrajatyÃdityamaï¬alam / viti«Âhate naiveha taæ tathà buddhavikurvitam // 26 // yathÃpi gaganaæ dik«u sarvak«etra«vaniÓritam / evaæ lokapradÅpasya j¤eyaæ buddhavikurvitam // 27 // yathà hi p­thivÅ loke prati«Âhà sarvadehinÃm / loke lokapradÅpasya dharmacakraæ tathà sthitam // 28 // yathÃpi mÃruto 'sajjan k«ipraæ vyomni pravÃyati / buddhasya dharmatà tadvallokadhÃtu«u vartate // 29 // apskandhe hi yathà sarvak«etrasaækhyÃ÷ prati«ÂhitÃ÷ / evaæ tryadhvagatà buddhà j¤Ãnaskandhe prati«ÂhitÃ÷ // 30 // atha khalu asaÇgaÓrÅgarbharÃjo bodhisattvo buddhÃdhi«ÂhÃnena daÓa diÓo vyavalokya tasyÃæ velÃyÃmimà gÃthà abhëata - yathÃpi parvata÷ Óaila udviddho vajrasaæbhava÷ / sarvalokaparitrÃtà buddho loke tathodgata÷ // 31 // yathaiva sÃgare toyamaprameyamanÃvilam / buddhadarÓanamevaæ hi lokat­«ïÃæ chinatti ca // 32 // parvato hi yathà meru÷ sÃgarÃmbha÷samudgata÷ / tathaiva lokapradyota udgato dharmasÃgarÃt // 33 // yathaiva sÃgara÷ pÆrïa÷ sarvaratnamahÃkara÷ / svayaæbhuvastathà j¤Ãnamak«ayaæ k«aïabodhanam // 34 // gambhÅraæ nÃyake j¤ÃnamasaækhyeyamathÃmitam / darÓayatyamitÃcintyaæ yena buddho vikurvitam // 35 // mÃyÃkÃro yathà vidvÃn mÃyÃlak«aïadarÓaka÷ / evaæ j¤ÃnavaÓÅ buddho vikurvitÃnidarÓaka÷ // 36 // cintÃmaïiryathà Óuddho 'bhÅpsitÃrthaprapÆraïa÷ / evamÃÓayaÓuddhÃnÃæ jina÷ praïÅdhipÆraïa÷ // 37 // (##) bairocanaæ yathà ratnaæ prabhÃsayati bhÃskaram / sarvaj¤atà viÓuddhaivaæ jagadÃÓayabhÃsanÅ // 38 // tathaiva digmukhaæ ratnama«ÂÃÇgaæ suprati«Âhitam / tathÃpyasaÇgapradyoto dharmadhÃtvavabhÃsana÷ // 39 // dakaprabhÃsaæ ÓuddhÃbhaæ ÃvilÃmbuprasÃdanam / buddhasya darÓanaæ tadvajjagadindriyaÓodhanam // 40 // atha khalu dharmadhÃtupraïidhisunirmitacandrarÃjo bodhisattvo buddhadhi«ÂhÃnena daÓa diÓo vyavalokya tasyÃæ velÃyÃmimà gÃthà abhëata - yathÃpÅhendranÅlena ekavarïà diÓa÷ k­tÃ÷ / bodhivarïa÷ prajÃmevaæ kurute buddhadarÓanam // 41 // ekaikasminnasau buddho nÃnÃvidhavikurvitam / vidarÓayatyaprameyaæ bodhisattvaviÓodhanam // 42 // taccÃticitragambhÅramaparyantaæ durÃsadam / yasminna gÃhate loko dhÅmatÃæ j¤Ãnagocare // 43 // vyÆhÃnapi ca saæpannÃn buddhakÃraviÓodhitÃn / ni«patterbodhisattvÃnÃæ dharmadhÃtupraveÓanÃt // 44 // buddhak«etrÃïyacintyÃni yatra darÓayate jina÷ / dhÅmatÃæ pariv­tairbuddhairÃkÅrïÃni samantata÷ // 45 // sarvadharmavaÓÅ ÓÃstà utpanna÷ ÓÃkyapuægava÷ / prÃtihÃryaæ hi yasyedamaprameyaæ pravartate // 46 // nÃnÃtvacaryÃæ dhÅrÃïÃmaprameyÃæ vipaÓyatha / vikurvitÃnyanantÃni darÓayatyamitadyuti÷ // 47 // dharmadhÃtau Óik«ayati lokanÃtho jinaurasÃn / bhavanti sarvadharme«u te 'saÇgaj¤ÃnagocarÃ÷ // 48 // adhi«ÂhÃnÃnnarendrasya dharmacakraæ pravartate / prÃtihÃryaÓatÃkÅrïaæ sarvalokaviÓodhanam // 49 // vi«aye sattvasÃrasya j¤Ãnamaï¬alaÓodhitÃ÷ / bhÆripraj¤Ã mahÃnÃgÃ÷ sarvalokapramocanÃ÷ // 50 // atha khalu dharmÃrci«mattejorÃjo bodhisattvo buddhÃdhi«ÂhÃnena daÓa diÓo vyavalokya tasyÃæ velÃyÃmimà gÃthà abhëata - (##) ye 'dhvatraye vinÅyante ÓrÃvakÃ÷ paramar«iïà / na kramotk«epanik«epaæ saæbuddhasya vidanti te // 51 // ye 'pi pratyekasaæbuddhÃ÷ tri«vapyadhve«vaÓe«ata÷ / na kramotk«epanik«epaæ te 'pi jÃnanti tÃyina÷ // 52 // kiæ puna÷ sarvasattvà hi vij¤Ãsyanti vinÃyakam / Óveva gardulabaddha ye hyavidyÃtamasÃv­tÃ÷ // 53 // pramÃïairaprameyo 'sau na Óakyaæ jÃnituæ jina÷ / asaÇgaj¤ÃnavÃn buddha÷ samatikrÃntavÃkpatha÷ // 54 // pÆrïacandraprabho dhÅro lak«aïai÷ suvicitrita÷ / k«apayatyamitÃn kalpÃnadhiti«Âhan vikurvitai÷ // 55 // nayÃdekaikato buddhaæ cintayan susamÃhita÷ / anabhilÃpya÷ k«apayetkalpakoÂÅracintiyÃ÷ // 56 // guïaikadeÓaparyantaæ nÃdhigacchetsvayaæbhuva÷ / nirÅk«amÃïo buddho 'pi buddhadharmà hyacintiyÃ÷ // 57 // ye«Ãæ ca praïidhistatra ye«Ãæ ca manaso rati÷ / te 'pyevaægocarÃ÷ sarve bhavi«yanti sudurd­ÓÃ÷ // 58 // puïyaj¤ÃnamayÃnantaæ mahÃsaæbhÃravikramÃ÷ / nayaæ hyavatarantyetaæ dhÅmaccitte 'male sthitÃ÷ // 59 // vipula÷ praïidhiste«Ãæ vipulaÓcittasaævara÷ / lapsyanti vipulÃæ bodhimÃkramya jinagocaram // 60 // atha khalu sarvamÃramaï¬alavikiraïaj¤ÃnadhvajarÃjo bodhisattvo buddhÃdhi«ÂhÃnena daÓa diÓo vyavalokya tasyÃæ velÃyÃmimà gÃthà abhëata - asaÇgaj¤ÃnakÃyatvÃdaÓarÅrÃ÷ svayaæbhuva÷ / acintyaj¤Ãnavi«ayÃ÷ Óakyaæ cintyayituæ na te // 61 // acintyai÷ karmabhi÷ ÓuklairbuddhakÃya÷ samÃrjita÷ / trailokyÃnupalipto 'sau lak«aïavya¤janojjvala÷ // 62 // samantÃvabhÃso loke dharmadhÃtuviÓodhita÷ / buddhabodherapi dvÃraæ sarvaj¤ÃnamahÃkara÷ // 63 // virajo ni«prapa¤caÓca sarvasaÇgavivarjita÷ / ÃdityabhÆto lokasya j¤ÃnaraÓmipramu¤cana÷ // 64 // (##) bhavasaætrÃsavicchettà traidhÃtukaviÓodhana÷ / ni«pattirbodhisattvÃnÃæ buddhabodhyÃkarastathà // 65 // anantavarïadarÓÃvÅ sarvavarïe«vaniÓrita÷ / darÓayatyapi tÃn varïÃnacintyÃn sarvadehibhi÷ // 66 // Óakyaæ na j¤Ãnaparyanto gantuæ buddhasya kenacit / ekak«aïe buddhabodhiracintyà yena Óodhità // 67 // ak«ayo j¤ÃnanirdeÓo nirvikÃra÷ svabhÃvata÷ / ekak«aïe prabhÃvyante yasmiæstryadhvagatà jinÃ÷ // 68 // anantakarmà sapraj¤o bodhyarthÅ cintayetsadà / cittamityapi yatrÃsya citte cittaæ na jÃyate // 69 // sarvÃbhilÃpÃvi«ayà gambhÅrà vÃkpathojjhitÃ÷ / acintyà buddhadharmÃste yai÷ saæbuddhÃ÷ prabhÃvitÃ÷ // 70 // atha khalu vairocanapraïidhÃnaketudhvajo bodhisattvo buddhÃdhi«ÂhÃnena daÓa diÓo vyavalokya tasyÃæ velÃyÃmimà gÃthà abhëata - amƬhasm­taya÷ Óuddhà dharmodgatasuniÓcitÃ÷ / acintyamatimantaste ak«ayà bodhisÃgarÃ÷ // 71 // mano 'tra niÓcitaæ te«Ãæ taccaryÃgocaro hyayam / te«ÃmatrÃcalaæ j¤Ãnaæ te 'tra cchinnakathaækathÃ÷ // 72 // khedo notpadyate te«Ãæ na te«Ãæ sÅdate mana÷ / te«Ãæ pravartate cittaæ buddhadharmaparÃyaïam // 73 // te«Ãæ prajÃyate Óraddhà mÆlajÃtà samudgatà / j¤Ãne 'tra hi ratiste«Ãmanilambhe nirÃlaye // 74 // saæpÆrïÃ÷ kuÓalairdharmai÷ kalpakoÂÅsamÃrjitai÷ / nÃmayanti ca tatsarve ete j¤ÃnÃrthino 'samÃ÷ // 75 // vicaranti ca saæsÃre na ca saæsÃraniÓritÃ÷ / niÓcità buddhadharme«u ramante buddhagocare // 76 // yÃvatÅ lokasaæpatti÷ sattvadhÃtau pravartate / sarva prahÅïà dhÅrÃïÃæ buddhasaæpasthità hi te // 77 // v­thà samÃÓrito loka÷ sadà baddha÷ pravartate / asaÇgacÃriïastatra sadà sattvÃrthaniÓritÃ÷ // 78 // (##) atulyaæ caritaæ te«Ãmacintyaæ sarvadehibhi÷ / lokasaukhyaæ cintayanti yena du÷khaæ nivartate // 79 // bodhij¤ÃnaviÓuddhÃste sarvalokÃnukampakÃ÷ / ÃlokabhÆtà lokasya sarvalokapramocakÃ÷ // 80 // atha khalu sarvÃvaraïavikiraïaj¤ÃnavikrÃntarÃjo bodhisattvo buddhÃdhi«ÂhÃnena daÓa diÓo vyavalokya tasyÃæ velÃyÃmimà gÃthà abhëata - sudurlabho buddhaÓabda÷ kalpakoÂÅÓatairapi / kiæ punardarÓanaæ sarvakÃÇk«Ãchedanamuttamam // 81 // sa d­«Âo lokapradyota÷ sarvadharmagatiæ gata÷ / puïyatÅrthaæ trilokasya sarvasattvaviÓodhanam // 82 // paÓyatÃæ rÆpakÃyena sattvasÃramaninditam / na samutpadyate t­pti÷ kalpakoÂyayutairapi // 83 // rÆpakÃyaæ narendrasya prek«amÃïà jinaurasÃ÷ / asaÇgÃ÷ svaæ Óubhaæ bodhau nÃmayanti parÃrthina÷ // 84 // buddhabodhermukhamidam rÆpakÃyo mahÃmune÷ / niÓcaranti yato 'saÇgà ak«ayÃ÷ pratisaævida÷ // 85 // acintyÃnamitÃn sattvÃnavabhÃsya mahÃmuni÷ / avatÃrya mahÃyÃne vyÃkarotyagrabodhaye // 86 // mahatpuïyamayaæ k«etramuditaæ j¤Ãnamaï¬alam / bhÃsayatyamitaæ lokaæ puïyaskandhavivardhanam // 87 // chedano du÷khajÃlasya j¤ÃnaskandhaviÓodhana÷ / na durgatibhayaæ te«Ãæ yairihÃrÃgito jina÷ // 88 // vipulaæ jÃyate cittaæ paÓyatÃæ dvipadottamam / praj¤Ãbalamasaækhyeyaæ jÃyate candrabhÃsvaram // 89 // bhavanti niyatà bodhau d­«Âvà buddhaæ narottamam / niÓcitaæ ca bhavatye«Ãæ bhavi«yÃmi tathÃgata÷ // 90 // atha khalu dharmadhÃtutalabhedaj¤ÃnÃbhij¤ÃrÃjo bodhisattvo buddhÃdhi«ÂhÃnena daÓa diÓo vyavalokya tasyÃæ velÃyÃmimà gÃthà abhëata - anantaguïasaæpannaæ d­«Âvà ÓÃkyar«abhaæ munim / pariïÃmayatÃæ cittaæ mahÃyÃne viÓudhyati // 91 // (##) arthÃya sarvasattvÃnÃmutpadyante tathÃgatÃ÷ / mahÃkÃruïikà dhÅrà dharmacakrapravartakÃ÷ // 92 // pratikartuæ kathaæ Óakyaæ buddhÃnÃæ sarvadehibhi÷ / sattvÃrthe«vabhiyuktÃnÃæ kalpakoÂiÓatairapi // 93 // kalpakoÂyo varaæ pakvastryapÃye bh­ÓadÃruïe / na tvevÃdarÓanaæ ÓÃstu÷ sarvasaÇgavivartina÷ // 94 // sarvasattvagatau yÃvÃn du÷khaskandha÷ pravartate / utso¬havya÷ sa nikhilo buddhÃnÃæ na tvadarÓanam // 95 // yÃvantya÷ sarvaloke 'sminnapÃyagataya÷ p­thak / varaæ tatra ciraæ vÃso buddhÃnÃmaÓrutirna ca // 96 // ekaikatra varaæ kalpÃn nivÃso narake 'pi tÃn / na tvanyatra jinÃptÃyÃ÷ sthito bodhervidÆrata÷ // 97 // kiæ kÃraïamapÃye«u nivÃsaÓcirami«yate / yatkÃraïaæ jinendrasya darÓanaæ j¤Ãnavardhanam // 98 // chidyante sarvadu÷khÃni d­«Âvà lokeÓvaraæ jinam / saæbhavatyavatÃraÓca j¤Ãne saæbuddhagocare // 99 // k«apayatyÃv­tÅ÷ sarvà d­«Âvà buddhaæ narottamam / vardhayatyamitam puïyaæ yena bodhiravÃpyate // 100 // chinatti kÃÇk«Ã vimatÅ÷ sattvÃnÃæ buddhadarÓanam / prapÆrayati saækalpÃællaukikÃællokottarÃnapi // 101 // (##) 2 samantabhadra÷ / atha khalu samantabhadro bodhisattvo mahÃsattva÷ sarvÃvantaæ bodhisattvagaïaæ vyavalokya bhÆyasyà mÃtrayà vibhajan vistÃrayan deÓayan uttÃnÅkurvan saæprakÃÓayan avabhÃsayan prabhÃsayan upadiÓan dharmadhÃtunayena ÃkÃÓadhÃtusamatayà tryadhvasamatayà dharmadhÃtusamatayà sattvadhÃtusamatayà sarvalokadhÃtusamatayà sarvakarmavaæÓasamatayà sattvÃÓayasamatayà sattvÃdhimuktisamatayà dharmapratibhÃsasamatayà sattvaparipÃkakÃlasamatayà sarvajagadindriyasamatayà ca, evaæ siæhavij­mbhitaæ tathÃgatasamÃdhiæ cai«Ãæ bodhisattvÃnÃæ saæprakÃÓayati sma daÓabhirnirdeÓapadai÷ / katamairdaÓabhi÷? yaduta sarvadharmadhÃtuparyÃpanne«u buddhak«etrapramÃïuraja÷sarvabuddhaparaæparÃk«etraparaæparÃnirdeÓa÷ / yaduta ÃkÃÓadhÃtuparame«u sarvabuddhak«etre«u aparÃntakoÂÅgatakalpatathÃgataguïÃnucaraïanirdeÓa÷ / yaduta sarvabuddhak«etratathÃgatasamutpattyanantamadhyÃbhisaæbodhimukhasamudrasaædarÓananirdeÓa÷ / yaduta ÃkÃÓadhÃtuparamabuddhak«etratathÃgatapar«anmaï¬alabodhisattvasaæghabodhimaï¬ÃbhimukhÃvasthÃnanirdeÓa÷ / yaduta sarvatryadhvabuddhakÃyasad­ÓanirmÃïasarvaromamukhapramu¤canacittak«aïadharmadhÃtuspharaïanirdeÓa÷ / yaduta sarvadiksamudre«u sarvak«etrasÃgarasamatalÃdhi«ÂhÃnaikakÃyaspharaïaprabhÃsanirdeÓa÷ / yaduta sarvÃrambaïatale«u buddhabhÆmivikurvitasarvatryadhvasamavasaraïadhi«ÂhÃnasaædarÓananirdeÓa÷ / yaduta sarvak«etraparamÃïuraja÷samatryadhvak«etraparaæparÃnÃnÃbuddhavikurvitakalpasÃgarasaædarÓananirdeÓa÷ / yaduta sarvatryadhvabuddhapraïidhÃnasÃgarasarvaromanigarjanÃparyantÃdhi«ÂhÃnabodhisattvasaæbhavanirdeÓa÷ / yaduta dharmadhÃtupramÃïabuddhasiæhÃsanabodhisattvapar«anmaï¬alÃsaæbhinnabodhimaï¬ÃlaækÃranÃnÃdharmacakrapravartanÃparÃntÃdhi«ÂhÃnanirdeÓa÷ / iti hi bho jinaputrà etÃn daÓÃn pramukhÃn k­tvà anabhilÃpyabuddhak«etraparamÃïÆraja÷samÃn etasya siæhavij­mbhitasya samÃdhinirdeÓananugacchÃmi / api tu khalu punarbho jinaputrÃ÷ tathÃgataj¤Ãnagocara e«a÷ // atha khalu samantabhadro bodhisattva etasyaiva siæhavij­mbhitasya tathÃgatasamÃdherarthanirdeÓaæ dyotayamÃno buddhÃdhi«ÂhÃnena tathÃgatavadanaæ prek«amÃïa÷ sarvÃvantaæ par«anmaï¬alasamudraæ vyavalokya acintyabuddhavi«ayÃnantamadhyatathÃgatasamÃdhivikurvitÃni vyavalokya acintyaj¤ÃnamÃyÃgatadharmatÃæ vyavalokya acintyatrayadhvabuddhasamatÃæ vyavalokya acintyÃnantamadhyasarvavÃkpathaniruktisarvadharmanayÃn vyavalokya tasyÃæ velÃyÃmimà gÃthà abhëata - sarvak«etraparamÃïusÃd­Óà ekaromi jinak«etrasÃgarÃ÷ / bodhisattvapar«atparÅv­tastatra buddha sthitu buddhaÃsane // 1 // (##) ekaromi bahuk«etrasÃgarà bodhimaï¬asthita padmaÃsane / dharmadhÃtu vipulam karitvanà d­Óyate drumavare«u nÃyaka÷ // 2 // sarvak«etraparamÃïusÃd­Óà ekaromi jina saæni«aïïakÃ÷ / bodhisattvapar«atparÅv­tÃ÷ sarvabhadracariyÃæ prabhëate // 3 // ekak«etri jina saæni«aïïakÃ÷ sarvak«etraprasarÃn spharitvanà / bodhisattva bahumegha ak«ayà enti te daÓadiÓÃæ samantato // 4 // k«etrakoÂiparamÃïusÃd­Óà bodhisattvaguïasÃgaraprabhÃ÷ / utthihantu par«Ãsu ÓÃstuno dharmadhÃtu sphari«u daÓa diÓa÷ // 5 // sarvak«etrapratibhÃsadarÓanà dharmarÃjajinaj¤ÃnasÃgarÃ÷ / te ca bhadracariyaprati«ÂhitÃ÷ sarvabuddhapari«Ã upÃgami // 6 // sarvak«etraprasare ni«aïïakà bodhisattvacaraprÅtigocarà / dharmamegha ÓruïamÃna sÆratà ekak«etri cari kalpakoÂiya÷ // 7 // bodhisattva vicaranti cÃrikÃæ dharmasÃgaracarÅ virocanà / otaranti praïidhÃnasÃgarÃæste prati«Âha jinabhÆmigocarÃ÷ // 8 // anyamanyajinadharmasaæbhavÃste samantacari bhadrabuddhi«u / sarvabuddhaguïavarïasÃgarÃnotaranti vipulaæ vikurvitam // 9 // (##) dharmadhÃtusugatiæ spharitvanà sarvak«etraparamÃïusÃd­ÓÃn / kÃyamegha satataæ pramu¤cato dharmavar«atu upetu bodhaye // 10 // atha khalu bhagavÃn bhÆyasyà mÃtrayà te«Ãæ bodhisattvÃnÃmatraiva siæhavij­mbhite buddhasamÃdhau saæniyojanÃrthaæ bhrÆvivarÃntarÃdÆrïÃkoÓÃddharmadhÃtusamantadvÃravij¤aptitryadhvÃvabhÃsaæ nÃma raÓmiæ niÓcÃrayitvà anabhilÃpyabuddhak«etraparamÃïuraja÷samaraÓmiparivÃrÃæ daÓadiksarvalokadhÃtusamudre«u sarvak«etraprasarÃnavabhÃsayati sma // atha khalu ye te bodhisattva jetavane saænipatitÃ÷, te paÓyanti sma sarvadharmadhÃtugate«u sarvabuddhak«etre«u ÃkÃÓadhÃtuparyavasÃne«u sarvabuddhak«etraparamÃïuraja÷samabuddhak«etraparamÃïurajontargate«u buddhak«etrasaægate«u nÃnÃbale«u nÃnÃviÓuddhe«u nÃnÃprati«ÂhÃne«u nÃnÃsaæsthÃne«u buddhak«etre«u bodhimaï¬avaragataæ bodhisattvasiæhÃsanani«aïïaæ sarvalokendrasaæpÆjitaæ bodhisattvagaïapariv­tamanuttarÃæ samyaksaæbodhimabhisaæbudhyamÃïaæ kvaciddharmacakraæ pravartayantaæ dharmadhÃtuspharaïena svaramaï¬alena anabhilÃpyabuddhak«etravipule«u par«anmaï¬ale«u, kvaciddevabhavanagataæ kvacinnÃgabhavanagataæ kvacid yak«abhavanagataæ kvacid gandharvabhavanagataæ kvacidasurabhavanagataæ kvacidgaru¬abhavanagataæ kvacitkinnarabhavanagataæ kvacinmahoragabhavanagataæ kvacinmanu«yendrabhavanagataæ kvacinmanusyaloke grÃmanagaranigamajanapadarëÂrarÃjadhÃnÅ«u nÃnÃvikurvitairdharmaæ deÓayamÃnaæ nÃneryÃpathairnÃnÃvidhairÃtmabhÃvairnÃnÃsamÃdhimukhavij¤aptibhirnÃnÃsamÃdhyabhij¤ÃbhirnÃnÃkulagotrasaæbhavairnÃnÃvarïavij¤aptibhirnÃnÃprabhÃmaï¬alairnÃnÃraÓmijÃlapramu¤canairnÃnÃsvaramaï¬alairnÃnÃpar«anmaï¬alairnÃnÃkathÃpuru«Ãdhi«ÂhÃnairnÃnÃÓÃsanÃdhi«ÂhÃnairnÃnÃpadavya¤janairnÃnÃniruktibhirdharmaæ deÓayantam paÓyanti sma / yÃvantaÓca te bodhisattvÃste«u te«u par«anmaï¬ale«u tathÃgatasya gambhÅrabuddhasamÃdhivikurvitÃni paÓyanti sma / dharmadhÃtuparame«u lokadhÃtu«vÃkÃÓadhÃtuparyavasÃne«u daÓadigvyavasthÃne«u anantadikparivartasamavasaraïe«u sarvadiksamudre«u nÃnÃdharmadigdvÃre«u nÃnÃdiksaæj¤Ãgatesu nÃnÃdiksamavasaraïe«u nÃnÃdigbhÃge«u nÃnÃdiganugame«u nÃnÃdiksÃgare«u yaduta pÆrvasyÃæ diÓi dak«iïÃyÃæ paÓcimÃyÃmuttarasyÃmuttarapÆrvÃyÃæ pÆrvadak«iïÃyÃæ dak«iïapaÓcimÃyÃæ paÓcimottarasyÃmadha÷ Ærdhvaæ diÓi k«etrakÃyadik«u sattvakÃyadik«vapi sattvasaæj¤Ãgatadik«vati pÆrvÃntakoÂÅgatadik«vapi daÓadikpratyutpannadik«vapi sarvÃkÃÓapathasÆk«mavÃlamukhanik«epapragrahaïadik«vapi sarvak«etraparamÃïuraja÷paraæparÃdik«vapi dikpraveÓavataraïadik«vapi nÃnÃkarmÃbhisaæskÃrasamutthitadik«vapi ekavÃlapathÃnantamadhyÃkÃÓatalasaæj¤Ãgatadikpathe«vapi samatÃnus­tÃbhisaæbhinnatryadhvatalasamatÃnugatasarvajagadasaæbhinnasarvasattvasaæj¤Ãgatasamarutasarvajagaccitte«u pratibhÃsaprÃptÃni sarvasattvakÃye«vabhimukhapralambasarvapar«adupasaækramaïarÆpÃïi sarvakalpe«u j¤ÃnÃsaæbhinnÃni sarvak«etre«u sarvatra samatayà (##) yathÃÓayÃnÃæ sattvÃnÃmabhimukharÆpasaædarÓanavij¤aptÅni sarvabuddhadharmasaæprakÃÓanasarvasattvavinayÃpratiprasrabdhÃni tathÃgatavikurvitÃni paÓyanti sma / sarve te bhagavatà vairocanena pÆrvakuÓalacaryÃsabhÃgatayà caturbhi÷ saægrahavastubhi÷ saæg­hÅtÃ÷, darÓanena Óravaïena anusm­tyà paryupÃsanena ca paripÃcitÃ÷, pÆrvamanuttarÃyÃæ samyaksaæbodhau cittamutpÃditÃ÷, tatra tathÃgate«Æpasaækramanta÷ kuÓalamÆlai÷ saæg­hÅtÃ÷, yathÃkuÓalamÆlasabhÃgatayà sarvaj¤atÃparipÃkopÃyasuparig­hÅtattvÃttadacintyaæ bhagavato vairocanasya samÃdhivikurvitamavataranti dharmadhÃtuvipulamÃkÃÓadhÃtuparyavasÃnam / keciddharmakÃyamavataranti, kecidrÆpakÃyam, kecitpÆrvaæ bodhisattvasamudÃgamam, kecit pÃramitÃparipÆrim, keciccaryÃmaï¬alaviÓuddhivyÆham, kecidbodhisattvabhÆmivikurvitam, kecidabhisaæbodhivikurvitam, kicidbuddhavihÃrasamÃdhyasaæbhedavikurvitam, kecittathÃgatabalavaiÓÃradyaj¤Ãnam, kecidbuddhapratisaævitsÃgaramavataranti / evaæpramukhÃn daÓabuddhak«etrÃnabhilÃpyaparamÃïuraja÷samÃn buddhavikurvitasamudrÃnavataranti / nÃnÃdhimuktibhirnÃnÃpathairnÃnÃdvÃrairnÃnÃpraveÓairnÃnÃvatÃrainÃrnÃnayairnÃnÃnugamairnÃnÃdigbhirnÃnÃbhÃjanairnÃnÃdeÓairnÃnÃlokairnÃnÃdhigamairnÃnÃsaæbhÃrairnÃnÃvikurvitairnÃnopÃyairnÃnÃsamÃdhibhi÷ tÃn buddhavikurvitasamudrÃnavataranti nÃnÃsamÃdhyavatÃrai÷ / yaduta samantadharmadhÃtuvyÆhena bodhisattvasamÃdhinà avataranti / sarvatryadhvÃsaÇgaj¤Ãnavi«ayÃvabhÃsena bodhisattvasamÃdhinÃ, dharmadhÃtutalÃsaæbhedaj¤ÃnÃlokena bodhisattvasamÃdhinÃ, tathÃgatavi«ayatalapraveÓena bodhisattvasamÃdhinÃ, gaganatalÃvabhÃsena bodhisattvasamÃdhinÃ, daÓatathÃgatabalÃkramaïavivareïa bodhisattvasamÃdhinÃ, buddhacchambhitavyÆhavikramavij­mbhitena bodhisattvasamÃdhinÃ, sarvadharmadhÃtunayÃvartagarbheïa bodhisattvasamÃdhinÃ, sarvadharmadhÃtvaÇganigarjanaspharaïacandreïa bodhisattvasamÃdhinÃ, samantavyÆhadharmaprabheïa ca bodhisattvasamÃdhinà te bodhisattvÃstÃn bhagavato vairocanasya buddhavikurvitasamudrÃnavataranti / asaÇgapaÂÂadharmarÃjadhvajena ca bodhisattvasamÃdhinÃ, sarvÃvaraïabuddhasamudravipaÓyinà bodhisattvasamÃdhinÃ, sarvalokagatyasaæbhedakÃyapratibhÃsadhvajena bodhisattvasamÃdhinÃ, tathÃgatakÃyÃsaæbhedavi«ayapraveÓena bodhisattvasamÃdhinÃ, sarvalokÃvartyanupravartanakaruïÃrgarbheïa ca bodhisattvasamÃdhinÃ, sarvadharmapadaprati«ÂhÃnÃdhi«ÂhÃnÃdhi«Âhitena ca bodhisattvasamÃdhinÃ, atyantaÓÃntapraÓÃntasamatÃvabhÃsamaï¬alena bodhisattvasamÃdhinÃ, anilambhasunirmitasamantanirmÃïapratibhÃsena bodhisattvasamÃdhinÃ, sarvak«etrasamantasamavasaraïÃdhi«ÂhÃnena bodhisattvasamÃdhinÃ, sarvabuddhak«etrÃbhisaæbodhyÃkÃreïÃbhinirhÃreïa bodhisattvasamÃdhinÃ, sarvajagadindrabalavivaraïena bodhisattvasamÃdhinÃ, sarvajagadviÓe«ÃsaÇgamaï¬alavivaraïena, bodhisattvasamÃdhinÃ, sarvatathÃgatajanetrÅsaæbhavÃdhi«ÂhÃnena bodhisattvasamÃdhinÃ, sarvasÃgaraguïapratipattyavatÃreïa bodhisattvasamÃdhinÃ, aÓe«asarvÃrambaïavikurvitÃbhinirhÃrÃparÃntÃdhi«ÂhÃnena bodhisattvasamÃdhinÃ, sarvatathÃgatapÆrvayogasamudrÃvatÃreïa bodhisattvasamÃdhinÃ, (##) aparÃntasarvatathÃgatavaæÓasaædhÃraïÃdhi«ÂhÃnena bodhisattvasamÃdhinÃ, pratyutpannadaÓadiksarvak«etrasÃgarapariÓuddhÃdhimuktyadhi«ÂhÃnena bodhisattvasamÃdhinÃ, sarvabuddhaikacittak«aïavihÃrÃvabhÃsena bodhisattvasamÃdhinÃ, sarvÃrambaïÃsaÇgakoÂipraveÓena bodhisattvasamÃdhinÃ, sarvalokadhÃtvekabuddhak«etrÃdhi«ÂhÃnena bodhisattvasamÃdhinÃ, sarvabuddhakÃyanirmÃïÃbhinirhÃreïa bodhisattvasamÃdhinÃ, vajrendrasarvendriyasÃgaraprativedhena bodhisattvasamÃdhinÃ, sarvatathÃgataikaÓarÅragarbhÃdhi«ÂhÃnena bodhisattvasamÃdhinÃ, cittak«aïakoÂisarvadharmadhÃtunayÃnugamak«aïavihÃreïa bodhisattvasamÃdhinÃ, sarvadharmadhÃtuk«etraprasaranirv­tisaædarÓanÃdhi«ÂhÃnena bodhisattvasamÃdhinÃ, adhamÆrdhatalavihÃrÃdhi«ÂhÃnena bodhisattvasamÃdhinÃ, sarvabuddhak«etrasattvakÃyÃsaæbhedÃdhi«ÂhÃnena bodhisattvasamÃdhinÃ, sarvaj¤ÃnÃvartÃbhimukhasamavasaraïena bodhisattvasamÃdhinÃ, sarvadharmasvabhÃvalak«aïÃparij¤Ãprabhedena bodhisattvasamÃdhinÃ, tryadhvaikacittak«aïasaæbhedamaï¬alena bodhisattvasamÃdhinÃ, sarvacittak«aïadharmadhÃtunayaÓarÅragarbheïa bodhisattvasamÃdhinÃ, sarvatathÃgatavaæÓÃnugamasiæhena bodhisattvasamÃdhinÃ, sarvÃrambaïadharmadhÃtumaticak«urmaï¬alena bodhisattvasamÃdhinÃ, daÓabalÃkramavikramasamÃrambhena bodhisattvasamÃdhinÃ, sarvÃrambaïasamantadarÓanacak«urmaï¬alena bodhisattvasamÃdhinÃ, sarvavarïamaï¬alajadrocanÃbhinirhÃreïa bodhisattvasamÃdhinÃ, acalÃvartagarbheïa bodhisattvasamÃdhinÃ, ekadharmasarvadharmasamavasaraïanirdeÓena bodhisattvasamÃdhinÃ, ekadharmavÃkpathaniruktipadaprabhedena bodhisattvasamÃdhinà te bodhisattvÃstÃn bhagavato vairocanasya buddhavikurvitasamudrÃnavataranti / sarvabuddhadhvajÃdhi«ÂhÃnadharmanirdeÓena bodhisattvasamÃdhinÃ, tryadhvakoÂyasaÇgavabhÃsena bodhisattvasamÃdhinÃ, sarvakalpÃnugamÃsaæbhinnaj¤Ãnena bodhisattvasamÃdhinÃ, sÆk«manayadaÓabalÃntargatena bodhisattvasamÃdhinÃ, anÃcchedyabodhisattvacaryÃsarvakalpÃbhinirhÃreïa bodhisattvasamÃdhinÃ, sarvadiksamantajavÃbhimukhameghena bodhisattvasamÃdhinÃ, abhisaæbodhivikurvitaviÂhapanena bodhisattvasamÃdhinÃ, sarvavedayitÃsparÓak«emadhvajena bodhisattvasamÃdhinÃ, sarvavyÆhagaganÃlaækÃrÃbhinirhÃreïa bodhisattvasamÃdhinÃ, k«aïak«aïajagadupanirmitabimbameghÃbhinirhÃreïa bodhisattvasamÃdhinÃ, gaganavirajastathÃgatacandraprabheïa bodhisattvasamÃdhinÃ, sarvatathÃgatagaganÃdhi«ÂhÃnena bodhisattvasamÃdhinÃ, sarvadharmendriyavyÆhaprabhÃsena bodhisattvasamÃdhinÃ, sarvadharmÃrthavivaraïapradÅpena bodhisattvasamÃdhinÃ, daÓabalamaï¬alÃvabhÃsena bodhisattvasamÃdhinÃ, tryadhvabuddhaketudhvajena bodhisattvasamÃdhinÃ, sarvabuddhakagarbheïa bodhisattvasamÃdhinÃ, sarvak«aïak«aïÃrambhani«Âhena bodhisattvasamÃdhinÃ, ak«ayapuïyagarbheïa bodhisattvasamÃdhinÃ, anantabuddhadarÓanavinayÃvabhÃsena bodhisattvasamÃdhinÃ, sarvadharmavajrasiæhaprati«ÂhÃnena bodhisattvasamÃdhina, sarvatathÃgatanirmÃïasaædarÓanasamantavij¤aptyabhinirhÃreïa bodhisattvasamÃdhinÃ, sarvatathÃgatadivasÃkramaïÃntinà bodhisattvasamÃdhinÃ, ekatryadhvasaætÃpena bodhisattvasamÃdhinÃ, prak­tiÓÃntasarvadharmasamantaprabhapramuktagho«asvareïa bodhisattvasamÃdhinÃ, sarvabuddhadarÓanasÅmÃvatikrameïa bodhisattvasamÃdhinÃ, niravaÓe«asarvadharmadhÃtupadmanalinÅpratibuddhena (##) bodhisattvasamÃdhinÃ, anÃlayadharmagaganavyavalokanena bodhisattvasamÃdhinÃ, ekadigdaÓadiksÃgarasamavasaraïÃvartena bodhisattvasamÃdhinÃ, sarvadharmadhÃtutalapramukhapraveÓena bodhisattvasamÃdhinÃ, sarvadharmasÃgaravatigarbheïa bodhisattvasamÃdhinÃ, sarvasattvaprabhÃmu¤canapraÓÃntakÃyena bodhisattvasamÃdhinÃ, ekacittak«aïasarvÃbhij¤ÃpraïidhyabhinirhÃreïa bodhisattvasamÃdhinÃ, sadÃsarvatrasamantÃbhisaæbodhyadhi«ÂhÃnena bodhisattvasamÃdhinÃ, sarvadharmadhÃtvekavyÆhÃnugamapraveÓena bodhisattvasamÃdhinÃ, sarvabuddhasm­tiÓarÅrÃvabhÃsena bodhisattvasamÃdhinÃ, sarvajagadbhÆriviÓe«aj¤ÃnÃbhij¤ena bodhisattvasamÃdhinÃ, cittak«aïÃnantadharmadhÃtunayasvakÃyaspharaïena bodhisattvasamÃdhinÃ, ekanayadharmadhÃtusarvadharmaikanayavyÆhaprabheïa bodhisattvasamÃdhinÃ, sarvabuddhadharmamaï¬alacakratejodhi«ÂhÃnena bodhisattvasamÃdhinÃ, indrajÃlasattvadhÃtusaægrahapraïidhicaryÃdhi«ÂhÃnena bodhisattvasamÃdhinÃ, sarvalokadhÃtutalÃsaæbhedena bodhisattvasamÃdhinÃ, padmaÓrÅvikurvitasamantavikrÃmiïà bodhisattvasamÃdhinÃ, sarvasattvakÃyaparivartaj¤ÃnÃbhij¤ena bodhisattvasamÃdhinÃ, sarvasattvÃbhimukhakÃyÃdhi«ÂhÃnena bodhisattvasamÃdhinÃ, sarvasattvasvarÃÇgasÃgarajaganmantrasaæbhedanayÃbhij¤ena bodhisattvasamÃdhinÃ, sarvajagattalabhedaj¤ÃnÃbhij¤ena bodhisattvasamÃdhinÃ, mahÃkaruïÃkoÓÃsaæbhedagarbheïa bodhisattvasamÃdhinÃ, sarvabuddhatathÃgatakoÂipraveÓena bodhisattvasamÃdhinÃ, sarvatathÃgatavimok«abhavanavyavalokanasiæhavij­mbhitena bodhisattvasamÃdhinÃ, etatpramukhairanabhilÃpyabuddhak«etraparamÃïuraja÷samairbodhisattvasamÃdhivargÃvatÃraiste bodhisattvÃstÃn bhagavato vairocanasya buddhavikurvitasamudrÃnavataranti / pÆrvasabhÃgacaritavikurvitaæ ca samanusmaranti / cittak«aïe cittak«aïe sarvadharmadhÃtuspharaïenÃvatÃreïa te«Ãæ punarbodhisattvÃnÃæ bhagavata÷ saæmukhÅbhÃvagatÃnÃæ jetavanÃnuprÃptÃnÃæ daÓabuddhak«etraparamÃïuraja÷samalokadhÃtuvipulanÃnÃratnapadmagarbhasiæhÃsanasaæni«aïïÃnÃæ mahÃj¤ÃnÃbhij¤ÃvikurvitaniryÃtÃnÃæ tÅk«ïaj¤ÃnÃbhij¤ÃvatibhÆmyanuprÃptÃnÃæ samantaj¤ÃnavyavacÃrÃïÃæ praj¤ÃkaragotrasaæbhavÃnÃæ sarvaj¤aj¤ÃnÃbhimukhÃnÃæ vitimiraj¤Ãnacak«u«Ãæ sattvasÃrathibhÃvÃnuprÃptÃnÃæ sarvabuddhasamatÃnugatÃnÃæ sadÃvikalpadharmacaraïÃnÃæ sarvadharmÃrambaïapratividdhÃnÃæ sarvadharmaprak­tiÓÃntarambaïÃnÃæ sarvalokapraÓÃntanirvÃïÃlayaparamÃïÃæ sarvalokanÃnÃtvaprati«ÂhÃnÃm aniketasarvak«etragamanÃnÃm aprati«ÂhÃnasarvadharmapadÃnÃm anÃryÆhasavadhamavimÃnaprati«ÂhÃnÃæ sarvajagatparipÃkavinayapratipannÃnÃæ sarvasattvak«emagatisaædarÓakÃnÃm abhyudgataj¤Ãnavimok«abhavanagocarÃïÃæ virÃgakoÂyanugataj¤ÃnaÓarÅrÃïÃæ sarvabhavasamudroccalitÃnÃæ sarvajagadbhÆtakoÂÅvipaÓyakÃnÃæ dharmasÃgarapraj¤ÃvabhÃsamaï¬alÃnÃæ sÃgaravatÅdhÃtusamÃdhisusamÃhitamahÃkaruïÃcittÃnÃæ mÃyÃgatadharmanayasupratividdhÃnÃæ svapnopamasarvalokadhÃtvavatÅrïÃnÃæ pratibhÃsopamasarvatathÃgatadarÓanapratividdhÃnÃæ pratiÓrutkopamasarvarutaravitagho«avij¤aptÅnÃæ nirmitopamasarvadharmÃbhinirv­ttij¤ÃnapratividdhÃnÃæ susamÃrjitavi«ayapraïidhÃnÃnÃæ samantaj¤Ãnamaï¬alaviÓuddhikauÓalyÃnugatÃnÃm atyantaÓÃntapraÓÃntacittÃnÃæ sarvadhÃraïÅgotraj¤Ãnavi«ayÃïÃæ acchambhitasamÃdhibalasamantaparÃkramÃïÃæ dharmadhÃtusthitikoÂÅgatacak«u«Ãæ (##) sarvadharmÃnilambhavihÃraprÃptÃnÃæ anantapraj¤ÃsÃgaravicÃriïÃæ j¤ÃnapÃramitÃpÃraægatÃnÃæ praj¤ÃpÃramitÃbalÃdhÃnaprÃptÃnÃm ­ddhipÃramitÃsarvajagatpÃraægatÃnÃæ samÃdhipÃramitÃvaÓagatÃnÃæ sarvatathÃgatÃrthakauÓalyÃviparÅtaj¤ÃninÃæ dharmakauÓalyaprakÃÓanavidhij¤ÃnÃæ niruktij¤ÃnÃbhij¤ÃnÃmak«ayapratibhÃnabaladharmameghÃnÃæ vaiÓÃradyar«abhasiæhanÃdinÃm anÃlayadharmÃsamaratiratÃnÃæ vitimirasarvadharmaprasÃritacak«u«Ãæ sarvalokasaævittibhavaj¤ÃnacandrÃïÃæ praj¤Ãmaï¬alasarvasatyanayavyavahÃraraÓmÅnÃæ j¤ÃnavajrapuïyacakravÃlÃnÃæ sarvaupamyaupamyasamatikrÃntÃnÃæ sarvadharmendriyaj¤ÃnÃÇkuravirƬhÃnÃæ ÓÆradhvajÃnÃæ sarvamÃradhvajapramardanavÅryÃïÃmanantaj¤Ãnamaï¬alatejasÃæ sarvajagadabhyudgatakÃyÃnÃæ sarvadharmÃnÃvaraïapraj¤ÃnÃæ k«ayÃk«ayakoÂij¤ÃnavibuddhÃnÃæ samantakoÂyanugatabhÆtakoÂiprati«ÂhÃnÃæ animittavyavaharaïapratyavek«aj¤Ãnacak«u«Ãæ sarvabodhisattvacaryÃbhinirhÃranimittakuÓalÃnÃm advayaj¤ÃnagocarÃïÃæ sarvalokagativipaÓyakÃnÃm aniketasarvabuddhak«etragatipratibhÃsaprÃptÃnÃæ sarvadharmÃndhakÃravigatÃnÃm atamoj¤Ãnamaï¬alapratipannÃnÃæ samantadigdharmÃvabhÃsaprayuktÃnÃæ sarvajadvareïyapuïyak«etrÃnÃm amodhaÓravaïadarÓanapraïidhicandrÃïÃæ sarvalokÃbhyudgatapuïyasumerÆïÃæ sarvaparapravÃdicakravinigrahaÓÆurÃïÃæ sarvabuddhak«etragho«asvaraÓabdanirnÃdinÃæ sarvabuddhakÃyÃt­ptadarÓanÃnÃæ sarvabuddhaÓarÅrapratibhÃsavaÓavartinÃæ jagadvinayÃnukÆlakÃyÃdhi«ÂhÃnÃnÃæ sarvak«etraprasaraikakÃyaspharaïÃnÃm abhisaæskÃravimaï¬alapariÓuddhÃnÃmanÃvaraïagaganamahÃj¤ÃnayÃnapÃtrÃïÃæ j¤Ãnamaï¬alasarvadharmadhÃtukÃyaprabhÃsanÃnÃæ sarvajagaduditaj¤ÃnÃdityÃnÃæ sarvajagaducitayathÃÓayabalÃnÃæ sarvajagadÃÓayendriyapratividdhaj¤ÃnÃnÃm anÃvaraïavi«ayasarvadharmopapannÃnÃm anupapattisarvadharmasvabhÃvavij¤aptÃnÃæ sÆk«modÃrÃnyonyasamavasaraïaj¤ÃnasaævardhitavartinÃæ gambhÅrabuddhabhÆmigatiniÓcitÃnÃæ gambhÅrÃrthapadavya¤janavyavahÃraj¤ÃnÃnÃm ak«ayapadavya¤janÃrthasÆcakÃnÃæ sarvasÆtrasÃgaraikapadapraveÓaprabhëamÃïÃnÃæ vipuladhÃraïÅj¤ÃnaÓarÅrÃdhi«ÂhÃnÃnÃm anantakalpasaædhÃraïÃnugatÃdhi«ÂhÃnÃnÃm ekacittak«aïÃnabhilÃpyakalpasaævÃsapratividdhaj¤ÃnÃnÃm ekacittak«aïatryadhvaj¤ÃnasarvalokÃbhij¤ÃnÃnÃæ sarvadharmadhÃraïyanantabuddhadharmasÃgarapratibhÃsÃnÃæ sarvajagajj¤ÃnopanÃyikadharmacakrapravartanÃnivartyÃnÃæ buddhavi«ayaj¤ÃnÃvabhÃsapratilabdhÃnÃæ sudarÓanasamÃdhisadÃsamÃpannÃnÃm asaÇgakoÂÅsarvadharmaprabhedaj¤ÃnÃbhij¤ÃnÃæ sarvadharmaviÓe«avimok«avi«ayaj¤ÃnavikrŬitÃnÃæ sarvÃrambaïaÓubhavyÆhÃdhi«ÂhÃnÃnÃæ daÓadigdharmadhÃtudiganuÓaraïapravi«ÂÃnÃæ sarvadigvibhaÇgadharmadhÃtusamavasaraïÃnÃæ susÆk«modÃraparamÃïurajobodhiæ vibudhyatÃæ suvarïaprak­tisarvavarïasaædarÓakÃnÃæ ekadiksamavasaraïÃnÃm ekarÆpÃnantaguïaj¤Ãnasaævardhitaj¤ÃnapuïyagarbhÃïÃæ sarvabuddhastutastavitapraÓastÃnÃm ak«Åïapadavya¤janaguïavarïanirdeÓÃnÃæ bodhisattvÃnÃæ jetavane saænipatitÃnÃæ saæni«aïïÃnÃæ tathÃgataguïasamudramavataratÃæ tathÃgataraÓmyavabhÃsitÃnÃæ sarvaÓarÅrebhya÷ tebhyaÓca kÆÂÃgÃrebhyo bodhisattvaparibhogebhya÷ tebhyaÓca bodhisattvÃsanebhya÷ sarvasmÃjjetavanÃnmahÃprÅtivegapratilÃbhadharmatayà acintyabodhisattvadharmÃvabhÃsapratilÃbhena prÅtivegasaæbhavamahÃvikurvitavyÆhÃnniÓcaritvà (##) sarvadharmadhÃtu spharanti sma / yaduta cittak«aïe cittak«aïe vipularaÓmijÃlameghÃ÷ sarvajagatsaæto«aïà niÓcaritvà daÓa diÓa÷ spharanti sma / sarvaratnamaïighaïÂÃmegha niÓcaritvà sarvatryadhvatathÃgataguïavarïanirdeÓameghanirnÃdÃnanuravanto daÓa diÓa÷ spharanti sma / sarvajagadvÃdyamegha÷ sarvÃrambaïebhyo niÓcaritvà sarvasattvakarmavipÃkamadhuravÃdyagho«asaæprayuktà anuvaranto daÓa diÓa÷ spharanti sma / sarvabodhisattvapraïidhÃnavicitrabodhisattvacaryÃsaædarÓanarÆpameghà niÓcaritvà sarvabodhisattvapraïidhÃnarutagho«Ãn nigarjanto daÓa diÓa÷ spharanti sma / lak«aïÃnuvya¤janavibhÆ«itabodhisattvakÃyameghà niÓcaritvà sarvak«etre«vanugatabuddhopÃdaparaæparÃmudÅrayanto daÓa diÓa÷ spharanti sma / sarvatryadhvatathÃgatasad­Óabodhimaï¬ameghà niÓcaritvà sarvatathÃgatÃtisaæbodhiniryÃïavyÆhÃn saædarÓayanto daÓa diÓa÷ spharanti sma / sarvÃrambaïebhya÷ sarvanÃgendrakÃyameghà niÓcaritvà sarvagandhavar«Ãïi pravar«anto daÓa diÓa÷ spharanti sma / sarvajagadindrasad­ÓakÃyameghà niÓcaritvà samantabhadrabodhisattvacaryÃmudÅrayanto daÓa diÓa÷ spharanti sma / sarvÃrambaïebhya÷ sarvaratnamayasarvapariÓuddhabuddhak«etrapratibhÃsameghà niÓcaritvà sarvatathÃgatadharmacakrapravartanÃni darÓayanto daÓa diÓa÷ spharanti sma / evaæpramukhà anabhilÃpyabuddhak«etraparamÃïuraja÷samà mahÃvyÆhavikurvitameghà niÓcaranti sma te«Ãæ bodhisattvÃnÃmadhi«ÂhÃnena acintyadharmasamudrÃvabhÃsapratilÃbhadharmatayà ca // atha khalu ma¤juÓrÅrbodhisattvo buddhÃdhi«ÂhÃnena etÃnyeva sarvavikurvitÃni saædarÓayan daÓa diÓo vyavalokya tasyÃæ velÃyÃmimà gÃthà abhëata - saæprek«ato jetavane anantaæ buddhÃdhi«ÂhÃnaæ vipulaæ prav­ttam / Ãrambaïà sarvatu kÃyameghà niÓcÃrya te sarvadiÓa÷ spharanti // 11 // anantavarïà vipulà viÓuddhà vyÆhà vicitrÃ÷ sugatÃtmajÃnÃm / d­Óyanti sarvehi ta Ãsanebhya÷ sÃrambaïebhya÷ pratibhÃsaprÃptÃ÷ // 12 // nÃnÃviyÆhà ratnÃrcimeghÃ÷ spharanti k«etrÃntara sarjamÃnÃ÷ / romïÃæ mukhebhya÷ sugatÃtmajÃnÃæ rutÃni bauddhÃni nigarjamÃnÃ÷ // 13 // brahmendrarÆpai÷ sad­ÓÃtmabhÃvÃ÷ praÓÃntaÅryÃpatha ÓuddhakÃyÃ÷ / (##) v­k«Ãïa pu«pebhi viniÓcaritvà vrajanti dhyÃnÃÇgamudÅrayanta÷ // 14 // samantabhadropamabodhisattvÃ÷ salak«aïavya¤janabhÆ«itÃÇgÃ÷ / acintyà asaÇkhyÃ÷ sugatasya romïo adhi«Âhità nirmita niÓcaranti // 15 // tryadhvodbhavÃnÃæ sugatÃtmajÃnÃm ye varïaniÓcÃramahÃsamudrÃ÷ / garjenti tÃn jetavanopavi«ÂÃæste vyÆhameghà guïasÃgarÃïÃm // 16 // ye sarvadiksattvagaïasya karmamahÃsamudrà nikhilà vicitrà / ÓrÆyanti te jetavane drumÃïÃæ koÓÃntarebhyo 'pi viniÓcaranta÷ // 17 // tryadhvasthitÃnÃmiha yà jinanÃæ k«etre«u sarve«vakhilà vikurvà / k«etrÃdadhastÃtparamÃïusaækhyà pratyekamÃrambaïamÃvibhÃnti // 18 // ekaikaromïi pravibhaktu citrà buddhà dikk«etre samudrameghÃ÷ / abhÃsayanti jinÃdhivÃsÃæ pratik«aïaæ te«u ca buddhameghÃ÷ // 19 // jagatsamÃ÷ sarvadiÓa÷ spharitvà sattvÃnupÃyai÷ paripÃcayanta÷ / te«Ãæ prabhÃbhyaÓca viniÓcaranto gandhÃrcipu«paughasamudrameghÃ÷ // 20 // vyomÃpramÃïÃni vimÃnaratnÃn aÓe«asadvyÆhavirÃjitÃni / spharanti sarvÃïyapi sarvadik«u k«etrÃïi sarvÃïyatha bodhimaï¬Ãn // 21 // (##) ye 'Óe«atastryaÓvagatà hi dik«u tryadhvasthitÃnÃæ sugataurasÃnÃm / samantabhadraiÓcaritaprakÃrairviÓodhitÃ÷ k«etra mahau«adhÅnÃm // 22 // vyÆhà vicitrà jagadapramÃïairviÓodhitÃ÷ kalpamahÃsamudrai÷ / d­Óyanti te 'pi pratibhÃsayogÃdaÓe«ato jetavanÃntarik«e // 23 // atha khalu te«Ãæ bodhisattvÃnÃæ buddhasamÃdhyavabhÃsitasaætÃnÃnÃmekaikasya bodhisattvasya anabhilÃpyabuddhak«etraparamÃïuraja÷samÃni mahÃkaruïÃmukhÃnyavakrÃntÃni / te bhÆyasyà mÃtrayà sarvajagaddhitasaægrahÃya pratipannÃ÷ / te«Ãæ tathà samÃhitÃnÃmekaikasmÃdromamukhÃdanabhilÃpyabuddhak«etraparamÃïuraja÷samà raÓmayo niÓcaranti / ekaikasmÃcca raÓmimukhÃdanabhilÃpyabuddhak«etraparamÃïuraja÷samà bodhisattvanirmÃïameghà niÓcaranti sma sarvalokendrasad­ÓakÃyÃ÷ sarvajaganmukhÃkÃyÃ÷ sarvasattvaparipÃkÃnukÆlakÃyÃ÷ / niÓcaritvà sarvadik«u dharmadhÃtuæ spharitvà sattvÃn saæbodhayanti paripÃcayanti vinayanti / anabhilÃpyabuddhak«etraparamÃïuraja÷samairdevabhavanacyutisaædarÓanamukhai÷ sarvalokopapattisaædarÓanamukhairbodhisattvacaryÃmaï¬alasaædarÓanamukhai÷ svapnasaædarÓanamukhaiÓcittasÆcanÃmakÃr«u÷ / sarvabodhisattvapraïidhÃnaniryÃïamukhairlokadhÃtusaæpannamukhairdÃnapÃramitÃcaryÃsaædarÓanamukhai÷ sarvatathÃgataguïapratipattiniv­ttimaï¬alamukhai÷ aÇgapratyaÇgacchedanÃk«ÃntipÃramitÃsaædarÓanamukhai÷ mahÃbodhisattvavikurvitavÅryapÃramitÃsaædarÓanamukhai÷ sarvabodhisattvadhyÃnavimok«asamÃdhisamÃpattibuddhaj¤ÃnamÃrgamaï¬alÃlokaprabhÃsasvaramukhai÷ sarvabuddhadharmaparye«aïÃya ekaikasya dharmapadavya¤janasyÃrthÃya asaækhyeyÃtmabhÃvaparityÃgasaædarÓanamukhai÷ sarvatathÃgatopasaækramaïasarvadharmaparip­cchanamukhai÷ yathÃkÃlayathÃÓayajagadupasaækramaïopanÃyikasarvaj¤atÃparipÆrakopÃyanayasÃgarÃlokavij¤aptimukhai÷ sarvabodhisattvapuïyaj¤ÃnasaæbhÃrasarvamÃraparapravÃdyanavam­dyabalaketusaædarÓanamukhai÷ sarvaÓilpaj¤ÃnÃbhij¤ÃvatÅj¤ÃnabhÆmisaædarÓanamukhai÷ sarvajagadviÓe«aj¤ÃnÃbhij¤ÃvatÅj¤ÃnabhÆmisaædarÓanamukhai÷ sarvasattvÃÓayaviÓe«aj¤ÃnÃbhij¤ÃvatÅj¤ÃnabhÆmisaædarÓanamukhai÷ sarvasattvendriyapraveÓaprayoganÃnÃkleÓavÃsanÃsamuddhÃtaj¤ÃnÃbhij¤ÃvatÅj¤ÃnabhÆmisaædarÓanamukhai÷ sarvasattvanÃnÃkarmapratipattij¤ÃnÃbhij¤ÃvatÅj¤ÃnabhÆmisaædarÓanamukhai÷ / etatpramukhÃnanabhilÃpyabuddhak«etraparamÃïuraja÷samai÷ sattvaparipÃkavinayopÃyasaægrahamukhaistairbodhisattvÃ÷ sarvasattvabhavane«ÆpasaækrÃntÃ÷ saæd­Óyante sma / keciddevabhavane«u kecinnÃgabhavane«u kecid yak«abhavane«u kecidgandharvabhavane«u kecidasurabhavane«u kecidgaru¬abhavane«u kecitkinnarabhavane«u kecinmahoragabhavane«u kecidbrahmendrabhavane«u kecinmanu«yendrabhavane«u kecid yamanagare«u kecit sarvapretÃlaye«u kecit sarvanarakaloke«u kecit sarvatiryagyonigati«u (##) asaæbhinnayà mahÃkaruïayà asaæbhinnena praïidhÃnena asaæbhinnena j¤Ãnena asaæbhinnena sattvasaægrahaprayogena darÓanavainayikÃnÃæ sattvÃnÃæ ÓravaïavainayikÃnÃmanusm­tivainayikÃnÃæ svaramaï¬alavainayikÃnÃæ nÃmanadÅnirgho«avainayikÃnÃæ prabhÃmaï¬alavainayikÃnÃæ raÓmijÃlapramu¤canavainayikÃnÃæ yathÃÓayÃnÃaæ sattvÃnÃæ paripÃkavinayÃrthaæ jetavanÃnte bodhisattvà nÃnÃvikurvitavyÆhai÷ sarvalokadhÃtusamudre«u sarvasattvadhÃtuprasarÃn spharanta÷ saæd­Óyante sma / na ca tathagatÃpÃdamÆlÃduccalanti / kecit svabhavanakÆÂÃgÃrÃsanaparivÃrà daÓa diÓa÷ spharanta÷ saæd­Óyante, tathÃgatapÃdamÆlÃcca na calanti / kecinnirmitameghÃn pramu¤cata÷ saæd­Óyante sattvaparipÃkÃya, tathÃgatapar«anmaï¬alÃcca na calanti / kecicchramaïarÆpeïa kecidbrÃhmaïarÆpeïa kecitsarvapratiliÇgÃkalpÃrohapariïÃharÆpeïa kecidvaidyarÆpeïa kecidvaïigrÆpeïa kecicchrubhÃjÅvarÆpeïa kecinnartakarÆpeïa keciddevalakarÆpeïa kecit sarvaÓilpÃdhÃrarÆpeïa sarvagrÃmanagaranigamajanapadarëÂrarÃjadhÃnÅ«ÆpasaækrÃntÃ÷ saæd­Óyante sma / kÃlavaÓena kÃlamanuvartamÃnà anurÆpakÃyÃbhinirhÃrabhedena anurÆpakÃyavarïasaæsthÃnabhedena svarabhedena mantrabhedena ÅryÃpathabhedena avasthÃnabhedena sarvajagadindrajÃlopamÃyÃæ bodhisattvÃcaryÃyÃæ sarvaÓilpamaï¬alaprabhÃsanÃyÃæ sarvajagajj¤ÃnoddyotanÃlokapradÅpÃyÃæ sarvasatyÃdhi«ÂhÃnavyÆhÃyÃæ sarvadharmÃvabhÃsanaprabhÃyÃæ sarvadigyÃnavyavasthÃnaÓodhanÃyÃæ sarvadharmamaï¬alapradÅpÃyÃæ bodhisattvacaryÃyÃæ caranta÷ sarvagrÃmanagaranigamajanapadarëÂrarÃjadhÃnÅ«ÆpasaækrÃntÃ÷ saæd­Óyante sma sattvaparipÃkavinayÃya // (##) ## 3 ma¤juÓrÅ÷ / atha khalu ma¤juÓrÅrapi kumarabhÆta÷ prati«ÂhÃnakÆÂÃgÃragata÷ sÃrdhaæ sabhÃgacaritairbodhisattvai÷, nityÃnubaddhaiÓca vajrapÃïibhi÷, sarvalokabalakaraïaprayuktÃbhiÓca sarvabuddhopasthÃnapraïidhÃnacittÃbhi÷ ÓarÅrakÃyikÃbhirdevatÃbhi÷, pÆrvapraïidhÃnÃnubaddhÃbhiÓca padakÃyikÃbhirdevatÃbhi÷, dharmaÓravaïÃbhimukhÃbhiÓca p­thivÅdevatÃbhi÷, mahÃkaruïÃprayuktÃbhiÓca utsasarohradata¬ÃgodadhÃnanadÅdevatÃbhi÷, praj¤ÃlokabalaprabhÃvabhÃsÃbhiÓca jvalanadevatÃbhi÷, ÃbaddhamakuÂÃbhiÓca vÃyudevatÃbhi÷, sarvadigavabhÃsaj¤ÃnÃbhiÓca digdevatÃbhi÷ avidyÃndhakÃravidhamanaprayuktÃbhiÓca rÃtridevatÃbhi÷, tathÃgatadivasÃbhinirhÃraprayuktÃbhiÓca divasadevatÃbhi÷, sarvadharmadhÃtugaganapratimaï¬alaprayuktÃbhiÓca gaganadevatÃbhi÷, sarvajagadbhavasamudrasaætÃraïaprayuktÃbhiÓca sÃgaradevatÃbhi÷, sarvaj¤atÃsaæbhÃrasamÃrjanaprayuktÃbhiÓca kuÓalamÆlakÆÂÃgÃrabhyudgatacittÃbhi÷ parvatadevatÃbhi÷, sarvajagaccharÅrÃlaækÃraprayuktÃbhiÓca sarvabuddhavarïÃdhi«ÂhÃnapraïidhÃnaprayuktÃbhirnadÅdevatÃbhi÷, sarvajagaccittanagaraparipÃlanaprayuktÃbhiÓca nagaradevatÃbhi÷, sarvadharmanagarapraïidhÃnÃdhimuktaiÓca nÃgendrai÷ sÃrdhaæ sarvasattvÃrak«ÃpratipannaiÓca yak«endrai÷, sarvasattvaprÅtivegavivardhanaprayuktaiÓca gandharvendrai÷, sarvapretagativinivartanaprayuktaiÓca kumbhÃï¬endrai÷, sarvasattvabhavasÃgarÃbhyuddharaïapraïidhipratipannaiÓca garu¬endrai÷, sarvalokÃbhyudgatatathÃgatakÃyabalaparini«pattipraïidhÃnasaæjÃtaiÓca asurendrai÷, tathÃgatadarÓanaprÅtilabdhaiÓca praïatakÃyairmahoragendrai÷, saæsÃrodvignamÃnasaiÓca ullokitavadanairdevaendrai÷, mahÃgauravapratilabdhaiÓca praïataÓarÅrarbrahmendrai÷, mahÃgauravÃbhi«Âutamahitam evaærÆpayà bodhisattvavikramavyÆhasaæpadà ma¤juÓrÅrbodhisattva÷ svakÃdvihÃrÃnni«kramya bhagavantamanekaÓatak­tva÷ pradak«iïÅk­tya anekÃkÃrayà pÆjayitvà bhagavato 'ntikÃdapakramya yena dak«iïÃpathastena janapadacaryÃæ prakrÃnta÷ // atha khalu Ãyu«mÃn Óariputro buddhÃnubhÃvena adrÃk«Ånma¤juÓriyaæ kumÃrabhÆtamanayà Åd­Óyà bodhisattvavikurvitavyÆhasaæpadà jetavanÃnni«kamya yena dak«iïà dik tenopasaækramamÃïam / d­«Âvà ca asyaitadabhavat - yannvahaæ ma¤juÓriyà kumÃrabhÆtena sÃrdhaæ janapadacaryÃæ prakrameyam / sa «a«ÂimÃtrairbhik«ubhi÷ pariv­ta÷ purask­ta÷ svakÃdvihÃrÃnni«kramya yena bhagavÃæstenopasaækrÃmat / upasaækramya bhagavata÷ pÃdau ÓirasÃbhivandya bhagavantamavalokya bhagavatÃbhyanuj¤Ãto bhagavantaæ tri÷ pradak«iïÅk­tya bhagavato 'ntikÃtprakramya yena ma¤juÓrÅ÷ kumÃrabhÆtastenopajagÃma sÃrdhaæ tai÷ «a«Âibhirbhik«ubhi÷ pariv­ta÷ purask­ta÷, sÃrdhavihÃribhirnavakairacirapravrajitai÷, yaduta sÃgarabuddhinà ca bhik«uïÃ, mahÃsudatena ca bhik«uïÃ, puïyaprabheïa ca mahÃvatsena ca vibhudattena ca viÓuddhacÃriïà ca devaÓriyà ca indramatinà ca brahmottamena ca praÓÃntamatinà ca bhik«uïà / evaæpramukhai÷ «a«Âibhirbhik«ubhi÷ pariv­ta÷ purask­ta÷ / sarve ca te bhik«ava÷ pÆrvajinak­tÃdhikÃrà avaropitakuÓalamÆlà dÆrÃnugatÃdhimuktaya÷ ÓraddhÃnayapariÓuddhà mahÃcetanÃsamudÃcÃrà (##) buddhadigvilokanasamarthà dharmasvabhÃvaprak­tini«patticetasa÷ parahitapariïatabuddhayastathÃgataguïÃbhilëiïo ma¤juÓrÅdharmadeÓanÃvainayikÃ÷ // atha khalu Ãyu«mÃn ÓÃriputro gacchanneva mÃrgaæ sarvÃstÃn bhik«Ænavalokya sÃgarabuddhiæ bhik«umÃmantrayÃmÃsa - paÓya sÃgarabuddhe ma¤juÓriyo bodhisattvasya kÃyapariÓuddhimacintyÃæ sadevakena lokena, lak«aïÃnuvya¤janavicitritÃæ prabhÃmaï¬alapariÓuddhiæ ca, aprameyasattvasaæjananÅraÓmijÃlavyÆhaæ ca, aparimÃïasarvadu÷khapraÓamanaæ parivÃrasaæpadaæ ca, pÆrvakuÓalamÆlasuparig­hÅtÃn mÃrgavyÆhÃæÓca gacchato '«ÂÃpado mÃrga÷ saæti«Âhate / mÃrgavikramavyÆhÃæÓca sarvadigmaï¬alÃbhimukhÃn vartamÃnÃn puïyasamyagvyÆhÃæÓca vÃmadak«iïena mahÃnidhÃnÃnyudvelÃni bhavanti / pÆrvabuddhopasthÃnakuÓalamÆlani«yandaiÓca sarvav­k«akoÓebhyo vyÆhà nirgacchanti / sarvalokendrÃ÷ pÆjÃmeghÃnabhipravar«anta÷ praïamanti / daÓabhyo digbhya÷ sarvatathÃgatorïÃkoÓebhyo raÓmijÃlamaï¬alÃni niÓcaritvà sarvabuddhadharmÃnnigarjamÃnÃn mÆrdhni nipatanti / evaæpramukhÃnÃyu«mÃn ÓÃriputro ma¤juÓriya÷ kumÃrabhÆtasya aparimÃïÃn mÃrgakramaïaguïavyÆhÃæste«Ãæ bhik«ÆïÃæ saædarÓayati, bhëate udÅrayati prabhÃvayati saævarïayati vivarati vibhajati uttÃnÅkaroti / yathà yathà svavira÷ ÓÃriputro ma¤juÓriya÷ kumÃrabhÆtasya guïÃnudÅrayati, tathà tathà te«Ãæ bhik«ÆïÃæ cittÃni viÓuddhyanti prasÅdanti, prÅtivegà vivardhante, har«a utpadyate, saætÃnÃni cai«Ãæ karmaïyÃni bhavanti, indriyÃïi prasÅdanti, saumanasyaæ vivardhate, daurmanasyaæ prahÅyate, cittamalo 'pagacchati, sarvÃvaraïÃni vinivartante, buddhadarÓanamabhimukhÅbhavati, buddhadharme«u cittÃni pariïamanti, bodhisattvendriyÃïi pariÓuddhyante, bodhisattvaprasÃdavegà utpadyante, mahÃkaruïà saæbhavati, pÃramitÃmaï¬alamavakrÃmati, mahÃpraïidhÃnÃni saæjÃyante, daÓasu dik«u buddhasamudrà ÃbhÃsÅbhavanti / te evamudÃraæ sarvaj¤atÃprasÃdavegaæ pratilabdhà etadavocan - upanayatu upÃdhyÃyo 'smÃnetasya satpuru«asya sakÃÓam / atha khalu Ãyu«mÃn ÓÃriputra trairbhik«ubhi÷ sÃrdhaæ yena ma¤juÓrÅ÷ kumÃrabhÆtastenopasaækramya etadavocat - ime ma¤juÓrÅ÷ bhik«ava÷ tvaddarÓanakÃmÃ÷ / atha khalu ma¤juÓrÅ÷ kumÃrabhÆto mahatà bodhisattvavikurvitena sÃrdha par«anmaï¬alapramÃïena bhÆmimaï¬alena nÃgÃvalokitena pratyudÃv­tya tÃn bhik«ÆnavalokayÃmÃsa / atha khalu te bhik«avo ma¤juÓriya÷ kumÃrabhÆtasya pÃdau Óirobhirabhivandya a¤jalÅn prag­hya etadavocan - anena vayaæ satpuru«a tvaddarÓanakuÓalamÆlena yadapyasmÃkamanyatkuÓalamÆlaæ tvaæ jÃnÅ«e, upÃdhyÃyaÓca, yacca bhagavata÷ ÓÃkyamunestathÃgatasya pratyak«am, tena vayaæ kuÓalamÆlena Åd­Óà eva bhavem, yÃd­Óastvam / evaærÆpaæ ca kÃyaæ pratilabhema, evaærÆpaæ gho«am, evaærÆpÃïi lak«aïÃni, Åd­ÓÃni vikurvitÃni yÃd­ÓÃni tava // evamukte ebhirbhik«ubhi÷ ma¤juÓrÅ÷ kumÃrabhÆtastÃn bhik«Ænidamavocat - daÓabhiraparikhedacittotpÃdai÷ samanvÃgato bhik«avo mahÃyÃnasaæprasthita÷ kulaputro và kuladuhità và (##) tathÃgatabhÆmimavakrÃmati, prÃgeva bodhisattvabhÆmim / katamairdaÓabhi÷? yaduta sarvatathÃgatadarÓanaparyupÃsanapÆjopasthÃne«vaparikhedacittotpÃdena, sarvakuÓalamÆlopacaye«vanivartyÃparikhedacittotpÃdena, sarvadharmaparye«Âi«vaparikhedacittotpÃdena, sarvabodhisattvapÃramitÃprayoge«vaparikhedacittotpÃdena, sarvabodhisattvasamÃdhiparini«pÃdane«vaparikhedacittotpÃdena, sarvÃdhvaparaæparÃvatÃre«vaparikhedacittotpÃdena, daÓadiksarvabuddhak«etrasamudraspharaïapariÓuddhi«u aparikhedacittotpÃdena, sarvasattvadhÃtuparipÃkavinaye«vaparikhedacittotpÃdena, sarvak«etrakalpabodhisattvacaryÃnirhÃre«u aparikhedacittotpÃdena, sarvabuddhak«etraparamÃïuraja÷samapÃramitÃprayogaikasattvaparipÃcanakrameïa sarvasattvadhÃtuparipÃcanena, ekatathÃgatabalaparini«pÃdane«u aparikhedacittotpÃdena / ebhirbhik«avo daÓabhiraparikhedacittotpÃdai÷ samanvÃgata÷ ÓrÃddha÷ kulaputra÷ kuladuhità và saævartate sarvakuÓalamÆle«u, vivartate sarvasaæsÃragatibhya÷, uccalati sarvalokavaæÓebhya÷, atikrÃmati sarvaÓrÃvakapratyekabuddhabhÆmibhyaÓca / saæbhavati sarvatathÃgatakulavaæÓe«u, saæpadyate bodhisattvapraïidhÃne«u, viÓudhyate sarvatathÃgataguïapratipatti«u, pariÓudhyate sarvabodhisattvacaryÃsu, samudÃgacchati sarvatathÃgatabale«u, pramardati sarvamÃraparapravÃdina÷, ÃkrÃmati sarvabodhisattvabhÆmÅ÷, ÃsannÅbhavati tathÃgatabhÆme÷ // atha khalu te bhik«ava imaæ dharmanayaæ Órutvà sarvabuddhavidarÓanÃsaÇgacak«urvi«ayaæ nÃma samÃdhiæ pratyalabhanta, yasyÃnubhÃvÃddaÓadiganantÃparyantalokadhÃtusthitÃæstathÃgatÃn par«anmaï¬alÃnadrÃk«u÷ / ye ca te«u lokadhÃtu«u sarvajagatyupapannÃ÷ sattvÃstÃnaÓe«ÃnadrÃk«u÷ / tÃæÓca lokadhÃtÆn nÃnÃvibhaktitÃnapaÓyan / yÃni ca te«u lokadhÃtu«u paramÃïurajÃæsi, tÃnyapi gaïanÃyogena prajÃnanti sma / ye ca te«Ãæ sattvÃnÃæ nÃnÃratnamayà bhavanavimÃnaparibhogÃstÃnapi paÓyanti sma / te«Ãæ ca tathÃgatÃnÃæ svarÃÇgasamudrÃnaÓrau«u÷ / tÃæ ca dharmadeÓanÃæ nÃnÃpadavya¤jananiruktimantranÃmasaæj¤ÃbhirÃjÃnanti sma / te«Ãæ ca sattvÃnÃæ cittendriyÃÓayÃn vyavalokayanti sma / daÓa ca pÆrvÃntÃparÃntajÃtiparivartÃnanusmaranti sma / te«Ãæ ca tathÃgatÃnÃæ daÓadharmacakraniruktinirhÃrÃnavataranti sma / daÓarddhivikurvitavihÃrÃn daÓÃdeÓanÃnayanirhÃrÃn daÓÃnuÓÃstipadanirhÃrÃnavataranti sma / te«Ãæ ca tathÃgatÃnÃæ daÓapratisaævinnayÃbhinirhÃrÃnavataranti sma / sahapratilambhÃdasya samÃdherdaÓabodhicittÃÇgasahasrÃïi parini«pÃdayanti sma / daÓasamÃdhisahasrÃïyavakrÃmanti sma / daÓapÃramitÃÇgasahasrÃïi viÓodhayanti sma / te mahÃvabhÃsapratilabdhà mahÃpraj¤Ãmaï¬alÃvabhÃsità daÓa bodhisattvÃbhij¤Ã÷ pratilabhante sma / tÃn m­dusÆk«mÃbhij¤ÃÇkurapratilabdhÃn bodhicittotpÃdad­¬haprati«ÂhitÃn ma¤juÓrÅ÷ kumÃrabhÆta÷ samantabhadrÃyÃæ bodhisattvacaryÃyÃæ samÃdÃpya prati«ÂhÃpayÃmÃsa / te samantabhadrabodhisattvacaryÃprati«Âhità mahÃpraïidhÃnasamudrÃnavatÅrya abhinirharanti sma / te mahÃpraïidhÃnasÃgarÃbhinirh­tayà cittaviÓuddhyà kÃyaviÓuddhiæ pratilabhante sma / kÃyaviÓuddhyà kÃyalaghutÃæ pratilabhante sma, yayà kÃyaviÓuddhyà (##) kÃyalaghutayà tÃnyabhij¤ÃmukhÃni vipulÅkurvante, acyutÃgÃminÅrabhij¤Ã÷ pratilabhante sma, yenÃbhij¤ÃpratilÃbhena ma¤juÓriyaÓca kumÃrabhÆtasya pÃdamÆlÃnna calanti / daÓasu ca dik«u sarvatathÃgatakÃyameghÃnabhinirharanti sma sarvabuddhadharmaparini«pattaye // atha khalu ma¤juÓrÅ÷ kumÃrabhÆtastÃn bhik«ÆnanuttarÃyÃæ samyaksaæbodhau prati«ÂhÃpya anupÆrveïa janapadacaryÃæ caran yena dak«iïÃpathe dhanyÃkaraæ nÃma mahÃnagaraæ tenopajagÃma / upetya dhanyÃkarasya mahÃnagarasya pÆrveïa vicitrasÃradhvajavyÆhaæ nÃma mahÃvana«aï¬aæ pÆrvabuddhÃdhyu«itacaityaæ tathÃgatÃdhi«Âhitaæ sattvaparipÃkÃya anantak«etrÃnuravitanÃmanirgho«am, yatra bhagavatà pÆrvaæ bodhisattvacaryÃæ caratà aneke du«karaparityÃgÃ÷ parityaktÃ÷, yasmin p­thivÅpradeÓe satatasamitaæ devanÃgayak«agandharvÃsuragaru¬akinnaramahoragamanu«yÃmanu«yÃ÷ pÆjÃæ pratyutsukÃ÷, tatra vÃsamupagata÷ sÃrdhaæ saparivÃreïa / tatra ma¤juÓrÅ÷ kumÃrabhÆto dharmadhÃtunayaprabhÃsaæ nÃma sÆtrÃntaæ prakÃÓayÃmÃsa daÓasÆtrÃntakoÂÅniyutaÓatasahasraprasravam / tasya saæprakÃÓayato mahÃsamudrÃdanekÃni nÃgakoÂÅniyutaÓatasahasrÃïyupasaækrÃntÃni / te taæ dharmanayaæ Órutvà nÃgagatiæ vijugupsantastathÃgataguïÃn sp­hayanto nÃgagatiæ vivartya devamanu«yopapattiæ parig­hïanti sma / tatra daÓa nÃgasahasrÃïyavaivartikÃnyabhÆvannanuttarÃyÃ÷ samyaksaæbodhe÷ / tasya taæ dharmaæ deÓayata÷ kÃlÃntareïa anantamadhyasattvadhÃturvinayaæ gatastribhiryÃnai÷ // aÓrau«urdhanyÃkaramanu«yÃ÷ - ma¤juÓrÅ÷ kumÃrabhÆta÷ idaæ dhanyÃkaraæ nagaramanuprÃpta÷, ihaiva vicitrasÃradhvajavyÆhe caitye viharatÅti / Órutvà ca punarupÃsakopÃsikà dÃrakadÃrikà mahÃpraj¤opÃsakaÓre«ÂhipÆrvaægamÃ÷ pratyekaæ pa¤caÓataparivÃrà dhanyÃkarÃnnagarÃnni«kramya yena ma¤juÓrÅ÷ kumÃrabhÆtastenopasaækrÃntÃ÷ / tatra mahÃpraj¤opÃsaka÷ sudattena copÃsakena sÃrdhaæ vasudattena ca puïyaprabheïa ca yaÓodevena ca somaÓrityà ca somanandinà ca sumatinà ca mahÃmatinà ca rÃhulabhadreïa ca bhadraÓriyà copÃsakena sÃrdhametatpramukhai÷ pa¤cabhirupÃsakaÓatai÷ pariv­ta÷ purask­ta÷ yena ma¤juÓrÅ÷ kumÃrabhÆtastenopasaækramya ma¤juÓriya÷ kumÃrabhÆtasya pÃdau ÓirasÃbhivandya ma¤juÓriyaæ kumÃrabhÆtaæ tri÷ pradak«iïÅk­tya ekÃnte nya«Ådat // tatra mahÃpraj¤Ã nÃmopÃsikà suprabhayà copÃsikayà sÃrdhaæ sugÃtrayà ca subhadrayà ca bhadraÓriyà ca candraprabhÃsayà ca ketuprabhayà ca ÓrÅbhadrayà ca sulocanayà copÃsikayà sÃrdhametatpramukhai÷ pa¤cabhirupÃsikÃÓatai÷ pariv­tà purask­tà yena ma¤juÓrÅ÷ kumÃrabhÆtastenopasaækramya ma¤juÓriya÷ kumÃrabhÆtasya pÃdau ÓirasÃbhivandya ma¤juÓriyaæ kumÃrabhÆtaæ tri÷ pradak«iïÅk­tya ekÃnte nya«Ådat // tatra sudhana÷ Óre«ÂhidÃraka÷ suvratena ca Óre«ÂhidÃrakeïa sÃrdhaæ suÓÅlena ca svÃcÃreïa ca suvikrÃmÅïà ca sucintinà ca sumatinà ca subuddhinà ca sunetreïa ca subÃhunà ca (##) suprabheïa ca Óre«ÂhidÃrakeïa sÃrdhametatpramukhai÷ pa¤cabhi÷ Órei«ÂhidÃrakaÓatai÷ pariv­ta÷ purask­to yena ma¤juÓrÅ÷ kumÃrabhÆtastenopasaækramya ma¤juÓriya÷ kumÃrabhÆtasya pÃdau ÓirasÃbhivandya ma¤juÓriyaæ kumÃrabhÆtaæ tri÷ pradak«iïÅk­tya ekÃnte nya«Ådat // tatra subhadrà dÃrikà mahÃpraj¤asya g­hapaterduhità bhadrayà ca dÃrikayà sÃrdhamabhirÃmavartayà ca d­¬hamatyà ca ÓrÅbhadrayà ca brahmadattayà ca ÓrÅprabhayà ca suprabhayà dÃrikayà sÃrdhametatpramukhai÷ pa¤cabhirdÃrikÃÓatai÷ pariv­tà purask­tà yena ma¤juÓrÅ÷ kumÃrabhÆtastenopasaækramya ma¤juÓriya÷ kumÃrabhÆtasya pÃdau ÓirasÃbhivandya ma¤juÓriyaæ kumÃrabhÆtaæ tri÷ pradak«iïÅk­tya ekÃnte nya«Ådat // atha khalu ma¤juÓrÅ÷ kumÃrabhÆto dhanyÃkarÃnnagarÃt tÃ÷ strÅpuru«adÃrakadÃrikÃ÷ saænipatitÃ÷ saæni«aïïà viditvà yathÃÓayaæ saædarÓanÃdhipatyenÃbhibhÆya mahÃmaitryÃdhipatyena prahlÃdya mahÃkaruïÃdhipatyena dharmadeÓanÃmabhinirh­tya j¤ÃnÃdhipatyena cittÃÓayÃn pravicintya mahÃpratisaævidà dharmamupade«ÂukÃma÷ sudhanaæ Órei«ÂhidÃrakamvalokayÃmÃsa / (sudhana÷ khalu puna÷ Óre«ÂhidÃraka÷ kena kÃraïenocyate sudhana iti? sudhanasya khalu Óre«ÂhidÃrakasya samanantarÃvakrÃntasya mÃtu÷ kuk«au tasmin g­he sapta ratnÃÇkurÃ÷ prÃdurbhÆtÃ÷ samantÃdg­hasya suvibhaktÃ÷ / te«Ãæ ca ratnÃÇkurÃïÃmadha÷ sapta mahÃnidhÃnÃni, yataste ratnÃÇkurÃ÷ samutpatya dharaïitalamabhinirbhidya abhyudgatÃ÷ suvarïasya rÆpyasya vai¬Æryasya sphaÂikasya lohitamukteraÓmagarbhasya musÃaragalvasya saptamasya ratnasya / sa yadà sarvÃÇgapratyaÇgai÷ paripÆrïo daÓÃnÃæ mÃsÃnÃmatyayÃjjÃta÷, tadà tÃni sapta mahÃnidhÃnÃni saptahastÃyÃmavistÃrodvedhapramÃïÃni dharaïitalÃdabhyudgamya viv­ttÃni virocanti bhrÃjante sma / pa¤ca ca bhÃjanaÓatÃni tasmin g­he prÃdurbhÆtÃni nÃnÃratnamayÃni, yaduta sarpibhÃjanÃni tailabhÃjanÃni madhubhÃjanÃni navanÅtabhÃjanÃni, pratyekaæ ca sarvopakaraïaparipÆrïÃni / yaduta vajrabhÃjanÃni sarvagandhaparipÆrïÃni sugandhabhÃjanÃni, nÃnÃvastraparipÆrïÃni ÓilÃbhÃjanÃni, nÃnÃbhak«yabhojyarasarasÃgraparipÆrïÃni maïibhÃjanÃni, nÃnÃratnaparipÆrïÃni suvarïabhÃjanÃni rÆpyacÆrïaparipÆrïÃni, rÆpyabhÃjanÃni suvarïavarïacÆrïaparipÆrïÃni, suvarïarÆpyabhÃjanÃni vai¬ÆryamaïiratnaparipÆrïÃni, sphaÂikabhÃjanÃni musÃragalvaparipÆrïÃni, musÃragalvabhÃjanÃni sphaÂikaratnaparipÆrïÃni, aÓmagarbhabhÃjanÃni lohitamuktÃparipÆrïÃni, lohitamuktÃbhÃjanÃni aÓmagarbhaparipÆrïÃni, jyotirdhvajamaïÅratnabhÃjanÃni udakaprasÃdakamaïÅratnaparipÆrïÃni, udakaprasÃdakamaïÅratnabhÃjanÃni jyotirdhvajamaïiratnaparipÆrïÃni / etatpramukhÃni pa¤ca ratnabhÃjanaÓatÃni sahajÃtasya khalu sudhanasya Óre«ÂhidÃrakasya g­he sarvakoÓako«ÂhÃgÃre«u dhanadhÃnyahiraïyasuvarïavividharatnavar«Ãïyabhipravar«itÃni / tasya naimittikairbrÃhmaïairmÃtÃpit­bhyÃæ j¤Ãtivargeïa ca vipulasam­ddhirasya jÃtamÃtrasya g­he prÃdurbhÆteti sudhana÷ sudhana iti nÃmadheyaæ k­tam /) sudhana÷ khalu Óre«ÂhidÃraka÷ pÆrvajinak­tÃdhikÃro 'varopitakuÓalamÆla÷ (##) udÃrÃdhimuktika÷ kalyÃïamitrÃnugatÃÓayo 'navadyakÃyavÃÇmanaskarmasamudÃcÃro bodhisattvamÃrgapariÓodhanaprayukta÷ sarvaj¤atÃbhimukho bhÃjanÅbhÆto buddhadharmÃïÃmÃÓayagamanapariÓuddho 'saÇgabodhicittaparini«panna÷ // atha khalu ma¤juÓrÅ÷ kumÃrabhÆta÷ sudhanaæ Óre«ÂhidÃrakamavalokya pratisaæmodate sma, dharmaæ cÃsya deÓayÃmÃsa - yaduta sarvabuddhadharmÃnÃrabhya sarvabuddhadharmasamudayÃvÃptimÃrabhya sarvabuddhÃnantatÃmÃrabhya sarvabuddhaparaæparÃvatÃramÃrabhya sarvabuddhapar«anmaï¬alaviÓuddhimÃrabhya sarvabuddhadharmacakranirvÃïavyÆhamÃrabhya sarvabuddharÆpakÃyalak«aïÃnuvya¤janaviÓuddhimÃrabhya sarvabuddhadharmakÃyaparini«pattimÃrabhya sarvabuddhasarasvativyÆhamÃrabhya sarvabuddhaprabhÃmaï¬alavyÆhaviÓuddhimÃrabhya sarvabuddhasamatÃmÃrabhya dharmaæ deÓayÃmÃsa // atha khalu ma¤juÓrÅ÷ kumÃrabhÆta÷ sudhanaæ Óre«ÂhidÃrakaæ taæ ca mahÃjanakÃyaæ dharmakathayà saædarÓya samÃdÃpya samuttejya saæprahar«ayitvà anuttarÃyÃæ samyaksaæbodhau cittamutpÃdya pÆrvakuÓalamÆlaæ saæsmÃrya dhanyÃkare mahÃnagare yathÃÓayÃnÃæ sattvÃnÃæ dharmadeÓanÃdhi«ÂhÃnaæ pratiprasrabhya prakrÃnta÷ // atha khalu sudhana÷ Óre«ÂhidÃrako ma¤juÓriya÷ kumÃrabhÆtasya sakÃÓÃdidamevaærÆpaæ buddhaguïamÃhÃtmyaæ Órutvà anuttarasamyaksaæbodhyabhilëaparama÷ p­«Âhata÷ p­«Âhato 'nubaddho ma¤juÓriyaæ kumÃrabhÆtaæ gÃthÃbhirabhya«ÂÃvÅt - tvatprabhÃvata ahaæ mahÃmate bodhi prasthitu hitÃya dehinÃm / tatra niÓcayu anantagocaro yo mamà bhavati taæ Ó­ïohi me // 1 // nanditoyaparikhÃvaropitaæ mÃnadarpaprÃkÃraucchritam / sarvasattvagatidvÃramÃpitaæ tatpuraæ tribhavanÃtmakaæ mahat // 2 // mohavidyatimirÃvaguïÂhitaæ rÃgado«aÓikhinà pratÃpitam / mÃraÅÓvaravaÓaægatÃ÷ sadà yatra bÃla abudhà bhiniÓritÃ÷ // 3 // t­«ïapÃÓaniga¬ai÷ sudÃmità mÃyaÓÃÂhiyakhilai÷ khilÅk­tÃ÷ / (##) saæÓayÃvimatiandhalocanà mithyap­thivÅpathena prasthitÃ÷ // 4 // År«ya mÃtsarya sadà sudÃmitÃ÷ pretatiryannarakÃk«aïe gatÃ÷ / jÃtivyÃdhijaram­tyupi¬itÃ÷ saæbhramanti gaticakramohitÃ÷ // 5 // te«a tvaæ k­paviÓuddhamaï¬ala j¤ÃnaraÓmikiraïaprabhaækara / kleÓasÃgarak«ayÃrthamudgata sÆryabhÆta avabhÃsayÃhi me // 6 // maitrabhÃvanasupÆrïamaï¬alà puïyajyotsnakiraïà sukhaæ dada / sarvasattvabhavanairudÃgatà pÆrïacandrasad­Óà prabhÃsase // 7 // sarvaÓuklabalakoÓasaæbh­tà dharmadhÃtugaganena sajjase / dharmacakraratanaæ purojavà rÃjabhÆta anuÓÃsayÃhi me // 8 // bodhiyÃnapraïidhÅparÃkramà puïyaj¤Ãnavipulà samÃrjità / sarvasattvahitayÃbhiprasthità sÃrthavÃha paripÃlayÃhi me // 9 // k«ÃntisÃrad­¬havarmavarmità j¤ÃnakhaÇgakaruïÃyatÃbhujà / mÃramaï¬alaraïasmi Ãmukhe ÓÆrabhÆta abhivÃhayÃhi me // 10 // dharmameruÓikhare samÃÓrità apsarovarasamÃdhinirv­tà / kleÓarÃhuasurapramardanà ÓakrabhÆta avalokyÃhi me // 11 // tvaæ pure t­bhavabÃlaÃlaye kleÓakarmavinaye viniÓcita / (##) hetubhÆmigaticakrasaæbhrame dÅpabhÆta gati darÓayÃhi me // 12 // durgatÅgatapathÃdvivartanà sÆgatÅgatapathÃviÓodhana / sarvalokagativÅtisaækramà mok«advÃramupanÃmayÃhi me // 13 // nityaÃtmasukhasaæj¤asaæhataæ vitathagrÃhapithanÃsupÅthitam / satyaj¤ÃnabalatÅk«ïacak«u«Ã mok«advÃru vivarÃhi me laghu // 14 // satyavitathapathe«u kovidà mÃrgaj¤Ãnavidhi«Æ viÓÃradà / sarvamÃragavinaye viniÓcità bodhimÃrgamupadarÓayÃhi me // 15 // samyad­«ÂitalabhÆmisaæsthità sarvabuddhaguïatoyavardhità / buddhadharmaguïapu«pavar«aïà bodhimÃrgamupadarÓayÃhi me // 16 // yÃmatÅtajina yÃmanÃgatà pratyutpannajinabhÃskarÃæÓca yÃn / sattvasÃrasugatÃn diÓaæ gatÃæstÃn pi darÓayahi mÃrgadeÓaka // 17 // karmayantravidhi«Æ viÓÃradà dharmayÃnarathayantrakovidà / j¤ÃnayÃnavidhi«Æ viniÓcità bodhiyÃnamupadarÓayÃhi me // 18 // prÃrthanÃpraïidhicakramaï¬alaæ k«Ãntivajrak­paak«asaæsthitam / ÓraddhaÅ«aguïaratnacitritaæ bodhiyÃnamabhirohayÃhi me // 19 // (##) sarvadhÃraïaviÓuddhamaï¬alaæ maitrakÆÂachadanaæ svalaæk­tam / ghaïÂamÃlapratisaævidaæ Óubhaæ agrayÃnamupasaæharÃhi me // 20 // brahmacaryaÓayanÃbhyalaæk­taæ strÅsamÃdhinayutai÷ samÃkulam / dharmadundubhirutÃbhinÃditaæ yÃnarÃjyamupanÃmayÃhi me // 21 // saægrahaiÓcaturbhi÷ koÓa ak«ayaæ j¤ÃnaratnaguïahÃralaæk­tam / dÃmahrÅvaravaratrasaæyataæ yÃnaÓre«ÂhamupadarÓayÃhi me // 22 // tyÃgaraÓmiÓubhamaï¬alaprabhe ÓÅlacandanak­pÃnulepane / k«ÃntiÓalyad­¬hasaædhisaæhate agrayÃni laghu sthÃpayÃhi me // 23 // sarvasattvavinayÃnivartiye dhyÃnapa¤jarasamÃdhiucchrite / praj¤apÃyasamayogavÃha te dharmayÃni pravare sthapehi me // 24 // praïidhicakragaticakraÓodhanaæ dharmadhÃraïid­¬haæ mahÃtalam / j¤Ãnayantrasuk­taæ suni«Âhitaæ dharmayÃnamabhirohayÃhi me // 25 // tatsamantacaribhadraÓodhitaæ sattvavek«asavilambavikramam / sarvata÷ ÓubhacarÅparÃkramaæ j¤ÃnayÃnamupanÃmayÃhi me // 26 // tad­¬haæ vajirasÃrasaæsthitaæ j¤ÃnamÃryasuk­taæ suni«Âhitam / (##) sarvaÃvaraïasaæprachedanaæ bhadrayÃnamabhirohayÃhi me // 27 // tadviÓÃlamamalaæ jagatsamaæ sarvasattvaÓaraïaæ sukhÃvaham / dharmadhÃtuvipulaæ virocanaæ bodhiyÃnamabhirohayÃhi me // 28 // tatprav­ttidukhaskandhachedanaæ karmakleÓarajacakraÓodhanam / sarvamÃraparavÃdimardanaæ dharmayÃnamabhirohayÃhi me // 29 // tatsamantadiÓaj¤Ãnagocaraæ dharmadhÃtugaganaæ viyÆhanam / sarvasattvaabhiprÃyapÆraïaæ dharmayÃnamabhivÃhayÃhi me // 30 // tadviÓuddhagaganÃmitÃk«ayaæ d­«Âividyatamad­«Âinirmalam / sarvasattvaupakÃrasaæsthitaæ dharmayÃnamabhirohayÃhi me // 31 // tanmahÃanilavegavegitaæ praïidhivÃyubalalokadhÃraïam / sarvaÓÃntipurabhÆmisthÃpanaæ dharmayÃnamabhirohayÃhi me // 32 // tanmahÃmahitalÃcalopamaæ karuïavegabalabhÃravÃhitam / j¤ÃnasaæpajagatopajÅvitaæ agrayÃnamabhirohayÃhi me // 33 // tadraviæ yatha jagopajÅvitaæ saægrahaæ vipularaÓmimaï¬alam / dhÃraïÅvaraviÓuddhisuprabhaæ j¤ÃnasÆryamupadarÓayÃhi me // 34 // taddhyanekabahukalpaÓik«itaæ sarvahetunayabhÆmikovida / (##) j¤Ãnavajra d­¬hamÃrya dehi me yena saæsk­tapuraæ vidÃryate // 35 // yatra te vipulaj¤ÃnasÃgare Óik«ità atulabuddhisÃgarÃ÷ / sarvabuddhaguïasiktasaæpadà sÃdhu tanmama vadÃrya kÅd­Óam // 36 // yatra te samabhirƬhacak«u«Ã j¤ÃnarÃjamakuÂÃbhyalaæk­tà / dharmapaÂÂavarabaddhaÓÅr«ayà dharmarÃjanagaraæ vilokayi // 37 // atha khalu ma¤juÓrÅ÷ kumÃrabhÆto nÃgÃvalokitenÃvalokya sudhanaæ Óre«ÂhidÃrakametadavocat - sÃdhu sÃdhu kulaputra, yastvamanuttarÃyÃæ samyaksaæbodhau cittamutpÃdya kalyÃïamitrÃïyanubadhnÃsi / bodhisattvacaryÃæ paripra«ÂÃvyÃæ manyase bodhisattvamÃrgaæ paripÆrayitukÃma÷ / e«a hi kulaputra Ãdi÷, e«a ni«yanda÷ sarvaj¤atÃparini«pattaye, yaduta kalyÃïamitrÃïÃæ sevanaæ bhajanaæ paryupÃsanam / tasmÃttarhi kulaputra aparikhinnena te bhavitavyaæ kalyÃïamitraparyupÃsanatÃyai / sudhana Ãha - yadÃrya vistareïa kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam? kathaæ pratipattavyam? kathaæ bodhisattvena bodhisattvacaryà prÃrabhyÃ? kathaæ bodhisattvena bodhisattvacaryÃyÃæ caritavyam? kathaæ bodhisattvena bodhisattvacaryÃæ paripÆrayitavyÃ÷? kathaæ bodhisattvena bodhisattvacaryà pariÓodhayitavyÃ? katham bodhisattvena bodhisattvacaryà avatartavyÃ? kathaæ bodhisattvena bodhisattvacaryà abhinirhartavyÃ? kathaæ bodhisattvena bodhisattvacaryà anusartavyÃ? kathaæ bodhisattvena bodhisattvacaryà adhyÃlambitavyÃ? kathaæ bodhisattvena bodhisattvacaryà vistartavyÃ? kathaæ bodhisattvasya paripÆrïaæ bhavati samantabhadracaryÃmaï¬alam? atha khalu ma¤juÓrÅ÷ kumÃrabhÆta÷ sudhanaæ Órei«ÂhidÃrakaæ gÃthÃbhirabhyabhëata - sÃdhu ÓubhapuïyasÃgara yo hi tvamupÃgato mama sakÃÓam / vipulak­pakaraïamÃnasa parye«ase anuttamÃæ bodhim // 38 // sarvajaganmok«Ãrthaæ vipulÃæ praïidhi si cÃrikÃmasamÃm / bhe«yasi jagatastrÃïaæ e«a nayo bodhicaryÃyÃ÷ // 39 // ye bodhisattva sud­¬hà akhinnamanasa÷ saæsÃri te carim / samantabhadrÃæ labhate aparÃjitÃæ asaÇgÃæ hi // 40 // puïyaprabha puïyaketu puïyÃkara puïyasÃgara viÓuddhim / yastvaæ samantabhadrÃæ praïidhi si sacÃrikÃæ jagadartham // 41 // amitÃnanantadhyÃn drak«yasi buddhÃn daÓaddiÓi loke / te«Ãæ ca dharmameghÃn dhÃrayitÃsi sm­tibalena // 42 // (##) sa tvaæ jinan daÓaddiÓi paÓyannapi ye«u buddhak«etre«u / te«Ãæ praïidhÃnasÃgara Óodhayi«yasi bodhicaryÃyÃm // 43 // ye eta nayasamudrÃnavatÅrïa sthihitva buddhabhÆmiye / te bhonti sarvadarÓÅ Óik«anto lokanÃthÃnÃm // 44 // tvaæ sarvak«etraprasare k«etraraja÷samÃæÓcaritva bahukalpÃn / caryÃæ samantabhadrÃæ sp­Ói«yasi ÓivÃæ prasara bodhim // 45 // caritavya kalpasÃgara anantamadhya aÓe«ak«etresu / paripÆritavya praïidhÅ samantavarabhadracaryÃyÃm // 46 // prek«asva sattvanayutÃn Órutvà tava praïidhiprÅti saæjÃtà / ye bodhi prÃrthayante samantabhadreïa j¤Ãnena // 47 // atha khalu ma¤juÓrÅ÷ kumÃrabhÆta imà gÃthà bhëitvà sudhanaæ Óre«ÂhidÃrakametadavocat - sÃdhu sÃdhu kulaputra, yastvamanuttarÃyai samyaksaæbodhaye cittamutpÃdya bodhisattvacaryÃæ parigave«itavyÃæ manyase / durlabhÃste kulaputra sattvà ye 'nuttarÃyai samyaksaæbodhaye cittamutpÃdayanti / ataste durlabhatamÃ÷ sattvà ye 'nuttarÃyai samyaksaæbodhaye cittamutpÃdya bodhisattvacaryÃæ parigave«ante / tena hi kulaputra bhÆtakalyÃïamitre«u niÓcayaprÃptena bodhisattvena bhavitavyaæ sarvaj¤aj¤ÃnapratilambhÃya / aparikhinnamÃnasena bhavitavyaæ kalyÃïamitraparye«Âi«u / at­ptena bhavitavyaæ kalyÃïamitradarÓane«u / pradak«iïagrÃhiïà te bhavitavyaæ kalyÃïamitrÃnuÓÃsanÅ«u / apratihatena bhavitavyaæ kalyÃïamitropÃyakauÓalyacarite«u / asti kulaputra ihaiva dak«iïÃpathe rÃmÃvarÃnto nÃma janapada÷ / tatra sugrÅvo nÃma parvata÷ / tatra meghaÓrÅrnÃma bhik«u÷ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ prayoktavyam / kathaæ bodhisattvacaryà prÃrabhyÃ? kathaæ bodhisattvacaryÃyÃæ caritavyam? kathaæ bodhisattvacaryà paripÆrayitavyÃ? kathaæ pariÓodhayitavyÃ? kathamavatartavyÃ? kathamabhinirhartavyÃ? kathamanusartavyÃ? kathamadhyÃlambitavyÃ? kathaæ vistÃrayitavyÃ? kathaæ bodhisattvasya paripÆrïaæ bhavati samantabhadracaryÃmaï¬alam? sa te kulaputra kalyÃïamitra÷ samantabhadracaryÃmaï¬alamupadek«yati // atha khalu sudhana÷ Óre«ÂhidÃrakastu«Âa udagra ÃttamanÃ÷ pramudita÷ prÅtisaumanasyajÃto ma¤juÓriya÷ kumÃrabhÆtasya pÃdau ÓirasÃbhivandya ma¤juÓriyaæ kumÃrabhÆtamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya anekaÓatasahasrak­tvo 'valokya kalyÃïamitrapremÃnugatacitta÷ kalyÃïamitrÃdarÓanamasahamÃno 'Órumukho rudan ma¤juÓriya÷ kumÃrabhÆtasyÃntikÃtprakrÃnta÷ // 1 // (##) 4 MeghaÓrÅ÷ / atha khalu sudhana÷ Óre«ÂhidÃrako 'nupÆrveïa yena rÃmÃvarÃnto janapadastenopajagÃma / upetya rÃmÃvarÃnte janapade vicaran pÆvakuÓalamÆlasaæbhavo dÃrakarmÃdhi«ÂhÃnamanobhirucitÃn bhogÃn paribhu¤jÃno yena sugrÅva÷ parvatastenopasaækramya sugrÅvaæ parvatamadhiruhya meghaÓriyaæ bhik«umanugave«amÃïa÷ pÆrvÃæ diÓaæ niryayau / evaæ dak«iïÃæ paÓcimÃmuttarÃmuttarapÆrvÃæ pÆrvadak«iïÃæ dak«iïapaÓcimÃæ paÓcimottarÃmapi diÓaæ niryayau / meghaÓriyaæ bhik«umanugave«amÃïa÷ Ærdhvato 'pyavalokayati sma, adhastÃdapi / sa saptÃhasyÃtyayÃnmeghaÓriyaæ bhik«umapaÓyadanyatamasmin parvataÓikharotsaÇge caækramyamÃïam / sa yena meghaÓrÅrbhik«ustenopasaækramya meghaÓriyo bhik«o÷ pÃdau ÓirasÃbhivandya meghaÓriyaæ bhik«uæ pradak«iïÅk­tya purata÷ präjali÷ sthitvà etadavocat - yatkhalu Ãryo jÃnÅyÃt - mayà anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃne kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam, kathaæ bodhisattvacaryà prÃrabdhavyÃ, kathaæ bodhisattvacaryÃyÃæ caritavyam, kathaæ bodhisattvacaryà paripurayitavyÃ, kathaæ pariÓodhayitavyÃ, kathamavatartavyÃ, kathamabhinirhartavyÃ, kathamanusartavyÃ, kathamadhyÃlambitavyÃ, kathaæ vistÃrayitavyÃ, kathaæ bodhisattvasya paripÆrïaæ bhavati samantabhadracaryÃmaï¬alam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ kathaæ bodhisattvà niryÃnti anuttarÃyÃæ samyaksaæbodhau / evamukte meghaÓrÅrbhik«u÷ sudhanaæ Óri«ÂhidÃrakametadavocat - sÃdhu sÃdhu kulaputra, yastvamanuttarÃyÃæ samyaksaæbodhau cittamutpÃdya bodhisattvacaryÃæ parip­cchasi / du«karaæ hi etat kulaputra paramadu«karaæ yaduta bodhisattvacaryÃparimÃrgaïaæ bodhisattvogocaraparimÃrgaïaæ bodhisattvaniryÃïaviÓuddhiparimÃrgaïaæ bodhisattvamÃrgaviÓuddhiparimÃrgaïaæ bodhisattvacaryÃvaipulyaviÓuddhiparimÃrgaïaæ bodhisattvÃbhij¤ÃnirhÃraviÓuddhiparimÃrgaïaæ bodhisattvavimok«asaædarÓanaæ bodhisattvalokak­pÃpracÃrasaædarÓanaæ bodhisattvayathÃÓayajagadanuvartanaæ bodhisattvasaæsÃranirvÃïamukhasaædarÓanaæ bodhisattvÃnÃæ saæsk­tÃsaæsk­tado«abhayÃnupalepavicÃraparimÃrgaïam / ahaæ kulaputra adhimuktibalÃdhipateyatayà cak«urmatiÓraddhÃnayanaviÓuddhayà aparÃÇmukhaj¤ÃnÃlokÃvabhÃsena samantÃbhimukhÃvalokanayà samantavi«ayÃpratihatena darÓanena sarvÃvaraïavigatena vipaÓyinà kauÓalyena samantacak«urvi«ayapariÓuddhayà ÓarÅraviÓuddhyà sarvadiksrota÷prasarÃbhimukhapraïatena kayapraïÃmakauÓalyena sarvabuddhadharmameghasaædhÃranena ca dhÃraïÅbalena sarvadikk«etrÃbhimukhÃæstathÃgatÃn paÓyÃmi / yaduta pÆrvasyÃæ diÓi ekaæ tathÃgataæ paÓyÃmi / dvÃvapi, daÓÃpi, buddhaÓatamapi, buddhasahasramapi, buddhaÓatasahasramapi, buddhakoÂÅmapi, buddhakoÂÅÓatamapi, buddhakoÂÅsahasramapi, buddhakoÂiÓatasahasramapi, buddhakoÂÅniyutaÓatasahasramapi, yÃvadaparimÃïÃnaprameyÃnasaækhyeyÃnacintyÃnatulyÃnasamantÃnasÅmÃprÃptÃnamÃpyÃnanabhilÃpyÃnapi (##) tathagatÃn paÓyÃmi / jambudvÅpaparamÃïuraja÷samÃnapi tathÃgatÃn paÓyÃmi / cÃturdvÅpakalokadhÃtuparamÃïuraja÷samÃnapi, sÃhasradvisÃhasratrisÃhasramahÃsÃhasrabuddhak«etraparamÃïuraja÷samÃnapi tathÃgatÃn paÓyÃmi / daÓabuddhak«etraparamÃïuraja÷samÃnapi tathÃgatÃn paÓyÃmi / Óatabuddhak«etraparamÃïuraja÷samÃnapi, buddhak«etrasahasraparamÃïuraja÷samÃnapi, buddhak«etraÓatasahasraparamÃïuraja÷samÃnapi, buddhak«etrakoÂÅparamÃïuraja÷samÃnapi, buddhak«etrakoÂÅÓataparamÃïuraja÷samÃnapi, buddhÃk«etrakoÂÅsahasraparamÃïuraja÷samÃnapi, buddhak«etrakoÂÅÓatasahasraparamÃïuraja÷samÃnapi, buddhak«etrakoÂÅniyutaÓatasahasraparamÃïuraja÷samÃnapi, yÃvadanabhilÃpyabuddhak«etraparamÃïuraja÷samÃnapi tathÃgatÃn paÓyÃmi / yatha pÆrvasyÃæ diÓi, evaæ dak«iïÃyÃæ paÓcimÃyÃmuttarÃyÃmuttarapÆrvÃyÃæ pÆrvadak«iïÃyÃæ dak«iïapaÓcimÃyÃæ paÓcimottarÃyÃmadha Ærdhvaæ diÓi ekamapi tathÃgataæ paÓyÃmi / yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃnapi tathÃgatÃn paÓyÃmi / ekaikasyÃæ diÓi anuvilokayan nÃnÃvarïÃæstathÃgatÃn paÓyÃmi nÃnÃsaæsthÃnÃn nÃnÃvikurvitÃn nÃnÃv­«abhitÃvikrŬitÃn vicitrapar«anmaï¬alavyÆhÃn anekavarïÃnanekavarïaraÓmijÃlÃvabhÃsamuktÃn vividhabuddhak«etraviÓuddhibhavanavyÆhÃn nÃnavidhÃyu÷pramÃïaviÓuddhÃn yathÃÓayajagadvij¤ÃpanÃn vividhÃbhisaæbodhiviÓuddhimukhavikurvitÃn buddhar«abhasiæhanÃdavinarditÃæstathÃgatÃn paÓyÃmi / asyà ahaæ kulaputra samantamukhasarvÃrambaïavij¤aptisamavasaraïÃlokÃyà buddhÃnusm­terlÃbhÅ / kiæ mayà Óakyaæ bodhisattvÃnÃmanantaj¤Ãnamaï¬alaviÓuddhÃnÃæ caryà j¤Ãtum, guïÃn và vaktum, ye te samantÃvabhÃsamaï¬alabuddhÃnusm­timukhapratilabdhÃ÷ sarvatathÃgatamaï¬alasarvabuddhak«etrabhavanaviÓuddhivyÆhÃbhimukhapaÓyanatayà / ye te sarvajagatsamÃropitabuddhÃnusm­timukhapratilabdhà yathÃÓayajagadvij¤aptitathÃgatadarÓanaviÓuddhyà / ye te daÓabalasamÃropitabuddhÃnusm­timukhapratilabdhà daÓatathÃgatabalÃpramÃïÃnusaraïatayà / ye te dharmasamÃropitabuddhÃnusm­timukhapratilabdhà dharmaÓravaïÃkÃrasarvatathÃgatakÃyameghÃvalokanatayà / ye te digvirocanagarbhabuddhÃnusm­timukhapratilabdhÃ÷ sarvadiksamudre«vasaæbhinnabuddhasamudrÃvataraïatayà / ye te dasadikpraveÓabuddhÃnusm­timukhapratilabdhÃ÷ sÆk«mÃvalambanasarvatathÃgatavikurvitav­«abhitÃvataraïatayà / ye te kalpasamÃropitabuddhÃnusm­timukhapratilabdhà avarahitasarvakalpatathÃgatadarÓanavij¤aptyà / ye te kÃlasamÃropitabuddhÃnusm­timukhapratilabdhÃ÷ sarvakÃlatathÃgatakÃladarÓanasaævÃsÃvijahanatayà / ye te k«etrasamÃropitabuddhÃnusm­timukhapratilabdhÃ÷ sarvabuddhak«etrÃbhyudgatÃnabhibhÆtabuddhakÃyadarÓanavij¤aptyà / ye te tryadhvasamÃropitabuddhÃnusm­timukhapratilabdhÃstryadhvatathÃgatamaï¬alasvacittÃÓayasamavasaraïatayà / ye te ÃrambaïasamÃropitabuddhÃnusm­timukhapratilabdhÃ÷ sarvÃrambaïatathÃgataparaæparÃsamudÃgamadarÓanavij¤aptyà / ye te ÓÃntasamÃropitabuddhÃnusm­timukhapratilabdhà ekak«aïasarvalokadhÃtu«u sarvatathÃgataparinirvÃïavij¤aptyà / ye te vigamasamÃropitabuddhÃnusm­timukhapratilabdhà ekadivase sarvÃvÃse«u sarvatathÃgataprakramaïavij¤aptyà / (##) ye te vipulasamÃropitabuddhÃnusm­timukhapratilabdhà ekaikatathÃgatadharmadhÃtuparyaÇkaparisphuÂabuddhaÓarÅravij¤aptyà / ye te sÆk«masamÃropitabuddhÃnusm­timukhapratilabdhà ekavÃlapathena anabhilÃpyabuddhotpÃdÃrÃgaïÃvataraïatayà / ye te vyÆhasamÃropitabuddhÃnusm­timukhapratilabdhà ekak«aïe sarvalokadhÃtu«u abhisaæbodhivikurvitasaædarÓanavij¤aptyà / ye te kÃrya samÃropitabuddhÃnusm­timukhapratilabdhÃ÷ sarvabuddhotpÃdadharmacakravikurvitaj¤ÃnÃvabhÃsapratilÃbhatayà / ye te samÃropitabuddhÃnusm­timukhapratilabdhÃ÷ svacittÃÓayadarÓanasarvatathÃgatapratibhÃsaprÃptyà / ye te karmasamÃropitabuddhÃnusm­timukhapratilabdhÃ÷ sarvajagadyathopacitakarmapratibimbasaædarÓanatayà / ye te vikurvitasamÃropitabuddhÃnusm­timukhapratilabdhà aÓe«asarvadharmadhÃtunalinÅpadmaparisphuÂavipulabuddhavikurvitadarÓanasamantadigabhimukhavij¤aptyà / ye te gaganasamÃropitabuddhÃnusm­timukhapratilabdhÃstathÃgatabimbamegharacitadharmadhÃtugaganÃlokanatayà // gaccha kulaputra, ayamihaiva dak«iïÃpathe sÃgaramukho nÃma dikpratyuddeÓa÷ / tatra sÃgaramegho nÃma bhik«u÷ prativasati / tamupasaækramya parip­ccha, kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / sa te kulaputra kalyÃïamitraæ paridÅpayi«yati / kuÓalamÆlasaæbhÃrahetuæ samavatÃrayi«yati / vipulÃæ saæbhÃrabhÆmiæ saæjanayi«yati / vipulaæ kuÓalamÆlavegabalaæ saævarïayi«yati / vipulaæ bodhicittasaæbhÃrahetuæ janayi«yati / vipulaæ mahÃyÃnÃvabhÃsahetumupastambhayi«yati / vipulaæ pÃramitÃsaæbhÃrabalaæ prabhÃvayi«yati / vipulaæ caryÃsÃgarÃvatÃranayaæ pariÓodhayi«yati / vipulaæ praïidhÃnamaï¬alaæ viÓodhayi«yati / vipulaæ samantamukhaniryÃïavyÆhaæ saævardhayi«yati / vipulaæ mahÃkaruïÃbalaæ pravardhayi«yati // atha khalu sudhana÷ Óre«ÂhidÃrako meghaÓriyo bhik«o÷ pÃdau ÓirasÃbhivandya meghaÓriyaæ bhik«umanekaÓatasahasrak­tva÷ pradak«iïÅk­ty avalokya ca meghaÓriyo bhik«orantikÃt prakrÃnta÷ // 2 // (##) 5 SÃgaramegha÷ / atha khalu sudhana÷ Óre«ÂhidÃrakastÃæ kalyÃïamitrÃnuÓÃsanÅmanuvicintayan, taæ lokamanusmaran, taæ bodhisattvavimok«aæ vicÃrayan, taæ bodhisattvasamÃdhinayamanumÃrjan, taæ bodhisattvasÃgaranayamavalokayan, taæ buddhamaï¬alamabhimukhamadhimucyamÃna÷, taæ buddhadarÓanadiÓamabhila«an, taæ buddhasamudramanuvicintayan, tÃæ buddhaparaæparÃmanusmaran, taæ buddhanayÃnugamamanugacchan, taæ buddhagaganamanuvilokayan, anupÆrveïa yena sÃgaramukhaæ dikpratyuddeÓo yena ca sÃgaramegho bhik«ustenopasaækramya sÃgarameghasya bhik«o÷ pÃdau ÓirasÃbhivandya sÃgarameghaæ bhik«umanekaÓatasahasrak­tva÷ pradak«iïÅk­tya sÃgarameghasya bhik«o÷ purata÷ präjali÷ sthitvà etadavocat - ahamÃrya anuttarÃæ samyaksaæbodhimabhisaæprasthito 'nuttaraæ j¤ÃnasÃgaramavatartukÃma÷ / na ca jÃne kathaæ bodhisattvà vivartante lokavaæÓÃt / Ãvartante tathÃgatavaæÓe / uttaranti saæsÃrasÃgarÃt / avataranti sarvaj¤aj¤ÃnasÃgaram / uccalanti bÃlap­thagjanabhÆmÅ÷ / saæpadyante tathÃgatakule / vivartante saæsÃrasrotasa÷ / pravartante bodhisattvacaryÃsrotasi, nivartante saæsÃrasÃgaragaticakrÃt / Ãvartante bodhisattvacaryÃpraïidhÃnacakram / pramardayanti sarvamÃramaï¬alam / dyotayanti sarvabuddhamaï¬alaprabhavam / Óo«ayanti t­«ïÃsÃgaram / vivardhayanti mahÃkaruïÃtoyam / pithanti sarvÃk«aïÃpÃyadurgativinipÃtadvÃrÃïi / viv­Ócanti svarganirvÃïadvÃram, vinirbhindanti traidhÃtukanagarakapÃÂam / viv­ïvanti sarvaj¤atÃpuradvÃrakapÃÂam / vijahanti sarvopakaraïat­«ïÃm / utpÃdayanti sarvajagatsaægrahapraïidhim // evamukte sÃgaramegho bhik«u÷ sudhanaæ Óre«ÂhidÃrakametadavocat - sÃdhu sÃdhu kulaputra, yattvayà anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na hi kulaputra anavaropitakuÓalamÆlÃnÃæ sattvÃnÃæ bodhÃya cittamutpadyate / samantamukhakuÓalÃvabhÃsapratilabdhÃnÃmupÃyagarbhamÃrgasamÃdhij¤ÃnÃlokÃvabhÃsitÃnÃæ vipulapuïyasÃgarasaæbh­tasaæbhÃrÃïÃæ sarvaÓuklopacayÃpratiprasrabdhÃnÃæ sarvakalyÃïamitropastabdhopÃyÃparikhinnÃnÃæ kÃyajÅvitanapek«ÃïÃæ sarvavastÆdgrahavigatÃnÃmanimnonnatap­thivÅsamacittÃnÃmà prak­tik­pÃsnehÃnugatÃnÃæ sarvabhavagatisaævÃsÃbhimukhÃnÃæ tathÃgatavi«ayÃbhilëiïÃæ sattvÃnÃæ bodhÃya cittamutpadyate / yaduta mahÃkaruïÃcittaæ sarvasattvaparitrÃïÃya, mahÃmaitrÅcittam sarvajagatsamayogatÃyai, sukhacittaæ sarvajagaddu÷khaskandhavyupaÓamanÃya, hitacittaæ sarvÃkuÓaladharmavinivartanatÃyai, dayÃcittaæ sarvabhayÃrak«Ãyai, asaÇgacittaæ sarvÃvaraïavinivartanatÃyai, vipulacittaæ sarvadharmadhÃtuspharaïatÃyai, anantacittamÃkÃÓadhÃtusamavasaraïasamatÃnugamÃya, vimalacittaæ sarvatathÃgatadarÓanavij¤aptyai, viÓuddhacittaæ tryadhvÃvaÓe«aj¤ÃnaspharaïatÃyai, j¤Ãnacittaæ sarvÃvaraïaj¤ÃnavinivartanatÃyai sarvaj¤aj¤ÃsÃgarÃvataraïatÃyai // ahaæ kulaputra pÆrïÃni dvÃdaÓa var«Ãïi iha sÃgaramukhe dikpratyuddeÓe viharÃmi imaæ mahÃsÃgaramÃrambaïÅk­tya ÃmukhÅk­tya, yaduta mahÃsÃgarasya vipulÃpramÃïatÃmanuvicintayan vimalaprasannatÃæ ca gambhÅraduravagÃhatÃæ ca anupÆrvanimnasusthitÃæ ca anekaratnÃkaravicitratÃæ ca vÃriskandhÃpramÃïatÃæ ca acintyodÃravarïavimÃtratÃæ ca anantabhÆtÃæ ca vicitrodÃrapraïÃdhivÃsanatÃæ (##) ca mahÃmeghapraticchannatÃæ ca antarÃpurïatÃæ ca anuvicintayan / tasya mama kulaputra evaæ bhavati - asti na punaranya÷ kaÓcidiha loke yo 'smÃnmanÃsÃgarÃdvipulataraÓca vistÅrïataraÓca apramÃïataraÓca gambhÅrataraÓca vicitrataraÓca / tasya mama kulaputra evaæ yoniÓaÓcintÃmanasikÃraprayuktasya mahÃsÃgarasyÃdhastÃnmahÃpadmaæ prÃdurabhÆt / aparÃjitamaïiratnendranÅlamaïivajradaï¬aæ mahÃvai¬ÆryamaïiÅratnÃvataæsakaæ jÃmbÆnadasuvarïavimalavipulapatraæ kÃlÃnusÃricandanakalikÃvyÆham aÓmagarbharatnakesaropetaæ sÃgaravipulavistÅrïapramÃïaæ daÓÃsurendraÓatasahasrasaædhÃritadaï¬agarbhaæ daÓamaïiratnaÓatasahasravicitraratnajÃlasaæchannaæ daÓanÃgendraÓatasahasragandhodakameghÃbhipravar«itaæ daÓagaru¬endraÓatasahasramukhapralambitapaÂÂamaïidÃmahÃraæ daÓakinnarendraÓatasahasrahitacittasaæprek«itaæ daÓamahoragendraÓatasahasramukhapraïatopacÃraæ daÓarÃk«asendraÓatasahasrapraïatakÃyÃbhipÆjitaæ daÓagandharvendraÓatasahasravicitratÆryasaægÅtistutopacitaæ daÓadevendraÓatasahasradivyapu«pagandhamÃlyadhÆpavilepanacÆrïacÅvaracchatradhvajapatÃkÃmeghÃbhipravar«itaæ daÓabrahmendraÓatasahasramÆrdhapraïatopacÃraæ daÓaÓuddhÃvÃsakÃyikÃdevatÃÓatasahasrak­täjalipuÂanamask­taæ daÓacakraparivartamanujendraÓatasahasrasaptaratnapratyudgatÃbhipÆjitaæ daÓasÃgaradevatÃÓatasahasrÃbhyudgatanamask­taæ daÓajyotÅrasamaïiratnaÓatasahasraraÓmivyÆhÃvabhÃsitaæ daÓapuïyaÓuddhamaïiratnaÓatasahasrasuniÓcitavinyastopaÓobhitaæ daÓavairocanamaïiratnaÓatasahasravimalagarbhaæ daÓaÓrÅmaïiratnaÓatasahasramahÃÓrÅpratÃpanaæ daÓavicitrakoÓamaïiratnaÓatasahasrÃnantÃvabhÃsitaæ daÓajambÆdhvajamaïiratnaÓatasahasrasuparig­hitasthitaprÃptopaÓobhitaæ daÓavajrasiæhamaïiratnaÓatasahasrÃparÃjitavyÆhaæ daÓasÆryagarbhamaïiratnaÓatasahasrodÃrottaptopacitaæ daÓaruciramaïiratnaÓatasahasravividhavarïopacÃraæ daÓacintÃrÃjamaïiratnaÓatasahasrÃk«ayavyÆhaprabhojjvalitam / tacca mahÃpadmaæ tathÃgatalokottarakuÓalamÆlanirjÃtaæ bodhisattvÃÓayaæsaæprasthitaæ sarvadigabhimukhavij¤apanaæ mayÃgatadharmaniryÃtaæ nirÃmagandhakarmasaæbhutam araïÃdharmatÃnayavyÆhaæ svapnasamadharmatÃsamudÃcÃram anabhisaæskÃradharmanayamudritam asaÇgadharmanayÃnugataæ samantÃddaÓadikkuladharmadhÃtuspharaïaæ buddhavi«ayaprabhÃvabhÃsanÃkulam, yasya na Óakyamasaækhyeyaiurapi kalpaÓatasahasrairÃkÃraguïasaæsthÃnavarïavyÆhaparyanto 'dhigantum / tacca mahÃpadmaæ tathÃgatakÃyaparyaÇkapari«phuÂaæ paripÆrïaæ paÓyÃmi / taæ ca tathÃgatakÃyamita upÃdÃya yÃvadbhavÃgraparamaæ paÓyÃmi / tasya ca tathÃgatasya acintyamÃsanavyÆhaæ paÓyÃmi / acintyapar«anmaï¬alavyÆhÃn / acintiyÃn prabhÃmaï¬alavyÆhÃn / acintyÃæ lak«aïasaæpadamacintyÃmanuvya¤janacitratÃmacintyÃæ buddhav­«abhitÃm / acintyaæ buddhavikurvitam / acintyÃæ tathÃgatavarïaviÓuddhim / acintyÃmavalokitamÆrdhitÃm / acintyÃæ prabhÆtajihvatÃæ paÓyÃmi / acintyÃn buddhasarasvatÅvyÆhÃn Ó­ïomi / acintyÃæ balÃpramÃïatÃm, acintyÃæ vaiÓaradyavyÆhaviÓuddhim, acintyaæ pratisaævidbalÃbhinirhÃramanugacchÃmi / acintyaæ pÆrvabodhisattvacaryÃsamudÃgamamanusmarÃmi / acintyamabhisaæbodhivikurvitaæ paÓyÃmi / acintyaæ dharmameghÃbhinigarjitam, acintyaæ samantadarÓanavij¤aptyÃÓrayavyÆhaæ (##) Ó­ïomi / acintyÃpramÃïÃæ vÃmadak«iïena ÓarÅravibhaktim, acintyaæ sattvÃrthakÃyapariprÃptiæ paÓyÃmi // sa ca me tathÃgato dak«iïaæ pÃïiæ prasÃrya Óirasaæ parimÃrjya samantanetraæ nÃma dharmaparyÃyaæ sarvatathÃgatavi«ayaæ bodhisattvacaryÃprabhÃvanaæ sarvadharmadhÃtutalaprabhedÃvabhÃsanaæ sarvadharmamaï¬alasamavasaraïÃvabhÃsanaæ sarvak«etramaï¬alÃkÃraviÓuddhyÃlokaæ sarvaparapravÃdimaï¬alavikiraïaæ sarvamÃrakalipramardanaæ sarvasattvadhÃtusaæto«aïaæ sarvasattvacittagahanÃvabhÃsanaæ sarvasattvayathÃÓayavij¤Ãpanaæ sarvasattvendriyacakraparivartaprabhÃsanaæ prakÃÓayati / taæ cÃhaæ samantanetraæ dharmaparyÃyamudg­hïÃmi saædhÃrayÃmi pravartayÃmi puanidhyÃyÃmi evaærÆpeïodgaheïa, yasya likhyamÃnasya mahÃsamudrÃpskandhapramÃïà ca ma«i÷, sumeruparvatarÃjamÃtrakalamasaæcaya÷ k«ayaæ vrajet / na ca tasya dharmaparyÃyasya ekaikasmÃtparivartÃdekaikasmÃddharmadvÃrÃkaikasmÃddharmanayÃdekaikasmÃddharmayone÷ ekaikasmÃddharmapadaprabhedÃt k«aya upalabhyate, na Ænatvaæ và paryÃdÃnaæ và paryavasthÃnaæ và paryantani«Âhà và // iti hi kulaputra pÆrïÃni dvÃdaÓa var«Ãïyahamimaæ samantanetraæ dharmaparyÃyamudg­hÅtavÃn / evaærÆpeïodgaheïa yadekadivasena asaækhyeyan parivartÃn paryavÃpnomi ÓrutodgahaïadhÃraïyÃlokÃvabhÃsena / asaækhyeyÃn parivartÃnavatarÃmi ÓÃntamukhadhÃraïyÃlokÃvabhÃsena / asaækhyeyÃn parivartÃn avatarÃmi ÓÃntamukhadhÃraïyÃlokÃvabhÃsena / asaækhyeyÃn parivartÃn samavasarÃmi anantÃvartadhÃraïyÃlokÃvabhÃsena / asaækhyeyÃn parivartÃn vibhÃvayÃmi praticinomi bhÆmyavacÃraïÃnugamadhÃraïyÃlokÃvabhÃsena / asaækhyeyÃn parivartÃn paryÃdadÃmi tejovatÅdhÃraïyÃlokÃvabhÃsena / asaækhyeyÃn parivartÃn abhinirharÃmi padmavyÆhadhÃraïyÃlokÃvabhÃsena / asaækhyeyÃn parivartÃn saæprakÃÓayÃmi svaraviviktadhÃraïyÃlokÃvabhÃsena / asaækhyeyÃn parivartÃn pratibhajÃmi gaganagarbhadhÃraïyÃlokÃvabhÃsena / asaækhyeyÃn parivartÃn pravistarÃmi jyoti«akÆÂadhÃraïyÃlokÃvabhÃsena / asaækhyeyÃn parivartÃn parisaæsthÃpayÃmi sÃgaragarbhadhÃraïyÃlokÃvabhÃsena / ye ca me kecit sattvà upasaækrÃmanti pÆrvasyÃæ diÓi devà và devendrà và nÃgà và nÃgendrà và yak«Ã và yak«endrà và asurà và asurendrà và garu¬Ã và garu¬endrà và mahoragà và mahoragendrà và manu«yà và manu«yendrà và brahmÃïo và brahmendrà vÃ, tÃn sarvÃnatraiva samantanetre tathÃgatabodhisattvacaryÃvabhÃse dharmaparyÃye prati«ÂhÃpayÃmi niveÓayÃmi / sarve«Ãæ ca te«Ãmeva samantanetraæ dharmaparyÃyaæ rocayÃmi nirÆpayÃmi paridÅpayÃmi saævarïayÃmi saædarÓayÃmi vibhajÃmi vistÃrayÃmi uttÃnÅkaromi vivarÃmi pramu¤cÃmi avabhÃsayÃmi / yathà purvasyÃæ diÓi, evaæ dak«iïÃyÃ÷ paÓcimÃyà uttarÃyà uttarapÆrvÃyÃ÷ purvadak«iïÃyà dak«iïapaÓcimÃyÃ÷ paÓcimottarÃyà adha urdhvÃyÃÓca diÓa÷ ye kecit sattvà upasaækrÃmanti - pÆrvavat // (##) etamahaæ kulaputra, ekaæ dharmaparyÃyaæ jÃnÃmi / kiæ mayà Óakyaæ bodhisattvÃnÃæ caryà j¤Ãtuæ guïÃn và vaktuæ sarvabodhisattvacaryÃsamudrÃvatÅrïÃnÃæ pariÓuddhapraïidhyanugamena, sarvapraïidhÃnasÃgarÃvatÅrïÃnÃæ sarvakalpasaævÃsavyavacchedÃya, sarvasattvasaæsÃrÃvatÅrïÃnÃæ yathÃÓayacaryÃnuvartanatÃyai÷ sarvajagaccittasÃgarÃvatÅrïÃnÃmaj¤Ãnavij¤aptyÃ, sarvaguïasÃgarÃvatÅrïÃnÃmasaÇgadaÓabalaj¤ÃnÃvalokasaæjananatÃyai, sarvasattvendriyasÃgarÃvatÅrïÃnÃæ paripÃcanavinayakÃlÃnatikramaïatÃyai, sarvak«etrasÃgarÃvatÅrïÃnÃæ sarvak«etraviÓuddhipraïidhyabhinirhÃreïa, sarvabuddhasÃgarÃvatÅrïÃnÃæ tathÃgatapÆjopasthÃnapraïidhibalena, sarvadharmasÃgarÃvatÅrïÃnÃæ j¤Ãnavij¤aptyÃ, sarvaguïasÃgarÃvatÅrïÃnÃæ pratipatyanugamena, sarvajaganmantrasÃgarÃvatÅrïÃnÃæ sarvamantresu dharmacakrapravartanÃbhinirharaïatÃyai // gaccha kulaputra, ayamihaiva dak«iïÃpathe ita÷ «a«Âiyojanai÷ sÃgaratÅraæ nÃma laÇkÃpatham / tatra supratisthito nÃma bhik«u÷ prativasati / tamupasaækramya parip­ccha kathaæ bodhisattvena mahÃsattvena bodhisattvacaryà pariÓodhayitavyà // atha khalu sudhana÷ Óre«ÂhidÃraka÷ sÃgarameghasya bhik«o÷ pÃdau ÓirasÃbhivandya sÃgarameghaæ bhik«umanekaÓatasahasrak­tva÷ pradak«iïÅk­tya avalokya sÃgarameghasya bhik«orantikÃt prakrÃnta÷ // 3 // (##) 6 Suprati«Âhita÷ / atha khalu sudhana÷ Óre«ÂhidÃrakastÃæ kalyÃïamitrÃnuÓÃsanÅ taæ ca samantanetraæ dharmaparyÃyamanusmaran, tacca tathÃgatavikurvitamanuvicintayan, tÃæÓca dharmapadavya¤janameghÃn dhÃrayan, tÃæÓca dharmamukhasÃgarÃnavataran, taæ ca dharmavidhimanuvilokayan, tÃæÓca dharmÃvartanayÃnavagÃhyamÃna÷, tacca dharmagaganaæ samavasaran, tacca dharmamaï¬alaæ pariÓodhayan, taæ ca dharmaratnadvÅpamanuvicÃrayan, anupÆrveïa yena sÃgaratÅraæ laÇkÃpathastenopasaækramya pÆrvÃæ diÓamavalokayÃmÃsa suprati«Âhitasya bhik«ordarÓanakÃmatayà / evaæ dak«iïÃæ paÓcimÃmuttarÃmuttarapÆrvÃæ pÆrvadak«iïÃæ dak«iïapaÓcimÃæ paÓcimottarÃmadha ÆrdhvÃæ diÓamavalokayÃmÃsa suprati«Âhitasya bhik«ordarÓanakÃmatayà / so 'paÓyatsuprati«Âhitaæ bhik«uæ gaganatale caækramyamÃïamasaækhyeyadevatÃÓatasahasrapariv­tam, tacca gaganatalaæ divyapu«pameghÃbhikÅrïamadrÃk«ÅdasaækhyeyadivyatÆryameghanirgho«am, asaækhyeyapaÂÂapatÃkÃlaækÃraæ devendrai÷ suprati«Âhitasya bhik«o÷ pÆjakarmaïi / acintyakÃlÃgurumeghonnatanigarjanaæ ca gaganatalamapaÓyat nÃgendrai÷ / asaækhyeyadivyamanoj¤avacanopacÃrastutisarvavÃdyatÆryasaægÅtinirgho«ÃæÓca kinnarendrai÷ saæprayojitÃn gaganatalÃdaÓrau«Åt / acintyÃæÓca sÆk«masphuÂavastrameghÃn gaganatale prÅtimanobhirmahoragendrai÷ prahitÃn pras­tÃnapaÓyat suprati«Âhitasya bhik«o÷ sp­hamÃïarÆpai÷ / acintyÃæÓca maïiratnameghÃn asurendragaganatalamadhi«ÂhitÃn acintyaguïavyÆhÃvabhÃsamapaÓyat / acintyÃæÓca garu¬endragaïÃnudÃramÃnavarÆpabalasaæsthÃnÃn garu¬endrakanyÃparivÃrÃn avihiæsÃparamÃn präjalÅbhÆtÃn gaganatale 'paÓyat / acintyÃni ca yak«endraÓatasahasrÃïi saparivÃrÃïi vik­taÓarÅrÃïi gaganatalagatÃnapaÓyat suprati«Âhitasya bhik«ormaitryÃdhipateyatayà / acintyÃni ca rÃk«asendraÓatasahasrÃïi saparivÃrÃïi gaganatale anuparivartamÃnÃni suprati«Âhitasya bhik«orÃrak«ÃpratipannÃnyapaÓyat / acintyÃni ca brahmendraÓatasahasrÃïi gaganatale k­täjalipÆÂÃni abhipretamanoj¤avacanopacÃrastutipratyudÃhÃraprayuktÃnyapaÓyat / acintyÃni ca ÓuddhÃvÃsakÃyikadevatÃÓatasahasrÃïi gaganatale vimÃnagatÃnyapaÓyat suprati«Âhitasya bhik«o÷ pÆjÃkarmaïi // atha khalu sudhana÷ Óre«ÂhidÃraka÷ suprati«Âhitaæ bhik«uæ gaganatale caækramyamÃïaæ d­«Âvà tu«Âa udagra ÃttamanÃ÷ pramudita÷ prÅtisaumanasyajÃta÷ präjali÷ suprati«Âhitaæ bhik«uæ namask­tya evamÃha - mayà Ãrya anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi - kathaæ bodhisattvena buddhadharmà anve«ÂavyÃ÷? kathaæ bodhisattvena buddhadharmÃ÷ samudÃnayitavyÃ÷? kathaæ bodhisattvena buddhadharmÃ÷ saæhartavyÃ÷? kathaæ bodhisattvena buddhadharmÃ÷ sevitavyÃ÷? kathaæ bodhisattvena buddhadharmà bhÃvayitavyÃ÷? kathaæ bodhisattvena buddhadharmà anuvartitavyÃ÷? kathaæ bodhisattvena buddhadharmÃ÷ paripiï¬ayitavyÃ÷? kathaæ bodhisattvena buddhadharmÃ÷ paribhÃvayitavyÃ÷? kathaæ bodhisattvena buddhadharmà viÓodhayitavyÃ÷ sarvabodhisattvakÃryapariprÃpaïÃya? kathaæ bodhisattvena buddhadharmà anugantavyÃ÷? Órutaæ (##) ca ma Ãryo bodhisattvÃnÃmavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ - kathaæ bodhisattvena buddhadharme«u prayoktavyam, yathà prayujyamÃno 'virahito bhavati buddhadarÓanena, yathÃbhÆtavipravÃsÃya avirahito bhavati bodhisattvadarÓanena / sarvabodhisattvakuÓalamÆlaikadhyÃtÃyai avirahito bhavati buddhadharmai÷ / j¤ÃnÃnugamÃyÃvirahito bhavati sarvabodhisattvapraïidhÃnai÷ / sarvabodhisattvakÃryapariprÃpaïÃya avirahito bhavati bodhisattvacaryayà / sarvakalpasaævÃsÃparikhedatÃyai avirahito bhavati sarvabuddhak«etraspharaïena / sarvalokadhÃtupariÓuddhaye avirahito bhavati buddhavikurvitadarÓanena / sarvatathÃgatavikurvitavij¤aptyai avirahito bhavati saæsk­tÃvÃsena / nirmitopamabodhisattvacaryÃyÃ÷ sarvabhavagaticyutyupapattyÃyatanasvaÓarÅrÃnugamanatÃyai avirahito bhavati dharmaÓravaïena / sarvatathÃgatadharmameghasaæpratÅcchanatÃyai avirahito bhavati j¤ÃnÃlokena tryadhvaj¤ÃnÃnugamÃnusaraïatÃyai // evamukte suprati«Âhito bhik«u÷ sudhanaæ Óre«ÂhidÃrakametadavocat - sÃdhu sÃdhu kulaputra, yastvamanuttarÃyÃæ samyaksaæbodhau cittamutpÃdya buddhadharmÃn sarvaj¤atÃdharmÃn svayaæbhÆdharmÃn parip­cchasi / ahaæ kulaputra asaÇgamukhasya bodhisattvavimok«asya lÃbhÅ / etaæ me kulaputra asaÇgamukhaæ bodhisattvavimok«amÃyÆhatà niryÆhatà anusaratà vibhajatà vicinvatà pravicinvatà pratibhÃsayatà prabhÃsayatà asaÇgakoÂirnÃma j¤ÃnÃloka÷ pratilabdha÷, yasya pratilambhÃnnÃsti me sarvasattvacittacaritÃvabhÃse«u saÇga÷ / nÃsti sarvasattvacyutyupapattiparij¤Ãsu saÇga÷ / nÃsti pÆrvanivÃsÃnusm­timukhÃvatÃre«u saÇga÷ / nÃstyaparÃntakalpasarvajagatsaævÃse«u saÇga÷ / nÃsti pratyutpannÃdhvasarvajagadvij¤apti«u saÇga÷ / nÃsti sarvasattvarutamantrasaæv­tiparij¤Ãne«u saÇga÷ / nÃsti sarvasattvasaæÓayacchede«u saÇga÷ / nÃsti rÃtriædivak«aïamuhÆrtakÃlasaæj¤ÃgatÃvatÃre«u saÇga÷ / nÃsti daÓadigbuddhak«etresu aÓarÅraspharaïatÃsu saÇga÷, yaduta abhÃvaprati«ÂhitÃnabhisaæskÃravipratilambhena / asyÃhaæ kulaputra anabhisaæskÃrikÃyà ­ddheranubhÃvena iha gaganatale caækramÃmi, ti«ÂhÃmi, ni«ÅdÃmi, ni«adyÃmi, vividhÃnÅryÃpathÃn kalpayÃmi, antadardhÃmi prÃdurbhavÃmi, dhÆmÃyÃmi prajvalÃmi / eko bhÆtvà bahudhà bhavÃmi, bahudhà bhÆtvaiko bhavÃmi / ÃvirbhÃvaæ tirobhÃvaæ pratyanubhavÃmi / tira÷ku¬yaæ tira÷prÃkÃramasajjan gacchÃmi tadyathÃpi nÃma ÃkÃÓe / ÃkÃÓe 'pi paryaÇkena kramÃmi tadyathÃpi nÃma pak«Å Óakuni÷ / p­thivyÃmapi unmajjananimajjanaæ karomi tadyathodake / udake 'pyasajjamÃno gacchÃmi tadyathà p­thivyÃm / dhÆmÃyÃmi prajvalÃmi tadyathÃpi nÃma mahÃnagniskandha÷ / p­thivÅmapi kampayÃmi / imÃvapi candrasÆryau evaæ maharddhikau evaæ mahÃnubhÃvau evaæ mahaujasvinau pÃïinà saæparimÃrjayÃmi / yÃvadbrahmalokaæ kÃye ca saævartayÃmi / gandhadhÆpapaÂalameghasaæchannaæ lokaæ k­tvà prajvalÃmi / sarvaratnÃrcimeghasaæchannaæ lokaæ k­tvà sarvajagatsad­ÓanirmitameghÃn pramu¤cÃmi / anantavarïaprabhÃjÃlameghÃn pramu¤can samantÃddiÓo niryÃmi - yaduta pÆrvÃæ diÓaæ niryÃmi, (##) dak«iïÃæ paÓcimÃmuttarÃmuttarapÆrvÃæ pÆrvadak«iïÃæ dak«iïapaÓcimÃæ paÓcimottarÃmadha urdhvÃmapi diÓaæ niryÃmi / ekaikena cittak«eïena pÆrvasyÃæ diÓi ekaæ lokadhÃtumatikramÃmi / dvÃvapi daÓÃpi lokadhÃtuÓatamapi lokadhÃtusahasramapi lokadhÃtuÓatasahasramapi lokadhÃtukoÂÅmapi lokadhÃtukoÂÅÓatamapi lokadhÃtukoÂÅsahasramapi lokadhatukoÂÅÓatasahasramapi lokadhÃtukoÂÅniyutaÓatasahasramapi, aparimÃïÃnapi lokadhÃtÆnaprameyÃn, asaækhyeyÃnapi acintyÃnapi atulyÃnapi amÃpyÃnapi asamantÃnapi aparyantÃnapi asÅmÃprÃptÃnapi anabhilÃpyÃnabhilÃpyÃnapi lokadhÃtÆnatikramÃmi / ye ca te«u lokadhÃtu«u buddhà bhagavantasti«Âhanti dhriyante yÃpayanti, te«u te«u lokadhÃtusamudre«u, te«u te«u lokadhÃtuprasare«u, tÃsu tÃsu lokadhÃtudik«u, te«u te«u lokadhÃtuparivarte«u, te«u te«u lokadhÃtusamavasaraïe«u, te«u te«u lokadhÃtusaæbhave«u, te«u te«u lokadhÃtunirdeÓe«u, te«u te«u lokadhÃtudvÃre«u, te«u te«u lokadhÃtukalpanirdeÓe«u, te«u te«u lokadhÃtvavatÃre«u, te«u te«u lokadhÃtubodhimaï¬avyÆhe«u, te«u te«u lokadhÃtupar«anmaï¬ale«u ye buddhÃbhagavanto dharmaædeÓayanti, te«Ãæ tathÃgatÃnÃmekaikaæ tathÃgatamanantabuddhak«etraparamÃïuraja÷samai÷ kÃyanÃnÃtvairekaikena kÃyena anantabuddhak«etraparamÃïuraja÷samai÷ pÆjÃmeghai÷ pravar«annupasaækramÃmi / upasaækramya pÆjÃæ karomyapratiprasrabdha÷ sarvapu«pai÷ sarvagandhai÷ sarvamÃlyai÷ sarvavilepanai÷ sarvavastrai÷ sarvadhvajai÷ sarvapatÃkÃbhi÷ sarvavitÃnai÷ sarvajÃlai÷ sarvavigrahai÷ / yacca te buddha bhagavanto bhëante deÓayanti udÅrayanti saæprakÃÓayanti saævarïayanti paridÅpayanti upadiÓanti nirdiÓanti prabhÃvayanti, tatsarvamÃjÃnÃmi, udg­hïÃmi / yà ca te«Ãæ buddhÃnÃæ bhagavatÃæ buddhak«etrapariÓuddhistÃæ sarvÃmanusmarÃmi / yathà purvasyÃæ diÓi, evameva dak«iïÃyÃæ paÓcimÃyÃmuttarÃyÃmuttarapÆrvÃyÃæ pÆrvadak«iïÃyÃæ dak«iïapaÓcimÃyÃæ paÓcimottarÃyÃmadha ÆrdhvÃyÃæ diÓi ekamapi lokadhÃtumatikramÃmi / dvÃvapi daÓÃpi lokadhÃtuÓatamapi yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃnapi lokadhÃtÆnatikramÃmi / ye ca te«u lokadhÃtu«u buddhà bhagavantasti«Âhanti dhriyante yÃpayanti, te«u te«u lokadhÃtusamudre«u tÃsu tÃsu lokadhÃtuviÓuddhi«u, yÃvat te«u te«u lokadhÃtu«u par«anmaï¬ale«u dharmaæ deÓayanti, tÃn sarvÃn paÓyÃmi / te«Ãæ ca tathÃgatÃnÃæ pÆjÃæ karomi sarvapu«pairyÃvatsarvaparigrahai÷ / yacca te buddhà bhagavanto bhëante yÃvatprabhÃvayanti tatsarvamÃjÃnÃmi udg­hïÃmi / yà ca te«Ãæ buddhÃnÃæ bhagavatÃæ buddhak«etrapariÓuddhistÃæ sarvÃmanusmarÃmi / ye«Ãæ ca sattvÃnÃmÃbhÃsamÃgacchÃmi, yai÷ samÃgacchÃmi, te sarve niyatà bhavantyanuttarÃyÃæ samyaksaæbodhau / ye ca sattvà mamÃbhÃsamÃgacchanti, sÆk«mà và udÃrà và hÅnà và praïÅtà và sukhità và du÷khità vÃ, te«Ãæ sarve«Ãæ tatpramÃïÃæ kÃyamadhiti«ÂhÃmi paripÃkavinayakÃlÃnatikramaïatÃyai / ye ca sattvà mÃmupasaækrÃmanti tÃn sarvÃnatraiva samantajave 'moghavikramaparyavasÃne bodhisattvavimok«e prati«ÂhÃpayÃmi / etamahaæ kulaputra samantajavaæ tathÃgatapÆjopasthÃnaprayogaæ (##) sarvasattvaparipÃkÃnukÆlamasaÇgamukhaæ bodhisattvavimok«aæ prajÃnÃmi / kiæ mayà Óakyaæ bodhisattvÃnÃæ mahÃsattvÃnÃæ mahÃkaruïÃÓÅlÃnÃæ mahÃyÃnapratipattiÓÅlÃnÃæ bodhisattvamÃrgÃvipravÃsaÓÅlÃnÃsaÇgaÓÅlÃnÃæ bodhisattvÃÓayagarbhÃvipÃtanaÓÅlÃnÃæ bodhicittÃparityÃgaÓÅlÃnÃæ buddhadharmÃdhyÃlambanaÓÅlÃnÃæ sarvaj¤atÃmanasikÃrÃvipravasitaÓÅlÃnÃæ gaganasamaÓÅlÃnÃæ sarvalokÃniÓritaÓÅlÃnÃmavina«ÂaÓÅlÃmanupahataÓÅlÃnÃmakhaï¬aÓÅlÃnÃmacchidraÓÅlÃnÃmaÓabalaÓÅlÃnÃmakalmëaÓÅlÃnÃæ viÓuddhaÓÅlÃnÃæ virajonirmalaÓÅlÃnÃæ bodhisattvÃnÃæ caryà j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, ihaiva dak«iïÃpathe vajrapuraæ nÃma drami¬apaÂÂanam / tatra megho nÃma drami¬a÷ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena mahÃsattvena bodhisattvacaryÃyÃæ Óik«itavyam, katham pratipattavyam // atha khalu sudhana÷ Órei«ÂhidÃraka÷ suprati«Âhitasya bhik«o÷ pÃdau ÓirasÃbhivandya suprati«Âhitaæ bhik«umanekaÓatasahasrak­tva÷ pradak«iïÅk­tya suprati«Âhitasya bhik«orantikÃt prakrÃnta÷ // 4 // (##) 7 Megha÷ / atha khalu sudhana÷ Órei«ÂhidÃrakastaæ dharmÃlokamanusmaran dharmaprasÃdavegÃvi«Âo buddhÃnugatasaæj¤ÃmanasikÃra÷ triratnavaæÓÃnupacchedaprayukta÷ kalyÃïamitrÃïyanusmaran tryadhvalokÃvabhÃsitacitto mahÃpraïidhÃnÃnugatamanaskÃra÷ sarvasattvadhÃtuparitrÃïayogapras­ta÷ sarvasaæsk­taratyaniÓritacitto virÃgavaæÓamudÅrayan sarvadharmasvabhÃvanidhyaptiparama÷ sarvalokadhÃtupariÓuddhipraïidhyanuccalita÷ sarvabuddhapar«anmaï¬alÃniÓritavihÃrÅ anupÆrveïa vajrapuraæ nÃma drami¬apaÂÂanamupasaækramya meghaæ drami¬aæ parye«an adrÃk«Åt madhyenagaraæ Ó­ÇgÃÂake dharmasÃækathyÃya siæhÃsane ni«aïïaæ daÓÃnÃæ prÃïisahasrÃïÃæ cakrÃk«araparivartavyÆhaæ nÃma dharmaparyÃyaæ saæprakÃÓayamÃnam // atha khalu sudhana÷ Óre«ÂhidÃrako meghasya drami¬asya pÃdau ÓirasÃbhivandya meghaæ drami¬amanekaÓatasahasrak­tva÷ pradak«iïÅk­tya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya anuttarÃyÃæ saæyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam? kathaæ pratipattavyam? kathaæ bodhisattvasya bodhisattvabodhicittotpÃdo na praïaÓyati? sarvabhavagati«u kathamÃÓayo d­¬hÅbhavatyaparikhedatayÃ? kathamadhyÃÓaya÷ pariÓuddhyatyanavamardyatayÃ? kathaæ mahÃkaruïÃbalaæ saæjÃyate aparikhedatayÃ? kathaæ dhÃraïÅbalamÃkrÃmati samantamukhaviÓuddhatayÃ? kathaæ praj¤Ãloka÷ saæjÃyate sarvadharmavitimirÃloka÷ sarvÃj¤ÃnatimirapaÂavikiraïatayÃ? kathaæ pratisaævidbalamÃkrÃmati arthadharmaniruktipratibhÃnakauÓalasvaramaï¬alaparipÆraye? kathaæ sm­tibalamÃkrÃmati sarvabuddhadharmacakrÃsaæbhinnasaædhÃraïatayÃ? kathaæ gatibalaæ viÓudhyati sarvadharmadiggatyÃlokÃnugamanugamanatayÃ? kathaæ bodhisattvasya samÃdhibalaæ ni«padyate sarvadharmÃrthaniÓcayaprabhedaparamatayÃ? atha khalu megho drami¬o bodhisattvagauraveïa tata÷ siæhÃsanÃdutthÃya avatÅrya sudhanasya Óre«ÂhidÃrakasya sarvaÓarÅreïa praïipatya sudhanaæ Óre«ÂhidÃrakaæ suvarïapu«parÃÓinà abhyavakirat / anarghaiÓca maïiratnairudÃracandanacÆrïaiÓcÃbhiprÃkirat / nÃnÃcitraraÇgaraktaiÓca anekairvastraÓatasahasrairabhicchÃdayÃmÃsa / anekaiÓca nÃnÃvarïai rucirairmanoramairgandhapu«pairabhyavakÅrya abhiprakÅrya anyaiÓca vividhai÷ pÆjÃprakÃrai÷ pÆjayitvà satk­tya guruk­tya mÃnayitvà pÆjayitvà sudhanaæ Óre«ÂhidÃrakametadavocat - sÃdhu sÃdhu kulaputra, yena te anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / yena kulaputra anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam, sa sarvabuddhavaæÓasyÃnupacchedÃya pratipanno bhavati virÃgavaæÓasya yathÃvadvij¤Ãptaye 'bhiyukta÷, sarvak«etravaæÓasya pariÓuddhaye pratipanna÷, sarvasattvavaæÓasya paripÃkavinayÃya pratyupasthita÷, sarvadharmavaæÓasya yathÃvannistÅraïÃya prayukta÷, sarvakarmavaæÓasyÃvirodhÃya sthita÷ sarvabodhisattvacaryÃvaæÓasya paripÆraye prayukta÷, sarvapraïidhÃnavaæÓasyÃvyavacchedÃya saæprasthita÷, sarvatryadhvavaæÓasya j¤ÃnÃnugamÃya pratipanna÷, adhimuktivaæÓasya d­¬hÅkaraïÃyodyukta÷, sÃdhi«Âhito bhavati sarvatathÃgatamaï¬alena samanvÃh­ta÷, sarvabuddhai÷ (##) samatÃnugata÷, sarvabodhisattvairanumodita÷, sarvÃryairabhinandita÷, sarvabrahmendrai÷ pÆjita÷, sarvadevendrairÃrak«ita÷, sarvayak«endrairapacita÷, sarvarÃk«asendrai÷, pratyudgata÷, sarvanÃgendrairabhi«Âuta÷, sarvakinnarendrai÷ saævarïita÷, sarvalokendrairanve«ita÷, sarvalokadhÃtutrividhÃpÃyagatisamucchedÃya sarvÃk«aïadurgatipathavinivartanatÃyai sarvadÃridryapathasamatikramÃya devamanu«yasaæpatpratilÃbhÃya kalyÃïamitrasaædarÓanÃvipravÃsÃya udÃrabuddhadharmaÓravÃvikÃrÃya bodhicittÃÓayapariÓodhanÃya bodhicittahetusaæbhavasamudayÃya bodhisattvamÃrgÃvabhÃsapratilÃbhÃya bodhisattvaj¤ÃnÃnugamÃya bodhisattvabhÆmyavasthÃnÃya / tasya mama kulaputra evaæ bhavati - du«karakÃrakà bodhisattvà durlabhadarÓanaprÃdurbhÃvà ÃÓvÃsakà lokasya / mÃtÃpit­bhÆtà bodhisattvÃ÷ sarvasattvÃnÃm / alaækÃrabhÆtà bodhisattvÃ÷ sadevakasya lokasya / pratiÓaraïabhÆtà bodhisattvà du÷khÃrditÃnÃm / layanabhÆtà bodhisattvÃ÷ sarvajagadÃrak«Ãyai / prÃïabhÆtà bodhisattvà vividhabhayopadravÃïÃm / vÃtamaï¬alÅbhÆtà bodhisattvÃ÷ sarvajagattryapÃyaprapÃtasaædhÃraïatayà / dharaïÅbhÆtà bodhisattvÃ÷ sarvasattvakuÓalamÆlavivardhanatayà / sÃgarabhÆtà bodhisattvÃ÷ ak«ayapuïyaratnakoÓagarbhatayà / ÃdityabhÆtà bodhisattvÃ÷ j¤ÃnÃlokÃvabhÃsakaraïatayà / sumerubhÆtà bodhisattvÃ÷ kuÓalamÆlÃbhyudgatatayà / candrabhÆtà bodhisattvÃ÷ bodhimaï¬aj¤ÃnacandrodÃgamanatayà / ÓÆrabhÆtà bodhisattvÃ÷ sarvamÃrasainyapramardanatayà / vÅrabhÆtà bodhisattvÃ÷ svayaæbhÆdharmanagarÃnuprÃptaye / tejobhÆtà bodhisattvÃ÷ sarvasattvÃtmasnehaparyÃdÃnatayà / meghabhÆtà bodhisattvÃ÷ vipuladharmameghÃbhisaæpravar«aïatayà / v­«ÂibhÆtà bodhisattvÃ÷ ÓraddhÃdisattvendriyÃÇkuravivardhanatayà / dÃÓabhÆtà bodhisattvÃ÷ dharmasÃgaratÅrthapradarÓanatayà / setubhÆtà bodhisattvÃ÷ sarvasattvasaæsÃrasamudrasaætÃraïatayà / tÅrthabhÆtà bodhisattvÃ÷ sarvasattvÃbhigamanatayà // iti hi megho drami¬a÷ sudhanasya Óre«ÂhidÃrakasya purata ebhirvacanapadairbodhisattvÃn saævarïya sudhanasya Óre«ÂhidÃrakasya sÃdhukÃramadÃt / tasyemÃæ bodhisattvasaæhar«aïÅæ vÃcamudÅrayato mukhadvÃrÃttathÃrÆpo 'rci÷skandho niÓcacÃra, yenÃrci÷skandhena sÃhasro lokadhÃtu÷ sphuÂo 'bhÆt / ye ca sattvÃstamavabhÃsaæ saæjÃnanti sma, devamaharddhikà và devà vÃ, nÃgamaharddhikà và nÃgà vÃ, yak«amaharddhikà và yak«Ã vÃ, gandharvamaharddhikà và gandharvà vÃ, asuramaharddhikà và asurà vÃ, garu¬amaharddhikà và garu¬Ã vÃ, kinnaramaharddhikà và kinnarà vÃ, mahoragamaharddhikà và mahoragà vÃ, manu«yamaharddhikà và manu«yà vÃ, amanu«yamaharddhikà và amanu«yà vÃ, brahmamaharddhikà và brahmÃïo vÃ, te tenÃvabhÃsenÃvabhÃsitÃ÷ santo meghasya drami¬asyÃntikamupasaækrÃmanta÷ ete«Ãæ meghena drami¬enÃdhi«ÂhitÃÓayÃnÃæ k­täjalipuÂÃnÃæ hlÃditakÃyacittÃnÃm udÃraprÃmodyajÃtÃnÃæ mahÃgauravasthitÃnÃæ nihatamÃradhvajÃnÃæ mÃyÃÓÃÂhyÃpagatÃnÃæ viprasannendriyÃïÃæ megho drami¬astameva cakrÃk«araparivartavyÆhaæ dharmaparyÃyaæ vistareïa saæprakÃÓayati pravedayati, praveÓayati, nayati, anugamayati, yaæ Órutvà sarve te 'vinivartanÅyà abhÆvan anuttarÃyÃæ samyaksaæbodhau / (##) sa punarapi dharmÃsane ni«adya sudhanaæ Óre«ÂhidÃrakametadavocat - ahaæ kulaputra sarasvatyà dhÃraïyÃlokasya lÃbhÅ / so 'hamekadvitrisÃhasramahÃsÃhasre lokadhÃtau devÃnÃæ devamantrÃn prajÃnÃmi / evaæ nÃgÃnÃæ yak«ÃïÃæ gandharvÃïÃmasurÃïÃæ garu¬ÃnÃæ kinnarÃïÃæ mahoragÃïÃæ manu«yÃïÃmamanu«yÃïÃæ brahmaïÃæ brahmantrÃn prajÃnÃmi / devÃnÃæ devamantranÃnÃtvam prajÃnÃmi / evaæ nÃgÃnÃæ yak«ÃïÃæ gandharvÃïÃmasurÃïÃæ garu¬ÃnÃæ kinnarÃïÃæ mahoragÃïÃæ manu«yÃïÃmamanu«yÃïÃæ brahmaïÃæ brahmamantranÃnÃtvaæ prajÃnÃmi / devÃnÃæ devamantraikatvam prajÃnÃmi / evaæ nÃgÃnÃæ yak«ÃïÃæ gandharvÃïÃmasurÃïÃæ garu¬ÃnÃæ kinnarÃïÃæ mahoragÃïÃæ manu«yÃïÃmamanu«yÃïÃæ brahmaïÃæ brahmamantraikatvaæ prajÃnÃmi / devÃnÃæ devamantrasaæbhedaæ prajÃnÃmi / evaæ nÃgÃnÃæ yak«ÃïÃæ gandharvÃïÃmasurÃïÃæ garu¬ÃnÃæ kinnarÃïÃæ mahoragÃïÃæ manu«yÃïÃmamanu«yÃïÃæ brahmaïÃæ brahmamantrasaæbhedaæ prajÃnÃmi / tiryagyonigatÃnÃm sattvÃnÃæ sarvavyavahÃramantrasaæj¤Ã÷ prajÃnÃmi / nÃrakÃïÃæ sattvÃnÃæ mantrasaæj¤Ã÷ prajÃnÃmi / yÃmalaukikÃnÃæ sattvÃnÃm mantrasaæj¤Ã÷ prajÃnÃmi / Ãryamantrasaæj¤Ã÷ prajÃnÃmi / anÃryamantrasaæj¤Ã÷ prajÃnÃmi / bodhisattvamantrasattvÃÓayavÃgniruktÅ÷ prajÃnÃmi / tryadhvaprÃptatathÃgatasvarÃÇgagho«asÃgarÃn sarvasattvÃnÃæ kathÃrutamantrasaæprayuktÃnavatarÃmyadhimu¤cÃmi / cittak«aïe cittak«aïe yathà ceha trisÃhasramahÃsÃhasralokadhÃtau sattvÃnÃæ sarvavyavahÃraniruktimantrasaæj¤ÃsÃgaramavatarÃmi, tathà pÆrvasyÃæ diÓi lokadhÃtukoÂÅniyutaÓatasahasre«u apramÃïe«u asaækhyeye«u acintye«u atulye«u asamante«u asÅmÃprÃpte«u anabhilÃpyanabhilÃpye«u, tathà dak«iïÃyÃæ paÓcimÃyÃmuttarÃyÃmuttarapÆrvÃyÃæ pÆrvadak«iïÃyÃæ dak«iïapaÓcimÃyÃæ paÓcimottarÃyÃmadha ÆrdhvÃyÃæ diÓi lokadhÃtukoÂÅniyutaÓatasahasre«vapramÃïe«u yÃvadanabhilÃpyÃnabhilÃpye«u sattvÃnÃæ sarvavyavahÃraniruktimantrasaæj¤ÃsÃgaramavatarÃmi - yaduta devÃnÃæ devamantrÃn prajÃnÃmi / yÃvadbrahmaïÃæ brahmamantrÃn prajÃnÃmi / etamahaæ kulaputra, bodhisattvÃnÃæ sarasvatÅdhÃraïyÃlokaæ prajÃnÃmi / kiæ mayà Óakyaæ bodhisattvÃnÃæ caryà j¤Ãtuæ guïÃn và vaktum, ye te vividhasaæj¤ÃgatasÃgarÃnupravi«ÂÃ÷ / ye te vividhasarvajagatsaæj¤ÃmantrasÃgarÃnupravi«ÂÃ÷ / ye te vividhajagannÃmanirdeÓasÃgarÃnupravi«ÂÃ÷ / ye te vividhasarvajagadabhilÃpyapraj¤ÃptivyavahÃrasÃgarÃnupravi«ÂÃ÷ / ye te sarvapadÃnusaædhisÃgarÃnupravi«ÂÃ÷ / ye te padaparamasÃgarÃnupravi«ÂÃ÷ / ye te sarvatryadhvÃrambaïaikÃrambaïavyavahÃrasamudrÃnupravi«ÂÃ÷ / ye te padottaranirdeÓasÃgarÃnupravi«ÂÃ÷ / ye te dvipadottaranirdeÓasÃgarÃnupravi«ÂÃ÷ / ye te padaprabhedanirdeÓasÃgarÃnupravi«ÂÃ÷ / ye te sarvadharmapadaprabhedavinayanirdeÓasÃgarÃnupravi«ÂÃ÷ / ye te sarvajaganmantrasÃgarÃnupravi«ÂÃ÷ / ye te sarvasvaramaï¬alaviÓuddhivyÆhÃvakrÃntÃ÷ / ye te cakrÃk«arakoÂÅgatiprabhedaniryÃtÃ÷ // gaccha kulaputra, ayamihaiva dak«iïÃpathe vanavÃsÅ nÃma janapada÷ / tatra muktako nÃma Óre«ÂhÅ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃmabhiyoktavyam, katham niryÃtavyam, kathaæ cittaæ nidhyÃtavyam / (##) atha khalu sudhana÷ Óre«ÂhidÃrako meghasya drami¬asya pÃdau ÓirasÃbhivandya dharmagauraveïa k­tvà mÆlaæ jÃtaÓraddhÃlak«aïaæ prarÆpayamÃïa÷ kalyÃïamitrÃnugatÃæ sarvaj¤atÃæ saæpaÓyan aÓrumukho rudan meghaæ drami¬amanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya praïipatya meghasya drami¬asyÃntikÃt prakrÃnta÷ // 5 // (##) 8 Muktaka÷ / atha khalu sudhana÷ Óre«ÂhidÃrakastameva bodhisattvasarasvatÅdhÃraïyÃlokavyÆhamanuvicintayan, tameva bodhisattvamantranayasÃgaramavataran, tameva bodhisattvacittavyavadÃnaviÓuddhimanusmaran, tameva bodhisattvakuÓalavÃsanopasaæhÃrÃbhinirhÃramabhinirharan, tadeva bodhisattvaparipÃkamukhaæ viÓodhanayan, tadeva bodhisattvÃnÃæ sattvasaægrahaj¤ÃnamuttÃpayan, tÃmeva bodhisattvÃÓayabalaviÓuddhiæ d­¬hÅkurvÃïa÷ tadeva bodhisattvÃdhyÃÓayabalamupastambhayan, tameva bodhisattvÃdhimuktivaæÓaæ pariÓodhayan, tÃmeva bodhisattvÃÓayacittakalyÃïatÃæ saæbhÃvayan, tameva bodhisattvavyavasÃyamuttÃrayan, sudhana÷ Órei«ÂhidÃrako d­¬hapratij¤ÃpraïidhicittÃparikhinnasaætÃnavyÆho 'nivartyavikrÃntavÅrya÷ pratyudÃvartyamanovyavasÃya÷ asaæhÃryaÓraddhÃbalopeta÷ vajranÃrÃyaïÃbhedyacitta÷ sarvakalyÃïamitrÃnuÓÃsanÅpradak«iïagrÃhÅ anupahatapraj¤Ãvi«aya÷ samantamukhaviÓuddhayabhimukha÷ apratihataj¤ÃnaviÓuddhigocara÷ samantanetraj¤ÃnanayÃloka÷ samantabhÆmidhÃraïyavabhÃsapratilabdha÷ dharmadhÃtutalabhedÃbhimukhacitta÷ samantatalÃprati«ÂhÃnavyÆhaviÓuddhisvabhÃvavij¤apta÷ aniketÃsamÃdvayagocaraparama÷ sarvasaæj¤Ãvikramaïaj¤ÃnamukhaviÓuddha÷ sarvadikkulabhedadikpratyÆhavyÆha÷ lokataladigbhedÃnivartya÷ dharmataladigbhedÃpratyudÃvartya÷ buddhadikkulabhedadarÓanavij¤aptiparama÷ adhadikkulabhedÃnugataj¤ÃnÅ ruciradharmacakrasaæbh­tabuddhi÷ samantaruciraj¤ÃnasamÃdhyÃkÃralokÃvabhÃsitacitta÷ samantavi«ayabhÆmyanugatamana÷ÓarÅra÷ tathÃgataj¤ÃnavidyudavabhÃsitasaætÃna÷ sarvaj¤atormiprasÃdÃvegasaæjÃta÷ buddhadharmaprasÃdavegÃvirahita÷ tathÃgatÃdhi«ÂhÃnÃvegÃvi«Âa÷ sarvabuddhasvacittÃnugamÃlokÃvabhÃsita÷ sarvalokadhÃtujÃlasvaÓarÅraspharaïapraïidhisamanvÃgata÷ sarvadharmadhÃtusvakÃyasamavasaraïÃbhinirhÃraparamo 'nupÆrveïa dvÃdaÓabhirvar«aistaæ vanavÃsijanapadamanuprÃpta÷ / sa taæ muktakaæ Óre«Âhinaæ parimÃrgamÃïo 'drÃk«Åt / d­«Âvà ca puna÷ sarvaÓarÅreïa praïipatya purata÷ präjali÷ sthitvà evamÃha - Ãrya, labdhà me lÃbhÃ÷, yasya meghakalyÃïamitrasamavadhÃnam / tatkasya heto÷? durlabhadarÓanÃni hi kalyÃïamitrÃïi durlabhaprÃdurbhÃvÃni du÷pratyÃgatÃni durupasaækramaïÃni du÷paryupÃsyÃni / durÃsadÃni du÷saævÃsÃni durabhisÃdhyÃni duranubandhyÃni kalyÃnamitrÃïi / tacca meghakalyÃïamitrasamavadhÃnaæ jÃtam / mayà Ãrya anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / yaduta sarvabuddhÃrÃgaïatÃyai sarvabuddhÃbhirÃdhanatÃyai sarvabuddhadarÓanatÃyai sarvabuddhavij¤aptaye sarvabuddhasamatÃnugamÃya sarvabuddhapraïidhyanugamÃya sarvabuddhapraïidhiparipÆraye sarvabuddhasamudÃgamaj¤ÃnÃlokanatÃyai sarvabuddhasvaÓarÅrÃbhinirharaïatÃyai sarvabuddhasamudÃgamasvacaryÃbhinirharaïatÃyai sarvabuddhavikurvitapratyak«Ãbhij¤atÃyai sarvabuddhabalavaiÓÃradyapariÓuddhaye sarvadharmadeÓanÃÓravaïÃvit­ptatÃyai sarvabuddhadharmadeÓanÃÓravaïodgrahaïatÃyai sarvabuddhadharmadeÓanÃsaædhÃraïatÃyai sarvabuddhadharmadeÓanÃvibhajanatÃyai sarvabuddhaÓÃsanasaædhÃraïatÃyai sarvabuddhasattvaikatvatÃyai sarvabodhisattvasabhÃgatÃyai sarvabodhisattvacaryÃpariÓuddhye sarvabodhisattvapÃramitÃparipÆraye (##) sarvabodhisattvapraïidhyabhinirhÃraviÓuddhaye sarvabodhisattvabuddhÃdhi«ÂhÃnakoÓapratilÃbhitÃyai sarvabodhisattvadharmanidhÃnakoÓÃk«ayaj¤ÃnÃlokatÃyai sarvabodhisattvanidhÃnakoÓÃnugamÃya sarvabodhisattvÃpramÃïakoÓÃbhinirharaïatÃyai sarvabodhisattvamahÃkaruïÃnidhÃnakoÓasattvavinayani«ÂhÃparyantagamanatÃyai sarvabodhisattvavikurvitanidhÃnakoÓavij¤aptaye sarvabodhisattvavaÓitÃnidhÃnakoÓasvacittavaÓavartanatÃyai sarvabodhisattvaviÓuddhinidhÃnakoÓasarvÃkÃravyÆhatÃyai / evaæcitto 'hamÃrya ihopasaækrÃnta÷, evamabhiprÃya÷ evaæmanoratha÷ evamabhinandya÷ evamÃÓaya÷ evaænidhyaptiparama÷ evaægocarÃbhimukha÷ evanayÃnugamÃbhimukha÷ evaæviÓuddhiparama÷ evaævyÆhÃbhiprÃya÷ evaæpraïatacitta÷ evaækalyÃïaprayoga÷ evamabhimukhendriya÷ / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti, nayamupadiÓati, anugamanamavabhÃsayati, mÃrgamupadiÓati, tÅrthamavatÃrayati, dharmadvÃraæ viv­ïoti, saæÓayÃn chinatti, kÃÇk«Ãæ vinodayati, kathaækathÃÓalyamuddharati, vicikitsÃmalamapakar«ayati, cittagahanamavabhÃsayati, cittamalamapaharati, cittasaætatiæ prasÃdayati, cittakauÂilyamapanayati, cittatÃpaæ prahlÃdayati, vyÃvartayati, saæsÃracittaæ vinivartayati, akuÓalebhyo vivartayati, narakebhyo vivecayati, niketanebhya uccÃlayati, anabhiniveÓÃt parimocayati, sarvasaÇgebhya Ãvarjayati, sarvaj¤atÃyÃmabhimukhÅkaroti, dharmanagarÃnupraveÓÃya Ãvartayati, mahÃkaruïÃyÃæ prati«ÂhÃpayati, mahÃmaitryÃæ niyojayati, bodhisattvacaryÃyÃæ praveÓayati, samÃdhimukhabhavanatÃyÃæ niveÓayati, anugamamukhe«u sthÃpayati, svabhÃvanidhyaptau spharati, balÃnugamena vibhajati sarvajagatsamatÃnugamÃya cittam / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam? kathamabhiyoktavyam? kathaæ prayoktavyam? kathaæ prayuktasya k«ipraæ viÓudhyati bodhisattvacaryÃmaï¬alam? atha khalu muktaka÷ Óre«ÂhÅ tasyÃæ velÃyÃæ sarvabuddhak«etrasamavasaraïaæ nÃma anantÃvartadhÃraïÅmukhapÆrvaægamaæ bodhisattvasamÃdhimukhaæ samÃpadyata pÆrvakuÓalamÆlabalÃdhÃnena tathÃgatÃdhi«ÂhÃnena, ma¤juÓriyaÓca kumÃrabhÆtasya samanvÃhareïa j¤ÃnÃlokopasaæhÃreïa ca / samanantarasamÃpannasya ca muktakasya Óre«ÂhinastathÃrÆpà kÃyapariÓuddhi÷ saæsthità yayà kÃyapariÓuddhayà daÓasu dik«u daÓabuddhak«etraparamÃïuraja÷samà buddhà bhagavanta÷ saha buddhak«etrapariÓuddhayà sapar«anmaï¬alÃ÷ saha prabhÃviÓuddhayà sapÆrvacaryÃsaævÃsÃ÷ sabuddhavikurvitÃ÷ sapraïidhÃnasaæbhÃrÃ÷ sahacaryÃniryÃïavyÆhaviÓuddhayà sÃbhisaæbodhisaædarÓanÃ÷ sahadharmacakroddayotanÃ÷ sasattvaparipÃkÃ÷ sadharmani«ÂhÃparyantÃ÷ sarvakÃye 'ntargatÃ÷ anupravi«ÂÃ÷ saæd­Óyante sma / anyonyÃsaæbhinnà anyonyÃnÃvaraïà anyonyasuvibhaktà anyonyasuvyavasthitanÃnÃkalpasaæsthÃnà yathÃvadvij¤aptà nÃnÃbuddhak«etravyÆhÃ÷ nÃnÃbodhisattvapar«anmaï¬alÃlaækÃrà nÃnÃbuddhavikurvitaæ saædarÓayanta÷ saæd­Óyante sma / nÃnÃyÃnanayavyavasthÃnà nÃnÃpraïidhÃnamukhaparidÅpanÃ÷ kvacillokadhÃtau tu«itabhavanopapannÃ÷ saæd­Óyante / sarvabuddhakÃryaæ kurvanta÷ kvacittu«itabhavanÃccyavamÃnÃ÷, kvacinmÃtu÷ kuk«igatÃ÷ vividhavikurvitÃni (##) saædarÓayanta÷, kvacijjÃyamÃnÃ÷ bÃlakrŬÃmupadarÓayanta÷, kvacidanta÷puramadhyagatÃ÷, kvacidabhini«krÃmanta÷ kvacidbodhimaï¬avaragatÃ÷ mahÃvyÆhavikurvitamÃrasainyaparÃjayaæ kurvanta÷ saæd­Óyante / kvaciddevanÃgayak«agandharvapariv­tà brahmendrairdharmacakrapravartanÃyÃdhye«yamÃïÃ÷, kvaciddharmacakraæ pravartayanta÷ kvacitsarvasattvabhavanagatÃ÷ kvacitparinirvÃyamÃïÃ÷ saæd­Óyante / kvacillokadhÃtau tathÃgatÃnÃæ parinirv­tÃnÃæ dhÃtuvibhaÇgÃ÷ saæd­Óyante / kvacidbuddhak«etradevamanu«yÃstathÃgatacaityÃnyalaækurvanta÷ saæd­Óyante / yacca te buddhà bhagavanto bhëante nÃnÃsattvanikÃye«u nÃnÃsattvaloke«u nÃnÃsattvagati«u nÃnÃsattvopapatti«u nÃnÃsattvasaænipÃte«u nÃnÃsattvakuÓalamÆlaparivarte«u nÃnÃsattvagatiparivarte«u nÃnÃsattvÃÓayaparivarte«u nÃnÃsattvÃdhimuktiparivarte«u nÃnÃsattvendriyaparivarte«u nÃnÃkÃlaparivarte«u nÃnÃsattvakarmasaæbhede«u nÃnÃsattvakarmavimÃtratÃsu nÃnÃsattvalokavibhÃvanÃsu nÃnÃgaticaryÃvicarite«u sattvanaye«u nÃnÃÓayaprayoge«u sattvasamudre«u nÃnendriyavimÃtratÃviÓuddhe«u nÃnÃkleÓavÃsanÃnuÓayite«u sattvaprasare«u vividhabuddhivikurvitasaædarÓanairnÃnÃniruktibhirnÃnÃsvarÃÇgarutanirhÃrairnÃnÃsÆtrÃntanayodÃhÃrairnÃnÃdhÃraïÅmukhaparivartairnÃnÃpratisaævinnayaprabhavairnÃnÃsatyanÃmasamudraparivartai÷ nÃnÃbuddhar«abhasiæhanÃdanai÷ nÃnÃsattvakuÓalamÆladeÓanÃprÃtihÃryasaædarÓanai÷ nÃnÃmukhasm­tinidarÓanavikurvitai÷ nÃnÃbodhisattvavyÃkaraïasiæhanÃdai÷ nÃnÃtathÃgatadharmacakravij­mbhitai÷ anantamadhye«u par«anmaï¬ale«u anantasaæbhede«vanyonyÃrambaïe«u nÃnÃviÓuddhapar«anmaï¬ale«u vipule«u sÆk«mapar«anmaï¬alasamavasaraïe«u yojanapramÃïe«u daÓayojanapramÃïe«u yÃvadanabhilÃpyabuddhak«etraparamÃïuraja÷samalokadhÃtupramÃïe«u par«anmaï¬ale«u yatte buddhà bhagavanto dharmaæ bhëante sarvasvarÃÇgarutagho«ÃnugÃminyà tathÃgatavÃcÃ, taæ sarvaæ sudhana÷ Óre«ÂhidÃraka÷ Ó­ïoti udg­hïÃti saædhÃrayati pravartayati upanidhyÃyati / tacca vikurvitaæ paÓyati, tÃæ ca acintyÃæ bodhisattvasamÃdhiv­«abhitÃm // atha khalu muktaka÷ Óre«ÂhÅ sm­ta÷ saæprajÃnaæstasmÃtsamÃdhervyÆtthÃya sudhanaæ Óre«ÂhidÃrakametadavocat - ahaæ kulaputra asaÇgavyÆhaæ nÃma tathÃgatavimok«amÃyÆhÃmi niryÆhÃmi / tasya me kulaputra asaÇgavyÆhaæ tathÃgatavimok«amÃyÆhato niryÆhata÷ pÆrvasyÃæ diÓi jÃmbÆnadaprabhÃsavatyÃæ lokadhÃtau tÃreÓvararÃjo nÃma tathÃgato 'rhan samyaksaæbuddha÷ sÃrdhaæ vairocanagarbhabodhisattvapramukhena sarvabodhisattvapar«anmaï¬alena cak«u«a ÃbhÃsamÃgacchati / dak«iïÃyÃæ diÓi sarvabalavegavatyÃæ lokadhÃtau samantagandhavitÃno nÃma tathÃgato 'rhan samyaksaæbuddha÷ sÃrdhaæ cintÃrÃjabodhisattvapramukhena sarvabodhisattvapar«anmaï¬alena cak«u«a (##) ÃbhÃsamÃgacchati / paÓcimÃyÃæ diÓi sarvagandhaprabhÃsavatyÃæ lokadhÃtau merupradÅparÃjo nÃma tathÃgato 'rhan samyaksaæbuddha÷ sÃrdhamasaÇgacittabodhisattvapramukhena sarvabodhisattvapar«anmaï¬alena cak«u«a ÃbhÃsamÃgacchati / uttarÃyÃæ diÓi këÃyadhvajÃyÃæ lokadhÃtau vajrapramardano nÃma tathÃgato 'rhan samyaksaæbuddha÷ sÃrdhaæ vajrapadavikrÃmibodhisattvapramukhena sarvabodhisattvapar«anmaï¬alena cak«u«aÃbhÃsamÃgacchati / uttarapÆrvÃyÃæ diÓi sarvaratnarucirÃyÃæ lokadhÃtau anilambhacak«urvairocano nÃma tathÃgato 'rhan samyaksaæbuddha÷ sÃrdhamanilambhasunirmitabodhisattvapÆrvaægamena sarvabodhisattvapar«anmaï¬alena cak«u«a ÃbhÃsamÃgacchati / pÆrvadak«iïÃyÃæ diÓi gandhÃrci÷prabhÃsvarÃyÃæ lokadhÃtau gandhapradÅpo nÃma tathÃgato 'rhan samyaksaæbuddha÷ sÃrdhaæ sarvadharmadhÃtutalabhedaketurÃjabodhisattvapÆrvaægamena bodhisattvapar«anmaï¬alena cak«u«a ÃbhÃsamÃgacchati / dak«iïapaÓcimÃyÃæ diÓi sÆryakesaranirbhÃsÃyÃæ lokadhÃtau samantamukhaj¤Ãnavirocanagho«o nÃma tathÃgato 'rhan samyaksaæbuddha÷ sÃrdhaæ samantakusumÃrci÷pralambacƬabodhisattvapÆrvaægamena sarvabodhisattvapar«anmaï¬alena cak«u«a ÃbhÃsamÃgacchati / paÓcimottarÃyÃæ diÓi gandhÃlaækÃraruciraÓubhagarbhÃyÃæ lokadhÃtÃvapramÃïaguïasÃgaraprabho nÃma tathÃgato 'rhan samyaksaæbuddha÷ sÃrdhamasaÇgakÃyaraÓmitejomatibodhisattvapÆrvaægamena sarvabodhisattvapar«anmaï¬alena cak«u«a ÃbhÃsamÃgacchati / aghodiÓi ratnasiæhÃvabhÃsajvalanÃyÃæ lokadhÃtau dharmadhÃtuvidyotitaraÓmirnÃm tathÃgato 'rhan samyaksaæbuddha÷ sÃrdhaæ dharmadhÃtvarcirvairocanasaæbhavamatibodhisattvapÆrvaægamena sarvabodhisattvapar«anmaï¬alena cak«u«a ÃbhÃsamÃgacchati / ÆrdhvÃyÃæ diÓi lak«aïaruciravairocanÃyÃæ lokadhÃtÃvapratihataguïakÅrtivimok«aprabharÃjo nÃma tathÃgato 'rhan samyaksaæbuddha÷ sÃrdhamasaÇgabalavÅryamatibodhisattvapÆrvaægamena sarvabodhisattvapar«anmaï¬alena cak«u«a ÃbhÃsamÃgacchati // iti hi kulaputra, etÃn daÓa tathÃgatÃn pramukhÃn k­tvà daÓasu dik«u daÓabuddhak«etraparamÃïuraja÷samÃæstathÃgatÃnarhata÷ samyaksaæbuddhÃn paÓyÃmi / na ca te tathÃgatà ihÃgacchanti, na cÃhaæ tatra gacchÃmi / yasyÃæ ca velÃyÃmicchÃmi, tasyÃæ velÃyÃæ sukhÃvatyÃæ lokadhÃtÃvamitÃbhaæ tathÃgataæ paÓyÃmi / candanavatyÃæ lokadhÃtau vajrÃbhaæ tathÃgataæ paÓyÃmi / gandhavatyÃæ lokadhÃtau ratnÃbhaæ tathÃgataæ paÓyÃmi / padmavatyÃæ lokadhÃtau ratnapadmÃbhaæ tathÃgataæ paÓyÃmi / kanakavatyÃæ lokadhÃtau ÓÃntÃbhaæ tathÃgataæ paÓyÃmi / abhiratyÃæ lokadhÃtau ak«obhyaæ tathÃgataæ paÓyÃmi / suprati«ÂhÃyÃæ lokadhÃtau siæhaæ tathÃgataæ paÓyÃmi / ÃdarÓamaï¬alanibhÃsÃyÃæ lokadhÃtau candrabuddhiæ tathÃgataæ paÓyÃmi / ratnaÓrÅhaæsacitrÃyÃæ lokadhÃtau vairocanaæ tathÃgataæ paÓyÃmi / iti hi kulaputra yasyÃæ yasyÃæ diÓi yasyÃæ yasyÃæ lokadhÃtau yaæ yameva tathÃgataæ dra«ÂumÃkÃÇk«Ãmi, taæ tameva tathÃgataæ paÓyÃmi / yasmin yasminnadhvani yasmin yasminnÃrambaïe yasyÃæ yasyÃæ pÆrvacayÃyÃæ tathÃgataæ dra«ÂumÃkÃÇk«Ãmi, yasmin yasmin vikurvitakÃraïe yasmin yasmin sattvavinayakÃraïe yaæ yaæ tathÃgataæ dra«ÂumÃkÃÇk«Ãmi, taæ tameva tathÃgataæ paÓyÃmi / na ca te tathÃgatà ihÃgacchanti, na cÃhaæ tatra gacchÃmi / so 'haæ kulaputra na kutaÓcidÃgamanatÃæ tathÃgatÃnÃæ prajÃnan, na kvacidgamanatÃæ svakÃyasya prajÃnan, svapnopamavij¤aptiæ ca tathÃgatÃnÃæ prajÃnan, svapnasamavicÃravij¤aptiæ svacittasya prajÃnan, pratibhÃsasamavij¤aptiæ ca tathÃgatÃnÃæ prajÃnan, acchodakabhÃjanavij¤aptiæ ca svacittasya prajÃnan, mÃyÃk­tarÆpavij¤aptiæ ca tathÃgatÃnÃæ prajÃnan, mÃyopamavij¤aptiæ ca svacittasya prajÃnan, pratiÓrutkÃgirigho«ÃnuravaïatÃæ ca tathÃgatagho«asya prajÃnan, pratiÓrutkÃsamavij¤aptiæ ca svacittasya prajÃnan, evamanugacchÃmi (##) evamanusmarÃmi svacittÃdhi«ÂhÃnaæ bodhisattvÃnÃæ sarvabuddhadharma iti / svacittÃdhi«ÂhÃnaæ sarvabuddhak«etrapariÓuddhi÷, svacittÃdhi«ÂhÃnaæ sarvabuddhabodhisattvacaryÃ, svacittÃdhi«ÂhÃnaæ sarvasattvaparipÃkavinaya÷, svacittÃdhi«ÂhÃnaæ sarvabodhisattvapraïidhÃnÃbhinirhÃra÷, svacittÃdhi«ÂhÃnaæ sarvaj¤atÃnagarÃnuprÃpti÷, svacittÃdhi«ÂhÃnamacintyabodhisattvavimok«avikrŬanatÃ, svacittÃdhi«ÂhÃnaæ buddhabodhyabhisaæbodha÷, svacittÃdhi«ÂhÃnaæ samantadharmadhÃtusamavasaraïav­«abhitÃvikurvitam, svacittÃdhi«ÂhÃnaæ sarvakalpasÆk«masamavasaraïaj¤Ãnamiti // tasya mama kulaputra evaæ bhavati - svacittamevopastambhayitavyaæ sarvakuÓalamÆlai÷ / svacittameva pari«yandayitavyaæ dharmameghai÷ / svacittameva pariÓodhayitavyamÃrambaïÅyadharmebhya÷ / svacitameva d­¬hÅkartavyaæ vÅryeïa / svacittameva ÓamÅkartavyaæ k«Ãntyà / svacitameva praïayitavyaæ j¤ÃnÃnugame«u / svacittamevottÃpayitavyaæ praj¤ayà / svacittamevÃbhinirhartavyaæ vaÓitÃÓu / svacittamevavipulÅkartavyaæ buddhasamatÃyÃm / svacittamevÃvabhÃsayitavyÃæ daÓatathÃgatabalai÷ / etamahaæ kulaputra asaÇgavyÆhatathÃgatavimok«aæ jÃnÃmi ÃyÆhÃmi niryÆhÃmi / kiæ mayà Óakyaæ bodhisattvÃnÃmasaÇgacittÃnÃmasaÇgavihÃragocarÃïÃæ pratyutpannasarvabuddhadharmasaæmukhÃvasthitasamÃdhipratilabdhÃnÃmaparionirvÃïakoÂigatasaæbodhimukhasamÃdhipratilabdhÃnÃæ tryadhvasamatÃnuprÃptÃnÃæ samantatalasaæbhedasamÃdhigocaravidhij¤ÃnÃæ sarvabuddhak«etrasuvibhaktaÓarÅrÃïÃmasaæbhinnabuddhavi«ayavihÃriïÃæ sarvadigabhimukhagocarÃïÃmaparÃÇbhukhaj¤Ãnamaï¬alavyavalokanÃnÃæ caryà j¤Ãtuæ guïÃn và vaktum, ye«ÃmÃtmabhÃvasarvalokadhÃtusaævartavivartÃ÷ praj¤Ãyante / na cai«ÃmÃtmani lokadhÃtu«u và dvayasaæj¤Ã pravartate // gaccha kulaputra, ihaiva dak«iïÃpathe milaspharaïaæ nÃma jambÆdvÅpaÓÅr«am / tatra sÃradhvajo nÃma bhik«u÷ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ prayoktavyam // atha khalu sudhana÷ Óre«ÂhidÃrako muktakasya Óre«Âhina÷ pÃdau ÓirasÃbhivandya muktakaæ Óre«ÂhinamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya muktakasya Óre«Âhino 'saækhyÃn guïÃnudÃnayan upavicÃrayan, abhila«an, avijahan rudan paridevan kalyÃïamitrasnehajÃta÷ kalyÃïamitrapratiÓaraïa÷ kalyÃïamitrÃrÃgaïÃbhimukha÷ kalyÃïamitraj¤Ãnamavikopayan kalyÃïamitrÃdhÅnÃæ sarvaj¤atÃæ samanupaÓyan kalyÃïamitrÃnugatÃÓaya÷ kalyÃïamitropÃyasÃdhyopacÃra÷ kalyÃïamitracetanÃvaÓartÅ, mÃt­saæj¤Å kalyÃïamitre«u sarvÃhitaparivarjanatayÃ, pit­saæj¤Å kalyÃïamitre«u sarvakuÓaladharmasaæjananatayÃ, muktakasya Óre«Âhino 'ntikÃtprakrÃnta÷ // 6 // (##) 9 SÃradhvaja÷ / atha khalu sudhana÷ Óre«ÂhidÃrakastÃmeva muktakasya Óre«Âhino 'nuÓÃsanÅmanuvicintayan, muktakasya Óre«Âhino 'vavÃde pratipadyamÃno 'cintyaæ bodhisattvavimok«amanusmaran, acintyaæ bodhisattvaj¤ÃnÃlokamanusmaran, acintyaæ dharmadhÃtupraveÓÃvatÃramanugacchan, acintyaæ bodhisattvasamavasaraïanayamavataran, acintyaæ tathÃgatavikurvitamanupaÓyan, acintyaæ buddhak«etrasamavasaraïamadhimucyamÃna÷, acintyaæ buddhÃdhi«ÂhÃnavyÆhamanumÃrjan, acintyaæ bodhisattvasamÃdhivimok«avyavasthÃnav­«abhitÃmavakalpayan, acintyÃæ lokadhÃtusaæbhedÃnÃvaraïatÃmavagÃhamÃna÷, tasyÃmacintyabodhisattvakarmad­¬hÃdhyÃÓayatÃyÃæ pratipadyamÃna÷, tadacintyabodhisattvakarmapraïidhÃnasroto 'nukurvan, anupÆrveïa yena milaspharaïaæ jambÆdvÅpaÓÅr«aæ tenopasaækramya sÃradhvajaæ bhik«uæ parimÃrgayan apaÓyadanyatarasminnÃÓrame caækramakoÂyÃæ ni«aïïaæ samÃdhisamÃpannamanuÓvasantamanupraÓvasantamani¤jamÃnamamanyamÃnam­jukÃyaæ pratimukhasm­timacintyena samÃdhivikurvitena vikurvamÃïaæ vÃmadak«iïÃbhyÃmÆrdhvaæ và acintyÃpramÃïÃnantakÃyamavalokitamÆrdhÃnamanekavarïakÃyÃprameyavarïavimÃtratÃæ cittak«aïe cittak«aïe saædarÓayamÃnam / tasya tathà samÃpannasya gambhÅrasya ÓÃntasya nirunmi¤jitasya nirÃlambasya romäcordhvakÃyasya sarvaromamukhebhyo 'cintyaæ bodhisattvavimok«avikurvitaæ pravartayamÃnamapaÓyat / yena vimok«amukhavikurvitena sa cittak«aïe cittak«aïe sarvadharmadhÃtuæ spharati anantanÃnÃvikurvitavikalpai÷ sarvasattvaparipÃkÃya sarvatathÃgatapÆjÃprayogÃya sarvabuddhak«etrapariÓodhanÃya sarvasattvadu÷khaskandhanivartanÃya sarvadurgatimÃrgasamucchedÃya sarvasattvasugatidvÃravivaraïÃya sarvasattvakleÓasaætÃpapraÓamanÃya sarvasattvÃj¤ÃnÃvaraïavikiraïÃya sarvasattvasarvaj¤atÃprati«ÂhÃpanÃya // tasyÃdha÷kramatalÃbhyÃmasaækhyeyabuddhak«etraparamÃïuraja÷samÃn Óre«ÂhigaïÃn nÃnopasthÃnapratyupasthÃnÃn sarvalokadhÃtuparyÃpannaÓre«Âhisad­ÓarÆpÃtirekavi«ayaprÃvÃrÃn nÃnÃbhÆ«aïavibhÆ«itaÓarÅrÃn vicitramaulicƬÃmaïimakuÂadharÃn dÃrakabimbaparivÃrÃn niÓcaramÃïÃnapaÓyat / brÃhmaïag­hapatÅæÓca sarvÃnnapÃnavidhibhi÷ sarvasÃÇgopacÃrai÷ sarvÃbharaïai÷ sarvavastrai÷ sarvapu«pai÷ sarvamÃlyai÷ sarvagandhai÷ sarvavilepanai÷ sarvakÃmopacÃrai÷ sarvaratnai÷ sarvÃyatanai÷ sarvabhÃjanavidhibhi÷ sarvopakaraïavidhibhi÷ daridrÃn sattvÃn saæg­hyamÃïÃn du÷khitaæ jagadÃÓvÃsayamÃnÃn satvamanÃæsi parito«ayamÃnÃn sattvÃÓayÃn viÓodhayamÃnÃn sattvÃn bodhau paripÃcayamÃnÃn daÓa diÓa÷ spharitvà gacchato 'paÓyat // jÃnumaï¬alÃbhyÃæ niÓcaritvà k«atriyapaï¬itarÆpÃn brÃhmaïapaï¬itarÆpÃn lokapaï¬itarÆpÃn vividhaÓilpapaï¬itarÆpÃn manu«yagatipaï¬itarÆpÃn laukikalokottarakriyÃvidhij¤ÃnapaÂupaï¬itarÆpÃn lokÃcÃryasaæmatapaï¬itarÆpÃn anekÃkÃrakalpÃn anekÃkÃrasaæsthÃnavyÆhÃn manoj¤Ãni vacÃæsyudÅrayato durmanasa÷ sattvÃn prahar«amÃïÃn dharmadhanaparihÅïÃn sattvÃnanug­hyamÃïÃn du÷khitÃn sattvÃn sukhayamÃnÃn vinipatitÃn sattvÃnabhyuddharamÃïÃn (##) vipannayÃnapÃtrÃn sattvÃnÃÓvÃsayamÃnÃn bhÅtÃn sattvÃn paritrÃyamÃïÃn kuÓalamÆlaÓabdamanuÓrÃvayamÃïÃn pÃpaviniv­ttiÓabdamudÅrayamÃïÃn kuÓaladharmasamÃdÃpane sattvÃn viniyojayamÃnÃn arthacaryÃyÃæ sattvÃn prati«ÂhÃpayamÃnÃn prÅtivegaæ saæjanayamÃnÃn priyavÃditÃsaægrahavastÆnyudÅrayamÃïÃn samÃnÃrthatÃæ ca lokasyopadarÓayamÃnÃn daÓa diÓa÷ spharitvà gacchato 'paÓyat // nÃbhimaï¬alÃt sarvasattvÃn sattvajagaccharÅrasaæsthÃnÃn ajinacÅvaravalkaladharÃn daï¬akëÂhakuï¬ikÃg­hÅtÃn nÃnÃrÆpÃn kalpasaæsthÃnÃn praÓÃnteryÃpathÃn ­«igaïÃnniÓcaritvà uparyantarÅk«e buddhavarïÃnudÅrayamÃnÃn dharmaÓabdaæ saæÓrÃvayamÃïÃn buddhagho«aæ niÓcÃrayamÃïÃn bodhisattvasaæghaæ saædarÓayamÃnÃn brahmacaryaæ saæpravarïayamÃnÃn guptendriyatÃyÃæ sattvÃnniyojayamÃnÃn ni÷svabhÃvÃrthaæ prarÆpayamÃïÃn j¤ÃnÃrthe lokaæ prati«ÂhÃpayamÃnÃn laukikaÓÃstravidhiæ praïayamÃnÃn sarvaj¤aj¤ÃnaniryÃïamÃrgavidhiæ pradarÓayamÃnÃn anupÆrvakriyÃyÃæ sattvÃn prati«ÂhÃpayamÃnÃn daÓa diÓa÷ spharitvà gacchato 'paÓyat // dvÃbhyÃæ pÃrÓvÃbhyÃæ sarvalokaprav­ttisaækhyà acintyÃnekaÓarÅrasaæsthÃnanÃgakanyà niÓcaritvà acintyaæ nÃgavikurvitaæ saædarÓayamÃnÃ÷ acintyasugandhameghÃlaækÃragaganatalamadhi«ÂhamÃnà acintyapu«pameghÃlaækÃrai÷ sarvagaganatalamalaækurvatÅ÷ acintyamÃlyameghÃlaækÃrai÷ sarvamÃkÃÓadhÃtuæ vyÆhayamÃnà acintyaratnachatrameghÃlaækÃrai÷ sarvadharmadhÃtuæ saæchÃdayamÃnà acintyaratnadhvajameghÃlaækÃram acintyaratnapatÃkÃmeghÃlaækÃram acintyaratnapatÃkÃvittaratnÃbharaïameghavar«ÃælaækÃram acintyÃnantamahÃmaïiratnameghapravar«aïÃlaækÃram acintyaratnahÃravicitrakusumameghapravar«aïÃlaækÃram acintyaratnÃsanaparyaÇkani«aïïabodhisattvabuddhadharmameghapravar«aïÃlaækÃram acintyadivyaratnÃbharaïameghÃpsarogaïadharmasaægÅtirutagho«ameghapravar«aïÃlaækÃram, acintyamuktajÃlÃlaæk­taratnapadmordhvakesarasarvaratnarÃjacÆrïameghavar«avikiraïÃlaækÃram, acintyaratnamakuÂameghasarvamaïiratnavibhÆ«itÃnantaraÓmimeghapravar«aïÃlaækÃram, acintyadevakÃyameghapu«pamÃlyacchatradhvajapatÃkÃlaækÃram, acintyÃpsaromeghonnatakÃyak­täjalipuÂasuvarïapu«pavikiraïapramuktapuÂakoÓasarvatathÃgataguïavarïastutimeghanigarjitapravar«aïÃlaækÃraæ gaganatalamadhiti«ÂhamÃnÃ÷ sarvaratnavarïairgandhakÆÂameghairudÃradhÆpapaÂalameghaÓca sarvatathÃgatapar«anmaï¬alÃni saæchÃdayamÃnÃ÷, sarvalokadhÃtuprasarÃnalaækurvatÅ÷ sarvasattvÃni prahar«ayamÃïÃ÷ sarvabuddhÃn pÆjayamÃnÃ÷ k«aïe k«aïe sarvadharmadhÃtuæ spharamÃïÃ÷ sudhana÷ Óre«ÂhidÃrako 'paÓyat // urasta÷ ÓrÅvatsÃdasaækhyeyabuddhak«etraparamÃïuraja÷ samÃnasurendrÃnniÓcaritvà acintyÃsuramÃyÃvikurvitÃni pradarÓayamÃnÃn mahÃjaladharÃn saæk«obhayamÃïÃn lokadhÃtuÓatasahasrÃïi saæprakampayamÃnÃn sarvaÓailendrarÃjÃnj saæghaÂÂayamÃnÃn sarvadevabhavanÃni saæprakampayamÃnÃn (##) sarvamÃramaï¬alÃni jihmÅkurvÃïÃn sarvamÃrasainyaæ pramardayamÃnÃn sarvalokamadamÃnadarpÃn prabha¤jayamÃnÃn pradu«ÂacittÃnnivÃrya prasÃdayamÃnÃn vihiæsÃcittÃn pratinivÃrayamÃïÃn sattvÃnÃmakuÓalÃn dharmÃnupaÓamayamÃnÃn kleÓaparvatÃn vikirayamÃïÃn raïasaægrÃmÃnupaÓamayamÃnÃn vividhÃsuramÃyÃvikurvitavikrŬitai÷ sattvÃn saævejayamÃnÃn pÃpÃdudvejayamÃnÃn saæsÃrÃduntrÃsayamÃnÃn sarvabhavagatibhya uccÃlya anikete niveÓayamÃnÃn bodhicitte sattvÃn prati«ÂhÃpayamÃnÃn bodhisattvÃnÃæ bodhisattvacaryÃæ viÓodhayamÃnÃn bodhisattvÃn pÃramitÃsu prati«ÂhÃpayamÃnÃn bodhisattvabhÆmi«u avatÃrayamÃïÃn bodhisattvÃnÃæ buddhadharmanayÃvabhÃsaæ janayamÃnÃn nÃnÃdharmanayavyavasthÃnaiÓcittak«aïe cittak«aïe dharmadhÃtuæ spharamÃïÃnapaÓyat sudhana÷ Óre«ÂhidÃraka÷ // p­«ÂhavaæÓÃdasaækhyeyabuddhak«etraparamÃïuraja÷samÃn ÓrÃvakapratyekabuddhakÃyÃnniÓcaritvà ÓrÃvakapratyekabuddhavainayikÃnÃæ sattvÃnÃmÃtmÃbhinivi«ÂÃnÃæ nirÃtmatÃæ ni÷sattvatÃmudÅrayamÃïÃn ÓÃÓvatÃbhinivi«ÂÃnÃæ sarvasaæskÃrÃnityatÃæ paridÅpayamÃnÃn rÃgacaritÃnÃmaÓubhÃæ bhÃvanÃæ dve«acaritÃnÃæ maitrÅæ mohacaritÃnÃmidaæpratyayatÃpratÅtyasamutpÃdamudÅrayamÃïÃn samabhÃgacaritÃnÃæ j¤Ãnavi«ayasaæprayuktaæ dharmanayabhidyotayamÃnÃn vi«ayÃbhiratÃnÃmanÃlayatÃæ kathayamÃnÃn ÓÃntau niketÃÓayatÃnÃæ praïidhiviÓe«amabhirocayamÃnÃn sarvadikparivartamukhe«u sarvadharmanayasÃgaraparivartamukhe«u sarvasattvÃrthakriyÃmabhidyotayato dharmadhÃtuæ spharayamÃïÃnapaÓyat sudhana÷ Óre«ÂhidÃraka÷ // aæsakÆÂÃbhyÃmasaækhyeyabuddhak«etraparamÃïuraja÷samÃn yak«arÃk«asendrÃnniÓcaritvà nÃnÃsaæsthÃnavik­taÓarÅrÃn nÃnÃvarïÃrohapariïÃhÃn nÃneryÃpathavikalpÃn nÃnÃyÃnÃbhirƬhÃn nÃnÃparivÃrapariv­tÃn sattvadhÃtuparipÃlanaprayuktÃn nÃnÃprabhÃvabhÃsaprayuktÃn nÃnÃgho«anirgho«anigarjitÃn nÃnopÃyÃbhinirhÃrairasaæbhinnai÷ samantadigvidiggaganaæ spharamÃïÃn sarvasattvakuÓalacaryÃrak«Ãyai sarvÃryamaï¬alarak«Ãyai sarvabodhisattvaparigrahÃya sarvasamyagnatasamyakpratipannaparipÃlanÃya vajrapÃïikarmaïà sarvabuddhopasthÃnapÆjÃvidhÃnatÃyai, vinipatitÃnÃæ sattvÃnÃæ sarvÃpÃyagativinivartanatÃyai, sarvalokasarvavyÃdhyÃdyupadravabhayopaÓamanÃya prayuktÃn sattvÃrthakriyÃlokaparipÃlanotsukÃn puïyaj¤ÃnasaæbhÃracakraæ paripÆrayamÃïÃn dharmacakramanupravartayamÃnÃn paravÃdicakraæ nig­hyamÃïÃn sarvadharmadhÃtuæ spharamÃïÃn sudhana÷ Óre«ÂhidÃrako 'paÓyat // udarÃdasaækhyeyabuddhak«etraparamÃïuraja÷samÃn kinnarendrÃn asaækhyeyakinnarendrakanyÃÓatasahasraparivÃrÃn asaækhyeyabuddhak«etraparamÃïuraja÷samÃæÓca gandharvendrÃn asaækhyeyagandharvendrakanyÃÓatasahasraparivÃrÃn niÓcaritvà asaækhyeyadivyatÆryaÓatasahasrasaægÅtisaæprabhaïitadharmasvabhÃvopasaæhitÃni buddhastotrÃïyudÅrayamÃïÃn bodhicittaæ paridÅpayamÃnÃn bodhisattvacaryÃæ saævarïayamÃnÃn sarvÃbhisaæbodhimukhÃnyabhi«ÂavamÃnÃn sarvadharmacakramukhÃnyavagÃhayamÃnÃn sarvavikurvitamukhÃnyabhirocayamÃnÃn sarvaparinirvÃïamukhÃni paridÅpayamÃnÃn sarvabuddhaÓÃsanamukhÃni (##) saæparig­hyamÃïÃn sarvasattvamukhÃni saæprahar«ayamÃïÃn sarvabuddhak«etrÃïi pariÓodhayamÃnÃn sarvadharmamukhÃni abhidyotayamÃnÃn sarvÃvaraïamukhÃni vinivartayamÃnÃn sarvakuÓalamÆlamukhÃni saæjayamÃnÃn dharmadhÃtuæ spharayamÃïÃn sudhana÷ Óre«ÂhidÃrako 'paÓyat // mukhadvÃrÃdasaækhyeyabuddhak«etraparamÃïuraja÷samÃn saptaratnacaturaÇgabalakÃyaparivÃrÃn cakravartino niÓcaritvà mahÃtyÃgaraÓmivyÆhÃn pramu¤camÃnÃn sarvaratnÃkarÃnuts­jyamÃnÃn sarvamaïiratnÃkarÃn viÓrÃïayamÃnÃn daridrÃn sadhanÅkurvÃïÃn prÃïivadhÃllokaæ vinivartayamÃnÃn maitrÅcitte sattvÃn saæniyojayamÃnÃn adattÃdÃnÃdvivecayamÃnÃn svalaæk­tÃsaækhyeyakanyÃkoÂÅniyutaÓatasahasrÃïi pratipÃdayamÃnÃn kÃmamithyÃcÃrÃdvicchandayamÃnÃn brahmacarye prati«ÂhÃpayamÃnÃn m­«ÃvÃdÃdvinivartayamÃnÃn asaævivÃdaparamatÃyÃæ niyojayamÃnÃn, piÓunavacanÃdvinivartayamÃnÃn paramasaægrahaprayuktaæ gho«amudÅrayamÃnÃn paru«avacanÃllokaæ vinivartayamÃnÃn, manoj¤aÓlak«ïÃæ vÃcamudÅrayamÃïÃn, anarthÃdharmopasaæhitÃdabaddhapralÃpÃt sattvÃn vinivartayamÃnÃn, gambhÅrÃrthapadaprabhedaviniÓcaye saæniyojayamÃnÃn, sarvavacanado«ebhyo lokaæ vinivartayamÃnÃn, karuïÃbaddhavÃcamudÅrayamÃïÃn, h­dayamalaæ loke 'paharaïamÃïÃn, alpecchatÃsaætu«ÂiparamatÃyÃæ sattvÃnniyojayamÃnÃn, vyÃpÃdÃllokaæ vinivartayamÃnÃn, parasaætatiprasÃdane saæniyojayamÃnÃn, sarvad­«ÂijÃlaæ loke uddharamÃïÃn, sarvavimatiprakÃrÃn vikirayamÃïÃn, sarvasaædehakÆÂÃn prapÃtayamÃnÃn, sarvasaæÓayavicikitsÃtimiramapanayamÃnÃn, dharmapravicayaæ loke pravibhajamÃnÃn, idaæpratyayatÃpratÅtyasamutpÃdamudÅrayamÃïÃn, svabhÃvasatyanaye sattvÃnniyojayamÃnÃn, sarvÃvaraïÃni vinivartayamÃnÃn, anÃvaraïanaye 'vatÃrayamÃïÃn, buddhÃrthanayamudyotayamÃnÃn, daÓa diÓo dharmadhÃtuæ spharamÃïÃn sudhana÷ Óre«ÂhidÃrako 'paÓyat // nayanÃbhyÃmasaækhyeyabuddhak«etraparamÃïuraja÷samÃni sÆryamaï¬alaÓatasahasrÃïi niÓcaritvà sarvamahÃnirayÃnavabhÃsamÃnÃni, mahÃndhakÃraæ loke vidhamanti, mohatimiraæ sattvÃnÃmapanayamÃnÃni, ÓÅtanarakÃpÃyagatÃnÃæ sattvÃnÃæ ÓÅtadu÷khaæ praÓamayamÃnÃni, m­ïmaye«u k«etre«u avadÃtavarïÃæ prabhÃæ pramu¤camÃnÃni, suvarïamaye«u k«etre«u vai¬ÆryavarïÃæ prabhÃæ pramu¤camÃnÃni, vaidÆryamaye«u k«etre«u suvarïavarïÃæ prabhÃæ pramu¤camÃnÃni, rÆpyamaye«u k«etre«u suvarïavarïÃæ prabhÃæ pramu¤camÃnÃni, suvarïamaye«u k«etre«u sphaÂikavarïÃæ prabhÃæ pramu¤camÃnÃni, sphaÂikamaye«u k«etre«u suvarïavarïÃæ prabhÃæ pramu¤camÃnÃni, suvarïamaye«u k«etre«u musÃragalvavarïÃæ prabhÃæ pramu¤camÃnÃni, musÃragalvamaye«u k«etre«u suvarïavarïÃæ prabhÃæ pramu¤camÃnÃni, lohitamuktÃmaye«u k«etre«u suvarïavarïÃæ prabhÃæ pramu¤camÃnÃni, suvarïaæmaye«u k«etre«u lohitamuktÃvarïÃæ prabhÃæ pramu¤camÃnÃni, aÓmagarbhamaye«u k«etre«u suvarïavarïÃæ prabhÃæ pramu¤camÃnÃni, suvarïamaye«u k«etre«u aÓmagarbhavarïÃæ prabhÃæ pramu¤camÃnÃni, indranÅlamaye«u k«etre«u sÆryagarbhamaïirÃjavarïÃæ prabhÃæ pramu¤camÃnÃni, sÆryagarbhamaïirÃjaÓarÅre«u k«etre«u indranÅlamaïirÃjavarïÃæ prabhÃæ pramu¤camÃnÃni, lohitamuktÃmaye«u k«etre«u candrÃæÓujÃlamaï¬alagarbhamaïirÃjavarïÃæ prabhÃæ pramu¤camÃnÃni, candrÃæÓujÃlamaï¬alagarbhamaïirÃjaÓarÅre«u (##) k«etre«u lohitamuktÃvarïÃæ prabhÃæ pramu¤camÃnÃni, ekaratnamaye«u k«etre«u nÃnÃratnavarïÃæ prabhÃæ pramu¤camÃnÃni, nÃnÃratnamaye«u k«etre«u ekaratnavarïÃæ prabhÃæ pramu¤camÃnÃni, evaæ sarvabodhisattvapar«anmaï¬ale«u aparimÃïasattvakÃryaprayuktÃni sarvasattvadharmadhÃtuæ spharamÃïÃnyapaÓyat sudhana÷ Óre«ÂhidÃraka÷ // bhrÆvivarÃntarÃdÆrïÃkoÓÃdasaækhyeyabuddhak«etraparamÃïuraja÷samÃn ÓaÓÃÇkakÃyÃnniÓcaritvà sarvadevendrÃnabhibhavamÃnÃn, kÃmaratiæ sarvaloke vinivartayamÃnÃn, buddhadarÓanaratimanuvartayamÃnÃn, aparimÃïasattvavinayaprayuktÃn daÓa diÓo dharmadhÃtuæ spharamÃïÃnapaÓyat // lalÃÂÃdasaækhyeyabuddhak«etraparamÃïuraja÷samÃn mahÃbrahmaïo niÓcaritvà praÓÃnteryÃpathÃn brahmagho«amudÅrayamÃïÃn sarvabuddhÃnadhye«yamÃïÃn sarvabuddhÃnabhi«ÂavamÃnÃn sarvabodhisattvÃn prahar«ayamÃïÃn aparimÃïasattvakÃryaprayuktÃn daÓa diÓa÷ sarvadharmadhÃtuæ spharamÃïÃn sudhana÷ Óre«ÂhidÃrako 'paÓyat // Óirasto 'saækhyeyabuddhak«etraparamÃïuraja÷samÃn bodhisattvÃnniÓcaritvà nÃnÃvarïasaæsthÃnavibhÆ«itaÓarÅratÃæ saædarÓayamÃnÃn anuvya¤janavicitragÃtratÃæ prabhÃvayamÃnÃn anantamadhyaprabhÃmaï¬alameghÃn pramu¤camÃnÃn sarvabuddhÃnÃæ pÆrvabodhisattvacaryÃmÃrabhya dÃyakapratigrÃhakavastuparityÃgaprakÃrameghÃn sarvaromavivarebhyo niÓcÃrayamÃïÃn nÃnÃpÃramitÃsaæprayuktÃn pÆrvayogasamudrÃn saædarÓayamÃnÃn dÃnacaryÃæ lokasya saævarïayamÃnÃn mÃtsaryamalaæ vinivartayamÃnÃn sarvagrÃhotsarge sattvÃnniyojayamÃnÃn, vicitrasarvaratnÃlaækÃrÃlaæk­taæ lokamadhiti«ÂhamÃnÃn, dÃnapÃramitÃyÃæ sattvÃn prati«ÂhÃpya pari«kÃravaÓitÃyÃæ prati«ÂhÃpayamÃnÃn, sarvalak«aïaguïÃn saævarïayamÃnÃn, buddhalak«aïasaæbhave hetumupadiÓyamÃnÃnapaÓyat / asaækhyeyabuddhak«etraparamÃïuraja÷samÃæÓca bodhisattvÃnniÓcaritvà ÓÅlapÃramitÃæ saævarïayamÃnÃn, sarvabuddhÃnÃæ ÓÅlapÃramitÃsaæprayuktÃn pÆrvayogasamudrÃn sarvaromavivarebhya÷ saædarÓayamÃnÃn, sarvasattvÃn sarvalokagativi«ayebhyo vimukhÅk­tya tathÃgatavi«ayÃbhimukhÅkurvÃïÃn, kÃmalokaæ vijugupsamÃnÃn, viparyÃsapaÂalaæ loke vikiramÃïÃn, vitathaparikalpÃn praÓamayitvà bodhisattvaÓÅle saæniyojayamÃnÃn, mahÃkaruïÃÓÅlaæ saævarïayitvà tathÃgataÓÅlapratilambhÃya buddhamÃrgapratipattiÓÅle sattvÃn prati«ÂhÃpayamÃnÃn, svapnopamÃæ bhavagatiæ sattvÃnÃæ prabhÃvayitvà svapnavidhisamavasaraïatÃyai vi«ayaparigrahakleÓavaÓitÃyÃæ sattvÃn prati«ÂhÃpayamÃnÃnapaÓyat / asaækhyeyabuddhak«etraparamÃïuraja÷samÃæÓca bodhisattvÃnniÓcarya suvarïavarïacchavitÃæ loke 'bhidyotayamÃnÃn, akrodhÃnupÃyÃsatÃyÃmakhiladu«ÂÃvina«ÂÃpratihatacittÃyÃæ sattvÃn prati«ÂhÃpayamÃnÃn, sarvatiryagyonigatisamucchedÃya sarvaromamukhebhya÷ k«ÃntipÃramitÃsaæprayuktÃn tathÃgatapÆrvayogameghÃnniÓcÃrayamÃïÃn, k«Ãntibale sattvÃn prati«ÂhÃpayamÃnÃn, dharmavaÓitÃyÃæ sattvÃnavabhÃsayamÃnÃnapaÓyat / asaækhyeyabuddhak«etraparamÃïuraja÷samÃæÓca bodhisattvÃnniÓcarya anantabodhisattvavÅryabalaæ saædarÓayamÃnÃn, sarvaj¤atÃrambhÃvivartyabalena (##) sarvasattvaÓrutasÃgaraparye«ÂiparikhedatÃæ saævarïayamÃnÃn, sarvatathÃgatapÆjopasthÃne sattvÃnniyojayamÃnÃn, sarvadu÷khaskandhavinivartanamahÃvÅryÃrambhe sattvÃn prati«ÂhÃpayamÃnÃn, vÅryapÃramitÃpratisaæyuktÃn pÆrvayogameghÃn sarvaÓarÅrÃnniÓcÃrayamÃïÃn, bodhisattvavÅryapÃramitÃcaryÃæ saædarÓayamÃnÃn, kausÅdyaparvatÃn sattvÃnÃæ vikiramÃïÃn, vÅryapÃramitÃyÃæ sattvÃn prati«ÂhÃpayamÃnÃn, karmavaÓitÃyÃæ lokaæ viniyojayamÃnÃn adhi«ÂhÃnaprayuktÃnapaÓyat / asaækhyeyabuddhak«etraparamÃïuraja÷samÃæÓca bodhisattvÃnniÓcaritvà bodhisattvÃnusm­tipathe sattvÃn prati«ÂhÃpayamÃnÃn, sarvÃvaraïanivaraïatimiraæ vidhamamÃnÃn, sarvamadapramÃdÃt sattvÃn vinivartayamÃnÃn, apramÃdadharme prati«ÂhÃpayamÃnÃn, stambhasaærambhamÃnadhvajÃnprapÃtayamÃnÃn, buddhadhyÃnÃÇgasÃgaramudÅrayamÃnÃn, dhyÃnapÃramitÃæ loke saævarïayamÃnÃn, dhyÃnapÃramitÃpratisaæyuktÃn pÆrvayogameghÃn sarvaromavivarebhyo niÓcÃrayamÃïÃn, cittavaÓitÃyÃæ sattvÃn prati«ÂhÃpayamÃnÃn, k«aïe k«aïe dharmadhÃtuæ spharamÃïÃnapaÓyat / asaækhyeyabuddhak«etraparamÃïuraja÷samÃæÓca bodhisattvÃnniÓcaritvà buddhadharmaparye«ÂisaæprayuktÃn pÆrvayogameghÃn sarvaromavivarebhyo niÓcÃrayamÃïÃn, sarvasvarÃÇgasÃgararÆtai÷ praj¤ÃpÃramitÃmeghÃnnigarjamÃnÃn, samyagd­«Âividyutaæ niÓcÃrayamÃïÃn, dharmasvabhÃvarutagho«Ãn ravamÃïÃn, Ãtmad­«ÂiparvatakÆÂÃnisattvÃnÃæ pradÃryamÃïÃn, sarvad­«ÂiÓalyÃnyuddharamÃïÃn, kÃÇk«ÃvimatimativicikitsÃtimiraæ vidhamamÃnÃn, adhimuktivaÓitÃæ saævarïayamÃnÃn, cittak«aïe cittak«aïe dharmadhÃtuæ spharamÃïÃnapaÓyat / asaækhyeyabuddhak«etraparamÃïuraja÷samÃæÓca bodhisattvÃnniÓcaritvà sarvabuddhopÃyakauÓalyanayamaï¬alaæ prabhÃvayamÃnÃn, upÃyakauÓalyapratisaæyuktÃn pÆrvayogameghÃn sarvaromavivarebhyo niÓcÃrayamÃïÃn, upayakauÓalyacaryÃæ loke prabhÃvayamÃnÃn, mahÃyÃnaniryÃïamabhidyotayamÃnÃn, sarvabuddhamaï¬alaæ saævarïayamÃnÃn, saæsÃranirvÃïÃsaæbhinnÃæ bodhisattvacaryÃæ saævarïayamÃnÃn, darÓayamÃnÃn, bodhisattvopÃyakauÓalyapÃramitÃyÃæ sattvÃn prati«ÂhÃpayamÃnÃn, sarvabodhisattvopapattivaÓitÃmaï¬alaæ loke nidarÓayamÃnÃn, cittotpÃde dharmadhÃtu spharamÃïÃnapaÓyat / asaækhyeyabuddhak«etraparamÃïuraja÷samÃæÓca bodhisattvÃnniÓcaritvà sarvatathÃgatanÃmasamudrameghÃn sarvaromavivarebhyo nigarjamÃnÃn, sarvabodhisattvapraïidhÃnapÃramitÃpariÓuddhisaæprayuktÃn pÆrvayogameghÃn sarvaromamukhamaï¬alebhya÷ pramu¤camÃnÃn, praïidhÃnapÃramitÃæ saævarïayamÃnÃn, sarvabodhisattvavaÓitÃsu sattvÃn prati«ÂhÃpayamÃnÃn, aparÃntakoÂyÃviddhaæ mahÃpraïidhÃnarathacakraæ sarvadharmÃnusaraïaæ sarvakleÓavinivartanamaj¤Ãnaparvatavikiraïaæ loke prabhÃvayamÃnÃn, nÃnÃpraïidhÃnavikurvitai÷ cittak«aïe cittak«aïe dharmadhÃtuæ spharamÃïÃnapaÓyat / asaækhyeyabuddhak«etraparamÃïuraja÷samÃæÓca bodhisattvÃnniÓcaritvà bodhisattvabalamavabhÃsayamÃnÃn, bodhisattvabalaparini«pattirutaæ pramu¤camÃnÃn, balapÃramitÃparini«pattisaæbhavapÆrvayogameghÃn sarvaromavivarebhyo niÓcÃrayamÃïÃn, sarvamÃraparapravÃdyanavam­dyabalaæ saædarÓayamÃnÃn, sarvacakravÃlavajraparvataÓarÅropanipÃtÃtmabhedyabalaæ prabhÃvayamÃnÃn, (##) sarvakalpoddÃhÃgnisÃgarasaævÃsaÓarÅrÃnuddayotabalaæ saædarÓayamÃnÃn, gaganatale sarvalokadhÃtuprasarapÃïitalasaædhÃraïabalatÃæ saædarÓayamÃnÃn, cittak«aïe cittak«aïe ­ddhivaÓitÃyÃæ sattvÃn prati«ÂhÃpayamÃnÃn dharmadhÃtuspharaïÃpratiprasrabdhÃnapaÓyat / asaækhyeyabuddhak«etraparamÃïuraja÷samÃæÓca bodhisattvÃn niÓcaritvà sattvÃnÃæ j¤Ãnamaï¬alaæ dyotayamÃnÃn, j¤ÃnaparimitÃpariÓuddhisaæprayuktÃn pÆrvayogameghÃn sarvaromavivarebhya÷ pramu¤camÃnÃn, sarvabuddhaguïaj¤ÃnÃbhij¤ÃvatÅæ j¤ÃnabhÆmiæ loke prabhÃvayamÃïÃn, sarvabuddhasaæj¤Ãbhij¤ÃvatÅæ j¤ÃnabhÆmiæ saædarÓayamÃnÃn, sarvapraïidhyabhinirhÃrÃbhij¤ÃnÃbhij¤ÃvatÅæ j¤ÃnabhÆmiæ paridÅpayamÃnÃn, sarvasattvasaægrahapraïidhyabhinirhÃraj¤ÃnÃbhij¤ÃvatÅæ j¤ÃnabhÆmiæ vikhyÃpayamÃnÃn, sarvasattvanairÃtmyÃsvabhÃvÃvatÃrÃbhij¤ÃvatÅæ j¤ÃnabhÆmiæ vikhyÃpayamÃnÃn, sarvasattvacittasÃgaravyavalokanÃbhij¤ÃvatÅæ j¤ÃnabhÆmiæ prakÃÓayamÃnÃn, sarvasattvendriyavicayaj¤ÃnÃbhij¤ÃvatÅæ j¤ÃnabhÆmiæ pravibhajamÃnÃn, sarvasattvÃÓayÃdhimuktivyavalokanaj¤ÃnÃbhij¤ÃvatÅæ j¤ÃnabhÆmiæ saævarïayamÃnÃn, sarvasattvakarmasÃgarÃvatÃrÃbhij¤ÃvatÅæ j¤ÃnabhÆmiæ vivaramÃïÃn, sarvasattvapraïidhÃnasÃgarÃvatÃraj¤ÃnÃbhij¤ÃvatÅæ j¤ÃnabhÆmiæ saædarÓyaæ j¤ÃnapÃramitÃyÃæ sattvÃn prati«ÂhÃpayamÃnÃn, cittak«aïe cittak«aïe dharmadhÃtuæ spharamÃïÃn sudhana÷ Óre«ÂhidÃrako 'paÓyat // mÆrdhata u«ïÅ«avivarÃdasaækhyeyabuddhak«etraparamÃïuraja÷samÃæstathÃgatavigrahÃn varalak«aïÃnuvya¤janaviÓuddhayalaækÃrÃn prataptajÃmbÆnadakanakaparvatanirbhÃsÃn sarvadaÓadikpratÃpanÃpramÃïadÅptaprabhÃmaï¬aladharmadhÃtunayaspharaïagho«Ãn anantamadhyabuddhavikurvitasaædarÓanÃn sarvajagadasaæbhinnadharmameghÃnabhipravar«amÃïÃn, yaduta bodhimaï¬avaragatÃnÃæ bodhisattvÃnÃæ samantadharmadhÃtutalabhedÃbhimukhaj¤Ãnameghaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, abhi«ekaprÃptÃnÃæ bodhisattvÃnÃæ samantatalameghaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, mahÃdharmayauvarÃjyÃbhi«iktÃnÃæ bodhisattvÃnÃæ samantamukhapraveÓaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, kumÃrabhÆtÃnÃæ bodhisattvÃnÃæ samantavyÆhaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, avivartyÃnÃæ bodhisattvÃnÃæ mahÃkarÆïÃd­¬hakÆÂaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, ÓuddhÃdhyÃÓayÃnÃæ bodhisattvÃnÃæ sarvadharmasvabhÃvabhedaj¤Ãnavajraæ nÃma dharmameghavar«amabhipravar«amÃïÃn, pÆrvayogasaæpannÃnÃæ bodhisattvÃnÃæ samantajagatsaægrahavyÆhaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, janmajÃnÃæ bodhisattvÃnÃæ tryadhvatathÃgatapar«anmaï¬alÃbhimukhavij¤aptimeghaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, yogÃcÃrÃïÃæ bodhisattvÃnÃæ sarvadharmasvabhÃvatalanirgho«aæ nÃma dharmameghavar«amabhipravar«amÃïÃn, ÃdikarmikÃïÃæ bodhisattvÃnÃæ mahÃkaruïÃnayopÃyagarbhameghasaæbhavaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, prathamacittotpÃdikÃnÃæ bodhisattvÃnÃæ pragraha koÓopacayagarbhaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, udÃrÃdhimuktikÃnÃæ bodhisattvÃnÃmak«ayavimok«atathÃgatapraïidhipragrahakoÓaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, rÆpÃvacarÃïÃæ sattvÃnÃæ samantatalÃk«ayakoÓaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, brahmakÃyikÃnÃæ devÃnÃmapramÃïanayasÃgaranigarjitagho«aæ (##) nÃma dharmameghavar«amabhipravar«amÃïÃn, vaÓavartinÃæ devÃnÃæ balasaæbhavadharmopakaraïÃk«ayakoÓaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, mÃrakÃyikÃnÃæ devÃnÃæ citradhvajasarvaj¤atÃsaæbhÃrasaæmÃrjanagho«aæ nÃma dharmameghavar«amabhipravar«amÃïÃn, nirmÃïaratÅnÃæ devÃnÃæ j¤Ãnaratnavicitradhuraæ nÃma dharmameghavar«amabhipravar«amÃïÃn, tu«itÃnÃæ devÃnÃæ bodhisattvapraïidhivicitradhvajaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, yÃmÃnÃæ devÃnÃæ sarvatathÃgatÃnusm­tikoÓaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, Óakradevendrabhavane«u tathÃgatadarÓanaprÅtivegasaæbhavaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, yak«endrabhavane«u dharmadhÃtugaganatathÃgatavikurvitaspharaïameghaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, gandharvendrabhavane«u sarvatathÃgatadharmasaægÅtinirgho«aæ nÃma dharmameghavar«amabhipravar«amÃïÃn, asurendrabhavane«u j¤Ãnanayavajramaï¬alaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, garu¬endrabhavane«u sarvatathÃgatasaæbhavopÃyameghaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, kinnarendrabhavane«u sarvadharmameghasaægÅtinirgho«aæ nÃma dharmameghavar«amabhipravar«amÃïÃn, nÃgendrabhavane«u bodhisattvavikurvitanirgho«abhavagatyudvegasaæbhavaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, mahoragendrabhavane«u prÅtisÃgaravivardhanavegaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, manu«yaloke«u sarvajagadviÓe«aj¤Ãnavi«ayaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, narakaloke«u sarvasaæsÃradu÷khapraÓÃntanirgho«ÃryamÃrgavacanÃdhÃrÃlaækÃraæ nÃma dharmameghavar«amabhipravar«amÃïÃn, tiryagyoni«u anavadyakarmapathapratipattinirgho«atathÃgatÃnusm­timeghamaï¬alaÓarÅraæ nÃma dharmameghavar«amabhipravar«amÃïÃn, yÃmalaukike«u sarvatathÃgatapÃramitÃnirnÃdasarvasattvatyÃgacittasaæbhavaæ nÃma dharmameghavar«amabhipravar«amÃïÃn, vinipatite«u sattve«u sarvadu÷khopaÓamapratilÃbhasamÃÓvÃsanasvaranirgho«aæ nÃma dharmameghavar«amabhipravar«amÃïÃn, sarvadharmadhÃtuæ spharamÃïÃn sudhana÷ Óre«ÂhidÃrako 'paÓyat // sarvaromamukhebhyaÓca ekaikasmÃdromavivarÃdasaækhyeyabuddhak«etraparamÃïuraja÷samÃni raÓmijÃlamaï¬alÃni niÓcaritvà asaækhyeyabalarÆpÃvartavyÆhÃn asaækhyeyavicitrakÃryapratyupasthÃnÃni daÓa diÓo dharmadhÃtuæ spharamÃïÃnyapaÓyat / yaduta kutaÓcidromamukharaÓmijÃlamaï¬alÃdvimaladÃnacaryÃsarvasvaparityÃgavikurvitamapaÓyat / kutaÓcidromamukharaÓmijÃlamaï¬alÃtsarvatryadhvabodhisattvaÓÅlavratasamÃdÃnÃkalpamaï¬alavikurvitamapaÓyat / kutaÓcidromamukharaÓmijÃlamaï¬alÃtsarvabodhisattvak«ÃnticaryÃrÆpatryadhvaprÃptÃnÃæ bodhisattvÃnÃæ hastapÃdottamÃÇgacchedÃdhivÃsanavikurvitaæ pÃïidaï¬aÓasraÓarÅropanipÃtÃdhivÃsanavikurvitaæ sarvaÓarÅrabhedanah­dayanayanoddharaïÃdhivÃsanavikurvitapaÓyat / yairapyanyaistryadhvaprÃptabodhisattvavikalpitÃtmabhÃvai÷ sarvaj¤atÃdharmaparye«ÂinidÃnaæ sarvakÃyikacaitasikaprapŬitÃnyaÇgapratyaÇgacchedanÃni mahÃkarÆïÃprapŬitairadhivÃsitÃni mar«itÃni adhyupek«itÃni, tÃnyapi sarvabodhisattvak«ÃnticaryÃvikurvitapratibimbarÆpÃïyapaÓyat / kutaÓcidromamukharaÓmijÃlamaï¬alÃtsarvabodhisattvavÅryacaryÃdhimÃtratÃvibhaktarÆpÃïyatÅtÃnÃgatapratyutpannÃni bodhisattvavikurvitÃni lokasaækampanasÃgarasaæk«obhanasattvasaævejanasarvatÅrthyasaætrÃsanamÃramaï¬alavidrÃvaïadharmadigdyotanamahÃbodhisattvavikramavikurvitÃnyapaÓyat / (##) kutaÓcidromamukharaÓmijÃlamaï¬alÃd yÃni sarvabodhisattvacaryÃnirÆpaïÃni yÃnyÃtmabhÃvopÃdÃnÃni ye kulopapattiparigrahÃya rÆpakÃya parini«pattaye ye kalyÃïamitrÃnuÓÃsanÅparigrahÃ÷, yÃni kalyÃïamitropadeÓapratipattisthÃnÃni, yÃni tathÃgatadhyÃnÃÇgaparini«pattyanurÆpavihÃrabhavanavimÃnajanapadagirikandarÃïi, yÃni ­«iÓarÅrÃïi, yaistÃni dhyÃnÃÇgÃni ni«pÃditÃni, yÃni n­pÃdhipatyÃni, yÃni nai«kramyamukhÃni, ye vratasamÃdÃnÃkalperyÃpathÃ÷, tatsarvaæ sudhana÷ Óre«ÂhidÃrako 'paÓyat // kutaÓcidromamukharaÓmijÃlamaï¬alÃt praj¤ÃpÃramitÃcaryÃvihÃrasarvadharmaparye«ÂisaæprayuktÃn kÃyaparigrahÃnapaÓyat / yai÷ kÃyairekaikaædharmapadaæ sarvÃstiparityÃgitayà sarvasattvÃnÃmantikÃtparye«itaæ sarvopasthÃnaparicaryÃsarvakalyÃïamitrasakÃÓÃtparye«itaæ ÓraddhÃgauravanirjÃtena ca kÃyapramÃïena tathÃgatasakÃÓÃtparye«itam, yathà caikatvaæ dharmapadaæ tathà sarvadharmapadÃni praj¤ÃpÃramitÃpratisaæyuktÃni yÃni sarvajagadupapattipratibhÃsai÷ kÃyai÷ parye«itÃni, tatsarvaæ sudhana÷ Óre«ÂhidÃraka÷ ekaikasmÃdromamukharaÓmijÃlamaï¬alÃdapaÓyat / kutaÓcidromamukharaÓmijÃlamaï¬alÃtsarvabodhisattvaparipÃkopÃyasattvagatisamudraprasaritÃn sarvasattvasaægrahaprayogÃnapaÓyat / ekaikaæ ca sattvaæ sarvasattvakÃyasad­ÓairÃtmabhÃvopacÃramukhai÷ pÆrvÃtmabhÃvopÃdÃnairupÃyakauÓalyacaryÃprayuktai÷ saæg­hyamÃïaæ tata ekaikasmÃdromamukharaÓmijÃlamaï¬alÃdapaÓyat / kutaÓcidromamukharaÓmijÃlamaï¬alÃt yà bhagavata÷ pÆrvasarvakalpapraïidhyabhinirhÃracaryà sarvasattvaparipÃkapraïidhyabhinirhÃracaryà sarvak«etrapariÓuddhipraïidhyabhinirhÃracaryÃ, yÃni ca sarvapraïidhyabhinirhÃramaï¬alÃni te«u te«u tathÃgatapÃdamÆle«u abhinirh­tÃni sarvasaæsÃrado«ÃïÃæ tasya tasya saæsÃrado«asya pratipak«eïa, tatsarvaæ sudhana÷ Óre«ÂhidÃrakastata ekaikasmÃdromamukharaÓmijÃlamaï¬alÃdapaÓyat / kutaÓcidromamukharaÓmijÃlamaï¬alÃtsarvabalapÃramitÃcaryÃsaæprayuktÃn pÆrvayogasamudrÃnapaÓyat / kutaÓcidromamukharaÓmijÃlamaï¬alÃtsarvaj¤ÃnacaryÃvicÃrasaæprayuktÃnaj¤ÃnanidrÃprasuptasattvaprabodhanaÓarÅrÃn pÆrvayogasamudrÃnapaÓyat // atha khalu sudhana÷ Óre«ÂhidÃraka÷ sÃradhvajaæ bhik«uæ tathà samÃhitamupanidhyÃyantamupaparÅk«amÃïa÷, tatsamÃdhivimok«amaï¬alamanusmaran, tÃmacintyÃæ bodhisattvasamÃdhiv­«abhitÃmanuvicintayan, tamacintyaæ sattvÃrthanayasÃgaramavataran, tadacintyaæ samantasrotÃbhimukhavyÆhÃbhisaæskÃramukhamanusaran, adhimucyamÃna÷, taddharmadhÃtuvyÆhaviÓuddhij¤Ãnamukhamavataran, tadbuddhÃdhi«ÂhÃnaæ saæpratÅcchan, j¤Ãnaæ nistÅrayamÃïa÷, tadbodhisattvavaÓitÃbalaæ saæjanayan, tadbodhisattvapraïidhibalaæ d­¬hÅkurvÃïa÷, tadbodhisattvacaryÃbalaæ vistÃrayan, sÃradhvajasya bhik«o÷ purata÷ ekamapi rÃtriædivasamatinÃmayati, dvÃvapi, saptÃpi rÃtriædivÃni purato 'tinÃmayati, ardhamÃsamapi, mÃsadvayamapi, yÃvat «a¬api mÃsÃn «a¬ và rÃtriædivÃni sÃradhvajasya bhik«o÷ purato 'tinÃmayati / tata÷ «aïïÃæ mÃsÃnÃæ «aïïÃæ ca rÃtriædivÃnÃmatyayena sÃradhvajo bhik«ustasmÃtsamÃdhervyutthita÷ / sudhana Ãha - ÃÓcaryaæ batedam, Ãrya, yÃvadgambhÅra e«a (##) samÃdhi÷ / yÃvadvipulo yÃvadapramÃïavi«ayo yÃvadacintyavikurvitavyÆha÷ yÃvadatulyÃloka÷ yÃvadasaækhyeyavyÆha÷ yÃvadasaæhÃryagocara÷ yÃvadasaæbhinnavi«aya÷ yÃvatsamadigvirocana÷ yÃvadapramÃïasattvÃrthaprayoga e«a samÃdhi÷, yatra hi nÃma evaæ sarvasattvÃnÃmaparimÃïadu÷khaskandhavyupaÓamÃya pratyupasthita÷, yaduta dÃridryadu÷ khaskandhavyupaÓamÃrthena pratyupasthita÷ / narakagativyupacchedanÃrthena tiryagyonigatiparitrÃïÃrthena sarvÃk«aïagatidvÃrapithanÃrthena svargagatyupanayanÃrthena devamanu«yaratisukhasaæbhavÃrthena dhyÃnavi«ayaratyanubhavÃrthena saæsk­tÃvacarasukhasaævardhanÃrthena traidhÃtukani÷saraïamukhasaædarÓanÃrthena pratyupasthita÷ / bodhicittasaæbhavahetuparidÅpanÃrthena pratyupasthita÷ / puïyaj¤ÃnasaæbhÃrasaæbhavahetusaævardhanÃrthena vipulamahÃkaruïÃvegavivardhanÃrthena mahÃpraïidhÃnabalasaæjananÃrthena bodhisattvamÃrgÃvabhÃsapratilambhÃrthena mahÃpÃramitÃyÃnavyÆhÃrthena mahÃyÃnaviÓe«ÃvatÃrÃbhinirhÃrÃrthena samantabhadracaryÃj¤ÃnÃvalokÃrthena bodhisattvabhÆmij¤ÃnÃlokapratilÃbhÃrthena sarvabodhisattvapraïidhicaryÃniryÃïavyÆhaviÓuddhisamudÃgamÃrthena sarvaj¤avi«ayÃkramaïÃdhi«ÂhÃnÃrthena pratyupasthita÷ / ko nÃma Ãrya e«a samÃdhi÷? Ãha - asti kulaputra, samantacak«urupek«Ãpratilabdhà nÃma praj¤ÃpÃramità / tadÃloka e«a samÃdhi÷ samantamukhaviÓuddhivyÆho nÃma / etasya kulaputra samantacak«urupek«Ãpratilabdhapraj¤ÃpÃramitÃlokanirjÃtasya samantamukhaviÓuddhivyÆhasya samÃdhe÷ subhÃvitatvÃtsamantamukhaviÓuddhivyÆhapÆrvaægamÃni paripÆrïÃni daÓa samÃdhyasaækhyeyaÓatasahasrÃïyÃjÃyante / Ãha - etÃvatparama÷ Ãrya asya samÃdhervi«aya÷? Ãha - etaæ kulaputra samÃdhiæ samÃpannasya adhi«ÂhÃnaæ lokadhÃtuvij¤apti«u / adhi«ÂhÃnaæ lokadhÃtvavatÃre«u / adhi«ÂhÃnaæ lokadhÃtuvikrame«u / adhi«ÂhÃnaæ lokadhÃtupratimaï¬ale«u / adhi«ÂhÃnaæ lokadhÃtuparikarmasu / adhi«ÂhÃnaæ lokadhÃtupariÓodhane«u / adhi«ÂhÃnaæ buddhadarÓanavij¤apti«u / adhi«ÂhÃnaæ buddhamÃhÃtmyapratyavek«ÃyÃm / adhi«ÂhÃnaæ buddhavikurvitaj¤ÃnatÃyÃm / adhi«ÂhÃnaæ buddhabalÃvatÃrÃnugame«u / adhi«ÂhÃnaæ buddhaguïasamudrÃvataraïatÃsu / adhi«ÂhÃnaæ buddhadharmameghasaæpratÅcchanatÃsu / adhi«ÂhÃnaæ sarvabuddhadharmacakrapravartanÃsaæbhedaj¤ÃnÃnugame«u / adhi«ÂhÃnaæ buddhapar«aï¬alasamudrÃvataraïÃvagÃhanatÃsu / adhi«ÂhÃnaæ daÓadikpraveÓÃnusaraïatÃsu / adhi«ÂhÃnaæ buddhadharmadeÓanÃnuvilokane«u / adhi«ÂhÃnaæ buddhadiganulokanatÃsu / adhi«ÂhÃnaæ mahÃkaruïÃdigavijahanatÃsu / adhi«ÂhÃnaæ maitrÅdikspharaïatÃsu / adhi«ÂhÃnaæ buddhadarÓanadigavatÃrÃt­pti«u / adhi«ÂhÃnaæ sarvasattvasamudrÃvatÃrÃnugame«u / adhi«ÂhÃnaæ sarvasattvendriyasamudraj¤ÃnÃnugame«u / adhi«ÂhÃnaæ sarvasattvendriyasaæbhedaj¤Ãne«u / etamahaæ kulaputra praj¤ÃpÃramitÃvihÃraæ jÃnÃmi / kiæ mayà Óakyaæ praj¤ÃpÃramitÃvihÃrasÃgarÃvatÅrïÃnÃæ dharmadhÃtuvi«ayamativiÓuddhÃnÃæ sarvadharmagatyanus­tij¤ÃninÃæ vipulabuddhyapramÃïavi«ayaspharaïÃnÃæ mahÃdhÃraïyavabhÃsavaÓavartinÃæ sarvasamÃdhimaï¬alÃlokasupariÓuddhÃnÃmabhij¤Ãvikurvitav­«abhitÃniryÃtÃnÃmak«ayapratisaævitsÃgarÃvatÅrïÃnÃæ bhÆmigarbhamadhuranirgho«ÃïÃæ sarvajagatpratiÓaraïabhÆtÃnÃæ bodhisattvÃnÃæ caryà j¤Ãtum, guïÃn và vaktum, gocaro và nidarÓayitum, (##) vi«ayo và prabhÃvayitum, mahÃpraïidhÃnabalaæ và saævarïayitum, niryÃïamukhaæ và avabhÃsayitum, samudÃgamo và abhidyotayitum, mÃrgaæ và paridÅpayitum, samÃdhisroto va anusartum, cittavi«ayo và j¤Ãtum, j¤Ãnaæ và samatà và avagantum // gaccha kulaputra ihaiva dak«iïÃpathe samudravetìŠnÃma pratyuddeÓa÷ / tatra samantavyÆhaæ nÃmodyÃnaæ mahÃprabhasya nagarasya pÆrveïa / tatra ÃÓà nÃmopÃsikà prativasati suprabhasya manujendrasya bhÃryà / tÃmupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ prayoktavyam // atha khalu sudhana÷ Óre«ÂhidÃrakastu«Âa udagra ÃttamanÃ÷ pramudita÷ prÅtisaumanasyajÃta÷ sÃradhvajasya bhik«orantikÃdÃttasÃra÷ upajÅvitadharmà avatÅrïasamÃdhivi«ayo labdhÃlokÃvabhÃsitaj¤Ãna÷ samÃdhyavabhÃsapratilabdha÷ adhimuktiviÓuddhayanugatadharmanayÃlokÃnugatacetana÷ viÓuddhimukhÃnugatÃloko digÃlokapras­taj¤Ãna÷ sÃradhvajasya bhik«o÷ pÃdau ÓirasÃbhivandya anekaÓatasahasrak­tva÷ pradak«iïÅk­tya sÃradhvajaæ bhik«umavalokya praïipatya puna÷ punaravalokayan abhivilokayan nipatan praïipatan namasyan avanaman manasikurvaæÓcintayan bhÃvayan pÃribhÃvayan udÃnamudÃnayan hÃkkÃraæ kurvan guïÃnabhimukhÅkurvan anugamayan anusmaran anusmÃrayan d­¬hÅkurvan avijahan manasà Ãgamayan upanibadhnan praïidhiæ samavasaran darÓanamabhila«an svaranimittamudg­hïan dhÃrayan dhÃraïÃnugatacitto varïasaæsthÃnamanusmaran j¤ÃnaviÓe«amanuvicintayan samÃdhivi«ayaæ samavataran praïidhivi«ayamanuprabandhan gocaravi«ayaæ vicÃrayan j¤ÃnÃvabhÃsaæ saæpratÅcchan sÃradhvajasya bhik«orantikÃtprakrÃnta÷ // 7 // (##) 10 ÃÓà / atha khalu sudhana÷ Óre«ÂhidÃraka÷ kalyÃïamitraguïÃrÃdhita÷ kalyÃïamitrasaæpre«ita÷ kalyÃïamitradarÓanÃveÓÃvi«Âa÷ kalyÃïamitrÃnuÓÃsanÅæ pratipadyamÃna÷ kalyÃïavacanÃnyanusmaran, kalyÃïamiutrÃnugatapremà kalyÃïamitrÃïyÃkaraæ buddhadarÓanaæ saæpaÓyan, kalyÃïamitrÃïi buddhadharmasaædarÓakÃni saæpaÓyan, kalyÃïamitrÃïyÃcÃryÃïi sarvaj¤atÃdharme«u samanupaÓyan, cak«urbhÆtÃni kalyÃïamitrÃïi buddhagaganÃlokanatÃyai saæpaÓyan, anupÆrveïa yena samudravetÃlÅpradeÓe samantavyÆhamudyÃnaæ tenopasaækrÃnta÷ / so 'paÓyat samantavyÆhamudyÃnaæ sarvaratnaprÃkÃraparik«iptaæ sarvaratnadrumapaÇkti«u Ãviddhasamalaæk­taæ sarvaratnapaÇktirucirasÆk«makusumareïupramuktaæ sarvaratnadrumasamalaæk­taæ sarvaratnadrumapu«pavicitrakusumÃkÅrïaæ sarvagandhadrumapaÇktisamantadigniÓcaritagandhaæ sarvaratnamÃlÃdrumakoÓapramuktapralambanÃnÃratnamÃlÃv­«Âayabhipravar«aïaæ sarvamaïirÃjadrumamaïiratnak­tavicitrabhaktisaæstÅrïopaÓobhitatalaæ sarvakalpapu«padrumanÃnÃraÇgavastrapralambapracchannopacÃrasuvibhaktadeÓaæ sarvavÃdyadrumadivyÃtirekatÆryamÃrutasamÅritanirnÃditamadhuranigho«amanimnonnatap­thivÅsamatalÃviddhaæ sarvÃbharaïav­k«akoÓapramuktÃbharaïavik­tavicitradhÃrÃbhipralambitopaÓobhitavyÆham / tasmin khalu puna÷ samantavyÆhe mahodyÃne daÓa prÃsÃdakoÂÅÓatasahasrÃïi sarvamahÃmaïiratnapratimaï¬itaniryÆhavyÆhÃni, daÓa kÆÂÃgÃraÓatasahasrÃïi jÃmbÆnadakÆÂakanakacchadanopetÃni, daÓa vimÃnaÓatasahasrÃïi vairocanamaïiratnopaÓobhitagarbhÃïi, daÓa pu«kariïÅÓatasahasrÃïi sarvaratnamayÃni ratne«ÂakÃnicitÃni saptaratnavicitrasopÃnÃni nÃnÃmaïiratnavedikÃpariv­tÃni divyacandanavÃrini«yandagandhÃni suvarïavÃlukÃsaæstÅrïadaÓaprÃsÃdakanakamaïiratnÃkÅrïatalÃni caturdik«u vibhaktasopÃnÃni a«ÂÃÇgopetavÃriparipÆrïÃni haæsakrau¤camayÆrakokilakalaviÇkakuïÃlanirnÃdarutamadhuranirgho«Ãïi ratnatÃlapaÇktipariv­tÃni suvarïaghaïÂÃjÃlasaæchannamÃrutasamÅritamanoj¤anirgho«aÓabdÃni uparimahÃmaïiratnavitÃnavitatÃni nÃnÃratnav­k«avÃÂikÃpariv­tÃni ucchritacchatradhvajamaïiratnajÃlodyotitÃni daÓa ca ta¬ÃgaÓatasahasrÃïi, kÃlÃnusÃricandanakardamopacitÃni sarvaratnamayavicitravarïapadmasaæchannÃni mahÃmaïiratnapadmÃvabhÃsitavimalasalilÃni / tasya codyÃnasya madhya vicitradhvajaæ nÃma mahÃvimÃnaæ sÃgaragarbharatnap­thivÅtalasaæsthÃnaæ vaidÆryamaïiratnastambhopaÓobhitaæ jÃmbÆnadasuvarïasamudgatakÆÂaæ jagadvirocanamaïiratnagarbhavyÆhaphalakabaddhamasaækhyeyamaïiratnajÃlojjvalitatalamajitavatigandhamaïirÃjanirdhÆpitopacÃramanuracitagandhamaïirÃjasamÅritagandhaæ vibodhanagandhamaïirÃjavidhamanatÅk«ïendriyavÃsanam / tasmiæÓca vicitradhvaje mahÃvimÃne 'parimitÃnyÃsanÃni praj¤aptÃni - yaduta padmagarbhÃïi digrocanamaïiratnapadmagarbhÃïi vairocanamaïiratnapadmagarbhÃïi jagadrocanamaïiratnapadmagarbhÃïi citrakoÓamaïiratnapadmagarbhÃïi siæhapa¤jaramaïiratnapadmagarbhÃïi vimalamaïiratnapadmagarbhÃïi maïiratnaracitapadmagarbhÃïi samantamukhamaïiratnapadmagarbhÃïi prabhÃvyÆhamaïiratnapadmagarbhÃïi sÃgaraprati«ÂhÃnaviÓuddhamaïiratnavyÆhasamantaraÓmiprabhÃsamaïirÃjapadmagarbhÃïi (##) vajrasiæhÃkrÃntamaïiratnapadmagarbhÃïi / tasya ca vicitradhvajasya mahÃvimÃnasya aneke niryÆhà acintyaratnamayà vicitraratnavyÆhà acintyavarïanirbhÃsarucirasaæsthÃnÃ÷ / tacca samantavyÆhamudyÃnamupari«ÂÃddaÓabhirmahÃvitÃnaÓatasahasrai÷ saæchannaæ yaduta vastravitÃnairdrumalatÃvitÃnai÷ pu«pavitÃnairmÃlyavitÃnairgandhavitÃnairmaïiratnavitÃnai÷ suvarnavitÃnairÃbharaïavitÃnai÷ vajraprabhÃsamaïivitÃnairairÃvaïanÃgarÃjavikurvitÃpsarovitÃnai÷ ÓakrÃbhilagnamaïiratnavitÃnai÷ / etatpramukhairdaÓabhirvitÃnaÓatasahasrai÷ saæchannam / daÓabhiÓca mahÃratnajÃlaÓatasahasrai÷ saæchannam / yaduta ratnagarbhakiÇkiïÅjÃlai÷ ratnacchatrajÃlai÷ ratnabimbajÃlai÷ sÃgaragarbhamuktÃjÃlai÷ nÅlavai¬ÆryamaïiratnajÃlai÷ siæhalatÃjÃlai÷ candrakÃntamaïiratnajÃlai÷ gandhavigrahajÃlai÷ rantamakuÂajÃlai÷ rantahÃrajÃlai÷ / etatpramukhairdaÓabhirmahÃmaïiratnajÃlaÓatasahasrai÷ saæchannam / daÓabhiÓca mahÃvabhÃsaÓatasahasrairavabhÃsitam - yaduta jyotiraÓmimaïiratnÃvabhÃsena ÃdityagarbhamaïiratnÃvabhÃsena candradhvajamaïiratnÃvabhÃsena gandhapradhÆpanÃrcimaïiratnÃvabhÃsena ÓrÅgarbhamaïiratnavabhÃsena padmagarbhamaïiratnÃvabhÃsena jyotirdhvajamaïiratnÃvabhÃsena mahÃpradÅpamaïiratnÃvabhÃsena samantadigvairocanamaïiratnÃvabhÃsena mahÃgandhameghaniÓcaritavidyunmÃlÃmaïiratnÃvabhÃsena / etatpramukhairdaÓabhirmahÃmaïiratnÃvabhÃsaÓatasahasrairnityÃvabhÃsitaæ tanmahodyÃnam / daÓamahÃbharaïameghaÓatasahasrÃbhivar«itÃlaækÃraæ ca tanmahodyÃnaæ daÓakÃlÃnusÃricandanameghaÓatasahasrÃbhigarjitaæ daÓadivyasamatikrÃntamahÃmÃlyadÃmameghaÓatasahasrÃbhipralambitopaÓobhitaæ daÓadivyasamatikrÃntanÃnÃraÇgavicitravastrameghaÓatasahasrÃbhipravar«itaæ daÓadivyasamatikrÃntÃbharaïameghaÓatasahasravibhÆ«itaæ daÓadevaputraÓatasahasradarÓanakÃmÃdhomukhapraïatÃbhipravar«itaæ daÓÃpsaromeghaÓatasahasrapÆrvasabhÃgacaritasvakasvakÃtmabhÃvots­janÃbhipravar«itaæ daÓabodhisattvameghaÓatasahasradharmaÓravaïatar«opasaækrÃntÃbhipravar«itaæ ca tanmahodyÃnam / yatra ÃÓopÃsikà käcanagarbhamahÃbhadrÃsanopavi«Âà sÃgaragarbhamuktÃjÃlÃlaæk­tà avabaddhamakuÂà divyÃtirekakanakakeyÆravalayabÃhuvyÆhà ÓrÅkÃyaraÓmimaïiratnavirÃjitabÃhu÷ abhinÅlavimalavilambamaïikuï¬alà mahÃratnajÃlasaæchannopaÓobhitaÓÅr«Ã siæhamukhamaïiratnakarïacƬakadhÃraïÅ cintÃrÃjamaïiratnahÃrÃvasaktakaïÂhà sarvaratnajÃlasaæchannaprabhojjvalitaÓarÅrà prÃïikoÂiniyutaÓatasahasrapraïatakÃyà / tatra ye ÃÓÃyà upÃsikÃyÃ÷ sakÃÓamaparimÃïÃ÷ sattvÃ÷ pÆrvasyà diÓa Ãgacchanti, mahÃbrahmÃïo và brahmapurohità và brahmakÃyikà và vaÓavartino và paranirmitavaÓavartikÃyikà và sunirmità và nirmÃïaratikÃyikà và saætu«ità và tu«itakÃyikà và suyÃmà và suyÃmakÃyikà và devendrà và trÃyastriæÓatkÃyikà và yak«endrà và yak«Ã và gandharvendrà và gandharvà và kumbhÃï¬endrà và kumbhÃï¬Ã và nÃgendrà và nÃgà và asurendrà và asurà và garu¬endrà và garu¬Ã va kinnarendrà và kinnarà và mahoragendrà va mahoragà và yamà và yamakanyà vÃ, pretamaharddhikà và pretà và manu«yendrà và manusyà và / evaæ ye dak«iïÃyà và paÓcimÃyà uttarÃyà uttarapÆrvÃyà pÆrvadak«iïÃyà dak«iïapaÓcimÃyÃ÷ paÓcimottarÃyà adha (##) ÆrdhvÃyà diÓa Ãgacchati / mahÃbrahmÃïo va brahmapurohità và brahmakÃyikà và vaÓavartino và vaÓavartikÃyikà và yÃvanmanu«yendrà và manu«yà và Ãgacchanti nÃnÃvyÃdhisp­«Âà nÃnÃkleÓaparyavasthità vividhad­«ÂigatÃbhinivi«ÂÃ÷ karmÃvaraïav­tÃ÷, te sahadarÓanÃdÃÓÃyà upÃsikÃyÃ÷ sarvavyÃdhyupaÓÃntà bhavati / vigatakleÓamalacittà apagatad­«ÂiÓalyÃ÷ sarvÃvaraïaparvatavikÅrïà anÃvaraïaviÓuddhimaï¬alamavataranti / yatra viÓuddhimaï¬ale sarvakuÓalamÆlÃnyuttapante, sarvendriyÃÇkurà vivardhante, sarvaj¤aj¤ÃnanayasÃgarÃ÷ samavasaranti / sarvadhÃraïÅmukhanayasamudrà Ãvartante / sarvasamÃdhimukhanayasamudrà abhimukhÅbhavanti / sarvapraïidhÃnamukhÃni saæjÃyante / sarvacaryÃmukhÃni pravartante / sarvaguïÃbhinirhÃramukhÃni viÓudhyante / cittavaipulyatÃsarvÃbhij¤Ãvatinayena pravartante / kÃyÃsaÇgatà sarvatrÃnugatà bhavanti // atha khalu sudhana÷ Óre«ÂhidÃraka÷ samantavyÆhamudyÃnaæ praviÓya samantÃdanuvilokayan adrÃk«ÅdÃÓÃmupÃsikÃæ bhadrÃsane ni«aïïÃm / sa yena ÃÓopÃsikà tenopajagÃma / upetya ÃÓÃyà upÃsikÃyÃ÷ pÃdau ÓirasÃbhivandya ÃÓopÃsikÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya etadavocat - mayà Ãrye anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryà bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãryà - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // sà Ãha - ahaæ kulaputra, aÓokak«emadhvajasya bodhisattvavimok«asya lÃbhinÅ / sÃhaæ kulaputra amoghadarÓanà amoghaÓravaïà amoghaparyupÃsanà amoghaikavÃsasaævÃsanà amoghÃnusmaraïà / nÃhaæ kulaputra, anavaropitakuÓalamÆlÃnÃæ sattvÃnÃæ cak«u«a ÃbhÃsamÃgacchÃmi darÓanavij¤aptyÃ, nÃparig­hÅtakalyÃïamitrÃïÃæ nÃsamanvÃh­tasamyaksaæbuddhÃnÃm / mama kulaputra sahadarÓanena sattvà avaivartikà bhavantyanuttarÃyÃ÷ samyaksaæbodhe÷ / api tu khalu punarme kulaputra, pÆrvasyÃæ diÓi tathÃgatà Ãgatya iha ratnÃsane ni«adya dharmaæ deÓayanti / yathà pÆrvasyÃæ diÓi, evaæ daÓabhyo digbhya÷ / sÃhaæ kulaputra avirahità tathÃgatadarÓanena, avirahità dharmaÓravaïena, avirahità bodhisattvasamavadhÃnena / yÃnyapÅmÃni kulaputra caturaÓÅti÷ prÃïikoÂÅniyutaÓatasahasrÃïi iha samantavyÆhe mahodyÃne prativasanti, sarvÃïyetÃnyavaivartikÃnyanuttarÃyÃ÷ samyaksaæbodhe÷ mama sabhÃgacaritÃni / ye 'pyanye kulaputra kecidiha sattvÃ÷ prativasanti, te 'pyavivartyÃ÷ save 'nuttarÃyÃ÷ samyaksaæbodhe÷ / avivartyasaæghasamavasaraïà mama sabhÃgacarità bodhisattvÃ÷ / Ãha - kiyaccirotpÃditaæ tvayà Ãrye anuttarÃyÃæ samyaksaæbodhau cittam? Ãha - ahaæ kulaputra pÆrvenivÃsamanusmarÃmi, dÅpaækaraæ tathÃgatamarhantaæ samyaksaæbuddham / tasya me tathÃgatasyÃntike brahmacaryaæ cÅrïam / sa ca me tathÃgata÷ pÆjita÷, dharmadeÓanà ca me tasyÃntikÃdudg­hÅtà / tasya pareïa vimalo nÃma tathÃgato 'bhut / (##) tasyÃhaæ ÓÃsane pravrajitÃ, dharmacakraæ ca me saædhÃritam / tasya pareïa keturnÃma tathÃgato 'bhÆt / sa mayà ÃrÃgita÷ / tasya pareïa meruÓrÅrnÃma tathÃgato 'bhÆt / tasya pareïa padmagarbho nÃma tathÃgato 'bhÆt / tasya pareïa vairocano nÃma tathÃgata÷ / tasya pareïa samantacak«urnÃm tathÃgata÷ / tasya pareïa brahmaÓuddho nÃma tathÃgata÷ / tasya pareïa vajranÃbhirnÃma tathÃgata÷ / tasya pareïa varuïadevo nÃma tathÃgato 'bhut / anena kulaputra paryÃyeïa jÃtiparaæparayà kalpaparaæparayà buddhaparaæparÃmavatarantÅ anusmaramÃïà tathÃgatÃnarhato 'nantaryatayà «aÂtriæÓadgaÇgÃnadÅvÃlukÃsamÃæstathÃgatÃnanusmarÃmi, ye mayà ÃrÃgità upasthitÃ÷ pÆjità arcitÃ÷ ye«Ãæ mayà antikÃddharmadeÓanà ÓrutÃ, ye«Ãæ ca me ÓÃsane brahmacaryaæ cÅrïam / ata uttari kulaputra tathÃgatÃ÷ prajÃnanti, yÃvanto mayà tathÃgatà ÃrÃgitÃ÷ / apramÃïÃ÷ kulaputra bodhisattvÃ÷ prathamacittotpÃdenaiva sarvadharmadhÃtuspharaïatayÃ, apramÃïÃ÷ kulaputra bodhisattvÃ÷ mahÃkarÆïÃnayena sarvajagadantargatatayÃ, apramÃïÃ÷ kulaputra bodhisattvà mahÃpraïidhÃnadaÓadigdharmadhÃtutalani«ÂhÃnugamanatayÃ, apramÃïÃ÷ kulaputra bodhisattvà mahÃmaitryà sarvajagatspharaïatayÃ, apramÃïÃ÷ kulaputra, bodhisattvà bodhisattvacaryayà sarvak«etre«u sarvakalpasamavasaraïatayÃ, apramÃïÃ÷ kulaputra bodhisattvÃ÷ samÃdhibalena bodhisattvamÃrgÃpratyudÃvartanatayÃ, apramÃïÃ÷ kulaputra bodhisattvà dharaïÅbalena sarvajagatsaædhÃraïadhÃraïÅnayÃnugamanatayÃ, apramÃïÃ÷ kulaputra bodhisattvà j¤ÃnÃlokabalena tryadhvaj¤ÃnayÃnugamanasaædhÃraïatayÃ, apramÃïÃ÷ kulaputra bodhisattvà abhij¤Ãbalena sarvak«etre«u yathÃÓayasattvÃbhirucitaprabhÃjÃlacakrÃbhinirharaïatayÃ, apramÃïÃ÷ kulaputra bodhisattvÃ÷ pratisaævidbalena ekagho«odÃhÃrasarvajagatsaæto«aïatayÃ, apramÃïÃ÷ kulaputra bodhisattvÃ÷ kÃyaviÓuddhayà sarvabuddhak«etrasvaÓarÅraspharaïatayà // sudhana Ãha - kiyaccireïa Ãrye tvamanuttarÃæ samyaksaæbodhimabhisaæbhotsyase? Ãha - na khalu kulaputra ekasattvÃrambaïatayà bodhisattvÃnÃæ bodhÃya cittamutpadyate yaduta paripÃkavinayÃya / na sattvaÓatasyÃrthÃya, na sattvasahasrasya, na sattvaÓatasahasrasya, na sattvakoÂe÷, na sattvakoÂÅÓatasya, na sattvakoÂÅsahasrasya, na sattvakoÂÅniyutaÓatasahasrasya arthÃya bodhisattvÃnÃæ bodhÃya cittamutpadyate / na sattvakaÇkarasyÃrthÃya, na sattvabimbarasya, na sattvapravarasya, na sattvaparamasya, na sattvÃvarasya, na sattvÃsÅnasya, na sattvÃnaupamyasya, na sattvanemasya, na sattvavipÃsasya, na sattvam­gavasya, na sattvavinÃhasya, na sattvavirÃgasya, na sattvÃvagamasya, na sattvavivagasya, na sattvasaækramasya, na sattvavisarasya, na sattvavijaÇgasya, na sattvavisrotasa÷, na sattvavivÃhasya, na sattvavibhakte÷, na sattvavigdhantasya, na sattvatulanasya, na sattvÃtulasya, na sattvavaraïasya, na sattvavivaraïasya, na sattvavanasya, na sattvavivarïasya, na sattvasÃmyasya, na sattvavaraïasya, na sattvavicÃrasya, na sattvavisÃrasya, na sattvavyatyastasya, na sattvÃbhyudgatasya, na sattvavis­«Âasya, na sattvadevalasya, na sattvaparibhedasya, na sattvavik«obhasya, na sattvapaligu¤jasya, na sattvaharitasya, (##) na sattvÃlokasya, na sattvendriyasya, na sattvahelukasya, na sattvadurbudasya, na sattvaharuïasya, na sattvamÃlutasya, na sattvamailutasya, na sattvak«ayasya, na sattvÃk«ayamuktasya, na sattvailatÃyÃ÷, na sattvamÃlutÃyÃ÷, na sattvamaï¬umÃyÃ÷, na sattvavi«amatÃyÃ÷, na sattvasamatÃyÃ÷, na sattvapramantÃyÃ÷, na sattvapramartÃyÃ÷, na sattvÃmantrÃyÃ÷, na sattvÃnnamantrÃyÃ÷, na sattvasaÇgamantrÃyÃ÷, na sattvavimantrÃyÃ÷ na sattvahimantrÃyÃ÷ na sattvaparamantrÃyÃ÷, na sattvaÓivamantrÃyÃ÷, na sattvailÃyÃ÷, na sattvavelÃyÃ÷, na sattvatelÃyÃ÷, na sattvaÓailÃyÃ÷, na sattvakelÃyÃ÷, na sattvaÓilÃyÃ÷, na sattvaÓvelÃyÃ÷, na sattvanelÃyÃ÷, na sattvabhelÃyÃ÷, na sattvaselÃyÃ÷, na sattvapelÃyÃ÷, na sattvahelÃyÃ÷, na sattvamelÃyÃ÷, na sattvasara¬asya, na sattvamÃrutasya, na sattvamerutasya, na sattvakhelutasya, na sattvamÃlutasya, na sattvamulutasya, na sattvÃjavasya, na sattvakamalasya, na sattvakamarasya, na sattvÃtarasya, na sattvaheluvasya, na sattvaveluvasya, na sattvajÃvakasya, na sattvahavasya, na sattvahavalasya, na sattvabimbarasya, na sattvabimbahurasya, na sattvacaraïasya, na sattvacaramasya, na sattvaparavasya, na sattvadhavarasya, na sattvapramadasya, na sattvavigamasya, na sattvodvartanasya, na sattvanirdeÓasya, na sattvak«ayasya, na sattvasaæbhÆtasya, na sattvamamasya, na sattvavadasya arthÃya, na sattvotpalasya, na sattvapadmasya, na sattvasaækhyÃyÃ÷, na sattvopÃgamasya, na sattvagatyÃ÷ na sattvÃsaækhyeyasya, na sattvÃsaækhyeyaparivartasya, na sattvÃparimÃïasya, na sattvÃparimÃïaparivartasya, na sattvÃparyantasya,na sattvÃparyantaoparivartasya, na sattvÃsamantasya, na sattvÃsamantaparivartasya, na sattvÃgaïeyasya,na sattvÃgaïeyaparivartasya, na sattvÃtulyasya, na sattvÃtulyaparivartasya, na sattvÃcintyasya, na sattvÃcintyaparivartasya, na sattvÃparyantasya, na sattvÃparyantaparivartasya, na sattvÃmÃpyasya, na sattvÃmÃpyaparivartasya, na sattvÃnabhilÃpyasya, na sattvÃnabhilÃpyaparivartasya, na sattvÃnabhilÃpyÃnabhilÃpyasya arthÃya, na sattvÃnabhilÃpyÃnabhilÃpyaparivartasyÃrthÃya / naikalokadhÃtuparyÃpannÃnÃæ sattvÃnÃmarthÃya, na yÃvadanabhilÃpyÃnabhilÃpyalokadhÃtuparyÃpannÃnÃæ sattvÃnÃmarthÃya, na cÃturdvÅpakalokadhÃtuparamÃïuraja÷samalokadhÃtuparyÃpannÃnÃæ sattvÃnÃmarthÃya, na sahasralokadhÃtuparamÃïuraja÷samalokadhÃtuparyÃpannÃnÃæ sattvÃnÃmarthÃya, na dvisÃhasralokadhÃtuparamÃïuraja÷samalokadhÃtuparyÃpannÃnÃæ sattvÃnÃmarthÃya, na trisÃhasramahÃsÃhasralokadhÃtuparamÃïuraja÷samalokadhÃtuparyÃpannÃnÃæ sattvÃnÃmarthÃya, na yÃvadanabhilÃpyÃnabhilÃpyatrisÃhasramahÃsÃhasralokadhÃtuparamÃïuraja÷samalokadhÃtuparyÃpannÃnÃæ sattvÃnÃmarthÃya bodhisattvÃnÃæ bodhÃya cittamutpadyate yaduta paripÃkavinayÃya, api tu aÓe«ani÷Óe«ÃnavaÓe«asarvalokadhÃtuparyÃpannÃnÃæ sarvasattvÃnÃmarthÃya bodhisattvÃnÃæ bodhÃya cittamutpadyate yaduta paripÃkavinayÃya / naikabuddhÃrÃgaïatÃyai bodhisattvÃnÃæ bodhÃya cittamutpadyate yaduta ÃrÃgaïÃbhirÃdhanapÆjopasthÃnatÃyai / na daÓabuddhÃrÃgaïÃbhirÃdhanapÆjopasthÃnatÃyai, na yÃvadanabhilÃpyÃnabhilÃpyalokadhÃtuparamÃïuraja÷samabuddhÃrÃgaïÃbhirÃdhanapÆjopasthÃnatÃyai bodhisattvÃnÃæ bodhÃya cittamutpadyate / naikalokadhÃtuparyÃpannabuddhavaæÓÃrÃgaïÃbhirÃdhanapÆjopasthÃnatÃyai, (##) na yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samalokadhÃtuparyÃpannatathÃgatavaæÓÃrÃgaïÃbhirÃdhanapÆjopasthÃnatÃyai bodhisattvÃnÃæ bodhÃya cittamutpadyate / naikabuddhak«etrapariÓodhanÃya, na yÃvadanabhilÃpyÃnabhilÃpyalokadhÃtuparamÃïuraja÷samabuddhak«etrapariÓodhanÃya bodhisattvÃnÃæ bodhÃya cittamutpadyate / naikatathÃgataÓÃsanasaædhÃraïÃya, na yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷ samatathÃgataÓÃsanasaædhÃraïÃya bodhisattvÃnÃæ bodhÃya cittamutpadyate / naikabuddhaprasthÃnapraïidhÃnavimÃtratÃvataraïÃya na yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samabuddhaprasthÃnapraïidhÃnavimÃtrÃvaraïÃya bodhisattvÃnÃæ bodhÃya cittamutpadyate / naikatathÃgatabuddhak«etravyÆhÃvataraïatÃyai, na yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samatathÃgatabuddhak«etravyÆhÃvataraïÃya, bodhisattvÃnÃæ bodhÃya cittamutpadyate / naikabuddhapar«anmaï¬alavibhaktyavataraïÃya, na yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samabuddhapar«anmaï¬alavibhaktyavataraïÃya bodhisattvÃnÃæ bodhÃya cittamutpadyate / naikatathÃgatadharmacakrasaædhÃraïÃya, na yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samatathÃgatadharmacakrasaædhÃraïÃya bodhisattvÃnÃæ bodhÃya cittamutpadyate / naikasattvacittasamudrÃvataraïÃya, na yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samasattvacittasamudrÃvataraïÃya bodhisattvÃnÃæ bodhÃya cittamutpadyate / naikasattvendriyacakraparij¤Ãyai, na yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samasattvendriyaparij¤Ãyai bodhisattvÃnÃæ bodhÃya cittamutpadyate / naikasattvendriyasÃgarÃvataraïÃya, na yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samasattvendriyasÃgarÃvataraïÃya bodhisattvÃnÃæ bodhÃya cittamutpadyate / naikalokadhÃtukalpaparaæparÃvataraïÃya, na yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samalokadhÃtukalpaparaæparÃvataraïÃya bodhisattvÃnÃæ bodhÃya cittamutpadyate / naikalokadhÃtuparyÃpannasarvasattvacaryÃvÃsanÃnusaædhyavataraïÃya, na yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samalokadhÃtuparyÃpannasarvasattvacaryÃvÃsanÃnusaædhyavataraïÃya bodhisattvÃnÃæ bodhÃya cittamutpadyate / naikalokadhÃtuparyÃpannasarvasattvakleÓasamudrÃvataraïÃya, na yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samalokadhÃtuparyÃpannasarvasattvasarvakleÓasamudrÃvataraïÃya bodhisattvÃnÃæ bodhÃya cittamutpadyate / naikalokadhÃtuparyÃpannasarvasattvasarvakarmasamudrÃvataraïÃya, na yÃvadanabhilÃpyÃnabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïÆrajasamalokadhÃtuparyÃpannasarvasattvasarvakarmasamudrÃvataraïÃya bodhisattvÃnÃæ bodhÃya cittamutpadyate / naikalokadhÃtuparyÃpannasarvasattvasarvacaryÃsamudrÃvataraïÃya, na yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samalokadhÃtuparyÃpannasarvasattvasarvacaryÃsamudrÃvataraïÃya bodhisattvÃnÃæ bodhÃya cittamutpadyate / api tu aÓe«ani÷Óe«ÃnavaÓe«asarvasattvadhÃtuparipÃkavinayÃya bodhisattvÃnÃæ bodhÃya cittamutpadyate / anavaÓe«asarvabuddhÃrÃgaïÃbhirÃdhanapÆjopasthÃnatÃyai bodhisattvÃnÃæ bodhÃya cittamutpadyate / anavaÓe«asarvalokadhÃtuparyÃpannasarvabuddhavaæÓÃrÃgaïÃbhirÃdhanapÆjopasthÃnatÃyai (##) bodhisattvÃnÃæ praïidhyabhilëo bhavati / anavaÓe«asarvabuddhak«etrapariÓodhanÃya bodhisattvÃnÃmÃÓayo d­¬hÅbhavati / anavaÓe«asarvabuddhaÓÃsanasaædhÃraïÃya bodhisattvÃnÃæ prayoga÷ saæbhavati / anavaÓe«asarvatathÃgataprasthÃnapraïidhivimÃtratÃnugamÃya bodhisattvÃnÃæ cittavegÃ÷ prÃdurbhavanti / anavaÓe«asarvatathÃgatasarvabuddhak«etraguïavyÆhÃvataraïÃya bodhisattvÃnÃæ vyavasÃya utpadyate / anavaÓe«asarvatathÃgatapar«anmaï¬alasamudrÃvataraïÃya bodhisattvÃnÃmabhilëa÷ prabhavati / anavaÓe«asarvajagaccittasÃgarÃvagÃhanatÃyai bodhisattvÃnÃæ prÃrthanà saæjÃyate / anavaÓe«asarvasattvendriyacakraparij¤Ãyai bodhisattvÃnÃmabhikÃÇk«otpadyate / anavaÓe«asarvasattvendriyasÃgarÃvataraïatÃyai bodhisattvÃnÃmutso¬hirÃjÃyate / anavaÓe«asarvalokadhÃtukalpaparaæparÃvataraïÃya bodhisattvÃnÃæ chanda÷ saæbhavati / anavaÓe«asarvasattvakleÓavÃsanÃnusaædhisamucchedÃya bodhisattvÃnÃæ parÃkrama ÃjÃyate / anavaÓe«asarvasattvakarmakleÓasamudroccho«aïÃya bodhisattvÃnÃæ mahÃj¤ÃnasÆrya udÃgacchati / anavaÓe«asarvasattvacaryÃparij¤Ãyai bodhisattvÃnÃæ praj¤Ãloka÷ prÃdurbhavati / anavaÓe«asarvasattvadu÷khÃgniskandhapraÓamanÃya bodhisattvÃnÃæ mahÃkarÆïÃmegha÷ samudÃgacchati / saæk«epaeïa kulaputra etatpramukhÃni daÓa bodhisattvacaryÃnayamukhÃsaækhyeyaÓatasahasrÃïi, yÃni bodhisattvena samudÃnayitavyÃni / api tu khalu puna÷ kulaputra sarvadharmasamavasaraïà bodhisattvÃnÃæ caryà yaduta j¤ÃnÃnugamÃya / sarvak«etrasamavasaraïà bodhisattvÃnÃæ caryà yaduta pariÓodhanatÃyai / tasyà mama kulaputra evaæpraïidheryanni«Âhà kÃma dhÃtuviÓuddhi÷, tanni«ÂhÃni mama praïidhÃnÃni bhavantu / yanni«Âhà lokadhÃtuviÓuddhi÷, tanni«ÂhÃni mama praïidhÃnÃni bhavantu / yà ni«Âhà sarvasattvakleÓavÃsanÃnusaædhyanuÓayÃnÃm, tanni«ÂhÃni mama praïidhÃnÃni bhavantu // Ãha - ko nÃma Ãrye e«a vimok«a÷? Ãha - aÓokak«emadhvajo nÃma kulaputra e«a vimok«a÷ / etamahaæ kulaputra, ekaæ bodhisattvavimok«aæ jÃnÃmi / kiæ mayà Óakyaæ sÃgarasamacittÃnÃæ bodhisattvÃnÃæ sarvabuddhadharmasaæpratÅcchanatayÃ, merukalpÃnÃæ d­¬hÃdhyÃÓayatayÃ, sudarÓanabhai«ajyarÃjopamÃnÃæ sarvasattvakleÓavyÃdhipramok«aïatayÃ, ÃdityakalpÃnÃæ sarvasattvÃvidyÃndhakÃravidhamanatayÃ, dharaïÅsamacittÃnÃæ sarvasattvÃÓrayaprati«ÂhÃnabhÆtatayÃ, mÃrÆtasad­ÓÃnÃæ sarvajagadarthakaraïatayÃ, pradÅpabhÆtÃnÃæ sarvasattvaj¤ÃnÃlokakaraïatayÃ, meghopamÃnÃæ ÓÃntanirgho«ayathÃvaddharmapravar«aïatayÃ, candropamÃnÃæ puïyaraÓmijÃlapramocanatayÃ, ÓakropamÃnÃæ sarvajagadÃrak«Ãpratipannatayà caryà j¤Ãtuæ guïÃn và vaktum, acintyà và bodhisattvaÓik«Ã÷ prabhÃvayitum, anantamadhyà và bodhisattvapraïidhivikalpÃ÷ saædarÓayitum // gaccha kulaputra ayamihaiva dak«iïÃpathe samudravetÃlyÃæ nÃlayurnÃma janapada÷ / tatra bhÅ«mottaranirgho«o nÃma ­«i÷ prativasati / tamupasaækramya parip­ccha / sa te kulaputra bodhisattvacaryÃmupadek«yati // (##) atha khalu sudhana÷ Óre«ÂhidÃraka ÃÓÃyà upÃsikÃyÃ÷ pÃdau ÓirasÃbhivandya ÃÓÃmupÃsikÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya praïipatya aÓrumukho rudan bodhiparamadurlabhatÃmanuvicintayan, kalyÃïamitradurÃrÃgaïatÃmanuvicintayan, satpuru«asamavadhÃnasudurlabhatÃmanuvicintayan, bodhisattvendriyapratilÃbhadurabhisaæbhavatÃmanuvicintayan, bodhisattvÃÓayaviÓuddhidurlabhatÃmanuvicintayan, sabhÃgamitrasamavadhÃnadurlabhatÃmanuvicintayan, yathÃvadbodhyabhimukhacittanidhyaptidurlabhatÃmanuvicintayan, avi«amadharmanayÃnuÓÃsanÅprayogadurlabhatÃmanuvicintayan, asaæhÃryacittakalyÃïatÃyogasaæjananadurlabhatÃmanuvicintayan, sarvaj¤atÃvegavivardhanadharmÃlokasudurlabhatÃmanuvicintayan, ÃÓÃyà upÃsikÃyà antikÃtprakrÃnta÷ // 8 // (##) 11 BhÅ«mottaranirgho«a÷ / atha khalu sudhana÷ Óre«ÂhidÃrako bodhisattvÃnuÓÃsanyanugatacitto bodhisattvacaryÃpariÓodhanÃnugatacitto bodhisattvapuïyabalavivardhanacitto buddhadarÓanavegÃvabhÃsitacitto dharmanidhÃnapratilÃbhasaæjÃtacittavego mahÃpraïidhÃnÃbhinirhÃrapravardhitacittavega÷ sarvadharmadigabhimukhacitto dharmasvabhÃvÃvabhÃsitacitta÷ sarvÃvaraïavikiraïacitto nirandhakÃradharmadhÃtuvyavalokanacitto nÃrÃyaïavajraratnÃbhedyavimalÃÓayacitta÷ sarvamÃrabaladuryodhanadurdhar«aïacitto 'nupÆrveïa yena nÃlayurjanapada÷ tenopasaækramya bhÅ«mottaranirgho«am­«imanve«ate sma / tena ca samayena bhÅ«mottaranirgho«ar«iranyatamasminnÃÓramapade viharati sma asaækhyeyavicitradrumalatÃvanaramaïÅye vividhav­k«apatrasaæchanne sadÃpraphullitavicitrapu«pav­k«e sadÃphalopacitaphalav­k«e nÃnÃratnav­k«odÃramaïiphalakasaæsk­tatale suvibhaktamahÃcandanadrume manoj¤Ãgaruv­k«asadÃpramuktagandhopaÓobhite caturdik«uvibhaktagandhopaÓobhite caturdik«u vibhaktapÃÂalÅv­k«asamalaæk­te nyagrodhav­k«apÃdaparucirasaæsthÃne sadÃpakvaphalajambÆv­k«apravar«aïe navanalinÅpadmotpalakumudopaÓobhite / adrÃk«Åtsudhana÷ Óre«ÂhidÃrako bhÅ«mottaranirgho«am­«iæ daÓa­«isahasrapariv­taæ candanatalÃvabaddhÃyÃæ kuÂyÃæ jaÂÃmakuÂadhÃriïamajinadarbhacÅvaravalkalavasanaæ t­ïasaæstaropavi«Âam / d­«Âvà ca punaryena bhÅ«mottaranirgho«a ­«istenopajagÃma / upetya bhÆtakalyÃïamitrapratilambanÃÓayakalyÃïamitrÃyadvÃrÃæ sarvaj¤atÃæ saæpaÓyan, bhÆtamÃrgopanayÃya kalyÃïamitrÃnuÓÃsanyadhÅnÃæ sarvaj¤atÃæ saæpaÓyan, sarvaj¤atÃbhÆmyupanayena kalyÃïamitradÃsÃdhÅnÃæ sarvaj¤atÃæ saæpaÓyan, daÓabalaj¤ÃnaratnadvÅpopanayena kalyÃïamitrolkÃvabhÃsitÃæ sarvaj¤atÃæ saæpaÓyan, daÓabalaj¤ÃnÃlokasaæjananatayà kalyÃïamitramÃrgÃæ sarvaj¤atÃæ saæpaÓyan, ak«uïïasarvaj¤atÃpuraprÃpaïatayà kalyÃïamitrapradÅpÃæ sarvaj¤atÃæ saæpaÓyan, samavi«amasaædarÓanatayà kalyÃïamitraæ setuæ sarvaj¤atÃyÃ÷ saæpaÓyan, sarvaprapÃtabhayavigamanatayà kalyÃïamitracchatrÃæ sarvaj¤atÃæ saæpaÓyan, mahÃmaitrÅbalÃhlÃdasaæjananatayà kalyÃïamitravegÃæ sarvaj¤atÃæ saæpaÓyan, mahÃkaruïÃsaæjananatayà kalyÃïamitrÃdhÅnÃæ sarvaj¤atÃdarÓanaparipu«Âiæ saæpaÓyan, dharmasvabhÃvanayÃvabhÃsanatayà sarvaÓarÅreïa praïipatya utthÃya bhÅ«mottaranirgho«am­«iæ anekaÓatasahasrak­tva÷ pradak«iïÅk­tya präjalibhÆta÷ purata÷ sthitvà manoj¤opacÃreïa manoj¤Ãæ vÃcamudÅrayan evamÃha - mayà Ãrya anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu bhÅ«mottaranirgho«a­«istÃni daÓa mÃïavakasahasrÃïyanuvilokya evamÃhaanena mÃïavakÃ÷ kulaputreïa anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / sarvasattvÃÓcÃbhayenopanimantritÃ÷ / ayaæ sa kulaputrÃ÷ sarvasattvahitasukhÃya pratyupasthito j¤ÃnasÃgarÃbhimukha÷ (##) sarvatathÃgatÃnÃæ dharmameghÃn dhÃtukÃma÷ sarvadharmanayasÃgarÃnavagÃhayitukÃma÷ mahÃj¤ÃnÃloke 'vasthÃtukÃmo mahÃkaruïÃmeghamupasthÃpayitukÃmo mahÃdharmavar«amabhipravar«ayitukÃmo mahÃj¤ÃnÃloke candre udÃgatya sarvakleÓapratÃpaæ praÓamayitukÃmo sarvasattvakuÓalamÆlÃni vardhayitukÃma÷ // atha khalu tÃni daÓa mÃïavakasahasrÃïi nÃnÃvarïai÷ surucirai÷ sugandhai÷ pu«pai÷ sudhanaæ Óre«ÂhidÃrakamavakÅrya abhyavakÅrya abhivandya namask­tvà praïipatya pradak«iïÅk­tya evaæ vÃcamudÅrayÃmÃsu÷ - e«a trÃtà bhavi«yati, sarvasattvÃnÃæ sarvanirayadu÷khÃni praÓamayi«yati / sarvatiryagyonigatiæ vyavacchetsyati / sarvayamalokagatiæ vinivartayi«yati / sarvÃk«aïadvÃrakapÃÂÃni pithapayi«yati / t­«ïÃsamudramuccho«ayi«yati / t­«ïÃbandhanaæ chetsyati / du÷khaskandhaæ vinivartayi«yati / avidyÃndhakÃraæ vidhamayi«yati / puïyacakravÃlaæ loke parisaæsthÃpayi«yati / j¤ÃnaratnÃkaramupadarÓayi«yati / j¤ÃnasÆryamudÃgami«yati / dharmacak«urviÓodhayi«yati / samavi«amaæ loke saæprakÃÓayi«yati / atha khalu bhÅ«mottaranirgho«a ­«i÷ tÃn mÃïavakÃnevamÃha - yena mÃïavakà anuttarÃyÃæ samyaksaæbodhau cittamutpÃditaæ bhavati, sa bodhisattvacaryÃæ caran sarvasattvÃnÃæ sukhamutpÃdayati, anupÆrveïa ca sarvaj¤atÃæ pratilabhate / anena mÃïavakÃ÷ kulaputreïa anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / sa e«a sarvabuddhaguïabhÆmiæ paripÆrayi«yati / atha khalu bhÅ«mottaranirgho«a ­«i÷ sudhanaæ Óre«ÂhidÃrakametadavocat - ahaæ kulaputra aparÃjitadhvajasya bodhisattvasya vimok«asya lÃbhÅ / sudhana Ãha - ka etasya Ãrya aparÃjitadhvajasya bodhisattvavimok«asya vi«aya÷? tato bhÅ«mÃttaranirgho«a­«i÷ dak«iïaæ pÃïiæ prasÃrya sudhanaæ Óre«ÂhidÃrakaæ Óirasi parimÃrjya dak«iïena pÃïinà paryag­hïÃt / samanantaraparig­hÅtaÓca sudhana÷ Óre«ÂhidÃrako bhÅ«mottaranirgho«eïa ­«iïà dak«iïena pÃïinÃ, atha tÃvadeva sudhana÷ Óre«ÂhidÃrako 'paÓyaddaÓasu dik«u daÓabuddhak«etraÓatasahasraparamÃïuraja÷samÃni buddhak«etrÃïi / te«u ca daÓabuddhak«etraÓatasahasraparamÃïuraja÷samÃnÃæ tathÃgatÃnÃæ pÃdamÆlagatamÃtmÃnaæ saæjÃnÃti sma / tÃni ca buddhak«etrÃïyapaÓyadasaækhyeyÃkÃraviÓuddhavyÆhÃni / te«u ca tathÃgatapar«anmaï¬alasamudrÃnnÃnÃvarïavicitravyÆhÃnapaÓyat / te«u ca par«anmaï¬alasamudre«u tathÃgataÓarÅrÃïi lak«aïÃnuvya¤janojjvalitopacitÃnyapaÓyat / tebhyaÓca dharmadeÓanÃæ Ó­ïotyekapadavya¤janÃparÃÇbhukhÃm / tÃni ca tathÃgatadharmacakrÃïyanyonyÃsaæbhinnÃni saædhÃrayati / tÃæÓca dharmameghÃnnÃnÃsattvÃÓaye«u pravar«aïÃæ saæpratÅcchati / te«Ãæ ca tathÃgatÃnÃæ nÃnÃdhimuktibalaviÓodhitaæ pÆrvapraïidhÃnasamudrÃnavatarati / tÃæÓca nÃnÃpraïidhÃnasÃgaraviÓuddhÃn buddhasamudÃgamasamudrÃnavatarati / tÃæÓca yathÃÓayasarvasattvasahasrasaæto«aïavij¤ÃpanÃn buddhavarïÃnadrÃk«Åt / tÃni ca buddharaÓmijÃlÃni nÃnÃvirÃgaviÓuddhavyÆhamaï¬alÃnyapaÓyat / tÃni ca buddhabalÃnyanÃvaraïaj¤ÃnÃlokÃnugamenÃvatarati / sa kvacittathÃgatapÃdamÆle rÃtriædivaæ saæjÃnÃti / kvacitsapta rÃtriædivÃni, kvacidardhamÃsam, kvacinmÃsam,kvacitsaævatsaraæ kvacidvar«aÓataæ kvacidvar«asahasraæ kvacidvar«aÓatasahasraæ kvacidvar«akoÂiæ (##) kvacidvar«akoÂÅÓataæ kvacidvar«akoÂisahasraæ kvacidvar«akoÂÅÓatasahasraæ kvacidvar«akoÂyayutaæ kvacidvar«akoÂÅniyutaæ kvacidardhakalpaæ saæjÃnÃti / kvacitkalpaæ kvacitkalpaÓataæ kvacitkalpasahasraæ kvacitkalpaÓatasahasraæ kvacitkalpakoÂÅæ kvacitkalpakoÂÅÓataæ kvacitkalpakoÂÅsahasraæ kvacitkalpakoÂÅÓatasahasraæ kvacitkalpakoÂÅniyutaÓatasahasraæ kvacittathÃgatapÃdamÆle yÃvadanabhilÃpyÃnabhilÃpyÃn kalpÃn saæjÃnÃti / kvacittathÃgatapÃdamÆle jambÆdvÅpaparamÃïuraja÷samÃn kalpÃn saæjÃnÃti / kvacidyÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃn kalpÃn saæjÃnÃti aparÃjitadhvajabodhisattvavimok«aj¤ÃnÃvabhÃsito vairocanagarbhasamÃdhyavabhÃsapratilabdha÷ ak«ayaj¤Ãnavimok«asamÃdhyanugata÷ samantadikpa¤jaradhÃraïÅmukhÃvalokapratilabdho vajramaï¬aladhÃraïÅmukhÃvabhÃsitacitta÷ suvibhaktaj¤ÃnakÆÂavi«ayasamÃdhivihÃrapratilabdha÷ samantatalavyÆhamÃrgapraj¤ÃpÃramitÃvihÃravi«ayo buddhagaganagarbhamaï¬alasamÃdhyÃlokapras­ta÷ sarvabuddhadharmacakranemisamÃdhyavabhÃsitacitta÷ tryadhvaj¤ÃnaratnÃk«ayamaï¬alasamÃdhyÃlokaprÃpta÷ // atha khalu bhÅ«mottaranirgho«a ­«i÷ sudhanaæ Óre«ÂhidÃrakaæ vyamu¤cat / sa punarapi bhÅ«mottaranirgho«asya ­«e÷ purata÷ sthitamÃtmÃnaæ saæjÃnÃti / taæ bhÅ«mottaranirgho«a ­«irÃha - smarasi kulaputra? Ãha - smarÃmi Ãrya kalyÃïamitrÃdhi«ÂhÃnena / Ãha - etamahaæ kulaputra aparÃjitadhvajaæ bodhisattvavimok«aæ jÃnÃmi / kiæ mayà Óakyaæ sarvajagadviÓe«aj¤ÃnÃbhij¤ÃvatÃrasamÃdhipratilabdhÃnÃæ bodhisattvÃnÃæ sarvakÃlacakravaÓavartinÃæ buddhalak«aïaj¤ÃnÃbhinirhÃrakuÓalÃnÃæ tathÃgatadivasÃvakrÃntivij¤aptivyÆhÃnÃæ tryadhvavi«ayaikalak«aïaj¤ÃnasamavasaraïÃnÃæ sarvalokadhÃtusuvibhaktakÃyÃnÃæ sarvadharmadhÃtvavabhÃsitaj¤ÃnaÓarÅrÃïÃæ sarvasattvayathÃÓayÃbhimukhÃbhyutthitÃnÃæ yathÃÓayasattvacaryÃvicÃrÃnukÆlopacÃrÃïÃæ samantÃbhirucitarocanÃnÃm amalavipularuciraj¤Ãnamaï¬alaviÓuddhÃnÃæ caryà j¤Ãtuæ guïà và vaktuæ praïidhiviÓe«o và sÆcayituæ k«etrÃbhisaæskÃro và j¤Ãtuæ j¤Ãnavi«ayo avagÃhituæ samÃdhigocaro và anusartuæ ­dvivikurvitaæ và avatarituæ vimok«av­«abhitÃvikrŬitaæ và anugantuæ ÓarÅravibhaktinimittaæ và udgrahÅtuæ svaramaï¬alaviÓuddhirvà prabhÃvayituæ j¤ÃnÃvabhÃso và nidarÓayitum // gaccha kulaputra, ayamihaiva dak«iïÃpathe Å«Ãïo nÃma janapada÷ / tatra jayo«mÃyatano nÃma brÃhmaïa÷ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrakastu«Âa udagra ÃttamanÃ÷ pramudita÷ prÅtisaumanasyajÃto bhÅ«mottaranirgho«asya ­«e÷ pÃdau ÓirasÃbhivandya bhÅ«mottaranirgho«aæ ­«imanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya bhÅ«mottaranirgho«asya ­«erantikÃtprakrÃnta÷ // 9 // (##) 12 jayo«mÃyatana÷ / atha khalu sudhana÷ Óre«ÂhidÃrako 'parÃjitadhvajabodhisattvavimok«aj¤ÃnÃvabhÃsita÷ acintyabuddhavi«ayavikurvitapratyak«avihÃrÅ acintyabodhisattvavimok«apratyak«aj¤ÃnÃbhij¤a÷ acintyabodhisattvasamÃdhij¤ÃnÃvabhÃsitacitta÷ sarvakÃlasamavasaraïasamÃdhij¤ÃnÃvabhÃsapratilabdha÷ sarvasaæj¤ÃsaægatasamavasaraïasamÃdhivi«ayÃvabhÃsita÷ sarvajagadviÓe«avatij¤ÃnÃlokapratilabdha÷ sarvatryadhvÃnugatagocaravihÃrÃbhimukha÷ advayavikalpasamatÃnirdeÓaj¤Ãnaparama÷ sarvÃrambaïaprasaritaj¤ÃnÃloka÷ sattvaÓraddhÃbhimukhak«ÃntiviÓuddhayadhimuktikoÓakuÓala÷ svabhÃvadharmak«ÃntiniÓcayaj¤ÃnÃlokapratilabdha÷ sarvatrÃnugatÃbhij¤abodhisattvacaryÃsvabhÃvabhÃvanÃvirahitacitta÷ sarvaj¤atÃvegÃvivartyacitto daÓabalaj¤ÃnavidyudavabhÃsapratilabdha÷ dharmadhÃtunirgho«ÃbhilëÃvit­ptacitta÷ sarvaj¤atÃvihÃragocarÃvataraïapratipatticitta÷ anantabodhisattvacaryÃvyÆhÃbhinirhÃracitto 'nantabodhisattvamahÃpraïidhÃnamaï¬alapariÓodhanacitta÷ anantamadhyalokadhÃtujÃlÃk«ayÃnugamaj¤ÃnÃbhimukhacitta÷ anantasattvasÃgaraparipÃkavinayÃsaækucitacitta÷ anantabodhisattvacaryÃvi«ayaæ saæpaÓyan anantalokadhÃtugativimÃtratÃæ saæpaÓyan anantalokadhÃtuvibhaktivicitratÃæ saæpaÓyan ananta lokadhÃtusÆk«modÃrÃrambaïÃntargatÃæ saæpaÓyan anantalokadhÃtuprati«ÂhÃnasaæj¤ÃjÃlavicitritÃæ saæpaÓyan anantalokadhÃtuvyavahÃrapraj¤aptisaæv­tivimÃtratÃæ saæpaÓyan anantasattvÃdhimuktivimÃtratÃæ saæpaÓyan anantasattvavibhaktivimÃtratÃæ saæpaÓyan anantasattvaparipÃkavinayÃnugamaæ saæpaÓyan anantasattvadikkÃlasaæj¤ÃgatavicitratÃæ saæpaÓyan kalyÃïamitrÃïyabhimukhÅkurvÃïo 'nupÆrveïa yena Å«Ãïe janapade jayo«mÃyatano brÃhmaïa÷, tenopasaækrÃnta÷ / tena ca samayena jayo«mÃyatano brÃhmaïa ugraæ tapa÷ tapyati sarvaj¤atÃmÃrambaïÅk­tya / tasya caturdiÓaæ mahÃnagniskandha÷ parvatamÃtrojjvalita÷ / abhyudgatamahÃparvataprapÃta÷ k«uradhÃrÃmÃrga÷ saæd­Óyate // atha khalu sudhana÷ Óre«ÂhidÃrako jayo«mÃyatanasya brÃhmaïasya pÃdau ÓirasÃbhivandya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya, anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam, Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / sa Ãha - gaccha kulaputra, etaæ k«uradhÃramÃrgaæ parvatamabhiruhya atra agnikhadÃyÃæ prapata / evaæ te bodhisattvacaryà pariÓuddhiæ gami«yati // atha khalu sudhanasya Óre«ÂhidÃrakasya etadabhavat - durlabhà a«ÂÃk«aïaviniv­tti÷ / durlabho mÃnu«yapratilÃbha÷ / durlabhà k«aïasaæpadviÓuddhi÷ / durlabho buddhotpÃda÷ / durlabhà avikalendriyatà / durlabho buddhadharmaÓrava÷ / durlabhaæ satpuru«asamavadhÃnam / durlabhÃni bhÆtakalyÃïamitrÃïi / durlabho bhÆtanayÃnuÓÃsanopasaæhÃra÷ / durlabhaæ samyagjÅvitaæ manu«yaloke / durlabhà dharmÃnudharmapratipatti÷ / mà haivÃyaæ mÃro bhavi«yati mÃrÃdhi«Âhito và mÃrakÃyiko và kalyÃïamitrapratirÆpako và bodhisattvakhaï¬ako vÃ, yo mama kuÓalamÆlÃntarÃyÃya pratipanna÷, yo mama jÅvitanirodhÃya (##) abhyutthita÷ / mà haiva mamÃntarÃyaæ kartukÃma÷ sarvaj¤atÃyÃm / mà khalu mÃæ vi«ameïa pathà praïetukÃma÷ / mà khalu me dharmamukhÃntarÃyaæ kartukÃmo buddhadharmÃdhigamÃya / tasyaivaæ cintÃmanasikÃraprayuktasya daÓa brahmasahasrÃïyuparyantarik«e sthitvà evamÃhu÷ - mà kulaputra evaæ cetanÃæ d­¬hÅkÃr«Å÷ / e«a kulaputra Ãryo vajrÃrci÷samÃdhyavabhÃsalabdha÷ avivartyavÅryo mahÃrambhottÃraïapratipanna÷, sarvajagatsnehaparyÃdÃnÃyÃbhyutthita÷, sarvad­«ÂigatajÃladÃlanÃya prayukta÷, sarvakleÓakarmakak«anirdahanÃya pratyupasthita÷, sarvÃk«aïaj¤ÃnakÃntÃrÃvabhÃsanÃyodyukta÷, sarvasattvajarÃmaraïaprapÃtabhayavinivartanÃya vyavasthita÷, tryadhvÃndhakÃravidhamanatÃyai abhiyukta÷, sarvadharmaraÓmipramu¤canatÃyai pratipanna÷ / etasya hi kulaputra, pa¤catapastapyamÃnasya yÃvanta÷ kecidbrÃhmaïÃ÷ kart­tvamÅÓvaratvaæ sarvalokajye«ÂhatvamÃtmani manyante vividhad­«ÂigatÃbhinivi«ÂÃ÷ tasya asamogratapovratasamÃdÃnaprabhÃveïa sarve svabhavane«u na ramante / te dhyÃnaratimanÃsvÃdayanto 'sya sakÃÓamupasaækrÃmanti / tÃne«a ÃgatÃn­ddhayanubhÃvenÃbhibhÆya ugravratatapasà ca tebhya÷ sarvad­«ÂigatavinivartanÃya sarvamÃnamadaprahÃïÃya ca dharmaæ deÓayati / sarvajaganmahÃmaitrÅmahÃkarÆïÃspharaïatÃyai bodhyÃÓayad­¬hÅkaraïatÃyai bodhicittotpÃdavipulakaraïatÃyai sarvabuddhasaædarÓanÃbhimukhatÃyai buddhasvaramaï¬alapratilambhaparipÆraïÃya sarvatrÃnuravaïabuddhagho«ÃpratighÃtÃnÃvaraïatÃyai ca dharmaæ deÓayati // daÓa ca mÃrasahasrÃïyuparyantarÅk«e sthitvà divyairmaïiratnairabhyavakÅrya evamÃhu÷ - asya kulaputra, pa¤catapastapyato 'smÃdarci÷skandhÃdÃbhà niÓcaritvà asmadbhavanÃnyÃtmabhÃvanÃbhavanÃbharaïaparibhogÃæÓca jihmÅkurvanti / te vayaæ saævegajÃtÃ÷ saparivÃrÃ÷ etasya sakÃÓamupasaækramÃma / upasaækrÃntÃnÃæ cai«Ã 'smÃkaæ tathà dharmaæ deÓayati, yathà svacittapratilabdhà bodhÃya cittamutpÃdya avinivartanÅyà bhavÃmo 'nuttarayÃæ samyaksaæbodhau // daÓa ca vaÓavartidevarÃjasahasrÃïi divyai÷ pu«pairabhyavakÅrya evamÃhu÷ - vayaæ kulaputra, asya pa¤catapastapyata÷ svabhavane«u ratiæ na vindÃma÷ / te vayaæ svasvajanaparivÃrà etasya sakÃÓamupasaækramÃma÷ / sa e«o 'smÃkamupasaækrÃntÃnÃæ svacittavaÓavartitÃpratilÃbhÃya dharmaæ deÓayati / sarvakleÓavaÓitÃpratilÃbhÃya yathÃbhiprÃyopapattivaÓitÃpratilÃbhÃya sarvakarmÃvaraïaviÓuddhivaÓitÃpratilÃbhÃya sarvasamÃpattivaÓavartitÃpratilÃbhÃya pari«kÃravaÓitÃvyÆhapariÓuddhaye yathÃbhiprÃyavaÓavartitÃyai ca dharmaæ deÓayati // daÓa ca sunirmitadevarÃjasahasrÃïyuparyantarik«e sthitvà divyasaægÅtaprayoganirnÃdamadhuranirgho«eïa pÆjÃæ k­tvà evamÃhu÷ - etasya kulaputra pa¤catapastapyata ebhyo 'gnikÆÂebhyastadrÆpà prabhà niÓcarati, yayà asmÃkamimÃni vimÃnÃnyuttapyante, viÓudhyanti, prabhÃsvaratarÃïi bhavanti / imÃni cÃbharaïÃni, imÃÓcÃpsarasa÷, vayamapÅdÃnÅæ sadevaputrÃpsarogaïaparivÃrà na kÃme«u ratiæ vindÃma÷ / na kÃmasukhamabhinandÃma÷ / te vayaæ prahlÃditakÃyacittÃ÷ etasya sakÃÓamupasaækramÃma÷ / sa e«o 'smÃkamupasaækrÃntÃnÃæ cittaviÓuddhaye dharmaæ deÓayati / cittaprabhÃsvaratÃyai cittakalyÃïatÃyai cittakarmaïyatÃyai cittaprÅtisaæjananatÃyai daÓabalaj¤ÃnapratilÃbhaviÓuddhaye (##) mahÃdharmavegavivardhanatayai kÃyaviÓuddhaye apramÃïabuddhakÃyÃbhinirharaïatÃyai vÃgviÓuddhaye tathÃgatagho«apratilÃbhÃya cittaviÓuddhaye sarvaj¤atÃpratilÃbhÃya dharmaæ deÓayati // daÓa ca saætu«itadevarÃjasahasrÃïi sadevaputrÃpsaragaïoparivÃrÃïi uparyantarik«e sthitvà sarvagandhacÆrïameghavar«amabhiprav­«ya pÆjayitvà namask­tya evamÃhu÷ - asya kulaputra, pa¤catapastapyamÃnasya asmÃkaæ svabhavane«u ratirna bhavati / te vayamanabhiratÃ÷ santa÷ etasya sakÃÓamupasaækramÃma÷ / tata e«o 'smÃkamupasaækrÃntÃnÃæ sarvavi«ayÃnavek«atÃyai dharmaæ deÓayati / saætu«ÂicittatÃyai cittaparitu«ÂitÃyai kuÓalamÆlasaæjananatÃyai bodhicittotpÃdapratilÃbhÃya yÃvatsarvabuddhadharmaparipÆraïÃya dharmaæ deÓayati // daÓa ca suyÃmadevarÃjasahasrÃïi sadevaputrÃpsarogaïaparivÃrÃïi divyÃni mÃndÃravakusumavar«Ãïyabhiprav­«ya evamÃhu÷ - asya kulaputra pa¤catapastapyamÃnasya asmÃkaæ divyasaægÅti«u ratirna bhavati / te vayamanabhiratà etasya sakÃÓamupasaækramÃma÷ / tata e«o 'smÃkamupasaækrÃntÃnÃæ sarvakÃmarativinivartanatÃyai yÃvatsarvabuddhadharmapratilÃbhÃya dharmaæ deÓayati // daÓa ca ÓakradevendraÓatasahasrÃïi pratyekaæ dvÃtriæÓadbhirupendrai÷ sadevaputrÃpsarogaïaparivÃrai÷ sÃrdhaæ divyavastraratnÃbharaïakusumameghavar«amabhiprav­tya evamÃhu÷ - asya kulaputra pa¤catapastapyamÃnasya asmÃkaæ sarvaÓakrabhavanodyÃnakrŬÃvanadivyatÆryatÃlopacÃrasaægÅtiparibhoge«u ratirna bhavati / te vayamanabhiratà etasya sakÃÓamupasaækramÃma÷ / tata e«o 'smÃkamupasaækrÃntÃnÃæ sarvakÃmaratiprahÃïÃya dharmaæ deÓayati / sarvamidamanityaæ calaæ vyayadharmamiti vÃcamudÅrayati / sarvamadapramÃdasamucchedanÃya dharmaæ deÓayati anuttarabodhicchandavivardhanatÃyai / api tu khalu puna÷ kulaputra asya saæprek«itena imÃni meruÓikharÃïi saæprakampitÃni / te vayaæ vyathitasaævignacittÃ÷ sarvaj¤atÃcittotpÃdanad­¬hatayà sarvaj¤atÃj¤Ãne praïidhimabhinirharÃma÷ // daÓa ca nÃgasahasrÃïi airÃvatanandopanandanÃgarÃjapramukhÃni uparyantarik«e gatÃni divyakÃlÃnusÃricandanameghairnÃgakanyÃsaægÅtinirnÃdamadhuranirgho«airdivyagandhodakadhÃrÃpras­tapramuktairabhiprav­«ya evamÃhu÷ - asya kulaputra pa¤catapastapyata ebhyo mahÃgniskandharÃÓibhya ÃbhÃ÷ pramuktÃ÷ sarvanÃgabhavanÃnyavabhÃsya vÃlikÃvar«asuparïibhayÃnyapanayanti / krodhaprav­ttiæ cai«Ãæ praÓamayitvà ÃÓayaæ prahlÃdya mana÷ prasÃdayanti / tata e«o 'smÃkaæ prasannacittÃnÃæ dharmaæ deÓayati, yaduta hÅnanÃgagativijugupsanatÃyai sarvÃvaraïÅyakarmaprahÃïÃya / atyayaæ deÓayitvà anuttarÃyÃæ samyaksaæbodhau cittÃnyutpÃdya sarvaj¤atÃyÃæ prati«ÂhÃpayati // daÓa ca yak«endrasahasrÃïi gaganatale sthitvà nÃnÃvidhayà pÆjayà pÆjayitvà jayo«mÃyatanaæ brÃhmaïaæ sudhanaæ ca Óre«ÂhidÃrakamevamÃhu÷ - asya kulaputra pa¤catapastapyamÃnasya asmatpÃr«adÃnÃæ manu«ye«u maitraæ cittaæ saæjÃyate / sarvayak«arÃk«asakumbhÃï¬ÃÓca maitracittà bhavanti / te maitracittà (##) aviheÂhanapratipannà asmatsakÃÓamupasaækrÃmanti - vayamapÅdÃnÅæ maitryÃdhipatyenÃbhibhÆtÃ÷ sve«u sve«u bhavane«u ratiæ na vindÃma÷ / te vayaæ sasvajanaparivÃrà etasya sakÃÓamupasaækramÃma÷ / tadasmÃkamupasaækrÃntÃnÃmasya ÓarÅraniryÃtà prabhà avabhÃsya sarvaÓarÅraæ sukhena spharati / sa e«o 'smÃkaæ prÅïitakÃyacittÃnÃæ tathà dharmaæ deÓayati, yadaneke«Ãæ yak«arÃk«asakumbhÃï¬akaÂapÆtanÃnÃæ bodhÃya cittÃnyutpadyante // daÓa ca gandharvendrasahasrÃïyuparyantarik«e sthitvà evamÃhu÷ - asmÃkamapi kulaputra svabhavane«u vasatÃmasya pa¤catapastapyata ebhyo 'gnikÆÂebhya Ãbhà niÓcaritvà asmadbhavanÃnyavabhÃsayati / te vayaæ tayà prabhayà sp­«Âà acintyasukhasamarpità etasyÃntikamupasaækramÃma÷ / upasaækrÃntÃnÃme«o 'smÃkaæ tathà dharmaæ deÓayati, yadavivartyà bhavÃmo 'nuttarÃyÃ÷ samyaksaæbodhe÷ // daÓa ca asurendrasahasrÃïi mahÃsamudrÃdabhyudgamya ÃkÃÓe dak«iïaæ jÃnumaï¬alamavanÃmyak­täjalipuÂÃni namasyamÃnÃni evamÃhu÷ - asya kulaputra, pa¤catapastapyato 'smÃkaæ sarve 'suralokÃ÷ sasÃgarÃïi saÓailÃni ca mahÃp­thivÅmaï¬alÃni prakampante / tato vayaæ save nihatamÃnamadadarpà vratatapobhibhÆtà etasya sakÃÓamupasaækramÃma÷ / upasaækrÃntÃnÃme«o 'smÃkaæ sarvamÃyÃÓÃÂhyaprahÃïÃya gambhÅradharmak«ÃntyavatÃrÃya acaladharmatÃprati«ÂhÃnÃya daÓabalaj¤Ãnaparini«pattaye ca dharmaæ deÓayati // daÓa ca garu¬endrasahasrÃïi mahÃvegadhÃrigaru¬endrapramukhÃni udÃraæ mÃïavakarÆpamabhinirmÃya evamÃhu÷ - asya kulaputra, pa¤catapastapyata ebhyo 'gnirÃÓibhya÷ prabhà niÓcaritvà asmadbhavanÃnyavabhÃsya saækampayati / te vayaæ bhÅtÃstrastÃ÷ saævignamanasa etasyÃntikamupasaækramÃma÷ / sa e«a kulaputra, asmÃn dharmadeÓanayà mahÃmaitryÃæ saæniyojayati / mahÃkaruïÃyÃæ samÃdÃpayati / saæsÃrasÃgarÃvagÃhanatÃyÃæ saæniyojayati / kÃmapaÇkanimagnasattvÃbhyuddharaïÃya saæniyojayati / bodhyÃÓayamukhaviÓuddhau prayojayati / praj¤opÃyatÅk«ïatÃyÃæ saæniyojayati / yathÃparipakvasattvavinayÃyodyojayati // daÓa ca kinnarendrasahasrÃïi uparyantarik«e sthitvà evamÃhu÷ - asya kulaputra pa¤catapastapyato vÃyusamÅritÃbhyo 'smadbhavanagatatÃlapaÇktibhya÷ kiÇkiïÅjÃlaratnasÆtradÃmavÃdyav­k«ebhyo sarvavÃdyabhÃï¬aratnÃbharaïag­haparibhogebhyo buddhaÓabdo niÓcarati / dharmaÓabdo 'vivartyabodhisattvasaæghaÓabdo bodhisattvaprasthÃnapraïidhÃnaÓabdo niÓcarati / amu«yÃæ lokadhÃtusaækhyÃyÃmamuko nÃma bodhisattvo bodhÃya praïidadhÃti / amu«yÃæ lokadhÃtusaækhyÃyÃmamuko nÃma bodhisattvo du«karaparityÃgaæ karoti / amu«yÃæ lokadhÃtusaækhyÃyÃmevaænÃmà bodhisattvo sarvaj¤atÃj¤Ãnamaï¬alaæ pariÓodhayati / amu«yÃæ lokadhÃtusaækhyÃyÃmevaænÃmà bodhisattvo bodhimaï¬amupasaækrÃmati / amu«yÃæ lokadhÃtusaækhyÃyÃmevaænÃmà bodhisattvo savÃhanaæ mÃraæ parÃjitya anuttarÃæ samyaksaæbodhimabhisaæbudhyate / amu«yÃæ lokadhÃtusaækhyÃyÃmevaænÃmà tathÃgato dharmacakraæ pravartayati / amu«yÃæ lokadhÃtusaækhyÃyÃmamuko nÃma tathÃgato 'navaÓe«abuddhakÃryaæ k­tvà anupadhiÓe«anirvÃïadhÃtau (##) parinirvÃtÅti / aparyanta÷ kulaputra bhavejjambudvÅpe sarvat­ïakëÂhaÓÃkhÃpatrapalÃÓÃnÃæ paramÃïubhÃgaÓa÷ paricchinnÃnÃm, na tveva te«Ãæ tathÃgatanÃmnÃæ bodhisattvapraïidhÅnÃæ bodhisattvacaryÃprasthÃnaviÓe«ÃïÃm, ye 'smadbhavanagatatÃlapaÇkibhyo yÃvatsarvavÃdyabhÃï¬aratnÃbharaïag­haparibhogebhyo vÃyusamÅritebhyo buddhadharmabodhiÓabdà niÓcaranti anuravanti, Órotravij¤aptimÃgacchanti / te vayaæ kulaputra, buddhasaæghabodhisattvaprasthÃnapraïidhicaryÃnÃmanirgho«eïa mahÃprÅtivegahar«asaæjÃtà etasya sakÃÓamupasaækramÃma÷ / sa e«o 'smÃkamupasaækrÃntÃnÃæ tathà dharmaæ deÓayati, yadasmatpari«adi aneke sattvà avivartyà bhavantyanuttarÃyÃ÷ samyaksaæbodhe÷ // aparimÃïÃni ca kÃmÃvacaradevaputrasahasrÃïyudÃrodÃravarïÃnyÃkÃÓe sthitvà manomayyà pÆjayà pÆjayitvà evamÃhu÷ - asya kulaputra pa¤catapastapyata ebhyo 'gnikÆÂebhyastathÃrÆpà prabhà niÓcaranti, yayà prabhayà avÅciparyantÃn sarvanirayÃnavabhÃsya sarvanairayikasattvadu÷khÃni pratiprasrabdhÃni / tayaiva prabhayà ayamasmÃkaæ cak«u«u ÃbhÃsamÃgacchati / te vayamasyopari cittÃni prasÃdayitvà praïÅte«u kÃmÃvacaradevanikÃye«ÆpapannÃ÷ / ye vayamasya k­taj¤atayà darÓanenÃvit­ptÃ÷ sarvakÃmaratimuts­jya asya sakÃÓamupasaækramÃma÷ / tata e«o 'smÃkamupasaækrÃntÃnÃæ tathà dharmaæ deÓayati, yadaparimÃïÃ÷, sattvà bodhÃya praïidadhati // atha khalu sudhana÷ Óre«ÂhidÃrakastu«Âa udagra ÃttamanÃ÷ pramudita÷ prÅtisaumanasyajÃta÷ imamevaæ rÆpaæ dharmanayaæ Órutvà jayo«mÃyanate brÃhmaïe bhÆtakalyÃïamitrÃsaæj¤ÃmutpÃdya jayo«mÃyatanasya brÃhmaïasya pÃdayo÷ praïipatya evamÃha - atyayamatyayato deÓayÃmyÃrya yo 'haæ kalyÃïamitrÃj¤Ãæ prativÃhayÃmi / atha khalu jayo«mÃyatano brÃhmaïa÷ sudhanaæ Óre«ÂhidÃrakaæ gÃthayÃdhyabhëata - pradak«iïaæ ya bodhisattva ÃnuÓÃsti kurvatÅ na kÃÇk«aye gurubhya ekadhà sthapitva mÃnasam / tato 'sya sarva artha bhonti te 'pi ca pradak«iïÃ÷ pradak«iïaæ ca buddhaj¤Ãnu bodhimÆli budhyate // 1 // atha khalu sudhana÷ Óre«ÂhidÃrakastaæ k«uradhÃrÃcitaæ parvataprapÃtamÃrgamabhiruhya tatra mahÃgniskandhe prÃpatat / tena prapatatà suprati«Âhito nÃma bodhisattvasamÃdhi÷ pratilabdha÷ / tena cÃgnisparÓanena praÓamasukhÃbhij¤o nÃma bodhisattvasamÃdhi÷ pratilabdha÷ / sa evamÃha - ÃÓcaryamÃrya yÃvatsukhasaæsparÓo 'yaæ agniskandha÷, e«a ca k«uradhÃrÃcita÷ parvataprapÃtamÃrga÷ / sa Ãha - ahaæ kulaputra, aparyÃdattamaï¬alasya bodhisattvavimok«asya lÃbhÅ / etamahaæ kulaputra aparyÃdattamaï¬alaæ bodhisattvavimok«aæ jÃnÃmi / kiæ mayà Óakyaæ tejoraÓmikalpÃnÃæ bodhisattvÃnÃæ sarvajagatkleÓad­«ÂiparyÃdattapraïidhÃnÃnÃmapratyudÃvartyaketÆnÃmaparyÃdattah­dayÃnÃmadÅnacittÃnÃmasaækucitamÃnasÃnÃæ vajragarbhanÃrÃyaïakalpÃnÃæ mahÃrambhottaraïÃvi«aïïÃnÃmaÓithilaprayogÃnÃæ (##) vÃtamaï¬alÅkalpÃnÃæ sarvajagadarthaprayuktÃnÃmavivartyavÅryÃïÃmapratyudÃvartyasaænÃhÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum? gaccha kulaputra, idamihaiva dak«iïÃpathe siæhavij­mbhitaæ nÃma nagaram / tatra maitrÃyaïÅ nÃma kanyÃ, rÃj¤a÷ siæhaketorduhitÃ, pa¤cakanyÃÓataparivÃrà / tÃmupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrako jayo«mÃyatanasya brÃhmaïasya pÃdau ÓirasÃbhivandya jayo«mÃyatanaæ brÃhmaïamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya jayo«mÃyatanasya brÃhmaïasyÃntikÃtprakÃnta÷ // 10 // (##) 13 MaitrÃyaïÅ / atha khalu sudhana÷ Óre«ÂhidÃraka÷ kalyÃïamitrÃcintyagocaraniryÃta÷ udÃrÃdhimuktiviÓuddho mahÃyÃnÃbhimukho buddhaj¤ÃnÃbhilëŠbuddhadharmasamavasaraïa÷ kalyÃïamitrÃnubandhanÃbhikÃÇk«Å dharmagocaravicÃrÅ asaÇgaj¤ÃnÃbhimukho bhÆtakoÂÅsuviniÓcita÷ j¤ÃnakoÂÅsthitavi«aya÷ tradhvak«aïakoÂyanugata÷ ÃkÃÓakoÂyadvayÃbhimukha÷ advayakoÂÅviniÓcayaprÃpto dharmadhÃtukoÂyavikalpavihÃrÅ anÃvaraïakoÂÅvinayaprati«edhapravi«Âa÷ karmakoÂyavirodhaparama÷ tathÃgatakoÂyavikalpavihÃrÅ sarvasattvasaæj¤ÃjÃlavikiraïaj¤Ãnaparama÷ sarvak«etrÃbhiniveÓavigata÷ sarvabuddhapar«anmaï¬ale«vanunÅtacitta÷ sarvabuddhapariÓuddhi«vaniketavihÃrÅ sarvasattve«u nirÃtmani÷sattvasaæj¤Å sarvaÓabde«u vÃkpathopamÃvatÅrïa÷ sarvarÆpe«u rÆpapratibhëavij¤aptiparamo 'nupÆrveïa yena siæhavij­mbhitaæ nagaraæ tenopasaækramya maitrÃyaïÅæ kanyÃmanve«amÃïa÷ parimÃrgamÃïo 'Órau«Åt - e«Ã maitrÃyaïÅ kanyà rÃj¤a÷ siæhaketorduhità pa¤cakanyÃÓataparivÃrà vairocanagarbhaprÃsÃdatalÃbhirƬhà uragasÃracandanapÃde suvarïasÆtrajÃlaÓcyote divyacÅvarapraj¤apte bhadrÃsane upavi«Âà dharmaæ deÓayati / Órutvà ca puna÷ siæhavij­mbhitaæ nagaraæ praviÓya yena rÃj¤a÷ siæhaketorg­haæ tenopasaækramya rÃj¤o bahirdvÃraÓÃlÃyÃæ pratyasthÃt maitrÃyaïyÃ÷ kanyÃyà darÓanakÃma÷ / sa tatrÃdrÃk«ÅdanekÃni prÃïiÓatÃni, anekÃni prÃïisahasrÃïi, anekÃni prÃïiÓatasahasrÃïi praviÓamÃnÃni / d­«Âvà ca parip­cchati - kva yÆyaæ gacchatha kulaputrÃ÷, kva và Ãgacchatha? te 'vocan - maitrÃyaïyÃ÷ sakÃÓaæ dharmaÓravaïÃya / tasyaitadabhavat - nÃtra kaÓcitpratinivÃryate 'nupraviÓan / iti sa prÃviÓat / pravi«Âo 'drÃk«Åttaæ vairocanagarbhaæ prÃsÃdaæ sphaÂikasaæsthitatalÃyÃæ p­thivyÃæ vai¬Æryamayai÷stambhairvajramayairbhittibhirjÃmbÆnadakanakakÆÂaniryÆhaÓatasahasrÃlaækÃramasaækhyeyamaïiratnavicitrasahasragarbharatnÃdarÓamaï¬alaracitaæ jagadrocanamaïiratnavyÆhamasaækhyeyaratnajÃlaparik«iptaæ suvarïaghaïÂÃnÃæ ÓatasahasrasamÅritaæ madhuranirgho«ÃcintyavyÆhÃlaækÃram, tÃæ ca maitrÃyaïÅkanyÃmadrÃk«Åt abhinÅlanetrÃmabhinÅlakeÓÅæ suvarïavarïacchavim / sa tasyÃ÷ pÃdau ÓirasÃbhivandya anekaÓatasahasrak­tva÷ pradak«iïÅk­tya präjali÷ sthitvà evamÃha - mayà Ãrye anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryà bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãryà kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Ãha - prek«asva kulaputra mama bhavanavyÆhÃniti / sa samantÃdanuvilokayannadrÃk«Ådekaikasyà bhitterekaikasmÃtstambhÃdekaikasmÃdÃdarÓamaï¬alÃdekaikasmÃdÃkÃrÃdekaikasmÃtsaæsthÃnÃdekaikasmÃnmaïiratnÃt ekaikasyÃ÷ suvarïaghaïÂÃyÃ÷ ekaikasmÃdratnav­k«ÃdekaikasmÃdromavivarÃdekaikasmÃdratnahÃrÃt dharmadhÃtugarbhÃæstathÃgatÃn saprathamacittotpÃdÃn sacaryÃpraïidhÃnavi«ayÃn saniryÃïavyÆhÃn sÃbhisaæbodhivikurvitÃn sadharmacakrapravartanÃn saparinirvÃïadarÓanÃn pratibhÃsayogena / yathà ca (##) ekasmÃdÃrambaïÃt, tathà sarvÃrambaïebhya÷ / tadyathÃpi nÃma udakasarasi svacche 'nÃvile viprasanne gaganaæ candrÃdityaæ jyotirgaïapratimaï¬itaæ saæd­Óyate pratibhÃsayogena, evameva vairocanagarbhaprÃsÃdasya ekaikasmÃdÃrambaïÃddharmadhÃtugatÃstathÃgatÃ÷ saæd­Óyante pratibhÃsayogena, yaduta maitrÃyaïyÃ÷ kanyÃyÃ÷ pÆrvakuÓalamÆlani«yandena / so 'nuvilokya tadbuddhadarÓanavyÆhanimittaæ saædhÃrayan präjalÅbhÆto maitryÃyaïyÃ÷ kanyÃyà vacanaæ saæprek«ate sma / sà provÃca - ahaæ kulaputra samantavyÆhasya praj¤ÃpÃramitÃmukhaparivartasya lÃbhinÅ / e«a ca me samantavyÆha÷ praj¤ÃpÃramitÃmukhaparivarta÷ «aÂtriæÓadgaÇgÃnadÅvÃlikÃsamÃnÃæ tathÃgatanÃmantikÃtparyanvi«Âa÷ / te ca me tathÃgatà nÃnÃmukhapraveÓairetaæ samantavyÆhaæ praj¤ÃpÃramitÃmukhaparivartamavatÃrayÃmÃsu÷ / yaccaikena deÓitam, na tad dvitÅyena / Ãha - ka etasya Ãrye samantavyÆhasya praj¤ÃpÃramitÃmukhaparivartasya vi«aya÷? Ãha - etanmama kulaputra samantavyÆhaæ praj¤ÃpÃramitÃmukhaparivartamabhimukhÅkurvantyà upanidhyÃyantyà anusarantyà vyavacÃrayantyà anuvicintayantyà ÃkÃrayantyà ÃdhÃrayantyà vyÆhayantyà abhinirharantyÃ÷ samalaækurvantyÃ÷ pravicinvantyÃ÷ samantamukhà nÃma dhÃraïÅ ÃjÃyate, yatra dhÃraïÅmaï¬ale daÓa dharmamukhÃsaækhyeyaÓatasahasrÃïyÃvartante samavasaranti ÃmukhÅbhavanti abhipatanti parivartante - yaduta buddhak«etramukhaæ buddhamukhaæ dharmamukhaæ sarvasattvamukhamatÅtamukhamanÃgatamukhaæ pratyutpannamukhaæ sthitakoÂÅmukhaæ puïyamukhaæ puïyasaæbhÃramukhaæ j¤Ãnamukhaæ j¤ÃnasaæbhÃramukhaæ praïidhÃnamukhaæ praïidhÃnavikalpamukhaæ caryÃmukhaæ caryÃviÓuddhimukhaæ caryÃsamudayamukhaæ caryÃparipÆrimukhaæ karmamukhaæ karmavirocanamukhaæ karmasrotamukhaæ karmÃbhisaæskÃramukhaæ karmavi«ayamukhaæ vi«amakarmaparivarjanamukhaæ samyakkarmapratipattimukhaæ karmavaÓitÃmukhaæ sucaritamukhaæ sucaritasamÃdÃpanamukhaæ samÃdhimukhaæ samÃdhyanucÃramukhaæ samÃdhivicÃramukhaæ samÃdhigocaramukhaæ samÃdhivyutthÃnamukhamabhij¤Ãmukhaæ cittasÃgaramukhaæ cittaparyÃyamukhaæ cittalatÃpariÓuddhimukhaæ cittagahanÃvabhÃsamukhaæ cittasara÷prasÃdanamukhaæ cittasaæbhavamukhaæ cittavicÃramukhaæ sattvasaækleÓapracÃramukhaæ kleÓavÃsanÃmukhaæ kleÓaprayogamukhamadhimuktimukhaæ sattvacaryÃmukhaæ sattvacaryÃvimÃtratÃmukhaæ lokasaæbhavamukhaæ sattvÃÓayamukhaæ sattvasaæj¤Ãgatamukhaæ diÇmukhaæ dharmadiÇmukhaæ mahÃkaruïÃmukhaæ mahÃmaitrÅmukhaæ ÓÃntimukhaæ vÃkpathamukhaæ nayamukhamanugamamukhaæ vibhaktimukhaæ samavasaraïamukhamasaÇgakoÂÅmukhaæ samantamukhaæ buddhadharmamukhaæ bodhisattvadharmamukhaæ ÓrÃvakadharmamukhaæ pratyekabuddhadharmamukhaæ lokadharmamukhaæ lokasaæbhavadharmamukhaæ lokavibhavadharmamukhaæ lokasaæsthÃnadharmamukhaæ lokadhÃtuviÓuddhimukhaæ lokadhÃtusaækli«Âamukhaæ saækli«ÂaviÓuddhilokadhÃtumukhaæ viÓuddhisaækli«ÂalokadhÃtumukhamekÃntasaækli«ÂalokadhÃtumukhamekÃntaviÓuddhalokadhÃtumukhaæ lokadhÃtusamatalÃnugamamukhaæ vyatyastalokadhÃtumukhamavamÆrdhahÃramukhamindrajÃlapraveÓamukhaæ lokadhÃtuparivartamukhaæ prati«ÂhÃnasaæj¤Ãgatamukhaæ sÆk«modÃrÃnugamamukhamudÃrasÆk«mapraveÓamukhaæ buddhadarÓanamukhaæ buddhakÃyavaimÃtryamukhaæ buddharaÓmijÃlavaicitryamukhaæ buddhasvaramaï¬alavibhaktimukhaæ buddhadharmacakrÃbhinirhÃramukhaæ buddhadharmacakrÃsaæbhedamukhaæ buddhadharmacakraniruktimukhaæ buddhadharmacakrÃvartaparivartamukhaæ buddhakÃyamukhaæ buddhapar«anmaï¬alamukhaæ (##) buddhapar«anmaï¬alavibhaktimukhaæ buddhapar«anmaï¬alasÃgarÃvataraïamukhaæ buddhabalÃvabhÃsamukhaæ buddhasamÃdhimukhaæ buddhasamÃdhivikurvaïamukhaæ buddhavihÃramukhaæ buddhÃdhi«ÂhÃnamukhaæ buddhanirmÃïamukhaæ buddhaparasattvacittavij¤aptimukhaæ buddhavikurvitamukhaæ tu«itabhavanasaævÃsamukhaæ yÃvatparinirvÃïasaædarÓanamukham apramÃïasattvÃrthakriyÃmukhaæ gambhÅradharmanayamukhaæ vicitradharmanayamukhaæ bodhisattvadharmarÆpamukhaæ bodhicittasaæbhavarÆpadharmamukhaæ bodhicittasaæbhÃrarÆpamukhaæ praïidhirÆpamukhaæ caryÃrÆpamukhamabhij¤ÃrÆpamukhaæ niryÃïarÆpamukhaæ dhÃraïÅviÓuddhirÆpamukhaæ j¤Ãnamaï¬alaviÓuddhirÆpamukhaæ praj¤ÃpariÓuddhirÆpamukhaæ bodhyapramÃïarÆpamukhaæ sm­tiviÓuddhirÆpamukham / etamahaæ kulaputra samantasm­tivyÆhaæ praj¤ÃpÃramitÃmukhaparivartaæ jÃnÃmi / kiæ mayà ÓakyamÃkÃÓadhÃtusamacittÃnÃæ bodhisattvÃnÃæ dharmadhÃtuvipulamatÅnÃæ puïyasaæbhÃropastabdhasaætÃnÃnÃæ lokottarapratipatpratipannÃnÃmasamudÃcÃralokadharmÃïÃæ vitimiraj¤ÃnÃlokacak«u÷pratilabdhÃnÃmatama÷sarvadharmadhÃtupratividdhÃnÃæ gaganakalpÃpramÃïabuddhÅnÃæ sarvÃrambaïÃnusm­tacak«u«Ãæ asaÇgabhÆmyÃlokagarbhÃïÃæ sarvadharmÃrthapadaprabhedakuÓalÃnÃæ sarvalokÃnÃbhibhÆtÃnÃæ lokacÃritravidhivicÃrÃïÃæ sarvalokagatyanavadyÃnÃæ sarvalokÃrthakriyÃparamÃïÃæ sarvajagatpratiÓaraïÃnÃæ sarvajagadvÃgupacÃravidhij¤ÃnÃæ sarvajagannivÃsÃÓayÃnÃæ yathÃÓayavij¤aptinidarÓanÃnÃæ sarvakÃlacakravaÓavartinÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, ayamihaiva dak«iïÃpathe trinayano nÃma janapada÷ / tatra sudarÓano nÃma bhik«u÷ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrako maitrÃyaïyÃ÷ kanyÃyÃ÷ pÃdau ÓirasÃbhivandya maitrÃyaïÅæ kanyÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya maitrÃyaïyÃ÷ kanyÃyÃ÷ sakÃÓÃt prakrÃnta÷ // 11 // (##) 14 SudarÓana÷ / atha khalu sudhana÷ Óre«ÂhidÃrako gambhÅraæ bodhisattvaj¤ÃnavicÃramanuvicintayan, gambhÅraæ dharmadhÃtutalÃnugamanamanuvicintayan, gambhÅraæ sarvasÆk«maj¤Ãnamanuvicintayan, lokasaæj¤ÃgatagambhÅratÃmanuvicintayan, anabhisaæskÃratalagambhÅratÃmanuvicintayan, cittasrotastalagambhÅratÃmanuvicintayan, pratÅtyasamutpÃdatalagambhÅratÃmanuvicintayan, svabhÃvasatyatalagambhÅratÃmanuvicintayan, sarvajagadvayavahÃrasatyatalagambhÅratÃmanuvicintayan, dharmadhÃtupratimaï¬itavyÆhatalagambhÅratÃmanuvicintayan, kÃyayantrÃpek«atalagambhÅratÃmanuvicintayan, karmacittalokatalagambhÅratÃmanuvicintayan, anupÆrveïa yena trinayano janapadastenopasaækramya sudarÓanaæ bhik«uæ mÃrgayamÃïo janapadavyavacÃre«u nagaravyavacÃre«u paÂÂanavyavacÃre«u nigamavyavacÃre«u grÃmavyavacÃre«u gho«avyavacÃre«u ­«yÃÓramavyavacÃre«u deÓapradeÓavyavacÃre«u jalapathavyavacÃre«u giridarivyavacÃre«u mahÃvana«aï¬avyavacÃre«u so 'drÃk«Åt sudarÓanaæ bhik«umanyatamasmin vana«aï¬e caækramyamÃïaæ daharaæ taruïamabhirÆpaæ prÃsÃdikaæ darÓanÅyamabhinÅlapradak«iïÃvartakeÓaæ chatrÃkÃramÆrdhÃnamu«ïÅ«aÓirasaæ p­thulalÃÂamabhinÅlaviÓÃlagopak«manayanaæ madhuronnatacÃrutuÇganÃsikÃvaæÓaæ hiÇgulukasuvarïasuÓli«Âo«Âhaæ samasahitasuÓuklapÆrïacatvÃriæÓaddantaæ siæhahanuæ paripÆrïopacitakapolaæ suruciracÃpÃyatabhruvaæ ÓaÓÃÇkavarïorïayà k­tatilakamÃyatamuktapralambakarïaæ pÆrvacandrasaumyavadanaæ kamburucirav­ttagrÅvaæ ÓrÅvatsÃlaæk­tah­dayaæ siæhapÆrvÃrdhakÃyaæ citÃntarÃæsaæ susaæv­taskandhaæ pralambabÃhuæ jÃlÃvanaddhÃÇguliæ cakrÃÇkitahastapÃdaæ m­dutaruïopacitapÃïiÅpÃdaæ saptotsadaæ vajrasad­Óamadhyaæ b­had­jugÃtraæ suvartitoruæ koÓagatabastiguhyaæ aiïeyajaÇghaæ dÅrghÃÇgulimÃyatapÃdapÃr«ïiæ vyÃmaprabhaæ suvarïavarïacchavimekaikapradak«iïÃvartaromaæ nyagrodharÃjaparimaï¬alaæ lak«aïÃnuvya¤janopacitaÓarÅraæ animi«ÃvibhrÃntad­«Âimupasthitasm­tiæ himavatparvarÃjamiva nÃnÃt­ïavanau«adhilatopaÓobhitaæ vipulabuddhimasaæhÃryaj¤Ãnagocaravi«ayaæ jaladharÃkÃrasvaramaï¬alavyÆhaæ sarve¤janamanyanaspandanaprapa¤canÃpagatacittam asaæbhinnaj¤Ãnagocaraæ vipulabuddhaj¤Ãnavi«ayÃvabhÃsapratilabdhaæ sarvasattvaparipÃkavinayÃvyucchinnÃÓayaæ saæjÃtavipulamahÃkaruïÃmaï¬alaæ sarvatathÃgatadharmanetrÅsaædhÃraïÃrthaæ sarvasattvaj¤ÃnÃlokasaæjananÃrthaæ tathÃgatagatimanusmarantaæ sarvajagadarthacaækramÃbhirƬhamadrutamavilambitaæ nibh­taæ suvyavasthitaæ caækramyamÃïaæ ÓuddhÃvÃsadevakalpavasanaæ devanÃgayak«agandharvÃsuragaru¬akinnaramahoragaÓakrabrahmalokapÃlamanu«yÃmanu«yai÷ pariv­tam // tasya khalu puna÷ sudarÓanasya bhik«oÓcaækramyamÃïasyÃbhimukhadigÃv­tà digdevatà diÇbhaï¬alamÃvartayanti / padagÃminyo devatà ratnapadmai÷ kramavik«epaæ saæpratÅcchanti / aparyÃdattÃlokamaï¬alopajvalanadevatÃstamondhakÃraæ vidhamanti / jambudhvajavanadevatÃ÷ kusumaughavar«amabhipravar«anti / acalagarbhabhÆmidevatà ratnÃkarÃïyupadarÓayanti / samantÃvabhÃsaÓrÅgaganadevatà gaganatalamalaækurvanti / ÓrÅsaæbhavÃ÷ sÃgaradevatà mahÃmaïiratnairabhyavakiranti / vimalagarbhÃ÷ sumerudevatÃ÷ (##) k­täjalipuÂà namasyanti / asaÇgabalà vÃyudevatà gandhadhÆpapu«pÃkulaæ mÃrutaæ pramu¤canti / vÃsantÅrÃtridevatÃ÷ svalaæk­taÓarÅrÃ÷ praïatÃÇgà namasyanti / sadÃvibodhanamaï¬alà divasadevatà digrocanamaïiratnadhvajag­hÅtà gaganatale ti«Âhanti ÃlokasaæjananÃrthÃya // atha khalu sudhana÷ Óre«ÂhidÃrako yena sudarÓano bhik«ustenopasaækramya sudarÓanasya bhik«o÷ kramatalÃbhyÃæ nipatya sudarÓanasya bhik«o÷ kramatalaæ paricumbya parilikhya purata÷ präjali÷ sthitvà evamÃha - ahamÃrya anuttarÃyÃæ samyaksaæbodhau saæprasthito bodhisattvacaryÃæ parimÃrgÃmi / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃti, anuÓÃsanÅmanuprayacchati / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / sa Ãha - ahaæ kulaputra daharo jÃtyÃ, navakastu pravajyayà / tena me kulaputra ekajanmanà a«ÂatriæÓadgaÇgÃnadÅvÃlukÃsamÃnÃæ tathÃgatÃnÃmantike brahmacaryaæ cÅrïam / kvacinme tathà rÃtriædivaæ brahmacaryaæ cÅrïam, kvacitsapta rÃtriædivÃni, kvacidardhamÃsam, kvacinmÃsam, kvacidvar«am, kvacidvar«aÓatam, kvacidvar«asahasram, kvacidvar«aÓatasahasram, kvacidvar«akoÂÅm, kvacidvar«akoÂÅniyutam, kvacid yÃvadanabhilÃpyÃnabhilÃpyÃni var«Ãïi, kvacidantarakalpam, kvacidardhakalpam, kvacitkalpam, kvacinme tathÃgate yÃvadanabhilÃpyÃnabhilÃpyÃn kalpÃn brahmacaryaæ cÅrïamanayaiva kalpasaækhyayà / sarve«Ãmeva tathÃgatÃnÃmantikÃddharmadeÓanà Órutà / avavÃdÃnuÓÃsanÅ saæpratÅcchità / praïidhÃnavyÆhÃ÷ pariÓodhitÃ÷ / samudÃgamavi«ayÃvatÅrïacaryÃmaï¬alaæ pariÓodhitam / pÃramitÃsÃgarÃ÷ paripÆritÃ÷ / abhisaæbodhivikurvitÃni Ãj¤ÃtÃni / dharmacakrapravartanÃni cai«ÃmanyonyÃsaæbhinnÃni saædhÃritÃni / balasamatà cai«ÃmavatÅrïà / ÓÃsanaæ cai«Ãæ saædhÃritaæ yÃvatsaddharmani«ÂhÃparyantam / sarve«Ãæ ca me te«Ãæ tathÃgatÃnÃæ pÆrvapraïidhÃnÃni svabuddhak«etrapariÓuddhaye 'bhinirh­tÃni praïidhimaï¬alasamÃdhyabhinirhÃrabalena / sarve«Ãæ ca me te«Ãæ pÆrvabodhisattvacaryà svacaryÃpariÓuddhaye 'bhinirh­tà sarvacaryÃvatÃrasamÃdhipratilambhabalena / sarve«Ãæ ca me te«Ãæ tathÃgatÃnÃæ pÃramitÃviÓuddhirabhinirh­tà samantabhadracaryÃniryÃïabalena / api tu khalu punarme kulaputra evaæ caækramyamÃïasya sarvadiksrotomukhÃnyÃvartante suvilokitaj¤Ãnamukhatayà / sarvalokadhÃtusrotomukhÃni vyÃvartante ekacittotpÃdena anabhilÃpyÃnabhilÃpyalokadhÃtvatikramaïapariÓodhanatÃyai yaduta mahÃpraïidhÃnÃbhinirhÃrabalena / ekacittak«aïena anabhilÃpyÃnabhilÃpyasattvacaryÃnayamukhÃnyabhimukhamÃvartante daÓabalaj¤ÃnaparipÆraye / samantabhadrabodhisattvacaryÃpraïidhyabhinirhÃrabalena ekacittotpÃdena anabhilÃpyÃnabhilÃpyabuddhak«etradarÓanaviÓuddhayo 'bhimukhÅbhavanti anabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samatathÃgatapÆjopasthÃnaparicÃraïatÃyai / pÆrvottaratathÃgatapÆjÃpraïidhyabhinirhÃrabalena ekacittotpÃdena anabhilÃpyÃnabhilÃpyatathÃgatadharmameghà ÃÓaye 'bhipatanti / asaækhyeyadharmagatividhyanugamadharmacakrasaædhÃraïadhÃraïÅpraïidhyabhinirhÃrabalena ekacittotpÃdena anabhilÃpyÃnabhilÃpyabodhisattvacaryÃsamudrà (##) abhimukhà Ãvartante sarvacaryÃmaï¬alapariÓodhanatÃyai / indrabalopamabodhisattvacaryÃparipÆripraïidhyabhinirhÃrabalena ekacittotpÃdena anabhilÃpyÃnabhilÃpyasamÃdhisÃgarà abhimukhà Ãavartante sarvasamÃdhimaï¬alapariÓodhanatÃyai / ekasamÃdhimukhai÷ sarvasamÃdhimukhasamavasaraïapraïidhyabhinirhÃrabalena ekacittotpÃdena anabhilÃpyÃnabhilÃpyendriyasamudrà abhimukhamÃvartante sarvendriyacakrakÃlacakrÃnuvartanatÃyai / sm­tikoÂÅndriyapratilÃbhapraïidhyabhinirhÃrabalena ekacittotpÃdena anabhilÃpyÃnabhilÃpyakÃlacakrÃïyabhimukhamÃvartante sarvakÃladharmacakrapravartanatÃyai / ani«Âhasattvani«ÂhÃpraïidhyabhinirhÃrabalena ekacittotpÃdena anabhilÃpyÃnabhilÃpyasarvatryadhvasÃgarà abhimukhamÃvartante sarvalokadhÃtu«u tryadhvavyavasthÃnatayà anugamaj¤ÃnÃlokapraïidhyabhinirhÃrabalena / etamahaæ kulaputra aniÓÃntaj¤ÃnapradÅpaæ bodhisattvavimok«aæ jÃnÃmi / kiæ mayà Óakyaæ vajrakalpÃÓayÃnÃæ bodhisattvÃnÃæ sarvatathÃgatakulakulÅnatÃbhijÃtÃnÃmanuparuddhajÅvitendriyÃïÃmaniÓÃntaj¤ÃnapradÅpÃnÃmanÃcchedyÃbhedyakÃyÃnÃæ mÃyÃgatarÆpÃnirv­ttÃnÃæ pratyayadharmasamÃÇgapratyaÇgaÓarÅrÃïÃæ yathÃÓayajagadvij¤aptikÃyÃnÃæ sarvajagadupamarÆpakÃyavarïasaæsthÃnÃrohapariïÃhasaædarÓakÃyÃnÃmagnijvÃlÃvi«aÓastrÃnupaghÃtaÓarÅrÃïÃæ vajrad­¬hacakravÃlÃnavam­dyÃtmabhÃvÃnÃæ sarvamÃraparapravÃdibalÃbalakaraïÃnÃæ jÃmbÆnadakanakaparvatasaænibhÃnÃæ sarvajagadabhyudgataÓarÅrÃïÃæ sarvajagadvij¤aptyÃÓrayÃïÃæ samantamukhavij¤aptiÓravaïÃnÃæ sarvajagadullokitamukhÃnÃæ sarvadharmajaladharÃkÃrabhÆtÃnÃæ samantadigvirocanÃnÃæ sarvÃvaraïaparvatavikiraïatvÃdapratikÆladarÓanÃnÃæ sarvÃkuÓalamÆlÃtyantasamuddhÃÂitatvÃtparamaÓÆradarÓanÃnÃæ vipulakuÓalamÆlani«yandasaæbhÆtatvÃdabhila«itadarÓanÃnÃæ paramadurlabhaprÃdurbhÃvatvÃdudumbarapu«pasad­ÓÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, idamihaiva dak«iïÃpathe Óramaïamaï¬ale janapade sumukhaæ nÃma nagaram / tatra indriyeÓvaro nÃma dÃraka÷ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrako bodhisattvavikramapratipadviÓuddhiparama÷ bodhisattvabalÃlokÃvabhÃsitacitto 'parÃjitabodhisattvavairyaparyÃdattah­daya÷ bodhisattvad­¬hapraïidhisaænÃhÃsaækucitacitto bodhisattvÃÓayad­¬hasaæsthÃnapariïÃhaparamo bodhisattvacaryÃmeghasaædhÃraïasaæprasthÃnÃÓayo bodhisattvadharmameghÃparit­ptasaætÃna÷ sarvabodhisattvaguïÃvatÃrÃbhimukhapraïidhÃna÷ sarvajagatsÃrathisaægrÃhakabhÆtamÃtmÃnamupanÃmayitukÃma÷ sarvajaganmahÃsaæsÃrÃÂavÅkÃntÃrÃdatikrÃmayitukÃma÷ kalyÃïamitradarÓanaÓravaïaparyupÃsanÃparit­pta eva apramÃïadharmagauravasaæjÃta÷ sudarÓanasya bhik«o÷ pÃdau ÓirasÃbhivandya sudarÓanaæ bhik«umanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya sudarÓanasya bhik«orantikÃtprakrÃnta÷ // 12 // (##) 15 IndriyeÓvara÷ / atha khalu sudhana÷ Óre«ÂhidÃrakastÃæ sudarÓanasya bhik«oranuÓÃsanÅmanumantrayan, pravartayan, anuprayacchan pravicinvan, prabhëamÃïa÷ pratibhÃvayan udÅrayan darÓayan anuvicintayan abhyavacaran, nayaæ vigamayan, taddharmanayamanuvicÃrayan avabhÃrayan samavasaran Ãvartayan saæbhindan pradarÓayan avabhÃsayan anuvilokayan devanÃgayak«agandharvaparivÃro 'nupÆrveïa yena Óramaïamaï¬ale janapade sumukhaæ nagaraæ tenopasaækrÃnta÷ indriyeÓvaraæ dÃrakaæ parimÃrgamÃïa÷ / tasyoparyantarik«e gatà devanÃgayak«agandharvà Ãrocayanti - e«a kulaputra indriyeÓvaro dÃrako nadÅsaæbhedÃbhyÃÓe daÓadÃrakasahasrapariv­ta÷ pÃæÓukrŬayà krŬatÅti // atha khalu sudhana÷ Óre«ÂhidÃrako yena sumukhaæ nagaraæ nadÅsaæbhedÃbhyÃÓastenopasaækrÃnta÷ / so 'drÃk«Åt indriyeÓvaraæ dÃrakaæ daÓadÃrakasahasrapariv­taæ pÃæÓukrŬayà krŬantam / d­«Âvà ca punaryenendriyeÓvaro dÃrakastenopasaækramya indriyeÓvarasya dÃrakasya pÃdau ÓirasÃbhivandya indriyeÓvaraæ dÃrakamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya indriyeÓvarasya dÃrakasya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya, anuttarayÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyam Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Ãha - ahaæ kulaputra ma¤juÓriyà kumÃrabhÆtena lipisaækhyÃmudrÃgaïanÃnayaæ Óik«ayatà sarvaÓilpÃbhij¤ÃvabhÃsaj¤ÃnamukhamavatÃrita÷ / so 'haæ kulaputra, yÃni imÃni loke lipisaæj¤ÃgatÃni saækhyÃgaïanÃmudrÃnik«epaj¤ÃnavividhaÓilpaj¤ÃnÃnidhÃtutantrÃïi vi«ayaprayogapratibhÃnakÃni Óo«ÃpasmÃrabhÆtapretagrahaprati«edhakÃni grÃmanagaranigamapaÂÂanodyÃnatapovanÃvasathaniveÓanaj¤ÃnÃni abhiprÃyaprakÃraprÃsÃdagavÃk«akÆÂÃgÃrapariïÃhaj¤ÃnÃni vividhayantrarathakriyopacÃraj¤ÃnÃni k«emÃk«emabhayÃbhayanimittaj¤ÃnÃni k­«ivÃïijyavyavahÃrakriyÃprayogaj¤ÃnÃni sarvÃÇgapratyaÇgalak«aïacÃropacÃravicÃraj¤ÃnÃni sugatidurgatikarmapathaviÓuddhayanugamaj¤ÃnÃni kuÓalÃkuÓaladharmagaïapÆjÃj¤ÃnÃni sugatidurgatisaæbhÃraj¤ÃnÃni ÓrÃvakapratyekabuddhayÃnasaæbhÃraj¤ÃnÃni tathÃgatabhÆmisaæbhÃraj¤ÃnÃni hetukriyÃprayogopacÃraj¤ÃnÃni, tÃni sarvÃïi prajÃnÃmi / te«u ca sattvÃnavatÃrayÃmi, niveÓayÃmi prati«ÂhÃpayÃmi Óik«ayÃmi ÓÅlayÃmi d­¬hÅkaromi sÃrikaromi saætarÃmi saæbhÃvayÃmi saævartayÃmi unnÃmayÃmi vivardhayÃmi nimittÅkaromi koÂÅkaromi viÓodhayÃmi vimalÅkaromi uttÃpayÃmi prabhÃsvarÅkaromi vipulÅkaromi / so 'haæ kulaputra bodhisattvÃnÃæ gaïanÃnayaæ jÃnÃmi / sa puna÷ katama÷? Óataæ ÓatasahasrÃïÃæ koÂi÷, koÂi÷ koÂÅnÃmayutam, ayutamayutÃnÃæ niyutam, niyutaæ niyutÃnÃæ bimbaram, bimbaraæ bimbarÃïÃæ kiækaram, kiækaraæ kiækarÃïÃmagaram, agaramagarÃïÃæ pravaram, pravaraæ pravarÃïÃæ maparam, maparaæ maparÃïÃæ taparam, taparaæ taparÃïÃæ sÅmam, sÅmaæ sÅmÃnÃæ yÃmam, yÃmaæ yÃmÃnÃæ nemam, nemaæ nemÃnÃmavagam, avagamavagÃnÃæ m­gavam, m­ga vaæm­gavÃnÃæ virÃgam, (##) virÃgaæ virÃgÃnÃæ vigavam, vigavaæ vigavÃnÃæ saækramam, saækramaæ saækramÃïÃæ visaram, visaraæ visarÃïÃæ vibhajam, vibhajaæ vibhajÃnÃæ vijaÇgham, vijaÇghaæ vijaÇghÃnÃæ viÓodham, viÓodhaæ viÓodhÃnÃæ vivÃham, vivÃhaæ vivÃhÃnÃæ vibhaktam, vibhaktaæ vibhaktÃnÃæ vikhatam, vikhataæ vikhatÃnÃæ ¬alanam, ¬alanaæ ¬alanÃnÃæ avanam, avanaæ avanÃnÃæ thavanam, thavanaæ thavanÃnÃæ viparyam, viparyaæ viparyÃïÃæ samayam, samayaæ samayÃnÃæ vitÆrïam, vitÆrïaæ vitÆrïÃnÃæ heturam, heturaæ heturÃïÃæ vicÃram, vicÃraæ vicÃrÃïÃæ vyatyastam, vyatyastaæ vyatyastÃnÃmabhyudgatam, abhyudgatamabhyudgatÃnÃæ viÓi«Âam, viÓi«Âaæ viÓi«ÂÃnÃæ nilambam, nilambaæ nilambÃnÃæ haritam, haritaæ haritÃnÃæ vik«obham, vik«obhaæ vik«obhÃïÃæ halitam, halitaæ halitÃnÃæ hari÷, hari÷ harÅïÃmÃloka÷, Ãloka÷ ÃlokÃnÃæ d­«ÂvÃnta÷, d­«ÂvÃnta÷ d­«ÂvÃntÃnÃæ hetunam, hetunaæ hetunÃnÃæ elam, elamelÃnÃæ dumelam, dumelaæ dumelÃnÃæ k«emu÷, k«emu÷ k«emÆnÃæ eludam, eludameludanÃæ bhÃludam, bhÃludaæ bhÃludÃnÃæ samatÃ, samatà samatÃnÃæ visadam, visadaæ visadÃnÃæ pramÃtram, pramÃtraæ pramÃtrÃïÃæ amantram, amantramamantrÃïÃæ bhramantram, bhramantraæ bhramamantrÃïÃæ gamantram, gamantraæ gamantrÃïÃæ namantram, namantraæ namantrÃïÃæ nahimantram, nahimantraæ nahimantrÃïÃæ vimantram, vimantraæ vimantrÃïÃæ paramantram, paramantraæ paramantrÃïÃæ Óivamantram, Óivamantraæ ÓivamantrÃïÃæ delu, delu delÆnÃæ velu, velu velÆnÃæ gelu÷, gelu÷ gelÆnÃæ khelu÷, khelu÷ khelÆnÃæ nelu÷, nelu÷, nelÆnÃæ bhelu÷, bhelu÷ bhelÆnÃæ kelu÷, kelu÷ kelÆnÃæ selu÷, selu÷ selÆnÃæ pelu÷, pelu÷, pelÆnÃæ melu÷, melu÷ melÆnÃæ sara¬a÷, sara¬a÷ sara¬ÃnÃæ bherudu÷, bherudu÷ bherudÆnÃæ kheludu÷, kheludu÷ kheludÆnÃæ mÃludu÷, mÃludu÷ mÃlÆdÆnÃæ samula÷, samula÷ samulÃnÃmathavam, athavamathavÃnÃæ kamalam, kamalaæ kamalÃnÃmagavam, agavamagavÃnÃmatarum, atarumatarÆïÃæ heluva÷, heluva÷ hetuvÃnÃæ mirahu÷, mirahu÷ mirahÆïÃæ caraïam, caraïaæ caraïÃnÃæ dhamanam, dhamanaæ dhamanÃnÃæ pramadam, pramadaæ pramadÃnÃæ nigamam, nigamaæ nigamÃnÃmupavartam, uparvatam, pavartÃnÃæ nirdeÓam, nirdeÓaæ nirdeÓÃnÃmak«ayam, ak«ayamak«ayÃïÃæ saæbhÆtam, saæbhÆtaæ saæbhÆtÃnÃæ mamamam, mamamaæ mamamÃnÃæmavadam, avadamavadÃnÃmutpalam, utpalamutpalÃnÃæ padma, padmaæ padmÃnÃæ saækhyÃ, saækhyà saækhyÃnÃæ gati, gati÷ gatÅnÃmupagam, upagamupagÃnÃmaupamyam, aupamyamaupamyÃnÃmasaækhyeyam, asaækhyeyamasaækhyeyÃnÃmasaækhyeyaparivartam, asaækhyeyaparivartamasaækhyeyaparivartÃnÃmapramÃïam, apramÃïamapramÃïÃnÃmaparimÃïam, aparimÃïamaparimÃïÃnÃmaparimÃïaparivartam, aparimÃïaparivartamaparimÃïaparivartÃnÃmaparyantam, aparyantamaparyantÃnÃmaparyantaparivartam, aparyantaparivartamaparyantaparivartÃnÃmasamantam, asamantamasamantÃnÃmasamantaparivartam, asamantaparivartamasamantaparivartÃnÃmagaïanÅyam, agaïanÅyamagaïanÅyÃnÃmagaïanÅyaparivartam, agaïanÅyaparivartamagaïanÅyaparivartÃnÃmatulyam, atulyamatulyÃnÃmatulyaparivartam, atulyaparivartamatulyaparivartÃnÃmacintyam, acintyamacintyÃnÃmaciantyaparivartam, acintyaparivartamacintyaparivartÃnÃmamÃpyam, amÃpyamamÃpyÃnÃmamÃpyaparivartam, amÃpyaparivartamamÃpyaparivartÃnÃmanabhilÃpyam, (##) anabhilÃpyamanabhilÃpyÃnÃmanabhilÃpyaparivartam, anabhilÃpyaparivartamanabhilÃpyaparivartÃnÃmanabhilÃpyÃnabhilÃpyam, anabhilÃpyÃnabhilÃpyamanabhilÃpyÃnabhilÃpyÃnÃmanabhilÃpyÃnabhilÃpyaparivartam, tasya purato mahÃn vÃlikÃrÃÓirabhÆdanekayojanapramÃïa÷ / sa taæ bÃlikÃrÃÓiæ gaïayaæstulayan prasi¤can saækhyÃmakÃr«Åt - iyantÅmÃni vÃlikÃphalakÃni, yÃvadiyantyetÃni vÃlikÃphalakÃnyanabhilÃpyaparivartÃnÅti / sa taæ vÃlikÃrÃÓiæ gaïanÃsaæketanirdeÓena nirdiÓya evamÃha - e«a kulaputra gaïanÃyogo lokadhÃtuparaæparayà supravartate bodhisattvÃnÃm / anena gaïanÃnayena bodhisattvÃ÷ pÆrvasyÃæ diÓi lokadhÃtuprasarÃn gaïayanti / evaæ dak«iïÃyÃæ paÓcimÃyÃmuttarayÃmuttarapÆrvÃyÃæ pÆrvadak«iïÃyÃæ dak«iïapaÓcimÃyÃæ paÓcimottarÃyÃmadha ÆrdhvÃyÃæ diÓi / anena gaïanÃnayena bodhisattvà lokadhÃtuprasarÃn gaïayanti / e«a kulaputra gaïanÃnayo daÓasu dik«u lokadhÃtunÃmaparaæparÃnirdeÓe«u pravartate bodhisattvÃnÃm / anena gaïanÃnayena bodhisattvà daÓasu dik«u lokadhÃtunÃmaparaæparÃæ gaïayanti / yathà lokadhÃtunÃmaparaæparÃnirdeÓe«u, evaæ daÓasu dik«u kalpanÃmaparaæparÃnirdeÓe«u buddhanÃmaparaæparÃnirdeÓe«u dharmanÃmaparaæparÃnirdeÓe«u sattvanÃmaparaæparÃnirdeÓe«u karmanÃmaparaæparÃnirdeÓe«u / e«a eva gaïanÃnayo yÃvaddaÓasu dik«u sarvanÃmaparaæparÃnirdeÓe«u pravartate bodhisattvÃnÃm / anena gaïanÃnayena bodhisattvà daÓasu dik«u sarvanÃmaparaæparÃnirdeÓe«u pravartate bodhisattvÃnÃm / anena gaïanÃnayena bodhisattvà daÓasu dik«u sarvanÃmaparaæparÃæ gaïayanti / etamahaæ kulaputra, sarvadharmaj¤ÃnaÓilpÃbhij¤Ãvantaæ bodhisattvaj¤ÃnÃlokaæ jÃnÃmi / kiæ mayà Óakyaæ sarvajagatsaækhyÃnupravi«ÂÃnÃæ bodhisattvÃnÃæ sarvadharmavidhisaækhyÃnupravi«ÂÃnÃæ tryadhvasaækhyÃnupravi«ÂÃnÃæ sarvasattvasaækhyÃnupravi«ÂÃnÃæ sarvadharmaskandhasaækhyÃnupravi«ÂÃnÃæ sarvabuddhabodhisaækhyÃnupravi«ÂÃnÃæ sarvadharmanÃmacakravaÓavartinÃæ bodhisattvÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum, gocaro và sÆcayitum, vi«ayo và prabhÃvayitum, balaæ và saævarïayitum, ÃÓayo và nidarÓayitum, saæbhÃro và paridÅpayitum, praïidhÃnaæ và nirde«Âum, caryÃæ và saædarÓayitum, pÃramitÃpariÓuddhirvà abhidyotayitum, samudÃgamapariÓuddhirvà saæprakÃÓayitum, samÃdhivi«ayo và vaktum, j¤ÃnÃloko và anugantum // gaccha kulaputra, ayamihaiva dak«iïÃpathe samudraprati«ÂhÃnaæ nÃma nagaram / tatra prabhÆtà nÃmopÃsikà prativasati / tÃmupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃraka÷ kalyÃïamitravacanaæ Órutvà saæhar«itatanuruho mahÃprÅtivegasaæjÃta÷ pramuditamÃnasa÷ sudurlabhÃÓcaryÃÓayaratnapratilabdho vipulajagaddhitacittace«ÂÃniryÃto buddhotpÃdaparaæparÃvatÃravaÓavartÅ dharmamaï¬alaviÓuddhimatiparama÷ sarvatrÃnugatavibhaktiniryÃïanidarÓanaparama÷ tryadhvatalÃsaæbhinnabuddhavi«aya÷ ak«ayapuïyasÃgarasaæbhÆtacetÃ÷ mahÃj¤ÃnÃvabhÃsavaÓavartÅ tribhuvanapurabandhanakapÃÂanirbheda÷ indriyeÓvarasya dÃrakasya pÃdau ÓirasÃbhivandya indriyeÓvaraæ dÃrakamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya indriyeÓvarasya dÃrakasyÃntikÃtprakrÃnta÷ // 13 // (##) 16 PrabhÆtà / atha khalu sudhana÷ Óre«ÂhidÃraka÷ kalyÃïamitrÃnuÓÃsanÅmeghaæ saæpratÅcchan, at­pto jalanidhiriva mahÃmeghavar«ai÷, kalyÃïamitrabhÃskaraj¤ÃnÃæÓuparipÃcanaÓubhadharaïÅtalendriyÃÇkuraprarohasaæjÃta÷ kalyÃïamitrapÆrïacandrÃnuÓÃsanyaæÓujÃlaprahlÃditakÃyacitta÷, kalyÃïamitrÃnuÓÃsanÅsalilapipÃsu÷ grÅ«madinakarakiraïapratapta iva m­gagaïa÷ himavatprasravasalilakalyÃïamitrÃnuÓÃsanÅprabodhitacittapauï¬arÅko bhramaragaïodvighÃÂanonmi«itakamala iva kamalÃkara÷, kalyÃïamitrÃnuÓÃsanÅratnacaritÃvabhÃsitasaætÃna÷, ratnadvÅpa iva vividharatnÃkÅrïa÷, kalyÃïamitrÃnuÓÃsanÅpuïyaj¤Ãnopacayasaæpanna÷ mahÃjambuv­k«a iva pu«paphalavinaddha÷, kalyÃïamitrÃnuÓÃsanÅÓrutasaæbhÃraprav­ddha÷, mahÃbhujagendrapravarakrŬÃsaæbhava iva gaganamahÃghana÷, kalyÃïamitrÃnuÓÃsanÅsamudgatÃmalavicitradharmakÆÂa÷ tridaÓalokopaÓobhita iva citrakÆÂa÷ kalyÃïamitrÃnuÓÃsanyudbhÆtavimalaguïagaïapariv­ta÷, abhibhÆ÷, anabhibhÆta÷, tridaÓagaïapariv­ta÷ Óakra iva asurendragaïapramardana÷ anupÆrveïa yena samudraprati«ÂhÃnaæ nagaraæ tenopasaækrÃnta÷ prabhÆtÃmupÃsikÃæ parimÃrgamÃïa÷ / tasya mahÃjanakÃya upadarÓayati - e«Ã kulaputra prabhÆtopÃsikà madhye nagarasya svag­he ti«ÂhatÅti // atha khalu sudhana÷ Óre«ÂhidÃrako yena prabhÆtÃyà upÃsikÃyà niveÓanaæ tenopasaækramya präjalÅbhÆto dvÃraÓÃlÃyÃæ pratyasthÃt / sa paÓyati prabhÆtÃyà upasikÃyÃ÷ tadg­haæ vipulavistÅrïaæ ratnaprÃkÃraparik«iptaæ caturdik«u vibhaktadvÃramasaækhyeyÃparimÃïaratnavyÆhamacintyapuïyavipÃkÃbhinirv­ttam / sa tadg­haæ praviÓya samantÃdanuvilokayannadrÃk«ÅtprabhÆtÃmupÃsikÃæ ratnÃsanopavi«Âaæ navÃæ daharÃæ taruïÅæ prathamayauvanasamudgatÃmabhirÆpÃæ prÃsÃdikÃæ darÓaniyÃæ paramaÓubhavarïapu«kalatayà samanvÃgatÃæ muktakeÓÅæ nirÃbharaïagÃtrÃmavadÃtavastranivasanÃm / sthÃpayitvà buddhabodhisattvÃnna sa kaÓcitsattvastadg­hamupasaækrÃmati, yamasau nÃbhibhÆya ti«Âhati kÃyena va, cittÃdhipatyena vÃ, tejasà vÃ, varïena vÃ, Óriyà và / ye ca sattvÃ÷ prabhÆtÃmupÃsikÃæ paÓyanti devà và manu«yà vÃ, te«Ãæ sarve«Ãæ prabhÆtÃyÃmupÃsikÃyÃæ ÓÃst­saæj¤Ãbhavati / tasmiæÓca g­he daÓÃsanakoÂÅsahasrÃïi praj¤aptÃni divyamÃnu«yasamatikrÃntÃni bodhisattvakarmavipÃkaparini«pannÃni / na ca tasmin g­he paÓyatyannapÃnanicayaæ và vastrÃbharaïaparibhoganicayaæ và anyatraikapiÂharikÃyÃ÷ purastÃnnik«iptÃyÃ÷ / daÓa cÃsyÃ÷ strÅsahasrÃïi purata÷ sthitÃnyapaÓyadapsarovarïÃni apsarorÆpÃïi apsara÷kalpÃni apsaraÓce«ÂÃni apsara÷paribhogÃni apsaraupacÃrÃïi divyakalpadÆ«yadhÃrÅïi divyabhÆ«aïacaritÃÇgÃni apsarorutamanoj¤agho«Ãïi apsara÷samÃrohapariïÃhani / tÃ÷ tasyÃ÷ striya÷ kiækarà vacanapratikÃriïya÷ purata upati«Âhanti upavicaranti saæprek«ante upanidhyÃyanti abhivandante Ãlokayanti avanamanti praïamanti namasyanti / tÃsÃæ ca gÃtrebhyo yo gandha÷ pravÃti, sa taæ sarvaæ (##) nagaramabhidhÆpayanti / ye ca sattvÃstaæ gandhaæ jighranti, te sarve 'vyÃpannacittà bhavanti avairacittà avihiæsÃcittà År«yÃmÃtsaryavigatacittà amÃyÃÓÃÂhyacittà anunÅtà apratihatacittà anavalÅnÃnunnatacittÃ÷ samacittà maitracittà hitacittÃ÷ saævarasthacittÃ÷ paraparigrahÃnabhilëacittà bhavanti / ye ca tÃsÃæ svaraæ Ó­ïvanti, te sarve prahar«itapramuditapraïatacittà bhavanti / ye ca tÃ÷ paÓyanti, te vigatarÃgamÃtmÃnaæ saæjÃnanti // atha khalu sudhana÷ Óre«ÂhidÃraka÷ prabhÆtÃyà upÃsikÃyÃ÷ pÃdau ÓirasÃbhivandya prabhÆtÃmupÃsikÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya purata÷ präjalÅsthitvà evamÃha - mayà Ãrye, anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryà bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãryà - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Ãha - ahaæ kulaputra ak«ayavyÆhapuïyako«asya bodhisattvavimok«asya lÃbhinÅ / ito 'haæ kulaputra, ekapiÂharikÃyà nÃnÃdhimuktÃn sattvÃn yathÃbhipretabhojanai÷ saætarpayÃmi nÃnÃsÆpairnÃnÃrasairnÃnÃvarïairnÃnÃgandhai÷ / ato 'haæ kulaputra ekapiÂharikÃyÃ÷ sattvaÓatamapi saætarpayÃmi yathÃbhiprÃyairbhojanai÷, sattvasahasramapi, sattvaÓatasahasramapi, sattvakoÂÅmapi, sattvakoÂÅÓatamapi, sattvakoÂÅÓatasahasramapi, sattvakoÂÅniyutaÓatasahasramapi, yÃvadanabhilÃpyÃnabhilÃpyÃnapi sattvÃnnÃnÃnÃdhimuktÃn yathÃbhipretairbhojanai÷ saætarpayÃmi, saæpravÃrayÃmi, saæto«ayÃmi, saæprahar«ayÃmi, saæpramodayÃmi, pariprÅïayÃmi, ÃttamanaskÃn karomi / na cai«Ã piÂharikà hÅyate, na parihÅyate, nonÅbhavati, na k«Åyate, na paryÃdÃnaæ gacchati, na sÅmÃmupaiti, na ni«ÂhÃæ gacchati / anena kulaputra paryÃyeïa jambudvÅpaparamÃïuraja÷samÃnapi sattvÃn, evaæ cÃturdvÅpakalokadhÃtuparamÃïuraja÷ samÃnapi, sÃhasralokadhÃtuparamÃïuraja÷samÃnapi, dvisÃhasralokadhÃtuparamÃïuraja÷samÃnapi, trisÃhasramahÃsÃhasralokadhÃtuparamÃïuraja÷samÃnapi, yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃnapi sattvÃnupasaækrÃntÃn nÃnÃdhimuktÃn yathÃbhipretairbhojanairnÃnÃsÆpairnÃnÃrasairnÃnÃvarïairnÃnÃgandhai÷ saætarpayÃmi, saæpravÃrayÃmi, saæto«ayÃmi, saæprahar«ayÃmi, saæpramodayÃmi, pariprÅïayÃmi, ÃttamanaskÃn karomi / na ca e«Ã piÂharikà hÅyate,na parihÅyate, nonÅbhavati, na k«Åyate, na paryÃdÃnaæ gacchati, na sÅmÃmupaiti, na ni«ÂhÃæ na paryantaæ na parini«ÂhÃæ gacchati / sacet kulaputra daÓadiksarvalokadhÃtuparyÃpannÃ÷ sarvasattvà madantikamupasaækrameyurnÃnÃdhimuktà nÃnÃbhiprÃyÃ÷, tÃnapi sarvÃn yathÃbhipretairbhojanai÷ saætarpeyayam, yÃvadÃttamanaskÃn kuryÃm / yathà nÃnÃbhojanai÷ evaæ nÃnÃpÃnavidhibhi÷ nÃnÃrasÃgrai÷ nÃnÃÓayanairnÃnÃvasrai÷ nÃnÃpu«pairnÃnÃmÃlyairnÃnÃgandhairnÃnÃdhÆpairnÃnÃvilepanairnÃnÃcÆrïairnÃnÃratnairnÃnÃbharaïairnÃnÃratnarathairnÃnÃchatrairnÃnÃdhvajairnÃnÃpatÃkÃbhirnÃnÃvidhopakaraïaviÓe«ai÷ saætarpayeyam, yÃvadÃttamanaskÃn kuryÃm / api tu khalu puna÷ kulaputra ye kecit pÆrvasyÃæ diÓi (##) ekasmin, lokadhÃtau ÓrÃvakapratyekabuddhà antimadehadhÃriïa÷ ÓrÃvakapratyekabodhiphalamanuprÃpnuvanti, sarve te mamÃhÃraæ paribhujya / yathà pÆrvasyÃæ diÓi ekasmin lokadhÃtau, evaæ ye lokadhÃtuÓate, lokadhÃtusahasre, lokadhÃtuÓatasahasre, lokadhÃtukoÂyÃm, lokadhÃtukoÂÅÓate, lokadhÃtukoÂÅsahasre, lokadhÃtukoÂÅÓatasahasre, lokadhÃtukoÂÅniyutaÓatasahasre«u, ye jambudvÅpaparamÃïuraja÷same«u lokadhÃtu«u cÃturdvÅpakalokadhÃtuparamÃïuraja÷same«u sÃhasralokadhÃtuparamÃïuraja÷same«u dvisÃhasralokadhÃtuparamÃïuraja÷same«u trisÃhasramahÃsÃhasralokadhÃtuparamÃïuraja÷same«u ye kecit kulaputra, pÆrvasyÃæ diÓi yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷same«u lokadhÃtu«u ÓrÃvakapratyekabuddhà antimadehadhÃriïa÷ ÓrÃvakapratyekabodhiphalamanuprÃpnuvanti, sarve te mamÃhÃraæ paribhujya / yathà pÆrvasyÃæ diÓi, evaæ dak«iïÃyÃæ paÓcimÃyÃmuttarÃyÃmuttarapÆrvasyÃæ pÆrvadak«iïÃyÃæ dak«iïapaÓcimÃyÃæ paÓcimottarÃyÃæ adha ÆrdhvÃyÃæ diÓi // ye kecit, kulaputra, pÆrvasyÃæ diÓi ekasmin lokadhÃtau ekajÃtipratibaddhà bodhisattvÃ÷, sarve te mamÃhÃraæ paribhujya bodhimaï¬e ni«adya sasainyaæ mÃraæ parÃjitya anuttarÃæ samyaksaæbodhimabhisaæbudhyante / yathà pÆrvasyÃæ diÓi ekasmin lokadhÃtau, evaæ ye lokadhÃtuÓate, lokadhÃtusahasre, lokadhÃtuÓatasahasre lokadhÃtukoÂyÃæ lokadhÃtukoÂÅÓate lokadhÃtukoÂÅsahasre lokadhÃtukoÂÅÓatasahasre lokadhÃtukoÂÅniyutaÓatasahasre, ye jambÆdvÅpaparamÃïuraja÷same«u lokadhÃtu«u cÃturdvÅpakalokadhÃtuparamÃïuraja÷same«ui sÃhasralokadhÃtuparamÃïuraja÷same«u dvisÃhasralokadhÃtuparamÃïuraja÷same«u trisÃhasramahÃsÃhasralokadhÃtuparamÃïuraja÷same«u÷, ye kecit kulaputra pÆrvasyÃæ diÓi yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷same«u lokadhÃtu«vekajÃtipratibaddhà bodhisattvÃ÷, sarve te mamÃhÃraæ paribhujya bodhimaï¬e ni«adya sasainyaæ mÃraæ parÃjitya anuttarÃæ samyaksaæbodhimabhisaæbudhyate / yathà pÆrvasyÃæ diÓi, evaæ dak«iïÃyÃæ paÓcimÃyÃmuttarÃmuttarapÆrvÃyÃæ pÆrvadak«iïÃyÃæ dak«iïapaÓcimÃyÃæ paÓcimottarÃyÃmadho diÓi, ye kecit kulaputra, ÆrdhvÃyÃæ diÓi ekasmin lokadhÃtÃvekajÃtipratibaddhà bodhisattvÃ÷, sarve te mamÃhÃraæ paribhujya bodhimaï¬e ni«adya sasainyaæ mÃraæ parÃjitya anuttarÃæ samyaksaæbodhimabhisaæbudhyante / yathordhvÃyÃæ diÓi ekasmin lokadhÃtau, evaæ ye lokadhÃtuÓate lokadhÃtusahasre lokadhÃtuÓatasahasre lokadhÃtukoÂyÃæ lokadhÃtukoÂÅÓate lokadhÃtukoÂÅsahasre lokadhÃtukoÂÅÓatasahasre lokadhÃtukoÂÅniyutaÓatasahasre ye jambÆdvÅpaparamÃïuraja÷same«u lokadhÃtu«u cÃturdvÅpakalokadhÃtuparamÃïuraja÷same«u sÃhasralokadhÃtuparamÃïuraja÷same«u dvisÃhasralokadhÃtuparamÃïuraja÷same«u trisÃhasramahÃsÃhasralokadhÃtuparamÃïuraja÷same«u ye kecitkulaputra ÆrdhvÃyÃæ diÓi yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃaïuraja÷same«u lokadhÃtu«u ekajÃtipratibaddhà bodhisattvÃ÷, sarve te mamÃhÃraæ paribhujya bodhimaï¬e ni«adya sasainyaæ mÃraæ parÃjitya anuttarÃæ samyaksaæbodhimabhisaæbudhyante // paÓyasi tvaæ kulaputra imÃni daÓastrÅsahasrÃïi mama parivÃram? Ãha - paÓyÃmi (##) Ãrye / Ãha - etatpramukhÃni kulaputra strÅïÃæ daÓÃsaækhyeyaÓatasahasrÃïi mama sabhÃgacaritÃni ekapraïidhÃnÃni ekakuÓalamÆlÃni ekaniryÃïavyÆhÃni ekÃdhimuktipathaviÓuddhÃni mama sabhÃgasm­tiviÓuddhÃni sabhÃgagativiÓuddhÃni sabhÃgabudhyapramÃïÃni sabhÃgendriyapratilabdhÃni sabhÃgacittaspharaïÃni sabhÃgagocaravi«ayÃïi sabhÃgadharmanayÃvatÅrïÃni sabhÃgÃrthaviniÓcatÃni sabhÃgadharmÃrthodyotanÃni sabhÃgarÆpaviÓuddhÃni sabhÃgabalÃpramÃïÃni, sabhÃgavairyÃparÃjitÃni sabhÃgadharmarutagho«Ãïi, sabhÃgasvaraviÓuddhÃni, sarvavyavahÃre«u sabhÃgaguïaviÓuddhÃni, apramÃïaguïavarïatayà sabhÃgakarmaviÓuddhÃni, anavadyakarmavipÃkaviÓuddhyà sabhÃgamahÃmaitrÅspharaïÃni, sarvajagatparitrÃïatayà sabhÃgamahÃkaruïÃspharaïÃni, sarvajagatparipÃcanÃkhedatayà sabhÃgakÃyakarmaviÓuddhÃni, yathÃÓayasarvasattvasaæto«aïakÃyasaædarÓanatayà sabhÃgavÃkkarmaviÓuddhÃni dharmadhÃtuniruktivyavahÃre«u, sabhÃgopasaækramaïÃni sarvabuddhapar«anmaï¬ale«u, sabhÃganirjavanÃni sarvabuddhak«etre«u, sarvabuddhapÆjopasthÃnatÃyai sabhÃgapratyak«aj¤ÃnÃni sarvadharmanayÃnugame«u, sabhÃgacaryÃviÓuddhÃni sarvabodhisattvabhÆmipratilÃbhe«u / etÃni kulaputra daÓastrÅsahasrÃïi ekak«aïena daÓa diÓa÷ spharanti, yadutaikajÃtipratibaddhÃn bodhisattvÃn bhojanena pratipÃdanatÃyai asyà eva piÂharikÃyà bhojanamÃdÃya / daÓa diÓa÷ spharanti asyà eva piÂharikÃyà bhojanamÃdÃya / daÓa diÓa÷ spharanti caramabhavikÃn sarvaÓrÃvakapratyekabuddhayÃnikÃn piï¬apÃtena pratipÃdanatÃyai / spharitvà sarvapretagaïÃn bhojanena saætarpayanti / sà ahaæ kulaputra asyà eva piÂharikÃyà devÃn devabhojanena saætarpayÃmi / nÃgÃnnÃgabhojanena, yak«Ãn yak«abhojanena, gandharvÃn gandharvabhojanena, asurÃnasurabhojanena, garu¬Ãn garu¬abhojanena, kinnarÃn kinnarabhojanena, mahoragÃn mahoragabhojanena, manu«yÃn manu«yabhojanena, amanu«yÃnamanu«yabhojanena saætarpayÃmi / Ãgamayasva kulaputra muhÆrtaæ yÃvatpratyak«o bhavi«yasi / samantarabha«ità ceyaæ vÃk prabhÆtayopÃsikayÃ, atha tÃvadeva aparimÃïÃ÷ sattvÃ÷ pÆrveïa g­hadvÃreïa praviÓanti sma yaduta prabhÆtayopÃsikayà pÆrvapraïidhÃnanimantritÃ÷ / evaæ dak«iïena paÓcimeïottareïa g­hadvÃreïa aparimÃïÃ÷ sattvÃ÷ praviÓanti sma yaduta prabhÆtayopÃsikayà pÆrvapraïidhÃnanimantritÃ÷ / tÃn prabhÆtopÃsikà te«vÃsane«u ni«adya yathÃbhipretairbhojanairnÃnÃsÆpairnÃnÃrasairnÃnÃvarïairnÃnÃgandhai÷ saætarpayati, saæpravÃrayati, saæto«ayati, saæprahar«ayati, saæpramodayati pariprÅïayati, ÃttamanaskÃn karoti / yathà nÃnÃbhojanai÷, evaæ nÃnÃpÃnavidhibhi÷, nÃnÃrasÃgrai÷, nÃnÃsanai÷, nÃnÃÓayanai÷ nÃnÃyÃnairnÃnÃvastrai÷ nÃnÃpu«pairnÃnÃmÃlyai÷ nÃnÃgandhairnÃnÃdhÆpai÷ nÃnÃvilepanairnÃnÃcÆrïai÷ nÃnÃbharaïai÷ nÃnÃratnarathai÷ nÃnÃchatrairnÃnÃdhvajairnÃnÃpatÃkÃbhi÷ nÃnÃvidhopakaraïaviÓe«ai÷ saætarpayati, yÃvadÃttamanaskÃn karoti / devÃn devabhojanena saætarpayati / nÃgÃn yak«Ãn gandharvÃnasurÃn garu¬Ãn kinnarÃn mahoragÃn manu«yÃnamanu«yÃn tattadeva bhojanena saætarpayati yÃvadÃttamanaskÃn karoti / na ca sà piÂharikà hÅyate, na parihÅyate, nonÅbhavati, na k«Åyate, na paryÃdÃnaæ gacchati, na sÅmÃmupaiti, na ni«ÂhÃæ na paryantaæ na parini«ÂhÃæ gacchati // (##) atha khalu prabhÆtopÃsikà sudhanaæ Óre«ÂhidÃrakamevamÃha - etamahaæ kulaputra ak«ayavyÆhapuïyakoÓaæ bodhisattvavimok«aæ jÃnÃmi / kiæ mayà Óakyamak«ayapuïyÃnÃæ bodhisattvÃnÃæ mahÃpuïyasÃgarÃk«ayatayÃ, gaganakalpÃnÃæ susaæbhÆtavipulapuïyopacayatayÃ, cintÃrÃjamaïiratnakalpÃnÃæ sarvajagatpraïidhipÆraïatayÃ, mahÃpuïyacakravÃlÃnÃæ sarvajagatkuÓalamÆlÃrak«aïatayÃ, mahÃpuïyameghÃnÃæ sarvajagadratnapÃïyabhipravar«aïatayÃ, mahÃpuïyakoÓÃdhyak«ÃïÃæ dharmanagaradvÃravivaraïatayÃ, mahÃpuïyapradÅpÃnÃæ sarvajagaddÃridryÃndhakÃravidhamanatayà caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, ihaiva dak«iïÃpathe mahÃsaæbhavaæ nÃma nagaram / tatra vidvÃnnÃæ g­hapati÷ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃraka÷ prabhÆtÃyà upÃsikÃyÃ÷ pÃdau ÓirasÃbhivandya prabhÆtÃmupÃsikÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya prabhÆtÃyà upÃsikÃyà darÓanÃvit­pto 'ntikÃtprakrÃnta÷ // 14 // (##) 17 VidvÃn / atha khalu sudhana÷ Óre«ÂhidÃrako 'k«ayavyÆhapuïyakoÓavimok«ÃvabhÃsapratilabdha÷ taæ puïyasÃgaramanuvicintayan, tatpuïyagaganamavalokayan, taæ puïyarÃÓimÃdadan, taæ puïyaparvatamabhirohan, taæ puïyanicayaæ saæg­hïan, taæ puïyaudhamavagÃhayamÃna÷, tatpuïyatÅrthamavataran, taæ puïyamaï¬alaæ pariÓodhayan, taæ puïyanidhiæ saæpaÓyan, taæ puïyanayamanusmaran, tÃæ puïyanetrÅæ samanvÃharan, taæ puïyavaæÓaæ pariÓodhayan, anupÆrveïa yena mahÃsaæbhavaæ nagaraæ tenopasaækramya vidvÃæsaæ g­hapatiæ parimÃrgati, parigave«ati, vyavalokayati kalyÃïamitrÃïyabhila«an / kalyÃïamitradarÓanavÃsitayà sataætyÃ, kalyÃïamitrÃdhi«ÂhÃnena ÃÓayena, kalyÃïamitrÃnugatena prayogena, kalyÃïamitropacÃrÃparikhinnena vÅryeïa, kalyÃïamitrÃdhÅnai÷ sarvakuÓalamÆlai÷, kalyÃïamitraniyatai÷ sarvapuïyasaæbhÃrai÷, kalyÃïamitravivardhitairupÃyakauÓalyacaritai÷, aparapratyayena kalyÃïamitropacÃrakauÓalyena, vivardhamÃnai÷ sarvakuÓalamÆlai÷, viÓuddhayatà bodhisattvÃdhyÃÓayena, saævardhamÃnairbodhisattvendriyai÷, paripÃcyamÃnai÷ sarvakuÓalamÆlai÷, saævardhamÃnairmahÃpraïidhÃnÃbhinirhÃrai÷, vipulÅbhavantyà mahÃkaruïayÃ, sarvaj¤atÃyà ÃsannÅbhÆtamÃtmÃnaæ saæpaÓyan samantabhadrabodhisattvacaryÃyÃ÷, sarvabuddhebhyo dharmÃvabhÃsaæ saæpratÅcchan, vivardhamÃnena daÓatathÃgatabalÃvabhÃsena vidvÃæsaæ g­hapatiæ parigave«amÃïo adrÃk«Ånmadhye nagarasya Ó­ÇgÃÂake saptaratnavyomakoparyasaækhyeyaratnamaye vividhavajrendranÅlaracitamaïiratnapÃde käcanasÆtrajvÃlaÓvete vimalagarbhamaïiratnagarbhe pa¤caratnaÓatasamalaæk­tabimbe vicitradivyadÆ«yapraj¤apte ucchritadivyapaÂÂadhvajapatÃke anekaratnajÃlasaæchanne mahÃratnavitÃnavitate mahÃsuvarïaratnapu«padÃmÃbhipralambite bhadrÃsane ni«aïïam, vimalavai¬Æryadaï¬ena jÃmbÆnadakanakacchatreïa dhriyatà haæsarÃjanirmalacÃmarasaævÅjyamÃnam, vividhagandhopacÃrapradhÆpitaæ vÃmadak«iïena pa¤cabhistÆryaÓatai÷ pravÃdyadbhi÷ divyÃtirekamadhuranirgho«airmahÃsaæbhavaæ nagaraæ paryÃpannai÷ sattvaprÅtisaæjanÃrthaæ divyakusumameghai÷ pravar«adbhirdivyamÃnu«yarÆpasamatikrÃntai÷ parini«pannabodhisattvÃÓayai÷ divyÃtirekavibhÆ«aïasamalaæk­tai÷ kiækaropacaraïapratikÃribhi÷ pÆrvakuÓalamÆlasabhÃgacaritairdaÓabhi÷ prÃïÅsahasrai÷ pariv­tam / d­«Âvà ca sudhana÷ Óre«ÂhidÃrako yena vidvÃn g­hapatistenopajagÃma / upetya vidu«o g­hapate÷ pÃdau ÓirasÃbhivandya vidvÃæsaæ g­hapatimanekaÓatasahasrak­tva÷ pradak«iïÅk­tya purata÷ präjali÷ sthitvà evamÃha - ahaæ Ãrya sarvasattvÃnÃmarthÃya anuttarÃæ samyaksaæbodhiæ saæprasthito yaduta sarvasattvadu÷khavyupaÓamÃya sarvasattvÃtyantasukhaprati«ÂhÃpanÃya sarvasattvasaæsÃrasÃgarÃbhyuddhÃraïatÃyai sarvasattvadharmaratnadvÅpasaæprÃpaïatÃyai sarvasattvat­«ïÃsnehoccho«aïatÃyai sarvasattvÃnÃæ mahÃkaruïÃsnehasaæjananatÃyai sarvasattvÃnÃæ kÃmaratit­«ïÃvinivartanatÃyai sarvasattvÃnÃæ buddhaj¤Ãnat­«ïotpÃdanatÃyai sarvasattvÃnÃæ saæsÃrÃÂavÅkÃntÃrasamatikramaïatÃyai sarvasattvÃnÃæ buddhaguïadharmÃrÃmaratisaæjananatÃyai sarvasattvÃnÃæ traidhÃtukapurÃnni«kramaïatÃyai sarvasattvÃnÃæ sarvaj¤atÃpuropanayatÃyai / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, (##) kathaæ pratipattavyam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ Óik«amÃïà bodhisattvÃ÷ pratiÓaraïabhÆtà bhavanti sarvasattvÃnÃm // evamukte vidvÃn g­hapati÷ sudhanaæ Óre«ÂhidÃrakamevamÃha - sÃdhu sÃdhu kulaputra, yena te anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / durlabhÃ÷ kulaputra te sattvÃ÷, ye 'nuttarÃyÃæ samyaksaæbodhau cittamutpÃdya bodhisattvacaryÃyÃæ parimÃrgayamÃïà na t­pyante kalyÃïamitradarÓanena / na khidyante kalyÃïamitropasaækramaïe«u / na paritapyante kalyÃïamitropacÃre«u / na daurmanasyamutpÃdayanti kalyÃïamitradurÃsadatayà / na nivartante kalyÃïamitragave«aïatayà / na vyÃvartante kalyÃïamitrat­«ïÃlÃlasah­dayatvÃt / na pratyudÃvartante kalyÃïamitramukhÃvalokena / na saæsÅdanti kalyÃïamitrÃnuÓÃsanÅpathe«u / na khidyante kalyÃïamitropasthÃnaparicaryÃsu / paÓyasi tvaæ kulaputra, imaæ mama parivÃram? Ãha - paÓyÃmi Ãrya / Ãha - sarva ete kulaputra mayà anuttarÃyÃæ samyaksaæbodhau cittamutpÃditÃ÷ / mayaite janitÃstathÃgatakule / mayaite po«itÃ÷ pÃramitopasaæhÃrai÷ / mayaite saæcaritÃ÷ sarvaÓukladharmai÷ / mayaite vivardhità daÓasu tathÃgatabale«u / mayaite uccÃlità lokavaæÓÃt / mayaite prati«ÂhÃpitÃstathÃgatavaæÓe / mayaite vivartità loke gaticakrÃt / mayaite Ãvartità dharmacakrapravartanatÃyÃm / mayaite sattvÃ÷ tÃritÃstryadhvÃpÃyagatiprapÃtÃt / mayaite prati«ÂhÃpità dharmasamatÃnugamena / evaæ hi kulaputra bodhisattvÃstrÃtÃro bhavanti sarvasattvÃnÃm / ahaæ kulaputra mana÷koÓasaæbhavÃnÃæ puïyÃnÃæ lÃbhÅ / so 'hamannÃrthibhyo 'nnaæ dadÃmi, pÃnÃrthibhya÷ pÃnam, rasÃgrÃrthibhyo rasÃgram, khÃdyÃrthibhya÷ khÃdyam, bhojyÃrthibhyo bhojyam, lehyÃrthibhyo lehyam, co«yÃrthibhyaÓco«yam, vastrÃrthibhyo vastram, pu«pÃrthibhya÷ pu«pam, mÃlyÃrthibhyo mÃlyam, gandhÃrthibhyo gandham, dhÆpÃrthikebhyo dhÆpam, vilepanÃrthibhyo vilepanam, cÆrïÃrthibhyaÓcÆrïam, ÃbharaïavibhÆ«aïÃrthibhya ÃbharaïavibhÆ«aïÃni, ratnÃrthibhyo ratnÃni, suvarïÃrthibhya÷ suvarïam, rÆpyÃrthibhyo rÆpyam, muktÃrthibhyo muktÃm, pratiÓrayÃrthibhya÷ pratiÓrayam, ÃsanÃrthibhya Ãsanam, ÓayanÃrthibhya÷ Óayanam, glÃnapratyayabhai«ajyapari«kÃrÃrthibhyo glÃnapratyayabhai«ajyapari«kÃrÃn, yÃnÃrthibhyo yÃnam, vÃhanÃrthibhyo vÃhanam, hastyaÓvarathagogardabhamahi«ai¬akÃrthibhyo hastyaÓvarathagogardabhamahi«ai¬akÃn, chatradhvajapatÃkÃrthibhyaÓchatradhvajapatÃkÃ÷, dÃsÅdÃsÃrthibhyo dÃsÅdÃsÃn, mÃïavaparivÃrÃrthibhyo mÃïavaparivÃram, stryarthibhya÷ striya÷, kumÃryarthibhya÷, kumÃrÅm, makuÂacƬÃmaïyarthibhyo makuÂacƬÃmaïÅn, sacarmacƬÃmaïyarthibhyo sacarmacƬÃmaïÅn, nÅlavimalakeÓamaï¬alÃrthibhyo nÅlavimalakeÓamaï¬alam, yÃvadvividhasarvopakaraïarthibhyo vividhasarvopakaraïÃni prayacchÃmi / Ãgamaya kulaputra mÆhÆrtaæ yÃvatpratyak«o bhavi«yasi / samanantarabhëitÃyÃæ cÃsyÃæ vÃci vidu«Ã g­hapatinÃ, atha tÃvadeva aparimÃïÃ÷ sattvà vidu«Ã g­hapatinà pÆrvapraïidhÃnÃbhinimantritÃ÷ saænipatitÃ÷ / nÃnÃdigbhyo nÃnÃjanapadapradeÓebhyo nÃnÃnagarebhyo nÃnÃnigamebhyo nÃnÃpaÂÂanebhyo nÃnÃkarvaÂebhyo nÃnÃsattvajÃtibhyo (##) nÃnÃsattvakulebhyo nÃnÃsattvakulavimÃtratÃbhyo nÃnÃgatiparivartebhyo nÃnÃprati«ÂhÃnasaæj¤Ãnagatibhyo nÃnÃyatanaviÓuddhà nÃnÃhÃrÃrthino nÃnÃhÃrÃbhilëiïo nÃnÃÓayà ÓucyannapÃnakÃmà mÃæsÃrthino vividhabhojanavimÃtratÃbhikÃÇk«iïo vividhagativiÓe«opapatyÃyatanasthitÃ÷ yaduta manu«ye«vodanakulmëasÆpamatsyamÃæsÃdivividhakavalÅkÃhÃrÃrthina÷ / yathà manu«ye«u, evaæ sarvagativicÃre«u nÃnÃbhojanapÃnÃrthina upasaækrÃntÃ÷ yaduta bodhisattvÃnubhÃvena asaÇgatyÃgadundubhinirgho«eïa bodhisattvapraïidhinimantritÃ÷ / tamupasaækramya vidvÃæsaæ g­hapatiæ yÃcante 'valokayanti nirÅk«ante vij¤Ãpayanti // atha khalu vidvÃn g­hapatistÃn yÃcanakÃn saænipatitÃn viditvà muhÆrtamanuvicintya gaganatalamavalokayati sma / tasya tato gaganatalÃdvividhà bhojanapÃnavidhayo nÃnÃrasà nÃnÃvarïà nÃnÃgandhà avalambya hastatale pratyati«Âhan / sa tÃnyÃdÃya tÃn yathÃsaænipatitÃn yÃcanakÃn nÃnÃdhimuktÃn yathÃbhipretairbhojanapÃnavidhibhi÷ sarvopakaraïaviÓai«ai÷ saætarpayati saæpravÃrayati saæto«ayati saæprahar«ayati saæpramodayati pariprÅïayati, ÃttamanaskÃn karoti / uttare vai nÃnÃmi«eïa saætarpya tebhyo dharmaæ deÓayet / yaduta vipulaj¤ÃnasaæbhÃropacayahetuæ paridÅpayan, sarvadÃridryÃsaæbhavahetuæ paridÅpayan, mahÃbhogatÃsamudÃgamasaæbhavahetuæ paridÅpayan, dharmaj¤ÃnanayapratiulÃbhasaæbhavahetuæ paridÅpayan, vipulapuïyasaæbhÃropacayahetuæ paridÅpayan, prÅtibhak«abhojanapratilÃbhasaæbhavahetuæ paridÅpayan, lak«aïÃnuvya¤janopacitaÓarÅrapratilÃbhasaæbhavahetuæ paridÅpayan, anavam­dyabalapariÓuddhipratilÃbhasaæbhavahetuæ paridÅpayan, anantarÃhÃrapraj¤ÃpratilÃbhasaæbhavahetuæ paridÅpayan, sarvamÃrabalapramardanÃparyÃdattapuïyabalapratilÃbhasaæbhavahetuæ paridÅpayan dharmaæ deÓayet / so 'nnÃrthina upasaækrÃntÃn gaganatalÃnnÃnÃnnavidhÅn g­hÅtvà saætarpya tebhya ÃyurvarïabalamukhapratibhÃnaæ saæpaÓyan pratilÃbhÃya dharmaæ deÓayet / sa pÃnÃrthina upasaækrÃntÃnnÃnÃvidhai÷ pÃnairudÃrai÷ kalyÃïairanavadyairmana÷saæprahar«akai÷ saætarpya tebhya÷ saæsÃrat­«ïÃrativinivartanatÃyai buddhadharmaratit­«ïÃsaæjananatÃyai dharmaæ deÓayet / rasarasÃgrÃrthina upasaækrÃntÃnnÃnÃvidharasarasÃgrairmadhurÃmlalavaïakaÂutiktaka«Ãyai÷ saætarpayÃmÃsa / uttare cai«Ãæ rasarasÃgratÃmahÃpuru«alak«aïapratilÃbhÃya dharmaæ deÓayet / sa yÃnÃrthino nÃnÃdiksrotobhyÃgatÃnnÃnÃvidhayÃnadÃnai÷ saæg­hya tebhyo mahÃyÃnÃdhirohaïatÃyai dharmaæ deÓayet / sa nÃnÃdigÃgatÃn vastrÃrthina upasaækrÃntÃn viditvà muhÆrtaæ vicintya gaganatalamullokayati sma / tasya tato gaganatalÃnnÃnÃraÇgÃnyanekavarïÃni viÓuddhÃni nÅlapÅtalohitÃvadÃtamäji«ÂhasphaÂikavarïÃni vividhÃni vastrÃïyavalambya hastatale pratyati«Âhan / sa taistÃn yÃcanakÃn pratipÃdya tebhyo 'nuttaratathÃgatahrayapatrÃpyasuvarïavarïacchavitÃpratilÃbhaviÓuddhaye dharmaæ deÓayet / pratyekameva sarvopakaraïavidhibhiryathÃgatÃn yÃcanakÃn pratipÃdya tebhyo yathÃrhaæ dharmaæ deÓayet // (##) atha khalu vidvÃn g­hapati÷ sudhanasya Óre«ÂhidÃrakasya tamacintyaæ bodhisattvavimok«avi«ayamupadarÓya evamÃha - etamahaæ kulaputra mana÷koÓasaæbhavavimok«aæ jÃnÃmi / kiæ mayà Óakyaæ pari«kÃravaÓitÃprÃptÃnÃæ bodhisattvÃnÃæ ratnapÃïinà pratilabdhÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum, vikurvitaæ và nidarÓayitum, ye te sarvalokadhÃtÆnanavaÓe«aæ pÃïinà saæchÃdya buddhapÆjÃvidhÃnatÃyai sarvatathÃgatapar«anmaï¬ale«u nÃnÃvarïaratnameghÃn pravar«anti / evaæ nÃnÃvarïà bharaïameghÃn nÃnÃvarïakÆÂÃgÃrameghÃn nÃnÃvarïavicitravastrameghÃn nÃnÃdivyatÆryatÃlopacÃrasaægÅtimanoj¤Ãmadhuranirgho«Ãn nÃnÃvarïagandhameghÃn nÃnÃvarïadhÆpamÃlyavilepanacÆrïacÅvaracchatradhvajapatÃkÃsarvopakaraïameghÃn sarvÃkÃrasarvabuddhapÆjÃmeghÃn pravar«anti / sarvatathÃgatapar«anmaï¬ale«u sarvasattvabhavane«u yaduta sarvabuddhapÆjopasthÃnatÃyai sarvasattvadhÃtuparipÃkavinayÃya ca // gaccha kulaputra, ihaiva dak«iïÃpathe siæhapotaæ nÃma nagaram / tatra ratnacƬo nÃma dharmaÓre«ÂhÅ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrakastu«Âa udagra ÃttamanÃ÷ pramudita÷ prÅtisaumanasyajÃto vidu«i g­hapatau dharmagauravÃcchi«yabhÃvamupadarÓya tadadhi«ÂhÃnÃtsarvabuddhadharmÃn saæpaÓyan, tadadhÅnÃæ sarvaj¤atÃæ saæpaÓyan, kalyÃïamitrÃnÃcchedyaprematÃmupadarÓayan, kalyÃïamitre«vatyantÃj¤ÃcintyatÃæ saædarÓayan, kalyÃïamitravaÓavartitÃmanuvartayan, kalyÃïamitrÃnuÓÃsanÅvacanaæ ÓuÓrÆ«amÃïa÷, kalyÃïamitraprabhavaæ Óraddhendriyaæ nidhyÃyan, kalyÃïamitrÃnuÓÃsanyanupre«ita÷, kalyÃïamitrÃbhirÃdhanÃnuvartanacitto vidu«o g­hapate÷ pÃdau ÓirasÃbhivandya vidvÃæsaæ g­hapatimanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya vidu«o g­hapaterantikÃtprakrÃnta÷ // 15 // (##) 18 RatnacƬa÷ / atha khalu sudhana÷ Óre«ÂhidÃraka÷ tatpuïyatoyaæ saæbhÃvayan, tatpuïyak«etraæ saæpaÓyan, tatpuïyasumeruæ pariÓodhayan, tatpuïyatÅrthamavagÃhayamÃna÷, tatpuïyakoÓaæ viv­ïvan, tatpuïyanidhimavalokayan, tatpuïyamaï¬alaæ pariÓodhayan, tatpuïyaskadhaæ samÃdadat, tatpuïyabalaæ saæjanayan, tatpuïyavegaæ vivardhayan, anupÆrveïa yena siæhapotaæ nagaraæ tenopasaækramya ratnacƬaæ dharmaÓre«Âhinaæ parimÃrgamÃïo 'drÃk«ÅdantarÃpaïamadhyagatam / tasya pÃdau ÓirasÃbhivandya pradak«iïÅk­tya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / tatsÃdhu me Ãryo bodhisattvamÃrgamupadiÓatu, yenÃhaæ mÃrgeïa sarvaj¤atÃyÃæ niryÃyÃm // atha khalu ratnacƬo dharmaÓre«ÂhÅ sudhanaæ Óre«ÂhidÃrakaæ pÃïau g­hÅtvà yena svaæ niveÓanaæ tenopasaækramya tadg­hamupadarÓya evamÃha - prek«asva kulaputra mama niveÓanam / so 'nuvilokayan adrÃk«Åttadg­haæ Óuddhaæ prabhÃsvaraæ jÃmbÆnadasuvarïamayaæ vipulamudviddhaæ rÆpyaprÃkÃraparik«iptaæ sphaÂikaprÃsÃdasuk­topaÓobhitaæ vai¬ÆryakÆÂaÓatasahasrapratimaï¬itaæ musÃragalvasamucchritastambhaæ supraj¤aptaæ lohitamuktÃmayasiæhÃsanaæ jyotÅrasamaïiratnasiæhadhvajasamuchritaæ vairocanamaïiratnavitÃnavitataæ cintÃmaïivicitrahemajÃlasaæchannamasaækhyeyamaïiratnapratimaï¬itavyÆhaæ ÓÅtajalÃÓmagarbhamayapu«kariïÅsamupetaæ sarvaratnadrumapariv­taæ vipulaæ vistÅrïaæ daÓapuramudviddhama«ÂadvÃram / sa tadg­haæ praviÓya samantÃdanuvilokayati sma / sa prathame pure 'nnapÃnavidhiparityÃgamadrÃk«Åt / dvitÅye pure sarvavastravidhiparityÃgam / t­tÅye pure sarvaratnÃbharaïÃlaækÃraparityÃgam / caturthe pure 'nta÷pureparibhogaratimahÃp­thivÅkalyÃïakanyÃratnaparityÃgamadrÃk«Åt / pa¤came pure pa¤camÅbhÆmiprati«ÂhitÃnÃæ bodhisattvÃnÃæ dharmasaægÅtiratiprayuktÃnÃæ lokahitasukhacittace«ÂÃnÃæ sarvaÓÃstrÃïyabhinirhÃrayatÃæ dhÃraïÅnayaæ ca samÃdhisamudraæ ca samÃdhivyutthÃnaæ ca samÃdhivyavacÃraæ ca j¤ÃnÃlokaæ ca abhinirhÃrayatÃæ saænipÃtamadrÃk«Åt / «a«Âhe pure praj¤ÃpÃramitÃvihÃrapratilabdhÃnÃæ gambhÅrapraj¤ÃnÃæ sarvadharmapraÓÃntÃbhij¤ÃnÃæ bhÆmisamÃdhidhÃraïÅmukhagarbhasamantamukhaniryÃtÃnÃm anÃvaraïagocarÃïÃm advayasamudÃcÃrÃïÃæ dharmasaægÅtiæ kurvatÃæ praj¤ÃpÃramitÃparivartanamanusaratÃæ vibhajatÃmuttÃnÅ kurvatÃæ bodhisattvÃnÃæ saænipÃtamadrÃk«Åt imÃni praj¤ÃpÃramitÃmukhÃni saægÃyatÃm - yaduta ÓÃntigarbhaæ nÃma praj¤ÃpÃramitÃmukham, sarvajagajj¤Ãnasuvibhaktaæ ca nÃma praj¤ÃpÃramitÃmukham, acalÃvartaæ ca nÃma praj¤ÃpÃramitÃmukham, viraja÷prabhÃsaæ ca nÃma praj¤ÃpÃramitÃmukham, duryodhanagarbhaæ ca nÃma praj¤ÃpÃramitÃmukham, jagadrocanÃmaï¬alaæ ca nÃma praj¤ÃpÃramitÃmukham, anugamanayamaï¬alaæ ca nÃma praj¤ÃpÃramitÃmukham, sÃgaragarbhaæ ca nÃma praj¤ÃpÃramitÃmukham, samantacak«urupek«Ãpratilabdhaæ ca nÃma praj¤ÃpÃramitÃmukham, ak«ayakoÓÃnugamaæ ca nÃma praj¤ÃpÃramitÃmukham, sarvadharmanayasÃgaraæ ca nÃma praj¤ÃpÃramitÃmukham, sarvajagatsÃgarÃnugamaæ ca nÃma praj¤ÃpÃramitÃmukham, asaÇgapratibhÃnaæ ca nÃma praj¤ÃpÃramitÃmukham, dharmameghÃvalambÃnupÆrvÃbhilambhanilayaæ (##) ca nÃma praj¤ÃpÃramitÃmukham / itÅmÃni praj¤ÃpÃramitÃmukhÃni pramukhaæ k­tvà paripÆrïÃni daÓa praj¤ÃpÃramitÃsaækhyeyaÓatasahasrÃïi, yÃni tÃn bodhisattvÃnanabhilÃpyavyÆhasuvibhaktapar«anmaï¬alasthitÃn saægÃyato 'drÃk«Åt / saptame pure pratiÓrutkopamak«ÃntipratilabdhÃnÃmupÃyaj¤ÃnaviniÓcayaniryÃtÃnÃæ sarvatathÃgatadharmameghasaæpratye«akÃïÃæ bodhisattvÃnÃæ saænipÃtamadrÃk«Åt / a«Âame pure 'cyutagÃminyabhij¤ÃpratilabdhÃnÃæ sarvalokadhÃtvanuvicaraïÃnÃæ sarvapar«anmaï¬alapratibhÃsaprÃptÃnÃæ sarvadharmadhÃtusuvibhaktaÓarÅrÃïÃæ sarvatathÃgatapÃdamÆlÃsaæbhinnavi«ayÃïÃæ sarvabuddhakÃyasamavasaraïÃnÃæ sarvatathÃgatapar«anmaï¬alapÆrvagamakathÃpuru«ÃïÃæ bodhisattvÃnÃæ saænipÃtamadrÃk«Åt / navame pure ekajÃtipratibaddhÃnÃæ bodhisattvÃnÃæ saænipÃtamadrÃk«Åt / daÓame pure sarvatathÃgatÃnÃæ saprathamopacittotpÃdacaryÃniryÃïapraïidhÃnasÃgarÃn sarvabuddhadharmavikurvitavi«ayÃn sarvabuddhak«etrapar«anmaï¬alÃn sarvabuddhadharmacakranirgho«Ãn sarvasattvavinayÃdhi«ÂhÃnavyÆhÃnadrÃk«Åt // d­«Âvà ca ratnacƬaæ dharmaÓre«Âhinametadavocat - Ãrya, kutaste iyamevaærÆpà saæpadviÓodhitÃ? kutra te kuÓalamÆlÃnyavaropitÃni yasya tava iyamÅd­ÓÅ vipÃkasaæpat? sa Ãha - smarÃmi kulaputra atÅte 'dhvani buddhak«etraparamÃïuraja÷samÃnÃæ kalpÃnÃæ pareïa paratareïa cakravicitre lokadhÃtÃvanantaraÓmidharmadhÃtusamalaæk­tadharmarÃjo nÃma tathÃgato loke udapÃdi, vidyÃcaraïasaæpanna÷ sugato lokavidanuttara÷ puru«adamyasÃrathi÷ ÓÃstà devÃnÃæ ca manu«yÃïÃæ ca buddho bhagavÃn / sa khalu punastathÃgato j¤Ãnavairocanapramukhena ÓrÃvakakoÂÅÓatena j¤ÃnasÆryateja÷pramukhena ca bodhisattvakoÂÅÓatasahasreïa sÃrdhaæ maïidhvajavyÆharÃjamahodyÃnadharaïipravi«Âo rÃj¤Ã dharmeÓvararÃjena abhinimantrita÷ / tasya me tathÃgatasya nagarapravi«ÂasyÃntarÃpaïamadhyagatasya tÆryanÃdanirnÃditaæ kÃritam / ekà ca gandhagulikà nidhÆpità tasya bhagavata÷ sabodhisattvaÓrÃvakasaæghasya pÆjÃkarmaïe / tayà ca gandhagulikayà nidhÆpitayà saptÃhaæ sarvajambudvÅpo 'nantavarïai÷ sarvasattvakÃyasad­ÓairdhÆpapaÂalameghai÷ saæchanno 'bhÆt / tebhyaÓca dhÆpapaÂalameghebhya evaærÆpa÷ Óabdo niÓcarati sma - aciantyastathÃgatatryadhvavipulena skandhena samanvÃgata÷, sarvaj¤a÷ sarvÃvaraïavigata÷ sarvakleÓavÃsanÃprahÅïa÷, sarvatathÃgatÃvaropità dak«iïÃ, apramÃïasarvaj¤ÃtÃphaladÃyikà sarvaj¤atÃsamavasaraïà iti - yaduta asmatkuÓalamÆlaparipÃkÃrthamacintyasattvakuÓalamÆlavegasaæjananÃrthaæ ca / tebhyo dhÆpapaÂalameghebhyo buddhÃdhi«ÂhÃnena ayamevaærÆpa÷ Óabdo niÓcacÃra / tacca me kulaputra tathÃgatÃdhi«ÂhÃnaæ saædarÓanaprÃtihÃryakuÓalamÆlaæ tri«u sthÃne«u pariïÃmitam / katame«u tri«u? yaduta atyantasarvadÃridrayasamucchedÃya saddharmaÓravaïÃvirahitatÃyai sarvabuddhabodhisattvakalyÃïamitradarÓanaparipÆraye ca / etamahaæ kulaputra, apratihatapraïidhimaï¬alavyÆhabodhisattvavimok«aæ jÃnÃmi / kiæ mayà ÓakyamacintyÃpramÃïaguïaratnÃkarÃïÃæ bodhisattvÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum, ye te asaæbhinnabuddhaÓarÅrasÃgarÃvatÅrïÃ÷, ye te asaæbhinnadharmameghasaæpratÅcchakÃ÷, ye te asaæbhinnaguïasÃgarapratipannÃ÷, ye te samantabhadracaryÃjÃlavis­tÃ÷, ye te asaæbhinnasamÃdhivi«ayÃvatÅrïÃ÷ (##) ye te asaæbhinnasarvabodhisattvaikaghanakuÓalamÆlÃ÷ ye te asaæbhinnatathÃgatÃvikalpavihÃriïa÷, ye te asaæbhinnatryadhvasamatÃvatÅrïÃ÷,ye te asaæbhinnasarvakalpasaævÃsÃparikhinnÃ÷, ye te asaæbhinnasamantacak«urvi«ayabhÆmiprati«ÂhitÃ÷ // gaccha kulaputra, ayamihaiva dak«iïÃpathe vetramÆlako nÃma janapada÷ / tatra samantamukhe nagare samantanetro nÃma gÃndhika÷ Óre«ÂhÅ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrako ratnacƬasya dharmaÓre«Âhina÷ pÃdau ÓirasÃbhivandya ratnacƬaæ dharmaÓre«ÂhinamanekaÓatasahasrak­tva÷ pradak«iïÅk­utya puna÷ punaravalokya ratnacƬasya dharmaÓre«Âhino 'ntikÃtprakrÃnta÷ // 16 // (##) 19 Samantanetra÷ / atha khalu sudhana÷ Óre«ÂhidÃrako 'nantabuddhadarÓanÃvatÅrïo 'nantabodhisattvasamavadhÃnaprÃpto 'nantabodhisattvamÃrganayÃvabhÃsito 'nantabodhisattvadharmanayÃbhi«yanditaniÓcitacitto 'nantabodhisattvÃdhimuktipathaviÓuddhiranantabodhisattvendriyÃvabhÃsapratilabdho 'nantabodhisattvÃÓayabalaprati«Âhito 'nantabodhisattvacaryÃnugatacetÃ÷ anantabodhisattvapraïidhÃnabalasaæjÃto 'nantabodhisattvÃparÃjitadhvajo 'nantabodhisattvaj¤ÃnÃlokaparivartÅ anantabodhisattvÃdharmÃvabhÃsapratilabdha÷ anupÆrveïa yena vetramÆlako nÃma janapadastenopasaækramya samantamukhaæ nagaraæ parimÃrgan samantadigvidik«u deÓapradeÓopacÃre«u nimnonnatasamavi«ame«u aparikhinnÃÓayo 'viÓraman samÃnacitto 'vivartyavÅryo 'paryÃdattacetano 'vism­takalyÃïamitrÃnuÓÃsana÷sadÃkalyÃïamitrasamudÃcÃrah­dayavÃsana÷ samantamukhavij¤aptÅndriya÷ sarvapramÃdavigato visphÃritakarïacak«u÷ sarvata÷ parigave«amÃïo 'drÃk«Åtsamantamukhaæ nagaram, madhye vetramÆlasya janapadasya daÓÃnÃæ paÂÂanasahasrÃïÃæ nigamaæ suparini«Âhitaæ d­¬haprÃkÃramudviddhama«ÂacatvaropaÓobhitam / tasya madhye samantanetraæ gÃndhikamadrÃk«Åt gÃndhikavÅthyÃmupavi«Âam / d­«Âvà ca yena samantanetro gÃndhikastenopasaækramya samantanetrasya gÃndhikasya pÃdau ÓirasÃbhivandya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya, anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Ãha - sÃdhu sÃdhu kulaputra, yena te anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / ahaæ kulaputra sarvasattvÃnÃæ vyÃdhÅn prajÃnÃmi vÃtasamutthÃnapi, pittasamutthÃnapi, Óle«masamutthÃnapi, sabhÃgak«ubhitÃnapi, paropakramitÃnapi, amanu«yavaikÃrikÃnapi, vi«amaparopakramikÃnapi, vividhamantraÓastravetÃlaprayogÃgnisamutthÃnapi, udakasaæk«obhasamutthÃnapi, vividhabhayaæsaætrÃsasaæbhavÃnapi / te«Ãæ ca sarvavyÃdhÅnÃæ praÓamaæ prajÃnÃmiyaduta snehanaæ prajÃnÃmi, vamanaæ virecanamÃsthÃpanaæ raktÃvasecanaæ nÃsÃkarma kar«upariïÃhaæ pari«vedanamanulepanaæ vi«apratighÃtaæ bhÆtagrahaprati«edhaæ b­æhaïaæ snapanaæ saævÃsanaæ saævardhanaæ varïapariÓodhanaæ balasaæjananaæ prajÃnÃmi / ye kulaputra sattvà mamÃntikamupasaækrÃmanti daÓabhyo digbhya÷, te«Ãmahaæ sarve«Ãæ vyÃdhÅn praÓamayÃmi / vyÃdhipraÓÃntÃæÓca susnÃtÃnuliptagÃtrÃn k­tvà yathÃrhÃbharaïavibhÆ«itÃÇgÃn yathÃrhavastrasaæchÃditaÓarÅrÃn vividhabhojanarasÃgrai÷ saætarpya aparimitadhanasam­ddhÃn karomi / uttare cai«Ãæ rÃgaprahÃïÃya dharmaæ deÓayÃmi aÓubhopasaæhÃreïa / do«aprahÃïÃya dharmaæ deÓayÃmi mahÃmaitrÅsaævarïanatayà / mohaprahÃïÃya dharmaæ deÓayÃmi dharmapravicayaprabhedapradarÓanatayà / samabhÃgacaryÃkleÓaprahÃïÃya dharmaæ deÓayÃmi / viÓe«aparij¤ÃnayamukhasaæprakÃÓanatayà bodhicittasaæbhavahetuæ paridÅpayÃmi / sarvabuddhaguïadharmasaæprayuktakathÃsaæprakÃÓanatayà mahÃkaruïÃsaæbhavahetuæ paridÅpayÃmi / aparimÃïasaæsÃradu÷khasaæprakÃÓanatayà aparimitaguïapratilÃbhasaæbhavahetuæ paridÅpayÃmi / vipulapuïyaj¤ÃnasaæbhÃropacayasaævarïanatayà mahÃyÃnapraïidhÃnasaæbhavahetuæ paridÅpayÃmi / sarvasattvaparipÃkavinayasaædarÓanatayà samantabhadrabodhisattvacaryÃpratilÃbhasaæbhavahetuæ paridÅpayÃmi / sarvak«etrasarvakalpasaævÃsacaryÃjÃlapravistaraïatayà (##) lak«aïÃnuvya¤janopacitabuddhaÓarÅrapratilÃbhasaæbhavahetuæ paridÅpayÃmi / dÃnapÃramitÃsaævarïanatayà sarvatragÃminÅtathÃgatapariÓuddhipratilÃbhasaæbhavahetuæ paridÅpayÃmi / ÓÅlapÃramitÃsaæprakÃÓanatayà acintyatathÃgatarÆpavarïaviÓuddhisaæbhavahetuæ paridÅpayÃmi / k«ÃntipÃramitÃsaæprakÃÓanatayà duryodhanatathÃgataÓarÅrasaæbhavahetuæ paridÅpayÃmi / vÅryapÃramitÃsaæprakÃÓanatayà abhibhÆtÃnabhibhÆtatathÃgatÃtmabhÃvaviÓuddhiæ paridÅpayÃmi / dhyÃnapÃramitÃsaæprakÃÓanatayà dharmaÓarÅraviÓuddhiæ paridÅpayÃmi / praj¤ÃpÃramitÃsaæprakÃÓanatayà sarvajagadabhimukhabuddhÃtmabhÃvaviÓuddhiæ paridÅpayÃmi / upÃyakauÓalyapÃramitÃsaæprakÃÓanatayà sarvakalpakÃlajagaccittasaæveÓanaÓarÅraviÓuddhiæ paridÅpayÃmi / praïidhÃnapÃramitÃsaæprakÃÓanatayà sarvabuddhak«etrÃbhyudgatÃtmabhÃvaviÓuddhiæ paridÅpayÃmi / balapÃramitÃsaæprakÃÓanatayà sarvajagadyathÃÓayasaæto«aïakÃyapariÓuddhiæ paridÅpayÃmi / j¤ÃnapÃramitÃsaæprakÃÓanatayà paramaÓubhadarÓanakÃyapariÓuddhiæ paridÅpayÃmi, yaduta sarvÃkuÓaladharmavinivartanasaæprakÃÓanatayà / evaæ caitÃn dharmadÃnena saæg­hya anantadhanaratnopacayopastabdhÃn k­tvà visarjayÃmi / api tu khalu punarahaæ kulaputra sarvagandhadhÆpavÃsanÃnulepanayuktÅ÷ prajÃnÃmi yaduta atulagandharÃjapramukhÃ÷ / sindhuvÃritagandharÃjapramukhà ajitÃvatigandharÃjapramukhà vibodhanagandharÃjapramukhà aruïavatigandharÃjapramukhÃ÷ kÃlÃnusÃrigandharÃjapramukhà uragasÃracandanagandharÃjapramukhà meghÃgarugandharÃjapramukhà ak«obhyendriyagandharÃjapramukhÃ÷ sarvagandhayuktÅ÷ prajÃnÃmi / api tu khalu punarahaæ kulaputra sarvasattvasaæto«aïasamantamukhabuddhadarÓanapÆjopasthÃnagandhabimbaæ prajÃnÃmi // itaÓca me kulaputra, sarvasattvasaæto«aïÃtsamantamukhabuddhadarÓanapÆjopasthÃnagandhabimbÃtsarvÃbhiprÃyÃ÷ paripÆryante, yena sarvasattvaparitrÃïÃlaækÃrameghÃnadhiti«ÂhÃmi / yaduta gandhavimÃnÃlaæ kÃrameghÃn yÃvatsarvÃkÃratathÃgatapÆjopasthÃnÃlaækÃrameghÃnadhiti«ÂhÃmi / yadÃhaæ kulaputra tathÃgatÃn pÆjayitukÃmo bhavÃmi, tadÃhamita÷ sarvasattvasaæto«aïÃt samantamukhabuddhadarÓanapÆjopasthÃnagandhabimbÃdaparimÃïÃn gandhakoÓakÆÂÃgÃrameghÃnniÓcÃrya daÓadiksarvadharmadhÃtugate«u sarvatathÃgatapar«anmaï¬ale«u sarvagandhakoÓakÆÂÃgÃrameghÃlaækÃraæ sarvadharmadhÃtumadhiti«ÂhÃmi / sarvabuddhak«etrapariÓodhanameghÃlaækÃraæ gandhabhavanameghÃlaækÃraæ gandhaprÃkÃrameghÃlaækÃraæ gandhaniryÆhavyÆhameghÃlaækÃraæ gandhatoraïameghÃlaækÃraæ gandhagavÃk«ameghÃlaækÃraæ gandhaharmikameghÃlaækÃraæ gandhÃrdhacandrameghÃlaækÃraæ gandhacchatrameghÃlaækÃraæ samucchritagandhadhvajameghÃlaækÃraæ gandhapatÃkÃmeghÃlaækÃraæ gandhavitÃnameghÃlaækÃraæ gandhavigrahajÃlameghÃlaækÃraæ gandhaprabhÃmeghÃlaækÃraæ gandhÃvabhÃsavimalavyÆhameghÃlaækÃraæ sarvagandhameghapravar«aïÃlaækÃraæ sarvadharmadhÃtumadhiti«ÂhÃmi / etamahaæ kulaputra sarvasattvasaæto«aïaæ samantamukhabuddhadarÓanapÆjopasthÃnagandhabimbaæ dharmamukhaæ jÃnÃmi / kiæ mayà Óakyaæ bhai«ajyarÃjakalpÃnÃæ bodhisattvÃnÃmamoghadarÓanÃnÃmamoghaÓravaïÃnÃmamoghasaævÃsÃnÃmamoghÃnusm­tÅnÃmamoghÃnuvratÃnÃmamoghanuvratÃnÃmamoghanÃmadheyagrahaïÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum, ye«Ãæ sahadarÓanena ca sarvasattvÃnÃæ sarvakleÓÃ÷ praÓamanti, ye«Ãæ sahadarÓanena sattvà vinivartante sarvÃpÃyagatibhya÷, (##) ye«Ãæ sahadarÓanena sattvà avakÃÓaæ labhante buddhadharme«u, ye«Ãæ sahadarÓanena sattvÃnÃmupaÓamanti sarvadu÷khaskandhÃ÷, ye«Ãæ sahadarÓanena sattvà vigatabhayà bhavanti sarvasaæsÃragatibhya÷, ye«Ãæ sahadarÓanena sattvà abhayaprÃptà bhavanti sarvaj¤atÃdigupanayatayÃ, ye«Ãæ sahadarÓanena sattvà na pratipatanti jarÃmaraïaÓvabhraprapÃte«u, ye«Ãæ sahadarÓanena sattvà nirv­tisukhaæ pratilabhante dharmadhÃtusamatÃsthÃnena // gaccha kulaputra, idamihaiva dak«iïÃpathe tÃladhvajaæ nÃma nagaram / tatra analo nÃma rÃjà prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃraka÷ samantanetrasya gÃndhikaÓre«Âhina÷ pÃdau ÓirasÃbhivandya samantanetraæ gÃndhikaæ Óre«ÂhinamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya samantanetrasya gÃndhikaÓre«Âhino 'ntikÃt prakrÃnta÷ // 17 // (##) 20 Anala÷ / atha khalu sudhana÷ Óre«ÂhidÃrakastÃæ kalyÃïamitraparaæparÃmanusmaran, tÃni kalyÃïamitrÃnuÓÃsanÅmukhÃni manasikurvan, parig­hÅto 'smi kalyÃïamitrairiti svacittaæ saæto«ayan, kalyÃïamitrÃrak«ito 'smi na bhÆyo vinivarti«yÃmi anuttarÃyÃ÷ samyaksaæbodherityanuvicintayan pratyalabhata cittaprÅtim / cittaprasÃdaæ cittaprÃmodyaæ cittatu«Âiæ cittaprahar«a÷ cittanandÅæ cittavyupaÓamaæ cittavipulatÃæ cittÃlaækÃratÃæ cittÃsaÇgatÃæ cittÃnÃvaraïatÃæ cittaviviktatÃæ cittasamavasaraïatÃæ cittavaÓitÃæ cittaiÓvaryaæ cittadharmÃnugamaæ cittak«etraspharaïatÃæ buddhadarÓanÃlaækÃracittatÃæ daÓabalamanasikÃrÃvipravÃsacittatÃæ pratyalabhata / so 'nupÆrveïa janapadena janapadaæ grÃmeïa grÃmaæ deÓena deÓaæ parimÃrgan yena tÃladhvajaæ nagaraæ tenopasaækramya parip­cchati sma - kutrÃnalo rÃjeti / tamanyo janakÃya etadavocat - e«a kulaputra analo rÃjà arthakaraïe siæhÃsanopavi«Âo rÃjakÃryaæ karoti / janapadÃn praÓÃsti / nigrahÅtavyÃnnig­hïÃti, pragrahÅtavyÃn prag­hïÃti, aparÃdhitÃn daï¬aæ praïayati / vivadatÃæ vivÃdaæ chinatti / dÅnÃnÃÓvÃsayati / d­ptÃn damayati / prÃïivadhÃdvinivartayati / adattÃdÃnÃdvicchandayati / pariparig­hÅtÃbhilëÃd vyupaÓamayati / m­«ÃvÃdÃdvinivÃrayati / piÓunayavacanÃdvivecayati / paru«avacanÃdviramayati / saæbhinnapralÃpÃd vyÃvartayati / abhidhyÃyà viÓle«ayati / vyÃpÃdÃddÆrÅkaroti mithÃd­«Âerviyojayati // atha khalu sudhana÷ Óre«ÂhidÃrako yena analo rÃjà tenopajagÃma / so 'drÃk«Ådanalaæ rÃjÃnaæ nÃrÃyaïavajramaïivicitre asaækhyeyanÃnÃvidhaprabhÃsvaratnapÃde anekaratnasuracitÃlaækÃrarucirabimbe, käcanasÆtrajÃlaÓvetasuparini«Âhite, anekamaïiratnadÅpapradyotite, vaÓirÃjamaïiratnamayapadmagarbhe anekadivyaratnavastrasupraj¤apte, vividhadivyagandhadhÆpitopacÃre ucchritaratnadhvajachatraÓatasahasravirÃjite ratnapatÃkÃÓatasahasrodviddhopaÓobhite vicitraratnapu«padÃmakalÃpÃbhipralambitojjvalite vividhadivyaratnavitÃnavitate mahÃratnasiæhÃsane ni«aïïaæ navaæ daharaæ taruïamabhirÆpaæ prÃsÃdikaæ darÓanÅyamabhinÅlapradak«iïÃvartakeÓaæ chatrÃkÃramÆrdhÃnamu«ïÅ«aÓirasaæ p­thulalÃÂamabhinÅlaviÓÃlagopak«manayanaæ madhuronnatacÃrutuÇganÃsÃvaæÓaæ hiÇgulukasuvarïasuÓli«Âau«Âhaæ samavahitasuÓuklapÆrïacatvÃriæÓaddantaæ siæhahanuæ paripÆrïopacitakapolaæ suruciracÃpÃyatabhruvaæ ÓaÓÃÇkavarïorïayà k­tatilakamÃyatapramuktapralambakarïaæ pÆrïacandrasaumyavadanaæ kamburucirav­ttagrÅvaæ ÓrÅvatsÃlaæk­tah­dayaæ siæhapÆrvÃrdhakÃyaæ citÃntarÃæsaæ susaæv­ttoruskandhaæ pralambabÃhuæ jÃlÃvanaddhÃÇgulicakrÃÇkitahastapÃdaæ m­dutarÆïopacitapÃïipÃdaæ saptotsadaæ vajrasad­Óamadhyaæ b­had­jugÃtraæ suvartitoruæ koÓagatabastiguhyam eïeyajaÇghaæ dirghÃÇgulimÃyatapÃdapÃr«ïi vyÃmaprabhaæ suvarïacchavimekaikapradak«iïordhvÃÇgaromaæ nyagrodharÃjaparimaï¬alaæ lak«aïÃnuvya¤janopacitaÓarÅraæ cintÃrÃjamaïiratnamukuÂÃvabaddhaÓirasaæ jÃmbÆnadakanakÃrdhacandraracitalalÃÂÃlaækÃramindranÅlamaïivimalanÅlakuï¬alapralambitakarïamanardhyamaïiratnahÃraprabhÃvabhÃsitavimalavipulopacitavak«asaæ (##) divyottamamaïikeyÆrabalayavida«ÂavikrŬitabÃhuæ daÓaratnaÓalÃkÃÓatasuvibhaktena jÃmbÆnadakanakacchadanena jyotÅrasamahÃmaïiratnasuviÓuddhagarbheïa ratnaghaïÂÃmÃlÃniÓcaritamanoj¤amadhuragho«eïa samantadiÇmahÃmaïiratnÃvabhÃsaprÃptena vimalavai¬Æryamaïiratnadaï¬ena mahatà ratnacchatreïa dhÃryatà mahÃrÃjÃdhipatyaprÃptamapratihataparacakraÓÃsanaæ vigataparacakrabhayaiÓvaryam / tasya samantÃddaÓÃmÃtyasahasrÃïi saænipatitÃni saæni«aïïÃni rÃjakÃryaprayuktÃnyapaÓyat // daÓa cÃsya kÃraïÃpurÆ«asahasrÃïi saænipatitÃni purata upasthÃpitÃni narakapÃlasad­ÓÃni yamapuru«akalpÃni vik­tapadadhÃrÅïi raudravik­tabhayasaæjananÃni raktanayanÃni saæda«Âau«ÂhatrivalÅbh­kuÂÅk­tavadanÃni asiparaÓuÓaktitomarabhuÓuï¬iÓÆlapraharaïag­hÅtÃni vi«amavik­tadu÷saæsthitavadanaÓarÅrÃïi meghavarïÃni bhÅmarÆpacaï¬asvaranirgho«Ãïi durnirÅk«yatejÃæsi mahÃbhayakarÃïi prÃïiÓatasahasrah­dayasaætrÃsasaæjananÃni nig­hÅtavyasattvanigrahaprayuktÃni apaÓyat / tatra bahÆni prÃïiÓatasahasrÃïi corÃïÃæ parasvÃpahÃriïà parasattvabhogavipralopinÃæ panthamo«akÃïÃæ grÃmanagaranigamagho«adÃhakÃnÃæ kulaghÃtakÃnÃæ saædhicchedakÃnÃæ kilbi«akÃriïÃæ garadÃyakÃnÃæ ¬ÃmarikÃnÃæ manu«yaghÃtakÃnÃæ paradÃrasevinÃæ mithyÃpratipannÃnÃæ du«ÂacetasÃmabhidhyÃlÆnÃæ vividhapÃpakrÆrakarmakÃriïÃæ gìhapa¤cabandhanabaddhÃni analasya rÃj¤o 'ntikamupanÅyamÃnÃnyapaÓyat / tebhyo 'nalaæ rÃjÃnaæ yathÃrhadaï¬aæ praïayantamadrÃk«Åt / sa tatra rÃj¤o 'nalasyÃj¤ayà ke«ÃæciddhastapÃdacchedaæ ke«Ãæcit karïanÃsÃcchedaæ ke«Ãæciccak«urutpÃÂanaæ ke«ÃæcidaÇgapratyaÇgaÓÅr«acchedanaæ ke«Ãæcit sarvaÓarÅramagninà pradÅpyamÃnÃæ kÃæÓcicchinnavik­tataptak«Ãrodakapari«icyamÃnaÓarÅrÃn, evamanekavidhÃstÅvrÃ÷ kharÃ÷ kaÂukà amanÃpÃ÷ prÃïahÃriïÅ÷ kÃraïÃ÷ kÃryamÃïà apaÓyat / tasmiæÓca ÃghÃtane parvatapramÃïÃn karacaraïanayanakarïanÃsÃÓiroÇgapratyaÇgarÃÓÅnapaÓyat / triyojanagambhÅraæ ca anekayojanÃyÃmavistÅrïaæ Óoïitasaro 'drÃk«Åt / tatra ca aÇgapratyaÇgaÓirovikalÃni m­takalevaraÓatasahasrÃïi v­kaÓ­gÃlÃÓvakÃkag­dhraÓyenakurarabhairavÃkÅrïÃni bhak«yamÃïÃni apaÓyat / kÃnicinnÅlÃni ca nÅlavarïÃni vipÆyakÃni vyÃdhmÃtakÃni vipaÂumakÃni paramavik­tabÅbhatsÃnyapaÓyat / te«Ãæ ca vadhyÃnÃæ hanyamÃnÃnÃæ vividhÃ÷ kÃraïÃ÷ kÃryamÃïÃnÃæ ghoramÃrtasvaraæ krandatÃæ mahÃntaæ nirnÃdanirgho«amaÓrau«Åt mahÃsaævegodvegasaæjananaæ tadyathà saæghÃte mahÃnarake // tasya tadatidÃrÆïabhairavakaraæ paramavaiÓasaæ d­«Âvaivametadabhavat - ahaæ ca sarvasattvahitasukhahetoranuttarÃæ samyaksaæbodhimabhisaæprasthito bodhisattvacaryÃparimÃrgaïatatpara÷ kalyÃïamitrÃïi parip­cchÃmi - kiæ bodhisattvena kuÓalaæ kartavyam, kimakuÓalaæ parivarjayitavyamiti / ayaæ ca analo rÃjà kuÓaladharmaparihÅïo mahÃsÃvadyakarmakÃrÅ pradu«Âamana÷saækalpa÷ parasattvajÅvitoparodhÃya pratipanna÷ parasattvotpŬanatatpara÷ paralokanirapek«o durgatiprapÃtÃbhimukha÷ / tatk­to 'smÃdbodhisattvacaryÃÓravo bhavi«yatÅti? tasyaivaæ cintÃmanasikÃraprayuktasya sarvasattvadhÃtuparitrÃïÃbhimukhasya (##) vipulakarÆïÃsaæbhÆtacetasa upari gaganatale devatà ityevamÃrocayÃmÃsu÷ na smarasi kulaputra jayo«mÃyatanasyar«e÷ kalyÃïamitrÃnuÓÃsanÅmiti? sa Ærdhvamukho gaganatalamavalokya evamÃha - smarÃmÅti / devatÃ÷ prÃhu÷ - mà tvaæ kulaputra, kalyÃïamitrÃnuÓÃsanÅ«u vicikitsÃmutpÃdaya / samyak samena kalyÃïamitrÃïi praïayanti na vi«ameïa / acintyaæ hi kulaputra bodhisattvÃnÃmupÃyakauÓalyacaryÃj¤Ãnam / acintyaæ sarvasattvasaægrahaj¤Ãnam / acintyaæ sattvÃnugrahaj¤Ãnam / acintyaæ sattvanigrahaj¤Ãnam / acintyaæ sattvapragrahaj¤Ãnam / acintyaæ sattvasaægrahaj¤Ãnam / acintyaæ sattvapariÓodhanaj¤Ãnam / acintyaæ sattvaparipÃlanaj¤Ãnam / acintyaæ sattvÃvataraïaj¤Ãnam / acintyaæ sattvaparipÃcanaj¤Ãnam / acintyaæ sattvavinayaj¤Ãnam / gaccha kulaputra, parip­ccha enaæ bodhisattvacaryÃmiti // atha sudhana÷ Óre«ÂhidÃrako devatÃvacanamupaÓrutya yena analo rÃjà tenopajagÃma / upetya analasya rÃj¤a÷ pÃdau ÓirasÃbhivandya analaæ rÃjÃnamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya, anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalvanalo rÃjà rÃjakÃryÃïi k­tvà utthÃya siæhÃsanÃt sudhanaæ Óre«ÂhidÃrakaæ dak«iïena pÃïinà g­hÅtvà tÃladhvajaæ rÃjadhÃnÅæ prÃviÓat / so 'nupÆrveïa svaæ g­hamanupraviÓya sudhanaæ Óre«ÂhidÃrakamanta÷puraæ praveÓya bhadrÃsane ni«adya evamÃha - vyavalokayasva kulaputra imaæ mama g­haparibhogamiti / sa vyavalokayannadrÃk«Åttadg­haæ vipulaæ vistÅrïaæ saptaratnaprÃkÃraparik«iptaæ vividhamaïiratnaprÃsÃdopaÓobhitamanekaratnakÆÂÃgÃraÓatasahasrÃlaæk­tamacintyamaïiratnaprabhÃjvÃlojjvalitatejasaæ nÃnÃmaïiratnavividhavibhakticitravirÃjitalohitamuktÃmayasamucchritastambhaæ supraj¤aptamusÃragalvamayÃnekaratnaÓatasahasravicitropaÓobhitasiæhÃsanaæ jyotÅrasamaïiratnasiæhadhvajasamucchritaæ vairocanaæ maïiratnavitÃnavitataæ cintÃmaïivicitramahÃjÃlasaæchannamasaækhyeyavicitramaïiratnapratimaï¬itaniryÆhavyÆhaæ ÓÅtajalÃÓmagarbhamayapu«kiriïÅsamupetaæ sarvaratnadumayapaÇktipariv­tam / daÓa cÃsya strÅkoÂÅparivÃramadrÃk«Åt abhirÆpÃïÃæ prÃsÃdikÃnÃæ darÓanÅyÃnÃæ paramaÓubhavarïapu«kalatayà samanvÃgatÃnÃæ sarvakalÃvidhij¤ÃnÃæ pÆrvotthÃyinÅnÃæ paÓcÃnnipÃtinÅnÃæ maitracittÃnÃæ kiækaropacÃvaravacanapratikÃriïÅnÃm // atha khalvanalo rÃjà sudhanaæ Óre«ÂhidÃrakamevamÃha - tatkiæ manyase kulaputra, api tu pÃpakÃriïÃmevaærÆpa÷ karmavipÃko 'bhinirvartate? evaærÆpà ÃtmabhÃvasaæpat, evaærÆpà parivÃrasaæpat, evaærÆpà mahÃbhogasaæpat, evaærÆpà mahaiÓvaryÃdhipatyasaæpat? Ãha - no hÅdamÃrya / so 'vocat - ahaæ kulaputra mÃyÃgatasya bodhisattvavimok«asya lÃbhÅ / ime ca kulaputra (##) madvi«ayavÃsina÷ sattvà yadbhÆyasà prÃïÃtipÃtino 'dattÃdÃyina÷ kÃmamithyÃcÃriïo m­«ÃvÃdina÷ paiÓunikÃ÷ pÃrÆ«ikÃ÷ saæbhinnapralÃpino 'bhidhyÃlambà vyÃpannÃcittà mithyÃd­«Âaya÷ pÃpakarmÃïo raudrÃÓcaï¬Ã÷ sÃhasikà vividhÃkuÓalakarmakriyÃparigatÃ÷ / te na Óakyante 'nyathà pÃpacaryÃyà nivÃrayituæ vinivartayitumanuÓÃsitum / so 'haæ kulaputra e«Ãæ sattvÃnÃæ damanÃya paripÃcanÃya vinayena hite saæniyojanÃrthaæ mahÃkaruïÃæ purask­tya nirmitairvadhyaghÃtakairnirmitÃn vadhyapuru«Ãn ghÃtayÃmi / nirmitai÷ kÃraïÃpuru«airnimitÃnakuÓalakarmapathakÃriïo vividhÃ÷ kÃraïÃ÷ kÃrayÃmi / hastapÃdakarïanÃsÃÇgapratyaÇgaÓÅr«acchedÃdhikÃrikÃÓca du÷khÃstÅvrà vedanÃ÷ pratyanubhavamÃnÃn saædarÓayÃmi / tacca d­«Âvà ete madvijitavÃsina÷ sattvà labhante saævegam, jÃyate bhayam, jÃyate saætrÃsa÷, bhavati cai«Ãæ chambhitatvam, yaduta pÃpakarmavyÃpattiviniv­ttaye / so 'haæ kulaputra imÃn sattvÃnanenopÃyenodvignottrastacittÃtmavivignamanaso viditvà daÓabhyo 'kuÓalebhya÷ karmapathebhyo vinivartya daÓakuÓalakarmapathasamanvÃgatÃn k­tvà atyantani«Âhe yogak«eme sarvadu÷khopacchede sarvaj¤atÃsukhe prati«ÂhÃpayÃmi / nÃhaæ kulaputra kasyacit sattvasya viheÂhaæ karomi kÃyena vÃcà manasà va / ÃparÃntikÃvÅcikadukhe saæbhrÃmayeyam / ahaæ kulaputra tiryagyonigatasya saæmƬhasya antaÓa÷ kuntapipÅlikasya ekacittotpÃdenÃpi du÷khoparodhaæ neccheyam, prÃgeva k«etrabhÆtasya kuÓalakarmapathavirohaïasamarthasya manu«yabhÆtasya / svapnÃntaragatasyÃpi me kulaputra akuÓaladharmasamudÃcÃro notpadyate, ka÷ punarvÃda÷ samanvÃgata÷ / etasyÃhaæ kulaputra, mÃyÃgatasya bodhisattvavimok«asya lÃbhÅ / kiæ mayà Óakyaæ anutpattikadharmak«ÃntipratilabdhÃnÃæ bodhisattvÃnÃæ mÃyÃgatadharmasarvabhavagatyanubaddhÃnÃæ nirmitopamabodhisattvacaryÃniryÃtÃnÃæ pratibhÃsopamasarvalokavij¤aptÃnÃæ svapnopamadharmatÃpratividdhÃnÃm asaÇgamukhadharmadhÃtunayÃnus­tÃnÃmindrajÃlopamacaryÃjÃlÃnugatÃnÃmanÃvaraïaj¤Ãnagocaravi«ayÃïÃæ samantasamavasaraïasamÃdhipathaniryÃtÃnÃm anantÃvartadhÃraïÅvaÓavartinÃæ buddhagocaravi«ayÃnubaddhÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, ihaiva dak«iïÃpathe suprabhaæ nÃma nagaram / tatra mahÃprabho nÃma rÃjà prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃraka÷ analasya rÃj¤a÷ pÃdau ÓirasÃbhivandya analaæ rÃjÃnamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya analasya rÃj¤o 'ntikÃt prakrÃnta÷ // 18 // (##) 21 MahÃprabha÷ / atha khalu sudhana÷ Óre«ÂhidÃrakastÃæ j¤ÃnamÃyÃmanusmaran, taæ mÃyÃgataæ bodhisattvavimok«amupanidhyÃyan, tÃæ mÃyÃgatadharmatÃæ pratyavek«amÃïa÷, tÃæ karmamÃyÃsamatÃæ pratividhyan, tÃæ dharmamÃyÃsamatÃmanuvicintayan, tÃæ dharmaparipÃkanirmÃïasamatÃmanugacchan, tamacintyaæ j¤ÃnasaæbhavÃlokamanusaran, tamanantapraïidhimÃyÃgatanirhÃramabhinirharan, tÃmasaÇgacaryÃnirmÃïadharmatÃæ viÓodhayan, taæ tryadhvamÃyÃgatalak«aïaæ pravicinvan, anupÆrveïa janapadena janapadaæ parip­cchan parigave«amÃïo 'nuvilokayan, sarvadigvidikpathanimnasthalasamavi«amajalÃjalapathaparvatagirikandaragrÃmanagaranigamajanapadarëÂrarÃjadhÃnÅ«vaparikhinnacitto 'viÓrÃntaÓarÅro nikhilagave«Å yena suprabhasya mahÃnagarasyopavicÃrastenopasaækramya paryap­cchat - kva sa mahÃprabho rÃjeti / tasya mahÃjanakÃya upadarÓayati - etatkulaputra suprabhaæ mahÃnagaraæ yatra mahÃprabho rÃjà prativasati // atha khalu sudhana÷ Óre«ÂhidÃrako yena suprabhaæ mahÃnagaraæ tenopasaækramyÃdrÃk«Åt suprabhaæ mahÃnagaram / d­«Âvà ca punastu«Âa udagra ÃttamanÃ÷ pramudita÷ prÅtisaumanasyajÃta evamanucintayÃmÃsa - kutra kalyÃïamitra÷ prativasati? adya taæ drak«yÃmi kalyÃïamitram / tataæ Óro«yÃmi bodhisattvacaryÃæ bodhisattvaniryÃïamukhamacintyÃæ bodhisattvadharmatÃm acintyÃn bodhisattvaguïagocarÃn acintyÃæ bodhisattvav­«abhitÃm acintyÃæ bodhisattvasamÃdhivihÃritÃm acintyaæ bodhisattvavimok«avikrŬitam acintyÃæ bodhisattvamahÃrambhanistÃraïaviÓuddhim / evaæ cintÃmanasikÃraprayukto yena suprabhaæ mahÃnagaraæ tenopajagÃma / upetya suprabhaæ mahÃnagaramavalokayÃmÃsa vicitradarÓanÅyaæ saptÃnÃæ ratnÃnÃæ suvarïasya rÆpasya vai¬Æryasya sphaÂikasya lohitamukteraÓmagarbhasya musÃragalvasya ca, saptabhÅ ratnaparikhÃbhi÷ samantÃdanuparik«iptaæ gambhÅrÃbhijÃtodakÃbhi÷ suvarïavÃlikÃsaæstÅrïatalÃbhirdivyotpalapadmakumudapuï¬arÅkasaæchannÃbhi÷ kÃlÃnusÃricandanakardamakalu«odakÃbhi÷, saptaratnamayatÃlapaÇktibhi÷ samantÃdanuparik«iptam, saptabhirvajraratnaprÃkÃrai÷ samantato 'nuparik«iptam, yaduta siæhakÃntavajraprÃkÃreïa aparÃjitavajraprÃkÃreïa nirvedhavÅryavajraprÃkÃreïa duryodhanavÅryavajraprÃkÃreïa asaÇgavajrad­¬haprÃkÃreïa vajrÃæÓujÃlagarbhaprÃkÃreïa virajovarïavyÆhaprÃkÃreïa anuparik«iptam / sarve ca vajraratnamahÃprÃkÃrà asaækhyeyamaïiratnapratyarpità jÃmbÆnadakanakak«o¬akaruciradantamÃlÃracità rajatamaïiruciradantamÃlÃracità vai¬ÆryamaïiruciradantamÃlÃracitÃ÷ sphaÂikamaïiruciradantamÃlÃracità vidrumamaïiruciradantamÃlÃracità lohitamuktÃruciradantamÃlÃracitÃ÷ sÃgaragarbhamuktÃmaïiruciradantamÃlÃracitÃ÷ / tasya ca mahÃnagarasya daÓayojanÃntarÃïya«Âau dvÃrÃïi vicitrÃïi darÓanÅyÃni saptÃnÃæ ratnÃnÃm / tacca mahÃnagaraæ vipulaæ vistÅrïaæ nÃnëÂÃÇgasuvibhaktaæ nÅlavai¬ÆryamayyÃæ p­thivyÃæ prati«ÂhÃpitam / tasmiæÓca mahÃnagare daÓa rathyÃkoÂya÷ / ekaikasyÃÓca rathyÃyà ubhayapÃrÓvasaænivi«ÂÃni nÃnÃratnamayÃni anekavividharatnavyÆhapratimaï¬itÃni ucchritaratnacchatradhvajapatÃkÃvaijayantÅni sarvopakaraïasam­ddhÃni anekasattvaniyutÃdhyu«itÃni mahÃg­haÓatasahasrÃïi // (##) tacca mahÃnagaramasaækhyeyasuvarïamaïiratnaprÃsÃdopaÓobhitaæ vai¬ÆryamaïijÃlasaæchÃditÃcintyaratnavyÆhÃsaækhyeyajÃmbÆnadakanakakÆÂÃgÃraæ lohitamuktÃjÃlasaæchÃditÃcintyaratnavyÆhÃsaækhyeyarÆpyakÆÂÃgÃraæ vicitraratnakoÓamaïijÃlasaæchÃditÃcintyaratnavyÆhÃsaækhyeyavai¬ÆryakÆÂÃgÃraæ vipulagarbhamaïirÃjasaæchÃditÃcintyaratnavyÆhÃsaækhyeyasphaÂikakÆÂÃgÃram ÃdityagarbhamaïirÃjasaæchÃditÃcintyaratnavyÆhÃsaækhyeyajagadrocanÃmaïiratnakÆÂÃgÃraæ ÓrÅraÓmimaïirÃjasaæchÃditÃcintyaratnavyÆhÃsaækhyeyendranÅlaratnakÆÂÃgÃraæ jyotÅraÓmimaïirÃjasaæchÃditÃcintyaratnavyÆhÃsaækhyeyajagatsÃgaramaïirÃjakÆÂÃgÃraæ aparÃjitadhvajamaïirÃjajÃlasaæchÃditÃcintyaratnavyÆhÃsaækhyeyavajrakÆÂÃgÃraæ divyamÃndÃravakusumajÃlasaæchÃditÃcintyavyÆhÃsaækhyeyakÃlÃnusÃricandanakÆÂÃgÃraæ vividhadivyakusumajÃlasaæchÃditÃcintyaratnavyÆhÃsaækhyeyÃtulagandharÃjakÆÂÃgÃramanekaratnakhoÂakapratimaï¬itaæ saptaratnavedikÃpariv­taæ ratnatÃlapaÇktiparik«iptam / sarve ca te ratnakhoÂakà ratnajÃlÃÓcÃnyonyaratnasÆtravinibaddhÃ÷ / sarvÃïi tÃni ratnasÆtrÃïi suvarïaghaïÂÃmÃlopaÓobhitÃni / sarvÃÓca tÃ÷ suvarïaghaïÂÃmÃlà vicitraratnadÃmakalÃpopanibaddhÃ÷ / sarve ca te ratnasÆtradÃmakalÃpà ratnakiÇkiïÅjÃlÃbhipralambitÃ÷ / sarvaæ ca taæ mahÃnagaramasaækhyeyamaïiratnajÃlasaæchannamasaækhyeyaratnakiÇkiïÅjÃlasaæchannamasaækhyeyadivyagandhajÃlasaæchannamasaækhyeyadivyavicitrapu«pajÃlasaæcchannamasaækhyeyaratnabimbajÃlasaæchannamasaækhyeyavajravitÃnasaæchannamasaækhyeyaratnavitÃnasaæchannamasaækhyeyaratnacchatravitÃnasaæcchannam asaækhyeyaratnakÆÂÃgÃravitÃnasaæchannam asaækhyeyaratnavastravitÃnasaæcchannam asaækhyeyaratnapu«pamÃlÃvitÃnasaæcchannamuts­jananÃnÃratnadhvajapatÃkam // tasya ca suprabhasya mahÃnagarasya madhye rÃj¤o mahÃprabhasya g­haæ mÃpitamabhÆt / samantÃccaturyojanaæ parik«epeïa saptaratnamayaæ saptabhirnÃnÃratnamayÅbhirvedikÃbhi÷ pariv­taæ saptabhÅ ratnakiÇkiïÅjÃlai÷ manoj¤amadhuranirgho«ai÷ samantÃdanuracitaæ saptaratnamayÅbhi÷ saptatÃlapaÇktibhiranuparik«iptamacintyanÃnÃratnamayakÆÂÃgÃravyÆhaÓatasahasrasamalaæk­taæ divyotpalapadmakumudapuï¬arÅkasaæchÃditasalilÃbhira«ÂÃÇgopetavÃriparipÆrïÃbhi÷ suvarïavÃlikÃsaæstÅrïatalÃbhi÷ sarvaratnapu«paphalav­k«apratimaï¬itÃbhi÷ caturdik«u suvibhaktaratne«ÂakÃnicitasopÃnÃbhiranekaratnamayÅbhi÷ pu«kariïÅbhirupaÓobhitaæ divyamadhuramanoj¤anÃnÃÓakunigaïakÆjitamamarapatibhavanapratispardhi / madhye cÃsya jagadrocanamaïiratnakÆÂÃgÃra÷ saæsthita÷, citro darÓanÅyo 'saækhyeyamaïiratnÃcintyavyÆhavirÃjito rÃj¤Ã mahÃprabheïa saddharmaga¤ja÷ sthÃpita÷ // atha khalu sudhana÷ Óre«ÂhidÃrako ratnaparikhÃsvananunÅtacitto ratnaprÃkÃre«vavismayamÃno ratnatÃlapaÇkti«varajyamÃno ratnaghaïÂÃkiÇkiïÅjÃlagho«amanÃsvÃdayan divyavÃdyarutasaægÅtimadhuranirgho«e«vasaktacitta÷ nÃnÃvicitraratnavimÃnakÆÂÃgÃraparibhogÃnamanasikurvan pramudite«u naranÃrÅgaïe«u dharmÃrÃmaratirato rÆpaÓabdagandharasasparÓarativiviktacetà dharmanidhyaptiparamo yathÃbhigatasattvakalyÃïamitranirantaraparip­cchanatayà anupÆrveïa yena nagaraÓ­ÇgÃÂakaæ tenopajagÃma / upetya samantÃdanuvilokayan adrÃk«ÅnmahÃprabhaæ rÃjÃnaæ madhye nagaraÓ­ÇgÃÂakasya caityag­hasya nÃtidÆre (##) mahÃvyÆhe bhadrÃsane nÅlavai¬ÆryamaïiratnapÃde Óvetavai¬Æryamaye siæhaprati«Âhite jÃmbÆnadasuvarïasÆtraÓvetajÃle divyÃtirekavicitraratnavastrasupraj¤aptopacÃre asaækhyeyaratnabimbaracitÃlaækÃre acintyamaïiratnavyÆhajÃlasaæchÃdite divyaratnanÃnÃbhaktivicitrajÃmbÆnadakanakapaÂÂavitÃnavitate cintÃrÃjamaïiratnapadmagarbhe mahÃdharmÃsane paryaÇkena ni«aïïam / dvÃtriæÓanmahÃpuru«alak«aïÃlaæk­taÓarÅram / vicitrÃÓÅtyanuvya¤janopaÓobhitagÃtram / kanakaparvatamiva nÃnÃratnavinyÃsavirÃjitam / Ãdityamaï¬alamiva dÅptatejasam / pÆrïacandramaï¬alamiva saumyadarÓanam / brahmÃïamiva brahmapar«adivirocamÃnam / sÃgaramiva gambhÅradharmÃnantaguïaratnanicayam / mahÃmeghamiva var«asvabhÃvanirgho«am / gaganamiva dharmanayajyotirgaïapratimaï¬itam / sumerumiva cÃturvarïasattvasÃgaracittapratibhÃsaprÃptam / ratnadvÅpamiva vividhaj¤ÃnaratnÃkÅrïatalam / purataÓcÃsya anekÃn suvarïamaïimuktÃvai¬ÆryaÓaÇkhaÓilÃpravÃlajÃtarÆparajataratnarÃÓÅn, nÃnÃratnadivyavastraratnarÃÓÅn, vividhadivyaratnÃbharaïarÃÓÅn, nÃnÃbhak«yabhojyarÃÓÅn, vividharasÃgraviÓe«anicayÃn, nÃnÃvyÆhavi«ayasthÃpitÃnapaÓyat / anekÃni ca divyaratharatnakoÂÅÓatasahasrÃïi, anekÃni divyatÆryakoÂÅÓatasahasrÃïi, anekÃni divyagandhaprÃkÃrakoÂÅÓatasahasrÃïi, anekÃn glÃnapratyayabhai«ajyapari«kÃrÃn, anekÃn sarvopakaraïaviÓe«arÃÓÅn, kalpikÃnanavadyÃn yathÃbhiprÃyasattvaparibhogÃya / anekÃni ca goÓatasahasrÃïi suvarïaÓ­ÇgakhurÃïi kaæsadohÃni daridrÃïÃæ sattvÃnÃæ saægrahÃya sthÃpitÃnyapaÓyat / anekÃni ca kanyÃkoÂÅniyutaÓatasahasrÃïi abhirÆpÃïi prÃsÃdikÃni darÓanÅyÃni sarvÃbharaïavibhÆ«itÃni divyÃmbaradharÃïi divyoragasÃracandanÃnuliptagÃtrÃïi catu÷«a«ÂikalÃvidhij¤Ãni sarvakÃmacaryopacÃrakuÓalÃni sthÃpitÃnyapaÓyat / yathà cÃsya puratastathà sarvarathyÃcatvaraÓ­ÇgÃÂakadvÃravÅthimukhe«u ekaikasyÃæ rathyÃyÃmubhayorantaryorviæÓativyomakakoÂÅ÷ sarvopakaraïaparipÆrïai÷ sthÃpità yaduta sattvasaægrahÃya sattvaparigrahÃya sattvaprÅtisaæjananÃya sattvaprÃmodyotpÃdanÃya sattvamana÷saæprasÃdanÃya sattvacittaprahlÃdanÃya sattvakleÓavyupaÓamÃya sarvadharmasvabhÃvÃrthasaæniyojanÃya sattvasarvaj¤atÃsamÃnÃrthokaraïÃya sattvaparadrohacittavinivartanÃya sarvakÃyavÃgduÓcaritavinivartanÃya sattvad­«ÂiÓalyasamuddharaïÃya sattvakarmapathapariÓuddhaye // atha khalu sudhana÷ Óre«ÂhidÃrako mahÃprabhasya rÃj¤a÷ sarvaÓarÅreïa praïipatya mahÃprabhaæ rÃjÃnamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Ãha - ahaæ kulaputra mahÃmaitrÅdhvajÃæ bodhisattvacaryÃæ pariÓodhayÃmi, paripÆrayÃmi / e«Ã ca me kulaputra mahÃmaitrÅdhvajà bodhisattvacaryà aneke«Ãæ buddhaÓatÃnÃmaneke«Ãæ buddhasahasrÃïÃmaneke«Ãæ buddhakoÂÅniyutaÓatasahasrÃïÃæ yÃvadanabhilÃpyÃnabhilÃpyÃnÃæ (##) buddhÃnÃæ bhagavatÃmantikÃt parip­«Âà paripraÓnÅk­tà viÓodhità vyÆhità vilokità vicÃrità anugave«ità paryanvi«Âà vicitrità vipulÅk­tà / so 'haæ kulaputra asyÃæ mahÃmaitrÅdhvajÃyÃæ bodhisattvacaryÃyÃæ sthitvà dharmeïa rÃjyamanuÓÃsÃmi / dharmeïa lokamanug­hïÃmi / dharmeïa lokamanuvicarÃmi / dharmeïa sattvÃn praïayÃmi / dharmeïa sattve«u pratipadye / dharmamaï¬ale sattvÃnÃvartayÃmi / dharmanayaæ sattvÃnÃmupasaæharÃmi / dharmeïa sattvÃn paribhÃvayÃmi / dharmapratipattau sattvÃn niyojayÃmi / dharmasvabhÃvanidhyaptau sattvÃn prati«ÂhÃpayÃmi / maitracittatÃyÃæ mahÃmaitryÃdhipatye maitrÅbale hitacittatÃyÃæ sukhacittatÃyÃæ dayÃcittatÃyÃmanugrahacittatÃyÃæ sattvÃnugrahacittatÃyÃæ sattvaparigrahÃnutsargacittatÃyÃæ sarvadu÷khavinivartanapraïidhyanupacchedacittatÃyÃmatyantasukhaprati«ÂhÃpanasamudÃcÃrÃn pratiprasrabdhaye sattvÃn prati«ÂhÃpayÃmi / ÃÓrayaæ cai«Ãæ prahlÃdayÃmi / prasrabdhisukhasaæjananatayà cittalatÃæ cai«Ãæ vyÃvartayÃmi / saæsÃraratiprasaÇgÃccittasaætatiæ cai«Ãæ pariïÃmayÃmi / dharmÃrÃmaratyÃæ viÓodhayÃmi / sarvÃkuÓaladharmebhya÷ pariÓodhayÃmi / sarvÃkuÓaladharmebhyo vinivartayÃmi / saæsÃrasrotasa ÃvartayÃmi / dharmadhÃtunayasamudre«u cittÃvidyÃæ cai«Ãæ nirdahÃmi sarvabhavagatyupapattivyavacchedÃya / cittÃrci«ÃÓayaæ cai«Ãæ saæjanayÃmi sarvaj¤atÃphalapratilÃbhÃya / cittasÃgaraæ cai«Ãæ prasÃdayÃmi asaæhÃryaÓraddhÃbalasaæjananÃya / evamÃhaæ kulaputra maitrÅdhvajÃyÃæ bodhisattvacaryÃyÃæ sthitvà dharmeïa lokamanuÓÃsÃmi / na khalu kulaputra madvijitavÃsina÷ sattvà mamÃntikÃdbhayaæ trÃsaæ chambhitatvaæ romahar«aïaæ và nirgacchanti / ye ca kulaputra daridrÃ÷ sattvà vividhopakaraïavikalà mÃmupasaækrÃmanti annÃrthino và pÃnÃrthino và vastrÃrthino và yÃvat sarvÃrthino vÃ, tÃnahaæ pÆrvaparicitÃneva viv­tÃn rÃjakoÓÃn g­hïÅdhvamityapyanujÃnÃmi yasyÃrthe yÆyaæ pÃpakaæ karma Ãrabhetha prÃïivadhaæ và adattÃdÃnaæ và kÃmamithyÃcÃraæ và m­«ÃvÃdaæ và paiÓunyaæ và pÃru«yaæ và saæbhinnapralÃpaæ và abhidhyÃæ và vyÃpÃdaæ và mithyÃd­«Âiæ và tadanyÃni và vividhÃni d­«Âik­tÃnyabhiniviÓetha / ata÷ tasmÃt suprabhÃnmahÃnagarÃnnagaradvÃrebhyo vÅthirathyÃmukhacatvaraÓ­ÇgÃÂakebhyo yo yenÃrthÅ sa taæ g­hïÃtu, pÆrvadattameva yattanmayeti / ye khalu puna÷ kulaputra suprabhamahÃnagarÃbhyantaranivÃsina÷ sattvÃ÷, sarve te bodhisattvà mahÃyÃnasaæprasthitÃ÷ / te«Ãæ yathÃÓayapariÓuddhyà idaæ suprabhaæ mahÃnagaramÃbhÃsamÃgacchati, yaduta ke«Ãæcit parÅttaæ ke«Ãæcidvipulaæ ke«Ãcinm­ttikÃtalaæ ke«Ãcidvai¬Æryamaïiratnasaæst­tatalaæ ke«Ãcinm­ttikÃprÃkÃraæ ke«ÃæcidaparÃjitavastradhvajavastraratnamahÃprÃkÃraparik«iptaæ ke«ÃæcidÃkÅrïaÓarkarakaÂhallamutkÆlanikÆlaæ ÓvabhraprapÃtabahulam, ke«ÃæcidanekamahÃmaïiratnasaæst­tatalaæ k­topacÃraæ samapÃïitalajÃtam, ke«ÃæcidasaækhyeyaratnabhavanavimÃnaprÃsÃdakÆÂÃgÃraharmyatalaniryÆhagavÃk«ajÃlÃrdhacandrasiæhapa¤jaramaïivicitradarÓanÅyamÃbhÃsamÃgacchati / bahirnagaranivÃsinÃmapi ÓuddhÃÓayÃnÃæ k­takuÓalamÆlÃnÃæ paryupÃsitabahubuddhotpÃdÃnÃæ sarvaj¤atÃbhimukhÃnÃæ sarvaj¤atÃpratiÓaraïÃnÃæ ratnamayamÃbhÃsamÃgacchati / ye mayà pÆrvaæ bodhisattvacaryÃyÃæ caratà caturbhi÷ saægrahavastubhi÷ saæg­hÅtÃ÷, madanye«Ãæ m­ïmayÃbhÃsamÃgacchati / (##) yadà ca kulaputra madvijatavÃsina÷ sattvà deÓapradeÓe«u grÃmanagaranigamarëÂrarÃjadhÃnÅ«u pa¤caka«Ãye loke kÃlasvabhÃvasaæk«obhitÃn daÓÃkuÓalÃnÃæ karmapathÃnapyÃcaritumicchanti, tadÃhaæ te«ÃmanugrahÃya mahÃmaitrÅpÆrvaægamaæ lokendriyÃvartaæ nÃma bodhisattvasamÃdhiæ samÃpadye / samanantarasamÃpannasya ca me kulaputra imaæ samÃdhim, atha te«Ãæ sattvÃnÃæ tÃni bhayÃni te upasargÃ÷ tÃni vairÃïi te vigrahavivÃdÃ÷ te cittasaæk«obhÃ÷ tÃni vihiæsÃcittÃni praÓamanti vyupaÓamanti nivartante nirudhyante tadyathÃpi tadasyaiva mahÃmaitrÅpÆrvaægamasya lokendriyÃvartasya bodhisattvasamÃdhidharmatÃpratilÃbhena / api tu kulaputra, Ãgamaya muhÆrtaæ yÃvat pratyak«Åbhavi«yasi // atha khalu mahÃprabho rÃjà tasyÃæ velÃyÃæ mahÃmaitrÅpÆrvaægamaæ lokendriyÃvartaæ bodhisattvasamÃdhiæ samÃpanna÷ / samanantarasamÃpannasya ca rÃj¤o mahÃprabhasya imaæ mahÃmaitrÅpÆrvaÇgamaæ lokendriyÃvartaæ bodhisattvasamÃdhim, atha tÃvadeva suprabhaæ mahÃnagaraæ sadeÓapradeÓaæ sagrÃmanagaranigamajanapadarëÂrarÃjadhÃnÅparivÃraæ «a¬vikÃraæ prakampitam / tasya pracalataste 'pi ratnaprÃkÃrà ratnaprÃsÃdà ratnagarbhÃïi ratnag­hÃïi, ratnabhavanÃni ratnavimÃnÃni ratnakÆÂÃgÃrÃïi ratnaniryÆhà ratnaharmyÃïi ratnagavÃk«Ã÷ ratnavedikÃ÷ ratnatoraïÃni ratnÃrdhacandrà ratnasiæhapa¤carÃïi ratnakhoÂakÃni ratnabimbÃni ratnavitÃnÃni ratnasÆtrakiÇkiïÅjÃlÃni ratnaghaïÂÃ÷ ratnadhvajÃ÷ ratnapatÃkÃ÷ ratnatÃlÃ÷ saæpracalitÃ÷ saæpragarjitÃ÷ saæghaÂÂitÃ÷ / te ca saæghad­mÃnà valgu manoj¤aæ ÓravaïÅyaæ Óabdamanuravanto yena rÃjà mahÃprabha÷, tenÃvanamanti sma, praïamanti sma / ye ca te suprabhasya mahÃnagarÃbhyantaravÃsina÷, sarve te prÅtiprÃmodyaparisphuÂacetaso yena mahÃprabho rÃjà tenÃbhimukhÃ÷ sarvaÓarÅreïa praïamanti sma / ye cÃsya vijitavÃsina÷ sattvÃ÷ sarvagrÃmanagaranigamajanapadarëÂrarÃjadhÃnÅ«u, te 'pi sarve prahlÃditakÃyacittÃ÷ prÅtiprÃmodyajÃtÃ÷ yena rÃjà mahÃprabhastenÃbhimukhÃ÷ praïemu÷ / ye ca tiryagyonigatÃ÷ sattvÃ÷, te 'pi sarve anyonyamaitracittà hitacittà yena rÃjà mahÃprabhastenÃbhipraïatÃ÷ / yÃni ca parvataÓikharÃïi tadanye cÃpyunnatÃ÷ p­thivÅpradeÓÃ÷, te 'pi sarve yena rÃjà mahÃprabhastenÃbhinatÃ÷ / ye ca pu«pav­k«Ã÷ phalav­k«Ã÷ patrav­k«Ã bÅjagrÃmabhÆtagrÃmaÓasyat­ïagulmau«adhivanaspatayo vÃ, te 'pi sarve yena mahÃprabho rÃjà tenÃbhinatÃ÷ / yÃni cÃsya vijite sarvotsasarohradata¬ÃgaprasravaïanadÅpu«kariïyudapÃnÃni, tÃnyapi sarvÃïi yena rÃjà mahÃprabhastenÃbhimukhaæ vegaæ prÃmu¤can // daÓa ca nÃgarÃjasahasrÃïi mahÃkÃlÃgarudhÆpapaÂalagandhodakameghairvicitravidyullatÃjvÃlÃvabhÃsitairabhigarjadbhi÷ sÆk«mÃbhirgandhodakadhÃrÃbhiÓcaturdiÓamabhiprÃvar«an / daÓa ca devaputrasahasrÃïi ÓakrasuyÃmasaætu«itasunirmitavaÓavartidevarÃjapramukhÃni antarik«e gatÃni, divyatÆryameghakoÂÅniyutaÓatasahasrasaæpravÃditodÃrapramuktanirgho«ÃlaækÃram, asaækhyeyÃpsarogaïadivyasaægÅtimeghanirnÃdamanoj¤amadhuranirgho«ÃlaækÃram, asaækhyeyadivyavicitraratnapu«pameghapravar«aïÃlaækÃram, (##) asaækhyeyanÃnÃvarïadivyagandhapravar«aïÃlaækÃram, asaækhyeyadivyaratnavicitramÃlyameghapravar«aïÃlaækÃram, asaækhyeyanÃnÃvarïadivyacÆrïameghapravar«aïÃlaækÃram, asaækhyeyadivyaratnavicitrÃbharaïameghapravar«aïÃlaækÃram, asaækhyeyadivyaratnavastravicitravimalasÆk«manÃnÃvarïameghapravar«aïÃlaækÃram, asaækhyeyadivyaratnanÃnÃvicitracchatrameghapravar«aïÃlaækÃram, asaækhyeyadivyasiæhakÃntaratnadhvajameghapravar«aïÃlaækÃram, asaækhyeyadivyaratnaprabhÃjvÃlojjvalitaratnapatÃkÃmeghapravar«aïÃlaækÃraæ gaganatalamadhyati«Âhan mahÃprabhasya rÃj¤a÷ pÆjÃkarmaïe / airÃvaïaÓca mahÃnÃgarÃjà sarvaæ gaganatalamasaækhyeyadivyanÃnÃratnapadmameghasaæchannamadhyati«ÂhadasaækhyeyadivyamaïiratnahÃrÃbhipralambitam, asaækhyeyadivyaratnapaÂÂadÃmakalÃpÃbhipralambitam, asaækhyeyadivyaratnavicitramÃlÃguïÃbhipralambitÃlaækÃram, asaækhyeyadivyaratnavicitrÃbharaïamÃlÃbhipralambitÃlaækÃram, asaækhyeyadivyavicitraratnakusumadÃmÃbhipralambitÃlaækÃram, asaækhyeyanÃnÃvarïadivyagandharÃjasarvadikspharaïagandhameghasaæchÃditÃlaækÃram, asaækhyeyadivyaratnavastranÃnÃvarïameghapravar«aïÃlaækÃram, asaækhyeyadivyadhÆpabimbapaÂalameghapravar«aïÃlaækÃram, asaækhyeyadivyanÃnÃvarïacÆrïameghasÆk«mapravar«aïÃlaækÃram, asaækhyeyÃpsarogaïadivyatÆryasaægÅtimadhuramanoj¤anirgho«asaæprayuktastutimeghasaæchÃditÃbhipravar«aïÃlaækÃraæ sarvagaganatalamadhyati«Âhat acintyanÃgendrav­«abhitÃvikurvitaprabhÃvena / asaækhyeyÃni ca rÃk«asendraÓatasahasrÃïi jaladharanivÃsÅni cÃturdvÅpikalokadhÃtvadhi«ÂhÃnadharaïitalanivÃsÅni ca mÃæsarudhirabhak«Ãïi jalacaram­gapaÓupak«igavÃÓvagajagardabhanaranÃrÅgaïojohÃrÅïi pradu«Âamana÷saækalpÃni nityaæ jagadviheÂhÃvihiæsÃpratipannÃni sarvÃïi paramamaitrahitacittÃni suprasannamukhavarïÃni sarvajagadavihiæsÃviheÂhÃparamÃïi paralokasÃpek«Ãïi k­täjalipuÂÃni paramaprÅticittÃni yena rÃjà mahÃprabhastenÃbhipraïatÃnyabhÆvan, atulyaæ ca kÃyikacaitasikamudÃraæ sukhaæ pratyanubhavanti sma / anekÃni ca yak«akumbhÃï¬apiÓÃcabhÆtÃdhipatiÓatasahasrÃïi paramamaitrahitacittÃni suprasannamukhavarïÃni sarvajagadavihiæsÃviheÂhÃparamÃïi paralokasÃpek«Ãïi k­täjalipuÂÃni paramaprÅticittÃni yena rÃjà mahÃprabha÷, tenÃbhipraïatÃnyabhÆvan, atulyaæ ca kÃyikacaitasikamudÃraæ sukhaæ pratyanubhavanti sma / evaæ sarvÃvatyÃæ cÃturdvÅpikÃyÃæ lokadhÃtau sarvasattvÃnÃæ sarvabhayopadravopasargavairavigrahavivÃdÃÓcittasaæk«obhÃvihiæsÃcittÃni praÓÃmyanti vyupaÓÃmyanti vinivartante nirudhyante pratyudÃvartante / yathà cÃturdvÅpikÃyÃæ lokadhÃtau, evaæ sarvasyÃæ trisÃhasramahÃsÃhasrÃyÃæ lokadhÃtau yÃvaddaÓasu dik«u daÓalokadhÃtukoÂÅniyutaÓatasahasre«u sarvasattvÃnÃæ sarvabhayopadravopasargavairavigrahavivÃdÃÓcittasaæk«obhÃ÷ pÃpavihiæsÃcittÃni praÓÃntÃnyabhÆvan / vyupaÓÃntÃni viniv­ttÃni niruddhÃni pratyudÃvartÃnyabhÆvan, yaduta mahÃmaitrÅpÆrvaægamasya lokendriyÃvartasya bodhisattvasamÃdherdharmatÃpratilambhena // atha khalu mahÃprabho rÃjà tasmÃtsamÃdhervyÆtthÃya sudhanaæ Óre«ÂhidÃrakametadavocat - etamahaæ kulaputra, mahÃmaitrÅdhvajaæ bodhisattvacaryÃj¤ÃnÃlokamukhaæ prajÃnÃmi / kiæ mayà Óakyaæ bodhisattvÃnÃæ mahÃmaitryapramÃïacchatrÃïÃæ sarvalokadhÃtusukhÃÓayaspharaïatayÃ, sarvajagatparivÃrÃïÃmabhinnaparivÃratayÃ, (##) sarvajagatparitrÃïapras­tÃnÃæ hinotk­«ÂamadhyamasamaprayogatayÃ, dharaïisamamaitracittÃnÃæ sarvajagatsaædhÃraïapratipannatayÃ, pÆrïacandramaï¬alasamÃnÃnÃæ sarvajagatsamapras­tapuïyaj¤ÃnaraÓmÅnÃmÃdityamaï¬alasamÃnÃnÃæ sarvaj¤eyaj¤ÃnÃlokÃvabhÃsanatayÃ, mahÃpradÅpakalpÃnÃæ sarvasattvacittagahanÃndhakÃravidhamanatayÃ, udakaprasÃdakamaïiratnasad­ÓÃnÃæ sarvasattvacittasaromÃyÃÓÃÂyakÃlu«yÃpanayanatayÃ, cintÃrÃjamaïiratnasad­ÓÃnÃæ sarvajagadabhiprÃyapraïidhiparipÆraïatayÃ, mahÃmÃrutasad­ÓÃnÃæ sarvajagatsamÃdhisamÃpattibhavanasarvaj¤atÃmahÃpuraparisaæsthÃpanatayà caryÃæ j¤Ãtuæ guïÃn và vaktum, puïyaparvato và tulayitum, guïajyotirgaïagaganaæ và avalokayitum, mahÃpraïidhivÃyumaï¬alaæ và paricchettum, dharmasamatÃbalaæ và pramÃtum, mahÃyÃnavyÆhavarïÃn và paridÅpayitum, samantabhadracaryÃnayaviÓe«Ãn và vaktum, mahÃbodhisattvasamÃdhibhÃvanÃdvÃraæ và vivaritum, mahÃkaruïÃmeghÃn và saævarïayitum // gaccha kulaputra, iyamihaiva dak«iïÃpathe sthirà nÃma rÃjadhÃnÅ / tatra acalà nÃmopÃsikà prativasati / tÃmupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrako mahÃprabhasya rÃj¤a÷ pÃdau ÓirasÃbhivandya mahÃprabhaæ rÃjÃnamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya mahÃprabhasya rÃj¤o 'ntikÃt prakrÃnta÷ // 19 // (##) 22 Acalà / atha khalu sudhana÷ Óre«ÂhidÃraka÷ suprabhÃnmahÃnagarÃnni«kramya muhÆrtaæ mÃrgamanus­tya mahÃprabhasya rÃj¤o 'nuÓÃsanÅmanuvicintayan, taæ mahÃmaitrÅdhvajaæ bodhisattvacaryÃnayamanusmaran, taæ lokendriyÃvartamahÃsamÃdhimukhÃlokaæ paribhÃvayan, tÃmacintyÃæ bodhisattvakÃyaviÓuddhyalaækÃrasiæhÃsanavyÆhavimÃtratÃmabhinirharamÃïa÷, tÃmacintyÃæ bodhisattvapraïidhipuïyÃdhipateyabalatÃmanub­æhayan, tamacintyaæ bodhisattvÃnÃæ sattvaparipÃkaj¤Ãnanayaæ d­¬hÅkurvÃïa÷, tÃmacintyÃmasÃdhÃraïÃæ bodhisattvaparibhogamÃhÃtmyatÃmanuvicintayan, tÃmacintyÃæ bodhisattvÃdhimÃtratÃæ nimittÅkurvan, tÃmacintyÃæ bodhisattvÃnÃæ sattvaparipÃkaviÓuddhimanusmaran, tÃmacintyÃæ bodhisattvaparivÃrasaæpatpariÓuddhimavakalpayan, tamacintyaæ bodhisattvÃnÃæ sattvakÃryanidhyÃnÃlokanayamadhimucyamÃna÷ pratilebhe cittaprÅtiprasÃdavegaæ cittaprahar«aæ cittotplavaæ cittanandÅæ cittÃnÃvilatÃæ cittaprabhÃsvaratÃæ cittad­¬hatÃæ cittavipulatÃæ cittÃparyÃdanatÃm / sa evaæ kalyÃïamitrÃnusm­timanasikÃraprayukto 'ÓrÆïi pravartayan anuvicintayÃmÃsa - aho batedaæ kalyÃïamitradarÓanaæ sarvaguïaratnÃkarabhÆtaæ sarvabodhisattvacaryÃpariÓodhanaparipÆraïaæ sarvabodhisattvasm­tiviÓuddhikaraæ sarvabodhisattvadhÃraïÅmaï¬alapariÓodhanaæ sarvabodhisattvasamÃdhyÃlokasaæjananaæ sarvabuddhadarÓanapratilÃbhasaæbhÃvanaæ sarvabuddhadharmameghasaæpravar«aïaæ sarvabodhisattvapraïidhinayasÆcanamacintyapraj¤Ãj¤ÃnÃlokasaæjananaæ d­¬habodhisattvendriyÃÇkuravivardhanam / paritrÃyakà mama kalyÃïamitrÃ÷ sarvadurgatiprapÃtagatibhya÷ / praïetÃro mama kalyÃïamitrà dharmasamatÃnayÃnugamena / darÓayitÃro mama kalyÃïamitrà mÃrgasamavi«atÃyÃ÷ / paridÅpakÃni mama kalyÃïamitrÃïi mahÃyÃnasya / avavÃdakÃni mama kalyÃïamitrÃïi samantabhadrabodhisattvacaryÃyÃm / deÓayitÌïi mama kalyÃïamitrÃïi sarvaj¤atÃnagaramÃrgasya / praveÓayitÌïi mama kalyÃïamitrÃïi sarvaj¤atÃpuram / avatÃrakÃïi mama kalyÃïamitrÃïi dharmadhÃtunayasÃgare / ÃlokakarÃïi mama kalyÃïamitrÃïi tryadhvaj¤eyasÃgaranayasya / darÓayitÌïi mama kalyÃïamitrÃïi sarvÃrthamaï¬alagaïasya / vivardhayitÃro mama kalyÃïamitrÃ÷ sarvaÓukladharmÃïÃm // tasyaivaæ rudata÷ krandata÷ paridevamÃnasya gagatalagatà devagaïÃ÷ sadÃnubaddhÃÓca saæcodakà buddhadÆtà bodhisattvadevatà evamÃhu - kalyÃïamitrÃnuÓÃsanÅpratipannasya kulaputra bodhisattvasya buddhà bhagavanto 'bhirÃdhitacittà bhavanti / kalyÃïamitravacanÃvilomasthÃyino bodhisattvasya sarvaj¤atà ÃsannÅbhavati / kalyÃïamitravacanÃvicikitsakasya bodhisattvasya ÃsannÅbhavanti kalyÃïamitrÃïi / kalyÃïamitramanasikÃrÃvirahitasya bodhisattvasya sarvÃrthà abhimukhÅbhavanti / gaccha kulaputra, yena sthirÃyÃæ rÃjadhÃnyÃmacalopÃsikà / tata÷ Óro«yasi bodhisattvacaryÃm / atha khalu sudhana÷ Óre«ÂhidÃrakastata÷ samÃdhij¤ÃnÃlokÃd vyutthÃya anupÆrveïa yena sthirà rÃjadhÃnÅ tenopasaækramya acalÃmupÃsikÃæ parimÃrgati parigave«ate / tasya (##) mahÃjanakÃya upadarÓayati - e«Ã kulaputra acalopÃsikà svaniveÓane mÃtÃpit­sabhÃginÅ kumÃrabhÆtà svaj¤Ãtigaïapariv­tà mahato janakÃyasya dharmaæ deÓayati // atha khalu sudhana÷ Óre«ÂhidÃrako mahÃprÅtiprasÃdaprÃmodyaparisphuÂacetà yena acalÃyà upÃsikÃyà niveÓanaæ tenopajagÃma / upetya acalÃyà upÃsikÃyà niveÓanadvÃre sthito 'paÓyat sarvaæ taæ niveÓanaæ suvarïavarïayà Ãbhayà sphuÂamavabhÃsitaæ kÃyacittaprahlÃdinyà / samanantarasp­«Âasya ca sudhanasya Óre«ÂhidÃrakasya tayà prabhayÃ, sarvavedayitaiÓvaryadhvajasamÃdhipramukhÃni ÓÃntipradeÓasamÃdhipramukhÃni sarvajagaddhitasamÃdhipramukhÃni samantacak«urupek«ÃvatÅsamÃdhipramukhÃni tathÃgatakoÓasamÃdhipramukhÃni pa¤camÃtrÃïi samÃdhimukhaÓatÃnyavakrÃntÃni saæbhÆtÃni sÆk«mÃïi m­dÆni / tadyathÃpi nÃma taddivasÃrdhakrÃntasya garbhasya vij¤Ãnam, evaæ tÃni samÃdhimukhÃni sÆk«mÃïi m­dÆnyÃjÃtÃni / tathÃrÆpaæ ca gandhamajighrat yo na devÃnÃæ na devakanyÃnÃæ na nÃgÃnÃæ na nÃgakanyÃnÃæ na yak«ÃïÃæ na yak«akanyÃnÃæ na gandharvÃïÃæ na gandharvakanyÃnÃæ nÃsurÃïÃæ nÃsurakanyÃnÃæ na garu¬ÃnÃæ na garƬakanyÃnÃæ na kinnarÃïÃæ na kinnarakanyÃnÃæ na mahoragÃïÃæ na mahoragakanyÃnÃæ na manu«yÃïÃæ na manu«yakanyÃnÃm / na sà strÅ daÓadiÓi loke saævidyate, yà tasyà rÆpeïa samÃ, kuta÷ punaruttari / na sa varïÃvabhÃso 'sti daÓadiÓi loke sthÃpayitvà tathÃgatavarïÃvabhÃsam, abhi«ekaprÃptabodhisattvavarïÃvabhÃsaæ ca, yastasyà varïÃvabhÃsena sama÷, kuta÷ punaruttari / nÃsti tadÃtmabhÃvÃrohapariïÃhasaæsthÃnaæ daÓadiÓi loke sthÃpayitvà tathÃgatÃtmabhÃvÃrohapariïÃhasaæsthÃnam, abhi«ekaprÃptabodhisattvÃtmabhÃvÃrohapariïÃhasaæsthÃnaæ ca, yattasyà ÃtmabhÃvÃrohapariïÃhasaæsthÃnena samam, kuta÷ punaruttari / nÃsti sa prabhÃvyÆho daÓadiÓi loke sthÃpayitvà tathÃgataprabhÃvyÆham, abhi«ekaprÃptabodhisattvacaryÃprabhÃvyÆhaæ ca, yastasyÃ÷ prabhÃvyÆhena sama÷, kuta÷ punaruttari / nÃsti sa gandho daÓadiÓi loke devabhavane«u và nÃgayak«agandharvÃsuragaru¬akinnaramahoragamanu«yÃmanu«yabhavane«u và yastasyà mukhakoÓavis­tagandhena sama÷, kuta÷ punaruttari / nÃsti sa bhavanavyÆhaparibhogo daÓadiÓi loke sthÃpayitvà tathÃgataparibhogam, abhi«ekaprÃptabodhisattvaparibhogaæ ca, yastasyà bhavanavyÆhaparibhogena sama÷, kuta÷ punaruttari / nÃsti sà parivÃrasaæpat daÓadiÓi loke sthÃpayitvà tathÃgataparivÃrasaæpadam, abhi«ekaprÃptabodhisattvaparivÃrasaæpadaæ ca, yà tasyÃ÷ parivÃrasaæpadà samÃ, kuta÷ punaruttari / na sa sattva÷ sattvanikÃye saævidyate daÓadiÓi loke ya÷ samartho 'calÃmupÃsikÃæ rÃgacittena prek«itum / na sa sattva÷ sattvanikÃye saævidyate daÓadiÓi loke ya÷ acalÃyà upÃsikÃyÃ÷ sahadarÓanena kleÓo na vyupaÓamaæ gacchet / tadyathÃpi nÃma daÓa ÓatasahasravaÓavartino mahÃbrahmÃïa÷ kÃmÃvacarÃ÷ kleÓÃnna samudÃcaranti, evameva sahadarÓanena acalÃyà upÃsikÃyÃ÷ sattvÃnÃæ kleÓà na samudÃcaranti / (##) na sa sattva÷ sattvanikÃye saævidyate daÓadiÓi loke yo acalÃyà upÃsikÃyÃ÷ sahadarÓanena t­ptimÃpadyeta sthÃpayitvà praj¤Ãt­ptÃn // atha khalu sudhana÷ Óre«ÂhidÃraka÷ k­täjalipuÂo 'calÃyà upÃsikÃyà acintyÃæ kÃyÃdhipateyatÃm, acintyaæ rÆpavarïasaæsthÃnÃrohapariïÃham, acintyaæ ca sarvak«ititalanagaramahÃparvatÃpratihataæ raÓmijÃlavyÆhaæ d­«Âvà acintyaæ sattvÃrthakaraïaæ ca sarvaromakÆpavis­taæ gandhamÃghrÃya aparyantÃæ ca parivÃrasaæpadamavalokya asaæhÃryaæ ca bhavanavimÃnavyÆhasaæpadamudvÅk«ya aparimÃïÃæÓca guïasamudrÃnavagÃhya acalÃmupÃsikÃmanayà gÃthayà abhya«Âau«Åt - ÓÅlaæ sadà yadamalaæ parirak«itaæ te k«Ãntiryata÷ suvipulà paribhÃvità ca / vÅryaæ ca vajramiva yadd­¬hamÃsthitaæ te tenodgatà jagati bhÃsyacalendrakalpà // 1 // atha khalu sudhana÷ Óre«ÂhidÃrako 'calÃmupÃsikÃmanayà gÃthayà abhi«Âutya evamÃhamayà Ãrye anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryà bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãryà - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalvacalopÃsikà snigdhayà bodhisattvavÃcà manoj¤ayà premaïÅyayà sudhanaæ Óre«ÂhidÃrakaæ pratisaæmodya evamÃha - sÃdhu sÃdhu kulaputra, yena te 'nuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / ahaæ kulaputra duryodhanaj¤Ãnagarbhasya bodhisattvavimok«asya lÃbhinÅ, d­¬hasamÃdÃnabodhisattvacaryÃmukhe ca anuÓik«Ãmi / sarvadharmasamatÃbhÆmidhÃraïÅmukhasya ca lÃbhinÅ, d­¬hasamÃdÃnabodhisattvacaryÃmukhe ca anuÓik«Ãmi / sarvadharmasamatÃbhÆmidhÃraïÅmukhasya ca lÃbhinÅ, sarvadharmatattvodyotanaæ ca me pratibhÃnaj¤ÃnÃlokamukhamavakrÃntam, dharmaparye«ÂayaparikhedavyÆhaæ ca me samÃdhimukhaæ pratilabdham / Ãha - ka etasya Ãrye duryodhanaj¤Ãnagarbhasya bodhisattvavimok«amukhasya vi«aya÷, d­¬hasamÃdÃnabodhisattvacaryÃmukhasya ca sarvadharmasamatÃbhÆmidhÃraïamukhasya ca sarvadharmatattvodyotanapratibhÃnÃlokamukhasya ca dharmaparye«ÂyaparikhedavyÆhasamÃdhimukhasya ca vi«aya÷? Ãha - duradhimok«aæ kulaputra idaæ sthÃnam / Ãha - vada Ãrye, buddhÃnubhÃvena kalyÃïamitraparigraheïa ca adhimok«ye avatari«yÃmi vij¤ÃsyÃmi vicÃrayi«yÃmi anusari«yÃmi nidhyÃsyÃmi upanidhyÃsyÃmi pratyavek«i«ye vibhÃvayi«yÃmi, na virodhayi«yÃmi, na vikalpayi«yÃmi, na samÃropayi«yÃmi, samÅkari«yÃmi // atha khalu acalopÃsikà sudhanaæ Óre«ÂhidÃrakamevamÃhabhÆtapÆrvaæ kulaputra, atÅte 'dhvani vimalaprabhe kalpe pralambabÃhurnÃma tathÃgato loke udapÃdi / ahaæ ca rÃj¤o vidyuddattasyaikà (##) duhità abhÆvam / tayà me rÃtryÃæ praÓÃntÃyÃæ pihite«u rÃjapuradvÃre«u, suptayormÃtÃpitro÷, saæprasupte«u naranÃrÅgaïe«u, vyupaÓÃnte«u tÆryatÃlÃvacaranirgho«e«u, Óayite«u sabhÃgacarite«u pa¤casu kanyÃÓate«u, Óayanatalagatayà gaganatalagatÃæ jyotirgaïavatÅæ rajanÅæ prek«antyà uparyantarik«e sa bhagavÃn pralambabÃhustathÃgato 'rhan samyaksaæbuddha÷ sumeruriva acalendrÃnekadevanÃgayak«agandharvÃsuragaru¬akinnaramahoragaparivÃro 'cintyÃsaækhyeyabodhisattvagaïapariv­ta÷ sarvadigapratihataraÓmijÃlaspharaïakÃyo d­«Âa÷ / tasya ca tathÃgatasya sarvaromavivarebhyastathÃrÆpo gandha÷ pravÃti, yenÃsmi prahlÃditakÃyacittà prahar«itamÃnasà / ÓayanatalÃdutthÃya daÓanakhak­takarapuÂäjalirdharaïitalaprati«Âhità taæ bhagavantaæ pralambabÃhuæ tathÃgatamarhantaæ samyaksaæbuddhaæ namask­tvà mÆrdhnà namasya avalokayamÃnà paryantaæ nÃdhigacchÃmi / vÃmadak«iïata÷ pramÃïaæ nopaimi / lak«aïÃnuvya¤janasaæpadamanuvicintayamÃnà t­ptiæ nÃpnomi / tasyà mama kulaputra etadabhavat - kÅd­Óaæ karma k­tvà iyamÅd­ÓÅ kÃyasaæpat pratilabhyate? lak«aïÃnuvya¤janasaæpadà jÃyate? prabhÃvyÆhasaæpatsaæbhavati? parivÃrasaæpadabhinirvartate? manomayabhavanaparibhogasaæpatprÃdurbhavati? puïyasaæpadutpadyate? j¤ÃnasaæpadviÓuddhyate? acintyasamÃdhivikurvitasaæpatsamudÃgacchati? dhÃraïÅsaæpatparini«padyate? pratibhÃnasaæpadvaÓÅbhavati? atha khalu kulaputra sa bhagavÃn pralambabÃhustathÃgato mamÃdhyÃæÓayaæ viditvà evamÃha - duryodhanacittaæ te dÃrike utpÃdayitavyaæ sarvakleÓanirghÃtÃya / aparÃjitacittaæ sarvÃbhiniveÓanirvedÃya / asaækucitacittaæ gambhÅradharmanayÃnugamÃya / ak«obhyacittaæ vi«ayÃÓayasattvasÃgarÃvartaprapÃte«u / asaæmƬhacittaæ sarvabhavagatyupapattyÃyatane«u / avit­ptacittaæ sarvabuddhadarÓanÃbhilëÃpratiprasrabdhaye / asaætu«Âicittaæ sarvatathÃgatadharmameghasaæpratye«aïÃya / nidhyapticittaæ sarvabuddhadharmanayÃlokÃnugamÃya / saæghÃraïÃcittaæ sarvatathÃgatadharmacakrÃïÃm / asaæpramohacittamantaÓa÷ saæketak­te, kimuta tathÃgatavadanavinirgataj¤Ãne / vibhÃjanacittaæ ca te dÃrike utpÃdayitavyaæ yathÃÓayasarvasattvadharmaratnasaævibhajanÃya / sÃhaæ kulaputra tasya bhagavata÷ pralambabÃhostathÃgasyÃrhata÷ samyaksaæbuddhasyÃntikÃdimÃni evaærÆpÃïi dharmanayÃnuÓÃsanÅmukhÃni Órutvà sarvaj¤aj¤ÃnamabhikÃÇk«amÃïà daÓabalabhÃvamabhiprÃrthayamÃnà buddhasarasvatÅmabhila«antÅ buddhaprabhÃvyÆhaæ pariÓodhayitukÃmà buddhaÓarÅrasaæpadaæ parini«pÃdayitukÃmà buddhalak«aïÃnuvya¤janaviÓuddhimabhikÃÇk«amÃïà buddhapar«anmaï¬alasaæpadamabhiprÃrthayamÃnà buddhak«etraviÓuddhimabhila«antÅ buddheryÃpathasaæpadamabhikÃÇk«amÃïà buddhÃyu÷pramÃïasaæpadamabhinandantÅ sarvakleÓasarvaÓrÃvakapratyekabuddhÃbhedyacittamutpÃdaditavatÅ duryodhanavajramiva sarvaparvatÃyudhabalai÷ / nÃbhijÃnÃmi kulaputra tata upÃdÃya etena cittotpÃdena jambudvÅpa÷ paramÃïuraja÷samai÷ kalpairapi kÃmÃn paribhoktum, ka÷ punarvÃdo dvayadvayasamÃpattyà / nÃbhijÃnÃmi kulaputra tata upÃdÃya ekapratighacittamutpÃdayituæ svabÃndhave«u, prÃgevÃnaparÃdhi«u tadanye«u sattve«u / nÃbhijÃnÃmi tata upÃdÃya ekacittotpÃdamadhyÃtmad­«ÂisahagatamutpÃdayitum, (##) prÃgeva tadanye«Æpakaraïe«u mamakÃrÃbhiniveÓam / nÃbhijÃnÃmi cittasaæmohaæ nÃnyatvasaæj¤ÃmavyÃk­tacittatÃæ và cyutyupapattigarbhasaævÃse«vapi, prÃgeva samanvÃharamÃïà / nÃbhijÃnÃmi tÃvadbhi÷ kalpairekabuddhadarÓanamapi vismartum / antaÓa÷ svapnadarÓanavij¤aptimapi, prÃgeva daÓabodhisattvacak«u÷pratibhÃsaprÃpte«u / nÃbhijÃnÃmi tata upÃdÃya sarvatathÃgatadharmameghÃn saæpratÅcchamÃnà ekadharmapadavya¤janamapi manasà vismartum, antaÓa÷ saæj¤Ãk­tamapi, prÃgeva tathÃgatavadanakoÓavini÷s­tam / nÃbhijÃnÃmi tata upÃdÃya tÃvato dharmasÃgarÃn pibantÅ ekapadamapyanidhyÃtamavilokitam, antaÓo laukike«u dharme«u / nÃbhijÃnÃmi tata upÃdÃya tÃvatÃæ dharmanayasÃgarÃïÃmekadharmanayadvÃramapi yatra mayà na samÃdhirabhinirh­ta÷, antaÓo laukikaÓilpaj¤Ãnanaye«vapi / nÃbhijÃnÃmi tata upÃdÃya tÃvatÃæ tathÃgatÃnÃæ dharmacakraæ saædhÃrayamÃïà yathÃsaædhÃritÃdekapadavya¤janamapyanusra«Âam, antaÓo 'nvayaj¤ÃnÃnugamanenÃpi anyatra sattvavinayavaÓÃt / nÃbhijÃnÃmi tata upÃdÃya tÃvatÃæ buddhadarÓanasamudrÃïÃmekapraïidhÃnamapi yanmayà na sarvasattvasÃgaraviÓuddhaye 'bhinirh­tam, antaÓo nirmÃïabuddhapraïidhivicÃre«vapi / nÃbhijÃnÃmi tata upÃdÃya tÃvatÃæ buddhasamudrÃïÃæ pÆrvabodhisattvacaryÃsamudrÃdekabodhisattvacaryÃmapi, yà mayà na svacaryÃpariÓuddhye 'bhinirh­tà / nÃbhijÃnÃmi tata upÃdÃya ekasattvamapi cak«uravabhÃsamÃgataæ yo mayÃnuttarÃyÃæ samyaksaæbodhau na samÃdÃpita÷ / nÃbhijÃnÃmi tata upÃdÃya ekacittotpÃdamapi ÓrÃvakapratyekabuddhamanasikÃrapratisaæyuktamabhinirhartum / nÃbhijÃnÃmi kulaputra tata upÃdÃya jambudvÅpaparamÃïuraja÷samai÷ kalpairekapadavya¤jane 'pi saæÓayamutpÃdayituæ dvayasaæj¤Ãæ và vikalpasaæj¤Ãæ và nÃnÃtvasaæj¤Ãæ và agrahasaæj¤Ãæ và hÅnapraïÅtasaæj¤Ãæ và anunayapratighasaæj¤Ãæ và utpÃdayitum // sÃhaæ kulaputra tata÷ paÓcÃdavirahità abhÆvaæ buddhotpÃdai÷ / avirahità buddhairbhagavadbhi÷ / avirahità bodhisattvai÷ / avirahità bhÆtakalyÃïamitrai÷ / avirahità buddhapraïidhÃnaÓraveïa / avirahità bodhisattvacaryÃÓraveïa / avirahità bodhisattvapÃramitÃnayaÓraveïa / avirahità bodhisattvabhÆmij¤ÃnÃlokanayaÓraveïa / avirahità bodhisattvadhÃraïÅsamÃdhyak«ayako«anidhÃnaÓravaïapratilÃbhena / avirahità anantamadhyalokadhÃtujÃlapraveÓÃvatÃranayaÓraveïa / avirahità anantamadhyasattvadhÃtusaæbhavahetuÓravaïapratilÃbhena / avirahità sarvajagatkleÓajÃlamaï¬alaparyÃdÃnaj¤ÃnÃlokena / avirahità sarvasattvakuÓalamÆlasaæbhavahetuj¤ÃnapratilÃbhena / avirahità sarvasattvayathÃÓayakÃyasaædarÓanena / avirahità sarvasattvÃj¤Ãpanasvaramaï¬alaviÓuddhyà / etaæ ca me kulaputra duryodhanaj¤Ãnagarbhaæ bodhisattvavimok«asukham, etacca sarvadharmaparye«ÂyaparikhedavyÆhaæ samÃdhimukhaæ samÃpannÃyÃ÷, etacca d­¬hasamÃdÃnabodhicaryÃmukhaæ pravicinvantyÃ÷ / etacca sarvadharmasamatÃbhÆmidhÃraïÅmukham / etacca sarvadharmatalodyotanapratibhÃvaj¤ÃnÃlokamukhaæ vyavacÃrayantyà acintyÃni prÃtihÃryÃïi bhavanti / icchasi tvaæ kulaputra, pratyak«o bhavitum? Ãha - icchÃmyÃrye // (##) atha khalu acalopÃsikà yathÃni«aïïaiva duryodhanaj¤Ãnagarbhabodhisattvavimok«amukhapÆrvaægamÃni sarvadharmaparye«ÂyaparikhedavyÆhasamÃdhimukhapÆrvaægamÃni amoghamaï¬alavyÆhasamÃdhimukhapÆrvaægamÃni daÓabalaj¤Ãnamaï¬alÃbhimukhasamÃdhimukhapÆrvaægamÃni buddhavaæÓÃk«ayakoÓasamÃdhivimok«amukhapÆrvaægamÃni ca daÓa samÃdhimukhaÓatasahasrÃïi vyavalokayati anuvicÃrayati anusarati nidhyapayati / samanantarasamÃpannÃyÃæ ca acalÃyÃmupÃsikÃyÃm, apaÓyat sudhana÷ Órei«ÂhidÃrako daÓasu dik«u daÓabuddhak«etrÃnabhilÃpyaparamÃïuraja÷samÃn lokadhÃtÆn «a¬vikÃraæ prakampamÃnÃn, pariÓuddhavai¬ÆryamayÃn saæsthitÃn / ekaikasmiæÓca lokadhÃtau koÂÅÓate cÃturmahÃdvÅpakÃnÃæ lokadhÃtÆnÃæ koÂÅÓataæ tathÃgatÃnÃmapaÓyat / kÃæÓcittu«itavarabhavanagatÃn, kÃæÓcid yÃvatparinirvÃyamÃïÃnapaÓyat yaduta anÃvaraïatvÃtpariÓuddhavai¬ÆryamayalokadhÃtÆnÃm / ekaikaæ ca tathÃgataæ sarvadharmadhÃtuspharaïaraÓmijÃlaprabhÃmaï¬alam, ekaikaæ ca tathÃgataæ suvibhaktapar«anmaï¬alasamudramapaÓyat / ekaisya ca tathÃgatasya sarvadharmacakrodyotanaæ sarvasattvaÓrotravij¤apanaæ svaramaï¬alamaÓrau«Åt // atha khalvacalopÃsikà tata÷ samÃdhervyutthÃya sudhanaæ Óre«ÂhidÃrakamevamÃha - d­«Âaæ te kulaputra, Órutaæ vij¤Ãtam? Ãha - d­«ÂamÃrye, Órutaæ vij¤Ãtam / Ãha - evamahaæ kulaputra, d­¬hasamÃdÃnÃyÃæ bodhisattvacaryÃyÃmanuÓik«amÃïà sarvadharmaparye«ÂyaparikhedavyÆhasamÃdhisamÃpannà duryodhanaj¤Ãnagarbhabodhisattvavimok«amukhaprati«Âhità sarvadharmasamatÃbhÆmidhÃraïyanugamena sarvadharmatalodyotanapratibhÃnaj¤ÃnÃlokakauÓalyena sarvasattvÃn subhëitena saæto«ayÃmi / kiæ mayà ÓakyamacintyÃprameyaguïasamanvÃgatÃnÃæ bodhisattvÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum? ye te dvijar«abhà iva gaganatale 'niketacÃriïa÷ / ye te mahÃgaru¬endrà iva sattvasÃgaramavagÃhante paripakvabodhisattvoddharaïatÃyai / ye te vaïija iva sarvaj¤atÃratnadvÅpe 'nuvicaranti daÓabalaj¤ÃnaratnÃbhikÃÇk«iïa÷ / ye te balavatkaivartà iva saæsÃrasÃgare 'nuvicaranti ruciradharmacakramaï¬alajÃlahastÃ÷ t­«ïodbhavasattvaparipÃcanÃbhyuddharaïatÃyai / ye te 'surendrà iva tribhuvanapuraæ spharitvà vicaranti kleÓÃsurasaæk«obhodv­ttasaæÓamanatÃyai / ye te dinakaramaï¬alamiva dharmadhÃtugaganatale samudÃgacchanti sattvat­«ïÃsalilakleÓapaÇkoccho«aïatÃyai / ye te pÆrïacandramaï¬alamiva j¤ÃnanabhasyudÃgacchanti vineyamana÷kumudavibodhanatÃyai / ye te dharaïitalamivÃnunayapratighonnÃmÃvanÃmavi«ame samà loke saæti«Âhante sarvajagatkuÓalendriyÃÇkuraprarohaïavivardhanatÃyai / ye te mÃruta ivÃsaÇgasarvadigvicÃriïa÷ sarvasattvakleÓad­«ÂidrumalatÃvanÃrÃmonmÆlanatÃyai / ye te cakravartina iva loke vicaranti catu÷saægrahavastupari«kÃropakaraïasarvajagatsaægrahaïatÃyai / gaccha kulaputra, ihaiva dak«iïÃpathe 'mitatosale janapade tosalaæ nÃma nagaram / tatra sarvagÃmÅ nÃma parivrÃjaka÷ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sughana÷ Óre«ÂhidÃrako 'calÃyà upÃsikÃyÃ÷ pÃdau ÓirasÃbhivandya acalÃmupÃsikÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya acalÃyà upÃsikÃyà antikÃtprakrÃnta÷ // 20 // (##) 23 SarvagÃmÅ / atha khalu sudhana÷ Óre«ÂhidÃrako 'calÃmupÃsikÃmÃmukhÅk­tya acalÃyà upÃsikÃyà anuÓÃsanÅmanusmaran, yadacalayopÃsikayà darÓitaæ ÓrÃvitaæ deÓitaæ saævarïitaæ yojitaæ vibhaktaæ prabhÃvitaæ vis­taæ tatsaæbhÃvayan, anusaran, anuvicintayan avataran bhÃvayan nigamayan nidhyÃyan avabhÃsayan samÅkurvan anupÆrveïa deÓena deÓaæ janapadena janapadamanucaækraman anuvicaran yenÃmitatosalo janapadastenopajagÃma / upetya tosalaæ nagaraæ parimÃrgan parigave«amÃïo 'nupÆrveïa tosalaæ nagaramanuprÃpta÷ / sÆryÃstaægamanakÃle sa tosalaæ nagaramanupraviÓya madhye nagaraÓ­ÇgÃÂakasya sthitvà vÅthÅmukhena vÅthÅmukhaæ catvareïa catvaraæ rathyayà rathyÃæ sarvagÃminaæ parivrÃjakaæ parigave«amÃïo vyavacÃrayan adrÃk«ÅdrÃtryÃæ praÓÃntÃyÃæ tosalasya nagarasyottare digbhÃge sulabhaæ nÃma parvatam / tasya Óikhare vividhat­ïagulmau«adhivanÃrÃmaracite mahÃvabhÃsaprÃptaæ bhÃskaramivoditam / tasya tamavabhÃsaæ d­«Âvà udÃraprÅtivegasaæjÃtasya etadabhavat - asaæÓayamahamatra parvataÓikhare kalyÃïamitraæ drak«yÃmÅti / sa tasmÃnnagarÃdabhini«kramya yena sulabha÷ parvata÷, tenopetya sulabhaæ parvatamabhiruhya yena tanmahÃvabhÃsaæ parvataÓikharaæ tenopasaækrÃmannadrÃk«ÅddÆrata eva sarvagÃminaæ parivrÃjakaæ mahÃbrahmÃtirekavarïaæ Óriyà dedÅpyamÃnaæ daÓabhirbrahmasahasrai÷ pariv­taæ caækrame caækramyamÃïam / sa tasya pÃdau ÓirasÃbhivandya tamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Ãha - sÃdhu sÃdhu kulaputra, yastvamanuttarÃæ samyaksaæbodhimabhisaæprasthita÷ / ahaæ kulaputra sarvagÃmÅ sarvatrÃnugatÃyÃæ bodhisattvacaryÃyÃæ sthita÷ samantamukhavyavacÃraïÃlokena samÃdhimukhena abhÃvaprati«Âhitayà ÃryÃnabhisaæskÃrikayà samantadharmadhÃtutalabhedena ca praj¤ÃpÃramitÃj¤ÃnÃlokamukhena samanvÃgata÷ / so 'haæ kulaputra sarvasattvabhÃjanalokavyavacÃre«u sarvasattvagativyavacÃre«u sarvasattvacyutimukhe«u sarvasattvopapattimukhe«u sarvabhavagatisaæbhede«u vividhopapattyÃyatanavicitre lokasaæniveÓe vicitravarïasaæsthÃnÃrohapariïÃhÃnÃæ sattvÃnÃæ nÃnÃvidhopapattisaæyojanÃnÃæ nÃnÃprayogÃïÃæ vicitrÃdhimuktÃnÃæ yaduta devagatiparyÃpannÃnÃæ nÃgagatiparyÃpannÃnÃæ yak«agatiparyÃpannÃnÃæ gandharvagatiparyÃpannÃnÃmasuragatiparyÃpannÃnÃæ garu¬agatiparyÃpannÃnÃæ kinnaragatiparyÃpannÃnÃæ mahoragagatiparyÃpannÃnÃæ narakagatiparyÃpannÃnÃæ tiryagyonigatiparyÃpannÃnÃæ yamalokagatiparyÃpannÃnÃæ manu«yagatiparyÃpannÃnÃmanu«yagatiparyÃpannÃnÃæ vividhad­«ÂigatiniÓritÃnÃæ ÓrÃvakayÃnÃdhimuktÃnÃæ pratyekabuddhayÃnÃdhimuktÃnÃæ mahÃyÃnÃdhimuktÃnÃæ sattvÃnÃmarthaæ karomi vividhairupÃyairvividhairj¤Ãnanayaprayogai÷ / yaduta ke«ÃæcitsattvÃnÃæ vividhalaukikaÓilpaÓik«aïatayà arthaæ karomi sarvaÓilpaj¤ÃnabhedavatÅdhÃraïyÃlokena / (##) ke«Ãæcit sattvÃnÃæ catu÷saægrahavastuprayogeïa arthaæ karomi yaduta sarvaj¤aj¤ÃnopanayanÃya / ke«Ãæcit sattvÃnÃæ pÃramitÃsaævarïanatayà arthaæ karomi yaduta sarvaj¤atÃpariïÃmaj¤ÃnanayÃlokasaæjananatayà / ke«Ãæcit sattvÃnÃæ bodhicittasaævarïanatayà arthaæ karomi yaduta bodhibÅjÃvipraïÃÓopastambhasaæjananatayà / ke«Ãæcit sattvÃnÃæ sarvÃkÃrabodhisattvacaryÃsaævarïanatayà arthaæ karomi yaduta sarvabuddhak«etrapariÓodhanasarvasattvaparipÃkapraïidhisaæjananatÃyai / ke«Ãæcit sattvÃnÃmudvegasaæjananatayà arthaæ karomi yaduta duÓcaritavipÃkani«yandanarakagatidu÷khavedanÃnubhavasaædarÓanatayà / ke«Ãæcit sattvÃnÃæ mahÃprÅtisaæjananatayà arthaæ karomi yaduta sarvatathÃgatÃvaropitadak«iïÃniyatasarvaj¤atÃphalaparyavasÃne 'bhyudÅraïatayà / ke«Ãæcit sattvÃnÃæ sarvatathÃgataguïavarïasaæprakÃÓanatayà arthaæ karomi yaduta buddhaguïaÓarÅrÃbhilëasarvaj¤atÃpraïidhisaæjananatÃyai / ke«Ãæcit sattvÃnÃæ buddhamÃhÃtmyasÆcanayà arthaæ karomi yaduta avivartyÃnÃbhogÃpratiprasrabdhabuddhakÃryÃnu«ÂhÃnasaktabuddhakÃyapratilambhÃbhilëasaæjananatÃyai / ke«Ãæcit sattvÃnÃæ buddhÃdhipateyatÃsaædarÓanatayà arthaæ karomi yaduta anabhibhÆtabuddhÃtmabhÃvasaæpatpratilÃbhÃbhilëasaæjananatÃyai / api tu khalu punarahaæ kulaputra, iha nagare tosale sarvarathyÃsu sarvacatvare«u sarvaÓ­ÇgÃÂake«u sarvavÅthÅmukhe«u sarvag­he«u sarvaÓreïi«u sarvakule«u sarvakulaparivarte«u yathÃsaænipatitÃnÃæ strÅpuru«adÃrakadÃrikÃïÃæ yathÃÓayÃnÃæ yathÃprayogÃïÃæ yathÃdhipateyÃnÃæ yathÃvyavacÃrÃïÃæ tatsabhÃgÃni ÃtmabhÃvÃrohapariïÃhasaæsthÃnÃni abhinirh­tya dharmaæ deÓayÃmi / na ca te sattvà avabudhyante kenedaæ deÓitam, kuto vÃyamiti / anyatra Órutvà tathatvÃya pratipadyante / ye 'pÅme kulaputra jambudvÅpe «aïïavatiyo pëaï¬Ã vividhad­«ÂigatÃbhinivi«ÂÃ÷, tatrÃpyahaæ sarvatrÃnugacchÃmi vividhad­«ÂigatasaktÃnÃæ sattvÃnÃæ paripÃcanatÃyai / yathà ca kulaputra ahamiha tosale nagare sattvÃnÃmarthaæ karomi, evaæ jambudvÅpe sarvagrÃmanagaranigamajanapadarëÂrarÃjadhÃnÅ«u sattvÃnÃmarthaæ karomi / yathà jambudvÅpe, tathà sarvatra cÃturdvÅpake lokadhÃtau, evaæ sÃhasre dvisÃhasre trisÃhasre mahÃsÃhasre lokadhÃtau, evaæ daÓasu dik«u, aparimÃïe«u lokadhÃtu«u, sarvasattvapathe«u sarvasattvaprati«ÂhÃne«u sarvasattvanikete«u sarvasattvanilayasaæj¤Ãgate«u sarvasattvaparivarte«u sarvasattvasamavasaraïe«u sarvasattvasamudre«u sarvasattvavaæÓe«u sarvasattvadik«u sarvasattvavidik«u sarvasattvavidhi«u yathÃÓayÃdhimuktÃnÃæ sattvÃnÃmarthaæ karomi / vividhairupÃyai rvividhairnayairvividhairdvÃrairvividhÃbhiryuktibhirvividhai÷ saæprayogai÷ vividhairupÃyanayairvividhÃbhi÷ kriyÃbhirvividharÆpavarïasaædarÓanasaæprasÃdanatayà vividhavÃkpathodÅraïatayà sattvÃnÃmarthaæ karomi / etÃmahaæ kulaputra sarvagÃminÅæ sarvatrÃnugatÃæ bodhisattvacaryÃæ prajÃnÃmi / kiæ mayà Óakyaæ bodhisattvÃnÃæ sarvajaganmayaÓarÅrÃïÃæ svakÃyasarvakÃyÃsaæbhedasamÃdhipratilabdhÃnÃæ sarvabhavagatyanus­tavipulanirmÃïacakrÃïÃæ sarvalokopapattisvaÓarÅrÃnuvicÃriïÃæ sarvajagannayanarocanaruciranirmÃïacakraparamÃïÃæ (##) sarvajagajjÃtikulajanmopapattipradarÓakÃnÃæ sarvakalpasaævÃsÃpratihatapraïidhicakrÃïÃmindrajÃlatalopamacaryÃvyÆhÃvabhÃsapratilabdhÃnÃæ sarvajagadarthakriyÃnupalesaævÃsaparamÃïÃæ tryadhvajagattalasamatÃnugatÃnÃæ nairÃtmyavatÅj¤ÃnadhÃtupratibhÃsitÃparyantamahÃkaruïÃgarbhÃïÃæ sarvajagatkuÓalÃdhÃnÃbhimukhÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, ihaiva dak«iïÃpathe p­thurëÂraæ nÃma janapada÷ / tatrotpalabhÆtirnÃma gÃndhikaÓre«ÂhÅ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvÃnÃæ bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃraka÷ sarvagÃmina÷ parivrÃjakasya pÃdau ÓirasÃbhivandya sarvagÃminaæ parivrÃjakamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya sarvagÃmina÷ parivrÃjakasyÃntikÃt prakrÃnta÷ // 21 // (##) 24 UtpalabhÆti÷ / atha khalu sudhana÷ Óre«ÂhidÃrako 'napek«a÷ kÃye jÅvite ca, anapek«a÷ sarvabhavabhogaparigrahopÃdÃnÃbhiniveÓanÃpatti«u, anapek«a÷ sarvasattvadeÓarati«u, anapek«a÷ sarvarÆpaÓabdagandharasaspra«Âavye«u, anapek«a÷ sarvaparivÃropabhogaparibhoge«u, anapek«a÷ sarvarÃjyaiÓvaryÃdhipatyasukhe«u, sÃpek«a÷ sarvasattvaparipÃcanavinayapariÓuddhi«u anuttarabuddhak«etrapariÓuddhyabhinirharaïatayÃ, sÃpek«a÷ sarvatathÃgatapÆjopasthÃnaparicaryÃvit­ptatayÃ, sÃpek«a÷ sarvadharme«u svabhÃvaparij¤ÃnÃnugamÃya, sÃpek«a sarvabodhisattvaguïe«u sarvaguïasÃgare«u pratipattyacyavanatÃyai, sÃpek«a÷ sarvabodhisattvamahÃpraïidhÃne«u sarvakalpÃnavaÓe«abodhisattvacaryÃsaævÃsanatÃyai, sÃpek«a÷ sarvatathÃgatapar«anmaï¬alasamudrÃvatÃre«u, sÃpek«a÷ sarvabodhisattvasamÃdhimukhe«u ekaikasamÃdhimukhasarvabodhisattvasamÃdhyasaækhyeyÃvataraïavikurvaïatÃyai, sÃpek«a÷ sarvadharmaj¤ÃnÃlokacakre«u sarvatathÃgatadharmacakrasaæpratÅcchanÃt­ptatÃyai sarvakalyÃïamitrÃkarÃn sarvakalyÃïamitrasaæbhavane, tÃæÓca anyÃæÓca sarvabodhisattvaguïÃn saæpaÓyan anupÆrveïa yena p­thurëÂraæ janapadastenopasaækramya utpalabhÆtiæ gÃndhikaÓre«Âhinaæ parimÃrgan parigave«amÃïo 'drÃk«Åt / d­«Âvà ca punaryenotpalabhÆtirgÃndhikaÓre«ÂhÅ tenopajagÃma / upetya utpalabhÆtergÃndhikaÓre«Âhina÷ pÃdau sirasÃbhivandya utpalabhÆtiæ gÃndhikaÓre«ÂhinamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya utpalabhÆtergÃndhikaÓre«Âhina÷ purata÷ präjali÷ sthitvà evamÃha - ahamÃrya anuttarÃyÃæ samyaksaæbodhau saæprasthita÷ sarvabuddhasamaj¤ÃnamÃkÃÇk«amÃïa÷ sarvabuddhapÆrïapraïidhÃnamaï¬alaæ paripÆrayitukÃma÷ sarvabuddharÆpakÃyaæ dra«ÂukÃma÷ sarvabuddhadharmakÃyaæ parini«pÃdayitukÃma÷ sarvabuddhadharmaj¤ÃnakÃyaæ parij¤ÃtukÃma÷ sarvabodhisattvacaryÃmaï¬alaæ pariÓodhayitukÃma÷ sarvabodhisattvasamÃdhimaï¬alamavabhÃsayitukÃma÷ sarvabodhisattvadhÃraïÅmaï¬alaæ saæsthÃpayitukÃma÷ sarvÃvaraïamaï¬alaæ vikaritukÃma÷ sarvak«etramaï¬alamanuvicaritukÃma÷ / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / kathaæ pratipadyamÃno bodhisattvo niryÃti sarvaj¤atÃyÃm? Ãha - sÃdhu sÃdhu kulaputra, yena te 'nuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / ahaæ kulaputra sarvagandhÃn prajÃnÃmi / sarvagandhayogÃn sarvadhÆpÃn sarvadhÆpayogÃn prajÃnÃmi / sarvÃnulepanÃni sarvÃnulepanayogÃn sarvacÆrïÃn sarvacÆrïayogÃn sarvagandhÃnulepanacÆrïÃkarÃn prajÃnÃmi / devagandhÃnapi prajÃnÃmi / nÃgayak«agandharvÃsuragaru¬akinnaramahoragamanu«yÃmanu«yagandhÃnapi prajÃnÃmi / vividhÃnapi gandhÃn prajÃnÃmi / vyÃdhipraÓamanagandhÃnapi, daurmanasyÃpahÃragandhÃnapi, laukikaprÅtisaæjananagandhÃnapi, kleÓojjvÃlanagandhÃnapi, kleÓapraÓamanagandhÃnapi, vividhasaæsk­taratisukhasaæjananagandhÃnapi, sarvasaæsk­todvegasaæjananagandhÃnapi, madapramÃdÃpahÃragandhÃnapi, buddhamanasikÃrasamudÃcÃrasaæbhavagandhÃnapi, dharmanayÃnugamagandhÃnapi, ÃryopabhogyagandhÃnapi, sarvabodhisattvagandhavimÃtratÃmapi, sarvabodhisattvabhÆmivyavasthÃnagandhÃnapi (##) prajÃnÃmi / sarvÃæÓca tÃnahaæ gandhÃnÃkÃrato 'pi prajÃnÃmi / saæbhavato 'pi utpÃdato 'pi prÃdurbhÃvato 'pi parini«pattito 'pi pariÓuddhito 'pi parihÃrato 'pi prayogato 'pi paribhogato 'pi vi«ayato 'pi prabhÃvato 'pi dharmato 'pi mÆlato 'pi prajÃnÃmi // asti kulaputra manu«yaloke nÃgasaæk«obhasaæbhavahastigarbho nÃma gandha÷, yasya tilamÃtrà gulikà sakalaæ p­thurëÂraæ janapadaæ mahÃgandhaghanÃbhrajÃlasaæchannaæ k­tvà saptÃhaæ sÆk«magandhodakadhÃrÃvar«amabhipravar«ati / tatra ye«Ãæ sattvÃnÃæ ÓarÅre và cÅvare và gandhodakadhÃrà nipatanti, te sarve suvarïavarïakusumavicitrità bhavanti / ye«u ca bhavanavimÃnakÆÂÃgÃre«u nipatanti, te sarve suvarïavarïakusumavicitrità bhavanti / ye 'pi sattvÃste«Ãæ gandhameghajÃlÃnÃæ mÃrutasamÅritÃnÃmantarbhavanagatà gandhaæ jighranti, te sarve saptÃhamudÃraprÅtiprÃmodyaparisphuÂà bhavanti, anekavidhÃni ca kÃyikacaitasikÃni sukhasaumanasyÃni pratyanubhavanti / na cai«Ãæ ÓarÅre vyÃdhirutpadyate dhÃtusaæk«obhajo và aparaparikramiko và / nÃpi caitasikaæ du÷khadaurmanasyamutpadyate, na samudÃcarati bhayaæ và trÃsaæ và cchambhitattvaæ và mana÷saæk«obho và vyÃpÃdo và / sarve ca te sattvà anyonyaæ maitracittà bhavanti har«aprÅtisaæjÃtÃ÷ / te«Ãmahaæ kulaputra har«aprÅtisaæjÃtÃnÃmÃÓayaviÓuddhimÃrabhya tathà dharmaæ deÓayÃmi, yathà niyatà bhavanti anuttarÃyÃæ samyaksaæbodhau // asti kulaputra malayaparvatasaæbhavaæ goÓÅr«aæ nÃma candanam, yenÃnuliptagÃtro agnikhadÃyÃmapi prapatito na dahyate / asti kulaputra sÃgarakacchasaæbhavo aparÃjito nÃma gandha÷, yenÃnuliptÃyà bheryÃ÷ ÓaÇkhasya và nirgho«eïa sarvaparacakraæ parÃjayaæ gacchati / asti kulaputra anavataptah­datÅrasaæbhavaæ padmagarbhaæ nÃma kÃlÃgaru, yasya tilamÃtrà gulikà sakalaæ jambudvÅpaæ gandhena spharati / ye ca sattvÃstaæ gandhaæ jighranti, te sarve pÃpavijugupsanasaævaracittaæ pratilabhante / asti kulaputra himavatparvatarÃjasaæbhavà aruïavatÅ nÃma gandhajÃti÷, yasyà gandhamÃghrÃya sattvà viraktacittà bhavanti / te«Ãmahaæ tathà dharmaæ deÓayÃmi, yadvirajomaï¬alaæ nÃma samÃdhiæ pratilabhante / asti kulaputra rÃk«asalokasaæbhavà sÃgaragarbhà nÃma gandhajÃti÷, yà rÃj¤aÓcakravartina÷ paribhogÃyotpadyate, yayà dhÆpitamÃtrayà caturaÇgo balakÃyo rÃj¤aÓcakravartino gaganatale prati«Âhate / asti kulaputra, sudharmadevasabhÃsaæbhavà ÓobhanavyÆhà nÃma gandhajÃti÷, yayà dhÆpitamÃtrayà devà buddhagandhasm­tiæ pratilabhante / asti kulaputra suyÃmadevarÃjabhavane ÓuddhakoÓÃnÃæ gandhajÃti÷, yayà dhÆpitayà sarve suyÃmadevaputrÃ÷ suyÃmadevarÃjasakÃÓamupasaækrÃmanti / te«ÃmupasaækrÃntÃnÃæ suyÃmo devarÃjo dhÃrmÅæ kathÃæ kathayati / asti kulaputra tu«itabhavane sindhuvÃrità nÃma gandhajÃti÷, yà dharmÃsanani«aïïasya ekajÃtipratibaddhasya bodhisattvasya purato dhÆpità mahÃgandhameghena sakalaæ dharmadhÃtuæ spharitvà sarvatathÃgatapar«anmaï¬ale«vanekÃkÃravyÆhaæ mahÃdharmameghavar«aæ pravar«ati / asti kulaputra sunirmitadevarÃjabhavane manoharà nÃma gandhajÃti÷, yà sunirmitadevarÃjabhavane pradhÆpità saptÃhamacintyadharmameghavar«aæ pravar«ati / etÃmahaæ (##) kulaputra gandhayuktiæ prajÃnÃmi / kiæ mayà Óakyaæ nirÃmagandhÃnÃæ bodhisattvÃnÃæ sarvakÃmoccalitÃnÃæ kleÓamÃrapÃÓavipramuktÃnÃæ sarvabhavagativyativ­ttÃnÃæ j¤ÃnamÃyÃgatarÆpavicÃriïÃæ sarvalokÃnupaliptÃnÃmasaÇgaÓÅlÃnÃmanÃvaraïaj¤Ãnamaï¬alaviÓuddhÃnÃmapratihataj¤Ãnagocaravi«ayÃïÃæ sarvÃlayaniketÃniÓritÃnÃæ sarvabhavÃlayaniketacÃriïÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum, ÓÅlacaryÃviÓuddhimukhaæ và paridÅpayitum, anavadyacaraïaæ và prabhÃvayitum, avyÃpÃdakÃyavÃÇbhana÷samudÃcÃro và deÓayitum // gaccha kulaputra, ihaiva dak«iïÃpathe kÆÂÃgÃraæ nÃma nagaram / tatra vairo nÃma dÃÓa÷ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃraka utpalabhÆtergÃndhikaÓre«Âhina÷ pÃdau ÓirasÃbhivandya utpalabhÆtiæ gÃndhikaÓre«ÂhinamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya utpalabhÆtergÃndhikaÓre«Âhino 'ntikÃt prakrÃnta÷ // 22 // (##) 25 Vaira÷ / atha khalu sudhana÷ Óre«ÂhidÃraka÷ kÆÂÃgÃranagarÃbhimukhaæ mÃrgaæ pratipadyamÃno 'nuvicaran, mÃrganimnatÃæ mÃrgonnatatÃæ mÃrgasamatÃæ mÃrgavi«amatÃæ mÃrgasarajaskatÃæ mÃrgavirajaskatÃæ mÃrgak«ematÃæ mÃrgagahanatÃæ mÃrgÃnÃvaraïatÃæ mÃrgakuÂilatÃæ mÃrgarjukatÃmanuvilokya evaæ cittamutpÃdayÃmÃsa - idaæ khalu me tasya kalyÃïamitrasyopasaækramaïaæ bodhisattvamÃrgapratipattihetubhÆtaæ sattvÃnugrahaz¤ÃnamÃrgapratipattihetubhÆtaæ bhavi«yati / pÃramitÃmÃrgapratipattihetubhÆtaæ sarvasattvÃnugrahaj¤ÃnamÃrgapratipattihetubhÆtaæ bhavi«yati / sarvasattvÃnunayapratighonnÃmÃvanÃmaprapÃtaviniv­ttaye sarvasattvavi«amamatipratinivÃraïatÃyai sarvasattvakleÓaraja÷praÓamanÃya, sarvasattvavividhÃkuÓalad­«ÂisthÃïukaïÂakaÓarkarakaÂhallÃpanayanÃya, anÃvaraïadharmadhÃtuparamatÃyai÷, ak«uïïasarvaj¤atÃpuropanayanÃya hetubhÆtaæ bhavi«yati / tatkasya heto÷? kalyÃïamitrÃkarÃ÷ sarvakuÓaladharmÃ÷ / kalyÃïamitrÃdhÅnà sarvaj¤atà / sa evaæ cintÃmanasikÃraprayukto durÃsadasamudÃcÃro 'nupÆrveïa yena kÆÂÃgÃraæ nagaraæ tenopasaækramya vairaæ dÃÓaæ parimÃrgan parigave«amÃïo 'drÃk«ÅnmahÃnagaramukhe sÃgarÃvatÃratÅre vairaæ dÃÓaæ vaïikÆÓatasahasrairanekaiÓca prÃïiÓatasahasrairvicitrÃæ kathÃæ ÓrotukÃmai÷ pariv­taæ samudrakathÃsaæprakÃÓanatayà buddhaguïasamudrÃn sattvÃnÃmÃrocayamÃnam / d­«Âvà ca yena vairo dÃÓa÷, tenopajagÃma / upetya vairasya dÃÓasya pÃdau ÓirasÃbhivandya vairaæ dÃÓamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya vairasya dÃÓasya purata÷ präjali÷ sthitvà evamÃhamayà Ãrya anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Ãha - sÃdhu sÃdhu kulaputra, yastvamanuttarÃyÃæ samyaksaæbodhau cittamutpÃdya mahÃj¤Ãnapratilambhasaæbhavahetuæ parip­cchasi / vividhasaæsÃradu÷khasamudÃcÃrasaæbhavahetuæ sarvaj¤atÃdvÅpÃdhi«ÂhÃnagamanasaæbhavahetum abhedyamahÃyÃnasaæbhavahetuæ ÓrÃvakapratyekabuddhabhÆmipÃtabhayavigamamÃrgapratipattisaæbhavahetuæ vividhaÓÃntasamÃdhimukhÃvartanayÃdhigamaj¤ÃnamÃrgasaæbhavahetuæ sarvatragÃminÅbodhisattvacaryÃvicÃrapraïidhirathacakrÃparÃhatamÃrgasaæbhavahetuæ sarvatejaÆrmivyÆhabodhisattvacaryÃsvabhÃvanayamÃrgasaæbhavaviÓuddhihetuæ sarvadharmadiÇbhukhÃparÃntamÃrgasaæbhavaviÓuddhihetuæ sarvaj¤atÃsÃgarÃvatÃramÃrgasaæbhavaviÓuddhihetuæ parip­cchasi / ahaæ kulaputra iha mahÃsÃgaratÅrakÆÂÃgÃre mahÃnagare prativasÃmi mahÃkaruïÃdhvajÃæ bodhisattvacaryÃæ pariÓodhayan / so 'haæ kulaputra jambudvÅpe daridrÃn sattvÃnavalokya e«ÃmarthÃya tathà tapastapyÃmi, yaduta abhiprÃyame«Ãæ paripÆrayi«yÃmi / lokÃmi«asaægrahaæ kari«yÃmi / dharmasaæbhogena cainÃn saæto«ayi«yÃmi puïyasaæbhÃramÃrgame«Ãmupadek«yÃmi / j¤ÃnasaæbhÃraæ saæjanayi«yÃmi / kuÓalamÆlabalaæ saævardhayi«yÃmi / bodhicittamutpÃdayi«yÃmi / bodhyÃÓayaæ viÓodyayi«yÃmi / mahÃkaruïÃbalamupastambhayi«yÃmi / saæsÃradu÷khaæ vyupaÓamayi«yÃmi / saæsÃracaryÃparikhedabalamupastambhayi«yÃmi / sattvasÃgarasaægrahaïe cainÃnniyojayi«yÃmi / guïasÃgarapratipattimukhe ca prati«ÂhÃpayi«yÃmi / (##) dharmasÃgaraj¤ÃnÃlokaæ cai«Ãmupasaæhari«yÃmi / sarvabuddhasÃgaraæ cai«ÃmabhimukhamÃvartayayi«yÃmi / sarvaj¤atÃsÃgare cainÃnavatÃrayi«yÃmi // evaæ cintÃmanasikÃraprayukto 'haæ kulaputra iha sÃgaratÅrakÆÂÃgÃranagare pravicarÃmi / evaæ jagaddhitasukhaprayukto 'haæ kulaputra sarvamahÃsÃgararatnadvÅpÃn prajÃnÃmi / sarvaratnÃkarÃn sarvaratnagotrÃïi sarvaratnamÆlaæ prajÃnÃmi / sarvanÃgabhavanÃni sarvanÃgasaæk«obhÃn sarvayak«abhavanÃni sarvayak«asaæk«obhÃn sarvarÃk«asabhavanÃni sarvarÃk«asabhayapraÓamanÃni sarvabhÆtabhavanÃni sarvabhÆtÃntarÃyavyupaÓamanÃni prajÃnÃmi / sarvÃvantaæ saæbhavÃvartaparivarjanaæ mahormiveÓaparihÃramudakavarïavimÃtratÃæ prajÃnÃmi / candrÃdityajyotirgrahagaïaparivartanaæ rÃtriædivak«aïalavamÆhÆrtaæ prajÃnÃmi / gamanÃgamanaviÓe«atÃæ k«emÃk«ematÃæ yÃnapÃtrayantrakriyÃd­¬hatÃæ yÃnaparihÃraæ yÃnavÃhanaæ mÃrutasaægrahaïaæ mÃrutotpÃdanaæ yÃnÃvartanaæ yÃnaparivartanaæ yÃnasaæsthÃpanaæ yÃnasaæpre«aïaæ prajÃnÃmi / so 'haæ kulaputra evaæj¤ÃnasamanvÃgata÷ satataæ sattvÃrthakÃryaprayukto vaïiggaïaæ d­¬hena yÃnena k«emeïa ÓivenÃbhayena yathÃprahar«aæ pramodayan dhÃrmyà kathayà yathÃbhiprÃyeïa ratnadvÅpamupanayÃmi / sarvaratnasam­ddhiæ cai«Ãæ k­tvà punarjambÆdvÅpamupanayÃmi / na ca mama kulaputra kadÃcit kiæcid yÃnapÃtraæ vipannapÆrvam / ye«Ãæ ca sattvÃnÃmahaæ kulaputra cak«u«ÃmÃbhÃsamÃgacchÃmi, ye ca sattvà mama dharmadeÓanÃæ Ó­ïvanti, te«Ãæ sarvasaæsÃrasÃgarasaæsÅdanabhayÃni vigacchanti, sarvaj¤atÃsÃgarÃvatÃraj¤Ãnaæ cÃmukhÅbhavati / t­«ïÃsÃgaroccho«aïatÃyai ca pratipadyante, tryadhvasÃgaraj¤ÃnÃlokaæ ca pratilabhante / sarvasattvadu÷khasÃgarak«ayÃya cÃbhyutsahante / sarvasattvacittasÃgarakÃlu«yaprasÃdanatÃyai ca prayujyante / sarvak«etrasÃgaraviÓuddhaye vÅryamÃrabhante / sarvadiksÃgaraspharaïatÃyai ca na vinivartante / sarvajagadindriyasÃgarasaæbhedaæ ca pratividhyanti / sarvasattvacaryÃsÃgaraæ cÃnuvartante / yathÃÓayajagatsÃgarapratibhÃsaprÃptÃÓca bhavanti // etasya ahaæ kulaputra mahÃkarÆïÃdhvajasya amoghadarÓanaÓravaïaæ saævÃsÃnusm­tirnÃma nadÅnirgho«asya bodhisattvavimok«asya lÃbhÅ / kiæ mayà Óakyaæ bodhisattvÃnÃæ sarvasaæsÃrasÃgaravicÃriïÃæ sarvakleÓÃsÃgarÃnupaliptÃnÃæ sarvad­«ÂigatasÃgarasaægrahagrÃhabhayavigatÃnÃæ sarvadharmasÃgarasvabhÃvajalavicÃriïÃæ sarvajagatsÃgarasvabhÃvatalavicÃriïÃæ sarvajagatsÃgarasaægrahavastusaægrahaïajÃlÃnÃæ sarvaj¤atÃsÃgarasaævÃsinÃæ sarvasattvÃbhiniveÓasÃgaranirmathanÃnÃæ sarvakÃlasÃgarasaæbhinnavihÃriïÃæ sarvajagatsÃgaraparipÃkatattvÃbhij¤ÃnÃæ sarvajagatsÃgaravinayakÃlÃnatikrÃntÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, ihaiva dak«iïÃpathe nandihÃraæ nÃma nagaram / tatra jayottamo nÃma Óre«ÂhÅ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrako vairasya dÃÓasya pÃdau ÓirasÃbhivandya vairaæ dÃÓamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya aÓrumukho rudan kalyÃïamitradarÓanÃbhilëÃvit­pto vairasya dÃÓasyÃntikÃtprakrÃnta÷ // 23 // (##) 26 Jayottama÷ / atha khalu sudhana÷ Óre«ÂhidÃrako mahÃmaitryapramÃïasattvadhÃtuspharaïacitto mahÃkaruïÃsnehÃbhi«yanditasaætÃno vipulapuïyaj¤ÃnasaæbhÃravyÆhopacita÷ sarvakleÓarajastamomalapaÇkÃpagato dharmasamatÃnugamo nimnonnatasarvaj¤atÃmÃrgapras­ta÷ aparimÃïÃkuÓaladharmÃvatÃramukhoddh­ta÷ sarvÃkuÓalÃbhedyad­¬havÅryabalaparÃkrama÷ acintyabodhisattvasamÃdhivipulaprasrabdhimukhasamarpita÷ praj¤ÃbhÃskaratejovabhÃsavidhÆtaniravaÓe«ÃvidyÃndhakÃra÷ sukhaÓÅtalopÃyamÃruteritaj¤ÃnakusumÃvakÅrïo mahÃpraïidhÃnasamudraniryÃïaj¤ÃnanayÃnukÆla÷ apratihatadharmadhÃtuspharaïaj¤Ãna÷ ak«uïïasarvaj¤atÃpurapraveÓÃbhimukha÷ bodhisattvamÃrgamabhikÃÇk«amÃïo yena nandihÃraæ nagaraæ tenopasaækramya jayottamaæ Óre«Âhinaæ parimÃrgan parigave«amÃïo 'drÃk«Åt pÆrveïa nadihÃrasya nagarasya paryante vicitradhvajÃyÃmaÓokavanikÃyÃmanekag­hapatisahasrapariv­taæ vividhÃni nagarakÃryÃïi parini«ÂhÃpayantaæ tadÃgamya ca dhÃrmÅæ kathÃæ kathayantam, sarvÃhaækÃrasamudyotÃya, sarvamamakÃrotsargÃya, sarvaparigrahaparityÃgÃya, sarvavastugrahaïapratinisargÃya, sarvÃbhiniveÓanirdÃraïÃya, sarvat­«ïÃbandhanacchedanÃya, sarvad­«ÂigatakapÃÂanirbhedanÃya, sarvasaæÓayavimativicikitsÃtimiravidhamanÃya, mÃyÃÓÃÂhyakÃlu«yÃpanayanÃya, År«yÃmÃtsaryamalasaæÓodhanÃya, cittasara÷prasÃdanÃya, anÃvilacittatÃyÃæ sattvaprati«ÂhÃpanatÃyai, anÃvilaÓraddhÃbalotpÃdanatayà buddhadarÓanÃbhirocanatÃyai, bodhisattvabalodbhÃvanatayà buddhadharmasaæpratÅcchanatÃyai, bodhisattvacaryÃsÆcanatayà bodhisattvasamÃdhibalajananatÃyai, bodhisattvapraj¤ÃbalasaædarÓanatayà bodhisattvasm­tibalaviÓuddhyuttÃraïatÃyai dharmaæ deÓayamÃnaæ yaduta bodhicittotpÃdÃbhirocanÃya // atha khalu sudhana÷ Óre«ÂhidÃrakastatkathÃparyavasÃnamÃgamayitvà jayottamasya Óre«Âhina÷ pÃdayo÷ praïipatya suciramabhinÃmya dharmagauravapratilabdhenÃÓayena evaæ vÃcamudÅrayÃmÃsasudhano 'smi, sudhano 'smi Ãrya, bodhisattvacaryÃæ parimÃrgÃmi / tadvadatu me Ãryo yathÃhaæ bodhisattvacaryÃyÃæ Óik«eyam / yathà Óik«amÃïa÷ sarvasattvaparipÃkavinayakÃye«vabhimukho bhaveyam / sarvabuddhadarÓanaæ na vijahyÃm / sarvabuddhadharmaæ Ó­ïuyÃm / sarvabuddhadharmameghÃn saædhÃrayeyam / sarvabuddhadharmanaye«u pratipadyeyam / sarvalokadhÃtu«u bodhisattvacaryÃyÃæ careyam / sarvakalpasaævÃse«u bodhisattvacaryayà na parikhidyeyam / sarvatathÃgatavikurvitÃnyÃjÃnÅyÃm / sarvabuddhÃdhi«ÂhÃnÃni saæpratÅccheyam / sarvatathÃgatabale«u ca avabhÃsaæ pratilabdho bhaveyam // atha khalu jayottama÷ Óre«ÂhÅ sudhanaæ Óre«ÂhidÃrakamevamÃha - sÃdhu sÃdhu kulaputra, yena te anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / ahaæ kulaputra sarvagÃminÅbodhisattvacaryÃmukhaæ pariÓodhayÃmi yaduta abhÃvaprati«ÂhitÃnabhisaæskÃravipratilÃbhabalena / so 'hamiha sarvagÃminÅbodhisattvacaryÃpariÓuddhimukhe sthitvà sarvatrisÃhasramahÃsÃhasre lokadhÃtau sarvatridaÓadevaloke«u sarvayÃmabhavane«u sarvatu«itadevaloke«u sarvanirmÃïaratidevaloke«u sarvaparanirmitavaÓavartidevaloke«u (##) sarvamÃrabhavane«u sarvakÃmÃdhÃtu«u devanikÃyÃntargate«u sarvadevabhavane«u sarvanÃgaloke«u sarvanÃgabhavane«u, sarvayak«aloke«u sarvayak«abhavane«u, sarvarÃk«asaloke«u sarvarÃk«asabhavane«u, sarvakumbhÃï¬aloke«u sarvakumbhÃï¬abhavane«u, sarvapretaloke«u sarvapretabhavane«u, sarvagandharvaloke«u sarvagandharvabhavane«u, sarvÃsuraloke«u sarvÃsurabhavane«u, sarvagaru¬aloke«u sarvagaru¬abhavane«u, sarvakinnaraloke«u sarvakinnarabhavane«u, sarvamahoragaloke«u sarvamahoragabhavane«u, sarvamanu«yaloke«u sarvamanu«yabhavane«u, sarvagrÃmanagaranigamajanapadarëÂrarÃjadhÃnÅ«u sarvakÃmadhÃtvantargatÃsu sarvasattvagati«u dharmaæ deÓayÃmi / adharmaæ pratijahÃmi / vivÃdaæ praÓamayÃmi / vigrahaæ vyÃvartayÃmi / kalahaæ vyupaÓamayÃmi / yuddhaæ nivÃrayÃmi / raïamupaÓamayÃmi / vairamuparamayÃmi / bandhanÃni cchinadmi / cÃrakÃïi bhinadmi / bhayÃni vinivartayÃmi / akuÓalakarmÃbhisaæskÃrÃn samucchinadmi / prÃïivadhÃt sattvÃn vinivÃrayÃmi / adattÃdÃnÃt kÃmamithyÃcÃrÃt m­«ÃvÃdÃt paiÓunyÃt pÃrÆ«yÃt saæbhinnapralÃpÃdabhidhyÃyà vyÃpÃdÃt mithyÃd­«Âe÷ sattvÃnnivÃrayÃmi / sarvakÃryebhya÷ sattvÃn vinivÃrayÃmi / sarvadharmakuÓaladharmakriyÃsvanuvartayÃmi / sarvasattvÃn sarvaÓilpÃni Óik«ayÃmi / lokahitÃvahÃni sarvaÓÃstrÃïi dyotayÃmi, prakalpayÃmi, prakÃÓayÃmi, prabhÃvayÃmi lokaprahar«aïatÃyai / sattvaparipÃkÃya sarvapëaï¬ÃnanuvartayÃmi / uttarij¤ÃnaviÓe«asÆcanatÃyai sarvad­«ÂigatavinivartanatÃyai sarvabuddhadharmÃrocanatÃyai yÃvadbrahmaloke 'pi sarvarÆpadhÃtukÃn devÃnabhibhÆya dharmaæ deÓayÃmi / yathà ceha trisÃhasramahÃsÃhasre lokadhÃtau, tathà daÓasu dik«u daÓÃnabhilÃpyabuddhak«etrakoÂÅniyutaÓatasahasraparamÃïuraja÷same«u lokadhÃtu«u dharmaæ deÓayÃmi / buddhadharmÃn deÓayÃmi / bodhisattvadharmÃn ÓrÃvakadharmÃn pratyekabuddhadharmÃn deÓayÃmi / narakÃn deÓayÃmi / narakagÃminÅæ pratipadaæ deÓayÃmi / nairayikasattvakÃraïÃæ deÓayÃmi / tiryagyoniæ deÓayÃmi / tiryagyonigatisaæbhedaæ tiyagyonigatigÃminÅæ pratipadaæ tiryagyonyupapattidu÷khaæ deÓayÃmi / yamalokaæ deÓayÃmi, yamalokagÃminÅæ pratipadaæ yamalokadu÷khaæ deÓayÃmi / svargalokaæ deÓayÃmi, svargalokagÃminÅæ pratipadaæ svargalokaratyupacÃraparibhogaæ deÓayÃmi / manu«yalokaæ deÓayÃmi, manu«yalokagatigÃminÅæ pratipadaæ manu«yalokasukhadu÷khÃnubhavavaicitryaæ deÓayÃmi / iti hi kulaputra lokadharmaæ deÓayÃmi / lokasamudayaæ lokÃstaægamanaæ lokÃdÅnavaæ lokani÷saraïamapi deÓayÃmi, yaduta bodhisattvamÃrgasaæprakÃÓanatÃyai saæsÃrado«avinivartanatÃyai sarvaj¤atÃguïasaædarÓanatÃyai bhavagatisaæmohadu÷khasaæpraÓamanatÃyai anÃvaraïadharmatÃrocanatÃyai lokaprav­ttikriyÃparidÅpanatÃyai sarvalokaprav­ttisukhadu÷khasÆcanatÃyai sarvajagatprati«ÂhÃsaæj¤ÃgatavibhÃvanatÃyai anÃlayatathÃgatadharmÃbhidyotanatÃyai sarvakarmakleÓacakravyÃvartanatÃyai tathÃgatadharmacakrapravartanasÆcanatÃyai dharmaæ deÓayÃmi / etamahaæ kulaputra sarvagÃminÅbodhisattvacaryÃviÓuddhimukhamavabhÃsaprati«ÂhitÃnabhisaæskÃravimalavyÆhaæ prajÃnÃmi / kiæ mayà Óakyaæ sarvÃbhij¤ÃnÃæ bodhisattvÃnÃæ sarvak«etratalamÃyÃgataj¤ÃnaÓarÅraspharaïÃnÃæ samantacak«urj¤ÃnabhÆmipratilabdhÃnÃæ sarvavÃkpatharutavij¤aptiparamaÓrotrÃïÃæ tryadhvaspharaïadharmamukhÃlokavaÓitÃprÃptÃnÃæ sarvadharmasamavasaraïaj¤ÃnavaÓitÃdhipativÅrapuru«ÃïÃmacintyÃpramÃïayathÃÓayasattvavij¤apanÃsaæbhinnasvaramaï¬alaprabhÆtaruciratanujihvÃnÃæ (##) nÃnÃbhiprÃyasattvasamudraruciravarïasaæsthÃnasarvabodhisattvasamamÃyopamaÓarÅrÃïÃæ sarvatathÃgatÃdvayÃkalpÃcintyaÓarÅraparamÃïÃæ sarvatryadhvÃnus­taj¤ÃnakÃyÃnÃæ gaganatalavipulÃpramÃïagocaravi«ayÃïÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, ihaiva dak«iïÃpathe ÓroïÃparÃnte«u janapade«u kaliÇgavanaæ nÃma nagaram / tatra siæhavij­mbhità nÃma bhik«uïÅ prativasati / tÃmupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrako jayottamasya Óre«Âhina÷ pÃdau ÓirasÃbhivandya jayottamaæ Óre«ÂhinamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya jayottamasya Óre«Âhino 'ntikÃt prakrÃnta÷ // 24 // (##) 27 Siæhavij­mbhità / atha khalu sudhana÷ Óre«ÂhidÃrako 'nupÆrveïa yena ÓroïÃparÃnte janapade kaliÇgavanaæ nÃma nagaram, tenopajagÃma / upetya siæhavij­mbhitÃæ nÃma bhik«uïÅæ parye«amÃïa÷ pratisattvaæ parip­cchan yato yata÷ paryaÂati, tena tenaiva anekÃni kumÃraÓatÃni anekÃni kumÃrikÃÓatÃni rathyÃcatvaraÓ­ÇgÃÂakebhya÷ saæbhÆya anubadhnanti sma / anekÃni ca puru«aÓatÃni anekÃni ca strÅÓatÃnyarocayÃmÃsu÷ - e«Ã kulaputra siæhavij­mbhità bhik«uïÅ ihaiva kaliÇgavane nagare jayaprabhÃnupradatte sÆryaprabhe mahodyÃne prativasati aparimÃïÃnÃæ sattvÃnÃmarthÃya dharmaæ prakÃÓayamÃnà // atha khalu sudhana÷ Óre«ÂhidÃrako yena tatsÆryaprabhaæ mahodyÃnaæ tenopasaækramya samantÃdanuvicaran anuvilokayan adrÃk«Åttasmin mahodyÃne candrodgatÃn nÃma v­k«Ãn kÆÂÃgÃrasaæchannÃnarcirvarïÃrcirnirbhÃsÃn samantÃdyojanamÃbhayà spharamÃïÃn, saæpracchadanÃmÃæÓca patrav­k«Ãn chatrÃkÃrÃn saæsthÃnaparïacchadanÃn nÅlavaidÆryavarïapayodÃvabhÃsÃn, kusumakoÓanÃmÃæÓca pu«pav­k«Ãn himavatparvatarÃjaramaïÅyavicitrasaæsthÃnÃn nÃnÃvarïÃk«ayakusumaughapravar«aïÃn tridaÓapuropaÓobhanapÃrijÃtakakovidÃrasad­ÓÃn, sadÃpakvÃnanupamasvÃduphalanicitanÃmÃæÓca suphalav­k«Ãn suvarïameruÓikharasaæsthÃnÃn sadÃphalasaæpannÃn, vairocanakoÓanÃmnaÓca maïirÃjav­k«ÃnanupamamaïiratnarÃjasaæsthÃnÃn divyaratnasragmÃlÃbharaïacintÃrÃjamaïiratnapramuktakoÓasam­ddhidharÃn asaækhyeyavarïamaïiratnÃkÃrÃn, prasÃdananÃmÃæÓca vastrav­k«Ãn nÃnÃvarïadivyaratnavastrakoÓapramuktapralambopaÓobhitÃn, pramodananÃmnaÓca vÃdyav­k«Ãn divyÃtirekatÆryamanoj¤amadhuranirgho«Ãn, samantaÓubhavyÆhanÃmnaÓca gandhav­k«Ãn sarvadigapratihatasarvÃkÃramanoj¤agandhÃbhipramodanÃnadrÃk«Åt / utsasarasta¬Ãgapu«kiriïÅÓca saptaratne«ÂakÃnicitÃÓcaturdik«u vibhaktaratnasopÃnÃ÷ kÃlÃnusÃricandanaparidigdhavividharatnavedikÃpariv­tÃ÷, nÅlavaidÆryamaïirÃjak­tatalasaæsthÃnÃ÷, jÃmbÆnadakanakavÃlikÃstÅrïatalÃ÷, manoj¤adivyagandhëÂÃÇgopetavÃriparipÆrïÃ÷, vicitravarïadivyagandhasparÓaratnotpalapadmakumudapuï¬arÅkasaæchÃditasalilÃ÷, divyÃtirekamanoj¤arÆpanÃnÃÓakunigaïamadhuranirgho«anikÆjitÃ÷, vividhadivyaratnasuruciradrumapaÇkiparik«epopaÓobhitÃ÷ / sarve«u ca te«u nÃnÃratnav­k«amÆle«u vicitramanoj¤arÆpÃïi ratnasiæhÃsanÃni praj¤aptÃni acintyÃnekavividharatnavyÆhÃni, nÃnÃdivyaratnavastrapraj¤aptopacÃrÃïi, sarvÃkÃradivyagandhadhÆpanirdhÆpitÃni, divyÃtikrÃntaratnapaÂÂÃbhipralambitavicitraratnavitÃnavitatÃni, nÃnÃratnavicitrajÃmbÆnadakanakajÃlasaæchannÃni, ratnakiÇkiïÅjÃlamanoj¤amadhuranirgho«Ãïi, anekadivyaratnÃsanaÓatasahasraparivÃrÃïyapaÓyat / sa kvacidratnav­k«amÆle ratnapadmagarbhasiæhÃsanaæ praj¤aptamapaÓyat / kvacidgandharÃjamaïiratnapadmagarbhasiæhÃsanam, kvacinnÃgavyÆhamaïirÃjapadmagarbhasiæhÃsanam, kvacidratnasiæhaskandhamaïirÃjapadmagarbhasiæhÃsanam, kvacidvairocanamaïirÃjapadmagarbhasiæhÃsanam, kvaciddigvirocanamaïirÃjapadmagarbhasiæhÃsanam, (##) kvacidindravajramaïirÃjapadmagarbhasiæhÃsanam, kvacijjagadrocanamaïirÃjapadmagarbhasiæhÃsanam, kvacidratnav­k«amÆle sitÃbhamaïirÃjapadmagarbhasiæhÃsanaæ praj¤aptamapaÓyat / sarvÃvacca tanmahodyÃnaæ nÃnÃratnÃkÅrïatalaæ mahÃsÃgaramiva ratnadvÅpÃkÅrïamapaÓyat nÅlavai¬ÆryarÃjakhacitasarvaratnapratyarpitakÃcilindikasukhasaæsparÓabhÆmibhÃgaæ caraïanik«epotk«eponnÃmÃvanÃmavigataæ vajraratnarÃjamayasukhasaæsparÓamanoj¤agandhanalinasaæstÅrïatalaæ haæsakrau¤camayÆrakuïÃlakalaviÇkakokilajÅvaæjÅvakarutanirnÃdamadhuranirgho«aæ divyaratnacandanadrumavanasuracitapravi«ÂavyÆhopaÓobhitaæ vicitraratnapu«pamegharatnakusumÃk«ayadhÃrÃbhipravar«itaæ miÓrakÃvanaprativiÓi«Âaæ suracitanÃnÃratnakÆÂÃgÃrÃtulagandharÃjasatatapradhÆpitopacÃraæ sudharmadevasabhÃprativiÓi«ÂavyÆhaæ upari«ÂÃddivyÃtirekavicitraratnajÃlasaæchannaæ muktÃmaïipu«pahÃrakalÃpapralambitopaÓobhitadeÓaæ samantÃdratnakiÇkiïÅvicitravinyÃsojjvalitasuvarïajÃlapari«k­taæ vividhavÃdyav­k«aratnatÃlakiÇkiïÅjÃlamÃrutasamÅritamadhuramanoj¤aÓabdanirgho«aæ vaÓavartidevarÃjapramukhÃpsara÷saægÅtirutaparamaramaïÅyanirgho«aæ vicitravarïadivyakalpadÆ«yameghÃbhipravar«aïavirÃjitaæ mahÃsÃgaramivÃnantavarïÃvabhÃsamasecanakadarÓanamacintyÃsaækhyeyaratnavyÆhakÆÂÃgÃraÓatasahasrapratimaï¬itaæ tridaÓendrapuramiva sudarÓanaæ sarvÃkÃranÃnÃratnabhaktipratimaï¬itaæ supariïatacchatravinyÃsasamantaÓubhadarÓanaæ mahendralokamiva citrakÆÂopaÓobhitaæ sadÃpramuktamanoj¤amahÃprabhÃvabhÃsaæ jagadrocanamaïiratnarÃjaprabhÃjvalitamiva mahÃbrahmavihÃramasaækhyeyalokadhÃtvadhi«ÂhÃnÃkÃÓakoÓavipulÃpramÃïÃvakÃÓaæ tatsÆryaprabhaæ mahodyÃnamapaÓyat siæhavij­mbhitÃyà bhik«uïyà mahatà acintyarddhiprabhÃvabalÃdhÃnena // atha khalu sudhana÷ Óre«ÂhidÃraka÷ imÃnevamapramÃïÃcintyaguïasamuditÃn mahodyÃnavyÆhÃn bodhisattvakarmavipÃkaparini«pannÃn lokottaravipulakuÓalamÆlanirjÃtÃnacintyabuddhapÆjopasthÃnani«yandasaæbhavÃn sarvalokagatÃnavaÓe«akuÓalamÆlÃsaæhÃryÃn mÃyÃgatadharmasvabhÃvanirv­ttÃn vimalavipulaÓubhapuïyavipÃkasaæbhÆtÃn siæhavij­mbhitÃyà bhik«uïyÃ÷ pÆrvasuk­tasucaritani«yandabalÃdhÃnasaæbhÆtÃnasÃdhÃraïÃn saÓrÃvakapratyekabuddhairasaæhÃryÃn sarvatÅrthyaparapravÃdibhiranavamardyÃn sarvamÃrapathasamudÃcÃrairanavalokyÃn sarvabÃlap­thagjanai÷ samantÃdanuvilokayannadrÃk«Åt / sarve«u ca te«u nÃnÃratnav­k«amÆlagate«u mahÃsiæhÃsane«u siæhavij­mbhitÃæ bhik«uïÅæ saæni«aïïÃæ mahÃparivÃrapariv­tÃæ prÃsÃdikenÃtmabhÃvena praÓÃnteryÃpathÃæ ÓÃntendriyÃæ ÓÃntamanasaæ suguptÃæ jitendriyÃæ nÃgamiva sudÃntÃæ hradamiva acchÃnÃvilaviprasannacittÃæ cintÃmaïirÃjamiva sarvakÃmapradÃæ padmamiva vÃriïÃnupaliptÃæ lokadharmai÷, siæha iva vigatabhayaromahar«Ãæ vaiÓÃradyaviÓuddhyÃ, mahÃcalendrarÃjamivÃprakampÃæ ÓÅlaviÓuddhyÃ, manoharagandharÃjamiva jagaccittaprahlÃdanakarÅæ himacandanamiva kleÓaparidÃhapraÓamanakarÅæ sudarÓanabhai«ajyarÃjamiva sarvajagaddu÷khavyupaÓamanakarÅæ varuïapÃÓamivÃmoghadarÓanÃæ tathÃgataprabhÃmiva kÃyacittaprasrabdhisukhasaæjananÅæ mahÃbrahmÃïamiva vigatarÃgado«amohaparyutthÃnÃm udakaprasÃdakamaïiratnarÃjamiva kleÓÃvilasattvacittaprahlÃdanakarÅæ suk«etramiva kuÓalamÆlavivardhanÅm / te«u cÃsanaparivÃre«u vicitrÃæ par«adaæ saæni«aïïÃmadrÃk«Åt // (##) sa kvacidÃsanaparivÃre maheÓvaradevaputrapramukhÃnÃæ ÓuddhÃvÃsakÃyikÃnÃæ devaputrÃïÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅmak«ayavimok«asaæbhedaæ nÃma dharmamukhaæ prakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre rucirabrahmapramukhÃnÃæ brahmakÃyikÃnÃæ devaputrÃïÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ samantatalabhedaæ nÃma svaramaï¬alaviÓuddhiæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre vaÓavartidevarÃjapramukhÃnÃæ paranirmitavaÓavartidevarÃjapramukhÃnÃæ paranirmitavaÓavartinÃæ devaputrÃïÃæ sadevakanyÃparivÃrÃïÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ bodhisattvÃÓayaviÓuddhivaÓitÃvyÆhaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre sunirmitadevarÃjapramukhÃnÃæ nirmÃïaratÅnÃæ devaputrÃïÃæ sadevakanyÃparivÃrÃïÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ sarvadharmaÓubhavyÆhaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre saætu«itadevarÃjapramukhÃnÃæ tu«itakÃyikÃnÃæ devaputrÃïÃæ sadevakanyÃparivÃrÃïÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ svacittakoÓÃvartaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre suyÃmadevarÃjapramukhÃnÃæ devaputrÃïÃæ sadevakanyÃparivÃrÃïÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅmanantavyÆhaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre ÓakradevarÃjapramukhÃnÃæ trÃyastriæÓakÃyikÃnÃæ devaputrÃïÃæ sadevakanyÃparivÃrÃïÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅmudvegamukhaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre sÃgaranÃgarÃjapramukhÃnÃæ ÓataraÓminandopanandamanasyairÃvatÃnavataptaprabh­tÅnÃæ nÃgarÃj¤Ãæ sanÃgakanyÃnÃæ nÃgakumÃraparivÃrÃïÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ buddhavi«ayaprabhÃvyÆhaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre vaiÓravaïamahÃrÃjapramukhÃnÃæ yak«endrÃïÃæ sayak«akanyÃyak«akumÃraparivÃrÃïÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ jagatparitrÃïakoÓaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre dh­tarëÂragandharvarÃjapramukhÃnÃæ gandharvÃïÃæ sagandharvakanyÃgandharvakumÃraparivÃrÃïÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅmak«ayaprahar«aïaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre rÃhvasurendrapramukhÃnÃmasurendrÃïÃæ sÃsurakanyÃsurakumÃraparivÃrÃïÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ dharmadhÃtuj¤ÃnayavegavyÆhaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre mahÃvegadhÃrigaru¬endrapramukhÃnÃæ garu¬endrÃïÃæ sagaru¬akanyÃgarƬakumÃraparivÃrÃïÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ bhavasÃgarasaætrÃsavi«ayaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre drumakinnararÃjapramukhÃnÃæ kinnarendrÃïÃæ sakinnarakanyÃkinnarakumÃraparivÃrÃïÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ buddhacaryÃvabhÃsaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre bh­kuÂÅmukhamahoragendrapramukhÃnÃæ mahoragendrÃïÃæ samahoragakanyÃmahoragakumÃraparivÃrÃïÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ buddhaprÅtisaæbhavaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre 'neke«Ãæ strÅpuru«adÃrakadÃrikÃÓatasahasrÃïÃæ (##) saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ j¤ÃnaviÓe«agamanaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre nityaujoharadrumarÃjarÃk«asendrapramukhÃnÃæ rÃk«asendrÃïÃæ sarÃk«asakanyÃrÃk«asakumÃraparivÃrÃïÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ k­pÃsaæbhavaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre ÓrÃvakayÃnÃdhimuktÃnÃæ sattvÃnÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ j¤ÃnaviÓe«aprabhÃvaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃpaÓyat / kvacidÃsanaparivÃre pratyekabuddhayÃnÃdhimuktÃnÃæ sattvÃnÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅmudÃrabuddhaguïÃvabhÃsaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre mahÃyÃnÃdhimuktÃnÃæ sattvÃnÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ samantamukhaæ nÃma samÃdhij¤ÃnÃlokamukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre prathamacittotpÃdikÃnÃæ bodhisattvÃnÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ sarvabuddhapraïidhikÆÂaæ nÃma samÃdhimukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre dvitÅyabhÆmiprati«ÂhitÃnÃæ bodhisattvÃnÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ virajomaï¬alaæ nÃma samÃdhimukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre t­tÅyabhÆmiprati«ÂhitÃnÃæ bodhisattvÃnÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ praÓÃntavyÆhaæ nÃma samÃdhimukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre caturthÅbhÆmiprati«ÂhitÃnÃæ bodhisattvÃnÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ sarvaj¤atÃvegavi«ayasaæbhavaæ nÃma samÃdhimukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre pa¤camÅbhÆmiprati«ÂhitÃnÃæ bodhisattvÃnÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ cittalatÃkusumagarbhaæ nÃma samÃdhimukhaæ saæprakÃÓayamÃnamapaÓyat / kvacidÃsanaparivÃre «a«ÂhÅbhÆmiprati«ÂhitÃnÃæ bodhisattvÃnÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ vairocanagarbhaæ nÃma samÃdhimukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre saptamÅbhÆmiprati«ÂhitÃnÃæ bodhisattvÃnÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ samantabhÆmyalaækÃraæ nÃma samÃdhimukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre a«ÂamÅbhÆmiprati«ÂhitÃnÃæ bodhisattvÃnÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ dharmadhÃtupa¤jarasuvibhaktaÓarÅravi«ayaæ nÃma samÃdhimukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre navamÅbhÆmiprati«ÂhitÃnÃæ bodhisattvÃnÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅmanilambhabalanilayavyÆhaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre daÓamÅbhÆmiprati«ÂhitÃnÃæ bodhisattvÃnÃæ saæni«aïïÃnÃæ siæhavij­mbhitÃæ bhik«uïÅmanÃvaraïamaï¬alaæ nÃma samÃdhimukhaæ saæprakÃÓayamÃnÃmapaÓyat / kvacidÃsanaparivÃre saæni«aïïasya vajrapÃïipar«anmaï¬alasya siæhavij­mbhitÃæ bhik«uïÅæ j¤ÃnavajranÃrÃyaïavyÆhaæ nÃma dharmamukhaæ saæprakÃÓayamÃnÃmapaÓyat / iti hi yÃvatya÷ sarvopapattyÃyatanasaæbhede«u sattvapraj¤aptaya÷ sattvagataya÷, tÃsu ye sattvÃ÷ paripakvà vainayikà bhÃjanÅbhÆtÃ÷, te«Ãæ tasmin mahodyÃne samavas­tya pratyekamÃsanaparivÃrasaæni«aïïÃnÃæ nÃnÃÓayÃnÃæ nÃnÃdhimuktÃnÃæ niyatÃÓayÃnÃæ ghanarasaÓraddhÃnÃæ siæhavij­mbhitÃæ bhik«uïÅæ (##) tathà tathà dharmaæ deÓayamÃnÃmapaÓyat, yatsarve niyatà bhavantyanuttarÃyÃæ samyaksaæbodhau / tatkasya heto÷? yathÃpi tatsiæhavij­mbhitÃyà bhik«uïyÃ÷ samantacak«urupek«ÃvatÅpramukhÃni sarvabuddhadharmanirdeÓapramukhÃni dharmadhÃtutalaprabhedapramukhÃni sarvÃvaraïamaï¬alavikiraïapramukhÃni sarvajagatkuÓalacittasaæbhavapramukhÃni viÓe«avativyÆhapramukhÃni asaÇganayagarbhapramukhÃni dharmadhÃtumaï¬alapramukhÃni cittakoÓapramukhÃni samantarucitÃbhinirhÃragarbhapramukhÃni daÓapraj¤ÃpÃramitÃmukhÃsaækhyeyaÓatasahasrÃïyavakrÃntÃni / ye ca tatsÆryaprabhaæ mahodyÃnaæ bodhisattvÃstadanye và sattvÃ÷ praviÓanti siæhavij­mbhitÃyà bhik«uïyà darÓanÃya dharmaÓravaïÃya, sarve te siæhavij­mbhitÃyà bhik«uïyÃ÷ prathamaæ kuÓalamÆladharmasamudÃne«u niyojità yÃvadanuttarÃyÃ÷ samyaksaæbodheravivartyÃ÷ k­tÃ÷ // atha khalu sudhana÷ Óre«ÂhidÃraka÷ siæhavij­mbhitÃyà bhik«uïyà imÃmevaærÆpÃmudyÃnasaæpadaæ vihÃrasaæpadaæ caækramasaæpadaæ paribhogasaæpadaæ ÓayyÃsanasaæpadaæ par«anmaï¬alasaæpadamÃdhipateyasaæpadam­ddhivikurvitasaæpadaæ sarasvatÅvyÆhasaæpadaæ d­«Âvà acintyaæ ca dharmanayaæ Órutvà vipuladharmameghÃbhi«yanditacitta÷ siæhavij­mbhitÃyà bhik«uïyà abhimukhamÃÓayaviÓuddhisaæpadaæ saæpraïÅto 'nekaÓatasahasrak­tva÷ pradak«iïÅkari«yÃmÅti / atha siæhavij­mbhitÃyà bhik«uïyÃ÷ sarvaæ tanmahodyÃnaæ sapar«anmaï¬alavyÆhamudÃreïÃvabhÃsena sphuÂamavabhÃsitam / anekaÓatasahasrak­tva÷ pradak«iïÅk­tvà evaæ saæjÃnÃti - pradak«iïÅkurvaæÓca samantÃdabhimukhaæ siæhavij­mbhitÃæ bhik«uïÅmadrÃk«Åt / sa purata÷ präjali÷ sthitvà evamÃha - mayà Ãrye, anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryà bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãryà - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // sà avocat - ahaæ kulaputra sarvamanyanÃsamuddhÃtitasya bodhisattvavimok«asya lÃbhinÅ / Ãha - ka etasya Ãrye sarvamanyanÃsamuddhÃtitasya bodhisattvavimok«asya vi«aya÷? Ãha - e«a kulaputra tryadhvagatavyÆhaikacittak«aïakoÂivij¤aptisvabhÃvo j¤ÃnÃloka÷ / Ãha - ka etasya Ãrye j¤ÃnÃlokasya vi«aya÷? Ãha - etanmama kulaputra j¤ÃnÃlokamukhamÃyÆhatyà niryÆhatyÃ÷ sarvadharmopapanno nÃma samÃdhirÃjÃyate, yasya samÃdhe÷ sahapratilÃbhena manomayai÷ kÃyai÷ sarvÃsu daÓasu dik«u sarvalokadhÃtu«vekajÃtipratibaddhÃnÃæ tu«itabhavanagatÃnÃæ sarvabodhisattvÃnÃmekaikasya bodhisattvasya anabhilÃpyabuddhak«etraparamÃïuraja÷ samairÃtmabhÃvairanabhilÃpyabuddhak«etraparamÃïuraja÷samÃbhi÷ pÆjÃvimÃtrÃbhi÷ pÆjÃprayogÃyopasaækramÃmi, yaduta devaindrakÃyairnÃgayak«agandharvÃsuragaru¬akinnaramahoragamanu«yÃmanu«yendrakÃyai÷ pu«pameghaparig­hÅtairgandhameghaparig­hÅtairdhÆpameghaparig­hÅtairmÃlyameghaparig­hÅtairvilepanameghaparig­hÅtaiÓcÆrïameghaparig­hÅtairvastrameghaparig­hÅtaiÓchatrameghaparig­hÅtairdhvajameghaparig­hÅtai÷ patÃkÃmeghaparig­hÅtai ratnÃbharaïameghaparig­hÅtai ratnajÃlavyÆhameghaparig­hÅtai ratnavitÃnavyÆhameghaparig­hÅtai ratnapradÅpavyÆhameghaparig­hÅtai ratnÃsanavyÆhameghaparig­hÅtai÷ pÆjÃprayogÃya (##) upasaækramÃmi / yathà tu«itabhavanagatÃnÃmekajÃtipratibaddhÃnÃæ bodhisattvÃnÃæ pÆjÃprayogÃyopasaækramÃmi, evaæ kuk«igatÃnÃæ jÃyamÃnÃnÃmanta÷puramadhyagatÃnÃmabhini«kramatÃæ bodhimaï¬amupasaækramatÃæ bodhimaï¬avaragatÃnÃmanuttarÃæ samyaksaæbodhimabhisaæbuddhÃnÃæ sarvatathÃgatÃnÃæ sarvadharmacakraæpravartayatÃmevaæ devabhavanagatÃnÃæ nÃgayak«agandharvÃsuragaru¬akinnaramahoragamanu«yÃmanu«yabhavanagatÃnÃæ yÃvatsarvajagaccittÃÓayÃn saæto«ayitvà parinirvÃyamÃïÃmevaærÆpairmanomayairÃtmabhÃvairevaærÆpÃæ pÆjÃæ kurvÃïÃnÃæ sarvatathÃgatÃnÃmupasaækramÃmi / ye ca sattvà mamedaæ buddhapÆjopasthÃnakarma prajÃnanti, te sarve niyatà bhavanti anuttarÃyÃæ samyaksaæbodhau / ye ca sattvà mÃmupasaækrÃmanti, te«Ãmahaæ sarve«ÃmetÃmeva praj¤ÃpÃramitÃvavÃdÃnuÓÃsanÅæ dadÃmi / ahaæ kulaputra j¤Ãnacak«u«Ã sarvasattvÃn paÓyÃmi / na ca sattvasaæj¤ÃmutpÃdayÃmi, na manye / sarvajaganmantrasaæj¤ÃmudrÃæ Ó­ïomi, na ca manye sarvavÃkpathÃnabhinivi«ÂatvÃt / sarvatathÃgatÃn paÓyÃmi, na ca manye dharmaÓarÅraparij¤ÃnatvÃt / sarvatathÃgatadharmacakrÃïi ca saæghÃrayÃmi, na ca manye dharmasvabhÃvÃnubuddhatvÃt / praticittak«aïaæ sarvadharmadhÃtuæ spharÃmi, na ca manye mÃyÃgatadharmatÃvabuddhatvÃt / etamahaæ kulaputra sarvamanyanÃsamuddhÃtitaæ bodhisattvavimok«aæ prajÃnÃmi / kiæ mayà Óakyaæ bodhisattvÃnÃmanantamadhyadharmadhÃtvavatÅrïÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum, ye te sarvadharmamanyanÃvihÃriïaÓca ekaparyaÇkena ca sarvadharmadhÃtuæ spharanti / ye te svakÃyÃntargatÃni sarvabuddhak«etrÃïi saædarÓayanti, ekak«aïena ca sarvatathÃgatÃnupasaækrÃmanti / ye«ÃmÃtmabhÃve sarvabuddhavikurvitÃni pravartante / ye ekaromnà bahvanabhilÃpyÃnabhilÃpyÃni buddhak«etrÃïyabhÆtk«ipanti / ye te svaromavivare 'nabhilÃpyÃnabhilÃpyalokadhÃtusaævartavivartakalpÃnÃdarÓayanti / ye ekak«aïenÃnabhilÃpyÃnabhilÃpyakalpasaævÃsasamatÃæ samavasaranti / ye ekak«aïena anabhilÃpyÃnabhilÃpyÃn kalpÃn saæsaranti / gaccha kulaputra, ihaiva dak«iïÃpathe durge janapade ratnavyÆhaæ nÃma nagaram / tatra vasumitrà nÃma bhÃgavatÅ prativasati / tÃmupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃraka÷ siæhavij­mbhitÃyà bhik«uïyÃ÷ pÃdau ÓirasÃbhivandya siæhavij­mbhitÃæ bhik«uïÅmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya siæhavij­mbhitÃyà bhik«uïyà antikÃt prakrÃnta÷ // 25 // (##) 28 Vasumitrà / atha khalu sudhana÷ Óre«ÂhidÃrakastayà mahÃpraj¤ÃvidyutÃvabhÃsitacitta÷, taæ sarvaj¤aj¤ÃnÃlokaæ nidhyÃyan, taæ dharmatÃsvabhÃvabalÃvabhÃsaæ samanupaÓyamÃna÷, sarvasattvarutavij¤aptikoÓaæ dhÃraïÅnayaæ d­¬hÅkurvan, taæ sarvatathÃgatadharmacakrasaædhÃraïaæ dhÃraïÅnayaæ vipulÅkurvan, taæ sarvajagaccharaïaæ mahÃkaruïÃbalamupastambhayan, taæ sarvadharmanayÃlokamukhasamutthÃnaæ sarvaj¤atÃvegaæ pratyavek«amÃïa÷, tÃæ vipuladharmadhÃtumaï¬alaspharaïapraïidhipariÓuddhimanuvartamÃna÷, taæ sarvadharmadigavabhÃsaj¤ÃnÃlokamuttÃpayamÃna÷, tatsarvadharmadaÓadiglokadhÃtuvyÆhaspharaïamabhij¤Ãnabalaæ nirharan, taæ sarvabodhisattvakarmasm­tyupÃdÃnÃrambhanistÅraïapraïidhiæ paripÆrayan anupÆrveïa yena durge janapade ratnavyÆhaæ nagaraæ tenopasaækrÃnto vasumitrÃæ bhÃgavatÅæ parimÃrgan / tatra ye puru«Ã vasumitrÃyà bhÃgavatyà guïÃnabhij¤Ã j¤ÃnagocarÃvidhij¤ÃÓca, te«Ãmetadabhavat - kimasya evaæ ÓÃntadÃntendriyasya evaæ saæprajÃnasya evamabhrÃntasya evamavik«iptamÃnasasya evaæ yugamÃtraprek«iïa÷ evaæ vedanÃbhiraparyÃdattacittasya evamanimittagrÃhiïa÷ sarvarÆpagate«u utk«iptacak«u«a÷ evamavyagramÃnasasya gambhÅrace«ÂasyÃbhirÆpasya sÃgarakalpasya ak«obhyÃnabalÅnacittasya vasumitrayà bhÃgavatyà kÃryam? na hÅd­Óà rÃgaratà bhavanti, na viparyastacittÃ÷ / ned­ÓÃnÃmaÓubhasaæj¤Ã samudÃcarati / ned­ÓÃ÷ kÃmadÃsà bhavanti / ned­ÓÃ÷ strÅvaÓagà bhavanti / ned­Óà mÃragocare caranti / ned­Óà mÃravi«ayaæ ni«evante / ned­ÓÃ÷ kÃmapaÇke saæsÅdanti / ned­Óà mÃrapÃÓairbadhyante / nÃkÃryakÃriïo bhavanti / ye punarvasumitrÃyà bhÃgavatyà guïaviÓe«Ãbhij¤Ã j¤Ãnagocarapratyak«Ã vÃ, te evamÃhu÷ - sÃdhu sÃdhu kulaputra, sulabdhÃste lÃbhÃ÷, yastvaæ vasumitrÃæ bhÃgavatÅæ paripra«ÂavyÃæ manyase / niyamena tvaæ buddhatvaæ prÃrthayase / niyamena tvaæ sarvasattvapratiÓaraïamÃtmÃnaæ kartukÃma÷ / niyamena tvaæ sarvasattvÃnÃæ rÃgaÓalyamuddhartukÃma÷ / niyamena tvaæ Óubhasaæj¤Ãæ vikaritukÃma÷ / e«Ã kulaputra vasumitrà bhÃgavatÅ nagaraÓ­ÇgÃÂakasyottareïa svag­he ti«Âhati // atha khalu sudhana÷ Óre«ÂhidÃraka idaæ vacanamupaÓrutya tu«Âa udagra ÃttamanÃ÷ pramudita÷ prÅtisaumanasyajÃto yena vasumitrÃyà bhÃgavatyà niveÓanam, tenopasaækramya tadg­hamadrÃk«Ådvipulaæ ca vistÅrïaæ ca daÓaratnaprÃkÃraparik«iptaæ daÓaratnatÃlapaÇktipariv­ttam / daÓabhi÷ parikhÃbhirgandhodakÃbhirdivyaratnotpalapadmakumudapuï¬arÅkasaæchÃditasalilÃbhi÷ a«ÂÃÇgopetavÃriparipÆrïÃbhi÷ kanakavÃlikÃsaæstÅrïatalÃbhi÷ manoharagandhalulitasugandhÅk­todakÃbhi÷ anekaratnaprÃkÃropaÓobhitÃbhi÷ samantÃdanuparik«iptam, sarvaratnamayabhavanavimÃnakÆÂÃgÃrasuvibhaktodviddhaniryÆhatoraïagavÃk«ajÃlÃrdhacandrasiæhapa¤jaravicitrajyotirdhvajamaïiratnojjvalitatejasam, asaækhyeyavividharatnaprÃkÃropaÓobhitaæ vai¬ÆryakhacitaratnahÃrasaæsk­tatalaæ sarvadivyasubhagandhavÃsitopacÃraæ mahÃkÃlÃgarudhÆpadhÆpitasugandhaæ sarvÃnulepanaviliptopacÃraæ sarvaratnakhoÂakaracitaprÃkÃraæ vividharatnapratyarpitajÃmbÆnadajÃlasaæchÃditakÆÂaæ (##) kanakaghaïÂÃjÃlaÓatasahasravÃteritapramuktamadhuramanoj¤anirgho«aæ sarvaratnapu«pameghapras­taprakÅrïaratnakusumÃlaækÃraæ sarvaratnavicitradhvajopaÓobhitadvÃraæ nÃnÃmaïiratnaprabhÃjvÃlÃlokÃparyantanirdeÓaæ prabhÆtamaïivicitradrumaÓÃkhÃvajraÓilÃprakaÂanidhiÓatasahasranicayÃk«ayakoÓaæ daÓamahodyÃnapratimaï¬itam / sa tatrÃpaÓyadvasumitrÃæ bhÃgavatÅmabhirÆpÃæ prÃsÃdikÃæ darÓanÅyÃæ paramayà Óubhavarïapu«kalatayà samanvÃgatÃæ suvarïavarïacchavimabhinÅlakeÓÅæ suvibhaktasamÃÇgapratyaÇgaÓarÅrÃæ sarvakÃmadhÃtukadevamanu«yÃtikrÃntavarïarÆpasaæsthÃnaÓobhÃæ brahmÃtirekasvarÃæ sarvasattvarutamantravidhij¤Ãæ sarvasvaravyÆhopetakÃntasvarÃæ cakrÃk«aravyÆhavimok«akauÓalyÃnugatÃæ sarvaÓilpaÓÃstrakauÓalaniryÃtÃæ dharmaj¤ÃnamÃyÃkauÓalasuÓik«itÃæ sarvÃkÃrabodhisattvopÃyanayapratilabdhÃæ vicitraratnÃbharaïavibhÆ«itÃæ manoj¤akÃyÃæ sarvaratnamayaprabhÃsvarajÃlasaæchÃditaÓarÅrÃm asaækhyeyadivyamaïiratnÃbharaïavyÆhapratimaï¬itojjvaladehÃæ cintÃrÃjamahÃmaïiratnÃbaddhamakuÂÃæ vajraratnavicitrasiæhakÃntamaïiratnopaÓobhitamadhyavai¬ÆryamaïihÃrÃvasaktakaïÂhÃmabhinnakuÓalamÆlacaryÃsabhÃgaikapraïidhÃnamanÃpamahÃparivÃrÃmak«ayapuïyaj¤ÃnamahÃnidhÃnakoÓÃm / tayà ca sarvaæ tadg­haæ sarvaratnabhavanavimÃnavyÆhaæ svaÓarÅraniryÃtayà premaïÅyayà kÃyaprahlÃdasukhasaæjananyà cittaudbilyaprÅtikaraïyà udÃrayà prabhayà sphuÂabhavabhÃsitamapaÓyat // atha khalu sudhana÷ Óre«ÂhidÃrako vasumitrÃyà bhÃgavatyÃ÷ pÃdau ÓirasÃbhivandya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrye, anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryà bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãryà - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / sà avocat - mayà kulaputra virÃga koÂÅgato nÃma bodhisattvavimok«a÷ pratilabdha÷ / sÃhaæ kulaputra devÃnÃmapsarorÆpavarïasaæsthÃnÃrohapariïÃhÃtirekaprabhÃsvaraviÓuddhyà yathÃÓayÃdhimuktÃnÃmÃbhÃsamÃgacchÃmi / evaæ nÃgayak«agandharvÃsuragaru¬akinnaramahoragamanu«yÃmanu«yÃïÃæ kanyÃrÆpavarïasaæsthÃnÃrohapariïÃhÃtirekaprabhÃsvaraviÓuddhà yathÃÓayÃdhimuktÃnÃmÃbhÃsamÃgacchÃmi / ye ca sattvà mÃmupasaækrÃmanti rÃgaparyavasthitacetasa÷, te«Ãmahaæ kulaputra sarve«Ãæ rÃgavirÃgatÃyai dharmaæ deÓayÃmi / te ca taæ dharmaæ Órutvà rÃgavirÃgatÃmanuprÃpnuvanti, asaÇgavi«ayaæ ca nÃma bodhisattvasamÃdhiæ pratilabhante / kecinmama sahadarÓanena rÃgavirÃgatÃmanuprÃpnuvanti, prÃmodyaratiæ ca nÃma bodhisattvasamÃdhiæ pratilabhante / kecidÃlapanamÃtreïa rÃgavirÃgatÃmanuprÃpnuvanti, asaÇgasvarakoÓaæ ca nÃma bodhisattvasamÃdhiæ pratilabhante / kecitpÃïigrahamÃtreïa rÃgavirÃgatÃmanuprÃpnuvanti, sarvabuddhak«etrÃnugamanaprati«ÂhÃnaæ ca nÃma bodhisattvasamÃdhiæ pratilabhante / kecidekÃvÃsamÃtrakeïa rÃgavirÃgatÃmanuprÃpnuvanti, visaæyogÃlokaæ ca nÃma bodhisattvasamÃdhiæ pratilabhante / kecitprek«itamÃtreïa rÃgavirÃgatÃmanuprÃpnuvanti, praÓÃntÃkÃravyÆhaæ ca nÃma bodhisattvasamÃdhiæ pratilabhante / kecidvij­mbhitamÃtreïa rÃgavirÃgatÃmanuprÃpnuvanti, parapravÃdivik«obhaïaæ ca nÃma bodhisattvÃsamÃdhiæ pratilabhante / (##) kecinnimÅlanamatreïa rÃgavirÃgatÃmanuprÃpnuvanti, buddhavi«ayÃlokaæ ca nÃma bodhisattvasamÃdhiæ pratilabhante / kecidÃliÇganamÃtreïa rÃgavirÃgatÃmanuprÃpnuvanti, sarvajagatsaægrahÃparityÃgagarbhaæ ca nÃma bodhisattvasamÃdhiæ pratilabhante / kecitparicumbanamÃtreïa rÃgavirÃgatÃmanuprÃpnuvanti, sarvajagatpuïyakoÓasaæsparÓanaæ ca nÃma bodhisattvasamÃdhiæ pratilabhante / ye kecitsattvà mamÃntikamupasaækrÃmanti, sarvÃæstÃnahamatraiva virÃgakoÂÅgate asaÇgasarvaj¤atÃbhÆmyabhimukhe bodhisattvavimok«e prati«ÂhÃpayÃmi // Ãha - kutra tvayà Ãrye kuÓalamÆlamavaropitam, kÅd­Óaæ ca karmopacitam, yasyÃstaveyamÅd­ÓÅ saæpat? Ãha - smarÃmi kulaputra, atÅte 'dhvani atyuccagÃmÅ nÃma tathÃgato 'rhan samyaksaæbuddho loke udapÃdi vidyÃcaraïasaæpanna÷ sugato lokavidanuttara÷ puru«adamyasÃrathi÷ ÓÃstà devamanu«yÃïÃæ buddho bhagavÃn / tasya kulaputra atyuccagÃminastathÃgatasya sattvÃnÃmanukampÃrthaæ sumukhÃæ nÃma rÃjadhÃnÅæ praviÓata÷ indrakÅlamÃkrÃmata÷ sarvaæ tannagaraæ prÃkampata / vipulavistÅrïaæ ca anekaratnamayaæ saæsthitamabhÆt anekaratnaprabhÃvyÆhaæ vividharatnapu«pÃbhikÅrïaæ nÃnÃdivyatÆryapramuktanirgho«am / udÃrÃprameyadevakÃyameghapracchannaæ ca antarÅk«aæ saæsthitamabhÆt / ahaæ ca kulaputra tena samayena sumatirnÃma Óre«ÂhibhÃryà abhÆvam / tato me buddhaprÃtihÃryasaæcoditayà svÃminà sÃrdhaæ pradhÃvitvà tasya tathÃgatasya vÅthÅmukhamupasaækrÃntasya udÃraprasÃdajÃtayà ekà ratnakÃkaïi÷ pratipÃdità / tadà ca ma¤juÓrÅ÷ kumÃrabhÆtastasya bhagavato 'tyuccagÃminastathÃgatasyopasthÃnako 'bhÆt / tenÃhamanuttarÃyÃæ samyaksaæbodhau cittamutpÃdità / etamahaæ kulaputra virÃgakoÂÅgataæ bodhisattvavimok«aæ prajÃnÃmi / kiæ mayà ÓakyamanantopÃyaj¤ÃnakauÓalaprati«ÂhitÃnÃæ bodhisattvÃnÃæ vipulÃk«ayapuïyakoÓÃnÃmaparÃjitaj¤Ãnavi«ayÃïÃæ caryÃæ j¤Ãtum, guïÃn và vaktum // gaccha kulaputra, ihaiva dak«iïÃpathe ÓubhapÃraægamaæ nÃma nagaram / tatra ve«Âhilo nÃma g­hapatiÓcandanapÅÂhaæ tathÃgatacaityaæ pÆjayati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrako vasumitrÃyà bhÃgavatyÃ÷ pÃdau ÓirasÃbhivandya vasumitrÃæ bhÃgavatÅmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya vasumitrÃyà bhÃgavatyà antikÃt prakrÃnta÷ // 26 // (##) 29 Ve«Âhila÷ / atha khalu sudhana÷ Óre«ÂhidÃrako yena ÓubhapÃraægame nagare ve«Âhilasya g­hapaterniveÓanaæ tenopajagÃma / upetya ve«Âhilasya g­hapate÷ pÃdau ÓirasÃbhivandya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / so 'vocat - Ãhaæ kulaputra aparyÃdattakoÂÅgatasya bodhisattvavimok«asya lÃbhÅ / na mama kulaputra saætÃnÃttathÃgata÷ parinirv­to na parinirvÃti na parinirvÃsyati sarvalokadhÃtu«u atyantaparinirvÃïena anyatra vainayikasattvavaÓamupÃdÃya / so 'haæ kulaputra candanapÅÂhasya tathÃgatacaityasya dvÃramuddhÃÂayÃmi / tacca me caityadvÃramuddhÃÂayato 'k«ayabuddhavaæÓavyÆho nÃma bodhisattvasamÃdhi÷ pratilabdha÷ / etaæ cÃhaæ kulaputra samÃdhiæ cittak«aïe cittak«aïe samÃpadye / sarvatra cittak«aïe anekÃkÃraviÓe«atÃmadhigacchÃmi // Ãha - ka etasya Ãrya samÃdhervi«aya÷? Ãha - etaæ mama kulaputra samÃdhiæ samÃpannasya asmin lokadhÃtuvaæÓe buddhaparaæparayà kÃÓyapapramukhÃ÷ sarvatathÃgatÃ÷ kanakamunikrakucchandaviÓvabhukaÓikhivipaÓyiti«yapu«yayaÓottarapadmottarapramukhÃ÷ sarvatathÃgatà abhimukhà bhavanti / buddhadarÓanÃnusaædhau buddhaparaæparÃnupacchedena cittak«aïe cittak«aïe buddhaÓataæ paÓyÃmi / tadanantareïa cittena buddhasahasramavatarÃmi / tadanantareïa cittena buddhaÓatasahasramavatarÃmi / evaæ buddhakoÂÅæ buddhakoÂÅÓataæ buddhakoÂÅsahasraæ buddhakoÂÅÓatasahasraæ buddhakoÂyayutaæ buddhakoÂÅniyutaæ buddhakoÂÅkaÇkaraæ buddhakoÂÅbimbaram / tadanantareïa cittena yÃvadanabhilÃpyÃnabhilÃpyabuddhotpÃdaparaæparÃmavatarÃmi / tadanantareïa cittena jambudvÅpaparamÃïuraja÷samÃæstathÃgatÃnavatarÃmi / tadanantareïa cittena yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃæstathÃgatÃnavatarÃmi / te«Ãæ ca tathÃgatÃnÃæ prathamacittotpÃdasaæbhÃraparaæparÃmavatarÃmi / (##) prathamacittotpÃdapratilambhavikurvitamavatarÃmi / praïidhÃnavimÃtratÃbhinirhÃraviÓuddhimavatarÃmi / caryÃviÓuddhimavatarÃmi pÃramitÃparipÆrimavatarÃmi / sarvabodhisattvabhÆmisamudÃgamamavatarÃmi / k«ÃntipratilambhaviÓuddhimavatarÃmi / mÃrakalivikiraïavinarditamavatarÃmi / abhisaæbodhivikurvitavyÆhamavatarÃmi / buddhak«etraviÓuddhivimÃtratÃmavatarÃmi / sattvaparipÃkavimÃtratÃmavatarÃmi / par«atsaænipÃtavimÃtratÃmavatarÃmi / prabhÃmaï¬alavimÃtratÃmavatarÃmi / dharmacakrapravartanav­«abhitÃmavatarÃmi / buddhavikurvitaprÃtihÃryamavatarÃmi / suvibhaktÃæ saæbhinnÃæ cai«Ãæ dharmadeÓanÃæ smarÃmi, saædhÃrayÃmi, sm­tyà codg­hïÃmi / gatyà pravicinomi / bhaktyà pravibhajÃmi / buddhyÃnugacchÃmi / praj¤ayà prakÃÓayÃmi / anÃgatabuddhaparaæparÃæ ca maitreyapramukhÃnavatarÃmi / ekacittak«aïe buddhaÓatamavatarÃmi / tadanantareïa cittena buddhasahasramavatarÃmi / tadanantareïa cittena yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷ samÃæstathÃgatÃnavatarÃmi / te«Ãæ ca tathÃgatÃnÃæ prathamacittotpÃdasaæbhÃraparaæparÃmavatarÃmi / yÃvatsuvibhaktÃæ saæbhinnÃæ cai«Ãæ dharmadeÓanÃæ smarÃmi, saædhÃrayÃmi, sm­tyà codg­hïÃmi / gatyà pravicinomi / matyà pravibhajÃmi / buddhyà anugacchÃmi / praj¤ayà prakÃÓayÃmi / yathà ceha lokadhÃtuvaæÓe pÆrvÃntÃparÃntaparyÃpannÃnÃæ buddhaparaæparÃæ paÓyÃmi, avatarÃmi, tathà daÓasu dik«u anabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷same«u atÅtÃnÃgate«u lokadhÃtuvaæÓe«u sarvatathÃgataparaæparÃmavatarÃmi / te«Ãæ ca tathÃgatÃnÃæ prathamacittotpÃdasaæbhÃraparaæparÃmavatarÃmi / tÃæ ca buddhaparaæparÃvatÃramavyavacchinnÃæ ni«ÂhÃmavatarÃmi / atulaæ ÓraddhÃgamanÅyaæ bodhisattvavÅryavyavasÃyagamyaæ bodhisattvavÅryavegavivardhanamasaæhÃryaæ sarvalokena sarvaÓrÃvakapratyekabuddhaistadvi«ayÃnavakrÃntaiÓca bodhisattvai÷ pratyutpannÃnÃæ ca daÓasu dik«u sarvalokadhÃtu«u vairocanapramukhÃnÃæ tathÃgatÃnÃæ paraæparÃmavatarÃmi / ekacittak«aïe buddhaÓataæ paÓyÃmi avatarÃmi / tadanantareïa cittena buddhasahasramavatarÃmi / tadanantareïa cittena yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃæstathÃgatÃnavatarÃmi / yaæ ca yadà tathÃgataæ dra«ÂumÃkÃÇk«Ãmi, taæ tadà paÓyÃmi / yacca taibuddhairbhagavadbhirbhëitaæ bhëante bhëi«yante, tatsarva Ó­ïomi / Órutvà codg­hïÃmi / sm­tyà saædhÃrayÃmi / gatyà pravicinomi / matyà pravibhajÃmi / buddhyà anugacchÃmi / praj¤ayà prakÃÓayÃmi / etamahaæ kulaputra aparinirvÃïakoÂÅgataæ bodhisattvavimok«aæ jÃnÃmi / kiæ mayà Óakyaæ tryadhvaikak«aïaj¤ÃnapratilabdhÃnÃæ bodhisattvÃnÃæ k«aïakoÂÅsamÃdhivyÆhavihÃriïÃæ tathÃgatadivasÃvakrÃntÃnÃæ sarvakalpavikalpasamatÃnugatÃnÃæ sarvabuddhasamatÃsamÃdhyanubaddhÃnÃmÃtmasattvabuddhÃdvayavihÃriïÃæ prak­tiprabhÃsvaradharmavyÆhamaï¬alÃnÃæ j¤ÃnayantralokajÃlaspharaïÃnÃæ sarvatathÃgatadharmamudrÃvikopitavihÃriïÃæ sarvadharmadhÃtuvij¤apanaj¤Ãnavi«ayÃïÃæ sarvatathÃgatadharmadeÓanÃvij¤aptij¤Ãnavi«ayÃïÃæ caryÃæ j¤Ãtum, guïÃn và vaktum // gaccha kulaputra, ayamihaiva dak«iïÃpathe potalako nÃma parvata÷ / tatra avalokiteÓvaro nÃma bodhisattva÷ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / tasyÃæ velÃyÃmime gÃthe abhëata - gaccho hi sÆdhana ÓirÅjalarÃjamadhye girirÃjapotalaki Óobhani ÓÆrabhÃge / ratnÃmayaæ taruvaraæ kusumÃbhikÅrïamudyÃnapu«kiriïiprasravaïopapetam // 1 // tasmiæÓca parvatavare viharÃti dhÅro avalokiteÓvaru vidÆ jagato hitÃya / taæ gaccha p­ccha sudhanà guïa nÃyakÃnÃæ deÓi«yate vipulaÓobhi nayapraveÓam // 2 // atha khalu sudhana÷ Óre«ÂhidÃrako ve«Âhilasya g­hapate÷ pÃdau ÓirasÃbhivandya ve«Âhilaæ g­hapatimanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya ve«Âhilasya g­hapaterantikÃt prakrÃnta÷ // 27 // (##) 30 AvalokiteÓvara÷ / atha khalu sudhana÷ Óre«ÂhidÃrako ve«Âhilasya g­hapateranuÓÃsanÅmanuvicintayan, taæ bodhisattvÃdhimuktikoÓaæ nigamayan, tadbodhisattvÃnusm­tibalamanusmaran, taæ buddhanetraparaæparÃbalaæ saædhÃrayan, taæ buddhÃnantaryÃnusaædhimanugacchan, taæ buddhanÃmaÓrotrÃnugamamanusmaran, taæ buddhadharmadeÓanÃnayamanulomayan, taæ buddhadharmasamudÃgamavyÆhamavataran, tadbuddhÃbhisaæbodhivinarditamadhimucyamÃna÷, tadacintyaæ tathÃgatakarmÃbhimukhÅkurvan anupÆrveïa yena potalaka÷ parvatastenopasaækramya potalakaæ parvatamabhiruhya avalokiteÓvaraæ bodhisattvaæ parimÃrgan parigave«amÃïo 'drÃk«ÅdavalokiteÓvaraæ bodhisattvaæ paÓcimadikparvatotsaÇge utsasara÷prasravaïopaÓobhite nÅlataruïakuï¬alakajÃtam­duÓÃdvalatale mahÃvanavivare vajraratnaÓilÃyÃæ paryaÇkaæ baddhvà upavi«Âaæ nÃnÃratnaÓilÃtalani«aïïÃparimÃïabodhisattvagaïapariv­taæ dharmaæ deÓayamÃnaæ sarvajagatsaægrahavi«ayaæ mahÃmaitrÅmahÃkarÆïÃmukhodyotaæ nÃma dharmaparyÃyaæ saæprakÃÓayantam / d­«Âvà ca punastu«Âa udagra ÃttamanÃ÷ pramudita÷ prÅtisaumanasyajÃta÷ prahar«itavikasitÃnimi«anayana÷ k­täjalipuÂa÷ kalyÃïamitraprasÃdavegÃnugatÃvik«iptacetÃ÷ kalyÃïamitre«u sakalabuddhadarÓanasaæj¤Å kalyÃïamitraprabhavasarvadharmameghasaæpratÅcchanasaæj¤Å kalyÃïamitrÃdhÅnasarvaguïapratipattisaæj¤Å kalyÃïamitrasamavadhÃnadurlabhasaæj¤Å kalyÃïamitrodbhavadaÓabalaj¤ÃnaratnapratilÃbhasaæj¤Å kalyÃïamitrasamudbhavÃk«ayaj¤ÃnÃlokasaæj¤Å kalyÃïamitrÃÓrayasaævardhitapuïyapravÃlasaæj¤Å kalyÃïamitrasaæprakÃÓitasarvaj¤atÃdvÃrasaæj¤Å kalyÃïamitroddeÓitamahÃj¤ÃnasÃgarÃvatÃrasaæj¤Å kalyÃïamitrasaæjanitasarvaj¤atÃsaæbhÃrasamudayasaæj¤Å yena avalokiteÓvaro bodhisattvastenÃbhijagÃma // atha khalu avalokiteÓvaro bodhisattva÷ sudhanaæ Óre«ÂhidÃrakaæ dÆrata eva Ãgacchantamavalokya ÃmantrayÃmÃsa - ehi / svÃgataæ te anupamodÃrÃcintyamahÃyÃnasaæprasthità jÃtamÆlakavividhadu÷khopadrutÃpratiÓaraïasarvajagatparitrÃïÃÓayà sarvalokÃtikrÃntÃnupamÃprameyà sarvabuddhadharmÃdhyak«atÃbhilëin mahÃkarÆïÃvegÃvi«Âa sarvajagatparitrÃïamate samantabhadradarÓanacaryÃbhimukha mahÃpraïidhÃnamaï¬alapariÓodhanacitta sarvabuddhadharmameghasaædhÃraïÃbhila«itakuÓalamÆlopacayÃt­ptÃÓayakalyÃïamitrÃnuÓÃsanÅsamyakprav­ttama¤juÓrÅj¤ÃnasÃgarasaæbhÆta guïakamalÃkara buddhÃdhi«ÂhÃnapratilÃbhÃbhimukha÷ samÃdhyÃlokavegapratilabdha sarvabuddhadharmameghasaædhÃraïÃbhila«itacitta buddhadarÓanaprÅtiprasÃdavegaprahar«itamÃnasa acintyÃpramÃïasucaritavegÃbhi«yanditaceta÷ guïapratipattivegaviÓuddhapuïyaj¤ÃnakoÓa svayamabhij¤Ãmukhasarvaj¤aj¤ÃnamÃtravegaparasaædarÓÃbhiprÃya mahÃkaruïÃvegavipannamÆlatathÃgataj¤ÃnÃlokavega saædhÃraïamate // atha khalu sudhana÷ Óre«ÂhidÃrako yena avalokiteÓvaro bodhisattvastenopasaækramya avalokiteÓvara bodhisattvasya pÃdau ÓirasÃbhivandya avalokiteÓvaraæ bodhisattvamanekaÓatasahasrak­tva÷ (##) pradak«iïÅk­tya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya, anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu avalokiteÓvaro bodhisattvo jÃmbÆnadasuvarïavarïaæ vicitrÃprameyaprabhÃjÃlavÃhavyÆhameghapramu¤canaæ dak«iïaæ bÃhuæ prasÃrya lak«aïÃnuvya¤janavis­tavividhavimalÃmitakÃyacittaprahlÃdasaæjananaraÓmipratÃnasaækusumitaæ pÃïiæ sudhanasya Óre«ÂhidÃrakasya mÆrdhni prati«ÂhÃpya evamÃha - sÃdhu sÃdhu kulaputra, yena te anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / ahaæ kulaputra mahÃkaruïÃmukhÃvilambaæ nÃma bodhisattvacaryÃmukhaæ prajÃnÃmi / etacca kulaputra mahÃkaruïÃmukhÃvilambaæ bodhisattvacaryÃmukhaæ sarvajagadasaæbhinnasattvaparipÃkavinayanaprav­ttaæ samantamukhasrotavij¤aptisattvasaægrahavinayaparyupasthÃnam / so 'haæ kulaputra mahÃkaruïÃmukhÃvilambabodhisattvacaryÃmukhe prati«Âhita÷ sarvatathÃgatÃnÃæ ca pÃdamulÃnna vicalÃmi, sarvasattvakÃrye«u ca abhimukhasti«ÂhÃmi / dÃnenÃpi sattvÃn saæg­hïÃmi / priyavÃditayà arthakriyayà samÃnÃrthatayÃpi sattvÃn saæg­hïÃmi / rÆpakÃyavidarÓanenÃpi sattvÃn paripÃcayÃmi / acintyavarïasaæsthÃnarÆpadarÓanaviÓuddhyà raÓmijÃlotsargeïÃpi sattvÃn prahlÃdya paripÃcayÃmi / yathÃÓayagho«odÃhÃreïÃpi yathÃbhimateryÃpathasaædarÓanenÃpi vividhÃdhimuktisabhÃgadharmadeÓanayÃpi nÃnÃrÆpavikurvitenÃpi kuÓaladharmopacayaprav­ttasattvacittasaæcodanayÃpi ÃÓayÃnurÆpavicitrÃparimÃïanirmÃïasaædarÓanenÃpi nÃnÃjÃtyupapannasattvasabhÃgarÆpasaædarÓanenÃpi ekÃvÃsanivÃsenÃpi sattvÃn saæg­hïÃmi paripÃcayÃmi / tena mayà kulaputra idaæ mahÃkaruïÃmukhÃvilambaæ bodhisattvacaryÃmukhaæ pariÓodhayatà sarvajagatpratiÓaraïapraïidhirutpÃdita÷, yaduta sarvasattvaprapÃtabhayavigamÃya sarvasattvasaætrÃsakabhayapraÓamanÃya sarvasattvasaæmohabhayavinivartanÃya sarvasattvabandhanabhayasamucchedÃya sarvasattvajÅvitoparodhopakramabhayavyÃvartanÃya sarvasattvopakaraïavaikalyabhayÃpanayanÃya sarvasattvajÅvikÃbhayavyupaÓamanÃya / sarvasattvÃÓlokabhayasamatikramaïÃya sarvasattvasÃæsÃrikabhayopaÓamanÃya sarvasattvapar«acchÃradyabhayavigamÃya sarvasattvamaraïabhayavyatikramÃya sarvasattvadurgatibhayavinivartanÃya sarvasattvatamondhakÃravi«amagatyapratyudÃvartyÃvabhÃsakaraïÃya sarvasattvavi«abhÃgasamavadhÃnabhayÃtyantavigamÃya sarvasattvapriyaviprayogabhayanirodhÃya sarvasattvÃpriyasaævÃsabhayÃpanayanÃya sarvasattvakÃyaparipŬÃbhayasaæyogÃya sarvasattvacittaparipŬanabhayanirmok«aïÃya sarvasattvadu÷khadaurmanasyopÃyÃsasamatikramÃya sarvajagatpratiÓaraïapraïidhyabhinirhÃra÷ k­ta÷ / anusm­timukhaæ ca me sarvaloke 'dhi«Âhitaæ sarvasattvabhayavyupaÓamanÃya / svanÃmacakraæ me sarvaloke 'bhivij¤aptaæ sarvasattvabhayavigamÃya / sarvajagadanantÃk­tibhedaÓamatho me kÃye 'dhi«Âhito yathÃkÃlajagatprativij¤aptaye / so 'haæ kulaputra, anenopÃyena sattvÃn sarvabhayebhya÷ parimocya anuttarÃyÃæ samyaksaæbodhau cittamutpÃdya avivartyÃn karomi buddhadharmapratilÃbhÃya / etamahaæ kulaputra mahÃkaruïÃmukhÃvilambasya (##) bodhisattvacaryÃmukhasya lÃbhÅ / kiæ mayà Óakyaæ samantabhadrÃïÃæ bodhisattvÃnÃæ sarvabuddhapraïidhÃnamaï¬alaviÓuddhÃnÃæ samantabhadrabodhisattvacaryÃgatiægatÃnÃæ kuÓaladharmÃbhisaæskÃrÃvyavacchinnasrotÃnÃæ sarvabodhisattvasamÃdhiÓrotrasadÃsamÃhitÃnÃæ sarvakalpasaævÃsacaryÃvivartyasrotÃnÃæ sarvatra adhvanayÃnugatasrotÃnÃæ sarvalokadhÃtvÃvartaparivartasrotakuÓalÃnÃæ sarvasattvÃkuÓalacittavyupaÓamakarasrotÃnÃæ sarvasattvakuÓalacittasaævardhanasrotÃnÃæ sarvasattvasaæsÃrasrotovinivartikarasrotÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // tatredamucyate - k­tvà pradak«iïu stavitva ca gauraveïa prakÃnta dak«iïapathaæ sudhana÷ sudÃnta÷ / so paÓyate ratnaparvatakandarasthaæ avalokiteÓvaram­«iæ karuïÃvihÃrim // 1 // vajrÃmaye giritaÂe maïiratnacitre siæhÃsane padumagarbhi ni«aïïa dhÅro / devÃsurairbhujagakinnararÃk«asaiÓca parivÃrito jinasutairvadi te«a dharmam // 2 // d­«ÂvopajÃta atulà sudhanasya prÅti upagamya vandati kramau guïasÃgarasya / ovÃca dehi mama Ãrya k­pÃæ janitvà Óik«Ãæ tu ahu labhe ima bhadracaryÃm // 3 // bÃhuæ praïamya vimalaæ Óatapuïyacitraæ prabhameghajÃla vipulaæ Óubha mu¤camÃna÷ / mÆrdhni sthihitva sudhanasya viÓuddhasattvo avalokiteÓvaru vidÆ vacanaæ bhaïÃti // 4 // ekaæ vimok«amukha jÃnami buddhaputra sarvajinÃna karuïÃghanaj¤Ãnagarbham / saæbhÆta sarvajagatrÃyaïasaægrahÃya sarvatra vartati mamÃpyatha Ãtmaprema // 5 // trÃyÃmi sarvajanatÃæ vyasanairanekai÷ ye gìhabandhanagatÃri«u hastaprÃptÃ÷ / gÃtre«u viddha tatha cÃrakasaæniruddhà mucyanti bandhanagatà mama nÃma Órutvà // 6 // (##) uts­«Âa÷ vadhya n­patÅna k­tÃparÃdhÃ÷ k«iptà i«u na ca kramanti ÓarÅri te«Ãm / chidyanti Óastra parivartati tÅk«ïa dhÃrà ye nÃmadheyu mama tatra anusmaranti // 7 // rÃjÃna madhyagata ye ca vivÃdaprÃptà vijinanti sarvaripavo 'tha Óubhe labhante / vardhanti sarva yaÓa mitrakule dhanÃni bhontÅ adhar«iya smaritvana mahya nÃma // 8 // coraæbhayà aribhayà aÂavÅpraveÓÃ÷ siæha­ddhadvÅpicamarÅm­gavyÃlakÅrïÃ÷ / gacchanti nirbhaya jinitvana sarvaÓatrÆn ye nÃmadheyu mama kecidanusmaranti // 9 // k«iptà manÃgiritaÂÅtu pradu«ÂacittairaÇgÃrakar«u jvalità api co vadhÃrtham / padmÃÇkurà jalanidhi jvalanà bhavanti ye nÃmadheyu mama kecidanusmaranti // 10 // prak«ipta sÃgarajale na marenti tatra nadyÃæ na cohyati na dahyati cÃgnimadhye / sarve anartha na bhavantyapi cÃrthasiddhi÷ nÃmaæ mamà anusmaritva muhÆrtakaæ pi // 11 // ha¬idaï¬abandhaniga¬ÃÓca tathà kudaï¬Ã avamÃnanà tatha vimÃnana ÂhambhanÃÓca / ÃkroÓatìanavibhartsanatarjanÃÓca mama nÃmadheyu smaramÃïa labhanti mok«am // 12 // ye vairiïo vivarachidragave«iïaÓca nityapradu«Âamana ye ca avarïavÃdÅ / sahadarÓanena tada maitramanà bhavanti bhe«yanti varïi Óruta mahya smaritva nÃma // 13 // vetÃlamantratha kakhorda sadà prayuktà ghÃtÃrtha te«a ripava÷ stimità bhavanti / (##) te«a ÓarÅri na kramanti vi«Ã aÓe«Ã ye nÃmadhe«u mama kecidanusmaranti // 14 // nÃgendrÃrÃk«asagaïairgaru¬ai÷ piÓÃcai÷ kumbhÃï¬apÆtanavihe¬akaraudracittai÷ / ojoharairbhayakarai÷ supinÃntare 'pi ÓÃmyanti sarvi mama nÃma anusmaritvà // 15 // mÃtÃpitÃsuh­daj¤ÃtikabÃndhavehi nÃviprayogu na pi cÃpriyasaæprayoga÷ / na dhanak«ayo nÃpi upaiti daridrabhÃvaæ nÃmaæ mamà anusaritva muhÆrtakaæ pi // 16 // na ca gacchati cyuta ito narakaæ avÅciæ na tiraÓcayoni na ca preta na cÃk«aïÃni / deve manu«ya upapadyati Óuddhasattvo yo nÃmadheyu mama kecidanusmaranti // 17 // na ca andhakÃïabadhirà na pi carcigÃtrà na ca raudra kha¤jà atha cÃÂaka prek«aïÅyà / sarvendriyairavikalà bahukalpakoÂyo bhontÅ narà mama smaritvana nÃmadheyam // 18 // avalokiteti mama te sugatiæ vajranti yo pu«pamu«Âi mama okirate ÓarÅre / dhÆpÃæÓca dhÆpayati yaÓca dadÃti chatraæ vistÃrikai puja karoti prasannacitto mama buddhak«etri sa ca bhe«yati dak«iïÅya÷ // 19 // upapadyate itu cyavitvana Óuddhasattvo buddhÃna saæmukha daÓaddiÓi lokadhÃtau / buddhÃæÓca paÓyati Ó­ïoti ca te«a dharmaæ ye nÃmadheyu mama kecidanusmaranti // 20 // ete tathÃnya k«ayituæ nimituæ na Óakyà yÃvaccupÃyi ahu sattva vinemi loke / eko vimok«a mama bhÃvitu buddhaputra nÃhaæ guïÃn guïadharÃïa vijÃni sarvÃn // 21 // (##) a«ÂÃpadÃk­tu daÓaddiÓi lokadhÃtau kalyÃïamitra samupÃsita sÆdhanena / na ca t­ptu dharma ÓruïamÃïu jinaurasÃnÃæ kasmÃnna prÅti bhavati ÓruïamÃna dharmam // 22 // tena khalu puna÷ samayena ananyagÃmÅ nÃma bodhisattva÷ pÆrvasyÃæ diÓi gaganatalenÃgatya sahÃyà lokadhÃtoÓcakravÃlaÓikhare pratya«ÂhÃt / samantaraprati«ÂhÃpitau ca ananyagÃminà bodhisattvena sahÃyà lokadhÃtoÓcakravÃlaÓikhare pÃdau, tatk«aïÃdiyaæ sahÃlokadhÃtu÷ «a¬vikÃraæ prÃkampata, anekaratnamayÅ ca saæsthitÃbhÆt / tathÃrÆpà ca ananyagÃminà bodhisattvena kÃyÃt prabhà pramuktÃ, yayà prabhayà sarvacandrasÆryaprabhà paryÃdattÃ÷, sarvadevanÃgayak«agandharvÃsuragaru¬akinnaramahoragaÓakrabrahmalokapÃlÃnÃmagnimaïijyoti«Ãæ ca prabhà jihmÅk­tÃ÷, sarvamahÃnarakÃÓcÃvabhÃsitÃ÷, sarvatiryagyoniyamalokagatigahanaæ cÃvabhÃsitam, sarvÃpÃyadu÷khÃni ca tadanantaraæ praÓÃntÃni / sarvasattvÃnÃæ ca kleÓà na bÃdhante / vividhaÓokaÓalyadu÷khÃni ca prasrabdhÃni / sarvaæ cedaæ buddhak«etraæ sarvaratnameghairabhipravar«an sarvapu«padhÆpagandhamÃlyavilepanacÆrïacÅvaracchatradhvajapatÃkÃvyÆhasarvapÆjÃmeghairabhipravar«an bhagavantamupasaækrÃnta÷ / sa cÃsyÃÓraya÷ sarvasattvabhavanapratibhÃsaprÃpto yathÃÓayasattvasaæto«aïÃbhimukha÷ / tasmiæÓca potalake parvate 'valokiteÓvarasya bodhisattvasyÃntikamupasaækrÃnta÷ saæd­Óyate sma // atha khalu avalokiteÓvaro bodhisattva÷ sudhanaæ Óre«ÂhidÃrakametadavocat - paÓyasi tvaæ kulaputra ananyagÃminaæ bodhisattvamiha par«anmaï¬ale saæprÃptam? Ãha - paÓyÃmi Ãrya / Ãha - etaæ kulaputra ananyagÃminaæ bodhisattvamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrako 'valokiteÓvarasya bodhisattvasya pÃdau ÓirasÃbhivandya avalokiteÓvaraæ bodhisattvamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya avalokiteÓvarasya bodhisattvasyÃntikÃtprakrÃnta÷ // 28 // (##) 31 AnanyagÃmÅ / atha khalu sudhana÷ Óre«ÂhidÃrako 'valokiteÓvarasya bodhisattvasya j¤ÃnagÃthÃlabdhacitto 'valokiteÓvarasya bodhisattvasyÃvit­pto darÓanena vÃïÅmaprativahan yena ananyagÃmÅ bodhisattvastenopasaækramya ananyagÃmino bodhisattvasya pÃdau ÓirasÃbhivandya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // so 'vocat - ahaæ kulaputra samantamukhanirjavanasya bodhisattvavimok«asya lÃbhÅ / Ãha - katamasya tvayà Ãrya tathÃgatasya pÃdamÆlÃde«a samantamukhanirjavano nÃma bodhisattvavimok«a÷ pratilabdha÷? kiyaddÆre và sa ito lokadhÃtu÷? kiyacciroccalito vÃsi tato lokadhÃto÷? Ãha - durvij¤eyametatkulaputra sthÃnaæ sadevamÃnu«Ãsureïa lokena saÓramaïabrÃhmaïikayà prajayà - yaduta bodhisattvaparÃkramÅ bodhisattvavÅryÃnivartyatà bodhisattvavÅryasaæhÃryatà / nedaæ kulaputra Óakyaæ kalyÃïamitrÃparig­hÅtairbuddhÃsamanvÃh­tairanupacitakuÓalamÆlairapariÓuddhÃÓayairapratilabdhabodhisattvendriyai÷ praj¤Ãcak«uvirahitai÷ Órotuæ và saædhÃrayituæ và adhimoktuæ và avatarituæ và / Ãha - vadatu me Ãrya÷ / adhimok«yÃmi ÓraddhÃsyÃmi buddhÃnubhÃvena kalyÃïamitraparigraheïa ca / so 'vocat - ahaæ kulaputra pÆrvasyÃæ diÓi ÓrÅgarbhavatyà lokadhÃtorÃgacchÃmi samantaÓrÅsaæbhavasya tathÃgatasya buddhak«etrÃt / tasya me kulaputra samantaÓrÅsaæbhavasya tathÃgatasya pÃdamÆlÃde«a samantamukhanirjavano nÃma bodhisattvavimok«a÷ pratilabdha÷ / tataÓca me kulaputra ÓrÅgarbhavatyà lokadhÃtoruccalitasya anabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃ÷ kalpÃ÷ k«ÅïÃ÷ / ekaikena ca cittotpÃdena anabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃn padavyavahÃrÃn vyatikramÃmi / ekaikena ca padavyavahÃreïa anabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃni buddhak«etrÃïyatikramÃmi / sarvÃïi ca tÃni buddhak«etrÃïi avirahitÃni tathÃgatai÷ / avatarÃmi sarvÃæÓca tÃn buddhÃn bhagavata÷ / anuttarayà manomayyà anabhisaæskÃradharmadhÃtumudrÃmudritayà tathÃgatÃnuj¤Ãtayà sarvabodhisattvaprahar«asaæjananyà tathÃgataæ pÆjayÃmi / yÃvataÓca tÃsu lokadhÃtu«u sattvasamudrÃn paÓyÃmi, sarve«Ãæ ca te«Ãæ cittasÃgarÃnavatarÃmi, sarve«Ãæ ca te«Ãmindriyacakraæ parij¤Ãya yathÃÓayÃdhimuktito rÆpakÃyaæ saædarÓayÃmi / dharmagho«amudÅrayÃmi / prabhÃmaï¬alamuts­jÃmi / vividhopakaraïasaæpadamupasaæharÃmi / svakÃyaæ cai«Ãmadhiti«ÂhÃmi, yaduta paripÃkavinayaprayogÃpratiprasrabdhaye / yathà ca pÆrvasyà diÓo niryÃmi, evaæ dak«iïÃyÃ÷ paÓcimÃyÃ÷ uttarÃyà uttarapÆrvÃyÃ÷ pÆrvadak«iïÃyà dak«iïapaÓcimÃyÃ÷ paÓcimottarÃyà adha (##) ÆrdhvÃyà diÓo niryÃmi / etamahaæ kulaputra samantamukhanirjavanaæ bodhisattvavimok«aæ jÃnÃmi / kiæ mayà Óakyaæ sarvatrÃnugatÃnÃæ bodhisattvÃnÃæ samatÃdigabhimukhÃnÃmasaæbhinnaj¤Ãnavi«ayÃïÃæ sarvadharmadhÃtusuvibhaktaÓarÅrÃïÃæ yathÃÓayÃdhimuktasarvasattvÃnuvicÃriïÃæ sarvak«etraspharaïakÃyÃnÃæ sarvadharmayathÃnugatÃnÃæ tryadhvapathasamatÃnuprÃptÃnÃæ sarvadikpathasamatÃnusaraïÃnÃæ sarvajagatpathavirocanÃnÃæ tathÃgatapathÃvikalpÃnÃmasaÇgasarvapathÃnugatÃnÃmanÃlayapathaprati«ÂhitÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, ihaiva dak«iïÃpathe dvÃravatÅ nÃma nagarÅ / tatra mahÃdevo deva÷ prativasati / tamupasaækramya parip­ccha kathaæ - bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrako 'nanyagÃmino bodhisattvasya pÃdau ÓirasÃbhivandya ananyagÃminaæ bodhisattvamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya ananyagÃmino bodhisattvasyÃntikÃt prakrÃnta÷ // 29 // (##) 32 MahÃdeva÷ / atha khalu sudhana÷ Óre«ÂhidÃrako vipulabodhisattvacaryÃnugatacitto 'nanyagÃmino bodhisattvasya j¤Ãnagocaraæ sp­hayamÃïarÆpo mahÃbhij¤ÃbhinirhÃravi«ayaguïaviÓe«adarÓÅ d­¬havÅryasaænÃhaprahar«aprÃpto 'cintyavimok«avikrŬitÃnugatÃÓaya÷ bodhisattvaguïabhÆmau pratipadyamÃna÷ samÃdhibhÆmiæ vicÃrayamÃïo dhÃraïÅbhÆmau prati«ÂhamÃna÷ praïidhÃnabhÆmimavataran pratisaævidbhÆmÃvanuÓik«amÃïobalabhÆmiæ ni«pÃdayamÃno 'nupÆrveïa yena dvÃravatÅ nagarÅ tenopasaækramya mahÃdevaæ paryap­cchat / tasya mahÃjanakÃya ÃrocayÃmÃsa - e«a kulaputra mahÃdevo nagaraÓ­ÇgÃÂake devÃgÃre audÃrikeïÃtmabhÃvena sattvÃnÃæ dharmaæ deÓayati / atha khalu sudhana÷ Óre«ÂhidÃrako yena mahÃdevastenopasaækramya mahÃdevasya pÃdau ÓirasÃbhivandya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu mahÃdevo devaÓcaturdiÓaæ catura÷ pÃïÅn prasÃrya caturbhyo mahÃsamudrebhya÷ paramaÓÅghrajavena vÃryÃnÅya svamukhaæ prak«Ãlya sudhanaæ Óre«ÂhidÃrakaæ suvarïapu«pairabhyavakÅrya evamÃha - sudurlabhadarÓanà hi kulaputra bodhisattvÃ÷, paramadurlabhaÓravaïà ÃÓcaryaprÃdurbhÃvà loke 'gratvÃt paramapuru«apuï¬arÅkà jagatrtrÃtÃra÷, pratiÓaraïabhÆtà lokasya, prati«ÂhÃnabhÆtà jagata÷, mahÃvabhÃsakarÃ÷ sattvÃnÃm, k«emapathadarÓakÃ÷ saæmƬhamÃrgÃïÃm, nÃyakabhÆtà dharmanayÃvataraïatÃyai, pariïÃyakabhÆtÃ÷ sarvaj¤atÃpuropanayanatÃyai / tasya mama kulaputra evaæ bhavati - durd­«ÂighÃtanaæ nÃmadheyaæ bodhisattvÃnÃæ yena nirmalacittÃnÃæ svakÃyapratibhÃsaæ darÓayati / viÓuddhakÃyakarmaïÃmabhimukhà bhavanti / vacanado«avivarjitÃnÃæ sarasvatyÃlokamavakrÃmayanti / viÓuddhÃÓayÃnÃæ sarvakÃlamabhimukhÃsti«Âhanti / ahaæ kulaputra meghajÃlasya bodhisattvavimok«asya lÃbhÅ / Ãha - ka etasya Ãrya meghajÃlasya bodhisattvavimok«asya vi«aya÷? atha khalu mahÃdevo÷ deva÷ sudhanasya Óre«ÂhidÃrakasya purato mahÃparvatamÃtraæ suvarïarÃÓimupadarÓya rÆpyarÃÓiæ vai¬ÆryarÃÓiæ sphaÂikarÃÓiæ musÃragalvarÃÓiæ aÓmagarbharÃÓiæ jyotirasamaïiratnarÃÓiæ vimalagarbhamaïiratnarÃÓiæ vairocanamaïiratnarÃÓiæ samantadigabhimukhamaïiratnarÃÓiæ cƬÃmaïiratnamakuÂarÃÓiæ vicitramaïiratnarÃÓiæ keyÆrarÃÓiæ kuï¬alavibhÆ«aïarÃÓiæ valayarÃÓiæ mekhalarÃÓiæ nÆpÆrarÃÓiæ vividhamaïiratnarÃÓiæ sarvÃÇgapratyaÇgavibhÆ«aïarÃÓiæ cintÃrÃjamaïiratnarÃÓiæ sarvapu«pÃïi sarvagandhÃn sarvadhÆpÃn sarvamÃlyÃni sarvavilepanÃni sarvacÆrïÃni sarvavastrÃïi sarvacchatrÃïi sarvadhvajÃn sarvapatÃkÃ÷ sarvatÆryÃïi sarvatÃlÃvacarÃn sarvakÃmavi«ayÃn / (##) asaækhyeyÃni ca kanyÃkoÂÅÓatasahasrÃïyupadarÓya sudhanaæ Óre«ÂhidÃrakametadavocat - itaæ kulaputra g­hÅtvà dÃnÃni dehi, puïyÃni kuru, tathÃgatÃn pÆjaya, sattvÃn dÃnena saægrahavastunà saæg­hya tyÃgapÃramitÃyÃæ niyojaya, dÃnena lokaæ Óik«aya / du«karaparityÃgatÃæ pradarÓaya / yathaivÃhaæ kulaputra tavopakaraïavidhimupasaæharÃmi, evamaparimÃïÃnÃæ sattvÃnÃæ dÃnacetanÃniruddhÃnÃæ tyÃgavÃsitÃæ saætatiæ karomi / buddhadharmasaæghe«u bodhisattvakalyÃïamitre«u ca kuÓalamÆlÃnyavaropayitvà anuttarÃyÃæ samyaksaæbodhau samÃdÃpayÃmi / api tu khalu punarahaæ kulaputra kÃmaratipramattÃnÃæ sattvÃnÃæ vi«ayaparibhogaparig­ddhÃnÃæ tÃn vi«ayÃnaÓubhÃnadhiti«ÂhÃmi / krodhÃvi«ÂÃnÃæ mÃnamadadarpagarvitÃnÃæ vigrahavainayikÃnÃæ raudrarÃk«asavik­tabhayÃnantaÓarÅrÃn mÃæsarudhirabhak«ÃnÃtmabhÃvÃnupadarÓya taæ sarvaæ stambhasaærambhamupadarÓayÃmi / kusÅdanyastaprayogÃn sattvÃnagnyudakarÃjacauropasargabhayasaædarÓanenodvejya vÅryÃrambhe niyojayÃmi / evaæ taistairupÃyai÷ sarvÃkuÓalacaryÃbhyo vinivartya sarvakuÓaladharmapratipattau saæniyojayÃmi / sarvapÃramitÃvipak«anirghÃtÃya sarvapÃramitÃsaæbhÃropacayÃya sarvÃvaraïaparvataprapÃtapathasamatikramaïÃya anÃvaraïadharmÃvatÃrÃya ca / etamahaæ kulaputra meghajÃlaæ bodhisattvavimok«aæ prajÃnÃmi / kiæ mayà ÓakyamindrakalpÃnÃæ bodhisattvÃnÃæ kleÓÃsurapramardakÃnÃæ vÃrikalpÃnÃæ sarvajagaddu÷khÃgniskandhanirvÃpayitÌïÃæ teja÷skandhakalpÃnÃæ sarvajagatt­«ïÃsalilasaæÓo«aïakarÃïÃæ vÃyukalpÃnÃæ sarvagrÃhÃbhiniveÓaparvatavikiraïÃnÃæ vajrakalpÃnÃæ d­¬hÃtmasaæj¤ÃÓailanirdÃraïÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, iyamihaiva jambudvÅpe magadhavi«aye bodhimaï¬e sthÃvarà nÃma p­thvÅdevatà prativasati / tÃmupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrako mahÃdevasya pÃdau ÓirasÃbhivandya mahÃdevaæ devamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya mahÃdevasya devasyÃntikÃtprakrÃnta÷ // 30 // (##) 33 SthÃvarà / atha khalu sudhana÷ Óre«ÂhidÃrako 'nupÆrveïa yena magadhavi«aye bodhimaï¬e sthÃvarà p­thvÅdevatà tenopasaækrÃnta÷ / daÓap­thivÅdevatÃÓatasahasrÃïi anyonyamevaæ vÃcamudÅrayÃmÃsu÷ - ayaæ sa Ãgacchati, ya÷ sarvasattvÃnÃæ pratiÓaraïabhÆto bhavi«yati / ayaæ sa tathÃgatagarbha Ãgacchati, ya÷ sarvasattvÃnÃmavidyÃï¬akoÓaæ nirbhetsyati / ayaæ sa dharmarÃjakulodita Ãgacchati, yo 'saÇgavaravimaladharmarÃjapaÂÂamÃbandhi«yati / ayaæ sa j¤ÃnanÃrÃyaïavajrapraharaïaÓÆra Ãgacchati, ya÷ sarvaparapravÃdicakraæ pramardi«yati / atha tÃni sthÃvarÃpramukhÃni daÓap­thivÅdevatÃÓatasahasrÃïi mahÃp­thivÅcÃlaæ k­tvà gambhÅrajaladharanirnÃdaæ janayitvà sarvaæ trisÃhasraæ lokadhÃtumudÃreïÃvabhÃsenÃvabhÃsya sarvaratnÃbharaïÃlaækÃrapratimaï¬itaÓarÅrÃïi vidyullatÃkalÃpà iva gaganatale lambamÃnÃ÷, prarohadbhi÷ sarvav­k«ÃÇkurai÷, praphulladbhi÷ sarvapu«pav­k«ai÷, pravar«adbhi÷ sarvanadÅsrotobhi÷, unnamadbhi÷ sarvotsasarohradata¬Ãgai÷, pravar«adbhirmahÃgandhodakavar«ai÷, pravÃyadbhi÷ kusumaughotkarapravÃhibhirmahÃvÃtai÷, pravÃdayadbhi÷ tÆryakoÂÅniyutaÓatasahasrai÷, prasaradbhi÷ divyavimÃnÃbharaïamakuÂai÷, praïadadbhi÷ gov­«agajavyÃghram­gendrai÷, pragarjadbhi÷ devÃsuroragabhÆtÃdhipatibhi÷, saæghaÂÂamÃnairmahÃÓailendrai÷ utplavadbhi÷, nidhicayakoÂÅÓatasahasrai÷ unnamadbhi÷, dharaïÅtalÃdabhyudgatÃni // atha sthÃvarà p­thivÅdevatà sudhanaæ Óre«ÂhidÃrakamevamÃha - svÃgataæ te kulaputra / ayaæ sa p­thivÅpradeÓo yatra te sthitvà kuÓalamÆlÃnyavaropitÃni yatrÃhaæ pratyak«Ã / kimicchasi tadvipÃkaphalaikadeÓaæ dra«Âum? atha khalu sudhana÷ Óre«ÂhidÃraka÷ sthÃvarÃyÃ÷ p­thivÅdevatÃyÃ÷ pÃdau ÓirasÃbhivandya sthÃvarÃæ p­thivÅdevatÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya sthÃvarÃyÃ÷ p­thivÅdevatÃyÃ÷ purata÷ präjali÷ sthitvà evamÃha - icchÃmyÃrye // atha khalu sthÃvarà p­thivÅdevatà pÃdatalÃbhyÃæ mahÃp­thivÅæ parÃhatya asaækhyeyamaïiratnanidhÃnakoÂÅÓatasahasrapratimaï¬itÃmupadarÓya evamÃha - imÃni kulaputra maïiratnanidhÃnakoÂÅniyutaÓatasahasrÃïi tavÃnugÃmÅni, tava purojavÃni, tava yathecchopabhogyÃni, tava puïyavipÃkanirjÃtÃni, tava puïyabalarak«itÃni / tebhyastvaæ g­hÅtvà yatkÃrthaæ tatkuru«va / api tvahaæ kulaputra j¤Ãnaduryodhanagarbhasya bodhisattvavimok«asya lÃbhinÅ / sà ahametena bodhisattvavimok«eïa samanvÃgatà dÅpaækaratathÃgatamupÃdÃya bodhisattvasya nityÃnubaddhà satatamÃrak«Ãpratipannà / tata÷ prabh­ti ahaæ kulaputra bodhisattvasya cittacaritaæ vyavacÃrayÃmi, j¤Ãnavi«ayamavagÃhayÃmi, sarvapraïidhÃnamaï¬alamavatarÃmi, bodhisattvacaryÃviÓuddhimanugacchÃmi, sarvasamÃdhinayamanusarÃmi, sarvabodhisattvÃbhij¤ÃcittavipulatÃæ spharÃmi / sarvabodhisattvabalÃdhipateyatÃæ sarvabodhisattvÃsaæhÃryatÃæ sarvak«etrajÃlaspharaïatÃæ sarvatathÃgatavyÃkaraïasaæpratÅcchanatÃæ sarvakÃlÃbhisaæbodhisaædarÓanatÃæ sarvadharmacakrapravartananayaæ sarvasÆtrÃntasaæprabhëaïadharmameghanayaæ mahÃdharmÃvalokÃvabhÃsanayaæ (##) sarvasattvaparipÃcanavinayaj¤Ãnanayaæ sarvabuddhavikurvitasaædarÓananayaæ ca anugacchÃmi saædhÃrayÃmi saæpratÅcchÃmi // e«a ca me kulaputra j¤Ãnaduryodhanagarbho bodhisattvavimok«a÷ sumeruparamÃïuraja÷samÃnÃæ kalpÃnÃæ pareïa paratareïa candradhvajÃyÃæ lokadhÃtau sunetrasya tathÃgatasyÃntikÃtpratilabdha÷ avabhÃsavyÆhe kalpe / sà ahaæ kulaputra imaæ j¤Ãnaduryodhanagarbhaæ bodhisattvavimok«amÃyÆhantÅ niryÆhantÅ saævardhayantÅ vipulÅkurvÃïà avirahitÃbhÆvaæ tathÃgatadarÓanena yÃvad bhadrakalpÃt / atra ca mayà anabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃstathÃgatà arhanta÷ samyaksaæbuddhà ÃrÃgitÃ÷ / sarve«Ã ca me te«Ãæ tathÃgatÃnÃæ bodhimaï¬opasaækramaïavikurvitaæ d­«Âam / sarve«Ãæ ca ahaæ te«Ãæ tathÃgatÃnÃæ kuÓalamÆle«u sÃk«ÅbhÆtà / etamahaæ kulaputra j¤Ãnaduryodhanagarbhaæ bodhisattvavimok«aæ jÃnÃmi / kiæ mayà Óakyaæ sarvatathÃgatÃnubaddhÃnÃæ bodhisattvÃnÃæ sarvabuddhakathÃnudhÃriïÃæ sarvatathÃgataj¤Ãnagahanapravi«ÂÃnÃæ cittak«aïadharmadhÃtuspharaïÃnujavÃnÃæ tathÃgatasamatÃÓarÅrÃïÃæ sarvabuddhÃÓayavimalagarbhÃïÃæ sadÃbhinirh­tasarvabuddhotpÃdÃnÃmasaæbhinnasarvabuddhakÃyadÆtÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, idamihaiva jambudvÅpe magadhavi«aye kapilavastu nÃma nagaram / tatra vÃsantÅ nÃma rÃtridevatà prativasati / tÃmupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃraka÷ sthÃvarÃyÃ÷ p­thivÅdevatÃyÃ÷ pÃdau ÓirasÃbhivandya sthÃvarÃæ p­thivÅdevatÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya sthÃvarÃyÃ÷ p­thivÅdevatÃyà antikÃtprakrÃnta÷ // 31 // (##) 34 VÃsantÅ / atha khalu sudhana÷ Óre«ÂhidÃrako yena kapilavastu mahÃnagaraæ tenopasaækrÃnta÷ tÃæ sthÃvarÃyÃ÷ p­thivÅdevatÃyà anuÓÃsanÅmanusmaran, taæ duryodhanagarbhaæ bodhisattvavimok«amanusmaran, tÃæ bodhisattvasamÃdhibhÃvanÃæ vipulÅkurvan, taæ bodhisattvadharmanayamanuvicintayan, taæ bodhisattvavimok«avikrŬitaæ vicÃrayan, tÃæ bodhisattvavimok«aj¤ÃnasÆk«mÃdiæ saævyavalokayan, taæ bodhisattvavimok«aj¤ÃnasÃgaramavataran, taæ bodhisattvavimok«aj¤ÃnasaæbhedamadhimucyamÃna÷, taæ bodhisattvavimok«Ãnantaj¤ÃnÃbhisaæskÃramanugacchan, taæ bodhisattvavimok«aj¤ÃnasamudramavagÃhamÃna÷ / sa kapilavastumahÃnagaraæ pradak«iïÅk­tya pÆrveïa nagaradvÃreïa praviÓya madhye nagaraÓ­ÇgÃÂakasya asthÃt / acirÃstamite sÆrye sarvabodhisattvÃnuÓÃsanÅ«u pradak«iïagrÃhÅ vÃsantyà rÃtridevatÃyà darÓanaparit­«ita÷ kalyÃïamitre«u buddhaj¤ÃnapratilambhaniÓcitabuddhi÷ samantaj¤Ãnacak«urvi«ayaÓarÅrÃdhi«ÂhÃna÷ sarvadigabhimukhena kalyÃïamitradarÓanacittena udÃrÃdhimuktij¤Ãnagarbhasaæj¤ÃgatacetÃ÷ sarvÃrambaïapras­taj¤Ãnacak«u÷ sarvadharmadhÃtunayaj¤ÃnasÃgaraprasaraspharaïÃnugatena samÃædhicak«u«Ã sarvadigj¤eyasÃgaraæ vyavalokayan, mahÃj¤Ãnacak«u÷pras­tÃvahitÃÓayo 'drÃk«ÅdvÃsantÅæ rÃtridevatÃæ kapilavastuno mahÃnagarasyordhvaæ gaganatale vicitrÃnupamamaïikÆÂÃgÃre sarvavaragandhapadmagarbhamahÃratnasiæhÃsane ni«aïïÃm, suvarïavarïena kÃyenÃbhinÅlam­dubahukeÓÅmabhinÅlanetrÃmabhirÆpÃæ prÃsÃdikÃæ darÓanÅyÃæ sarvÃbharaïÃlaækÃravibhÆ«itaÓarÅrÃæ raktavarÃmbaranivasanÃæ candramaï¬alÃlaæk­tabrahmajaÂÃmakuÂadhÃriïÅæ sarvatÃrÃgrahanak«atrajyotirgaïapratibhÃsasaædarÓanaÓarÅrÃm / yÃvantaÓca tayà vipule sattvadhÃtau ak«aïÃpÃyadurgativinipÃtebhya÷ sattvÃ÷ parimocitÃ÷, tÃnapi tasyà romavivaragatÃnadrÃk«Åt / yÃvanta÷ svargaloke prati«ÂhÃpitÃ÷, yÃvanta÷ ÓrÃvakapratyekabodhau sarvaj¤atÃyÃæ ca paripÃcitÃ÷, tÃnapi tasyÃ÷ sarvaromavivaragatÃnapaÓyat / yairnÃnopÃyai÷ paripÃcitÃ÷ kÃyÃbhinirhÃrai rÆpÃbhinirhÃrairvarïÃbhinirhÃrai÷, tÃnapi tasyà romavivaragatÃnadrÃk«Åt / yairgho«ÃbhinirhÃrai÷ svarÃÇgÃbhinirhÃrairvividhamantradharmanayasaprayogai÷ paripÃcitÃ÷, tÃnapi tasyà romamukhebhyo 'nuravamÃïÃnaÓrau«Åt / yai÷ kÃlÃbhinirhÃrai÷, yairyathÃÓayÃdhimuktasattvÃnuvartanai÷, yÃbhirbodhisattvacaryÃbhirbodhisattvavikramairbodhisattvasamÃdhivikurvitamukhairbodhisattvav­«abhitÃbhirbodhisattvavihÃrairbodhisattvÃvalokitairbodhisattvavilokitairbodhisattvavikurvÃbhirbodhisattvamahÃpuru«asiæhavij­mbhitai÷, yairbodhisattvavimok«avikrŬitaistayà sattvÃ÷ paripÃcitÃ÷, tÃnyapi tasyà romavivaragatÃni prajÃnÅte sma // sa tÃn nÃnopÃyasaæprayuktÃn dharmanayasÃgarÃn d­«Âvà Órutvà ca tu«Âa udagra ÃttamanÃ÷ pramudita÷ prÅtisaumanasyajÃto vÃsantyà rÃtridevatÃyÃ÷ sarvaÓarÅreïa praïipatya utthÃya vÃsantÅæ rÃtridevatÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya vÃsantyà rÃtridevatÃyÃ÷ purata÷ präjali÷ sthitvà evamÃha - mayà khalu devate anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / (##) so 'haæ kalyÃïamitrÃdhi«ÂhÃnÃn sarvabuddhaguïÃn saæpaÓyan kalyÃïamitrÃÓritamÃtmÃnaæ karomi / darÓaya me devate sarvaj¤atÃmÃrgaæ yatra prati«Âhito bodhisattvo niryÃti daÓabalabhÆmau // evamukte vÃsantÅ rÃtridevatà sudhanaæ Óre«ÂhidÃrakamevamÃha - sÃdhu sÃdhu kulaputra, yastvamevaæ kalyÃïamitrÃveÓÃvi«Âa÷ kalyÃïamitravacanÃni ÓuÓrÆ«u÷ kalyÃïamitrÃnuÓÃsanyÃæ pratipadyase / niyamena tvaæ kalyÃïamitrÃnuÓÃsanÅæ pratipadyamÃna÷ ÃsannÅbhavi«yasyanuttarÃyÃæ samyaksaæbodhau / ahaæ kulaputra sarvasattvatamovikiraïadharmÃvabhÃsajagadvinayamukhasya bodhisattvavimok«asya lÃbhinÅ / vi«amamati«u sattve«u maitracittÃ, akuÓalakarmapathapratipanne«u karuïacittÃ, kuÓalakarmapathapratipanne«u muditacittà / samavi«amamati«u sattve«Æpek«ÃcittÃ, saækli«Âe«u viÓodhanacittÃ, vi«amagate«u samyakpratipannacittÃ, hÅnÃdhimuktike«u udÃrÃdhimuktisaæjananacittÃ, hÅnendriye«u mahÃvÅryavegavivardhanacittÃ, saæsÃrÃbhirate«u saæsÃragaticakravinivartanacittÃ, ÓrÃvakapratyekabuddhayÃnÃbhimukhe«u sattve«u sarvaj¤atÃmÃrgaprati«ÂhÃpanacittà / evaæ cittamanasikÃraprayuktà khalu punarahaæ kulaputra anena sarvasattvatamovikiraïadharmÃvabhÃsajagadvinayamukhena bodhisattvavimok«eïa samanvÃgatà // ye sattvà andhakÃratamisrÃyÃæ rÃtrau parikrÃnte«u manu«ye«u bhÆtasaæghÃnucaritÃyÃæ taskaragaïasaækÅrïÃyÃæ vi«amacÃritrasattvadikcaritÃyÃæ kÃlÃbhrameghajÃlasaæchannÃyÃæ dhÆmarajomalasamÃkulÃyÃæ vi«amavÃtav­«Âisaæk«obhitÃyÃæ candrÃdityajyotirgaïarahitÃyÃæ cak«u«kÃryÃparÃkramÃyÃæ rÃtrau sÃgaragatà bhavanti, sthalagatà và parvatagatà và aÂavÅkÃntÃragatà và vanÃntaragatà và deÓÃntaragatà và grÃmÃntaragatà và digantaragatà và vidigantaragatà và mÃrgÃntaragatà và mahÃsÃgaragatà và vipannayÃnapÃtrà bhavanti, sthalagatà và vihanyante, parvatagatà và mahÃprapÃte«u prapatanti, mahÃÂavÅkÃntÃragatà và annapÃnavirahità bhavanti, vanagahanavetrajÃlairavasaktà và anayavyasanamÃpadyante, deÓÃntaragatà và taskarairhanyante, grÃmÃntaragatà và vi«amacÃritrà vinaÓyanti, digantaragatà và saæmuhyanti, vidigantaragatà và vimuhyanti, mÃrgÃntaragatà và vilayamÃpadyante, te«Ãmahaæ kulaputra sattvÃnÃæ nÃnopÃyamukhairlayanabhÆtà bhavÃmi - yaduta sÃgaragatÃnÃæ kÃlikÃvÃtameghavikiraïatÃyai kalu«odakÃtikramaïatÃyai vi«amavÃtamaï¬alÅvikiraïatÃyai mahormivegavyupaÓamanatÃyai ÃvartabhayavimocanatÃyai digudyotanatÃyai samyagudakapathapratipÃdanatÃyai tÅradarÓanatÃyai / ratnadvÅpopanayanÃya mÃrgaæ saædarÓayÃmi saægrÃhakarÆpeïa sÃrthavÃhakarÆpeïa / kasyacidrÃjarÆpeïa jagarÃjarÆpeïa kÆrmarÃjarÆpeïa asurarÃjarÆpeïa garu¬arÃjarÆpeïa kinnararÃjarÆpeïa mahoragarÃgarÃjarÆpeïa sÃgaradevatÃrÆpeïa kaivartarÆpeïa pratiÓaraïabhÆtà bhavÃmi / tacca kuÓalamÆlamevaæ pariïÃmayÃmi - sarvasattvÃnÃæ pratiÓaraïabhÆtà bhaveyaæ sarvadu÷khaskandhavinivartanatÃyai / sthalagatÃnÃæ sattvÃnÃæ mohÃndhakÃratamisrÃyÃæ rÃtrau veïukaïÂakaÓarkarakaÂhallÃkÅrïÃyÃæ ghoravi«oragasaækÅrïÃyÃæ nimnonnatavi«amapracÃrÃyÃæ rajoreïusamuddhatÃyÃæ vi«amavÃtav­«Âisaæk«obhitÃyÃæ (##) ÓÅto«ïadu÷khasaæsparÓÃyÃæ vyÃlam­gendrasÃbhiÓaÇkÃyÃæ vadhakataskaragaïÃnuvicaritÃyÃæ dharaïyÃæ diksaæmƬhÃnÃæ sattvÃnÃmÃdityarÆpeïa udgatacandrarÆpeïa maholkÃpÃtarÆpeïa vidyunmÃlÃniÓcÃraïarÆpeïa ratnÃbhÃrÆpeïa grahamaï¬alarÆpeïa nak«atrajyotirgaïavimÃnaprabhÃrÆpeïa devarÆpeïa bodhisattvarÆpeïa sattvÃnÃæ trÃïabhÆtà bhavÃmi / evaæ ca cittamutpÃdayÃmi - anena kuÓalamÆlena sarvasattvÃnÃæ trÃïaæ bhaveyaæ sarvakleÓÃndhakÃravidhamanatÃyai / parvataprapÃtagatÃnÃæ sattvÃnÃæ maraïabhayabhÅtÃnÃæ jÅvitapratilambhÃya yaÓaskÃmatÃvaÓagatÃnÃæ kÅrtiÓabdadhvajakÃmÃnÃæ bhogÃrthikÃnÃæ lobhÃvi«ÂÃnÃmupakaraïaparye«ÂyabhiyuktÃnÃæ lokasaæpattyabhilëaparamÃïÃæ putrabhÃryÃsnehavinibaddhÃnÃæ d­«Âigatagahanaprana«ÂÃnÃæ vividhadu÷khabhayopadrutÃnÃæ nÃnopÃyamukhai÷ ÓaraïabhÆtà bhavÃmi - yaduta giriguhÃsaæsthÃnÃbhinirhÃreïa phalamÆlabhojanÃbhinirhÃreïa jalapathodapÃnÃbhinirhÃreïa ÓÅto«ïapratipak«ÃbhinirhÃreïa samyakpathanidarÓanena kalaviÇkarÆtanirgho«eïa mayÆrarÃjanikÆjagho«eïa au«adhijvalanÃvabhÃsarÆpeïa parvatadevatÃprabhÃrÆpeïa / giriguhÃdarivivaragatÃnÃæ vividhadu÷khopadrutÃnÃæ timirÃndhakÃravinivartanatÃyai samap­thivÅtalÃbhinirhÃreïa ÓaraïabhÆtà bhavÃmi / evaæ ca cittamutpÃdayÃmi - yathà ahame«Ãæ parvatagatÃnÃæ sattvÃnÃmÃrak«Ãæ karomi, evamahame«Ãæ saæsÃraparvatagiriprapÃtapatitÃnÃæ jarÃmaraïagrahÃbhinivi«ÂÃnÃæ ÓaraïabhÆtà bhaveyam / vanagahanajÃlasaæsaktakÃnÃmapyahaæ sattvÃnÃæ tamondhakÃrÃyÃæ rÃtrau vipulavi«ayav­k«avividhopasthÃnÃæ vividhat­ïodakakaïÂakadrumalatoparuddhamÃrgÃïÃæ nÃnÃdrumalatÃvanagahanaprÃptÃnÃæ ÓÃrdÆlanaditanirgho«asaætrastah­dayÃnÃæ kÃryÃparipÆrisamÃkulacittÃnÃæ vividhabhayopadravopas­«ÂÃnÃæ vanagahanani÷saraïadiÓamaprajÃnatÃæ samyaggamanapathasaædarÓayitrÅ bhavÃmi / evaæ ca cittamutpÃdayÃmi - anena kuÓalamÆlena vividhad­«ÂigahanagatÃn sattvÃæst­«ïÃjÃlasaæsaktÃn vicitrasaæsÃradu÷khabhayopadrutÃn sarvadu÷khebhya÷ parimocayeyam / aÂavÅkÃntÃragatÃnÃmapyahaæ sattvÃnÃmandhakÃraprÃptÃnÃæ nÃnopÃyamukhai÷ sukhaæ saæjanayya mÃrgaæ saædarÓya etÃnabhayak«eme prati«ÂhÃpya evaæ cittamutpÃdayÃmi - anena kuÓalamÆlena saæsÃraÂavÅkÃntÃraprÃptÃn sattvÃn durgatipathapratipannÃn sarvadu÷khebhya÷ parimocya atyantayogak«eme sarvaj¤atÃmÃrge prati«ÂhÃpayeyam / deÓajanapadÃvi«ÂÃnapyahaæ kulaputra sattvÃnabhiniveÓÃdhikÃrikaæ du÷khaæ pratyanubhavamÃnÃn vividhairudbadhyamÃnopÃyaistato janapadÃbhiniveÓÃduccÃlya evaæ cittamutpÃdayÃmi - anena kuÓalamÆlena sarvasattvÃn skandhÃlayÃbhiniveÓÃduccÃlya anÃlayasarvaj¤aj¤Ãne prati«ÂhÃpayeyam / grÃmagatÃnapyahaæ kulaputra sattvÃn g­haniketabandhanabaddhÃnandhakÃratamisrÃyÃæ rÃtrau vividhag­hÃpaddu÷khitÃn nÃnodvegamukhairudbadhya saæjanitasaævegacittÃn dhanadÃnena saæg­hya samyak prÅïayitvà anikete dharme prati«ÂhÃpya evaæ cittamutpÃdayÃmi - anena kuÓalamÆlena sarvasattvÃn svÃyatanagrÃmasaæniÓritÃn saæsÃragativi«ayagocarÃduccÃlya sarvaj¤atÃgocare prati«ÂhÃpayeyam // (##) ye ca kulaputra andhakÃratamisrÃyÃæ rÃtrÃvekaikaÓa÷ pÆrvÃdidigvidik«u sarvadiksaæmƬhà bhavanti, same«u p­thivÅpradeÓe«u vi«amaprapÃtasaæj¤ina÷, unnate«vavanatasaæj¤ina÷, avanate«Ænnatasaæj¤ina÷, te«Ãmahaæ digmÃrgadeÓasaæmƬhÃnÃæ nÃnÃvidhairupÃyairavabhÃsaæ k­tvà ni«kramitukÃmÃnÃæ dvÃraæ saædarÓayÃmi / gantukÃmÃnÃæ mÃrgaæ saædarÓayÃmi / taritukÃmÃnÃæ tÅrthaæ saædarÓayÃmi / prave«ÂukÃmÃnÃæ bhavanaæ saædarÓayÃmi / vilokayitukÃmÃnÃæ diÓa÷ saædarÓayÃmi / nimnonnate p­thivÅtalaæ saædarÓayÃmi / samavi«amÃn p­thivÅpradeÓÃn vividhÃni ca rÆpagatÃni saædarÓayÃmi / mÃrgÃkrÃntÃnÃæ grÃmanagaranigamarëÂrarÃjadhÃnÅæ saædarÓayÃmi / gharmat­«ÃrtÃnÃmutsasarohradata¬Ãgapu«kariïÅnadÅvanodyÃnÃrÃmaramaïÅyÃni saædarÓayÃmi / priyaviprayogotkaïÂhitÃnÃæ mÃtÃpit­putradÃramitrÃmÃtyaj¤ÃtisÃlohitÃn vividhÃni ca manÃpÃni rÆpagatÃni saædarÓayÃmi / evaæ ca cittamutpÃdayÃmi - yathÃhame«Ãæ sattvÃnÃmandhakÃratamisrÃyÃæ rÃtrau timiropahatanetrÃïÃæ diksaæmƬhÃnÃmÃlokaæ karomi, avabhÃsaæ janayÃmi vividharÆpagatavij¤aptaye, evamevÃhaæ dÅrghasaæsÃrarÃtrÃvupapannÃnÃæ sarvadiksaæmƬhÃnÃmavidyÃndhakÃraprÃptÃnÃmaj¤ÃnapaÂalÃvanaddhaj¤Ãnacak«u«Ãæ saæj¤Ãcittad­«ÂiviparyastÃnÃm anitye nityasaæj¤inÃæ du÷khedu÷khasaæj¤inÃæ anÃtmani Ãtmasaæj¤inÃm aÓubhe Óubhasaæj¤inÃæ d­¬hÃtmasattvajÅvapo«apudgalagrahasaæniÓritÃnÃæ skandhadhÃtvÃyatanasaæniÓritÃnÃæ hetuphalasaæmƬhÃnÃmakuÓalakarmapathadikpratipannÃnÃæ prÃïÃtipÃtinÃmadattÃdÃyinÃæ kÃmamithyÃcÃriïÃæ m­«ÃvÃdinÃæ paiÓunyÃnÃæ pÃru«ikÃïÃmasaæbhinnapralÃpinÃmabhidhyÃlÆnÃæ vyÃpannacittÃnÃæ mithyÃd­«ÂigatÃnÃmamÃt­j¤ÃnÃmapit­j¤ÃnÃmaÓrÃmaïyÃnÃmabrÃhmaïyÃnÃmanindyaj¤ÃnÃmapuru«aj¤ÃnÃnÃmadharmarÃgaraktÃnÃæ vi«amalÃbhÃbhibhÆtÃnÃæ mithyÃd­«ÂidharmaparÅtÃnÃæ tathÃgatÃnabhyÃkhyÃyikÃnÃæ dharmacakrÃntavÃdapratipannÃnÃæ mÃradhvajadharÃïÃæ bodhisattvaghÃtinÃæ mahÃyÃnavidve«ikÃïÃæ bodhicittavicchindikÃnÃæ bodhisattvavivarïakÃnÃæ mÃt­ghÃtadrohiïÃmanapakÃravairiïÃmÃryÃpavÃdakÃnÃmasatpuru«ÃdharmasamÃcÃragocarÃïÃæ staupikasÃæghikavastudrohiïÃæ mÃtÃpit­vipratipannÃnÃmÃnantaryakarmakÃriïÃæ mahÃprapÃtÃbhimukhÃnÃæ sattvÃnÃæ mahÃpraj¤Ãlokena avidyÃndhakÃraæ vidhÆya anuttarÃyÃæ samyaksaæbodhau samÃdÃpya samantabhadreïa mahÃyÃnena daÓabalaj¤ÃnabhÆmimÃrgaæ saædarÓayeyam / tathÃgatabhÆmimapi tathÃgatavi«ayamapi sarvaj¤aj¤ÃnanayasÃgaramapi buddhaj¤Ãnagocaramapi buddhavi«ayamapi daÓabalaparini«pattimapi buddhadhÃraïÅbalamapi sarvabuddhaikaÓarÅratÃmapi saædarÓayeyam / saædarÓya cainÃn sarvabuddhasamatÃj¤Ãne prati«ÂhÃpayeyam // glÃnÃnÃmapyahaæ kulaputra sattvÃnÃæ dÅrghavyÃdhiparikhinnÃnÃæ durbalaÓarÅrÃïÃæ jÅrïÃnÃæ v­ddhÃnÃæ jarÃbhibhÆtÃnÃmanÃthÃnÃæ k­païÃnÃæ ca daridrÃïÃæ vilayagatÃnÃæ videÓaprÃptÃnÃæ vidikpratipannÃnÃæ bandhanagatÃnÃæ kÃraïÃprÃptÃnÃm aparÃdhinÃæ rÃjabandhots­«ÂÃnÃæ jÅvitoparodhabhayaparitrÃïÃya avati«ÂhÃmi / sÃhaæ kulaputra glÃnÃnÃæ sattvÃnÃæ sarvopÃyairvyÃdhyapanayanÃya pratipadyÃmi / jÅrïÃnÃæ jarÃbhibhÆtÃnÃmupasthÃnaparicaryopakaraïÃvighÃtai÷ saægrahaæ karomi / anÃthÃnÃæ sattvÃnÃæ sÃnÃthyaæ karomi / k­païadaridrÃïÃæ dhanakanakaskandhena saægrahaæ karomi (##) vinipÃtagatÃnÃæ samÃnÃrthatayà saægrahaæ karomi / videÓaprÃptÃnÃæ svadeÓamupanayÃmi / vidikpratipannÃnÃæ samyagdiÓamupanayÃmi / bandhanagatÃn bandhanebhyo vipramok«ayÃmi / kÃraïÃprÃptÃnÃæ kÃraïÃdu÷khebhyo vipramok«ayÃmi / aparÃdhino rÃjavadhyots­«ÂÃn jÅvitÃÓvÃsaprÃptÃn karomi / evaæ ca cittamutpÃdayÃmi - yathÃhame«Ãæ sattvÃnÃæ vividhabhayopadravaparitrÃïe pratiÓaraïaæ bhavÃmi, evamahametÃnanuttareïa dharmasaægraheïa saæg­hya sarvakleÓebhya÷ parimocayeyam / jÃtijarÃvyÃdhimaraïaÓokaparidevadu÷khadaurmanasyopÃyÃsebhya÷ samatikrÃmayeyam / sarvadurgativinipÃtabhayebhya÷ parimocayeyam / kalyÃïamitraparigrahe prati«ÂhÃpayeyam / dharmaratnadÃnasaægraheïa saæg­hïÅyÃm / anavadye karmaïi niyojayeyam / tathÃgataÓarÅraviÓuddhaye samÃdÃpayeyam / atyantÃjarÃmaraïadhÃtuprativedhe prati«ÂhÃpayeyam // mithyÃmÃgÃrgatipannÃnÃmapyahaæ kulaputra sattvÃnÃæ vividhad­«ÂigatagahanÃbhinivi«ÂÃnÃæ mithyÃsaækalpagocarÃïÃæ vi«amakÃyavÃÇbhanaskarmasamudÃcÃriïÃmasaæv­tacÃriïÃæ nÃnÃvratatapa÷saæniÓritÃnÃmasamyaksaæbuddhe samyaksaæbuddhasaæj¤inÃæ samyaksaæbuddhe ca asamyaksaæbuddhasaæj¤inÃæ ÓarÅrÃtÃpanaparitÃpanaprayuktÃnÃm utsasarohradata¬ÃganadÅparvataprasravaïadigvidikpraïÃmaparÃyaïÃnÃæ pÃpamitravaÓagatÃnÃæ nÃnopÃyamukhai÷ pratiÓaraïabhÆtà bhavÃmi / tata etÃn pÃpakÃd d­«ÂigatÃt sarvadurgatiprapÃtapathÃdvinivartayÃmi / laukikÃyÃæ ca samyagd­«Âau prati«ÂhÃpya divyamÃnu«ikÃyÃæ saæpattau saæniyojayÃmi / evaæ ca cittamutpÃdayÃmi - yathÃhametÃn sattvÃnevaærÆpÃdvi«amapratipattidu÷khÃtparimocayÃmi, evamahaæ sarvasattvÃnÃrye lokottare pÃramitÃmÃrge prati«ÂhÃpya sarvaj¤atÃyÃmavaivartyÃn k­tvà samantabhadreïa mahÃpraïidhÃnena sarvaj¤atÃyÃmupanayeyam / na ca bodhisattvabhÆmeruccaleyamavinivartya sarvasattvadhÃtum // atha khalu vÃsantÅ rÃtridevatà tasyÃæ velÃyÃmetameva sarvasattvatamovikiraïadharmÃvabhÃsajagadvinayamukhaæ bodhisattvavimok«adiÓaæ bhÆyasyà mÃtrayà saædarÓayamÃnà buddhÃdhi«ÂhÃnena daÓa diÓo vyavalokya sudhanaæ Óre«ÂhidÃrakaæ gÃthÃbhiradhyabhëata - mohaavidyatamovigamÃrthaæ dharmaprabhÃvitasaæjanayÃya / kÃlamavek«ya jagatsukhanetà e«a vimok«anayo mama ÓÃnta÷ // 1 // maitri mamà vipulà suviÓuddhà kalpa ananta subhÃvita pÆrve / apÃya pharitva prabhÃsami lokaæ eta nayottara sudhana sudhÅrà // 2 // karuïasamudra mamÃmita loke saæbhavu yatra triyadhvajinÃnÃm / (##) yena jagasya dukhaæ praÓamemÅ eta nayottara sudhana sudhÅrà // 3 // lokasukhÃnyabhinirharamÃïà saæsk­ta Ãrya sukhÃni ca yÃni / prÅti udagra pramodami tena otara eta nayaæ jinaputra // 4 // saæsk­tado«aparÃÇbhukha nityaæ ÓrÃvakaj¤Ãnavimuktiphale ca / buddhabalaæ pariÓodhayamÃnà otara eta nayaæ jinaputra // 5 // cak«u mamà vipulaæ pariÓuddhaæ yena daÓaddiÓi paÓyami k«etrà / te«u ca k«etratale«u svayaæbhÆn paÓyami bodhidrumendrani«aïïÃn // 6 // lak«aïamaï¬ita buddhaÓarÅrÃn nÃnavicitraprabhots­jamÃnÃn / raÓmisamudrapramu¤canaromÃn paÓyami buddhasahasra par«Ãbhi÷ // 7 // te«u ca k«etrapathe«u ya sattvÃ÷ sarvacyutÅupapattimukhe«u / paÓyami te gatisÃgari bÃlÃ÷ saæsaramÃïa svakarmanubhonti // 8 // srotasamudra mamÃtiviÓuddho yatra samosari Óabda aÓe«Ã÷ / sarvajagasya ya mantrasamudrà sarva Óruïitva dharemi sm­tÅye // 9 // sarvasvarÃÇganiruktirutebhirgho«a alaæk­tu apratimÃnÃm / yo hi pravartati cakru jinÃnÃæ taæ ca Óruïitva dharemi sm­tÅye // 10 // ghrÃïabalaæ vipulaæ suviÓuddhaæ dharmasamudranaye«u asaÇgam / (##) sarvavimok«avihÃrapraveÓaæ otara eta nayaæ jinaputra // 11 // jihva mamà vipula suprabhÆtà tÃmratanÆ ratanÃbha viÓuddhà / yÃya j¤apemi yathÃÓaya sattvÃn otara eta nayaæ jinaputra // 12 // dharmaÓarÅru mamÃtiviÓuddhaæ sarvatriyadhvasamantasthitÃnÃm / rÆpaÓarÅru yathÃÓaya sattvÃ÷ paÓyi«u te«vadhimuktibalena // 13 // cittamasaÇgamanÃsrava mahyaæ gho«arÆtaæ yatha meghaninÃda÷ / tatra samosari sarvanarendrÃn no ca vikalpana vidyati mahyam // 14 // k«etratale«u acintiya sattvÃ÷ te«a prajÃnami cittasamudrÃn / indriyaÃÓaya jÃnami te«Ãæ no ca vikalpana vidyati mahyam // 15 // ­ddhi mamo vipulà susamÃptà kampayi k«etra acintiyÃya / kÃyaprabhÃya prabhÃvatu yeno sarva sudurdama sattva damemi // 16 // puïya mamo vipulaæ pariÓuddhaæ ak«ayako«a samantaviyÆham / yena pravartayi pÆja jinÃnÃæ bhoti ca sarvajagatyupajÅvyam // 17 // praj¤a mamo vipulà suviÓuddhà yÃya prajÃnami dharmasamudrÃn / saæÓaya chindami sarvajanÃnÃæ otara eta nayaæ jinaputra // 18 // (##) buddhasamudra ahaæ avatÅrïà sarvi triyadhvi nayottaramÃnà / te«u ca otaramÅ praïidhÃnaæ e«a nayo atula÷ susamÃpta÷ // 19 // sarvaraje ahu k«etrasamudrÃn paÓyami caiva triyadhvapraveÓÃn / tatra ca paÓyami buddhasamudrà te«a samantatalaæ nayabhÆmim // 20 // paÓya virocana bodhivibuddhaæ sarvadiÓÃsu spharitvana k«etrà / sarvaraja÷pathi bodhidrumendre sÃntima dharma nisarjayamÃnam // 21 // atha khalu sudhana÷ Óre«ÂhidÃrako vÃsantÅæ rÃtridevatÃmetadavocat - kiyacciraæ saæprasthitÃsi devate anuttarÃyÃæ samyaksaæbodhau? kiyacciraæ pratilabdhaÓca te 'yaæ vimok«a÷, yasya pratilambhÃttvamevaærÆpayà sattvÃrthakriyayà pratyupasthitÃ? evamukte vÃsantÅ rÃtridevatà sudhanaæ Óre«ÂhidÃrakamevamÃha - bhÆtapÆrvaæ jinaputra atÅte 'dhvani sumeruparamÃïuraja÷samÃnÃæ kalpÃnÃæ pareïa praÓÃntaprabho nÃma kalpo 'bhÆtpa¤cabuddhakoÂÅÓataprabhava÷ / tatra ratnaÓrÅsaæbhavà nÃma lokadhÃturabhÆt / tasyÃæ khalu punarlokadhÃtau ratnacandrapradÅpaprabhà nÃma madhyamà cÃturdvÅpikà / tasyÃæ padmaprabhà nÃma rÃjadhÃnÅ / tatra rÃjadhÃnyÃæ sudharmatÅrtho nÃma rÃjÃbhÆt dhÃrmiko dharmarÃjà cakravartÅ caturdvÅpeÓvara÷ saptaratnasamanvÃgata÷ / sa tÃmakaïÂakÃæ mahÃp­thivÅæ sasÃgaragiriparyantÃæ dharmeïÃbhinirjitya adhyÃvasati sma // tasya sudharmatÅrthasya rÃj¤o dharmamaticandrà nÃma bhÃryÃbhÆt / sà rÃtryÃ÷ pÆrve yÃme madanamattà ratikrŬÃpariÓrÃntà madhyame yÃme 'nta÷puramadhyagatà prasuptà / atha tasyÃ÷ padmaprabhÃyà rÃjadhÃnyÃ÷ pÆrveïa ÓamathaÓrÅsaæbhave mahÃvana«aï¬e sarvadharmanigarjitarÃjo nÃma tathÃgata÷ sarvavyÆhaprabhÃmaïirÃjaÓarÅre sarvabuddhavikurvitaprabhave mahÃbodhiv­k«e 'nuttarÃæ samyaksaæbodhimabhisaæbuddha÷ / tenÃsau sarvo ratnaÓrÅsaæbhavo lokadhÃturanekavarïayà udÃrayà prabhayà sphuÂÃvabhÃsito 'bhÆt / tasyÃæ ca padmaprabhayÃæ rÃjadhÃnyÃæ suviÓuddhacandrÃbhà nÃma rÃtridevatà abhÆt / sà tÃæ dharmamaticandrÃæ rÃjabhÃryÃmupasaækramya ÃbharaïasaæghaÂÂanaÓabdena prabodhya evamÃha - yatkhalu rÃjapatni jÃnÅyÃ÷ - ÓamathaÓrÅsaæbhave mahÃvana«aï¬e sarvadharmanigarjitarÃjo nÃma tathÃgato 'nuttarÃæ samyaksaæbodhimabhisaæbuddha÷ / sà tasyà rÃjabhÃryÃyÃ÷ purato vistareïa buddhaguïavarïaæ buddhavikurvitaæ samantabhadrabodhisattvacaryÃpraïidhÃnaæ ca saæprakÃÓayÃmÃsa / (##) sà khalu puna÷ kulaputra rÃjabhÃryà tathÃgataprabhÃvabhÃsitÃdhyÃÓayenÃnuttarÃæ samyaksaæbodhimabhisaæprasthità / tasya tathÃgatasya sabodhisattvaÓrÃvakasaæghasya mahÃntaæ pÆjÃsatkÃramakÃr«Åt / tatkiæ manyase kulaputra anyà sà tena kÃlena tena samayena dharmamaticandrà nÃma rÃjabhÃryà abhÆt? na khalvevaæ dra«Âavyam / ahaæ sà tena kÃlena tena samayena dharmamaticandrà nÃma rÃjabhÃryà abhÆvam // sà ahaæ kulaputra tenÃbhilëikeïa cittotpÃdena tena ca tathÃgatÃvaropitena kuÓalamÆlena sumeruparamÃïuraja÷samai÷ kalpairna jÃtu durgati«Æpapannà / na narake, na tiryagyonau prete«u vÃ, na jÃtu hÅnakule«Æpapannà / na jÃtvindriyavikalÃbhÆvam / na jÃtu du÷khitÃbhÆvan / sadà ahaæ deve«u devamÃhÃtmyaæ pratilabhya manu«ye«u ca manu«yamÃhÃtmyaæ na jÃtu kalyÃïamitravirahità abhÆvaæ yaduta buddhabodhisattvai÷ / na jÃtu vi«ame«u kÃle«Æpapannà / sà khalvahaæ kulaputra buddhÃnubuddhe«u kuÓalamÆlÃnyavaropayamÃïà sumeruparamÃïuraja÷samÃn kalpÃn sukhena Óamena k«emeïa mÃrgeïa Ãgatà / na ca tÃvanme bodhisattvendriyÃïi parini«pannÃni // te«Ãæ sumeruparamÃïuraja÷samÃnÃæ kalpÃnÃmatikrÃntÃnÃmito bhadrakalpÃtpÆrvaæ daÓÃnÃæ kalpasahasrÃïÃæ prathamastena kÃlena aÓokavirajo nÃma kalpo 'bhÆt rajovimalateja÷ÓrÅnÃmni lokadhÃtau / sa khalu puna÷ kulaputra rajovimalateja÷ÓrÅrlokadhÃtu÷ kli«ÂaviÓuddho 'bhÆt pa¤cabuddhotpÃdaÓataprabhava÷ / te«Ãæ khalu puna÷ pa¤cÃnÃæ buddhaÓatÃnÃæ prathama÷ sumerudhvajÃyatanaÓÃntanetraÓrÅrnÃma tathÃgato loka udapÃdi vidyÃcaraïasaæpanna÷ sugato lokavidanuttara÷ puru«adamyasÃrathi÷ ÓÃstà devamanu«yÃïÃæ ca buddho bhagavÃn / ahaæ ca praj¤ÃvabhÃsaÓrÅrnÃma Óre«ÂhidÃrikà abhÆvaæ vighu«ÂakÅrte÷ Óre«Âhino duhità abhirÆpà prÃsÃdikà darÓanÅyà paramayà Óubhavarïapu«kalatayà samanvÃgatà / sà ca suviÓuddhacandrÃbhà rÃtridevatà praïidhÃnavaÓena virajovatyÃæ cÃturdvÅpikÃyÃæ lokadhÃtau vicitradhvajÃyÃæ rÃjadhÃnyÃæ viÓuddhanetrÃbhà nÃma rÃtridevatà abhÆt / tayà me rÃtryÃæ praÓÃntÃyÃæ ÓayitayormÃtÃpitrostadg­haæ kampayitvà udÃreïÃvabhÃsena svarÆpaæ saædarÓya buddhaguïavarïaæ bhëitvà sa tathÃgata÷ prathamasaptÃhÃbhisaæbuddho bodhimaï¬ani«aïïa÷ saædarÓita÷ / sà ahaæ sÃrdhaæ mÃtÃpit­bhyÃæ mahatà ca j¤Ãtisaæghena tÃæ suviÓuddhacandrÃbhÃæ rÃtridevatÃæ purask­tya tasya tathÃgatasyÃntikamupasaækrÃntà / tato mayà tasya tathÃgatasya udÃrÃæ pÆjÃæ k­tvà sahadarÓanena jagadvinayabuddhadarÓanaprabhavo nÃma samÃdhi÷ pratilabdha÷ / tryadhvatalaj¤ÃnÃvabhÃsamaï¬alaÓca nÃma samÃdhi÷ pratilabdha÷, yasya pratilambhÃnmayà te sumeruparamÃïuraja÷samÃ÷ kalpà anusm­tÃ÷ / tacca me bodhicittamÃmukhÅbhÆtam / tayà me tasya tathÃgatasyÃntikÃddharmadeÓanÃæ Órutvà e«a sarvasattvatamovikiraïadharmÃvabhÃsajagadvinayamukho nÃma bodhisattvavimok«a÷ pratilabdha÷, yasya pratilambhÃddaÓabuddhak«etraparamÃïuraja÷samÃællokadhÃtÆn kÃyena spharÃmi / ye (##) ca te«u lokadhÃtu«u tathÃgatÃ÷, te sarve mama cak«u«a ÃbhÃsamÃgacchanti / te«Ãæ ca pÃdamÆlagatamÃtmÃnaæ saæjÃnÃmi / ye ca te«u lokadhÃtu«u sattvà upapannÃ÷, te 'pi sarve mama cak«u«a ÃbhÃsamÃgacchanti / te«Ãæ ca rutavimÃtratÃsaæketaæ prajÃnÃmi / cittÃÓayendriyÃdhimuktÅÓca prajÃnÃmi / pÆrvÃntakalyÃïamitre«u ca paripÃkaæ prajÃnÃmi / yathÃÓayasaæto«aïaæ cai«Ãæ kÃyamÃdarÓayÃmi // sa ca me vimok«a÷ praticittak«aïaæ vivardhate / tadvimok«acittÃnantareïa cittena lokadhÃtuÓataparamÃïuraja÷samÃni buddhak«etrÃïi kÃyena spharÃmi / tadanantareïa cittena lokadhÃtusahasraparamÃïuraja÷samÃni buddhak«etrÃïi kÃyena spharÃmi / tadanantareïa cittena lokadhÃtuÓatasahasraparamÃïuraja÷samÃni buddhak«etrÃïi kÃyena spharÃmi / evaæ praticittak«aïaæ yÃvadanabhilÃpyÃnabhilÃpyalokadhÃtuparamÃïuraja÷samÃni buddhak«etrÃïi kÃyena spharÃmi / ye ca te«u buddhak«etre«u tathÃgatÃ÷, sarve te mama cak«u«a ÃbhÃsamÃgacchanti / te«Ãæ ca pÃdamÆlagatamÃtmÃnaæ saæjÃnÃmi / yà ca te«Ãæ buddhÃnÃæ bhagavatÃæ dharmadeÓanÃ, tÃæ sarvÃmudg­hïÃmi, dhÃrayÃmi saæpradhÃrayÃmi upadhÃrayÃmi / te«Ãæ ca tathÃgatÃnÃæ pÆrvayogasamudrÃn praïidhÃnasamudrÃnavatarÃmi / yà ca te«Ãæ tathÃgatÃnÃæ buddhak«etrapariÓuddhi÷, tÃmapi ca sarvÃæ buddhak«etrapariÓuddhaye 'bhinirhÃrÃmi / ye ca sattvÃste«u lokadhÃtusamudre«ÆpapannÃ÷, te 'pi sarve mama cak«u«a ÃbhÃsamÃgacchanti / yatpramÃïÃÓca te«Ãæ sattvÃnÃmÃÓayendriyÃdhimuktibhedÃ÷, tatpramÃïabhedaæ kÃyamadhiti«ÂhÃmi yaduta e«Ãæ paripÃkavinayamupÃdÃya / evaæ praticittak«aïame«a vimok«o vivardhate dharmadhÃtuprasaraspharaïavivardhanayogena / etamahaæ kulaputra sarvasattvatamovikiraïadharmÃvabhÃsajagadvinayamukhaæ bodhisattvavimok«aæ jÃnÃmi / kiæ mayà ÓakyamanantamadhyasamantabhadrabodhisattvacaryÃpraïidhiniryÃtÃnÃæ bodhisattvÃnÃæ dharmadhÃtusÃgaranayaprasarapraveÓavaÓavartinÃæ sarvabodhisattvasamudÃgamaj¤ÃnavajraketusamÃdhivikrŬitÃnÃæ sarvalokadhÃtu«u sarvatathÃgatavaæÓasaædhÃraïamahÃpraïidhÃnaniryÃtÃnÃæ sarvalokadhÃtuprasaracittak«aïapariÓodhanamahÃpuïyasÃgaraparini«pannÃnÃæ praticittak«aïaæ sarvadharmadhÃtuparipÃkavinayaj¤ÃnavaÓavartinÃæ sarvalokadhÃtu«u sarvasattvasarvÃvaraïamahÃndhakÃravidhamanaj¤ÃnÃdityacak«u«Ãæ sarvasattvadhÃtumahÃyÃnavij¤apanavikramÃïÃæ sarvajagatkÃÇk«ÃvimativicikitsÃtimiravidhamanamaticandrÃïÃæ sarvabhavasamudrÃbhiniveÓoccalanaviÓuddhagho«asvaramaï¬alÃnÃæ sarvadharmadhÃturaja÷pathi vikurvitasaædarÓanavaÓavartinÃæ tryadhvatalaj¤Ãnamaï¬alÃsaæbhinnÃnÃæ caryÃæ j¤Ãtum, guïÃn và vaktum, gocaro và avatartum, vimok«avikrŬitaæ và saædarÓayitum // gaccha kulaputra, iyamihaiva magadhavi«aye bodhimaï¬e samantagambhÅraÓrÅvimalaprabhà nÃma rÃtridevatà prativasati, yayà ahamanuttarÃyÃæ samyaksaæbodhau cittamutpÃditÃ, puna÷ punaÓca saæcodità / tÃmupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrako vÃsantÅæ rÃtridevatÃmÃbhigÃrthÃbhirabhya«Âau«Åt - (##) paÓyami kÃyu tavÃdya viÓuddhaæ lak«aïacitritu meru yathaiva / lokaabhyudgata lokavibhÃsi ma¤juÓirÅ yatha rÆpaÓirÅye // 22 // dharmaÓarÅru tavÃtiviÓuddhaæ sarvatriyadhvasamaæ avikalpam / yatra samosari loka aÓe«a÷ saæbhavate 'tha vibhoti asaÇgam // 23 // paÓyami sarvagatiprasare«u kÃyu tava pratibhÃsavibhaktam / romamukhe«u ca paÓyami tubhyaæ tÃrakasaægha sajyoti«acandrÃn // 24 // cittu tavà vipulaæ suviÓuddhaæ yena sphuÂaæ gaganaæ va diÓÃsu / yatra samosari sarvanarendrà j¤Ãnamakalpamalaæ varu tubhyam // 25 // k«etrarajopama megha vicitrà niÓcari«Æ tava romamukhe«u / te ca pharanti daÓaddiÓi buddhÃn sarvaviyÆha pravar«ayamÃïÃ÷ // 26 // sarvajagopama kÃya anantà niÓcari«Æ tava romamukhe«u / te ca daÓaddiÓi loku pharitvà nÃnaupÃya viÓodhayi sattvÃn // 27 // romamukhe«u acintiya k«etrà paÓyami nÃnaviyÆhavicitrà / ye tvaya Óodhita sattvagatÅ«u te«a yathÃÓayasaæbhuta sarvÃn // 28 // lÃbha sulabdha sujÅvitu te«Ãæ ye tava nÃma Ó­ïonti udagrÃ÷ / (##) ye 'tha ca darÓaname«i narÃïÃæ bodhipathÃbhimukhÃÓca bhavanti // 29 // kalpa acintiya vÃsu apÃye darÓanahetu tavotsahitavya÷ / yatti Óraveïa prahar«itacittà darÓanamÃtra Óamesi ca kleÓÃn // 30 // k«etrasahasrarajopama kÃyÃstvÃd­Óa tÃntaka kalpa bhaveyu÷ / varïa bhaïettava romamukhasya varïak«ayo 'sya bhavenna kadÃcit // 31 // atha khalu sudhana÷ Óre«ÂhidÃrako vÃsantÅæ rÃtridevatÃmÃbhirgÃthÃbhirabhi«Âutya vÃsantyà rÃtridevatÃyÃ÷ pÃdau ÓirasÃbhivandya vÃsantÅæ rÃtridevatÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya avit­pta eva kalyÃïamitraparyupÃsanena vÃsantyà rÃtridevatÃyà antikÃt prakrÃnta÷ // 32 // (##) 35 SamantagambhÅraÓrÅvimalaprabhà / atha khalu sudhana÷ Óre«ÂhidÃrako vÃsantyà rÃtridevatÃyÃ÷ prathamasthÃnabodhisattvacittamaï¬alapariÓuddhimanugacchan, bodhigarbhasaæbhavamanuvicÃrayan, bodhisattvapraïidhÃnasÃgaramavataran, bodhisattvapÃramitÃmÃrgaæ pariÓodhayan, bodhisattvabhÆmimaï¬alamavakrÃmayan, bodhisattvacaryÃmaï¬alaæ pravistaran, bodhisattvaniryÃïasÃgaramanusmaran, sarvaj¤atÃvabhÃsamahÃsÃgaramanuvilokayan, sarvajagatparitrÃïapravaïabodhisattvamahÃkaruïÃmeghaæ vipulÅkurvan, vÃsantyà rÃtridevatÃyÃ÷ samantabhadrabodhisattvacaryÃpraïidhÃnamaï¬alaæ sarvak«etre«vaparÃntÃdhi«ÂhÃnamabhinirharan, yena samantagambhÅraÓrÅvimalaprabhà nÃma rÃtridevatÃ, tenopasaækramya samantagambhÅraÓrÅvimalaprabhÃyà rÃtridevatÃyÃ÷ pÃdau ÓirasÃbhivandya samantagambhÅraÓrÅvimalaprabhÃæ rÃtridevatÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya samantagambhÅraÓrÅvimalaprabhÃyà rÃtridevatÃyÃ÷ purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya devate, anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvo bodhisattvacaryÃbhÆmau carati, kathaæ niryÃti, kathaæ parini«padyate? Ãha - sÃdhu sÃdhu kulaputra, yastvamanuttarÃyÃæ samyaksaæbodhau cittamutpÃdya bodhisattvabhÆminiryÃïaparini«pattiæ p­cchasi / daÓabhi÷ kulaputra dharmai÷ samanvÃgatà bodhisattvÃ÷ parini«pannà bhavanti bodhisattvacaryÃyÃm / katamairdaÓabhi÷? yaduta sarvatathÃgatasaæmukhÅbhÃvadarÓanasamÃdhipratilambhaviÓuddhyÃ, sarvabuddhalak«aïavicitratÃnantakÃyavyavalokanacak«urviÓuddhayÃ, anantamadhyatathÃgatavarïasamudravij¤aptyavatÃreïa, apramÃïabuddhadharmÃvabhÃsamaï¬alasamudrasarvadharmadhÃtupramÃïÃvataraïatayÃ, sarvatathÃgataromavivarasarvasattvopamaraÓmisamudranÃnÃsattvÃrthaniÓcaritÃvataraïatayÃ, ekaikaromavivarasarvaratnavarïÃrci÷samudradarÓanatayÃ, praticittak«aïaæ buddhanirmitasamudrasarvadharmadhÃtuprasaraspharaïasatvavinayÃdhi«ÂhÃnÃvataraïatayÃ, sarvasattvasvarÃÇgasamudrasaæprayuktatathÃgatanirgho«asarvatryadhvagatadharmacakranirnÃda - nirgho«asarvasÆtrÃntameghanigarjitanirgho«amaï¬alÃvataraïatayÃ, anantamadhyabuddhanÃmasamudrÃvataraïatayÃ, acintyabuddhavikurvitasaædarÓanasattvavinayÃvaraïatayà / ebhi÷ kulaputra daÓabhirdharmai÷ samanvÃgatà bodhisattvÃ÷ parini«pannà bhavanti bodhisattvacaryÃyÃm // ahaæ khalu kulaputra ÓÃntadhyÃnasukhasamantavikramasya bodhisattvavimok«asya lÃbhinÅ / tasyà mama kulaputra tryadhvaprÃptÃ÷ sarvatathÃgatÃÓcak«u«a ÃbhÃsamÃgacchanti / te«Ãæ ca tathÃgatÃnÃæ buddhak«etrapariÓuddhimavatarÃmi / par«anmaï¬alasamudrÃnapi, anantamadhyasamÃdhivikurvitasamudrÃnapi, pÆrvayogasamudrÃnapi, nÃmasamudrÃnapyavatarÃmi / te«Ãæ ca tathÃgatÃnÃæ dharmacakrapravartanavimÃtratÃmavatarÃmi / tathÃgatÃyu«pramÃïanÃnÃtvamapi, svarÃÇgavimÃtratÃmapi / te«Ãæ ca tathÃgatÃnÃmanantadharmadhÃtuÓarÅratÃmavatarÃmi / na ca tÃæstathÃgatÃn bhÃvato 'bhiniviÓÃmi / tatkasya heto÷? agatikà hi te tathÃgatÃ÷, sarvalokagatiniruddhatvÃt / anÃgatikà hi te tathÃgatÃ÷, (##) svabhÃvÃsaæbhÆtatvÃt / anutpannà hi te tathÃgatÃ÷, anutpÃdadharmatÃsamaÓarÅratvÃt / aniruddhà hi te tathÃgatÃ÷, anutpÃdalak«aïatvÃt / asatyà hi te tathÃgatÃ÷, mÃyÃgatadharmadarÓanavij¤aptyà / am­«Ã hi te tathÃgatÃ÷, sarvajagadarthasamutpannatvÃt / asaækrÃntà hi te tathÃgatÃ÷, cyutyupapattivyativ­ttatvÃt / avina«Âà hi te tathÃgatÃ÷, dharmaprak­tyavinÃÓadharmatayà / ekalak«aïà hi te tathÃgatÃ÷, sarvavÃkpathasamatikrÃntatvÃt / alak«aïà hi te tathÃgatÃ÷, dharmalak«aïasvabhÃvaparyavasÃnatvÃt // sà khalu punarahaæ kulaputra evaæ sarvatathÃgatÃnavataramÃïà etaæ ÓÃntadhyÃnasukhasamantavikramaæ bodhisattvavimok«aæ tathÃgatadhyÃnamaï¬alÃvabhÃsena vipulÅkaromi, pravistarÃmi avatarÃmi anugacchÃmi samÅkaromi abhinirharÃmi samatalÅkaromi praveÓayÃmi vivardhayÃmi nidhyÃyÃmi upanidhyÃyÃmi ÃkÃrayÃmi gocarÅkaromi d­¬hÅkaromi avabhÃsayÃmi prabhÃsayÃmi vyÆhayÃmi vibhajÃmi saæbhÃrayÃmi saæbhÃvayÃmi / tatra ca sarvasaækalpÃsamudÃcÃrÃyÃæ mahÃkaruïÃyÃæ sthitvà sarvasattvaparitrÃïasamudÃcÃracittaikÃgratÃyai prathamaæ dhyÃnaæ bhÃvayÃmi sarvamanaskarmavyupaÓamÃya j¤ÃnabalaparÃkramasarvasattvasaægrahaprÅtisukhacittaikÃgratÃyai / dvitÅyadhyÃnaæ bhÃvayÃmi saæsÃravipannopek«ÃsarvasattvasvabhÃvaviÓuddhyÃyatanatÃyai / t­tÅyaæ dhyÃnaæ bhÃvayÃmi sarvasattvakleÓadu÷khasaætÃpapraÓamanatÃyai / caturthaæ dhyÃnaæ bhÃvayÃmi sarvaj¤atÃpraïidhimaï¬alavipulÅkaraïatÃyai sarvasamÃdhisÃgarÃbhinirhÃrakauÓalyatÃyai sarvabodhisattvavimok«asÃgaranayÃvataraïatÃyai sarvabodhisattvavikrŬitaj¤ÃnÃbhij¤atÃyai sarvabodhisattvacaryÃvikurvitÃbhinirharaïatÃyai samantamukhadharmadhÃtupraveÓaj¤Ãnanayaæ pariÓodhayamÃnà / evaæ ÓÃntadhyÃnamukhasamantavikramaæ bodhisattvavimok«aæ bhÃvayÃmi // sà khalu punarahaæ kulaputra etaæ vimok«aæ bhÃvayamÃnà nÃnopÃyai÷ sattvÃn paripÃcayÃmi yaduta rÃtryÃæ praÓÃntÃyÃæ ratipramattÃnÃæ sattvÃnÃmaÓubhasaæj¤Ãæ saæjanayÃmi / aratisaæj¤Ãæ parikhedasaæj¤Ãmuparodhasaæj¤Ãæ bandhanasaæj¤Ãæ rÃk«asÅsaæj¤Ãmanityasaæj¤Ãæ du÷khasaæj¤ÃmanÃtmasaæj¤ÃmasvÃmikasaæj¤ÃmaparÃdhÅnasaæj¤Ãæ jarÃmaraïasaæj¤Ãm / sarvakÃmavi«ayaparibhoge«vanabhiratisaæj¤Ãæ saæjanayÃmi / te ca sattvÃstaccittaæ paribhÃvayanta÷ sarvakÃmarati«vanabhiratà dharmÃrÃmaratiæ pravÃrayamÃïà agÃrÃdanÃgÃrikaæ ni«krÃmanti / te«ÃmahamaraïyagatÃnÃæ dharme«vÃnulomikÅæ ÓraddhÃæ janayÃmi / ÃrtabhÅ«aïodÃrasvararavaÓabdÃnantardhÃpayÃmi / rÃtryÃæ praÓÃntÃyÃæ buddhadharmagambhÅratÃæ saædarÓayÃmi / prahÃïÃnukÆlaæ ca pratyayamupasaæharÃmi / ni«kramatÃæ ca agÃradvÃraæ viv­ïomi / mÃrgaæ saædarÓayÃmi / Ãlokaæ karomi / tamondhakÃraæ vidhamÃmi / bhayamantardhÃpayÃmi / nai«kramyaæ saævarïayÃmi / buddhavarïaæ bhëayÃmi / dharmavarïaæ saæghavarïaæ kalyÃïamitravarïaæ bhëÃmi / kalyÃïamitropasaækramaïaæ saævarïayÃmi // etamahaæ kulaputra vimok«aæ bhÃvayamÃnà sattvÃnÃmadharmarÃgaraktÃnÃmadharmarÃgasaækalpÃnantardhÃpayÃmi / vi«amalobhÃbhibhÆtÃnÃæ mithyÃsaækalpagocarÃïÃæ tÃn saækalpÃæstÃn manasikÃrÃnantardhÃpayÃmi / (##) anutpannÃnÃæ pÃpakÃnÃmakuÓalÃnÃæ dharmÃïÃmanutpÃdÃya utpannÃnÃæ ca pÃpakÃnÃæ saækalpÃnÃmantardhÃnÃya pratyayamupasaæharÃmi / anutpannÃnÃæ kuÓalamÆlÃnÃæ saækalpÃnÃæ pÃramitÃsaæprayuktÃnÃæ caryÃsaæprayuktÃnÃæ sarvaj¤atÃj¤ÃnaniryÃïapraïidhÃnÃbhinirhÃrasaæprayuktÃnÃæ maitrÅnayasaæprayuktÃnÃæ sarvasattvamahÃkarÆïÃspharaïasaæprayuktÃnÃæ vividhadivyamÃnu«yasukhopadhÃnajananasaæprayuktÃnÃæ saækalpÃnÃmutpÃdÃya utpannÃnÃæ ca vividhanayapratyayamupasaæharÃmi / yÃvatsarvaj¤atÃnulomikÃnÃæ sarvasaækalpÃnÃæ pratyayamupasaæharÃmi // etamahaæ kulaputra ÓÃntadhyÃnasukhasamantavikramaæ bodhisattvavimok«aæ jÃnÃmi / kiæ mayà Óakyaæ samantabhadrabodhisattvacaryÃpraïidhÃnaniryÃtÃnÃæ bodhisattvÃnÃmanantÃkÃradharmadhÃtuj¤ÃnapratilabdhÃnÃæ sarvakuÓalamÆlasaævardhitacittÃnÃæ sarvatathÃgataj¤ÃnabalacittÃvabhÃsapratilabdhÃnÃæ sarvatathÃgatavi«ayasaævasitacittÃnÃæ sarvasaævÃsÃnÃvaraïacittÃnÃæ paripÆrïasarvaj¤atÃpraïidhicittÃnÃæ sarvak«etrasÃgarÃvatÅrïacittÃnÃæ sarvabuddhasÃgaradarÓanapras­tacittÃnÃæ sarvatathÃgatadharmameghasaæpratÅcchanacittÃnÃæ sarvÃvidyÃndhakÃravidhamanakarÃïÃæ saæsÃraratit­«ïÃk«ayÃntakaraïamÃrgasarvaj¤atÃbhÃsasaæjananacittÃnÃæ caryÃæ j¤Ãtum, guïÃn và vaktum // gaccha kulaputra, iyamihaiva mamÃnantaraæ vairocanabodhimaï¬e pradak«iïena pramuditanayanajagadvirocanà nÃma rÃtridevatà prativasati / tÃmupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvakarmasu prayoktavyam // atha khalu samantagambhÅraÓrÅvimalaprabhà rÃtridevatà tasyÃæ velÃyÃmetameva ÓÃntadhyÃnasukhasamantavikramaæ bodhisattvavimok«aæ bhÆyasyà mÃtrayà saædarÓayamÃnà sudhanaæ Óre«ÂhidÃrakaæ gÃthÃbhiradhyabhëata - sarvaadhvaparamÃstathÃgatà ÃmukhÃya adhimukticetasa÷ / te«u cak«u vipulaæ viÓudhyate yena otari«u buddhasÃgarÃn // 1 // paÓyahÅ jinaÓarÅru nirmalaæ lak«aïehi samalaæk­taæ Óubham / tacca paÓyahi jine vikurvitaæ dharmadhÃtupharaïaæ pratik«aïam // 2 // e«a bodhidrumabuddhaÃsane saæprabuddha sugato virocano / dharmadhÃtu vipulaæ spharitvanà cakru vartayi jage yathÃÓayam // 3 // (##) buddhiyà jinu svabhÃvadharmatÃæ ni÷ÓarÅra supraÓÃnta advayÃm / rÆpakÃyu Óubhalak«aïaiÓcitaæ darÓayÅ jagu pharitva Óe«ata÷ // 4 // buddhakÃyu vipulo acintiyo dharmadhÃtu phari yenaÓe«ato / so ca d­Óyati samantata÷ samaæ sarva darÓayi samantato jinÃn // 5 // sarvak«etraparamÃïusÃd­Óà buddhakÃyaprabhamaï¬alÃÓritÃ÷ / anyamanya ÓubhavarïadarÓanà dharmadhÃtupharaïÃ÷ pratik«aïam // 6 // raÓmimegha vipulà acintiyà niÓcaranti jinaromato 'k«ayÃ÷ / te spharitva jaga sarvaÓe«ato kleÓatÃpa Óamayanti prÃïinÃm // 7 // buddhanirmitasamudra ak«ayà niÓcaritva jinaromamaï¬alÃt / dharmadhÃtu vipulaæ spharitvanà durgatÅdukha Óamenti prÃïinÃm // 8 // buddhagho«u madhuro nigarjate susvarÃÇgarutasÃgaraprabha÷ / dharmavar«a vipula pravar«aïo bodhiÃÓayu janeti prÃïinÃm // 9 // saæg­hÅta anena pÆrvato kalpasÃgara caritva cÃrikÃm / te vipaÓyi«u virocanaæ jinaæ sarvak«etrapratibhÃsalak«aïam // 10 // (##) sarvaloka uditastathÃgata÷ sattva sarvi samamÃmukhÅsthita÷ / anyamanya adhimuktigocaraste na Óakyamapi sarvi jÃnitum // 11 // bodhisattvavara Óe«aÓe«ato ekaromi sugatasya osarÅ / tadvimok«anaya ye acintiyÃste na Óakyamapi sarvi jÃnitum // 12 // e«a devata mamà anantaraæ lokanÃthabhimukhà pramodate / jyotirarcinayaneti nÃmato eta p­ccha katha bodhicÃrikÃm // 13 // atha khalu sudhana÷ Óre«ÂhidÃraka÷ samantagambhÅraÓrÅvimalaprabhÃyà rÃtridevatÃyÃ÷ pÃdau ÓirasÃbhivandya samantagambhÅraÓrÅvimalaprabhÃæ rÃtridevatÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya samantagambhÅraÓrÅvimalaprabhÃyà rÃtridevatÃyà antikÃt prakrÃnta÷ // 33 // (##) 36 Pramuditanayanajagadvirocanà / atha khalu sudhana÷ Óre«ÂhidÃraka÷ kalyÃïamitrÃnuÓÃsanyÃveÓÃvi«Âa÷ kalyÃïamitravacanapratipattisaæbhÆtacitta÷ kalyÃïamitravaidye«vÃturasaæj¤ÃsamudÃcÃracitta÷ kalyÃïamitradarÓanamanasikÃrÃvik«iptacitta÷ kalyÃïamitradarÓanasarvÃvaraïaparvatavikiraïÃvakÃÓapratilabdhacitta÷ kalyÃïamitradarÓanena sarvasattvadhÃtuparitrÃïamahÃkaruïÃnayasÃgarÃvataraïapratilabdhacitta÷ kalyÃïamitradarÓanena dharmadhÃtunayasÃgaraj¤ÃnÃvabhÃsapratilabdhacitto yena pramuditanayanajagadvirocanà nÃma rÃtridevatà tenopasaækrÃnta÷ // atha khalu pramuditanayanajagadvirocanà rÃtridevatà sudhanasya Óre«ÂhidÃrakasya bhÆyasyà mÃtrayà kalyÃïamitropasaækramaïakuÓalamÆlasaæbhÃrasaæbhavaparipÃkamupÃdÃya mahÃsaæbhÃrasaæbhavakalyÃïamitropasaækramaïamadhyati«Âhat / mahÃvikramaæ kalyÃïamitropasaækramaïamadhyati«Âhat / duravataraïavÅryakarmakalyÃïamitropasaækramaïamadhyati«Âhat / suciravilagnaæ kalyÃïamitropasaækramaïamadhyati«Âhat / anantamadhyadikpraveÓaæ kalyÃïamitropasaækramaïamadhyati«Âhat / dÅrghÃdhvasaævasanasaæbhavaæ kalyÃïamitropasaækramaïamadhyati«Âhat / anantakÃryasaæpÆrïavij¤aptisaæbhavaæ kalyÃïamitropasaækramaïamadhyati«Âhat / anantamadhyamÃrgavyÆhasaæbhÃrakramaïaæ kalyÃïamitropasaækramaïamadhyati«Âhat / samantamukhavikramasaæbhavaæ kalyÃïamitropasaækramaïamadhyati«Âhat / anuccalanÃgamanavikramaæ kalyÃïamitropasaækramaïamadhyati«Âhat // atha khalu sudhana÷ Óre«ÂhidÃraka÷ sarvaj¤atÃsaæbhÃravÅryaparÃkrameïa kalyÃïamitropasaækramaïena, mahÃpraïidhÃnasÃgarÃbhinirhÃravikrameïa kalyÃïamitropasaækramaïena, ekasattvÃrthamaparÃntakalpÃparyantadu÷khÃnubhavavyavasitena kalyÃïamitropasaækramaïena, ekaparamÃïurajasi sarvadharmadhÃtvanucaraïavilambavikrameïa mahÃvÅryakavacavarmaïà kalyÃïamitropasaækramaïena, sarvadiksamudraprasarÃnujavanena kalyÃïamitropasaækramaïena, ekavÃlapathe aparÃntakalpabodhisattvacaryÃsaævasanena kalyÃïamitropasaækramaïena, bodhisattvacaryÃprÃptasya praticittak«aïaæ sakalasarvaj¤atÃj¤Ãnaprati«ÂhÃnena kalyÃïamitropasaækramaïena, tryadhvaprÃptasarvatathÃgatavikurvitavyÆhamÃrgÃkramaïavyavasitena kalyÃïamitropasaækramaïena, sarvadharmadhÃtunayasrota÷pras­tamÃrgÃkrameïa kalyÃïamitropasaækramaïena, sarvadharmadhÃtunayÃrambaïÃnuccalitena sakaladharmadhÃtuspharaïena kalyÃïamitropasaækramaïena yena pramuditanayanajagadvirocanà rÃtridevatà tenopasaækrÃnta÷ // so 'paÓyat pramuditanayanajagadvirocanÃæ rÃtridevatÃæ bhagavata÷ par«anmaï¬ale pu«pagarbhasiæhÃsanani«aïïÃæ samantabhadraprÅtivipulavimalavegadhvajaæ bodhisattvasamÃdhiæ samÃpannÃm / tasyÃÓcÃpaÓyat sarvaromavivarebhya÷ sarvasattvÃbhirocanÃæ sarvasattvÃbhirucitÃæ sarvasattvadarÓanÃnukÆlÃæ sarvasattvapriyadarÓanavividhadÃnÃdipÃramitÃcaryÃbhidyotanameghÃnniÓcaramÃïan yaduta sarvasattvayathÃÓayavij¤aptisamarutadÃnacaryÃsaædarÓanameghÃn sarvasattvÃnugrahÃvigrahÃya sarvavastvanavek«aïatÃyai sarvasattvasamaprayogÃparityÃgitÃyai sarvasattvasamacittatÃyai sarvasattvÃvimÃnanÃparityÃgatÃyai ÃdhyÃtmikabÃhyasarvavastuparityÃgitÃyai (##) mahÃdu«karaparityÃgasaædarÓanatÃyai sarvaloke yathÃÓayasattvadÃnacaryÃsaædarÓanatÃyai tryadhvaprÃptabodhisattvÃcintyadu«karacaryÃparityÃganirmÃïameghÃnniÓcaritvà daÓasu dik«u sarvalokadhÃtuprasaraparyÃpannÃnÃæ sarvasattvÃnÃæ vij¤aptimÃgacchato 'paÓyat yadutÃcintyabodhisattvav­«abhitÃvikurvitapratilÃbhena // sarvaromavivarebhya÷ sarvasattvasamÃpannÃnaupapattinirmÃïakÃyameghÃnniÓcaritvà sarvalokadhÃtuparyÃpannÃn sarvasattvÃn spharitvà abhimukhaæ sarvavratasamÃdÃnÃkampyatÃæ saædarÓayamÃnÃn sattvadhÃtusamaæ nÃnÃtapovratamaï¬alamudyotayamÃnÃn sarvasarvalokaniÓrayatÃæ sarvavi«ayÃnavek«atÃæsarvasaæsÃrasaævÃsavimukhatÃæ divyamÃnu«asaæpattivipattisukhasamavasaraïatÃæ saædarÓayamÃnÃn aÓubhamaï¬alamudyotayamÃnÃn, Óubhasaæj¤ÃviparyÃsaæ loke vinivartayamÃnÃn, anityacalavyayapariïÃmadharmatÃæ paridÅpayamÃnÃn, du÷khÃnÃtmasarvasaæskÃradharmatÃæ saædarÓayamÃnÃn, tathÃgatavi«ayasaævÃsÃvipravÃsatÃæ rocayamÃnÃn, atyantatathÃgataÓÅlapariÓuddhaye sattvÃn samÃdÃpayamÃnÃn, sarvasattvayathÃÓayarutaÓÅlacaryÃæ saædarÓayamÃnÃn, sarvasattvasaæto«aïaÓÅlasugandhikatÃæ saædarÓayamÃnÃn, sarvasattvÃn paripÃcayamÃnÃnapaÓyat // sarvaromavivarebhyaÓca sarvasattvadhÃtusamÃpannÃn nÃnÃvarïÃtmabhÃvanirmÃïameghÃnniÓcaritvà sarvasattvÃnÃæ sarvÃÇgapratyaÇgacchedÃdhivÃsanatÃæ saædarÓayamÃnÃn, sarvasattvakÃyotpŬanopakramaïÃdhivÃsanatÃæ saædarÓayamÃnÃn, sarvasattvÃsatyavacanÃkroÓaparibhëaïakutsanapaæsanatìanatarjanÃdhivÃsanatÃæ saædarÓayamÃnÃn, sarvasattvÃk«obhyatÃæ saædarÓayamÃnÃn sarvasattvasatkÃrÃnunnÃmÃvanÃmatÃæ saædarÓayamÃnÃn, sarvasattvanirabhimÃnatÃæ saædarÓayamÃnÃn, sarvadharmasvabhÃvak«Ãntyak«ayatÃk«ayaj¤ÃnatÃæ saædarÓayamÃnÃn, sarvasattvasarvakleÓaprahÃïÃya k«ÃnticaryÃæ saædarÓayamÃnÃn sarvasattvÃnÃæ, visaæsthitadurvarïÃÓrayaÓarÅratÃæ vyÃvartayamÃnÃn sarvasattvÃnÃmanuttarÃæ tathÃgatavarïaviÓuddhiæ saævarïayamÃnÃn sattvÃn paripÃcayamÃnÃnapaÓyat // sarvaromavivarebhyaÓca sarvasattvasamÃnnÃnÃvarïasaæsthÃnÃrohapariïÃhÃn nÃnopapattikasattvakÃyanirmÃïameghÃnniÓcÃrya yathÃÓayÃn sattvÃn spharitvà sarvaj¤atÃmahÃsaæbhÃravÅryaparÃkramatÃæ saædarÓayamÃnÃn, sarvamÃrakalivikiraïavÅryatÃæ bodhyÃrambhÃk«obhyÃvivartyavÅryatÃæ sarvasattvasaæsÃrasÃgarottÃraïavÅryatÃæ sarvÃk«aïÃpÃyadurgativinipÃtapathavinivartanavÅryatÃmaj¤ÃnaparvatavikiraïavÅryatÃæ sarvatathÃgatapÆjopasthÃnÃparikhedavÅryatÃæ sarvabuddhadharmacakrasaæpratÅcchanasaædhÃraïavÅryatÃæ sarvÃvaraïaparvatanirbhedanavikiraïavÅryatÃæ sarvasattvaparipÃkavinayÃparikhedavÅryatÃæ sarvabuddhak«etrapariÓodhanavÅryatÃmanuttarÃæ tathÃgatavÅryaviÓuddhiæ saædarÓayamÃnÃn sattvÃn paripÃcayamÃnÃnapaÓyat // sarvaromavivarebhyaÓca nÃnÃvarïasaæsthÃnÃn vividhÃtmabhÃvanirmÃïameghÃnniÓcaritvà nÃnopÃyai÷ sattvÃnÃæ prÅtiæ saæjanayamÃnÃn, daurmanasyaæ vinivartayamÃnÃn, sarvakÃmaratiæ vijugupsamÃnÃn, hrÅdharmatÃæ loke prabhÃvayamÃnÃn, guptendriyatÃyÃæ sattvÃn prati«ÂhÃpayamÃnÃn, anuttarabrahmacaryaæ (##) saævarïayamÃnÃn, sabhayaæ kÃmalokamÃravi«ayaæ saædarÓayamÃnÃn, vigatakÃmaratÅnÃmapi sarvalokakÃmarativi«ayaæ saædarÓayamÃnÃn, dharmÃrÃmaratyÃæ sattvÃn prati«ÂhÃpayamÃnÃn, anupÆrvadhyÃnasamÃdhisamÃpattisukhÃnyabhinirharamÃïÃn, sarvasattvasarvakleÓanidhyapticittatÃæ saævarïayamÃnÃn, sarvabodhisattvasamÃdhisamudravikurvaïatÃæ saædarÓayamÃnÃn, bodhisattvÃbhij¤Ãvikurvitav­«abhitÃæ saædarÓayamÃnÃn, sattvÃnÃæ prÅtiæ saæjanayamÃnÃn, prÃmodyamutpÃdayamÃnÃn, daurmanasyaæ vyÃvartayamÃnÃn, cittakalyatÃmÃvahayamÃnÃn, cittakarmaïyatÃæ kurvÃïÃn, ÃÓayaæ viÓodhayamÃnÃn, indriyÃïyuttÃpayamÃnÃn, kÃyasukhaæ saæjanayamÃnÃn, dharmaprÅtivegaæ vivardhayamÃnÃn sattvÃn paripÃcayamÃnÃnapaÓyat // sarvaromavivarebhyaÓca sarvopapattisad­ÓaÓarÅrÃnnÃnÃkÃyameghÃnniÓcaritvà sarvak«etragatasarvasattvÃbhimukhÃbhirucitadarÓanatÃyai sarvakalyÃïamitropasaækramaïÃparikhedatÃæ saædarÓayamÃnÃn, sarvÃcÃryagurukalyÃïamitropasthÃnaparicaryÃparikhedatÃæ saædarÓayamÃnÃn, sarvatathÃgatadharmacakrapravartanasaæpratÅcchanasaædhÃraïÃparikhedavÅryatÃæ saædarÓayamÃnÃn, sarvadharmamukhasamudrÃn pravicinvÃnÃn, sarvabuddhasamudrÃvatÃraïanayaæ saævarïayamÃnÃn, sarvadharmalak«aïasvabhÃvanayamabhidyotayamÃnÃn, sarvadharmÃn, samÃdhidvÃraæ saædarÓayamÃnÃn, sarvasattvad­«Âiparvatanirbhedanaæ praj¤Ãvajraæ saædarÓayamÃnÃn, anekacittak«aïasamÃyogena sarvasattvÃvidyÃndhakÃravidhamanapraj¤Ãdityamaï¬alodÃgamaæ saædarÓayamÃnÃn, sarvasattvaprÅtisaæjananatayà sarvaj¤atÃyÃæ sattvÃn paripÃcayamÃnÃnapaÓyat // sarvaromavivarebhyaÓca sarvajagatsamÃnudÃrÃcintyanÃnÃvarïavikalpasaæsthÃn ÃtmabhÃvanirmÃïameghÃnniÓcaritvà yathÃÓayÃdhimuktasarvasattvÃbhimukhasthitÃn nÃnÃrutamantrasaæskÃranirdeÓai÷ sarvalaukikapuïyÃbhij¤atÃæ saædarÓayamÃnÃn, sarvalaukikak­tyapracÃrataÓca sarvatraidhÃtukasaæbhavasaædarÓanataÓca sarvatraidhÃtukani÷saraïadiksaævarïanataÓca sarvad­«ÂikÃntÃragahanani÷saraïadiksaædarÓanataÓca sarvaj¤atÃmÃrgaviÓe«atÃæ saævarïayamÃnÃn, ÓrÃvakapratyekabuddhabhÆmipathasamatikramaæ saædarÓayamÃnÃn, saæskÃrÃsaæskÃrÃnunayapratighÃnunaye 'pratighÃnunayatÃæ saædarÓayamÃnÃn, saæsÃranirvÃïasukhÃsaæniÓritatÃæ saædarÓayamÃnÃn, tu«itabhavanavÃsÃdiparaæparÃgamanÃpratiprasrabdhiæ saædarÓayamÃnÃn, bodhimaï¬aprasthÃnÃbhisaæbodhÃpratiprasrabdhiæ saædarÓayamÃnÃn, sarvaj¤atÃyÃæ sattvÃn paridÅpayamÃnÃnapaÓyat // sarvaromavivarebhyaÓca ekaikasmÃdromavivarÃt sarvak«etraparamÃïuraja÷samÃnÃtmabhÃvanirmÃïameghÃnniÓcaritvà sarvasattvalokÃbhimukhasthitÃn samantabhadrabodhisattvacaryÃpraïidhÃnaæ saævarïayamÃnÃn, sarvadharmadhÃtuviÓuddhini«ÂhÃpraïidhÃnavaiÓe«ikatÃæ saævarïayamÃnÃn, praticittak«aïaæ sarvalokadhÃtusamudrapariÓuddhiæ saævarïayamÃnÃn, sarvatathÃgatapÆjopasthÃnÃpratiprasrabdhiæ saævarïayamÃnÃn, praticittak«aïaæ sarvadharmanayasÃgarÃvatÃrÃpratiprasrabdhiæ saævarïayamÃnÃn, praticittak«aïaæ tathÃgatabalapraveÓÃpratiprasrabdhatÃæ (##) saævarïayamÃnÃn, praticittak«aïaæ sarvalokadhÃtusamudraparamÃïuraja÷samasarvadharmadhÃtunayasÃgarÃvataraïÃpratiprasrabdhÅ÷ saædarÓayamÃnÃn, sarvak«etre«vaparÃntÃdhi«ÂhÃnakalpasaævÃsasarvaj¤atÃmÃrgaviÓuddhisaæprakÃÓanÃpratiprasrabdhatÃæ saævarïayamÃnÃn, praticittak«aïaæ tathÃgatabalapraveÓÃpratiprasrabdhatÃæ saædarÓayamÃnÃn, sarvatryadhvanayasÃgarÃvatÃrÃpratiprasrabdhatÃæ saædarÓayamÃnÃn, bodhisattvasarvak«etrarddhivikurvitasaædarÓanÃpratiprasrabdhatÃæ saædarÓayamÃnÃn, bodhisattvapraïidhÃnacaryÃsaædarÓanena sarvasattvÃn sarvaj¤atÃyÃæ prati«ÂhÃpayamÃnÃnapaÓyat // sarvaromavivarebhyaÓca ekaikasmÃdromavivarÃt sarvajagaccittasamÃn kÃyanirmÃïameghÃnniÓcaritvà sarvasattvÃbhimukhasthitÃnaparyantaæ sarvaj¤atÃsaæbhÃrabalaæ saædarÓayamÃnÃn, abhedyÃparyÃdattÃvinÃÓadharmasarvaj¤atÃcittabalaæ saædarÓayamÃnÃn, avivartyÃpratyudÃvartyÃdhi«ÂhÃnÃpratiprasrabdhamanuttarasarvabodhisattvacaryÃsamudÃgamabalaæ saædarÓayamÃnÃn, sarvasaæsÃrado«ÃnanulepabalatÃæ bodhisattvÃnÃæ saævarïayamÃnÃn, sarvamÃramaï¬alavikiraïabalaæ bodhisattvÃnÃæ saædarÓayamÃnÃn, sarvakleÓamalÃnanulepakleÓabalatÃæ bodhisattvÃnÃæ saædarÓayamÃnÃn, sarvakarmÃvaraïaparvatavikiraïabalaæ bodhisattvÃnÃæ saædarÓayamÃnÃn, sarvakalpasaævÃsabodhisattvacaryÃparikhedamahÃkaruïÃbalaæ bodhisattvÃnÃæ saædarÓayamÃnÃn, sarvabuddhak«etrasaæprakampanasaæk«obhaïasarvasattvasaæprahar«aïabalaæ bodhisattvÃnÃæ saædarÓayamÃnÃn, sarvamÃraparapravÃdigaïapramardanabalaæ bodhisattvÃnÃæ saædarÓayamÃnÃn, mahÃdharmacakrapravartanaj¤Ãnabalaæ loke prabhÃvayamÃnÃn, sarvasattvÃn sarvaj¤atÃyÃæ paridÅpayamÃnÃnapaÓyat // sarvaromavivarebhyaÓca ekaikasmÃdromavivarÃt sarvajagaccittasamÃdÃnÃnantavarïakÃyanirmÃïasamudremeghÃnniÓcaritvà daÓadiganantasattvadhÃtuspharaïÃn yathÃÓayÃdhimuktÃnÃæ sattvÃnÃæ bodhisattvacaryÃj¤Ãnavikramaæ saædarÓayamÃnÃn, sarvasattvadhÃtusamudrÃvataraïaj¤Ãnaæ saædarÓayamÃnÃn, sarvasattvacittasamudrÃvataraïaj¤Ãnaæ saædarÓayamÃnÃn, sarvasattvendriyasÃgaraparij¤Ãj¤Ãnaæ saædarÓayamÃnÃn, sarvasattvacaryÃsamudrÃvataraïaj¤Ãnaæ saædarÓayamÃnÃn, sarvasattvaparipÃkavinayakÃlÃnatikramaïaj¤Ãnaæ saædarÓayamÃnÃn, sarvadharmadhÃtvÃnuravaïaj¤Ãnaæ saædarÓayamÃnÃn, praticittak«aïaæ sarvadharmadhÃtuj¤ÃnanayasÃgaraspharaïaj¤Ãnaæ saædarÓayamÃnÃn, sarvalokadhÃtusamudrasaævartavivartaj¤Ãnaæ saædarÓayamÃnÃn, sarvalokadhÃtuprati«ÂhÃnasaæsthÃnavyÆhavikalpaj¤Ãnaæ saædarÓayamÃnÃn, sarvatathÃgatapÆjÃvikurvitopasaækramaïapÆjopasthÃnadharmacakrameghasaæpratÅcchanaj¤Ãnaæ saædarÓayamÃnÃn, evaæ j¤ÃnapÃramitÃcaryÃsaædarÓanena sattvÃnÃæ prÅtiæ saæjanayamÃnÃnapaÓyat / cittaæ prasÃdayamÃnÃn prÃmodyamutpÃdayamÃnÃn har«aæ saæjanayamÃnÃn daurmanasyaæ vinivartayamÃnÃn cittaæ viÓodhayamÃnÃn cittakalyatÃmÃvartayamÃnÃn, indriyÃïyuttÃpayamÃnÃn adhimuktibalaæ saæjanayamÃnÃn sarvaj¤atÃyÃmavaivartyÃn kurvÃïÃnapaÓyat // yathà ca pÃramitÃcaryÃsaædarÓanena loke sattvÃn paripÃkaæ vrajato 'paÓyat, tathà sarvabodhisattvadharmanigarjanena ye ca pramuditanayanajagadvirocanÃyà rÃtridevatÃyÃ÷ prathamacittotpÃdasaæbhÃrÃ÷ (##) kalyÃïamitrÃrÃgaïaprayogÃ÷ tathÃgatapÃdamÆlopasaækramaïapÆjopasthÃnaprayogÃ÷ kuÓaladharmacaryÃbhiyogaprayogÃ÷, ye ca dÃnapÃramitÃcaryÃdu«karaparityÃgÃ÷, ÓÅlapÃramitÃpariÓodhanaprayogÃ÷, mahÃrÃjyaiÓvaryaparivÃrabhogÃdhipatyaparityÃgÃbhini«kramaïaprayogÃ÷, ye loke du«karacaryÃmahÃvratatapomaï¬alak«ÃntinirhÃrÃ÷, yà bodhisattvavratasamÃdÃnaprayogÃkampyatÃ, ye bodhisattvad­¬hasamÃdÃnadharmasamudrÃ÷ sarvasattvadhÃtudu«k­tadurbhëitaduÓcintitÃdhivÃsanaprayogÃ÷, kÃyikacaitasikapŬÃdhivÃasanaprayogÃ÷, yà sarvakarmÃvipraïÃÓadharmatÃk«Ãnti÷ sarvadharmÃdhimuktik«Ãnti÷ sarvadharmasvabhÃvanidhyÃnak«Ãnti÷, yat sarvaj¤atÃrambhaprayogavÅryam, yat sarvabuddhadharmaparini«pÃdanavÅryam, yÃ÷ sarvavÅryapÃramitÃcaryÃ÷ ye dhyÃnapÃramitÃsaæbhÃrÃ÷ dhyÃnapÃramitÃbhiyogÃ÷ dhyÃnapÃramitÃparini«pattiviÓuddhicaryÃ÷, yÃni bodhisattvasamÃdhipratilÃbhavikurvitÃni, ye samÃdhimukhasamudrÃvatÃrÃ÷, yÃni dhyÃnapÃramitÃcaritÃni, ye praj¤ÃpÃramitÃsaæbhÃrÃ÷, ye bodhisattvamahÃpraj¤Ãdityamaï¬alaviÓodhananayÃ÷, ye mahÃpraj¤ÃmeghasaæbhavÃ÷, ye praj¤ÃnidhÃnasaæbhÃrÃ÷, ye mahÃpraj¤ÃmahÃsÃgaravyavacÃraïanayaprayogÃ÷, ye mahopÃyakauÓalyanayaprayogÃ÷, ye mahopÃyakauÓalyapariÓuddhisaæprayuktÃ÷ pÆrvayogÃ÷, yÃni bodhisattvamahÃpraïidhipÃramitÃÓarÅrÃïi, yà mahÃpraïidhipÃramitÃparini«pattaya÷, yÃni mahÃpraïidhÃnapÃramitÃcaritÃni, ye mahÃpraïidhÃnapÃramitÃsaæprayuktÃ÷ pÆrvayogÃ÷, ye balapÃramitÃpratilÃbhamahÃsaæbhÃrÃ÷, ye balapÃramitÃpratyayÃ÷ , ye balapÃramitÃnayamahÃsÃgarÃ÷, ye balapÃramitÃnirdeÓÃ÷, ye balapÃramitÃsaæprayuktÃ÷ pÆrvayogÃ÷, ye j¤ÃnapÃramitÃnayÃ÷, ye j¤ÃnapÃramitÃprayogÃ÷, ye j¤ÃnapÃramitÃviÓuddhinayÃ÷, yà j¤ÃnapÃramitÃdiÓa÷, ye j¤ÃnapÃramitÃnugamÃ÷, ye j¤ÃnapÃramitÃprasarÃ÷, yÃni j¤ÃnapÃramitÃnayasamavasaraïÃni, ye j¤ÃnapÃramitÃvij¤aptinayÃ÷, yÃni j¤ÃnapÃramitÃprasarÃnusaraïÃni, yÃni j¤ÃnapÃramitÃspharaïÃni, ye j¤ÃnapÃramitÃpravistarÃ÷, ye j¤ÃnapÃramitÃkÃyÃ÷, ye j¤ÃnapÃramitÃsamudranayÃ÷, ye j¤ÃnapÃramitÃparini«pattisaæprayuktÃ÷ pÆrvayogÃ÷, ye j¤ÃnapÃramitÃcaryÃprakÃrapravicayapraveÓasaæbhavasamudÃgamÃ÷, ye j¤ÃnapÃramitÃsamavasaraïanayasaæprayuktà dharmÃdharmasaægrahadharmaj¤ÃnÃnugamÃ÷ karmaj¤ÃnÃnugamÃ÷ k«etraj¤ÃnÃnugamÃ÷ kalpaj¤ÃnÃnugamÃ÷ tryadhvaj¤ÃnÃnugamÃ÷ buddhotpÃdaj¤ÃnÃnugamà buddhaj¤ÃnÃnugamà bodhisattvaj¤ÃnÃnugamà bodhisattvacittasaæbhavaj¤ÃnÃnugamà bodhisattvavyavasthÃnaj¤ÃnÃnugamà bodhisattvasaæbhavaj¤ÃnÃnugamÃ÷, bodhisattvaprasthÃnaj¤ÃnÃnugamÃ÷, bodhisattvapraïidhij¤ÃnÃnugamÃ÷, bodhisattvadharmacakraj¤ÃnÃnugamÃ÷, bodhisattvadharmapravicayaj¤ÃnÃnugamÃ÷, bodhisattvadharmasÃgaranayaj¤ÃnÃnugamÃ÷, bodhisattvadharmasamudraj¤ÃnÃnugamÃ÷, bodhisattvadharmaparivartaj¤ÃnÃnugamÃ÷, bodhisattvadharmanidhÃnaj¤ÃnÃnugamÃ÷, bodhisattvadharmagatij¤ÃnÃnugamÃ÷, ye pramuditanayanajagadvirocanÃyà rÃtridevatÃyà yÃvadanantamadhyÃrambaïaj¤ÃnapÃramitÃsaæprayuktà bodhisattvadharmÃ÷, tÃnasyÃ÷ sarvaromavivarebhya ekaikaromavivaravis­tanÃnÃvarïasattvakÃyameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / yaduta akani«ÂhasudarÓanasud­ÓÃtapob­hacchuddhÃvÃsadevasad­ÓakÃyameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / (##) evaæ b­hatphalapuïyaprasavÃnabhrakadevasad­ÓakÃyameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / Óubhak­tsnÃpramÃïaÓubhaparÅttaÓubhadevasad­ÓakÃyameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃpaÓyat / ÃbhÃsvarÃpramÃïÃbhaparÅttÃbhadevasad­ÓakÃyameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / mahÃbrahmabrahmapurohitabrahmapÃr«adadevasad­ÓakÃyameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / sÃpsarogaïasadevaputravaÓavartidevarÃjasad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / sÃpsarogaïasadevaputrasunirmitadevarÃjasad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / sÃpsarogaïasadevaputrasaætu«itadevarÃjasad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / sÃpsarogaïasadevaputrasuyÃmadevarÃjasad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / sÃpsarogaïasadevaputraÓakradevarÃjasad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / dh­tarëÂragandharvarÃjagandharvaputragandharvakanyÃsad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / virƬhakakumbhÃï¬arÃjakumbhÃï¬aputrakumbhÃï¬akanyÃsad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / virÆpÃk«anÃgarÃjanÃgaputranÃgakanyÃsad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / vaiÓravaïamahÃyak«arÃjayak«aputrayak«akanyÃsad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / drumakinnararÃjakinnaraputrakinnarakanyÃsad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / sumatimahoragendramahoragaputramahoragakanyÃsad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / mahÃbalavegasthÃmagaru¬endragaru¬aputragaru¬akanyÃsad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / rÃhvasurendrÃsuraputrÃsurakanyÃsad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / yamadharmarÃjayamaputrayamakanyÃsad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / sarvamanu«yendranaranÃrÅdÃrakadÃrikÃsad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / evaæ sarvagatiparyÃpannasarvasattvasad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / sarvaÓrÃvakapratyekabuddhar«isad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / vÃyvapteja÷skandhadevatÃsad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / sÃgaranadÅparvatavanaspatyau«adhiv­k«ap­thivÅdevatÃsad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / udyÃnanagarabodhimaï¬arÃtridivasagaganadikpÃdagÃminÅÓarÅrakÃyikadevatÃsad­ÓÃtmabhÃvameghaniÓcaritÃn sattvÃn paripÃcayamÃnÃnapaÓyat / evaæ yÃvadvajrapÃïisÃd­ÓÃtmabhÃvameghaniÓcaritÃn daÓa diÓa÷ spharitvà dharmadhÃtunayaprasare«u sarvasattvasaæmukhÅbhÃvasthitÃn sattvÃn paripÃcayamÃnÃnapaÓyat // ye ca pramuditanayanajagadvirocanÃyà rÃtridevatÃyÃ÷ prathamacittotpÃdasaæbhÃramukhÃ÷ pÆrvajanmasamudÃgatakuÓalacittaparaæparÃvyavacchedanayÃ÷, yÃni ca bodhicittotpÃdapraÓaæsÃparaæparÃnantaryÃïi (##) cyutyupapattiparigrahaparaæparÃnantaryÃïi ÃtmabhÃvaparigrahaparaæparÃnantaryÃïi nÃmacakraparaæparÃnantaryÃïi kalyÃïamitropasaækramaïaparaæparÃnantaryÃïi buddhotpÃdÃrÃgaïaparaæparÃnantaryÃïi, dharmapadavya¤janodgrahaparaæparÃnantaryÃïi bodhisattvamÃrgapratipatticittaparaæparÃnantaryÃïi samÃdhipratilÃbhaparaæparÃnantaryÃïi samÃdhipratilÃbhÃdbuddhadarÓanaparaæparÃnantaryÃïi k«etradarÓanacak«uspharaïaparaæparÃnantaryÃïi kalpaparaæparÃj¤ÃnacakrÃnantaryÃïi dharmadhÃtuprativedhaj¤ÃnaparaæparÃnantaryÃïi sattvadhÃtuvyavalokanaj¤ÃnaparaæparÃnantaryÃïi dharmadhÃtunayasÃgarÃvataraïaparaæparÃcyutyupapattij¤ÃnaparaæparÃnantaryÃïi divyaÓrotrapariÓuddhipratyavek«aïaj¤ÃnaparaæparÃnantaryÃïi sarvasattvadhÃtucittavyavalokanasarasvatyavakrÃntimukhaparaæparÃnantaryÃïi prathamadivyacak«uravakrÃntimukhaparaæparÃnantaryÃïi prathamadivyaÓrotravij¤aptiparaæparÃnantaryÃïi prathamaparasattvacittaj¤ÃnaparaæparÃnantaryÃïi prathamÃtmaparasattvapÆrvanivÃsÃnusm­tij¤ÃnaparaæparÃnantaryÃïi prathamÃbhÃvaprati«ÂhÃnÃbhisaæskÃrarddhipratilÃbhapratyayaparaæparÃnantaryÃïi maharddhivikramadikspharaïaparaæparÃnantaryÃïi bodhisattvavimok«apratilÃbhaparaæparÃnantaryÃïi bodhisattvavimok«asÃgarÃcintyanayÃvatÃraparaæparÃnantaryÃïi bodhisattvavikurvitaparaæparÃnantaryÃïi bodhisattvavikramaparaæparÃnantaryÃïi bodhisattvÃkramaparaæparÃnantaryÃïi bodhisattvasaæj¤ÃgataparaæparÃnantaryÃïi bodhisattvamÃrgÃvatÃraparaæparÃnantaryÃïi, yÃvad yÃni pramuditanayanajagadvirocanÃyà rÃtridevatÃyà bodhisattvasusÆk«maj¤ÃnapraveÓaparaæparÃnantaryÃïi, tÃni asyÃ÷ sarvaromavivarebhyo nirmÃïakÃyameghÃnniÓcaritvà sattvebhyo dharmaæ deÓayamÃnÃnapaÓyat / saæprakÃÓayamÃnÃn dyotayamÃnÃn saædarÓayamÃnÃn udÅrayamÃnÃn pravibhajamÃnÃn pravistaramÃnÃn gaïayato nirdiÓyamÃnÃn vij¤ÃpayamÃnÃn upasaæharamÃïÃnapaÓyat // ke«ÃæcidvÃtamaï¬alÅsaæk«obhanirgho«arutena deÓayamÃnÃnapaÓyat / ke«ÃæcidapskandhasaækacchananirnÃdarutena, ke«ÃæcijjvalanÃrcinigarjitarutena, ke«Ãæcit sÃgaragarjitanirgho«arutena, ke«Ãæcit p­thivÅsaækampananirnÃdarutena, ke«ÃæcinmahÃparvatarÃjasaæghaÂÂanasaæhar«aïanirgho«anirnÃdarutena, ke«ÃæciddevanagarasaækampanamadhuranirnÃdanirgho«arutena, ke«ÃæciddivyavimÃnasaæghaÂÂanarutena, ke«Ãæciddevendrarutena, ke«ÃæcinnÃgendrarutena, ke«Ãæcidyak«endrarutena, ke«Ãæcidgandhavendrarutena, ke«Ãæcidasurendrarutena, ke«Ãæcidgaru¬endrarutena, ke«Ãæcinmahoragarutena, ke«Ãæciddevarutena, ke«Ãæcitkinnarendrarutena, ke«Ãæcinmanu«yendrarutena, ke«Ãæcidbrahmendrarutena, ke«Ãæcidapsara÷saægÅtirutena, ke«ÃæciddivyatÆryasaæpravÃdanarutena, ke«ÃæcinmaïirÃjanirgho«arutena, ke«Ãæcit sarvasattvakÃyanÃnÃrutai÷ pramuditanayanajagadvirocanÃyà rÃtridevatÃyà vimok«avi«ayaæ sattvÃnÃæ prabhÃvayamÃnÃnapaÓyat / evaæ bodhisattvÃtmabhÃvameghairnÃnÃbodhisattvarutaistathÃgatanirmÃïakÃyameghaistathÃgatarutavimÃtratÃsvarÃÇganayai÷ pramuditanayanajagadvirocanÃyà rÃtridevatÃyà vimok«avi«ayaæ saprathamacittotpÃdasaæbhavani«pattisamudÃgamaæ savimok«avikrŬitaæ sarvasattvÃnÃæ vij¤apyamÃnÃnapaÓyat // tasyà ekaikena nirmÃïarÆpameghena praticittak«aïamanabhilÃpyÃnabhilÃpyÃni daÓadiÓi loke buddhak«etrÃïi viÓodhyamÃnÃnapaÓyat / anantamadhyÃn sattvasamudrÃn sarvÃpÃyadu÷khebhyo (##) vimocyamÃnÃnapaÓyat / anantamadhyaæ sattvadhÃtuæ devamanu«yasaæpattau prati«ÂhÃpyamÃnÃnapaÓyat / anantamadhyÃn sattvasamudrÃn saæsÃrasÃgarÃduccÃlyamÃnÃnapaÓyat / anantamadhyÃn sattvasamudrÃn ÓrÃvakapratyekabuddhabhÆmau prati«ÂhÃpyamÃnÃnapaÓyat / praticittak«aïamanantamadhyÃn sattvasamudrÃn daÓabhÆmÃvÃvartamÃnÃn sudhana÷ Óre«ÂhidÃraka÷ paÓyati sma, Ó­ïoti vyavacÃrayati avacarati pratividhyati nidhyÃyati anugacchati anusarati anupraviÓati samatayÃdhiti«Âhati yaduta pramuditanayanajagadvirocanÃyà rÃtridevatÃyà acintyasamantabhadraprÅtivipuladhvajabodhisattvavimok«avikurvitav­«abhitÃnubhÃvena pÆrvasabhÃgacaritatvÃttathÃgatÃdhi«ÂhÃnÃdhi«ÂhitatvÃdacintyakuÓalamÆlaparipÃkena samantabhadrÃyÃÓca bodhisattvacaryÃyà bhÃjanÅbhÆtatvÃt // atha khalu sudhana÷ Óre«ÂhidÃrako mahÃbodhisattvaprÅtivegasÃgarÃvabhÃsapratilabdho daÓadiktathÃgatÃdhi«Âhita÷ pramuditanayanajagadvirocanÃyà rÃtridevatÃyÃ÷ purata÷ präjali÷ sthitvà pramuditanayanajagadvirocanÃæ rÃtridevatÃmÃbhi÷ sÃrÆpyÃbhirgÃthÃbhirabhya«Âau«Åt - gambhÅradharmata jinÃnÃæ yatra suÓik«itÃsyamitakalpÃn / daÓadiÓi loki anupÆrvaæ rÆpa yathÃÓayaæ jagu pharitvà // 1 // j¤Ãtvà nirÃtmakamanÃthaæ vitatha visaæj¤inaæ satatabhrÃntam / ­ddhyà anekavidha kÃyaiÓvarya vidarÓatva jagu vinesi // 2 // atyantavijvara praÓÃntà dharmaÓarÅra advayaviÓuddhà / dvayÃniÓritaæ jagaÓe«aæ nirmitameghagarjana vinesi // 3 // na ca skandhaÃyatanadhÃtau niÓrayu tubhya vidyati kadÃcit / sarvÃÇgapÆrïavararÆpaiÓvaryaæ nigarjanairjagu vinesi // 4 // adhyÃtmabÃhiravimuktà uccalità dvayodbhavasamudrÃt / saæsÃrasÃgari anantÃn darÓayase gatÅ«u pratibhÃsÃn // 5 // na ca tubhya i¤jana kadÃcinmanyana syandanà na ca prapa¤cà / loke prapa¤caratabÃlÃn dharmasvabhÃva darÓayi vinesi // 6 // ekÃgracitta bahukalpÃn sarvasamÃdhisÃgaravihÃrai÷ / pÆjÃrthamuts­jasi romnà nirmitamegha dik«u sugatÃnÃm // 7 // buddhabalanayapraveÓÃnotarasi pratik«aïamanantÃn / sarvÃn saægrahaprayogaæ darÓayase yathÃsvamavatÃrai÷ // 8 // vyavalokya tvaæ bhavasamudraæ karmavicitritaæ vividharÆpÃn / dharme«vanÃvaraïamÃrgaæ deÓayatÅ viÓodhayasi sattvÃn // 9 // rÆpaæ ti lak«aïavicitraæ Óuddha samantabhadracaraïena / sattvÃnÃmÃÓayavaÓà tvaæ devata rÆpu darÓayasi loke // 10 // (##) atha khalu sudhana÷ Óre«ÂhidÃraka÷ pramuditanayanajagadvirocanÃæ rÃtridevatÃmÃbhi÷ sÃrÆpyÃbhirgÃthÃbhirabhi«Âutya etadavocat - kiyacciraæ saæsthitÃsi devate anuttarÃyÃæ samyaksaæbodhau? kiyaccirapratilabdhaÓcÃyaæ tvayà devate samantabhadraprÅtivipulavimalavegadhvajo bodhisattvavimok«a iti // atha khalu pramuditanayanajagadvirocanà rÃtridevatà sudhanaæ Óre«ÂhidÃrakaæ gÃthÃbhiradhyabhëata - smarÃmi atÅta bahukalpÃn k«etrarajopamÃstata pareïa / k«etraæ maïiprabhasukhÃbhaæ tatra praÓÃntagho«u anukalpa÷ // 11 // daÓacÃturdvÅpanayutÃnÃæ koÂiÓatasahasra paripÆrïam / maïiparvatÃbhaparimÃïaæ madhyama cÃturdvÅpa suvicitram // 12 // daÓarÃjadhÃninayutÃnÃæ koÂiÓatai÷ sahasraparipÆrïam / gandhadhvajà maïiprabhÃsà madhyamarÃjadhÃni ramaïÅyà // 13 // tasyÃæ viÓÃæpatirabhÆ«Å pÃrthivacakravartirabhirÆpo / dvÃtriæÓalak«aïasamaÇgÅ so 'nuvya¤janai racitagÃtra÷ // 14 // upapÃduko padumagarbhe käcanavarïasuprabhaÓarÅro / jambudhvajaæ sakalu sarva spharati prabhÃya so gaganacÃrÅ // 15 // putrÃïa tasya paripÆrïa ÓÆravarÃÇgarÆpiïa sahasrà / koÂÅ amÃtya paripÆrïà paï¬ita dak«a viddha medhÃvÅ // 16 // daÓa istrikoÂi paripÆrïÃ÷ apsarasÃd­Óà ratividhij¤Ã / tÃ÷ sniogdhacitta hitacittà maitramanà upasthihi«u rÃj¤a÷ // 17 // so co mahÃp­thivÅrÃjà parvatacakravÃlapariyantÃ÷ / catvÃra dvÅpa susam­ddhà dharmabalena Ãvasati sarvÃn // 18 // ahu cakravartivarabhÃryà brahmarutasvarà racanakÃyà / vimalaprabhà kanakavarïà spharami prabhÃya yojanasahasram // 19 // astaæ gate dinakararaÓmi svapiti n­pe saputraparivÃrai÷ / saægÅtigho«a upaÓÃnte Óayanagatà ahu sukhaprasuptà // 20 // rÃtrimadhyamaki yÃme buddha utpannu bhÆ Óirisamudra÷ / tasmin vikurvita anantà darÓi jino daÓaddiÓi pharitvà // 21 // tÃn sarvak«etrarajatulyÃno siripÆjita÷ prabhasamudrÃn / nÃnÃvikurvitaÓarÅrÃn yehi pharÅ diÓo daÓa aÓe«Ã÷ // 22 // (##) p­thivÅ prakampita saÓailà gho«a nigarji te jina utpanno / devÃsurà manujanÃgÃ÷ sarvi prahar«i te jina utpanna÷ // 23 // buddhasya nirmitasamudrà niÓcari sarvaromavivarebhya÷ / te co daÓaddiÓi pharitvà loki yathÃÓaye bhaïi«u dharmam // 24 // tÃæÓco vikurvita anantÃn supini jino nidarÓi mama sarvÃn / gambhÅra garjita Óruïitvà prÅti mamà abhÆ«i supinÃnte // 25 // daÓa rÃtridevatasahasrà upari mama sthità nabhatalasmin / varïÃnudÅryanta jinasya divyarutena mÃæ bhaïi prabodhya // 26 // utti«Âha devamatibhÃrye e«a jinopapanna tava rÃjye / kalpÃna sÃgaraÓatebhi durlabha saæpaÓyan sukhi viÓuddho // 27 // ahu prÅtisaæbhuta vibuddhà paÓyami Ãbha nirmala viÓuddhÃm / saæpaÓya 'k«ïa iyamÃbhà paÓyami buddha bodhidrumarÃje // 28 // dvÃtriæÓalak«aïavicitro raÓmisamudra osaritu romÃt / abhyudgato yatha sumeru dak«iïavÃmato jina samantÃt // 29 // d­«Âvà mama pramuditÃyÃÓcittamutpannamÅd­Óa bhaveyam / praïidhiÓca me k­tu udÃro buddhavikurvitaæ vipula d­«Âvà // 30 // pratibodhita÷ sa maya rÃjà istrigaïaÓca yo 'sya parivÃram / buddhaprabhà vipula d­«Âvà sarvi abhÆ«i prÅïitaÓarÅrÃ÷ // 31 // upasaækramÅ jinasakÃÓaæ svÃmina sÃrdha yÃnanayutebhi÷ / bahuprÃïikoÂinayutebhi÷ saæparivÃrita÷ sabalakÃya÷ // 32 // pÆjà k­tà mayi jinasyo var«asahasra viæÓati anÆnà / niryÃtità ratana sapto p­thivÅ sasÃgarà ca sugatasya // 33 // sÆtrÃsamudra guïameghÃn praïidhisamudra saæbhavaviyÆhÃn / sarvÃæstathÃgataprabhavÃn deÓayate yathÃÓaya jagasmin // 34 // sà rÃtridevata hitÃrthaæ bodhayi mÃæ tadà karuïajÃtà / tasyÃæ mama sp­ha utpannà Åd­Óa bhÆtva bodhayi pramattÃn // 35 // etanmama praïidhicittaæ prathamamupapannamagravarabodhau / saæsÃrasÃgaragatÃyà no mama niÓcità bhavasamudrai÷ // 36 // daÓa buddhakoÂinayutÃni ye mama pÆjità janiya ÓraddhÃm / saæsÃri devamanuje«Æ vi«ayaratisukhÃnyabhila«antyà // 37 // (##) prathamo jina÷ Óirisamudrastatsamanantaraæ guïapradÅpa÷ / t­tÅyo jino ratanaketurbuddha caturtha bhÆdgaganapraj¤a÷ // 38 // jina pa¤cama÷ kusumagarbha÷ «a«Âhu jino asaÇgamaticandra÷ / jinu dharmacandraprabhurÃjo a«Âamu j¤Ãnamaï¬alaprabhÃsa÷ // 39 // racanÃrciparvatapradÅpo navamu abhÆ«i tatra dvipadendu÷ / daÓamastriyadhvaprabhagho«aste maya pÆjità pramuditÃyà // 40 // etÃn daÓa pramukha k­tvà sarvi ta pÆjità naravarendrà / na ca tÃva labdha maya cak«uryeni mamottari nayasamudram // 41 // sarvÃÇgatastadanu sattvak«etramabhÆ«i sarvaratanÃbham / kalpaÓca devaÓirinÃmà tatra utpanna buddha Óatapa¤ca // 42 // ÓaÓimaï¬alÃbhu prathamo 'bhÆ dvitÅyu abhÆ«i bhÃskarapradÅpa÷ / jyotidhvajast­tÅyu buddhastasya anantaraæ maïisumeru÷ // 43 // kusumÃrcisÃgarapradÅpo jvalanaÓirÅ«a devaÓirigarbha÷ / obhÃsarÃja prabhaketurdaÓamu samantaj¤ÃnaprabharÃja÷ // 44 // etÃn daÓa pramukha k­tvà sarvi ta pÆjità maya narendrÃ÷ / skandhÃlaye 'bhiratayà me dharmi anÃlaye nilayabuddhyà // 45 // arvÃgatastadanu dharmapradÅpameghaÓirinÃmà / atra lokadhÃtu suvicitra÷ kalpa tadÃsi brahmaprabhanÃmà // 46 // tasmin jinà aparimÃïÃ÷ te maya pÆjitÃ÷ saparivÃrÃ÷ / sarve«a te«a sugatÃnÃæ dharma Óruto mi gauravi janitvà // 47 // prathamo jino ratanamerustatsamanantaraæ guïasamudra÷ / jinu dharmadhÃtusvaraketu dharmasamudragarjana caturtha÷ // 48 // dharmadhvajo dharaïitejà dharmabalaprabho gaganabuddhi÷ / dharmÃrcimeruÓikharÃbha÷ paÓcima te«u meghaÓirinÃmà // 49 // etÃn daÓa pramukha k­tvà sarvi ta pÆjità maya narendrà / na ca me«a dharmata vibuddhà yenima otari jinasamudrÃn // 50 // tadanantaraæ sugata ÃsÅ sÆryapradÅpaketuÓirinÃmà / k«etrà sa buddhamati nÃmnà tatra abhÆcca somaÓirikalpa÷ // 51 // tasminnaÓÅtinayutÃnÃæ yà maya pÆjità daÓabalÃnÃm / vividhairanantavipulebhi÷ pÆjamukhebhirnaikarucirebhi÷ // 52 // (##) gandharvarÃja prathamo 'bhÆ dvitÅyu abhÆ«i buddhadrumarÃja÷ / t­tiyu jino guïasumerustatsamanantaraæ ratananetra÷ // 53 // vairocanaprabhaviyÆho dharmasamudratejaÓiri buddha÷ / lokendratejaÓiribhadra÷ paÓcimu sarvadharmaprabharÃja÷ // 54 // etÃn daÓa pramukha k­tvà pÆjita te mayà sugata sarve / na tu tÃva labdha maya j¤Ãnaæ saddharmasamudra yenavatareyam // 55 // tadanantaraæ supariÓuddhaæ vajramÃïiabhedyad­¬hateja÷ / k«etraæ samantaprabhameghaæ naikaviyÆhasaæsthitavicitram // 56 // yasmin viÓuddha bahusattvÃ÷ kalyatarÃ÷ kileÓamalak­«ÂÃ÷ / kalpa praÓÃntamatitejÃ÷ buddhasahasrasaæbhava viyÆhà // 57 // prathamo jino vajiranÃbhi dvitÅyu abhÆdasaÇgabaladhÃrÅ / jinu dharmadhÃtupratibhÃsa÷ sarvadiÓapradÅpaprabharÃja÷ // 58 // jinu pa¤cama÷ karuïatejà «a«Âha abhÆ jino vratasamudra÷ / jinu k«Ãntimaï¬alapradÅpo a«Âama dharmamaï¬alaprabhÃsa÷ // 59 // obhÃsasÃgaraviyÆha÷ paÓcimu te«a praÓÃntaprabharÃja÷ / etÃn daÓa pramukha k­tvà sarvi ta pÆjità maya narendrà // 60 // na ca me«a dharmata vibuddhà gaganasamà svabhÃvapariÓuddhà / yatra sthihitva vicareyaæ cÃrika sarvak«etraprasare«u // 61 // tadanantaraæ ca ramaïÅyaæ gandhapradÅpameghaÓiri nÃma / k«etraæ kili«ÂapariÓuddhaæ kalpu susaæbhavastada babhÆva // 62 // utpanna tatra jinakoÂistebhi viyÆhitasta daÓakalpa÷ / te nÃyakà bhaïiya dharmà so maya dhÃrita sm­tibalena // 63 // prathamo jino vipulakÅrti dharmasamudravegaÓirirÃja÷ / dharmendrarÃja guïagho«a dharmaÓiriÓca devamakuÂaÓca // 64 // j¤ÃnÃrcitejaÓirinÃmà saptamu te«a Ãsi dupadendra÷ / jinu a«Âamo gaganagho«o navamu samantasaæbhavapradÅpa÷ // 65 // te«Ãæ ca paÓcimaku buddho ÆrïaÓiriprabhÃsamatinÃmà / te sarvi pÆjita narendrà mÃrgu na cai«a Óodhitu asaÇga÷ // 66 // tadanantaraæ varaviyÆhà ratnavicitrasaæsthitaÓarÅrÃ÷ / ratanadhvajÃgramatinÃmà paÓcima lokadhÃtu suvibhaktà // 67 // (##) sÃrocayaÓca tada kalpastatra utpanna buddha Óatapa¤ca / te sarvi satk­ta svayaæbhÆ eta vimok«a samabhila«atyà // 68 // guïamaï¬ala÷ prathamu nÃmnà ÓÃntanirgho«a sÃgaraÓiriÓca / Ãdityateja girirÃjo lak«aïameru megharutagho«a÷ // 69 // dharmendrarÃja guïarÃja÷ puïyasumeru ÓÃntaprabharÃja÷ / etÃn daÓa pramukha k­tvà sarvi ti pÆjità maya narendrÃ÷ // 70 // mÃrgu viÓodhitu jinÃnÃæ yatra samosarÅ jina aÓe«Ã / na ca tÃva labdha maya k«Ãntiryà imamotare nayu jinÃnÃm // 71 // tadanantaraæ surucirÃbha÷ ÓÃntanirgho«ahÃramatinÃmà / atra lokadhÃtu pariÓuddho alpakileÓasattvaadhivÃsa÷ // 72 // kalpa÷ sukhÃbhiratinÃmà yatra aÓÅti buddhanayutÃsan / te sarvi pÆjità maya narendrà mÃrgu viÓodhito jinavarÃïÃm // 73 // prathamo jina÷ kusumarÃÓi÷ sÃgaragarbha saæbhavagiriÓca / devendracƬa maïigarbha käcanaparvato ratanarÃÓi÷ // 74 // dharmadhvajo 'tha vacanaÓrÅ÷ paÓcimu te«u j¤Ãnamati buddha÷ / etÃn daÓa pramukha k­tvà pÆjita te mayà suranarendrÃ÷ // 75 // arvÃgabhÆttadanu asti k«etra sunirmitadhvajapradÅpam / kalpa sahasraÓirinÃmà tatra ya buddhakoÂinayutÃni // 76 // ÓÃntadhvaja÷ Óamathaketu÷ ÓÃntapradÅpa meghaÓirirÃja÷ / obhÃsayantaprabharÃjà meghavilambita÷ suriyatejà // 77 // dharmapradÅpaÓiri meruarciÓiriÓca devaÓirigarbha÷ / te«Ãæ ca paÓcimaku ÃsÅt siæhavinardito vidupradÅpa÷ // 78 // etÃn daÓa pramukha k­tvà pÆjita te mayà sugatacandrà / na ca tÃva labdha maya k«Ãntiryà imamotare nayasamudram // 79 // arvÃgatastadanu asti k«etra samantaÃbhaÓirinÃmni / kalpo anÃlayaviyÆhastatra «a¬aviæÓadbuddhanayutÃni // 80 // prathama÷ samantaguïameghastatsamanantaraæ gaganacitta÷ / buddha÷ susaæbhavaviyÆho garjitadharmasÃgaranirgho«a÷ // 81 // jinu dharmadhÃtusvaragho«o nirmitameghasusvaraÓiriÓca / buddha÷ samantadiÓatejà dharmasamudrasaæbhavarutaÓca // 82 // (##) guïasÃgaro giripradÅpo navamu abhÆdathÃtra jinasÆrya÷ / ÃrÃgitaÓcaramu te«Ãæ ratanaÓirÅpradÅpaguïaketu÷ // 83 // yada ni«kramÅ sa dupadendro ratanaÓiripradÅpaguïaketu÷ / ÓaÓivakradevi ahamÃsÅ ni«kramamÃïu pÆjiya narendram // 84 // so me anÃlayaviyÆha praïidhisamudrasaæbhavaviyÆham / sÆtraæ nigarjasu narendra÷ Órutva mi dhÃritaæ sm­tibalena // 85 // labdhà mayà vipulacak«u÷ÓÃntasamÃdhi dhÃraïibalaæ ca / paÓyÃmyahaæ jinasamudrÃn k«etraparaæparà k«aïak«aïena // 86 // jÃtaæ hi me karuïagarbhà maitrinayaæ samantaprabhamegham / bodhÃya cittu nabhatulya buddhabalÃpramÃïavipulÃbham // 87 // d­«Âvà jagadvipariyastaæ nityasukhaprabhÃsabhinivi«Âam / mohÃrthavidyatamachannaæ kleÓasamÃkula vitathasaæj¤i // 88 // d­«ÂÅgatà gahanacÃriæ t­«ïavaÓÃnugaæ vi«amakarma / gati«Æ anekavidharÆpÃæ karmavicitritÃæ samudayantam // 89 // sarvagaticyutimukhebhirye upapattibhi÷ samupapannÃ÷ / jÃtÅjarÃmaraïapŬÃæ kÃyikacaitasikÃmanubhavanti // 90 // te«Ãæ tadà hitasukhÃrthaæ cittamanuttaraæ samupapannam / yatra saæbhavo daÓabalÃnÃæ yÃttuka sarvak«etraprasare«u // 91 // tata÷ saæbhuta÷ praïidhimegha÷ sarvajagatsukhapravaïagarbha÷ / saæbhÃrasaæbhava anantà mÃrgasamudranayaanugataÓca // 92 // prasthÃnameghavipulÃbha÷ sarvapathaprasannamukhavega÷ / vipulÃæÓca pÃramitameghÃn mu¤ci«u dharmadhÃtuprasare«u // 93 // bhÆmyÃkramo vipulavega÷ sarvatriyadhvasÃgaranaye«u / bhÆmi«vasaÇgaticÃrÅ ekak«aïena sarvajinagÃmÅ // 94 // api cÃpyahaæ sugataputra carya samantabhadra avakrÃntà / daÓa dharmadhÃtutalabhedÃste«a samudranayamavatarÃmi // 95 // tatkiæ manyase kulaputra anya÷ sa tena kÃlena tena samayena viÓÃæpatirnÃma rÃjÃbhÆccakravartÅ buddhavaæÓÃnupacchedÃya sthita÷? na khalu punaste kulaputra evaæ dra«Âavyam / ma¤juÓrÅ÷ kumÃrabhÆta÷ tena kÃlena tena samayena viÓÃæpatirnÃma rÃjà abhÆccakravartÅ buddhavaæÓÃnupacchedÃya pratipanna÷ / yayà cÃhaæ rÃtridevatayà prabodhitÃ, sà samantabhadreïa bodhisattvena nirmità / tatkiæ manyase kulaputra anyà sà tena kÃlena tena samayena bhadramatirnÃma cakravartibhÃryà abhÆt strÅratnam? na khalvevaæ dra«Âavyam / ahaæ sà tena kÃlena tena samayena bhadramatirnÃma (##) cakravartibhÃryà abhÆvaæ strÅratnam / sÃhaæ tayà rÃtridevatayà pratibodhyaæ buddhadarÓane samÃdÃpità / iyaccirotpÃditaæ me kulaputra anuttarÃyÃæ samyaksaæbodhau cittam / sÃhaæ tena cittotpÃdena buddhak«etraparamÃïuraja÷samÃn kalpÃn na jÃtu durgativinipÃte«u upapannà / satatasamitaæ devamanu«yagatiparÃyaïà / sarvatra ca avirahità tathÃgatadarÓanenÃbhÆvam / yÃvanme bhagavato ratnaÓrÅpradÅpaguïaketostathÃgatasyÃrhata÷ samyaksaæbuddhasya sahadarÓanÃdayaæ samantabhadraprÅtivipulavimalavegadhvajo bodhisattvavimok«a÷ pratilabdha÷, yasya pratilÃbhÃdahamevaærÆpeïa sarvasattvaparipÃkavinayÃrthena pratyupasthità // etamahaæ kulaputra samantabhadraprÅtivipulavimalavegadhvajaæ bodhisattvavimok«aæ jÃnÃmi / kiæ mayà Óakyaæ sarvatathÃgatapÃdamÆle«u pratik«aïaæ sarvaj¤atÃprasthÃnamahÃvegasÃgarapratilabdhÃnÃæ bodhisattvÃnÃæ sarvaprasthÃnamukhe«u pratik«aïaæ mahÃpraïidhÃnasÃgarÃvatÃrÃpratiprasrabdhÃnÃæ praticittak«aïaæ sarvapraïidhÃnasÃgaranaye«u aparÃntakalpacaryÃmaï¬alÃbhinirhÃrakuÓalÃnÃm, ekaikasyÃæ ca caryÃyÃæ sarvabuddhak«etraparamÃïuraja÷samakÃyÃbhinirhÃrakuÓalÃnÃm, ekaikena ca kÃyena sarvadharmadhÃtunayasÃgaraspharaïanÃm, ekaikasmiæÓca dharmadhÃtunayasÃgare sarvabuddhak«etre«u yathÃÓayasattvakÃyavij¤apticaryÃsaædarÓanakuÓalÃnÃm, ekaikasmiæÓca k«etraparamÃïurajasyanantamadhyatathÃgatasamudrÃvataraïakuÓalÃnÃm, ekaikasya ca tathÃgatasya dharmadhÃtuspharaïaparamatathÃgatavikurvitÃvataraïakuÓalÃnÃm, ekaikasya ca tathÃgatasya dharmadhÃtuspharaïaparamatathÃgatavikurvitÃvataraïakuÓalÃnÃm, ekaikasya ca tathÃgatasya pÆrvÃntakalpabodhisattvacaryÃsaæbhÃrasaæbhavasamudÃgamÃvatÃrakuÓalÃnÃm, ekaikasya ca tathÃgatasya vimaladharmacakrasaæpratye«aïasaædhÃraïakuÓalÃnÃæ sarvatryadhvatathÃgatavikurvitanayasÃgarÃvataraïakuÓalÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, iyamihaiva tathÃgatapar«anmaï¬alasamanantaraæ samantasattvatrÃïoja÷ÓrÅ nÃma rÃtridevatà prativasati / tÃmupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃmaï¬alamavataritavyam, kathaæ pariÓodhayitavyam // atha khalu sudhana÷ Óre«ÂhidÃraka÷ pramuditanayanajagadvirocanÃyà rÃtridevatÃyÃ÷ pÃdau ÓirasÃbhivandya pramuditanayanajagadvirocanÃæ rÃtridevatÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya pramuditanayanajagadvirocanÃyà rÃtridevatÃyà antikÃt prakrÃnta÷ // 34 // (##) 37 SamantasattvatrÃïoja÷ÓrÅ÷ / atha khalu sudhana÷ Óre«ÂhidÃrako÷ tat pramuditanayanajagadvirocanÃyà rÃtridevatÃyÃ÷ samantabhadraprÅtivipulavimalavegadhvajaæ bodhisattvavimok«amadhimucyamÃno 'vataran, adhigacchan praviÓan prasaran spharamÃïo 'nugacchan anusaran pratilabhamÃno bhÃvayan paribhÃvayan kalyÃïamitrÃnuÓÃsanÅæ pratipadyamÃno 'vavÃdÃnuÓÃsanÅnirdeÓÃnantaryatÃyai pramuditanayanajagadvirocanÃyà rÃtridevatÃyÃ÷ saæpre«aïÃnuÓÃsanÅmanusmaran, kalyÃïamitradarÓanÃnugatena sarvendriyamaï¬alena samantadigabhimukhena kalyÃïamitradarÓanapratilÃbhasamudÃcÃreïa sarvamÃnavigatena kalyÃïamitragave«aïamanasikÃreïa mahÃsaæbhÃrasaæbhavavyavasitena kalyÃïamitrÃrÃgaïavikrameïa kalyÃïamitraikotÅbhÃvagatai÷ sarvakuÓalamÆlai÷ kalyÃïamitrasarvopÃyakauÓalyacarite«vabhedyÃÓayapratipanna÷ kalyÃïamitrasaæniÓrayasaævardhanamahÃvÅryavegasÃgarasaæjÃta÷ sarvakalpakalyÃïamitrasamatÃnugatasaævÃsapraïidhÃna÷ samantasattvatrÃïoja÷Óriyo rÃtridevatÃyà antikamupasaækrÃnta÷ // tasyopasaækrÃmata÷ samantasattvatrÃïoja÷ÓrÅ rÃtridevatà sarvalokÃbhimukhajagadvinayanidarÓanÃnantabodhisattvavimok«av­«abhitÃsaædarÓanÃrthaæ vicitralak«aïÃnuvya¤janaparani«pannakÃyaæ saædarÓya ÆrïakoÓÃtsamantaj¤ÃnÃrci÷pradÅpavimalajyotidhvajaæ nÃma raÓmiæ prÃmu¤cadanantamadhyaraÓmiparivÃram / sa sarvalokamavabhÃsya sudhanasya Óre«ÂhidÃrakasya mÆrdhni nipatya sarvaÓarÅramanuspharati sma / samanantarasp­«ÂaÓca sudhana÷ Óre«ÂhidÃrakastena raÓminÃ, atha tÃvadeva atyantavirajomaï¬alaæ nÃma samÃdhiæ pratyalabhata, yasya pratilÃbhÃtpramuditanayanajagadvirocanÃyà rÃtridevatÃyÃ÷ samantasattvatrÃïoja÷ÓriyaÓca rÃtridevatÃyà mÃrgÃntare yatp­thivÅmaï¬alaæ tatra yÃvanti teja÷paramÃïurajÃæsi và apsu paramÃïurajÃæsi và p­thivÅparamÃïurajÃæsi và vajraparamÃïurajÃæsi và vividhamahÃmaïiratnaraja÷paramÃïurajÃæsi và pu«pagandhacÆrïaparamÃïurajÃæsi và ratnavyÆhaparamÃïurajÃæsi và sarvÃrambaïaparamÃïurajÃæsi vÃ, te«u sarve«u paramÃïuraja÷su ekaikasmin paramÃïurajasi buddhak«etraparamÃïuraja÷samÃn lokadhÃtÆn saævartamÃnÃn vivartamÃnÃæÓcÃpaÓyat / sÃpskandhÃn sateja÷skandhÃn savÃyuskandhÃn sap­thivÅskandhÃn samalokadhÃtusattvÃn sÃdhi«ÂhÃnÃn nÃnÃsaæsthÃnÃn saæprati«ÂhÃnÃn nÃnÃp­thivÅtalavyÆhÃn nÃnÃparvataparivÃrÃn nÃnÃnadÅta¬ÃgavyÆhÃn nÃnÃsÃgaraparisaæsthÃnÃn nÃnÃdivyavibhaktibhavanavyÆhÃn nÃnÃv­k«asaæsthÃnÃn nÃnÃgaganÃlaækÃrÃn, sadevanagarabhavanÃlaækÃrÃn sanÃganagarabhavanÃlaækÃrÃn sayak«anagarabhavanÃlaækÃrÃn sagandharvanagarabhavanÃlaækÃrÃn sÃsuranagarabhavanÃlaækÃrÃn sagaru¬anagarabhavanÃlaækÃrÃn, sakinnaranagarabhavanÃlaækÃrÃn, samahoraganagarabhavanÃlaækÃrÃn, samanu«yanagarabhavanÃlaækÃrÃn, sasarvadigvidigvyavasthÃnasarvasattvanagarabhavanÃlaækÃrÃn, sanarakalokagativi«ayÃn, satiryagyonilokavi«ayÃn, sayamalokavi«ayÃn, samanu«yagativyavacÃracyutyupapattivi«ayÃn, nÃnopapattyabhisaæbhinnÃn, anantagatibhedasamavasaraïÃn / te«u ca lokadhÃtu«u vimÃtratÃmadrÃk«Åt / yaduta kÃæÓcillokadhÃtÆna saækli«ÂÃnapaÓyat / kÃæÓcitpariÓuddhÃn, kÃæÓcidekÃntasaækli«ÂÃn, (##) kÃæÓcidgatipariÓuddhÃn, kÃæÓcitsaækli«ÂaviÓuddhÃn, kÃæÓcidviÓuddhasaækli«ÂÃn, kÃæÓcidekÃntapariÓuddhÃn, kÃæÓcitsamatalapraveÓÃn, kÃæÓcidavamÆrdhaprati«ÂhÃnÃn, kÃæÓcidvyatyastasaæsthÃnÃn, te«u lokadhÃtu«u sarvasattvagati«u sarvasattvopapatti«u samantasattvatrÃïoja÷Óriyaæ rÃtridevatÃæ prativineyasattvasarvasattvÃbhimukhÃmapaÓyat / sarvalokÃsaæbhinnadarÓanatayà yathÃyu÷pramÃïÃnÃæ sattvÃnÃæ nÃnÃdhimuktigocarÃïÃæ yathÃtmabhÃvÃnÃæ yathÃtmavacanapraj¤aptiniruktisaæskÃravyavahÃrÃïÃæ yathÃprayogÃnÃæ yathÃdhipateyÃnÃæ paripÃkavinayamupÃdÃya sarvasattvÃsaæbhinnasaæmukhÃvasthitÃmapaÓyat // yaduta nÃnÃnarakagatiparyÃpannÃnÃæ sattvÃnÃæ vividhanarakadu÷khabhayavinivartanatÃyai, nÃnÃtiryagyonyupapannÃnÃæ sattvÃnÃmanyonyasaæbhak«aïabhayavinivartanatÃyai, yamalokagatiparyÃpannÃnÃæ sattvÃnÃæ k«utpipÃsÃdidu÷khabhayavinivartanatÃyai, nÃgalokagatiparyÃpannÃnÃæ sattvÃnÃæ sarvanÃgadu÷khabhayavinivartanatÃyai, sarvakÃmadhÃtuparyÃpannÃnÃæ sattvÃnÃæ sarvakÃmadhÃtukadu÷khabhayavinivartanatÃyai, manu«yalokagatiparyÃpannÃnÃæ sattvÃnÃmandhakÃratamisrÃyÃæ rÃtrau sarvÃndhakÃrabhayavinivartanatÃyai, avarïÃyaÓokÅrtiÓabdaÓlokÃbhinivi«ÂÃnÃæ sattvÃnÃæ sarvÃyaÓokÅrtibhayavinivartanatÃyai, par«acchÃradyabhayanivi«ÂÃnÃæ sattvÃnÃæ par«acchÃradyabhayavinivartanatÃyai, maraïabhayabhÅtÃnÃæ sattvÃnÃæ maraïabhayavinivartanatÃyai, durgatiprapÃtabhayabhÅtÃnÃæ sattvÃnÃæ durgatiprapÃtabhayavinivartanÃyai, ÃjÅvikÃbhayabhÅtÃnÃæ sattvÃnÃmÃjÅvikÃbhayavinivartanatÃyai, kuÓalamÆlavipraïÃÓabhayabhÅtÃnÃæ sattvÃnÃæ kuÓalamÆlavipraïÃÓabhayavinivartanatÃyai, bodhicittasaæmo«aïabhayabhÅtÃnÃæ sattvÃnÃæ bodhicittasaæmo«aïabhayavinivartanatÃyai, pÃpamitrasamavadhÃnabhayabhÅtÃnÃæ sattvÃnÃæ pÃpamitrasamavadhÃnabhayavinivartanatÃyai, kalyÃïamitravipravÃsabhayabhÅtÃnÃæ kalyÃïamitravipravÃsabhayavinivartanatÃyai, ÓrÃvakapratyekabuddhabhÆmiprapÃtabhayabhÅtÃnÃæ sattvÃnÃæ ÓrÃvakapratyekabuddhabhÆmiprapÃtabhayavinivartanatÃyai, vividhasaæsÃrasaævÃsadu÷khabhayabhÅtÃnÃæ vividhasaæsÃradu÷khabhayavinivartanatÃyai, visabhÃgasarvasamavadhÃnabhÅtÃnÃæ sattvÃnÃæ visabhÃgasarvasamavadhÃnabhayavinivartanatÃyai, vi«amakÃlopapattibhayabhÅtÃnÃæ sattvÃnÃæ vi«amakÃlopapattibhayavinivartanatÃyai, vi«amakulopapattibhayabhÅtÃnÃæ sattvÃnÃæ vi«amakulopapattibhayavinivartanatÃyai, pÃpakarmÃdhyÃpattibhayabhÅtÃnÃæ pÃpakarmÃdhyÃpattibhayavinivartanatÃyai, karmakleÓÃvaraïabhayabhÅtÃnÃæ karmakleÓÃvaraïabhayavinivartanatÃyai, vividhasaæj¤ÃgataniketabandhanabhayabhÅtÃnÃæ sattvÃnÃæ vividhasaæj¤ÃgataniketabhayavinivartanatÃyai sarvasattvÃnÃmasaæbhinnasaæmukhÃvasthitÃmapaÓyat // yaduta aï¬ajÃnÃæ sattvÃnÃæ jarÃyujÃnÃæ saæsvedajÃnÃmupapÃdukÃnÃæ rÆpiïÃmarÆpiïÃæ saæj¤inÃæ naivasaæj¤inÃæ nÃsaæj¤inÃæ sarvasattvaparitrÃïapraïidhÃnabalÃbhinirh­tatvÃt, vipulabodhisattvasamÃdhivegavikramabalena bodhisattvamahÃbhij¤ÃbalaparÃkrameïa samantabhadrabodhisattvacaryÃpraïidhyabhinirhÃbalena mahÃkaruïÃnayasÃgaravegasaæjÃtatvÃt, sarvajagadapraïihitamahÃmaitrÅspharaïatÃyai (##) sarvasattvasukhasamudayaprÅtivegavivardhanatÃyai sarvasattvasaægrahaj¤ÃnaprayogatÃyai vipulabodhisattvavimok«avikurvitav­«abhitÃsamanvÃgatatvÃt, sarvak«etrapariÓodhanÃbhimukhÅmapaÓyat / sarvadharmaj¤ÃnÃnubodhÃbhimukhÅæ sarvabuddhapÆjopasthÃnÃbhimukhÅæ sarvatathÃgataÓÃsanasaædhÃraïÃbhimukhÅæ sarvakuÓalopacayÃbhimukhÅæ sarvabodhisattvacaryÃvivardhanÃbhimukhÅæ sarvasattvacittÃnÃvaraïÃbhimukhasthitÃæ sarvasattvendriyaparipÃcanÃbhimukhasthitÃæ sarvasattvÃdhimuktisamudraviÓodhanÃbhimukhÅæ sarvasattvÃvaraïÅyadharmavinivartanÃbhimukhÅæ sarvasattvÃj¤ÃnÃndhakÃravidhamanÃbhimukhÅæ sarvakuÓalÃparyayÃbhimukhÅmapaÓyat sarvaj¤aj¤ÃnÃlokasaæjananatÃyai // atha khalu sudhana÷ Óre«ÂhidÃraka÷ samantasattvatrÃïoja÷Óriyo rÃtridevatÃyà idamacintyaæ sarvalokÃbhimukhajagadvinayanidarÓanabodhisattvavimok«av­«abhitÃvikurvitaæ d­«Âvà prahar«ajÃto mahÃprÅtivegasÃgarapratilabdha÷ samantasattvatrÃïoja÷Óriyo rÃtridevatÃyÃ÷ sarvaÓarÅreïa praïipatya Ærdhvaæ vadanamavalokayÃmÃsa / atha khalu samantasattvatrÃïoja÷ÓrÅ rÃtrÅdevatà tÃæ bodhisattvarÆpalak«aïaviÓuddhisaæpadamantardhÃpya rÃtridevatÃrÆpeïa sarvavikurvitÃni pravartayamÃnà adhyati«Âhat / atha khalu sudhana÷ Óre«ÂhidÃraka÷ samantasattvatrÃïojaÓriyo rÃtridevatÃyÃ÷ purata÷ präjali÷ sthitvà tasyÃæ velÃyÃmimà gÃthà abhëata - d­«Âo mayà vipulakÃyu tavà varalak«aïo ratanaÃbharaïa / anuvya¤janai÷ citravicitraÓubhairgaganaæ jyoti«agaïena yathà // 1 // tavanantak«etrarajadhÃtusamaæ prabhamaï¬alaæ pravarakÃyaÓubham / nÃnÃvidhÃnupamavarïanibhà yena spharÅ diÓamanantatalà // 2 // bahu raÓmijÃla jagaccittasamÃstvaæ sarvaromamukhata÷ s­jase / raÓmÅmukhe rucirapadmasthitÃ÷ tava nirmità jagi sameti du÷kham // 3 // gandhÃrcimeghapaÂalÃæ s­jase jagarÆpasaæsthitasamantaÓubhÃm / pu«pà pravar«anta samantamukhaæ spharati dharmadhÃtugata sarvajinÃn // 4 // ratanÃrciparvatamerunibhaæ tava ÃbhakÆÂu vipulaæ vimalam / yena prabhÃsati samantajage mohÃndhakÃra vinivartayase // 5 // tava sÆryameghapaÂalà vipulà sada niÓcaranti vadanÃdvimalÃ÷ / vairocanasya vi«ayaæ vipulaæ tava sÆryamaï¬alaprabhots­jati // 6 // tava candrajyoti«aprabhà vimalà nayanebhi megha sada niÓcari«u / te co daÓaddiÓi spharitva jagaæ dyotanti loki timiropahatà // 7 // tava lak«aïairjagaÓarÅrasamà gacchati nirmitasamudra diÓa÷ / te dharmadhÃtuvipulaspharaïÃ÷ paripÃcayantyamitasarvagaïÃn // 8 // tava kÃyu d­Óyati hi dikprasarai÷ sarvajagÃbhimukha prÅtikara÷ / rÃjÃgnicorajalajÃtyamitaæ sarvaæ bhayaæ Óamayase vinayan // 9 // (##) yada pre«itastava sakÃÓamahaæ samupasthito guïa vicintayatà / tada raÓmimaï¬ala Óubhà vimalà bhrumukhÃntarÃtu tava niÓcari«u // 10 // obhÃsayan diÓa samudraÓatÃnÃloka loki vipulÃæ janiya / nÃnÃvikurvita vidarÓya bahÆnastaægatà mama ÓarÅri tadà // 11 // yada raÓmiï¬ala mamà nipatÅ tada saukhyamadbhutamudÃramabhÆt / okrÃnta dhÃraïi samÃdhiÓatà paÓyÃmi dik«u ca jinÃnamità // 12 // kramavikrame yada dharà kramata÷ paramÃïusaækhyanayu j¤Ãtu mayà / paÓyÃmi k«etraparamÃïusamà k«etrÃïi ekaparamÃïuraje // 13 // rajasi sthità p­thaganekavidhà nekÃntakli«Âa bahu k«etraÓatà / du÷khÃni ye«vanubhavanti janÃ÷ paridevaroditaninÃdarutai÷ // 14 // saækli«ÂaÓuddha puna k«etra bahÆn alpaæ sukhaæ vipula yatra du÷kha / samudenti ye«u jina kÃruïika jinaÓrÃvakà api pratyekajinÃ÷ // 15 // pariÓuddhakli«Âa puna k«etranayà bahubodhisattvaracanÃpracitÃ÷ / naranÃrimaï¬ita sudarÓanÅyÃ÷ jinavaæÓu yatra sthihatÅ rucira÷ // 16 // k«etrasamudra vipula vimalà rajasi sthità samatalÃnugatà / vairocane carità hi purà pariÓodhità vipulakalpaÓatai÷ // 17 // sarve«u k«etraprasare«u jinÃ÷ saæd­Óyi«u drumavarendragatÃ÷ / bodhi vibuddhyayu vikurvayato cakraæ pravartyaæ vinayanti jagat // 18 // paÓyÃmi tvÃmanugatÃmapi tÃæ vairocanasya vi«aye vipule / pÆjà sahasranayutai÷ amitai÷ sarvÃn jinÃn samabhipÆjayantÅ // 19 // atha khalu sudhana÷ Óre«ÂhidÃraka÷ imà gÃthà bhëitvà samantasattvatrÃïoja÷Óriyaæ rÃtridevatÃmetadavocat - ÃÓcaryaæ devate, yÃvadbhambhÅro 'yaæ bodhisattvavimok«a÷ / kiæ nÃma ayaæ vimok«a÷? kiyaccirapratilabdhaÓcÃyaæ tvayÃ? kathaæ ca pratipadyamÃno bodhisattva÷ imaæ bodhisattvavimok«aæ pariÓodhayati? Ãha - durabhisaæbhavaæ kulaputra etatsthÃnaæ sadevakena lokena saÓrÃvakapratyekabuddhena / tatkasya heto÷? samantabhadrabodhisattvacaryÃpraïidhÃnÃnugatÃnÃæ hi bodhisattvÃnÃme«a gocaro mahÃkaruïÃgarbhÃïÃæ sarvajagatparitrÃïapratipannÃnÃæ sarvÃk«aïÃpÃyadurgatipathaviÓodhanapratipannÃnÃæ sarvak«etrÃnuttarabuddhak«etrapariÓuddhipratipannÃnÃæ sarvabuddhak«etratathÃgatavaæÓÃnupacchedapratipannÃnÃæ sarvabuddhaÓÃsanasaædhÃraïapratipannÃnÃæ sarvakalpabodhisattvacaryÃsaævÃsasaævasanamahÃpraïidhÃnasÃgarÃvatÅrïÃnÃæ sarvadharmasÃgaravitimiraj¤ÃnÃlokaviÓodhanapratipannÃnÃmekak«aïena sarvatryadhvanayasÃgaraj¤ÃnÃlokavihÃrapratilabdhÃnÃæ bodhisattvÃnÃme«a vi«aya÷ / atha ca punastathÃgatÃdhi«ÂhÃnena nirdek«yÃmi - (##) bhÆtapÆrvaæ kulaputra atÅte 'dhvani buddhak«etraparamÃïuraja÷samÃnÃæ kalpÃnÃæ pareïa vairocanateja÷ÓriyÃæ lokadhÃtau virajomaï¬alo nÃma kalpo 'bhÆt sumeruparamÃïuraja÷samabuddhotpÃdaprabhava÷ / sà khalu punarvairocanateja÷ÓrÅlokadhÃtu÷ sarvaratnameghavyÆhà vajramayavimÃnabhavanapratimaï¬itÃbhÆt // atha sà lokadhÃtu÷ sarvavimalaprabhamaïirÃjasÃgaraprati«Âhità sarvagandharÃjamaïiratnaÓarÅrà samantaparimaï¬alaviÓuddhasaækli«Âà sarvÃbharaïameghavitÃnasaæchÃdità sarvavyÆhamaïicakravÃlasahasraparik«iptà cÃturdvÅpikakoÂiniyutaÓatasahasrasuracitavyÆhà / kÃcittatra cÃturdvÅpikà saækli«ÂÃsaækli«ÂakarmaïÃæ sattvÃnÃmÃvÃsa÷, kÃcitsaækli«ÂaviÓuddhavyÃmiÓrakarmaïÃæ sattvÃnÃmÃvÃsa÷, kÃcidviÓuddhasaækli«ÂÃnÃæ sattvÃnÃmÃvÃsa÷ uttaptakuÓalamÆlÃnÃmalpasÃvadyÃnÃm, kÃcidekÃntapariÓuddhÃnÃæ bodhisattvÃnÃmÃvÃsa÷ // tasyÃ÷ khalu punarvairocanaÓriyo lokadhÃto÷ pÆrveïa cakravÃlÃnusaædhau ratnakusumapradÅpadhvajà nÃma cÃturdvÅpikà bhÆmiÓuddhisaækli«Âà ak­«ÂoptaÓÃliparibhogà pÆrvakarmavipÃkÃbhinirv­ttakÆÂÃgÃrabhavanavimÃnaparibhogà samantÃt kalpav­k«asaæchÃdità nÃnÃgandhav­k«asadÃpramuktakoÓagandhameghà vividhamÃlyav­k«asadÃpravar«itamÃlyameghà vicitrapu«pav­k«Ã acintyavarïagandhapu«pavar«aughapramuktà nÃnÃvarïacÆrïav­k«asadÃpramuktakoÓasarvagandharatnarÃjacÆrïavar«Ãbhiprav­«Âà vividharatnav­k«amahÃmaïiratnakoÓavis­tavarïÃvabhëità divyavÃdyav­k«asarvavÃdyameghavÃtasamÅritagaganatalapramuktamadhuranirgho«Ã candrasÆryarÃtriædivÃsukhaprabhavà maïiratnasamantÃvabhÃsasamabhÆmibhÃgà // tasyÃæ khalu cÃturdvÅpikÃyÃæ daÓa rÃjadhÃnÅkoÂÅniyutaÓatasahasrÃïyabhÆvan / ekaikà ca rÃjadhÃnÅ samantÃnnadÅsahasraparik«iptà / sarvÃÓca tà nadyo vicitradivÃpu«paughasaækaravÃhinyo divyatÆryasaægÅtimanoj¤amadhuranirgho«Ã÷ sarvaratnadrumatÅrasuruciravyÆhÃ÷ nÃnÃratnapratimaï¬itÃ÷ nausaæcÃriïyo yathecchÃvividhasukhaparibhogyÃ÷ / ekaikasyÃæ ca nadyantarikÃyÃæ daÓa nagarakoÂÅniyutaÓatasahasrÃïi saæsthitÃnyabhÆvan / ekaikaæ ca nagaraæ daÓagrÃmakoÂÅniyutaÓatasahasraparivÃram / sarve te grÃmanagaranigamà anekadivyodyÃnabhavanavimÃnakoÂÅniyutaÓatasahasraparivÃrà abhÆvan / tasyÃæ khalu punaÓcÃturdvÅpikÃyÃæ jambudvÅpasya madhye ratnakusumapradÅpà nÃma madhyamà rÃjadhÃnyabhÆt, ­ddhà ca sphÅtà ca k«emà ca subhik«Ã ca ÃkÅrïabahujanadevamanu«yà ca daÓakuÓalakarmapathasamÃttÃnÃæ sattvÃnÃmÃlaya÷ / tasyÃæ khalu punà ratnakusumapradÅpÃyÃæ rÃjadhÃnyÃæ vairocanaratnapadmagarbhaÓrÅcƬo nÃma rÃja abhÆta cakravartÅ caturdvÅpeÓvara÷ aupapÃduka÷ padmagarbhe dvÃtriæÓanmahÃpuru«alak«aïasamalaæk­taÓarÅro dhÃrmiko dharmarÃja÷ saptaratnasamanvÃgata÷ / pÆrïaæ cÃsya sahasramabhÆt putrÃïÃæ ÓÆrÃïÃæ vÅrÃïÃæ varÃÇgarÆpiïÃæ parasainyapramardakÃnÃæ sarvÃkÃrasuparipÆrïavarÃÇgÃnÃm / daÓa cÃsya strÅkoÂÅniyutaÓatasahasrÃïyanta÷puramabhÆt sarvÃsÃæ cakravartisabhÃgakuÓalamÆlasaæbhavÃnÃæ sabhÃgacaritÃnÃæ saharatnakÃyÃlaækÃrÃïÃæ kalyÃïacittÃnÃæ devakanyÃnirviÓe«asad­ÓarÆpÃïÃæ jÃmbÆnadasuvarïavarïakÃyÃnÃæ nÃnÃdivyagandharomakÆpapramuktagÃtrÃïÃæ (##) divyagandhavimalaprabhÃpramu¤canaÓarÅrÃïÃm / daÓa cÃsya amÃtyakoÂyo 'bhÆvan pariïÃyakaratnapramukhÃ÷ // tasya khalu vairocanaratnapadmagarbhaÓrÅcƬasya rÃj¤aÓcakravartina÷ saæpÆrïaÓrÅvakrà nÃma bhÃryà abhÆt strÅratnam, abhirÆpà prÃsÃdikà darÓanÅyà paramaÓubhavarïapu«kalatayà samanvÃgatà / abhinÅlakeÓÅ abhinÅlanetrà suvarïavarïacchavirbrahmasvarà satatapramuktaprabhÃÓarÅrà samantÃdyojanasahasramanekavarïayà divyagandhaprabhayà spharati sma / tasyÃÓca saæpÆrïaÓrÅvakrÃyà rÃjabhÃryÃyÃpadmabhadrÃbhirÃmanetraÓrÅrnÃma cakravartiduhità abhÆt, sarvÃÇgasaæpÆrïà abhirÆpà prÃsÃdikà darÓanÅyà sarvalokÃt­ptadarÓanà / tadyathÃpi nÃma kulaputra rÃj¤aÓcakravartino darÓanena na kaÓcit t­pyati, evameva tasyÃ÷ padmabhadrÃbhirÃminetraÓriyaÓcakravartiduhiturna kaÓciddarÓanena t­ptimÃpadyate sthÃpayitvà praj¤Ãt­ptÃn / tena ca kÃlena tena samayena amitÃyu«a÷ sattvà abhÆvan na niyatÃyu«a÷, nÃsti antareïa kÃlakriyà / tena ca kÃlena sattvÃnÃæ saæsthÃnanÃnÃtvamapi praj¤Ãyate sma / varïanÃnÃtvamapi svaranÃnÃtvamapi nÃmadheyanÃnÃtvamapi kulanÃnÃtvamapi Ãyu«pramÃïanÃnÃtvamapi ÃrohapariïÃhavimÃtratÃmapi utsÃhabalaparÃkramasthÃmavimÃtratÃmapi manÃpÃmanÃpakaraïÅyavimÃtratÃmapi udÃrahÅnÃdhimuktinÃnÃtvamapi praj¤Ãyate sma / tatra ye sattvÃ÷ suvarïà abhÆvannudÃrÃdhimuktikÃ÷ saæpÆrïagÃtrà abhirÆpà darÓanÅyÃ÷, ta evaæ vÃcamabhëanta - ahaæ bho÷ puru«a suvarïatarastvatsakÃÓÃditi / evaæ ye sattvÃ÷ susaæsthitaÓarÅrà abhÆvan, te du÷saæsthitaÓarÅrÃn sarvÃnavamanyante sma / te tena anyonyÃvamÃnanÃsamuditena akuÓalamÆlena Ãyu÷pramÃïÃdapi parihÅyante sma, varïÃdapi balÃdapi saukhyÃdapi parihÅyante sma // tasyÃæ khalu ratnakusumapradÅpÃyÃæ rÃjadhÃnyÃmuttareïa samantÃvabhÃsanadharmameghanirgho«adhvajo nÃma bodhimaï¬av­k«o 'bhÆt sarvatathÃgatabodhimaï¬avyÆhapratik«aïadarÓana÷ abhedyavajramaïirÃjasÃramÆla÷ sarvamaïiratnanicitavipulodviddhaskandha÷ sarvaratnamayaskandhaÓÃkhÃpatrapalÃÓapu«paphala÷ saæpanna÷ samantasuvibhakta÷ samabhÃgÃbhipralambaracitaÓÃkha÷ samantaspharaïÃk«ayatÃvyÆho nÃnÃratnÃrcividyutsamantabhadrapramuktÃvabhÃsa÷ sarvatathÃgatavi«ayavikurvitanirgho«Ãnuravita÷ // tasya khalu bodhimaï¬asya purato ratnakusumavidyuddharmanigarjitameghagho«aæ nÃma gandhodakasaro 'bhÆddaÓaratnadrumakoÂÅniyutaÓatasahasraparivÃram / sarve ca te ratnav­k«Ã bodhiv­k«asaæsthÃnà abhÆvan / tasya khalu punà ratnakusumavidyuddharmanigarjitameghagho«asya mahÃgandhodakasarasa÷ sarvamaïiratnasuvibhaktanicitÃni kÆlÃnyabhÆvan, sarvaratnahÃrapralambitÃni viÓuddharatnamayasarvabhavanavyÆhopaÓobhitÃni viÓuddhasarvÃbharaïavyÆhasamalaæk­tÃni / sarvaÓca bodhimaï¬o 'pramÃïai÷ padmagarbhairacintyavyÆhamahÃmaïiratnakÆÂÃgÃrai÷ samantÃtpariv­to 'bhÆt / tasya khalu punà ratnakusumavidyuddharmanigarjitameghagho«asya gandhodakasarasa÷ madhyÃt sarvatryadhvatathÃgatavi«ayapatrasaædhividyotitameghavyÆhaæ nÃma mahÃratnarÃjapadmaæ prÃdurabhÆt // (##) tatra mahÃpadme samantaj¤ÃnÃrciÓrÅguïaketudhvajo nÃma tathÃgata÷ prÃdurbabhÆva te«Ãæ sumeruparamÃïuraja÷samÃnÃæ tathÃgatÃnÃæ prathamakalpika÷, yena tasmin kalpe sarvaprathamamanuttarà samyaksaæbodhirabhisaæbuddhà / so 'nekavar«asahasrÃïi dharmaÓravaïena sattvÃn paripÃcya daÓavar«asahasraæ raÓmyavabhÃsavikurvitena paripÃcayÃmÃsa tatra daÓabhirvar«asahasrai÷ sa tathÃgata÷ prÃdurbhavi«yatÅti / yattata÷ sarvatryadhvatathÃgatavi«ayapatrasaædhividyotitaraÓmimeghavyÆhamahÃratnarÃjapadmÃt sarvasattvaviraja÷pradÅpà nÃma raÓmirniÓcacÃra, yayà raÓmyà te sattvÃ÷ sp­«ÂÃ÷ saæjÃnanti sma - daÓabhirvar«asahasraistathÃgata utpatsyata iti, navabhirvar«asahasrai÷ sa tathÃgata utpatsyata iti / yattato mahÃbodhiv­k«ÃdvirajovatÅÓrÅgarbhà nÃma raÓmirniÓcacÃra, yayà raÓmyà te sattvÃ÷ sp­«ÂÃ÷ sarvarÆpÃïi sÆk«mÃïyapaÓyan - a«ÂÃbhirvar«asahasrai÷ sa tathÃgata utpatsyata iti / yattata eva mahÃbodhiv­k«Ãt sarvasattvakarmavipÃkanirgho«Ã nÃma raÓmirniÓcacÃra, yayà raÓmyà te sattvÃ÷ sp­«ÂÃ÷ svakasvakÃn karmasamudrÃnavataranti sma, karmasm­tij¤Ãnaæ ca pratyalabhanta - saptabhirvar«asahasrai÷ sa tathÃgata utpatsyata iti / yattata eva mahÃbodhiv­k«Ãt sarvakuÓalamÆlasaæbhavanirgho«Ã nÃma raÓmirniÓcacÃra, yayà raÓmyà te sattvÃ÷ sp­«ÂÃ÷ paripÆrïà avikalasarvendriyÃ÷ saæti«Âhante sma - «a¬bhirvar«asahasrai÷ sa tathÃgata utpatsyata iti / yattata eva mahÃbodhiv­k«Ãdacintyabuddhavi«ayanidarÓananirgho«Ã nÃma raÓmirniÓcacÃra, yayà te sattvÃ÷ sp­«ÂÃ÷ udÃrÃtiÓayatayà vikurvanti sma - pa¤cabhirvar«asahasrai÷ sa tathÃgata utpatsyata iti / yattata eva mahÃbodhiv­k«Ãt sarvabuddhak«etrapariÓuddhinigarjitapratibhÃsavij¤Ãpanà nÃma raÓmirniÓcacÃra, yayà te sattvÃ÷ sp­«ÂÃ÷ sarvÃkÃrÃæ buddhak«etrapariÓuddhimadrÃk«u÷ caturbhirvar«asahasrai÷ sa tathÃgata utpatsyata iti / yattata eva mahÃbodhiv­k«Ãt sarvatathÃgatavi«ayÃsaæbhedapradÅpà nÃma raÓmirniÓcacÃra, yayà te sattvÃ÷ sp­«ÂÃ÷ tasya tathÃgatasya sarvatrÃnugatavikurvitamavataranti sma - tribhirvar«asahasrai÷ sa tathÃgata utpatsyata iti / yattata eva mahÃbodhiv­k«ÃtsarvajagadabhimukhapradÅpà nÃma raÓmirniÓcacÃra, yayà te sattvÃ÷ sp­«ÂÃ÷ tathÃgatamabhimukhamadhimucyÃpaÓyan - dvÃbhyÃæ var«asahasrÃbhyÃæ sa tathÃgata utpasyata iti / yattata eva mahÃbodhiv­k«Ãt tryadhvaj¤ÃnavidyutpradÅpà nÃma raÓmirniÓcacÃra satathÃgatapÆrvayoganirgho«Ã nÃma, yayà te sattvÃ÷ sp­«ÂÃ÷ tasya tathÃgatasya pÆrvayogasamudrÃnavakalpayÃmÃsuravataranti sma - var«asahasreïa sa tathÃgata utpatsyata iti / yattato mahÃbodhiv­k«Ãdvitimiraj¤ÃnatathÃgatapradÅpà nÃma raÓmirniÓcacÃra, yayà te sattvÃ÷ sp­«ÂÃ÷ samantacak«u«katÃæ pratyalabhanta sarvatathÃgatavikurvitabuddhak«etrasarvasattvadarÓanatÃyai - var«aÓatena sa tathÃgata utpatsyata iti / yattata eva mahÃbodhiv­k«Ãt sarvajagadbuddhadarÓanavipÃkakuÓalamÆlasaæbhavà nÃma raÓmirniÓcacÃra, yayà te sattvÃ÷ sp­«ÂÃ÷ tathÃgatotpÃdasaæj¤Ãæ pratyalabhanta - saptÃhena sa tathÃgata utpatsyata iti / yattata eva mahÃbodhiv­k«Ãt sarvasattvaprahar«aprÅtiprÃmodyasamudayanirgho«Ã nÃma raÓmirniÓcacÃra, yayà te sattvÃ÷ sp­«ÂÃ÷ buddhadarÓanamahÃprÅtivegasaæjÃtà abhÆvan / iti hi kulaputra ebhirevaærÆpairapramÃïai÷ raÓmiparipÃcananayairdaÓavar«asahasrÃïi sattvÃn paripÃcya saptame divase pÆrïe (##) sarvaæ taæ lokadhÃtumapramÃïai÷ saækampananayai÷ saækampya ekÃntapariÓuddhÃmadhyati«Âhat yÃvaddaÓasu dik«u sarvatathÃgatÃnÃæ buddhak«etrapariÓuddhi÷ / tÃmapi sarvÃæ praticittak«aïaæ tatra buddhak«etranÃnÃvidhÃcintyavyÆhÃn saædarÓayÃmÃsa / atha paÓcime saptÃhe ye tatra lokadhÃtau sattvà buddhadarÓanaparipakvÃ÷, te sarve bodhimaï¬ÃbhimukhÃ÷ sthità abhÆvan // atha khalu tasmin lokadhÃtau sarvacakravÃlebhya sarvasumerubhya÷ sarvaparvatebhya÷ sarvanadÅbhya÷ sarvasÃgarebhya÷ sarvav­k«ebhya÷ sarvap­thivÅtalebhya÷ sarvanagarebhya÷ sarvaprÃkÃrebhya÷ sarvabhavanebhya÷ sarvavimÃnebhya÷ sarvavastrÃbharaïaparibhogebhya÷ sarvavÃdyav­k«ebhya÷ sarvatÆryasaægÅtibhya÷ sarvanirmÃïavyÆhebhya÷ ekaikasmÃdÃrambaïÃt sarvatathÃgatavi«ayaprabhavaæ nigarjamÃnÃ÷ sarvagandhadhÆpameghÃnnirÓcÃrya sarvaratnÃrcimeghÃn sarvagandhadhÆpÃrcigarbhÃn sarvagandhamaïivigrahameghÃn sarvamaïivastraratnÃbharaïameghÃn sarvaratnapu«pasumerumeghÃn sarvacÆrïameghÃn sarvatathÃgataraÓmimeghÃn vidyotayamÃnÃ÷ sarvatathÃgataprabhÃmaï¬alameghÃnniÓcÃrayamÃïÃ÷ sarvavÃdyatÆryameghÃn saæghaÂÂayamÃnÃ÷ sarvatathÃgatapraïidhÃnanirgho«ameghÃn pramu¤cayamÃnÃ÷ sarvatathÃgatasvarÃÇgarutasamudrameghÃn nigarjayamÃnÃ÷ sarvatathÃgatalak«aïÃnuvya¤janavicitrapratibhÃsameghÃn nidarÓayamÃnÃ÷ acintyÃni tathÃgatotpÃdapÆrvanimittÃni saædarÓya tasya sarvatryadhvatathÃgatavi«ayapatrasaædhidyotitaraÓmimeghavyÆhamahÃratnarÃjapadmasya bodhau daÓabuddhak«etraparamÃïuraja÷samà mahÃratnarÃjapadmaparivÃrÃ÷ samavati«Âhanta / te«Ãæ ca mahÃratnarÃjapadmaparivÃrÃïÃæ mahÃratnapadmÃnÃæ kesarakarïikÃsu daÓabuddhak«etraparamÃïuraja÷samÃni mahÃmaïiratnagarbhÃïi siæhÃsanÃni prÃdurabhÆvan / te«u ca maïiratnagarbhe«vÃsane«u daÓabuddhak«etraÓatasahasraparamÃïuraja÷samà bodhisattvÃ÷ paryaÇkani«aïïÃ÷ prÃdurbabhÆvu÷ // samanantarÃbhisaæbuddhasya tasya bhagavata÷ samantaj¤ÃnaratnÃrciÓrÅguïaketurÃj¤a÷ tathÃgatasya anuttarÃæ samyaksaæbodhim, atha tÃvadeva daÓasu dik«u sarvalokadhÃtutathÃgatà anuttarÃæ samyaksaæbodhimabhisaæbudhya yathÃÓayÃnÃæ sattvÃnÃmabhimukhaæ dharmacakraæ pravartayÃmÃsu÷ / tena tato lokadhÃtoraprameyÃ÷ sattvÃ÷ sarvadurgativinipÃtebhyo vinivartitÃ÷ / aprameyÃ÷ sattvÃ÷ svargopapattiprati«ÂhÃpitÃ÷ / aprameyÃ÷ sattvÃ÷ ÓrÃvakabhÆmau prati«ÂhÃpitÃ÷ / aprameyÃ÷ sattvÃ÷ pratyekabodhau paripÃcitÃ÷ / aprameyÃ÷ sattvà vegaprabhÃniryÃïÃyÃæ bodhau paripÃcitÃ÷ / aprameyÃ÷ sattvà vimalaparÃkramadhvajÃyÃæ bodhau paripÃcitÃ÷ / aprameyÃ÷ sattvÃ÷ dharmaprabhÃvanÃbhavananiryÃïÃyÃæ bodhau prati«ÂhÃpitÃ÷ / aprameyÃ÷ sattvà indriyapariÓuddhiprabhÃvanÃniryÃïÃyÃæ bodhau paripÃcitÃ÷ / aprameyÃ÷ sattvÃ÷ balasamatÃsamudÃcÃrÃnugamaniryÃïÃyÃæ bodhau paripÃcitÃ÷ / aprameyÃ÷ sattvà dharmanagarÃbhimukhavi«ayayÃnasaæbhavaniryÃïÃyÃæ bodhau prati«ÂhÃpitÃ÷ / aprameyÃ÷ sattvÃ÷ sarvatrÃnugatarddhyabhisaæbhinnanayayÃnananiryÃïÃyÃæ bodhau prati«ÂhÃpitÃ÷ / aprameyÃ÷ sattvÃ÷ caryÃprayogasamavasaraïanayaniryÃïÃyÃæ bodhau prati«ÂhÃpitÃ÷ / aprameyÃ÷ sattvÃ÷ samÃdhiprasthÃnanayaniryÃïÃyÃæ bodhau prati«ÂhÃpitÃ÷ / aprameyÃ÷ sattvÃ÷ sarvÃrambaïavi«ayapariÓuddhimaï¬alanayaniryÃïÃyÃæ bodhau prati«ÂhÃpitÃ÷ / aprameyÃ÷ sattvà bodhisattvabodhau cittamutpÃditÃ÷ / aprameyÃ÷ sattvà bodhisattvamÃrge (##) prati«ÂhÃpitÃ÷ / aprameyÃ÷ sattvÃ÷ pÃramitÃmÃrgaviÓuddhau prati«ÂhÃpitÃ÷ / aprameyÃ÷ sattvÃ÷ prathamÃyÃæ bodhisattvabhÆmau prati«ÂhÃpitÃ÷ / evaæ tasya tathÃgatasya acintyena buddhav­«abhitÃvikurvitena dharmacakraæ pravartayata÷ praticittak«aïamanantÃprameyÃ÷ sattvà dvitÅyÃyÃæ t­tÅyÃyÃæ caturthyÃæ pa¤cabhyÃæ «a«ÂhyÃæ saptamyÃma«ÂabhyÃæ navamyÃm, aprameyÃ÷ sattvà daÓabhyÃæ bhÆmau prati«ÂhÃpitÃ÷ / aprameyÃ÷ sattvÃ÷ praïidhÃnavaiÓe«ikÃyÃæ bodhisattvacaryÃyÃmavatÃritÃ÷ / aprameyÃ÷ sattvÃ÷ samantabhadrabodhisattvacaryÃpraïidhÃnaviÓuddhau prati«ÂhÃpitÃ÷ / evaæ tasya tathÃgatasya acintyena buddhav­«abhitÃvikurvitena dharmacakraæ pravartayata÷ praticittak«aïamanantamadhyasattvadhÃturvinayamagamat / tasmiæÓca lokadhÃtau sarvasattvà yathÃÓayÃstasya tathÃgatasya nÃnÃtmabhÃvopÃyakauÓalyapramuktÃæ dharmadeÓanÃmÃjÃnanti sma // tasyÃæ khalu punà ratnakusumapradÅpÃyÃæ rÃjadhÃnyÃæ rÆpavarïavi«ayaparibhogamadamattÃnÃæ sattvÃnÃmanyonyamavamanyamÃnÃnÃæ vinayavaÓaæ samupÃdÃya samantabhadro bodhisattva udÃravarïarÆpagatamabhinirmÃya tÃæ rÃjadhÃnÅmanuprÃpta÷ / tasyodÃrayà prabhayà sarvà sà rÃjadhÃnyavabhÃsità / yà ca tasyà rÃjadhÃnyÃ÷ prabhÃ, yà ca rÃj¤aÓcakravartino vairocanaratnapadmagarbhaÓrÅcƬasya svaÓarÅraniryÃtà prabhÃ, yà ca strÅratnasya prabhÃ, yà ca ratnav­k«ÃïÃæ prabhÃ, yà ca mahÃmaïiratnasya prabhÃ, yà ca candrasÆryagrahanak«atrajyoti«Ãæ prabhÃ, yà ca sarvajambudvÅpe prabhÃ, sà ca sarvà na praj¤Ãyate sma / tadyathÃpi nÃma Ãditye udite vigate 'ndhakÃre na candragrahanak«atrajyoti«Ãæ nÃgnerna maïÅnÃæ prabhà praj¤Ãyate sma, evameva samantabhadrasya bodhisattvasya prabhayÃbhibhÆtÃ÷ tatra jambudvÅpe sarvaprabhà na praj¤Ãyate sma / tadyathÃpi nÃma jÃmbÆnadakanakabimbasya purato ma«ivigraho na Óobhate na bhÃsate na tapati na virocate, evameva samantabhadrasya bodhisattvasya purata÷ te«Ãæ sattvÃnÃæ rÆpakÃyà na Óobhante, na bhÃsante, na tapanti, na virocante // te«Ãmetadabhavat - ko 'nvayaæ bhavi«yati devo và brahmà vÃ, yasya purato vayaæ na ÓobhÃmahe, na bhÃsÃmahe, na tapÃmo na virocÃmahe kÃyena và prabhayà và Óubhayà và varïena và tejasà vÃ? na cÃsya Óaknumo nimittamudgrahÅtum // atha khalu samantabhadro bodhisattva÷ tasyà ratnakusumapradÅpÃyà rÃjadhÃnyà madhye vairocanaratnapadmagarbhaÓrÅcƬasya rÃj¤aÓcakravartino vimÃnasyoparyantarik«e sthitvà taæ vairocanaratnapadmagarbhaÓrÅcƬaæ rÃjÃnaæ cakravartinametadavocat - yat khalu mahÃrÃja jÃnÅyÃ÷ - tathÃgato 'rhan samyaksaæbuddho loka utpanna÷ / ihaiva tava vijite samantadharmÃvabhÃsadharmameghanirgho«adhvajabodhimaï¬e viharati // atha khalu samantaj¤ÃnÃrcipadmabhadrÃbhirÃmanetraÓrÅcandrà rÃjaduhità samantabhadrasya bodhisattvasya rÆpakÃyaæ d­«Âvà prabhÃvikurvitamÃbharaïanirgho«aæ ca Órutvà mahÃprÅtiprÃmodyavegajÃtà tasyÃæ velÃyÃmevaæ cittamutpÃdayÃmÃsa - yanme kiæcidupacitakuÓalamÆlaæ tenÃhamÅd­Óaæ kÃyaæ pratilabheyam / (##) Åd­ÓamalaækÃram, Åd­ÓÃni lak«aïÃni, Åd­ÓamÅryÃpatham, Åd­ÓÅm­ddhim / yathà anenÃndhakÃrÃyÃæ rÃtrau sattvÃnÃmavabhÃsaæ saæjanayya buddhotpÃda÷ saæprakÃÓita÷, tathÃhamapi sattvÃnÃmaj¤ÃnÃndhakÃraæ vidhÆya mahÃj¤ÃnÃlokaæ kuryÃm / yatra yatra cotpadyeyam, sarvatrÃvirahità syÃmanena kalyÃïamitreïa // atha khalu kulaputra vairocanaratnapadmagarbhaÓrÅcƬaÓcakravartÅ sÃdha caturaÇgena balakÃyena, sÃrdhaæ saptabhÅ ratnai÷, sÃrdhaæ strÅgaïaparivÃreïa, sÃrdhaæ putrÃmÃtyanaigamairjÃnapadai÷, mahatyà rÃjarddhyÃ, mahatà rÃjÃnubhÃvena tasyà ratnakusumapradÅpÃyà rÃjadhÃnyà uccÃlya yojanamÆrdhvaæ vihÃyasyabhyudgamya sarvaæ jambudvÅpaæ sarvÃvatÅæ cÃturdvÅpikalokadhÃtuæ mahÃvabhÃsena spharitvà sarvasattvÃnÃæ buddhadarÓanasamÃdÃpanÃrthaæ sarvaratnaparvate«u pratibhÃsaæ saædarÓya sarvacÃturdvÅpikalokadhÃtuparyÃpannÃnÃæ sattvÃnÃmabhimukhaæ sthitvà tadbuddhadarÓanaæ gÃthÃbhigÅtena saævarïayÃmÃsa - buddha loke samutpannastrÃtà ya÷ sarvadehinÃm / sarve vrajanta utthÃya dra«Âuæ lokavinÃyakam // 20 // kadÃcitkalpakoÂÅbhirutpadyante tathÃgatÃ÷ / prakÃÓayanti te dharmaæ hitÃrthaæ sarvadehinÃm // 21 // d­«Âvà lokaæ viparyastamaj¤ÃnatimirÃv­tam / saæsÃradu÷khÃbhihataæ saæjanya mahatÅæ k­pÃm // 22 // kalpakoÂÅrasaækhyeyÃÓcarità bodhicÃrikà / sattvÃnÃæ paripÃkÃrthaæ sarvadu÷khopaÓÃntaye // 23 // paryatyajan hastapÃdà karïanÃsà ÓirÃæsi ca / kalpÃnanantaparyantà buddhabodhyam­tÃptaye // 24 // durlabhÃ÷ kalpakoÂÅbhirloke lokavinÃyakÃ÷ / amoghaæ Óravaïaæ ye«Ãæ darÓanaæ paryupÃsanam // 25 // bodhyÃsanani«aïïo 'yaæ d­Óyate vadatÃæ vara÷ / mÃraæ sasainyaæ nirjitya vibuddho bodhimuttamÃm // 26 // buddhakÃyaæ ca vÅk«adhvaæ anantaraÓmimaï¬alam / nÃnÃvarïaæ vini÷s­tya prahlÃdayati yajjagat // 27 // raÓmimeghÃnasaækhyeyÃn buddharomavini÷s­tÃn / vindanti prÅtimatulÃæ sattvà yairavabhÃsitÃ÷ // 28 // svakasvakena cittena pÆjayadhvaæ vinÃyakam / janayitvà mahardvÅryameta yÃmastadantikam // 29 // (##) atha khalu rÃjà vairocanaratnapadmagarbhaÓrÅcƬaÓcÃbhirgÃthÃbhi÷ svavijitavÃsina÷ sarvÃn sattvÃn saæcodya daÓabhirvividhapÆjÃmeghasahasraiÓcakravartikuÓalamÆlaparini«pannai÷ samantÃvabhÃsadharmameghanirgho«adhvajaæ bodhimaï¬aæ samantÃdabhipravar«an yena sa bhagavÃn samantaj¤ÃnaratnÃrciÓrÅguïaketurÃjastathÃgata÷ tenopasaækrÃnta÷ sarvaratnacchatrameghasaæchÃditamÃkÃÓaæ kurvan, sarvapu«pavitÃnameghavitatamÃkÃÓaæ kurvan, sarvavastrameghasaæchÃditÃlaækÃramÃkÃÓaæ kurvan, sarvaratnakiÇkiïÅjÃlameghairgaganamalaækurvan, sarvagandhasÃgaranirdhÆpitagandhÃrcimeghÃlaækÃraæ gaganatalamadhiti«Âhan, sarvaratnÃsanamaïiratnavastrapraj¤aptaviracanameghÃlaækÃraæ gaganatalamadhiti«Âhan, sarvaratnadhvajameghocchritÃlaækÃraæ gaganatalamadhiti«ÂhÃn, sarvabhavanavimÃnameghasaæchannÃlaækÃraæ gaganatalamadhiti«Âhan, sarvapu«pameghasaæchannÃlaækÃraæ gaganatalamadhiti«Âhan, sarvapÆjÃvyÆhameghÃbhipravar«aïÃlaækÃraæ gaganatalamadhiti«Âhan / upasaækramya bhagavata÷ samantaj¤ÃnaratnarciÓrÅguïaketurÃjasya tathÃgatasya pÃdau ÓirasÃbhivandya taæ bhagavantamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya tasya bhagavata÷ purata÷ samantadigvidyotitamahÃmaïiratnapadmagarbhÃsane nya«Ådat // atha khalu samantaj¤ÃnaratnÃrci÷padmabhadrÃbhirÃmanetraÓrÅcandrà cakravartiduhità svÃnyÃbharaïÃni kÃyÃnnirmucya tairÃbharaïaistaæ bhagavantaæ samantaj¤ÃnaratnÃrciÓrÅguïaketurÃjÃnaæ tathÃgatamabhyavakirat / atha tÃnyÃbharaïÃni tasya bhagavata÷ upari mÆrdhasaædhau mahÃmaïiratnÃbharaïacchatraæ saæsthitamabhÆvan vicitramaïiratnajÃlaparik«iptaæ nÃgendrakÃyaparig­hÅtaæ sarvÃbharaïaÓarÅrasusaæsthitaparimaï¬alaæ daÓÃbharaïacchatramaï¬alaparivÃritamekÃntapariÓuddhaæ kÆÂÃgÃrasaæsthÃnavicitravyÆhaæ sarvaratnÃbharaïameghasaæchÃditaæ sarvamaïirÃjadrumavyÆhasaæchannaæ sarvagandhasÃgaramaïirÃjasamalaæk­tam / tasya madhye dharmadhÃtuprabhavasarvaratnamaïiÓÃkhÃpralambaæ nÃma mahÃbodhiv­k«amadrÃk«Åt anantamadhyavyÆhanirdeÓaæ pradak«iïanÃnÃvyÆhasaædarÓanam / tatra vairocanaæ nÃma tathÃgatamadrÃk«Åt anabhilÃpyabuddhak«etraparamÃïuraja÷samairbodhisattvai÷ pariv­taæ purask­taæ sarvai÷ samantabhadrabodhisattvacaryÃpraïidhÃnaniryÃtai÷ nÃnÃbodhisattvairacintyavyÆhÃsaæbhinnavihÃribhi÷, sarvalokendrÃæÓca tadabhimukhÃnadrÃk«Åt / tasya bhagavato vairocanasyÃnantamadhyaæ buddhavikurvitamadrÃk«Åt, pÆrvabodhisattvacaryÃkalpaparaæparÃæ ca avatarati sma / tasyÃÓca lokadhÃto÷ saævartavivartakalpÃnavatarati sma / tatra lokadhÃtÃvatÅtÃæ buddhavaæÓaparaæparÃmavatarati sma / tasyÃæ ca lokadhÃtau samantabhadrabodhisattvamadrÃk«Åt / sarvatathÃgatapÃdamÆle«u buddhapÆjÃprayuktasarvasattvaparipÃkavinayÃbhimukhaæ cÃdrÃk«Åt / sarvabodhisattvÃæÓca samantabhadrasya bodhisattvasya kÃye pratibhÃsaprÃptÃn, ÃtmÃnaæ ca tatraivÃnugatamadrÃk«Åt sarvatathÃgatapÃdamÆle«u / samantabhadrasya bodhisattvasya kÃyapratibhÃsaprÃptasarvabodhisattvapÃdamÆle«u sarvasattvabhavane«u, tÃsu ca lokadhÃtu«vekaikasmin lokadhÃtau buddhak«etraparamÃïuraja÷samÃn lokadhÃtÆnadrÃk«Åt / sasaædhivyÆhÃn, saprati«ÂhÃnÃn, sasaæsthÃnÃn, saÓarÅrÃn, sanÃnÃvyÆhapariÓuddhÃn, nÃnÃvyÆhameghaparisaæchannÃn, nÃnÃkalpanÃmasaækhyeyÃn, nÃnÃtathÃgatavaæÓanirdeÓÃn, nÃnÃtryadhvanayÃvatÃrÃn, nÃnÃdikprasarapraveÓÃn, nÃnÃdharmadhÃtuprasaraparyÃpannÃn (##) nÃnÃdharmadhÃtutalapraveÓÃn, nÃnÃkÃÓatalavyavasthÃnÃn, nÃnÃbodhigaï¬avyÆhÃn, nÃnÃtathÃgatavikurvitaprabhÃn, nÃnÃbuddhasiæhÃsanavyÆhÃn, nÃnÃtathÃgatapar«anmaï¬alasamudrÃn nÃnÃtathÃgatapar«anmaï¬alaparivartÃn nÃnÃtathÃgatopÃyakauÓalyaparidÅpanÃn, nÃnÃtathÃgatadharmacakrapravartananayÃn, nÃnÃtathÃgatasvarÃÇgarutanirgho«amuktÃn nÃnÃmantranayasÃgaranirdeÓÃn nÃnÃsÆtrÃntameghÃnuravamÃïÃnadrÃk«Åt / d­«Âvà ca bhÆyasyà mÃtrayà mahÃprÅtiprasÃdavegÃn pratyalabhata // tasyà mahÃprÅtivegasaæjÃtÃyÃ÷ sa bhagavÃn samantaj¤ÃnaratnÃrci÷ÓrÅguïaketurÃjastathÃgata÷ sarvatathÃgatadharmacakranirgho«aæ nÃma sÆtrÃntaæ saæprakÃÓayÃmÃsa daÓabuddhak«etraparamÃïuraja÷samasÆtrÃntaparivÃram / tasyÃstaæ sÆtrÃntaæ Órutvà daÓa samÃdhimukhaÓatasahasrÃïyavakrÃntÃni m­dÆni sukhasaæsparÓanÃni / tadyathÃpi nÃma taddivasÃvakrÃntasya garbhasya mÃtu÷ kuk«au vij¤Ãnam, tadyathÃpi nÃma sattvÃnÃæ karmÃbhinirhÃram, tadyathÃpi nÃma taddivasÃvaruptasya sÃlakalyÃïav­k«asya bÅjÃÇkurahetu÷, evameva te samÃdhayo m­dava÷ kamanÅyÃ÷ / yaduta sarvatathÃgatÃbhimukhavij¤Ãpano nÃma samÃdhi÷ / sarvak«etraprasarÃnugatÃvabhÃso nÃma samÃdhi÷ / sarvatryadhvanayÃvatÃrapraveÓo nÃma samÃdhi÷ / sarvatathÃgatadharmacakranirgho«o nÃma samÃdhi÷ / sarvabuddhapraïidhÃnasÃgaravij¤Ãpano nÃma samÃdhi÷ / sarvasaæsÃradu÷khapratipŬitasarvaniryÃïanirgho«avij¤Ãpano nÃma samÃdhi÷ / sarvasattvatamondhakÃravidhamanapraïidhÃnavyÆho nÃma samÃdhi÷ / sarvasattvadu÷khavipramok«apraïidhivilambo nÃma samÃdhi÷ / sarvasattvasukhani«pattisaæbhavo nÃma samÃdhi÷ / sarvasattvaparipÃkavinayÃparikhedagarbho nÃma samÃdhi÷ / sarvabodhisattvamÃrgÃvataraïadhvajo nÃma samÃdhi÷ / sarvabodhisattvabhÆmyÃkramaïasaæbhavavyÆho nÃma samÃdhi÷ / evaæpramukhÃni asyà daÓa samÃdhimukhaÓatasahasrÃïyavakrÃntÃni // sà sÆk«masamÃhitacittà ani¤janacittà prahar«itacittà samÃÓvÃsitacittà anÃbhÃsacittà kalyÃïamitre«vanugatacittà gambhÅrasarvaj¤atÃrambaïacittà maitrÃnugamanasÃgarapras­tacittà sarvÃbhiniveÓoccalitacittà sarvalokavi«ayÃsaævÃsacittà tathÃgatavi«ayÃvataraïacittà sarvabuddharÆpavarïasÃgarÃvabhÃsitacittà ak«ubhitacittà anÅritacittà apratihatacittà abhinnacittà anunnatacittà anavanatacittà akhinnacittà anivartyacittà asaæsÅdanacittà sarvadharmasvabhÃvanidhyapticittà sarvadharmasvabhÃvanayasÃgarÃnugatacittà sarvadharmapravicayanayÃnugatacittà sarvasattvasamudrÃvataraïacittà sarvajagatparitrÃïacittà vipulabuddhasamudrÃvabhÃsasaæjÃtacittÃ, sarvatathÃgatapraïidhÃnasÃgarÃvataraïacittà sarvÃvaraïaparvatavikiraïacittà vipulapuïyasaæbhÃrasamudÃnayanacittà daÓatathÃgatabalapratilÃbhÃbhimukhacittà sarvabodhisattvavi«ayÃvabhÃsapratilabdhacittà sarvabodhisattvasaæbhÃrasaævartanacittà sarvadiksamudraspharaïacittà samantabhadramahÃpraïidhÃnÃdhyÃlambanatÃyai, daÓabuddhak«etraparamÃïuraja÷samai÷ praïidhÃnasamudrai÷ sarvatathÃgatÃnÃæ pÆrvapraïidhÃnaæ svabuddhak«etrapariÓuddhaye 'bhinirharati sma, yaduta sarvasattvaparipÃkavinayÃya dharmadhÃtunayasamudraprasaraparij¤Ãyai dharmadhÃtunayasamudrÃvataraïatÃyai sarvabuddhak«etre«vaparÃntakalpabodhisattvacaryÃvataraïatÃyai sarvabodhisattvacaryÃmaï¬alÃparÃntakalpasaævÃsanatÃyai sarvatathÃgatopasaækramaïatÃyai sarvakalyÃïamitrÃrÃgaïatÃyai (##) sarvatathÃgatapÆjopasthÃnaparipÆraïatÃyai praticittak«aïaæ sarvaj¤aj¤ÃnavirohaïavibodhanabodhisattvacaryÃnupacchedanatÃyai / evaæpramukhairdaÓabuddhak«etrapramÃïuraja÷samai÷ praïidhÃnÃbhinirhÃramukhasamudrai÷ samantabhadrÃyÃæ bodhisattvacaryÃyÃæ praïidhimabhinirharati sma tasyÃ÷ samantabhadrabodhisattvacaryÃpraïidhyabhinirhÃrÃya // sa bhagavÃn samantaj¤ÃnaratnÃrciÓrÅguïaketurÃjastathÃgata÷ pÆrvakuÓalamÆlÃni saæcodayati udyotayati saædarÓayati viv­ïoti vibhajati saæprakÃÓayati sÃrÅkaroti avipraïÃÓatÃyai, vipulÅkaroti mahÃspharaïatÃyai, sthÃpayati sarvaj¤atÃpramÃïÅkaraïatÃyai, yaduta prathamacittotpÃdamupÃdÃya tathÃgatapÆrvapraïidhisamudrÃsaækhyeyapratilÃbhÃya // bhÆtapÆrvaæ kulaputra atÅte 'dhvani tata÷ pareïa daÓame kalpe maïisÆryacandravidyotitaprabhÃyÃæ lokadhÃtau candradhvajaÓrÅketo÷ tathÃgatasya pravacane samantaj¤ÃnÃrci÷padmabhadrÃbhirÃmanetraÓrÅcandrayà dÃrikayà samantabhadrabodhisattvasamÃdÃpitayà pralugnastathÃgatavigraha÷ padmani«aïïa÷ pratisaæskÃrita÷ / pratisaæskÃrya citrita÷ / citrayitvà ratnapratimaï¬ita÷ k­ta÷ / anuttarÃyÃæ samyaksaæbodhau cittamutpÃditaæ samantabhadrabodhisattvakalyÃïamitramÃgamya / sà tena kuÓalamÆlena avinipÃtadharmiïÅ sadà devendrakule«u manu«yendrakule«u copapannÃ, sarvatra cÃbhirÆpÃbhÆt prÃsÃdikà darÓanÅyà paramaÓubhavarïapu«kalatayà samanvÃgatà / sadà ca avirahitÃbhÆttathÃgatadarÓanena samantabhadrabodhisattvena / tenaiva ca kalyÃïamitreïa tasyÃæ tasyÃæ jÃtau paripÃcità saæcodità smÃrità / etarhi ca punastayà samantabhadro bodhisattva ÃrÃgito 'tyantÃvirÃgaïatayà // tatkiæ manyase kulaputra - anya÷ sa tena kÃlena tena samayena vairocanaratnapadmagarbhaÓrÅprabhÃcƬo nÃma rÃjacakravartÅ? na khalu punaste kulaputra evaæ dra«Âavyam / maitreya÷ sa bodhisattva÷ tena kÃlena tena samayena vairocanaratnapadmagarbhaÓrÅprabhÃcƬo nÃma rÃjÃbhÆccakravartÅ / syÃtkhalu punaste kulaputra evam - anyà sà tena kÃlena tena samayena saæpÆrïaÓrÅvakrà nÃma rÃjabhÃryÃbhÆt? na khalu evaæ dra«Âavyam / iyaæ praÓÃntarutasÃgaravatÅ nÃma rÃtridevatÃ, yà mamÃnantaraæ saæni«aïïà / tatkiæ manyase kulaputra - anyà sà tena kÃlena tena samayena samantaj¤ÃnÃrci÷padmabhadrÃbhirÃmanetraÓrÅcandrà nÃma rÃjaduhità abhÆt? na khalvevaæ dra«Âavyam / ahaæ sà tena kÃlena tena samayena samantaj¤ÃnÃrci÷padmabhadrÃbhirÃmanetraÓrÅcandrà nÃma rÃjaduhità abhÆvam / yanme dÃrikÃbhÆtayà indradhvajaketostathÃgatasya pravacane pralugnastathÃgatavigraha÷ padmodgata÷ pratisaæskÃrita÷, sa me heturabhÆt yÃvadanuttarÃyÃ÷ samyaksaæbodhe÷ / yadà cÃsmi samantabhadreïa bodhisattvena anuttarÃyÃæ samyaksaæbodhau samÃdÃpitÃ, sa me kulaputra prathamacittotpÃdo bodhÃya abhÆt / yadà ca sa me bhagavÃn samantaj¤ÃnÃrci÷ÓrÅguïaketurÃja÷ tathÃgata upasaækramya ÃbharaïairavakÅrïa÷, tathÃgatavikurvitaprÃtihÃryaæ ca d­«Âvà dharmaÓca me tasya bhagavato 'ntikÃcchruta÷, tadà mayai«a sarvalokÃbhimuikhajagadvinayanidarÓano bodhisattvavimok«a÷ pratilabdha÷ / sarve ca te sumeruparamÃïuraja÷samÃstathÃgatà ÃrÃgità abhirÃdhitÃ÷, (##) sarvopakaraïapÆjÃsatkÃreïa ca satk­tÃ÷ / yaÓca taistathÃgatairdharmo bhëita÷, sa me sarvaæ Óruta÷ / te«Ãæ cÃsmi tathÃgatÃnÃmavavÃdÃnuÓÃsanÅ«u pratipannà / te«u ca me tathÃgate«u tÅvraæ gauravaæ pratilabdhaæ yathÃrÆpeïa gauraveïa ekacittak«aïe tÃn sarvÃæstathÃgatÃæstÃni bodhisattvapar«anmaï¬alÃni tÃni ca sarvÃïi buddhak«etrÃïi paÓyÃmi // tasyÃæ ca vairocanaÓriyÃæ lokadhÃtau saæv­ttÃyÃæ tatra ca virajomaï¬ale kalpe nirgate 'nantare maïicakravicitrapratimaï¬itavyÆhà nÃma lokadhÃturmahÃprabhaÓca nÃma kalpo 'bhÆt / tatra pa¤ca buddhaÓatÃnyutpannÃni / tÃni mayà sarvÃïyÃrÃgitÃni / tasmiæÓca khalu mahÃprabhe kalpe mahÃkaruïameghadhvajo nÃma tathÃgata÷ prÃthamakalpiko 'bhÆt / sa mayà rÃtridevatÃbhÆtayà abhini«krÃman pÆjita÷ / tasyÃnantaraæ vajranÃrÃyaïaketurnÃma tathÃgata utpanna÷ / sa mayà cakravartibhÆtayà pÆjita÷ / tena ca me sarvabuddhotpÃdasaæbhavo nÃma sÆtrÃnta÷ saæprakÃÓito daÓabuddhak«etraparamÃïuraja÷samasÆtrÃntaparivÃra÷ / sa ca me Óruta÷ udg­hÅta÷ / tasyÃnantaraæ jvalanÃrci÷parvataÓrÅvyÆho nÃma tathÃgata utpanna÷ / sa me Óre«Âhiduhit­bhÆtayà pÆjita÷ / tena ca me tryadhvÃvabhÃsagarbho nÃma sÆtrÃnta÷ saæprakÃÓito jambudvÅpaparamÃïuraja÷samasÆtrÃntaparivÃra÷ / sa ca me Óruta÷ udg­hÅta÷ / tasyÃnantaraæ sarvadharmasamudrÃbhyudgatavegarÃjo nÃma tathÃgato loka udapÃdi / sa mayà asurarÃjabhÆtayà pÆjita÷ / tena ca me sarvadharmadhÃtutalaj¤Ãnabhedo nÃma sÆtrÃnta÷ saæprakÃÓita÷ pa¤casÆtrÃntaÓataparivÃra÷ / sa ca me Óruta÷ udg­hÅta÷ / tasyÃnantaraæ gambhÅradharmaÓrÅsamudraprabho nÃma tathÃgata utpanna÷ / sa me nÃgendrakanyÃbhÆtayà pÆjitaÓcintÃrÃjamaïiratnameghavar«amabhipravar«antyà / tena ca me prÅtisÃgaravivardhanavego nÃma sÆtrÃnta÷ saæprakÃÓito daÓasÆtrÃntakoÂÅÓatasahasraparivÃra÷ / sa ca me Órutvodg­hÅta÷ / tasyÃnantaraæ ratnaÓikharÃrci÷parvatapradÅpo nÃma tathÃgata÷ utpanna÷ / sa ca me sÃgaradevatÃbhÆtayà ratnapadmameghavar«airupasaækramya pÆjita÷ / tena ca me dharmadhÃtusÃgaranayaprabho nÃma sÆtrÃnta÷ saæprakÃÓito daÓabuddhak«etraparamÃïuraja÷samasÆtrÃntaparivÃra÷ / sa ca me Órutvodg­hÅta÷, sm­tyà ca saædhÃrita÷ / tasyÃnantaraæ guïasamudrÃvabhÃsamaï¬alaÓrÅrnÃma tathÃgata utpanna÷ / sa me pa¤cÃbhij¤a­«ibhÆtayà maharddhivikurvitena «a«Âi­«isahasrapariv­tayà upasaækramaya gandhapu«paÓikharameghÃnabhipravar«antyà pÆjita÷ / tena ca me anÃlayadharmapradÅpo nÃma sÆtrÃnta÷ saæprakÃÓita÷ «a«ÂisÆtrÃntasahasraparivÃra÷ / sa ca me Órutvodg­hÅta÷, tasyÃnantaraæ vairocanaÓrÅgarbho nÃma tathÃgata utpanna÷ / ahaæ ca samatÃrthasaæbhavà nÃma p­thivÅdevatà abhuvam / sà ahamaprameyap­thivÅdevatÃparivÃrà sarvaratnadrumakoÓebhyo ratnapu«pameghavar«Ãïyuts­jamÃnà sarvaratnahÃrameghÃn pravar«amÃïà upasaækrÃntà tasya tathÃgatasya pÆjÃkarmaïe / tena ca me sarvatathÃgatasaæbhavaj¤ÃnÃkaragarbho nÃma sÆtrÃnta÷ saæprakÃÓito 'prameyasÆtrÃntaparivÃra÷ / sa ca me Órutvà dhÃrito na vipraïÃÓita÷ / te«Ãæ khalu kulaputra pa¤cÃnÃæ buddhaÓatÃnÃæ sarvapaÓcimo dharmadhÃtugaganapÆrïaratnaÓikharaÓrÅpradÅpo nÃma tathÃgato loka udapÃdi / ahaæ ca tena kÃlena abhirÃmaÓrÅvakrà nÃma (##) naÂadÃrikà abhÆvam / sà ahaæ tasya tathÃgatasya nagarapraveÓasamaye nÃÂake prav­tte buddhÃnubhÃvena Ærdhvaæ gaganatale sthitvà gÃthÃsahasreïa taæ tathÃgatamabhi«ÂuvantÅ upasaækrÃntà / tena ca me dharmadhÃtuvidyotitavyÆhaæ nÃma raÓmimÆrïakoÓÃduts­jya sarvakÃyo 'vabhÃsita÷ / tayà ca me raÓmyà samanantarasp­«Âayà dharmadhÃtunayÃvartagarbho nÃma vimok«a÷ pratilabdha÷ // iti hi kulaputra etÃn pramukhÃn k­tvà yÃni tatra maïicakravicitrapratimaï¬itavyÆhÃyÃæ lokadhÃtau mahÃprabhe kalpe pa¤ca buddhaÓatÃnyutpannÃni, tÃni mayà sarvÃïyÃrÃgitÃni, pÆjà ca me te«Ãæ tathÃgatÃnÃæ k­tà / yaÓca me taistathÃgatairdharmo deÓita÷, taæ sarvaæ smarÃmi / ekapadavya¤janamapi me tato dharmanayÃnna vipramu«itam / ekaikasya ca me tathÃgatasyÃntikamupasaækrÃmantyà aparimÃïÃnÃæ sattvÃnÃmartha÷ k­to buddhadharmasaævarïanatayà / ekaikasya ca me tathÃgatasya antikÃt tryadhvaj¤ÃnagarbhadharmadhÃtuvipulo nÃma dharmadhÃtuÓarÅrasÃgara÷ sarvaj¤atÃvidyudavabhÃsa÷ pratilabdha÷ sarvasamantabhadracaryÃsaævÃsasamavasaraïa÷ / etarhyapi me kulaputra praticittak«aïamanantamadhyÃstathÃgatà ÃbhÃsamÃgacchanti / sarve«Ãæ ca me te«Ãæ tathÃgatÃnÃæ sahadarÓanÃt sarvaj¤atÃvidyudavabhÃsà ÃÓaye 'vakrÃntà apratilabdhapÆrvà ad­«ÂapÆrvÃ÷ / na ca samantabhadrÃyà bodhisattvacaryÃyà uccalÃmi / tatkasya heto÷? anantamadhyanirdeÓa e«a sarvaj¤atÃvidyudavabhÃsapratilambha÷ // atha khalu samantasattvatrÃïoja÷ÓrÅ rÃtridevatà tasyÃæ velÃyÃæ tameva sarvalokÃbhimukhajagadvinayanidarÓanaæ bodhisattvavimok«aæ bhÆyasyà mÃtrayà pradarÓayamÃnà buddhÃdhi«ÂhÃnena sudhanaæ Óre«ÂhidÃrakaæ gÃthÃbhiradhyabhëata - Ó­ïu sÆdhanà vacanametu mamà gambhÅra durd­Óa durÃvagaham / sarvatriyadhvatalabhedanayaæ dharmÃbhamaï¬alasamantaprabham // 30 // yatha saæbhuta prathama cittu mamà bodhÃya buddhaguïaprÃrthanayà / yatha bodhivimok«u ayu labdhu maæyà etaæ Ó­ïohi pravibhÃganayam // 31 // itu buddhak«etraparamÃïuraja÷samakalpapÆrvatu pareïa tata÷ / vairocanadhvajapradÅpaÓirÅ atra lokadhÃtu vipulà vimalà // 32 // kalpo abhÆ virajamaï¬alu yo acchinnu yatra jinavaæÓu abhÆt / tasmin sumeruparamÃïusamà upapadyi«Æ daÓabalà anighà // 33 // tasmin samantaratanÃrciÓirÅ guïaketurÃja prathama÷ sugata÷ / dharmadhvaja÷ Óirisumeru jino guïakeÓarÅÓvaru caturtha jina÷ // 34 // jinu ÓÃntirÃja samitÃyuratho yaÓaparvato guïasumeruÓirÅ / jinabhÃskara÷ ÓaÓimukho bhagavÃnete daÓa prathama atra naye // 35 // gaganÃlayo jinu samataprabho diÓasaæbhava÷ sm­tisamudramukha÷ / abhyudgatà jinu sumeruÓirÅ dharmÃrciparvataÓirÅ sugata÷ // 36 // (##) padmodgato navamu kÃruïiko jinu dharmadhÃtukusumo daÓama÷ / buddhosamudra paridÅpayato e«Ã daÓà dvitiya atra naye // 37 // prabhaketurÃjamati j¤Ãnamati citrÃrtha indraÓiri devamati / jinu vegarÃjamati j¤ÃnaÓirÅ avabhÃsarÃja prabhaketuÓirÅ // 38 // vikrÃntadevagati nÃma jino tatha dharmadhÃtupadumo daÓama÷ / evaæ nayaæ vipula darÓayato t­tiyà daÓà bhavati atra naye // 39 // ratnÃrciparvataÓirÅ bhagavÃæstadanantaraæ guïasamudraÓirÅ / dharmaprabho padumagarbhaÓirÅ gaticandranetranayana÷ sugata÷ // 40 // gandhaprabho maïisumeruÓirÅ gandharvakÃyu prabharÃja÷ / maïigarbharÃja ÓiritejavatÅ daÓamo jina÷ praÓamarÆpagati÷ // 41 // tadanantaraæ vipulabuddhi jino ratanaprabho gaganameghaÓirÅ / varalak«aïa÷ Óiri babhÆva jino bratamaï¬alaÓca svaÓarÅraprabha÷ // 42 // nÃrÃyaïavrata sumeruÓirÅ guïacakravÃlaÓirirÃju jina÷ / aparÃjitavratadhvajo bhagavÃn drumaparvato daÓamu te«a jina÷ // 43 // sÃlendrarÃjaÓirigarbhu jino lokendrakÃyapratibhÃsaprabha÷ / abhyudgataprabhaÓirÅ bhagavÃn virajaprabho dharaïitejaÓirÅ // 44 // gambhÅradharmaguïarÃjaÓirÅ jinu dharmasÃgaranirgho«amati÷ / merudhvaja÷ ÓiriprabhÃsamatirdaÓamo jino ratanarÃjaÓiri÷ // 45 // brahmaprabho gaganagho«a jinastatha dharmadhÃtupratibhÃsaÓiri÷ / Ãlokamaï¬alaprabho bhagavÃn daÓabhedaj¤Ãnaprabheketumati÷ // 46 // gaganapradÅpa abhirÃmaÓirÅ vairocanaprabhaÓirÅ sugata÷ / puïyaprabhÃsaÓiri ÓÃntaÓirÅ daÓamo mahÃkaruïameghaÓirÅ // 47 // tathatÃprabho balaprabhÃsamati÷ sarvajagÃbhimukharÆpa jina÷ / abhyudgatÃbhu abhu tatra jinastadanantaraæ samaÓarÅru jina÷ // 48 // dharmodgato 'tha sa abhÆtsugatastadanantaraæ anilavegaÓirÅ / ÓÆradhvajo ratanagÃtraÓirÅ daÓamastriyadhvapratibhÃsaprabha÷ // 49 // praïidhÃnasÃgaraprabhÃsaÓirÅ vajrÃÓayo giriÓirÅ dvitiya÷ / t­tÅyo jino harisumeruÓirÅ sm­tiketurÃjaÓiri dharmamati÷ // 50 // praj¤ÃpradÅpa prabhaketuÓirÅ tadanantaraæ vipulabuddhi jina÷ / jinu dharmadhÃtunayaj¤Ãnagatidharma÷ samudramatij¤ÃnaÓiri÷ // 51 // (##) dharmadharo ratanadÃnaÓiri guïacakravÃlaÓiri meghu jina÷ / k«ÃntipradÅpaÓiri tejavativegaprabha÷ Óamathagho«u jina÷ // 52 // ÓÃntidhvajo jagapradÅpaÓiri buddho mahÃpraïidhivegaÓiri / aparÃjitadhvajabalo bhagavÃn j¤ÃnÃrcisÃgaraÓiriÓca jina÷ // 53 // dharmeÓvaro jina asaÇgamatirjagamantrasÃgaranirgho«amati÷ / sarvasvarÃÇgarutagho«aÓirÅ vaÓavartiyaj¤ayaÓaya«Âimati÷ // 54 // diÓadeÓaÃmukhajago bhagavÃn sattvÃÓayai÷ samaÓarÅriÓiri÷ / buddho parÃrthasavihÃraÓirÅ prak­tÅÓarÅraÓiri bhadrajina÷ // 55 // ete jinà pramukha tatra abhÆdupapadyi ye jina pradÅpakarÃ÷ / kalpai÷ sumeruparamÃïusamai÷ ye pÆjità jinasamudranaye // 56 // tairbuddhak«etraparamÃïusamai÷ kalpairupapadyi«u ye keci jinÃ÷ / te sarvi pÆjita mayà sugatà etaæ vimok«anayamotariyà // 57 // kalpÃnananta ahu cÅrïa purà etaæ vimok«anayu bhÃvayatÅ / tvamapi Óruïitva pratipadya laghu pratilapsyase nayamimaæ nacirÃt // 58 // etamahaæ kulaputra sarvalokÃbhimukhajagadvinayanidarÓanaæ bodhisattvavimok«aæ jÃnÃmi / kiæ mayà ÓakyamanantamadhyabodhisattvacaryÃsÃgaranÃnÃdhimuktisaævÃsÃnÃæ bodhisattvÃnÃæ nÃnÃÓayaÓarÅrÃïÃæ vividhendriyasÃgaraparini«pannÃnÃæ vicitrabodhisattvapraïidhÃnasupratividdhÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, iyamihaiva bodhimaï¬e praÓÃntarutasÃgaravatÅ nÃma rÃtridevatÃ, yà mamÃnantaraæ jyotirdhvajamaïirÃjapratimaï¬itagarbhe padmÃsane ni«aïïà daÓarÃtridevatÃsaækhyeyaÓatasahasraparivÃrà / tÃmupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃraka÷ samantasattvatrÃïoja÷Óriyo rÃtridevatÃyÃ÷ pÃdau ÓirasÃbhivandya samantasattvatrÃïoja÷Óriyaæ rÃtridevatÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokyaæ samantasattvatrÃïoja÷Óriyo rÃtridevatÃyà antikÃt prakrÃnta÷ // 35 // (##) 38 PraÓÃntarutasÃgaravatÅ / atha khalu sudhana÷ Óre«ÂhidÃraka÷ samantasattvatrÃïoja÷Óriyo rÃtridevatÃyÃstaæ sarvalokÃbhimukhajagadvinayanidarÓanaæ bodhisattvavimok«aæ bhÃvayan avataran adhimucyamÃno 'vagÃhayamÃno vipulÅkurvÃïa÷ spharan prasaran vaÓÅkurvan avabhÃsayamÃna÷ samavasaran yena praÓÃntarutasÃgaravatÅ rÃtridevatà tenopasaækramya praÓÃntarutasÃgaravatyà rÃtridevatÃyÃ÷ pÃdau ÓirasÃbhivandya praÓÃntarutasÃgaravatÅæ rÃtridevatÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya praÓÃntarutasÃgaravatyà rÃtridevatÃyÃ÷ purata÷ präjali÷ sthitvà evamÃha - ahamÃrye devate anuttarÃyÃæ samyaksaæbodhau saæprasthita÷ / so 'haæ kalyÃïamitrasaæniÓrayeïa bodhisattvacaryÃyÃæ Óik«amÃïo bodhisattvacaryÃmavataran bodhisattvacaryÃyÃæ pratipadyamÃno bodhisattvacaryÃyÃæ prati«Âhita÷ sarvaj¤atÃyÃæ niryÃtumicchÃmi / tadvadasva me Ãrye devate kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu praÓÃntarutasÃgaravatÅ rÃtridevatà sudhanaæ Óre«ÂhidÃrakametadavocat - sÃdhu sÃdhu kulaputra, yastvaæ kalyÃïamitrasaæniÓrayeïa bodhisattvacaryÃsÃgaraæ parimÃrgasi / ahaæ kulaputra vipulaprÅtivegasaæbhavacittak«aïavyÆhasya bodhisattvavimok«asya lÃbhinÅ / sudhana Ãha - kiækarmÃsi devate, kiævi«ayÃsi, kiæprayogà kiævyavacÃrÃ? ka etasya vipulaprÅtivegasaæbhavacittak«aïavyÆhasya bodhisattvavimok«asya vi«aya÷? sà avocat - ahaæ kulaputra cittÃÓayasÃgarapariÓuddhisamatÃpratipannà sarvalokarajomalavimalÃbhedyavyÆhasaæpratipannà avaivartyÃpratyudÃvartyÃrambhacittà ratnaparvataguïÃlaækÃrÃkampyacittà aprati«ÂhitÃnÃlayacittà sarvajagatparitrÃïÃbhimukhacittà sarvabuddhasamudradarÓanÃvit­ptacittà sarvabodhisattvabalÃÓayaviÓuddhacittà mahÃj¤ÃnÃvabhÃsavyÆhasm­tisÃgarasaævÃsacittà sarvasattvaÓokakÃntÃrasamatikramaïÃya pratipannÃ, sarvasattvadu÷khadaurmanasyavinivartanÃyÃbhiyuktÃ, sarvasattvÃnÃæ nÃmarÆpaÓabdagandharasasparÓasamudÃcÃravinivartanÃya pratipannÃ, sarvasattvÃnÃæ priyÃpriyaviprayogasaæprayogadu÷khavyupaÓamÃya pratipannÃ, sarvasattvÃnÃæ vi«ayapratyayasaæbhavasaæmohadu÷khavinivartanaprayuktÃ, vinipatitasarvasattvapratiÓaraïabhÆtà sarvasattvasaæsÃrasaævÃsadu÷khani÷saraïasaædarÓanÃbhiyuktÃ, sarvasattvÃnÃæ jÃtijarÃmaraïaÓokaparidevadu÷khadaurmanasyopÃyÃsavinivartanÃya pratipannÃ, sarvasattvÃnÃmanuttaratathÃgatasukhaparini«pattaye pratipannÃ, sarvagrÃmanagaranigamajanapadarëÂrarÃjadhÃnÅgatÃnÃæ sattvÃnÃæ sukhopasthÃnena tu«Âiæ vindÃmi, te«Ãæ ca dhÃrmikÅæ rak«Ãvaraïaguptiæ saævidadhÃmi / anupÆrveïa ca tÃn sarvaj¤atÃyÃæ paripÃcayÃmi / yaduta mahÃbhavanavimÃnagatÃnÃæ sattvÃnÃmanabhiratiæ saæjanayÃmi / tÃni tÃni ca daurmanasyÃni vyapanayÃmi / sarvÃbhiniveÓavyavacchedÃya sarvadharmasvabhÃvaparij¤Ãyai ca dharmaæ deÓayÃmi / mÃtÃpit­bhrÃt­bhaginÅj¤ÃtisÃlohitasamavadhÃnagatÃnÃæ sattvÃnÃæ cirakÃlasaæjÃtasnehÃnÃæ buddhabodhisattvasamavadhÃnapratilÃbhÃya dharmaæ deÓayÃmi / bhÃryÃputrasamavadhÃnagatÃnÃæ (##) sattvÃnÃæ sarvasaæsÃraratit­«ïÃprahÃïÃya sarvasattvasamacittatÃyai mahÃkaruïÃpratilÃbhÃya dharmaæ deÓayÃmi / antarÃpaïamadhyagatÃnÃæ sattvÃnÃmÃryasaæghatathÃgatadarÓanasamavadhÃnasamavasaraïatÃyai dharmaæ deÓayÃmi / bhogamadamattÃnÃæ sattvÃnÃæ k«ÃntipÃramitÃparipÆraïÃya dharmaæ deÓayÃmi / n­ttagÅtavÃdyÃbhiratÃnÃæ sattvÃnÃæ dharmÃrÃmaratyai dharmaæ deÓayÃmi / vi«ayaratig­ddhÃnÃæ sattvÃnÃæ tathÃgatavi«ayasamavasaraïatÃyai dharmaæ deÓayÃmi / krodhÃvi«ÂÃnÃæ sattvÃnÃæ k«ÃntipÃramitÃprati«ÂhÃpanatÃyai dharmaæ deÓayÃmi / kusÅdÃnÃæ sattvÃnÃæ vÅryapÃramitÃpariÓuddhaye dharmaæ deÓayÃmi / vibhrÃntacittÃnÃæ sattvÃnÃæ tathÃgatadhyÃnapÃramitÃpratilÃbhÃya dharmaæ deÓayÃmi / d­«Âik­tagahanapraskannÃnÃæ sattvÃnÃmavidyÃndhakÃrapatitÃnÃæ d­«Âik­tagahanÃvidyÃndhakÃravinivartanatÃyai dharmaæ deÓayÃmi / du«praj¤ÃnÃæ sattvÃnÃæ praj¤ÃpÃramitÃpratilÃbhÃya dharmaæ deÓayÃmi / traidhÃtukÃbhinivi«ÂÃnÃæ sattvÃnÃæ saæsÃradu÷khani÷saraïÃya dharmaæ deÓayÃmi / hÅnÃdhimuktÃnÃæ sattvÃnÃæ tathÃgatabodhipraïidhÃnaparipÆraye dharmaæ deÓayÃmi / ÃtmahitaprayuktÃnÃæ sattvÃnÃæ sarvasattvahitÃvahanapraïidhÃnaparipÆraye dharmaæ deÓayÃmi / durbalÃdhyÃÓayÃnÃæ sattvÃnÃæ bodhisattvabalapÃramitÃviÓuddhaye dharmaæ deÓayÃmi / avidyÃtamondhakÃracetasÃæ sattvÃnÃæ bodhisattvaj¤ÃnapÃramitÃviÓuddhaye dharmaæ deÓayÃmi / virÆpakÃyÃnÃæ sattvÃnÃæ tathÃgatarÆpakÃyaviÓuddhaye dharmaæ deÓayÃmi / visaæsthitaÓarÅrÃïÃæ sattvÃnÃmanuttaradharmakÃyaviÓuddhaye dharmaæ deÓayÃmi / durvarïÃnÃæ sattvÃnÃæ sÆk«matathÃgatasuvarïavarïacchavitÃyai kÃcilindikasukhasaæsparÓaÓarÅratÃviÓuddhaye dharmaæ deÓayÃmi / du÷khitÃnÃæ sattvÃnÃmatyantatathÃgatasukhapratilÃbhÃya dharmaæ deÓayÃmi / sukhitÃnÃæ sattvÃnÃæ sarvaj¤atÃsukhapratilÃbhÃya dharmaæ deÓayÃmi / glÃnÃnÃmÃturÃïÃæ sattvÃnÃæ pratibhÃsopamabodhisattvakÃyaparini«pattaye dharmaæ deÓayÃmi / vicitraratiprasaktÃnÃæ sattvÃnÃæ bodhisattvacaryÃratipratilÃbhÃya dharmaæ deÓayÃmi / daridrÃïÃæ sattvÃnÃæ bodhisattvadharmanidhÃnakoÓapratilÃbhÃya dharmaæ deÓayÃmi / udyÃnagatÃnÃæ sattvÃnÃæ buddhadharmaparye«ÂyabhiyogÃhetutÃyai dharmaæ deÓayÃmi / mÃrgagatÃnÃæ sattvÃnÃæ sarvaj¤atÃmÃrgapratipattaye dharmaæ deÓayÃmi / grÃmagatÃnÃæ sattvÃnÃæ sarvatraidhÃtukani÷saraïatÃyai dharmaæ deÓayÃmi / janapadapradeÓagatÃnÃæ sattvÃnÃæ ÓrÃvakapratyekabodhimÃrgasamatikramÃya tathÃgatabhÆmiprati«ÂhÃpanatÃyai dharmaæ deÓayÃmi / nagaragatÃnÃæ sattvÃnÃæ dharmarÃjanagarÃvabhÃsanatÃyai dharmaæ deÓayÃmi / vidiggatÃnÃæ sattvÃnÃæ tryadhvasamatÃj¤ÃnapratilÃbhÃya dharmaæ deÓayÃmi / diggatÃnÃæ sattvÃnÃæ sarvadharmaj¤ÃnÃbhij¤atÃyai dharmaæ deÓayÃmi / ekÃntarÃgacaritÃnÃæ sattvÃnÃmaÓubhamukhena sarvasaæsÃraratit­«ïÃvinivartanatÃyai dharmaæ deÓayÃmi / do«acaritÃnÃæ sattvÃnÃæ mahÃmaitrÅnayasÃgarÃvataraïatÃyai dharmaæ deÓayÃti / mohacaritÃnÃæ sattvÃnÃæ sarvadharmamukhasamudrapravicayaj¤ÃnÃbhij¤atÃyai dharmaæ deÓayÃmi / samabhÃgacaritÃnÃæ sattvÃnÃæ sarvayÃnapraïidhÃnanayasÃgaravaiÓe«ikatÃyai dharmaæ deÓayÃmi / saæsÃravi«ayaratyÃÓayÃnÃæ sattvÃnÃæ saæsÃravi«ayarativinivartanatÃyai dharmaæ deÓayÃmi / sarvasaæsÃradu÷khasp­«ÂÃnÃæ sattvÃnÃæ sarvasaæsÃradu÷khÃnupakli«ÂatÃyai dharmaæ deÓayÃmi / (##) tathÃgatavainayikÃnÃæ sattvÃnÃmanutpÃdapadasaæprakÃÓanatÃyai dharmaæ deÓayÃmi / skandhaniketÃÓayÃnÃæ sattvÃnÃmanÃlayadharmagocaravihÃratÃyai dharmaæ deÓayÃmi / saælÅnÃÓayÃnÃæ sattvÃnÃæ mÃrgavyÆhaviÓe«asaæprakÃÓanatÃyai dharmaæ deÓayÃmi / adhimÃnaprÃptÃnÃæ sattvÃnÃæ sarvadharmasamatÃk«Ãntiæ saæprakÃÓayÃmi / mÃyÃÓÃÂhyavi«ayÃÓayÃnÃæ sattvÃnÃæ bodhisattvÃÓayapariÓuddhiæ saæprakÃÓayÃmi // evamahaæ kulaputra sarvasattvÃn dharmadÃnena saæg­hya sarvadu÷khadurgatipathebhyo vinivartayamÃnà devamanu«yasaæpattisukhÃni saædarÓayamÃnà traidhÃtukÃduccÃlayamÃnà sarvaj¤atÃyÃæ prati«ÂhÃpayamÃnà vividhairupÃyamukhai÷ paripÃcayamÃnà mahÃprÅtivegasamudrÃvabhÃsapratilabdhà modÃmi, pramodÃmi, Ãttamanaskà bhavÃmi / api tu khalu punarahaæ kulaputra sarvadigvidik«u bodhisattvapar«anmaï¬alasamudrÃnavalokayamÃnà nÃnÃpraïidhÃnacaritÃnÃæ bodhisattvÃnÃæ nÃnÃkÃyaviÓuddhÃnÃæ nÃnÃprabhÃmaï¬alavyÆhÃnÃmanantavarïaraÓmiprabhÃmaï¬alaæ pramu¤camÃnÃnÃæ nÃnÃsarvaj¤atÃnayasÃgarapras­taj¤ÃnÃlokÃnÃæ nÃnÃsamÃdhisamudrÃvatÅrïÃnÃæ nÃnÃvikurvitavi«ayÃïÃæ nÃnÃsvarÃÇgarutasÃgaranirgho«ÃïÃæ nÃnÃbharaïavibhÆ«itaÓarÅrÃïÃæ nÃnÃtathÃgatanayÃvatÅrïÃnÃæ nÃnÃk«etrasamudraprasarapras­taÓarÅrÃïÃæ nÃnÃbuddhasÃgarÃvatÅrïÃnÃæ nÃnÃpratisaævinnayasÃgarÃvatÅrïÃnÃæ nÃnÃtathÃgatavimok«aj¤Ãnavi«ayÃvabhÃsitÃnÃæ nÃnÃj¤ÃnasÃgarÃvabhÃsapratilabdhÃnÃæ nÃnÃsamÃdhisamudranayavihÃriïÃæ nÃnÃdharmavimok«avinayavikrŬitavi«ayÃïÃæ nÃnÃsarvaj¤atÃdvÃrÃbhimukhÃnÃæ nÃnÃdharmadhÃtugaganavyÆhÃnÃæ nÃnÃvyÆhameghagaganaspharaïÃnÃæ nÃnÃpar«anmaï¬alasamudravyavalokayitÌïÃæ nÃnÃprÅtivegalokadhÃtusaænipatitÃnÃæ nÃnÃbuddhak«etraprasarÃnus­tÃnÃæ nÃnÃdiksÃgarasaænipatitÃnÃæ tathÃgatasaæpre«itÃnÃæ nÃnÃtathÃgatapÃdamÆloccalitÃnÃæ nÃnÃbodhisattvagaïaparivÃrÃïÃæ nÃnÃvyÆhameghapravar«aïÃnÃæ nÃnÃtathÃgatanayÃvatÅrïÃnÃæ nÃnÃtathÃgatadharmasÃgaravicÃrÃïÃæ nÃnÃj¤ÃnasamudrÃvatÅrïÃnÃæ nÃnÃvyÆhagarbhÃvabhÃsanani«aïïÃnÃæ nÃnÃprÅtivegasamudrÃn saæjanayÃmi / te nÃnÃprÅtivegasamudrasaæjÃtÃstathÃgatapar«anmaï¬alasamudrÃnavataranti paÓyanti vicÃrayanti / te«Ãæ tathÃgatabalÃpramÃïatÃmanuvicintayatÃæ mahÃprÅtivegasamudrÃ÷ saæbhavanti // api tu khalu punarahaæ kulaputra bhagavato vairocanasya lak«aïapratimaï¬itÃmacintyÃæ rÆpakÃyapariÓuddhimavataramÃïà labhÃmi udÃraprÅtiprasÃdaprÃmodyam / praticittak«aïamanantamadhyavarïasamudrasaædarÓanadharmadhÃtuvipulaæ prabhÃsamaï¬alamavalokayamÃnà cittak«aïe cittak«aïe mahÃprÅtivegasamudrÃn pratilabhe // punaraparaæ kulaputra bhagavato vairocanasya kÃyÃdekaikasmÃdromavivarÃdanantamadhyabuddhak«etraparamÃïuraja÷samÃn mahÃraÓmisamudrÃn niÓcaramÃïÃn, ekaikÃæ ca raÓmimanantabuddhak«etraparamÃïuraja÷samaraÓmisamudraparivÃrÃæ sarvabuddhadharmadhÃtuspharaïÃæ sarvasattvadu÷khÃni praÓamayamÃnÃæ d­«Âvà cittak«aïe cittak«aïe mahÃprÅtivegasamudrÃn pratilabhe // punaraparaæ kulaputra bhagavato vairocanasya uttamÃÇgÃdaæsakÆÂÃbhyÃæ ca praticittak«aïaæ sarvabuddhak«etraparamÃïuraja÷samÃn sarvaratnÃrci÷parvatameghÃn niÓcaramÃïÃn sarvadharmadhÃtuspharaïÃn d­«Âvà udÃrÃn mahÃprÅtivegasamudrÃn pratilabhe // (##) punaraparaæ kulaputra bhagavato vairocanasya kÃyÃdekaikasmÃdromavivarÃt praticittak«aïaæ sarvabuddhak«etraparamÃïuraja÷samavarïÃn nÃnÃgandharaÓmimeghÃnniÓcaramÃïÃn sarvabuddhak«etraspharaïÃn d­«Âvà udÃrÃn prÅtivegasamudrÃn pratilabhe // punaraparaæ kulaputra bhagavato vairocanasya kÃyaæ vyavalokayÃmÃnà praticittak«aïamekaikasmÃllak«aïÃtsarvabuddhak«etraparamÃïuraja÷samÃn lak«aïamaï¬itÃæstathÃgatavigrahameghÃn niÓcaramÃïÃn sarvalokadhÃtusamudraspharaïÃn d­«Âvà udÃrÃn mahÃprÅtivegasamudrÃn pratilabhe // punaraparaæ kulaputra bhagavato vairocanasya kÃyÃdekaikasmÃdanuvya¤janÃtpraticittak«aïaæ sarvabuddhak«etraparamÃïuraja÷samÃnaÓÅtyanuvya¤janojjvalÃæstathÃgatanirmitakÃyameghÃn niÓcaramÃïÃn sarvabuddhak«etrasamudraspharaïÃn sarvatathÃgatadharmacakranirgho«anigarjanÃn d­«Âvà udÃrÃn mahÃprÅtivegasamudrÃn pratilabhe // punaraparaæ kulaputra bhagavato vairocanasya kÃyaæ vyavalokayamÃnà praticittak«aïamekaikasmÃdromavivarÃdanabhilÃpyabuddhak«etraparamÃïuraja÷samÃn buddhavikurvitameghÃn saprathamacittotpÃdÃn sa«aÂpÃramitÃmÃrgaviÓuddhivyÆhÃn sabodhisattvabhÆmyÃkramaïavikurvitÃn d­«Âvà udÃrÃn mahÃprÅtivegasamudrÃn pratilabhe / punaraparaæ kulaputra bhagavato vairocanasya kÃyÃtpraticittak«aïamekaikasmÃdromavivarÃdanabhilÃpyabuddhak«etraparamÃïuraja÷samÃn devendrakÃyameghÃn niÓcaramÃïÃn sarvalokadhÃtuspharaïÃn sadevendravikurvitÃn devendrakÃyasaædarÓanavainayikÃnÃæ sattvÃnÃmabhimukhaæ sthitvà dharmaæ deÓayamÃnÃn d­«Âvà udÃrÃn mahÃprÅtivegasamudrÃn pratilabhe // punaraparaæ kulaputra bhagavato vairocanasya kÃyÃt praticittak«aïamekaikasmÃdromavivarÃdanabhilÃpyabuddhak«etraparamÃïuraja÷samÃnnÃgendrakÃyameghÃn sanÃgendravikurvitÃn nÃgendrakÃyasaædarÓanavainayikÃnÃæ sattvÃnÃmabhimukhaæ sthitvà dharmaæ deÓayamÃnÃn d­«Âvà udÃrÃn mahÃprÅtivegasamudrÃn pratilabhÃmi // punaraparaæ kulaputra tasya bhagavato vairocanasya kÃyaæ vyavalokayamÃnà praticittak«aïamekaikasmÃdromavivarÃdanabhilÃpyabuddhak«etraparamÃïuraja÷samÃn yak«endrakÃyameghÃn sayak«endravikurvitÃn sarvadharmadhÃtuspharaïÃn yak«endrakÃyasaædarÓanavainayikÃnÃæ sattvÃnÃmabhimukhaæ sthitvà dharmaæ deÓayamÃnÃn d­«Âvà udÃrÃn mahÃprÅtivegasamudrÃn pratilabhe // punaraparaæ kulaputra bhagavato vairocanasya kÃyaæ vyavalokayamÃnà praticittak«aïamekaikasmÃdromavivarÃdanabhilÃpyabuddhak«etraparamÃïuraja÷samÃn gandharvendrakÃyameghÃn sagandharvendravikurvitÃn sarvadharmadhÃtuspharaïÃn gandharvendrakÃyasaædarÓanavainayikÃnÃæ sattvÃnÃmabhimukhaæ sthitvà dharmaæ deÓayamÃnÃn d­«Âvà udÃrÃn mahÃprÅtivegasamudrÃn pratilabhe // (##) punaraparaæ kulaputra bhagavato vairocanasya kÃyaæ vyavalokayamÃnà praticittak«aïamekaikasmÃdromavivarÃdanabhilÃpyabuddhak«etraparamÃïuraja÷samÃnasurendrakÃyameghÃnniÓcaramÃïÃn sÃsurendravikurvitÃnasurendrakÃyasaædarÓanavainayikÃnÃæ sattvÃnÃmabhimukhaæ sthitvà sarvadharmadhÃtugatÃnÃæ sattvÃnÃæ dharmaæ deÓayamÃnÃn d­«Âvà udÃrÃn mahÃprÅtivegasamudrÃn pratilabhe // punaraparaæ kulaputra bhagavato vairocanasya kÃyaæ vyavalokayamÃnà praticittak«aïamekaikasmÃdromavivarÃdanabhilÃpyabuddhak«etraparamÃïuraja÷samÃn garu¬endrakÃyameghÃnniÓcaramÃïÃn sagaru¬endravikurvitÃn garu¬endrakÃyasaædarÓanavainayikÃnÃæ sarvadharmadhÃtugatÃnÃæ sattvÃnÃmabhimukhaæ sthitvà dharmaæ deÓayamÃnÃn d­«Âvà udÃrÃn mahÃprÅtivegasamudrÃn pratilabhe // punaraparaæ kulaputra bhagavato vairocanasya kÃyaæ vyavalokayamÃnà praticittak«aïamekaikasmÃdromakÆpÃdanabhilÃpyabuddhak«etraparamÃïuraja÷samÃn kinnarendrakÃyameghÃn niÓcaramÃïÃn sakinnarendravikurvitÃn kinnarendrakÃyasaædarÓanavinayÃnÃæ sattvÃnÃæ dharmadhÃtugatÃnÃæ sattvÃnÃmabhimukhaæ sthitvà dharmaæ deÓayamÃnÃn d­«Âvà udÃrÃn mahÃprÅtivegasamudrÃn pratilabhe // punaraparaæ kulaputra bhagavato vairocanasya kÃyaæ vyavalokayamÃnà praticittak«aïamekaikasmÃdromavivarÃdanabhilÃpyabuddhak«etraparamÃïuraja÷samÃn mahoragendrakÃyameghÃn niÓcaramÃïÃn samahoragendravikurvitÃn mahoragendrakÃyasaædarÓanavineyÃnÃæ sarvadharmadhÃtugatÃnÃæ sattvÃnÃmabhimukhaæ sthitvà dharmaæ deÓayamÃnÃn d­«Âvà udÃrÃn mahÃprÅtivegasamudrÃn pratilabhe // punaraparaæ kulaputra bhagavato vairocanasya kÃyaæ vyavalokayamÃnà praticittak«aïamekaikasmÃdromavivarÃdanabhilÃpyabuddhak«etraparamÃïuraja÷samÃn manu«yendrakÃyameghÃnniÓcarata÷ samanu«yendravikurvitÃn manu«yendrakÃyasaædarÓanavineyÃnÃæ sarvadharmadhÃtugatÃnÃæ sattvÃnÃmabhimukhaæ sthitvà dharmÃæ deÓayamÃnÃn d­«Âvà udÃrÃn mahÃprÅtivegasamudrÃn pratilabhe // punaraparaæ kulaputra bhagavato vairocanasya kÃyaæ vyavalokayamÃnà praticittak«aïamekaikasmÃdromavivarÃdanabhilÃpyabuddhak«etraparamÃïuraja÷samÃn brahmendrakÃyameghÃnniÓcarata÷ sabrahmendravikurvitÃn brahmendrakÃyasaædarÓanavineyÃnÃæ sarvadharmadhÃtugatÃnÃæ sattvÃnÃmabhimukhaæ sthitvà brahmasvararutanirgho«eïa dharmaæ deÓayamÃnÃn d­«Âvà udÃrÃn dharmadhÃtuvipulÃæÓcittak«aïe cittak«aïe sarvaj¤atÃsahagatÃn mahÃprÅtivegasamudrÃn pratilabhe // na ca pratilabdhapÆrvÃn pratilabhe / nÃdhigatapÆrvÃnadhigacchÃmi / nÃvatÅrïapÆrvÃnavatarÃmi / na sphÆÂapÆrvÃn spharÃmi / na d­«ÂapÆrvÃn paÓyÃmi / na ca ÓrutapÆrvÃn Ó­ïomi / tatkasya heto÷? kiæcÃpi dharmasvabhÃvalak«aïaparij¤eyÃ÷ sarvadharmÃ÷, ekalak«aïÃstrayadhvapathÃvatÃrÃ÷ punaranantamadhyanirdeÓÃ÷ sarvadharmÃ÷ // ayamasya kulaputra vipulaprÅtivegasaæbhavacittak«aïavyÆhasya bodhisattvavimok«anayasamudrasyÃvabhÃsa÷ / api tu anantamadhya÷ khalve«a vimok«o dharmadhÃtunayasamudrÃvatÃraïatvÃt / ak«aya (##) e«a vimok«a÷ sarvaj¤atÃcittotpÃdÃsaæbhinnatvÃt / aparyanta e«a vimok«o bodhisattvacak«urvij¤eyatvÃt / atula e«a vimok«o 'saæbhinnadharmadhÃtunayatalaspharaïatvÃt / samantamukha e«a vimok«a ekÃrambaïasarvavikurvitasamavasaraïatvÃt / amogha e«a vimok«a÷ sarvadharmaÓarÅrÃdvayasamudÃcÃratvÃt / anutpanna e«a vimok«o mÃyopamasamudÃcÃratvÃt / pratibhÃsopama e«a vimok«o sarvaj¤atÃpraïidhÃnapratibhÃsasaæbhÆtatvÃt / nirmitopama e«a vimok«o bodhisattvacaryÃsunirmitatvÃt / mahÃp­thivÅsad­Óa e«a vimok«a÷ sarvajagatpratiÓaraïatvÃt / apskandhopama e«a vimok«a÷ sarvajaganmahÃkaruïÃbhi«yandanatayà / teja÷skandhopama e«a vimok«a÷ sarvasattvat­«ïÃsnehaparyÃdÃnatayà / vÃyuskandhopama e«a vimok«a÷ sarvasattvasarvaj¤atÃprati«ÂhÃpanatayà / sÃgaropama e«a vimok«a÷ sarvajagadguïÃlaækÃrÃlayatvÃt / meruparvatarÃjopama e«a vimok«a÷ sarvadharmaj¤ÃnaratnasamudrÃbhyudgatatvÃt / vyÆhanayavÃtamaï¬alasad­Óa e«a vimok«a÷ sarvadharmavimok«avidhivyÆhanatayà / gaganopama e«a vimok«astradhvaprÃptasarvatathÃgatavikurvitÃvakÃÓatvÃt / mahÃmeghopama e«a vimok«a÷ sarvasattvÃbhimukhadharmameghÃbhipravar«aïatvÃt / Ãdityopama e«a vimok«a÷ sarvasattvÃj¤ÃnatamondhakÃravidhamanatayà / candropama e«a vimok«o mahÃpuïyaj¤ÃnasamudrasusamÃrjitatvÃt / tathÃgatopama e«a vimok«a÷ sarvatrÃnugatatvÃt / svacchÃyopama e«a vimok«a÷ karmadharmasunirmitatvÃt / pratiÓrutkopama e«a vimok«o yathÃdhimuktasarvadharmanirgho«anigarjanatayà / pratibhÃsopama e«a vimok«o yathÃÓayasarvasattvavij¤Ãpanatayà / drumarÃjopama e«a vimok«a÷ sarvabuddhavikurvitasaækusumitatvÃt / vajropama e«a vimok«o 'bhedyadharmatvÃt / cintÃrÃjamaïiratnopama e«a vimok«o 'nantamadhyavikurvitasamudrÃbhinirharaïatayà / vimalagarbhamaïirÃjopama e«a vimok«a÷ sarvatryadhvatathÃgatavikurvitavij¤aptyanÃvaraïatayà / nandidhvajamaïiratnopama e«a vimok«a÷ sarvabuddhadharmacakrasamatÃnirgho«atvÃt / evamaparimÃïopamopanyÃsÃnugamanirdeÓo batÃyaæ kulaputra vipulaprÅtivegasaæbhavacittak«aïavyÆho bodhisattvavimok«a÷ // atha khalu sudhana÷ Óre«ÂhidÃraka÷ praÓÃntarutasÃgaravatÅæ rÃtridevatÃmetadavocat - kathaæ pratipadyamÃnasya devate bodhisattvasya ayamevaærÆpo vimok«a÷ saæpadyate? Ãha - daÓeme kulaputra bodhisattvÃnÃæ mahÃsaæbhÃrà mahÃvitÃnadharmà mahÃvisphÃrà mahÃdyutayo mahÃvabhÃsà mahÃprabhÃvabhÃsà mahÃbhÃgà mahÃvibhÃgà mahÃsaæbhavà mahÃvibhavÃ÷, ye«u pratipadyamÃnÃnÃæ bodhisattvÃnÃmayamevaærÆpo vimok«a÷ saæpadyate / katame daÓa? yaduta dÃnaæ bodhisattvasya yathÃÓayasarvasattvasamudrasaæto«aïapras­taæ mahÃvitÃnadharma÷ / ÓÅlaæ bodhisattvasya sarvatathÃgataguïasamudrÃvatÃrapratipattipras­taæ mahÃvitÃnadharma÷ / k«Ãntirbodhisattvasya sarvadharmasvabhÃvanidhyaptipras­taæ mahÃvitÃnadharma÷ / vÅryaæ bodhisattvasya sarvaj¤atÃsamÃrambhÃvivartyapras­taæ mahÃvitÃnadharma÷ / dhyÃnaæ bodhisattvasya sarvasattvakleÓapratÃpapraÓamanapras­taæ mahÃvitÃnadharma÷ / praj¤Ã bodhisattvasya sarvadharmasamudrapraj¤Ãpras­tà mahÃvitÃnadharma÷ / upÃyo bodhisattvasya sarvasattvasamudraparipÃkavinayapras­to (##) mahÃvitÃnadharma÷ / praïidhÃnaæ bodhisattvasya sarvak«etrasamudrapras­tamaparÃntakoÂÅgatakalpasarvak«etrabodhisattvacaryÃvataraïatÃyai mahÃvitÃnadharma÷ / balaæ bodhisattvasya sarvadharmadhÃtunayasamudrapras­taæ sarvak«etre«u pratik«aïamabhisaæbodhidarÓanÃpratiprasrabdhaye mahÃvitÃnadharma÷ / j¤Ãnaæ bodhisattvasya tathÃgatabalapras­taæ tryadhvasarvadharmÃnÃvaraïaj¤Ãnavij¤aptaye mahÃvitÃnadharma÷ / ime kulaputra daÓa bodhisattvÃnÃæ mahÃsaæbhÃrÃæ mahÃvitÃnadharmÃ÷, ye«u prati«ÂhitÃnÃæ bodhisattvÃnÃmayamevaærÆpo vimok«a÷ saæpadyate, viÓudhyati saæbhavati saævardhate samudeti prÃdurbhavati saævartate sÃrÅbhavati vipulÅbhavati parini«padyate saæti«Âhate // sudhana Ãha - kiyacciraæ saæprasthitÃsi devate anuttarÃyÃæ samyaksaæbodhau? sà avocat - asti kulaputra asya kusumatalagarbhavyÆhÃlaækÃrasya lokadhÃtusamudrasya pÆrveïa daÓalokadhÃtusamudrasahasrÃïyatikramya pareïa sarvaratnavimalaprabhÃvyÆho nÃma lokadhÃtusamudra÷ / tasya madhye sarvatathÃgataprabhÃpraïidhinirgho«o nÃma lokadhÃtuvaæÓa÷ / tasya madhye kanakavimalaprabhÃvyÆho nÃma lokadhÃtu÷ sarvaratnameghavicitra adholokadhÃtau sarvaratnahÃrajÃlasÃgaraprati«Âhita÷ sarvagandhavajramaïirÃjavyÆhaÓarÅra÷ kÆÂÃgÃrapariïÃhasaæsthÃno viÓuddho 'saækli«Âa÷ divyavimÃnabhavanameghasaæchÃdita÷ / tatra samantÃvabhÃsadhvajo nÃma kalpa÷ / tasmin lokadhÃtau sarvaratnagarbhavicitrÃbho nÃma bodhimaï¬o 'bhÆt / tatra bhagavÃnavivartyadharmadhÃtunirgho«o nÃma tathÃgato 'nuttarÃæ samyaksaæbodhimabhisaæbuddha÷ / ahaæ ca tena kÃlena tena samayena tasmin bodhiv­k«e puïyapradÅpasaæpatketuprabhà nÃma bodhimaï¬adevatà abhÆvam / tayà me tasya tathÃgatasya abhisaæbodhivikurvitaæ d­«Âvà anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / tasya ca me tathÃgatasya sahadarÓanena tathÃgataguïasamudrÃvabhÃso nÃma samÃdhi÷ pratilabdha÷ / tasyÃnantaraæ tasminneva lokadhÃtau samantasaæpÆrïaÓrÅgarbhÃyÃæ rÃjadhÃnyÃæ tatraiva bodhimaï¬e dharmadrumaparvatatejo nÃma tathÃgato 'bhisaæbuddha÷ / ahaæ ca tataÓcyutvà tatraiva bodhimaï¬e j¤ÃnaÓrÅpuïyaprabhà nÃma rÃtridevatà abhÆvam / tayà me tasya bhagavato dharmadrumaparvatatejastathÃgatasya dharmacakrapravartanavikurvitaæ d­«Âvà sarvajagatsaædarÓanasamatÃvabhÃsavi«ayo nÃma samÃdhi÷ pratilabdha÷ / tasyÃnantaraæ tatraiva bodhimaï¬e sarvadharmasÃgaranirgho«arÃjo nÃma tathÃgata ÃrÃgita÷ / tasya me sahadarÓanena sarvadharmabhÆmisaævardhanasthÃno nÃma samÃdhi÷ pratilabdha÷ / tasyÃnantaraæ tatraiva bodhimaï¬e ratnaraÓmipradÅpadhvajarÃjo nÃma tathÃgata ÃrÃgita÷, tasya me sahadarÓanena samantav­k«aprabhamegho nÃma samÃdhi÷ pratilabdha÷ / tasyÃnantaraæ tatraiva bodhimaï¬e guïasumeruprabhatejo nÃma tathÃgata ÃrÃgita÷ / tasya me sahadarÓanena buddhasamudrÃvabhÃso nÃma samÃdhi÷ pratilabdha÷ / tasyÃnantaraæ tatraiva bodhimaï¬e dharmameghanirgho«arÃjo nÃma tathÃgata ÃrÃgita÷ / tasya me sahadarÓanena dharmasÃgarapradÅpo nÃma samÃdhi÷ pratilabdha÷ / tasyÃnantaraæ tatraiva bodhimaï¬e j¤ÃnolkÃvabhÃsarÃjo nÃma tathÃgata ÃrÃgito devakanyÃbhÆtayà / tasya me sahadarÓanena sarvasattvadu÷khapraÓamanapratibhÃsapradÅpo nÃma samÃdhi÷ pratilabdha÷ / tasyÃnantaraæ tatraiva bodhimaï¬e (##) dharmavikurvitavegadhvajaÓrÅrnÃma tathÃgata ÃrÃgita÷ / tasya me sahadarÓanena tryadhvatathÃgatasaæprasthÃnÃvabhÃsagarbho nÃma samÃdhi÷ pratilabdha÷ / tasyÃnantaraæ tatraiva bodhimaï¬e dharmapradÅpavikramaj¤Ãnasiæho nÃma tathÃgata ÃrÃgita÷ / tasya me sahadarÓanena sarvalokÃpratihataj¤Ãnacakraprabhatejo nÃma samÃdhi÷ pratilabdha÷ / tasyÃnantaraæ tatraiva bodhimaï¬e j¤Ãnabalaparvatatejo nÃma tathÃgata ÃrÃgita÷ / tasya me sahadarÓanena tryadhvasarvasattvacaryendriyaprabhÃso nÃma samÃdhi÷ pratilabdha÷ / iti hi kulaputra tasmin samaye mayà kanakavimalaprabhe lokadhÃtau tasmin samantÃvabhÃsadhvajakalpe daÓabuddhak«etraparamÃïuraja÷samÃ÷ tathÃgatà ÃrÃgitÃ÷ / keciddevendrabhÆtayà kecinnÃgendrabhÆtayà kecidyak«endrabhÆtayà kecidgandharvendrabhÆtayà kecidasurendrabhÆtayà kecidgaru¬endrabhÆtayà kecitkinnarendrabhÆtayà kecinmahoragendrabhÆtayà kecinmanu«yendrabhÆtayà kecidbrahmendrabhÆyatà keciddevabhÆtayà kecinmanu«yabhÆtayà kecitstrÅbhÆtayà kecitpuru«abhÆtayà keciddÃrakabhÆtayà keciddÃrikÃbhÆtayà ÃrÃgitÃ÷ / sarve ca me tathÃgatÃ÷ pÆjità yathÃsaæprÃptai÷ pÆjÃpari«kÃrai÷ / sarve ca te tathÃgatà upasthitÃ÷ / sarve«Ãæ ca me te«Ãæ tathÃgatÃnÃæ dharmadeÓanà Órutà // sà ahaæ tataÓcyutvà tasminneva lokadhÃtau buddhak«etraparamÃïuraja÷samÃn kalpÃn bodhisattvacaryÃæ caritvà tataÓcyutvà iha kusumatalagarbhavyÆhÃlaækÃre lokadhÃtusamudre asmin sahÃlokadhÃtÃvupapannà / tayà me bhagavÃn krukucchandastathÃgata ÃrÃgita÷ / tasya ca me sahadarÓanena sarvÃndhakÃravirajapratibhÃso nÃma samÃdhi÷ pratilabdha÷ / tasyÃnantaraæ kanakamunistathÃgata ÃrÃgita÷ / tasya ca me sahadarÓanena sarvak«etrasÃgarÃvabhÃsÃnugataspharaïo nÃma samÃdhi÷ pratilabdha÷ / tasyÃnantaraæ kÃÓyapastathÃgata÷ ÃrÃgita÷ / tasya ca me sahadarÓanena sarvasattvamantrasamudranigarjanasvaranirgho«o nÃma samÃdhi÷ pratilabdha÷ / tasyÃnantaramayaæ bhagavÃn vairocanastathÃgata ÃrÃgita÷ / tadbodhimaï¬e tathÃgatÃbhisaæbodhivikurvitamukhasamudrÃn praticittak«aïe saædarÓayamÃnÃn d­«Âvà mayà e«a vipulaprÅtivegasaæbhavacittak«aïavyÆho bodhisattvavimok«a÷ pratilabdha÷, yasya sahapratilambhÃddaÓabuddhak«etrÃnabhilÃpyÃnabhilÃpyaparamÃïuraja÷samÃn / sarvadharmadhÃtunayasamudrÃnavatÅrïà / te«u ca sarvadharmadhÃtunayasamudrÃntargate«u sarvabuddhak«etre«u yÃni sarvaparamÃïurajÃæsi, te«u ekaikasmin paramÃïurajasi daÓÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃni buddhak«etrÃïyavatÅrya paÓyÃmi / te«u ca sarvak«etre«vekaikasmin buddhak«etre bhagavantaæ vairocanaæ bodhimaï¬avaragataæ praticittak«aïamabhisaæbodhivikurvitaæ saædarÓayamÃnÃnekaikena ca abhisaæbodhivikurvitena sarvadharmadhÃtunayasÃgarÃn spharantaæ paÓyÃmi / te«Ãæ ca sarvatathÃgatÃnÃmekaikasya ca tathÃgatasya pÃdamÆlagatamÃtmÃnaæ saæjÃne / ye ca te«u lokadhÃtu«u te tathÃgatà bodhimaï¬agatà dharmaæ deÓayanti, taæ sarvaæ Ó­ïomi / ye ca te«Ãæ sarvatathÃgatÃnÃæ nirmÃïasamudrÃ÷ sarvaromavivarebhyo niÓcarya dharmameghasamudrÃn nigarjamÃnÃn nÃnÃvikurvitÃni saædarÓayamÃnÃn (##) sarvadharmadhÃtudiksamudrÃntargate«u k«etrasamudre«u sarvalokadhÃtuvaæÓe«u sarvalokadhÃtuprasare«u sarvasattvaprasare«u nÃnÃgatyupapanne«u sattvÃÓayavaÓena nÃnÃsaæj¤Ãgatairdharmacakraæ pravartayanti, taæ sarvaæ saædhÃrayÃmi, pratipadye, nidhyÃyÃmi / sarvÃrthapadavya¤janodgrahavegavikramayà dhÃraïyà udg­hïÃmi sarvadharmamaï¬alaviÓuddhigarbhÃnugamayà praj¤ayà pariÓodhayÃmi / sarvadharmasÃgarapravicayÃbhij¤ayà gatyÃnugacchÃmi / tryadhvavipulayà buddhyà spharÃmi / tathÃgatasamatÃnugÃminyà praj¤ayà sÃmÅkaromi / sarvadharmanayÃnabhinirharÃmi / sarvadharmameghe«u sÆtrÃntameghÃnabhinirharÃmi / sarvasÆtrÃntameghe«u dharmasamudrÃn parisaæsthÃpayÃmi / sarvadharmasamudre«u dharmaparivartÃn samavasarÃmi / sarvadharmaparivarte«u dharmameghÃn saæjÃne / sarvadharmameghe«u dharmormÅn saæjanayÃmi / sarvadharmormi«u dharmaprÅtivegasÃgarÃn pratilabhe / sarvadharmaprÅtivegasÃgare«u bhÆmipratilambhavegÃnabhinirharÃmi / sarvabhÆmivege«u samÃdhisamudravegÃnabhinirharÃmi / sarvasamÃdhisamudrameghe«u buddhadarÓanasamudrÃn pratilabhe / sarvabuddhadarÓanasamudre«vavabhÃsasamudrÃn pratilabhe / sarvÃvabhÃsasamudre«u tryadhvaj¤Ãnamaï¬alabhÆmÅ÷ parisaæsthÃpayÃmi anantamadhyadiksÃgaraspharaïayogena, aprameyatathÃgatapÆrvÃntacaryÃsamudrÃvataraïayogena, aprameyatathÃgatapÆrvayogasamudraj¤ÃnÃvabhÃsayogena, aprameyatathÃgataj¤ÃnÃlokapratilambhayogena, aprameyatathÃgataÓÅlamaï¬alapariÓuddhyavabhÃsayogena, aprameyatathÃgatak«ÃntibhÆmipariÓodhanayogena, aprameyatathÃgatamahÃvÅryavegavivardhanavikramaj¤ÃnÃvabhÃsapratilambhayogena, aprameyatathÃgatadhyÃnamaï¬aladhyÃnÃgamasamudrapariÓuddhiprayogÃvabhÃsapratilambhayogena, aprameyatathÃgatapraj¤ÃpÃramitÃnayasÃgarapariÓuddhivij¤aptyavabhÃsayogena, aprameyatathÃgatopÃyakauÓalyapÃramitÃnayasamudrÃvataraïayogena, aprameyatathÃgatapraïidhÃnapÃramitÃnayasamudrÃvataraïayogena, aprameyatathÃgatapuïyaj¤ÃnabalapÃramitÃsaævardhanasaævasanaj¤Ãnapratilambhayogena, aprameyatathÃgataj¤ÃnapÃramitÃnayasÃgaravicÃrapralambhayogena, aprameyatathÃgatapÆrvabodhisattvabhÆmyÃkramaïaj¤ÃnÃvabhÃsapratilambhayogena, aprameyatathÃgatabhÆmyÃkramaïasaædhivikurvitakalpasÃgarasaævasanayogena, aprameyatathÃgatapÆrvabodhisattvabhÆmimaï¬alÃkramaïayogena, aprameyatathÃgatabodhisattvabhÆmisaævasanayogena, aprameyatathÃgatabodhisattvabhÆmipariÓodhanayogena, aprameyatathÃgataj¤ÃnasÃgaravicÃraïayogena, aprameyatathÃgataj¤ÃnÃvabhÃsapratilÃbhayogena, aprameyatathÃgatabodhisattvabhÆtÃÓe«apÆrvabuddhadarÓanÃnubandhavij¤aptiyogena, aprameyatathÃgatabodhisattvabhÆtÃÓe«apÆrvabuddhasamudradarÓanakalpasamudrasaævÃsayogena, aprameyatathÃgatapÆrvabodhisattvabhÆtÃÓe«ak«etrasamudraspharaïakÃyÃbhinirhÃraj¤ÃnÃvabhÃsapratilÃbhayogena, aprameyatathÃgatavipulapÆrvabodhisattvacaryÃnavaÓe«adharmadhÃtuspharaïayogena, aprameyatathÃgatapÆrvabodhisattvacaryÃnÃnopÃyasukhasarvasattvaparipÃcanavinayasaædarÓanayogena, aprameyatathÃgatasarvadiksamudrÃnavaÓe«aprabhÃprasaraspharaïayogena, aprameyatathÃgatasattvÃbhimukhavikurvitasaædarÓanayogena, aprameyatathÃgatabhÆmyÃkramaïaj¤ÃnÃvabhÃsayogena, aprameyatathÃgatÃbhisaæbodhivikurvaïaj¤ÃnÃvabhÃsapratilÃbhayogena, aprameyatathÃgatadharmacakrapravartanasarvadharmameghÃnavaÓe«asaæpratÅcchanasaædhÃraïayogena, aprameyatathÃgatalak«aïasamudravij¤aptij¤ÃnÃvabhÃsapratilÃbhayogena, aprameyatathÃgatakÃyasamudrasamudÃcÃravij¤aptyavabhÃsapratilÃbhayogena, aprameyatathÃgatavipulavi«ayaj¤ÃnÃvabhÃsapratilÃbhayogena / (##) te«Ãæ ca tathÃgatÃnÃæ praticittak«aïaæ prathamacittotpÃdamÃdÃya yÃvatsaddharmÃntardhÃnaæ sarvamavatarÃmi // yatpunarevaæ vadasi - kiyaccirapratilabdhastvayÃyaæ vipulaprÅtivegasaæbhavacittak«aïavyÆho bodhisattvavimok«a iti / yanmayà vibuddhak«etraparamÃïuraja÷samÃnÃæ buddhakalpÃnÃæ pareïa kanakavimalaprabhÃyÃæ lokadhÃtau puïyapradÅpasaæpatsamantaketuprabhà bodhiv­k«adevatà abhÆt, tayà avaivartyadharmadhÃtunirgho«asya tathÃgatasya dharmadeÓanÃæ Órutvà anuttarÃyÃæ samyaksaæbodhau cittamutpÃdya tÃn vibuddhak«etraparamÃïuraja÷samÃn kalpÃn bodhisattvacaryÃæ caritvà iha sahÃyÃæ lokadhÃtÃvupapadya krakucchandapramukhÃ÷ ÓÃkyamuniparyavasÃnà bhadrakalpikÃstathÃgatà ÃrÃgitÃ÷ / anÃgatÃæÓca sarvÃnÃrÃgayi«yÃmi / yatheha lokadhÃtau, tathà sarvalokadhÃtu«vanÃgatÃn buddhavaæÓÃnÃrÃgayi«yÃmi, pÆjayi«yÃmi / adyÃpi hi kulaputra sà kanakavimalaprabhà lokadhÃtusti«Âhati acchinnabuddhavaæÓa÷ / tasmÃttarhi kulaputra iha naye mahatà bodhisattvavikrameïa prayoktavyam // atha khalu praÓÃntarutasÃgaravatÅ rÃtridevatà tasyÃæ velÃyÃmetameva vipulaprÅtivegasaæbhavacittak«aïavyÆhaæ bodhisattvavimok«aæ bhÆyasyà mÃtrayà pradarÓayamÃnà sudhanaæ Óre«ÂhidÃrakaæ gÃthÃbhiradhyabhëata - Ó­ïu sÆdhanà vacanametu mamà yathayaæ vimok«a pratilabdhu Óubham / Órutvà ca prÅtibalu saæjaniyà etaæ vimok«anayamotarahi // 1 // bahu kalpasÃgara purà carità cittÃÓayaæ svaku viÓodhayati / adhimuktivega vipulÃæ janiyà sarvaj¤aj¤ÃnanagarÃbhimukham // 2 // Órutvà triyadhvaparamà sugatÃnadhimukti te«u vipulÃæ janiya / sarvai÷ sukhai÷ saparivÃra mayà te upasthitÃ÷ sabahukalpaÓatÃn // 3 // d­«Âvà mayà purimakÃ÷ sugatÃ÷ saæpÆjità janahitÃya caran / dharmaÓca me nirupamo 'yu Óruta÷ prÅtibalaæ vipulaæ saæjaniyà // 4 // (##) mÃtà pità gurujana÷ satataæ maya satk­tà hitasukhena tadà / upasthÃnu gauravasthitÃya k­taæ etaæ vimok«anayamotaramÃïà // 5 // jÅrïÃturà dhanavihÅna narà vikalendriyà dukhi anÃtha bahÆ / te me sukhe sthapiya maitramanà sudhanà sanÃtha k­ta jÃtiÓatÃn // 6 // rÃjÃgnitaskarajalaprabhavà siæhadvipà hi paraÓatrubhayÃt / vividhairbhayairbhavasamudragatà maya trÃyità vicaratÅya purà // 7 // kleÓapratÃpita sadà tribhave karmai÷ prabhÃvita tathà aÓubhai÷ / saæsÃraparvataprapÃtagatà maya trÃyità bhavagatÅ«u prajà // 8 // ye du÷khadurgatiprapÃtabhayÃ÷ tÅvrà nirantarakharà subahÆ / jÃtÅjarÃmaraïarogabhayà loke mayà Óamita te nikhilà // 9 // saæsÃratÅvradukhasaæÓamanaæ sattvÃn sarvasukhasaæjananam / atyantabuddhasukhasaæjananaæ aparÃntakalpa praïidhÃnu mama // 10 // etamahaæ kulaputra vipulaprÅtivegasaæbhavacittak«aïavyÆhaæ bodhisattvavimok«aæ jÃnÃmi / kiæ mayà Óakyaæ sarvadharmadhÃtunayasÃgarÃvatÅrïÃnÃæ bodhisattvÃnÃmÃdhyÃtmikabÃhyaniravaÓe«adu÷khavipramuktÃnÃæ sarvakalpasaæj¤Ãgataj¤ÃnapratilabdhÃnÃæ sarvalokadhÃtusamudrasaæbhavavibhavaj¤ÃnavakuÓalÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, iyamihaiva bodhimaï¬e bhagavato vairocanasya par«anmaï¬ale sarvanagararak«Ãsaæbhavateja÷ÓrÅrnÃma rÃtridevatà / tÃmupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // (##) atha khalu sudhana÷ Óre«ÂhidÃraka÷ praÓÃntarutasÃgaravatÅæ rÃtridevatÃmÃbhi÷ sÃrÆpyÃbhirgÃthÃbhiradhyabhëata - kalyÃïamitreïa samÃnuÓi«Âe upÃgatastubhya sakÃÓu devi / paÓyÃmi te Ãsanu saæni«aïïà anantamadhyena samucchrayeïa // 11 // na varïasaæsthÃnanimittagocarairbhavÃÓritairnÃpi ca bhÃvasaæj¤ibhi÷ / na hÅnasattvairviparÅtadarÓibhi÷ Óakyastava j¤Ãtumayaæ hi gocara÷ // 12 // j¤Ãtuæ na lokena sahadevakena tvadvarïarÆpasya nimitta Óakyam / kalpÃnanantÃn samudÅk«atÃpi tathà hi te rÆpamanantadarÓanam // 13 // skandhÃlayÃduccalitÃsi devi prati«Âhità nÃyatane«u ca tvam / lokavyatÅtà ca vitÅrïakÃÇk«Ã saæd­Óyase loki vikurvamÃïà // 14 // ani¤japrÃptÃsyanaghà asaÇgà viÓodhitaæ te varaj¤Ãnacak«u÷ / raja÷pathe sarvaraja÷pramÃïÃn yenek«ase buddha vikurvamÃïÃn // 15 // kÃyo hi te dharmaÓarÅragarbha÷ cittaæ ca te j¤Ãnamayaæ asaÇgam / samantaobhÃsaprabhÃsità tvamÃloku loke janayasyanantam // 16 // cittÃdanantaæ samudeti karma vicitrita÷ karmaïa sarvaloka÷ / cittasvabhÃvaæ ca jagadviditvà jagatsamÃn darÓayasi svakÃyÃn // 17 // (##) svapnopamaæ lokamimaæ viditvà buddhÃæÓca sarvÃn pratibhÃsakalpÃn / dharmÃn pratiÓrutkasamÃnaÓe«ÃnasajjamÃnà jagati pravartase // 18 // tryadhvasthitasyÃpi janasya devi pratik«aïaæ darÓayasi svakÃyam / dvayaprav­ttirna ca te 'sti citte dharmaæ vadasyeva ca sarvadik«u // 19 // rajasyanantà hi mahÃsamudrà tathÃmitÃ÷ sattvamahÃsamudrÃ÷ / anantamadhyà sugatÃrïavÃÓca vimok«acaryasya hi gocaraste // 20 // atha khalu sudhana÷ Óre«ÂhidÃraka÷ praÓÃntarutasÃgaravatÅæ rÃtridevatÃmÃbhirgÃthÃbhirabhi«Âutya anekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya praÓÃntarutasÃgaravatyà rÃtridevatÃyà antikÃtprakrÃnta÷ // 36 // (##) 39 Sarvanagararak«Ãsaæbhavateja÷ÓrÅ÷ / atha khalu sudhana÷ Óre«ÂhidÃrakastaæ vipulaprÅtivegasaæbhavacittak«aïavyÆhaæ bodhisattvavimok«aæ bhÃvayan saæbhÃvayan praÓÃntarutasÃgaravatyà rÃtridevatÃyà avavÃdÃnuÓÃsanÅmanusmaran, nigamayan, ekaikapadavya¤janÃnekanayÃpramÃïÃÓayaæ dharmatÃnayaj¤Ãnamanusmaran, sm­tÃvupanibadhnan, matyà pravicinvan, gatyà anugacchan, buddhyà vipulÅkurvan, kÃyena sp­«Âvà viharan, avataran, anupraviÓan, anupÆrveïa yena sarvanagararak«Ãsaæbhavateja÷ÓrÅ rÃtridevatà tenopasaækrÃnta÷ / so 'paÓyat sarvanagararak«Ãsaæbhavateja÷Óriyaæ rÃtridevatÃæ sarvanagarabhavanaprabhÃsamaïirÃjagarbhamahÃpadmÃsane ni«aïïÃmanabhilÃpyarÃtridevatÃparivÃrÃæ sarvadiksattvajagadabhimukhenakÃyena sarvajagadrÆpasamena kÃyena sarvasattvÃbhimukhena kÃyena sarvajagadanuliptena kÃyena sarvajagatsamaÓarÅreïa kÃyena sarvajagadabhyudgatena kÃyena sarvajagatparipÃkavinayÃkÆlena kÃyena samantadiÇnigarjanena kÃyena sarvajagadasaækrÃntena kÃyena sarvÃvaraïÃtyantasamuddhÃÂitena kÃyena tathÃgatasvabhÃvena kÃyena sarvajagadvinayani«ÂhÃparyavasÃnena kÃyena // d­«Âvà ca tu«Âa udagra ÃttamanÃ÷ pramudita÷ prÅtisaumanasyajÃta÷ sarvanagararak«Ãsaæbhavateja÷Óriyo rÃtridevatÃyÃ÷ pÃdau ÓirasÃbhivandya sarvanagararak«Ãsaæbhavateja÷Óriyaæ rÃtridevatÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya sarvanagararak«Ãsaæbhavateja÷Óriyo rÃtridevatÃyÃ÷ purata÷ präjali÷ sthitvà evamÃha - ahaæ khalu devate anuttarÃyÃæ samyaksaæbodhau saæprasthita÷ / tadvadasva me devate kathaæ bodhisattvo bodhisattvacaryÃyÃæ carannupakÃrÅbhÆto bhavati sattvÃnÃm / kathaæ ca sattvÃnanuttareïa saægraheïa saæg­hïÃti / kathaæ bodhisattvastathÃgatÃnuj¤Ãto bodhisattvakarmaïi prayukto bhavati, yathÃprayuktasya bodhisattvasya Ãsanno bhavati dharmarÃja÷ / evamukte sarvanagararak«Ãsaæbhavateja÷ÓrÅ rÃtridevatà sudhanaæ Óre«ÂhidÃrakametadavocat - sÃdhu sÃdhu kulaputra, yastvaæ sarvajagatparipÃkavinayani«ÂhÃgamanatÃyai sarvatathÃgatavaæÓasaædhÃraïaprayogani«ÂhÃgamanatÃyai sarvadikprasaraspharaïaj¤ÃnaprayogatÃyai sarvadharmadhÃtunayasÃgarÃvataraïÃbhimukhatÃyai ÃkÃÓasamatalÃnantaj¤Ãnaj¤eyaspharaïatÃyai sarvatathÃgatadharmacakrapratÅcchanasaædhÃraïatÃyai yathÃÓayasarvajagatsamudradharmameghÃbhipravar«aïacaryÃnayaæ parip­cchasi / ahaæ kulaputra manoj¤arutagambhÅravikurvitapraveÓasya bodhisattvavimok«asya lÃbhinÅ / sà khalu punarahaæ kulaputra anena vimok«eïa samanvÃgatà asaÇgamahÃdharmabhÃïakapaÂÂabaddhÃdhyÃlambanaprayogà sarvatathÃgatadharmakoÓaviÓrÃïanapraïidhÃnà mahÃkaruïÃmaitrÅbalapratilabdhà sarvasattvabodhicittaprati«ÂhÃpanatÃyai sarvasattvÃrthakriyÃsaæprasthità apratiprasrabdhabodhicittakuÓalamÆlasaæbhÃropacayÃya sarvajagatsÃrathibhÆmisaæprasthità sarvasattvÃnÃæ sarvaj¤atÃmÃrgaprati«ÂhÃpanatÃyai, sarvaloke dharmameghadharmasÆryasaæbhavaprayogà aprameyakuÓalamÆlaprabhavasarvalokÃvabhÃsanatÃyai, sarvajagatsamacittapras­tÃpratipraÓrabdhà sarvajagatkuÓalamÆlÃbhisaæskÃrasaæmÃrjanaprayogavij¤ÃnatÃyai, viÓuddhacittaprayogà sarvakuÓalakarmapathapradak«iïakarmÃntatayà sarvasattvasÃrthavÃhatvÃya saæprasthità sarvÃkuÓalakarmapathaprahÅïà (##) sarvasattvakuÓaladharmaprati«ÂhÃpanakarmaprayogà sarvasattvak«emagatisaæpradarÓanaprayogà sarvasattvayÃnavyÆhapÆrvaægamasaæprasthità sarvakuÓaladharmacakracaraïasarvasattvaprati«ÂhÃpanaprayogà sarvakalyÃïamitrÃbhedyopacaraïÃbhirÃdhanasaæprasthità sarvasattvatathÃgataÓÃsanaprati«ÂhÃpanaprayogà dharmadÃnapÆrvaægamasarvaÓukladharmasamÃrambhaprayogà sarvaj¤atÃcittotpÃdÃbhijÃtad­¬hÃbhedyÃÓayà vajranÃrÃyaïagarbhad­¬habuddhabalÃrambaïavipulacittamaï¬alà kalyÃïamitramupaniÓritya viharÃmi / sarvakleÓakarmÃvaraïaparvatavikiraïacittà sarvaj¤atÃsaæbhÃrasamÃrambhà sarvaÓukladharmasamarjanaprayogà anantamadhyasarvaj¤atÃbhimukhÃrambaïacetanÃprayogaprayuktà // sà khalu punarahaæ kulaputra evaærÆpaæ sarvasattvavij¤Ãpanaæ dharmÃlokamukhaæ pariÓodhayamÃnà kuÓalamÆlopacayasaæbhÃrapratyupasthitÃæ daÓabhirÃkÃrairdharmadhÃtuæ vyavalokayÃmi anugacchÃmi prasarÃmi / katamairdaÓabhi÷? yaduta aprameyaæ dharmadhÃtumanugacchÃmi vipulaj¤ÃnÃlokapratilÃbhena / anantamadhyadharmadhÃtumanugacchÃmi sarvatathÃgatavikurvitavij¤aptaye / aparyantadharmadhÃtumanugacchÃmi sarvabuddhak«etrÃkramaïatathÃgatapÆjopasthÃnaparipÆraye / asÅmÃprÃptaæ dharmadhÃtumavatarÃmi sarvalokadhÃtusamudre«u bodhisattvacaryÃsaædarÓanatÃyai / avyavacchinnaæ dharmadhÃtumavatarÃmi asaæbhinnatathÃgataj¤Ãnamaï¬alÃvataraïatÃyai / ekotÅbhÃvagataæ dharmadhÃtumavatarÃmi yathÃÓayasarvasattvavij¤apanatathÃgatasvaramaï¬alÃvataraïatÃyai / svabhÃvavimalaæ dharmadhÃtumavatarÃmi sarvajagadvinayani«ÂhÃgatapÆrvapraïidhÃnani«ÂhÃvataraïatÃyai / sarvajagatsamatÃnugataæ dharmadhÃtumavatarÃmi samantabhadrabodhisattvacaryÃprasarapraveÓÃya / ekÃlaækÃraæ sarvadharmadhÃtumavatarÃmi samantabhadrabodhisattvacaryÃvikurvitÃlaækÃrÃvataraïatÃyai / avinÃÓanaæ dharmadhÃtumavatarÃmi sarvakuÓaladharmadhÃtuspharaïaviÓuddhyavinÃÓadharmatÃyai / ebhirahaæ kulaputra daÓabhirÃkÃrai÷ sarvadharmadhÃtuæ vyavalokayÃmi anugacchÃmi prasarÃmi sarvakuÓalamÆlasaæbhÃropacayÃya buddhamÃhÃtmyÃvataraïatÃyai acintyabuddhavi«ayÃnugamÃya // punaraparaæ kulaputra ahamevaæ tathÃgatamÃhÃtmyÃnugatairmanasikÃrairdaÓabhirdhÃraïÅmaï¬alaparivartasahasrai÷ sattvÃnÃæ dharmaæ deÓayÃmi / katamairdaÓabhi÷? yaduta sarvadharmasamudrasamavasaraïena ca nÃmnà dhÃraïÅmaï¬alena / sarvadharmÃdhi«ÂhÃnena ca dhÃraïÅmaï¬alena / sarvadharmameghasaæpratÅcchanena ca dhÃraïÅmaï¬alena / sarvatathÃgatasm­tipradÅpena ca dhÃraïÅmaï¬alena / sarvasattvakarmasamudrapradÅpagarbheïa ca dhÃraïÅmaï¬alena / sarvayÃnanayasamudravimalasamavasaraïena ca dhÃraïÅmaï¬alena / sarvatathÃgatanÃmacakrÃvartanirgho«eïa ca dhÃraïÅmaï¬alena / tryadhvabuddhapÆrvanirvÃïapraïidhÃnasÃgaranirdeÓasamavasaraïena ca dhÃraïÅmaï¬alena / sarvadharmÃbhimukhÃvartavegena ca dhÃraïÅmaï¬alena / sarvaj¤atÃveÓaprabheïa ca nÃmnà dhÃraïÅmaï¬alena / etÃni ca kulaputra daÓa dhÃraïÅmaï¬alÃni pramukhaæ k­tvà daÓabhirdhÃraïÅmaï¬alaparivartasahasrai÷ sattvÃnÃæ dharmaæ deÓayÃmi // punaraparaæ kulaputra Órutamayyà praj¤ayà sattvÃnÃæ dharmaæ deÓayÃmi, cintÃmayyà bhÃvanÃmayyà praj¤ayà sattvÃnÃæ dharmaæ deÓayÃmi / ekamapi bhavaparivartamÃrabhya sattvÃnÃæ dharmaæ deÓayÃmi / (##) sarvabhavasamudraparivartÃnapyÃrabhya sattvÃnÃæ dharmaæ deÓayÃmi / ekasyÃpi tathÃgatasya nÃmacakrasamudramÃrabhya dharmaæ deÓayÃmi / ekamapi lokadhÃtusamudramÃrabhya dharmaæ deÓayÃmi / sarvalokadhÃtusamudrÃnapyÃrabhya dharmaæ deÓayÃmi / ekamapi buddhavyÃkaraïasamudrÃmÃrabhya dharmaæ deÓayÃmi / sarvatathÃgatavyÃkaraïasamudrÃnapyÃrabhya dharmaæ deÓayÃmi / ekamapi tathÃgatapar«anmaï¬alasamudramÃrabhya dharmaæ deÓayÃmi / sarvatathÃgatapar«anmaï¬alasamudrÃnapyÃrabhya dharmaæ deÓayÃmi / ekamapi tathÃgatadharmacakramÃrabhya dharmaæ deÓayÃmi / sarvatathÃgatadharmacakrasamudrÃnapyÃrabhya dharmaæ deÓayÃmi / ekamapi sÆtrÃntamÃrabhya dharmaæ deÓayÃmi / sarvatathÃgatadharmacakrasamavasaraïÃnapi sÆtrÃntamÃrabhya dharmaæ deÓayÃmi / ekamapi tathÃgatapar«anmaï¬alasaænipÃtamÃrabhya dharmaæ deÓayÃmi / sarvatathÃgatapar«anmaï¬alasamudrÃnapyÃrabhya dharmaæ deÓayÃmi / ekamapi sarvaj¤atÃcittamÃrabhya dharmaæ deÓayÃmi / sarvabodhicittÃÇgasamudrÃnapyÃrabhya dharmaæ deÓayÃmi / ekamapi yÃnamÃrabhya dharmaæ deÓayÃmi / sarvayÃnaniryÃïasamudrÃnapyÃrabhya dharmaæ deÓayÃmi / etatpramukhairahaæ kulaputra anabhilÃpyairdeÓanÃnayÃbhinirhÃrai÷ sattvÃnÃæ dharmaæ deÓayÃmi / evamahaæ kulaputraæ dharmadhÃtunayÃsaæbhinnÃæstathÃgatasamudrÃnavataramÃïà sarvasattvÃnÃæ dharmadeÓanayà anuttaradharmasaægrahaæ kurvÃïà samantabhadrabodhisattvacaryÃparÃntakoÂÅgatÃn kalpasamudrÃn saævasamÃnà etanmanoj¤arÆtagambhÅravikurvitapraveÓaæ bodhisattvavimok«aæ bhÃvayÃmi ekaikacittak«aïavivardhanena vimok«avi«ayabhÃvanÃnayena / ekaikena ca vimok«avi«ayabhÃvanÃnayena praticittak«aïaæ sarvadharmadhÃtuæ spharÃmi // sudhana Ãha - ÃÓcaryaæ devate yÃvadgambhÅra e«a bodhisattvavimok«a÷ / kiyaccirapratilabdha÷ tvayÃyamÃrye bodhisattvavimok«a÷? Ãha - bhÆtapÆrvaæ kulaputra atÅte 'dhvani lokadhÃtuparivartaparamÃïuraja÷samÃnÃæ kalpÃïÃæ pareïa dharmÃrcinagarameghà nÃma lokadhÃturabhÆt cÃturdvÅpalokadhÃtuparamÃïuraja÷samagandhamaïisumerujÃlaprati«Âhità sarvatathÃgatapÆrvapraïidhÃïanirgho«apadmasaædhivyÆhà sarvasattvakarmasamudrasaæbhÆtamaïirÃjasÃgaraÓarÅrà mahÃpadmasaæsthÃnà viÓuddhasaækli«Âà sumeruparamÃïuraja÷samapu«pacakravÃlapariv­tà sumeruparamÃïuraja÷samagandhamaïisumervabhyudgatÃlaækÃrà sumeruparamÃïuraja÷samamahÃcÃturdvÅpikÃlaækÃrà / ekaikasyÃæ cÃturdvÅpikÃyÃmanabhilÃpyÃnabhilÃpyanagarakoÂÅniyutaÓatasahasrÃïyabhÆvan // tasyÃæ khalu kulaputra lokadhÃtau vimalaprabho nÃma kalpo 'bhÆt sumeruparamÃïuraja÷samatathÃgataprabhava÷ / tasyÃæ ca dharmÃrcinagarameghÃyÃæ lokadhÃtau madhyamà vicitradhvajà nÃma cÃturdvÅpikÃbhÆt / tasyà madhye samantaratnakusumaprabhà nÃma rÃjadhÃnyabhÆt / tasyà rÃjadhÃnyà nÃtidÆre dharmarÃjabhavanapratibhÃso nÃma bodhimaï¬o 'bhÆt / tatra bodhimaï¬e sarvadharmasÃgaranirgho«aprabharÃjo nÃma tathÃgata udapÃdi te«Ãæ sumeruparamÃïuraja÷samÃnÃæ tathÃgatÃnÃæ prathamakalpika÷ / tena ca samayena vimalavakrabhÃnuprabho nÃma rÃjà abhÆt cakravartÅ / tena tasya bhagavata÷ sarvadharmasÃgaranirgho«aprabharÃj¤astathÃgatasyÃntikÃt sarvadharmasÃgaro nÃma sÆtrÃnta udg­hÅta÷ / udg­hya ca dharmacakramanupravartitam / parinirv­tasya ca pravrajitvÃÓÃsanaæ saædhÃritam / (##) ÓÃsanÃntardhÃnakÃle ca sahasradhà bhinne ÓÃsane daÓanayaÓatabhinnÃyÃæ dharmadeÓanÃyÃmanantarakalpaka«Ãye pratyupasthite sarvakarmakleÓÃvaraïÃv­tÃnÃæ sattvÃnÃæ kalahavigrahavivÃdamÃpannÃnÃæ bhik«ÆïÃæ ca buddhaÓÃsanaguïÃnarthikÃnÃæ vi«ayaratiparÃyaïÃnÃæ rÃjacaurakathÃbhiratÃnÃæ strÅjanapadasamudrakathÃbhiratÃnÃæ lokÃyatamantrÃbhiratÃnÃmudvegasaæjananÃrthaæ dhÃrmika utkÃsa÷ k­to 'bhÆt - aho bateyamanekakalpasamudÃnÅtà mahÃdharmolkà antardhÃsyatÅti saævegajananÅyà kathà k­tà / sa Ærdhvaæ gaganatale saptatÃlamÃtramabhyudgamya anantavarïÃnarcimeghÃnniÓcÃrya nÃnÃvarïÃn mahÃraÓmijÃlavyÆhÃn kÃyÃduts­jya anekavarïayà prabhayà loke kleÓatÃpaæ Óamayitvà anantamadhyÃn sattvÃn bodhau prati«ÂhÃpayÃmÃsa / tacca tathÃgataÓÃsanaæ punarjvÃlayitvà «a«Âivar«asahasrÃïyasthÃt // tena ca samayena dharmacakranirmÃïaprabhà nÃma bhik«uïyabhÆt tasyaiva vimalacakrabhÃnuprabhasya cakravartino duhità bhik«uïÅÓatasahasraparivÃrà / sà taæ saævegaÓabdaæ Órutvà tacca mahÃprÃtihÃryaæ d­«Âvà saparivÃrà bodhÃya cittamutpÃdayÃmÃsa / tacca bhik«uïÅÓatasahasramanuttarÃyÃæ samyaksaæbodhÃvavaivartikamabhÆt / tathÃgatasaæmukhÅbhÃvasamavasaraïaæ ca nÃma samÃdhiæ pratyalabhata / sarvatathÃgatadharmacakranirmÃïaprabhaæ ca nÃma dhÃraïÅ sarvadharmasÃgaranayapraveÓÃæ ca nÃma praj¤ÃpÃramitÃæ pratyalabhata / dharmacakranirmÃïaprabhà ca bhik«uïÅ sarvatathÃgataÓÃsanasaæbhavÃvabhÃsapradÅpaæ ca nÃma samÃdhim, etaæ ca manoj¤arutagambhÅravikurvitapraveÓaæ ca bodhisattvavimok«aæ sÆk«mam­dukaæ pratyalabhata, yatpratilÃbhÃdasya sarvadharmasÃgaranirgho«aprabharÃjasya tathÃgatasya tatsarvaæ vikurvitamÃmukhÅbhÆtam // tatkiæ manyase kulaputra anya÷ sa tena kÃlena tena samayena vimalavaktrabhÃnuprabho nÃma rÃjÃbhÆccakravartÅ yena tatsarvadharmasÃgaranirgho«aprabharÃj¤astathÃgatasya ÓÃsane pravrajitvà dharmacakramanupravartitam, parinirv­ttasya ca ÓÃsanÃntardhÃnakÃlasamaye ÓÃsanaæ saædhÃritam, mahÃdharmolkà ca jvalitÃ? na khalu punaste kulaputra evaæ dra«Âavyam / samantabhadro bodhisattva÷ sa tena kÃlena tena samayena vimalavaktrabhÃnuprabho nÃma rÃjà abhÆccakravartÅ / tatkiæ manyase kulaputra anyà sà tena kÃlena tena samayena vimalavaktrabhÃnuprabhasya rÃj¤aÓcakravartino dharmacakranirmÃïaprabhà nÃma duhità bhik«uïyabhÆdbhik«uïÅÓatasahasraparivÃrÃ? na khalvevaæ dra«Âavyam / ahaæ sà tena kÃlena tena samayena dharmacakranirmÃïaprabhà nÃma bhik«uïyabhÆvam? mayà tattasya sarvadharmasÃgaranirgho«aprabharÃj¤astathÃgatasya ÓÃsanaæ saædhÃritam / tacca bhik«uïÅÓatasahasraæ sarvamavaivartikaæ k­tamanuttarÃyÃæ samyaksaæbodhau / tathÃgatasaæmukhÅbhÃvasamavasaraïe ca samÃdhau prati«ÂhÃpitam / sarvatathÃgatadharmacakravajraprabhÃyÃæ dhÃraïyÃæ sarvadharmasÃgaranayapraveÓÃyÃæ ca praj¤ÃpÃramitÃyÃæ prati«ÂhÃpitam // tasya ca mayà tathÃgatasyÃnantaraæ vimaladharmaparvataj¤ÃnaÓikharÃbho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ maï¬alÃvabhÃsaprabhacƬo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmabhÃskaraÓrÅmegho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmasÃgaranirdeÓagho«o nÃma tathÃgata (##) ÃrÃgita÷ / tasyÃnantaraæ dharmÃdityaj¤Ãnamaï¬alapradÅpo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmakusumaketudhvajamegho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmÃrci÷parvataketurÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmanayagambhÅraÓrÅcandro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmaj¤ÃnasaæbhavasamantapratibhÃsagarbho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ j¤ÃnÃkaracƬo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ ÓailendraÓrÅgarbharÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantamukhaj¤ÃnabhadramerurnÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ sarvadharmavÅryavegadhvajo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmaratnakusumaÓrÅmegho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ ÓÃntiprabhagambhÅrakÆÂo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ raÓminetrapratibhÃsaprabhacandro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ j¤ÃnÃrciÓrÅsÃgaro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantaj¤Ãnabhadramaï¬alo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ adhaÆrdhvadigj¤ÃnÃvabhÃso nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ raÓmisaækusumitapradÅpo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ j¤ÃnasiæhaketudhvajarÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantasÆryÃvabhÃsaprabharÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ ratnalak«aïavibhÆ«itamerurnÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ sÆryavikramasamantapratibhÃso nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmajÃlavibuddhaÓrÅcandro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmapadmapraphullitaÓrÅmegho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ lak«aïasÆryacakrasamantaprabho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantÃvabhÃsadharmaÓrÅgho«o nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ vaiÓÃradyavajranÃrÃyaïasiæho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantaj¤ÃnadhvajaÓÆro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmapadmaphullagÃtro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ guïakusumaÓrÅsÃgaro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmadhanaÓikharÃbhaskandho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ j¤ÃnaÓikharÃrcimegho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantadharmadvÃravahanaÓikharÃbho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ bodhimaï¬avibuddhaÓrÅcandro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmolkÃjvalanaÓrÅcandro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantapratibhÃsacƬo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmameghadhvajapradÅpo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ vajrasÃgaradhvajamegho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ yaÓa÷parvataÓrÅmegho nÃma tathÃgata ÃrÃgita÷, tasyÃnantaraæ candanaÓrÅcandro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantaÓrÅkusumatejÃbhonÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ sarvasattvÃvabhÃsatejo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ guïapadmaÓrÅgarbho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ gandhÃrciravabhÃsarÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ hetupadmo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ lak«aïaparvatavairocano nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantavighu«ÂakÅrtidhvajo nÃma tathÃgata (##) ÃrÃgita÷ / tasyÃnantaraæ samaj¤ÃnaprabhÃmerurnÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmanagaraprabhaÓrÅrnÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ drumaparvatatejo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantaÓrÅvairocanaketurnÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmasÃgaranirnÃdanirgho«o nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ sarvadharmabhÃvanÃrambhasaæbhavatejo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantaj¤ÃnÃbhapravaro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ varalak«aïaÓrÅrnÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmabalaÓÆladhvajo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmacakraprabhanirgho«o nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ raÓmiguïamakuÂaj¤Ãnapraj¤Ãprabho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmacakracandrodgataÓrÅrnÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmapadmavairocanavibuddhaketurnÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ ratnapadmÃvabhÃsagarbho nÃma tathÃgata÷ ÃrÃgita÷ / tasyÃnantaraæ ratnaÓrÅÓikharamedhapradÅpo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantasÆcisuviÓuddhaj¤Ãnakusumo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ nÃnÃraÓmiÓrÅmerugarbho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ raÓmimaï¬alaÓikhararÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ puïyameghacƬo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmaÓikharadhvajamegho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ guïaparvatatejo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmasÆryameghapradÅpo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmameghavighu«ÂakÅrtirÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmamaï¬alapaÂalamegho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ vibuddhaj¤Ãnabodhidhvajatejo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmamaï¬alavibuddhaÓrÅcandro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ kanakamaïiparvatatejobhadro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ bhadraÓrÅmerutejo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantapraj¤aptinirgho«amegho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmamalaÓrÅkÆÂo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ gandhÃrcimeghaÓrÅrÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ kanakamaïiparvatagho«o nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ u«ïÅ«akoÓasarvadharmaprabhÃmaï¬alamegho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmacakrajvalanatejo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ ÓailaÓikharÃbhyudgatatejo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantavÅryolkÃvabhÃsamegho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samÃdhimudrÃvipulamakuÂapraj¤Ãprabho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ ratnaruciraÓrÅrÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmolkÃratnavitÃnagho«o nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmagaganakÃntasiæhaprabho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ lak«aïavibhÆ«itadhvajacandro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ raÓmiparvatavidyotitamegho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ anÃvaraïadharmagaganaprabho nÃma tathÃgata ÃrÃgita÷ / (##) tasyÃnantaraæ lak«aïarucirasupu«pitÃÇgo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ lokendrapravaraprabhagho«o nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ sarvadharmasamÃdhiprabhagho«o nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dvÃrasvaraprabhÆtakoÓo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmajvalanÃrci÷sÃgaragho«o nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ tryadhvalak«aïapratibhÃsatejo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmamaï¬alaÓrÅÓikharÃbhaprabho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmadhÃtusiæhaprabho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ sarvasamÃdhisÃgarÃvabhÃsasiæho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantaj¤ÃnaprabhÃso nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantapraj¤ÃbhadhamarnagarapradÅpo nÃma tathÃgata ÃrÃgita÷ // iti hi kulaputra etadbuddhaÓataæ pramukhaæ k­tvà tasmin vimalÃbhe kalpe sumeruparamÃïuraja÷samÃstathÃgatà utpannà abhÆvan / te«Ãæ puna÷ kulaputra sumeruparamÃïuraja÷samÃnÃæ tathÃgatÃnÃæ sarvapaÓcimo dharmadhÃtunagarÃbhaj¤ÃnapradÅparÃjo nÃma tathÃgato 'bhÆt / te khalu mayà kulaputra sumeruparamÃïuraja÷samÃstathÃgatÃ÷ sarvadharmasÃgaranirgho«aprabharÃjapÆrvaægamà dharmadhÃtunagarÃbhaj¤ÃnapradÅparÃjapaÓcimÃ÷ sarve pÆjitÃ÷ / sarve«Ãæ ca me tathÃgatÃnÃmupasthÃnaæ k­tam / sarve«Ãæ ca dharmadeÓanà Órutà / sarve«Ãæ ca te«Ãmahaæ tathÃgatÃnÃæ ÓÃsane pravrajità / sarve«Ãæ ca me te«Ãæ tathÃgatÃnÃæ ÓÃsanaæ saædhÃritam / sarve«Ãæ ca mayà te«Ãæ tathÃgatÃnÃmantikÃde«a manoj¤arutagambhÅravikurvitapraveÓo bodhisattvavimok«o vividhai÷ pratilÃbhanayai÷ pratilabdha÷ / sarve«Ãæ ca mayà te«Ãæ tathÃgatÃnÃmantikÃdanantamadhyÃ÷ sattvasÃgarÃ÷ paripÃcitÃ÷ / tato 'rvÃgbuddhak«etraparamÃïuraja÷same«u yÃvantastathÃgatà utpannÃ÷, sarve te mayà tathÃgatÃ÷ dharmapratipattyà pÆjitÃ÷ / sà khalu punarahaæ kulaputra tata upÃdÃya saæsÃrarÃtrigate«u sattve«u aj¤ÃnanidrÃprasupte«u jÃgarmi, cittanagaraæ cai«Ãæ paripÃlayÃmi, traidhÃtukanagarÃccainÃnuccÃlya sarvaj¤atÃdharmanagare prati«ÂhÃpayÃmi // etamahaæ kulaputra manoj¤arutagambhÅravikurvitapraveÓaæ bodhisattvavimok«aæ lokasaæbhinnapralÃpavinivartanamadvayabhaïitÃviniyojanaæ satyaprati«ÂhÃpanaparyavasÃnaæ jÃnÃmi / kiæ mayà Óakyaæ bodhisattvÃnÃmavipratibaddhasarvavÃkpathasvabhÃvaj¤ÃnÃnÃæ praticittak«aïaæ sarvadharmÃbhisaæbodhivaÓavartinÃæ sarvasattvavacanarutagho«asÃgarÃvatÅrïÃnÃæ sarvamantrasamudrasaæskÃrakuÓalÃnÃæ sarvadharmasaækhyÃnÃmasamudranayavidhij¤ÃnÃæ sarvadharmasamavasaraïadhÃraïÅsamudravaÓavartinÃæ sarvasattvayathÃÓayadharmameghÃbhinirhÃrakuÓalÃnÃæ sarvasattvaparipÃkavinayacaryÃparyavasÃnÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum, sarvasattvasaægrahapratipattirvà j¤Ãtum, anuttaro bodhisattvakarmasamÃrambhaprayogo và bodhisattvasÆk«maj¤ÃnÃnugamo và bodhisattvadharmanidhÃnakoÓavibhaktav­«abhità bodhisattvakarmasÃækathyasiæhÃsanÃkramaïaæ và j¤Ãtum / tatkasya heto÷? tathà hi te satpuru«Ã÷ sarvadharmabhÆmimaï¬aladhÃraïyavakrÃntÃ÷ // gaccha kulaputra, iyamihaiva bhagavato vairocanasya pÃdamÆle sarvav­k«apraphullanasukhasaævÃsà nÃma rÃtridevatà saænipatitÃ, yà mamÃnantaraæ saæni«aïïà / tÃmupasaækramya parip­ccha - kathaæ bodhisattvÃ÷ sarvaj¤atÃyÃæ Óik«ante, kathaæ ca pratipadyamÃnÃ÷ sarvasattvÃn sarvaj¤atÃyÃæ prati«ÂhÃpayanti // (##) atha khalu sarvanagararak«Ãsaæbhavateja÷ÓrÅ rÃtridevatà tasyÃæ velÃyÃmetameva manoj¤arutagambhÅravikurvitapraveÓaæ bodhisattvavimok«aæ bhÆyasyà mÃtrayà saædarÓayamÃnà sudhanaæ Óre«ÂhidÃrakaæ gÃthÃbhiradhyabhëata - gambhÅra durd­Óu vimok«a jinÃtmajÃnÃæ ÃkÃÓalak«aïasamantatalapraveÓa÷ / tryadhvasthitÃnavataranti jinÃnaÓe«Ãn yairdharmadhÃtuprasarÃæ ca anantamadhyÃn // 1 // saæbhÃrasaæbhavavimok«anayÃnanantÃn pratilÃbha dharmata acintiya aprameyÃn / saævardhanÃmapi samanta asaÇgavegam avagÃha maitri«u triyadhvanaya«pathe«u // 2 // iti buddhak«etraparivartaraja÷samÃnÃæ kalpÃnamÃdigatamÃsa purà hi k«etram / dharmÃrcimeghanagara÷ ÓirilokadhÃtu kalpo babhÆva vimalÃbha mahÃprabhaÓca // 3 // tatraiva kalpi jinavaæÓi anÆpachinne buddhÃ÷ sumeruparamÃïusamà upannÃ÷ / dharmasamudraprabhagarjitarÃja buddha÷ purvaægama÷ prathamakalpika Ãsi te«Ãm // 4 // jinu dharmameghanagarÃbhapradÅparÃjo ya÷ sarvapaÓcimu abhÆtsugatÃna te«Ãm / te sarvi pÆjita mayà upasaækramitvà dharmaÓca te«a mi Óruto janayitva prÅtim // 5 // d­«Âo mayà prathamu käcanavarïaraÓmi÷ dharma÷ samudraprabhagarjitagho«arÃja÷ / dvÃtriæÓallak«aïavicitritu merukalpo d­«Âvà ca me matirabhÆtsugato bhaveyam // 6 // sahadarÓanena mama tasya tathÃgatasya prÃdurbabhÆva balavajjinacittamÃdyam / sarvaj¤atÃprasarasaæbhavapratyayebhi÷ ÃkÃÓadhÃtuvimalaæ tathatÃsvabhÃvam // 7 // yena triyadhvagata sarvi sphuÂÃ÷ samantÃt buddhÃÓca tatsutasamudrav­tà aÓe«Ã÷ / (##) k«etrÃrïavà api samudra sarve Ãsan k­pÃm­tamahodadhi saæbhaveta // 8 // kÃyena sarvi spharaïÃrthamaÓe«a k«etrà kÃyaæ yathÃÓayajagadvinidarÓanÃya / k«etrÃïyaÓe«amavabhÃsanakampanÃya pÃkÃya caiva jagatÃæ janitaæ mano me // 9 // dvitÅye yajjinasya upasaækramaïe 'pi d­«ÂÃ÷ k«etrÃrïave«u daÓasu sthita ye jinendrÃ÷ / k«etrÃ÷ samudraparamÃïuraja÷same«u k«etrÃrïave«u jina paÓcimake mi d­«ÂÃ÷ // 10 // sarvÃntak«etraparivartaraja÷same«u kalpe«u ye jina upanna jagatpradÅpÃ÷ / te sarvi pÆjita mayà upasaækramitvà evaæ vimok«anayasÃgaru Óodhayeyam // 11 // atha khalu sudhana÷ Óre«ÂhidÃrako manoj¤arutagambhÅravikurvitapraveÓaæ bodhisattvavimok«aæ pratilabdha÷ anantamadhyasamÃdhimukhasamudrÃvatÅrïo vipuladhÃraïÅmukhasamudrasaæbhÆtacetà bodhisattvamahÃbhij¤ÃvabhÃsapratilabdho mahÃprÅtisaævitsÃgarÃvatÅrïo vipulaprÅtivegasÃgaravivardhitacetÃ÷ sarvanagararak«Ãsaæbhavateja÷Óriyaæ rÃtridevatÃmÃbhi÷ sÃrÆpyÃbhirgÃthÃbhirabhya«ÂÃvÅt - praj¤Ã hi te vipula dharmasamudracÃrÅ cÅrïà ca me bhavasamudra anantamadhyÃn / dÅrghÃyu nirjvara suj¤ÃnaÓarÅragarbhe tvaæ devi rocasi imÃæ pari«Ãmupetya // 12 // budhyitva dharmaprak­tiæ gaganaprakÃÓÃæ sarvatriyadhvanayamotarase asaÇgam / ÃrambaïÃni tulayasyapi cÃvikalpà cittak«aïena api tÃni acintiyÃni // 13 // ni÷sattvadharmata nirÅk«asi j¤Ãnacak«u÷ sattvodadhÅn karuïayÃvatarasyanantÃn / buddhyà vimok«a sugabhÅra vigÃhamÃnà sarvÃn vinesi paripÃcayase 'prameyÃn // 14 // tvaæ dharmamaï¬alavicÃranaye vidhij¤Ã dharmasvabhÃvaprativedhanaye vibuddhà / (##) sarvÃryamÃrgamamalaæ paribhÃvayantÅ niryÃtyase jagadaÓe«a viÓodhayantÅ // 15 // tvaæ sattvasÃrathivarÃnabhibhÆta devi sarvaj¤aj¤Ãnamamalaæ pratigrÃhamÃnà / tvaæ dharmadhÃtugata sarvi spharitva sattvÃn dharmaæ prakÃÓya bhaya sarvi Óamesi loke // 16 // vairocanapraïidhimÃrganayena devi yÃsyasyasaÇgavipulÃmalabuddhiyuktà / sarvatra jinabalaæ pratipadyamÃnà saæpaÓyase jinavikurvita sarvak«etrai÷ // 17 // cittaæ durÃsadu tavà gaganaprakÃÓaæ sarve kileÓamali nirmalamÃdiÓuddham / yasmin samosari triyadhvaga sarvak«etrà buddhÃÓca sÃtmajagaïÃ÷ saha sarvasattvai÷ // 18 // rÃtriædivaæ k«aïalavÃn­tupak«amÃsÃn saævatsarÃæÓca savinÃÓavitarkakalpÃn / kalpÃrïavÃnapi sanÃmasamudrasaækhyÃn saæj¤odadhÅn jagatÃæ vidarÓayasi k«aïena // 19 // diÓatÃsu yÃvata tu sattvacyutopapÃdà ye rÆpiïÃmapi ca saæj¤iasaæj¤inÃæ ca / vyavahÃrasatyanaya otaramÃïà te«Ãæ mÃrgaæ vidarÓya varabodhipathe praïesi // 20 // vairocanapraïidhijÃlakulÃt pras­tà prabhÆtasarvasugataikasamucchrayÃcca / tvaæ dharmakÃyapariÓuddha asaÇgacittà rÆpaæ vidarÓayami loki yathÃÓayÃnÃm // 21 // atha khalu sudhana÷ Óre«ÂhidÃraka÷ sarvanagararak«Ãsaæbhavateja÷Óriyaæ rÃtridevatÃmÃbhi÷ sÃrÆpyÃbhirgÃthÃbhirabhi«Âutya sarvanagararak«Ãsaæbhavateja÷Óriyo rÃtridevatÃyÃ÷ pÃdau ÓirasÃbhivandya sarvanagararak«Ãsaæbhavateja÷Óriyaæ rÃtridevatÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya sarvanagararak«Ãsaæbhavateja÷Óriyo rÃtridevatÃyà antikÃtprakrÃnta÷ // 37 // (##) 40 Sarvav­k«apraphullanasukhasaævÃsà / atha khalu sudhana÷ Óre«ÂhidÃrako manoj¤arutagambhÅravikurvitapraveÓaæ bodhisattvavimok«aæ bhÆyasyà mÃtrayà prabhÃvayamÃna÷ saæbhÃvayamÃno vipulÅkurvan yena sarvav­k«apraphullanasukhasaævÃsà rÃtridevatà tenopasaækrÃnta÷ / so 'paÓyat sarvav­k«apraphullanasukhasaævÃsÃæ rÃtridevatÃæ ratnadrumÃÇkuragarbhe siæhÃsane sarvagandharatnadrumaÓÃkhe kÆÂÃgÃre saæni«aïïÃæ daÓarÃtridevatÃsahasraparivÃrÃm // atha khalu sudhana÷ Óre«ÂhidÃraka÷ sarvav­k«apraphullanasukhasaævÃsÃyà rÃtridevatÃyÃ÷ pÃdau ÓirasÃbhivandya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrye devate anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi - kathaæ bodhisattvena bodhisattvacaryÃyÃæ caritavyam, kathaæ Óik«itavyam / tadvadasva me devate, kathaæ bodhisattvà bodhisattvacaryÃyÃæ caranti, kathaæ Óik«ante, kathaæ caritvà kathaæ Óik«itvà niryÃnti sarvaj¤atÃyÃm // evamukte sarvav­k«apraphullanasukhasaævÃsà rÃtridevatà sudhanaæ Óre«ÂhidÃrakametadavocat - mama kulaputra anubhÃvena sahe lokadhÃtau ÃdityÃstaægamanakÃle padmÃni praphullÃni sugandhÅbhavanti / sarve nagaranÃrÅgaïÃÓcodyÃnagatà ratikrŬÃprayuktà g­hagamanÃya matimutpÃdayanti / pathotpathagatÃ÷ sattvà rÃtristhÃne cetanÃbahulÃ÷ sarvajagatpÃlanÃbhimukhà bhavanti / darÅgahanaguhÃÓrayÃ÷ sattvà darÅgahanaguhÃsu praviÓanti / v­k«ÃlayÃÓrayÃ÷ sattvà v­k«ÃlayÃÓrayÃbhimukhà bhavanti / vilÃÓrayÃ÷ sattvà bilÃnyanupraviÓanti / grÃmanagaranigamajanapadÃÓrayÃ÷ sattvà grÃmanagaranigamajanapadÃnanupraviÓanti / udakÃÓrayÃ÷ sattvà jalamavataranti / anyadigjanapadagatÃ÷ sattvÃ÷ svajanapadadikcetanÃmutpÃdayanti rÃtrau sukhasparÓavihÃrÃya // api tu khalu punarahaæ kulaputra naranÃrÅgaïÃnÃæ daharÃïÃæ taruïÃnÃæ yauvanamadamattÃnÃæ n­tyagÅtavÃdyaratipramattÃnÃæ sattvÃnÃæ kÃmaguïapramuktÃnÃæ jÃtijarÃmaraïamahÃndhakÃrabhayapratipak«Ãya kuÓalamÆlasaæjÃnÃbhiyogaæ saævarïayÃmi / matsariïa÷ sattvÃn dÃne saæniyojayÃmi / du÷ÓÅlÃn sattvÃn ÓÅle prati«ÂhÃpayÃmi / vyÃpannacittÃnÃæ sattvÃnÃæ maitrÅæ saævarïayÃmi / k«ubhitacittÃn sattvÃn k«Ãntau prati«ÂhÃpayÃmi / kusÅdÃn sattvÃn bodhisattvavÅryÃrambhe prati«ÂhÃpayÃmi / vibhrÃntacittÃn sattvÃn dhyÃne«u prati«ÂhÃpayÃmi / du÷praj¤Ãn sattvÃn praj¤ÃpÃramitÃyÃæ niyojayÃmi / hÅnayÃnÃdhimuktÃn sattvÃn mahÃyÃn prati«ÂhÃpayÃmi / traidhÃtukÃbhinivi«ÂÃn sattvÃn bhavagatini«ÂhÃmaï¬alacÃriïo bodhisattvapraïidhÃnapÃramitÃyÃæ prati«ÂhÃpayÃmi / ÃvaraïavaÓagatÃn sattvÃn karmakleÓaprapŬitÃn puïyaj¤ÃnabalaparihÅïÃn bodhisattvabalapÃramitÃyÃæ prati«ÂhÃpayÃmi / aj¤ÃnatamovanaddhÃn sattvÃn ahaækÃramamakÃravidyÃndhakÃraprÃptÃn bodhisattvaj¤ÃnapÃramitÃyÃæ prati«ÂhÃpayÃmi // api tu khalu punarahaæ kulaputra vipulaprÅtisaæbhavasaætu«ÂyavabhÃsasya bodhisattvavimok«asya lÃbhinÅ / sudhana Ãha - ka etasya devate vipulaprÅtisaæbhavatu«ÂyavabhÃsasya bodhisattvavimok«asya (##) vi«aya÷? Ãha - tathÃgatapuïyasattvaæsaægrahaj¤ÃnopÃyÃvabhÃsa e«a kulaputra vimok«a÷ / tatkasya heto÷? yatkiæcit kulaputra sattvÃ÷ sukhamanubhavanti, sarvaæ tattathÃgatapuïyaprabhÃvena tathÃgatÃnuÓÃsanÅpathena tathÃgatavacanapratipattyà tathÃgatÃnuÓik«aïena tathÃgatÃdhi«ÂhÃnena tathÃgataj¤ÃnamÃrgapratipattyà tathÃgatabhÃgakuÓalamÆlÃvaropaïena tathÃgatadharmadeÓanÃni«yandena tathÃgataj¤ÃnasÆryÃvabhÃsena / tathÃgatagotraÓuklakarmamaï¬alaprabhayà hi kulaputra sattvÃnÃæ sukhÃni saæbhavanti / tatkasya heto÷? tathà hi kulaputra ahametaæ vipulaprÅtisaæbhavasaætu«ÂyavabhÃsaæ bodhisattvavimok«amavatarantÅ bhagavato vairocanasya tathÃgatasyÃrhata÷ samyaksaæbuddhasya pÆrvabodhisattvacaryÃsamudraæ samanusmarantÅ avatarantÅ avagÃhayamÃnà evaæ jÃnÃmi, evamanugacchÃmi - yathà bhagavata÷ pÆrvabodhisattvabhÆmimadhyÃlambamÃnasya sattvÃnahaækÃramamakÃrÃbhinivi«ÂÃnavidyÃndhakÃraprÃptÃn d­«ÂigahanakÃntÃrapravi«ÂÃæst­«ïÃvaÓaægatÃn rÃgabandhanabaddhÃn do«apratighacetaso mohÃkulasaætÃnÃnÅr«yÃmÃtsaryaparyavanaddhÃn kleÓasamÃkulacittÃn mahatsaæsÃradu÷khaæ pratyanubhavata÷ saæsÃradÃridryadu÷khaprapŬitÃn buddhadarÓanavimukhÃn sattvÃn d­«Âvà mahÃkaruïÃcittaæ prÃdurabhavat / sarvasattvÃnÃmarthaæ sarvajagadupakaraïaratnasaægrahaparigrahacittaæ sarvasattvasaæsÃropakaraïasaæbhavacittaæ sarvavastvÃgrahavigatacittaæ sarvavi«ayÃlubdhacittaæ sarvarati«vanadhyavasitacittaæ sarvaparibhoge«vag­ddhacittaæ sarvadÃne«u vipÃkÃpratikÃÇk«aïacittaæ sarvalokasaæpatti«vasp­haïÃcittaæ hetupratyayasaæmƬhacittaæ suparye«itayathÃvaddharmanidhyapticittaæ sarvasattvÃrthapratiÓaraïatÃbhinirharaïacittaæ prÃdurabhavat // sa evaæ yathÃbhÆtasarvadharmasvabhÃvÃvatÅrïacetÃ÷ sarvasattvadhÃtau mahÃmaitrÅsamatÃpratipanna÷ sarvajaganmahÃkaruïÃmeghaspharaïaprayoga÷ sarvasattvalokasaæchÃdanamahÃdharmacchatramaï¬ala÷ sarvasattvakleÓaparvatavinirbhedanamahÃj¤Ãnavajrapraharaïa÷ sarvajagatsukhasaæbhavatu«ÂivegasaævardhitacetÃ÷ sarvasattvÃtyantasukhÃbhinirhÃrapraïidhÃnacetà yathÃÓayÃbhiprÃyasarvasattvavastvabhipravar«aïacetÃ÷ sarvasattvÃparityÃgasamaprayogacetà ÃryadhanasarvasattvasaætarpaïacetÃ÷ paramadaÓabalaj¤Ãnaratnapratilambhacetà bodhisattvamahÃbhij¤ÃbalÃdhÃnaprÃpto vividhabodhisattvamahÃvikurvitameghena dharmadhÃtuparamÃkÃÓadhÃtuparyavasÃnaæ sarvasattvadhÃtuæ spharitvà sarvasattvÃbhimukhasthita÷ sarvÃkÃrasarvÃrambaïamahÃmeghaæ pravartayan sarvaratnÃbharaïamahÃmeghavar«aæ cÃbhipravar«an, yaduta sarvasattvÃnÃæ yathÃnukÆlaparibhogÃya anantavastuvimÃtratÃparityÃgamaprameyopakaraïavaimÃtracÃritraæ nÃnÃvidhasarvadÃnasaægrahaprayogamanekavidhavastu parityÃgasamudÃcÃramanabhilÃpyopakaraïajÃtavyÆhÃbhisaæskÃraæ nÃnÃlak«aïadÃnasaæbhÃravicitraæ yathÃÓayasattvasaæto«aïamanantatyÃgavidhimanugacchan yathÃÓayasattvasaætarpaïÃbhinirhÃraæ sarvavastutyÃgavisarjanamavicchinnasarvajagatsaæskÃradu÷khaparitrÃïaprayogaæ sarvasattvapratikÃrÃpratikÃÇk«Å sarvajagatsamatÃsamudÃgatacetÃ÷ sarvajagaccittaratnaæ pariÓodhayamÃna÷ sarvabuddhaikaghanakuÓalamÆlasamudrasaæbhÆtaæ sarvajagadyathÃÓayopakaraïavar«aæsaægrahaprayogaæ sarvajagatsarvaj¤atÃpuïyasamudrevagaæ vivardhayan praticittak«aïamanavaÓe«asarvasattvaparipÃkavinayaparaæparÃviÓuddhaye (##) 'bhinirharati sma / praticittak«aïamanavaÓe«asarvak«etraparaæparÃnupakli«ÂÃnuttarabuddhak«etrÃlaækÃraviÓuddhavyÆhapratimaï¬alaparipÆraye praticittak«aïamanavaÓe«asarvadharmanayasÃgarakaraïaviÓuddhaye praticittak«aïamanavaÓe«ÃkÃÓadhÃtutalaspharaïaj¤ÃnanayaparipÆraye praticittak«aïamanavaÓe«asattvÃdhyavataraïaj¤ÃnanayaviÓuddhaye praticittak«aïamanavaÓe«asarvajagadvinayaj¤ÃnanayÃvabhÃsapratilambhÃya praticittak«aïamanavaÓe«asarvakÃladharmacakrapravartanÃbhivartyatÃyai praticittak«aïamanavaÓe«asarvaj¤aj¤ÃnÃdhi«ÂhÃnakauÓalasaædarÓanasarvajagadupakÃrÅbhÆtatvÃya praticittak«aïamanavaÓe«asarvalokadhÃtusaækhyÃpracÃre«u sarvalokadhÃtusamudrÃbhyudgate«u sarvalokadhÃtusamudrasamavasaraïe«u nÃnÃlokadhÃtuprasaranirdeÓe«u nÃnÃlokadhÃtuvaæÓavyavasthÃnasaædhivyÆhe«u nÃnÃprati«ÂhÃnÃnekaÓarÅranirdeÓe«u nÃnÃvyÆhakalpavimÃtratÃnirdeÓe«u saækli«ÂaviÓuddhasaækli«ÂaikÃntapariÓuddhavipulamahadgatÃpramÃïasaæk«iptasÆk«modÃrasamatalavyatyastordhvamÆrdhadigvidigmukhanÃnÃdiksamudrasamavasaraïe«u nÃnÃmukhanirdeÓÃntadvÃrasaæsthÃnavimÃtratÃvyÆhe«u sarvalokadhÃtuprasare«u bodhisattvacaryÃæ caran bodhisattvanyÃmamavakramya nÃnÃbodhisattvacaryÃvikurvitaspharaïatÃyai praticittak«aïamanavaÓe«asarvatryadhvabuddhakÃyaparasattvacittÃÓayavij¤aptaye sarvajagatsarvaj¤atÃpuïyasamudravegaæ vivardhayannaminirharanti sma // evaæ hi kulaputra bhagavÃn vairocanastathÃgata÷ pÆrvabodhisattvacaryÃæ caran puïyaj¤ÃnasaæbhÃravirahite lokasaæniveÓe ak­taj¤asattvaparipÆrïe aj¤Ãnatamovanaddhe ahaækÃramamakÃrÃbhinivi«Âe avidyÃndhakÃratimirÃv­te ayoniÓovitarkapras­te d­«ÂigahanakÃntÃrapraskandhe hetuphalasaæmƬhe karmakleÓavaÓagate mahÃsaæsÃrakÃntÃradu÷khapÃtÃlamadhyaprapatite vividhadÃridryadu÷khaæ pratyanubhavati mahÃkaruïÃæ saæjanayya vipulÃn pÃramitÃcaryÃmeghÃnabhinirh­tya kuÓalamÆlad­¬haprati«ÂhÃnaæ saævarïayan sarvasattvÃnÃæ saæsÃradÃridryadu÷khaæ vinivartayan mahÃpuïyaj¤ÃnasaæbhÃramabhirocayan hetumaï¬aladiÓamabhidyotayan karmadharmÃvirodhadiÓaæ prabhÃvayan buddhadharmamaï¬alasamudÃgamadiÓamavabhÃsayan sarvasattvÃdhimuktidiÓaæ prabhÃsayan sarvasattvak«etrasaæbhavadiÓaæ saædarÓayan sarvatathÃgatavaæÓÃnupacchedadiÓamanubadhnan sarvabuddhaÓÃsanadiÓaæ saædhÃrayan sarvÃkuÓaladharmadiÓaæ vinivartayan sarvaj¤atÃsaæbhÃradiÓaæ saævarïayan sarvasattvadhÃtuæ spharitvà mahÃntaæ pÃramitÃmeghamabhinirh­tya yathÃÓayasattvasaæto«aïamatyantadharmasaægrahe sattvÃn prati«ÂhÃpayÃmÃsa / sarvaj¤atÃsaæbhÃre samÃdÃpayati sma / mahÃbodhisattvapÃramitÃsvavatÃrayÃmÃsa / sarvÃryadhanapratilambhairupastambhayÃmÃsa / sarvaj¤atÃprÅtivegai÷ kuÓalamÆlasamudrÃn sattvÃnÃæ vivardhayÃmÃsa / sarvatathÃgatavikurvitamukhe«u cainÃnavatÃrya atyantamupadhiÓe«asukhasaægraheïa saæg­hya tathÃgatamÃhÃtmyÃbhimukhÃn k­tvà bodhisattvasaægrahaj¤Ãne prati«ÂhÃpayÃmÃsa // sudhana Ãha - kiyacciraæ saæprasthitÃsi devate anuttarÃyÃæ samyaksaæbodhau? Ãha - durabhisaæbhavaæ kulaputra etatsthÃnaæ durvij¤eya duradhimocaæ duravataraæ du÷pravyÃhÃraæ duradhigamam / na Óakyaæ sadevakena lokenÃvatarituæ sarvaÓrÃvakapratyekabuddhaiÓca, anyatra tathÃgatÃdhi«ÂhÃnena (##) kalyÃïamitraparigraheïa vipulapuïyaj¤ÃnasaæbhÃropastabdhacittatayà ÃÓayaviÓuddhyà adÅnÃkli«ÂÃvakrÃnupahatÃsaækucitÃnandhakÃracittatayà samantÃvabhÃsaj¤ÃnÃlokÃvabhÃsacittatayà sarvasattvahitasukhÃdhÃnapariïatacittatayà sarvamÃramaï¬alakleÓadurdhar«acittatayà sarvaj¤atÃj¤ÃnapratilambhÃvakÃÓacittatayà sarvasaæsÃrasukhÃnabhilëibhistathÃgatasukhÃdhyÃlambanai÷ sarvasattvadu÷khadaurmanasyapraÓamanapratipannaistathÃgataguïasamudrÃvatÃrapratipattyabhimukhai÷ sarvadharmasvabhÃvanidhyaptigaganagocarai÷ udÃrÃdhimuktipathaviÓuddhai÷ saæsÃrasrotovimukhai÷ sarvatathÃgataj¤ÃnasamudrÃbhimukhai÷ sarvanagaragamananiÓcitai÷ tathÃgatavi«ayÃkramaïavÅryai÷ buddhabhÆmigativikrÃntai÷ sarvaj¤atÃbalaparini«pattyabhimukhai÷ daÓabalapratilambhaparyavasÃnai÷ sattvai÷ ÓakyametatsthÃnamavataritumadhimoktumudgahÅtumanusartuæ vij¤Ãtum / tatkasya heto÷? tattathÃgataj¤Ãnavi«ayaæ hi kulaputra etatsthÃnamanÃkrÃntaæ sarvabodhisattvai÷ / prÃgeva anyai÷ sarvasattvai÷ / atha ca punastathÃgatÃdhi«ÂhÃnena nirdek«yÃmi ÃjÃneyÃnÃæ sattvÃnÃmÃÓayasamyagviÓuddhaye, kuÓalamÆlacaritÃnÃæ sattvÃnÃmadhyÃÓayavaÓitÃyai, tava ca adhyÃÓayaparip­cchÃvyÃkaraïadharmatÃpravartanÃpratilambhÃya // atha khalu sarvav­k«apraphullanasukhasaævÃsà rÃtridevatà tasyÃæ velÃyÃmetamevÃrthaæ bhÆyasyà mÃtrayà saædarÓayamÃnà tryadhvaprÃptatathÃgatavi«ayaæ vyavalokya imà gÃthà abhëata - gambhÅru bauddho vi«ayo anantà yaæ p­cchasi tvaæ khalu buddhaputra / acintiyak«etrarajopamÃnai÷ kalpairna Óakyaæ sa hi sarva vaktum // 1 // na lubdhasattvairna ca du«Âacittai÷ Óakyaæ na mohÃndhatamov­taiÓca / na mrak«amÃnopahatÃÓayaiÓca vijÃnituæ ÓÃnta jinÃna dharmatà // 2 // nair«yÃïa mÃtsaryavaÓÃnugÃmibhi÷ na ÓÃÂhyamÃyÃkalu«ÃÓayebhi÷ / na kleÓakarmÃvaraïÃv­taiÓca Óakyo hyayaæ jÃnitu buddhagocara // 3 // na skandhadhÃtvÃyatanaprati«Âhitai÷ na cÃpi satkÃyasamÃÓritebhi÷ / na d­«Âisaæj¤ÃviparÅtacittai÷ Óakyà iyaæ jÃnitu buddhabhÆmi÷ // 4 // durj¤eya ÓÃnto vi«ayo jinÃnÃæ svabhÃvato nirmalanirvikalpa÷ / (##) saæsÃrasaktaina bhavÃÓritaiÓca Óakyaæ samÃj¤Ãtumayaæ hi dharma÷ // 5 // ye buddhagotrairhi kule 'bhijÃtà svadhi«ÂhitÃ÷ sarvatathÃgataiÓca / ye dharmarÃj¤Ãæ kulavaæÓadhÃriïaste«Ãm­«ÅïÃæ khalu gocaro 'yam // 6 // ye ÓukladharmÃrïavat­ptacittÃ÷ kalyÃïamitrai÷ suparig­hÅtÃ÷ / munerbalÃrambaïacittameghÃ÷ k«Ãntiæ labhante ta idaæ niÓÃmya // 7 // ye nirmalÃdhyÃÓayanirvikalpà yathÃntarik«e khalu digvidik«u / hatÃndhakÃrà matidÅpamegha÷ te«Ãmayaæ gocaru nirmalÃnÃm // 8 // k­pÃÓayeneha jagatsamudrÃn ye sarvatryadhvagatÃn spharanti / aÓe«asattvÃnugatà ca maitrÅ naye jinÃnÃæ ta ihÃvatÅrïÃ÷ // 9 // anÃgrahà ye khalu h­«ÂacittÃ÷ sarvÃstidÃnÃbhiratÃ÷ sadaiva / sarve«u sattve«u samaprav­ttÃste«Ãmiyaæ bhÆmiranÃgrahÃïÃm // 10 // ye 'kli«Âacittà niravadyacaryà ye 'tyantakauk­tyavinÅtacittÃ÷ / buddhÃnuÓÃstipratipattiyuktÃste«Ãmayaæ gocaru nirmalÃnÃm // 11 // ye 'k«obhyacittà hyavikampyacittà dharmasvabhÃvapratibaddhacittÃ÷ / karmodadhi«vapyaviruddhacittÃ÷ te«Ãæ vimok«o 'yamihÃk«ayÃïÃm // 12 // ye 'khinnacittà 'vinivartacittà pauru«yavÅryÃdhipateyayuktÃ÷ // (##) sarvaj¤asaæbhÃri anantavÅryÃste«Ãmayaæ gocaru suvratÃnÃm // 13 // praÓÃntacittÃÓca samÃhitÃÓca ye 'tyantaÓÃntiæ gata nirjvarÃÓca / sarvaj¤adhyÃnÃÇgasamudracÃriïaste«Ãæ nayo 'yaæ praÓamaæ gatÃnÃm // 14 // ye sarvasaÇgai÷ parimuktacittà dharmasvabhÃvapratividdhacittÃ÷ / gatiæ gatà ye jinadharmadhÃtau praj¤ÃpradÅpÃna naye«a te«Ãm // 15 // sattvasvabhÃvapratividdhacittà bhavÃrïave ye 'parig­ddhacetasa÷ / ye sattvacittapratibhÃsacandrÃste«Ãmayaæ mÃrgavidÃæ vimok«a÷ // 16 // tryadhvasthitÃnÃæ jinasÃgarÃïÃæ praïidhÃnagotrÃrïavasaæbhavÃnÃm / ye sarvak«etre«vaparÃntacaryÃ÷ samantabhadrÃn naye«a te«Ãm // 17 // ye dharmadhÃtornayasÃgaraiÓca jagatsamudrÃnavatÅrïa sarvÃn / sarvÃn sasaævartavivartakalpÃæste«Ãæ vimok«o 'yamakalpakÃnÃm // 18 // ye sarvadikk«etraraja÷svasaækhyÃn paÓyanti buddhÃn drumarÃjamÆle / vibuddhya bodhiæ vinayanta sarvÃn asaÇganetrÃna naye«a te«Ãm // 19 // tvamÃgata÷ kalpamahÃsamudrÃt kalyÃïamitrÃïyupasevamÃna÷ / dharmÃrthiko dharmagave«yakhinna÷ Órutvà ca taæ dhÃrayituæ samartha÷ // 20 // (##) tvadÃÓayasya praviÓodhanÃya muneradhi«ÂhÃnabalÃdacintyÃn / vairocanÅyo vi«ayo 'prameya÷ pravartate madvacanÃdasaÇga÷ // 21 // bhÆtapÆrvaæ kulaputra atÅte 'dhvani lokadhÃtusamudraparamÃïuraja÷samÃnÃæ kalpÃnÃæ pareïa parataraæ maïikanakaparvataÓikharavairocano nÃma lokadhÃtusamudro 'bhÆt / tasmin khalu puna÷ kulaputra maïikanakaparvataÓikharavairocanalokadhÃtusamudre j¤ÃnaparvatadharmadhÃtudikpratapanatejorÃjo nÃma tathÃgato 'bhÆt / tena khalu puna÷ kulaputra j¤ÃnaparvatadharmadhÃtudikpratapanatejorÃjonÃmnà tathÃgatena pÆrvaæ bodhisattvacaryÃæ caratà sa maïikanakaparvataÓikharavairocano lokadhÃtusamudra÷ pariÓodhita÷ / tasmin lokadhÃtusamudre p­thivÅparvataparamÃïuraja÷samalokadhÃtuprasaranirdeÓa÷ / ekaikasmiæÓca lokadhÃtuprasare lokadhÃtuvaæÓaparamÃïuraja÷samà lokadhÃtunirdeÓÃ÷ / ekaikasmiæÓca lokavaæÓe lokadhÃtuparamÃïuraja÷samÃ÷ kalpasaækhyÃnirdeÓÃ÷ / ekaikasmiæÓca kalpe 'neke 'nantarakalpanirdeÓÃ÷ / ekaikasmiæÓcÃnantarakalpe 'nekalokadhÃtunÃnÃkaraïanirdeÓÃ÷ / tathÃgatotpÃdà vividhavikurvitanirdeÓÃ÷ / ekaikasmiæÓca tathÃgatotpÃde lokadhÃtuparamÃïuraja÷samÃ÷ sÆtrÃntasaæprakÃÓanirdeÓÃ÷ / ekaikasmiæÓca sÆtrÃnte lokadhÃtuparamÃïuraja÷samà bodhisattvavyÃkaraïanirdeÓÃ÷ anantamadhyasattvavinayanirdeÓà nÃnÃyÃnanayai÷ pravartità nÃnÃvikurvitaprÃtihÃryavinayatÃ÷ // tasmin khalu punarmaïikanakaparvataÓikharavairocane lokadhÃtusamudre samantadigabhimukhadvÃradhvajavyÆho nÃma madhyamo lokadhÃtuvaæÓo 'bhÆt / tasmin khalu puna÷ kulaputra samantadigabhimukhadvÃradhvajavyÆhe madhyame lokadhÃtuvaæÓe sarvaratnavarïasamantaprabhÃsaÓrÅrnÃma lokadhÃturabhÆt / sarvatathÃgatabodhimaï¬apratibhÃsamaïirÃjo lokadhÃtusaædhivyÆha÷ sarvaratnakusumasÃgaraprati«Âhita÷ sarvatathÃgatanirmÃïanirbhÃsanidarÓanamaïirÃjaÓarÅro devanagarasaæsthÃno viÓuddhasaækli«Âa÷ / tasmin punarlokadhÃtau sumeruparamÃïuraja÷samÃÓcÃturdvÅpakà lokadhÃtavo 'bhÆvan / te«Ãæ ca sumeruparamÃïuraja÷samÃnÃæ cÃturdvÅpakÃnÃæ sarvaratnaÓikharadhvajo nÃma madhyamaÓcÃturdvÅpako 'bhÆt / tasmin khalu puna÷ sarvaratnaÓikharadhvaje cÃturdvÅpake lokadhÃtau aprameyayojanaÓatasahasrÃyÃmavistÃrÃÓcatvÃro dvÅpà abhÆvan / ekaikasmiæÓca dvÅpake daÓa mahÃnagarasahasrÃïyabhÆvan / tasmiæÓca khalu puna÷ cÃturdvÅpake jambudvÅpakasya madhye ratnasÃlavyÆhameghapradÅpà nÃma rÃjadhÃnyabhÆddaÓanagarasahasraparivÃrà / tasmin khalu punarjambudvÅpe daÓa var«asahasrÃïi manu«yÃïÃmÃyu«pramÃïamabhÆt / tasyÃæ khalu punà ratnasÃlavyÆhameghapradÅpÃyÃæ rÃjadhÃnyÃæ sarvadharmanirnÃdacchatramaï¬alanirgho«o nÃma rÃjÃbhÆccakravartÅ / rÃj¤a÷ khalu puna÷ sarvadharmanirnÃdacchatramaï¬alanirgho«asya pa¤cÃmÃtyaÓatÃnyabhÆvan / «a«Âi÷ strÅsahasrÃïyanta÷puramabhÆt / sapta putraÓatÃnyabhÆvan sarve«Ãæ ÓÆrÃïÃæ vÅrÃïÃæ varÃÇgarÆpiïÃæ sudarÓanÃnÃæ mahÃtejasÃæ mahÃbalÃnÃm / tasya khalu puna÷ sarvadharmanirnÃdacchatramaï¬alanirgho«asya rÃj¤a÷ sarvo jambudvÅpa ekacchatro 'bhÆnnihataparacakrapratyarthika÷ // (##) tena ca samayena lokadhÃtÃvantarakalpak«aye pratyupasthite pa¤casu ka«Ãye«u loke prÃdurbhÆte«u daÓasu kuÓale«u karmapathe«vantarhite«u daÓÃkuÓalakarmapathavartina÷ sattvà yadbhÆyasà durgatigÃmino 'bhÆvan / te daÓÃkuÓalakarmapathasamÃdÃnaheto÷ parÅttÃyu«o 'bhÆvan alpabhogà virÆpà vivarïà du÷saæsthitaÓarÅrà alpasukhasamudÃcÃrà du÷khavedanÃsamudÃcÃrabahulà anyonyavisaævÃdavacanaÓÅlà anyonyabhedapratipannÃ÷ paru«avacanasamudÃcÃrÃ÷ prakÅrïavacaso vi«ayalobhÃbhibhÆtÃ÷ pradu«Âamana÷saækalpà vividhad­«ÂigahanakÃntÃrapravi«ÂÃ÷ / te«ÃmadharmarÃgaraktÃnÃæ vi«amalobhÃbhibhÆtÃnÃæ mithyÃdharmaparigatÃnÃæ na deva÷ kÃle vÃridhÃrà udas­jat yena p­thivyÃæ bÅjagrÃmÃ÷ sasyagrÃmà viroheyu÷ // tena khalu puna÷ sattvÃ÷ Óu«ke«u t­ïagulmau«adhivanodyÃnadrume«u nÃnÃvyÃdhisp­«Âà digvidiÓo vidhÃvanti sma aparÃyaïÃ÷ / te samÃgamya sarva eva yena ratnasÃlavyÆhameghapradÅparÃjadhÃnÅ tenopasaækramya tÃæ samantÃdanuparivÃrya kecidÆrdhvabÃhava÷, kecitk­täjalipuÂÃ÷, kecit saækampitaÓarÅrÃ÷, kecidabhyudgatÃÇgÃ÷, kecidadhomukhaæ prapatitÃ÷, kecitsarvaÓarÅreïa praïipatitÃ÷, keciddharaïitalajÃnuprati«ÂhitÃ÷, kecidgaganatalÃbhinatabÃhava÷, kecinnagnà nirvasanÃ÷, kecidvik­tavadananayanÃ÷ sarvadharmanirnÃdacchatramaï¬alanirgho«asya rÃj¤o 'bhimukhaæ mahÃntamÃrtasvaramutkroÓamakÃr«u÷ - upadrutÃ÷ sma / devÃpas­«ÂÃ÷ sma / k«utpipÃsÃdu÷khaprapŬitÃ÷ sma / vividhabhayopataptÃ÷ sma / trÃïavirahitÃ÷ sma / deva aÓaraïà aparÃyaïÃ÷ sma / du÷khapa¤jaragatÃ÷ sma jÅvitoparodhaprÃptà maraïÃbhimukhÃ÷ / iti nÃnÃvidhÃn pralÃpÃn pralapanto nÃnÃsvarÃÇgairnÃnÃvacanairnÃnÃvik­tavaktranayanà vividhasaæj¤ÃvacanavyÃhÃranimantrapadairnÃnÃrthasÆcakavacanapadairutkroÓamakÃr«u÷ / ye ca tasyÃæ rÃjadhÃnyÃæ strÅpuru«adÃrakadÃrikÃ÷ k«utpipÃsÃprapŬità nirÃbharaïagÃtrà nagnanirvasanà du«Âavivarïà rÆk«aparu«agÃtrà du÷khità durmanaso 'nÃttamanaskÃ÷, te cÃpi sattvà du÷khÃnabhilëiïo du÷khabhayanirviïïÃ÷ / te sarvadharmanirnÃdacchatramaï¬alanirgho«aæ rÃjÃnaæ mahÃj¤Ãnapuru«aæ pratiÓaraïabhÆtaæ ÓaraïamupÃgatÃ÷ sarvasukhapratilambhasaæj¤ayà sarvapriyasamavadhÃnapratilambhasaæj¤ayà jÅvitÃÓÃparigatanidhÃnapratilambhasaæj¤ayà tÅrthasaædarÓanasaæj¤ayà mahÃpathapratipattisaæj¤ayà mahÃyÃnapÃtrasaæj¤ayà mahÃj¤ÃnaratnadvÅpasaæj¤ayà mahÃrthapratilambhasaæj¤ayà svargasarvaratisukhapratilambhasaæj¤ayà // aÓrau«ÅdrÃjà sarvadharmanirnÃdacchatramaï¬alanirgho«a÷ tasya mahata÷ samantÃdyÃcanakasamÆhasya taæ mahÃntamÃrtasvaramutkroÓanaÓabdam / Órutvà ca asya daÓa mahÃkaruïÃmukhÃsaækhyeyaÓatasahasrÃïyavakrÃman / sa mahÃkaruïÃnayacetanÃnidhyapticitto muhÆrtamekÃgratÃmanubhÆya daÓa mahÃkaruïopasaæhitÃni vacanapadÃnyudÅrayÃmÃsa / katamÃni daÓa? aho bata anÃlambanÃ÷ sattvà mahÃsaæsÃraprapÃtaprapatitÃ÷ / kadà tadbhavi«yati yadvayaæ saæsÃramahÃprapÃtaprapatitÃnÃæ sattvÃnÃæ layanabhÆtà bhavi«yÃma÷ tathÃgatalayanabhÆmiprati«ÂhÃpanatayà / aho bata atrÃïÃ÷ sattvà nÃnÃkleÓopadravopadrutÃ÷ / kadà tadbhavi«yati yadvayaæ vividhakleÓabhayopadrutÃnÃæ sattvÃnÃmatrÃïÃnÃæ (##) trÃïabhÆtà bhavi«yÃmo 'navadyakarmÃntaprati«ÂhÃpanatayà / aho bata aÓaraïÃ÷ sattvà loke jarÃmaraïabhayÃvi«ÂÃ÷ / katà tadbhavi«yati yadvayamaÓaraïÃnÃæ sattvÃnÃæ ÓaraïabhÆtà bhavi«yÃma÷ sarvasaæsÃrabhayavinivartanatayà / aho bata aparÃyaïÃ÷ sattvà vividhalokabhayopadrutÃ÷ / katà tadbhavi«yati yadvayaæ vividhalokabhayopadrutÃnÃmaparÃyaïÃnÃæ sattvÃnÃæ parÃyaïaæ bhavi«yÃmo 'tyantayogak«eme sarvaj¤atÃmÃrge prati«ÂhÃpanatayà / aho bata avidyÃndhakÃraprÃpta÷ sarvalokovimatisaæÓayatimirÃv­ta÷ / kadà tadbhavi«yati yadvayamulkÃbhÆtà bhavi«yÃma÷ sarvasattvÃnÃmavidyÃndhakÃravidhamanatayà / aho bata ÃlokavirahitÃ÷ sattvÃ÷ / kadà tadbhavi«yati yadvayaæ mahÃj¤ÃnÃlokakarà bhavi«yÃma÷ sarvasattvÃnÃæ vitimiraj¤ÃnamukhasaædarÓanatayà / aho bata j¤Ãnajyotirvirahita÷ sarvasattvadhÃturÅr«yÃmÃtsaryamÃyÃÓÃÂhyakÃlu«ÃÓaya÷ / kadà tadbhavi«yati yadvayamanuttaraj¤Ãnapradyotakarà bhavi«yÃma÷ sarvasattvÃnÃmatyantapariÓuddhipratiprati«ÂhÃpanatayà / aho bata nÃyakavirahita÷ sarvaloko mahÃsaæsÃrasÃgaravi«amasrota÷prapanna÷ / kadà tadbhavi«yati yadvayaæ nÃyakabhÆtà bhavi«yÃma÷ sarvasattvÃnÃæ karmasamudranayÃvataraïatayà / aho bata vinÃyakavirahita÷ sarvaloko durvinÅta÷ / kadà tadbhavi«yati yadvayaæ vinÃyakabhÆtà bhavi«yÃma÷ sarvasattvÃnÃæ sarvÃkÃraparipÃkavinayatathÃgatÃdhi«ÂhÃnakÃlÃnatikramaïena / aho bata apariïÃyaka÷ sarvaloko jÃtyandhabhÆta÷ / kadà tadbhavi«yati yadvayaæ pariïÃyakabhÆtà bhavi«yÃma÷ sarvaæsattvÃnÃmanÃvaraïasarvaj¤aj¤ÃnanayÃvataraïatayà // sa imÃni daÓa mahÃkaruïopasaæhitÃni vacanapadÃnyudÅrya tasyÃæ rÃjadhÃnyÃæ ghaïÂÃvagho«aïamakÃr«Åt / mahÃtyÃgadundubhinirgho«aæ ca akÃrayat - sarvajagat saætarpayi«yÃma÷, yasya yenÃrthastasmai tadanupradÃsyÃma iti / tena sarvajambudvÅpe sarvarÃjadhÃnÅ«u sarvagrÃmanagaranigamajanapadapattane«u sarvopakaraïakoÓà viv­tÃ÷ / sarvaÓ­ÇgÃÂakarathyÃcatvare«u vividhopakaraïavidhaya÷ sthÃpitÃ÷ / sarvajagadupajÅvyÃ÷ suprativihitÃ÷ / sarvakoÓako«ÂhÃgÃrÃïi viv­tÃni / mahÃratnanidhÃnanicayà nidarÓitÃ÷ / anekanÃnÃvidharatnarÃÓaya÷ sthÃpitÃ÷ / annapÃnavastrayÃnapu«pamÃlyagandhavilepanacÆrïanÃnÃgandhavarïacÅvararatnakoÓà viv­tÃ÷ / ÓayanÃsanavasanabhavanavimÃnag­hÃïyalaæk­tÃni sarvadhanakanakasam­ddhÃni jyotirdhvajamÃïirÃjavinyÃsavidhÆtÃndhakÃrÃïi / sa te«Ãæ sattvÃnÃæ yathÃbhila«itasarvÃbhiprÃyaparipÆraïÃrthaæ te«u g­he«u pratyekamÃtmabhÃvasad­ÓamupÃdÃya kÃyamabhinirmÃya sthÃpayÃmÃsa / sarvasattvasarvavyÃdhipraÓamanÃya ca vaidyabhai«ajyopasthÃyakavividhajÅvitopakaraïapratyayasaæpadamupasthÃpayÃmÃsa / yathÃrhavividhopakaraïapÆrïÃni ca nÃnÃratnavicitrabhÃjanÃnyupasthÃpayÃmÃsa - yaduta vajramaïibhÃjanÃni nÃnÃgandhamaïiratnaparipÆrïÃni, nÃnÃgandharatnabhÃjanÃni vividhodÃravicitravarïaraÇgavastraparipÆrïÃni, yÃnayugyÃni subahÆni nÃnÃkÃrasaæsthÃnÃni vicitraratnapratimaï¬itÃni ÃjÃneyÃÓvagajagoyuktÃni / vividhÃæÓca rathÃn rÃjÃrhÃn sarvaratnÃbharaïaparibhogÃæÓca sarvÃsanavidhÅæÓca nÃnÃratnavicitrÃn vividhavitÃnavitatÃn (##) ratnakiÇkiïÅjÃlÃvanaddhÃn ucchritacchatradhvajapatÃkopaÓobhitÃn sarvajanapadapradeÓe«u sthÃpayÃpÃsa / grÃmanagaranigamajanapadapradÃnÃni coddho«ayÃmÃsa / nÃnÃvidhodyÃnaramyÃrÃmatapovanaparibhogÃnapi sarvag­hakalatraputradÃrakaparityÃgÃnapi anardhyasarvaratnaparityÃgÃnapi svah­dayamajjÃntraguïav­kkamedamÃæsarudhiracchavicarmakaracaraïabÃhukarïanÃsÃnayanajihvÃdanto«ÂhaÓÅr«aparityÃgÃnapi yÃvatsarvabÃhyÃdhyÃtmikasarvÃkÃraparityÃgÃnapyuddho«ayÃmÃsa // sa tamevaærÆpamupakaraïaparityÃgavidhiæ pratyupasthÃpya mahÃyaj¤avÃÂaæ kÃrayÃmÃsa, yastasyà ratnasÃlavyÆhameghapradÅpÃyà rÃjadhÃnyÃ÷ pÆrveïa maïiÓikharatejonÃmno nagaradvÃrasya purata÷ samavipulÃyÃma÷ paramavistÅrïadharaïÅtalapraveÓo nimnonnataviÓuddhasamatalo 'pagataÓvabhraprapÃta÷ sarvasthÃïukaïÂakÃpagata÷ utsannaÓarkarÃkaÂhalla÷ sarvaratnadhÃtusaæcaya÷ sarvaratnamayamaïiratnarÃjasaæstÅrïatala÷ anekamaïiratnavyuhopaÓobhito nÃnÃratnakusumÃbhikÅrïa÷ sarvacÆrïasugandharÃjasamÃkula÷ sarvagandhadhÆpaparidhÆpito ratnÃrci÷pradÅpa÷ teja÷ÓrÅsarvagandhadhÆpapaÂalameghagaganasaæchÃditÃlaækÃra÷ sarvaratnadrumapaÇktisuvibhaktopaÓobhito nÃnÃbhavanavimÃnakÆÂÃgÃrasamalaæk­ta÷ ucchritacchatradhvajapatÃko nÃnÃratnapaÂÂapralambavidyotito vividharatnakusumajÃlasaæchanna÷ sarvagandharÃjaratnajÃlacchatramaï¬ala÷ suvarïajÃlaratnaghaïÂÃnirgho«o nÃnÃratnavirÃjitavitÃnavitata÷ sarvagandharÃjacÆrïavikÅrïa÷ sarvaratnakusumaprakÅrïÃbhirÃma÷ tÆryakoÂÅniyutaÓatasahasramanoj¤arutagho«anirnÃdita÷ sarvaratnavicitrÃlaækÃravyÆhasupariÓuddho bodhisattvakarmavipÃkÃbhinirv­tta÷ / tasya madhye mahÃsiæhÃsanamabhinirv­ttaæ daÓaratnanicitavicitrabhÆmitalasaæsthÃnaæ daÓaratnanÃnÃvedikÃparivÃravirÃjitaæ daÓamaïidrumaÓÃkhÃvedikÃntarasuvibhaktopaÓobhitavyÆham abhedyavajracakradharaïÅtalasuprati«ÂhitapÃdaæ sarvaratnabimbavigrahasaædhÃritÃsanacakram, anekaratnamayaniryÆhaÓatÃlaæk­taæ nÃnÃratnabhaktivicitravyÆhapratimaï¬itaæ samantasuvibhaktaratnadhvajasamucchritaæ nÃnÃratnapatÃkÃpralambitavicitravyÆhaæ ratnakiÇkiïÅjÃlapari«k­taæ nÃnÃdivyamaïivicitrahemajÃlavitataæ vividharatnakusumajÃlamahÃmaïirÃjajÃlavicitravastraratnajÃlayathÃrhasaæchÃditopaÓobhitavyÆhaæ anekagandhamaïivigrahapÃïimaï¬alagandhameghapramuktamacintyavarïagandhamaïirÃjavist­tamanoj¤anÃnÃsaæsthÃnasarvagandhapaÂalameghapramuktaæ sarvadivyagandhadhÆpapradhÆpitopacÃraæ divyÃtirekasukhasaæsparÓÃnekavarïamaïiratnavastrapraj¤aptamanekadivyatÆryasaægÅtiÓatasahasraæ samantÃt saæpravÃditamanoj¤amadhuranirgho«aæ nÃnÃratnasopÃnapaÇktipatÃkÃsuvibhaktavedikÃpratimaï¬itavyÆhamanekamaïiratnapratyarpitavividhavikurvitamaïibimbavigrahavidyotitaprabhÃsam yatra sa rÃjà sarvadharmanirnÃdacchatramaï¬alanirgho«a÷ saæni«aïïo 'bhÆt abhirÆpa÷ prÃsÃdiko darÓanÅya÷ paramaÓubhavarïapu«kalatayà samanvÃgato viÓuddhamahÃpuru«alak«aïapratilabdho vairocanamaïiratnanirbhÃsakeÓamakuÂa÷ abhedyanÃrÃyaïavajrasaæhananakÃyo gƬhad­¬hapÃrÓvanibaddhasaædhi÷ sarvÃÇgaparipÆrïa÷ samantabhadra÷ samantaprÃsÃdika÷ samantaÓobhana÷ sarvÃkÃravaropeto mahÃdharmarÃjakarodita÷ sarvapari«kÃravaÓitÃpratilabdho dharmavaÓitÃsuviÓuddha÷ svacittavaÓavartÅ apratihatavacanamaï¬ala÷ akopyaj¤Ãnasamanvita÷ (##) suprati«ÂhÃpitadharmaæsamyakprayogo 'nantaguïavarïanirdeÓa÷ / tasya khalu puna÷ sarvadharmanirnÃdacchatramaï¬alanirgho«asya rÃj¤o mahÃsiæhÃsanani«aïïasyopari mÆrdhasaædhÃvantarik«e mahÃcchatramaï¬alaæ prÃdurbabhÆva vicitrodviddhamaïiratnadaï¬aæ mahÃmahÃmaïikoÓagarbhaæsarvaratnaÓalÃkÃÓatasahasrasamyagvitatamanekÃrci÷ÓrÅtejojjvalitavyÆhaæ jÃmbÆnadakanakaprabhÃsvaraviÓuddhacchadanaæ nÃnÃratnabhakticitrahemajÃlÃtyantavyÆhacchadanopetaæ vividhamuktÃhÃrÃbhipralambitaæ samantÃnnÃnÃratnajÃlasaæchÃditaæ ratnakiÇkiïÅjÃlasuvarïamaïighaïÂÃratnasÆtradÃmopanibaddhÃbhipralambitaæ mahÃmaïiratnahÃrasamantÃbhipralambitavyÆhaæ divyamadhuramanoj¤apramuktaÓabdopacÃraæ sarvasattvakuÓalakarmapathasaæcodanaghaïÂÃvis­tanirgho«am / sa khalu rÃjà sarvadharmanirnÃdacchatramaï¬alanirgho«o ratnavÃlavyajanai÷ saævÅjyamÃna÷ ÓakradevendrÃtirekeïa tejasà jvÃlayannupaÓobhate sma / tasya samanantarani«aïïasya tasmin siæhÃsane sarvo janakÃyo 'bhimukha÷ präjali÷ sthito 'bhÆttameva rÃjÃnaæ namasyan // atha khalu sarvadharmanirnÃdacchatramaï¬alanirgho«asya rÃj¤o 'saækhyeye«u prÃïikoÂÅniyutaÓatasahasre«u saænipatite«u nÃnÃyÃcanake«u nÃnÃvastuparigrÃhake«u nÃnopakaraïÃdhimukte«u nÃnÃjÃti«u nÃnÃgatiparyÃpanne«u nÃnÃbhilëacitte«u nÃnÃÓayÃbhiprÃye«u nÃnÃdiksaænipatite«u nÃnÃvi«ayaparibhogopacÃre«u nÃnÃparibhogÃbhilëitacetane«u nÃnÃbhiprÃyakalpe«u nÃnÃmanu«yanikÃye«u nÃnÃkulopapatyupapanne«u nÃnÃjanapadasamÃgate«u nÃnaniruktivacanamantrasaæskÃre«u nÃnÃsvaramaï¬alapramocake«u nÃnavastuvya¤jane«u nÃnÃvacanapadÃnyudÅrayatsu, tamekaæ mahÃpuïyasumerumullokayamÃne«u ayamevaiko mahÃj¤Ãnapuru«a iti niÓcitacetane«u, mahÃpuïyopastabdho mahÃpuru«acandro mahÃtyÃgÃÓayapratilabdha ityunmukhe«u, bodhisattvapraïidhicetanÃnipatite«u bodhisattvapraïidhicetanÃnirmite«u taæ mahÃntaæ yÃcanakasaænipÃtaæ d­«Âvà te«Ãæ yÃcanakÃnÃmantike 'bhÆccittaprema cittaprÅti÷ cittaprasÃda÷ / kalyÃïamitradarÓanasaæj¤Ã suvipulà mahÃkaruïavegÃ÷ saæbabhÆvu÷ / aparÃntakalpasarvayÃcanakasaætarpaïÃvivartyavÅryavegÃ÷ prÃdurabhavan / sarvajagatsamaprayogaparityÃgacittaspharaïameghÃ÷ samabhavan // sa khalu puna÷ sarvadharmanirnÃdacchatramaï¬alanirgho«o rÃjà te«Ãæ yÃcanakÃnÃæ sahadarÓanena Ãttamanaskataro 'bhÆt na trisÃhasracakravartirÃjyapratilambhena asÅmÃprÃptakalpaparyavasÃnena, na ÓakratvÃdhipatyÃsanapratilambhena bahukalpakoÂÅniyutaÓatasahasraparyavasÃnena, na suyÃmadevarÃjÃdhipatyÃsanapratilambhena bahukalpakoÂÅniyutaÓatasahasraparyavasÃnena, na saætu«itadevarÃjÃdhipatyÃsanapratilambhena bahukalpakoÂÅniyutaÓatasahasraparyavasÃnena, na sunirmitadevarÃjaiÓvaryÃdhipatyÃsanapratilambhena aprameyakalpÃvasÃnena, na vaÓavartidevarÃjÃdhipatyÃsanapratilambhena, sumukhÃpsaramanoharadevakanyopasthÃnena acintyakalpaparyavasÃnena, na brahmÃsanenÃnabhilÃpyakalpabrahmavihÃrasukhÃvasÃnena, na ÃbhÃsvaradevasukhena anantakalpÃvasÃnena, na Óubhak­tsnadevasukhena atulyakalpÃk«Åïena, na ÓuddhÃvÃsadevaÓÃntavimok«asukhavihÃreïa aparyantakalpÃvasÃnena / tadyathà kulaputra puru«asyaikÃntat­«ïÃcaritasya matÃpit­bhrÃt­bhaginÅmitramÃtyaj¤ÃtisÃlohitaputraduhit­bhÃryÃcirakÃlaviprayuktasya (##) aÂavÅkÃntÃraviprana«Âasya taddarÓanakÃmasya te«Ãæ samavadhÃnena mahatÅ prÅtiradhyavasÃnamutpadyate taddarÓanÃvit­ptatayÃ, evameva kulaputra rÃj¤a÷ sarvadharmanirnÃdacchatramaï¬alanirgho«asya te«Ãæ yÃcanakÃnÃæ sahadarÓanena mahÃprÅtivegÃ÷ saæjÃtÃ÷ / cittatu«ÂisukhamavakrÃntam / mahÃæÓcittodagratÃvega÷ prÃdurbhÆta÷ / mahÃprÃbhodyahar«avega÷ saæbhÆta÷ / buddhabodhÃdudÃraÓraddhÃdhimuktivegabalaæ saævardhitam / mÆlajÃtà Óraddhà sarvaj¤atÃyÃæ vivardhità / sarvabuddhadharmÃdhyÃÓayaviÓuddhibalamabhivivardhitam / bodhisattvendriyakarmaïyatà saæbhÆtà / cittahar«aparipÆrïamahÃprasÃdavega udapadyata / vipulacittaudbilyavegena kalyÃïamitrendriyÃÓayatà m­dubhÆtà / tatkasya heto÷? tathà hi tasya sarvadharmanirnÃdacchatramaï¬alanirgho«asya rÃj¤a÷ sarvaj¤atÃrambaïaprayuktakasya sarvaj¤atÃdharmatÃpratiÓaraïasya sarvaj¤atÃmÃrgadvÃrÃbhimukhasya sarvajagatsaætarpaïamanasikÃraprayuktasya sarvabuddhaguïasamudrÃnavatÃrapratipattyabhimukhasya sarvamÃrakarmakleÓÃvaraïaparvatavikiraïaprayuktasya sarvatathÃgatÃnuÓÃsanÅpradak«iïagrÃhitÃvasthitasya sarvakuÓalamÆlasamudrasamantamukhasamÃrjanÃbhiyogagarbhasya sarvÃbhiniveÓoccalitasaætÃnasya sarvalokavi«ayÃnabhinivi«Âasya sarvadharmasvabhÃvagaganagocarasya te«u sarvayÃcanake«vekaputrakasaæj¤Ã udapadyata, mÃtÃpit­saæj¤Ã dak«iïÅyasaæj¤Ã kalyÃïamitrasaæj¤Ã durlabhasaæj¤Ã du«karakÃrakasaæj¤Ã bahukarasaæj¤ÃparamopakÃrakasaæj¤Ã bodhimÃrgopastambhasaæj¤Ã ÃcÃryasaæj¤Ã ÓÃst­saæj¤Ã udapadyata / sa tÃn sarvayÃcanakÃn yathÃgatÃn yathÃsaæprÃptÃn yathÃkÃlasaænipatitÃn yathÃdigdeÓasthitÃn yathÃvastuyÃcanakÃn yathÃrucÅn yathÃbhiprÃyÃn yathÃbhikÃÇk«iïo yathÃbhilëiïo yathÃvastuparye«akÃn saætarpayÃmÃsa apratihatena mahÃmaitrÅmaï¬alena yÃcanakajanÃparÃÇbhukhatayà mahÃtyÃgaraÓminà sarvasattvasamaprayogena tyÃgamukhena / so 'nnamannÃrthikebhya÷ prÃdÃt / pÃnaæ pÃnÃrthikebhyo vastraæ vastrÃrthikebhya÷ pu«pÃïi pu«pÃrthikebhya÷ prÃdÃt / evaæ gandhadhÆpamÃlyavilepanacÆrïa cÅvaracchatradhvajapatÃkÃratnÃbharaïÃsanaÓayanabhavanavimÃnavihÃrÃrÃmodyÃnatapovanÃni hayagajarathapattivÃhanayugyayÃnÃnyapi hiraïyasuvarïamaïimuktÃvai¬ÆryaÓaÇkhaÓilÃpravÃlajÃtarÆparajatÃnyapi prÃdÃt / svag­havimÃnÃnta÷puraparivÃrÃnapi, sarvakoÓÃnapi viv­tya vibhajya arthikebhya÷ prÃdÃt yasya yenÃrtha÷ sa taæ g­hïÃtu iti / janapadÃnapi janapadÃrthikebhya÷ prÃdÃt / grÃmÃnapi grÃmÃrthibhyo nagarÃïyapi nagarÃrthibhya÷ prÃdÃt / sa tÃn sarvayÃcanakÃn sarvÃstiparityÃgatayà sarvasattve«u samapratipanna÷ sarvavastuparityÃgairabhicchÃdayÃmÃsa // tena khalu puna÷ samayena ratnaprabhà nÃma Óre«ÂhidÃrikà «a«ÂikanyÃparivÃrà tasminneva mahÃyaj¤avÃÂe saænipatitÃbhÆt, abhirÆpà prÃsÃdikà darÓanÅyà paramaÓubhavarïapu«kalatayà samanvÃgatÃ, suvarïavarïacchavirabhinÅlakeÓyabhinÅlanetrà manoj¤agandhà brahmasvarà suvastrà svalaæk­tà sm­timatigatihrÅdh­tyapatrÃpyeryÃcaryÃsaæpannÃ, guru«u sagauravÃ, paramasaæprajanyacÃriïÅ gambhÅrace«Âà meghÃsaæpannà dharmÃïÃæ grahaïacÃraïapratibodhi«u pÆrvasuk­takuÓalamÆlà dharmÃbhi«yanditaprasannasaætÃnà (##) viÓuddhakalyÃïÃÓayà udÃrÃdhimuktigaganagocaparahitapariïatacittà buddhadarÓanadigabhimukhà sarvaj¤aj¤ÃnÃbhilëiïÅ / sà khalu ratnaprabhà Óre«ÂhidÃrikà sarvadharmanirnÃdacchatramaï¬alanirgho«asya rÃj¤o mahÃsiæhÃsanasya pradak«iïena nÃtidÆre sthitÃbhÆt präjalistaæ rÃjÃnaæ namasyantÅ, na ca kiæcidg­hïÃti / ekÃntasthità caivaæ cittamutpÃdayÃmÃsa - sulabdhà me lÃbhÃ, yadahamevaærÆpasya kalyÃïamitrasya darÓanasamavadhÃnapratilÃbhinÅti / sà tasya sarvadharmanirnÃdacchatramaï¬alanirgho«asya rÃj¤o 'ntikekalyÃïamitrasaæj¤Ãmanukampakasaæj¤ÃmanugrÃhakasaæj¤Ãæ buddhasaæj¤ÃmutpÃdya mÃyÃÓÃÂhyÃpagatena cittena paramodÃraprÅtiprasÃdaprÃmodyavegapratilabdhà svÃnyÃbharaïÃni kÃyÃdavamucya yena rÃjà sarvadharmanirnÃdacchatramaï¬alanirgho«a÷, tenÃbhimukhamak«aipsÅt / tÃni tasya siæhÃsanavedikÃmadhye adha÷ p­thivÅmaï¬ale prati«ÂhitÃnyabhÆvan / sà tÃnyÃbharaïÃni pravikÅrya evaæ praïidhimutpÃdayÃmÃsa - yathai«a rÃjà sarvadharmanirnÃdacchatramaï¬alanirgho«o 'nÃthÃnÃæ sattvÃnÃmandhakÃraprÃptÃnÃæ pratiÓaraïabhÆta÷, tathÃhamapyanÃgate 'dhvani bhaveyam / yÃme«a dharmatÃæ jÃnÃti, tÃmahamati jÃnÅyÃm / yena yÃnenai«a niryÃsyati, tenÃhamapi niryÃyÃm / yasminneva mÃrgapratipanna÷, tatrÃhamapi pratipadyeyam / yathÃyamasecanako rÆpeïÃk«ayabhogo 'nantaparicÃro durghar«o 'parÃjito 'navam­dya÷, tathÃhamapi bhaveyam / yatra yatra cÃsyopapattirbhavet, ahamapi tatra tatropapadyeyamiti // tÃmevaæcittamanasikÃraprayuktÃmÃj¤Ãya rÃjà sarvadharmanirnÃdacchatramaï¬alanirgho«o 'valokya evamÃha - g­hÃïa dÃrike, yena te 'rtha÷ / ahaæ khalu dÃrike sarvÃstiparityÃgÅ sarvasattvasaætarpaïÃya pratipanna÷ / sà khalu samanvÃh­tà tena rÃj¤Ã sarvadharmanirnÃdacchatramaï¬alanirgho«eïeti bhÆyasyà mÃtrayà prasÃdaæ pratyalabhata / sà prasannacittà udÃravipulakuÓalamÆlavegasaæjÃtà rÃjÃnaæ sarvadharmanirnÃdacchatramaï¬alanirgho«aæ tasyÃæ velÃyÃmÃbhirgÃthÃbhiradhyabhëata - pÆrve iyaæ sÃlaviyÆhameghà anopapanne tvayi rÃjasiæha / nirÃbhiramyà hatateja ÃsÅt pretÃlayo và yatha bhÅ«aïÅyà // 22 // prÃïÃtipÃtÅ manujà abhÆvan adattaÃdÃyi asaæyatÃÓca / m­«Ãmabhëan paru«Ãæ ca vÃcaæ piÓunÃmabaddhÃæ giramapyavocan // 23 // paravÃkyacitte«u abhidhyacetaso vyÃpannacittÃ÷ parapudgale«u / d­«ÂigatairniÓritapÃpagocarà mithyÃprayogena patanti durgatim // 24 // (##) adharmacÃrÅïa narÃïa caiva avidyamohÃndhatamov­tÃnÃm / d­«ÂÅvipattyà viparÅtadarÓinÃæ bahubhirvar«ebhirna devu var«ati // 25 // avar«i deve ca vina«ÂabÅjÃ÷ sasyà na rohanti na caiva v­k«Ã÷ / sarasta¬Ãgà nadisrota Óu«kÃst­«ïo«adhÅ÷ sarvavanaspatÅÓca // 26 // nadyo viÓu«kà abhavannaÓe«Ã udyÃna sarve aÂavÅprakÃÓÃ÷ / ÓvetÃsthipÆrïà p­thivÅ babhÆva tavÃnutpÃde suviÓuddhanetrà // 27 // yadà hi te yÃcakasaædhisaæbhute saætarpità yÃcanakÃstu sarve / utpadya meghena tadà caturdiÓaæ saætarpità nimnasthalà ca sarve // 28 // bhÆyo na corà na bhaÂà na dhÆrtà na hanyate kaÓcana cÃpi vadhyate / na cÃpyanÃthà maraïaæ vrajanti nÃtho bhavÃn sarvajagatyanÃthe // 29 // prÃïÃtipÃtÃbhiratà manu«yà hatvà parÃæstadrudhiraæ pibanti / khÃdanti mÃæsÃni parasparaæ ye te tvatpradÃnairbhuta maitracittÃ÷ // 30 // eka÷ ÓatÃnto hi sahasrasaækhyÃÇganà tadà cÅvarasaæv­tÃbhÆt / saæchÃdya kÃyaæ t­ïaparïacÅvarai÷ pretÃ÷ k«udhÃrtà iva te 'viÓaæstadà // 31 // prÃdurbabhau ÓÃliranuptak­«Âa÷ kalpadrumÃÓcaiva vimuktakoÓÃ÷ / d­Óyanti nÃryastu narÃÓca paï¬ità jÃto yadà tvaæ jagato 'sya nÃtha÷ // 32 // (##) mÃsÃrdhamÃsasya k­tena pÆrvamakÃri«u÷ saænidhimutpathasthÃ÷ / svalaæk­tÃstvadya mahÃrhavastrÃ÷ krŬanti devà iva nandanasthÃ÷ // 33 // kÃme«u mithyÃvi«amaprav­ttà adharmarÃgeïa narà hi raktÃ÷ / nÃrya÷ kumÃrya÷ svaparÃbhiguptà vi«aæ Óayanti sma purà prasajya // 34 // varÃpsarovarïasamÃnarÆpà d­«Âvà suvastrÃ÷ samalaæk­tÃÓca / parastriyaÓcandanaliptagÃtrya÷ tu«ÂÃ÷ svadÃraistu«ità ivÃdya // 35 // m­«Ãæ ca rÆk«Ãæ piÓunÃmabaddhÃæ purà giraæ ÓÃÂhyavaÓÃdavocan / caturvidhÃæ vÃcamimÃæ prahÃya dharmaæ carantyadya kud­«ÂimuktÃ÷ // 36 // na tÆryanirnÃdarutaæ manoj¤aæ na divyasaægÅtirutÃnyamÆni / sabrahmagho«Ã÷ kalaviÇkagho«Ã rutasya tubhyaæ padavÅæ sp­Óanti // 37 // chatraæ hi te ti«Âhati mÆrdhasaædhau ratnaiÓcitaæ käcanajÃlachatram / vai¬Æryadaï¬aæ ÓirigarbhakoÓaæ samantata÷ sanmaïikaïÂhajÃlam // 38 // ghaïÂÃsamutthÃbhirutÃnyaÓe«Ãn sarvasvarÃÇgÃnyabhibhÆya loke / buddhasvarÃÇgai÷ sad­Óaæ caranto saddharmanirnÃdarutaæ praÓÃntam // 39 // ye Órutva sattvÃ÷ Óamayanti kleÓÃn aÓe«adikk«etraparaæparÃsu / kalpÃrïavÃnÃæ sugatodadhÅnÃæ dhÅmatsamudrasya ca nÃmacakram // 40 // (##) pÆrvÃntata÷ k«etraparaæparÃbhiranantaraæ yasya ca nÃmadheyam / tavÃnubhÃvena ca dik«vaÓe«aæ saddharmacakrÃïi ravanti ghaïÂÃ÷ // 41 // ghaïÂÃsvaraæ stemamasajjamÃnà jambudhvajaæ vyÃpya raïatyaÓe«am / brahmendradevendrajagatpatÅnÃæ svakasvakaæ karmavidhÅn bruvÃïa÷ // 42 // Órutvà ca te ghaïÂarutÃæ n­devÃ÷ svakasvakÃæ karmanidhÃnakoÓÃn / vivarjya pÃpaæ ÓubhamÃcaranti sarve prati«Âhanti ca buddhabodhau // 43 // jyoti÷prabhaste n­pati÷ pitÃbhÆt padmaprabhà tanmahi«Å ca mÃtà / abhyutsade pa¤caka«ÃyakÃle ka dharmarÃjyaæ pratilabdhavÃn sa÷ // 44 // udyÃnamasmai vipulaæ babhÆva supu«pitavyÆhamaïipradÅpam / tatpa¤cabhi÷ pu«kiriïÅÓataiÓca saæÓobhitaæ v­k«aÓatairv­tÃnÃm // 45 // pratyekamÃsÃmabhavadvimÃnaæ sthÆïÃsahasrocchrita cÃrutÅre / savedikÃvyÆhasahasracitraæ jÃlÃrdhacandrojjvalitaæ samantÃt // 46 // vavar«a devo na yadà bahÆni var«Ãïyadharme balavatyapÆrïe / jalaæ tadà pu«kiriïÅ«vaÓe«Ã drumÃ÷ sapatracchavayaÓca Óu«kÃ÷ // 47 // jani«yamÃïe tvayi saptarÃtrÃdÃsannimittÃni tadÃdbhutÃni / ni÷saæÓayà yÃni nirÅk«ya sattvÃstrÃtà hi na÷ saæbhavitetyavocan // 48 // (##) sumadhyarÃtre«vatha «a¬vikÃraæ saækampitÃbhÆnn­pa bhÆtadhÃtrÅ / aninditÃyÃmapi pu«kiriïyÃæ madhye 'vabhÃso 'rkasamo babhÆva // 49 // a«ÂÃÇgasadvÃribh­tÃnyabhÆvan pa¤cÃpyatho pu«kiriïÅÓatÃni / sujÃtaÓÃkhÃstaravo babhÆvu÷ sutejasa÷ pu«paphalairupetÃ÷ // 50 // tÃ÷ pu«kiriïya÷ salilÃbhipÆrïà atarpayaæstadvanamapyaÓe«am / srotobhirasmÃtsarita÷ prav­ttai÷ jambudhvajo 'bhÆtsalilaprapÆrïa÷ // 51 // drumau«adhÅsasyat­ïÃnyarohan v­k«Ã babhÆvu÷ phalapu«panaddhÃ÷ / bÅjÃni yÃvanti ca bhÆtadhÃtryÃæ sarvÃïyarohanta jalÃplutÃni // 52 // jalÃpluto ya÷ p­thivÅpradeÓa÷ sarva÷ samo 'sÃvabhavattadÃnÅm / nimnonnatÃÓcaiva mahÅpradeÓÃ÷ sarve samà eva tadà babhÆvu÷ // 53 // ÓvabhraprapÃtà vi«amÃÓca deÓÃ÷ samÃstadÃnÅmabhavan k«aïena / antardadhu÷ kaïÂakaÓarkarÃdyÃ÷ suratnagotrÃïi samudbabhÆvu÷ // 54 // Ãsannudagrà naranÃrisaæghÃ÷ t­«ÃrditÃÓcaiva papurjalÃni / udÃnayÃmÃsurudÃnamevaæ sukhÃnubhÃvo 'yamaho 'dya kasya // 55 // jyoti÷prabho bhÆmipati÷ saputro dÃrai÷ sahÃmÃtyagaïaistadÃnÅm / koÂÅsahasraiÓca v­to janÃnÃæ udyÃnayÃtrÃæ prayayÃvudagrÃm // 56 // (##) anindità pu«kiriïÅ surabhyà yà madhyamà gandhajalÃbhipÆrïà / tasyÃæ sthito 'bhÆnn­pati÷ sadÃra÷ prÃsÃdamÃruhya sudharmatÅrtham // 57 // saptabhyabhÆdyà rajanÅ jalasya samudbhavÃæ tatra sameva rÃtre / puna÷ saÓailà savimÃnamÃlà cacÃla sarvà dharaïÅ tathaiva // 58 // aninditÃyÃÓca sahasrapatraæ madhyÃnmahÃmbhoruhamudbabhÆva / sahasrasÆryadyutimeghajÃla saumerumÆrdhaprabhayà spharitvà // 59 // tadvajradaï¬aæ Óubhasattvagarbhaæ maïÅndrapatraæ vipulaæ viÓuddham / mahÃrhajÃmbÆnadakarïikaæ ca sugandharÃjojjvalakesarìhyam // 60 // tatkarïikÃyÃmasi nÃtha jÃta÷ paryaÇkabaddhena samucchrayeïa / virocase lak«aïacitritÃÇga÷ Óatai÷ surÃïÃmabhipÆjyamÃna÷ // 61 // prÃsÃdap­«ÂhÃdavatÅrya rÃjà tvÃæ saæprag­hyÃttamanÃ÷ karÃbhyÃm / devyai dadau vÃcamuvÃca caivaæ sutastavÃyaæ bhava tu«Âacittà // 62 // prÃdurbabhÆvaiva nidhÃnakoÂya÷ pramuktakoÓÃstaravo babhÆvu÷ / tÆryaiÓca nirnÃditamantarik«amabhÆtprasÆte tvayi lokanÃthe // 63 // jambudhvaje ye khalu sarvasattvÃstvadunmukhÃste 'pyabhavan pratÅtÃ÷ / aho 'syanÃthasyajanasya nÃtha ityabruvan präjalayaÓca bhÆtvà // 64 // (##) prabhà ÓarÅrÃttava niÓcaritvà prabhÃsayÃmÃsa mahÅæ samantÃt / tamondhakÃraæ jagatÃæ ca hatvà vyÃdhÅnaÓe«Ãn ÓamayÃæbabhÆva // 65 // ye yak«akumbhÃï¬apiÓÃcasaæghà viheÂhakÃste ca sadÃpajagmu÷ / ÃÓÅvi«Ã nÃpyacaraæstadÃnÅ mahÃvi«Ã÷ sattvavadhaprav­ttÃ÷ // 66 // alÃbhaninde ayaÓo 'tha du÷khaæ yà Åtayo vyÃdhirupadravÃÓca / Óamaæ samÃsÃdya hitaæ jagÃma loke pramodastu samudbabhÆva // 67 // parasparaæ mÃt­samÃnasaæj¤Å maitrÃtmakaæ sarvajagattadÃsÅt / avairacittaæ vinihiæsakaÓca sarvaj¤amÃrgapratipattimacca // 68 // vivartità durgati dharmarÃj¤Ã apÃv­ta÷ svargamahÃpathaÓca / sarvaj¤atÃvartmanidarÓanaæ ca k­tastvayÃrtho jagato viÓÃla÷ // 69 // lÃbha÷ paro nastava darÓanena dÃturmahÃmbhonidhisaænibhasya / anÃthanÃtho jagati prasÆta÷ ciraprana«Âe 'dbhutanÃyakastvam // 70 // atha khalu ratnaprabhà Óre«ÂhidÃrikà sarvadharmanirnÃdacchatramaï¬alanirgho«aæ rÃjÃnamÃbhirgÃthÃbhirabhi«Âutya saævarïya saæpraÓasya anekaÓatasahasrak­tva÷ pradak«iïÅk­tya praïipatya ekÃnte präjali÷ sthitÃbhÆnnamasyantÅ / atha khalu rÃjà sarvadharmanirnÃdacchatramaï¬alanirgho«o ratnaprabhÃæ Óre«ÂhidÃrikÃmavalokya evamÃha - sÃdhu sÃdhu dÃrike, yà tvaæ parasattvaguïaviÓe«aj¤ÃnÃbhij¤ÃmavatÅrïà / durlabhÃste dÃrike sattvÃ÷ sarvaloke, ye parasattvaguïÃnadhimucyante / na Óakyaæ dÃrike tamov­tairak­taj¤asattvai÷ buddhivipannai÷ k«ubhitacittairlulitasaætÃnaistamaÓcetobhi÷ prak­tivina«ÂÃÓayai÷ pratipatticyutai÷ parasattvaguïaviÓe«Ãnabhij¤airbodhisattvaguïà avatÃrituæ tathÃgataguïà và kalpayituæ sarvaguïaj¤ÃnaviÓe«Ãbhij¤Ã và anuprÃptum / asaæÓayaæ tvaæ dÃrike bodhau (##) saæprasthitÃ, yà tvamevaærÆpÃn bodhisattvaguïÃnavatarasi / udÃrasattvÃbhij¤atayà jambudvÅpe 'mogho 'smÃkaæ sattvasaægrahavikramo ye«Ãæ no vijite tvamevaærÆpaj¤ÃnasamanvÃgatà utpannà / atha khalu rÃjà sarvadharmanirnÃdacchatramaï¬alanirgho«o 'nardhaæ mahÃmaïiratnaæ jyoti÷prabhamaïiratnavicitraæ ca anarghaæ vastraratnaæ svena pÃïinà ÃdÃya ratnaprabhÃyÃ÷ Óre«ÂhidÃrikÃyÃ÷ prÃdÃt / tatparivÃrasya ca sarvÃsÃæ dÃrikÃïÃæ pratyekaæ nÃnÃvastraratnÃni prÃdÃt, evaæ cÃvocat - pratig­hÃïa dÃrike tvamida vastraratnam, parig­hyÃtmanà paribhuÇk«va / atha khalu ratnaprabhà Óre«ÂhidÃrikà saparivÃrà ubhÃbhyÃæ jÃnubhyÃæ dharaïitale praïipatya tadvastraratnaæ pÃïibhyÃæ parig­hya mÆrdhni k­tvà pratyavas­tya tadvastraratnaæ prÃv­tavatÅ / tatparivÃrÃÓca sarvà dÃrikÃ÷ pratyekaæ svÃni vastraratnÃni prÃv­tavatya÷ / sà tadvastraratnaæ prÃv­tya rÃjÃnaæ sarvadharmanirnÃdacchatramaï¬alanirgho«aæ pradak«iïamakarot sÃrdhaæ svena dÃrikÃparivÃreïa / tÃsÃæ sarvÃsÃæ te«u vastraratne«u sarvanak«atrajyotirbimbÃni vidyotamÃnÃnyadarÓan / tÃæ janakÃyo d­«Âvà evamÃha - ÓobhanastavÃyaæ dÃrike kanyÃparivÃra÷ / rÃtridevateva jyotirgaïapratimaï¬ità tvamÃbhi÷ pariv­tà atÅva bhrÃjase // atha khalu sarvav­k«apraphullanasukhasaævÃsà rÃtridevatà sudhanaæ Óre«ÂhidÃrakametadavocat - tatkiæ manyase kulaputra - anya÷ sa tena kÃlena tena samayena rÃjÃbhÆt sarvadharmanirnÃdacchatramaï¬alanirgho«o nÃma? na khalvevaæ dra«Âavyam / ayaæ sa bhagavÃn vairocanastathÃgato 'rhan samyaksaæbuddhastena kÃlena tena samayena rÃjà abhÆt sarvadharmanirnÃdacchatramaï¬alanirgho«o nÃma / syÃtkhalu punaste kulaputra - anyà sà tena kÃlena tena samayena padmaprabhà nÃma devyabhÆdrÃj¤o jyoti«prabhasya bhÃryà sarvadharmanirnÃdacchatramaï¬alanirgho«asya rÃj¤o mÃtÃ? na khalvevaæ dra«Âavyam / iyaæ sà mÃyÃdevÅ tena kÃlena padmaprabhà nÃma rÃjabhÃryà abhÆt, yayà sa upapÃduka÷ kumÃra÷ utsaÇge pratig­hÅta÷ / syÃtkhalu punaste kulaputra evaæ - anya÷ sa tena kÃlena tena samayena jyoti«prabho nÃma rÃjà abhÆtsarvadharmanirnÃdacchatramaï¬alanirgho«asya rÃj¤a÷ pitÃ? na khalvevaæ dra«Âavyam / Óuddhodana÷ sa rÃjà tena kÃlena jyoti«prabho nÃma rÃjà abhÆt / syÃtkhalu punaste kulaputra evam - anyà sà tena kÃlena tena samayena ratnaprabhà nÃma Óre«ÂhidÃrikà abhÆt / na khalvevaæ dra«Âavyam / ahaæ sà tena kÃlena tena samayena ratnaprabhà nÃma Óre«ÂhidÃrikà abhÆvam / syÃtkhalu punaste kulaputra evam - anye tena kÃlena tena samayena sattvà abhÆvan, ye tatra jambudvÅpe upapannÃ÷ rÃj¤Ã sarvadharmanirnÃdacchatramaï¬alanirgho«eïa caturbhi÷ saægrahavastubhi÷ saæg­hÅtÃ÷? na khalvevaæ dra«Âavyam / ime te bodhisattvÃ÷ sarve ihaiva bhagavata÷ par«anmaï¬alasamavas­tà ye 'nuttarÃyÃæ samyaksaæbodhau avaivartyÃyÃæ bodhisattvabhÆmau prati«ÂhÃpitÃ÷ / kecitprathamÃyÃæ bhÆmau, kecid dvitÅyÃyÃæ kecit­tÅyÃyÃæ keciccaturthyÃæ bhÆmau kecitpa¤camyÃæ kecit«aÂhyÃæ kecitsaptamyÃæ kecida«ÂabhyÃæ kecinnavamyÃæ keciddaÓamyÃæ bodhisattvabhÆmau prati«ÂhÃpitÃ÷ / ye nÃnÃpraïidhÃnavimÃtratÃbhirnÃnÃsarvaj¤atÃprasthÃnairnÃnÃsaæbhÃrairnÃnÃsamudrÃgamairnÃnÃniryÃïairnÃnÃmÃrgavyÆhaÓuddhibhirnÃnÃvikurvitav­«abhitÃbhirvividhamÃrgavyÆhai÷ (##) samudÃgatà nÃnÃvimok«avihÃrairiha par«anmaï¬ale nÃnÃdharmavimÃnavihÃrÃnÃvasanto viharanti // atha khalu sarvav­k«apraphullanasukhasaævÃsà rÃtridevatà tasyÃæ velÃyÃmetameva vipulaprÅtisaæbhavanidhÃnasaætu«ÂyavabhÃsaæ bodhisattvavimok«aæ bhÆyasyà mÃtrayà saædarÓayamÃnà sudhanaæ Óre«ÂhidÃrakaæ gÃthÃbhiradhyabhëata - cak«urmamà jinasutà vipulaæ yeno vilokayami sarvadiÓa÷ / k«etrodadhÅn bahuvidhÃn vipulÃn sattvÃrïavÃnapi ca saæsarata÷ // 71 // sarve«u k«etraprasare«u jinÃn bodhidrumÃsanagatÃn virajÃn / vyÃpyarddhibhirdaÓa diÓa÷ satataæ dharmoktibhirvinayato janatÃm // 72 // ÓrotrÃrïava÷ supariÓuddhu mamà yena Ó­ïomyapariÓe«arutam / dharmÃnaÓe«asugatÃbhihitÃn sarvÃn Ó­ïomi bh­ÓamÃttamanÃ÷ // 73 // j¤Ãnaæ mamÃdvayamasaÇgataæ parasattvacittavi«ayapras­tam / cittodadhi÷ suvipulà jagataÓcittak«aïÃdavatarÃmyakhilÃm // 74 // pÆrvÃnta me sm­tisamÃdhibalÃt kalpodadhÅnahamavai«yami tÃn / jÃtyantarÃrïavaÓatÃni bahÆnyahamÃtmanaÓca jagatÃmapi ca // 75 // k«etÃrïavaikaparamÃïusamÃn kalpÃn k«aïena ca vidÃmyakhilÃn / sattvÃn gati«vapi ca saæsarato buddhÃn vikurvitagaïaiÓca saha // 76 // tacca smarÃmi khalu lokavidÃæ te«Ãæ yathà prathamaka÷ praïidhi÷ / (##) prasthÃnasaæbhavanayairvipulai÷ samudÃgatÃÓcarimupetya ca yÃ÷ // 77 // abhi«ekabhÆmigamanÃni ca yÃnyasamÃdhitottamaguïaughavatÃm / bodhaiÓca budhyananayÃn vipulÃæÓcittak«aïÃdavatarÃmyakhilÃn // 78 // yairyairupÃyavi«ayai÷ sugatÃ÷ prÃvartayan jagati cakravaram / yà nirv­tÅparimÃïaguïà dharmasthiterapi ca yo niyama÷ // 79 // ye yÃnasÃgaranayà vimalà ye caiva sattvavinayà vipulÃ÷ / saædarÓità jagati tÃnamitairnÃnÃnayairavatarÃmi p­thak // 80 // prÅternidhÃnaprabhutu«ÂidhanÃdhyÃloka e«a hi vimok«anaya÷ / mama bhÃvito vipula kalpaÓatÃnyetaæ tvamapyavatarÃÓu nayam // 81 // etamahaæ kulaputra vipulaprÅtisaæbhavanidhÃnasaætu«ÂyavabhÃsaæ bodhisattvavimok«aæ jÃnÃmi / kiæ mayà Óakyaæ sarvatathÃgatapÃdamÆle«u sarvaj¤atÃprasthÃnapraïidhisamudrÃvatÅrïÃnÃæ sarvatathÃgatapÆrvapraïidhÃnasÃgarÃbhinirhÃrapraïidhiparipÆrïÃnÃmekabodhisattvabhÆmyÃkramaïasarvabodhisattvabhÆmisÃgarÃkramaïavikrÃntaj¤ÃnÃnÃæ sarvabodhisattvacaryÃsamudraikaikacaryÃsamavasaraïapraïidhÃnacaryÃpariÓuddhÃnÃmekaikasmin bodhisattvavimok«e sarvabodhisattvavimok«asÃgarasamavasaraïavihÃravaÓavartinÃæ bodhisattvÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, iyamihaiva bodhimaï¬e sarvajagadrak«ÃpraïidhÃnavÅryaprabhà nÃma rÃtridevatà bhagavata÷ sakÃÓamupasaækrÃntà / tÃmupasaækramya parip­ccha - kathaæ bodhisattvena anuttarÃyÃæ samyaksaæbodhau sattvÃ÷ paripÃcayitavyÃ÷, kathaæ sarvabuddhak«etrÃïi pariÓodhitavyÃni, kathaæ sarvatathÃgatà ÃrÃdhayitavyà atyantatÃrÃdhanatayÃ, kathaæ bodhisattvena sarvabuddhadharme«u prayoktavyÃ÷ // atha khalu sudhana÷ Óre«ÂhidÃraka÷ sarvav­k«apraphullanasukhasaævÃsÃyà rÃtridevatÃyÃ÷ pÃdau ÓirasÃbhivandya sarvav­k«apraphullanasukhasaævÃsÃæ rÃtridevatÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya sarvav­k«apraphullanasukhasaævÃsÃyà rÃtridevatÃyà antikÃtprakrÃnta÷ // 38 // (##) 41 Sarvajagadrak«ÃpraïidhÃnavÅryaprabhà / atha khalu sudhana÷ Óre«ÂhidÃrako yena sarvajagadrak«ÃpraïidhÃnavÅryaprabhà rÃtridevatà tenopasaækrÃnta÷ / so 'drÃk«Åtsarvajagadrak«ÃpraïidhÃnavÅryaprabhÃæ rÃtridevatÃæ tasminnevaæ par«anmaï¬ale sarvajagadbhavanapratibhÃsamaïirÃjagarbhÃsanani«aïïÃæ dharmadhÃtunayapratibhÃsamaïijÃlasaæchÃditaÓarÅrÃæ sarvacandrasÆryajyotirgrahatÃrÃnak«atrapratibhÃsasaædarÓanakÃyÃæ yathÃÓayasattvacak«urvij¤aptisaædarÓanakÃyÃæ sarvasattvakÃyasaæsthÃnasad­ÓasvaÓarÅravij¤apanakÃyÃm anantamadhyavarïasamudrodÃravij¤aptisaædarÓanakÃyÃæ sarveryÃpathavihÃranayasaædarÓanakÃyÃæ samantamukhÃbhimukhavij¤apanakÃyÃæ sarvadigabhimukhasattvaparipÃcanÃbhimukhakÃyÃæ samantadharmameghanigarjitavividhavikurvitasarvadikspharaïasarvajagadabhimukhakÃyÃæ sarvakÃlajagadarthÃbhimukhagaganapralambakÃyÃæ sarvatathÃgatakramatalapraïipatitakÃyÃæ sarvasattvakuÓalamÆlopacayasukhapÆrvaægamakÃyÃæ sarvatathÃgatÃbhimukhadharmameghasaæpratÅcchanasaædhÃraïapraïidhisiddhiparipÆrïacetoparÃÇmukhasm­tisaædhÃraïakÃyÃm anantamadhyÃvabhÃsasarvadikspharaïaÓarÅrÃæ sarvajagattamovikiraïadharmapradÅpÃlokasamantapramuktÃvabhÃsasaædarÓanakÃyÃæ mÃyÃgatadharmanirmalaj¤ÃnaÓarÅranidarÓanakÃyÃæ vigatatamorajodharmaÓarÅranidarÓanakÃyÃæ mÃyÃgatadharmatÃnirjÃtakÃyÃæ dharmatÃprativibuddhÃndhakÃracittÃæ samamukhaj¤ÃnÃlokÃvabhÃsapratilabdhÃn atyantanirjvarani÷saætÃpamana÷ÓarÅrÃæ dharmakÃyÃbhedyasÃravatÅdhÃtuniryÃtÃm aprati«ÂhitatathÃgatÃdhi«ÂhÃnaprak­tyasaækli«ÂasvabhÃvanirmaladharmatÃÓarÅraviÓuddhakÃyÃm / sa tÃæ d­«Âvà mÆrdhnà praïamya buddhak«etraparamÃïuraja÷samÃn darÓananayÃnanusmaramÃïo 'ntaradharaïitale praïipatya suciramatinÃmayÃmÃsa // atha khalu sudhana÷ Óre«ÂhidÃraka÷ tasmÃddharaïitalÃdutthÃya präjalÅbhÆta÷ sarvajagadrak«ÃpraïidhÃnavÅryaprabhÃyà rÃtridevatÃyÃ÷ kÃyaæ nirÅk«amÃïo daÓa saæj¤ÃviÓuddhÅ÷ pratilabhate sma, yÃsÃæ pratilÃbhÃt sarvakalyÃïamitrasabhÃgatÃæ pratyalabhata / katamà daÓa? yaduta - kalyÃïamitre«u svacittasaæj¤Ãæ pratyalabhata sarvaj¤atÃsamÃrambhavÅryasarvÃlambanasaævÃsÃya / svakarmavipÃkaviÓuddhisvabhÃvasaæj¤Ãæ pratyalabhata kalyÃïamitrÃrÃgaïavipulakuÓalamÆlasamudÃgamÃrÃgaïatÃyai / bodhisattvacaryÃlaækÃrasaæj¤Ãæ pratyalabhata sarvapraïidhÃnÃlaækÃracaryÃsaævasanatÃyai / sarvabuddhadharmÃbhini«pÃdanasaæj¤Ãæ pratyalabhata sarvakalyÃïamitrÃnuÓÃsanÅpathapratipattaye / sparÓopapattisaæj¤Ãæ pratyalabhata sarvabuddhavi«ayÃnuttaradharmavihÃrÃvabhÃsasaædarÓanatÃyai / ekaniryÃïasaæj¤Ãæ pratyalabhata samantabhadrayÃnaniryÃïapraïidhÃnacaryÃviÓuddhaye / sarvaj¤apuïyasÃgarÃkarasaæj¤Ãæ pratyalabhata sarvaÓukladharmasamÃrjanavivardhanatÃyai / suparipÆrïakuÓaladharmaparipÆraïasaævardhanaparipÃlanasaæj¤Ãæ pratyalabhata buddhabodhau sarvaj¤aj¤ÃnavÅryavegasaævardhanatÃyai / sarvakuÓalamÆlaparipÆrisaæj¤Ãæ pratyalabhata sarvasattvasarvÃbhiprÃyaparipÆraïatÃyai / sarvÃrthasaæsÃdhakasaæj¤Ãæ pratyalabhata kalyÃïamitre«u sarvabodhisattvakarmavaÓavartitÃprati«ÂhÃpanÃya / imà daÓa saæj¤ÃviÓuddhÅ÷ pratilabhate sma, yÃsÃæ pratilÃbhÃt sarvajagadrak«ÃpraïidhÃnavÅryaprabhÃyà rÃtridevatÃyà buddhak«etraparamÃïuraja÷samà bodhisattvasabhÃgatÃ÷ pratyalabhata / (##) yaduta sm­tisabhÃgatÃæ daÓadiksarvatathÃgatatryadhvÃnusm­tinaye«u, matisabhÃgatÃæ sarvadharmasÃgaranayÃsaæbhedaviniÓcite«u, gatisabhÃgatÃæ sarvatathÃgatadharmacakramaï¬alagatyanugatÃsaæbhedavibhÃganayakauÓalye«u, bodhisabhÃgatÃmÃkÃÓasamabuddhyà sarvatryadhvanayasÃgarÃvabhÃsapratilÃbhÃya, indriyaviÓuddhisabhÃgatÃæ sarvabodhisattvendriyasÃgaraj¤ÃnÃvabhÃsapratilÃbhÃya, cittaviÓuddhisabhÃgatÃæ sarvÃkÃrasattvasaægrahavyÆhabodhisattvamÃrgaguïapratipatyalaækÃramÃrgapratipattaye, gocarasabhÃgatÃæ tathÃgataj¤ÃnagocarÃvabhÃsapratilÃbhÃya, nayÃnugamasabhÃgatÃæ sarvÃkÃrasarvaj¤atÃnayasamudrÃvatÃrapathÃvabhÃsapratilÃbhÃya, arthaprativedhasabhÃgatÃæ sarvadharmasvabhÃvaj¤ÃnaprativedhapratilÃbhÃya, dharmavihÃrasabhÃgatÃæ sarvÃvaraïaparvatavikiraïatÃyai, rÆpakÃyaviÓuddhisabhÃgatÃæ yathÃÓayajagadvimÃtratÃsaædarÓanalak«aïÃnuvya¤janavicitraÓarÅraviÓuddhipratilÃbhÃya, balasabhÃgatÃæ bodhisattvabalaparini«pattisarvaj¤atÃrambaïavivardhanatÃyai, sarvadharmanayasamudre«u vaiÓÃradyasabhÃgatÃæ cittÃÓayagaganapariÓuddhaye, vÅryasabhÃgatÃæ sarvakalpabodhisattvacaryÃsaævÃsÃparikhedapratilÃbhÃya, pratibhÃnasabhÃgatÃæ sarvadharmÃnÃvaraïaj¤ÃnÃlokapratilÃbhÃya, anabhibhÆtasabhÃgatÃæ sarvajagadabhyudgatÃtmabhÃvapariÓuddhaye, adÅnÃlÅnavacanasabhÃgatÃæ sarvapar«anmaï¬alÃbhirÃdhanapariÓuddhaye, gho«asabhÃgatÃæ sarvadharmanayasamudrarutagarjanatÃyai, svarÃÇgaviÓuddhisabhÃgatÃæ sarvajagadvacanavij¤aptivyavahÃranayasamudre«u, guïaviÓuddhisabhÃgatÃæ tathÃgatÃnuÓÃsanÅguïapratipattiviÓuddhi«u, buddhadharmakarmavaæÓÃvirodhanasabhÃgatÃmanavadyakarmavipÃkaviÓuddhaye, dharmayaj¤abhÆmiprati«ÂhÃpanasabhÃgatÃæ sarvabuddhotpÃdadharmacakrapravartanatÃyai, brahmacaryaviÓuddhisabhÃgatÃæ sarvatathÃgatavi«ayaj¤ÃnasaævasanatÃyai, mahÃmaitrÅsabhÃgatÃæ nÃnÃmaitrÅnayapratik«aïasarvasattvasÃgaraspharaïatÃyai, mahÃkaruïÃnayasamudrÃvatÃrasabhÃgatÃæ sarvasattvadhÃtuparitrÃïadharmameghÃbhipravar«aïatÃyai, kÃyakarmasabhÃgatÃæ sarvasattvaparipÃcanopÃyopacÃrasabhÃgatÃyai, vÃkkarmaviÓuddhisabhÃgatÃæ sarvadharmavyavahÃrÃbhilëe«u, manaskarmasabhÃgatÃæ sarvasattvacitte«u sarvaj¤atÃrambaïopasaæharaïatÃyai, vividhasarvavyÆhapratimaï¬anasabhÃgatÃæ sarvabuddhak«etre«u sarvatathÃgatopasaækramaïatÃyai, upasaækramaïasabhÃgatÃæ sarvabuddhotpÃdasamudre«u, dharmacakrÃdhye«aïasabhÃgatÃæ sarvatathÃgate«u, pÆjopasthÃnasabhÃgatÃæ sarvatathÃgatÃÓe«akÃlasarvapÆjopasthÃnatÃyai, sarvasattvaparipÃkavinayasabhÃgatÃæ sarvasattvadhÃtau, ÃlokapratilÃbhasabhÃgatÃæ sarvasattvadharmanaye«u, samÃdhipratilÃbhasabhÃgatÃæ sarvasamÃdhinayasamudre«u, samantaspharaïasabhÃgatÃæ sarvabuddhak«etrasamudrabodhisattvacaryÃvikurvitaspharaïatÃyai, bodhisattvavihÃrasabhÃgatÃæ sarvabodhisattvavikurvitanayasamudre«u, parivÃrasabhÃgatÃæ sarvabodhisattvacaryÃsaævÃse«u, praveÓasabhÃgatÃæ sarvalokadhÃtususÆk«mapraveÓe«u, cittavibhaktisabhÃgatÃæ sarvabuddhak«etravaipulye«u, anugamavaimÃtratÃsabhÃgatÃæ sarvabuddhak«etrasamudrÃvatÃravimÃtratÃnugame«u, samantanayaprasaraspharaïasabhÃgatÃæ sarvabuddhak«etravibhaktyanantaj¤Ãnavij¤apti«u, abhyudgatasabhÃgatÃæ sarvabuddhak«etre«u, avaivartyasabhÃgatÃæ sarvadikspharaïasamavasaraïÃdhi«ÂhÃnÃvivartyatÃyai, andhakÃravidhamanasabhÃgatÃæ sarvabuddhabodhimaï¬avibudhyanaj¤Ãnamaï¬alÃvabhÃsapratilÃbhÃya, (##) anuprÃptisabhÃgatÃæ sarvabuddhapar«anmaï¬alasamudre«u, sarvabuddhak«etrakÃyajÃlaspharaïasabhÃgatÃmanabhilÃpyabuddhak«etratathÃgatapÆjopasthÃnaprayoge«u, j¤Ãnapratyak«asabhÃgatÃæ tatra dharmanayasamudrÃnuprabandhe«u, pratipattisabhÃgatÃmanulomasarvadharmanayanasaæmukhaprayoge«u, e«aïasabhÃgatÃæ tÅvradharmacchandÃrambhaviÓuddhaye, viÓuddhisabhÃgatÃæ kÃyavÃÇbhanaskarmabuddhaguïÃlaækÃrasamÃdÃne«u, sumana÷sabhÃgatÃmavi«amakalpacittamaï¬alasarvadharmaj¤Ãnamaï¬alapariÓuddhaye, vÅryÃrambhasabhÃgatÃæ sarvakuÓalamÆlasaæbhÃrasamÃrambhanistÅraïaprayoge«u, caryÃvyÆhasabhÃgatÃæ sarvabodhisattvacaryÃparini«patti«u, asaÇgavihÃrasabhÃgatÃæ sarvadharmanimittaprativedhe«u, upÃyakauÓalyanayasabhÃgatÃæ tatra tatra dharmavihÃraj¤ÃnavikurvaïatÃsu, ÃyatanaviÓuddhisabhÃgatÃæ yathÃÓayasattvÃvi«amadarÓanasamÃdÃne«u, bodhisattvasamÃdhimukhapratilÃbhasabhÃgatÃæ sarvadharmavibhÃvanÃpratilÃbhe«u, adhi«ÂhÃnasabhÃgatÃæ sarvatathÃgataveÓe«u, bhÆmyÃkramaïasabhÃgatÃæ sarvabuddhabodhisattvabhÆmipratilÃbhe«u, prati«ÂhÃnasabhÃgatÃæ sarvabodhisattvavyavasthÃne«u, ÃdeÓanasabhÃgatÃæ sarvabuddhavyÃkaraïe«u, samÃdhisabhÃgatÃæ ekak«aïe sarvasamÃdhisÃgaranaye«u, samÃdhivyavasthÃnasabhÃgatÃæ nÃnÃlak«aïabuddhakÃrye«u, anusm­tisabhÃgatÃæ sarvÃnusm­tyÃrambaïanayasamudre«u, bodhisattvacaraïasabhÃgatÃæ bodhisattvakÃryÃparÃntakoÂÅgatakalpavyavasÃye«u, prasÃdasabhÃgatÃmaprameyabuddhaj¤ÃnÃdhimuktiprÅtivegasamudravivardhanatÃyai, vivardhanasabhÃgatÃæ sarvÃvaraïaparvatÃnÃmavivartyaj¤ÃnasabhÃgatÃæ buddhaj¤ÃnÃnantasaæbhÃrasaæbhavÃya, upapattisabhÃgatÃæ sarvasattvaparipÃkavinayakÃle«u, vihÃrasabhÃgatÃæ sarvaj¤atÃnayamukhe«u, vi«ayasabhÃgatÃæ dharmadhÃtunayav­«abhitÃvi«ayapraveÓe«u, anÃlayasabhÃgatÃæ sarvÃlayasamuddhÃtitacittatÃyai, sarvadharmanirdeÓasabhÃgatÃæ dharmasamatÃj¤ÃnÃvatÃre«u, abhiyogasabhÃgatÃæ sarvabuddhÃdhi«ÂhÃnasvaÓarÅrasaæpratÅcchanatÃyai, abhij¤ÃsabhÃgatÃæ sarvalokaj¤Ãpanapratipattinaye«u, anabhisaæskÃrarddhipratilÃbhasabhÃgatÃæ sarvadikk«etrasÃgarÃvatÃre«u, dhÃraïibhÆmisabhÃgatÃæ sarvadhÃraïÅsamudrÃvabhÃsapratilÃbhÃya, sarvabuddhadharmacakrasaædhyavatÃrasabhÃgatÃæ sarvasÆtrÃntadharmaparyÃye«u, gambhÅradharmapraveÓasabhÃgatÃæ gaganatalopamasarvadharmanayÃvatÃre«u, avabhÃsasabhÃgatÃæ sarvalokadhÃtuprasare«u, abhirocanasabhÃgatÃæ yathÃÓayajagadvij¤aptiæsaædarÓane«u, prakampanasabhÃgatÃæ k«etrÃdhi«ÂhÃnavikurvitasattvadarÓane«u, amoghacaraïasabhÃgatÃæ darÓanaÓravaïÃnusm­tisattvavinaye«u, niryÃïasabhÃgatÃæ pratyalabhata sarvapraïidhÃnasamudranayaparini«pattidaÓabalaj¤ÃnÃnubodhÃya / iti hi sudhana÷ Óre«ÂhidÃraka÷ prasannacitta÷ sarvajagadrak«ÃpraïidhÃnavÅryaprabhÃæ rÃtridevatÃmavalokayan ÃsÃæ daÓÃnÃæ saæj¤ÃviÓuddhÅnÃæ pratilÃbhÃdetatpramukhÃn buddhak«etraparamÃïuraja÷samÃn sarvajagadrak«ÃpraïidhÃnavÅryaprabhÃyà rÃtridevatÃyÃ÷ sabhÃgatanayÃn pratilabhate sma // atha khalu sudhana÷ Óre«ÂhidÃraka÷ sarvajagadrak«ÃpraïidhÃnavÅryaprabhÃyà rÃtridevatÃyà buddhak«etraparamÃïuraja÷samadarÓanatayà avatÅrïo 'nantamadhyakalyÃïamitrasaæj¤ÃviÓuddhipratilabdho buddhak«etraparamÃïuraja÷samasabhÃgatÃnayÃvatÅrïa÷ (##) ekÃæsaæ cÅvaraæ prÃv­tya yena sarvajagadrak«ÃpraïidhÃnavÅryaprabhà rÃtridevatÃ, tenäjaliæ praïamya tasyÃæ velÃyÃmimà gÃthà abhëata - yathà svacitte vaÓità mamÃsti chandaÓca bodhau sud­¬ho 'nivartya÷ / tvadÅyacitte 'pi hi me tathaiva svataiva devyadya d­¬hopajÃtà // 1 // pÃpÃnyaÓe«Ãïi viÓodhitÃni Óubho vipÃko dyutimÃnavÃpta÷ / sudarÓanÃyÃstava darÓanÃnme samÃrjitÃÓcÃk«ayaÓukladharmÃ÷ // 2 // cittaæ guïaughai÷ samalaæk­taæ me p­thagvidhai÷ sattvahitaprav­ttai÷ / samalaæk­to yaiÓcaritÃsmi caryÃæ k«etre«u sarve«vaparÃntakalpÃn // 3 // nidarÓità te khalu sarvadharmÃn ni«pattirÃrye madanugrahÃya / hitÃya me 'nugrahasaæj¤ayaiva dharmÃnuÓÃstiæ paramÃæ prayaccha // 4 // vivartito durgatipÃtamÃrgo saædarÓita÷ svargapatho viÓuddha÷ / sarvaj¤amÃrgaÓca nidarÓitaste yÃnÃnuyÃna÷ sugatairaÓe«ai÷ // 5 // tvadantike me 'nupamÃdbhutÃdya niryÃïasaæj¤Ã paramopajÃtà / ÃkÃÓavaccÃmalamapramÃïaæ sarvaj¤atÃdharmamukhaæ viÓuddham // 6 // sarvaj¤atÃÓe«aÓubhÃkaratvasaæj¤Ãdya me tvayyuditÃprameyà / puïyÃrïavà me gaganapramÃïÃ÷ pratik«aïaæ cetasi codbhavanti // 7 // unnehi me pÃramitÃbhirÃrye puïyairacintyaiÓca vivardhayasva / (##) saævardhita÷ sarvaguïai÷ ÓubhaiÓca sarvaj¤apaÂÂaæ nacireïa lapsye // 8 // kalyÃïamitre«u hi me sadaiva sarvaj¤atÃmÃrgapratipÆrisaæj¤Ã / atonimittà mama sarvaÓuklaæ saæpÆjitÃÓu prabhavi«yatÅti // 9 // sarve yato 'rthÃ÷ prabhavanti cÃsmÃt siddhaÓca kalyÃïaguïairupeta÷ / ÃrÃdhya caivenamanantavarïaæ sarvaj¤amÃrgaæ jagatÃæ pravak«ye // 10 // ÃcÃryabhÆtà mi guïÃprameye sarvaj¤adharme«u mama praïetrÅ / na kalpakoÂÅnayutairasaækhyai÷ Óakyaæ mayà te pratikartumÃrye // 11 // atha khalu sudhana÷ Óre«ÂhidÃraka÷ imà gÃthà bhëitvà sarvajagadrak«ÃpraïidhÃnavÅryaprabhÃæ rÃtridevatÃmetadavocat - saædarÓitastvayà devate mamÃyamacintyo bodhisattvavimok«avi«aya÷ / vadasva me devate - ko nÃmÃyaæ vimok«a÷? kiyacciraæ saæprasthitÃsi devate anuttarÃyÃæ samyaksaæbodhau? kiyaccireïa và tvamanuttarÃæ samyaksaæbodhimabhisaæbhotsyase? evamukte sarvajagadrak«ÃpraïidhÃnavÅryaprabhà rÃtridevatà sudhanaæ Óre«ÂhidÃrakametadavocat - sarvasattvaparipÃkasaæcodanakuÓalasaæbhavo nÃma kulaputra ayaæ vimok«a÷ / ahaæ kulaputra anena vimok«eïa samanvÃgatà sarvadharmasvabhÃvavasamatÃmanubuddhya sarvadharmaprak­timavatÅrya anÃlayaæ dharmaæ niÓritya sarvalokoccÃlità suvibhaktarÆpatÃæ dharmÃïÃmavatÅrya avisabhÃgavarïà avaivartavarïà avikalpavarïà anÅlavarïà apÅtavarïà alohitavarïà anavadÃtavarïà dharmatÃmavatÅrya anekavarïavibhaktirÆpÃtmabhÃvà nÃnÃtvavarïà avisabhÃgà anÃnÃtvà avaimÃtryà avikalpà anÅlà apÅtà alohità anavadÃtavarïÃ, anekavarïà aprameyavarïà viÓuddhavarïà sarvavyÆhapramu¤canavarïà samantadarÓanavarïà sarvajagatsad­Óavarïà sarvalokÃbhimukhÃtirekavarïà samantÃvabhÃsapratibhÃsavarïà apratikÆladarÓanavarïà lak«aïÃnuvya¤janasuviÓodhitavarïà anavadyacaraïaprabhÃsavarïà mahÃbalavikramasaædarÓanavarïà durÃsadagambhÅravarïà sarvalokÃparyÃdattavarïà k«aïak«aïavicitravarïà nÃnÃvarïameghasaædarÓanavarïà nÃnÃrÆpasaæsthÃnavarïà aprameyavikurvitasaædarÓanavarïà suruciravacanavarïà sarvasurÆpacittavarïà sarvasattvaparipÃkÃnukÆlavarïà yathÃÓayavaineyÃbhimukhopanÅtakuÓalavarïà apratihatasamantaprabhÃsavarïà acchÃnÃvilaviprasannaprabhÃsvaravarïà abhedyakÃyopacayopaÓobhitavarïà (##) acintyadharmanayaprabhÃvanavarïà abhibhÆranabhibhÆtasarvÃbhibhavanavarïà atamastimiravarïà sarvÃndhakÃravidhamanavarïà sarvaÓuklasusamÃrjitavarïà mahÃtmagunasamudravarïà pÆrvagurugauravasusamÃrjitavarïà adhyÃÓayagaganapariÓuddhivarapravarottamaviÓÃlavarïà anÃcchedyÃk«ayaguïasamudraprabhÃvanavarïà sarvalokÃbhiniÓritÃsaæbhedavarïà asaÇgasarvadikspharaïavarïà anabhilÃpyak«etrasamudracittak«aïaprasarÃnekavividhavarïasamudrasaædarÓanavarïà sarvasattvamahÃprÅtivegavivardhanavarïà sarvasattvasÃgarasaægrahavarïà sarvaromavivarÃÓe«abuddhaguïasamudrameghanigarjanavarïà sarvasattvÃÓayÃdhimuktisÃgaraviÓodhitavarïà sarvadharmÃrthaviniÓcayasaædarÓanavarïà nÃnÃvarïaraÓmijÃlavabhÃsavarïà gaganapramÃïavimalaprabhÃvarïà viÓuddhamaïirÃjavimalaraja÷prabhÃniÓritavarïà nirmaladharmatÃpratibhÃsavarïà atulavarïanayasamudravicitrapratibhÃsavarïà samantadigavabhÃsavarïà yathÃkÃlajagatsaædarÓanÃbhinnavarïà praÓamadamadiksaæbhavavarïà sarvakleÓapraÓamanavarïà sarvajagatpuïyak«etraprabhÃvanavarïà sarvanayapraÓamanavarïà amoghajagatspharaïavarïà mahÃj¤ÃnavikramaprabhÃvanavarïà asaÇgakÃyasamantaspharaïavarïà samantÃdvarakÃyÃmoghajagatsaædarÓanavarïà mahÃmaitrÅsamudrasamudÃgamavarïà mahÃpuïyasumerusamudÃgamavarïà sarvajagadaniÓritasarvalokagatipratibhÃsaprÃptavarïà mahÃj¤ÃnabalaviÓodhanavarïà sarvalokÃnusm­tisaævasanavarïà sarvaratnÃbhavarïà vairocanagarbhanidarÓanavarïà sarvajagatprasÃdÃnurÆpavarïà sarvaj¤atÃkÃrÃbhimukhavarïà prahasitanayanajagatprasÃdavarïà sarvaratnavyÆhÃgrÃvabhÃsavarïà anÃg­hÃbhÃsasarvajagatparÃÇmukhavarïà aniyatÃbhinivi«Âavarïà adhi«ÂhÃnavikurvitav­«abhitÃsaædarÓanavarïà sarvavividhavikurvitav­«abhitÃsaædarÓanavarïà tathÃgatakuÓalamÆlÃvabhÃsanavarïà anavadyasarvadharmadhÃtunayasÃgarapras­tavarïà sarvabuddhapar«anmaï¬alopasaækramaïapratibhÃsaprÃptavarïà vividhavarïasamudrani«pÃdanavarïà sucaritani«yandasaæbhÆtavarïà yathÃvainÃyikopanÃyikavarïà sarvalokÃt­ptadarÓanavarïà vicitraprabhÃsvarÃvabhÃsanavarïà sarvatryadhvavarïà samudrasaædarÓanavarïà sarvavarïaraÓmisamudrapramu¤canavarïà anabhilÃpyavarïà prabhÃmaï¬alasamudranÃnÃrthavimÃtratÃsaædarÓanavarïà sarvagandhÃvasasarvajagatsamatikrÃntavarïà ekaikaromavivarÃnabhilÃpyabuddhak«etraparamÃïuraja÷ samasÆryamaï¬alameghasaædarÓanavarïà vimalacandramaï¬alavigrahameghÃdhi«ÂhÃnavarïà anantarucirapu«pasumerumeghasaæpramu¤canavarïà nÃnÃbhinirhÃramÃlyadrumameghasarvÃlaækÃramÃlyavar«apramu¤canavarïà sarvaratnapadmameghasaædarÓanavarïà sarvagandhadhÆpapaÂalavigrahameghasarvadharmadhÃtuspharaïavarïà praticittak«aïaæ sarvacÆrïakoÓameghÃnadhi«ÂhÃya daÓasu dik«u sarvadharmadhÃtunayasÃgarÃn spharitvà darÓanavaineyÃnÃæ sattvÃnÃæ ÓravaïavaineyÃnÃmanusm­tivaineyÃnÃæ dharmacakranirmÃïÃbhinirhÃravaineyÃnÃæ pratyupasthitaparipÃkakÃlavaineyÃnÃæ rÆpakÃyasaædarÓanavaineyÃnÃæ pratyupÃsanavaineyÃnÃmanubodhanavaineyÃnÃæ vividhavikurvitaprÃtihÃryasaædarÓanavaineyÃnÃmacintyavikurvitaprÃtihÃryavij¤aptisaædarÓanavaineyÃnÃæ sattvÃnÃmÃÓayavaÓena kÃlavaÓena akuÓalakarmavivartanavaÓena kuÓalakarmasaæbhavaprati«ÂhÃpanavaÓena pÆrvamahÃpraïidhÃnÃbhinirhÃravaÓena sarvaj¤atÃvegavaÓena bodhisattvavimok«avipulavikurvitapratilÃbhadharmavaÓena sarvajagatparitrÃïasvabhinirh­tamahÃkaruïÃbalasaæbhavavaÓena mahÃmaitrÅsÃgaraviÓuddhisaæjananÃÓayavaÓena pravartayÃmi tathÃgatÃdhi«ÂhÃnasupratÅcchitatvÃt // (##) evamahaæ kulaputra asmin sarvasattvaparipÃkayathÃÓayakuÓalamÆlasaæcodanabodhisattvavimok«e prati«ÂhÃya avibhaktarÆpadharmatÃmavatÅrya anantamadhyakÃyavarïasaæsthÃnatÃæ saædarÓayitvà ekaikasmÃccaryÃkÃyÃdanantamadhyÃn varïasamudrÃlokavij¤aptyà ekaikasmÃccaryÃvarïÃdanantamadhyÃn raÓmimeghÃnavas­jya buddhak«etrapratibhÃsÃn darÓayitvà ekaikasmiæÓca buddhak«etre anantamadhyÃmekaikasmÃdreÓmaranantamadhyÃn tathÃgatotpÃdÃn saædarÓayitvà ekaikasya ca tathÃgatasya anantamadhyÃni vikurvitÃni saædarÓayamÃnà pÆrvakÃïi kuÓalamÆlÃni saæcodayÃmi / anavaropitÃni ca kuÓalamÆlanyavaropayÃmi / avaropitÃni ca vipulÅkaromi / vipulÅk­tÃni ca kuÓalamÆlÃni vivardhayÃmi / praticittak«aïaæ ca anantamadhyaæ sattvadhÃtumanuttarÃyÃæ samyaksaæbodhau avivartyabhÆmau prati«ÂhÃpayÃmi // yatpuna÷ kulaputra evaæ vadasi - kiyaccirasaæprasthitÃsi devate anuttarÃyÃæ samyaksaæbodhau? kiyanti kalpaÓatÃnyupÃdÃya bodhisattvacÃrikÃæ carasi? ityetadapi te 'rthaæ nirdek«yÃmi buddhÃnubhÃvena / akalpÃvikalpaparikalpavi«ayaæ kulaputra bodhisattvÃnÃæ j¤Ãnamaï¬alam / na tatra saæsÃradÅrghatà và saæsÃrahrasvatà và prabhÃvyate praj¤Ãyate / kalpasaækli«Âatà và kalpaviÓuddhatà và kalpaparÅttatà và kalpamahadgatatà và kalpabahutvaæ và kalpanÃnÃtvaæ và kalpanÃnÃkaraïaæ và kalpavimÃtratà và prabhÃvyate praj¤Ãyate và / tatkasya heto÷? prak­tisvabhÃvapariÓuddhaæ kulaputra bodhisattvÃnÃæ j¤Ãnamaï¬alaæ sarvasaæj¤ÃjÃlanirmuktaæ sarvÃvaraïaparvatasamatikrÃntamÃÓaye udeti / tacca sarvasattvÃnÃæ yathÃÓayaparipÃkakÃlavaineyÃnÃmavabhÃsaæ karoti / tadyathà kulaputra sÆryamaï¬ale rÃtriædivaæ saækhyà na vidyate, na saævasati / astaægamite sÆryamaï¬ale rÃtri÷ praj¤Ãyate prabhÃvyate / udÃgate ca sÆryamaï¬ale divasa÷ praj¤Ãyate prabhÃvyate / evameva kulaputra avikalpe bodhisattvaj¤Ãnamaï¬ale sarvakalpavikalpaparikalpà na saævidyante / sarvasaæsÃrasaævasanasaæj¤ÃgatÃni sarvÃdhvÃnaÓca saævidyante / atha ca punarbodhisattvÃÓayodità vikalpaj¤Ãnamaï¬alaprabhena sarvasattvaparipÃkakÃlavaÓena kalpasaævÃsasaæsÃrasaæj¤ÃgatagaïanÃsaækhyà prabhÃvyate / avikalpaj¤Ãnamaï¬ale pÆrvÃntÃparÃntakalpasaævÃsasaæj¤Ãgatasaækhyà prabhÃvyate / tadyathà kulaputra sÆryamaï¬alaæ gaganatalagataæ sarvaratnaparvate«u sarvaratnadrume«u sarvaratnarÃje«u sarvaratnÃkare«u sarvasÃgare«u sarvotsasara÷su sarvasvacchajalabhÃjane«u sarvajagaccitte«u ca pratibhÃsaprÃptaæ vij¤Ãyate / sattvÃnÃæ cÃbhimukhaæ samudÃgacchati / sarvaratnaparamÃïuraja÷su ca sÆryamaï¬alaæ pratibhÃsaprÃptaæ d­Óyate / na ca punastatsÆryamaï¬alaæ ratnaparvate«u saæbhavati, na ratnadrume«u yÃvanna paramÃïuraja÷svanupraviÓati / na maïisphare«vantargataæ bhavati / na ratnÃkare«vanugacchati / na sÃgare«vavatarati / na sarvodakabhÃjane«vanupraviÓati / sarvatra cÃntargataæ d­Óyate / evameva kulaputra bodhisattvo mahÃsattva uccalito bhavasamudrÃdudgatastathÃgatadharmadhÃtugagane dharmasvabhÃvagaganagocaravihÃrÅ ÓÃntagagananilaya÷ sarvabhavagatyupapatti«u saæd­Óyate sarvasattvasad­Óai÷ kÃyai÷ sattvÃnÃæ paripÃkavinayamupÃdÃya / na ca saæsÃrado«airlipyate, na cyutyupapattidu÷khairupatapyate, na ca kalpavikalpai÷ saævasati, na cÃsya kalpe dÅrghasaæj¤Ã bhavati na hrasvasaæj¤Ã / tatkasya heto÷? (##) tathà hi bodhisattvo 'tyantamaviparyastasaæj¤Ãcittad­«ÂiviparyÃsamatikrÃnta÷, svapnopamasarvalokayathÃbhÆtaj¤ÃnadarÓÅ mÃyopamasarvalokÃvatÅrïo ni÷sattvavatÅdhÃtuj¤Ãnapratilabdho yathÃbhÆtadharmadarÓÅ suvipulakaruïÃmaï¬alamahÃpraïidhÃnavaÓena sarvasattvÃbhimukha÷ saæd­Óyate paripÃkavinayamupÃdÃya // tadyathà kulaputra mahÃnadyÃdi«u yÃnapÃtraæ satatasamitaæ sattvasaætÃraïÃya prayuktamapratiprasrabdhaæ bhavati, yÃvajjÅvaæ na cÃsya apÃrime tÅre 'bhiniveÓo bhavati na pÃrime, na codakamadhye saæti«Âhate, evameva kulaputra bodhisattvo mahÃpÃramitÃyÃnapÃtrabalena saæsÃranadÅsrotasa÷ sarvasattvasaætÃraïÃya pratipanno bhavati / na cÃsya apÃrime tÅre utrtrÃso bhavati, na pÃrime tÅre k«emasaæj¤Ã / atha ca puna÷ satatasamitaæ sattvasaætÃraïÃya pratipanno bhavati / aparimitasarvakalpavyavasitena bodhisattvacaryÃsaævÃsena ca kalpavimÃtratÃmabhiniviÓate / na kalpÃtikramaïadÅrghasaæj¤ÃyÃmabhinivi«Âo bodhisattvacaryÃyÃæ carati // tadyathà kulaputra dharmadhÃtuvipulamÃkÃÓadhÃtugaganamaï¬alaæ sarvalokadhÃtu«u saævartamÃne«u vivartamÃne«u vyativ­tte«u và avikalpaæ prak­tiviÓuddhamasaækli«ÂamanÃv­tamakhinnamadÅrghamanavatÅrïamaparÃntakÃlaæ sarvak«etrÃïi dhÃrayamÃïam, evameva kulaputra bodhisattva ÃÓayaj¤Ãnagaganatalamaï¬alaæ mahÃpraïidhÃnavÃtamaï¬alÅpariv­taæ sarvadurgatiprapÃtebhya÷ sattvÃn saædhÃrayamÃïa÷ na parikhidyate, sugatipathamupanayamÃno na paritrasyati, sarvaj¤atÃpathe«u prati«ÂhÃpayamÃno nÃvasÅdati, sarvakleÓairnÃkulÅbhavati, saæsÃrado«airnopalipyate // tadyathà kulaputra mÃyÃgataniv­ttasya puru«asya sarvÃÇgapratyaÇgaparipÆrïasya daÓa ÓarÅrasthà dharmà na saævidyante / katame daÓa? yaduta Ãsaritaæ và ni÷saritaæ vÃ, ÓÅtaæ vo«ïaæ vÃ, k«udhà và pipÃsà vÃ, har«o và manyuv­tabhÃvo vÃ, jÃtijarÃvyÃdhimaraïaæ và pŬà và na saævidyate / evameva kulaputra bodhisattvasya j¤ÃnamÃyÃgataniryÃtarÆpasyÃsaæbhinnadharmadhÃtukÃyasya sarvabhavagati«Æpapannasya sarvasattvaparipÃkÃya sarvakalpÃn saævasamÃnasya daÓa dharmà na saævidyante / katame daÓa? yaduta saæsÃrÃbhilëo và saæsÃrabhavagatyupapattinirvedo và vi«ayaratyanunayo và pratighÃtacittatà và upabhoktukÃmatà và sarvakleÓaparitÃpo và du÷khavedanÃnubhÃvo và vi«ayagatyupapattibhayaæ và bhavÃbhilëo và abhiniveÓo và / api tu khalu kulaputra nirdek«yÃmi buddhÃnubhÃvena anÃgatÃnÃæ ca bodhisattvÃnÃæ vipulabodhisattvapraïidhÃnabalavivardhanatÃyai // bhÆtapÆrvaæ kulaputra atÅte 'dhvani lokadhÃtusamudraparamÃïuraja÷samÃnÃæ pareïa paratareïa yadÃsÅt - tena kÃlena tena samayena ratnaprabhà nÃma lokadhÃtu÷ / tasyÃæ khalu puna÷ kulaputra ratnaprabhÃyÃæ lokadhÃtau suprabho nÃma kalpo 'bhÆt / tasmin khalu puna÷ suprabhe kalpe daÓa buddhasahasrÃïyupapadyante sma / te«Ãæ khalu kulaputra daÓÃnÃæ buddhasahasrÃïÃæ prÃthamakalpiko dharmacakranirgho«agaganapradÅparÃjo nÃma tathÃgato 'rhan samyaksaæbuddho loka udapÃdi vidyÃcaraïasaæpanna÷ sugato lokavidanuttara÷ puru«adamyasÃrathi÷ ÓÃstà devamanu«yÃïÃæ buddho bhagavÃn, yena sarvaprathamamanuttarà samyaksaæbodhirabhisaæbuddhà / sa khalu puna÷ kulaputra tathÃgato madhye (##) cÃturdvÅpakasya rativyÆhÃyà rÃjadhÃnyà nÃtidÆre upapanna÷ / tasyÃ÷ khalu punà rativyÆhÃyà rÃjadhÃnyÃ÷ pÆrveïa suprabhaæ nÃma vana«aï¬amabhÆt / tasmin khalu puna÷ suprabhe vana«aï¬e ratnakusumamegho nÃma bodhimaï¬o 'bhÆt / tasmin khalu ratnakusumameghe bodhimaï¬e vairocanamaïipadmagarbhasiæhÃsanaæ prÃdurabhÆt, yatra sa bhagavÃn dharmacakranirgho«agaganameghapradÅrÃjastathÃgato ni«adya anuttarÃæ samyaksaæbodhimabhisaæbuddha÷ / tena ca samayena manu«yÃïÃæ daÓa var«asahasrÃïi Ãyu÷ pramÃïamabhÆt / atha prÃïÃtipÃti«u sarve«u loke prÃdurbhÆte«u adattÃdÃyi«u kÃmamithyÃcÃri«u m­«ÃvÃdi«u paiÓunike«u pÃru«ike«u saæbhinnapralÃpi«u abhidhyÃlu«u vyÃpannacitte«u mithyÃd­«Âi«u, evaæ daÓasvakuÓale«u karmapathe«u vipulÅbhÆte«u suprati«Âhite«u sa bhagavÃn dharmacakranirgho«agaganameghapradÅparÃjastathÃgata÷ paripÆrïaæ var«asahasraæ bodhimaï¬agato bodhisattvÃnÃæ dharmaæ deÓayÃmÃsa lokendrÃïÃæ ca pÆrvajinak­tÃdhikÃrÃïÃæ jambudvÅpakÃnÃæ ca manu«yÃïÃæ kuÓalamÆlaparipÃcanÃya // tena ca samayena tasyÃæ rativyÆhÃyÃæ rÃjadhÃnyÃæ jayaprabho nÃma rÃjà abhÆt / tena adattÃdÃyinÃæ puru«ÃïÃæ caurÃïÃæ kilbi«akÃriïÃæ prÃïÃtipÃtinÃæ kÃmamithyÃcÃriïÃæ m­«ÃvÃdinÃæ paiÓunikÃnÃæ pÃru«ikÃïÃæ saæbhinnapralÃpinÃæ abhidhyÃlÆnÃæ vyÃpannacittÃnÃæ mithyÃd­«ÂikÃnÃmadharmarÃgaraktÃnÃæ vi«amalobhÃbhibhÆtÃnÃæ mithyÃdharmaparigatÃnÃæ k­tapÃpÃnÃæ k­taraudrÃïÃmak­tapuïyÃnÃmak­tabhayabhÅrutrÃïÃnÃmamÃt­j¤ÃnÃmapit­j¤ÃnÃmaÓrÃmaïyÃnÃmabrÃhmaïyÃnÃmamanÃryaj¤ÃnÃmaparÃdhinÃmanekÃni ÓatasahasrÃïi cÃrake prak«iptÃnyabhÆvan damanÃrthÃya / rÃj¤a÷ khalu puna÷ jayaprabhasya vijitÃvÅ nÃma putro 'bhÆdabhirÆpa÷ prÃsÃdiko darÓanÅya÷ paramaÓubhavarïapu«kalatayà samanvÃgato '«ÂaviæÓatibhirmahÃpuru«alak«aïairupeta÷ / atha sa sarasvatisaægÅtiprÃsÃdÃbhirƬho mahÃstrÅgaïaparivÃrapariv­ta÷ te«Ãæ cÃrakÃvaruddhÃnÃæ sattvÃnÃæ vividhagìhabandhanabaddhÃnÃæ bhairavamutkroÓaÓabdamaÓrau«Åt / Órutvà ca punarudvigna÷ saævignacitto mahÃkaruïÃsaæjÃta÷ tasmÃtprÃsÃdÃdavatÅrya taccÃrake praviÓya adrÃk«ÅttÃæÓcÃrakagahanaprak«iptÃn sattvÃn nÃnÃha¬iniga¬akaÂakakuï¬alaÓ­ÇkhalÃkhalÅnabandhanabaddhÃn parasparaÓarÅravinibaddhÃn mahÃndhakÃraprak«iptÃn dhÆmatimirÃv­tÃn vi«amavÃtopahataÓarÅrÃn dhamanÅsaætatagÃtrÃn k«utpipÃsÃparipŬitÃn nagnÃn nirvasanÃn pÃæÓuraja÷saæmrak«itaÓarÅrÃæÓca keÓÃbhicchÃditakÃyÃn uruniga¬abandhanabaddhÃn vividhÃ÷ kÃraïÃ÷ kÃryamÃïÃn du÷khavedanÃmanubhavamÃnÃnanekavidhÃn kÃraïÃn paridevavipralÃpÃn pramu¤camÃnÃn / sa tÃn d­«Âvà mahatkÃruïyamutpÃdya udÃrakaruïÃÓayasaæjÃta÷ parahitÃdhÃno 'dbhutacetÃÓcÃrakagahanagatÃn sattvÃn samÃÓvÃsayÃmÃsa bandhanavipramok«Ãya / sa te«Ãæ sattvÃnÃmabhayaæ datvà yena rÃjà jayaprabhastenopasaækramya evamÃhayatkhalu devo jÃnÅyÃt - mayà bandhanÃgÃrabandhanagatÃnÃæ sattvÃnÃæ kÃruïyÃdabhayaæ dattam / te mucyeran / atha jayaprabheïa rÃj¤Ã sarvÃïi pa¤cÃmÃtyaÓatÃni saænipÃtya parip­«ÂÃniyu«mÃkaæ kathaæ bhavati? ta Ãhu÷ - ete rÃjakoÓavilopino rÃj¤o vadhÃya parÃkrÃntÃ÷ / rÃj¤o 'nta÷pure parÃkramanto g­hÅtÃ÷ / vadhÃrhà hyete / vadha evai«Ãæ daï¬o bandhanagatÃnÃæ và maraïam / yo 'pye«ÃmanugrahÃya pratipadyate, so 'pi rÃj¤o 'parÃdhÅ // (##) atha khalu sa vijitÃvÅ rÃjaputro mahÃkaruïÃparipŬitastÃnamÃtyÃn provÃcatathÃstu yathà yÆyaæ vadatha / tadathots­jatainÃnaparÃdhina÷ puru«Ãn / ahame«ÃmathÃrya sarvadu÷khavedanÃ÷ saæso¬humutsahe / yad yu«mÃbhire«Ãæ karaïÅyaæ tanmama kuruta / ahame«Ãæ bandhanavipramok«Ãya vividhakÃraïÃparigata÷ kÃyajÅvitaæ parityajÃmi / tatkasya heto÷? yadyahametÃn sattvÃnasmÃdbandhanÃnna Óaknomi mocayitum, tatkathaæ Óakyaæ traidhÃtukabandhanÃgÃragatÃn sattvÃæst­«ïÃpÃÓavinibaddhÃn avidyÃgahanagatÃn mohÃndhakÃraprak«iptÃn dÃridryadu÷khaprapŬitÃn gambhÅragahanadurgatipratipannÃn visaæsthitavivarïaÓarÅrÃn nirastasarvendriyaprayogÃn vibhrÃntamÃnasÃn ani÷saraïadarÓina÷ ÃlokavirahitÃæstÃæstraidhÃtukÃbhinivi«ÂÃn puïyaj¤ÃnasaæbhÃravikalÃn j¤ÃnÃyatanaparibhra«ÂÃn nÃnÃkleÓamalinacittÃn du÷khapa¤jaraprak«iptÃn mÃravaÓagatÃn jÃtijarÃramaïaÓokaparidevadu÷khadaurmanasyopÃyÃsaprapŬitÃn parimocayitum // atha khalu vijitÃvÅ rÃjakumÃrastÃn sarvÃn bandhanagatÃn sattvÃæstasmÃdbandhanÃgÃrÃtparimocayati sma ÃtmaparityÃgena sarvaparivÃreïa sarvadhanaskandhena / sa tÃn parimocya yatte«Ãæ sattvÃnÃæ du÷khopadhÃnaæ taduts­jya na vinivartayate sma / atha tÃni pa¤cÃmÃtyaÓatÃnyÆrdhvabÃhÆni utkroÓamÃnÃni jayaprabhaæ rÃjÃnamupasaækramya evamÃhu÷ - yatkhalu devo jÃnÅyÃt - vijitÃvina÷ kumÃrasya cchandenÃyaæ rÃjakoÓo vilupyate / asmÃkamapi sarve«Ãæ jÅvite saæÓaya÷ / yadi devo vijitÃvino rÃjakumÃrasya nigrahaïaæ ca kari«yati, devasya nacireïa jÅvitaæ na bhavi«yati // atha khalu jayaprabho rÃjà kupito vijitÃvinaæ rÃjakumÃraæ saha tairaparÃdhibhi÷ puru«airvadhÃyots­«ÂavÃn / tasya mÃtà janetrÅ tacchrutvà udvignà strÅsahasrapariv­tà pramuktakeÓÅ nirÃbharaïagÃtrÅ svamukhaæ vyÃlupya urastìayantÅ pÃæÓvavakÅrïaÓiraskà krandamÃnà Ãrtasvaraæ rudantÅ rÃjÃnamupasaækramya saparivÃrà caraïayornipatya evaæ vij¤ÃpayÃmÃsa - pramu¤ca deva vijitÃvinaæ rÃjakumÃram / dehi deva kumÃrasya jÅvitam / atha rÃjà vijitÃvinaæ kumÃraæ saæmukhaæ sthÃpayitvà evamÃhaæ - uts­ja kumÃra etÃnaparÃdhino manu«yÃn / yadi notsrak«yasi, tade«ÃmarthÃya vadhamupagami«yasÅti / sa vadhamabhyupagatavÃnasaælÅnena cittena asaækucitena sarvaj¤atÃrambaïaprayuktena parahitapariïatena mahÃkaruïÃpÆrvaægamena / tasya janetryà rÃjà jayaprabho 'rdhamÃsaæ yÃcito darÓanÃya-ardhamÃsaæ kumÃro dÃnaæ dadÃtu yasya yenÃrtha÷ / tato yathÃkÃmaæ karaïÅya÷ / bhavatu tattatheti rÃj¤Ãnuj¤atÃm / atha tasyà rativyÆhÃyà rÃjadhÃnyà uttareïa pÆrvayaj¤avÃÂaprak­taæ sÆryaprabhaæ nÃma mahodyÃnam / tatra kumÃro 'bhini«kramya yasya yenÃrtha÷ tasya tatprÃdÃt / tena nirargalaæ yaj¤aæ yajatà ardhamÃsaæ vividhà dÃnavidhayo dattÃ÷ / annamannÃrthibhya÷ pÃnavastrapu«pamÃlyavilepanacÆrïacÅvaracchatradhvajapatÃkÃratnÃbharaïavividhavibhÆ«aïasarvopakaraïavi«ayastadarthibhyo nis­«Âa÷ // tata÷ paÓcime divase sarvajanakÃya÷ saænipatita÷ / rÃjÃmÃtyastrÅgaïaÓre«Âhig­hapatinaigamajanapadÃ÷ (##) sarvapëaï¬ÃÓca saænipatitÃ÷ / sa ca bhagavÃn dharmacakranirgho«agaganameghapradÅparÃjastathÃgata÷ sattvaparipÃkavinayakÃlamÃgamayya taæ yaj¤avÃÂamupasaækrÃnto devendragaïapariv­to nÃgendragaïapariv­to nÃgendrasaæpÆjito yak«endrakÃyÃbhinato gandharvendrÃbhi«Âuto 'surendrapraïataÓarÅraÓcƬÃmaïivibhÆ«itaprasannacitto garu¬endrapÆjÃvidhibhirabhiprakÅrïa÷ prÅtimanobhi÷ kinnarendai÷ paripÆjita÷ stutisaægÅtisaæcodito mahoragendrasaæprek«itÃvalokitavadana÷ / adrÃk«Åt sa mahÃjanakÃyo vijitÃvÅ ca rÃjakumÃrastaæ bhagavantaæ dharmacakranirgho«agaganameghapradÅparÃjaæ tathÃgatamarhantaæ samyaksaæbuddhaæ dÆrata evÃgacchantaæ prÃsÃdikaæ darÓanÅyaæ ÓÃntendriyaæ ÓÃntamÃnasaæ guptaæ jitendriyaæ nÃgamiva sudÃntaæ hradamivÃcchaæ viprasannamanÃvilaæ mahatà buddhavikurvitaprÃtihÃryeïa mahatyà buddhav­«abhitayà virocayamÃnaæ buddhÃdhipateyenÃbhibhavantaæ buddhamÃhÃtmyatayà prabhÃsayamÃnaæ mahÃbuddhalak«aïÃnuvya¤janavibhÆ«aïopaÓobhitakÃyaæ sarvalokaæ buddhaprabhÃmaï¬alÃvabhÃsena spharamÃïaæ buddharaÓmibhiravabhÃsayamÃnaæ sarvaromavivarebhyo gandharatnÃrciÓcakrÃïi pramu¤camÃnaæ buddhak«etraprakampanena sarvalokaæ saækampayamÃnaæ sarvavyÆhameghapravar«aïena buddhavikrameïa sarvasattvakleÓaprajahanena buddheryÃpathena sarvasattvaprÅtivegavivardhanena buddhadarÓanaprabhÃvenopasaækramamÃïam / d­«Âvà ca bhagavato 'ntike cittamabhiprasÃdayÃmÃsu÷ // atha khalu vijitÃvÅ rÃjakumÃra÷ sa ca mahÃn janakÃyastaæ bhagavantaæ dharmacakranirgho«agaganameghapradÅparÃjaæ tathÃgataæ dÆrÃdeva pratyudgamya prasannacitta÷ sarvaÓarÅreïa praïipatya pÃdau ÓirasÃbhivandya anekavidhayà pÆjayà saæpÆjya evaæ vÃcamabhëata - ehi bhagavan, ehi sugata / samanvÃh­tÃ÷ sma÷ tathÃgatena, anuparig­hÅtÃ÷ sma÷ sugatena / atha khalu vijitÃvÅ rÃjakumÃrastasya bhagavato 'grÃsanamupadarÓayan evamÃha - ni«Ådatu bhagavÃn / idamÃsanaæ praj¤aptam / tato bhagavata upasaækrÃmatastadÃsanaæ ÓucigarbhaÓarÅrakÃyikÃbhirdevatÃbhirbuddhÃnubhÃvena gandhamaïirÃjapadmagarbhamadhi«Âhitam / nya«ÅdadbhagavÃn dharmacakranirgho«agaganameghapradÅparÃjastathÃgatastatrÃsane, ÃsanaparivÃre«u ca bodhisattvÃ÷ / tasya sahadarÓanena tasyÃæ par«adi sarve«Ãæ sattvÃnÃæ sarvavyÃdhaya÷ praÓÃntÃ÷, sarvÃvaraïanivaraïavigatÃÓcÃryadharmÃïÃæ bhÃjanÅbhÆtÃ÷ saæsthitÃ÷ // atha khalu bhagavÃn dharmacakranirgho«agaganameghapradÅparÃjastathÃgatastÃn sattvÃn bhÃjanabhÆtÃn viditvà anupÆrveïa kathÃmakÃr«Åt / yaduta hetumaï¬alaprabhÃsaæ nÃma sÆtrÃntaæ saæprakÃÓayÃmÃsa / svarÃÇgasahasrasaæprayuktaæ ca vadanÃntarÃt sarvadharmÃÇgasaæprayuktaæ sarvajaganmantrasÃgaraniruktinirnÃdanirgho«aæ niÓcÃrayÃmÃsa / atha tÃvadeva tata÷ par«ado 'ÓÅtÅnÃæ prÃïiniyutÃnÃæ virajo vigatamalaæ dharme«u dharmacak«urutpannam / bahubhiÓca prÃïiniyutairaÓaik«abhÆmiranuprÃptà / daÓa ca prÃïisahasrÃïi mahÃyÃne vinÅtÃni, yaduta samantabhadrabodhisattvacaryÃmahÃpraïidhÃnaparipÆrinaye 'vatÃritÃni / evaæ tasya bhagavato mahÃbuddhavikurvitena dharmacakraæ pravartayamÃnasya daÓasu dik«u buddhak«etraÓatasahasraparamÃïuraja÷samÃ÷ sattvà mahÃyÃne vinayamagaman / anantamadhyÃÓca sattvà daÓadiÓi loke nÃnÃbuddhak«etraprasarasamavasaraïe«vapÃyabhÆmiæ vinivartayÃmÃsu÷ / (##) gaïanÃsamatikrÃntÃÓca sattvÃ÷ svargopapattipathe prati«ÂhÃpità abhÆvan / vijitÃvÅ ca rÃjakumÃra imaæ sarvasattvaparipÃkayathÃÓayasaæcodanakuÓalamÆlasaæbhavaæ bodhisattvavimok«aæ pratyalabhata // syÃtkhalu punaste kulaputra - anya÷ sa tena kÃlena tena samayena vijitÃvÅ rÃjakumÃro 'bhÆt, yena tatsvakÃyajÅvitaæ parityajya sarvadhanaskandhaparivÃraæ parityajya sarvamÃnu«yakaæ ca jÅvalokasukhaæ parityajya te bandhanagatÃ÷ sattvÃ÷ tasmÃdbandhanÃt parimok«itÃ÷? sa ca nirargalo mahÃyaj¤o ya«Âa÷? sa ca bhagavÃn dharmacakranirgho«agaganameghapradÅparÃjastathÃgato 'rhan samyaksaæbuddha÷ ÃrÃgita÷? tasya ca tathÃgatasya sahadarÓanenÃnuttarÃyÃæ samyaksaæbodhau cittamutpÃditam? e«a ca sarvasattvaparipÃkayathÃÓayasaæcodanakuÓalamÆlasaæbhavo bodhisattvavimok«a÷ pratilabdha÷? na khalu punaste kulaputra evaæ dra«Âavyam / ahaæ sa tena kÃlena tena samayena vijitÃvÅ nÃma rÃjakumÃro 'bhÆvam / mayà tadvijitÃvÅrÃjakumÃrabhÆtena mahÃkaruïÃprapŬitena sarvajagaddhitapratipannena traidhÃtukÃniÓritena vipÃkÃpratikÃÇk«iïà yaÓaskÅrtinÃmÃnabhinandinà ÃtmÃnamanutkar«ayatà paramapaæsayatà sarvavastvanabhinivi«Âena bhavasaæj¤occalitena traidhÃtukÃnabhinandinà lokavi«ayasukhavimukhena tathÃgatavi«ayÃvimukhena bodhyÃÓayaviÓuddhena adhyÃÓayavajraparini«pannena sarvajaganmahÃmaitrÅprayogena sarvajaganmahÃkaruïÃdu÷khavyupaÓamasaæprayuktena tathÃgatabalÃdhyÃÓayamadhyÃlambatà bodhisattvamÃrgaæ pariÓodhayatà mahÃyÃnavyÆhaniryÃïapathamalaækurvatà sarvaj¤atÃmÃrgamabhivilokayatà imÃnyevaæ du«karÃïi k­tÃni / evaæ cirapratilabdha÷ kulaputra mayai«a sarvasattvaparipÃkayathÃÓayasaæcodanakuÓalamÆlasaæbhavo bodhisattvavimok«a÷ // tatkiæ manyase kulaputra - anyÃni tÃni tena samayena pa¤cÃmÃtyaÓatÃnyabhÆvan, yai÷ sa rÃjà jayaprabho vitathaæ vij¤Ãpya mama vadhÃyodyojita÷? na khalvevaæ dra«Âavyam / imÃni tÃni pa¤ca puru«aÓatÃni yÃni devadattena bhagavato vadhÃyodyojitÃni / tÃni ca bhagavatà vinÅya anuttarÃyÃæ samyaksaæbodhau vyÃk­tÃni - bhavi«yatyanÃgate 'dhvani sumeruparamÃïuraja÷samai÷ kalpai÷ ekasmin suprabhanÃmadheye kalpe pa¤ca buddhaÓatÃni nÃnÃbuddhak«etraguïavyÆhÃni nÃnÃjanmakulagotrasaæbhavÃni nÃnÃmÃtÃpit­vyapadeÓÃni nÃnÃjanmavikurvitasaædarÓanÃni nÃnÃbhini«kramaïavikurvitÃni nÃnÃbodhiv­k«aprabhÃsaædarÓanÃni nÃnÃbodhimaï¬opasaækramaïamukhÃni nÃnÃmÃrabhaÇgasaædarÓanÃni nÃnÃbhisaæbodhivikurvitasaædarÓanÃni nÃnÃdharmacakrapravartananayanÃmaniruktÅni nÃnÃsÆtrÃntanayanirdeÓÃni nÃnÃvÃkpatharutodÃhÃrÃïi nÃnÃpar«anmaï¬alavyÆhÃni nÃnÃprabhÃmaï¬alaprabhÃvyÆhapramu¤canÃni nÃnÃyu÷pramÃïÃni nÃnÃÓÃsanÃdhi«ÂhÃnÃni nÃnÃÓÃsanavij¤aptÅni nÃnÃnÃmadheyÃni mahÃkaruïÃÓarÅrÃïi, ye«Ãæ prÃthamakalpiko mahÃkÃruïiko nÃma tathÃgato ratnaprabhÃyÃæ lokadhÃtÃvanuttarÃæ samyaksaæbodhimabhisaæbhotsyate / tasyÃmeva lokadhÃtau dvitÅya÷ sarvajagaddhitapraïidhÃnacandro nÃma tathÃgata utpatsyate / t­tÅyo mahÃkaruïÃsiæho (##) nÃma tathÃgata utpatsyate / caturtha÷ sarvalokahitai«Å nÃma tathÃgata utpatsyate / yÃvatsarvapaÓcimo vaidyarÃjo nÃma tathÃgata utpatsyate // tatkiæ manyase kulaputra - anye te tena kÃlena tena samayena aparÃdhina÷ puru«Ã rÃjakilbi«akÃriïo 'bhÆvan ye te mayà vadhyaghÃtavaÓagatÃ÷ svakÃyajÅvitaæ parityajya tato bandhanÃt parimok«itÃ÷? na khalvevaæ dra«Âavyam / ime te krakucchandapÆrvagamà bhadrakalpikÃstathÃgatÃ÷ / tadanyÃni ca daÓa÷ bodhisattvÃsaækhyeyaÓatasahasrÃïi yairbhagavato 'nantabalavighu«ÂanirnÃditaÓrÅsaæbhavamatestathÃgatasya darÓanena anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam, yÃnyetarhi daÓasu dik«u bodhicaryÃæ caranti / ime ca sarvasattvaparipÃkayathÃÓayasaæcodanakuÓalamÆlasaæbhavaæ bodhisattvavimok«aæ bhÃvayanti vipulÅkurvanti // tatkiæ manyase kulaputra - anya÷ sa tena kÃlena tena samayena jayaprabho nÃma rÃjà abhÆt? na khalvevaæ dra«Âavyam / satyaka÷ sa mahÃvÃdÅ tena kÃlena tena samayena jayaprabho nÃma rÃjà abhÆt / tatkiæ manyase kulaputra - anya÷ sa tena kÃlena tena samayena rÃjaparivÃro 'bhÆdanta÷purastryÃgÃradauvÃrikapÃr«adyà và anuyÃtrikà vÃ? na khalvevaæ dra«Âavyam / imÃni tÃni «a«ÂirnigranthasahasrÃïi, yÃni satyakena mahÃvÃdinà bhagavata÷ sakÃÓamupanÅtÃni, vÃdidhvajadhÃraïatayà bhagavato vÃdÃyopasaækrÃntÃni / tÃni ca sarvÃïi bhagavatà vyÃk­tÃnyanuttarÃyÃæ samyaksaæbodhau / nÃnÃbuddhak«etravyÆhairnÃnÃkalpairnÃnÃnÃmadheyaistathÃgatÃæ loke utpatsyante // sa khalu puna÷ kulaputra vijitÃvÅ rÃjakumÃro mÃtÃpit­bhyÃmanuj¤ÃtastÃn bandhanagatÃn sattvÃn parimocya sphÅtÃæ vasumatÅæ dhanakanakaratnasam­ddhÃmapahÃya putradÃraæ cots­jya tasya bhagavato dharmacakranirgho«agaganameghapradÅparÃjasya tathÃgatasyÃntike prÃvrajat / pravrajitvà pa¤ca var«asahasrÃïi brahmacaryamacarat / etasminnantare daÓa samÃdhimukhasahasrÃïi saæni«pÃdayÃmÃsa / daÓa ca dhÃraïÅmukhasahasrÃïi pratyalabhata / daÓa ca abhij¤ÃnayasahasrÃïyavakrÃntÃni / daÓa bodhisattvamahÃnidhÃnasahasrÃïi pratilabhate sma / daÓa cÃsya sarvaj¤atÃvegasahasrÃïyÃjÃtÃni / daÓa cÃnena k«ÃntimukhasahasrÃïi pariÓodhitÃni / daÓa cittanidhyaptisahasrÃïyabhinirh­tÃni / daÓa ca bodhisattvabalaÓarÅrÃïi saævardhitÃni / daÓa ca bodhisattvaj¤ÃnamukhasahasrÃïyavakrÃntÃni / daÓa cÃsya praj¤ÃpÃramitÃnayasahasrÃïyÃjÃtÃni / daÓa ca buddhasahasradarÓanadiÇbhukhasahasrÃïyÃmukhÅbhÆtÃni / daÓa ca anena bodhisattvapraïidhÃnasahasrÃïyabhinirh­tÃni / sa evaæ dharmasamanvÃgata÷ praticittak«aïe daÓasu dik«u daÓabuddhak«etrasahasrÃïyÃkrÃmati sma / ekaikasyÃæ ca lokadhÃtau cittak«aïe cittak«aïe daÓa buddhasahasrÃïi pÆrvÃntÃparÃntato 'nusmarati sma / te«Ãæ ca tathÃgatÃnÃæ daÓa buddhanirmÃïasamudrasahasrÃïi daÓadikpras­tÃnyavataranti sma / cittak«aïe cittak«aïe daÓa buddhak«etrasahasraparyÃpannÃn sarvasattvÃnadrÃk«Åt / nÃnÃgatyupapannÃæÓcyavata (##) upapadyamÃnÃn hÅnÃn praïÅtÃn sugatÃn durgatÃn suvarïÃn durvarïÃn yathÃkÃmopagatÃn / te«Ãæ ca sattvÃnÃæ cyutyupapattÅravatarati sma / cittaparivartÃn cittacaritÃni cintÃnantaryatÃmÃÓayanÃnÃtvamindriyasÃgarÃnapi prayogaprasarÃnapi karmÃvasÃnamapi paripÃkavinayakÃlamapi avatarati sma // sa khalu puna÷ kulaputra vijitÃvÅ rÃjakumÃrastataÓcyutvà tatraiva jambudvÅpe rativyÆhÃyÃæ rÃjadhÃnyÃæ tasminneva rÃjakule upapadya cakravartirÃjyaiÓcaryaæ pratyalabhata / tena cakravartirÃjabhÆtena tasya bhagavato dharmacakranirgho«agaganameghapradÅparÃjasya tathÃgatasya parinirv­tasyÃnantaraæ dharmagaganÃbhyudgataÓrÅrÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ tatraiva bodhimaï¬e ÓakrabhÆtena devendragarbho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ tatraiva lokadhÃtau suyÃmadevarÃjabhÆtena dharaïÅÓrÅparvatatejo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ tasminneva lokadhÃtau saætu«itadevarÃjabhÆtena dharmacakraprabhanirgho«arÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ tasminneva lokadhÃtau sunirmitadevarÃjabhÆtena gaganakÃntarÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ tasminneva lokadhÃtau vaÓavartidevarÃjabhÆtenÃnavamardabalaketurnÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ tasminneva lokadhÃtÃvasurendrabhÆtena sarvadharmanigarjitarÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ tasminneva lokadhÃtau brahmendrabhÆtena dharmacakranirmÃïasamantapratibhÃsanirgho«o nÃma tathÃgata ÃrÃgita÷ / iti hi kulaputra etÃæstathÃgatÃn pramukhÃn k­tvà tasyÃmeva ratnaprabhÃyÃæ lokadhÃtau tasminneva suprabhe kalpe daÓa buddhasahasrÃïyudapadyanta / sarve ca te tathÃgatà vijitÃvinà rÃjakumÃreïÃrÃgitÃ÷ / tasya khalu puna÷ kulaputra suprabhasya mahÃkalpasyÃnantaraæ suraÓmirnÃma kalpo 'bhÆt / tasmiæÓca suraÓmikalpe daÓa buddhasahasrÃïyupapadyanta / ahaæ ca tasmin kalpe mahÃmatirnÃma rÃjà abhÆvam / tena me rÃjabhÆtena lak«aïaÓrÅparvato nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ tasminneva kalpe g­hapatibhÆtena saæv­taskandho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ tasminneva kalpe amÃtyabhÆtena vimalavatso nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ tasminneva kalpe 'surendrabhÆtena veÓadhÃrÅ nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ tasminneva kalpe v­k«adevatÃbhÆtena lak«aïasumerurnÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ tasminneva kalpe sÃrthavÃhabhÆtena vimalabÃhurnÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ tasminneva kalpe nagaradevatÃbhÆten siæhavikrÃntagÃmÅ nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ tasminneva kalpe vaiÓravaïabhÆtena devendracƬo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ tasminneva kalpe gandharvarÃjabhÆtena dharmodgatakÅrtinÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ tasminneva kalpe kumbhÃï¬endrabhÆtena avabhÃsamakuÂÅ nÃma tathÃgata ÃrÃgita÷ // iti hi kulaputra mayaitÃn daÓa tathÃgatÃn pramukhÃn k­tvà tatra suraÓmikalpe «a«ÂirbuddhakoÂya ÃrÃgitÃ÷ / nÃnopapattikÃyikayà sarve ca me tathÃgatÃ÷ pÆjitÃ÷ / ekaikaæ (##) ca tathÃgatamupasaækrÃmantyà anantamadhya÷ sattvadhÃturanuttarÃyÃæ samyaksaæbodhau paripÃcita÷ / ekaikaæ ca tathÃgatamupasaækrÃmantyà nÃnÃsamÃdhimukhÃni pratilabdhÃni / nÃnÃdhÃraïÅmukhÃni nÃnÃbhinirhÃranayà nÃnÃpratisaævinnayÃbhinirhÃrà nÃnÃsarvaj¤atÃnayÃnugamà nÃnÃdharmÃlokamukhapratilÃbhanayà nÃnÃj¤ÃnanayÃnugamavicÃrà nÃnÃdiksamudrapraveÓÃvabhÃsà nÃnÃk«etrasamudrÃvatÃrapraveÓÃvabhÃsà nÃnÃtathÃgatadarÓanasamudravij¤aptyavabhÃsÃ÷ pratilabdhÃ÷, avakrÃntà viÓuddhÃ÷ saævardhitÃ÷ pras­tÃ÷ pratis­tÃ÷ / yathà ca tatra suraÓmikalpe tathÃgatà ÃrÃgitÃ÷, tathà sarvatralokadhÃtusamudraparamÃïuraja÷same«u kalpe«u ye kecittathÃgatà upapadyante, ye 'pi tadanyebhyo lokadhÃtubhya Ãgatya tathÃgatà dharmaæ deÓayamÃsu÷, te«Ãæ mayà sarve«Ãæ tathÃgatÃnÃmantikÃddharmadeÓanà ÓrutÃ, Órutvà ca saædhÃrità / sarve ca mayà te tathÃgatà ÃrÃgità abhirÃdhitÃ÷ / te«Ãæ ca me buddhÃnÃæ bhagavatÃæ ÓÃsanaæ saædhÃritam / sarve«Ãæ ca me te«Ãæ tathÃgatÃnÃmantikÃde«a sarvasattvaparipÃkayathÃÓayasaæcodanakuÓalamÆlasaæbhavo bodhisattvavimok«a÷ pratilabdho nÃnÃpratilÃbhanayanÃnÃvimok«anayamukhai÷ // atha khalu sarvajagadrak«ÃpraïidhÃnavÅryaprabhà rÃtridevatà tasyÃæ velÃyÃmetaæ vimok«anayaæ paridÅpayantÅ saædarÓayamÃnà sudhanaæ Óre«ÂhidÃrakaæ gÃthÃbhiradhyabhëata - acintyametaæ paramaæ vimok«aæ mÃæ p­cchasi tvaæ khalu yatprapÅta÷ / vinirdiÓatyÃ÷ sugatÃnubhavÃcch­ïu«va tanme nikhilaæ yathÃvat // 12 // kalpÃnanantÃn vipulÃnacintyÃn k«etrÃrïavÃæÓcÃpratimÃnasaækhyÃn / sarvÃnatikramya babhÆva ramyà ratnaprabhà yà khalu lokadhÃtu÷ // 13 // tasyÃmabhÆtsuprabhanÃmadheya÷ kalpo 'mitÃnÃæ prabhavo jinÃnÃm / ÃrÃgitÃste khalu me munÅndrà vimok«ametaæ paribhÃvayantyà // 14 // yasyÃæ rativyÆhasanÃmikÃbhÆdvistÅrïacitrà vararÃjadhÃnÅ / suviÓuddhacittà vi«amaprayogÃ÷ sattvà hi yasyÃmabhavaæstadÃnÅm // 15 // jayaprabho 'syÃæ n­patirbabhÆva dharmeïa yastÃnanuÓÃsti sattvÃn / (##) putro 'sya nÃmnà vijitÃvirÃsÅt prÃsÃdiko lak«aïacitritÃÇga÷ // 16 // vadhÃya s­«ÂÃni n­peïa tena tadà sahasrÃïyaparÃdhinÃæ hi / d­«Âvà kumÃra÷ k­payà parÅtastÃn vipramok«Ãya n­paæ yayÃce // 17 // Órutvà n­po 'mÃtyagaïaæ tadÃnÅmÃhÆya te«Ãæ nikhilaæ tadÃha / te procurenaæ praïipatya sarve tvaddhÃtanÃyai«a n­pa prayoga÷ // 18 // vigrÃhitastairn­patistadaivaæ vadhÃya taæ putramathotsasarja / adÅnavaktra÷ svavadhÃnapek«o vadhyÃnatyajanna sa rÃjasÆnu÷ // 19 // Órutvà vadhots­«ÂamathÃsya mÃtà sÃnta÷purÃrtà n­patiæ yayÃce / mu¤cÃrdhamÃsaæ n­pate kumÃraæ dÃtuæ pradÃnÃnyakhilÃni loke // 20 // dattÃbhyanuj¤aÓca n­peïa tena prÃdÃtsa dÃnÃni yathocitÃni / rÃtriædivaæ dÃnamathÃrdhamÃsaæ datvà diÓÃbhya÷ samupÃgatÃnÃm // 21 // pëaï¬inÃæ yasya yadÅpsitaæ tat tasmai dadÃti sma vadhÃya sajja÷ / muktÃrtanÃdÃtha vinirjagÃma sà rÃjadhÃnyà janatà samagrà // 22 // saddharmagho«ÃmbaradÅparÃjo bodhidrumastha÷ sugatastadÃnÅm / pakvÃni j¤Ãtvà jagadindriyÃïi taæ yaj¤avÃÂaæ k­payà jagÃma // 23 // (##) upetya tasyÃæ pari«adyathÃsau tathÃgatavyÆhavikurvitena dharmapradÅpÃmbudadharmagho«asÆtrÃntarÃjaæ sugato babhëe // 24 // anantamadhyÃæ janatÃæ vinÅya sa vyÃkaroti sma tadÃgrabodhau / saæprasthito 'sau vijitÃvyudagro rÃjÃtmajaÓcaiva varÃgrabodhau // 25 // ÃrÃgya buddhaæ vipulaæ ca tasmai vidhÃya pÆjÃæ mudito babhëe / dvÅpo bhaveyaæ jagatÃæ vinetà trÃïaæ ÓaraïyaÓca parÃyaïaæ ca // 26 // sa prÃvrajattasya mune÷ samÅpe saæbodhimÃrgaæ parimÃrgamÃïa÷ / dharmasvabhÃvaæ suparÅk«amÃïo yatra sthita÷ kalpaÓatÃni cÅrïa÷ // 27 // du÷khÃrïavatve patitÃmanÃthÃæ k­pÃyamÃïo janatÃmaÓe«Ãm / saæbodhimÃrgaæ paribhÃvayitvà labhate tadÃnÅæ sa vimok«ametam // 28 // ye tatra kalpe sugatà babhÆvurÃrÃgya tÃnapyakhilÃn prasanna÷ / pÆjÃæ ca te«ÃmakarodudÃrÃæ saædhÃrayÃmÃsa ca dharmacakram // 29 // taduttare kalpamahÃrïave«u k«etrÃrïavÃïupratime«vaÓe«Ã÷ / ye codayÃtyantajinÃstadÃnÅmÃrÃgayÃmÃsa sa tÃn prapÆjya // 30 // ahaæ sa Ãsaæ vijitÃvinÃmà d­«Âvà narÃæÓcÃrakabandhanasthÃn / tadvipramok«Ãya vis­jya dehaæ labdho mamÃyaæ hi tadà vimok«a÷ // 31 // (##) yo bhÃvita÷ kalpamahÃsamudrÃn k«etrodadhÅnÃæ paramÃïusaækhyÃn / pratik«aïaæ caiva vivardhito 'bhÆdanantamadhyairasamairnayebhi÷ // 32 // d­«ÂÃÓca me kecana ye munÅndrÃ÷ prÃptaÓca yaæ me nikhile«vavÃpta÷ / mukhairnayÃnÃmaparÃparaæ ca saædarÓito 'yaæ mama tadvimok«a÷ // 33 // te«Ãmacintye hi vimok«atattve saæÓik«itÃhaæ bahukalpakoÂÅ÷ / prati«Âhità yatra jinairvimuktÃn saddharmameghÃn yugapatpibantÅ // 34 // k«etrÃïi sarvÃïyapi sarvadik«u spharanti kÃyena asajjamÃnÃ÷ / pratik«aïaæ k«etrapathe«vacintyÃæstryadhvÃbhidhÃnÃn praviÓanti vaæÓÃn // 35 // aÓe«atastrayadhvajinÃrïavÃnÃmekaikaÓaÓcÃbhimukhà bhavanti / vidarÓayantyeva ca te jine«u svakÃyameghÃn pratibimbabhÆtÃ÷ // 36 // sarvÃsu dik«vapyupasaækramanto vibhÃnti te sarvatathÃgatÃnÃm / vyÆhÃnaÓe«Ãnabhivar«amÃïÃ÷ pÆjÃæ prakurvanti ca te jinÃnÃm // 37 // p­cchantyatho buddhasamudrasaækhyÃn praÓnodadhÅæste vipulÃnanantÃn / saædhÃrayantyapyamitÃn jinÃnÃæ te dharmameghÃnabhivar«amÃïÃn // 38 // sarvÃsvaÓe«Ãsu ca dik«u yÃnti cak«u«pathe te jinamaï¬ale«u / (##) anekarÆpÃsanasaæni«aïïà nÃnÃvikurvÃmupadarÓayanta÷ // 39 // anantavarïairapi cÃtmabhÃvai÷ sahasraÓa÷ sarvadiÓa÷ spharanti / anantamadhyÃni vidarÓayanti rÆpÃïi cÃpyekasamucchrayaæ te // 40 // ekaikato romamukhÃdasaækhyÃn mu¤canti te raÓmimahÃsamudrÃn / kleÓÃgnidÃhaæ Óamayanti caiva sarvaprajÃnÃæ vividhairupÃyai÷ // 41 // yatra sthità nirmitakÃyameghÃnekaikaromïa÷ pravimu¤camÃnÃ÷ / tairadbhutai÷ sarvadiÓa÷ spharitvà dharmÃmbuvar«airvinayanti sattvÃn // 42 // nayapraveÓo 'yamacintyarÆpa÷ samÃÓraya÷ sarvajinÃtmajÃnÃm / yatra prati«ÂhÃya caranti caryÃæ k«etre«u sarve«vaparÃntakalpÃn // 43 // yathÃÓayaæ dharmamudÅrayanta÷ te d­«ÂijÃlÃdvinivartayanti / svargÃpavargairviniveÓya sattvÃn sarvaj¤abhÆmiæ pravidarÓayanti // 44 // lokopapatti«vakhilÃsvacintyairanantavarïairapi cÃtmabhÃvai÷ / yathÃÓayaæ dharmamudÃharanti te sarvasattvapratibhÃsarÆpÃ÷ // 45 // etÃæstathÃnyÃnapi cÃprameyÃn k«etrÃrïavÃïupratimÃnacintyÃn / acchambhi te varïamahÃsamudrÃn vimok«ametaæ pratilabhya ÓÃntam // 46 // etamahaæ kulaputra sarvasattvaparipÃkayathÃÓayasaæcodanakuÓalamÆlasaæbhavaæ bodhisattvavimok«aæ jÃnÃmi / kiæ mayà Óakyaæ sarvalokagatisamatikrÃntÃnÃæ bodhisattvÃnÃæ sarvalokopapattipratibhÃsaprÃptÃnÃæ (##) sarvaj¤aj¤ÃnÃvaraïaparvatavikiraïaprayuktÃnÃæ sarvadharmasvabhÃvalak«aïapratividdhÃnÃæ sarvakleÓÃvaraïÃndhakÃravidhamanaprayuktÃnÃæ sarvadharmapravicÃraïÃbhinirhÃrakuÓalamÆlÃnÃæ nirÃtmadharmaj¤Ãnapratyak«ÃïÃæ sarvasattvaparipÃkavinayÃpratiprasrabdhÃnÃmadvayadharmadhÃtunayasupratibiddhÃnÃæ sarvavÃkpathanayasÃgarÃnupras­tabuddhÅnÃæ caryÃæ j¤Ãtuæ guïasamudrÃn và avatartuæ j¤Ãnavikramo parij¤Ãtuæ cintÃvasthÃnaæ và praj¤Ãtuæ samÃdhivaÓità vÃdhigantuæ vimok«avikurvitaæ và samÃj¤Ãtum // gaccha kulaputra, iyamihaiva jambudvÅpe lumbinÅvane sutejomaï¬alaratiÓrÅrnÃma lumbinÅvanadevatà prativasati / tÃmupasaækramya parip­ccha - kathaæ bodhisattvà jÃtà bhavanti tathÃgatakule? kathamÃlokakarà bhavanti lokÃnÃm? kathamaparÃntakoÂÅgatÃn kalpÃn bodhisattvasaæcÃrikÃæ caranto na parikhidyante? atha khalu sudhana÷ Óre«ÂhidÃraka÷ sarvajagadrak«ÃpraïidhÃnavÅryaprabhÃyà rÃtridevatÃyÃ÷ pÃdau ÓirasÃbhivandya sarvajagadrak«ÃpraïidhÃnavÅryaprabhÃæ rÃtridevatÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tvya vanditvà namask­tya präjalÅk­to 'valokayamÃna÷ sarvajagadrak«ÃpraïidhÃnavÅryaprabhÃyà rÃtridevatÃyà antikÃtprakrÃnta÷ // 39 // (##) 42 Sutejomaï¬alaratiÓrÅ÷ / atha khalu sudhana÷ Óre«ÂhidÃraka÷ sarvajagadrak«ÃpraïidhÃnavÅryaprabhÃyà rÃtridevatÃyÃstÃmanuÓÃsanÅmanusmaran taæ sarvasattvaparipÃkayathÃÓayasaæcodanakuÓalamÆlasaæbhavabodhisattvavimok«aæ paribhÃvayan vipulÅkurvan anupÆrveïa yena lumbinÅvanaæ tenopajagÃma / upetya lumbinÅvanaæ pradak«iïÅk­tya sutejomaï¬alaratiÓriyaæ lumbinÅvanadevatÃæ parigave«amÃïo 'paÓyatsutejomaï¬alaratiÓriyaæ lumbinÅdevatÃæ lumbinÅvane«u sarvaratnadrumaÓÃkhÃmaï¬alakÆÂÃgÃre maïipadmagarbhasiæhÃsane ni«aïïÃæ viæÓatyà vanadevatÃniyutaÓatasahasrai÷ pariv­tÃæ purask­tÃæ dharmaæ deÓayamÃnÃæ sarvabodhisattvajanmasamudranirdeÓaæ nÃma sÆtrÃntaæ saæprakÃÓayamÃnÃæ tathÃgatagotrÃbhijÃtÃnÃæ bodhisattvÃnÃæ guïasamudravegavivardhanÃm / d­«Âvà ca yena sutejomaï¬alaratiÓrÅrlumbinÅvanadevatà tenopajagÃma / upetya sutejomaï¬alaratiÓrÅlumbinÅvanadevatÃyÃ÷ pÃdau ÓirasÃbhivandya purata÷ präjali÷ sthitvà evamÃha - mayà devate anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvà jÃtà bhavanti tathÃgatakule, kathaæ bodhisattvacÃrikÃæ caranta÷ sattvÃnÃmÃlokakarà bhavantÅti // evamukte sutejomaï¬alaratiÓrÅrlumbinÅvanadevatà sudhanaæ Óre«ÂhidÃrakametadavocat - daÓemÃni kulaputra bodhisattvajanmÃni yai÷ samanvÃgatà bodhisattvà jÃtà bhavanti tathÃgatakule«u / niryÃtà bodhisattvÃ÷ pradak«iïaæ bodhisattvakuÓalairvivardhante, na viti«Âhante na vi«Ådanti na vivartante na pratiprasrabhyante na parikhidyante na saæsÅdanti na muhyanti nÃvalÅyante na paritrasyanti na praïaÓyanti / anugacchanti sarvaj¤atÃdiganugamam / anusmaranti dharmadhÃtunayam / paripÃkaprÃptà bhavanti buddhabodhau / vipulÅkurvanti bodhicittotpÃdam / vivardhante sarvapÃramitÃbhi÷ / vivartante sarvalokagatibhya÷ / saævartante tathÃgatabhÆmau / uttÃpayanti j¤ÃnÃbhij¤atÃ÷ / ÃmukhÅbhavanti buddhadharme«u / anugatÃrthà bhavanti sarvaj¤atÃvi«aye / katamÃni daÓa? yaduta - sarvabuddhopasthÃnapraïidhiprayogagarbhaæ nÃma prathamaæ bodhisattvajanma / bodhicittÃÇgaparini«pattisaæbhavagarbhaæ nÃma dvitÅyaæ bodhisattvajanma / dharmanayanidhyaptiprayogÃbhimukhasaæbhavagarbhaæ nÃma t­tÅyaæ bodhisattvajanma / tryadhvalokÃdhyÃÓayaviÓuddhigarbhaæ nÃma caturthaæ bodhisattvajanma / samantÃvabhÃsaprabhÃgarbhaæ nÃma pa¤camaæ bodhisattvajanma / sarvatathÃgatakulagotrasaæbhavagarbhaæ nÃma «a«Âhaæ bodhisattvajanma / buddhabalÃvabhÃsÃlokÃlaækÃragarbhaæ nÃma saptamaæ bodhisattvajanma / samantaj¤ÃnamukhavyavacÃraïaparini«pattisaæbhavagarbhaæ nÃmëÂamaæ bodhisattvajanma / dharmadhÃtunirmÃïavyÆhagarbhaæ nÃma navamaæ bodhisattvajanma / tathÃgatabhÆmyÃkramaïavegagarbhaæ nÃma daÓamaæ bodhisattvajanma // tatra kulaputra katamatsarvabuddhopasthÃnapraïidhiprayogagarbhaæ nÃma prathamaæ bodhisattvajanma? iha kulaputra bodhisattva÷ Ãdita eva buddhopasthÃnÃya prapÆjyate sarvabuddhÃn bhagavata÷ satkurvan gurukurvan mÃnayan pÆjayan upati«Âhan ÃrÃgayan avirÃgayan tathÃgatadarÓanÃvit­pto buddhasatkÃraprayuktabuddhaprÅtivegavivardhitacetÃstathÃgatadarÓanaprasÃdavegasaæjÃta÷ / anivartayà Óraddhayà (##) puïyaæ samÃrjayan at­pta÷ sarvatathÃgatapÆjÃsaæbhÃrasamudÃnayanaprayukto 'pratiprasrabdhaprayogo bhavati / idaæ kulaputra bodhisattvÃnÃæ sarvabuddhapÆjopasthÃnapraïidhiprayogagarbhaæ nÃma prathamaæ bodhisattvajanma sarvaj¤atÃsaæbhÃrakuÓalamÆlasaæbhavasamÃrjanatÃyai saævartate // tatra kulaputra katamadbodhicittÃÇgaparini«pattisaæbhavagarbhaæ nÃma dvitÅyaæ bodhisattvajanma? iha kulaputra bodhisattvo 'nuttarÃyÃæ samyaksaæbodhau cittamutpÃdayati / yaduta mahÃkaruïÃcittaæ sarvasattvaparitrÃïÃya / sarvabuddhÃrÃgaïacittamatyantÃbhirÃdhanatÃyai / sarvabuddhadharmaparye«Âicittaæ sarvavastvanapek«atÃyai / mahÃprasthÃnacittaæ sarvaj¤atÃbhimukhatÃyai / mahÃmaitrÅcittaæ sarvajagatsaægrahaprayogaspharaïatÃyai / sarvajagadaparityÃgacittaæ sarvaj¤atÃsaænÃhad­¬hatÃyai / aÓÃÂhyÃmÃyÃcittaæ yathÃbhÆtaj¤ÃnÃvabhÃsapratilÃbhatÃyai / yathÃvÃdÅtathÃkÃricittaæ bodhisattvamÃrgapratipadyanatÃyai / sarvabuddhÃvisaævÃdanacittaæ sarvatathÃgatapraïidhyanupÃlanatÃyai / sarvaj¤atÃmahÃpraïidhÃnacittamaparÃntakoÂÅgatasarvasattvaparipÃkavinayÃpratiprasrabdhaye / etatpramukhairbuddhak«etraparamÃïuraja÷samairbodhicittÃÇgasaæbhÃrairabhini«panna÷ sa bodhisattvo jÃto bhavati tathÃgatakule / idaæ kulaputra bodhicittÃÇgaparini«pattisaæbhavagarbhaæ nÃma dvitÅyaæ bodhisattvajanma // tatra kulaputra katamadbodhisattvÃnÃæ dharmanayanidhyaptiprayoganetryabhimukhasaæbhavagarbhaæ nÃma t­tÅyaæ bodhisattvajanma? iha kulaputra bodhisattva÷ sarvadharmanayasaæbhavantighyaptimukhacetÃ÷ sarvaj¤atÃmÃrgÃkÃrapratipÆryabhimukhapariïatacetÃ÷ anavadyakarmasamudÃcÃrasaækalpacetÃ÷ sarvabodhisattvasamÃdhinayasÃgarapariÓuddhyabhimukhacetÃ÷ sarvabodhisattvaguïapratipattiparini«pannacetÃ÷ sarvabodhisattvamÃrgÃÇgavyÆhÃbhinirhÃracetà vipulasarvaj¤atÃrambaïasaæbhavakalpoddÃhajvalanakalpÃpratiprasrabdhavÅryacetÃ÷ sarvajagatparipÃkavinayaprasthÃnÃnantamadhyabodhisattvacaryÃbhinirhÃracetÃ÷ sarvÃcÃraÓik«Ãsupratipannabodhisattvaguïaparini«patti«u sarvabhÃvavibhÃvanayÃnubhÃvanayapravi«Âacetà bhavati / idaæ kulaputra dharmanayanidhyaptiyoganetryabhimukhasaæbhavagarbhaæ nÃma t­tÅyaæ bodhisattvajanma // tatra kulaputra katamadbodhisattvÃnÃæ tryadhvalokÃdhyÃÓayaviÓuddhigarbhaæ nÃma caturthaæ bodhisattvajanma? iha kulaputra bodhisattva÷ pariÓuddho bhavatyadhyÃÓayadhÃtau / avabhÃsaprÃpto bhavati buddhabodhau / avatÅrïo bhavati bodhisattvanayasamudre«u / sÃro bhavati d­¬hÃdhyÃÓayavajradhÃtusaæg­hÅtacetÃ÷ / vimukhÅbhavati sarvabhavagatyupapatti«u / abhimukhÅbhavati sarvatathÃgatavikurvitaparini«patti«u / viÓe«agÃminÅprÃpto bhavati bodhisattvatÅk«ïendriyatÃvivardhanatÃyai / kalyÃïacitto bhavatyadhyÃÓayaprabhÃsvaratÃyai / acalo bhavati d­¬hamahÃpraïidhÃnavivardhanatÃyai / sarvatathÃgatasamanvÃh­to bhavati sarvÃvaraïaparvatavikiraïatÃyai / pratiÓaraïabhÆto bhavati sarvajagadupajÅvya÷ / idaæ kulaputra bodhisattvÃnÃæ tryadhvalokÃdhyÃÓayaviÓuddhigarbhaæ nÃma caturthaæ bodhisattvajanma // (##) tatra kulaputra katamadbodhisattvÃnÃæ samantÃvabhÃsaprabhÃgarbhaæ nÃma pa¤camaæ bodhisattvajanma? iha kulaputra bodhisattva÷ prayogasaæpanno bhavati sarvajagatparipÃkavinayapratipanna÷ / sarvavastusaæj¤o ccalito bhavati pramuktatyÃga÷ / atyantaviÓuddho bhavati anantaÓÅla÷ tathÃgatavi«ayasaævasana÷ / k«Ãntisaæpanno bhavati sarvabuddhadharmak«ÃntyavabhÃsapratilabdha÷ / mahÃvÅryo bhavati sarvata udÃrani÷Óaraïapratipanna÷ / dhyÃnapramukto bhavati samantamukhasamÃdhij¤Ãnamaï¬alaviÓuddha÷ / praj¤ÃvÅryaprabho bhavati sarvadharmÃvabhÃsapratilabdha÷ / asaÇgacak«urbhavati buddhadarÓanasamudravij¤aptyavatÅrïa÷ / sarvadharmatattvavibhutvaprabhÃvito bhavati sarvalokaæ parito«ayitvà / suprayukto bhavati yathÃvaddharmanayapratilÃbhe«u / idaæ kulaputra bodhisattvÃnÃæ samantÃvabhÃsaprabhÃgarbhaæ nÃma pa¤camaæ bodhisattvajanma // tatra kulaputra katamadbodhisattvÃnÃæ sarvatathÃgatakulagotrasaæbhavagarbhaæ nÃma «a«Âhaæ bodhisattvajanma? iha kulaputra bodhisattvo jÃto bhavati tathÃgatakule 'nujÃto bhavati, tathÃgatavaæÓe ni«panno bhavati sarvabuddhadharmanayamukhe«u, viÓuddho bhavatyatÅtÃnÃgatapratyutpannatathÃgatamahÃpraïidhÃne«u / ekadhanakuÓalamÆlo bhavati sarvatathÃgatakuÓalamÆle«u / ekaÓarÅro bhavati sarvabuddhai÷ / lokottaragÃmÅ Óukladharmai÷ / mahÃtmadharmavihÃrÅ bhavati buddhÃdhi«ÂhÃnadarÓanasamÃdhau / sattvaviÓuddhidharmapratipanno bhavati yathÃkÃle / apratiprasrabdhapratibhÃno bhavati buddhadharmaparip­cchÃsu / idaæ kulaputra bodhisattvÃnÃæ sarvatathÃgatakulagotrasaæbhavagarbhaæ nÃma «a«Âhaæ bodhisattvajanma // tatra kulaputra katamadbodhisattvÃnÃæ tathÃgatabalÃvabhÃsÃlokÃlaækÃragarbhaæ nÃma saptamaæ bodhisattvajanma? iha kulaputra bodhisattvo buddhabalapraveÓÃvabhÃse na nivartate buddhak«etragamane«u / na pratyudÃvartate nÃnÃbodhisattvaguïasamudropasthÃnÃya / na paritrasyati sarvadharmamÃyÃgatayathÃbhÆtaj¤Ãnena / svapnopamaæ sarvalokaæ pratividhyati / pratibhÃsopamaæ sarvarÆpavij¤aptyadhi«ÂhÃnamabhinirharati / nirmitopamÃbhij¤ÃvikurvitavaÓitÃprÃpto bhavati / chÃyopamaæ sarvabhavagatyupapatti«u mukhaæ saædarÓayati / pratiÓrutkopamÃni sarvatathÃgatadharmacakrÃïi prajÃnÃti / dharmadhÃtunayanirdeÓaparamapÃramitÃprÃpto bhavati nÃnÃrthopÃyanayanirdeÓaprayukta÷ / idaæ kulaputra bodhisattvÃnÃæ tathÃgatabalÃvabhÃsÃlokÃlaækÃragarbhaæ nÃma saptamaæ bodhisattvajanma // tatra kulaputra katamadbodhisattvÃnÃæ samantaj¤ÃnamukhavyavacÃraparini«pattisaæbhavagarbhaæ nÃmëÂamaæ bodhisattvajanma? iha kulaputra bodhisattva÷ kumÃrabhÆta eva bodhisattvavyavasthÃnavyavasthito bhavati, yatra prati«ÂhÃya sarvaj¤aj¤Ãnanayaæ vyavacÃrayati / ekaikatra j¤Ãnanayamukhe 'prameyÃ÷ kalpÃ÷ k«ayaæ vrajeyuraprameyaæ bodhisattvagocaraæ nirdiÓata÷ / sarvabodhisattvasamÃdhi«u ca vaÓÅ bhavati paramapÃramitÃprÃpta÷ / praticittak«aïaæ sarvacittak«aïe«u daÓadiganabhilÃpyabuddhak«etragatÃnÃæ tathÃgatÃnÃæ pÃdamÆle«Æpapadyate / asaæbhinnaiÓcÃrambaïairasaæbhinnÃn samÃdhÅn samÃpadyate / asaæbhinne«u ca dharme«u asaæbhinnaj¤ÃnavaÓitÃæ saædarÓayati / aparyantÃni cÃrambaïÃni anÃrambaïe dhÃtÃvavakrÃmati / parÅttaiÓcÃrambaïairanantanirdeÓabhÆmimavatarati / aprameyÃæ ca dharmatÃæ parÅttÃæ mahadgatÃæ và pratividhyati / vij¤aptisamaæ ca sarvalokamavatarati / sarvadharmÃrambaïÃni (##) sarvavij¤aptipathÃæÓca bhÃvanayà anugacchati / idaæ kulaputra bodhisattvÃnÃæ samantaj¤ÃnamukhavyavacÃraïaparini«pattisaæbhavagarbhaæ nÃmëÂamaæ bodhisattvajanma // tatra kulaputra katamadbodhisattvÃnÃæ dharmadhÃtunirmÃïavyÆhagarbhaæ nÃma bodhisattvajanma? iha kulaputra bodhisattva÷ sarvatra cittak«aïe nÃnÃvyÆhÃni buddhak«etrÃïi adhiti«Âhati / sattvanirmÃïe vaiÓÃradyaparamapÃramitÃprÃptaÓca bhavati / buddhanirmÃïakauÓalyaprÃptaÓca bhavati / dharmanirmÃïavaiÓÃradyaviÓuddhaÓca bhavati / asaÇgavaradharmadhÃtugocaraÓca bhavati / yathÃÓayasarvakÃyavij¤aptyadhi«ÂhÃnakuÓalaÓca bhavati / acintyasattvavinayakauÓalyagataÓca bhavati / nÃnÃcaryÃbhisaæbodhisaædarÓakaÓca bhavati / anÃvaraïasarvaj¤atÃmÃrgÃbhinirhÃrakuÓalaÓca bhavati / tadanantaraæ dharmacakrapravartanakauÓalyaæ saædarÓayati / anantamadhyasattvavinayopÃyÃbhinirhÃrakuÓalaÓca bhavati / kÃlaprÃpte sattvavinaye sadÃsamÃhitaÓca bhavati vairocanaj¤ÃnagarbhakoÓa÷ / idaæ kulaputra bodhisattvÃnÃæ dharmadhÃtunirmÃïavyÆhagarbhaæ nÃma navamaæ bodhisattvajanma // tatra kulaputra katamadbodhisattvÃnÃæ tathÃgatabhÆmyÃkramaïavegagarbhaæ nÃma daÓamaæ bodhisattvajanma? iha kulaputra bodhisattvo vivikto bhavati sarvatryadhvatathÃgataikÅbhÃvavi«aye / sarvalokadhÃtvÃnantaryavi«ayaæ cÃvatarati / sarvasattvÃnÃæ pÆrvÃntÃparÃntacyutyupapatti«u cittÃnantaryotpÃdaæ jÃnÃti / sarvabodhisattvÃnÃæ caryÃj¤ÃnÃnantaryavi«ayaæ prajÃnÃti / atÅtÃnÃgatapratyutpannÃnÃæ ca sarvabuddhÃnÃmabhisaæbodhÃnantaryaæ prajÃnÃti / sarvadharmÃïÃæ copakÃrakauÓalyÃnantaryaæ prajÃnÃti / sarvakalpasaævartavivartakalpÃnÃæ ca pÆrvÃntÃparÃntapratyuatpannÃnÃæ sanÃmnÃæ sopadeÓÃnÃmÃnantaryaæ prajÃnÃti / yathÃparipÃcite«u ca sattve«u yathÃkÃlaprÃpte«u abhisaæbodhivyÆhavibuddhyanavi«ayasaædarÓanÃdhi«ÂhÃnaj¤Ãnamabhinirharati / sarvabuddhotpÃde«u cÃbhisaæbodhyupanayanadharmacakrapravartanakauÓalyanayÃnantaryatÃæ saædarÓayati anantasattvadhÃtuvinayopÃyÃbhinirhÃrakauÓalyena / idaæ kulaputra bodhisattvÃnÃæ tathÃgatabhÆmyÃkramaïavegagarbhaæ nÃma daÓamaæ bodhisattvajanma // imÃni kulaputra bodhisattvÃnÃæ daÓa bodhisattvajanmÃni ye«u bodhisattvà jÃyante upapadyante samarjayanti saævardhayanti pratipÆrayanti saæbhavanti parisaæbhavanti parini«padyante / sarvak«etraniravaÓe«ÃnubodhÃyaikavyÆhÃlaækÃrasamudÃcÃrÃnadhiti«Âhanti / sattvadhÃtunayÃpratiprasrambhaïÃya aparÃntakoÂÅgatakalpÃdhi«ÂhÃnÃnadhiti«Âhante / sarvadharmasamudranÃnÃrambaïÃnekavicitranÃnÃparaæparÃnirdeÓÃnantadharmaparaæparÃsroto 'bhisaæbudhyante / acintyÃæ buddhav­«abhitÃæ dharmadhÃtuparamÃkÃÓadhÃtuparyavasÃnÃæ saædarÓayanti / aprameyasattvacaryÃnÃnÃtvasamudre«u paripÃkavinayasaæg­hÅte«u dharmacakrapravartanaæ saædarÓayanti / sarvalokadhÃtÆn buddhotpÃdÃvirahitÃnadhiti«Âhanti / sarvadharmameghÃnanabhilÃpyasvarÃÇgasamudraviÓuddhiæ sarvÃrambaïe«u pravartamÃnÃæ vij¤apayanti / aprameyavihÃritÃyÃmanÃvaraïagatiæ gatÃ÷ sarvadharmaruciravyÆhÃni bodhisattvamaï¬alÃni prabhÃvayanti / yathÃÓayÃdhimukti«u (##) sattve«u aprameyabuddhabhÆmyanugatasarvalokaparini«pÃdanÃrthamanantamadhyaæ dharmako«aæ saæprakÃÓayanti // atha khalu sutejomaï¬alaratiÓrÅrlumbinÅvanadevatà tasyÃæ velÃyÃmetameva bodhisattvajanmÃrthamabhidyotayantÅ buddhÃdhi«ÂhÃnena daÓa diÓo vyavalokya sudhanaæ Óre«ÂhidÃrakaæ gÃthÃbhiradhyabhëata - adhyÃÓayena vimalena anÃvilena paÓyanti ye jina na jÃtu bhavanti t­ptÃ÷ / sarvÃn jinÃna aparÃntaviyÆhameghÃn praïidhyenti te prathamajanmasthitÃ÷ sumedhÃ÷ // 1 // sarvatriyadhvagamaÓe«a spharitva lokaæ k«etrÃïi sarva tatha dharma tathaiva buddhÃn / sattvapramok«apraïidhÃnaviyÆhacittaæ janmaæ dvitÅyamidamuktamacintiyÃnÃm // 2 // ye dharmamegha pibamÃna na jÃtu t­ptÃ÷ nidhyaptimÃnasa triyadhvaasaÇgakÃyÃ÷ / ÃkÃÓadhÃtuvimalà samacittakÃyÃ÷ janmaæ t­tÅyamidamapratimaæ hi te«Ãm // 3 // ye te mahÃkaruïasÃgaramotaranti adhyÃÓayairvajirasÃrasumerukalpai÷ / sarvaj¤atÃnayasamudra viÓÃhamÃnÃ÷ te«Ãæ caturthamiha janma narar«abhÃïÃm // 4 // ye maitrayà daÓasu dik«u jagatspharitvà abhinirharantyamalapÃramitÃsamudrÃn / paripÃcayanti jagu dharmaprabhÃbhiranta imu janmu pa¤camu mahÃpuru«Ãïa te«Ãm // 5 // dharmasvabhÃvapratividdha asaÇgacittÃ÷ traiyadhvikÃpratimabuddhakulÃbhijÃtÃ÷ / ye dharmadhÃtunayasÃgaramotaranti «a«Âhaæ idaæ vipula janma vidÆna te«Ãm // 6 // ye dharmakÃya pariÓuddha asaÇgacittÃ÷ k«etrÃïyaÓe«atu spharitva svakai÷ ÓarÅrai÷ / (##) ni÷Óe«abuddhabalatÃnugamapravi«Âà janmÃtha saptamamacintyamidaæ budhÃnÃm // 7 // ye j¤ÃnasÃgaranaye vaÓitÃnuyÃtÃ÷ sarvaj¤atÃnayamukhaæ vyavacÃrayanti / sarvaæ samÃdhinayasÃgara otaranti janmëÂamaæ matamidaæ tathatÃÓrayÃïÃm // 8 // ye dharmak«etraprasarÃn pariÓodhayanti ye sarvasattvaparipÃkanaprayuktÃ÷ / bauddhà vikurvitaviyÆha vidarÓayanti te«Ãmidaæ navamu janma mahÃÓayÃnÃm // 9 // ye te yathÃbala jinÃna tathà pravi«ÂÃ÷ sarvaj¤atÃvipulavegavivardhamÃnÃ÷ / ye dharmadhÃtutalabhedanaye«vasaÇgÃste«Ãmidaæ daÓamu janmu jinaurasÃnÃm // 10 // ebhi÷ kulaputra bodhisattvo daÓabhirjanmabhistathÃgatakule jÃta evamÃlokakaro bhavati sarvasattvÃnÃm / api tu khalu puna÷ kulaputra ahamaprameyakalpasarvÃrambaïabodhisattvajanmavikurvitasaædarÓanasya bodhisattvavimok«asya lÃbhinÅ / Ãha - ka etasya devate aprameyakalpasarvÃrambaïabodhisattvajanmavikurvitasaædarÓanasya bodhisattvavimok«asya vi«aya÷? Ãha - ahaæ kulaputra sarvabodhisattvajanmasaædarÓanopasaækramaïapraïidhÃnaparini«pannà / sà khalvahaæ kulaputra bhagavato vairocanasya vipulaæ janmasamudramavatarÃmi / yaduta asyÃæ trisÃhasramahÃsÃhasrÃyÃæ lokadhÃtau bodhisattvajanma avataramÃïà bhÃgavatyÃæ cÃturdvÅpikÃyÃmiha jambudvÅpe lumbinÅvane bodhisattvajanmasaædarÓane pÆrvapraïidhÃnopapannà / sà ahamiha bodhisattvajanmÃnusm­tiæ bhÃvayamÃnà viharÃmi / tasyà mameha viharantyà var«aÓatena bhagavÃæstu«itabhavanÃccyavi«yatÅti // athÃsmin lumbinÅvane daÓa pÆrvanimittÃni prÃdurbabhÆvu÷ / katamÃni daÓa? yaduta - sarvamidaæ lumbinÅvana samaæ saæsthitamapagatanimnonnatavi«amamapagataÓvabhraprapÃtam / idaæ prathamaæ pÆrvanimittaæ prÃdurabhÆt / puna÷ sarvamidaæ lumbinÅvanamutpasannaÓarkarakaÂhallamapagatasthÃïukaïÂakaæ vajrap­thivÅtalasaæsthÃnamanekaratnÃbhikÅrïaæ samavasthitam / idaæ dvitÅyaæ pÆrvanimittaæ prÃdurabhÆt / puna÷ sarvamidaæ lumbinÅvanaæ sarvaratnadrumaÓÃlatÃlapaÇktisuvibhaktÃlaækÃraæ samavÃsthi«ata / idaæ t­tÅyaæ pÆrvanimittaæ prÃdurabhÆt / puna÷ sarvamidaæ lumbinÅvanaæ divyasamatikrÃntagandhÃÇkuraprarƬhaæ sarvacÆrïakoÓasaæbhÆtaæ sarvadhvajameghapaÂalamaï¬alajÃtaæ gandhamaïivigrahav­k«amÆlaparisaæsthÃpitÃlaækÃraæ samavÃsthi«ata / idaæ caturthaæ pÆrvanimittaæ prÃdurabhÆt / puna÷ sarvamidaæ lumbinÅvanaæ vividhadivyapu«pamÃlyÃbharaïakoÓanirv­ttasarvÃlaækÃraparipÆrïaæ samavÃsthi«ata / idaæ pa¤camaæ pÆrvanimittaæ prÃdurabhÆt / (##) puna÷ sarvasminniha lumbinÅvane sarvav­k«e«u mahÃmaïiratnakoÓà abhinirv­ttÃ÷ / idaæ «a«Âhaæ pÆrvanimittaæ prÃdurabhÆt / puna÷ sarvasminniha lumbinÅvane sarvanalinÅ«u sarvÃïi jalajaratnapu«pÃïi ÓuÇgÅbhÆtÃni dharaïitalÃdabhyudgamya vÃrisamudgatÃni samavÃsthi«anta / idaæ saptamaæ pÆrvanimittaæ prÃdurabhÆt / punaryÃvanta iha lokadhÃtau kÃmÃvacarà rÆpÃvacarÃÓca devaputrà nÃgayak«agandharvÃsuragaru¬akinnaramahoragà lokendrajagadindrà vÃ, te 'pyasmin lumbinÅvane sarve k­täjalipuÂÃ÷ sthità abhÆvan / idama«Âamaæ pÆrvanimittaæ prÃdurabhÆt / punaryÃvanta iha cÃturdvÅpikÃyÃæ lokadhÃtau devakanyà và nÃgakanyà và yak«agandharvÃsuragaru¬akinnaramahoragakanyà vÃ, tÃ÷ sarvÃ÷ pramuditamÃnasÃ÷ sarvapÆjÃvidhiparig­hÅtahastÃ÷ plak«aÓÃkhÃbhimukhÃ÷ praïatakÃyÃ÷ sthità abhÆvan / idaæ navamaæ pÆrvanimittaæ prÃdurabhÆt / punardaÓabhyo digbhya÷ sarvatathÃgatÃnÃæ nÃbhimaï¬alebhyo niÓcaramÃïà bodhisattvajanmavikurvitapradÅpà nÃma raÓmayo niÓcaritvà sarvamidaæ lumbinÅvanamavabhÃsya ti«Âhanti sma / te«u ca sarvaraÓmimukhamaï¬ale«u te«Ãæ sarvatathÃgatÃnÃæ janmavikurvitÃni pratibhÃsaprÃptÃni saæd­Óyante sma / saæprasavavikurvitÃ÷ sarvabodhisattvaguïÃÓca buddhasvarasaæprayuktÃstebhyo raÓmimukhamaï¬alebhyo niÓcaramÃïÃ÷ ÓrÆyante sma / idaæ daÓamaæ pÆrvanimittaæ prÃdurabhÆt / imÃni daÓa pÆrvanimittÃni prÃdurbhÆtÃni bodhisattvajanmakÃlasamaye pratyupasthite, ye«Ãæ prÃdurbhÃvÃdvitarkamabhavat sarvalokendrÃïÃæ bodhisattvo jani«yata iti / sà khalu punarahaæ kulaputra e«Ãæ daÓÃnÃæ pÆrvanimittÃnÃæ darÓanÃdacintyaæ prÅtivegaæ pratilabhe // punaraparaæ kulaputra mÃyÃdevyÃ÷ kapilavastuno mahÃnagarÃnni«kramantyà iha lumbinÅvane daÓa mahÃvabhÃsapÆrvanimittÃni prÃdurabhÆvan, ye«Ãæ prÃdurbhÃvÃdaprameyÃïÃæ sattvÃnÃæ sarvaj¤atÃdharmÃlokaprÅtivegà vivardhitÃ÷ / katame daÓa? yaduta - dharaïÅtalagate«u sarvaratnakÆÂÃgÃragarbhe«vavabhÃsa÷ prÃdurbhÆta÷ / sarvagandhakusumamukule«vavabhÃsa÷ prÃdurbhÆta÷ / aÓe«aratnapadmamukule«u vikasamÃne«u sarvapatrebhyo 'vabhÃsa÷ prÃdurbhÆta÷, madhuraÓca sujÃtajÃtaÓabda ebhyo niÓcarati sma / yaÓca daÓasu dik«u bodhisattvÃnÃæ prathamacittotpÃdÃvabhÃsa÷, sa idaæ lumbinÅvanamavabhÃsya abhyudita÷ / yacca daÓasu dik«u bodhisattvÃnÃæ sarvabodhisattvabhÆmyÃkramaïÃvabhÃsavikurvitam, tadiha lumbinÅvane prÃdurabhÆt / yaÓca daÓasu dik«u bodhisattvÃnÃæ sarvapÃramitÃparini«pattij¤ÃnÃdhigamÃlokÃvabhÃsa÷, sa iha lumbinÅvane prÃdurbabhÆva / yaÓca daÓasu dik«u bodhisattvÃnÃæ sarvapraïidhÃnavaÓitÃj¤ÃnÃlokÃvabhÃsa÷, sa iha lumbinÅvane prÃdurbabhÆva / yaÓca daÓasu dik«u sarvabodhisattvÃnÃæ paripÃkavinayaj¤ÃnÃlokÃvabhÃsa÷, sa iha lumbinÅvane prÃdurbabhÆva / yaÓca daÓasu dik«u sarvabodhisattvÃnÃæ dharmadhÃtunayaj¤ÃnÃdhigamÃlokÃvabhÃsa÷, sa iha lumbinÅvane prÃdurbabhÆva / yaÓca daÓasu dik«u sarvabodhisattvÃnÃæ buddhavikurvitajanmÃbhini«kramaïabodhivibudhyanaj¤ÃnÃdhigamÃlokÃvabhÃsa÷, sa iha lumbinÅvane prÃdurbabhÆva / imÃni daÓa mahÃvabhÃsanimittÃni prÃdurbabhÆvu÷, yairanantamadhyÃnÃæ bodhisattvÃnÃæ cittÃÓayagahanÃndhakÃrÃïyavabhÃsitÃni // (##) tatra kulaputra mÃyÃyà devyÃ÷ plak«adrumanilayagatÃyÃ÷ saænipatitÃnÃæ sarvalokendrÃïÃæ sarvakÃmadhÃtukÃnÃæ ca devaputrÃïÃæ sÃpsarogaïadevakanyÃparivÃrÃïÃæ saænipatitÃnÃæ sarve«Ãæ ca rÆpÃvacarÃïÃæ devaputrÃïÃæ nirÃmagandhÃnÃæ sarve«Ãæ ca devanÃgayak«agandharvÃsuragaru¬akinnaramahoragÃïÃæ saparivÃrÃïÃæ saænipatitÃnÃæ bodhisattvapÆjÃsaæprayuktÃnÃæ mÃyÃdevyÃstejasà Óriyà varïena rÆpeïa sarvapÆjÃvyÆhÃ÷ kÃyÃÓcÃvabhÃsità babhÆvu÷, asyÃæ ca trisÃhasramahÃsÃhasrÃyÃæ lokadhÃtau yÃ÷ prabhÃ÷, tà api sarvà grastÃÓcÃbhibhÆtÃÓcÃbhÆvan / sarvaromavivaravis­tÃÓca mÃyÃdevyÃ÷ prabhÃvabhÃsÃstadanyÃbhi÷ prabhÃbhiranupahatà anÃv­tà apravyÃh­tà asaÇgÃ÷ sarvadiÓa÷ spharitvà sarvÃïi nairayikÃïi du÷khÃni sarvÃïi tairyagyonikÃni du÷khÃni sarvÃïi ca yÃmalaukikÃni du÷khÃni sarvabhavagatiparyÃpannÃnÃæ ca sattvÃnÃæ sarvadu÷khÃni saækleÓÃæÓca praÓamayitvà ti«Âhanti bhÃsante tapanti virocante sma / idaæ kulaputra bodhisattvasya lumbinÅvane prathamaæ janmavikurvitam // punaraparaæ kulaputra yasmin samaye mÃyÃyà devyÃ÷ kuk«au sarvÃvatÅyaæ trisÃhasramahÃsÃhasrà lokadhÃturantargatà pratibhÃsaprÃptà saæd­Óyate sma, tasyÃæ ca trisÃhasramahÃsÃhasrÃyÃæ lokadhÃtau koÂÅÓatacÃturdvÅpikÃnÃæ lokadhÃtÆnÃæ sarve jambudvÅpe«u nÃnÃnÃmadheyÃsu rÃjadhÃnÅ«u nÃnÃnÃmadheye«u vana«aï¬e«u nÃnÃv­k«amÆle«u mÃyÃdevÅ upagatà evameva saæd­Óyate sma sarvalokendrapariv­tà bodhisattvajanmapratyupasthÃnà acintyena bodhisattvajananÅj¤Ãnavikurvitena / idaæ kulaputra bodhisattvasya lumbinÅvane dvitÅyaæ janmavikurvitam // punaraparaæ kulaputra mÃyÃyà devyÃ÷ sarvaromavivarebhya ekaikasmÃdromamukhÃdyÃvanto bhagavatà pÆrvaæ bodhisattvacaryÃæ caratà tathÃgatà ÃrÃgitÃ÷ satk­tà guruk­tà mÃnità pÆjitÃ÷, te sarve saæd­Óyante sma / yaÓca taistathÃgatairdharmo deÓita÷, sa sarvastebhyo romavivarebhyo buddhasvarÃÇgasaæprayukto nikhilena ÓrÆyate sma / tadyathÃpi nÃma vÃrirÃÓe rajasi kanakaparamÃïurajasi và ÃdarÓamaï¬ale và svacche suprasanne và udake gaganamaï¬alamÃdityacandrajyotigrahagaïapratimaï¬itaæ gambhÅrameghapaÂalanigarjitanirgho«apratibhÃsaprÃptaæ saæd­Óyate sma, evameva kulaputra mÃyÃyà devyÃ÷ sarvaromamukhamaï¬ale«u pÆrvatathÃgatavikurvitÃni saæd­Óyante sma sarvadharmadeÓanÃnirgho«Ãïi / idaæ kulaputra bodhisattvasya lumbinÅvane t­tÅyaæ janmavikurvitam // punaraparaæ kulaputra mÃyÃyà devyÃ÷ sarvakÃyÃtsarvaromamukhamaï¬alebhya ekaikasmÃdromavivarÃdyÃvatsu sarvak«etre«u yÃvatsu lokadhÃtusamudre«u yÃvatsu lokadhÃtuvaæÓe«u yÃvatsu lokadhÃtusaæj¤Ãgate«u bhagavÃn bodhisattvacÃrikÃmakÃr«Åt / yatprati«ÂhÃne«u k«etre«u yatsaæsthÃne«u yadvyÆhe«u yaccharÅre«u yatparvatÃlaækÃre«u yadgrÃmanagaranigamajanapadapaÂÂanÃlaækÃre«u yadudyÃnanadÅh­data¬ÃgasÃgarÃlaækÃre«u yadgaganameghÃlaækÃre«u yatsattvanilaye«u yadyÃnanirdeÓe«u yatkalpanÃmasaækhyÃsu yadbuddhotpÃdaprabhave«u yadviÓuddhiparame«u yathÃyu÷pramÃïasattve«u yathÃlokajanmopapatti«u yathÃsattvasamavadhÃne«u yathÃkalyÃïamitrasaæniÓraye«u yathÃkuÓaladharmaprayoge«u yathÃdharmapratipatyabhiyoge«u (##) buddhak«etre«u bodhisattvacÃrikÃmacaran, te sarve buddhak«etraprasarà mÃyÃyà devyÃ÷ sarvaromamukhebhya÷ saæd­Óyante sma / yÃvadbhiÓca kÃyairbhagavÃn pÆrvaæ bodhisattvacÃrikÃmakÃr«ÅdavivartyasthÃnaprÃpta÷, yairÃkÃrairyairvihÃrairyai÷ paribhogairyai÷ sukhadu÷khapratisaævedÅbhirye«u jÃtiparivarte«u, tatsarvamekaikasmin romavivare saæd­Óyate sma / sarve«u ca te«u tÃsu tÃsÆpapatti«u mÃyÃdevÅ bodhisattvasya jananÅ babhÆva / sarve ca te bodhisattvakÃyà mÃyÃyà devyà romavivare«u vikurvitapratibhÃsaprÃptÃ÷ saæd­Óyante sma / idaæ kulaputra bodhisattvasya lumbinÅvane caturthaæ janmavikurvitam // punaraparaæ kulaputra yÃvadbhi÷ kÃyairbhagavÃn pÆrvaæ bodhisattvacÃrikÃmacarat yadvarïairyatsaæsthÃnairyadÃkÃrairyatparibhogairyatsukhadu÷khapratisaævedÅbhiryajjÃtiparivartai÷, te sarve mÃyÃyà devyÃ÷ kÃye sarvaromamukhe«u pratibhÃsaprÃptÃ÷ saæd­Óyante sma / idaæ kulaputra lumbinÅvane bodhisattvasya pa¤camaæ janmavikurvitam // punaraparaæ kulaputra yÃvanto bhagavatà pÆrvaæ bodhisattvacÃrikÃæ caratà du«karaparityÃgÃ÷ parityaktÃ÷, hastapÃdaparityÃgà và karïanÃsÃparityÃgà và jihvÃdaæ«ÂrÃparityÃgà và nayanottamÃÇgaparityÃgà và mÃæsaÓoïitaparityÃgà và asthimajjÃparityÃgà và vak«oh­dayaparityÃgà và chavicarmaparityÃgà và bÃhyÃdhyÃtmikavastuparityÃgà và putraduhit­bhÃryÃparityÃgà và ÃtmabhÃvaparityÃgà và bhogaratnaparityÃgà và grÃmanagaranigamajanapadarëÂrarÃjadhÃnÅparityÃgà và dhanadhÃnyakoÓako«ÂhÃgÃraparityÃgà và maïimuktÃvai¬ÆryaÓaÇkhaÓilÃpravÃlajÃtarÆparajataparityÃgà và vividharatnÃbharaïaparityÃgà và ÓayyÃsanaparityÃgà và g­havimÃnaparityÃgà và sarvopabhogaparityÃgà vÃ, te ca dÃyakabodhisattvavigrahakÃyai rÆpai÷ parityajanti sma / te ca pratigrÃhakÃyai rÆpai÷ pratig­hïanti sma / tÃni ca deÓavastÆni yÃni parityaktÃni, te ca deÓapradeÓÃ÷, te ca bodhisattvaparivÃrÃ÷, sarve te mÃyÃyà devyÃ÷ sarvaromavivarebhya÷ pratibhÃsaprÃptÃ÷ saæd­Óyante sma / idaæ kulaputra lumbinÅvane bodhisattvasya «a«Âhaæ janmavikurvitam // punaraparaæ kulaputra ....................... lumbinÅvana«aï¬e samavas­tà abhijÃtajagadvij¤Ãnà prÃdurabhavat / idaæ kulaputra lumbinÅvane bodhisattvasya saptamaæ janmavikurvitam // punaraparaæ kulaputra yÃvanta÷ sarvadevendrabhavanavyÆhaparibhogasamatikrÃntÃ÷ sarvanÃgayak«agandharvÃsuragaru¬akinnaramahoragamanu«yendrabhavanavyÆhaparibhogasamatikrÃntÃ÷ sarvabodhisattvaparibhogÃ÷, yaduta sarvamaïirÃjakÆÂÃgÃraparibhogà và maïirÃjavimÃnaparibhogà và maïirÃjajÃlaparibhogà và maïirÃjavigrahaparibhogà và maïirÃjabimbaparibhogà và maïirÃjavyÆhà và sarvÃbharaïaparibhogà và sarvagandharÃjaparibhogà và ÓubhÃpratikÆlasarvÃrambaïaparibhogà vÃ, te sarve mÃyÃyà devyÃ÷ kuk«eranyonyÃsaæbhinnà niÓcaritvà iha lumbinÅvane samantavyÆhÃ÷ samavÃsthi«anta / idaæ kulaputra lumbinÅvane bodhisattvasyëÂamaæ janmavikurvitam // (##) punaraparaæ kulaputra mÃyÃyà devyÃ÷ kuk«e÷ prathamataraæ daÓabuddhak«etrÃnabhilÃpyakoÂÅniyutaÓatasahasraparamÃïuraja÷samà bodhisattvà bhagavato vairocanasya sad­ÓarÆpavarïasaæsthÃnÃ÷ sad­Óalak«aïÃnuvya¤janÃlaækÃrÃ÷ sad­ÓaprabhÃ÷ sad­ÓaraÓmipramu¤canÃ÷ sad­ÓaliÇgalÅlÃ÷ sad­ÓavikramÃ÷ sad­ÓavirocanavikurvitÃ÷ sad­ÓaparivÃrÃ÷ sad­ÓavyÆhà niÓcaranti sma bhagavato varïasamudrÃnudÅrayamÃïÃ÷ / idaæ kulaputra lumbinÅvane bodhisattvasya navamaæ janmavikurvitam // punaraparaæ kulaputra bodhisattvasya janmakÃlasamaye prav­tte mÃyÃyà devyÃ÷ purastÃdadho vajratalÃnmahÃp­thivÅmabhinirbhidya sarvaratnavyÆhagarbhaæ nÃma mahÃmaïiratnapadmamabhyudgatamabhÆdaparÃjitamahÃvajramaïirÃjagarbhasarvamaïirÃjakesararaÓmivyÆhaæ daÓabuddhak«etraparamÃïuraja÷samapatrapaÇktisuvibhaktaæ vividhamaïirÃjapatramaï¬alaæ cintÃmaïirÃjaviÓuddhakarïikaæ sarvaratnavarïÃprameyakesarapaÇktivyÆham, asaækhyeyamaïirÃjaratnavyÆhajÃlasaæchannamabhedyanÃrÃyaïavajramaïirÃjendrakÆÂasaæchÃditaæ sarvadevendrakÃyapariv­taæ sarvanÃgendragandhameghÃbhipravar«itaæ divyapu«papÃïipuÂaprayuktasarvayak«endrapariv­taæ sarvagandharvendrapÆrvabuddhotpÃdasthÃnamadhurarutasaægÅtinirgho«asaæprayuktastutimeghÃvi«k­taæ nihatamÃnamadadarpasarvÃsurendrapraïataÓarÅranamask­taæ sarvagaru¬endrÃbhipralambitaratnapaÂÂagaganameghÃlaækÃrabodhisattvagaïasaæcodanasaægÅtisaæprayuktai÷ prÅtimanobhi÷ sarvakinnarendrai÷ saæprek«itaæ sarvamahoragendraprÅtisaæbhavaprayuktanayaruciranirgho«avyÆhameghÃbhipravar«itam / idaæ kulaputra lumbinÅvane bodhisattvasya daÓamaæ janmavikurvitam // imÃni kulaputra lumbinÅvane bodhisattvasya daÓa janmavikurvitÃni prÃdurabhÆvan / tata÷ paÓcÃdbodhisattvo 'cintyÃpramÃïaprabhÃsecanakadarÓano mÃyÃyà devyÃ÷ kuk«erabhyudgata÷ sÆryamaï¬alamiva gaganatalÃt, vidyutkalÃpa iva meghasaæghÃtÃt, sÃædhya iva mahÃghana÷ ÓailaÓikharÃntarÃt, mahÃpradÅpa iva tamo 'ndhakÃrÃt / ityevaæ bodhisattvo mÃyÃyà devyÃ÷ kuk«erabhini«kramaïaæ saædarÓayÃmÃsa mÃyÃgatarÆpavij¤aptisaædarÓanadharmatayà anÃgatadharmatayà anutpÃdÃnirodhalokavij¤aptisaædarÓanadharmatayà // ityevamahaæ kulaputra bhagavato vairocanasya janmavikurvitasamudrÃnavatarÃmi iha lumbinÅvane viharamÃïà / yathà cÃhaæ kulaputra syÃæ bhÃgavatyÃæ cÃturdvÅpikÃyÃæ bhagavato vairocanasya janmavikurvitasamudrÃnavatarÃmi, tathà sarvÃvatyÃæ trisÃhasramahÃsÃhasrÃyÃæ lokadhÃtau sarvacÃturdvÅpikÃsu koÂÅÓatajambudvÅpÃnÃæ sarvatra bhagavato vairocanasya janmavikurvitÃnyavatarÃmi / yathà cÃhaæ kulaputra asyÃæ trisÃhasramahÃsÃhasrÃyÃæ lokadhÃtau sarvacÃturdvÅpikÃsu koÂÅÓatajambudvÅpÃnÃæ bhagavato vairocanasya koÂÅÓataæ janmavikurvitÃnÃmavatarÃmi, evaæ sarvatrisÃhasramahÃsÃhasralokadhÃtuparyÃpannaparamÃïurajontargate«u sarvabuddhak«etraparamÃïuraja÷praveÓaj¤ÃnÃnugate«u praticittak«aïamekaikena cittapraveÓena buddhak«etraparamÃïuraja÷samÃni bhagavato vairocanasya janmavikurvitÃnyavatarÃmi / tadanantareïa cittena buddhak«etrasahasraparamÃïurajontargate«u buddhak«etre«u ekaikatra buddhatatsamÃnyeva bodhisattvajanmavikurvitÃnyavatarÃmi / etena nayena buddhak«etraparamÃïurajontargate«u (##) buddhak«etre«vekaikasmin buddhak«etre sarvÃïi bodhisattvajanmavikurvitÃnyavatarÃmi, na ca paryantamupaimi / sarvaparamÃïuraja÷su ekaikasmin paramÃïurajasi buddhak«etraparaæparÃïÃæ na ca paryantamupaimi sarvak«etre«vekaikasmin buddhak«etre buddhasattvajanmaparaæparÃïÃm / yathà ceha lokadhÃtau sarvÃïi bodhisattvajanmavikurvitÃnyavatarÃmi, tathà daÓasu dik«u anantamadhyÃsu lokadhÃtu«u sarvaparamÃïuraja÷su praticittak«aïamekaikena cittapraveÓena sarvÃkÃrÃïi sarvabodhisattvajanmavikurvitÃnyavatarÃmyapratiprasrabdhyadhi«ÂhÃnayogena // evamukte sudhana÷ Óre«ÂhidÃraka÷ sutejomaï¬alaratiÓriyaæ lumbinÅvanadevatÃmevamÃha kiyaccirapratilabdhastvayÃyaæ devate aprameyakalpasarvÃrambaïabodhisattvajanmavikurvitaæ saædarÓayamÃno bodhisattvajanmavimok«a÷? Ãha - bhÆtapÆrvaæ kulaputra atÅte 'dhvani buddhak«etrakoÂÅparamÃïuraja÷samÃnÃæ kalpÃnÃæ pareïa parataramÅÓvaraguïÃparÃjitadhvajo nÃma tathÃgato 'rhan samyaksaæbuddho loka udapÃdi vidyÃcaraïasaæpanna÷ sugato lokavidanuttara÷ puru«adamyasÃrathi÷ ÓÃstà devamanu«yÃïÃæ buddho bhagavÃn samantaratnÃyÃæ lokadhÃtau samÃpadyate kalpe 'ÓÅtibuddhakoÂÅniyutaÓatasahasraprabhave / tasyÃæ khalu kulaputra samantaratnÃyÃæ lokadhÃtau vicitravyÆhaprabhà nÃma madhyamà cÃturdvÅpikÃbhÆt / tasyÃæ khalu cÃturdvÅpikÃyÃæ madhye jambudvÅpasya meruviÓuddhavyÆhadhvajà nÃma rÃjadhÃnyabhÆt / tasyÃæ khalu rÃjadhÃnyÃæ ratnÃrcinetraprabho nÃma rÃjà abhÆt / rÃj¤a÷ khalu kulaputra ratnÃrcinetraprabhasya rÃj¤a÷ suhar«itaprabheÓvarà nÃma bhÃryÃbhÆt / tadyathÃpi nÃma kulaputra asyÃæ bhÃgavatyÃæ cÃturdvÅpikÃyÃmiha jambudvÅpe mÃyÃdevÅ bhagavato vairocanasya janetrÅ, evameva kulaputra tena kÃlena tena samayena tasyÃæ vicitravyÆhaprabhÃyÃæ cÃturdvÅpikÃyÃæ jambudvÅpe suhar«itaprabheÓvarà nÃma tasya bhagavata ÅÓvaraguïÃparÃjitadhvajasya tathÃgatasya mÃtà abhÆt / yathà te«ÃmaÓÅtibuddhakoÂÅniyutÃnÃæ pÆrvaægamasya prÃthamakalpikasya bhagavata ÅÓvaraguïÃparÃjitadhvajasya tathÃgatasya mÃtà abhÆt / sà khalu kulaputra suhar«itaprabheÓvarà devÅ bodhisattvasya janmakÃlasamaye viæÓatyà strÅniyutaÓatasahasrai÷ sÃrdhaæ suvarïapu«pÃbhamaï¬alaæ nÃma mahodyÃnaæ niryayau, yatra tamÅÓvaraguïÃparÃjitadhvajaæ kumÃraæ janayÃmÃsa acintyena bodhisattvavikurvitena / tena khalu puna÷ samayena suvarïapu«pÃbhamaï¬alasya nÃma mahodyÃnasya madhye ÓubharatnavicitrakÆÂaæ nÃma kÆÂÃgÃramabhÆt / tasmin kÆÂÃgÃre sarvakÃmaædadav­k«aÓÃkhÃmadhyÃlambatayà suhar«itaprabheÓvarÃyà devyÃ÷ sa bhagavÃnÅÓvaraguïÃparÃjitadhvajastathÃgato janita÷ / tena khalu samayena tasya bhagavato janmakÃle vimalasaæbhavaprabhà nÃma dhÃtrÅ pratyupasthitÃbhÆt / jÃtamÃtraæ ca bodhisattvaæ lokendrà vicitrasurabhimanoj¤adivyapu«potkarodgÃribhi÷ paramasurabhigandhodakakalaÓairvisnÃpya tadarhÃbhiÓca acintyÃsaækhyeyÃbhiruttamÃbhi÷ pÆjÃbhirabhipÆjya tasyà vimalasaæbhavaprabhÃyà dhÃtryà aÇke prÃyacchan / parig­hÅtamÃtre ca tasmin bodhisattve tayà dhÃtryà ubhÃbhyÃæ pÃïibhyÃmaæse ca, tatk«aïameva sà dhÃtrÅ mahÃprÅtiprÃmodyavegapratilabdhà samantacak«urvi«ayaæ nÃma bodhisattvasamÃdhiæ pratyalabhata, yasya samÃdhe÷ (##) sahapratilÃbhÃttasmÃddaÓasu dik«u nÃnÃlokadhÃtusthità aprameyÃstathÃgatÃÓcak«u«a ÃbhÃsamagaman / e«a ca aprameyakalpasarvÃrambaïabodhisattvajanmavikurvitasaædarÓano bodhisattvavimok«o 'vakrÃnta÷ susÆk«ma÷ tadyathÃpi nÃma taddivasÃvakrÃnte mÃtu÷ kuk«au garbhavij¤Ãnam, yasya vimok«asya pratilambhÃdanayà sarvatathÃgatajanmavikurvitasaædarÓanamahÃpraïidhirabhinirh­ta÷ // tatkiæ manyase kulaputra - anyà sà tena kÃlena tena samayena vimalasaæbhavaprabhà nÃma bodhisattvadhÃtryabhÆt? na khalu punastvayà evaæ dra«Âavyam / ahaæ sà tena kÃlena tena samayena vimalasaæbhavaprabhà nÃma bodhisattvadhÃtryabhÆvam / tatkiæ manyase kulaputra - anyÃni tena kÃlena tena samayena viæÓatistrÅniyutaÓatasahasrÃïyabhÆvan? na khalvevaæ dra«Âavyam / imÃni tÃni viæÓatidevatÃniyutaÓatasahasrÃïi, yÃnÅha lumbinÅvane prativasanti mama parivÃrÃ÷ / tatkiæ manyase kulaputra - anyà sà tena kÃlena tena samayena suprahar«itaprabheÓvarà nÃma devyabhÆdÅÓvaraguïÃparÃjitadhvajasya kumÃrasya janetrÅ? na khalvevaæ dra«Âavyam / iyaæ sà mÃyÃdevÅ tena kÃlena tena samayena suprahar«itaprabheÓvarà nÃma devyabhÆt / tatkiæ manyase kulaputra - anya÷ sa tena kÃlena tena samayena ratnÃrcinetraprabho nÃma rÃjà abhÆt / na khalvevaæ dra«Âavyam / ayaæ sa rÃjà Óuddhodana÷ tena kÃlena tena samayen ratnÃrcinetraprabho nÃma rÃjà abhÆt / sà khalvahaæ kulaputra tata upÃdÃya sarvacittak«aïe«vavirahità abhÆvaæ bhagavato vairocanasya bodhisattvajanmavikurvitasÃgarÃvataraïatayà sattvanayav­«abhitÃvikurvitasÃgarÃvataraïatayà // yathà cÃhaæ kulaputra asyÃæ sahÃyÃæ lokadhÃtau bhagavato vairocanasya mahÃpraïidhÃnasamudrasÃgarasaæbhavÃnÃæ tathÃgatÃnÃæ sarvacittak«aïe«u sarvaparamÃïuraja÷praveÓasamavas­tena j¤Ãnacak«u«Ã sarvaparamÃïuraja÷su k«etrasamudrÃnavatarÃmi, te«u ca k«etre«u tathÃgatotpÃdasÃgarÃnavatarÃmi / yathà te«Ãæ tathÃgatÃnÃæ bodhisattvajanmavikurvitamahÃsamudrÃnavatarÃmi, tathà daÓasu dik«u anantamadhyÃnÃæ tathÃgatÃnÃæ sarvacittak«aïe«u bodhisattvajanmavikurvitasÃgarÃnavatarÃmi / yathà ca asyÃæ trisÃhasramahÃsÃhasrÃyÃæ lokadhÃtau sarvaparamÃïuraja÷prasaraparaæparÃvatÃreïa samyaksaæbuddhabodhisattvajanmÃbhimukhÅbhÃvagatÃn buddhaguïÃnavatarÃmi, evaæ daÓasu dik«u buddhak«etrÃnabhilÃpyakoÂÅniyutaÓatasahasraparamÃïuraja÷prasarÃntargatÃn k«etrasÃgarÃnavatarÃmi / te«u ca vipulÃn buddhasamudrÃnavatarÃmi / tÃæÓca buddhÃn bhagavato bodhisattvabhÆtajanmavikurvitasaæmukhÅbhÃvagatÃn paÓyÃmi / tathÃgatabhÆtÃnapi pÆjayÃmi / te«Ãæ ca tathÃgatÃnÃæ dharmadeÓanÃæ Ó­ïomi, dharmasya ca anudharmaæ pratipadye // atha khalu sutejomaï¬alaratiÓrÅrlumbinÅvanadevatà evamevÃprameyasarvakalpasarvÃvaraïabodhisattvajanmavikurvitasaædarÓanabodhisattvavimok«aæ paridÅpayamÃnà buddhÃdhi«ÂhÃnena daÓa diÓo vyavalokya tasyÃæ velÃyÃmimà gÃthà abhëata - buddhaputra Ó­ïu mahya bhëitaæ yasmi p­cchasi janitva gauravam / (##) ÓÃnta durd­Óu jinÃna gocaro hetukÃraïanayairnidarÓita÷ // 1 // k«etrakoÂiparamÃïusÃd­ÓÃn pÆrvakalpa smaramÅ acintiyÃn / kalpa Ãdiriva ananta nÃyako yatrÃÓÅtinayutà jinÃnabhÆt // 2 // ÅÓvarÃjitaguïadhvajastadà te«vabhÆtprathamakastathÃgata÷ / jÃnamÃna maya dra«Âu nÃyaka÷ svarïapu«paprabhave vanottame // 3 // nÃmato vimalasaæbhavaprabhà tasya Ãsi ahu dhÃtri paï¬ità / lokapÃla mama aæsi taæ sthapÅ jÃtamÃtra kanakottamaprabham // 4 // aæsi taæ grahiya agrapudgalaæ mÆrdhnimasya na prabhomi prek«itum / * * * * taæ acintiyaæ prek«amÃïa na ca antu paÓyami // 5 // lak«aïebhi pratimaï¬itaæ Óubhaæ kÃyamasya vimalaæ sudarÓanam / d­«Âa me ratanabimbasÃd­Óaæ prÅtivega atulà vivardhitÃ÷ // 6 // cintayitva guïa tasya me 'mitÃn puïyasÃgara ameya vardhitÃ÷ / d­«Âva tasya ca vikurvitodadhÅn bodhicittavipulaæ mi saæbhutam // 7 // prÃrthayitva jinavarïasÃgarÃn vardhita÷ praïidhisÃgaro mama / sarvak«etraprasarà viÓodhità sarvadurgatipathà vivartitÃ÷ // 8 // pÆjanÃya sugatÃnacintiyÃn sarvak«etraprasare«vanÃgatÃn / (##) sattvadu÷khitavimocanÃya ca prodita÷ praïidhisÃgaro mama // 9 // Órutva dharmamatha tasya tÃyino labdhimaæ varavimok«amaï¬alam / bodhi Óodhitu caritva cÃrikÃæ kalpak«etrarajakoÂisÃd­ÓÃn // 10 // ye«u yÃntakupapanna nÃyakà te aÓe«a mayi sarvi pÆjitÃ÷ / ÓÃsanaæ ca maya te«u dhÃritaæ Óodhanà imu vimok«asÃgaram // 11 // k«etrakoÂiparamÃïubhi÷ samà ye 'bhavan daÓabalà atÅtakÃ÷ / dharmacakru maya te«a dhÃritaæ bhÃvitaæ [vara]vimok«amaï¬alam // 12 // buddhak«etri raja yÃvato iho tÃn rajÃgraprasarÃbdhi paÓyatÅ / ekameki raji k«etrasÃgarÃn pÆrva Óodhita jinena paÓyatÅ // 13 // te«u k«etraprasare«u nÃyakÃn jÃyato vanavare«u paÓyami / ekacittaprasare acintiyà darÓayanta vipulà vikurvità // 14 // paÓyami kvaci ca k«etri nÃyakÃn prÃrthayanta varabodhimuttamÃm / ti«Âhataæ tu«italokaæ * * * k«etrakoÂinayutairacintiyai÷ // 15 // jÃyamÃna vipulairvikurvitai÷ k«etrasÃgaraÓate«u paÓyami / nÃrisaæghavara saæpurask­tà bhëamÃïu dharma nÃyakÃn // 16 // (##) k«etrakoÂiparamÃïusad­ÓÃnekacittak«aïe vÅra paÓyami / darÓayanta jagatÃmanekadhà eki k«aïi ÓÃntanirv­tim // 17 // janma yÃtuka jinÃna paÓyami prek«amÃïa raji k«etrasÃgarÃn / janmi janmi bahukÃyakoÂibhi÷ pÆji te«a karuïÃmupÃgami // 18 // k«etrasÃgaranayairacintanairak«ayà gatipracÃra yÃtukÃ÷ / te«u sarvajagadÃmukhà ahaæ dharmamegha vipulÃn pravar«ami // 19 // etamahaæ jinasutà acintiyaæ jÃnamÅ varavimok«amaï¬alam / kalpakoÂinayutairacintiyairyaæ na Óakya ayu sarva darÓitum // 20 // etamahaæ kulaputra aprameyakalpasarvÃrambaïabodhisattvajanmavikurvitasaædarÓanaæ bodhisattvavimok«aæ jÃnÃmi / kiæ mayà Óakyaæ bodhisattvÃnÃæ cittak«aïe cittak«aïe sarvakalpaprasthÃnagarbhasaæbhÆtacittÃnÃæ sarvadharmanayanidhyaptijÃtinidarÓakÃnÃæ sarvatathÃgatapÆjÃpraïidhisaæbhÆtÃÓayÃnÃæ sarvabuddhadharmÃbhisaæbodhipraïidhiparamÃïÃæ sarvakulagotropapattigatisaædarÓanapratibhÃsakalpÃnÃæ sarvatathÃgatapÃdamÆlapadmagarbhopapattÅnÃæ sarvajagatparipÃkakÃlÃbhij¤ÃnÃæ sarvavinayÃbhimukhajanmopapattivikurvitasaædarÓakÃnÃæ sarvak«etraprasaravikurvitameghasaædarÓakÃnÃæ sarvajagadgatijÃtikulapratibhÃsaprÃptÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, iyamihaiva kapilavastuni mahÃnagare gopà nÃma ÓÃkyakanyà prativasati / tÃmupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvaparipÃkÃya saæsÃre saæsaritavyam // atha khalu sudhana÷ Óre«ÂhidÃraka÷ sutejomaï¬alaratiÓriyo lumbinÅvanadevatÃyÃ÷ pÃdau ÓirasÃbhivandya sutejomaï¬alaratiÓriyaæ lumbinÅvanadevatÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya sutejomaï¬alaratiÓriyo lumbinÅvanadevatÃyà antikÃtprakrÃnta÷ // 40 // (##) 43 gopà / atha khalu sudhana÷ Óre«ÂhidÃraka÷ sutejomaï¬alaratiÓriyo lumbinÅvanadevatÃyà antikÃdapakramya yena kapilavastu mahÃnagaraæ tenopasaækramya etamevÃprameyakalpasarvÃrambaïabodhisattvajanmavikurvitasaædarÓanaæ bodhisattvavimok«aæ bhÃvayan avataran vipulÅkurvan anuti«Âhan uttÃpayan parijayan paricintayan pravicinvan anupÆrveïa yena dharmadhÃtupratibhÃsaprabho bodhisattvasaægÅtiprÃsÃdastenopasaækrÃmat / tasyopasaækramaïasya aÓokaÓrÅrnÃma bodhisattvasaægÅtiprÃsÃdadevatà daÓabhirg­hadevatÃsahasrai÷ sÃrdhaæ pratyudgamya sudhanaæ Óre«ÂhidÃrakamevamÃha - svÃgataæ te mahÃpuru«a mahÃpraj¤Ãj¤ÃnavikrÃmin acintyabodhisattvavimok«abhÃvanÃdhyÃlambanapraïidhicittavipuladharmavimÃnagocaracÃrin dharmanagarÃbhimukha anantabodhisattvopÃyanayÃvatÃraïÃpratiprasrabdhatathÃgataguïasÃgarÃvabhÃsapratilabdha sarvajagadvinayapratibhÃsapratibhÃnaj¤ÃnÃbhimukhasarvasattvacaryÃj¤ÃnakÃyamantrÃnuvartana caryÃbhimukhacitta sarvajagadvedanÃprÅtisamudravegavivardhanapraïidhÃna sarvatathÃgatadharmaprativedhamÃrgapratipanna / yathà tvÃæ paÓyÃmi animi«anetragambhÅracaryeryÃpathaviÓuddhagocaram, nacireïa tvamanuttaratathÃgatakÃyavÃkcittÃlaækÃraviÓuddhiæ pratilabdho lak«aïÃnuvya¤janapratimaï¬itena kÃyena daÓabalaj¤ÃnÃlokÃlaæk­tena cittena lokaæ vicari«yasi / yÃd­ÓÅæ ca te d­¬havÅryaparÃkramatÃæ paÓyÃmi, nacireïa tvaæ sarvatryadhvatathÃgatasaæmukhÅbhÃvadarÓanasamaÇgÅ sarvatathÃgatadharmameghÃn saæpratÅcchan sarvabodhisattvadhyÃnavimok«asamÃdhisamÃpattiÓÃntadharmavimÃnaratimanubhavan gambhÅraæ buddhavimok«amanupravek«yasi / tathà hi tvaæ kalyÃïamitropasaækramaïadarÓanaparyupÃsanÃnuÓÃsanÅ÷ saæpratÅcchaæstadguïapratinaye«u prayujyamÃno na parikhidyase, na vinivartase, na paritapasi / na ca te kaÓcidantarÃyo và Ãvaraïaæ và nivaraïaæ và prasahate, mÃrà và mÃrakÃyikà và devatÃ÷ / tena acirÃdeva tvaæ sarvasattvÃnÃæ prÅtikaro bhavi«yasi // evamukte sudhana÷ Óre«ÂhidÃrako 'ÓokaÓriyaæ bodhisattvasaægÅtiprÃsÃdadevatÃmetadavocat - tathÃstu devate yathà vadasi / ahaæ khalu devate sarvasattvakleÓasaætÃpavyupaÓamena paramÃæ prÅtiæ vindÃmi / sarvasattvavi«ayakarmavipÃkavinivartanena sarvasattvasukhasaæbhavena sarvasattvÃnavadyakarmapratipattyà paramÃæ prÅtiæ vindÃmi / yadà ca devate sattvà vividhavi«ayakarmakleÓaprayogÃk«iptacittà durgati«u prapatanti sugati«u vÃ, vividhÃni kÃyikacaitasikÃni du÷khadaurmanasyÃni pratyanubhavanti, durmanasastasmin samaye bodhisattvà bhavanti paramadurmanasa÷ / tadyathÃpi nÃma devate puru«asyaikÃntat­«ïÃcaritasya ekaputrako bhavet priyo manÃpa÷ / sa tasyÃÇgapratyaÇge«u cchidyamÃne«u ekÃntat­«ïÃcaritatvÃt paramadurmanÃ÷ syÃdanÃttamanaska÷, evameva devate bodhisattvo bodhisattvacÃrikÃæ caran sattvÃn karmakleÓavaÓena tis­«u durgati«u patitÃn d­«Âvà durmanà bhavati paramadurmanÃ÷ / yasmin và puna÷ samaye sattvÃ÷ kÃyavÃÇbhana÷sucaritasamÃdanaheto÷ kÃyasya bhedÃtsugatau svargaloke deve«Æpapadyante, devamanu«yagati«u ca kÃyikacaitasikÃni sukhÃni pratyanubhavanti, paramasukhÅ tasmin samaye bodhisattvo bhavati sumanà Ãttamanaska÷ pramudita÷ (##) prÅtisaumanasyajÃta÷ / na khalu punardevate bodhisattvà ÃtmÃrthÃya sarvaj¤atÃmabhiprÃrthayante / na vicitrasaæsÃraratisukhaprabhavanÃrthaæ na kÃmadhÃtuparyÃpannaæ vividharativyÆhaprÃrthanayà saæj¤Ãcittad­«ÂiviparyÃsavaÓena na saæyojanabandhanÃnuÓayaparyavasthÃnavaÓagatÃ÷ / na t­«ïÃd­«ÂivaÓagatÃ÷, na vividhasattvasaæsargaratisaæj¤Ãvinibaddhacetasa÷, na dhyÃnaratisukhÃsvÃdaparig­ddhÃ÷, na vividhÃvaraïÃv­tÃ÷ saæsÃragati«u parivartante / api tu khalu punardevate bodhisattvà bhavasamudragatÃnÃmaparimitadu÷khaprapŬitÃnÃæ sattvÃnÃmantike mahÃkaruïÃæ saæjanayitvà sarvajagatsaægrahamahÃpraïidhimabhinirharanti / te mahÃkaruïÃpraïidhyabhinirhÃrabalavegena sattvaparipÃkavinayaprayuktÃ÷ saæsÃre bodhisattvacaryÃæ caranta÷ saæd­Óyante / te sarvasattvanÃæ sarvÃvaraïasarvaj¤atÃj¤Ãnaæ parye«amÃïÃ÷ sarvatathÃgatapÆjopasthÃnapraïidhimabhinirharanti / te tathÃgatapÆjopasthÃnapraïidhivaÓairna parikhidyante bodhisattvacaryÃyÃm / te bodhisattvacaryÃæ caranta÷ saækli«ÂÃni k«etrÃïi saæpaÓyanta÷ sarvabuddhak«etrapariÓodhanapraïidhimabhinirharanti saækli«ÂÃn k«etrasÃgarÃn pariÓodhayamÃnÃ÷ sarvasattvÃnÃmÃyatananÃnÃtvaæ saæpaÓyamÃnÃ÷ / anÃnÃtvÃnuttaradharmakÃyapariÓuddhaye praïidhimabhinirharanti saækli«ÂakÃyavÃkcittatÃæ sattvÃnÃæ saæpaÓyamÃnÃ÷ / sarvasattvakÃyavÃkcittÃlaækÃrapariÓuddhaye praïidhimabhinirharanti / vikalÃyatanÃnapariÓuddhacetasa÷ sarvÃn saæpaÓyamÃnÃ÷ sarvasattvacittacaritÃni pariÓodhayamÃnà bodhisattvacaryÃæ caranto na parikhidyante / evaæ hi devate bodhisattvà anantamadhyÃæ bodhisattvacaryÃæ caranto 'parikhinnacittÃ÷ / evaæ caranto 'laækÃrabhÆtà bhavanti sadevakasya lokasya devamanu«yasaæpattisaæjananatayà / mÃtÃpit­bhÆtà bhavanti bodhisattvotpÃdaprati«ÂhÃpanatayà / dhÃtrÅbhÆtà bhavanti bodhisattvamÃrgÃvataraïatayà / nityÃnubaddhasahajadevatà bhavanti durgatiprapÃtabhayÃrak«aïatayà / mahÃdÃÓabhÆtà bhavanti saæsÃrasamudrottÃraïatayà / ÓaraïabhÆtà bhavanti sarvamÃrakleÓabhayavinivartanatayà / parÃyaïabhÆtà bhavanti antaparamaÓÅtibhÃvopanayanatayà / tÅrthabhÆtà bhavanti sarvabuddhasamudrÃvataraïayà / saægrÃhakabhÆtà bhavanti dharmaratnadvÅpopanayanatayà / pu«pabhÆtà bhavanti sarvabuddhaguïasaæpu«pitacittatayà / alaækÃrabhÆtà bhavanti vipulapuïyaj¤ÃnaprabhÃpramu¤canatayà / paramaprÅtikarà bhavanti samantaprÃsÃdikatayà / abhigamanÅyà bhavanti anavadyakarmapratipattyà / samantabhadrà bhavanti sarvÃkÃravarÃÇgasuparipÆrïakÃyatayà / asecanakarÆpà bhavanti apratikÆladarÓanatayà / avabhÃsakarà bhavanti j¤ÃnaraÓmipramu¤canatayà / Ãlokakarà bhavanti dharmapradÅpadhÃraïatayà / pradyotakarà bhavanti bodhyÃÓayapariÓodhanatayà / senÃpatibhÆtà bhavanti mÃrakarmavinivartanatayà / sÆryabhÆtà bhavanti praj¤ÃraÓmijÃlaprabhÃpramu¤canatayà / candrabhÆtà bhavanti gaganabuddhicandrodÃgamanatayà / meghabhÆtà bhavanti sarvajaganmahÃdharmameghÃbhipravar«aïatayà / evaæ khalu devate pratipadyamÃnà bodhisattvÃ÷ priyà bhavanti sarvasattvÃnÃm // atha khalu aÓokaÓrÅrbodhisattvasaægÅtiprÃsÃdadevatà sÃrdhaæ tairdaÓabhi÷ g­hadevatÃsahasrai÷ sudhanaæ Óre«ÂhidÃrakaæ divyasamatikrÃntai÷ manomayai÷ pu«pamÃlyagandhacÆrïavilepanaratnÃbharaïavar«ai÷ prav­«ya anuparivÃrya bodhisattvabhavanaæ praviÓantamÃbhirgÃthÃbhirabhya«ÂÃvÅt - (##) utpadyante jinà loke kadÃci j¤ÃnabhÃskarÃ÷ / saæbodhau cittamutpÃdya sarvasattvÃnukampayà // 1 // bahubhi÷ kalpanayutai÷ durlabhaæ tacca darÓanam / avidyÃndhasya lokasya j¤ÃnasÆryo mahÃnasi // 2 // d­«Âvà lokaæ viparyastamaj¤ÃnatimirÃv­tam / mahÃk­pÃæ saæjanayya prasthito 'si svayaæbhutÃm // 3 // viÓuddhenÃÓayena tvaæ buddhabodhyarthamudyata÷ / kalyÃïamitraæ bhajase 'napek«a÷ kÃyajÅvite // 4 // na niÓrayaste loke 'sminna niketo na saæstava÷ / anÃlayo 'sya saækÅrïo ni÷saÇga gaganÃÓaya÷ // 5 // bodhicaryÃæ carasyagrÃæ puïyamaï¬alasuprabha÷ / udayÃstamite loke j¤ÃnaraÓmipramu¤cana÷ // 6 // lokÃnna caivoccalasi lokadharmairna lipyase / asaÇgaÓcarase loke mÃruto gagane yathà // 7 // kalpoddÃhe yathà vahni÷ pradÅpta÷ satatodyata÷ / agnikalpena vÅryeïa carase bodhicÃrikÃm // 8 // siæhakalpa mahÃvÅra d­¬havÅryaparÃkrama÷ / j¤Ãnavikramasaæpannastvaæ carasyaparÃjita÷ // 9 // dharmadhÃtusamudre 'smin ye kecinnayasÃgarÃ÷ / sanmitrasevayà ÓÆra tvaæ tÃnavatari«yase // 10 // atha khalvaÓokaÓrÅrbodhisattvasaægÅtiprÃsÃdadevatà sudhanaæ Óre«ÂhidÃrakamÃbhirgÃthÃbhirabhi«Âutya gacchantaæ p­«Âhata÷ samanubadhnÃti sma dharmakÃmatayà / atha khalu sudhana÷ Óre«ÂhidÃrako dharmadhÃtupratibhÃsaprabhabodhisattvasaægÅtiprÃsÃdamupasaækramya anupraviÓya samantÃdanuvilokayÃmÃsa gopÃyÃ÷ ÓÃkyakanyÃyà darÓanakÃma÷ / so 'paÓyadgopÃæ ÓÃkyakanyÃæ dharmadhÃtupratibhÃsaprabhasya bodhisattvasaægÅtiprÃsÃdasya madhye sarvabodhisattvasya g­hÃvasanapratibhÃsamaïipadmagarbhÃsanani«aïïÃæ strÅïÃæ caturaÓÅtyà sahasrai÷ pariv­tÃæ sarvÃsÃæ pÃrthivakulasaæbhavÃnÃæ pÆrvabodhisattvacaryÃsabhÃgakuÓalamÆlÃnÃæ pÆrvadÃnasaægrahasaæg­hÅtÃnÃæ Ólak«ïamadhuravacanasamudÃcÃrÃïÃæ sarvaj¤atÃrthÃbhimukhasukhasaæg­hÅtÃnÃæ buddhabodhisattvasamudÃgamasamÃnÃrthatayà susaæg­hÅtÃnÃæ mahÃkaruïÃpÆrvaægamaputradÃraparigrahasusaæparig­hÅtÃnÃæ mahÃmaitryupetasvadÃrÃnuvartanapariÓodhitÃnÃæ pÆrvabodhisattvÃcintyopÃyakauÓalyapariparipÃcitÃnÃm / sarvÃïi ca tÃni caturaÓÅtistrÅsahasrÃïyavaivartikÃnyanuttarÃyÃæ samyaksaæbodhau bodhisattvapÃramitÃnayÃvatÅrïÃni sarvabodhisattvaÓik«Ãsu aparapraïeyÃni sarvagrahavigatacitÃni sarvasaæsÃrarativiratamÃnasÃni asaÇgadharmadhÃtunayapariÓuddhÃni sarvaj¤atÃbhimukhacittavegÃni (##) sarvanivaraïÃvaraïajÃlavigatÃni sarvÃÇgapathasamatikrÃntÃni dharmakÃyasunirmitavicÃrÃïi sarvalokaparipÃkavinayÃbhimukhÃni vipulapuïyasamudrasaæbhÆtacittÃni samantabhadrabodhisattvacaryÃpraïidhÃnaniryÃtÃni vipulabodhisattvabalavegasaævardhitÃni j¤ÃnasÆryamaï¬alacittapradÅpÃni // atha khalu sudhana÷ Óre«ÂhidÃrako yena gopà ÓÃkyakanyà tenopasaækramya gopÃyÃ÷ ÓÃkyakanyÃyÃ÷ kramatalayo÷ sarvaÓarÅreïa praïipatya utthÃya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrye anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvÃ÷ saæsÃre saæsaranti, saæsÃrado«aiÓca na lipyante / sarvadharmasamatÃsvabhÃvaæ cÃvabudhyante / ÓrÃvakapratyekabuddhabhÆmau na ca prati«Âhante / buddhadharmÃvabhÃsapratilabdhÃÓca bhavanti / bodhisattvacaryÃæ na ca vyavacchindanti / bodhisattvabhÆmau ca prati«Âhità bhavanti / sarvatathÃgatavi«ayaæ ca saædarÓayanti / sarvalokagatisamatikrÃntÃÓca bhavanti / sarvalokagati«u copavicaranti / dharmakÃyaparini«pannÃÓca bhavanti / anantavarïÃæÓca rÆpakÃyÃnabhinirharanti / alak«aïadharmakÃyaparÃyaïÃÓca bhavanti / sarvajagadvarïasaæsthÃnÃæÓca kÃyÃnÃdarÓayanti / anabhilÃpyÃæÓca sarvadharmÃnavaranti / sarvavÃkpathaniruktyudÃhÃraiÓca sattvÃnÃæ dharmaæ deÓayanti / ni÷sattvÃæÓca sarvadharmÃn prajÃnanti / sattvadhÃtuvinayaprayogÃcca na vinivartante / anutpÃdÃnirodhÃæÓca sarvadharmÃnavataranti / sarvatathÃgatapÆjopasthÃnaprayogÃcca na vinivartante / akarmavipÃkÃæÓca sarvadharmÃnavataranti kuÓalakarmÃbhisaæskÃraprayogÃcca na vinivartante // evamukte gopà ÓÃkyakanyà sudhanaæ Óre«ÂhidÃrakametadavocat - sÃdhu sÃdhu kulaputra, yastvaæ bodhisattvÃnÃmimÃmevaærÆpÃæ caryÃæ dharmatÃæ paripra«ÂavyÃæ manyase, yathÃpi tatsamantabhadrapraïidhÃnacaryÃbhimukhasya ayaæ praÓnodÃhÃra÷ / tena hi kulaputra Ó­ïu, sÃdhu ca su«Âhu ca manasi kuru, bhëi«ye buddhÃnubhÃvena / daÓabhi÷ kulaputra dharmai÷ samanvÃgatà bodhisattvà imÃmevaærÆpÃmindrajÃlatalopamÃæ samantaj¤ÃnaprabhÃæ bodhisattvacaryÃæ paripÆrayanti / katamairdaÓabhi÷? yaduta udÃrakalyÃïamitrasaæniÓrayeïa vipulÃdhimuktipratilÃbhena udÃrakalyÃïÃÓayaviÓuddhyà vipulapuïyaj¤Ãnasamudropastabdhacittatayà buddhotpattisaæbhavamahÃdharmanirdeÓaÓravaïapratilÃbhena tryadhvatathÃgatÃdhimukticetanÃsaævÃsena sarvabodhisattvacaryÃmaï¬alasamatÃnugamena sarvatathÃgatÃdhi«ÂhÃnapratilÃbhena prak­timahÃkaruïÃdhyÃÓayaviÓuddhyà sarvasaæsÃracakropacchedacittabalÃdhÃnapratilÃbhena / ebhi÷ kulaputra daÓabhirdharmai÷ samanvÃgatà imÃmevaærÆpÃmindrajÃlatalopamÃæ samantaj¤ÃnaprabhÃæ bodhisattvacaryÃæ paripÆrayanti // tatra kulaputra avivartyavÅryà bodhisattvà etÃn dharmÃn pratilabhya ak«ayÃkÃrÃbhinirhÃreïa bhÃvayanto bahulÅkurvanta÷ kalyÃïamitrÃïyÃrÃgya daÓabhirÃkÃrairabhirÃdhayanti / katamairdaÓabhi÷? yaduta kÃyajÅvitÃnapek«atayà saæsÃropakaraïÃnarthikatayà sarvadharmasvabhÃvasamatÃnugamena sarvaj¤atÃpraïidhÃnÃvivartyatayà sarvadharmadhÃtunayavyavalokanatayà sarvabhavasamudroccalitamÃnasatayà anÃlayadharmagaganapravi«ÂÃnÃlayatayà sarvabodhisattvapraïidhÃnÃnÃvaraïatayà sarvak«etrasÃgaraprasaraïatayà (##) anÃvaraïabodhisattvaj¤Ãnamaï¬alasuparyavadÃpitatayà / ebhi÷ kulaputra daÓabhirÃkÃrairbodhisattvÃ÷ kalyÃïamitrÃïyÃrÃgayitvà abhirÃdhayanti // atha khalu gopà ÓÃkyakanyà etamevÃrthanayaæ saædarÓayamÃnà buddhÃdhi«ÂhÃnena daÓa diÓo vyavalokya tasyÃæ velÃyÃmimà gÃthà abhëata - ye prasthitÃmalaviÓÃladhiya÷ parÃrthÃ÷ sanmitrasevanaparà gataÓÃÂhyamÃyÃ÷ / ÓÃst­tvasaæj¤apratilabdha akhinnavÅryÃÓcaryendrajÃlasad­ÓÅ carate«a loke // 11 // adhimukti ye«a vipulà gaganaprakÃÓà yasyÃæ samosarati sarvatriyadhvaloka÷ / k«etrÃÓca sattva tatha dharma tathaiva buddhÃste«Ãmiyaæ cariya j¤ÃnaprabhaækarÃïÃm // 12 // ye«ÃÓayo gaganakalpa anantamadhya÷ saækleÓanirmalatayà paramaæ viÓuddha÷ / ye 'trodbhavanti guïa sarvatathÃgatÃnÃæ caryendrajÃlatalabhedasamÃhitÃnÃm // 13 // sarvaj¤aj¤Ãnavipulairamitairacintyairupastabdha ye guïamahodadhibhi÷ sumedhÃ÷ / te puïyasÃgaraÓarÅraviÓuddhagarbhà loke caranti na ca lokamalena liptÃ÷ // 14 // sarvasvarÃÇgarutagho«anayairjinÃnÃæ ye dharmagarjita Ó­ïonta na yÃni t­ptim / dharmaæ nayÃnugatapraj¤aprabhapradÅpÃste«Ãmiyaæ jagapradÅpakarÃïa caryà // 15 // ye te daÓaddiÓi tathÃgata aprameyÃn sarvatra cittak«aïi otari anyamanyÃn / sarvÃæstathÃgatasamudra vicintayanti buddhÃÓayÃnanugatÃnamayaæ praveÓa÷ // 16 // paÓyanti ye pari«ado vipulà jinÃnÃæ te«Ãæ samÃdhinayasÃgaramotaranti / praïidhÃnasÃgaranayaæ ca anantamadhyaæ te«Ãmidaæ caritamindratalopamÃnÃm // 17 // (##) ye 'dhi«Âhità daÓasu dik«u jinairaÓe«ai÷ / kalpÃæÓcarantyanaparÃntasamantabhadrÃ÷ / sarvatra k«etraprasare pratibhÃsaprÃptÃste«Ãmiyaæ cariya dharmaprabhaækarÃïÃm // 18 // ye te mahÃkaruïamaï¬alaj¤ÃnasÆryà d­«Âvà jagadvyasanaprÃptamudenti dhÅrÃ÷ / dharmÃbhayà jagati moha vidhÆya te«Ãmiyaæ cari divÃkarasÃd­ÓÃnÃm // 19 // d­«Âvà prajÃæ bhavagatau parivartamÃnÃæ saæsÃrasrotapravilomasthitÃ÷ sumedhÃ÷ / saddharmacakramamitaæ samudÃnayantaÓcaryÃsamantavarabhadramatiæ caranti // 20 // te 'tra Óik«ita nayehi anantamadhyÃn kÃyÃn yathÃÓaya jagatyupadarÓayitvà / pratibhÃsabimbasad­Óairapi tai÷ svakÃyai÷ paripÃcayanti janatÃæ bhavasÃgare«u // 21 // maitrÅnayai÷ suvipulairjanatÃæ spharitvà nÃnÃdhimukti«u jane«u cariæ vidarÓya / dharmaæ yathÃÓaya jagatyabhivar«amÃïà bodhÃya sattvanayutÃn vinayanti dhÅrÃ÷ // 22 // atha khalu gopà ÓÃkyakanyà imà gÃthà bhëitvà sudhanaæ Óre«ÂhidÃrakametadavocat - ahaæ khalu kulaputra sarvabodhisattvasamÃdhisÃgaranayavyavalokanavi«ayasya bodhisattvavimok«asya lÃbhinÅ / sudhana Ãha - ka etasya Ãrye sarvabodhisattvasamÃdhisÃgaranayavyavalokanavi«ayasya bodhisattvavimok«asya vi«aya÷? Ãha - etamahaæ kulaputra bodhisattvavimok«aæ samÃpannà iha lokadhÃtÃvanabhilÃpyabuddhak«etraparamÃïuraja÷samÃn kalpÃnavatarÃmi / te«u ye sattvÃ÷ sarvagatiparyÃpannÃ÷, tÃn prajÃnÃmi / yÃvanti ca te«Ãæ sattvÃnÃæ cyutyupapattimukhÃni, tÃni prajÃnÃmi / yÃvantyabhinirv­ttimukhÃni, yÃvatya÷ karmÃbhisaæskÃrasamÃpattaya÷, yÃvatya÷ karmavipÃkavicitratÃ÷, tà api prajÃnÃmi / kuÓalamapye«Ãæ karmasamÃdÃnaæ prajÃnÃmi / akuÓalamapi nairyÃïikamapi anairyÃïikamapi niyatamapi aniyatamapi mithyÃtvaniyatamapi sÃnuÓayamapi niranuÓayamapi kuÓalamÆlasaæpannamapi kuÓalamÆlavipannamapi kuÓalamÆlaparig­hÅtamapi (##) akuÓalamÆlaparig­hÅtamapi kuÓalÃkuÓalaparig­hÅtamapi samudÃnÅtakuÓalamÆlamapi asamudÃnÅtapÃpadharmamapi e«Ãæ karmasamÃdÃnaæ prajÃnÃmi // te«u ca anabhilÃpyabuddhak«etraparamÃïuraja÷same«u kalpe«u ye buddhà bhagavantaæ utpannÃ÷, te«Ãæ nÃmasamudrÃnavatarÃmi / te«Ãæ ca buddhÃnÃæ bhagavatÃæ prathamacittotpÃdasamudrÃnapi prajÃnÃmi / sarvaj¤atÃprasthÃnanayasamudrÃnapi prajÃnÃmi / sarvapraïidhisÃgarÃbhinirhÃrÃnapi prajÃnÃmi / pÆrvabuddhotpÃdaprasthÃnasamudrÃnapi prajÃnÃmi / pÆrvabuddhapÆjopasthÃnaprayogasamudrÃnapi prajÃnÃmi / pÆrvabodhisattvacaryÃparipÆrisamudrÃnapi prajÃnÃmi / niryÃïavyÆhasamudrÃnapi prajÃnÃmi / te«Ãæ ca buddhÃnÃæ bhagavatÃæ sattvaparipÃkavinayasamudrÃnapi prajÃnÃmi / abhisaæbodhisamudrÃnapi prajÃnÃmi / dharmacakrapravartanav­«abhitÃvikurvitÃnyapi prajÃnÃmi / sarvabuddhavikurvitasamudrÃnapi prajÃnÃmi / te«Ãæ ca buddhÃnÃæ bhagavatÃæ par«anmaï¬alavibhaktÅrapi prajÃnÃmi / te«u ca par«anmaï¬ale«u ye ÓrÃvakÃste«Ãæ niryÃïanayamapi prajÃnÃmi / pÆrvakuÓalamÆlÃnyapi prajÃnÃmi / mÃrgabhÃvanÃnÃnÃtvamapi prajÃnÃmi / j¤ÃnapratilÃbhasaæpadviÓuddhaprabhedamapi prajÃnÃmi / ye ca taistathÃgatai÷ sattvÃ÷ pratyekabodhau prati«ÂhÃpitÃstÃnapi prajÃnÃmi / yÃni ca te«Ãæ pratyekabuddhÃnÃæ pÆrvakuÓalamÆlÃni tÃnyapi prajÃnÃmi / ye ca te«Ãæ pratyekabuddhÃnÃæ pratyekabodhyadhigamÃstÃnapi prajÃnÃmi / yÃni ca te«Ãæ pratyekabuddhÃnÃæ ÓÃntavihÃravikurvitavimok«amukhÃni tÃnyapi prajÃnÃmi / yÃni ca te«Ãæ pratyekabuddhÃnÃæ vividhavikurvitÃni tÃnyapi prajÃnÃmi / yaÓca te«Ãæ pratyekabuddhÃnÃæ sattvaparipÃkastamapi prajÃnÃmi / yà ca te«Ãæ pratyekabuddhÃnÃæ dharmadeÓanÃ, tÃmapi prajÃnÃmi / yÃni ca te«Ãæ pratyekabuddhÃnÃmanantasamÃdhivihÃravividhavimok«akrŬitÃni tÃnyapi prajÃnÃmi / yacca te«Ãæ buddhÃnÃæ bhagavatÃæ parinirvÃïaæ tadapi prajÃnÃmi / ye ca buddhÃnÃæ bhagavatÃæ bodhisattvapar«anmaï¬alasamudrÃstÃnapi prajÃnÃmi / te«Ãæ ca bodhisattvÃnÃæ prathamakuÓalamÆlÃvaropaïÃnyapi prajÃnÃmi / prathamacittotpÃdapraïidhÃnÃnyapi prajÃnÃmi / praïidhÃnavimÃtratÃmapi sarvabodhisattvacaryÃniryÃïavyÆhÃbhinirhÃravimÃtratÃmapi prajÃnÃmi / pÃramitÃmÃrgÃÇgasaæbhÃraviÓuddhivimÃtratÃmapi prajÃnÃmi / bodhisattvamÃrgapratipattivyÆhavimÃtratÃmapi prajÃnÃmi / bodhisattvabhÆmyÃkramaïasaæbhÃravimÃtratÃmapi prajÃnÃmi / bodhisattvabhÆmyÃkramaïavegavimÃtratÃmapi prajÃnÃmi / bodhisattvabhÆmisaækramasamÃdhimaï¬alavimÃtratÃmapi prajÃnÃmi / bodhisattvabhÆmyÃkramaïavikurvitÃnyapi prajÃnÃmi / bodhisattvabhÆmyÃkramaïavihÃrÃnapi prajÃnÃmi / bodhisattvabhÆmiprati«ÂhÃnÃnyapi prajÃnÃmi / bodhisattvabhÆmibhÃvanÃvicÃrÃnapi prajÃnÃmi / bodhisattvabhÆmipariÓodhananayÃnapi prajÃnÃmi / bodhisattvabhÆmisaævÃsÃnapi prajÃnÃmi / bodhisattvabhÆminimittÃnyapi prajÃnÃmi / bodhisattvabhÆmivaÓitÃmapi prajÃnÃmi / bodhisattvabhÆmyÃkramaïaj¤Ãnamapi prajÃnÃmi / bodhisattvasaægrahaj¤Ãnamapi prajÃnÃmi / bodhisattvaparipÃkaj¤Ãnamapi prajÃnÃmi / bodhisattvavyavasthÃnasaævÃsamapi prajÃnÃmi / bodhisattvacaryÃmaï¬alavistÃrÃnapi prajÃnÃmi / bodhisattvacaryÃvikurvitÃnyapi (##) prajÃnÃmi / bodhisattvasamÃdhisÃgarÃnapi prajÃnÃmi / bodhisattvavimok«anayasamudrÃnapi prajÃnÃmi / te«Ãæ ca bodhisattvÃnÃæ praticittak«aïaæ nÃnÃsamÃdhisamudrapratilÃbhÃnapi prajÃnÃmi / sarvaj¤atÃvabhÃsanapratilÃbhÃnapi prajÃnÃmi / sarvaj¤atÃvidyudÃlokameghÃnapi prajÃnÃmi / bodhisattvak«ÃntipratilÃbhanayÃnapi prajÃnÃmi / sarvaj¤atÃvagÃhanavikramÃnapi prajÃnÃmi / te«Ãæ bodhisattvÃnÃæ k«etrasamudrÃnugamÃnapi prajÃnÃmi / dharmasamudranayÃvatÃrÃnapi prajÃnÃmi / sarvasamudralak«aïanÃnÃtvamapi prajÃnÃmi / sarvabodhisattvavihÃranayavikurvitÃnyapi prajÃnÃmi / nÃnÃpraïidhÃnanayasamudrÃnapi prajÃnÃmi / vividhavikurvitasamudravimÃtratÃmapi prajÃnÃmi // yathà ca ahaæ kulaputra asyÃæ lokadhÃtau atÅtavartamÃnÃn kalpasamudrÃn nÃnÃvidhÃnavatarÃmi, evamaparÃntaparaæparÃvyavacchinnÃnanÃgatÃn kalpasamudrÃn prajÃnÃmi / yathà ca sahÃyÃæ lokadhÃtau prajÃnÃmi, tathà sahÃlokadhÃtusamavasaraïÃsu sarvalokadhÃtuparaæparÃsu prajÃnÃmi / yathà ca sahÃlokadhÃtusamavasaraïÃsu sarvalokadhÃtuparaæparÃsu prajÃnÃmi, evaæ sahÃlokadhÃtuparamÃïurajontargatÃsvapi sarvalokadhÃtuparaæparÃsu prajÃnÃmi / yathà ca sahÃlokadhÃtuparamÃïurajontargatÃsu sarvalokadhÃtuparaæparÃsu prajÃnÃmi, evaæ sahÃlokadhÃtudaÓadigÃnantaryasthitÃsvapi lokadhÃtu«u prajÃnÃmi / yathà ca sahÃlokadhÃtudaÓadigÃnantaryasthitÃsu sarvalokadhÃtu«u prajÃnÃmi, evaæ sahÃlokadhÃtudaÓadigÃnantaryaparaæparÃsthitÃsvapi sarvalokadhÃtu«u prajÃnÃmi / yathà ca sahÃlokadhÃtudaÓadigÃnantaryaparaæparÃsthitÃsu sarvalokadhÃtu«u prajÃnÃmi, evaæ samantadikprabhÃsavairocanalokadhÃtuvaæÓaparyÃpannÃsvapi sarvalokadhÃtu«u prajÃnÃmi / yathà samantadikprabhÃsavairocanalokadhÃtuvaæÓaparyÃpannÃsvapi lokadhÃtu«u prajÃnÃmi, evaæ samantadikprabhÃsavairocanalokadhÃtuvaæÓadigÃnantaryaparaæparÃsthitÃsu sarvalokadhÃtu«u prajÃnÃmi / yathà cÃsya samantadikprabhÃsavairocanasya lokadhÃtuvaæÓasya daÓadigÃnantaryaparaæparÃvasthitÃsu sarvalokadhÃtu«u prajÃnÃmi, evamiha sarvÃvati kusumatalagarbhavyÆhÃlaækÃre«u lokadhÃtusumeru«u lokadhÃtusamudrÃntargate«u lokadhÃtuprasare«u prajÃnÃmi / evaæ lokadhÃtunaye«u lokadhÃtucakre«u lokadhÃtumaï¬ale«u lokadhÃtuvibhÃge«u lokadhÃtunadÅ«u lokadhÃtvÃvarte«u lokadhÃtuparivarte«u lokadhÃtusumeru«u lokadhÃtusamudgate«u lokadhÃtupadme«u lokadhÃtuv­k«e«u lokadhÃtukhÃrake«u lokadhÃtusaæj¤Ãgate«vapi prajÃnÃmi // yathà ca asmin kusumatalagarbhavyÆhÃlaækÃre lokadhÃtusamudre prajÃnÃmi, evaæ daÓasu dik«u anantaparyante«u dharmadhÃtuparame«u ÃkÃÓadhÃtuparyavasÃne«u sarvalokadhÃtusamudre«u vairocanasya pÆrvapraïidhÃnasÃgarÃn prajÃnÃmi avatarÃmi anusmarÃmi / pÆrvayogasamudrÃnapyavatarÃmi / pÆrvasamudrÃgamanasÃgarÃnapyavatarÃmi / anantamadhyakalpabodhisattvacaryÃsaævÃsamapyavatarÃmi / k«etrapariÓuddhinayÃnapyavatarÃmi / sattvaparipÃkopÃyanayÃnapyavatarÃmi / pÆrvatathÃgatÃrÃgaïopasaækramaïavikurvitÃnapyavatarÃmi / pÆrvatathÃgatapÆjopasthÃnaprayoganayÃnapyavatarÃmi / pÆrvatathÃgatadharmadeÓanÃsaæpratÅcchananayÃnapyavatarÃmi / (##) pÆrvabodhisattvasamÃdhipratilÃbhanayÃnapyavatarÃmi / pari«kÃravaÓitÃpratilÃbhanayÃnapyavatarÃmi / pÆrvatathÃgataguïasamudrapratipattinayÃnapyavatarÃmi / dÃnapÃramitÃnayasamudrÃnapyavatarÃmi / bodhisattvaÓÅlavratamaï¬alapariÓuddhyabhinirharaïanayÃnapyavatarÃmi / bodhisattvak«ÃntipratilÃbhanayÃnapyavatarÃmi / bodhisattvavÅryavegasamudrÃnapyavatarÃmi / sarvadhyÃnÃÇgaparini«pattinayasÃgarÃnapyavatarÃmi / praj¤Ãmaï¬alapariÓuddhinayasamudrÃnapyavatarÃmi / sarvalokopapattikÃyapratibhÃsasaædarÓanopÃyanayÃnapyavatarÃmi / samantabhadracaryÃpraïidhÃnamaï¬alapariÓuddhinayÃnapyavatarÃmi / sarvak«etrasÃgaraspharaïatÃmapyavatarÃmi / sarvak«etrapariÓuddhinayasamudrÃnapyavatarÃmi / sarvatathÃgataj¤ÃnÃvabhÃsasamudrÃnapyavatarÃmi / sarvabuddhabodhyÃkramaïavikurvitasÃgarÃnapyavatarÃmi / sarvatathÃgataj¤ÃnÃvabhÃsapratilÃbhanayÃnapyavatarÃmi / sarvaj¤ÃtÃdhigamÃvatÃranayasamudrÃnapyavatarÃmi / abhisaæbodhivikurvitasamudrÃnapyavatarÃmi / dharmacakrapravartanav­«abhitÃvikrŬitanayasamudrÃnapyavatarÃmi / nÃnÃpar«anmaï¬alasamudrÃnapyavatarÃmi / te«u ca sarvapar«anmaï¬ale«u sarvabodhisattvÃnÃæ pÆrvakuÓalasamudrÃnapyavatarÃmi / prathamapraïidhÃnanayasamudrÃnapyavatarÃmi / sattvaparipÃkavinayopÃyanayasamudrÃnapyavatarÃmi / ye ca bhagavatà purvaæ bodhisattvacaryÃæ caratà sattvasamudrÃ÷ paripÃcitÃstÃnapyavatarÃmi / te«Ãæ ca bodhisattvÃnÃæ praticittak«aïaæ kuÓalamÆlavivardhanopÃyanayasamudrÃnapyavatarÃmi / samÃdhipratilÃbhanayasamudrÃnapyavatarÃmi / dhÃraïÅmukhasamudrapratilÃbhanayasÃgarÃnapyavatarÃmi / pratibhÃnaj¤Ãnamaï¬alaviÓuddhinayasamudrÃnapyavatarÃmi / sarvabodhisattvabhÆmyÃkramaïavikurvitanayasamudrÃnapyavatarÃmi / caryÃjÃlÃbhinirhÃranayasamudrÃnapyavatarÃmi / anupÆrvasamudrÃnapyavatarÃmi / anupÆrvasamudÃgamadikpraveÓaj¤ÃnanayasamudrÃnapyavatarÃmi / te«Ãæ ca sarvendriyabalabodhyaÇgadhyÃnavimok«asamÃdhisamÃpattivikurvitasamudrÃnapyavatarÃmi // yathà ca bhagavato vairocanasya sarvasmin dharmadhÃtau bodhisattvacaritasamudrÃnapyavatarÃmi prajÃnÃmi abhinirharÃmi, evaæ sarvatathÃgatÃnÃæ daÓasu dik«u dharmadhÃtuparame«vÃkÃÓadhÃtuparyavasÃne«u sarvalokadhÃtusamudre«vasaæbhinnasarvabodhisattvacaritasamudrÃnapyavatarÃmi prajÃnÃmi abhinirharÃmi / evaæ sarvatathÃgatÃnÃæ daÓasu dik«u dharmadhÃtuparame«vÃkÃÓadhÃtuparyavasÃne«u sarvalokadhÃtusamudre«vasaæbhinnasarvabodhisattvacaritapraveÓamanantamÃyÃjÃlapraveÓamanantadharmadhÃtuspharaïamanantamukhanirdeÓamaparyantakalpÃdhi«ÂhÃnapraveÓanirdeÓamavatarÃmi prajÃnÃmi abhinirharÃmi / tatkasya heto? e«a hi kulaputra asya sarvabodhisattvasamÃdhinayasÃgaravyavalokanavi«ayasya bodhisattvavimok«asya vi«aya÷, yadetaæ samÃpannà sarvasattvacittacaritanayÃn prajÃnÃmi / sarvasattvakuÓalasaæcayÃn prajÃnÃmi / sarvasattvasaækleÓavyavadÃnanayÃn prajÃnÃmi / sarvasattvakarmanÃnÃtvaæ prajÃnÃmi / sarvaÓrÃvakasamÃdhidvÃrÃïi prajÃnÃmi / sarvaÓrÃvakasamÃdhibhÆmiæ prajÃnÃmi / sarvapratyekabuddhaÓÃntavimok«avikurvitamavatarÃmi / sarvabodhisattvasamÃdhisamudranayÃn prajÃnÃmi / sarvabodhisattvavimok«anayasÃgarÃvatÃraæ prajÃnÃmi / sarvatathÃgatavimok«anayasÃgarÃvatÃramapi prajÃnÃmi // (##) atha khalu sudhana÷ Óre«ÂhidÃrako gopÃæ ÓÃkyakanyÃmetadavocat - kiyaccirapratilabdhastvayÃyamÃrye bodhisattvasamÃdhinayasÃgaravyavalokanavi«ayo bodhisattvavimok«a÷? Ãha - bhÆtapÆrvaæ kulaputra atÅte 'dhvani buddhak«etraÓataparamÃïuraja÷samÃnÃæ kalpÃnÃæ pareïa abhayaækarà nÃma lokadhÃturabhÆt / tasyÃæ khalu lokadhÃtau gatipravaro nÃma kalpo 'bhÆt / tasyÃ÷ khalu punarlokadhÃtormadhye k«emÃvatÅ nÃma cÃturdvÅpikà abhÆt / tasyÃæ khalu cÃturdvÅpikÃyÃæ madhye jambudvÅpasya drumameruÓrÅrnÃma rÃjadhÃnyabhÆccaturaÓÅternagarakoÂÅsahasrÃïÃæ pramukhà / sà khalu punardrumameruÓrÅ rÃjadhÃnÅ / tÃni caturaÓÅtinagarakoÂÅsahasrÃïi pratyekaæ nÅlavai¬ÆryabhÆmibhÃgasaæsthÃpitÃni saptaratnamayaprÃkÃraparik«iptÃni vicitravarïaprabhÃjÃlaÓubhagandhaÓakaÂacakrapramÃïotpalapadmakumudapuï¬arÅkasaæchannakanakavÃlikÃsaæst­tatalagandhodakaparipÆrïasaptaparikhÃparik«iptÃni ratnamayasaptavedikÃjÃlasaptatÃlapaÇktipariv­tÃni saptaratnamayav­k«amÃlÃparik«iptÃni upari meghajÃlasaæchÃditÃni ratnëÂÃpadasuvibhaktavicitraratnabhaktivirÃjitabhÆmibhÃgÃni siddhagaïavicaritÃni abhijÃtapak«isaæghamanoj¤arutaravitanirgho«anikÆjitÃni udyÃnakoÂÅÓatasahasropaÓobhitÃni ­ddhisphÅtÃni pramuditanaranÃrÅgaïaÓatasahasrÃkÅrïÃni ÓubhÃbhila«aïÅyamÃruteritÃnuparatapu«pav­«ÂisahasrÃbhiprav­«ÂÃni pÃrthivendraÓatasahasrÃdhyu«itÃni / te«Ãæ khalu punarmahÃnagarÃïÃæ sarvaratnav­k«ahemajÃlÃlaækÃrÃdibhyo vÃtasaæghaÂÂitebhyo bahutÆryanirgho«asamarutaniÓcaritebhyo 'yamevaærÆpa ÃnandaÓabdo niÓcarati sma - snÃta, pibata, khÃdata, dharmaæ carata, bodhicittamutpÃdayata, avinivartanÅyabhÆmivaÓitÃmadhigacchata / bhadramastu va÷ / iti // tasyÃæ khalu drumameruÓriyÃæ rÃjadhÃnyÃæ dhanapatirnÃma rÃjà abhÆt maï¬alika÷ / tasya caturaÓÅtistrÅsahasrÃïyanta÷puramabhÆt / pa¤ca ca amÃtyaÓatÃnyabhÆvan / rÃj¤a÷ khalu punardhanapate÷ pa¤ca putraÓatÃnyabhÆvan sarve«Ãæ ÓÆrÃïÃæ vÅrÃïÃæ varÃÇgarÆpiïÃæ parasainyapramardakÃnÃæ prÃsÃdikÃnÃæ darÓanÅyÃnÃæ paramaÓubhavarïapu«kalatayà samanvÃgatÃnÃæ / rÃj¤a÷ khalu punardhanapate÷ padmaÓrÅgarbhasaæbhavà nÃma agramahi«Å abhÆt te«Ãæ caturaÓÅte÷ strÅsahasrÃïÃæ pramukhà / tasyÃæ tejodhipatirnÃma putro 'bhÆdabhirÆpa÷ prÃsÃdiko darÓanÅya÷ dvÃtriæÓanmahÃpuru«alak«aïasamalaæk­takÃya÷ / tasyemÃni dvÃtriæÓanmahÃpuru«alak«aïÃnyabhÆvan / yaduta - suprati«ÂhitapÃïipÃda÷ tejodhipatirÃjakumÃro 'bhÆt / samaæ mahÃp­thivyÃæ pÃdatalÃvutk«ipati, samaæ nik«ipati, nik«ipaæÓca sarvÃvatpÃdatalÃbhyÃæ samaæ mahÃp­thivÅæ saæsp­Óati / pÃdatalayoÓcÃsya cakrÃïi jÃtÃni sahasrÃrÃïi sanÃbhÅni sanemikÃni sarvÃkÃraparipÆrïÃni surucirÃïi darÓanÅyÃni / ucchaÇkhapÃdatà cÃsya abhinirv­ttÃbhÆt, suvyaktaparamopaÓobhità upari pÃdacchavikusumagarbhÃtirekaprabhÃsvarà / ubhe cÃsya hastapÃdatale jÃlinÅ abhÆtÃæ vicitrasuvibhaktÃcchidrÃparisrÃviïÅ, tadyathà dh­tarëÂrasya haæsarÃjasya / ÃyatapÃdapÃr«ïità asyÃbhinirv­ttÃbhÆtpariÓuddhà prabhÃsvarà sarvaratnavarïÃvabhÃsapramuktà / dÅrghà asyÃÇgulayo 'bhÆvan v­ttÃ÷ samÃyatasaædhaya÷ / sa tÃ÷ samaæ p­thivyÃæ prati«ÂhÃpayÃmÃsa, samuddharati sma / m­dÆni cÃsya (##) hastapÃdatalÃnyabhÆvan kÃcilindikÃtirekasukhasaæsparÓÃni / sa tairyÃn sp­Óati striyaæ và puru«aæ và dÃrakaæ và dÃrikÃæ vÃ, sarve te prÅtimanaso 'bhÆvan paramasukhasaumanasyasamarpitÃ÷ / eïeyajaÇghatà cÃsya abhinirv­ttÃbhÆt / tasya jaÇghe anupurvasamudgate abhÆtÃæ racite v­tte sujÃte eïeyasyeva m­garaj¤a÷ / nainaæ kaÓcitsamartho 'nujavitumanaprÃptuæ vÃ, na ca vrajan klamamÃpadyate sma / saptotsada÷ khalu puna÷ sa tejodhipatirÃjakumÃro 'bhÆt / tasya dvayo÷ pÃdayordvÃvutsadau jÃtÃvabhÆtÃæ v­ttau sujÃtau suparipÆrïÃvad­ÓyasaædhÅ suracitau darÓanÅyau, dvau hastayordvÃvaæsakÆÂayo÷ p­«Âhato grÅvÃyÃmeka÷ / koÓagatabastiguhyatà cÃsya mahÃpuru«alak«aïamabhinirv­ttamabhÆt / suguptamasya koÓabastiguhyamabhÆnnimagnaæ saæchÃditam, tadyathà hastyÃjÃneyasya và aÓvÃjÃneyasya và / nÃsya kaÓcitstrÅ và puru«o và dÃrako và dÃrikà và v­ddho và madhyo và daharo và gururvà gurusthÃnÅyo và nirvasanasyÃpyapaÓyadanyatra svaparibhogena naimittikena và kÃmopacitena / siæhapÆrvÃrdhakÃya÷ khalu puna÷ sa tejodhipatirÃjakumÃro 'bhÆt / anupÆrvodgataÓarÅra upavistÅrïav­torasko 'bhijÃtam­garÃjÃtirekasusaæsthitasamucchraya÷ / citÃntarÃæsa÷ khalu punarabhavat sÆpacitaÓarÅra÷ suvibhaktasamucchraya÷ sarvakÃyasamabhÃgaprati«Âhita÷ anÆnagÃtra÷ anunnatagÃtro 'pariïatagÃtro maïiphalakavis­«ÂÃtirekadyutigÃtra÷ / saæv­ttaskandha÷ khalu punarabhavat / v­ttÃvasya skandhÃvabhÆtÃæ pÅnau Óubhau suparipu«Âau / pralambabÃhutÃmahÃpuru«alak«aïapratilabdha÷ sa khalu punarabhavat / so 'navanamanenobhÃbhyÃæ pÃïibhyÃæ jÃnumaï¬ale parimÃrjati, parÃm­Óati samabhÃgasthitena ÓarÅreïa / v­had­jugÃtramahÃpuru«alak«aïapratilabdha÷ sa khalu punarabhavat sarvÃvaropetaparamÃïusamagÃtra÷ praÓamagÃtro gurugÃtra÷ prasannagÃtra÷ prahlÃdagÃtra÷ / kambugrÅvatÃmahÃpuru«alak«aïapratilabdha÷ sa khalu punarabhavat adÅnakaïÂhaÓca / tasya yÃvatyo grÅvÃsÃmantakena mukhasÃmantakena ca rasaharaïya÷, tÃ÷ sarvÃ÷ samà abhÆvan samantÃ÷ suparipÆrïÃ÷ / siæhahanutÃmahÃpuru«alak«aïapratilabdha÷ sa khalu punarabhavat, suni«pŬitahanu÷ suparipÆrïamukhamaï¬ala÷ sujÃtapariÓuddhamukhamaï¬ala÷ svÃyatamukhadvÃro 'pavivara÷ / samacatvÃriæÓaddantatÃmahÃpuru«alak«aïapratilabdha÷ sa khalu punarabhÆt anÆnadaÓana÷ / tasya kiæcidbhaktaparibhoge«u ekavÃramapi mukhabhaktaæ parivartamÃnamasaæbhinnamabhyavahÃramagamat antaÓa ekodanabindurapi / aviralÃvi«amadantatÃmahÃpuru«alak«aïapratilabdha÷ sa khalu punarabhavat / aviralà avi«amà asya dantà abhÆvan acchidrasaædhaya÷ samÃæ suvibhaktÃ÷, yairasyÃhÃraæ paribhu¤jÃnasya nÃbhÆtsaÇgo và parisaÇgoparudvaÇgo(?) và upakledo và abhi«yando và paryavanÃho và atisarjanaæ và / samadantatÃmahÃpuru«alak«aïapratilabdha÷ khalu punarabhavat samadanto nonadanto nÃdhikadanto nonnatadanto na saænatadanto na saæbhinnadanta÷ samantamadhyadanto 'nutsannadanto avinirbhinnadanta÷ / suÓukladaæ«ÂraÓca kumÃro 'bhÆt nirupakleÓada«Âra÷ suprasannadaæ«Âra÷ supariÓuddhadaæ«Âra÷ susaæsthitavicitradaæ«Âra÷ / suprabhÆtajihvatÃmahÃpuru«alak«aïapratilabdha÷ khalu punarabhavat / (##) prabhÆtà cÃsya jihvà abhÆt tanvÅ m­dvÅ sukumÃrà karmaïyà kamanÅyà laghuparivartinÅ mukhamaï¬alasaæchÃdanÅ tathyapathyÃrthavya¤janapadaniruktyadhi«ÂhÃnasaæprayuktà / brahmasvaraÓca sa kumÃro 'bhÆdabhirucirasvara÷ sarvatÆryanirnÃdagÅtavÃdyagho«amanoj¤arutaravitÃlÃpasaælÃpavÃkkarmapravyÃhÃra÷ / vÃkpathÃbhiratisaæjananÅæ sarvalokÃbhinandinÅæ vÃcamudÅrayati sma / brahmÃtirekeïa svareïa ca par«anmaï¬alamatikrÃmati, sarvaæ ca anuravati / abhinÅlanetraÓca sa kumÃro 'bhÆdacchanetra÷ pariÓuddhanetra÷ prabhÃsvaranetra÷ viprasannanetro 'bhirÆpanetro darÓanÅyanetra÷ suruciranetra÷ prahasitanetra÷ / gopak«mo sa kumÃro 'bhÆtpadmarÃgasuviÓuddhacak«urÃyatana÷ samanetraraÇga÷ samasad­ÓanetraraÇga÷ sujÃtanetraraÇga÷ ÃyatanetraraÇga÷ paripÆrïanetraraÇga÷ suprati«ÂhitanetraraÇga÷ / bhruvontare cÃsya Ærïà jÃtÃbhÆnm­dvÅ karmaïyà sukumÃrÃkulasaæsparÓà svacchà Óuddhà prabhÃsvarà himagu¬ikÃtu«Ãravarïà suÓuklaraÓmimaï¬alaprabhÃvabhÃsà / murdhni ca asyo«ïÅ«amabhinirv­ttamabhÆt sujÃtaæ samantaparimaï¬alaæ madhyÃbhinyastakeÓÃlaækÃraæ koÂÅÓatasahasrapatraratnapadmasaædarÓitaæ samantÃtsamabhÃgaprati«ÂhitamaparimitamahÃrdhyatÃpradhÃnamadhyam / sÆk«macchaviÓca sa kumÃro 'bhÆt / nÃsya kÃye rajo và malo và kledo và jÃlaæ và valÅ và Óaithilyaæ và bhaÇgo và prasaraïaæ và visaraïaæ và asamaæ và asthi«ata / suvarïavarïacchaviÓca sa kumÃro 'bhÆjjÃmbÆnadahemanirbhÃsa÷ samantavyÃmaprabha÷ käcanaikajvÃlÃprabhÃmaï¬alopaÓobhita÷ sarvaromakÆpapramuktagandharaÓmivitimiraprabhÃsvaraÓarÅrÃlaækÃra÷ / ekaikaromà ca sa kumÃro 'bhÆt / ekaikaromasya ekaikasmin romakÆpe roma jÃtamabhÆnnÅlavai¬Æryavarïapradak«iïÃvartakuï¬alajÃtaæ suparisaæcitaæ sunivi«Âaæ suprati«Âhitam / ÆrdhvÃÇgaromà ca sa kumÃro 'bhÆdavinivartanÅyaromà apratyudÃvartanÅyaromà asaæs­«Âaromà / indranÅlavarïakeÓatÃmahÃpuru«alak«aïapratilabdha÷ / sa kumÃro 'bhÆt / tasya nÅlÃ÷ keÓà abhÆvan vairocanamaïiratnanÅlavarïanirbhÃsÃ÷ snigdhà m­dava÷ suku¤citÃ÷ pradak«iïÃvartakuï¬alina÷ sujÃtamÆlà anuddhatÃ÷ ni«pŬità asaælulitÃ÷ samasad­ÓasthÃnasaæsthitÃ÷ / nyagrodhaparimaï¬alatÃmahÃpuru«alak«aïapratilabdha÷ sa khalu puna÷ tejodhipatÅ rÃjakumÃro 'bhÆt samantabhadraparimaï¬ala÷ samantabhadra÷ samantaprÃsÃdika÷ / sa purato 'pyat­ptikaracÃrudarÓano 'bhÆt / p­«Âhato 'pi dak«iïato 'pi vÃmato 'pi gacchannapi ti«Âhannapi ni«aïïo 'pi bhëamÃïo 'pi tÆ«ïÅbhÆto 'pi at­ptikaramanÃpacÃrudarÓano 'bhut / ebhi÷ kulaputra dvÃtriæÓatà mahÃpuru«alak«aïai÷ samalaæk­takÃya÷ sa tejodhipatÅ rÃjakumÃro 'bhÆt sarvasattvÃpratikÆladarÓana÷ sarvÃbhiprÃyaparipÆrikadarÓana÷ sarvasattvaratikaradarÓana÷ // sa khalu kulaputra tejodhipatÅ rÃjakumÃro 'pareïa samayena pitrÃbhyanuj¤Ãto drumameruÓriyo rÃjadhÃnyà gandhÃÇkuraprabhameghaæ nÃmodyÃnam, tatra bhÆmidarÓanÃya abhiniryayau viæÓatyà kanyÃsahasrai÷ sÃrdhaæ mahatà puïyatejauta÷ÓrÅsaubhÃgyavikurvitavyÆhena naranÃrÅgaïai÷ samantÃdabhinandyamÃno jÃmbÆnadasuvarïarathamÃruhya mahÃvajraratnacatuÓcakraæ nÃrÃyaïavajramayad­¬hÃk«ayÃk«amuttamacandanasuparini«Âhitaprati«Âhite«aæ sarvagandhamaïirÃjasuvibhaktapa¤jaraæ sarvaratnapu«pasuvicitropaÓobhitavyÆhaæ sarvaratnajÃlasaæchÃditavyÆhaæ (##) mahÃmaïiratnarÃjavyÆhagarbhamadhyaprati«ÂhÃpitasiæhÃsanaæ pa¤cakanyÃÓataratnasÆtradÃmaparig­hÅtaæ gaganÃsaktavÃyusamajavÃjÃneyÃÓvasahasrayuktam anupÆrvapariïatacÃrudarÓanena ÓvetavaidÆryamaïirÃjamayacchadanena vimalÃpramÃïaprabheïa acintyÃdbhutasarvaratnaviracanÃbhaktivinyÃsacitrasarvÃkÃravyÆhopaÓobhitena nÅlavaidÆryamaïirÃjodviddhadaï¬ena mahatà ratnacchatreïa dhriyatà bahuprÃïiÓatasahasrapariv­tadivyamadhuramanoj¤anirdho«aistÆryaÓatasahasrai÷ pravÃdyamÃnai÷ mahadbhi÷ pu«pameghairabhipravar«adbhi÷ surabhidivyagandhadhÆpaghaÂikÃniyutaÓatasahasrai÷ pradhÆpyamÃnai÷ / tasya tathà vrajato '«Âavartmà mÃrga÷ samavasthi«ata nimnonnatavigato 'pagataÓarkarakaÂhallotsado jÃtarÆparajatasarvaratnarÃjadhÃtusaæcitabhÆmitalaprati«ÂhÃna÷ suvarïavÃlikÃsaæstÅrïo vicitraratnapu«pÃbhikÅrïa÷ ubhayato ratnav­k«apaÇktisamalaæk­tavicitraratnavedikÃpariv­ta÷ / upari ratnakiÇkiïÅjÃlasaæchanno vividharatnavitatapratimaï¬ito 'nekaratnadhvajapatÃkÃpaÂÂaÓatasahasrÃbhipralambitopaÓobhitavyÆha÷ ubhayato nÃnÃratnavyomakapaÇktiviracitavyÆha÷ // tatra ke«ucidratnavyomake«u vividharatnaparipÆrïÃni ratnabhÃjanÃni sthÃpitÃnyabhÆvan yÃcanakasaæghapratipÃdanakÃrtham / ke«ucidvyomake«u sarvaratnÃbharaïavidhaya÷ sthÃpità alaækÃrÃrthinÃæ yÃcakÃnÃmalaækaraïÃrtham / ke«ucidvyomake«u cintÃmaïiratnÃni sthÃpitÃni sarvasattvÃnÃæ sarvÃbhiprÃyaparipÆraïÃrtham / ke«ucidvyomake«u sarvÃkÃravividhÃnnapÃnarasaparipÆrïÃni bhojanÃni sthÃpitÃni, yasya yenÃrtha÷ tasya taæ pratipÃdanÃrtham / ke«ucidvyomake«u sarvÃkÃraparamasvÃdumanoj¤avarïagandharasasparÓÃ÷ divyabhaktavidhaya÷ sthÃpitÃ÷ / ke«ucidvyomake«u vicitrarasÃsvÃdÃdivyasarvaphalavidhaya÷ sthÃpitÃ÷ / ke«ucidvyomake«u vividhojjvalavicitraraÇgaraktÃni nÃnÃcitrabhaktivinyÃsavirÃjitÃni paramamahÃrhÃïi sÆk«mÃïi sukumÃrakÃntavarïÃni divyavastrakoÂÅÓatasahasrÃïi sthÃpitÃni vastrÃrthinÃæ yathÃbhiprÃyaparibhogÃrtham / ke«ucidvyomake«u sarvÃkÃravividhadivyamanoj¤avarïagandhÃ÷ sarvagandhavidhaya÷ sthÃpità abhuvan vilepanÃrthinÃæ yathÃbhiprÃyaparibhogÃrtham / ke«ucidvyomake«u sarvopakaraïarÃÓaya÷ sthÃpità abhÆvan sattvÃnÃæ yathÃÓayÃbhiprÃyaparibhogÃrtham / ke«ucidvyomake«u nÃryo 'bhirÆpÃ÷ prÃsÃdikà darÓanÅyà vividhacÃrurÆpaveÓà vicitramanoj¤avastrasaædhitÃ÷ sarvÃbharaïasvalaæk­tà vividhavilepanabhaktivinyÃsapratimaï¬itopaÓobhitaÓarÅrÃ÷ sarvastrÅÓilpamÃyÃkalÃvidhij¤Ã÷ sthÃpità abhÆvan // tena khalu puna÷ samayena tasyÃmeva drumameruÓriyÃæ rÃjadhÃnyÃæ sudarÓanà nÃma agragaïikÃbhÆdrÃjaparibhogyà / tasyÃ÷ sucalitaratiprabhÃsaÓrÅrnÃma dÃrikÃbhÆdabhirÆpà prÃsÃdikà darÓanÅyà nÃtidÅrghà nÃtihrasvà nÃtisthÆlà nÃtik­Óà nÃtigaurà nÃtiÓyÃmà abhinÅlanetrà abhinÅlakeÓÅ abhirÃmavaktrà brahmasvarà madhurapriyavÃdinÅ prÃj¤Ã sarvakalÃvidhij¤Ã sarvaÓÃstrakovidà dak«Ã analasà sagauravà saprasÃdà maitracittà apratighÃtabahulà at­ptikaramanÃpadarÓanà mandarÃgado«amohà hryapatrÃpyasaæpannà mÃrdavà ­jvÅ aÓÃÂyà amÃyà (##) vinÅtà / sà mÃtrà sÃrdhamanekakanyÃpariv­tà ratnarathÃbhirƬhà drumameruÓriyo rÃjadhÃnyà ni«kramya tejodhipate rÃjakumÃrasya purata÷ tejodhipatiæ rÃjakumÃraæ parimÃrgayamÃïà rÃjÃj¤ÃniyogÃdgacchantÅ tejodhipatiæ rÃjakumÃraæ d­«Âvà tÅvraæ rÃgacittamutpÃdayÃmÃsa / sà tejodhipate rÃjakumÃrasyÃntike 'dhimÃtraæ saæjÃtasnehÃnubaddhà asvatantracittà mÃtaraæ sudarÓanÃmetadavocat - yatkhalu amba jÃnÅyÃ÷ - sacenmÃæ tejodhipate rÃjakumÃrasya na dÃsyasi, maraïaæ vopagami«yÃmi maraïamÃtrakaæ và du÷kham / sà prÃha - maivaæ dÃrike cetanÃmutpÃdaya / e«a hi kumÃraÓcakravartilak«aïasamanvÃgata÷ / sthÃnametadvidyate - yade«a piturdhanapateratyayÃccakravartirÃjyamadhyÃvasi«yati / sa rÃjà bhavi«yati cakravartÅ / tato 'sya strÅratnaæ prÃdurbhavi«yati vaihÃyasaægamam / api tu khalu punardÃrike gaïikà vayaæ sarvalokaratikarÃ÷ / na vayamekasattvaæ pratiniyamena yÃvajjÅvamupati«ÂhÃmahe / vayaæ hi rÃj¤o dhanapaterÃj¤ayà tejodhipate÷ kumÃrasyopasthÃnÃya niryÃtÃ÷ / mainÃæ cetanÃæ d­¬hÅkuru«va / durlabhametatsthÃnam // tena ceha samayena sÆryagÃtrapravaro nÃma tathÃgato 'rhan samyaksaæbuddho loka udapÃdi vidyÃcaraïasaæpanna÷ sugato lokavidanuttara÷ puru«adamyasÃrathi÷ ÓÃstà devamanu«yÃïÃæ buddho bhagavÃn / tasya khalu punargandhÃÇkuraÓikharaprabhameghasyodyÃnasyÃntare dharmameghodgataprabhÃso nÃma bodhimaï¬o 'bhÆt / tatra sa bhagavÃn sÆryagÃtrapravarastathÃgata÷ prathamasaptÃhÃbhisaæbuddho vyÃhÃr«Åt / sa tayà dÃrikayà rathÃbhirƬhayaiva pracalÃyamÃnayà svapnÃntare d­«Âa÷ / prativibuddhÃyÃÓca purÃïaj¤ÃtisÃlohitayà devatayà Ãrocitam - e«a dÃrike sÆryagÃtrapravarastathÃgato dharmameghodgataprabhÃse bodhimaï¬e viharati prathamasaptÃhÃbhisaæbuddho bodhisattvagaïapariv­to devanÃgayak«agandharvÃsuragaru¬akinnaramahoragadevendrabrahmÃbhÃsvarÃkani«Âhadevagaïapurask­ta÷ / tatraiva ca sarvÃ÷ p­thvÅdevatÃ÷ saænipatitÃ÷ / ÃkÃÓadevatà abdevatà jvalanadevatà vÃyudevatÃ÷ sÃgaradevatÃ÷ nadÅdevatà parvatadevatà rÃtridevatà aruïodgatadevatà vanadevatà v­k«adevatà au«adhidevatÃ÷ sasyadevatà nagaradevatÃ÷ padagÃminÅdevatà bodhimaï¬adevatÃ÷ ÓarÅraraÓmidevatÃ÷ sattvanikÃyadevatà gaganadevatà sarvadigdevatÃÓca saænipatitÃ÷ tasya bhagavata÷ sÆryagÃtrapravarasya tathÃgatasya darÓanÃyeti // sà tena tathÃgatadarÓanena tathÃgataguïaÓravaïena ca viÓÃradà bhÆtvà avakÃÓapratilabdhà tejodhipate rÃjakumÃrasya puratastasyÃæ velÃyÃmimà gÃthà abhëata - rÆpavareïahu loki viÓi«Âà viÓruta sarvadiÓÃsu guïebhi÷ / praj¤abalena na me sad­ÓÃsti sarvakalÃratimÃyavidhij¤Ã // 1 // (##) prÃïaÓatà bahu naikasahasrà ye mama prek«i«u rÃgavaÓena / nÃpi ca rajyati mahya kumÃrà kasyacidantiki mÃnasu loke // 2 // no ca mama pratihanyati cittaæ nÃpyanunÅyati kutraci sattve / nÃpi ca me kvaci vairu na do«a÷ sarvahite 'bhirataæ mama cittam // 3 // yada mi tvamapi d­«Âa kumÃro rÆpabalapravaro guïadhÃrÅ / tada indriya prÅïita sarve prÅta mamo vipulà upajÃtà // 4 // Óuddhavirocanaratnasuvarïà keÓabhinÅla suvallita tubhyam / subhrulalÃÂa sunÃsà e«a nivedayamÅ tava Ãtmà // 5 // varalak«aïadhÃri sutejà käcanaparvatasaænibharÆpa÷ / purato na virÃjami tubhyaæ ÓyÃmak­tà ma«ivigrahatulyà // 6 // svabhinÅlamahÃyatanetrà siæhahanyo (?) paripÆrïa suvaktra÷ / na ca te pratihanyati vÃcyaæ agraruta pratig­hïami mahyam // 7 // vadane tava jihva prabhÆtà tÃmratanÆ vipulà ratanÃbhà / varabrahmasvarÃÇgasugho«Ã to«ayase jagadÃlapamÃna÷ // 8 // vadane sahitÃstava dantà ÓaÇkhanibhà vimalà suvibhaktà / (##) smitu yehi vidarÓayamÃna÷ to«ayase janatÃæ naravÅra // 9 // tava lak«aïaÓobhana kÃyastriæÓa duveva prabhÃsura Óuddha÷ / samalaæk­tu yehi surÆpa÷ cakradharo bhavitÃsi narendrà // 10 // atha khalu tejodhipatÅ rÃjaputra÷ sucalitaratiprabhÃsaÓriyaæ dÃrikÃmetadavocat - kasya tvaæ dÃrike, ko và tavÃrak«aka÷? na mama dÃrike kalpate paraparig­hÅte«u dÃre«u mamatÃæ kartum / tasyÃæ velÃyÃmimà gÃthà abhëata - sudarÓane rÆpaguïairupete sulak«aïe puïyaviÓuddhakÃye / p­cchÃmi te brÆhi mamaitamarthaæ parigrahastvaæ varagÃtri kasya // 11 // mÃtà pità và tava kaccidasti bhartÃpi và svÃmi parigraho và / sattvo 'pi cÃnya÷ khalu yena saæj¤Ã k­tà mameti tvayi saumyarÆpe // 12 // kaccinna hiæsÃbhirataæ manaste harasyadattaæ khalu mà pare«Ãm / mà kÃmamithyÃcaraïe ratiste mà và m­«Ãdya pras­taæ manaste // 13 // mà mitrabhedapras­tà matiste mà marmabhedÅni vacÃæsi vak«i / mà te 'parak«e«u dhane«vabhidhyà vyÃpÃdacittaæ janatÃsu cÃpi // 14 // mà d­«ÂikÃntÃrapathi sthitÃsi mà karmavaæÓoddhuracetanà và / mÃyÃvinÅ ÓÃÂhyavaÓÃnugà và mà bÃdhase tvaæ vi«ameïa lokam // 15 // mÃtÃpitÃj¤Ãtisuh­dgurÆïÃæ kaccitpriyatvaæ tava gauravaæ và / (##) daridrabhÆte«u ca saægrahÃya kaccitpradÃtuæ pras­taæ manaste // 16 // premÃsti kalyÃïasuh­tsvatho và dharmeïa kÃle ca vadanti ye tvÃm / kÃyasya cittasya ca kalyatÃæ te karmaïyatÃæ và janayanti samyak // 17 // buddhe«u te gauravamasti kaccit premÃpi và buddhasute«u tÅvram / kaccitprajÃnÃsi tamagradharmaæ yata÷ prasÆti÷ sugatÃtmajÃnÃm // 18 // kaccitpare ti«Âhasi dharmavaæÓe na cÃpyadharmaæ carituæ matiste / anantavarïe ca guïÃrïave te kaccitparaæ prema ca gauravaæ ca // 19 // anÃthabhÆte«u jane«u kaccit maitraæ manaste 'pariïÃyake«u / ÃpÃyike karmaïi ca prav­ttà kaccidbh­ÓÃrtà karuïÃyase tvam // 20 // pare«u saæpattimudÅk«ya cÃgrÃæ kaccitparÃæ tu«Âimupai«i ca tvam / kleÓÃsvatantre«u jane«u kaccit praj¤ÃbalÃtsaæjanayasyupek«Ãm // 21 // aj¤ÃnasuptÃæ janatÃmudÅk«ya kaccidd­¬hÃæ prÃrthayase 'grabodhim / kalpÃnanantÃn caramÃïa caryÃæ kaccinna te prÃrthanayÃsti kheda÷ // 22 // atha khalu sudarÓanà agragaïikà sucalitaratiprabhÃsaÓriyo dÃrikÃyà mÃtà tejodhipatiæ rÃjakumÃrametadavocat - mamai«Ã kumÃra dÃrikà upapÃdukà padmagarbhasaæbhÆtà nÃbhini«krÃntapÆrvà g­hÃt / tasyÃæ ca velÃyÃmimà gÃthà abhëata - mÃæ bhëamÃïÃæ Ó­ïu rÃjaputra yaddÃrikà te parip­cchateyam / vak«ye 'nupÆrvyà tava dÃrikeyaæ jÃtà yathà saumya vivardhità ca // 23 // (##) niÓÃk«aye yatra bhavÃn prasÆta÷ tatraiva jÃtà mama dÃrikeyam / upapÃdukà nirmalapadmagarbhe sarvÃÇgapÆrïà suviÓÃlanetrà // 24 // vasantakÃle pravare ­tÆnÃæ saæbhÆtasasyo«adhisaæprarohe / sÃlaprabhodyÃnavare madÅye ciraæ mayà tatra vinirgatÃham // 25 // pramuktaÓÃkhÃgravicitrakoÓe praphullav­k«e ghanameghavarïe / nÃnÃdvijonnÃditav­k«a«aï¬e vane viÓokà mudità ramÃmi // 26 // kanyÃÓataira«ÂabhiranvitÃhaæ vibhÆ«itÃbhi÷ sumanoharÃbhi÷ / vicitraratnÃmbaradhÃriïÅbhi÷ gÅte ca vÃdye ca suÓik«itÃbhi÷ // 27 // vicitragandhadhvajapuï¬arÅke vÃpÅtaÂe 'bhÆvamahaæ ni«aïïà / pu«pÃbhikÅrïe dharaïÅpradeÓe suÓik«itastrÅgaïasaæprapÆrïe // 28 // tatrÃmbumadhye 'tha sahasrapatraæ prÃdurbabhÆvottamaratnapadmam / vai¬Æryadaï¬aæ maïirÃjapatraæ viÓuddhajÃmbÆnadakarïikaæ ca // 29 // sugandharattottamakesarìhyaæ jambudhvajodbhÆtamahÃvabhÃsam / Ãsaæstadà saæÓayità janaughà rÃtryÃæ kimabhyudgata e«a sÆrya÷ // 30 // mahÃravÅndrÃdrajanÅk«aye 'smÃt prabodhyamÃnÃtsavitu÷ prabhÃmi÷ / mukto 'vabhÃso madhuraÓca Óabdastajjanmana÷ pÆrvanimittamasyÃ÷ // 31 // (##) strÅratnametaddhi manu«yaloke prÃdurbabhÆvottamaÓÅlaÓuddhyà / na karmaïo hyasti k­tasya nÃÓa÷ pÆrve sucÅrïasya vipÃka e«a÷ // 32 // sunÅlakeÓyutpalanÅlanetrà brahmasvarà käcanaÓuddhavarïà / ÃmuktamÃlÃbharaïà suveÓà padmodbhavà ÓrÅriva nirmalÃbhà // 33 // viÓuddhagÃtrÅ samabhÃgakÃyà saæpÆrïagÃtrà suvibhaktadehà / suvarïabimbaæ maïineva m­«Âaæ virocate sarvadiÓo 'vabhÃsya // 34 // gotrodbhavaÓcandanarÃjagandha÷ pravÃti cÃsyÃbhidiÓa÷ spharitvà / rutaæ ca divyaæ madhuraæ ruvatyà gandho mukhÃdvÃti yathotpalasya // 35 // smitaæ yadai«Ã prakaroti caiva divyaæ tadà tÆryaravaæ virauti / strÅratnametatkhalu jÃtu loke na prÃk­tÃnÃæ vaÓamabhyupaiti // 36 // manu«yaloke na hi vidyate 'sau bhartà hi yo 'syÃstvad­te para÷ syÃt / sallak«aïaiÓcitritacÃrurÆpa÷ kanyÃæ pratÅcchasva yatastvametÃm // 37 // hrasvà na ceyaæ hi na cÃtidÅrghà sthÆlà na cai«Ã na k­ÓÃtimÃtram / cÃpodarÅ pÅnapayodharà ca tavÃnurÆpeyamaninditÃÇga // 38 // saækhyÃlipij¤Ãnanaye tathaiva mudrÃvidhau ÓÃstranaye«vabhij¤Ã / (##) ÓilpÃni yÃvanti ca sarvaloke pÃraægateyaæ nikhile«u te«u // 39 // i«vastravij¤Ãna paraæ vidhij¤Ã sattvÃna yuktau suviniÓcità ca / Ãkar«aïe Óatrumana÷prasÃde sarvatra pÃraæ paramaæ gateyam // 40 // viÓuddharatnottamasarvagÃtramuktaprabhÃmaï¬alarÃjiteyam / svalaæk­tà pÆrvak­tai÷ svapuïyaistavÃnurÆpà paricÃrikeyam // 41 // ye vyÃdhaya÷ kecana jÅvaloke te«Ãæ samutthÃnanaye vidhij¤Ã / te«ÃmaÓe«apraÓamaæ ca saæpadbhai«ajyasamyakpravicÃraïe ca // 42 // jambudhvaje ye 'pi ca sarvamantraniruktibhedà nikhilà janÃnÃm / sarvatra lokavyavahÃrasaæghau citre gateyaæ paramÃæ gatiæ ca // 43 // svarÃÇganirhÃranayÃÓca ye 'pi te«Ãæ prabhede«u naye pravi«Âà / gÅtÃni n­tyÃni ca yÃni loke te«vapyaÓe«e«u paraæ vidhij¤Ã // 44 // tÆrye«u vÃdye«u ratiprayoge hÃsye ca lÃsye ca gatiæ gateyam / rakte«varakte«u nare«vabhij¤Ã narÃnunÅtà pratighÃnvità và // 45 // strÅïÃæ rutÃnÅha ca yÃni loke viÓe«atastÃnyakhilÃnyavaiti / ye cÃprameyà vanitÃjanasya do«Ã na te«Ãæ nikhilena santi // 46 // nirÅk«ite cÃrdhanirÅk«ite ca aÇgapradÃne 'ÇgavidarÓane ca / (##) ni«ÂhÃæ gatà sarvakalÃsu caiva manorathÃnÃæ paripÆraïÅ te // 47 // amatsarà ceyamanÅr«ukà ca na kÃmalolà na pÃnag­ddhà / k«emÃrjavamÃrdavasÆratà ca akrodhanà cÃparu«Ã suvij¤Ã // 48 // utthÃnaÓÅlÃpratikÆlavÃkyà nityaæ gurÆïÃmanuvartinÅ ca / sagauravà kiækuÓalai«iïÅ ca tavÃnuyogyà caritÃnuv­ttau // 49 // jÅrïe«u v­ddhe«u ca rogavatsu daridrabhÆte«u sudu÷khite«u / cak«urvihÅne«vaparÃyaïe«u kÃruïyameghaæ janayatyajasram // 50 // parÃrthacintÃbhiratà sadai«Ã na cintayatyÃtmahitÃni caiva / sarvasya lokasya hitai«iïÅ ca svalaæk­tà cittaguïairudÃrai÷ // 51 // nityÃpramattà sm­tisaæprajanye sthità ni«aïïà Óayità vrajantÅ / tÆ«ïÅæ prabhëatyapi ca sm­taiva lokasya caivÃbhimatà sadai«Ã // 52 // samantata÷ puïyavatÅ vibhÃti sadaiva ca premakarÅ janÃnÃm / etÃmudÅk«anna hi t­ptimeti loke na cÃsyÃ÷ kvacidasti sakti÷ // 53 // kalyÃïamitre«u sagauraveyaæ tvaddarÓane nityasamutsukà ca / dÅrghÃnudarÓinyavidu«Âace«Âà sumerukalpasthiraÓuddhacittà // 54 // sadà svapuïyai÷ samalaæk­tai«Ã na vidyate 'syÃ÷ kvacidapyamitram / (##) j¤Ãne na cÃsyÃ÷ sad­ÓÃsti yo«ide«ÃnurÆpà tava rÃjaputra // 55 // atha khalu tejodhipatÅ rÃjaputro gandhÃÇkuraÓikharaprabhameghamudyÃnaæ praviÓya sucalitaratiprabhÃsaÓriyo dÃrikÃyà mÃturagragaïikÃyÃ÷ sudarÓanÃyÃ÷ samak«aæ sucalitaratiprabhÃsaÓriyaæ dÃrikÃmetadavocat - ahaæ khalu dÃrike anuttarÃæ samyaksaæbodhimabhisaæprasthita÷ / tena mayà aparimÃïÃ÷ sarvaj¤atÃsaæbhÃrÃ÷ samudÃnayitavyÃ÷ / anantamadhyÃn kalpÃn bodhisattvacaryÃæ caratà sarvapÃramitÃ÷ pariÓodhayitavyÃ÷ / aparÃntakoÂÅgatÃn kalpÃæstathÃgatÃ÷ pÆjayitavyÃ÷ / sarvabuddhaÓÃsanÃni saædhÃrayitavyÃni / sarvabuddhak«etrÃïi pariÓodhayitavyÃni / sarvatathÃgatavaæÓà na vyavacchettavyÃ÷ / sarvasattvavaæÓÃ÷ paripÃcayitavyÃ÷ / sarvasattvasaæsÃradu÷khÃni vinivartayitavyÃni / atyantasukhe sattvÃ÷ prati«ÂhÃpayitavyÃ÷ / sarvasattvÃnÃæ j¤Ãnacak«u÷ pariÓodhayitavyam / sarvabuddhabodhisattvasamudÃgame prayoktavyam / sarvabodhisattvasamatÃyÃæ sthÃtavyam / sarvabodhisattvabhÆmayo ni«pÃdayitavyÃ÷ / sarvasattvadhÃtu÷ pariÓodhayitavya÷ sarvasattvadÃridryavyavacchedÃya sarvasvaparityÃginà bhavitavyam / aparÃntakoÂÅgatÃn kalpÃn dÃnapÃramitÃyÃæ caratà annapÃnadÃnena sattvÃ÷ saætarpayitavyÃ÷ / sarvopakaraïavastuparityÃgena sarvayÃcanakasaægha÷ saætarpayitavya÷ / tena mayà sarvasvaparityÃgitÃyÃæ pratipadyamÃnena nÃsti tadÃdhyÃtmikaæ bÃhyaæ và vastu yanna parityaktavyam / tena mayà putraduhit­bhÃryà dÃtavyÃ÷ / cak«u÷ÓirohastapÃdasarvÃÇgapratyaÇgÃni parityaktavyÃni / sà tvaæ mama tadà pare«u pratipadyamÃnà dÃnÃntarÃyaæ kari«yasi / priye«u putre«u parityajyamÃne«vanÃttamanà bhavi«yasi / bahu kÃyikacaitasikaæ du÷khaæ pratyanubhavi«yasi / mama sarvasvaparityÃgacitte pratyupasthite mÃtsaryacittamutpÃdayi«yasi / mamÃÇgapratyaÇgÃni cchittvà yÃcanakebhya÷ parityajyamÃnasya du÷khità durmanasvinÅ bhavi«yasi / bhavi«yati ca sa kÃlo yadahaæ tvÃæ parityajya tathÃgataÓÃsane pravraji«yÃmi / sà tvaæ tasmin samaye 'nÃttamanà bhavi«yasi // atha khalu tejodhipatÅ rÃjaputra÷ tasyÃæ velÃyÃæ sucalitaratiprabhÃsaÓriyaæ dÃrikÃæ gÃthÃbhiradhyabhëata - saæbodhisaæbhÃramahÃsamudrà mayÃprameyÃ÷ paripÆraïÅyÃ÷ / yata÷ k­pÃæ sarvajagatsu k­tvà saæprasthito 'haæ sucirÃya bodhau // 56 // kalyÃrïavai÷ samyaganantamadhyai÷ vyomÃpramÃïai÷ praïidhirviÓodhya÷ / prasthÃnabhÆmeÓva tathÃgatÃnÃæ kalpÃnanantÃn parikarma kÃryam // 57 // (##) tryadhvasthitÃnÃæ ca mayà jinÃnÃæ saæÓik«ità pÃramitÃpathe«u / viÓodhanÅyo varabodhimÃrgo niruttaraj¤ÃnamahÃnayena // 58 // k«etrÃïi sarvÃïyapi sarvadik«u kli«ÂÃni ÓodhyÃni mayÃkhilÃni / sarvÃk«aïà durgatayaÓca sarvà vyÃvartanÅyÃ÷ khalu sarvaloke // 59 // sarve ca sattvà nikhilà viÓodhyÃ÷ kleÓÃv­tà mohatamondhabhÆtÃ÷ / prapÃcayitvà vividhairupÃyai÷ sarvaj¤atÃmÃrganaye niveÓyÃ÷ // 60 // bhÆmÅrasaÇgÃÓca mayà viÓodhyà kalpÃrïavÃÓcaiva jinÃ÷ prapÆjyÃ÷ / maitrÅæ ca saæjanya jagatyaÓe«e deyÃni dÃnÃnyakhilÃni loke // 61 // samÃgatÃn yÃcanakÃnudÅk«ya sarvapradÃnÃbhiratasya nityam / mà lÅnadÅnà k­païà tadÃnÅæ bhÆyà mama tvaæ visabhÃgacittà // 62 // Óirorthino me 'rthamudÅk«ya dhÅmÃn caryÃmudÃrà ca ratastadÃnÅm / bhavi«yasi tvaæ bh­Óadu÷khataptà Órutvaivamarthaæ sthitatÃmupaihi // 63 // tvaæ daurmanasyaæ mama hastapÃdacchedÃn pradÃsyÃmyÃpi yÃcakÃnÃm / kaÂÆni vak«yasyabalÃrtarÆpà Órutvaitamarthaæ paricintayasva // 64 // priyÃïi vastÆni tathaiva putrÃn dÃsyÃmi ca tvÃmahamarthina÷ san / Órutvaitamarthaæ yadi te na sÃda÷ sarvaæ tathaivÃstu yathà tave«Âam // 65 // (##) evamukte sucalitaratiprabhÃsaÓrÅrdÃrikà tejodhipatiæ rÃjaputrametadavocat - tathà bhavatu kumÃra yathà vadasi / ahaæ te yathÃkÃmaæ karaïÅyà yathecchÃparibhogyà yenakÃmaægamà sarvatrÃtyantÃnugÃminÅ nityÃnubaddhà sarvakÃryotsukà ÃÓayÃnukÆlopacÃrà samyakparÃkramà avi«amapratipattiprayogopacÃrà bhavi«yÃmi // atha khalu sucalitaratiprabhÃsaÓrÅrdÃrikà tejodhipatiæ rÃjaputraæ gÃthÃbhiradhyabhëata - kÃyo hi yanme narakÃgninÃyaæ saætÃpyamÃno vilayaæ prayÃyÃt / janmÃrïavÃnapyahamutsahÃmi caryÃsabhÃgà paricÃrikà te // 66 // jÃti«vanantÃsvapi jÃtajÃtaÓchidyeta kÃyo yadi me 'timÃtram / tadutsahe 'haæ sthiradhÅracittà bhartà bhava tvaæ mama sÃdhurÆpa // 67 // kalpÃnanantÃnapi cakravÃlÃ÷ kaccicchiro me paricÆrïayeyu÷ / ÃklÃntacittÃpi tadutsahe 'haæ svÃmÅ bhava tvaæ mama sÃdhvacintya // 68 // jÃtyantarÃïyapyamitÃni ca tvaæ chittvÃÇgamÃtmÃni parasya dehi / cetovaÓitvaæ mayi saæniveÓya d­¬haæ prati«ÂhÃpaya mÃæ svadharme // 69 // atyantameva pratipÃdayÃmi kÃyaæ tavemaæ naradevaputra / caryÃæ caran kalpamahÃsamudrÃn prayaccha mÃmarthijanÃya h­«ÂÃm // 70 // saæprasthitastvaæ pravarÃgrabodhau sattve«u saæjanya k­pÃmanantÃm / aÓe«asattvÃrïavasaægrahÃya g­hïÅ«va mÃmapyanukampayÃta÷ // 71 // na bhogahetorna dhanasya hetorna kÃmacaryÃratisaæbhavÃrtham / (##) icchÃmyahaæ svÃminamagrasattvaæ sabhÃgacaryÃcaraïÃya tu tvÃm // 72 // ÓuddhÃbhinÅlek«aïa maitracittà yathek«ase tvaæ khalu sarvaloke / Ãraktacitta÷ karuïÃyamÃno ni÷saæÓayaæ tvaæ bhavità munÅndra÷ // 73 // yathà kramÃtprakramato mahÅ te ratnojjvalà ti«Âhati nirmaleyam / sallak«aïÃlaæk­ta cakravartÅ ni÷saæÓayaæ tvaæ bhavità n­loke // 74 // svapnÃntare 'paÓyamahaæ rajanyÃæ sudharmameghaprabhabodhimaï¬e / drumendramÆle sugataæ ni«aïïaæ purask­taæ buddhasutairanekai÷ // 75 // taæ sÆryagÃtrapravaraæ jinendraæ jÃmbÆnadottaptamahÃdrikalpam / svapnÃntare murdhnyakarotsa me 'dya pÃïiæ prabuddhà mudità tato 'ham // 76 // ratiprabhà nÃma viÓuddhakÃyà purÃïasÃlohitadevatà me / Ãrocayatye«a tathÃgato 'smin saæbodhimaï¬e vicaratyudÃre // 77 // abhÆtpurà me khalu cetanaivamÅk«eya tejodhipatiæ kumÃram / Ãrocitaæ devatayà kumÃraæ tvaæ drak«yasÅtyadya niÓÃntare me // 78 // svapnÃntare me sugato 'dya d­«Âa÷ tvaæ caiva d­«Âa÷ pariÓuddhasattva÷ / sÃrdhaæ tvayÃvÃptamanorathÃhaæ taæ pÆjayi«yÃmi munÅndramadya // 79 // atha khalu tejodhipatÅ rÃjaputra÷ sÆryagÃtrapravarasya tathÃgatasya nÃmadheyaæ Órutvà buddhadarÓanÃvakÃÓapratilabdho mahÃprÅtiprasÃdavegasaæjÃta÷ sucalitaratiprabhÃsaÓriyaæ dÃrikÃæ (##) pa¤cabhirmaïiratnaÓatairabhyavakÅrya ÓrÅgarbhaprabhÃsaæ nÃma cƬÃmaïiratnamasyÃ÷ prÃdÃt / agnivarïena cainÃæ mahÃmaïiratnacitreïa vastraratnenÃcchÃdayÃmÃsa / saivaæ satk­tà na h­pyati notpluvati na carati và pramÃdaæ vÃgamat anyatra k­täjalipuÂà animi«anayanà tejodhipate÷ kumÃrasya vadanaæ prek«amÃïà sthitÃbhÆt // atha khalu sudarÓanà agragaïikà tejodhipatiæ rÃjakumÃraæ gÃthÃbhiradhyabhëata - dadyÃmimÃæ te khalu dÃrikÃæ hamityevamÃsÅnmama dirgharÃtram / seyaæ pradattà tava cÃrurÆpà svalaæk­tà puïyaguïairupetà // 80 // manu«yaloke sad­ÓÅ na kanyà saævidyate 'syÃ÷ kvaciduttamà yà / ÓÅlena buddhyÃtha guïaistathÃnyai÷ strÅïÃæ vareyaæ svalu sarvaloke // 81 // padmodbhaveyaæ na hi jÃtivÃda÷ saædÆ«aïÃmarhati nirmalatvÃt / aÓe«ado«Ãnupaliptacittà caryÃsabhÃgà tava saæbabhÆva // 82 // sarvottamasparÓasukhÃvahÃni gÃtrÃïi cÃsyÃ÷ paramaæ m­dÆni / vyÃdhyÃturÃ÷ saæspariÓena ye«ÃmarogatÃæ tatk«aïameva yÃnti // 83 // yo 'syÃ÷ Óubho vÃti hi gÃtragandho varÃæstadanyÃnabhibhÆya gandhÃn / taæ gandhamÃghrÃya viÓuddhaÓÅlaprati«Âhità sarvanarà bhavanti // 84 // asyà hi kÃya÷ kanakaprakÃÓo virocate nirmalapadmagarbha÷ / kruddhà yamudvÅk«ya hi maitracittà bhavanti sarve nikhilena sattvÃ÷ // 85 // snigdhaæ vaco 'syà madhuraæ manoj¤aæ kÃntaæ janÃnÃæ ÓravaïÃbhirÃmam / (##) Órutvaiva yaddo«atamovighÃti karmÃÓubhaæ nÃbhila«anti kartum // 86 // ÓuddhÃÓayà nirmalamÃnaseyaæ sarvatra ÓÃÂhyaæ na hi vidyate 'syÃ÷ / yadbhëate cetasi tattathaiva yato jagatto«ayati svareïa // 87 // na mÃyayà mohayate ca sattvÃn vilobhayatyeva ca nÃrthaheto÷ / lajjÃvatÅ saæv­tamÃnaseyaæ sagauravà v­ddhanave«u nityam // 88 // na jÃtigotreïa na rÆpamattà tathaiva neyaæ parivÃramattà / madena mÃnena ca viprayuktà namrà jine«u praïatà sadaiva // 89 // atha khalu tejodhipatÅ rÃjaputra÷ saparivÃrayà sucalitaratiprabhÃsaÓriyà dÃrikayà viæÓatyà kanyÃsahasrai÷ parivÃreïa ca sÃrdhaæ tato gandhÃÇkuraÓikharaprabhameghÃdudyÃnÃnni«kramya yena dharmodgataprabhÃso bodhimaï¬o yena ca bhagavÃn sÆryagÃtrapravara÷ tathÃgata÷, tenopasaækrÃnto 'bhÆt bhagavata÷ sÆryagÃtrapravarasya tathÃgatasya darÓanÃya vandanÃya pÆjanÃya paryupÃsanÃya / sa yÃvadyÃnasya bhÆmistÃvadyÃnena gatvà yÃnÃdavatÅrya padbhyÃmeva bhagavata÷ sÆryagÃtrapravarasya tathÃgatasyÃntikamupasaækrÃman adrÃk«ÅttejodhipatÅ rÃjaputro bhagavantaæ sÆryagÃtrapravaraæ tathÃgatarmahantaæ samyaksaæbuddhaæ dÆrata eva prÃsÃdikaæ darÓanÅyaæ ÓÃntendriyaæ ÓÃntamÃnasaæ guptendriyaæ nÃgamiva sudÃntaæ h­damivÃcchaæ anÃvilaæ viprasannam / d­«Âvà cÃsya cittamabhiprasannam / prasannacitto buddhadarÓanamahÃprÅtiprasÃdavegÃn saævardhayÃmÃsa / mahÃprÅtivegaprasÃdaprÃmodyaparisphuÂena cittena taæ bhagavantamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya tasya bhagavata÷ pÃdau ÓirasÃbhivandya sÃrdhaæ sucalitaratiprabhÃsaÓrÅdÃrikÃpramukhena sarvaparivÃreïa pa¤cabhirmahÃmaïiratnapadmaÓatasahasrai÷ taæ bhagavantamabhicchÃdayÃmÃsa / pa¤ca ca vihÃraÓÃtÃni sarvagandhamaïiratnamayÃni sarvamaïiratnarÃjavicitrÃïi tasya bhagavata÷ kÃrayÃmÃsa / ekaikaæ ca vihÃraæ pa¤cabhirmahÃmaïiratnarÃjaÓatasahasrai÷ pratimaï¬ayÃmÃsa // atha khalu kulaputra sa bhagavÃn sÆryagÃtrapravarastathÃgata÷ tejodhipate rÃjakumÃrasya adhyÃÓayaæ viditvà samantanetradvÃrapradÅpaæ nÃma sÆtrÃntaæ saæprakÃÓayÃmÃsa / sa taæ Órutvà sarvadharmanaye«u daÓa samÃdhimukhasamudrÃn pratyalabhata / yaduta - sarvatathÃgatapraïidhÃnasÃgarasaæbhavÃvabhÃsaæ nÃma samÃdhimukhaæ pratyalabhata / tryadhvÃvabhÃsagarbhaæ ca nÃma samÃdhimukhaæ (##) pratyalabhata / sarvabuddhamaï¬alÃbhimukhaniryÃïaæ ca nÃma samÃdhimukhaæ pratyalabhata / sarvasattvapravarÃvabhÃsapraveÓaæ ca nÃma samÃdhimukhaæ pratyalabhata / sarvalokasamudayaj¤ÃnÃvabhÃsapratipannaæ ca nÃma samÃdhimukhaæ pratyalabhata / sarvasattvendriyasamudrÃvabhÃsapradÅpaæ ca nÃma samÃdhimukhaæ pratyalabhata / sarvajagatparitrÃïaj¤Ãnameghaæ ca nÃma samÃdhimukhaæ pratyalabhata / sarvasattvajagatparipÃkavinayÃbhimukhapradÅpaæ ca nÃma samÃdhimukhaæ pratyalabhata / sarvatathÃgatadharmacakranirgho«avij¤apanaæ ca nÃma samÃdhimukhaæ pratyalabhata / samantabhadracaryÃmaï¬alapariÓuddhipraïidhimeghaæ ca nÃma samÃdhimukhaæ pratyalabhata / imÃni daÓa samÃdhimukhÃni pramukhaæ k­tvà sarvadharmanaye«u daÓasamÃdhimukhasamudrÃn pratyalabhata / sucalitaratiprabhÃsaÓrÅÓca dÃrikà duryodhanaj¤ÃnasÃgaragarbhaæ ca nÃma cittanidhyaptiæ pratyalabhata, avaivartikà cÃbhÆdanuttarÃyÃæ samyaksaæbodhau // atha khalu tejodhipatÅ rÃjaputra÷ bhagavata÷ sÆryagÃtrapravarasya tathÃgatasya pÃdau ÓirasÃbhivandya taæ bhagavantamanekatasahasrak­tva÷ pradak«iïÅk­tya sucalitaratiprabhÃsaÓriyà dÃrikayà sarvaparivÃreïa ca sÃrdhaæ tasya bhagavato 'ntikÃtprÃkrÃmat / sa yena drumameruÓrÅ rÃjadhÃnÅ, yena ca pità rÃjà dhanapatistenopajagÃma / upetya piturdhanapate rÃj¤a÷ pÃdau ÓirasÃbhivandya etamarthamÃrocayÃmÃsa - yatkhalu deva jÃnÅyÃ÷ - sÆryagÃtrapravaro nÃma tathÃgato 'rhan samyaksaæbuddho loka udapÃdi vidyÃcaraïasaæpanna÷ sugato lokavidanuttara÷ puru«adamyasÃrathi÷ ÓÃstà devamanu«yÃïÃæ buddho bhagavÃn / ihaiva tava vijite dharmameghodgataprabhÃse bodhimaï¬e viharatyacirÃbhisaæbuddha÷ / atha khalu rÃjà dhanapatistejodhipatiæ kumÃrametadavocat - kena te kumÃra ayamarthaæ Ãrocito devena và manu«yeïa vÃ? sa prÃha - sucalitaratiprabhÃsaÓriyà dÃrikayeti // atha khalu rÃjà dhanapatirbuddhotpÃdaÓravaïena mahÃnidhÃnapratilÃbhasaæj¤Å sudurlabhabuddharatnaparilÃbhasaæj¤Å tathÃgatadarÓane sarvadurgatiprapÃtabhayavinivartanasaæj¤Å sarvakleÓavyÃdhipraÓamanamahÃvaidyarÃjapratilÃbhasaæj¤Å sarvasaæsÃradu÷khaparimocakasaæj¤Å atyantayogak«emaprati«ÂhÃpakasaæj¤Å vitimiraj¤ÃnÃlokadarÓakasaæj¤Å avidyÃndhakÃravidhvaæsanamaholkÃprÃdurbhÃvasaæj¤Å anÃyakasya lokasya dharmanayavinÃyakapratilÃbhasaæj¤Å apariïÃyakasya sarvaj¤atÃyÃnapariïÃyakasamutpÃdasaæj¤Å mahÃprÅtiprasÃdaprÃmodyapratilabdho buddhotpÃdaæ Órutvà k«atriyabrÃhmaïanaigamajanapadÃmÃtyapurohitakumÃrakoÂÂarÃjÃno dauvÃrikapÃr«adyÃæÓca saænipÃtya buddhotpÃdanandaÓabdÃvedinastejodhipate÷ kumÃrasya tadrÃjyaæ dharmÃcchÃdaæ prÃdÃt / sa taæ kumÃraæ rÃjye 'bhi«icya sÃrdhaæ daÓabhi÷ prÃïisahasrairyena bhagavÃn sÆryagÃtrapravarastathÃgatastenopajagÃma / upetya tasya bhagavata÷ pÃdau ÓirasÃbhivandya taæ bhagavantamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya tasya bhagavata÷ purastÃnnya«Ådat sÃrdhaæ svakena parivÃreïa // atha khalu kulaputra sa bhagavÃn sÆryagÃtrapravarastathÃgato dhanapatiæ rÃjÃnaæ sarvÃvacca par«anmaï¬alamavalokya tasyÃæ velÃyÃmÆrïÃkoÓÃtsarvajagaccittapradÅpaæ nÃma raÓmiæ prÃmu¤cat / sà daÓasu dik«u sarvalokadhÃtÆnavabhÃsya sarvalokendrÃnabhimukhaæ parisaæsthÃpya acintyÃni buddhavikurvitÃni (##) saædarÓya buddhavainayikÃnÃæ sattvÃnÃmÃÓayÃn viÓodhya tasyÃæ velÃyÃmacintyena buddhÃdhipateyena sarvalokÃbhyudgatena buddhakÃyena sarvasvarÃÇgasÃgarasaæprayuktena buddhagho«eïa sarvadharmavitimirÃrthapradÅpaæ nÃma dhÃraïÅmukhaæ saæprakÃÓayÃmÃsa buddhak«etraparamÃïuraja÷samadhÃraïÅmukhaparivÃram / atha rÃj¤o dhanapatestaddhÃraïÅmukhaæ Órutvà sarvadharme«u mahÃn dharmÃvabhÃsa÷ prÃdurabhÆt / tasyÃæ ca par«adi jambudvÅpaparamÃïuraja÷samÃnÃæ bodhisattvÃnÃæ sarvadharmavitimirÃrthapradÅpÃyà dhÃraïyÃ÷ pratilambho 'bhÆt / «a«ÂeÓca prÃïiniyutÃnÃmanupÃdÃya ÃsravebhyaÓcittÃni vimuktÃni / daÓÃnÃæ ca prÃïisahasrÃïÃæ virajo vigatamalaæ dharme«u dharmacak«urviÓuddham / aparimÃïÃnÃmanutpannapÆrvamanuttarÃyÃæ samyaksaæbodhau cittamutpannam / daÓasu dik«u acintyabuddhavikurvitasaædarÓanenÃnantamadhya÷ sattvadhÃturvinayamagamÃt tribhiryÃnai÷ // rÃj¤aÓca dhanapatermahÃdharmÃvabhÃsapratilabdhasya etadabhavat - na ÓakyamagÃramadhyÃvasatà imà evaærÆpà dharmà adhimoktum, evaærÆpaæ ca j¤Ãnaæ ni«pÃdayitum / yannvahaæ bhagavato 'ntike pravrÃjayeyam / atha khalu rÃjà dhanapatistaæ bhagavantametadavocat - labheyÃhaæ bhagavato 'ntike pravrajyÃmupasaæpadaæ bhik«ubhÃvam / Ãha - yasyedÃnÅæ mahÃrÃja kÃlaæ manyase // atha khalu rÃjà dhanapati÷ sÆryagÃtrapravarasya tathÃgatasyÃntike prÃvrajat sÃrdhaæ daÓabhi÷ prÃïisahasrai÷ / tena acireïa pravrajitena sarvadharmavitimirÃrthapradÅpaæ dhÃraïÅmukhaæ saparivÃraæ ni«pÃditaæ bhÃvitam, tÃvantyeva ca samÃdhimukhÃni pratilabdhÃni / daÓa ca bodhisattvÃbhij¤Ã÷ pratilabdhà / anantamadhyaæ ca pratisaævinnayasÃgarÃmavatÅrïa÷ / asaÇgagocarà ca nÃma kÃyapariÓuddhi÷ daÓadiktathÃgatopasaækramaïe«u pratilabdhà / sa tasya bhagavato dharmacakraæ pratÅcchitavÃn saædhÃritavÃn, kathÃpuru«atvaæ ca kÃrayÃmÃsa / mahÃdharmabhÃïakatvaæ ca akarot / ÓÃsanaparigrahaæ cÃkÃr«Åt / abhij¤ÃpratilÃbhabalena ca sarvÃvatÅæ lokadhÃtuæ spharitvà yathÃÓayÃnÃæ sattvÃnÃæ kÃyaæ saædarÓya etaæ buddhotpÃdaæ prabhÃvayan tÃæ sarvatathÃgatasamudayadharmatÃmabhidyotayan tÃæ pÆrvayogasaæpadaæ saæprakÃÓayan taæ buddhavikurvitaprabhÃvaæ saævarïayamÃna÷ ÓÃsanaparigrahamakÃr«Åt // tejodhipatinà ca rÃjaputreïa tatraiva divase pÆrïÃyÃæ pÆrïamÃsyÃæ sapta ratnÃni pratilabdhÃni / tasyopariprÃsÃdatalagatasya strÅgaïapariv­tasya purastÃdapratihatavegaæ nÃma ÓatasahasrÃraæ sarvaratnasamalaæk­taæ divyaæ jÃmbÆnadasuvarïamayaæ samantaprabhaæ sarvÃkÃravaropetaæ mahÃcakraratnaæ prÃdurabhÆt / vajraratnagiritejaÓca nÃma mahÃhastiratnaæ prÃdurabhÆt / nÅlagiryanilavegaæ ca nÃma aÓvaratnaæ prÃdurabhavat / ÃdityagarbhaprabhamegharÃjaæ ca nÃma mahÃmaïiratnaæ prÃdurabhavat / sà ca sucalitaratiprabhÃsaÓrÅ dÃrikà strÅratnaæ prÃdurabhavat / prabhÆtaghanaskandhaæ ca nÃma g­hapatiratnaæ prÃdurabhavat / vimalanetraæ ca nÃma pariïÃyakaratnaæ saptamaæ prÃdurabhavat / sa saptaratnasamanvÃgato rÃjÃbhavaccakravartÅ caturdvÅpeÓvaro dhÃrmiko dharmarÃjo vijitÃvÅ janapadasthÃmavÅryaprÃpta÷ / pÆrïaæ khalu punarasya sahasraæ putrÃïÃmabhÆcchÆrÃïÃæ vÅrÃïÃæ varÃÇgarÆpiïÃæ parasainyapramardakÃnÃm / sa (##) imÃæ mahÃp­thivÅæ sasÃgaragiriparyantÃmakhilÃmakaïÂakÃmanÅtikÃmanupadravÃm­ddhÃæ sphÅtÃæ k«emÃæ subhik«Ãæ ramaïÅyÃmÃkÅrïabahujanamanu«yÃæ dharmeïÃbhinirjitya adhyÃvasati sma // sa tasmin jambudvÅpe caturaÓÅtirÃjadhÃnÅsahasre«u ekaikasyÃæ rÃjadhÃnyÃæ pa¤ca vihÃraÓatÃni kÃrayÃmÃsa sarvÃkÃravaropetÃni sarvopabhogaparibhogopacÃrasaæpannÃni sarvodyÃnaprÃsÃdacaækramaniryÃïasukhaparibhogyavanarÃjÅvibhÆ«itÃni / ekaikasmiæÓca vihÃre tathÃgatacaityaæ kÃrayÃmÃsa vipulodviddhamatyantarÃnekÃkÃraratnavyÆhaæ sarvamaïiratnarÃjavicitram / sarvÃsu ca tÃsu rÃjadhÃnÅ«u taæ bhagavantaæ sÆryagÃtrapravaraæ tathÃgataæ saparivÃramupanimantrayÃmÃsa nagarapraveÓÃya / sarvÃsu rÃjadhÃnÅ«u taæ tathÃgataæ sarvÃkÃrayà acintyayà tathÃgatapÆjayà pÆjayan praveÓayÃmÃsa / sa buddhanagarapraveÓaprÃtihÃryavikurvitena apramÃïÃnÃæ sattvÃnÃæ kuÓalamÆlÃni saæjanayamÃsa / tatrÃprasannacittÃ÷ sattvÃ÷ prasÃdaæ pratyalabhanta / prasannacittÃ÷ sattvà buddhadarÓanaprÅtivegÃn vivardhayÃmÃsu÷ / prÅtivegavivardhitÃ÷ sattvà bodhyÃÓayaviÓuddhiæ pratyalabhanta / bodhyÃÓayaviÓuddhÃ÷ sattvÃ÷ mahÃkaruïÃcetanÃmutpÃdayÃmÃsu÷ / sattvahitapratipannÃ÷ sattvÃ÷ sarvabuddhadharmaparye«Âyabhiyuktà abhÆvan / buddhadharmanayavidhij¤Ã÷ sattvÃ÷ sarvadharmasvabhÃvanidhyaptaye cittamabhinirïÃmayÃmÃsu÷ / dharmasamatÃvatÅrïÃ÷ sattvÃ÷ tryadhvasamatÃvatÃrÃya cittamabhinirïÃmayÃmÃsu÷ / tryadhvaj¤ÃnÃvabhÃsapratilabdhÃ÷ sattvÃ÷ sarvabuddhaparaæparÃvij¤aptaye j¤ÃnÃlokamavakrÃmati sma / vicitratathÃgatavij¤aptyavakrÃntÃ÷ sattvÃ÷ sarvajagatsaægrahÃya cittamabhinirïÃmayÃmÃsu÷ / sarvajagatsaægrahaprayuktÃ÷ sattvà bodhisattvamÃrgaviÓuddhaye praïidhÃnamutpÃdayÃmÃsu÷ / mÃrgasamatÃvatÅrïÃ÷ sattvÃ÷ sarvatathÃgatadharmacakrÃbhinirhÃrÃya j¤ÃnÃlokamutpÃdayÃmÃsu÷ / dharmasÃgaravinayÃbhimukhà sattvÃ÷ sarvak«etrajÃlasvakÃyaspharaïatÃyai cittamabhinirïÃmayÃmÃsu÷ / k«etrasamatÃvatÅrïÃ÷ sattvÃ÷ sarvasattvendriyasamudraparij¤Ãyai praïidhÃnamakÃr«u÷ / sarvajagadindriyayathÃdhimuktivicÃraprayuktÃ÷ sattvÃ÷ sarvaj¤atÃdhigamÃya adhyÃÓayaæ viÓodhayÃmÃsu÷ / ityevaærÆpÃïÃæ sattvÃnÃmimÃmevaærÆpÃrthasiddhiæ saæpraveÓya tejodhipatÅ rÃjà sarvÃsu rÃjadhÃnÅ«u taæ sÆryagÃtrapravaraæ tathÃgataæ praveÓayÃmÃsa acintyena buddhavikurvitaprÃtihÃryasaædarÓanena te«Ãæ sattvÃnÃæ paripÃkavinayÃya // tatkiæ manyase kulaputra - anya÷ sa tena kÃlena tena samayena tejodhipatirnÃma rÃjaputro 'bhÆt? na khalu punastvayaivaæ dra«Âavyam / ayaæ sa bhagavÃn ÓÃkyamunistathÃgatastena kÃlena tena samayena tejodhipatirnÃma rÃjaputro 'bhÆt, yena taccakravartirÃjyaæ pratilabdham, sa ca sÆryagÃtrapravaro nÃma tathÃgata ÃrÃgita÷ / tatkiæ manyase kulaputra - anya÷ sa tena kÃlena tena samayena dhanapatirnÃma rÃjà abhÆt tejodhipate÷ kumÃrasya pitÃ? na khalvevaæ dra«Âavyam / ratnakusumaprabho nÃma tathÃgatastena kÃlena tena samayena dhanapatirnÃma rÃjà abhÆt, ya etarhi pÆrvasyÃæ diÓi lokadhÃtau sÃgaraparamÃïuraja÷samÃnÃæ lokadhÃtusamudrÃïÃæ pareïa dharmadhÃtugaganapratibhÃsameghanÃmni lokadhÃtusamudre tryadhvapratibhÃsamaïirÃjasaæbhavakulamadhyame lokadhÃtuvaæÓe buddhaprabhÃmaï¬alaÓrÅpradÅpÃyÃæ lokadhÃtau sucandrakÃyapratibhÃsadhvaje bodhimaï¬e (##) anuttarÃæ samyaksaæbodhimabhisaæbuddho 'nabhilÃpyabuddhak«etraparamÃïuraja÷samabodhisattvapariv­to dharmaæ deÓayati / tena ca bhagavatà ratnakusumaprabheïa tathÃgatena pÆrvaæ bodhisattvacaryÃæ caratà sarvadharmadhÃtugaganapratibhÃsamegho lokadhÃtusamudra÷ pariÓodhita÷ / yÃvantaÓca tasmin lokadhÃtusamudre tathÃgatà utpannÃÓca utpadyante ca utpatsyante ca, te sarve ca bhagavatà ratnakusumaprabheïa tathÃgatena pÆrvabodhisattvacaryÃÓcaratà anuttarÃyÃæ samyaksaæbodhau paripÃcitÃ÷ // tatkiæ manyase kulaputra - anyà sà tena kÃlena tena samayena padmaÓrÅgarbhasaæbhavà nÃma rÃjabhÃryà abhÆt tejodhipate÷ kumÃrasya mÃtà caturaÓÅtistrÅsahasrÃïÃæ pramukhÃnÃm? na khalvevaæ dra«Âavyam / e«Ã sà kulaputra mÃyÃdevÅ bhagavato mÃtà bodhisattvajananÅ samantÃvabhÃsÃnÃvaraïavimok«aprati«Âhità asaækhyeyasarvatathÃgatasamudrÃgamapratyak«Ã sarvabodhisattvajanmasaædarÓanavidhij¤Ã tena kÃlena tena samayena padmaÓrÅgarbhasaæbhavà nÃma rÃj¤o dhanateragramahi«yabhÆt / tatkiæ manyase kulaputra - anyà sà tena kÃlena tena samayena sudarÓanà nÃma agragaïikà abhÆt? na khalvevaæ dra«Âavyam / e«Ã sà sunetrà nÃma daï¬apÃïe÷ ÓÃkyasya bhÃryà mama mÃtà tena kÃlena tena samayena sudarÓanà nÃma agragaïikÃbhÆt / tatkiæ manyase kulaputra - anyà sà tena kÃlena tena samayena sucalitaratiprabhÃsaÓrÅrnÃma gaïikÃdÃrikÃbhÆt? na khalvevaæ dra«Âavyam / ahaæ sà tena kÃlena tena samayena sucalitaratiprabhÃsaÓrÅrgaïikÃdÃrikà abhÆt / tatkiæ manyase kulaputra - anya÷ sa tena kÃlena tena samayena tejodhipate rÃj¤a÷ parivÃro 'bhÆt? na khalvevaæ dra«Âavyam / ime te bodhisattvÃ÷ sarve samantabhadrabodhisattvacaryÃpraïidhÃnaparipÆryÃæ bhagavatà prati«ÂhÃpità asminneva par«anmaï¬ale saæni«aïïÃsarvalokadhÃtupratibhÃsaprÃptena kÃyena sarvabodhisattvasamÃdhivihÃrasaæbhinnena cittena sarvatathÃgata÷ saæmukhabhÃvavadanavij¤aptena cak«u«Ã sarvatathÃgatagaganasvarÃÇgameghacakranigarjitanirgho«avij¤aptena Órotreïa sarvadharmavihÃravaÓavartinà ÃÓvÃsapraÓvÃsena sarvabuddhak«etrÃnucalitena nirgho«eïa sarvatathÃgatapar«anmaï¬alopasaækramaïÃpratiprasrabdhena bodhisattvakÃyena bodhisattvayathÃÓayÃbhimukhena paripÃkavinayÃnukÆlena ÃtmabhÃvÃbhinirhÃreïa aÓe«asarvadigjÃlapras­tena nÃnÃgatasarvakalpÃvyavacchinnena samantabhadrabodhisattvacaryÃpraïidhÃnaparipÆrisamudÃgamena samanvÃgatà bhagavata÷ par«anmaï¬ale saæni«aïïÃ÷ / sa khalu kulaputra sÆryagÃtrapravarastathÃgatastejodhipatinà cakravartinà ca mayà ca yÃvajjÅvamupasthito 'bhÆt cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhai«ajyapari«kÃrai÷ // tasya khalu puna÷ kulaputra sÆryagÃtrapravarasya tathÃgatasya parinirv­tasyÃnantaraæ tasyÃmeva lokadhÃtau prasannagÃtro nÃma tathÃgato loka udapÃdi / so 'pyasmÃbhirÃrÃgita÷ satk­to guruk­to mÃnita÷ pÆjita÷ / tasyÃnantaraæ sarvagÃtraj¤ÃnapratibhÃsacandro nÃma tathÃgato loka udapÃdi / so 'pyasmÃbhirdevendrabhÆtairÃrÃgita÷ / tasyÃnantaraæ jÃmbÆnadatejorÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ lak«aïabhÆ«itagÃtro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ vicitraraÓmijvalanacandro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ suvilokitaj¤ÃnaketurnÃma tathÃgata (##) ÃrÃgita÷ / tasyÃnantaraæ vipulamahÃj¤ÃnaraÓmirÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ nÃrÃyaïavajravÅryo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaramaparÃjitaj¤ÃnasthÃmo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantavilokitaj¤Ãno nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ vimalaÓrÅmegho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ siæhavij­mbhitaprabho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ j¤ÃnaraÓmijvalanacƬo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ guïaraÓmidhvajonÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ j¤ÃnabhÃskaratejo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ ratnapadmapraphullitagÃtro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ puïyapradÅpadhvajo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ j¤ÃnaraÓmimeghaprabho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantavairocanacandro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ Ãbharaïacchatranirgho«o nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantaj¤ÃnÃlokavikramasiæho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmadhÃtuvi«ayamaticandro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ sattvagaganacittapratibhÃsabimbo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ praÓamagandhasunÃbho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantÃnuravitaÓÃntanirgho«o nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ sud­¬haj¤ÃnaraÓmijÃlabimbaskandho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ am­taparvataprabhÃtejo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmasÃgaranigarjitagho«o nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ buddhagaganaprabhÃsacƬo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ raÓmicandro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ raÓmicandrorïamegho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ suparipÆrïaj¤Ãnamukhaktro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ suviÓuddhaj¤ÃnakusumÃvabhÃso nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ ratnÃrci÷parvataÓrÅtejorÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ vipulaguïajyoti÷prabho nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samÃdhimervabhyudgataj¤Ãno nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ ratnacandradhvajo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaramarcirmaï¬alagÃtro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ ratnÃgraprabhatejo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ samantaj¤ÃnacaryÃvilambo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ arci÷samudramukhavegapradÅpo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmavimÃnanirgho«arÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaramasad­ÓaguïakÅrtidhvajo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ pralambabÃhurnÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ pÆrvapraïidhinirmÃïacandro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaramÃkÃÓaj¤ÃnÃrthapradÅpo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmodgatanabheÓvaro nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ vairocanaÓrÅgarbharÃjo nÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmanÃrÃyaïaketurnÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ j¤ÃnaketurnÃma tathÃgata ÃrÃgita÷ / tasyÃnantaraæ dharmasÃgarapadmo nÃma tathÃgata ÃrÃgita÷ / iti hi kulaputra etÃæstathÃgatÃn pramukhÃn k­tvà tasyÃæ lokadhÃtau «a«ÂibuddhakoÂÅniyutaÓatasahasrÃïyutpannÃni (##) abhÆvan, yÃnyasmÃbhirÃrÃgitÃni satk­tÃni guruk­tÃni mÃnitÃni pÆjitÃni cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhai«ajyapari«kÃrai÷ // te«Ãæ khalu kulaputra «a«ÂerbuddhakoÂÅniyutaÓatasahasrÃïÃæ sarvapaÓcimo vipuladharmÃdhimuktisaæbhavatejo nÃma tathÃgata utpanno 'bhÆt / tasya bhagavato nagare pravi«Âasya mayà rÃjabhÃryÃbhÆtayà sÃrdhaæ svÃminà sarvÃkÃrapÆjÃmukhaæ prayuktayà tathÃgatapÆjayà pÆjÃæ k­tvà sarvatathÃgatotpattisaæbhavapradÅpo nÃma tathÃgatadharmaparyÃyastasya bhagavato 'ntikÃt Óruta÷, yasya sahaÓravaïÃnmayà j¤Ãnacak«u÷ pratilabdham / e«a ca sarvabodhisattvasamÃdhinayasÃgaravyavalokanavi«ayo bodhisattvavimok«a÷ pratilabdha÷ // sà khalvahaæ kulaputra etaæ vimok«aæ bhÃvayamÃnà buddhak«etraÓataparamÃïuraja÷samÃn kalpÃnÃgatÃn bodhisattvena sÃrdhaæ bodhisattvacaryÃæ caramÃïà / te«u ca me buddhak«etraparamÃïuraja÷same«u kalpe«u anantamadhyÃstathÃgatà ÃrÃgitÃ÷ / kvacit kalpe kalpastho 'pi ekatathÃgata ÃrÃgita÷ / kvacit kalpe dvau tathÃgatÃvÃrÃgitau / kvacit kalpe yÃvadanabhilÃpyÃstathÃgatà ÃrÃgitÃ÷ / kvacit kalpe buddhak«etraparamÃïuraja÷samÃstathÃgatà ÃrÃgitÃ÷ / na ca me jÃtu bodhisattvasya kÃyo j¤Ãta÷ - kiæpramÃïa÷ kÅd­ksaæsthÃna÷ kÅd­gvarïa÷ / na kÃyakarma j¤Ãtaæ na vÃkkarma na manaskarma j¤Ãtaæ na j¤ÃnadarÓanaæ na j¤Ãnagocaraæ na j¤ÃnasamÃdhivi«ayo j¤Ãta÷ / ye khalu puna÷ kulaputra sattvà bodhisattvaæ bodhisattvacÃrikÃæ carantaæ d­«Âvà bodhisattvasyÃntike 'nunayacittamutpÃdayÃmÃsu÷, nÃnÃsaæketairnÃnÃsaævÃsaiÓca prasÃdaæ janayÃmÃsu÷, sarve te bodhisattvena laukikalokottarairvividhairupÃyai÷ saæg­hÅtà bodhisattvasya parivÃrà bhavanti sma / te bodhisattvasya bodhisattvacaryÃæ carata÷ parivÃrasaævÃse na avaivartikà bhavanti sma anuttarÃyÃæ samyaksaæbodhau // sÃhaæ kulaputra vipuladharmÃdhimuktisaæbhavatejastathÃgatasya sahadarÓanÃdimaæ sarvabodhisattvasamÃdhisÃgaravyavalokanavi«ayaæ bodhisattvavimok«aæ pratilabhya bodhisattvena sÃrdhaæ buddhak«etraÓataparamÃïuraja÷samÃn kalpÃnÃgatà etaæ vimok«aæ saæbhÃvayamÃnà / ye ca te«u buddhak«etraparamÃïuraja÷same«u kalpe«u tathÃgatà utpannÃ÷, sarve te mayà tathÃgatà ÃrÃgitÃ÷ pÆjità upasthitÃ÷ / sarve«Ãæ ca me te«Ãæ tathÃgatÃnÃæ dharmadeÓanà ÓrutÃ, Órutvà udg­hÅtà saædhÃrità / sarve«Ãæ ca mayà te«Ãæ buddhÃnÃæ bhagavatÃmantikÃde«a vimok«a÷ pratilabdho nÃnÃnayairvà nÃnÃsÆtrÃntanayanirgho«airnÃnÃvimok«aÓarÅrairnÃnÃvimok«advÃrairnÃnÃvimok«avicÃrairnÃnÃdhvajapraveÓai÷ nÃnÃbuddhak«etrasÃgarÃvatÃrai÷ nÃnÃbuddhadarÓanasamudravij¤aptibhi÷ nÃnÃtathÃgatapar«anmaï¬alÃvatÃrai÷ nÃnÃbodhisattvapraïidhÃnasÃgaranayapathai÷ nÃnÃbodhisattvacaryÃprasarai÷ nÃnÃbodhisattvacaryÃbhinirhÃrai÷ nÃnÃbodhisattvaprasarai÷ / na ca bodhisattvasya samantabhadravimok«anayamavatarÃmi / tatkasya heto÷? ÃkÃÓatalapraveÓÃpramÃïà hi kulaputra samantabhadrÃïÃæ bodhisattvÃnÃæ vimok«anayÃ÷ sarvasattvasaæj¤ÃgatatalÃpramÃïÃ÷ tryadhvaparivartasÃgaratalÃpramÃïà (##) diksamudratalÃpramÃïà dharmadhÃtunayasÃgaratalÃpramÃïÃ÷ / tathÃgatavi«ayasamaÓarÅrà hi kulaputra samantabhadrÃïÃæ bodhisattvÃnÃæ vimok«anayÃ÷ // sà ahaæ kulaputra buddhak«etraparmÃïuraja÷samÃn kalpÃn bodhisattvaÓarÅraæ prek«amÃïà at­ptaiva darÓanena / tadyathÃpi nÃma kulaputra ekÃntarÃgacaritayo÷ strÅpuru«ayoranyonyasamÃgame saæketak­tayorapramÃïà ayoniÓomanasikÃraprabhavÃ÷ Óubhasaæj¤ÃvitarkasaæmohasaæbhavÃÓcittotpÃdà utpadyante, evameva kulaputra mama bodhisattvasya ÓarÅraæ prek«amÃïÃyà ekaikasmÃdromavivarÃdanantamadhyÃpramÃïanirdeÓà lokadhÃtuvaæÓaprasarà nÃnÃprati«ÂhÃnà nÃnÃsaædhivyÆhà nÃnÃsaæsthÃnà nÃnÃparvatavyÆhà nÃnÃp­thivÅtalavyÆhanirdeÓà nÃnÃgaganameghasaæchannÃlaækÃrà nÃnÃkalpanÃmasaækhyÃnirdeÓà nÃnÃbuddhotpÃdatathÃgatavaæÓaprabhavà nÃnÃbodhimaï¬ÃlaækÃrà nÃnÃtathÃgatadharmacakrapravartanavikurvità nÃnÃtathÃgatapar«anmaï¬alavyÆhà nÃnÃsÆtrÃntanayanirdeÓanirgho«Ã nÃnÃyÃnanayanirhÃraprabhavà nÃnÃpariÓuddhaprabhÃlokÃvabhÃsà ad­«ÂapÆrvanimittÃ÷ praticittak«aïaæ cak«u«a ÃbhÃsamÃgacchanti / ekaikasmÃdromavivarÃdanantamadhyà buddhasamudrÃÓcak«u«a ÃbhÃsamÃgacchanti / nÃnÃbodhimaï¬ÃlaækÃrà nÃnÃdharmacakrapravartanavikurvità nÃnÃsÆtrÃntanirgho«avikurvitÃ÷ apratisrabdhayogena praticittak«aïaæ cak«u«a ÃbhÃsamÃgacchanti / ekaikasmÃdromavivarÃdanantamadhyÃ÷ sattvasamudrà nÃnÃbhavanÃrÃmaparvatavimÃnanadÅsamudranilayà nÃnÃrÆpakÃyà nÃnÃparibhogavi«ayà nÃnÃcÃrayogacÃraprayogà nÃnendriyaparini«pattisaæsthÃnÃ÷ praticittak«aïaæ cak«u«a ÃbhÃsamÃgacchanti / ekaikasmÃdromavivarÃdanantamadhyÃstryadhvasÃgarapraveÓanayà avabhÃsamÃgacchanti / anantamadhyà bodhisattvapraïidhÃnasamudrà viÓudhyante / anantamadhyà bodhisattvabhÆmicaryÃvimÃtratÃsamudrà ÃbhÃsamÃgacchanti / anantamadhyà bodhisattvapÃramitÃnayasÃgarapariÓuddhayo 'vabhÃsamÃgacchanti / anantamadhyà bodhisattvapÆrvayogasamudrà ÃbhÃsamÃgacchanti / anantamadhyà buddhak«etrapariÓodhananayasamudrà ÃbhÃsamÃgacchanti / anantamadhyà bodhisattvamahÃmaitrÅnayasamudrÃ÷ sarvasattvamahÃmaitrÅnayasamudrÃ÷ sarvasattvaparipÃkavinayaparÃkramaprayogasÃgarà avakrÃmanti / anantamadhyà bodhisattvamahÃkaruïÃmeghanayasÃgarÃ÷ saæbhavanti / anantamadhyà bodhisattvamahÃprÅtivegasÃgarà vivardhante / praticittak«aïamanantamadhyÃ÷ sarvasattvasaægrahaprayogasÃgarà ni«padyante // sà ahaæ kulaputra te«u buddhak«etraÓataparamÃïuraja÷same«u kalpe«u bodhisattvasya ekaikasmÃdromavivarÃtpraticittak«aïamanantamadhyÃn dharmanayasÃgarÃnavataramÃïà paryantaæ nÃdhigacchÃmi / na ca avatÅrïapÆrvamavatarÃmi / na pratilabdhapÆrvaæ pratilabhe yÃvadanta÷puramadhyagatasyÃpyahaæ kulaputra sarvÃrthasiddhasya strÅgaïapariv­tasya nÃnÃvimok«anayasÃgarÃvatÃrai÷ / ekaikasmÃdromavivarÃdanantamadhyÃæstryadhvanayasÃgarÃnavatÃrÃmi dharmadhÃtvavatÃranayasamudrÃvatÃreïa // etamahaæ kulaputra sarvabodhisattvasamÃdhisÃgaravyavalokanavi«ayaæ bodhisattvavimok«aæ prajÃnÃmi, samÃpadye / kiæ mayà Óakyaæ bodhisattvÃnÃmanantamadhyopÃyanayasÃgarapras­tÃnÃæ sarvasattvasamasad­ÓasaæsthÃnasaæsthitakÃyavij¤aptisaædarÓakÃnÃæ sarvajagadÃÓayÃnukÆlacaryÃsaædarÓakÃnÃm (##) anantamadhyavarïanirmitameghasamudrasarvaromamukhapramu¤cakÃnÃæ sarvaÓarÅradharmatÃsvabhÃvaprak­tipariÓuddhÃnÃmÃkÃÓalak«aïajagatprak­tyavabodhanirvikalpÃnÃæ sarvatrÃnugatabuddhiviniÓcayatathÃgatasamavikurvitaparamÃïÃm anantamadhyavimok«avi«ayavikurvitaniryÃtÃnÃæ vipuladharmadhÃtucittotpÃdapraveÓavihÃravaÓavartinÃæ samantamukhasarvadharmabhÆmivimok«asÃgaravikrŬitÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum, nikhilÃn và guïanidhÅn saædarÓayitum // gaccha kulaputra, ihaiva bhagavato vairocanasya pÃdamÆle vividharatnavyÆhamahÃmaïirÃjapadmagarbhÃsanani«aïïà bodhisattvajanetrÅ mÃyà nÃma devÅ / tÃmupasaækramya parip­ccha - kathaæ bodhisattvà bodhisattvacaryÃæ caranto 'nupaliptà bhavanti sarvalokadharmamalai÷ / apratiprasrabdhà bhavanti tathÃgatapÆjÃprayoge«u / avaivartikà bhavanti sarvabodhisattvakarmÃntebhya÷ / sarvÃvaraïavigatà bhavanti bodhisattvavimok«ÃvatÃre«u / aparapratyayà bhavanti sarvabodhisattvavihÃre«u / saæmukhÅbhÃvagatà bhavanti sarvatathÃgatÃnÃm / na vivartante sarvasattvasaægrahaprayogebhya÷, na nivartante 'parÃntakoÂÅgatakalpasarvabodhisattvacaryÃsaævÃsebhya÷ / na pratyudÃvartante mahÃyÃnapraïidhÃnÃt / na saæsÅdanti jagatkuÓalamÆlasaædhÃraïavivardhanatayà // atha khalu gopà ÓÃkyakanyà etameva vimok«amukhanayaæ saædarÓayantÅ buddhÃdhi«ÂhÃnena tasyÃæ velÃyÃmimà gÃthà abhëata - saæbodhicaryÃcaraïaprayuktaæ paÓyanti sattvÃ÷ khalu ye 'grasattvam / prasannacittÃ÷ pratighÃtino và vrajanti te saægrahamasya sarve // 90 // yÃvanti hi k«etraÓate rajÃæsi smarÃmi kalpÃniha tÃvato 'ham / meruprabhÃbhÆdvaralokadhÃtustata÷ paraæ vyÆhasanÃmni kalpe // 91 // «a¬viæÓati÷ koÂyayutÃni tasmin sahasrasaækhyà hyabhavanmunÅnÃm / te«ÃmabhÆdyaÓcaramo munÅndro dharmadhvajo nÃma jagatpradÅpa÷ // 92 // ÓrÅtejanÃmà n­patistadÃnÅæ tasmin munÅndre parinirv­te 'tha / jambudhvaje 'sminnihatÃricakra÷ so 'vyÃhatÃj¤a÷ parameÓvaro 'bhÆt // 93 // (##) ÓÆrÃïi vÅrÃïyatha rÆpavanti pa¤cÃbhavan putraÓatÃni tasya / sarvÃÇgasaæpÆrïaviÓuddhakÃyÃnyanuttamaÓrÅpratimaï¬itÃni // 94 // rÃjà saputra÷ sugate prasanna÷ pÆjÃmakÃr«ÅdvipulÃæ jinasya / nityaæ ca saddharmaparigraho 'sau dharmÃbhiyukto 'bhavadaprakampya÷ // 95 // suraÓminÃmà ca n­pasya tasya viÓuddhasattvo 'yamabhÆtkumÃra÷ / sudarÓanÅyaÓca manoj¤arÆpa÷ triæÓadvarÃlaæk­talak«aïÃÇga÷ // 96 // rÃjyaæ parityajya n­ïÃæ sa pa¤cakoÂÅv­ta÷ pravrajitastadÃnÅm / sa pravrajitvà d­¬havÅryayukta÷ saædhÃrayÃmÃsa jinasya dharmam // 97 // drumÃvatÅ nÃma purÅ v­tÃbhÆt koÂÅsahasrairnagarottamÃnÃm / ÃsÅdvanaæ tatra vicitraÓÃkhaæ praÓÃntanirgho«amanuttaraÓriyam // 98 // yata÷ suraÓmirvijahÃra tasmin viÓÃrado dhÅpratibhÃnaÓuddha÷ / sa dyotayÃmÃsa jinasya dharmaæ saækli«ÂasattvaughaviÓodhanÃya // 99 // piï¬Ãya dhÅmÃn sa puraæ viveÓa prÃsÃdikeryÃpathaÓÃntave«a÷ / anutk«iptacak«u÷ sm­timÃn prajÃnan gambhÅrace«Âa÷ sthiradhÅragÃmÅ // 100 // nandÅdhvajo 'bhÆtpravara÷ purÃïÃæ Óre«ÂhÅ tadÃnÅæ suvighu«ÂakÅrti÷ / tasyÃhamÃsaæ duhità manÃpà bhÃnuprabhà nÃma sucÃrurÆpà // 101 // (##) dvÃre 'tha tasyottaramandirasya d­«Âo mayÃbhÆtsagaïa÷ suraÓmi÷ / prÃsÃdiko lak«aïacitritÃÇga÷ tatrÃbhavanme sumahÃn prasÃda÷ // 102 // yadà g­hadvÃragato mamÃbhÆt pÃtre pradatto 'sya maïistadà me / muktvà ca sarvÃbharaïÃni maitracittÃnunÅtÃhamadÃttadÃsmai // 103 // sarÃgacittena vidhÃya pÆjÃæ suraÓmiketo÷ sugatÃtmajasya / ardhat­tÅyÃni ÓatÃni nÃgÃæ kalpottamÃyÃæ khalu jÃtvapÃyÃn // 104 // deve«u devendrakule«u jÃtà narendraputrÅ manuje«u cÃham / anantavarïena samucchrayeïa sarvatra cÃdÃtsahadarÓanaæ me // 105 // ardhat­tÅye«u gate«u kalpaÓate«u jÃtÃsmyabhayaækarÃïÃm / sudarÓanÃyà gaïikottamÃyÃ÷ saæcÃlitÃkhyà duhità tadÃnÅm // 106 // d­«ÂvÃtha tejodhipatiæ kumÃraæ pÆjÃmakÃr«aæ muditÃhamasya / ÃtmÃnamasyaiva nivedayitvà bhÆtÃsmi vaÓyà khalu tasya bhÃryà // 107 // saæpÆjitastena mayà sahÃbhÆt sa sÆryagÃtrapravaro mahar«i÷ / prasannayà caiva tamÅk«ya buddhamutpÃditaæ me varabodhicittam // 108 // pÆrïà jinÃnÃæ khalu «a«ÂikoÂyastatraiva kalpe susamutthitÃnÃm / (##) babhÆva te«Ãæ caramo jinÃnÃæ buddhastadÃnÅmadhimuktitejÃ÷ // 109 // tasmin viÓuddhaæ mama dharmacak«urdharmasvabhÃvaÓca mayÃvabuddha÷ / ayoniÓo 'tyantavikalpa ÓÃntà labdhÃvabhÃsÃsmyabhavaæ tato 'rvÃk // 110 // samÃdhibhÆmiæ ca vilokayÃmi tata÷prabh­tyeva jinaurasÃnÃm / k«etrÃrïavÃnekamana÷k«aïena cintÃvyatÅtÃæÓca diÓÃmi dik«u // 111 // nÃnÃviÓuddhÃni ca sarvadik«u k«etrÃïi paÓyÃmyamitÃdbhutÃni / d­«Âvà manaste«u na sajjate me kli«Âe«u naiva pratihanyate ca // 112 // k«etre«u te«veva ca bodhimaï¬e paÓyÃmi buddhÃn nikhile«vaÓe«Ãn / prabhÃsamudrÃnamitÃæÓca te«Ãæ ekena cittena vilokayÃmi // 113 // tathaiva te«Ãæ ca par«atsamudrÃæÓcittak«aïenÃvatarÃmyasaÇgÃn / te«Ãæ samÃdhÅnakhilÃnavaimi sarvÃn vimok«Ãnapi cÃprameyÃn // 114 // caryÃæ ca te«Ãæ vipulÃæ dharemi bhÆmÅnayÃæÓcÃvatarÃmyaÓe«Ãn / praïidhyasaækhyeyamahÃsamudrÃn pratik«aïaæ cÃvatarÃmyanantÃn // 115 // saæprek«atÅ satpuru«asya kÃyaæ kalpÃnanantÃæÓcaratÅ ca caryÃm / ekaikaromno 'sya vikurvitÃnÃæ naiveha paryantamupaimi jÃtu // 116 // (##) saækhyÃvyatÅtÃnapi caiva romni k«etrodadhÅnapyavalokayÃmi / samÃrutaskandhamahÃjalaughÃnagniprapÆrïÃn p­thivÅÓarÅrÃn // 117 // nÃnÃprati«ÂhÃnavikalparÆpÃn vicitrasaæsthÃnanayapraveÓÃn / nÃnÃvidhÃn dhÃtuÓarÅrabhedairanantamadhyÃk­tavigrahÃæÓca // 118 // k«etrodadhi«vamite«valÃpyÃn dhÃtÆn p­thag yÃnavalokayÃmi / dharmÃbhidhÃnairjanatÃæ vinÅtÃæ te«veva paÓyÃmi jinÃn prayuktÃn // 119 // na kÃyakarmÃsya mayÃvabuddhaæ na vÃgna cittaæ na tayoÓca karma / ­ddhirna naivÃsya p­thagvikurvà kalpÃæÓcarantyà vipulÃæ sucaryÃm // 120 // atha khalu sudhana÷ Óre«ÂhidÃrako gopÃyÃ÷ ÓÃkyakanyÃyÃ÷ pÃdau ÓirasÃbhivandya gopÃæ ÓÃkyakanyÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya gopÃyÃ÷ ÓÃkyakanyÃyà antikÃt prakrÃnta÷ // 41 // (##) 44 MÃyà / atha khalu sudhanasya Óre«ÂhidÃrakasya mÃyÃyà devyÃ÷ sakÃÓaæ gamanÃbhimukhasya buddhagocaravicÃraj¤Ãnapratipannasya etadabhavat - kenopÃyena mayà Óakyaæ sarvalokoccalita«a¬ÃyatanÃnÃmaprati«ÂhitÃnÃæ kalyÃïamitrÃïÃæ sarvasaÇgasamatikrÃntakÃyÃnÃmasaÇgagatigÃminÅpratipadÃpratipannÃnÃæ dharmakÃyasuviÓuddhÃnÃæ kÃyakarmamÃyÃsunirmitaÓarÅrÃïÃæ j¤ÃnamÃyÃgatalokavicÃrÃïÃæ praïidhirÆpakÃyÃnÃæ buddhÃdhi«ÂhÃnamanomayaÓarÅrÃïÃmanutpannÃniruddhakÃyÃnÃmasatyÃm­«akÃyÃnÃmasaækrÃntavina«ÂakÃyÃnÃmasaæbhavÃvibhavakÃyÃnÃm alak«aïaikalak«aïakÃyÃnÃm / advayasaæÇgavinirmuktakÃyÃnÃm, anÃlayanilayakÃyÃnÃm, anak«atakÃyÃnÃæ pratibhÃsasamanirvikalpakÃyÃnÃæ svapnasamavicÃrakÃyÃnÃm, ÃdarÓamaï¬alasamasad­ÓÃkrÃntakÃyÃnÃæ diksamapraÓÃntaprati«ÂhakÃyÃnÃæ sarvadikspharaïanirmÃïakÃyÃnÃæ tryadhvÃsaæbhinnakÃyÃnÃmaÓarÅracittanirvikalpakÃyÃnÃæ sarvalokacak«u«pathasamatikrÃntakÃyÃnÃæ samantabhadracak«u÷prasaravij¤eyavinayakÃyÃnÃm asaÇgagaganagocarÃïÃæ kalyÃïamitrÃïÃæ darÓanamÃrÃgayituæ saæmukhÅbhÃvatÃmanuprÃptuæ samavadhÃnaæ cÃptuæ nimittaæ codgrahÅtuæ gho«amaï¬alaæ và vij¤Ãtuæ mantravyavacÃrÃn và Ãj¤ÃtumanuÓÃsanÅæ codgrahÅtum // tamevaæ cintÃmanasikÃraprayuktaæ ratnanetrà nÃma nagaradevatà gaganadevatÃgaïapariv­tà gaganatalagatamÃtmÃnamupadarÓya nÃnÃvibhÆ«aïavibhÆ«itaÓarÅrà anekÃkÃravarïadivyakusumapuÂaparig­hÅtà saæmukhamabhyavakÅramÃïà sudhanaæ Óre«ÂhidÃrakametadavocat - cittanagaraparipÃlanaprayuktena te kulaputra bhavitavyaæ sarvasaæsÃravi«ayaratyasaævasanatayà / cittanagarÃlaækÃraprayuktena te kulaputra bhavitavyaæ daÓatathÃgatabalÃdhyÃnalambanatayà / cittanagarapariÓodhanaprayuktena te kulaputra bhavitavyamÅr«yÃmÃtsaryaÓÃÂhyÃpanayanatayà / cittanagarasaætÃpapraÓamÃbhiyuktena te kulaputra bhavitavyaæ sarvadharmanidhyaptyà / cittanagaravivardhanÃbhiyuktena te kulaputra bhavitavyaæ sarvaj¤atÃsaæbhÃramahÃvÅryavegavivardhanatayà / cittanagarabhavanakoÓavyÆhÃrak«Ãprayuktena te kulaputra bhavitavyaæ sarvasamÃdhisamÃpattidhyÃnavimok«avipuladharmavinayamÃnavihÃravaÓavartitayà / cittanagarÃvabhÃsaprayuktena te kulaputra bhavitavyaæ sarvatathÃgatapar«anmaï¬alasamudayasamantabhÆmipraj¤ÃpÃramitÃpratilambhapratÅcchanatayà / cittanagaropastambhaprayuktena te kulaputra bhavitavyaæ sarvatathÃgatasaæbhavopÃyamÃrgasvacittanagarasamavasaraïatayà / cittanagarad­¬haprÃkÃrÃbhinirhÃraprayuktena te kulaputra bhavitavyaæ samantabhadrabodhisattvacaryÃpraïidhÃnÃbhinirhÃracittaviÓuddhaye / cittanagaraduryodhanadurÃsadatÃbhinirhÃraprayuktena te kulaputra bhavitavyaæ sarvakleÓamÃrakÃyikapÃpamitramÃracakrÃnavam­dyatayà / cittanagarÃvabhÃsanaprayuktena te kulaputra bhavitavyaæ sarvasattvatathÃgataj¤ÃnÃvabhÃsapratipadyamÃnatayà / cittanagarÃbhini«yandanaprayuktena te kulaputra bhavitavyaæ sarvatathÃgatadharmameghasaæpratÅcchanatayà / cittanagaropastambhanaprayuktena te kulaputra bhavitavyaæ sarvatathÃgatapuïyasamudrasvacittÃÓayasaæpratÅcchanatayà / cittanagarapravistaraïaprayuktena te kulaputra bhavitavyaæ mahÃmaitrÅsarvajagatpharaïatayà / cittanagarasaæpraticchÃdanaprayuktena te kulaputra bhavitavyaæ vipuladharmacchatrasarvÃkuÓaladharmapratipak«Ãbhinirharaïatayà / (##) cittanagarapratisyandanaprayuktena te kulaputra bhavitavyaæ vipulamahÃkaruïÃsarvajagadanukampanatayà / cittanagaradvÃravivaraïaprayuktena te kulaputra bhavitavyamÃdhyÃtmikavÃhyavastusarvajagatsaæprÃpaïatayà / cittanagaraviÓodhanaprayuktena te kulaputra bhavitavyaæ sarvasaæsÃravi«ayaratiparÃÇbhukhatayà / cittanagarad­¬hasthÃmÃbhinirhÃraprayuktena te kulaputra bhavitavyaæ sarvÃkuÓaladharmasvasaætatyasaæbhavanatayà / cittanagaravÅryaprayuktena te kulaputra bhavitavyaæ sarvaj¤atÃsaæbhÃrasamÃrjanavÅryÃbhinirvartanatayà / cittanagaraprabhÃsanaprayuktena te kulaputra bhavitavyaæ sarvatryadhvatathÃgatamaï¬alasm­tyavabhÃsanatayà / cittanagaravicayavidhij¤ena te kulaputra sarvatathÃgatadharmacakrasÆtrÃntavividhadharmadvÃrapravicayaÓrutÃbhij¤atayà / cittanagaraniyÃmavidhij¤ena te kulaputra bhavitavyaæ sarvajagadabhimukhasarvaj¤atÃdvÃramÃrgavividhasaædarÓanatayà / cittanagarÃdhi«ÂhÃnavidhij¤ena te kulaputra bhavitavyaæ sarvatryadhvatathÃgatapraïidhÃnanirhÃraviÓuddhaye / cittanagarasaæbhÃrabalavivardhanavidhij¤ena te kulaputra bhavitavyaæ sarvadharmadhÃtuvipulapuïyaj¤ÃnasaæbhÃravivardhanatayà / cittanagarasamantaprabhÃsapramu¤canavidhij¤ena te kulaputra bhavitavyaæ sarvasattvacittÃÓayendriyÃdhimuktisaækleÓavyavadÃnaj¤ÃnÃbhij¤atayà / cittanagaravaÓavartanavidhij¤ena te kulaputra bhavitavyaæ sarvadharmadhÃtunayasamavasaraïatayà / cittanagaraprabhÃsvarÃbhiyuktena te kulaputra bhavitavyaæ sarvatathÃgatasm­tyavabhÃsanatayà / cittanagarasvabhÃvaparij¤Ãbhiyuktena te kulaputra bhavitavyamaÓarÅrasarvadharmanayapratividhyanatayà / cittanagaramÃyopamapratyavek«aïÃbhiyuktena te kulaputra bhavitavyaæ sarvaj¤atÃdharmanagaragamanatayà / evaæ cittanagarapariÓuddhyabhiyuktena te kulaputra bodhisattvena Óakyaæ sarvakuÓalasamÃrjanamanuprÃptum / tatkasya heto÷? tathà hi bodhisattvasya evaæ cittanagarapariÓuddhasya sarvÃvaraïÃni purato na saæti«Âhante buddhadarÓanÃvaraïaæ và dharmaÓravaïÃvaraïaæ và tathÃgatapÆjopasthÃnÃvaraïaæ và sattvasaægrahaprayogÃvaraïaæ và buddhak«etrapariÓuddhyÃvaraïaæ và / sarvÃvaraïavigatena hi kulaputra cittÃdhyÃÓayena kalyÃïamitraparye«Âyabhiyuktasya bodhisattvasya alpak­cchreïa kalyÃïamitrÃïyÃbhÃsamÃgacchanti / kalyÃïamitrÃdhÅnà ca kulaputra bodhisattvÃnÃæ sarvaj¤atà // tatra dharmapadmaÓrÅkuÓalà ÓarÅrakÃyikadevatà hrÅÓrÅma¤jariprabhÃvà aparimÃïadevatÃgaïapariv­tà mÃyÃyà devyà varïamudÅrayamÃïà bodhimaï¬Ãnni«kramya sudhanasya Óre«ÂhidÃrakasyÃbhimukhaæ gaganatale sthitvà svakasvakebhyo 'nekaratnavarïÃni raÓmijÃlÃni anekagandhadhÆpavimalÃrcirvarïÃni cittÃÓayaprasÃdanavarïÃni cittaprÅtivegavivardhanavarïÃni kÃyaparidÃhaprahlÃdanavarïÃni kÃyapariÓuddhisaædarÓanavarïÃni asaÇgakÃyavikramasaæbhavavi«ayÃïi raÓmijÃlÃni prÃmu¤cat / tÃni vipulÃni k«etrÃïyavabhÃsya sudhanasya Óre«ÂhidÃrakasya sarvatrÃnugataæ samantÃbhimukhaæ sarvatathÃgatakÃyaæ saædarÓayitvà sarvÃvantaæ lokaæ pradak«iïÅk­tya sudhanasya Óre«ÂhidÃrakasya mÆrdhasaædhau nipatanti sma / tÃni mÆrdhÃnamupÃdÃya sarvaromakÆpe«vanupraviÓya anuprasaranti sma / samanantarasp­«ÂaÓca sudhana÷ Óre«ÂhidÃrakastÃbhirdevatÃraÓmibhi÷, atha tÃvadeva viraja÷prabhÃsaæ nÃma cak«u÷ pratilebhe, yat sarvatamondhakÃreïa sÃrdhaæ na saævasati / vitimiraæ ca nÃma cak«u÷ pratilebhe, yena sattvasvabhÃvamavatarati / (##) viraja÷patiæ ca nÃma cak«u÷ pratilebhe, yena ca sarvadharmasvabhÃvamaï¬alaæ vyavalokayati / viÓuddhagatiæ ca nÃma cak«u÷ pratilebhe, yena sarvak«etraprak­tiæ vyavalokayati / vairocanaprabhaæ ca nÃma cak«u÷ pratilebhe, yena tathÃgatadharmaÓarÅraæ vyavalokayati / viÓuddhagatiæ ca nÃma cak«u÷ pratilebhe, yenÃcintyÃæ tathÃgatarÆpakÃyaparini«pattiæ vyavalokayati / samantaprabhaæ ca nÃma cak«u÷ pratilebhe, yenÃcintyÃæ tathÃgatarÆpakÃyaparini«pattibhaktiæ vyavalokayati / asaÇgaprabhaæ ca nÃma cak«u÷ pratilebhe, yena sarvak«etrasÃgaraprasaralokadhÃtusaæbhavavibhaktiæ vyavalokayati / samantÃvabhÃsaæ ca nÃma cak«u÷ pratilebhe, yena sarvatathÃgatadharme«u sÆtrÃntanayanirhÃradiÓaæ vyavalokayati / samantavi«ayaæ ca nÃma cak«u÷ pratilebhe, yenÃnantamadhyabuddhavikurvitasattvavinayÃdhi«ÂhÃnaæ vyavalokayati / samantadarÓaæ ca nÃma cak«u÷ pratilebhe, yena sarvak«etrasamutpattipras­taæ buddhotpÃdaæ vyavalokayati // atha khalu sunetro nÃma rÃk«asendro bodhisattvasaægÅtiprÃsÃdadvÃrapÃlo daÓÃnÃæ rÃk«asasahasrÃïÃæ pramukha÷ sabhÃrya÷ saputra÷ sasvajanaparivÃra÷ sudhanaæ Óre«ÂhidÃrakaæ nÃnÃvarïamanoj¤agandhai÷ kusumairabhyavakÅrya evamÃha - daÓabhi÷ kulaputra dharmai÷ samanvÃgato bodhisattva Ãsanno bhavati sarvakalyÃïamitrÃïÃm / katamairdaÓabhi÷? yaduta mÃyÃÓÃÂhyÃpagatena supariÓuddhenÃÓayena, sarvajagatparigrahÃsaæbhinnayà mahÃkaruïayÃ, sarvasattvani÷sattvasvabhÃvanidhyaptyà pratyavek«ayÃ, sarvaj¤atÃgamanÃvaivartyenÃdhyÃÓayabalena, tathÃgatamaï¬alÃbhimukhenÃdhimuktibalena, sarvadharmasvabhÃvavimalaviÓuddhena cak«u«Ã, sarvasattvamaï¬alÃsaæbhinnayà mahÃmaitryÃ, sarvÃvaraïavikiraïena j¤ÃnÃlokena, sarvasaæsÃradu÷khapratipak«acchatrabhÆtena mahÃdharmameghena, sarvadharmadhÃtuÓrotrasamantapras­tena kalyÃïamitragamanÃbhimukhena j¤Ãnacak«u«Ã / ebhi÷ kulaputra daÓabhirdharmai÷ samanvÃgato bodhisattva Ãsanno bhavati sarvakalyÃïamitrÃïÃm / daÓabhiÓca samÃdhinidhyaptimukhairvyavalokayan bodhisattva÷ saæmukhÅbhÃvaæ pratilabhate sarvakalyÃïamitrÃïÃm / katamairdaÓabhi÷? yaduta dharmagaganavirajovicÃramaï¬alena ca samÃdhinidhyaptimukhena, sarvadiksamudrÃbhimukhacak«u«Ã ca samÃdhinidhyaptimukhena, sarvÃrambaïÃvikalpÃvicÃreïa ca samÃdhinidhyaptimukhena, sarvadiktathÃgatameghasaæbhavena ca samÃdhinidhyaptimukhena, sarvaj¤aj¤Ãnapuïyasamudropacayagarbheïa ca samÃdhinidhyaptimukhena, sarvacittotpÃdÃvirahitakalyÃïamitrasaæbhavÃsannena ca samÃdhinidhyaptimukhena, sarvatathÃgataguïakalyÃïamitrasukhasaæbhavena ca samÃdhinidhyaptimukhena, sarvakalyÃïamitrÃtyantÃvipravÃsena ca samÃdhinidhyaptimukhena, sarvakalyÃïamitrasamatÃsadÃsamantopasaækramaïaprayogena ca samÃdhinidhyaptimukhena, sarvakalyÃïamitropÃyacarite«vaklÃntaprayogena ca samÃdhinidhyaptimukhena / ebhi÷ kulaputra daÓabhi÷ samÃdhinidhyaptimukhai÷ samanvÃgato bodhisattva÷ saæmukhÅbhÃvaæ pratilabhate sarvakalyÃïamitrÃïÃm / sarvatathÃgatadharmacakrakalyÃïamitramukhanirgho«aæ ca nÃma samÃdhivimok«aæ (##) pratilabhate, yatra pratipadyamÃno bodhisattvo 'saæbhinnÃæ sarvabuddhasamatÃmavatarati, asaæbhinnÃni ca sarvatrÃnugatÃni kalyÃïamitrÃïi pratilabhate // evamukte sunetreïa rÃk«asendreïa sudhana÷ Óre«ÂhidÃrako gaganatalamavalokya evamÃha - sÃdhu sÃdhu Ãrya, anukampako 'smÃkamanugrahaprav­tta÷ kalyÃïamitrÃïÃæ darÓayità / tatsÃdhvamasmÃkaæ samyagupÃyamukhamupadiÓan kathaæ parikramÃti? katamÃæ diÓamabhimukhaæ nirjavÃmi? kasminnadhi«ÂhÃne parimÃrgayÃmi? katamadÃrambaïamupanidhyÃyÃmi kalyÃïamitradarÓanÃya? Ãha - tena hi kulaputra samantadikpraïipatitena ÓarÅreïa sarvÃrambaïena kalyÃïamitrasm­tyupanibaddhenÃÓayena samantanirjavena samÃdhyanugamena svapnopamena cittajavena pratibhÃsopamena mana÷ÓarÅravicÃragamanena kalyÃïamitrasakÃÓamupasaækramitavyam // atha khalu sudhana÷ Óre«ÂhidÃrako yathÃnuÓi«Âa÷ sunetreïa rÃk«asendreïa pratipadyamÃno 'drÃk«Åtpurato dharaïitalÃnmahÃratnapadmasamudgataæ sarvavajraÓarÅradaï¬aæ sarvajagatsÃgaramaïirÃjagarbhaæ sarvamaïirÃjapatrapaÇktivairocanamaïirÃjakarkaÂikÃæ sarvaratnavarïagandhamaïirÃjakesaramasaækhyeyaratnajÃlasaæchÃditam / tasyÃæ ca mahÃratnarÃjapadmakarkaÂikÃyÃæ dharmadhÃtudiksamavasaraïagarbhaæ nÃma kÆÂÃgÃramapaÓyaccitraæ darÓanÅyaæ vajravairocanadharaïitalasaæsthÃnaæ sarvamaïirÃjamayaparipÆrïastambhasahasropaÓobhitaæ sarvaratnasaæghaÂÂitÃyÃmaæ jÃmbÆnadavimalakanakadivyavinyastapaÂÂamasaækhyeyanÃnÃmuktÃhÃrajÃlopanibaddhaæ maïiratnarÃjavicitrabhaktivinyÃsaæ jambÆdhvajamaïiratnasamantavyÆhamasaækhyeyaratnavedikÃpariv­taæ samantadigmaïirÃjasopÃnasuvibhaktam / tasya kÆÂÃgÃrasya madhye cintÃrÃjamaïiratnapadmagarbhamÃsanamadrÃk«Åt sarvalokendrasaæsthÃnamaïivigrahabimbaprati«Âhitaæ sarvamaïiratnavigrahavarïamindradhvajapradyotasaæsthÃnaæ vajramaïicakrabhÆmitalaprati«Âhitaæ nÃnÃmaïirÃjapaÇktivyÆhamanekaratnavedikÃpariv­taæ jyotirdhvajamaïirÃjasupratyarpitaæ nÃnÃratnavyÆhopaÓobhitaæ divyÃtikrÃntamaïirÃjavastrasupraj¤aptamanekavarïavicitravastraratnasusaæsk­taæ sarvaratnavastravitÃnavitatagaganÃlaækÃraæ sarvaratnajÃlasaæchÃditaæ samantadiksuvibhaktavajradhvajanirgho«aæ sarvaratnapaÂÂadhvajasusamÅritavidyotitaæ sarvagandhamaïirÃjadhvajavinyastasamatÃlaækÃraæ sarvapu«padhÆpavicitrakusumaughasaæpravar«aïaæ sarvaratnakiÇkiïÅdhvajasusamÅritaÓravaïamana÷sukhamadhuranirgho«aæ nÃnÃratnabhavanamukhadvÃraprayuktaæ nÃnÃratnamaïivigrahamukhÃnekavarïagandhodakaprav­ddhavairocanamaïirÃjavigrahagajendramukhapadmajÃlaprayuktaæ nÃnÃvajrasiæhamukhÃnantavarïadhÆpameghaprayuktaæ brahmasaæsthÃnavairocanamaïirÃjamukhamahÃmaitrÅnayabrahmagho«anirnÃdapramuktaæ nÃnÃratnarajatamukhaÓuklapak«oddyotanamadhuranirnÃdarutavarïaæ tryadhvabuddhanÃmakanakaghaïÂÃmÃlÃmadhurarutapramuktanirgho«aæ sarvabuddhadharmacakramahÃmaïirÃjaghaïÂÃmÃlÃmanoj¤arutaravaïaæ sarvabodhisattvapraïidhinÃnÃvajraghaïÂÃniÓcaritanirgho«aæ candradhvajamaïirÃjapaÇktisarvabuddhapratibhÃsanicitanÃmanirnÃdavij¤apanaæ ÓuddhagarbhamaïirÃjapaÇkti sarvatryadhvatathÃgatajanmaparaæparÃpratibhÃsavij¤apanamÃdityagarbhamaïirÃjapaÇkti sarvavikurvitapratipattyÃkÃÓadhÃtuparamadaÓadiksarvabuddhak«etravidhipatharaÓmisaædarÓanam avabhÃsadhvajamaïirÃjapaÇkti (##) sarvatathÃgataprabhÃmaï¬alÃvabhÃsapramu¤canavairocanamaïirÃjapaÇkti sarvajagadindrasad­ÓanirmÃïameghatathÃgatapÆjopasthÃnapramu¤canaæ cintÃmaïirÃjapaÇkti samantabhadrabodhisattvavikurvitapratik«aïasarvadharmadhÃtuspharaïaæ merudhvajamaïirÃjapaÇkti sarvadevendrabhavanameghÃpsarorutanigarjitanirgho«aæ sarvÃrambaïatathÃgatastutimeghapramu¤canÃcintyaguïavarïanirdeÓaæ ca tadÃsanamadrÃk«Åt acintyaratnavyÆhÃsanaparivÃram // tasmiæÓcÃsane mÃyÃdevÅæ ni«aïïÃmadrÃk«Åt trailokyasamatikrÃntena rÆpeïa, sarvalokÃbhimukhena sarvabhavagatyudgatena rÆpeïa, yathÃÓayajagadvij¤aptena sarvalokÃnupaliptena rÆpeïa, vipulapuïyasaæbhÆtena sarvajagatsad­Óena rÆpeïa, sarvasattvasukhopadarÓanena sarvajagatparipÃkavinayÃnukÆlena rÆpeïa, sarvasattvÃbhimukhapralambitena sarvakÃlagaganajagadvij¤aptyasaæbhinnena rÆpeïa, sarvajaganni«ÂhÃvij¤aptyÃdhi«ÂhÃnena agatikena rÆpeïa, sarvalokagatikena rÆpeïa, sarvalokagatiniruddhena anÃgatikena rÆpeïa, sarvajagadasaæbhÆtena anutpannena rÆpeïa, anutpattisamadharmaniratena aniruddhena rÆpeïa, sarvalokavyavahÃraparameïa asatyena rÆpeïa, yathÃvatpratilabdhena am­«eïa rÆpeïa, yathÃlokavij¤aptena akrÃntena rÆpeïa, cyutyupapattiviniv­tena avina«Âena rÆpeïa, dharmadhÃtuprak­tyavinÃÓena alak«aïena rÆpeïa, tryadhvavÃkpathaparameïa ekalak«aïena rÆpeïa, alak«aïasulak«aïaniryÃtena pratibhÃsakalpena rÆpeïa, sarvajagaccittayathÃÓayavij¤aptena mÃyÃkalpena rÆpeïa, j¤ÃnamÃyÃparini«pannena marÅcikalpena rÆpeïa, pratik«aïajagatsaæj¤Ãdhi«ÂhÃnaparameïa cchÃyopamena rÆpeïa, praïidhÃnasarvajagadanubaddhena svapnopamena rÆpeïa, yathÃÓayajagadvij¤aptyasaæbhinnena sarvadharmadhÃtuparameïa rÆpeïa, ÃkÃÓadhÃtuprak­tipariÓuddhena mahÃkaruïÃniryÃtena rÆpeïa, sattvavaæÓaparipÃlanaprayuktena asaÇgamukhaniryÃtena rÆpeïa, pratik«aïadharmadhÃtuspharaïena anantamadhyena rÆpeïa, anÃvilasarvajaganniÓritena apramÃïena rÆpeïa, sarvavÃkpathasamatikrÃntena suprati«Âhitena rÆpeïa, sarvajagadvinayÃdhi«ÂhÃnanirv­ttena anadhi«Âhitena rÆpeïa, adhi«ÂhÃnajagatkÃyaprayuktena asaæv­tena rÆpeïa, praïidhÃnamÃyÃparini«pannena anabhibhÆtena rÆpeïa, sarvalokÃbhyudgatena ayathÃvatena rÆpeïa, ÓamathÃlokavij¤aptena asaæbhavena rÆpeïa, yathÃkarmajagadanubaddhena cintÃmaïirÃjakalpena rÆpeïa, yathÃÓayasarvasattvÃbhiprÃyaparipÆrïapraïidhiparipÆrïena avikalpena rÆpeïa, sarvajagatparikalpopasthitena adhikalpena rÆpeïa, sarvajagadvij¤aptyakalpena adhi«ÂhÃnena rÆpeïa, saæsÃrÃviniv­ttiparameïa viÓuddhena rÆpeïa tathatÃsamanirvikalpena / ityevaæprakÃreïa rÆpeïa sudhana÷ Óre«ÂhidÃrako mÃyÃdevÅmadrÃk«ÅdarÆpeïa rÆpapratibhÃsena avedanena rÆpeïa lokadu÷khavedanÃpraÓÃntiparameïa, sarvasattvasaæj¤ÃgatoccÃlitena rÆpeïa parasattvasaæj¤Ãgatavij¤aptena, anabhisaæskÃradharmatÃniryÃtena rÆpeïa mÃyÃgatakarmaviniv­ttena, vij¤Ãnavi«ayasamatikrÃntena rÆpeïa bodhisattvapraïidhij¤Ãnasaæbhavena, asvabhÃvena rÆpeïa sarvajagadvÃkpathaparameïa ÓarÅreïa, saæsÃre saætÃpaniruddhena rÆpeïa dharmakÃyaparamaÓÅtÅbhÃvopagatena yathÃÓayajagadrÆpakÃyasaædarÓanÅæ sattvÃÓayavaÓena sarvajagatsad­Óaæ sarvajagadrÆpakÃyÃtirekaæ rÆpakÃyaæ saædarÓayamÃnÃm / (##) tatra kecitsattvà mÃrakanyÃrÆpeïa mÃrakanyÃtirekarÆpÃæ mÃyÃdevÅmadrÃk«u÷ / kecitsattvà vaÓavartyapsarotirekarÆpÃæ kecitsunirmitÃpsarotirekarÆpÃæ kecitsaætu«itÃpsarotirekarÆpÃæ kecitsuyÃmÃpsarotirekarÆpÃæ kecitrtrÃyastriæÓÃpsarotirekarÆpÃæ keciccÃturmahÃrÃjikÃpsarotirekarÆpÃæ kecitkumbhÃï¬endrakanyÃtirekarÆpÃæ kecinmahoragendrakanyÃtirekarÆpÃæ / kecitsattvà manu«yendrakanyÃtirekarÆpÃæ mÃyÃdevÅmapaÓyan // atha khalu sudhana÷ Óre«ÂhidÃraka÷ sarvajagadrÆpasaæj¤Ãpagata÷ parasattvÃÓayÃnavataran sarvasattvacittÃÓayagate«u mÃyÃdevÅmapaÓyat sarvajagadupajÅvyapuïyÃæ sarvaj¤atÃpuïyopacitaÓarÅrÃmasaæbhinnadÃnapÃramitÃprayogÃæ sarvajagatsamatÃpratipannÃæ mahÃkaruïÃgo«ÂhasarvasattvasamavasaraïÃæ sarvatathÃgataguïapratipattiniryÃtÃæ sarvak«ÃntinayasÃgarÃvatÅrïÃæ sarvaj¤atÃvÅryavegavivardhitacetanÃæ sarvadharmamaï¬alapariÓuddhyavivartyavÅryÃæ sarvadharmasvabhÃvanidhyaptiniryÃtÃæ sarvadhyÃnÃÇganayani«patticittÃmasaæbhinnadhyÃnÃÇgavi«ayÃsÃdhÃraïatathÃgatadhyÃnamaï¬alÃvabhÃsapratilabdhÃæ sarvasattvakleÓasÃgaroccho«aïaniÓcayanÃnÃnidhyaptiparamÃæ sarvatathÃgatadharmacakrapravicayavidhij¤Ãæ sarvadharmanayasamudravyavacÃraïapraj¤Ãæ sarvatathÃgatÃdarÓanÃvit­ptÃæ tryadhvatathÃgataparaæparÃvyavalokanÃpratiprasrabdhÃæ sarvabuddhadarÓanadvÃrÃbhimukhÃæ sarvatathÃgatasamudÃgamamÃrgapariÓuddhivimÃtratÃvidhij¤Ãæ sarvatathÃgatagaganagocarÃæ sarvasattvasaægrahopÃyavidhij¤ÃmanantamadhyayathÃÓayajagatparipÃkavinayapratibhÃsaprÃptÃæ sarvabuddhakÃyaviÓuddhivimÃtratÃvatÅrïÃæ sarvak«etrasÃgarapariÓuddhipraïidhÃnasamanvÃgatÃæ sarvasattvadhÃtuvinayÃdhi«ÂhÃnaparyavasÃnapraïidhÃnapariÓuddhÃæ sarvatathÃgatavi«ayapÆjÃspharaïacittÃæ sarvabodhisattvavikurvitavÅryaniryÃtÃmanuttaradharmakÃyapariÓuddhÃmanantarÆpakÃyasaædarÓanÅæ sarvamÃrabalapramardanÅæ vipulakuÓalamÆlabalopapannÃæ dharmabalasaæjÃtabuddhibuddhabalÃvabhÃsapratilabdhÃæ sarvabodhisattvaÓitÃbalaparini«pannÃæ sarvaj¤atÃvegabalasaæjÃtÃæ sarvatathÃgataj¤ÃnavidyudavabhÃsitapraj¤Ãmanantamadhyasattvacittasamudravicaraïaj¤ÃnÃæ vipulajagadÃÓayÃvatÅrïÃæ parasattvendriyavimÃtratÃj¤Ãnanayavidhij¤ÃmanantasattvÃdhimuktivimÃtratÃj¤ÃnakauÓalyÃnugatÃæ daÓadigapramÃïak«etrasamudrakÃyaspharaïÃæ sarvalokadhÃtuvimÃtratÃj¤Ãnanayavidhij¤Ãæ sarvak«etrasaæbhedavidhij¤ÃnanayakauÓalyÃnugatÃæ sarvadiksÃgarapras­taj¤ÃnadarÓanÃæ sarvÃdhvasÃgarÃnupras­tabuddhiæ sarvabuddhasÃgarÃbhimukhapraïipatitakÃyÃæ sarvabuddhadharmameghasamudrasaæpratÅcchanÃbhimukhacittÃæ sarvatathÃgataguïapratipÆraïapratipattiniryÃïaprayuktÃæ sarvabodhisaæbhÃrasaæbhavÃnupras­tabuddhiæ sarvabodhisattvaprasthÃnavicÃravikrÃntÃæ sarvabodhicittotpÃdÃÇgaparini«pannÃæ sarvasattvaparipÃlanaprayuktÃæ sarvabuddhavarïameghÃlokaprabhÃvanÃæ sarvabodhisattvajinajanetrÅpraïidhÃnaniryÃtÃm / etatpramukhairjambudvÅpaparamÃïuraja÷samairdarÓananayai÷ sudhana÷ Óre«ÂhidÃrako mÃyÃdevÅmapaÓyat / sa tÃæ d­«Âvà yatpramÃïà mÃyÃdevÅ tatpramÃïaæ svakÃyamadhi«ÂhÃya samantadigabhimukhÃæ mÃyÃdevÅæ sarvatrÃnugatena kÃyena praïipatita÷ / tasya praïipatamÃnasya anantamadhyÃni samÃdhimukhÃni avakrÃntÃni / sa tÃni samÃdhimukhÃni vyavalokya animittÅk­tvà prabhÃvayitvà sÃrÅk­tvà anusm­tya spharitvà prasaritvà avalokayitvà vipulÅk­tvà abhinirh­tya mudrayitvà tebhya÷ samÃdhimukhebhyo vyutthÃya (##) mÃyÃdevÅæ saparivÃrÃæ sabhavanÃsanÃæ pradak«iïÅk­tya purata÷ präjali÷ sthitvà evamÃha - ahamÃrye ma¤juÓriyà kumÃrabhÆtena anuttarÃyÃæ samyaksaæbodhau cittamutpÃdya kalyÃïamitraparyupÃsanena samÃdÃpitam / so 'haæ kalyÃïamitraæ paryupÃsamÃno 'nupÆrveïa yÃvattava sakÃÓamupasaækrÃnta÷ / tadvadatu me Ãryà - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«amÃïa÷ parini«panno bhavati sarvaj¤atÃyÃm / sà avocat - ahaæ kulaputra mahÃpraïidhÃnaj¤ÃnamÃyÃgatavyÆhasya bodhisattvavimok«asya lÃbhinÅ / sÃhaæ kulaputra anena vimok«eïa samanvÃgatà yÃvanti iha lokadhÃtusamudre bhagavato vairocanasya sarvalokadhÃtu«u sarvajambudvÅpe«u caramabhavikabodhisattvajanmavikurvitÃni pravartante, sarve«Ãæ ca te«Ãæ caramabhavikÃnÃæ bodhisattvÃnÃmahaæ jananÅ / sarve te bodhisattvà mama kuk«au saæbhavanti / mama dak«iïÃtpÃrÓvÃnni«kramanti / ihaiva tÃvadahaæ kulaputra bhÃgavatyÃæ cÃturdvÅpikÃyÃæ kapilavastuni mahÃnagare rÃj¤a÷ Óuddhodanasya kulabaddhakalpena siddhÃrthaæ bodhisattvaæ janitravatÅ mahatÃcintyena bodhisattvajanmavikurvitena // sà khalvahaæ kulaputra tadà rÃj¤a÷ Óuddhodanasya g­hagatà bhavÃmi / atha bodhisattvasya tu«itabhavanÃccyavanakÃlasamaye pratyupasthite sarvaromamukhebhya ekaikasmÃdromamukhÃdanabhilÃpyabuddhak«etraparamÃïuraja÷samÃ÷ sarvabodhisattvajananÅguïanayavyÆhÃ÷ sarvatathÃgatajananÅguïamaï¬alaprabhavaprabhÃsà nÃma raÓmayo niÓcaritvà sarvÃvantaæ lokadhÃtumavabhÃsya mama ÓarÅre nipatya mÆrdhÃnamupÃdÃya sarvaromakÆpe«vanuprÃviÓan / samanantarapravi«ÂÃbhiÓca kulaputra tÃbhirbodhisattvaraÓmibhiranekanÃmadheyÃbhirnÃnÃbodhisattvajananÅvikurvitavyÆhapramu¤canÅbhi÷, atha tÃvadeva mama kÃye bodhisattvaraÓmimukhamaï¬alÃbhivij¤aptÃ÷ sarvabodhisattvajanmavikurvitanayavyÆhÃ÷ saæd­Óyante sma antargatena parivÃreïa / samanantarapravi«ÂÃbhiÓca kulaputra mama kÃye tÃbhirbodhisattvaraÓmibhi÷, atha tÃvadeva ye«Ãæ bodhisattvÃnÃæ tÃni bodhisattvaraÓmimukhamaï¬alÃni vij¤aptÃni janmanayavikurvitÃni pravartante, sarve te mama cak«u«a ÃbhÃsamagaman, yaduta bodhimaï¬avarÃgragatà buddhasiæhÃsanani«aïïà bodhisattvapar«anmaï¬alapariv­tà lokendrÃbhipÆjità dharmacakraæ pravartayamÃnÃ÷ / ye ca taistathÃgatai÷ pÆrvabodhisattvacaryÃæ caradbhistathÃgatà ÃrÃgitÃ÷, te 'pi sarve mama cak«u«a ÃbhÃsamagaman / prathamacittotpÃdajanmavikurvitÃ÷ sÃbhisaæbodhidharmacakrapravartanaparinirvÃïavikurvitÃ÷ sarvabuddhak«etraviÓuddhavyÆhÃ÷, yÃni ca te«Ãæ tathÃgatÃnÃæ nirmÃïamaï¬alÃni praticittak«aïaæ sarvadharmadhÃtuæ spharanti, tÃnyapi sarvÃïi mama cak«u«a ÃbhÃsamagaman / tasyà mama kulaputra kÃye tÃbhirbodhisattvaraÓmibhiranupravi«ÂÃbhi÷ sarvajagadabhyudgata÷ kÃya÷ saæsthito 'bhÆt, ÃkÃÓadhÃtuvipulaÓca kuk«i÷, na ca manu«yÃÓrayapramÃïÃdatikrÃnta÷ / yÃvantaÓca daÓasu dik«u bodhisattvagarbhÃvÃsabhavanavyÆhÃ÷, te sarve mama kÃye 'ntargatà anupravi«ÂÃ÷ sarve saæd­Óyante // samanantaraprÃdurbhÆtasya ca mama kulaputra kÃye bodhisattvagarbhÃvÃsabhavanavyÆhaparibhogasya, atha tÃvadeva bodhisattva÷ sÃrdhaæ daÓabuddhak«etraparamÃïuraja÷samairbodhisattvairekapraïidhÃnai÷ sabhÃgacaritairekakuÓalamÆlair (##) ekavyÆhairekavimok«avihÃribhirekaj¤ÃnabhÆmisaævÃsibhirekavikurvitaniryÃtairekapraïidhÃnasamudÃgatairekacaryÃniryÃtairdharmakÃyapariÓuddhairanantamadhyarÆpakÃyÃdhi«ÂhÃnai÷ samantabhadrabodhisattvacaryÃpraïidhivikurvitaniryÃtairnÃgendragarbhamaïikÆÂÃgÃragatai÷ sÃgaranÃgarÃjapÆrvaægamairaÓÅtyà nÃgendrasahasrai÷ sarvalokendrasahasraiÓcÃbhipÆjyamÃno mahatà bodhisattvavikurvitena sarvatu«itabhavanacyutisaædarÓanena ekaikasmÃttu«itabhavanÃt sarvalokadhÃtupras­tacÃturdvÅpopapattipratilÃbhasaædarÓanena acintyasattvaparipÃkopÃyakauÓalyÃnugatena pramattasarvasattvasaæcodanena sarvÃbhiniveÓoccÃlanena mahÃraÓmijÃlapramu¤canena sarvalokÃndhakÃravidhamanena sarvÃpÃyadu÷khavyupaÓamanena sarvanirayagatinivartanena sarvasattvapÆrvakarmasaæcodanena sarvasattvadhÃtuparitrÃyaïena sarvasattvÃbhimukhakÃyasaædarÓanena tu«itabhavanÃccyutvà sÃrdhaæ saparivÃreïa mama kuk«au prÃviÓat // te sarve mama kuk«au trisÃhasralokadhÃtuvipulena yÃvadanabhilÃpyabuddhak«etraparamÃïuraja÷samalokadhÃtuvipulena Ãkramavikrameïa anuvicaranti sma / sarvÃïi ca daÓasu dik«u sarvalokadhÃtuprasare«u sarvatathÃgatapÃdamÆle«u sarvabodhisattvapar«anmaï¬alÃni praticittak«aïamanabhilÃpyÃni mama kuk«au samavasaranti sma bodhisattvagarbhÃvÃsavikurvitaæ dra«Âum / catvÃraÓca mahÃrÃjÃ÷ ÓakrasuyÃmasaætu«itasunirmitavaÓavartinaÓca devendrÃ÷ brahmendrÃÓca garbhÃvÃsopagatabodhisattvamupasaækrÃmanti sma darÓanÃya vandanÃya paryupÃsanÃya dharmaÓravaïÃya sÃækathyÃnubhÃvanÃya / na cÃyaæ mama kuk«istÃvanti par«anmaï¬alÃni pratÅcchan vipulÅbhavati / na cÃsmÃnmanu«yÃÓrayÃdayaæ mama kÃyo viÓi«Âatara÷ saæti«Âhate / tÃni ca tÃvanti par«anmaï¬alÃni saæpratÅcchati / sarve ca te devamanu«yà nÃnÃbodhisattvaparibhogapariÓuddhivyÆhÃnapaÓyan / tatkasya heto÷? yathÃpi tadasyaiva mahÃpraïidhÃnamÃyÃgatasya bodhisattvavimok«asya subhëitatvÃt // yathà cÃhaæ kulaputra asyÃæ bhÃgavatyÃæ cÃturdvÅpikÃyÃæ jambudvÅpe bodhisattvaæ kuk«iïà saæpratÅcchÃmi, evaæ trisÃhasramahÃsÃhasre lokadhÃtau sarvacÃturdvÅpikÃjambudvÅpe«u saæpratÅcchÃmi anena ca vikurvitavyÆhena / na cÃyaæ mama kÃyo dvayÅbhavati nÃdvayÅbhavati, na caikatve saæti«Âhate na bahutve, yathÃpi nÃma tadasyaiva mahÃpraïidhÃnaj¤ÃnamÃyÃgatasya bodhisattvavimok«asya subhëitatvÃt / yathà cÃhaæ kulaputra asya bhagavato vairocanasya mÃtà abhÆvam, tathà pÆrvakÃïÃmapi tathÃgatÃnÃmanantamadhyÃnÃæ mÃtà abhÆvam / yatra bodhisattvo loka upapÃduka upÃpadyata padmagarbhe, tatrÃhaæ nalinÅdevatà bhÆtvà bodhisattvaæ saæpratÅcchÃmi / lokaÓca mÃæ bodhisattvajananÅti saæjÃnÃti / yatrotsaÇge prÃdurbabhÆva, tatrÃhamasya jananyabhÆvam / yatra buddhak«etre prÃdurbhavati, tatrÃhaæ bodhimaï¬adevatà bhavÃmi / iti hi kulaputra yÃvadbhirupÃyamukhaiÓcaramabhavikà bodhisattvà loka upapattiæ saædarÓayanti, tÃvadbhirupÃyamukhairahaæ bodhisattvajananÅ bhavÃmi // yathà ahaæ kulaputra iha lokadhÃtau asya bhagavata÷ sarvabodhisattvajanmavikurvitasaædarÓane«u janetryabhÆvam, tathà bhagavata÷ krakucchandasyÃpi tathÃgatasya, kanakamune÷, kÃÓyapasya tathÃgatasya (##) janetryabhÆvam / tathà sarve«Ãæ bhadrakalpikÃnÃmanÃgatÃnÃæ tathÃgatÃnÃæ janetrÅ bhavi«yÃmi / tadyathà maitreyasya bodhisattvasya tu«itabhavanagatasya cyutisaædarÓanakÃle prav­tte sarvabodhisattvopapattisaæbhavagarbhasaævÃsavikurvitasaædarÓanaprabhÃsÃyÃæ raÓmyÃmuts­«ÂÃyÃæ prabhÃsite«u sarvadharmadhÃtunayatale«u yÃvanti mama dharmadhÃtunayatalÃni cak«u«o 'vabhÃsamÃgami«yanti, ye«u maitreyeïa bodhisattvena manu«yaloke manu«yendrakule«u janmopapattisaædarÓanena sattvà vinayitavyÃ÷, te«vahaæ sarvatra bodhisattvajananÅ bhavi«yÃmi / yathà ca maitreyasya bodhisattvasya, tathà siæhasya yo maitreyasyÃnantaramanuttarÃæ samyaksaæbodhimabhisaæbhotsyate, tathà pradyotasya keto÷ sunetrasya kusumasya kusumaÓriya÷ ti«yasya pu«yasya sumanaso vajrasya virajasa÷ candrolkÃdhÃriïo yaÓaso vajraÓuddhasya ekÃrthadarÓino sitÃÇgasya pÃraægatasya ratnÃrci÷parvatasya maholkÃdhÃriïa÷ padmottarasya vighu«ÂaÓabdasya aparimitaguïadharmasya dÅpaÓriyo vibhÆ«itÃÇgasya suprayÃïasya maitraÓriyo nirmitasyÃniketasya jvalitatejaso 'nantagho«asya aninemasya aninetrasya vimativikiraïasya pariÓuddhasya suviÓÃlÃbhasya yaÓa÷Óuddhoditasya meghaÓriyo vicitrabhÆtasya sarvaratnavicitravarïamaïikuï¬alasya sÃgaramate÷ Óubharatnasya anihatamallasya paripÆrïamanorathasya maheÓvarasya indraÓriyo 'gniÓriya÷ candanameghasya sitaviÓÃlÃk«asya Óre«ÂhamatervibhÃvitamateravaropaïarÃjasyottÃpanarÃjamatervibhÆ«itasya vibhÆte÷ keÓaranandina ÅÓvaradevasya ÅÓvarasya u«ïÅ«aÓriyo vajraj¤Ãnaparvatasya ÓrÅgarbhasya kanakajÃlakÃyavibhÆ«itasya suvibhaktasya ÅÓvaradevasya mahendradevasya anilaÓriyo viÓuddhanandino 'rci«mato varuïaÓriyo viÓuddhamateragrayÃnasya nihitaguïoditasya ariguptasya vÃkyanudasya vaÓÅbhÆtasya guïatejasya vairocanaketorvibhavagandhasya vibhÃvanagandhasya vibhaktÃÇgasya suviÓÃkhasya sarvagandhÃrcimukhasya vajramaïivicitrasya prahasitanetrasya nihatarÃgarajasa÷ prav­ddhakÃyarÃjasya vÃsudevasya udÃradevasya nirodhanimnasya vibuddherdhÆtarajasa÷ arcirmahendrasya upaÓamavato viÓÃkhadevasya vajragiro j¤ÃnÃrcijvalitaÓarÅrasya k«emaækarasya aupagamasya ÓÃrdÆlasya paripÆrïaÓubhasya rucirabhadrayaÓasa÷ parÃkramavikramasya paramÃrthavikrÃmiïa÷ ÓÃntaraÓmerekottarasya gambhÅreÓvarasya bhÆmimaterasitasya gho«aÓriyo viÓi«Âasya vibhÆtapatervibhÆtabhÆtasya vaidyottamasya guïacandrasya prahar«itatejaso guïasaæcayasya candrodgatasya bhÃskaradevasya bhÅ«mayaÓaso raÓmimukhasya ÓÃlendraskadhasya yaÓasa÷ au«adhirÃjasya ratnavarasya vajramate÷ sitaÓriyo nirghautÃlayasya maïirÃjasya mahÃyaÓaso vegadhÃriïo 'mitÃbhasya mahÃsanÃrci«o mohadharmeÓvarasya nihatadhÅrasya devaÓuddhasya d­¬haprabhasya viÓvÃmitrasya vimuktigho«asya vinarditarÃjasya vÃkyacchedasya campakavimalaprabhasya anavadyasya viÓi«Âacandrasya ulkÃdhÃriïo vicitragÃtrasya anabhilÃpyodgatasya jaganmitrasya prabhÆtaraÓme÷ svarÃÇgaÓÆrasya karuïÃv­k«asya dh­tamatitejasa÷ kundaÓriyo 'rciÓcandrasya anihitamateranunayavigatasya anilambhamaterupacitaskandhasya apÃyapramathanasya adÅnakusumasya siæhavinarditasya anihÃnÃrthasya anÃvaraïadarÓina÷ paragaïamathanasya anilanemasya akampitasÃgarasya ÓobhanasÃgarasya (##) aparÃjitameroranilayaj¤Ãnasya anantÃsanasya ayudhi«Âhirasya caryÃgatasya uttaradattasya atyantacandramaso 'nugrahacandrasya acalaskandhasya agrasÃnumateranugrahamaterabhyuddharasya arcitanamasyÃnupagamanÃmno nihatatejaso viÓvavarïasya animittapraj¤asya acaladevasya acintyaÓriyo vimok«acandrasya anuttararÃjasya candraskandhÃrcitabrahmaïo 'kampyanetrasya anunayagÃtrasya abhyudgatakarmaïo 'nudharmamateranuttaraÓriyo brahmadevasya acintyaguïÃnuttaradharmagocarasya aparyantabhadrasya anurÆpasvarasya abhyuccadevasya bodhisattvasya / iti hi kulaputra etÃn maitreyapramukhÃnanÃgatÃæstathÃgatÃn pramukhÃn k­tvà sarve«Ãæ bhadrakalpikÃnÃæ tathÃgatÃnÃmarhatÃæ samyaksaæbuddhÃnÃmahameva jananÅ bhavi«yÃmi asyÃæ trisÃhasramahÃsÃhasrÃyÃæ lokadhÃtau / yathà ca iha lokadhÃtau, tathà daÓasu dik«u aparimÃïe«u lokadhÃtu«u anantamadhyÃn dharmadhÃtunayÃnavataramÃïà yathà ca maitreyasya tathÃgatasya anabhilÃpyairguïaviÓe«airjananÅ bhavi«yÃmi, evamanabhilÃpyaguïaviÓe«ai÷ siæhasya evaæ yÃvadrocamasya tathÃgatasya jananÅ bhavi«yÃmi / yathà ca bhadrakalpikÃnÃæ tathÃgatÃnÃm, evamasmin sarvÃvati kusumatalagarbhavyÆhÃlaækÃre lokadhÃtusamudre sarvalokadhÃtuvaæÓe«u sarvalokadhÃtuprasare«u sarvalokadhÃtu«u sarvajambudvÅpe«vaparÃntakoÂÅgatÃn kalpÃn samantabhadrÃyÃæ bodhisattvacaryÃyÃæ caramÃïà sarvakalpe«u sarvasattvaparipÃkavinayamadhi«ÂhÃya sarve«ÃmanÃgatÃnÃæ tathÃgatÃnÃæ bodhisattvabhÆtÃnÃæ jananÅ bhavi«yÃmi // evamukte sudhana÷ Óre«ÂhidÃrako mÃyÃdevÅmetadavocat - kiyaccirapratilabdhastvayà ayamÃrye mahÃpraïidhÃnaj¤ÃnamÃyÃgatavyÆho bodhisattvavimok«a÷? Ãha - bhÆtapÆrvaæ kulaputra atÅte 'dhvani acintyÃnÃæ cittavi«ayasamatikrÃntÃnÃmabhijÃtabodhisattvacak«u«pathavij¤aptÃnÃæ vij¤ÃnagaïanÃsamatikrÃntÃnÃæ pareïa Óubhaprabho nÃma kalpo 'bhÆt / tasmin khalu puna÷ Óubhaprabhe kalpe merÆdgataÓrÅrnÃma lokadhÃturabhÆdviÓuddhasaækli«ÂÃnekaratnamayÅ sacakravÃlasumerusÃgarà pa¤cagatipracÃrà citrà darÓanÅyà / tasyÃæ khalu merÆdgataÓriyÃæ lokadhÃtau daÓa cÃturdvÅpikakoÂÅÓatÃnyabhÆvan / te«Ãæ khalu daÓÃnÃæ cÃturdvÅpikakoÂÅÓatÃnÃæ madhye siæhadhvajÃgratejo nÃma madhyamà cÃturdvÅpikÃbhÆt, yasyÃmaÓÅtirÃjadhÃnÅkoÂÅÓatÃnyabhÆvan / te«Ãæ khalu aÓÅtÅnÃæ rÃjadhÃnÅkotÅÓatÃnÃæ madhye dhvajÃgravatÅ nÃma madhyamarÃjadhÃnyabhÆt / tasyÃæ mahÃteja÷parÃkramo nÃma rÃjà abhÆccakravartÅ / tasyÃæ khalu punardhvajÃgravatyÃæ rÃjadhÃnyÃæ citrama¤jariprabhÃso nÃma bodhimaï¬o 'bhÆt / tatra netraÓrÅrnÃma bodhimaï¬adevatà abhÆt / tasmin khalu punaÓcitrama¤jariprabhÃse bodhimaï¬e vimaladhvajo nÃma bodhisattvo ni«aïïo 'bhÆt sarvaj¤atÃdharmÃdhigamÃya / tasya sarvaj¤atÃdharmÃdhigamÃntarÃyÃya suvarïaprabho nÃma mÃro mahÃsainyaparivÃro 'ntardhitakÃya upakrÃnto 'bhÆt / sa ca mahÃteja÷parÃkramaÓcakravartÅ bodhisattvavaÓitÃpratilabdho 'bhÆt maharddhivikurvitaniryÃta÷ / sa tato mahÃsainyÃdvipulataramugrataraæ ca mahÃntaæ balakÃyamabhinirmÃya taæ bodhimaï¬aæ samantÃdanuparivÃrayÃmÃsa mÃrasainyaparÃjayÃya / tena hi mahatÅ mÃrasenà (##) vikÅrïà / tena ca bhagavatà vimaladhvajena tathÃgatena anuttarà samyaksaæbodhirabhisaæbuddhà / atha khalu netraÓrÅbodhimaï¬adevatà mahÃteja÷parÃkramasya cakravartino 'ntike putrasaæj¤ÃmutpÃdya tasya tathÃgatasya caraïayo÷ praïipatya praïidhÃnamakÃr«Åt - yatra yatrÃhaæ bhagavan utpadyeyam, tatra tatrai«a me mahÃteja÷parÃkramaÓcakravartÅ putro bhavet / yadà cai«o 'nuttarÃæ samyaksaæbodhimabhisaæbudhyeta, tadÃpyahametasya jananÅ bhaveyam / saivaæ praïidhÃnaæ k­tvà tasminneva citrama¤jariprabhÃse bodhimaï¬e tasminneva Óubhaprabhe kalpe daÓa nayutÃni tathÃgatÃnÃmÃrÃgayÃmÃsa // tatkiæ manyase kulaputra - anyà sà tena kÃlena tena samayena netraÓrÅrnÃma bodhimaï¬adevatà abhÆt? na khalu punaste kulaputra evaæ dra«Âavyam / ahaæ sà tena kÃlena tena samayena netraÓrÅrnÃma bodhimaï¬adevatà abhÆvam / tatkiæ manyase kulaputra - anya÷ sa tena kÃlena tena samayena mahÃteja÷parÃkramo nÃma cakravartyabhÆdbodhisattvavaÓitÃpratilabdho maharddhikavikurvitaniryÃto yena sà mahatÅ mÃrasenà vikÅrïÃ? na khalvevaæ dra«Âavyam / ayaæ sa bhagavÃn vairocanastathÃgato 'rhan samyaksaæbuddha÷ tena kÃlena tena samayena mahÃteja÷parÃkramo nÃma rÃjà cakravartyabhÆt / sà ahaæ kulaputra tata upÃdÃya yatratatropapannÃ÷, sarvatra e«a mama putratvamupÃgata÷ sarvabuddhak«etre«u bodhisattvacaryÃæ caran sarvagatimukhe«u sarvopapattimukhe«u sarvakuÓalamÆlamukhe«u sarvabodhisattvacaryÃvicÃraparÃkrame«u sarvajÃtakanaye«u sarvadevendrajanmasu sarvalokendragate«u sarveÓvarabhÆmi«u sarvagatiprabhÃge«u / yatra yatropapadyate sattvaparipÃkaheto÷, sarvatra ahamevÃsya jananyabhÆvam / carame ca bhave 'sya ahameva sarvatrÃnugatà jananyabhÆvam / sarvabodhisattvajanmamukhe«u k«aïe k«aïe yÃvanti bodhisattvajanmavikurvitÃnyÃdarÓayÃmÃsa, sarvatrÃhamevÃsya mÃtà abhÆvam / atÅtÃnÃmapi tathÃgatÃnÃm, anantamadhyÃnÃmaparimÃïÃnÃmahaæ jananyabhÆvam / pratyutpannÃnÃmapi daÓasu dik«u anantamadhyÃnÃmaparimÃïÃnÃæ tathÃgatÃnÃmahameva jananÅtvaæ pratyanubhavÃmi / yÃvatÃæ ca tathÃgatÃnÃmahaæ carame bhave bodhisattvamÃtà abhÆvam, sarve«Ãæ ca te«Ãæ tathÃgatÃnÃæ nÃbhimaï¬alebhyo raÓmayo niÓcaritvà mahÃkÃyamÃsanaæ cÃvabhÃsayÃmÃsu÷ / etamahaæ kulaputra mahÃpraïidhÃnaj¤ÃnamÃyÃgatavyÆhaæ bodhisattvavimok«aæ prajÃnÃmi / kiæ mayà Óakyaæ mahÃkaruïÃgarbhÃïÃæ bodhisattvÃnÃæ sarvaj¤atÃparipÃkavinayÃparit­ptakuk«ÅïÃæ sarvatathÃgatavikurvitaromamukhaniryÃtanidarÓanavaÓavartinà caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, iyamihaiva tridaÓendrabhavane surendrÃbhà nÃma devakanyà sm­timato devaputrasya duhità / tÃmupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipatavyam // atha khalu sudhana÷ Óre«ÂhidÃrako mÃyÃyà devyÃ÷ pÃdau ÓirasÃbhivandya mÃyÃdevÅmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya mÃyÃdevyà antikÃtprakrÃnta÷ // 42 // (##) 45 SurendrÃbhà / atha khalu sudhana÷ Óre«ÂhidÃrako yena tridaÓendrabhavanaæ yena ca surendrÃbhà devakanyà sm­timato devaputrasya duhitÃ, tenopajagÃma / upetya surendrÃbhÃyà devakanyÃyÃ÷ pÃdau ÓirasÃbhivandya surendrÃbhÃæ devakanyÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya surendrÃbhÃyà devakanyÃyÃ÷ purata÷ präjali÷ sthitva evamÃha - mayà Ãrye anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryà bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadasva me devate kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // evamukte surendrÃbhà nÃma devakanyà sudhanaæ Óre«ÂhidÃrakametadavocat - ahaæ kulaputra asaÇgasm­tiviÓuddhavyÆhasya bodhisattvavimok«asya lÃbhinÅ / sà ahaæ kulaputra abhijÃnÃmi - utpalako nÃma kalpo 'bhÆt / tatra me gaÇgÃnadÅvÃlukÃsamÃstathÃgatà ÃrÃgitÃ÷ / abhini«krÃmatÃæ cai«ÃmÃrak«Ã k­tÃ, pÆjà k­tÃ, ÃrÃmÃÓca k­tÃ÷ paribhogÃya / yaÓca tairbuddhairbhagavadbhirbodhisattvabhÆtairmÃtu÷ kuk«igatairjÃyamÃnai÷ sapta padÃni prakrÃmadbhirmahÃsiæhanÃdaæ nadadbhi÷ kumÃrabhÆmisthitairanta÷puramadhyagatairvà abhini«krÃmadbhirvà bodhimabhisaæbudhyamÃnairvà dharmacakraæ pravartayamÃnai÷ sarvabuddhavikurvitaæ và saædarÓayadbhi÷ sattvaparipÃkavinaya÷ k­ta÷, tatsarvaæ prathamacittotpÃdÃya yÃvatsaddharmaparyantani«Âhaæ prajÃnÃmi smarÃmi anusmarÃmi dhÃrayÃmi saædhÃrayÃmi upadhÃrayÃmi anusarÃmi / subhÆtirnÃma kalpo 'bhÆt / tatra me daÓa gaÇgÃnadÅvÃlukÃsamÃstathÃgatà ÃrÃgitÃ÷ / subhago nÃma kalpo 'bhÆttatra me buddhak«etraparamÃïuraja÷samÃstathÃgatà ÃrÃgitÃ÷ / anilambho nÃma kalpo 'bhÆt, tatra me caturaÓÅtirbuddhakoÂÅniyutaÓatasahasrÃïyÃrÃgitÃni / suprabho nÃma kalpo 'bhÆt tatra me jambudvÅpaparamÃïuraja÷samÃstathÃgatà ÃrÃgitÃ÷ / atulaprabho nÃma kalpo 'bhÆt, tatra me viæÓatigaÇgÃnadÅvÃlukÃsamÃstathÃgatà ÃrÃgitÃ÷ / uttaptaÓrÅrnÃma kalpobhÆt, tatra me gaÇgÃnadÅvÃlukÃsamÃstathÃgatà ÃrÃgitÃ÷ / sÆryodayo nÃma kalpo 'bhÆt, tatra me 'ÓÅtigaÇgÃnadÅvÃlukÃsamÃstathÃgatà ÃrÃgitÃ÷ / jayaægamo nÃma kalpo 'bhÆt, tatra me «a«ÂigaÇgÃnadÅvÃlukÃsamÃstathÃgatà ÃrÃgitÃ÷ / sucandro nÃma kalpo 'bhÆt, tatra me saptatirgaÇgÃnadÅvÃlukÃsamÃstathÃgatà ÃrÃgitÃ÷ / iti hi kulaputra anenopÃyena gaÇgÃnadÅvÃlukÃsamÃn kalpÃnanusmarÃmi, yadahaæ satatasamitamavirahitÃbhÆvaæ tathÃgatairarhadbhi÷ samyaksaæbuddhai÷ / sarve«Ãæ ca me te«Ãæ tathÃgatÃnÃmantikÃdayamasaÇgasm­tiviÓuddhavyÆho bodhisattvavimok«a÷ Óruta÷ / Órutvà ca ÃrÃgita÷ yathoktaæ ca pratipanna÷ / evaæ cÃhaæ vimok«aæ satatasamitamanupravi«Âà yacca te«Ãæ sarvatathÃgatÃnÃæ bodhisattvabhÆmimupÃdÃya yÃvatsaddharmasthitiparyantani«Âhaæ buddhavikurvitaæ tatsarvamanena asaÇgasm­tiviÓuddhavyÆhena bodhisattvavimok«eïÃnusmarÃmi dhÃrayÃmi saædhÃrayÃmi upadhÃrayÃmi anusmarÃmi / etamahaæ kulaputra bodhisattvavimok«aæ jÃnÃmi / kiæ mayà Óakyaæ bodhisattvÃnÃæ vigatatamondhakÃrÃïÃæ saæsÃrarÃtriprabhÃvitÃnÃæ (##) vigatanivaraïÃnÃmanidrÃgamÃnÃæ vigatastyÃnamiddhÃnÃæ prasrabdhakÃyasaæskÃrÃïÃæ sarvadharmasvabhÃvÃnubodhasuviÓuddhÃnÃæ daÓabalaviÓuddhibodhayitÌïÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, kapilavastuni mahÃnagare viÓvÃmitro nÃma dÃrakÃcÃrya÷ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃraka÷ tu«Âa udagra ÃttamanÃ÷ prÅtisaumanasyajÃto 'cintyakuÓalamÆlavegasaævardhita÷ surendrÃbhÃyà devakanyÃyÃ÷ pÃdau ÓirasÃbhivandya surendrÃbhÃæ devakanyÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya surendrÃbhÃyà devakanyÃyà antikÃtprakrÃnta÷ // 43 // (##) 46 ViÓvÃmitra÷ / atha khalu sudhana÷ Óre«ÂhidÃrako tridaÓendrabhavanÃdavatÅrya anupÆrveïa yena kapilavastuni mahÃnagare viÓvÃmitro dÃrakÃcÃryastenopajagÃma / upetya viÓvÃmitrasya dÃrakÃcÃryasya pÃdau ÓirasÃbhivandya viÓvÃmitraæ dÃrakÃcÃryamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya viÓvÃmitrasya dÃrakÃcÃryasya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / evamukte viÓvÃmitro dÃrakÃcÃrya÷ sudhanaæ Óre«ÂhidÃrakametadavocat - ayaæ kulaputra ÓilpÃbhij¤o nÃma Óre«ÂhidÃrako bodhisattvÃllipij¤Ãnaæ Óik«ita÷ / etamupasaækramya parip­ccha / e«a te nirdek«yati yathà bodhisattvacaryÃyÃæ Óik«itavyam, yathà pratipattavyam // 44 // (##) 47 ÓilpÃbhij¤a÷ / atha khalu sudhana÷ Óre«ÂhidÃrako yena ÓilpÃbhij¤o Óre«ÂhidÃrakastenopasaækramya ÓilpÃbhij¤asya Óre«ÂhidÃrakasya pÃdau ÓirasÃbhivandya ÓilpÃbhij¤asya Óre«ÂhidÃrakasya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // so 'vocat - ahaæ kulaputra ÓilpÃbhij¤Ãvato bodhisattvavimok«asya lÃbhÅ / tasya me kulaputra mÃt­kÃæ vÃcayamÃnasya akÃramak«araæ parikÅrtayato bodhisattvÃnubhÃvena asaæbhinnavi«ayaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / rakÃraæ parikÅrtayato 'nantatalasaæbhedaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / pakÃraæ parikÅrtayato dharmadhÃtutalasaæbhedaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / cakÃraæ parikÅrtayata÷ samantacakravibhakticchedanaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / nakÃraæ parikÅrtayato 'nilayapratilabdhaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / lakÃraæ parikÅrtayato vigatÃnÃlayavimalaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / dakÃraæ parikÅrtayato 'vaivartyaprayogaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / bakÃraæ parikÅrtayato vajramaï¬alaæ nÃma praj¤ÃpÃrabhitÃmukhamavakrÃntam / ¬akÃraæ parikÅrtayata÷ samantacakraæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / sakÃraæ parikÅrtayata÷ sÃgaragarbhaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / vakÃraæ parikÅrtayata÷ samantavirƬhaviÂhapanaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / takÃraæ parikÅrtayato jyotirmaï¬alaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / yakÃraæ parikÅrtayata÷ saæbhedakÆÂaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / «ÂakÃraæ parikÅrtayata÷ samantadÃhapraÓamanaprabhÃsaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / kakÃraæ parikÅrtayato 'saæbhinnameghaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / «akÃraæ parikÅrtayato abhimukhapravar«aïapralambaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / makÃraæ parikÅrtayato mahÃvegavicitravegaÓikharaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / gakÃraæ parikÅrtayata÷ samantatalaviÂhapanaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / thakÃraæ parikÅrtayata÷ tathatÃsaæbhedagarbhaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / jakÃraæ parikÅrtayato jagatsaæsÃraviÓuddhivigÃhanaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / svakÃraæ parikÅrtayata÷ sarvabuddhasm­tivyÆhaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / dhakÃraæ parikÅrtayato dharmamaï¬alavicÃravicayaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / ÓakÃraæ parikÅrtayata÷ sarvabuddhÃnuÓÃsanÅcakrarocaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / khakÃraæ parikÅrtayato 'bhisaæskÃrahetubhÆmij¤Ãnagarbhaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / k«akÃraæ parikÅrtayata÷ karmaniÓÃntasÃgarakoÓavicayaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / stakÃraæ parikÅrtayata÷ sarvakleÓavikiraïaviÓuddhiprabhaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / ¤akÃraæ parikÅrtayato lokasaæbhavavij¤aptimukhaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / thakÃraæ parikÅrtayata÷ saæsÃrapraticakraj¤Ãnamaï¬alaæ nÃma praj¤ÃpÃramitÃmuikhamavakrÃntam / bhakÃraæ parikÅrtayata÷ sarvabhavanamaï¬alavij¤aptivyÆhaæ (##) nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / chakÃraæ parikÅrtayata upacayagarbhaprayogaæ cÃritracchatramaï¬alabhedaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / smakÃraæ parikÅrtayata÷ savarbuddhadaÓarnadigabhimukhÃvartaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / hvakÃraæ parikÅrtayata÷ sarvasattvÃbhavyÃvalokanabalasaæjÃtagarbhaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / tsakÃraæ parikÅrtayata÷ sarvaguïasÃgarapratipattyavatÃravigÃhanaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / ghakÃraæ parikÅrtayata÷ sarvadharmameghasaædhÃraïad­¬hasÃgaragarbhaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / ÂhakÃraæ parikÅrtayata÷ sarvabuddhapraïidhÃnadigabhimukhagamanaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / ïakÃraæ parikÅrtayata÷ cakrÃk«arÃkÃrakoÂivacanaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / phakÃraæ parikÅrtayata÷ sarvasattvaparipÃkakoÂÅgatamaï¬alaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / skakÃraæ parikÅrtayato bhÆmigarbhÃsaÇgapratisaævitprabhÃcakraspharaïaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / syakÃraæ parikÅrtayata÷ sarvabuddhadharmanirdeÓavi«ayaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / ÓcakÃraæ parikÅrtayata÷ sattvagaganadharmaghananigarjitanirnÃdaspharaïaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / ÂakÃraæ parikirtayata÷ sattvÃrthanairÃtmyakÃryÃtyantaparini«ÂhÃpradÅpaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam / ¬hakÃraæ parikÅrtayato dharmacakrasaæbhedagarbhaæ nÃma praj¤ÃpÃramitÃmukhamavakrÃntam // iti hi kulaputra mama mÃt­kÃæ vÃcayata etÃni dvÃcatvÃriæÓat praj¤ÃpÃramitÃmukhapramukhÃnyaprameyÃsaækhyeyÃni praj¤ÃpÃramitÃmukhÃnyÃvakrÃntÃni / etasya ahaæ kulaputra ÓilpÃbhij¤Ãvato bodhisattvavimok«asya lÃbhÅ / etamahaæ jÃnÃmi / kiæ mayà Óakyaæ sarvalaukikalokottaraÓilpasthÃnapÃramitÃprÃptÃnÃæ bodhisattvÃnÃæ caryÃæ j¤Ãtuæ guïÃn va vaktum? yathà sarvaÓilpasthÃnapraveÓe«u sarvalipisaækhyÃgaïanÃnik«epapraveÓe«u sarvamantrau«adhividhij¤Ãnaprayogaprativedhe«u sarvabhÆtagrahajyoti«ÃpasmÃrakÃkhordavetÃlaprati«ÂhÃne«u sattvadhÃtucikitsÃbhai«ajyasaæyogaj¤Ãne«u dhÃtutantrasaæyogaprayoge«u suvarïamaïimuktÃvai¬ÆryaÓaÇkhaÓilÃpravÃlalohitakamusÃragalvakeÓaraÓrÅgarbhÃÓmagarbhasarvaratnasaæbhavotpattigotrÃkaramÆlyaj¤Ãne«u udyÃnatapovanagrÃmanagaranigamarëÂrarÃjadhÃnyabhinirhÃre«u m­gacakrÃÇkavidyÃsarvalak«aïanimittabhÆmicÃladigdÃholkÃpÃtak«emÃk«emasubhik«adurbhik«asarvalaukikÃvartanivartapraveÓe«u sarvalokottaradharmavibhaktisÆcanÃdinirdeÓapraveÓatattvÃnugamaj¤Ãne«u nÃstyÃvaraïaæ và vimarÓo và vimatirvà saædeho và saæÓayo và saæmoho và dhaædhÃyitatvaæ và vyÃbÃdhikaæ và avasÃdanaæ và aj¤Ãnaæ và anabhisamayo và // gaccha kulaputra, iyamihaiva magadhavi«aye kevalake janapade vartanake nagare bhadrottamà nÃmopÃsikà prativasati / tÃmupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃraka÷ ÓilpÃbhij¤asya Óre«ÂhidÃrakasya pÃdau ÓirasÃbhivandya ÓilpÃbhij¤aæ Óre«ÂhidÃrakamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya ÓilpÃbhij¤asya Óre«ÂhidÃrakasyÃntikÃtprakrÃnta÷ // 45 // (##) 48 Bhadrottamà / atha khalu sudhana÷ Óre«ÂhidÃrako yena kevalake janapade vartanakaæ nagaram, yena ca bhadrottamopÃsikÃ, tenopajagÃma / upetya bhadrottamÃyà upÃsikÃyÃ÷ pÃdau ÓirasÃbhivandya bhadrottamÃmupÃsikÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya bhadrottamÃyà upÃsikÃyÃ÷ purata÷ präjali÷ sthitvà evamÃha - mayà Ãrye anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryà bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãryà - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // sà avocat - ahaæ kulaputra anÃlayamaï¬alaæ nÃma dharmaparyÃyaæ jÃnÃmi deÓayÃmi / adhi«ÂhÃnaÓca me samÃdhi÷ pratilabdha÷ / na tatra samÃdhau kasyaciddharmasyÃdhi«ÂhÃnam / tatra sarvaj¤atÃcak«u÷ pravartate 'dhi«ÂhÃnaæ sarvaj¤atÃÓrotram / adhi«ÂhÃnaæ sarvaj¤atÃghrÃïam, adhi«ÂhÃnaæ sarvaj¤atÃjihvÃ, adhi«ÂhÃna÷ sarvaj¤atÃkÃya÷, adhi«ÂhÃnaæ tatra sarvaj¤atÃmana÷ pravartate, adhi«ÂhÃnà sarvaj¤atormi÷, adhi«ÂhÃnà sarvaj¤atÃvidyut, adhi«ÂhÃnÃ÷ sarvaj¤atÃvegÃ÷ pravartante jagadrocanÃmaï¬alÃ÷ / etamahaæ kulaputra, anÃlayamaï¬alaæ dharmaparyÃyaæ jÃnÃmi / kiæ mayà ÓakyamasaÇgabodhisattvacaryà sakalà j¤Ãtum? gaccha kulaputra dak«iïÃpathe / tatra bharukacchaæ nÃma nagaram / tatra muktÃsÃro nÃma hairaïyaka÷ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrako bhadrottamÃyà upÃsikÃyÃ÷ pÃdau ÓirasÃbhivandya bhadrottamÃmupÃsikÃmanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya bhadrottamÃyà upÃsikÃyà antikÃtprakrÃnta÷ // 46 // (##) 49 MuktÃsÃra÷ / atha khalu sudhana÷ Óre«ÂhidÃrako 'nupÆrveïa dak«iïÃpathaæ gatvà yena bharukacche nagare muktÃsÃro hairaïyaka÷, tenopasaækramya muktÃsÃrahairaïyakasya pÃdau ÓirasÃbhivandya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // so 'vocat - ahaæ kulaputra asaÇgasm­tivyÆhaæ nÃma bodhisattvavimok«aæ jÃnÃmi / apratiprasrabdhà ca me daÓasu dik«u sarvatathÃgatapÃdamÆle«u dharmaparye«Âi÷ / etamahaæ kulaputra asaÇgasm­tivyÆhaæ bodhisattvavimok«aæ jÃnÃmi, prajÃnÃmi / kiæ mayà Óakyaæ bodhisattvÃnÃmacchambhitasiæhanÃdanÃdinÃæ mahÃpuïyaj¤Ãnaprati«ÂhitÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, ayamihaiva bharukacche nagare sucandro nÃma g­hapati÷ prativasati / tadavabhÃsitamasya g­ham / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrako muktÃsÃrasya hairaïyakasya pÃdau ÓirasÃbhivandya muktÃsÃraæ hairaïyakamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya muktÃsÃrasya hairaïyakasyÃntikÃtprakrÃnta÷ // 47 // (##) 50 Sucandra÷ / atha khalu sudhana÷ Óre«ÂhidÃrako yena sucandro g­hapati÷, tenopasaækramya sucandrasya g­hapate÷ pÃdau ÓirasÃbhivandya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅtÅ / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // Ãha - mayà kulaputra vimalaj¤Ãnaprabho nÃma bodhisattvavimok«a÷ pratilabdha÷ / etamahaæ kulaputra vimalaj¤Ãnaprabhaæ bodhisattvavimok«aæ jÃnÃmi / kiæ mayà ÓakyamapramÃïavimok«apratilabdhÃnÃæ bodhisattvÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, idamihaiva dak«iïÃpathe rorukaæ nÃma nagaram / tatra ajitaseno nÃma g­hapati÷ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃraka÷ sucandrasya g­hapate÷ pÃdua ÓirasÃbhivandya sucandraæ g­hapatimanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya sucandrasya g­hapaterantikÃtprakrÃnta÷ // 48 // (##) 51 Ajitasena÷ / atha khalu sudhana÷ Óre«ÂhidÃrako 'nupÆrveïa rorukaæ nagaraæ gatvà yena ajitaseno nÃma g­hapatistenopasaækramya ajitasenasya g­hapate÷ pÃdau ÓirasÃbhivandya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃtÅti / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // Ãha - mayà kulaputra ak«ayalak«aïo nÃma bodhisattvavimok«a÷ pratilabdha÷, yasya sahapratilambhÃdak«ayabuddhadarÓananidhÃnapratilÃbho bhavati // gaccha kulaputra iyamihaiva dak«iïÃpathe dharmagrÃme ÓivarÃgro nÃma brÃhmaïa÷ prativasati / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrako 'jitasenasya g­hapate÷ pÃdau ÓirasÃbhivandya ajitasenaæ g­hapatimanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya ajitasenasya g­hapaterantikÃtprakrÃnta÷ // 49 // (##) 52 ÓivarÃgra÷ / atha khalu sudhana÷ Óre«ÂhidÃrako 'nupÆrveïa dharmagrÃmaæ gatvà yena ÓivarÃgro brÃhmaïa÷, tenopasaækramya ÓivarÃgrasya brÃhmaïasya pÃdau ÓirasÃbhivandya purata÷ präjali÷ sthitvà evamÃha - mayà Ãrya anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryo bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ dadÃdÅti / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // so 'vocat - ahaæ kulaputra satyÃdhi«ÂhÃnena carÃmi / yena satyena satyavacanena tryadhvasu na kaÓcidbodhisattvo 'nuttarÃyÃ÷ samyaksaæbodherviv­tta÷, na vivartate, na vivarti«yati, tena satyavacanÃdhi«ÂhÃnena idaæ ca me kÃryaæ sm­dhyatviti / tanme yathÃbhiprÃyaæ sarvaæ sam­dhyati / etenÃhaæ kulaputra satyavacanÃdhi«ÂhÃnena sarvakÃryÃïi sÃdhayÃmi / etamahaæ kulaputra satyÃdhi«ÂhÃnaæ jÃnÃmi / kiæ mayà Óakyaæ satyÃnuparivartanÅ vÃkpratilabdhÃnÃæ bodhisattvÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // gaccha kulaputra, iyamihaiva dak«iïÃpathe sumanÃmukhaæ nÃma nagaram / tatra ÓrÅsaæbhavo nÃma dÃraka÷ prativasati, ÓrÅmatiÓca nÃma dÃrikà / tÃvupasaækramya parip­ccha kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu sudhana÷ Óre«ÂhidÃrako mahÃdharmagauravamutpÃdya ÓivarÃgrasya brÃhmaïasya pÃdau ÓirasÃbhivandya ÓivarÃgraæ brÃhmaïamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷punaravalokya ÓivarÃgrasya brÃhmaïasyÃntikÃtprakrÃnta÷ // 50 // (##) 53 ÓrÅsaæbhava÷ ÓrÅmatiÓca / atha khalu sudhana÷ Óre«ÂhidÃrako 'nupÆrveïa sumanÃmukhanagaraæ gatvà yena ÓrÅsaæbhavo dÃraka÷ ÓrÅmatiÓca dÃrikà / tÃvupakramya tayo÷ pÃdau ÓirasÃbhivandya purata÷ präjali÷ sthitvà evamÃha - mayà Ãryau anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / na ca jÃnÃmi - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Órutaæ ca me Ãryau bodhisattvÃnÃmavavÃdÃnuÓÃsanÅæ datta iti / tadvadatÃæ me Ãryau - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam // atha khalu ÓrÅsaæbhavo dÃraka÷ ÓrÅmatiÓca dÃrikà sudhanaæ Óre«ÂhidÃrakametadavocatÃm - iha ÃvÃbhyÃæ kulaputra mÃyÃgato nÃma bodhisattvavimok«a÷ pratilabdha÷ sÃk«Ãtk­ta÷ / tÃvÃvÃæ kulaputra anena vimok«eïa samanvÃgatau mÃyÃgataæ sarvalokaæ paÓyÃvo hetupratyayamÃyÃsaæbhÆtam / mÃyÃgatÃn sarvasattvÃn vijÃnÅva÷ / karmakleÓamÃyÃj¤Ãnena mÃyÃgataæ sarvajagatpaÓyÃva÷ / avidyÃbhavat­«ïÃmÃyÃsaæbhavÃn mÃyÃgatÃn sarvadharmÃn paÓyÃva÷ / anyonyapratyayamÃyÃnirv­ttaæ mÃyÃgataæ sarvatraidhÃtukaæ paÓyÃva÷ abhinirh­tamacintyavi«ayamÃyÃbodhiviparyÃsamÃyÃsaæbhÆtam / mÃyÃgatÃn sarvasattvÃn cyutyupapattijÃtijarÃmaraïaÓokaparidevadu÷khadaurmanasyopÃyÃsÃn paÓyÃva÷ / asadbhÆtasaækalpamÃyÃjanitÃni mÃyÃjanitÃni sarvak«etrÃïi paÓyÃva÷ / saæj¤Ãcittad­«ÂiviparyÃsamÃyÃbhÃvadravyasaæj¤ÃsaæmohaprabhavÃn mÃyÃgatÃn sarvaÓrÃvakapratyekabuddhÃn paÓyÃva÷ / j¤ÃnaprahÃïamÃyÃsaækalpajanitÃæ mÃyÃgatÃæ sarvabodhisattvacaryÃpraïidhÃnasattvaparipÃkavinayaparaæparÃæ prajÃnÅva÷ / mÃyÃnirhÃrÃbhinirv­ttanirmitacaryÃvinayamÃyÃsvabhÃvÃn mÃyÃgataæ sarvabuddhabodhisattvamaï¬alaæ paÓyÃva÷ praïidhÃnaj¤ÃnamÃyÃbhinirh­tamacintyavi«ayamÃyÃsvabhÃvam / etamÃvÃæ kulaputra mÃyÃgataæ bodhisattvavimok«aæ prajÃnÅva÷ / kimÃvÃbhyÃæ ÓakyamanantakarmamÃyÃviÂhapajÃlÃnugatÃnÃæ bodhisattvÃnÃæ caryÃæ j¤Ãtuæ guïÃn và vaktum // atha khalu ÓrÅsaæbhavo dÃraka÷ ÓrÅmatiÓca dÃrikà sudhanaæ Óre«ÂhidÃrakamacintyena kuÓalamÆlavegena abhi«yandayitvà svaæ ca vimok«avi«ayaæ ÓrÃvya etadavocatÃm - gaccha kulaputra, ayamihaiva dak«iïÃpathe samudrakaccho nÃma digmukhapratyuddeÓa÷ / tatra mahÃvyÆhaæ nÃmodyÃnam / tatra vairocanavyÆhÃlaækÃragarbho nÃma mahÃkÆÂÃgÃro bodhisattvakuÓalamÆlavipÃkÃbhinirv­to bodhisattvacetanÃmanasikÃrasaæbhÆto bodhisattvapraïidhÃnasamudgato bodhisattvavaÓitÃsamutthito bodhisattvÃbhij¤ÃnabalÃbhinirmito bodhisattvopÃyakauÓalyasaæbhÆto bodhisattvapuïyaj¤Ãnabalaparini«panno bodhisattvamahÃkaruïÃsattvavinayasaædarÓano bodhisattvÃdhi«ÂhÃnavyÆhopacito bodhisattvÃcintyavimok«avihÃrÃlaækÃra÷ / tatra maitreyo nÃma bodhisattvo mahÃsattva÷ prativasati janmabhÆmikÃnÃæ manu«yÃïÃmanugrahÃya / mÃtÃpit­j¤ÃtisaæbandhinÃæ paripÃkÃya / tatropapannÃnÃæ sabhÃgacaritÃnÃæ sattvÃnÃæ mahÃyÃnad­¬hÅkaraïÃya / tadanye«Ãmapi sattvÃnÃæ yathÃbhÆmi«u kuÓalamÆlaparipÃcanÃya / svasya ca vimok«anayÃvatÃrasya saædarÓanÃya / (##) sarvatrÃnugatÃæ ca bodhisattvopapattivaÓitÃæ prabhÃvayan sarvasattvajanmasaædarÓanÃbhimukhatayà ca sattvaparipÃkÃri¤canatÃyai / sarvajagatparigrahajugupsanatayà ca bodhisattvamahÃkaruïÃbalodbhÃvanÃya / sarvaniketasthÃnoccalitaæ ca bodhisattvavihÃramavabodhanÃya / aniketaparamaæ ca sarvabhavopattisaævÃsasaædarÓanÃya / tamupasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryà paripra«ÂavyÃ, kathaæ bodhisattvena bodhisattvamÃrga÷ pariÓodhayitavya÷, kathaæ bodhisattvena bodhisattvaÓik«Ãsu pratipattavyam, kathaæ bodhisattvena bodhicittaæ pratiÓodhayitavyam, kathaæ bodhisattvena bodhisattvapraïidhÃnamabhinirhartavyam, kathaæ bodhisattvena bodhisattvasaæbhÃrÃ÷ samutthÃpayitavyÃ÷, kathaæ bodhisattvena bodhisattvabhÆmaya ÃkramitavyÃ÷, kathaæ bodhisattvena bodhisattvapÃramitÃ÷ paripÆrayitavyÃ÷, kathaæ bodhisattvena bodhisattvak«Ãntayo 'vataritavyÃ÷, kathaæ bodhisattvena bodhisattvapratipattiguïe«u sthÃtavyam, kathaæ bodhisattvena kalyÃïamitrÃïi paryupÃsitavyÃni / tatkasya heto÷? sa hi kulaputra maitreyo bodhisattvo 'vatÅrïa÷ sarvabodhisattvacaryÃsu gatiægata÷ / sarvabodhisattvacittÃÓaye«u so 'nupravi«Âa÷ / sarvasattvacaryÃsu so 'bhimukha÷ sarvasattvaparipÃkavinaye«u / tena paripÆritÃ÷ sarvapÃramitÃ÷ / suprati«ÂhitÃ÷ sarvabodhisattvabhÆmi«u / tena pratilabdhÃ÷ sarvabodhisattvak«Ãntaya÷ / so 'vakrÃnto bodhisattvaniyÃmam / tena pratÅ«ÂÃni sarvavyÃkaraïÃni / sa vikrŬita÷ sarvabodhisattvavimok«e«u / tena saædhÃritÃni sarvabuddhÃdhi«ÂhÃnÃni / so 'bhi«ikta÷ sarvatathÃgatai÷ sarvaj¤aj¤Ãnavi«ayÃbhi«ekeïa / sa te kulaputra kalyÃïamitro 'bhi«yandayi«yati sarvakuÓalamÆlÃni vivardhayi«yati / bodhicittotpÃdaæ d­¬hÅkari«yati / adhyÃÓayadhÃtumuttÃpayi«yati / sarvakuÓalamÆlÃni vivardhayi«yati / bodhisattvendriyavegÃn saædarÓayi«yati / anÃvaraïadharmadiÓaæ praveÓayi«yati / samantabhadrabhÆmyanugame niveÓayi«yati / sarvabodhisattvapraïidhÃnaniryÃïamukhe«u saævarïayi«yati / sarvabodhisattvacaryÃpraïidhÃnaguïaparini«pattimÃkhyÃsyati samantabhadrabodhisattvacaryÃÓravaïaparyÃyadvÃram / na ca te kulaputra ekakuÓalamÆlatanmayena bhavitavyaæ naikadharmamukhÃlokÃvabhÃsaparameïa naikacaryÃparisaætu«Âena naikapraïidhÃnÃbhinirhÃraparameïa naikavyÃkaraïena, na ni«ÂhÃpratiprasrabdhena, na trik«ÃntyavatÃraparamasaæj¤inÃ, na «aÂpÃramitÃparipÆriprasrabdhena, na daÓabhÆmipratilÃbhani«ÂhÃgatena, na prÃmÃïikabuddhak«etraparigrahapariÓuddhipraïidhÃnena, na pramÃïÅk­takalyÃïamitrÃrÃgaïaparyupÃsanasaætu«Âena bhavitavyam / tatkasya heto÷? apramÃïÃni hi kulaputra bodhisattvena kuÓalamÆlÃni samudÃnetavyÃni / apramÃïà bodhisattvasaæbhÃrà utthÃpayitavyÃ÷ / apramÃïà bodhicittahetava÷ samÃrjayitavyÃ÷ / apramÃïà nayÃ÷ Óik«itavyÃ÷ / apramÃïÃ÷ sattvadhÃtu÷ parinirvÃpayitavya÷ / apramÃïà sattvÃÓayadhÃturanuprave«Âavyà / apramÃïÃni sattvendriyÃïi parij¤ÃtavyÃni / apramÃïà sattvavimuktiranuvartayitavyà / apramÃïÃ÷ sattvadhÃtucaryà anubodhyavyÃ÷ / apramÃïasattvavinaya÷ kartavya÷ / apramÃïÃ÷ kleÓÃnuÓayÃ÷ samuddhÃÂayitavyÃ÷ / apramÃïÃni karmÃvaraïÃni pariÓodhayitavyÃni / apramÃïÃni d­«ÂigatÃni (##) nivartayitavyÃni / apramÃïÃÓcittasaækleÓà apanayitavyÃ÷ / apramÃïÃÓcittaviÓuddhaya utpÃdayitavyÃ÷ / apramÃïà du÷khaÓalyÃ÷ samuddhÃrayitavyÃ÷ / apramÃïa÷ sattvat­«ïÃrïava÷ samuccho«itavya÷ / apramÃïamavidyÃndhakÃraæ vidhamitavyam / apramÃïÃ÷ parvatÃ÷ prapÃtayitavyÃ÷ / apramÃïÃni saæsÃrabandhanÃni nirhÃrayitavyÃni / apramÃïo janmasamudra÷ Óo«ayitavya÷ / apramÃïo bhavaughastaritavyÃ÷ / apramÃïÃ÷ sattvÃ÷ kÃmapaÇkasaktà abhyuddhartavyÃ÷ / apramÃïÃstraidhÃtukapuraniruddhÃ÷ sattvà ni«krÃmayitavyÃ÷ / apramÃïÃ÷ sattvà ÃryamÃrge prati«ÂhÃpayitavyÃ÷ / apramÃïà rÃgadve«amohÃ÷ praÓamayitavyÃ÷ / apramÃïà mÃrapÃÓÃ÷ samatikramayitavyÃ÷ / apramÃïÃni mÃrakarmÃïi vinivartayitavyÃni / apramÃïo bodhisattvÃdhyÃÓayadhÃtu÷ pariÓodhayitavyÃ÷ / apramÃïà bodhisattvaprayogà vivardhayitavyÃ÷ / apramÃïÃni bodhisattvendriyÃïi saæjanayitavyÃni / apramÃïà bodhisattvÃdhimuktayo viÓodhayitavyÃ÷ / apramÃïà bodhisattvasamatà avatÃrayitavyÃ÷ / apramÃïo bodhisattvacaryÃviÓe«o 'nusartavya÷ / apramÃïà bodhisattvaguïÃ÷ pariÓodhayitavyÃ÷ / apramÃïà bodhisattvacÃritracaryÃ÷ pratipÆrayitavyÃ÷ / apramÃïÃni lokacÃritrÃïyanuvartayitavyÃni / apramÃïà lokÃnuvartanÃ÷ saædarÓayitavyÃ÷ / apramÃïaæ ÓraddhÃbalaæ saæjanayitavyÃm / apramÃïaæ vÅryabalamupastambhayitavyam / apramÃïaæ sm­tibalaæ pariÓodhayitavyam / apramÃïaæ samÃdhibalaæ pariÓodhayitavyam / apramÃïaæ praj¤ÃbalamutpÃdayitavyam / apramÃïamadhimuktibalaæ d­¬hÅkartavyam / apramÃïaæ puïyabalaæ samupÃrjayitavyam / apramÃïaæ j¤Ãnabalaæ vivardhayitavyam / apramÃïaæ bodhisattvabalaæ samutthÃpayitavyam / apramÃïaæ buddhabalaæ paripÆrayitavyam / apramÃïÃni dharmamukhÃni pravicetavyÃni / apramÃïà dharmadiÓa÷ prave«ÂavyÃ÷ / apramÃïÃni dharmadvÃrÃïi pariÓodhayitavyÃni / apramÃïà dharmÃlokÃ÷ saæjanayitavyÃ÷ / apramÃïo dharmÃvabhÃsa÷ kartavya÷ / apramÃïà indriyavaæÓà avabhÃsayitavyÃ÷ / apramÃïÃ÷ kleÓavyÃdhaya÷ pariÓodhayitavyÃ÷ / apramÃïÃni dharmabhai«ajyÃni samudÃnetavyÃni / apramÃïa÷ kleÓavyÃdhyÃtura÷ sattvadhÃtu÷ cikitsitavya÷ / apramÃïà am­tasaæbhÃrÃ÷ samudÃnetavyÃ÷ / apramÃïÃni buddhak«etrÃïyÃkramitavyÃni / apramÃïÃstathÃgatÃ÷ pÆjayitavyÃ÷ / apramÃïÃni bodhisattvapar«anmaï¬alÃnyavagÃhayitavyÃni / apramÃïÃni tathÃgataÓÃsanÃni saædhÃrayitavyÃni / apramÃïÃni sattvadrohiïyÃni so¬havyÃni / apramÃïà ak«aïÃpÃyapathÃ÷ samucchettavyÃ÷ / apramÃïÃni sattvasukhÃnyupasaæhartavyÃni / apramÃïÃ÷ sattvasaægrahÃ÷ kartavyÃ÷ / apramÃïÃni dhÃraïÅmukhÃni pariÓodhayitavyÃni / apramÃïÃni praïidhÃnamukhÃnyabhinirhartavyÃni / apramÃïÃni mahÃmaitrÅmahÃkaruïÃbalÃni paribhÃvayitavyÃni / apramÃïÃni dharmaparye«ÂyabhiyogÃni na pratiprasrambhayitavyÃni / apramÃïÃni nidhyaptibalÃnyanusartavyÃni / apramÃïà abhij¤ÃbhinirhÃrà utpÃdayitavyÃ÷ / apramÃïà vidyÃj¤ÃnÃlokà viÓodhayitavyÃ÷ / apramÃïà sattvagatiranugantavyà / apramÃïà bhavotpatti÷ (##) parigrahÅtavyÃ÷ / apramÃïà kÃyavibhakti÷ saædarÓayitavyà / apramÃïà mantravibhakti÷ parij¤Ãtavyà / apramÃïÃ÷ sattvacittavimÃtratà anuprave«ÂavyÃ÷ / vistÅrïo bodhisattvagocaro 'nuprave«Âavya÷ / vipulaæ bodhisattvabhavanamanuvicaritavyam / gambhÅro bodhisattvavihÃro vyavalokayitavya÷ / duranubodho bodhisattvavi«ayo 'nuboddhavya÷ / durgamà bodhisattvagatirgantavyà / durÃsadà bodhisattvavegÃ÷ saædhÃrayitavyÃ÷ / duravakrÃmo bodhisattvaniyÃmo 'vakramitavya÷ / vicitrà bodhisattvacaryà anuboddhavyà / sarvatrÃnugataæ bodhisattvavikurvaïaæ saædarÓayitavyam / abhisaæbhinnà bodhisattvena dharmameghÃ÷ saæpratye«ÂavyÃ÷ / anantamadhyaæ bodhisattvacaryÃjÃlaæ pravistaritavyam / aparyantà bodhisattvena pÃramitÃ÷ paripÆrayitavyÃ÷ / aprameyÃïi bodhisattvena vyÃkaraïÃni saæpratye«ÂavyÃni / asaækhyeyÃni bodhisattvena k«ÃntimukhÃnyavatartavyÃni / asaækhyeyà bodhisattvena bhÆmaya÷ pariÓodhayitavyÃ÷ / asamantÃni bodhisattvena dharmamukhÃni paryavadÃpayitavyÃni / anabhilÃpyÃni bodhisattvena buddhak«etrÃïi pariÓodhayitavyÃni / aparyantÃn bodhisattvena kalpÃn saænÃha÷ saænaddhavya÷ / amÃpyà bodhisattvena tathÃgatÃ÷ pÆjayitavyÃ÷ / acintyà bodhisattvena praïidhÃnÃbhinirhÃrà abhinirhartavyÃ÷ / saæk«iptena kulaputra sarvasattvasamoktà bodhisattvÃnÃæ caryà sattvaparipÃcanatayà / sarvakalpasamoktà sarvakalpasaævasanatayà / sarvopapattisamoktà sarvatrajanmasaædarÓanena / sarvÃdhvasamoktà tryadhvaj¤ÃnÃnubodhÃya / sarvadharmasamoktà tatpratipattyà / sarvak«etrasamoktà tatpariÓodhanena / sarvapraïidhÃnasamoktà tatparipÆraïatayà / sarvabuddhasamoktà tatpÆjÃbhinirhÃreïa / sarvabodhisattvasamoktà tatpraïidhÃnaikatvena / sarvakalyÃïamitrasamoktà bodhisattvÃnÃæ caryà tadÃrÃgaïatayà // tasmÃttarhi kulaputra na te parikheda utpÃdayitavya÷ kalyÃïamitraparimÃrgaïÃsu / na parit­ptirutpÃdayitavyà kalyÃïamitrasaædarÓane«u / na paritu«ÂirÃpattavyà kalyÃïamitraparip­cchÃsu / nÃÓayo vinivartayitavya÷ kalyÃïamitrasaæsarge«u / na prayoga÷ pratiprasrambhayitavya÷ kalyÃïamitragauravopasthÃne«u / na vilomagrÃhiïà bhavitavyaæ kalyÃïamitrÃvavÃdÃnuÓÃsanÅ«u / na saæÓaya utpÃdayitavya÷ kalyÃïamitraguïapratilÃbhe«u / na vicikitsà karaïÅyà kalyÃïamitraniryÃïamukhasaædarÓane«u / na do«otpÃdanaæ karaïÅyaæ kalyÃïamitropÃyasaædhilokÃnuvartanapraticÃre«u / na kÃyacittavinivartanaæ karaïÅyaæ kalyÃïamitraprasÃdavivardhane«u / tatkasya heto÷? kalyÃïamitrÃdhÅnÃ÷ kulaputra bodhisattvÃnÃæ sarvabodhisattvacaryÃ÷ÓravÃ÷ / kalyÃïamitraprabhavÃ÷ sarvabodhisattvaguïaparini«pattaya÷ / kalyÃïamitraprabhavÃïi sarvabodhisattvapraïidhÃnasrotÃæsi / kalyÃïamitrajanitÃni sarvabodhisattvakuÓalamÆlÃni / kalyÃïamitrotthÃpitÃ÷ sarvabodhisattvasaæbhÃrÃ÷ / kalyÃïamitraniryÃtÃ÷ sarvabodhisattvadharmamukhÃlokÃ÷ / kalyÃïamitrasaæbhÆtÃ÷ sarvabodhiniryÃïamukhaviÓuddhaya÷ / kalyÃïamitrapratibaddhÃ÷ sarvabodhisattvaÓik«Ãpratipattaya÷ / kalyÃïamitraprati«ÂhitÃ÷ sarvabodhisattvaguïadharmÃ÷ / kalyÃïamitramÆlÃ÷ sarvabodhisattvÃdhyÃÓayapariÓuddhaya÷ / (##) kalyÃïamitrasaæjÃtà sarvabodhisattvacittotpÃdad­¬hatà / kalyÃïamitranetrikÃ÷ sarvabodhisattvasamudradhÃraïÅpratÅbhÃnamukhÃlokÃ÷ / kalyÃïamitrasaædhÃritÃ÷ sarvabodhisattvaviÓuddhimukhakoÓÃ÷ / kalyÃïamitrasaæjanitÃ÷ sarvabodhisattvaj¤ÃnÃlokÃ÷ / kalyÃïamitrahastagatà sarvabodhisattvapraïidhÃnavaiÓe«ikatà / kalyÃïamitrapradhÃna ekotÅbhÃva÷ / kalyÃïamitragotrÃ÷ sarvabodhisattvasamudÃgamavaiÓe«ikaÓraddhÃ÷ / kalyÃïamitrakoÓagatÃni sarvabodhisattvaguhyasthÃnÃni / kalyÃïamitrÃkarÃ÷ sarvabodhisattvadharmÃkarÃ÷ / kalyÃïamitravivardhitÃ÷ sarvabodhisattvendriyavegÃÇkurÃ÷ / kalyÃïamitravivardhitÃ÷ sarvabodhisattvaj¤ÃnasÃgarÃ÷ / kalyÃïamitrapratipÃlitÃ÷ sarvabodhisattvanidhÃnakoÓÃ÷ / kalyÃïamitrarak«itÃ÷ sarvabodhisattvapuïyopacayÃ÷ / kalyÃïamitrajanitÃ÷ sarvabodhisattvajanmaviÓuddhaya÷ / kalyÃïamitramukhÃgatÃ÷ sarvabodhisattvadharmameghÃ÷ / kalyÃïamitrako«ÂhagatÃ÷ sarvabodhisattvaniryÃïapathapraveÓÃ÷ / kalyÃïamitrÃrÃdhanapratilabdhà sarvabuddhabodhi÷ / kalyÃïamitrasaæg­hÅtÃ÷ sarvabodhisattvacaryÃ÷ / kalyÃïamitroddyotitÃ÷ sarvabodhisattvaguïodbhÃvanÃ÷ / kalyÃïamitrasaædarÓitÃ÷ sarvabodhisattvadiganugamÃ÷ / kalyÃïamitrasaævarïità sarvabodhisattvacittÃdhyÃÓayamahÃtmatà / kalyÃïamitrasaæbhÆtaæ bodhisattvÃnÃæ mahÃmaitrÅbalam / kalyÃïamitrasaæjanitaæ bodhisattvÃnÃæ mahÃkaruïÃbalam / kalyÃïamitrasaæg­hÅtÃni sarvabodhisattvÃdhipatyÃni / kalyÃïamitrasaæjanitÃni sarvabodhyaÇgÃni / kalyÃïamitrasaæbhavÃ÷ sarvabodhisattvahitopasaæhÃrÃ÷ / kalyÃïamitrasaædhÃritÃ÷ kulaputra bodhisattvà na patanti durgati«u / kalyÃïamitraparig­hÅtà bodhisattvà na nivartante mahÃyÃnÃt / kalyÃïamitrasamanvÃh­tà bodhisattvà nÃtikrÃmanti bodhisattvaÓik«Ãm / kalyÃïamitrasvÃrak«ità bodhisattvà na gacchanti pÃpamitravaÓam / kalyÃïamitraparipÃlità bodhisattvà na parihÅyante bodhisattvadharmebhya÷ / kalyÃïamitrasaæg­hÅtà bodhisattvà atikrÃmanti p­thagjanabhÆmim / kalyÃïamitrÃnuÓik«ità bodhisattvà nÃvakrÃmanti ÓrÃvakapratyekabuddhanipÃtam / kalyÃïamitrapraticchannà bodhisattvà abhyudgatà bhavanti lokÃt / kalyÃïamitrasaævardhità bodhisattvà anupaliptà bhavanti lokadharmai÷ / kalyÃïamitraparyupÃsità bodhisattvà asaæpramo«acÃriïo bhavanti sarvacaryÃsu / kalyÃïamitrotthÃpità bodhisattvà na nivartante sarvÃrambhebhya÷ / kalyÃïamitraparig­hÅtà bodhisattvà durdhar«Ã bhavanti karmakleÓai÷ / kalyÃïamitrabalopastabdhà bodhisattvà anavamardyà bhavanti sarvamÃrai÷ / kalyÃïamitropaniÓrayavihÃriïo bodhisattvà vivardhante sarvabodhyaÇgai÷ / tatkasya heto÷? viÓodhakÃni kulaputra kalyÃïamitrÃïyÃvaraïÅyÃnÃæ vinivartakÃni / kalyÃïamitrÃïyapÃyebhya÷ saæbodhanÃni / kalyÃïamitrÃïyakaraïÅyÃnÃæ saænivÃrakÃni pramÃdasthÃnebhya÷ / vidhamitÃro 'vidyÃndhakÃrasya / nirdÃrayitÃro d­«ÂibandhanÃnÃm / ni«krÃmayitÃra÷ saæsÃrÃt / utkhÃÂayitÃro lokaniketÃt / nirmocayitÃro mÃrapaÓebhya÷ / samÃb­æhayitÃro du÷ÓalyÃnÃm / parimocayitÃra÷ aj¤ÃnagahanÃt / samatikrÃmayitÃro d­«ÂikÃntÃrÃt / uttÃrayitÃro bhavaughebhya÷ / uddhartÃra÷ kÃmapaÇkÃt / vinivartayitÃra÷ (##) kumÃrgÃt / saædarÓayitÃro bodhisattvamÃrgasya / niyojayitÃro bodhisattvasamÃdÃnena / prati«ÂhÃpayitÃra÷ pratipatti«u / praïetÃra÷ sarvaj¤atÃgamanadiÓam / viÓodhayitÃra÷ praj¤Ãcak«u«a÷ / vivardhayitÃro bodhicittasya / saæjanayitÃro mahÃkaruïÃyÃ÷ / ÃkhyÃtÃra÷ caryÃyÃ÷ / avavÃditÃra÷ pÃramitÃsu / pratiyÃpayitÃra÷ bhÆmi«u / vibhajitÃra÷ k«ÃntÅnÃm / saæbhÃvayitÃra÷ sarvakuÓalamÆlÃnÃm / utthÃpayitÃra÷ sarvasaæbhÃrÃïÃm / dÃtÃra÷ sarvabodhisattvaguïÃnÃm / saæprÃpayitÃra÷ sarvabuddhapÃdamÆle«u / saædarÓayitÃra÷ sarvaguïe«u / samÃdÃpayitÃra÷ arthe«u / samuttejayitÃra÷ pratipatti«u / nidarÓayitÃro niryÃïamukhÃnÃm / Ãrak«itÃra÷ praïÃÓapathebhya÷ / avabhÃsayitÃro dharmÃlokamukhÃnÃm / abhipravar«ayitÃro dharmaÓravaïameghÃnÃm / nÃÓayitÃra÷ sarvakleÓÃnÃm / vinivartayitÃra÷ sarvad­«Âik­tÃnÃm / niveÓayitÃra÷ sarvabuddhadharme«u // api ca kulaputra mÃt­bhÆtÃni kalyÃïamitrÃïi buddhakule«u janayitrÅïi / pit­bhÆtÃni kalyÃïamitrÃïi vipulahitopasaæharaïatayà / dhÃtrÅbhÆtÃni kalyÃïamitrÃïi sarvapÃpÃrak«aïatayà / ÃcÃryabhÆtÃni kalyÃïamitrÃïi bodhisattvaÓik«Ãnubodhanatayà / daiÓikabhÆtÃni kalyÃïamitrÃïi pÃramitÃmÃrgÃvataraïatayà / vaidyabhÆtÃni kalyÃïamitrÃïi kleÓavyÃdhiparimocanatayà / himavatparvatabhÆtÃni kalyÃïamitrÃïi j¤Ãnau«adhivivardhanatayà / ÓÆrabhÆtÃni kalyÃïamitrÃïi sarvabhayÃrak«aïatayà / dÃÓabhÆtÃni kalyÃïamitrÃïi saæbhÃramahaughottaraïatayà / karïadhÃrabhÆtÃni kalyÃïamitrÃïi sarvaj¤aj¤ÃnaratnadvÅpasaæprÃpaïatayà // tasmÃttarhi kulaputra evaæ manasikÃrÃt pratiprasrabdhena kalyÃïamitrÃïyupasaækramitavyÃni p­thivÅsamacittena sarvabhÃravahanÃpariïamanatayà / vajrasamacittenÃbhedyÃÓayatayà / cakravÃlasamacittena sarvadu÷khÃsaæpravedhanatayà / samacittena yathe«ÂÃj¤Ãkaraïatayà / Ói«yasamacittena sarvÃj¤Ãvilomanatayà / lokadÃsasamacittena sarvakarmasamÃdÃnÃvijugupsanatayà / dhÃtrÅsamacittena sarvakleÓÃparitamanatayà / bh­tyasamacittena kiækaraïÅpradak«iïagrÃhatayà / rajopaharaïasamacittena mÃnÃtimÃnavivarjanatayà / pÆrïacandrasamacittena kÃlÃkÃlÃnÃmÃvamanatayà / ÃjÃneyÃÓvasamacittena sarvakhaÂukatÃvivarjanatayà / yÃnasamacittena gurubhÃravahanatayà / nÃgasamacittena dÃntÃjÃneyacittatayà / Óailasamacittena acalÃkampyatayà / Óvasamacittena akrodhanatayà / caï¬ÃlakumÃrakasamacittena nirmÃnanirahaækÃratayà / chinnavi«Ãïar«abhasamacittena sarvadarpavigatena / antevÃsisamacittenÃnatimÃnatayà / nausamacittena gamanÃgamanÃparikhinnatayà / setusaækramacittena kalyÃïamitrÃj¤ottaraïatayà / suputrasamacittena kalyÃïamitramukhodÅk«aïatayà / rÃjakumÃrasamacittena dharmarÃjÃj¤Ãprativahanatayà // Ãtmani ca te kulaputra Ãturasaæj¤otpÃdayitavyÃ, kalyÃïamitre«u vaidyasaæj¤Ã, anuÓÃsanÅ«u bhai«ajyasaæj¤Ã, pratipatti«u vyÃdhinirghÃtanasaæj¤Ã / Ãtmani ca te kulaputra adhvagatasaæj¤otpÃdayitavyÃ, kalyÃïamitre«u daiÓikasaæj¤otpÃdayitavyÃ, anuÓÃsanÅ«u mÃrgasaæj¤Ã, pratipatti«u (##) k«etradiggamanasaæj¤otpÃdayitavyà / Ãtmani ca te kulaputra pÃragasaæj¤otpÃdayitavyÃ, kalyÃïamitre«u nÃvikasaæj¤Ã, anuÓÃsanÅ«u tÅrthasaæj¤Ã, pratipatti«u nausaæj¤otpÃdayitavyà / Ãtmani ca te kulaputra kar«akasaæj¤otpÃdayitavyÃ, kalyÃïamitre«u bhujagendrasaæj¤Ã, anuÓÃsanÅ«u var«asaæj¤Ã, pratipatti«u Óasyani«pattisaæj¤otpÃdayitavyà / Ãtmani ca te kulaputra daridrasaæj¤otpÃdayitavyÃ, kalyÃïamitre«u vaiÓravaïasaæj¤Ã, anuÓÃsanÅ«u dhanasaæj¤Ã, pratipatti«u dÃridryÃpanayanasaæj¤otpÃdayitavyà / Ãtmani ca te kulaputra antevÃsikasaæj¤otpÃdayitavyÃ, kalyÃïamitre«vÃcÃryasaæj¤Ã, anuÓÃsanÅ«u Óilpasaæj¤Ã, pratipatti«vadhigamanasaæj¤otpÃdayitavyà / Ãtmani ca te kulaputra abhÅrusaæj¤otpÃdayitavyÃ, kalyÃïamitre«u ÓÆrasaæj¤Ã, anuÓÃsanÅ«u praharaïasaæj¤Ã, pratipatti«u ÓatrunirghÃtanasaæj¤otpÃdayitavyà / Ãtmani ca te kulaputra vaïiksaæj¤otpÃdayitavyÃ, kalyÃïamitre«u karïadhÃrasaæj¤Ã, anuÓÃsanÅ«u ratnasaæj¤Ã, pratipatti«u ratnagrahaïasaæj¤otpÃdayitavyà / Ãtmani ca te kulaputra satputrasaæj¤otpÃdayitavyÃ, kalyÃïamitre«u mÃtÃpit­saæj¤Ã, anuÓÃsanÅ«u kulav­ttisaæj¤Ã, pratipatti«u v­ttyavipraïÃÓasaæj¤otpÃdayitavyà / Ãtmani ca te kulaputra rÃjakumÃrasaæj¤otpÃdayitavyÃ, kalyÃïamitre«u dharmarÃjÃgrÃmÃtyasaæj¤Ã, anuÓÃsanÅ«u rÃjaÓik«Ã, pratipatti«u j¤ÃnarÃjamakuÂÃlaækÃradharmapaÂÂaÓirobandhanadharmarÃjanagaravyavalokanasaæj¤otpÃdayitavyà / evaæ cittasaæj¤ÃmanasikÃraparibhÃvitena kulaputra kalyÃïamitrÃïyupasaækramitavyÃni / tatkasya heto÷? evaæ kalyÃïamitrÃdhyÃÓayapariÓuddhà hi kulaputra bodhisattvÃ÷ kalyÃïamitrÃj¤Ãsu pratipadyamÃnà vivardhante sarvakuÓalamÆlai÷ himavatsaæniÓrità iva t­ïagulmau«adhivanaspataya÷ / bhÃjanÅbhavanti sarvabuddhadharmÃïÃæ mahÃsÃgara iva jalasya / ÃkarÅbhavanti sarvaguïÃnÃæ mahÃsamudra iva ratnÃnÃm / uttÃpayanti bodhicittaæ suvarïamivÃgnisaætÃpe / abhyudgatà bhavanti lokÃt, sumeruriva sÃgarÃt / anupaliptà bhavanti lokadharmai÷, padmamiva jalen / saævasanti sarvaduÓcaritai÷, mahÃsÃgara iva pÆtikuïapena / vivardhante Óukladharmai÷, candra iva Óuklapak«e / avabhÃsayanti dharmadhÃtuæ sÆrya iva jambudvÅpam / pravardhayanti bodhisattvapraïidhÃnaÓarÅrÃïi kumÃrakà iva mÃt­pit­niÓritÃ÷ / saæk«iptena kulaputra kalyÃïamitrÃnuÓÃsanÅ«u pratipannà bodhisattvà daÓÃnabhilÃpyaguïakoÂÅniyutaÓatasahasrÃïi pratig­hïanti / daÓÃdhyÃÓayakoÂÅniyutaÓatasahasrÃïi pariÓodhayanti / daÓa bodhisattvendriyakoÂÅniyutaÓatasahasrÃïi vivardhayanti / daÓÃdhi«ÂhÃnakoÂÅniyutaÓatasahasrÃïi viÓodhayanti / caraïÅyadharmÃsaækhyeyaÓatasahasrÃïi pariÓodhayanti / daÓa mÃrÃsaækhyeyaÓatasahasrÃïi samatikrÃmanti / daÓa dharmamukhadvÃrÃsaækhyeyaÓatasahasrÃïi prativasanti / daÓasaæbhÃraviÓuddhimukhÃsaækhyeyakoÂÅniyutaÓatasahasrÃïi paripÆrayanti / daÓa caryÃsaækhyeyaÓatasahasrÃïi paripÆrayanti / daÓa caryÃsaækhyeyaÓatasahasrÃïi paryavadÃpayanti / daÓa mahÃpraïidhÃnÃsaækhyeyaÓatasahasrÃïyabhinirharanti / saæk«iptena kulaputra sarvabodhisattvacaryÃ÷ sarvabodhisattvapÃramitÃ÷ sarvabodhisattvabhÆmaya÷ sarvabodhisattvasamÃdhimukhÃni sarvabodhisattvÃbhij¤Ãj¤ÃnavikurvitÃni sarvabodhisattvadhÃraïÅpratibhÃnÃlokÃ÷, (##) sarvabodhisattvapariïamanÃj¤ÃnÃbhij¤ÃpramÃïatÃ÷, sarvabodhisattvapraïidhÃnÃbhinirhÃrÃ÷, sarvabuddhadharmapratilambhaparini«pattaya÷ kalyÃïamitrÃdhÅnÃ÷ kalyÃïamitramÆlÃ÷ kalyÃïamitraprabhavÃ÷ kalyÃïamitrayonikÃ÷ kalyÃïamitrÃyadvÃrÃ÷ kalyÃïamitrasaæjÃtÃ÷ kalyÃïamitrasaævardhitÃ÷ kalyÃïamitraprati«ÂhÃnÃ÷ kalyÃïamitrahetukÃ÷ kalyÃïamitraprabhÆtÃ÷ // atha khalu sudhana÷ Óre«ÂhidÃraka÷ imÃmevaærÆpÃæ kalyÃïamitrÃguïavarïÃnuÓÃsanÅæ bodhisattvacaryÃpramÃïatÃæ buddhadharmavistÅrïatÃæ ca Órutvà tu«Âa udagra ÃttamanÃ÷ pramudita÷ prÅtisaumanasyajÃta÷ ÓrÅsaæbhavasya dÃrakasya ÓrÅmatyÃÓca dÃrikÃyÃ÷ pÃdau ÓirasÃbhivandya ÓrÅsaæbhavaæ dÃrakaæ ÓrÅmatÅæ dÃrikÃæ ca anekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya ÓrÅsaæbhavasya dÃrakasya ÓrÅmatyÃÓca dÃrikÃyà antikÃtprakrÃnta÷ // 51 // // 52 // (##) 54 Maitreya÷ / atha khalu sudhana÷ Óre«ÂhidÃraka÷ kalyÃïamitrÃnuÓÃsanyabhi«yanditacitto yena samudrakaccho janapadastenopasaækrÃnta÷ tÃmeva bodhisattvacaryÃnuÓÃsanÅmanuvicintayan, samyakcaryÃni÷samarthapÆrvÃntakoÂÅgatakÃyapraïÃmasamanvÃhÃreïa kÃyabalaæ d­¬hÅkurvÃïa÷, pÆrvÃntakoÂÅgatakÃyacittapariÓuddhini«kÃraïasaæsÃrikacittapracÃrasamanvÃhÃreïa cittamanasikÃraæ g­hïan, pÆrvÃntakoÂyasatkarmalaukikakÃryaprayukta÷ ni«prayojanapari«yandasamanvÃhÃreïa pratyutpannaprayojanamahÃsÃmarthyaæ vicintayan, pÆrvÃntabhÆtaparikalpasamutthitavitathasaækalpasaædarÓitamanasikÃrasamanvÃhÃreïa sarvabodhisattvacaryÃsamyaksaækalpÃbhisaæskÃrabalaæ samutthÃpayan, atÅtÃtmabhÃvÃtmÃrthaprayogÃrambhavi«amatÃsamanvÃhÃreïa sarvasattvÃrthÃrambhavaiÓe«ikatayà adhyÃÓayabalaæ d­¬hÅkurvÃïa÷, atÅtakÃyaparye«ÂisamudÃcÃrasvÃdatÃsamanvÃhÃreïa sarvabuddhadharmÃpratilambhaprayogamahÃÓvÃsapratilambhena indriyavegÃn vivardhayamÃna÷, atÅtÃdhvaviparyÃsasaæprayuktamithyÃmayayogaprayogasamanvÃhÃreïa pratyutpannÃdhvasamyaksaædarÓanÃviparyÃsasaæprayuktena bodhisattvapraïidhÃnena saætatiæ pariÓodhayan, pÆrvÃntagatavÅryÃrambhakÃryÃparini«pannasamanvÃhÃreïa pratyutpannasarvabuddhadharmasamudÃgamapratyupasthÃnena mahÃvÅryÃrambhavikrameïa kÃyacittasaæpragrahaæ janayan, pÆrvÃntakoÂÅpa¤cagatyapÃyanik«iptÃtmabhÃvanirupaïÃkhyanirupajÅvyasamucchrÃyamaparÃntakoÂÅgatakalpaparigrahaprayuktasya samanvÃhÃreïa sarvabuddhadharmotthÃpakasarvajagadupajÅvyasarvakalyÃïasamarthÃtmabhÃvaparigraheïa vipulaprÅtiprÃmodyavegÃn vivardhayamÃna÷ pratyutpannajanmÃbhiniv­ttaæ jarÃvyÃdhimaraïaÓokakarabhÆtaæ saæyogaviyoganidhÃnabhÆtaæ samucchrayamaparÃntakoÂÅgatakalpabodhisattvacaryÃcaraïaprayuktasya sattvaparipÃcanabuddhadharmaparigrahaprayuktasya tathÃgatadarÓanasarvak«etrÃnucaraïasarvadharmabhÃïakopasthÃnasarvatathÃgataÓÃsanasaædhÃraïaprayuktasyasarvadharmaparye«ÂisahÃyabhÆtasya sarvakalyÃïamitradarÓanasarvabuddhadharmasamudÃnayanaprayuktasya bodhisattvapraïidhÃnaÓarÅrasya hetupratyayabhÆtamavalokya acintyakuÓalamÆlendriyavegÃn vivardhayamÃna÷ / evaæcitta÷ evaæmanasikÃra÷ evaæyoniÓa÷prayukta÷ sarvabodhisattvaprasÃdasamÃropitayà Óraddhayà sarvabodhisattvÃÓayasamÃropitena premïà sarvabodhisattvÃÓayasamÃropitena gauraveïa sarvabodhisattvendriyaprasÃdasamÃropitena citrÅkÃreïa sarvabodhisattvaÓÃstryadhimuktisamutthitairindriyaprasÃdavegai÷ sarvabodhisattvagauravaniryÃtena cittaprasÃdena sarvabodhisattvaÓraddhÃsamutthitai÷ kuÓalamÆlasaæbhÃrai÷, sarvabodhisattvÃbhisaæskÃrasamutthitÃbhi÷ pÆjÃvimÃtratÃbhi÷, sarvabodhisattvasamairÃÓrayai÷ k­täjalipuÂai÷ sarvajagaccharÅrasaæbhavÃbhiÓcak«urvimÃtratÃvalokanatÃbhi÷, sarvajagatsaæj¤ÃjagatsamÃropitÃbhi÷ sarvabodhisattvasvarÃÇgaviÓuddhisamutthitavarïodÃhÃravyÆhÃbhinirhÃrai÷, pÆrvÃntapratyutpannakoÂÅgatasarvabodhisattvÃdhi«ÂhÃnaparipÆrïena tathÃgatavihÃrÃbhimukhÅbhÃvagatena saæj¤Ãgatena sarvatrÃnugatena tathÃgatabodhisattvavikurvaïÃsaæbodhena ekavÃlapathÃvyatiriktena sarvabuddhabodhisattvakÃyaspharaïÃnugatena sarvabodhisattvacak«u«pathapariÓuddhisamÃropitÃbhij¤Ãj¤ÃnÃlokavij¤aptibhi÷, sarvadigjÃlasaæbhedÃnugatena manaÃyatanena dharmadhÃtutalabhedaspharaïena praïidhyabhinirhÃrabalena ÃkÃÓadhÃtuparamaparyavasÃnena sarvatrÃnugatena tryadhvÃsaæbhinnena (##) apratiprasrabdhena sarvadharmÃvatÃramukhena sarvakalyÃïamitrÃnuÓÃsanyavabhÃsadikpras­tena ÓraddhÃdhimuktipraveÓabalena / iti hi sudhana÷ Óre«ÂhidÃraka÷ evaæ gauravacitrÅkÃrapÆjÃstavapraïipÃtodÅk«amÃïÃdhi«ÂhÃnapraïidhÃnasaæj¤ÃnugatamÃnasa÷ evamapramÃïaj¤ÃnagocarabhÆmipras­tena j¤Ãnacak«u«Ã vairocanavyÆhÃlaækÃragarbhasya mahÃkÆÂÃgÃrasya purastÃddvÃramÆle sarvaÓarÅreïa praïipatita÷ / sa imamevaærÆpamabhinirhÃraprayogaæ muhÆrtaæ vicÃrya adhimuktiÓraddhÃsamutthitena adhyÃÓayapraïidhyabhinirhÃrabalena apratiprasrabdhamÃtmÃnamadhyati«Âhat sarvatathÃgatapÃdamÆle«u, evaæ sarvabodhisaæmukhÅbhÃve«u sarvakalyÃïamitrabhavane«u sarvatathÃgatacaitye«u sarvatathÃgatavigrahe«u sarvabodhisattve«u sarvabuddhÃvÃse«u sarvadharmaratnasthÃne«u sarvaÓrÃvakapratyekabuddhÃÓrayacaityasaæmukhÅbhÃve«u sarvÃryagaïadak«iïÅyagurumÃtÃpit­paryante«u apratiprasrabdhamÃtmÃnamadhyati«Âhat sarvajagatkÃyasaæmukhÅbhÃve«u sarvatrÃnugatena j¤ÃnaÓarÅrÃsaæbhedanayapraveÓÃnugatena saæj¤Ãdhi«ÂhÃnaj¤ÃnamanasikÃreïa / yathà ca vairocanavyÆhÃlaækÃragarbhasya mahÃkÆÂÃgÃrasya purastÃt, evaæ pÆrvaparikÅrtite«u sarvÃrambaïe«u sarvadharmadhÃtuspharaïaæ praïipÃtamadhyati«Âhat / evamaparÃntakoÂÅgatÃn kalpÃnapratiprasrabdhamadhi«ÂhÃya ÃkÃÓadhÃtuparyantapramÃïasamatayà dharmadhÃtvanÃvaraïasamatayà sarvatrÃnugatabhÆtakoÂÅsamatayà tathÃgatÃvikalpasamatayà chÃyÃgataj¤Ãnasaæj¤Ãspharaïatayà svapnasamavicÃrasamatayà pratibhÃsasamasarvalokajagadvij¤aptisamatayà pratiÓrutkÃsamahetupratyayasamutthÃnasamatayà anutpÃdasamatayà saæbhavavibhavasamatayà abhÃvasamapratyayapratÅtyÃvartanasamatayà yathÃkarmasamutthitaæ vipÃkamadhimucyamÃno yathÃhetusamutthitaæ phalamadhimucyamÃno yathopacayasamutthitÃæ sarvakriyÃmadhimucyamÃna÷ ÓraddhÃsamutthitaæ sarvatathÃgatotpÃdamadhimucyamÃno yathÃdhimuktisamutthitÃni sarvabuddhapÆjÃnirmÃïÃnyadhimucyamÃno gauravasamutthitÃni sarvatathÃgatanirmÃïÃnyadhimucyamÃna÷ kuÓalamÆlopacayasamutthitÃæ sarvabuddhadharmatÃmadhimucyamÃna÷ praj¤opÃyasamutthitÃn sarvamanomayavyÆhopacayÃnadhimucyamÃna÷ praïidhisamutthitÃn sarvabuddhadharmÃnadhimucyamÃna÷ pariïÃmanÃsamutthitÃn sarvabodhisattvacaryÃsarvaj¤atÃvi«ayadharmadhÃtuviÂhapanaspharaïÃlaækÃravyÆhÃnadhimucyamÃna÷ ucchedasaæj¤Ãvigatena pariïÃmanÃj¤Ãnena ÓÃÓvatasaæj¤ÃvibhÆtena anutpÃdaj¤Ãnena hetukriyÃd­«Âivigatena samyakkriyÃd­«Âivigatena samakriyÃd­«Âivigatena samakriyÃvatÃrahetÆpacayaj¤Ãnena, viparyÃsad­«Âivigatena aparapratyayaj¤Ãnena, Ãtmaparasaæj¤Ãd­«Âivigatena pratÅtyÃvatÃraj¤Ãnena, antagrÃhad­«Âivigatena anantamadhyadharmadhÃtupraveÓaj¤Ãnena, saækrÃntid­«Âivigatena prati«ÂhÃsamatÃbhinirv­ttij¤Ãnena bhavavibhavad­«Âivigatena anutpÃdanirodhaj¤Ãnena, sarvad­«Âivigatena ÓÆnyatÃnutpÃdaj¤Ãnena, anaiÓvaryadharmatÃpratibaddhena praïidhyabhinirhÃraj¤Ãnabalena sarvanimittasaæj¤ÃpanÅtena animittakoÂÅmukhaj¤Ãnena bÅjÃÇkuravinÃÓadharmatayà mudrÃpratimudrÃsamutthÃnasamadharmatayà pratibimbadarÓanasamadharmatayà pratiÓrutkÃsamarutagho«avij¤aptidharmatayà svapnasamavicÃravij¤aptidharmatayà pratibhÃsadarÓanasamadharmatayà mÃyÃgatasamakarmasamutthÃnadharmatayà cittÃrÆpilokotthÃpanadharmatayà yathÃpratyayahetÆpacayaphaladharmatayÃ, yathÃkarmopacayavipÃkasamadharmatayà upÃyakauÓalyaviÂhapanadharmatayà dharmÃdharmasamatisamatÃbhi«yanditadharmatayà / evaæ j¤ÃnapraveÓÃbhinirh­tena saæj¤ÃmanasikÃreïa sudhana÷ Óre«ÂhidÃrako (##) vairocanavyÆhÃlaækÃragarbhasya mahÃkÆÂÃgÃrasya purastÃt praïipÃtita÷ / suciramatinamayya acintyakuÓalamÆlavegÃbhi«yanditasaætÃna÷ prahlÃditakÃyacitta÷ tata÷ kÆÂÃgÃradvÃramÆlÃdutthÃya muhÆrtamanimi«ÃbhyÃæ netrÃbhyÃæ vairocanavyÆhÃlaækÃragarbhaæ mahÃkÆÂÃgÃraæ saæprek«ya k­täjalipuÂo 'nekaÓatasahasrak­tva÷ pradak«iïÅk­tya evaæsaæj¤ÃmanasikÃrasaæpre«itacitto vÃcamabhëata - ayaæ sa ÓÆnyatÃnimittÃpraïihitavihÃravihÃriïÃmÃvÃsa÷ / ayaæ sa sarvadharmÃvikalpavihÃravihÃriïÃmÃvÃsa÷ / dharmadhÃtvasaæbhedavihÃravihÃriïÃæ sattvadhÃttvanupalambhavihÃravihÃriïÃæ sarvadharmÃnutpÃdavihÃravihÃriïÃæ sarvalokÃniketavihÃravihÃriïÃæ sarvajagadÃlayÃnilayavihÃravihÃriïÃæ sarvÃvasi¤citavihÃravihÃriïÃæ sarvÃpÃÓrayÃniÓritavihÃravihÃriïÃæ sarvasamucchrayÃniÓritavihÃravihÃriïÃæ sarvakleÓasaæj¤ÃgatavidhÆtavihÃravihÃriïÃæ sarvadharmÃsvabhÃvavihÃravihÃriïÃæ sarvakalpavikalpÃvikalpavihÃravihÃriïÃæ sarvasaæj¤ÃcittamanoviviktavihÃravihÃriïÃæ sarvasaæj¤ÃnÃyÆhaniryÆhavihÃravihÃriïÃæ gambhÅrapraj¤ÃpÃramitÃpraveÓavihÃravihÃriïÃæ samantamukhadharmadhÃtuspharaïopÃyavihÃravihÃriïÃæ samantakleÓaÓÃntopÃyavihÃravihÃriïÃæ sarvad­«Âit­«ïÃmÃnaprahÅïapraj¤ottaravihÃriïÃæ sarvadhyÃnavimok«asamÃdhisamÃpattyabhij¤ÃvidyotpÃdavikrŬitavihÃravihÃriïÃæ sarvabodhisattvasamÃdhigocarabhÃvanÃvihÃravihÃriïÃmayaæ sarvabuddhapÃdamÆlopaniÓritavihÃravihÃriïÃmÃvÃsa÷ / ye te ekakalpasarvakalpasarvakalpaikakalpÃnupraveÓavihÃravihÃriïa÷ / ye te ekak«etrasarvak«etraikak«etrÃsaæbhedavihÃravihÃriïa÷ / ye te ekadharmasarvadharmasarvadharmaikadharmÃvirodhavihÃravihÃriïa÷ / ye te ekasattvasarvasattvaikasattvÃnÃnÃtvavihÃravihÃriïa÷ / ye te ekabuddhasarvabuddhasarvabuddhaikabuddhÃdvayavihÃravihÃriïa÷ / ye te sarvÃrthaikak«aïapraveÓavihÃravihÃriïa÷ / ye te sarvak«etraikacittotpÃdagamanavihÃravihÃriïa÷ / ye te sarvasattvabhavanapratibhÃsavihÃravihÃriïa÷ / ye te sarvalokahitasukhacittavihÃravihÃriïa÷ / ye te sarvasvÃdhÅnapratilambhavihÃravihÃriïa÷, te«Ãmayaæ vihÃra÷ / ye te lokaniketoccalitÃÓca sarvajagadbhavane«u saæd­Óyante sarvasattvaparipÃcanÃya / ye te sarvak«etrÃniÓritÃÓca sarvak«etre«u ca anuvicaranti tathÃgatapÆjÃkarmaïe / ye te sarvak«etrÃïi ca anuvicaranti sarvabuddhak«etravyÆhaparigrahaïatÃyai, na ca sthÃnÃdvicaranti / ye te sarvatathÃgatapÃdamÆlagatÃÓca buddhasaæj¤ÃbhiniveÓavigatÃÓca / ye te sarvakalyÃïamitropaniÓrayavihÃravihÃriïaÓca, na cai«Ãæ sarvajagati samasamo 'sti j¤Ãnena / ye te sarvamÃrabhavanavihÃravihÃriïaÓca kÃmaguïarativiprayuktÃÓca / ye te sarvasaæj¤ÃgatapraveÓavihÃravihÃriïaÓca sarvasaæj¤ÃgatavidhÆtamÃnasÃÓca / ye te sarvajagaccharÅrÃnugatakÃyÃÓca na cÃtmasattvadvayavihÃriïa÷ / ye te sarvalokadhÃtvantargatakÃyà na ca dharmadhÃtusaæbhedavihÃriïa÷ / ye te sarvÃnÃgatakalpasaævÃsapraïidhÃnÃÓca, na ca dÅrghahrasvakalpasaæj¤ÃgatavihÃravihÃriïa÷ / ye te ekavÃlapathÃÓca na calanti, sarvalokadhÃtu«u ca saæd­Óyante, te«Ãmayaæ dÆrÃsadadharmadiganupraveÓavihÃravihÃriïÃæ durÃj¤eyavihÃravihÃriïÃæ gambhÅravihÃravihÃriïÃm advayavihÃravihÃriïÃm alak«aïavihÃravihÃriïÃæ ni÷pratipak«avihÃravihÃriïÃm anupalambhavihÃravihÃriïÃæ (##) ni«prapa¤cavihÃravihÃriïÃæ mahÃmaitrÅmahÃkaruïÃvihÃravihÃriïÃæ sarvaÓrÃvakapratyekabuddhaduravagÃhavihÃravihÃriïÃæ sarvamÃravi«ayasamatikrÃntavihÃravihÃriïÃæ sarvalokavi«ayÃnupaliptavihÃravihÃriïÃæ sarvabodhisattvapÃramitÃvihÃravihÃriïÃæ sarvabuddhavihÃrÃnukÆlavihÃravihÃriïÃmayaæ vihÃra÷ / ye te sarvanimittÃpagatavihÃriïaÓca, na ca ÓrÃvakaniyÃmamavakrÃmanti / ye te sarvadharmÃnutpÃdavihÃravihÃriïaÓca, na ca anutpÃdadharmatÃyÃæ patanti / ye te 'ÓubhÃvihÃravihÃriïaÓca, na ca rÃgavirÃgadharmatÃæ sÃk«Ãtkurvanti, na ca rÃgadharmai÷ sÃrdhaæ saævasanti / ye te maitrÅvihÃravihÃriïaÓca, na ca do«amalopagatacittÃ÷ / pratÅtyasamutpÃdavihÃravihÃriïaÓca atyantÃsaæmƬhÃÓca sarvadharme«u / ye te caturdhyÃnavihÃriïaÓca, na ca dhyÃnavaÓenopapadyante / ye te caturapramÃïavihÃravihÃriïaÓca, na ca rÆpadhÃtugatiæ gacchanti sarvasattvaparipÃcanÃrtham / ye te caturÃrÆpyasamÃpattivihÃravihÃriïaÓca, na cÃrÆpyadhÃtugatiæ gacchanti mahÃkaruïÃparig­hÅtatvÃt / ye te ÓamathavipaÓyanÃvihÃravihÃriïaÓca, na cÃtmanà vidyÃvimuktiæ sÃk«Ãtkurvanti sarvasattvaparipÃkÃya / ye te mahopek«ÃvihÃravihÃriïaÓca, na ca sattvadhÃtuæ parityajanti / ye te ÓÆnyatÃvihÃravihÃriïaÓca, na ca d­«ÂigatasaæniÓritÃ÷ / ye te ÃnimittagocarÃÓca nimittacaritasattvanayÃbhimuktÃÓca / ye te sarvapraïidhÃnavigatÃÓca bodhisattvapraïidhÃnavyavacchinnÃÓca / ye te sarvakarmakleÓavaÓavartinaÓca, sattvaparipÃkÃya ca karmakleÓavaÓÃnugÃ÷ saæd­Óyante / ye te cyutyupapattiparij¤ÃtÃvinaÓca, janmacyutimaraïaæ ca saædarÓayanti / ye te sarvagativyativ­ttÃÓca, sarvagati«u ca gacchanti sarvavinayavaÓena / ye te maitrÅvihÃriïaÓca, na kvacidanunayavihÃriïa÷ / ye te karuïÃvihÃriïaÓca, na kvacidanusaæÓayadarÓanavihÃriïa÷ / ye te muditÃvihÃriïaÓca nityodvignÃÓca du÷khitasarvavyavalokanatayà / ye te upek«ÃvihÃriïaÓca parakÃrye«u / ye te navÃnupÆrvavihÃrasamÃpattivihÃriïaÓca, na kÃmadhÃtÆpapattivijugupsakÃ÷ / ye te sarvopapattyaniÓritavihÃriïaÓca, na ca bhÆtakoÂÅsÃk«ÃtkaraïavihÃriïa÷ / ye te trivimok«avihÃriïaÓca, na ca ÓrÃvakavimuktisparÓavihÃriïa÷ / ye te caturÃryasatyavyavalokanavihÃriïaÓca, na ca phalasÃk«ÃtkaraïavihÃriïa÷ / ye te gambhÅrapratÅtyasamutpÃdavyupaparÅk«aïavihÃriïaÓca, na cÃtyantanipatanavihÃriïa÷ / ye te ÃryëÂÃÇgamÃrgabhÃvanÃvihÃriïaÓca, na cÃtyantaniryÃïavihÃriïa÷ / ye te p­thagjanabhÆmisamatikrÃntavihÃriïaÓca, na ca ÓrÃvakapratyekabuddhabhÆmipatanavihÃriïa÷ / ye te pa¤copÃdÃnaskandhaparij¤ÃnavihÃriïaÓca, na cÃtyantaskandhanirodhavihÃriïa÷ / ye te caturmÃrapathasamatikrÃntavihÃriïaÓca, na ca mÃrakalpanavihÃriïa÷ / ye te «a¬ÃyatanasamatikrÃntavihÃriïaÓca, na cÃtyantÃnabhinirv­ttivihÃriïa÷ / ye te tathatÃvihÃriïaÓca, na ca bhÆtakoÂyÃyatanavihÃriïa÷ / ye te sarvayÃnaniryÃïasaædarÓanavihÃriïaÓca, na ca mahÃyÃnacyavanavihÃriïa÷ te«Ãmayaæ sarvaguïavihÃriïÃæ vihÃra÷ // atha khalu sudhana÷ Óre«ÂhidÃrakastasyÃæ velÃyÃmimà gÃthà abhëata - iha so mahÃkaruïa lÃbhi viÓuddhabuddhirmaitreya maitraÓiri lokahitÃbhiyukta÷ / (##) abhi«ekabhÆmisthita jye«Âhasuto jinÃnÃæ viharÃti buddhavi«ayaæ anucintayanta÷ // 1 // sarve«a yo jinasutÃna mahÃyaÓÃnÃæ mahÃj¤Ãnagocara vimok«aprati«ÂhitÃnÃm / ye dharmadhÃtu vicaranti asajjamÃnà ÃvÃsu te«amayamapratipudgalÃnÃm // 2 // damadÃnaÓÅlak«amavÅryabalodgatÃnÃæ dhyÃnairabhij¤abalapÃragatiægatÃnÃm / praj¤ÃupÃyapraïidhÃnabalasthitÃnÃæ mahÃyÃnapÃramigatÃnamayaæ vihÃra÷ // 3 // e«o asaÇgamatinÃæ vipulÃÓayÃnÃæ ÃkÃÓagocararatÃnamaniÓritÃnÃm / sarvatriyadhvaspharaïÃnamanÃv­tÃnÃæ ÃvÃsu sarvabhavabhÃvavibhÃvitÃnÃm // 4 // ye sarvadharmaanutpÃdanayapravi«Âà vim­Óanti dharmaprak­tiæ gaganasvabhÃvÃm / na karonti niÓrayu kvacidgagane va pak«Å te«Ãæ vihÃru ayu j¤ÃnaviÓÃradÃnÃm // 5 // ye rÃgado«amatha mohasvabhÃva j¤Ãtvà saækalpahetujanitÃæ vitathaprav­ttim / nirvikalpayanti ca virÃgamayÅha te«Ãæ ÓÃntapraÓÃntyumagatÃnamayaæ vihÃra÷ // 6 // ye te vimok«amukhasatyanayÃrthamÃrgaskandhÃæstathÃyatanasattvapratÅtyatÃæ ca / praparÅk«amÃïa na patanti vidÆ praÓÃntipraj¤ÃupÃyakuÓalÃnamayaæ vihÃra÷ // 7 // ye te anÃvaraïaj¤ÃnadiÓaæ pravi«Âà jinak«etra sattvaparikalpavikalpaÓÃntà / bhÃvasvabhÃvarahità na vim­«anti dharmÃn ÃvÃsu te«amaya ÓÃntiparÃyaïÃnÃm // 8 // ye te asaÇgacarità ima dharmadhÃtuæ vicaranti bhÃvavigatà khagavÃyubhÆtÃ÷ / (##) sarvaæ niketavigatà aniketacÃrÅ te«ÃmaniÓritamatÅnamayaæ vihÃra÷ // 9 // ye d­«ÂidurgatigatÃæ janatÃmakhinnÃæ du÷khÃntarÃæ kaÂuka vedana vedayantÅm / maitraprabhÃya Óamayanti apÃya sarvÃn ÃvÃsu te«amaya maitrak­pÃÓayÃnÃm // 10 // saæsÃrasaækaÂagatÃryapathaprana«Âaæ jÃtyandhasÃrthamiva daiÓikaviprahÅïam / ye prek«ya lokamiha mok«apathe praïenti sÃrthÃtivÃhasad­ÓÃnamayaæ vihÃra÷ // 11 // ye jÃtiÓokajaram­tyuvaÓopanÅtaæ d­«Âvà jagannamuciskandhavapÃÓabaddham / saæprÃpayatyabhayak«emadiÓaæ vimocya ÓÆrÃïa te«amayamÃ(vÃ)su sudurjayÃnÃm // 12 // kleÓÃturaæ janamimaæ vyavalokayitvà samudÃnayantyam­taj¤Ãnamahau«adhÃni / parimocayanti vipulÃæ karuïÃæ janitvà mahavaidyarÃjad­ÓÃnamayaæ vihÃra÷ // 13 // ye te niÓÃmya janatÃæ dukhitÃmatrÃïÃæ ÓokÃkare patita m­tyusamudragÃmi / tÃrenti k­va mahatÅæ ÓubhadharmanÃvaæ te«Ãæ vihÃramaya dÃÓasutopamÃnÃm // 14 // ye kleÓasÃgaracarÃæ janatÃæ niÓÃmya sarvaj¤acittaratanÃÓayaÓuddhasattvà / abhyuddharanti bhavasÃgaramotaritvà kaivartaputrasad­ÓÃnamayaæ vihÃra÷ // 15 // praïidhÃnaÃlayagatà k­pamaitryad­«Âyà ye sarvasattvabhavanÃnyavalokayitvà / abhyuddharanti janatÃæ bhavasÃgarasthÃæ garu¬endrapotasad­ÓÃnamayaæ vihÃra÷ // 16 // (##) ye dharmadhÃtugagane ÓaÓisÆryabhÆtà vicaranti sattvabhavanapratibhÃsaprÃptÃ÷ / praïidhÃnamaï¬ala* * * * j¤ÃnaraÓmÅ lokaprabhÃsakaraïÃnamayaæ vihÃra÷ // 17 // ye ekasattvaparipÃcanatÃya dhÅrà ti«Âhanti kalpanayutÃnaparÃntani«Âhà / yatha eki sattvi tatha sarvajagatyaÓe«am ÃvÃsu te«amaya lokaparÃyaïÃnÃm // 18 // ye ekak«etraprasare aparÃntakalpÃn vicaranti cÃrika jagÃrthamakhinnavÅryÃ÷ / yatha ekak«etri tatha sarvadaÓaddiÓÃsu ÃvÃsu te«amaya vajrad­¬hÃÓayÃnÃm // 19 // ye dharmamegha sugatÃna daÓaddiÓÃsu ekÃsane sthita pibanti asaæpramƬhÃ÷ / aparÃntakalpaniyutÃnyavit­ptacittà sahabuddhisÃgarasamÃnamayaæ vihÃra÷ // 20 // ye k«etrasÃgara vrajanti anÃbhilÃpyÃn praviÓanti co pari«asÃgara nÃyakÃnÃm / ye pÆjasÃgara vicitra jine karonti te«ÃmasaÇgacaraïÃnamayaæ vihÃra÷ // 21 // ye cÃryasÃgarapravi«ÂamanantamadhyÃt praïidhÃnasÃgara vigÃhayamÃna dhÅrÃ÷ / bahukalpasÃgara caranti jagaddhitÃrthà te«Ãæ vihÃru ayu sarvaguïÃkarÃïÃm // 22 // ye eki vÃlapathi uttaramÃna k«etrÃt buddhÃæÓca sattva tatha kalpa anantamadhyÃn / praviÓanti enta na punà ca upenti sÅmÃæ te«ÃmasaÇganayanÃnamayaæ vihÃra÷ // 23 // ye ekacittak«aïi kalpamahÃsamudrÃn praviÓanti k«etra tatha buddhajagatpracÃrÃn / te«ÃmanÃvaraïaj¤ÃnamatisthitÃnÃm e«o vihÃra guïapÃramitodgatÃnÃm // 24 // (##) ye sarvak«etraparamÃïurajÃn gaïitvà bindupramÃïa tulayitva jalaugha sarvam / tÃvatpramÃïapraïidhÅnabhinirharanti te«ÃmasaÇgatagatÃnamayaæ vihÃra÷ // 25 // praïidhÃnadhÃraïisamÃdhimukhapraveÓÃn dhyÃnà vimok«a praïidhÃnamukhÃni caiva / abhinirharanti vicaranti anantakalpÃn iha te pravi«Âa sugatÃna sutÃ÷ sm­tÅmÃ÷ // 26 // iha te sthità jinasutà vividhà vicitrà abhinirharanti bahuÓÃstrakathÃrthayuktÃ÷ / saukhyÃvahÃni jagatÃmiha ÓilpasthÃnÃnyanucintayanta viharanti satÃæ vihÃra÷ // 27 // iha te sthità mahaabhij¤aupÃyaj¤Ãne yÃvanta sattvagatibheda daÓaddiÓÃsu / sarvatra janmacyutibheda vidarÓayanti mÃyÃgate sthita vimok«a asaÇgacaryÃ÷ // 28 // iha te sthità prathamacittasamudbhavÃdyÃæ darÓenti dharmacaryÃæ vasudharmani«ÂhÃm / ÃpÆrya nirmitaghanairapi dharmadhÃtum evaæ vikurvitaÓatÃnyupadarÓayanti // 29 // ye ekacittaprasareïa vibuddha bodhiæ praviÓanti j¤Ãnamatikarma anantamadhyà / saæmohaketvavraji loku ya cintayÃna evaæ durÃsadagatÃnamayaæ vihÃra÷ // 30 // e«o asaÇgamatinÃmanÃvaraïadharmadhÃtucaraïÃnÃm / anilambhagocarÃïÃæ vihÃru vimalÃÓayamatÅnÃm // 31 // ye te asaÇgacÃrÅ aniketavihÃri sarvak«etre«u / advayaj¤ÃnavihÃrÅ ayu te«a vihÃru asamÃnÃm // 32 // khaprak­tisamÃn ya ete dharmÃnanÃlayÃn ÓÃntÃn / viharanti gaganagocara te«ayamÃvÃsu virajÃnÃm // 33 // iha te k­pÃÓayamatÅ sthitvà jagadÅk«ya du÷khaÓokahatam / lokahitacintanaparà viharanti mahakaruïalÃbhÅ // 34 // (##) iha te anantarahità d­Óyante sarvasattvabhavane«u / ÓaÓisÆryamaï¬alasamÃdhi mukta saæsÃrapÃÓebhya÷ // 35 // iha te sthità jinasutÃ÷ sarvajinÃnÃæ ca pÃdamÆle«u / d­Óyanti sarvak«etre«vanantakalpÃn k«apayamÃïÃ÷ // 36 // iha te jagadaï¬asamai÷ sarvajinasutÃÓrayapramÃïaiÓca / sarvadiÓo 'navaÓe«Ã÷ spharanti nirmÃïameghebhi÷ // 37 // iha te pravi«Âa ÓÆrÃ÷ sarvaæ jinagocaraæ tulayamÃnà / viharanti kalpanayutÃnna cÃpi t­ptiæ samupayÃnti // 38 // iha te samÃdhinayutÃnabhilÃpyÃni pratik«aïaæ buddhyà / darÓenti buddhavi«ayaæ yathà samÃdhipraveÓena // 39 // iha te k«aïÃvalambà kalpak«etrÃïi buddhanÃmÃni / praviÓanti vipulabuddhÅ kalpÃn k«apayantyaparimÃïÃn // 40 // iha te sthitÃprameyÃkalpÃn praviÓanti ekacittena / parikalpasaæj¤avigatà jagata÷ saæj¤ÃvaÓagatena // 41 // iha te samÃdhibhavanaprati«Âha paÓyanti trayo 'dhvÃna÷ / ekak«aïakoÂiprÃptà vimok«abhavane vicaramÃïÃ÷ // 42 // iha te sthità vihÃre paryaÇkani«aïïÃnuccalitakÃyÃ÷ / sarve«u k«etre«u yugapadd­Óyanti sarvagatÃ÷ // 43 // iha viharanto v­«abhÅ dharmasamudrÃtpibanti sugatÃnÃm / avatÅrïa j¤ÃnasÃgaramak«ayaguïapÃramitÃprÃptÃ÷ // 44 // iha sarvak«etrasaækhyÃæ kalpÃnÃæ caiva dharmasaækhyÃæ ca / sarvajinÃnÃæ saækhyÃæ cintenti anÃvaraïacintÅ // 45 // iha te sthità jinasutà yÃvat k«etrÃstriyadhvasaækhyÃtÃ÷ / ekak«aïena te«Ãæ saæbhavavibhavaæ vicinvanti // 46 // iha te sthità jinÃnÃæ caryÃæ praïidhiæ ca indriyaæ jagatÃm / paÓyantasamatÃyo jinasutabhavane vicaramÃïÃ÷ // 47 // ekarajÃgragatÃn ye sarvarajasamÃnanÃvaraïa asyÃm / paÓyanti par«asÃgarak«etrÃn sattvÃni kalpÃæÓca // 48 // sarvarajÃgre«u evaæ pari«ak«etrÃïi sattvakalpÃæÓca / pratibhÃsagatÃn sarvÃn suvibhaktÃn saæprapaÓyanti // 49 // (##) iha te dharmasvabhÃvaæ sarvak«etrÃdhvakalpasaæbuddhÃn / bhÃvasvabhÃvavigatÃnasaæbhavanayairvicinvanti // 50 // sthitveha sattvasamatÃæ dharme«u buddhasamatÃæ ca prek«ya / tryadhvani k«etrasamatÃæ praïidhÃnasamatÃæ ca praviÓanti // 51 // vinayanti sattvanayutÃnanye mahayanti buddhanayutÃni / vim­«antyapare dharmÃniha te bhavanavare sthità dhÅrÃ÷ // 52 // kalpanayutairna ye«Ãæ praïidhÃnaj¤Ãnavi«ayamatikalpÃ÷ / Óakyà mayà hi vaktuæ vistÅrïo 'nantu buddhÅnÃm // 53 // te«ÃmaninditÃnÃæ anÃvaraïagocaraæ ca niratÃnÃm / ÃvÃsaæ vande 'haæ k­takaraïakoÓa÷ praïatakÃya÷ // 54 // tamapi jinajye«Âhasutaæ nirÃvaraïacaryamÃryamaitreyan / nirupamaviÓuddhabuddhiæ tadanu sm­timÃæ praïipatÃmi // 55 // iti hi sudhana÷ Óre«ÂhidÃrako vairocanavyÆhÃlaækÃragarbhamahÃkÆÂÃgÃranivÃsino bodhisattvÃnevaæ ca apramÃïairbodhisattvastavairabhi«Âutya vanditvà namask­tya praïipatya udvÅk«a citrÅk­tya ÃmukhÅbhÆya abhisaæpÆjya vairocanavyÆhÃlaækÃragarbhasya mahÃkÆÂÃgÃrasya mÆle 'ti«Âhanmaitreyasya bodhisattvasya mahÃsattvasya darÓanamabhila«amÃïo maitreyasya bodhisattvasya samavadhÃnamÃkÃÇk«amÃïa÷ / so 'drÃk«Ånmaitreyaæ bodhisattvaæ bahirdhà kÆÂÃgÃrasya anyatamasmÃtpradeÓÃdÃgacchantamanekaprÃïiÓatasahasraparivÃramanekadevanÃgayak«agandharvÃsuragaru¬akinnaramahoragendrapurask­taæ vÃmadak«iïÃbhyÃæ ÓakrabrahmalokapÃlairnamasyamÃnaæ janmabhÆmikaiÓca bahubhirj¤ÃtisaæbandhibhirbrÃhmaïaÓatasahasrai÷ pariv­taæ purask­taæ vairocanavyÆhÃlaækÃragarbhakÆÂÃgÃrÃbhimukhamÃgacchantam / d­«Âvà ca tu«Âa udagra ÃttamanÃ÷ pramudita÷ prÅtisaumanasyajÃto yena maitreyo bodhisattvastenÃbhimukho bhÆtvà dÆrata eva maitreyasya bodhisattvasya sarvaÓarÅreïa praïipatita÷ // atha khalu maitreyo bodhisattva÷ sudhanaæ Óre«ÂhidÃrakaæ vyavalokya sarvapar«ado dak«iïena hastenopadarÓya bhÆtairguïai÷ saævarïayan gÃthÃbhiradhyabhëata - paÓyathemu suviÓuddhaÃÓayaæ sÆdhanaæ d­¬hadhanÃna Ãtmajam / e«amÃïu varabodhicÃrikÃmÃgato mama samÅpi paï¬ita÷ // 56 // svÃgataæ ti k­pamaitrasaæbhava svÃgataæ vipulamaitramaï¬alà / svÃgataæ praÓamaÓÃntilocana mà kilÃmyasi carantu cÃrikÃm // 57 // (##) ehi svÃgatu viÓuddhaÃÓayà ehi svÃgatamakhinnamÃnasà / ehi svÃgatamalÅnaindriyà mà kilÃmyÃsi carantu sÆrata // 58 // sarvadharmavicarÃya utthità sarvasattvavinayÃya utsukà / sarvamitrabhajanÃya prasthità svÃgataæ ti acalà d­¬havratà // 59 // svÃgataæ Óubhapathena Ãgatà svÃgataæ guïapathe prati«Âhità / svÃgataæ jinapathena prasthità mà Óramaæ kila samarthasva kvacit // 60 // ehi svÃgatu guïe«u tanmayà svÃgataæ ti kuÓalÃni(bhi)syandita(?) / sÃdhu svÃgatamanantagocarà darÓanaæ tava sudurlabhaæ jage // 61 // lÃbhÃlÃbhasamatulyamÃnasà nindadu÷khaayaÓovivarjità / lokadharmikamalotpalopamà sÃdhu svÃgatamabhrÃntamÃnasà // 62 // mÃyaÓÃÂhyavigatà ÓubhÃÓaya mÃnadarpavigatà subhÃjana / krodharo«avigatà anunnata sÃdhu te darÓanaæ sudarÓanam // 63 // ehi sarvadiÓagocarÃmukhà ehi sarvadiÓakoÓasaæbhavà / ehi sarvajinakoÓavardhanà svÃgataæ ti akilÃntamÃnasà // 64 // ehi svÃgatu triyadhvagocarà dharmadhÃtuadhimuktimaï¬alà / sarvabuddhaguïagarbhasaæbhavà svÃgataæ ti akilÃnta sÆrata // 65 // (##) ehi ma¤juÓirij¤ÃnapaÇkaja ehi meghaÓiritoyavardhita / ehi sarvajinaputrapre«ita darÓayÃmi ti anÃv­tÃæ diÓam // 66 // paÓyatha praïidhijÃlu kÅd­Óaæ dharmadhÃtuspharaïaæ acintiyam / bodhisattvacarimÃrgakar«aïaæ vistarantu sudhano ihÃgata÷ // 67 // e«amÃïu sugatÃna gocaraæ mÃrgamÃïu virajÃna cÃrikÃm / p­cchamÃna praïidhÃnasÃgaraæ Ãgato ayamakhinnamÃnasa÷ // 68 // yatra Óik«ita atÅta nÃyakÃ÷ Óik«i«enti tatha ye anÃgatÃ÷ / ti«ÂhatÃæ ca sugatÃna yà carÅ p­cchamÃïu ayu tÃmihÃgata÷ // 69 // eti mitra mama dharmabhÃïakÃ÷ sarvadharmapratipattideÓakÃ÷ / bodhisattvacarimÃrgadeÓakà evacitta ayamÃgato iha // 70 // bodhisattva mama buddhivardhikà buddhaputra mama bodhidÃyakÃ÷ / eti mitra mama buddhavarïità evacittakuÓalo ihÃgata÷ // 71 // mÃt­bhÆta janakÃyime mama dhÃtribhÆta guïastanyadÃyakÃ÷ / bodhiaÇgaparipÃlakÃ÷ sadà eti mitra ahitÃnnivÃrakÃ÷ // 72 // vaidyabhÆta jaram­tyumocakÃ÷ ÓakrabhÆta am­tÃbhivar«ikÃ÷ / candrabhÆta ÓubhapÆrïamaï¬alÃ÷ sÆryabhÆta ÓivamÃrgadarÓakÃ÷ // 73 // (##) merubhÆta sama mitraÓatru«u sÃgaropama ak«obhyacetasa÷ / karïadhÃraparipÃlakopamà evacinti sudhano ihÃgata÷ // 74 // ÓÆrabhÆta abhayapradÃyakÃ÷ sÃrthavÃha Óaraïaæ parÃyaïam / nÃyakà mama sukhaædadà ime evacitta ayu mitra sevate // 75 // sarvadharmadiÓasudarÓakÃ÷ sadà sarvabuddhaguïaj¤ÃnadarÓakÃ÷ / sarvadurgatiapÃyaÓodhakà eti mitra mama sÃdhu darÓakÃ÷ // 76 // eti sarvajinakoÓadÃyakà eti sarvajinaga¤jarak«akÃ÷ / eti sarvajinaguhyadhÃrakà eva mitra bhajate«a paï¬ita÷ // 77 // j¤Ãnasaæpada ato viÓudhyate rÆpabhogakulajanmasaæpada÷ / * * * *ato na durlabhà evamÃÓaya ayamihÃgata÷ // 78 // paÓyathà ayamudÃraÃÓaya÷ sevamÃna ima mitra paï¬ita÷ / yÃd­ÓÅæ pratijaneti sÆrata eva yÆyamanuÓik«atho sadà // 79 // e«a pÆrvaÓubhapuïyahetunà d­«Âama¤juÓiri bodhiprasthita÷ / anuÓÃsti ayu tasya kurvato paÓyathà kathamaÂatyakhedavÃn // 80 // e«a sarvasukhasaukhya ujjhiya uts­jitva amaropamaæ g­ham / dhÃtrimÃt­pit­bhogavistaraæ dÃsabhÆta ima mitra sevate // 81 // (##) e«a ÃÓaya viÓodhya paï¬ita÷ svÃÓrayaæ jahiya mÃnu«aæ imam / sarvabuddhabhavanaæ pravek«yate Åd­Óaæ phalamato bhavi«yati // 82 // e«a d­«Âva janavyÃdhipŬitÃn prÃïino dukhaÓatairupadrutÃn / janmam­tyubhayaÓokatÃpina÷ te«u arthi carate k­pÃÓaya÷ // 83 // du÷khayantraparipŬitaæ jagad d­«Âva pa¤cagaticakramaï¬ale / j¤Ãnavajramayame«ate d­¬haæ du÷khayantragaticakrabhedanam // 84 // rÃgado«at­ïathÃïukaïÂakaæ d­«ÂisaÇgabahukaæ k«atÃÇkuram / sattvak«etrapariÓodhanÃrthika÷ praj¤alÃÇgala d­¬haæ gave«ate // 85 // mohavidyagahanÃÓayaæ jagat praj¤acak«uhata na«ÂadaiÓikam / tasya k«emadiÓadarÓanaprabhu÷ sÃrthavÃhu jagato bhavi«yati // 86 // k«Ãntidharmatrivimok«avÃhano j¤ÃnakhaÇga ripukleÓadhar«aka÷ / ÓÆrabhÆta abhayasya dÃyako deÓiko hi jagatÃæ bhavi«yati // 87 // dharmanÃva samudÃnayatyayaæ j¤ÃnasÃgarapathe suÓik«ita÷ / ÓÃïtiratnavaradvÅpanÃyaka÷ karïadhÃra tribhavÃrïave ayam // 88 // j¤ÃnaraÓmipraïidhÃnamaï¬ala÷ sarvasattvabhuvanÃvabhÃsana÷ / (##) dharmadhÃtugagane mahÃprabho buddhasÆrya samude«yate ayam // 89 // maitracandanasamÃnaÓÅtala÷ sarvasattvasamacitta suprabha÷ / ÓukladharmaparipÆrïamaï¬alo buddhacandra samude«yate ayam // 90 // ÃÓaye d­¬hatalaprati«Âhito bodhicarya anupÆrva udgata÷ / sarvadharmaratanÃkaro hyayaæ j¤ÃnasÃgaravaro bhavi«yati // 91 // bodhicittabhujagendrasaæbhavo dharmadhÃtugagane samudgata÷ / dharmameghayugapatpravar«aïe sarvaÓuklaphalasasyavardhanam // 92 // Óuddhavarti trimalaæ tamoharaæ maitrasnehasm­tibhÃjanaæ d­¬ham / bodhicittavimalÃgnisuprabhaæ dharmadÅpamayu jÃlayi«yati // 93 // bodhicittakalala÷ k­pÃrbudo maitrapeÓi raïvanÃÓayo ghana÷ / bodhiaÇgaanupÆrvasaæbhavo buddhagarbhu ayu saæpravardhate // 94 // pÆnyagarbhamabhivardhayi«yati j¤Ãnagarbhamapi Óodhayi«yati j¤Ãnagarbhu samuddiÓyate ayaæ yÃd­Óa÷ praïidhigarbhasaæbhava÷ // 95 // Åd­Óa÷ karuïamaitravarmita÷ sattvamocanamatÅ hitÃÓaya÷ / durlabho jagi sadevamÃnu«e yÃd­Óo ayu viÓuddhamÃnasa÷ // 96 // (##) Åd­ÓÃÓayasumÆlasaæsthito Åd­Óo d­¬haprayogavardhita÷ / Åd­ÓastribhavachÃdanaprabho j¤Ãnav­k«a phalada÷ sudurlabha÷ // 96 // e«Ã guïasaæbhavanÃrthika÷ sarvadharmaparip­cchanÃrthika÷ / sarvasaæÓayavidÃraïÃrthika÷ sarva mitra bhajate atandrita÷ // 97 // e«a mÃrakalikleÓasÆdano e«a d­«Âimalat­«ïaÓodhana÷ / e«a sarvajagamok«aïodyata÷ e«a te sadaviÓe«apaï¬ita÷ // 98 // e«a durgati viÓodhayi«yati e«a svargamupadarÓayi«yati / mok«amÃrgamupane«yate jagat yÃd­Óe guïapathe prati«Âhita÷ // 99 // e«a sarvagatidu÷khamocako e«a sarvagatisaukhyadÃyaka÷ / e«a sarvabhavapÃÓachedano bhe«yate bhavagatÅni«Ædana÷ // 100 // d­«ÂisaækaÂa vimocayi«yati t­«ïajÃlalata chedayi«yati / nandirÃgamupaÓodhayi«yati bhe«yate t­bhavamÃrgadarÓaka÷ // 101 // e«a lokaÓaraïaæ parÃyaïaæ e«a sarvajagati prabhÃkara÷ / nÃyakastribhuvane bhavi«yati sarvato bhavavibhÃvakovida÷ // 102 // kleÓasuptajanatÃviÓodhaka÷ kÃmapaÇkatarutÃrako vidu÷ / saæj¤asaktaparimocako ayaæ bandhamok«akaraïo bhavi«yati // 103 // (##) dharmadhÃtutalabhedabhÃsano lokadhÃtutalabhedaÓodhana÷ / sarvadharmatalabhedapÃrago bhe«yase sudhana prÅtimÃn bhava // 104 // yÃd­Óaæ tava prayoga sÆrata÷ Óraddha yÃd­Óa tavà anindita÷ / yÃd­ÓaÓca guïavÃæstavÃÓaya÷ sarva Ãpa paripÆrayi«yati // 105 // sarvabuddha nacireïa drak«yasi sarvak«etra nacireïa yÃsyasi / sarvadharma nacireïa j¤Ãsyasi tÃd­Óaæ ti ÓubhamÃtmanà k­tam // 106 // k«etrasÃgara viÓodhayi«yase sattvasÃgara vimocayi«yasi / caryasÃgara prapÆrayi«yasi tÃd­Óo* * pratipattisÃgara÷ // 107 // tvaæ bhavi«yasi guïÃn bhÃjanaæ tvaæ bhavi«yasi ÓubhÃna saæbhava÷ / tvaæ bhavi«yasi jinaurasai÷ samo yÃd­Óaæ ti adhimuktimaï¬alam // 108 // mÃramaï¬ala parÃjitaæ tvayà karmamaï¬ala viÓodhitaæ ca te / kleÓamaï¬ala viÓodhitaæ tvayà yÃd­Óaæ ti praïidhÃnamaï¬alam // 109 // j¤Ãnavartani viÓodhayi«yase dharmavartani prabhÃvayi«yasi / karmakleÓadukhayantravartaniæ nocireïa vinivartayi«yasi // 110 // lokacakrabhavacakramÃÓritaæ pa¤cagaï¬agaticakramohitam / (##) sarvasattvadukhacakracchedanaæ dharmacakrataru vartayi«yasi // 111 // buddhavaæÓamanudhÃrayi«yasi dharmavaæÓa pariÓodhayi«yasi / saæghavaæÓa parikar«ayi«yase ratnasaæbhavakaro bhavi«yasi // 112 // t­«ïajÃla vinivartayi«yase d­«ÂijÃlagahanaæ tathaiva ca / du÷khajÃla jagu mocayi«yase tÃd­Óa÷ praïidhijÃlu Óodhita÷ // 113 // sattvadhÃtu paripÃcayi«yase lokadhÃtu pariÓodhayi«yasi / j¤ÃnadhÃtumutthÃpayi«yase ÃÓayasya tava dhÃtu tÃd­Óa÷ // 114 // sarvasattvahitaprÅtinandano bodhisattvakulavaæÓanandana÷ / sarvabuddhapraïidhÃnanandano bhe«yase sudhana nandivardhana÷ // 115 // sarvasattvagativÃsadarÓana÷ sarvak«etrapratibhÃsadarÓana÷ / sarvadharmaavabhÃsadarÓanastvaæ bhavi«yasi jina÷ sudarÓana÷ // 116 // dharmadhÃtuavabhÃsanaprabha÷ sarvadurgatiÓamaækaraprabha÷ / bhe«yase tribhavadu÷khaÓaækara÷ * * * * * // 117 // svargadvÃramupadarÓayi«yase buddhadvÃru vivari«yase jage / mok«advÃramupane«yase jagat dvÃru tÃd­Óu viÓodhitaæ tvayà // 118 // mithyamÃrga vinivartayi«yase ÃryamÃrga janatÃæ vine«yasi / (##) bodhimÃrga tatha tvaæ anuddhato mÃrgase d­¬hamate atandrita÷ // 119 // tvaæ bhavÃrïavagatÃna dehinÃæ du÷khapÃragamanÃya utsukam / tÃrayi«yasi jagadbhavÃrïavÃttÃd­Óaæ bhava mahÃguïÃrïava÷ // 120 // kleÓasÃgara viÓo«ya dehinÃæ j¤ÃnasÆryavararaÓmisÃgarai÷ / tÃnniveÓya pratipattisÃgare j¤ÃnasÃgara prati«Âhape«yasi // 121 // buddhisÃgara vivardhayi«yasi caryasÃgara viÓodhayi«yasi / sarvabuddhapraïidhÃnasÃgaraæ nocireïa avagÃhayi«yasi // 122 // k«etrasÃgara bahu pravek«yasi drak«yase pari«asÃgarÃn bahÆn / buddhisÃgarabalena paï¬ita÷ * * * * // 123 // buddhameghanayutÃni drak«yase pÆjamegha vipulÃæ kari«yasi / dharmameghanayutÃni Óro«yasi tÃd­Óà praïidhimegha kurvasi // 124 // sarvasattvabhavanà sphari«yase sarvak«etrabhavanÃni yÃsyasi / sarvabuddhabhavanaæ pravek«yase tÃd­ÓÃya diÓÃya prasthita÷ // 125 // tvaæ samÃdhibhavanaæ pravek«yase tvaæ vimok«abhavanÃni lapsyase / * * * * * dharmadhÃtubhavanaprati«Âhita÷ // 126 // sarvasattvabhavane ude«yase candrasÆryapratibhÃsasÃd­Óa÷ / (##) udgami«yasi jinÃna saæmukhaæ tÃd­Óastava mahÃpathodgama÷ // 127 // tvaæ cari«yasi nata÷ sugocare sarvalokaaniketagocare / tvaæ bhavi«yasi praÓÃntagocara÷ tÃd­Óastava abhij¤agocara÷ // 128 // indrajÃlatalabhedane vidu÷ k«etrajÃlatalabheda yÃvata÷ / nocireïa spharamÃïu paÓyase mÃruto va gagane asaÇgavÃn // 129 // dharmadhÃtuprasaraæ pravek«yase lokadhÃtuprasarÃn gami«yase / sarvabuddhaprasarÃæstriyadhvagÃn drak«yase sudhana prÅti vindahi // 130 // maiva kheda janayÃhi sÆratà tu«Âi vindi vipulÃæ nirÃmi«am / yena te imu vimok«u Åd­Óo d­«Âu paÓyasi ca bhÆyu drak«yase // 131 // tvaæ subhÃjana guïÃn sÆdhanà * * * * jinÃnuÓÃsti«u / tvaæ samartha imu dhÃrituæ nayaæ tena paÓyasi idaæ vikurvitam // 132 // ye«a kalpanayutai÷ sudurlabhaæ darÓanaæ kutu guïaprabhÃvana / tehi d­«Âa carato sucÃrikÃæ buddhaputra aniketagocarÃ÷ // 133 // lÃbha bhÆya vipulà acintiyà svÃgataæ ca tava mÃnu«o bhava / yena ma¤juÓiri d­«Âa saæmukhamÅd­Óaæ k­tu guïÃn bhÃjanam // 134 // sarvadurgatipathà vivardhitÃ÷ sarvaak«aïaapÃyaÓodhakÃ÷ / (##) du÷khadharma tvayi sarva ujjhitÃ÷ sarvakheda ca vivarjità bhava // 135 // bÃlabhÆmi vinivartità tvayà bodhisattvaguïabhÆmisusthita÷ / j¤ÃnabhÆmi paripÆrya uttamà buddhabhÆmi nacireïa lapsyase // 136 // bodhisattvacari sÃgaropamà buddhaj¤Ãnavidhi ÃkÃÓasÃd­Óam / tatpramÃïapraïidhÃnasÃgarà e«a tÃni bhava tu«ÂamÃnasa÷ // 137 // Åd­Óo aparikhinnaindriyà ÃÓayad­¬haprayoganiÓcitÃ÷ / ye bhajanti ima mitra Åd­ÓÃ÷ te bhavanti nacireïa nÃyakÃ÷ // 138 // d­«Âva sattva vinayaægatà bahu bodhisattvacari citra yÃvat / mà tu jÃtu vimatiæ kari«yase sarvadharmamukha bodhicÃrikam // 139 // puïyasaæpada acintiyà tava arthadharmaguïaÓraddhasaæpada÷ / yena saæpada imà tvamÅd­ÓÅ buddhaputra iha adya paÓyasi // 140 // paÓya lÃbha tava kÅd­Óo mahÃn paÓyato jinasutà nirantaram / darÓayanti praïidhÅ svakasvakÃæstvaæ ca tÃnakhilato 'nugacchasi // 141 // durlabhà bhavaÓatairapÅd­Óà bodhisattvacarite«u bhÃjanà / tena co jinasutà nirantaraæ te vimok«anaya darÓayanti mÃm // 142 // kalpakoÂinayutÃni te janà saævasanti sugatÃtmajai÷ saha / (##) te 'pi te«u na vidanti gocaraæ nÃtma tairhi guïabhÃjanaæ k­tam // 143 // tvaæ Ó­ïo«i ima Åd­Óaæ nayaæ paÓyase ca sudurlabhaæ jage / bodhisattvamahatÃæ vikurvitaæ sÆdhanà bhava agramÃnasa÷ // 144 // sarvabuddha samanvÃharanti te bodhisattva tava saægrahasthitÃ÷ / tvaæ ca te«a anuÓÃsanisthita÷ sÃdhu sÆdhana sujÅvitaæ tava // 145 // bodhisattvakuladharmi vartase Óik«ase jinasutÃna tvaæ guïai÷ / bhe«yase sugatavaæÓavardhana÷ prÅti vindahi udÃra sudhanà // 146 // sarvabuddha pitarastavÃsamà bodhisattva tava sarvi bhrÃtara÷ / bodhiaÇga tava sarvi j¤Ãtaya÷ tvaæ sujÃtu sugatÃna orasa÷ // 147 // dharmarÃjakulavaæÓadhÃriïo bodhisattvakulavaæÓavardhana÷ / dharmarÃjamacireïa lapsyase sÆdhanà tu«Âa bhava prÅïitendriya÷ // 148 // sarvabuddhamabhi«ekamuttamaæ nocireïa* * * lapsyase 'dbhutam / bhe«yase 'samasamairjinaurasai÷ tÃd­Óo bhava sabhÃgato bhava // 149 // yÃd­Óaæ vapati bÅja yo naro tÃd­Óaæ labhati tasya so phalam / prÅti vinda vipulÃmacintiyÃæ e«a te 'dya samanvÃsayÃmyaham // 150 // (##) cÅrïa kalpanayutÃna ye carÅ bodhisattvanayutà acintiyà / ta 'pi saæpada labhanti ned­ÓÅmekajanmi pratilabdha yà tvayà // 151 // sarvametadiha muktita÷ phalaæ ÃÓayasya d­¬havÅryatÃya ca / yasya cÃrika bhavediyaæ priyà so dhareya sudhanasya yà carÅ // 152 // sarvacarya praïidhÃnasaæbhavà sarvadharma adhimuktisaæbhavà / sudhana eva samudÃnitÃstvayà nityame«a hi viÓe«acÃrikà // 153 // yÃtukà bhujagacetanodbhavÃstÃtuko bhavati vÃrisaæbhava÷ / yÃtukà praïidhij¤ÃnagocarastÃtukà spharati bodhicÃrikà // 154 // e«a bhotu tava darÓito tayà bhadranÃmacariyÃya sÆdhana / eta j¤Ãtva sa kadÃci bhe«yate sevamÃna iha mitra tanmaya÷ // 155 // kÃyakoÂi smara pÆrvikà tvayà kÃmahetu k«ayità nirarthakam / adya bodhiya mÃrgaïo hyayaæ kÃya tarjatu vratena suvrata÷ // 156 // kalpakoÂi atinÃmitÃstvayà sarvadu÷khamanubhÆtu saæsk­te / gaÇgavÃlikasamatà virÃgità buddha no ca Óruta Åd­Óo naya÷ // 157 // so idÃni k«aïa labdha mÃnu«o buddhapÃdu imu mitru Åd­ÓÃ÷ / ÓrÆyate ca varabodhicÃrikà viÓuddhi na bhavi«yate katham // 158 // (##) bhoti bhÆya sugatÃna saæbhavo mitradharmaÓravaïaæ ca ÓrÆyate / no ca ÓrÆyati ayaæ punarnayo ÃÓayo yadi na bhoti Óodhita÷ // 159 // tena ÓraddhamadhimuktiÃÓayaæ saæjanitva gurugauravaæ param / kÃÇk«ad­«Âiparikhedavarjito bhÆya bhÆya nayamÅd­Óaæ Ó­ïu // 160 // te«a lÃbha paramà acintiyÃste«a mÃnu«abhava÷ suÃgata÷ / yairiyaæ cari praveÓamÅd­Óaæ Órutva eva praïidhÅ bhirnirh­tà // 161 // tasya sarvi sugatà na durlabhà tasya sarvi jinaputra nÃrata÷ / tasya bodhayi na bhÆyu saæÓayo yena eva adhimukti Óodhità // 162 // tena sarvi vinayà na varjitÃ÷ tena sarvadukhadharma ujjhitÃ÷ / tena sarvaguïasaægraha÷ k­ta÷ yo imaæ nayu pravi«Âa Åd­Óam // 163 // nocireïa imu kÃyu ujjhiyà buddhak«etra pariÓuddha yÃsyasi / bodhisattvabhavanaæ pravek«yasi drak«yase daÓadiÓe tathÃgatÃn // 164 // pÆrvahetughana tubhya sÆdhana pratyutpanna adhimukti niÓcità / mitra sevasi viÓe«aarthika÷ tena vardhayi jale yathotpalam // 165 // sarvamitraabhirÃdhanÃÓayà sarvabuddhaÃrÃgaïÃÓayÃ÷ / sarvadharmaparip­cchanÃÓayà utthiho kilamatho na suvratà // 166 // (##) sarvadharmapratipattimutthita÷ sarvamÃrgaanumÃrgasusthita÷ / buddhaputra praïidhÃnasusthita utthi sarvaguïadharmabhÃjana // 167 // yÃd­ÓÃya adhimuktisaæpadà vandanaæ k­tamidaæ tvayà mama / sarvabuddhapari«Ãsu saæmukhaæ nocireïa hi samudgami«yasi // 168 // sÃdhu sÆdhana akhinnamÃnasa÷ sarvabuddhapraïidhÃnacetana÷ / tvaæ bhavi«yasi d­¬havratÃciraæ sarvabuddhaguïapÃramiægata÷ // 169 // sattva ma¤juÓiri p­ccha sÆdhana j¤Ãnagocaravimok«apÃragam / bhadranÃma vara carya uttamÃæ tanumantime praveÓayi«yati // 170 // eva maitraku asaÇgagocaro d­«Âa sÆdhana guïai÷ samudgatam / darÓayitva pari«Ãya saæmukhaæ varïakoÓamimu tasya vyÃhari // 171 // Órutva sÆdhana tadÃnuÓÃsanÅmÅd­ÓÅæ ca anuÓÃsti uttamÃm / prÅtivega abhi«yanditendriyà aÓruvega vipulÃn pramu¤cati // 172 // sarvaromahari«odgatÃÓrayo niÓvasantu pariprÅïitendriya÷ / utthihitva sudhana÷ k­täjali÷ maitra nÃma kurute pradak«iïam // 173 // tasya ma¤juÓiri tena tejasà pu«pahÃraratanà ca pÃïi«u / saæsthità surucirà manoramà bodhisattvapraïidhÃnasaæbhavÃ÷ // 174 // (##) sÆdhano varaprah­«ÂamÃnaso maitrakasya k«ipi tÃni har«ita÷ / tasya ÓÅr«u parimÃrjate tadà maitranÃtha sudhanaæ ca bhëate // 175 // sÃdhu sÃdhu jinaputra sÆdhana yasya te aparikheda Åd­Óa÷ / tvaæ bhavi«yasi guïÃna bhÃjanaæ ma¤jugho«u yatha yÃd­Óo va ham // 176 // Órutva sÆdhana udÃnudÃnayi durlabhà bhavaÓate«u Åd­ÓÃ÷ / mitra yebhiriha me samÃgama÷ sÃdu Ãgamanamadya me iha // 177 // sÃdhu sattvaguïapÃramiægato ma¤jugho«a bhavato 'nubhÃvata÷ / mitra labdha maya durlabhà ime bhotu me laghu samÃgamasvayi // 178 // atha khalu sudhana÷ Óre«ÂhidÃrako maitreyasya bodhisattvasya purata÷ präjali÷ sthitvà evamÃha - ahamÃrya anuttarÃyÃæ samyaksaæbodhÃvabhisaæprasthita÷ / na ca jÃnÃmi kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam / Ãryamaitreyo vyÃk­ta÷ sarvatathÃgatairekajÃtipratibaddhatayà anuttarÃyÃæ samyaksaæbodhau / yaÓcaikajatipratibaddho 'nuttarÃyÃæ samyaksaæbodhau, sa samatikrÃnta÷ sarvabodhisattvavyavasthÃnÃni, so 'vakrÃnto bodhisattvaniyÃmam / tena paripÆritÃ÷ sarvapÃramitÃ÷ / so 'vatÅrïa÷ sarvÃÓÃk«ÃntimukhÃïi / tena pratilabdhÃ÷ sarvabodhisattvabhÆmaya÷ / sa vikrŬita÷ sarvavimok«amukhe«u / tena parini«pÃditÃ÷ sarvasamÃdhaya÷ / sa gatiægata÷ sarvabodhisattvagati«u / tena pratilabdhÃ÷ sarvadhÃraïÅpratibhÃnà ÃlokanayÃ÷ / sa vaÓiprÃpta÷ sarvabodhisattvavaÓitÃsu / tena samupÃrjitÃ÷ sarvabodhisattvasaæbhÃrÃ÷ / sa vikrŬita÷ praj¤opÃyakauÓalyanaye«u / tenotpÃdità mahÃbhij¤ÃvidyÃj¤ÃnÃlokanayÃ÷ / sa niryÃta÷ sarvaÓik«Ãsu / tena pariÓodhitÃ÷ sarvabodhisattvacaryÃ÷ / tenÃbhinirh­tÃni sarvapraïidhÃnaniryÃïamukhÃni / tena pratÅ«ÂÃni sarvatathÃgatavyÃkaraïÃni / so 'bhij¤a÷ sarvayÃnaniryÃïamukhÃnÃm / tena saædhÃritÃni sarvatathÃdhi«ÂhÃnÃni / tena saæg­hÅtà sarvabuddhabodhi÷ / tenÃdhÃritÃ÷ sarvatathÃgatakoÓÃ÷ / sa ga¤jadhara÷ sarvatathÃgataguhyÃnÃm / sa mÆrdhaprÃpta÷ sarvabodhisattvaguhyamaï¬alasya / sa ÓÆra÷ sarvakleÓavaæÓavik«obhitÃsu / sa daiÓika÷ saæsÃrÃÂavÅprÃptÃnÃm / sa vaidya÷ kleÓÃturÃïÃm / so 'gra÷ sarvasattvÃnÃm / sa indra÷, sa jye«Âha÷ sarvÃryapudgalÃnÃm / sa uttama÷ sarvÃryaÓrÃvakapratyekabuddhÃnÃm / (##) sa karïadhÃra÷ saæsÃrasÃgaraprÃptÃnÃm / tenÃkar«itaæ mahattvasattvavinayopÃyajÃlam / tena vyavalokitÃni paripakvajagadindriyÃïi / sa saæprayukta÷ sarvasattvÃnÃm, paripÃlanayukta÷ sarvabodhisattvÃnÃm / sa saægÃyanaprayukta÷ sarvabodhisattvakriyÃsu / sa saæsthita÷ sarvatathÃgatapar«anmaï¬ale«u / sa pratibhÃsaprÃpta÷ sarvajagadbhavane«u / so 'nupalipta÷ sarvalokadharmai÷ / sa samatikrÃnta÷ sarvamÃravi«ayebhya÷ / so 'nugata÷ sarvabuddhavi«ayam / so 'nÃvaraïaprÃpta÷ sarvabodhisattvavi«aye / sa pÆjÃprayukta÷ sarvatathÃgatÃnÃm / sa ekotÅbhÃvagata÷ sarvabuddhadharme«u / tasyÃvabaddho 'bhi«ekapaÂÂa÷ / tenÃdhyÃsitaæ mahÃdharmarÃjyam / so 'bhi«ikta÷ sarvaj¤aj¤Ãnavi«aye / tata÷ prabhava÷ sarvabuddhadharmÃïÃm / tasya bodhiprÃptaæ sarvaj¤aj¤ÃnÃdhipatyam / tadvadatu me Ãrya÷ - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam, yathà pratipadyamÃno bodhisattvo bodhimadhigacchati, sarvabuddhadharmÃn pratimÃnayati, yathÃnimantritaæ sattvadhÃtumuttÃrayati, yathÃbhirƬhÃæ pratij¤Ãæ nistÃrayati, mahÃbodhicaryÃrambhaæ samÃÓvÃsayati sadevakaæ lokaæ na visaævadati, Ãtmanà sarvabuddhadharmasaæghÃn vyavacchinatti / buddhÃvaæÓamaÓÆnyÅkaroti bodhisattvakulam / saædhÃrayati tathÃgatanetrÅm // atha khalu maitreyo bodhisattva÷ sarvaæ tatpar«anmaï¬alamavalokya sudhanaæ Óre«ÂhidÃrakamupadarÓayannevamÃha - paÓyatha kulaputrà imaæ Óre«Âhiputram, yo 'yaæ mÃæ bodhisattvacaryÃguïaparini«pattiæ parip­cchati / e«a mÃr«Ã÷ Óre«ÂhidÃraka÷ anena vÅryÃrambheïa, anayà arthikatayÃ, etena cchandasamÃdÃnena, etayà d­¬hÃÓayatayÃ, anivartyavÅryatayÃ, etayà buddhadharmÃt­ptatayÃ, etayà viÓe«aparimÃrgaïatayÃ, etayà dÅptaÓiraÓcailopamatayÃ, etayà kalyÃïamitradarÓanakÃmatayÃ, etayà kalyÃïamitraparyupÃsanÃparikhedatayà sarvakalyÃïamitrÃïi parimÃrgamÃïa÷ parip­cchan paryupÃsÅno ma¤juÓriyà kumÃrabhÆtena saæpre«ito dhanyÃkarÃnnagarÃdupÃdÃya sarvadak«iïÃpathamaÂan daÓottaraæ kalyÃïamitraÓataæ parip­cchan yÃvanmamÃntikamanuprÃpta÷ sarvaparikhedavigatenÃdhyÃÓayena / durlabhaæ kulaputrà evaærÆpÃïÃæ mahÃyÃnasaæprasthitÃnÃæ mahÃpratij¤ÃsamÃrƬhÃnÃæ mahÃrambhavyavasitamÃnasÃnÃæ mahÃkaruïÃsaænaddhagÃtrÃïÃæ mahÃmaitrÅsattvaparitrÃïamatÅnÃæ mahÃvÅryapÃramitodyuktÃnÃæ mahÃsattvasÃrthaparipÃlanÃbhiyuktÃnÃæ mahÃsaæsÃrasÃgarasattvatÃraïapratipannÃnÃæ sarvaj¤atÃmÃrgasaæprasthitÃnÃæ mahÃdharmanausamudÃnayanodyuktÃnÃæ mahÃdharmaratnapuïyasamudÃnayanak­tavyavasÃyÃnÃæ mahÃdharmayaj¤asaæbhÃropacayodyuktÃnÃæ nÃmadheyaÓravaïaæ và rÆpakÃyadarÓanaæ và gocarasaævÃso và caryÃsabhÃgatà và / tatkasya heto÷? e«a hi kulaputrÃ÷ satpuru«a÷ sarvajagatparitrÃïÃya abhyutthita÷, sarvadu÷khasattvaparimocanatÃyai sarvadurgatisamuccho«aïÃya sarvÃk«aïavinivartanÃya sarvavi«amamÃrgaparivartanatÃyai sarvÃj¤ÃnatamondhakÃravidhamanatÃyai sarvasaæsÃrakÃntÃrasamatikramaïatÃyai sarvagaticakravinivartanatÃyai sarvamÃravi«ayasamatikramaïatÃyai sarvaniketasthÃnoccalanatÃyai sarvÃlayanilayonnodanatÃyai kÃmapaÇkasamuddharaïatÃyai nandÅrÃgaprahÃïÃya d­«ÂibandhananirhÃraïÃya satkÃyÃbhi«vaÇgavinivartanatÃyai saæj¤ÃpÃÓasamucchedanatÃyai (##) viparyÃsapathavinivartanatÃyai anuÓalyasamÃb­æhaïatÃyai nivaraïakavÃÂanirbhedanatÃyai ÃvaraïaparvatavikiraïatÃyai t­«ïÃjÃloddharaïatÃyai avidyÃsaæyojanaviÓle«akaraïatÃyai bhavoddyotakaraïatÃyai mÃyÃÓÃÂhyaprahÃïÃya cittakÃlu«yaprasÃdanÃya saæÓayavimativilekhanasamuddharaïatÃyai aj¤ÃnamahaughottaraïatÃyai sarvasaæsÃrado«avijugupsanatÃyai pratipanna÷ // e«a hi kulaputrÃ÷ satpuru«a÷ sattvÃnÃæ caturoghottaraïatÃyai mahÃdÃnaæ mahÃdharmanÃvaæ samudÃnetukÃmo d­«ÂipaÇkanimagnÃnÃæ mahÃdharmasetuæ sthÃpayitukÃmo mohÃndhakÃraprÃptÃnÃæ j¤ÃnÃlokaæ kartukÃma÷ saæsÃrakÃntÃraprana«ÂÃnÃmÃryamÃrgaæ saædarÓayitukÃma÷ mahÃkleÓavyÃdhiprapŬitÃnÃæ dharmabhai«ajyaæ pradÃtukÃmo jÃtijarÃmaraïopadrutÃnÃmam­tadhÃtuæ dÃtukÃma÷ trividhÃgnisaæpradÅptÃnÃæ Óamathasalilena prahlÃdayitukÃma÷ Óokaparidevadu÷khadaurmanasyopÃyÃsasaætaptÃnÃæ mahÃÓvÃsaæ dÃtukÃmo bhavacÃrakÃvaruddhÃnÃæ j¤ÃnaprahÃïaæ dÃtukÃmo d­«ÂibandhanabaddhÃnÃæ praj¤ÃÓastramupasaæhartukÃma÷ traidhÃtukanagarÃvaruddhÃnÃæ mok«advÃraæ darÓayitukÃma÷ traidhÃtukanagarÃvaruddhÃnÃæ muktidvÃraæ darÓayitukÃma÷ ak«emadigabhimukhÃnÃæ k«emÃæ diÓamupadarÓayitukÃma÷ kleÓasaæskÃropadrutÃnÃæ mahÃÓvÃsaæ dÃtukÃmo durgatiprapÃtabhayabhÅtÃnÃæ hastÃlambaæ dÃtukÃma÷ skandhavadhakapraghÃtitÃnÃæ nirvÃïanagaramupadarÓayitukÃmo dhÃtÆragapariv­tÃnÃæ ni÷saraïamÃkhyÃtukÃma÷ ÃyatanaÓÆnyagrÃmasaæniÓritÃnÃæ praj¤Ãlokena ni«kÃÓayitukÃma÷ kutÅrthapratipannÃn samyaktÅrthamavatÃrayitukÃma÷ amitrahastagatÃnÃæ bhÆtakalyÃïamitrÃïi darÓayitukÃmo bÃladharmagocarÃbhiratÃnÃmÃryadharme«u prati«ÂhÃpayitukÃma÷ saæsÃrapurÃbhiratÃnuccÃlya sarvaj¤atÃpuraæ praveÓayitukÃma÷ // sa e«a kulaputrÃ÷ satpuru«a÷ evaæ sattvaparitrÃïÃya apratiprasrabdho bodhicittotpÃdaviÓuddhiæ parimÃrgamÃïo 'yamaparikhinno mahÃyÃnasamudÃnayÃya, aparit­pta÷, sarvadharmameghayÃnai÷, nityodyukta÷ sarvasaæbhÃraparipÆraïÃya, anik«iptadhura÷ sarvadharmamukhaparyavadÃpanÃya, asaæÓritavÅrya÷ sarvabodhisattvacaraïatÃyai, anivartaprayoga÷ sarvapraïidhÃnÃbhinirhÃrÃya, avit­pta÷ sarvakalyÃïamitradarÓanena, aklÃntakÃya÷ sarvakalyÃïamitraparyupÃsanena, pradak«iïagrÃhÅ sarvakalyÃïamitrÃvavÃdÃnuÓÃsanÅ«u // durlabhÃ÷ kulaputrÃste sattvÃ÷ sarvaloke, ye 'nuttarÃyÃæ samyaksaæbodhau praïidadhati / ataste durlabhatarÃ÷ sattvÃ÷, ye 'nuttarÃæ samyaksaæbodhimabhisaæprasthitÃ÷ / Åd­Óena vÅryÃrambhaprayogena buddhadharmÃn samudÃnayanti / Åd­Óyà tÅvracchandikatayà bodhisattvamÃrgaæ parye«ante / Åd­Óyà arthikatayà bodhisattvacaryÃæ pariÓodhayanti / Åd­Óena Órameïa kalyÃnamitrÃïi paryupÃsate / Åd­Óyà dÅptaÓiraÓcailopamatayà kalyÃïamitraj¤Ãnaæ na vilomayanti / Åd­Óyà d­¬hÃdhyÃÓayapratipattyà kalyÃïamitrÃnuÓÃsanÅ«u pratipadyante / Åd­Óyà pradak«iïagrÃhitayà sarvabodhyaÇgÃni samÃrjayanti / Åd­Óyà sarvalÃbhasatkÃraÓlokÃnarthikatayà bodhisattvÃdhyÃÓayadhÃtumavikopakriyayà (##) Åd­Óyà g­habhogakÃmaratisukhamÃtÃpit­j¤Ãtisarvavastvanapek«aparityÃgatayà bodhisattvamahÃyÃnÃn parye«ante / Åd­Óyà kÃyajÅvitanirapek«atayà sarvaj¤atÃmabhila«ante / na hi kulaputrastÃmanye bodhisattvÃ÷ kalpakoÂÅniyutaÓatasahasrairbodhisattvacaryÃpraïidhiparipÆrimadhigami«yante buddhabodhau vasanto bhavi«yanti buddhak«etrapariÓuddhau vÃ, sattvaparipÃkavinaye vÃ, dharmadhÃtuj¤ÃnapraveÓe vÃ, pÃramitÃsamudÃgame vÃ, caryÃjÃlapravistÃre vÃ, praïidhÃnÃbhinirhÃraparipÆryÃæ vÃ, mÃrakarmasamatikramaïe vÃ, kalyÃïamitrÃrÃgaïe vÃ, sarvabodhisattvacaryÃsamudÃnayapariÓodhane vÃ, samantabhadrabodhisattvacaryÃbhinirhÃrabalaparini«pattau và samudÃgami«yanti, yade«o 'nena ekajanmapratilambhena adhigami«yati // atha khalu maitreyo bodhisattvo mahÃsattva÷ sudhanasya Óre«ÂhidÃrakasya bhÆtaguïavarïakÅrtanaæ k­tvà tadÃrambaïaæ ca prÃïiÓatasahasrÃïÃæ bodhyaÇgÃÓayaæ d­¬hÅk­tya sudhanaæ Óre«ÂhidÃrakametadavocat - sÃdhu sÃdhu kulaputra, yena te sarvalokahitasukhÃya sarvasattvadhÃtuparitrÃïÃya sarvabuddhadharmapratilambhÃya anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / sulabdhÃste kulaputra lÃbhÃ÷, svÃgataÓca tvaæ manu«yapratilambha÷ / sujÅvitaæ te jÅvaloke«u / ÃrÃdhitaÓca te buddhotpÃda÷ / sud­«ÂaÓca te ma¤juÓrÅ÷ kalyÃïamitram / subhÃjanatà ca te saætÃnasya / svabhi«yanditaÓca tvaæ kuÓalamÆlai÷ / sÆpastabdhaÓca Óukladharmai÷ / suviÓodhità ca te udÃrÃdhimuktikalyÃïÃdhyÃÓayatà / samanvÃh­taÓcÃsi sarvabuddhai÷ / suparig­hÅtaÓca tvaæ kulaputra kalyÃïamitrai÷, yena te 'dhyÃÓayena anuttarÃyÃæ samyaksaæbodhau cittamutpÃditam / tatkasya heto÷? bodhicittaæ hi kulaputra bÅjabhÆtaæ sarvabuddhadharmÃïÃm / k«etrabhÆtaæ sarvajagacchukladharmavirohaïatayÃ, dharaïibhÆtaæ sarvalokapratiÓaraïatayÃ, vÃribhÆtaæ sarvakleÓamalanirdhÃvanatayÃ, vÃyubhÆtaæ sarvalokÃniketatayÃ, agnibhÆtaæ sarvad­«ÂyupÃdÃnakak«anirdahanatayÃ, sÆryabhÆtaæ sarvasattvabhavanÃvabhÃsanatayÃ, candrabhÆtaæ Óukladharmamaï¬alaparipÆraïatayÃ, pradÅpabhÆtaæ dharmÃlokakaraïatayÃ, cak«urbhÆtaæ samavi«amasaædarÓanatayÃ, mÃrgabhÆtaæ sarvaj¤atÃnagarapraveÓanatayÃ, tÅrthabhÆtaæ kutÅrthavivarjanatayÃ, yÃnabhÆtaæ sarvabodhisattvÃbhirohaïatayÃ, dvÃrabhÆtaæ sarvabodhisattvacaryÃmukhapraveÓanatayÃ, vimÃnabhÆtaæ samÃdhibhÃvanÃdhyÃÓanatayÃ, udyÃnabhÆtaæ dharmaratyanubhÃvanatayÃ, layanabhÆtaæ sarvajagatparitrÃïatayÃ, pratiÓaraïabhÆtaæ sarvalokahitavahanatayÃ, niÓrayabhÆtaæ sarvabodhisattvacaraïatayÃ, pit­bhÆtaæ sarvabodhisattvÃrak«aïatayÃ, janayitrÅbhÆtaæ sarvasattvÃnÃm, dhÃtrÅbhÆtaæ sarvata÷ paripÃlanatayÃ, rÃjabhÆtaæ sarvaÓaik«ÃÓaik«apratyekabuddhacittÃbhibhavanatayÃ, adhipatibhÆtaæ sarvapraïidhÃnaviÓi«ÂatayÃ, mahÃsÃgarabhÆtaæ sarvaguïaratnasamavasaraïatayÃ, mahÃmerubhÆtaæ sarvasattvasamacittatayÃ, cakravÃlabhÆtaæ sarvalokapratiÓaraïatayÃ, himavadbhÆtaæ j¤Ãnau«adhivivardhanatayÃ, gandhamÃdanabhÆtaæ sarvaguïagandhÃÓrayatayÃ, gaganabhÆtaæ mahÃguïavistÅrïatayÃ, padmabhÆtaæ sarvalokadharmÃnupaliptatayÃ, nÃgabhÆtaæ dÃntÃjÃneyatayÃ, ÃjÃneyÃÓvabhÆtaæ sarvakhaÂuÇkatÃvigatatayÃ, sÃrathibhÆtaæ mahÃyÃnapratilayanapÆrvaægamanatayÃ, bhai«ajyabhÆtaæ (##) kleÓavyÃdhicikitsanatayÃ, pÃtÃlabhÆtaæ sarvÃkuÓaladharmaparyavadÃnakaraïatayÃ, vajrabhÆtaæ sarvadharmanirvedhanatayÃ, gandhakaraï¬akabhÆtaæ guïagandhakaraïatayÃ, mahÃpu«pabhÆtaæ sarvalokÃbhirucitadarÓanatayÃ, himacandanabhÆtaæ rÃgasaætÃpaprahlÃdanatayÃ, kalÃpabhÆtaæ sarvadharmadhÃtuspharaïatayÃ, sudarÓanamahÃbhai«ajyarÃjabhÆtaæ sarvakleÓavyÃdhinirghÃtanatayÃ, vigamabhai«ajyabhÆtaæ sarvÃnuÓayaÓalyasamuddhÃtanatayÃ, indrabhÆtaæ sarvendriyÃdhipateyatayÃ, vaiÓravaïabhÆtaæ sarvadÃridryasamucchedanatayÃ, ÓrÅbhÆtaæ sarvaguïÃlaækÃratayÃ, vibhÆ«aïabhÆtaæ sarvabodhisattvopaÓobhanatayÃ, kalpoddÃhÃgnibhÆtaæ sarvadu«k­tanirdahanatayÃ, anirv­ttamÆlamahÃbhai«ajyarÃjabhÆtaæ sarvabuddhadharmavivardhanatayÃ, nÃgamaïibhÆtaæ sarvakleÓavi«anivartanatayÃ, udakaprasÃdamaïiratnabhÆtaæ sarvakÃlu«yÃpanayanatayÃ, cintÃmaïirÃjabhÆtaæ sarvÃrthasaæsÃdhanatayÃ, bhadraghaÂabhÆtaæ sarvÃbhiprÃyaparipÆraïatayÃ, kÃmaædadav­k«abhÆtaæ sarvaguïÃlaækÃrÃbhipravar«aïatayÃ, haæsalak«aïavastrabhÆtaæ sarvasaæsÃrado«Ãsaæs­«ÂatayÃ, karpÃsatantubhÆtaæ prak­tiprabhÃsvaratayÃ, lÃÇgalabhÆtaæ sattvÃÓayak«etraviÓodhanatayÃ, nÃrÃcabhÆtaæ satkÃyadharmanistìanatayÃ, bÃïabhÆtaæ du÷khalak«yanirvedhanatayÃ, ÓaktibhÆtaæ kleÓaÓatruvijayÃya, varmabhÆtamayoniÓomanaskÃrasaæchÃdanatayÃ, khaÇgabhÆtaæ kleÓaÓira÷prapÃtanatayÃ, asipatrabhÆtaæ mÃnamadadarpasaænÃhacchedanatayÃ, k«uraprabhÆtamanuÓayadharmanirvedhanatayÃ, ÓÆradhvajabhÆtaæ mÃnadhvajaprapÃtanatayÃ, ÓastrabhÆtamaj¤ÃnataruprapÃtanatayÃ, kuÂhÃrabhÆtaæ du÷khav­k«asaæchedanatayÃ, praharaïabhÆtaæ sarvopadravaparitrÃïatayÃ, hastabhÆtaæ pÃramitÃÓarÅraparipÃlanatayÃ, caraïabhÆtaæ sarvaguïaj¤Ãnaprati«ÂhÃnatayÃ, ÓalÃkÅbhÆtamavidyÃkoÓapaÂalapariÓodhanatayÃ, Ãb­æhaïabhÆtaæ satkÃyaÓalyasamÃb­æhaïatayÃ, e«aïÅbhÆtamanuÓayakaïÂakakar«aïatayÃ, mitrabhÆtaæ saæsÃrabandhanaparimok«aïatayÃ, dravyabhÆtaæ sarvÃnarthapratibÃdhanatayÃ, ÓÃst­bhÆtaæ sarvabodhisattvacaryÃniryÃïapathÃbhij¤atayÃ, nidhÃnabhÆtamak«ayapuïyatayÃ, utsabhÆtamak«ayaj¤ÃnatayÃ, ÃdarÓamaï¬alabhÆtaæ sarvadharmamukhapratibhÃsasaædarÓanatayÃ, puï¬arÅkabhÆtamanÃvilatayÃ, mahÃnadÅbhÆtaæ pÃramitÃsaægrahavastusrota÷pravahanatayÃ, mahÃbhÆjagendrabhÆtaæ dharmameghÃbhipravar«aïatayÃ, jÅvitendriyabhÆtaæ sarvabodhisattvamahÃkaruïÃsaædhÃraïatayÃ, am­tabhÆtamamaradhÃtusaæprÃpaïatayÃ, samantapÃÓajÃlabhÆtaæ sarvavineyasattvasaægrahÃkar«aïatayÃ, gandhakaraï¬abhÆtaæ sarvaguïagandhÃdhÃraïatayÃ, agadabhÆtamatyantÃrogyakaraïatayÃ, prativi«abhÆtaæ kÃmarativi«anirvi«ÅkaraïatayÃ, mantradhÃraïÅbhÆtaæ sarvÃyoniÓovi«aparyÃdÃnatayÃ, vÃtamaï¬alÅbhÆtaæ sarvÃvaraïanivaraïab­æhaïatayÃ, ratnadvÅpabhÆtaæ sarvabodhipak«yadharmaratnÃkaratayÃ, gotrabhÆtaæ sarvaÓukladharmasaæbhÃvanatayÃ, ÃkarabhÆtaæ sarvaguïadharmÃyadvÃratayÃ, pattanabhÆtaæ sarvabodhisattvavaïiksaæsevanatayÃ, rasadhÃtubhÆtaæ sarvakarmakleÓÃvaraïasaæÓodhanatayÃ, madhukalpabhÆtaæ sarvaj¤atÃsaæbhÃraparipÆraïatayÃ, mÃrgabhÆtaæ sarvabodhisattvasarvaj¤atÃpuropagamanatayÃ, bhÃjanabhÆtaæ sarvaÓukladharmasaædhÃraïatayÃ, v­«ÂibhÆtaæ kleÓaraja÷praÓamanatayÃ, prati«ÂhÃnabhÆtaæ sarvabodhisattvavyavasthÃnanirdeÓanatayÃ, ayaskÃntabhÆtaæ ÓrÃvakavimuktyasaæÓle«aïatayÃ, vai¬ÆryabhÆtaæ svabhÃvavimalatayÃ, indranÅlabhÆtaæ sarvaÓrÃvakapratyekabuddhasarvalokaj¤ÃnaparyÃdÃnÃbhibhavanatayÃ, yÃmabherÅbhÆtaæ kleÓaprasuptasattvaprabodhanatayÃ, (##) prasannodakabhÆtamanÃvilatayÃ, jÃmbÆnadasuvarïÃlaækÃrabhÆtaæ sarvasaæsk­tÃvacarakuÓalamÆlopacayajihmÅkaraïatayÃ, mahÃÓailendrarÃjabhÆtaæ sarvatrailokyÃcyutatayÃ, trÃïabhÆtaæ ÓaraïagatÃparityÃgitayÃ, arthabhÆtamarthaprativahanatayÃ, cittabhÆtaæ h­dayasaætu«ÂikaraïatayÃ, yaj¤opakaraïabhÆtaæ sarvajagatsaætarpaïatayÃ, buddhibhÆtaæ sarvajagaccittajye«ÂhaÓre«ÂhatayÃ, nidhÃnabhÆtaæ sarvabuddhadharmodgrahaïatayÃ, uddÃnabhÆtaæ sarvabodhisattvacaryÃpraïidhÃnasaægrahaïatayÃ, pÃlakabhÆtaæ sarvalokÃnupÃlanatayÃ, Ãrak«akabhÆtaæ sarvapÃpavinivartanatayÃ, indrajÃlabhÆtaæ kleÓÃsurÃkar«aïatayÃ, varuïapÃÓabhÆtaæ vineyÃkar«aïatayÃ, indrÃgnibhÆtaæ sarvavÃsanÃnuÓayakleÓanirdahanatayÃ, caityabhÆtaæ sadevamÃnu«Ãsurasya lokasya / iti hi kulaputra bodhisattvaÓcÃnyaiÓcÃpramÃïairguïaviÓe«ai÷ samanvÃgata÷ / saæk«iptena kulaputra yÃvanta÷ sarvabuddhadharmÃ÷ sarvabuddhaguïÃÓca, tÃvanto bodhicittaguïÃÓca tÃvanto bodhicittaguïÃnuÓaæsà anugantavyÃ÷ / tatkasya heto÷? ata÷ prabhavati sarvabodhisattvacaryÃmaï¬alam / ato niryÃnti atÅtÃnÃgatapratyutpannÃ÷ sarvatathÃgatÃ÷ / tasmÃttarhi kulaputra yena anuttarÃyÃæ samaksaæbodhau cittamutpÃditam, so 'pramÃïaguïasamudito bhavati sarvaj¤atÃcittÃdhyÃÓayasusaæg­hÅtatvÃt // tadyathÃpi nÃma kulaputra, astyabhayà nÃmau«adhi÷ / tayà pa¤ca bhayÃni na bhavanti / tadyathà - agninà na dahyate, vi«asya na Ãkramati, Óastreïa na k«aïyate, udakena nohyate, dhÆmena na mriyate / evameva kulaputra sarvaj¤atÃcittau«adhiparig­hÅto bodhisattvo rÃgÃgninà na dahyate, vi«ayavi«amasya nÃkramati, kleÓaÓastreïa na k«aïyate, bhavaughena nohyate, saækalpadhÆmena na mriyate / tadyathà kulaputra astyanirmuktà nÃmau«adhi÷ / tayà g­hÅtayà sarvaparopakramabhayÃni na bhavanti / evameva bodhicittaj¤Ãnau«adhiparig­hÅtasya bodhisattvasya sarvasaæsÃropakramabhayÃni na bhavanti / tadyathà kulaputra, asti maghÅ nÃmau«adhi÷ / tayà g­hÅtayà gandhenaiva sarvÃÓÅvi«Ã÷ palÃyante / evameva bodhicittagandhenaiva sarvakleÓÃÓÅvi«Ã÷ palÃyante / tadyathà kulaputra aparÃjitabhai«ajyag­hÅta÷ puru«o 'jayo bhavati sarvaÓatrumaï¬alena, evameva sarvaj¤atÃcittÃparÃjitabhai«ajyag­hÅto bodhisattvo durghar«o bhavati sarvamÃrapratyarthikamaï¬alena / tadyathà kulaputra asti vigamo nÃma bhai«ajyam / tena sarvaÓalyÃ÷ patanti / evameva bodhicittavigamabhai«ajyaparig­hÅtasya bodhisattvasya sarvarÃgado«amohad­«ÂiÓalyÃ÷ patanti / tadyathà kulaputra asti sudarÓano nÃma mahÃbhai«ajyarÃja÷ / tadg­hÅta÷ sarvavyÃdhÅnnirghÃtayati / evameva bodhicittasudarÓanamahÃbhai«ajyarÃjag­hÅto bodhisattva÷ sarvakleÓÃj¤ÃnavyÃdhÅnnirghÃtayati / tadyathà kulaputra asti saætÃno nÃma mahÃbhai«ajyav­k«a÷ / tasya sahanipÃtità tvak sarvavraïÃn saærohayati, yathotpÃÂitÃsya tvak saæbhavati / evameva bodhisattvabÅjasaæbhÆta÷ sarvaj¤atÃsaætÃnav­k«a÷ sahadarÓanena ÓrÃddhÃnÃæ kulaputrÃïÃæ karmakleÓavraïÃn saærohayati / sa ca sarvaj¤atÃv­k«a÷ sarvalokena ak«ato 'nupahata÷ / tadyathà kulaputra astyanirv­ttamÆlà nÃma mahÃbhai«ajyajÃti÷, yasyÃ÷ prabhÃvena sarvajambudvÅpakà (##) v­k«Ã sarvà vivardhante, evameva bodhicittanirv­ttamÆlamahÃbhai«ajyaprabhÃvena sarvaÓaik«ÃÓaik«apratyekabuddhabodhisattvadharmataravo vivardhante / tadyathà kulaputra asti ratilambhà nÃmau«adhi÷ / sà yasya ÓarÅragatà bhavati, tasya kÃyacittakalyatà jÃyate / evameva sarvaj¤atÃcittotpÃdaratilambhau«adhi÷ sarvabodhisattvÃnÃæ kÃyacittakalyatÃæ saæjanayati / tadyathà kulaputra asti sm­tilabdhà nÃmau«adhi÷ / tayà cittasm­tirviÓudhyati / evameva sarvaj¤atÃcittotpÃdasm­tilambhau«adhirbodhisattvÃnÃæ sarvabuddhadharmÃnÃvaraïasm­tiviÓuddhaye saævartate / tadyathà kulaputra asti mahÃpadmà nÃmau«adhi÷ / tayà kalpamÃyu÷pramÃïaæ bhavati / evameva bodhicittamahÃdharmau«adhiprasito bodhisattvo 'saækhyeyakalpÃyurvaÓitÃprÃpto bhavati / tadyathà kulaputra asti ad­Óyà nÃmau«adhi÷ / tayà g­hÅtayà sarvamanu«yÃmanu«yairna d­Óyate / evameva bodhicittÃd­Óyamahau«adhig­hÅto vyavakÅrïavihÃrÅ bodhisattva÷ sarvamÃravi«aye na d­Óyate / tadyathà kulaputra asti sarvamaïiratnasamuccayaæ nÃma mahÃmaïiratnarÃjaæ mahÃsamudre / tasya anyalokadhÃtvasaækrÃntasya asthÃnamanavakÃÓo yanmahÃsamudrasya sarvakalpoddÃhÃgninà Óakyaæ tÃlamÃtramapi pariÓo«ayitum / evameva sarvaj¤atÃcittotpÃdasarvamaïiratnasamuccayamahÃmaïiratnarÃjÃdhyÃÓayasaætÃnagatÃnÃæ bodhisattvÃnÃmasthÃnamanavakÃÓo yadekakuÓalamapi sarvaj¤atÃpariïÃmitaæ praïaÓyet nedaæ sthÃnaæ vidyate / uts­«Âe ca puna÷ sarvaj¤atÃcittotpÃde sarvakuÓalamÆlÃnyupaÓu«yanti / tadyathà asti sarvaprabhÃsasamuccayaæ nÃma mahÃmaïiratnam / tena kaïÂhÃvasaktena sarvamaïiratnÃlaækÃrà jihmÅbhavanti / evameva bodhisattvasarvaprabhÃsasamuccayamahÃmaïiratnÃÓayÃlaækÃrÃvabaddho bodhisattva÷ sarvaÓrÃvakapratyekabuddhacittotpÃdaratnÃlaækÃrÃnabhibhavati / tadyathà kulaputra asti udakaprasÃdakaæ mahÃmaïiratnam / tadvÃriprak«iptaæ sarvakardamakÃlu«yaæ prasÃdayati / evameva bodhicittodakaprasÃdakamahÃmaïiratnaæ sarvakleÓakardamakÃlu«yaæ prasÃdayati / tadyathà kulaputra udakasaævÃsamaïiratnÃvabaddha÷ kaivarta udake na mriyate, evameva sarvaj¤atÃcittodakasaævÃsamaïiratnag­hÅto bodhisattva÷ sarvasaæsÃrasÃgare na mriyate / tadyathà kulaputra asti nÃgamaïivarmamahÃratnam / tena sahagate kaivartÃdayo jalajÅvina÷ sarvanÃgabhavanÃni praviÓanto 'dh­«yà bhavanti sarvanÃgoragai÷ / evameva sarvaj¤atÃcittotpÃdaj¤ÃnanÃgamaïidharmadhÃrÅ bodhisattva÷ sarvakÃmadhÃtubhavanÃni praviÓanna k«aïyate / tadyathà kulaputra ÓakrÃbhilagnamaïiratnÃvabaddha÷ Óakro devarÃjo sarvadevagaïÃnabhibhavati, evameva sarvaj¤atÃcittaÓakrÃbhilagnamahÃmaïiratnarÃjapraïidhimakuÂÃvabaddho bodhisattva÷ sarvatraidhÃtukamabhibhavati / tadyathà kulaputra cintÃrÃjamahÃmaïiratnag­hÅta÷ puru«a÷ sarvadÃridryÃnna bibheti, evameva sarvaj¤atÃcittotpÃdacintÃrÃjamahÃmaïiratnag­hÅto bodhisattva÷ sarvopakaraïajÅvikÃbhayebhyo na bibheti / tadyathà kulaputra sÆryakÃntamaïiratnaæ sÆryadarÓitamagniæ pramu¤cati, evameva sarvaj¤atÃcittotpÃdasÆryakÃntamaïiratnaæ praj¤ÃratnaraÓmisaæs­«Âaæ j¤ÃnÃgniæ pramu¤cati / tadyathà kulaputra candrakÃntaæ nÃma mahÃmaïiratnaæ candrÃbhayà sp­«ÂamudakadhÃrÃæ pramu¤cati, evameva bodhicittotpÃdacandrakÃntamahÃmaïiratnaæ kuÓalamÆlapariïÃmanÃcandraprabhÃsp­«Âaæ sarvakuÓalamÆlapraïidhitoyadhÃrÃ÷ (##) pramu¤cati / tadyathà kulaputra cintÃrÃjamaïimakuÂÃvabaddhÃnÃæ mahÃnÃgarÃjÃnÃæ nÃsti paropakramabhayam, evameva bodhicittamahÃkaruïÃcintÃrÃjamaïimakuÂÃvabaddhÃnÃæ nÃsti durgatyapÃyopasaækramabhayam / tadyathÃpi nÃma kulaputra jagadvyÆhagarbhaæ nÃma mahÃmaïiratnaæ sarvasattvÃbhiprÃyaparipÆraïatayà na kadÃcitk«ayamupaiti, evameva bodhisattvacittotpÃdasarvajagadvyÆhagarbhamahÃmaïiratnaæ sarvasattvÃbhiprÃyabodhipraïidhiparipÆraïatayà na kadÃcitk«ayamupaiti / tadyathà kulaputra rÃj¤aÓcakravartino mahÃmaïiratna÷ sa tamondhakÃravidhamaæ gacchati, anta÷puramadhyagataæ ca prabhÃsayati, evameva sarvaj¤atÃcittotpÃdacakravartimahÃmaïiratnaæ sarvamavidyÃndhakÃravidhamaæ sattvagati«u gacchati, kÃmadhÃtusthitaæ ca mahÃj¤ÃnÃlokamavamu¤cati / tadyathà kulaputra ye indranÅlamahÃmaïiratnÃbhayà sp­Óyante, sarve te indranÅlamahÃmaïiratnavarïà bhavanti, evameva sarvaj¤atÃcittotpÃdendranÅlamahÃmaïiratnaæ ye«u vicÃryate pre«yate, yÃni ca kuÓalamÆlÃni sarvaj¤atÃcittotpÃdena pariïamyante, tÃni sarvÃïi sarvaj¤atÃmahÃmaïiratnavarïÃni bhavanti / tadyathà kulaputra vai¬Æryamaïiratnaæ var«aÓatasahasramapi amedhyamadhyagataæ ti«Âhat sarvadaurgandhyena sÃrdhaæ na saævasati, evameva sarvaj¤atÃcittotpÃdÃtyantavimalaviÓuddhaprabhamaïiratnaæ sarvap­thagjanaÓaik«ÃÓaik«apratyekabuddhaguïaratnÃkarÃnabhibhavati / tadyathà kulaputra ekamÃgneyaæ nÃma mahÃmaïiratnaæ sarvatamondhakÃraæ vidhamati, evameva ekasarvaj¤atÃcittotpÃdÃgneyamahÃmaïiratnaæ vipaÓyanÃsaæprayuktaæ yoniÓo manasikÃrata÷ sarvamaj¤ÃnatamondhakÃraæ vidhamati / tadyathà kulaputra mahÃsamudre potÃropitamanardhyeyamaïiratnaæ vaïigghastagataæ nagaraprati«ÂhÃni kÃcamaïiÓatasahasrÃïyabhibhavati varïataÓca ÃyataÓca, evameva saæsÃramahÃsamudragatamapi sarvaj¤atÃcittotpÃdÃnarghamahÃmaïiratnaæ praïidhipotÃropitaæ prathamacittotpÃdikabodhisattvÃdhyÃÓayasaætÃnagatamaprÃptameva sarvaj¤atÃnagaraæ vimuktinagaraæ pravi«ÂÃn sarvaÓrÃvakapratyekabuddhakÃcamaïikÃnabhibhavati / tadyathÃsti vaÓirÃjaæ nÃma maïiratnaæ yajjambudvÅpagatameva catvÃriæÓadyojanasahasrasthitÃnÃæ candrasÆryamaï¬alÃnÃæ bhavanavimÃnapratibhÃsavyÆhÃn saædarÓayati, evameva sarvaguïapariÓodhitaæ sarvaj¤atÃcittotpÃdavaÓirÃjamaïiratnaæ saæsÃragatameva dharmadhÃtugaganagocarÃïÃæ tathÃgatamahÃj¤ÃnasÆryacandramasÃæ sarvabuddhavi«ayamaï¬alapratibhÃsavyÆhÃn saædarÓayati / tadyathà kulaputra yÃvaccandrasÆryamaï¬alÃni prabhayÃvabhÃsayanti, atrÃntare ye keciddhanadhÃnyaratnajÃtarÆparajatapu«pagandhamÃlyavastraparibhogÃ÷, sarve te vaÓirÃjamaïiratnasya mÆlyaæ na k«amante, evameva yÃvat tryadhvasu sarvaj¤aj¤Ãnaæ dharmadhÃtuvi«ayamavabhÃsayati, atrÃntare yÃni kÃniciddevamanu«yasarvaÓrÃvakapratyekabuddhakuÓalÃni sÃsravÃïyanÃsravÃïi vÃ, sarvÃïi tÃni bodhicittotpÃdavaÓirÃjamahÃmaïiratnasya mÆlyaæ na k«amante / tadyathà kulaputra asti sÃgaravyÆhagarbhaæ nÃma mahÃmaïiratnaæ yatsarvamahÃsÃgaravyÆhÃn saædarÓayati, evameva bodhicittotpÃdasÃgaravyÆhagarbhamahÃmaïiratnaæ sarvaj¤aj¤Ãnavi«ayasÃgaravyÆhaæ saædarÓayati / tadyathà kulaputra cintÃrÃjamaïiratnaæ sthÃpayitvà nÃsti kiæcitprativiÓi«Âataraæ divyena jÃmbÆnadasuvarïena, evameva sarvaj¤aj¤ÃnacintÃrÃjamahÃmaïiratnaæ (##) sthÃpayitvà nÃsti kiæcitprativiÓi«Âataraæ bodhicittotpÃdadivyajÃmbÆnadasuvarïena / tadyathà kulaputra nÃgamaï¬alasiddha Ãhituï¬ika÷ sarvanÃgoragÃn vaÓe sthÃpayati, evameva sarvaj¤atÃcittotpÃdapratipattinÃgamaï¬alasiddho bodhisattvÃhituï¬ika÷ sarvakleÓanÃgoragÃn vaÓe sthÃpayati / tadyathà kulaputra praharaïag­hÅta÷ ÓÆro durghar«o bhavati Óatrumaï¬alena, evameva sarvaj¤atÃcittotpÃdapraharaïag­hÅto bodhisattvo durghar«o bhavati sarvakleÓaÓatrumaï¬alena / tadyathà kulaputra divyoragasÃracandanasya ekacÆrïadhÃraïaæ sÃhasraæ lokadhÃtuæ gandhena spharati, kar«apramÃïaæ sarvatrisÃhasre lokadhÃturatnaparipÆrïena mÆlyaæ na k«amate, evameva sarvaj¤atÃcittotpÃdadivyoragasÃracandanasyaikÃdhyÃÓayadhÃtu÷ sarvadharmadhÃtuæ guïagandhena spharati, sarvaÓaik«ÃÓaik«apratyekabuddhacittÃni cÃbhibhavati / tadyathà kulaputra himavaccandanaæ nÃma mahÃcandanaratnaæ sarvadÃhaæ praÓamayati, sarvaæ cÃÓrayaæ ÓÅtalÅkaroti, evameva sarvaj¤atÃcittotpÃdahimavaccandanaratnaæ sarvakleÓasaækalparÃgado«amohadÃhaæ praÓamayati, j¤ÃnÃÓrayaæ ca prahlÃdayati / tadyathà kulaputra ye sumeruæ parvatarÃjamupasaækrÃmanti, sarve te ekavarïà bhavanti yaduta suvarïavarïÃ÷, evameva ye sarvaj¤atÃcittotpÃdasamÃn bodhisattvÃnupasaækrÃmanti, sarve te ekavarïà bhavanti yaduta sarvaj¤atÃvarïÃ÷ / tadyathà kulaputra ya÷ pÃriyÃtrakasya kovidÃrasya cchavigandha÷ pravÃti, sa sarvajambudvÅpe sarvavÃr«ikÃjÃtisumanÃdÅnÃæ pu«pajÃtÅnÃæ na saævidyate, evameva yo bodhisattvasya sarvaj¤atÃcittotpÃdabÅjapraïidhiv­k«aguïaj¤Ãnatvaco gandha÷ pravÃti, sa sarvapratyavarakuÓalamÆlÃnÃæ sarvaÓrÃvakapratyekabuddhavÃr«ikÃjÃtisumanÃnÃmanÃsravaÓÅlasamÃdhipraj¤Ãvimuktivimuktij¤ÃnadarÓanÃnÃæ na saævidyate / tadyathà kulaputra pÃriyÃtrakasya kovidÃrasya ÓuÇgÅbhÆtasya veditavyaæ bahÆnÃæ pu«paÓatasahasrÃïÃmÃyadvÃraæ bhavi«yatÅti, evameva sarvaj¤atÃcittotpÃdapÃriyÃtrakav­k«asya kuÓalamÆlaÓuÇgÅbhÆtasya veditavyamasaækhyeyÃnÃæ devamanu«yÃïÃæ sÃsravanÃsravabodhikusumÃyadvÃraæ bhavi«yatÅti / tadyathà kulaputra ya÷ ekadivasaparibhÃvitasya pÃriyÃtrakusumairvastrasya tailasya và gandha÷ pravÃti, sa divasatasahasraparibhÃvitasya campakavÃr«ikÃsumanÃbhivastrasya và tailasya và na saævidyate / evameva ya ekajanmaparibhÃvitasya sarvaj¤atÃcittasaætÃnasya bodhisattvaguïaj¤Ãnagandho daÓasu dik«u sarvabuddhapÃdamÆle«u pravÃti, sa kalpaÓatasahasraparibhÃvitÃnÃæ sarvaÓrÃvakapratyekabuddhacittÃnÃmanÃsravakuÓaladharmaj¤Ãnagandho na saævidyate / tadyathà kulaputra asti nÃlÅkerÅ nÃma v­k«ajÃti÷ udyatake samudre saæbhÆtà / sà mÆlata upÃdÃya yÃvatpu«paphalaparyantÃtsarvakÃlaæ sarvasattvÃnÃæ na kadÃcinnopajÅvyà bhavati / evameva mahÃkaruïÃpraïidhimÆlasaæjÃto bodhisattvasya prathamasarvaj¤atÃcittotpÃdo yÃvatsaddharmasthitiparyavasÃnÃt sadevakasya lokasya na kadÃcinnopajÅvyo bhavati / tadyathà kulaputra asti hÃÂakaprabhÃsaæ nÃma rasajÃtam / tasya ekapalaæ lohapalasahasraæ svarïÅkaroti / na ca tadrasapalaæ Óakyaæ tena lohapalasahasreïa paryÃdÃtuæ na lohÅkartum / evameva ekasarvaj¤atÃcittotpÃdarasadhÃtu÷ kuÓalamÆlapariïÃmanÃj¤Ãnasaæg­hÅta÷ sarvakarmakleÓÃvaraïalohÃni (##) paryÃdÃya sarvadharmÃn sarvaj¤atÃvarïÃn karoti / na ca sarvaj¤atÃcittotpÃdarasadhÃtu÷ Óakyaæ sarvakarmakleÓalohai÷ saækleÓayituæ paryÃdÃtuæ và / tadyathà kulaputra kiyatparÅtto 'pyagniryÃvadupÃdÃnaæ labhate tÃvatÅæ jvÃlÃæ pramu¤cati, evameva kiyatparÅtto 'pi sarvaj¤atÃcittotpÃdÃgnirÃrambaïavyavakÅrïatayà yÃvat saæbhÃropÃdÃnaæ labhate, tÃvadvivardhate j¤ÃnÃrci÷pramocanatayà / tadyathà kulaputra ekasmÃtpradÅpÃdanekÃni pradÅpakoÂÅÓatasahasrÃïyÃdÅpyante, ak«aya eva pradÅpo bhavatyaparyÃdatta÷ sarvapradÅpaniryÃïai÷ evameva ekasmÃtsarvaj¤atÃcittotpÃdapradÅpÃdatÅtÃnÃgatapratyutpannÃnÃæ sarvatathÃgatÃnÃæ sarvaj¤atÃcittotpÃdapradÅpÃnÃæ dÅpyamÃnÃnÃmak«aya eva sa eka÷ sarvaj¤atÃcittotpÃdapradÅpo 'vabhÃti aparyÃdatta÷ sarvaj¤atÃcittotpÃdapradÅpaniryÃïai÷ / tadyathà kulaputra eka÷ pradÅpo yÃd­Óe g­he vÃtÃyane và praveÓyate, sahapraveÓito var«asahasrasaæcitamapi tamondhakÃraæ vidhamati avabhÃsaæ ca karoti, evameva ekasarvaj¤atÃcittotpÃdapradÅpo yÃd­Óe sattvÃÓayag­hagahane 'vidyÃtamondhakÃrÃnugate praveÓyate, sa sahapraveÓito 'nabhilÃpyakalpaÓatasahasrasaæcitamapi kleÓÃvaraïatamondhakÃraæ vidhamati, j¤ÃnÃlokaæ ca saæjanayati / tadyathà kulaputra yÃd­ÓÅ pradÅpavartirbhavati tÃd­Óaæ pradÅpo 'vabhÃsaæ karoti, yÃvÃæÓca snehasaæcayo bhavati tÃvaddÅpyate / evameva yasya bodhisattvasya yÃd­ÓÅ praïidhÃnavartiviÓe«atà bhavati, tÃd­Óaæ sarvaj¤atÃcittotpÃdapradÅpo dharmadhÃtvavabhÃsaæ karoti / yÃvacca mahÃkaruïÃcaryÃsnehasaæcayo bhavati, tÃvatsattvavinayak«etraviÓuddhibuddhakÃryaprabhÃvanà bhavati / tadyathà kulaputra divyajÃmbÆnadasuvarïÃlaækÃro vaÓavartino devarÃjasya mÆrdhnÃvabaddho 'saæhÃryo bhavati sarvakÃmÃvacarairdevaputrai÷, evameva pratipattiguïaprati«Âhita÷ sarvaj¤atÃcittotpÃdadivyajÃmbÆnadasuvarïÃlaækÃro 'vinivartanÅyÃnÃæ bodhisattvÃnÃæ mahÃpraïidhÃnamÆrdhnÃvabaddho 'saæhÃryo bhavati sarvabÃlap­thagjanaÓaik«ÃÓaik«apratyekabuddhai÷ / tadyathà kulaputra siæhasya m­garÃjasya nÃdena acirajÃtÃ÷ siæhapotÃ÷ pu«yanti, sarvam­gÃÓca vilayaæ gacchanti, evameva tathÃgatapuru«asiæhasya bodhicittasaævarïanasarvaj¤atÃnÃdena prayuktena sarvÃdikarmikabodhisattvasiæhapotÃ÷ pu«yanti buddhadharmai÷, sarvopalambhasaæniÓritÃÓca sattvà vilayaæ gacchanti / tadyathà kulaputra siæhasnÃyuk­tavÅïÃtantrÅÓabdena sarvavÅïÃtantrya÷ saæchidyante, evameva pÃramitÃÓarÅratathÃgatasiæhabodhicittotpÃdasnÃyutantrÅguïavarïaÓabdena sarvakÃmaguïarativÅïÃtantrya÷ saæchidyante, sarvaÓrÃvakapratyekabuddhacaryÃguïakathÃÓca saænirÆdhyante / tadyathà kulaputra gomahi«yajÃk«ÅrapÆrïamahÃsamudre ekasiæhadugdhabinduprak«epeïa sarvak«ÅrÃïyapakrÃmanti, na saædhayati, evameva kalpaÓatasahasrasaæcita÷ karmakleÓak«ÅramahÃsamudra÷ tathÃgatamahÃpuru«asiæhasarvaj¤atÃcittotpÃdadugdhaikabinduprak«epeïa sarvo 'navaÓe«a÷ k«ayaæ gacchanti, sarvaÓrÃvakapratyekabuddhavimuktayaÓca na saæti«Âhante, na saævasati / tadyathà kulaputra aï¬akoÓÃdanirgatasya kalaviÇkapotasya yo nÃdabalaviÓe«a÷ sarvabalavegasaæpannÃnÃæ himavannivÃsinÃæ sarvapak«igaïÃnÃæ na saævidyate, evameva ya÷ saæsÃrÃï¬akoÓagatasyÃdikarmikabodhisattvakalaviÇkapotasya mahÃkaruïÃbodhicittanÃdabalaviÓe«a÷ sarvaÓrÃvakapratyekabuddhÃnÃæ na saævidyate / tadyathà kulaputra yo 'cirajÃtasya mahÃgaru¬endrapotasya pak«avÃtabalaparÃkramo nayanapariÓuddhiguïaÓca, (##) sa sarvaÓarÅraprav­ddhÃnÃæ tadanye«Ãæ pak«iïÃæ na saævidyate, evameva ya÷ prathamacittotpÃdikasya tathÃgatamahÃgaru¬endrasya kulagotrasaæbhavasya bodhisattvamahÃgaru¬endrapotasya sarvaj¤atÃcittotpÃdabalaparÃkramo mahÃkaruïÃdhyÃÓayanayanapariÓuddhiguïaÓca, sa kalpaÓatasahasraniryÃtÃnÃæ sarvaÓrÃvakapratyekabuddhÃnÃæ na saævidyate / tadyathà kulaputra mahÃpuru«ahastagato nÃrÃca÷ kiyadd­¬hamapi varma nirbhinatti, evameva d­¬havÅryabodhisattvahastagata÷ sarvaj¤atÃcittotpÃdanÃrÃca÷ sarvad­«ÂyanuÓayavarmÃïi nirbhinatti / tadyathà kulaputra krodhÃvi«Âasya mahÃnagnasya yÃvallalÃÂe piÂakÃsti«Âhanti, tÃvadagh­«yo bhavati sarvajambudvÅpakairmanu«yai÷, evameva mahÃmaitrÅmahÃkarÆïÃvi«Âasya bodhisattvamahÃnagnasya yÃvadadhyÃÓayavadane sarvaj¤atÃcittotpÃdapiÂakà na vigacchanti, tÃvadagh­«yo bhavati sarvalokadhÃtuparyÃpannai÷ sarvamÃrai÷ sarvakarmabhiÓca / tadyathà kulaputra ya÷ Óik«itasye«vastrÃntevÃsina i«vastraj¤Ãne k­tÃbhyÃsasya ÓilpasthÃnayogabalaviÓe«a÷, sa sarvaÓik«itasya i«vastrÃcÃryasya na saævidyate, evameva ya÷ sarvÃdikarmikasya sarvaj¤atÃbhÆmyà k­tÃbhyÃsasya bodhisattvÃjÃneyasya praïidhij¤ÃnÃdhimukticaryÃbalaviÓe«a÷, so 'nutpÃditabodhicittÃnÃæ sarvaÓaik«ÃÓaik«apratyekabuddhÃnÃæ ca na saævidyate / tadyathà kulaputra i«vastraæ Óik«amÃïasya prathama÷ padabandhayogyÃbhyÃsa÷ pÆrvaægamo bhavati sarve«vastraj¤Ãnasya, evameva bodhisattvasya sarvaj¤abhÆmau Óik«amÃïasya prathamaæ sarvaj¤atÃcittÃdhyÃÓayasaæprasthÃnaæ pÆrvagamaæ bhavati sarvabuddhadharmÃdhigamÃya / tadyathà kulaputra mÃyÃkÃrasya mÃyÃgatavi«ayaæ saædarÓayamÃnasya prathamamantrapadasiddhyabhinirhÃrameva manasikurvÃïasya sarvakriyÃsiddhirbhavati, evameva bodhisattvasya sarvabuddhabodhisattvavi«ayavikurvÃ÷ saædarÓayata÷ prathamacittotpÃdapraïidhÃnÃbhinirhÃra evotthÃpako bhavati sarvabuddhabodhisattvavi«ayasya / tadyathà kulaputra sarvamÃyÃvidyÃmantrÃÓcÃrÆpiïo 'nidarÓanÃ÷ sarvamÃyÃnirmÃïarÆpagatÃni saædarÓayanti cittotpÃdena, evameva sarvaj¤atÃcittotpÃdaÓcÃrÆpyÃnidarÓana÷ sarvadharmadhÃtuæ viÂhapayati sarvaguïÃlaækÃravyÆhaiÓcittotpÃdavaÓitÃmÃtreïa / tadyathà kulaputra mÃrjÃrasya sahad­«ÂavicÃramÃtreïa sarvamÆ«ikà vilayamÃpadyante, evameva bodhisattvasya sarvaj¤atÃcittotpÃdÃdhyÃÓayaprayogavicÃramÃtreïa sarvakarmakleÓà vilayamÃpadyante / tadyathà kulaputra jÃmbÆnadasuvarïÃlaækÃra Ãbaddha÷ sarvÃbharaïÃni jihmÅkaroti, evameva bodhicittajÃmbÆnadasuvarïÃlaækÃrÃdhyÃÓayÃvabaddho bodhisattva÷ sarvaÓrÃvakapratyekabuddhaguïÃlaækÃrÃnabhibhavati jihmÅkaroti / tadyathà kulaputra ayaskÃntarÃjasya kiyatparÅtto 'pi dhÃtu÷ sarvad­¬hamÃyasaæ bandhanaæ sphoÂayati, evameva kiyatparÅtto 'pyadhyÃÓayotpÃdita÷ sarvaj¤atÃcittotpÃdadhÃtu÷ sarvad­«Âik­tÃvidyÃt­«ïÃbandhanÃni sphoÂayati / tadyathà kulaputra yatra yatraiva ayaskÃntadhÃturvicÃryate, tatra tatraiva sarvÃïÅtarÃïyayÃæsi palÃyante, na ti«Âhante na saædadhati / evameva yatra yatraiva sarvaj¤atÃcittotpÃdadhÃturvicÃryate kÃrme«u và kleÓe«u và ÓrÃvakapratyekabuddhavimuktau vÃ, tatastata eva karmakleÓÃ÷ sarvaÓrÃvakapratyekabuddhavimuktayaÓca palÃyante na ti«Âhanti, na saædadhati / tadyathà kulaputra makaraviddhÃÓrita÷ kaivarta÷ sarvodakaprÃïibhayavinirv­to bhavatyanupaghÃtaÓarÅro makaramukhagato 'pi, evameva adhyÃÓayabodhicittaviddhÃÓrito (##) bodhisattva÷ sarvasaæsÃrakarmakleÓabhayaviniv­tto bhavati sarvaÓrÃvakapratyekabuddhÃbhisamayÃntaraprÃptyanughÃtyo bhÆtakoÂÅsÃk«ÃtkriyÃpraïÃÓapathÃpatanatayà / tadyathà kulaputra am­tapÃnapÅta÷ puru«a÷ sarvaparopakramairna mriyate, evameva sarvaj¤atÃcittotpÃdÃm­tapÃnapÅto bodhisattva÷ sarvaÓrÃvakabhÆmi«u na mriyate, na coparamati bodhisattvamahÃkaruïÃpraïidhÃnÃt / tadyathà kulaputra a¤janasiddha÷ puru«a÷ sarvamanu«yabhavane«u cÃnuvicarati na ca sarvamanu«yaird­Óyate, evameva bodhicittotpÃdapraj¤Ãpraïidhyupastabdho bodhisattva÷ sarvamÃravi«aye«u cÃnuvicarati, sarvamÃraiÓca na d­Óyate / tadyathà kulaputra mahÃrÃjasaæniÓrita÷ puru«a÷ sarvaprÃk­tajanÃt na bibheti, evameva sarvaj¤atÃcittotpÃdamahÃdharmarÃjasaæniÓrito bodhisattva÷ sarvÃvaraïanivaraïadurgatibhyo na bibheti / tadyathà kulaputra parvatag­he«u sarvabhÆmyantargatapÃnÅyabhayÃnnÃstyagnibhayam, evameva bodhicittakuÓalamÆlÃbhi«yanditasaætÃnasya bodhisattvasya nÃsti ÓrÃvakapratyekabuddhavimuktij¤ÃnÃgnibhayam / tadyathà kulaputra ÓÆrasaæniÓrita÷ puru«a÷ sarvaÓatrubhyo na bibheti, evameva sarvaj¤atÃcittotpÃdaÓÆrasaæniÓrito bodhisattva÷ sarvaduÓcaritaÓatrubhyo na bibheti / tadyathà kulaputra vajrapraharaïag­hÅta÷ Óakro devendra÷ sarvÃsuragaïaæ pramardayati, evameva sarvaj¤atÃcittotpÃdad­¬hÃdhyÃÓayavajrapraharaïag­hÅto bodhisattva÷ sarvamÃraparapravÃdyasuragaïaæ pramardayati / tadyathà kulaputra rasÃyanopayukta÷ puru«o dÅrghamÃyu÷ pÃlayati na ca durbalÅbhavati, evameva sarvaj¤atÃcittotpÃdarasÃyanasaæbhÃraprayukto bodhisattvo 'saækhyeyÃn kalpÃn saæsÃre saæsaranna parikhidyate, na ca saæsÃrado«airlipyate / tadyathà kulaputra sarvabhai«ajyarasasaæprayoge«u pÃnÅyaæ pÆrvaægamaæ na kvaciddu«yati, evameva sarvabodhisattvacaryÃpraïidhÃnasaæbhÃrayoge«u sarvaj¤atÃcittotpÃda÷ pÆrvaægamo bhavati, na kvaciddu«yati / tadyathà kulaputra puru«asya sarvakÃrye«u jÅvitendriyaæ pÆrvaægamam, evameva bodhisattvasya sarvabuddhadharmÃdÃne«u bodhicittaæ pÆrvaægamam / tadyathà kulaputra jÅvitendriyavimukta÷ puru«o nirupajÅvyo bhavati mÃtÃpit­j¤Ãtivargasya sarvakarmÃsamarthatvÃt, evameva sarvaj¤atÃcittotpÃdaviyukto bodhisattva÷ sarvaj¤atÃguïanirupajÅvyo bhavati sarvasattvÃnÃæ buddhaj¤ÃnapratilambhÃsamarthatvÃt / tadyathà kulaputra mahÃsamudra÷ sarvavi«airadÆ«yo bhavati, evameva sarvaj¤atÃcittotpÃdamahÃsamudro 'dÆ«yo bhavati sarvakarmakleÓaÓrÃvakapratyekabuddhacittotpÃdavi«ai÷ / tadyathà kulaputra sÆryamaï¬alamaparyanta÷ sarvatÃrÃvabhÃsai÷, evameva sarvaj¤atÃcittotpÃdasÆryamaï¬alamaparyÃpannaæ bhavati, sarvaÓrÃvakapratyekabuddhatÃrÃnÃsravaguïÃnabhibhavati / tadyathà kulaputra acirajÃto rÃjaputro mÆrdhaprÃptÃn sarvav­ddhÃmÃtyÃnabhibhavati kulÃbhijÃtyÃdhipatyena, evameva acirotpÃditabodhicittastathÃgatadharmarÃjakulapratyÃjÃta Ãdikarmiko bodhisattvaÓciracaritabrahmacaryÃn v­ddhaÓrÃvakÃnabhibhavati bodhicittamahÃkaruïÃdhipatyena / tadyathà kulaputra kiyadv­ddhenÃpyamÃtyena kiyadbÃlasyÃpi rÃjakumÃrasya praïipatitavyam, na ca rÃjaputreïa v­ddhÃmÃtyasya gauravaæ na karaïÅyam, evameva kiyadv­ddhairapi ciracaritabrahmacaryai÷ ÓrÃvakapratyekabuddhairÃdikarmikasya bodhisattvasya avanamitavyam, na ca bodhisattvena pratyekabuddhe«u gauravaæ na karaïÅyam / tadyathà kulaputra (##) sarvÃparibhÆto rÃjaputro 'virahito rÃjalak«aïena sarvÃgratÃprÃptairapi rÃjÃmÃtyairna samo jÃtyadhyak«atvÃt, evameva kiyatkarmakleÓopÃdÃnaparibhÆta Ãdikarmiko bodhisattva÷ sarvaj¤atÃcittotpÃdalak«aïenÃvirahita÷ sarvÃgraprÃptairapi sarvaÓrÃvakapratyekabuddhairna samo buddhakulÃdhipatyÃdhyak«atvÃt / tadyathà kulaputra pariÓuddhamaïiratnaæ cak«ustimirado«eïÃpariÓuddhamityÃbhÃsamÃgacchati, evameva prak­tipariÓuddhaæ sarvaj¤atÃcittotpÃdaratnaæ sattvà aÓraddhÃnayanÃj¤Ãnatimirado«eïÃpariÓuddhamiti saæjÃnanti / tadyathà kulaputra sarvavidyau«adhisaægrahasaæprayukto bhai«ajyavigraho darÓanasparÓanasaævÃsanai÷ sattvÃnÃæ vyÃdhÅn Óamayati, evameva sarvakuÓalamÆlopacayapraj¤opÃyavidyau«adhisaæg­hÅtaæ bodhicittasaæprayuktaæ bodhisattvapraïidhij¤ÃnaÓarÅraæ ÓravaïadarÓanasaævÃsanÃnusm­tiprayogena sattvÃnÃæ kleÓavyÃdhÅn praÓamati / tadyathà kulaputra haæsalak«aïaæ vastraæ sarvakardamado«airna kliÓyate, evameva bodhicittotpÃdahaæsalak«aïavastraæ saæsÃrakleÓakardamado«airna kliÓyate / tadyathà kulaputra mÆrdhaÓalyasaæg­hÅto dÃruvigraho na vikÅryate, sarvakriyÃÓcÃnubhavati, evameva bodhicittotpÃdapraïidhimÆrdhaÓalyasaæg­hÅtaæ sarvaj¤atÃpraïidhij¤ÃnaÓarÅraæ bodhisattvakriyÃsamarthaæ bhavati, na ca vikÅryate sarvaj¤atÃpraïidhiÓarÅratvÃt / tadyathà kulaputra Óalyavimuktaæ yantramakÃryasamarthaæ bhavati tÃnyeva dÃrupratyaÇgÃni, evameva sarvaj¤atÃcittotpÃdÃdhyÃÓayaviyukto bodhisattvo buddhadharmaparini«pÃdanÃsamartho bhavati, evaæ ca te bodhyaÇgasaæbhÃrÃ÷ / tadyathà kulaputra rÃj¤aÓcakravartino hastigarbhaæ nÃma kÃlÃgaruratnam / tena saha dhÆpitamÃtra÷ sarvarÃj¤aÓcaturaÇgabalakÃyo vihÃyase ti«Âhati / evameva sarvaj¤atÃcittotpÃdÃgarudhÆpitÃni bodhisattvasya kuÓalamÆlÃni sarvatraidhÃtukavyativ­ttÃni bhavanti asaæsk­tasarvatathÃgataj¤ÃnagaganagocaraparyavasÃnÃni / tadyathà kulaputra vajraæ netarÃdratnÃkarÃdutpadyate 'nyatra vajrÃkarÃtsuvarïÃkarÃdvÃ, evameva vajropama÷ sarvaj¤atÃcittotpÃda÷ / sa netarÃtsattvÃÓayakuÓalamÆlaratnÃkarÃdutpadyate 'nyatra sattvaparitrÃïamahÃkaruïÃvajrÃkarÃt sarvaj¤aj¤ÃnÃdhyÃlambanamahÃsuvarïÃkarÃdvà / tadyathà kulaputra astyamÆlà nÃma v­k«ajÃti÷ / tasya mÆlaprati«ÂhÃnaæ nopalabhyate sarvaÓÃkhÃpatrapalÃÓasaækusumità ca v­k«e«u jÃlÅbhÆtà ca saæd­Óyate, evameva sarvaj¤atÃcittotpÃdasya mÆlaprati«ÂhÃnaæ nopalabhyate, sarvapuïyaj¤ÃnÃbhij¤ÃsaækusumitaÓcasa sarvalokopapatti«u mahÃpraïidhÃnajÃlÅbhÆta÷ saæd­Óyate / tadyathà kulaputra vajraæ netare bhÃjane ti«Âhacchobhate, nÃpi cchidraÓu«irabhÃjanena Óakyaæ saædhÃrayitumanyatra acchidrabhÃja 'nena, evameva sarvaj¤atÃcittotpÃdavajraæ na hÅnÃdhimuktike«u sattvabhÃjane«u matsari«u du÷ÓÅle«u vyÃpannacitte«u kusÅde«u mu«itasm­ti«u du÷praj¤e«u Óobhate, nÃdhyÃÓayavipannacalÃcalabuddhisarvabhÃjanena Óakyaæ saædhÃrayitumanyatra bodhisattvÃdhyÃÓayaratnabhÃjanena / tadyathà kulaputra vajraæ sarvaratnÃni nirvidhyÃti, evameva sarvaj¤atÃcittotpÃdavajraæ sarvadharmaratnÃni nirvidhyati / tadyathà vajraæ sarvaÓailÃni bhinatti, evameva sarvaj¤atÃcittotpÃdavajraæ sarvad­«ÂigataÓailÃni bhinatti / tadyathà kulaputra bhinnamapi vajraratnaæ sarvaratnaprativiÓi«Âaæ suvarïÃlaækÃramabhibhavati, evameva ÃÓayavipattibhinnamapi sarvaj¤atÃcittotpÃdavajraratnaæ sarvaÓrÃvakapratyekabuddhaguïasuvarïÃlaækÃrÃnabhibhavati / (##) tadyathà kulaputra bhinnamapi vajraratnaæ sarvadÃridryaæ vinivartayati, evameva pratibhinnamapi sarvaj¤atÃcittotpÃdavajraratnaæ sarvasaæsÃradÃridryaæ vinivartayati / tadyathà kulaputra kiyatparÅtto 'pi vajradhÃtu÷ sarvamaïipëÃïabhedalak«aïa÷, evameva kiyatparÅttÃrambaïapras­to 'pi sarvaj¤atÃcittotpÃdavajradhÃtu÷ sarvÃj¤Ãnabhedalak«aïa÷ / tadyathà kulaputra vajraratnaæ na prÃk­tajanahastagataæ bhavati, evameva sarvaj¤atÃcittotpÃdavajraratnaæ na prÃk­tÃdhyÃÓayÃnÃmitvarakuÓalamÆlÃnÃæ devamanu«yÃïÃæ hastagataæ bhavati / tadyathà kulaputra ratnaparÅk«Ãnabhij¤a÷ puru«o vajramaïiratnaguïÃnajÃnan nÃsya guïaviÓe«amanubhavati, evameva du«praj¤ajÃtÅya÷ puru«apudgalo bodhisattvacittamahÃpraj¤ÃvajraratnaguïÃnabhij¤o nÃsya guïaviÓe«amanubhavati / tadyathà kulaputra vajraæ na Óakyaæ jarayitum, evameva sarvaj¤atÃhetubhÆtaæ bodhicittotpÃdavajraæ na Óakyaæ jarayitum / tadyathà kulaputra vajraæ mahÃpraharaïaæ na Óakyaæ mahÃnagnenÃpi saædhÃrayitumanyatra mahÃnÃrÃyaïasthÃmabalavegena, evameva sarvaj¤atÃcittotpÃdamahÃvajrapraharaïaæ na Óakyaæ sarvaÓrÃvakapratyekabuddhamahÃnagnairapi saædhÃrayitumanyatra sarvaj¤atÃhetubalopastabdhÃpramÃïakuÓalamÆlamahÃnÃrÃyaïasthÃmaprativiÓi«ÂairmahÃvabhÃsaprÃptairmahÃbodhisattvai÷ / tadyathà kulaputra yatra sarvapraharaïÃni na prasahante tatra vajraæ prasahate, na pratihanyate, evameva yatra sarvaÓrÃvakapratyekabuddhapraïidhij¤ÃnapraharaïÃni na prasahante sattvaparipÃkavinaye và tryadhvakalpacaryÃdu÷khasaævÃse vÃ, tatra sarvaj¤atÃcittotpÃdamahÃvajrapraharaïag­hÅto bodhisattvo 'parikhinnamÃnasa÷ prasahate, na pratihanyate / tadyathà kulaputra vajraæ na Óakyaæ kenacitp­thivÅ pradeÓena saædhÃrayitumanyatra vajratalena, evameva sarvaÓrÃvakapratyekabuddhairbodhisattvaniryÃïapraïidhÃnasaæbhÃravajraæ na Óakyaæ saædhÃrayitumanyatrÃdhyÃÓayabodhicittotpÃdavajrad­¬hap­thivÅtalena / tadyathà kulaputra d­¬havajratalÃcchidrabhÃjanatvÃnmahÃsamudre pÃnÅyaæ na visarati, evameva bodhisattvavajrÃcchidrad­¬hatalapariïÃmanÃprati«ÂhitÃni bodhisattvasya kuÓalamÆlÃni na k«Åyante sarvabhavopapatti«u / tadyathà kulaputra vajratalaprati«Âhità mahÃp­thivÅ na vidÅryate na saæsÅdati, evameva bodhicittotpÃdavajrad­¬hatalaprati«ÂhitÃni bodhisattvapraïidhÃnÃni sarvatraidhÃtuke na vidÅryante na saæsÅdanti / tadyathà kulaputra vajramudakena na klidyate, evameva bodhicittotpÃdavajraæ sarvakarmakleÓodakena sarvakarmasaævÃsairna klidyate na svidyate / tadyathà kulaputra vajraæ sarvÃgnidÃhairna dahyate na saætapyate, evameva sarvaj¤atÃcittotpÃdavajraæ sarvasaæsÃradu÷khÃgnidÃhairna dahyate, sarvakleÓÃgnitÃpairna saætapyate / tadyathà kulaputra tathÃgatÃnÃmarhatÃæ samyaksaæbuddhÃnÃæ bodhimaï¬e ni«ÅdatÃæ mÃraæ yodhayatÃæ sarvaj¤atÃbhisaæbuddhamÃnÃnÃæ nÃnyena p­thivÅpradeÓena ÓakyamÃsanaæ saædhÃrayitumanyatra trisÃhasramahÃsÃhasravajranÃbhidharaïitalena, evameva bodhisattvÃnÃmanuttarÃyÃæ samyaksaæbodhau praïidadhatÃæ caryÃæ caratÃæ pÃramitÃ÷ paripÆrayatÃæ k«ÃntimavakrÃmatÃæ bhÆmiæ pratilabhamÃnÃnÃæ kuÓalamÆlÃni pariïÃmayatÃæ vyÃkaraïaæ saæpratÅcchatÃæ sarvabodhisattvamÃrgasaæbhÃramupastambhayatÃæ sarvatathÃgatÃnÃæ mahÃdharmameghÃn saædhÃrayatÃæ te mahÃkuÓalamÆlabalÃdhÃnavegà nÃnyena cittena ÓakyÃ÷ saædhÃrayitumanyatra sarvapraïidhÃnaj¤Ãnavajrad­¬hanÃbhinà sarvaj¤atÃcittotpÃdena / iti hi (##) kulaputra ebhiÓca anyaiÓca apramÃïairyÃvadanabhilÃpyÃnabhilÃpyairguïaviÓe«ai÷ samanvÃgata÷ sarvaj¤atÃcittotpÃda÷ / te 'pi sattvà evaæguïadharmasamanvÃgatà bhÆtÃÓca bhavi«yanti ca, yairanuttarÃyÃæ samyaksaæbodhau cittÃnyutpÃditÃni / tasmÃttarhi kulaputra sulabdhÃste lÃbhÃ÷, yastvamanuttarÃyÃæ samyaksaæbodhau cittamutpÃdya bodhisattvacaryÃæ parimÃrgasi e«Ãæ guïÃnÃæ pratilÃbhÃya // api ca kulaputra yadvadasi - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyamiti / gaccha kulaputra, asya vairocanavyÆhÃlaækÃragarbhasya mahÃkÆÂÃgÃrasya abhyantaraæ praviÓya vyavalokaya / atra j¤Ãsyasi yathà bodhisattvacaryÃyÃæ Óik«itavyam, Óik«amÃïasya ca yÃd­ÓÅ guïaparini«pattirbhavati // atha khalu sudhana÷ Óre«ÂhidÃrako maitreyaæ bodhisattvaæ pradak«iïÅk­tvà evamÃha - viv­ïu Ãrya asya kÆÂÃgÃrasya dvÃram / pravek«yÃmi / atha khalu maitreyo bodhisattvo vairocanavyÆhÃlaækÃragarbhasya kÆÂÃgÃrasya dvÃramÆlamupasaækramya dak«iïena pÃïinà acchaÂÃÓabdamakÃr«Åt / tasya dvÃraæ viv­tamabhÆt / sa Ãha - praviÓa kulaputra etatkÆÂÃgÃram / atha khalu sudhana÷ Óre«ÂhidÃraka÷ paramÃÓcaryaprÃptastatkÆÂÃgÃraæ prÃviÓat / tasya samanantarapravi«Âasya taddvÃraæ saæv­tamabhÆt / so 'drÃk«Åt taæ kÆÂÃgÃraæ vipulavistÅrïaæ bahuyojanaÓatasahasravistÅrïaæ gaganatalÃpramÃïaæ samantÃdÃkÃÓadhÃtuvipulam asaækhyeyacchatradhvajapatÃkÃlaækÃram asaækhyeyaratnÃlaækÃram / asaækhyeyamuktÃhÃrapralambitÃlaækÃram asaækhyeyaratnahÃrapralambitÃlaækÃram asaækhyeyalohitamuktÃhÃrapralambitÃlaækÃram asaækhyeyasiæhamuktÃhÃrapralambitÃlaækÃram asaækhyeyasiæhadhvajÃlaækÃram asaækhyeyacandrÃrdhacandrÃlaækÃram asaækhyeyavicitrapaÂÂadÃmÃbhipralambitÃlaækÃram asaækhyeyavividhapaÂÂapaÂÂÃlaækÃram asaækhyeyamaïijÃlaprabhÃlaækÃram asaækhyeyahemajÃlÃlaækÃram asaækhyeyaratnapaÂÂÃlaækÃram asaækhyeyaratnasuvarïasÆtrapratyuptÃlaækÃram asaækhyeyaghaïÂÃmadhuranirgho«ÃlaækÃram asaækhyeyaratnakiÇkiïÅjÃlasamÅritamanoj¤aÓabdÃlaækÃram asaækhyeyadivyapu«paughÃbhipravar«aïÃlaækÃram asaækhyeyadivyamÃlyadÃmÃbhipralambitÃlaækÃram asaækhyeyagandhaghaÂikÃnirdhÆpitopacÃrÃlaækÃram asaækhyeyasuvarïacÆrïasaæpravar«aïÃlaækÃram asaækhyeyaharmyajÃlÃlaækÃram asaækhyeyagavÃk«ÃlaækÃram asaækhyeyatoraïÃlaækÃram asaækhyeyaniryÆhÃlaækÃram asaækhyeyÃdarÓamaï¬alaækÃram asaækhyeyaratne«ÂakÃnicitÃlaækÃram asaækhyeyaratnabhittyalaækÃram asaækhyeyasthÆïÃlaækÃram asaækhyeyaratnavastrameghÃlaækÃram asaækhyeyaratnav­k«ÃlaækÃram asaækhyeyaratnavedikÃlaækÃram asaækhyeyaratnapathÃlaækÃram asaækhyeyaratnacchadanasarvavyÆhÃlaækÃram asaækhyeyabhÆmitalaprati«ÂhÃnavicitravyÆhÃlaækÃram asaækhyeyaratnanicitaprÃsÃdÃlaækÃram asaækhyeyaratnÃsanÃlaækÃram asaækhyeyamaïikanyÃlaækÃram asaækhyeyaratnapaÂÂasaæst­tacaækramÃlaækÃram asaækhyeyajÃmbÆnadasuvarïavarïakadalÅstambhasuvibhaktÃlaækÃram asaækhyeyasarvaratnavigrahÃlaækÃram asaækhyeyabodhisattvÃtmabhÃvÃlaækÃram asaækhyeyapak«igaïavicitramanoj¤arutÃnuravitÃlaækÃram asaækhyeyaratnapadmÃlaækÃram asaækhyeyaratnaya«ÂisaædhÃraïÃlaækÃram asaækhyeyapu«kariïyalaækÃram asaækhyeyapuï¬arÅkÃlaækÃram (##) asaækhyeyaratnasopÃnÃlaækÃram asaækhyeyaratnavÃmakaviracanÃlaækÃram asaækhyeyavicitraratnanicitabhÆmyalaækÃram asaækhyeyamahÃmaïiratnaprabhÃpramuktÃlaækÃram asaækhyeyasarvaratnavyÆhÃlaækÃram asaækhyeyaguïavarïasamuditÃlaækÃram / tasya ca mahÃkÆÂÃgÃrasya abhyantare tadanyÃni kÆÂÃgÃraÓatasahasrÃïyevaærÆpavyÆhÃlaæk­tÃnyevÃpaÓyat asaækhyeyaratnacchatradhvajapatÃkÃlaækÃrÃïi yÃvadasaækhyeyaguïavarïasamuditÃlaækÃrÃïi ca / tÃni kÆÂÃgÃrÃïi vipulavistÅrïÃnyapramÃïÃkÃÓakoÓabhÆtÃnyapaÓyat samantÃt suvibhaktÃni / te cÃsya kÆÂÃgÃravyÆhà anyonyÃsaæbhinnà anyonyÃmaitrÅbhÆtà anyonyÃsaækÅrïÃ÷ pratibhÃsayogena ÃbhÃsamagaman ekasminnÃrambaïe / yathà ca ekasminnÃrambaïe, tathà Óe«asarvÃrambaïe«u // atha khalu sudhana÷ Óre«ÂhidÃrako vairocanavyÆhÃlaækÃragarbhasya mahÃkÆÂÃgÃrasya idamevaærÆpamacintyavi«ayavikurvitaæ d­«Âvà atulaprÅtivegavivardhitena mahÃhar«aprÃmodyena abhi«yanditakÃyacitta÷ sarvasaæj¤ÃgatavidhÆtamÃnasa÷ sarvÃvaraïavivartitacitta÷ sarvamohavigato 'saæpramo«adivyanayana÷ sarvaÓabdÃsaÇgasm­tivij¤aptiÓrotra÷ sarvamanasikÃravik«epavigato 'nÃvaraïavimok«anayanÃnusaraïabuddhi÷ sarvadiksrotobhimukhena kÃyapraÓamena sarvÃrambaïÃnÃvaraïasaæpre«itacak«u÷ sarvatrÃnugatena abhinirhÃrabalena sarvaÓarÅreïa praïipatita÷ // samanantarapraïipatitamÃtraÓca sudhana÷ Óre«ÂhidÃrako maitreyasya bodhisattvasya adhi«ÂhÃnabalena sarve«u te«u kÆÂÃgÃre«vabhyantarapravi«ÂamÃtmÃnaæ saæjÃnÅte sma / te«u ca sarvakÆÂÃgÃre«u vividhavaimÃtryagatÃnyacintyavi«ayavikurvitÃnyadrÃk«Åt / kvacitkÆÂÃgÃre yatra maitreyeïa bodhisattvena prathamaæ praïidhÃnacittamutpÃditamanuttarÃyÃæ samyaksaæbodhau, yannÃmagotropapannena yena kuÓalamÆlena yayà samÃdÃpanayà yena kalyÃïamitrasaæcodanena yadÃyu÷pramÃïena yannÃmake kalpe yatratathÃgate yadvyÆhe yÃd­ÓyÃæ par«adi yÃd­Óena praïidhÃnaviÓe«ÃbhinirhÃreïa, tatsarvamadrÃk«Åt, saæjÃnÅte anusarati / yÃvacca te«Ãæ sattvÃnÃæ tasya ca tathÃgatasya tena samayenÃyu÷pramÃïamabhÆt, tÃvatkÃle tasya tathÃgatasya pÃdamulagatamÃtmÃnaæ saæjÃnÅte sma / tÃæ ca sarvÃæ kriyÃmapaÓyat // kvacitkÆÂÃgÃre yatra maitreyeïa bodhisattvena prathamo maitrasamÃdhi÷ pratilabdha÷, yata upÃdÃya asya maitreya iti saæj¤odapÃdi tadadrÃk«Åt / kvacidyatra caryÃ÷ cÅrïÃ÷, kvacidyatra pÃramitÃ÷ paripÆritÃ÷, kvacidyatra k«ÃntiravatÅrïÃ, kvacidyatra bhÆmiravakrÃntÃ, kvacidyatra buddhak«etravyÆhÃ÷ parig­hÅtÃ÷, kvacidyatra tathÃgataÓÃsanaæ saædhÃritam, kvacidyatra anutpattike«u dharme«u k«Ãnti÷ pratilabdhÃ, kvacidyatra vyÃk­to 'nuttarÃyÃæ samyaksaæbodhau, yathà vyÃk­to yena vyÃk­to yÃvaccireïa ca vyÃk­tastatsarvamadrÃk«Åt / sa kvacitkÆÂÃgÃre maitreyaæ bodhisattvaæ cakravartirÃjabhÆtaæ sattvÃn daÓasu kuÓale«u karmapathe«u prati«ÂhÃpayamÃnamapaÓyat / kvacillokapÃlabhÆtaæ sarvalokahitasukhaæ sattvÃnÃmupasaæharamÃïam, kvacicchakrabhÆtaæ kÃmaguïaratiæ sattvÃnÃæ vinivartayamÃnam, kvacidbrahmabhÆtaæ dhyÃnÃpramÃïaratiæ sattvÃnÃæ saævarïayamÃnam, kvacitsuyÃmadevÃdhipatibhÆtamapramÃïaguïÃn sattvÃnÃæ saævarïayamÃnam, kvacit saætu«itadeveÓvarabhÆtamekajÃtipratibaddhabodhisattvaguïÃnudbhÃvayamÃnam, (##) kvacitsunirmitadevarÃjabhÆtaæ sarvabodhisattvanirmÃïavyÆhaæ devapar«adi saædarÓayamÃnam, kvacidvaÓavartidevarÃjabhÆtaæ sarvadharmavaÓavartitÃæ devÃnÃæ saæprakÃÓayamÃnam, kvacinmÃratvaæ kÃrayamÃïam, sarvasaæpattyanityatÃæ devÃnÃæ deÓayamÃnam, kvacidasurendrabhavanopapannaæ sarvamÃnamadadarpaprahÃïÃya mahÃj¤ÃnasÃgaravigÃhanÃya dharmaj¤ÃnasÃgaravigÃhanÃya dharmaj¤ÃnamÃyÃpratilambhÃya asurapar«adi dharmaæ deÓayamÃnamapaÓyat / kvacitkÆÂÃgÃre yamalokamadrÃk«Åt / tatra maitreyaæ bodhisattvaæ prabhayà mahÃnarakÃnavabhÃsya narakopapannÃnÃæ sattvÃnÃæ sarvanirayadu÷khaæ praÓamayamÃnamadrÃk«Åt / kvacitkÆÂÃgÃre pretabhavanamadrÃk«Åt / tatra maitreyaæ bodhisattvaæ pretabhavanopapannÃnÃæ sattvÃnÃæ vipulamannapÃnamupasaæh­tya k«utpipÃsÃæ praÓamayamÃnamadrÃk«Åt / kvacitkÆÂÃgÃre tiryagyonau vividhopapatyÃyatanavimÃtratayà tiryagyonigatÃn sattvÃn vinayantamadrÃk«Åt / kvacitkÆÂÃgÃre mahÃrÃjikadevapar«adi lokapÃlÃnÃæ dharmaæ deÓayamÃnamapaÓyat / kacicchakradevarÃjapar«adi kvacitsuyÃmadevarÃjapar«adi kvacitsaætu«itadevarÃjapar«adi kvacitsunirmitadevarÃjapar«adi kvacidvaÓavartidevarÃjapar«adi kvacitkÆÂÃgÃre brahmendrapar«adi maitreyaæ bodhisattva mahÃbrahmabhÆtaæ dharmaæ deÓayamÃnapaÓyat / kvacinnÃgamahoragapar«adi kvacidyak«arÃk«asapar«adi kvacidgandharvakinnarapar«adi kvacidasuradÃnavendrapar«adi kvacinmahoragendrapar«adi kvacinmanu«yendrapar«adi kvacitkÆÂÃgÃre devanÃgayak«agandharvÃsuragaru¬akinnaramahoragamanu«yÃmanu«yapar«adi maitreyaæ bodhisattvaæ dharmaæ deÓayamÃnamapaÓyat / kvacicchrÃvakapar«adi kvacitpratyekabuddhapar«adi kvacidbodhisattvapar«adi kvacitkÆÂÃgÃre prathamacittotpÃdikÃnÃmÃdikarmikÃïÃæ bodhisattvÃnÃæ maitreyaæ bodhisattvaæ dharmaæ deÓayamÃnamapaÓyat / kvaciccaryÃpratipannÃnÃæ kvacitk«ÃntipratilabdhÃnÃmavinivartanÅyÃnÃæ kvacidekajÃtipratibaddhÃnÃmabhi«ekaprÃptÃnÃæ kvacitkÆÂÃgÃre prathamabhÆmisthitÃnÃæ bodhisattvÃnÃæ bhÆmivaiÓe«ikatÃæ saævarïayamÃnamapaÓyat / kvacidyÃvaddaÓabhÆmisthitairbodhisattvai÷ saha maitreyaæ bodhisattvaæ sarvabhÆmivaiÓe«ikatÃæ saægÃyantamapaÓyat / kvacitsarvapÃramitÃparipÆraye 'pramÃïatÃæ kvacitsarvaÓik«ÃbhimukhÃvatÃrasamatÃæ kvacitsamÃdhimukhapraveÓavistÅrïatÃæ kvacidvimok«anayagambhÅratÃæ kvacicchÃntadhyÃnasamÃdhisamÃpattyabhij¤Ãvi«ayaspharaïatÃæ kvacidbodhisattvacaryÃvinayopÃyamukhapraveÓatÃæ kvacitpraïidhÃnÃbhinirhÃravistÅrïatÃæ kvacitkÆÂÃgÃre maitreyaæ bodhisattvaæ caækramÃbhiyuktaæ sabhÃgacaritairbodhisattvai÷ sÃrdhaæ lokahitakriyÃrthaæ vividhaÓilpaÓÃnaÓÃstraviÓe«Ãæ sarvasattvahitasukhÃdhÃnopasaæhitatÃæ saægÃyamÃnamapaÓyat / kvacidekajÃtipratibaddhairbodhisattvai÷ sÃrdhaæ sarvabuddhaj¤ÃnÃbhi«ekamukhaæ saægÃyantamapaÓyat / kvacitkÆÂÃgÃre maitreyaæ bodhisattvaæ caækramÃbhiyuktaæ var«aÓatasahasrairanik«iptadhuramapaÓyat / kvaciduddeÓasvÃdhyÃyaprayuktaæ kvaciddharmamukhapratyavek«aïaprayuktaæ kvaciddharmasaægÃyanaprayuktaæ kvaciddharmalekhanaprayuktaæ kvacinmaitrÅsamÃdhisamÃpannaæ kvacitsarvadhyÃnÃpramÃïÃni samÃpannaæ kvacisarvak­tsnÃyatanavimok«asamÃpannaæ kvacitkÆÂÃgÃre bodhisattvÃbhij¤ÃbhinirhÃraprayogasamÃdhisamÃpannaæ maitreyaæ bodhisattvamapaÓyat // (##) kvacitkÆÂÃgÃre nirmÃïavatÅæ bodhisattvasamÃdhiæ samÃpannÃn bodhisattvÃnapaÓyat / te«Ãæ ca sarvaÓarÅraromamukhebhya÷ sarvanirmÃïameghÃnniÓcarato 'paÓyat / ke«Ãæcitsarvaromamukhebhyo devanikÃyameghÃnniÓcarato 'paÓyat / ke«ÃæcinnÃgayak«agandharvÃsuragaru¬akinnaramahoragaÓakrabrahmalokapÃlacakravartimeghÃn ke«ÃæcitkoÂÂarÃjameghÃn ke«ÃæcidrÃjakumÃrameghÃn ke«Ãæcicchre«ÂhyamÃtyag­hapatimeghÃn ke«ÃæcicchrÃvakapratyekabuddhabodhisattvameghÃn ke«ÃæcittathÃgatakÃyameghÃn ke«ÃæcitsarvaÓarÅraromamukhebhyo 'pramÃïÃn sarvasattvanirmÃïameghÃnniÓcarato 'paÓyat / ke«Ãæcitsarvaromamukhebhyo vividhÃni dharmamukhÃni niÓcaramÃïÃnyaÓrau«Åt - yaduta bodhisattvaguïavarïamukhÃni dÃnapÃramitÃmukhÃni ÓÅlak«ÃntivÅryadhyÃnapraj¤opÃyapraïidhÃnabalaj¤ÃnapÃramitÃmukhÃni saægrahavastudhyÃnÃpramÃïasamÃdhisamÃpattyabhij¤ÃvidyÃdhÃraïÅpratibhÃnasatyapratisaævicchamathavipaÓyanÃvimok«amukhapratÅtyasamutpÃdapratiÓaraïadharmoddÃnasm­tyupasthÃnasamyakprahÃïarddhipÃdendriyabalabodhyaÇgamÃrgaÓrÃvakayÃnakathÃpratyekabuddhayÃnakathÃmahÃyÃnakathÃbhÆmik«ÃnticaryÃpraïidhÃnamukhÃni evaæ sarvadharmamukhapraveÓaÓabdÃnniÓcarato 'Órau«Åt / kvacitkÆÂÃgÃre tathÃgatapar«anmaï¬alasaænipÃtÃnadrÃk«Åt / te«Ãæ ca tathÃgatÃnÃæ nÃnÃvimÃtratÃæ janmakulavimÃtratÃæ kÃyavyÆhÃpramÃïavimÃtratÃmÃyurvimÃtratÃæ k«etravimÃtratÃæ kalpavimÃtratÃæ dharmadeÓanÃvimÃtratÃæ nirmÃïamukhavimÃtratÃæ saddharmasthitivimÃtratÃæ yÃvadaÓe«asarvÃkÃrapar«anmaï¬alavimÃtratÃmadrÃk«Åt // madhye ca vairocanavyÆhÃlaækÃragarbhasya mahÃkÆÂÃgÃrasya ekamudÃrataraæ vistÅrïataraæ ca tadanyasarvakÆÂÃgÃrÃÓe«asarvavyÆhÃtiriktataravyÆhasamalaæk­taæ kÆÂÃgÃramadrÃk«Åt / sa tasya kÆÂÃgÃrasyÃbhyantare trisÃhasramahÃsÃhasraæ lokadhÃtumadrÃk«Åt / tasmiæÓca trisÃhasramahÃsÃhasre lokadhÃtau koÂÅÓataæ cÃturdvÅpikÃnÃæ koÂÅÓataæ jambudvÅpakÃnÃæ koÂÅÓataæ tu«itabhavanÃnÃmadrÃk«Åt / sa tatra jambudvÅpe«u maitreyaæ bodhisattvaæ padmagarbhagataæ jÃyamÃnamapaÓyat / ÓakrabrahmÃbhyÃæ pratÅk«yamÃïaæ saptapadÃni prakrÃntaæ daÓa diÓo vyavalokayamÃnaæ mahÃsiæhanÃdaæ nadantaæ sarvakumÃrabhÆmiæ saædarÓayamÃnaæ anta÷puramadhye gatamudyÃnabhÆmiæ ni«krÃntaæ sarvaj¤atÃbhimukhamabhini«kramya pravrajantaæ du«karacaryÃæ saædarÓayantamÃhÃraæ paribhu¤jÃnaæ bodhimaï¬amupasaækrÃntaæ mÃraæ dhar«ayamÃïaæ bodhiæ vibudhyamÃnaæ bodhiv­k«amanimi«aæ nirÅk«amÃïaæ mahÃbrahmaïÃdhye«yamÃïaæ dharmacakraæ pravartayamÃnaæ devabhavane«u praviÓantamadrÃk«Åt / nÃnÃbhisaæbodhidharmacakrapravartanavi«ayasaædarÓanavimÃtratÃbhirnÃnÃkalpanÃmapravartanavimÃtratÃbhirnÃnÃyu÷pramÃïavimÃtratÃbhirnÃnÃpar«anmaï¬alavyÆhavimÃtratÃbhirnÃnÃk«etraviÓuddhinayasaædarÓanavimÃtratÃbhi÷ nÃnÃcaryÃpraïidhÃnaprabhÃvanÃvimÃtratÃbhi÷ nÃnÃdharmadeÓanÃvyavasthÃnasarvaparipÃcanopÃyavimÃtratÃbhi÷ nÃnÃdhÃtuvibhaÇgaÓÃsanasthityadhi«ÂhÃnasaædarÓana vimÃtratÃbhi÷ / sarvatra ca tatra sudhana÷ Óre«ÂhidÃraka÷ pÃdamÆlagatamÃtmÃnaæ saæjÃnÅte sma // sa sarvapar«anmaï¬ale«u sarvakriyÃsaædarÓane«u sarvÃyu÷pramÃïavimÃtratÃsu asaæpramu«itena sm­tyadhi«ÂhÃnaj¤Ãnena sarvasaæj¤ÃgatavyavasitÃyÃæ j¤ÃnabhÆmau sthito yÃvanti te«u sarvakÆÂÃgÃre«u (##) ghaïÂÃkiÇkiïÅjÃlatÆryasaægÅtiprabh­tÅnyÃrambaïÃni sattvebhyastebhyo 'cintyameghanigarjitanirgho«aÓabdaæ niÓcarantamaÓrau«Åt / kvacidbodhicittavimÃtratÃæ kvacitpÃramitÃcaryÃpraïidhÃnavimÃtratÃæ kvacidbhÆmyapramÃïavimÃtratÃæ kvacidabhij¤ÃcintyavikurvitavimÃtratÃæ kvacittathÃgatapÆjÃvimÃtryavimÃtratÃæ kvacidbuddhak«etravyÆhavimÃtratÃæ kvacidapramÃïatathÃgatadharmameghavimÃtratÃm evaæ sarvadharmanirgho«Ãn yathÃpÆrvaparikÅrtitÃnaÓrau«Åt / kvacitsarvaj¤atÃprasthÃnaÓabdamaÓrau«Åt - amu«min lokadhÃtÃvamuko nÃma bodhisattvo bodhicittamutpÃdayati amukaæ dharmamukhaæ Órutvà amukena kalyÃïamitreïa samÃdÃpito 'mukasya tathÃgatasya pÃdamÆle evaænÃmni kalpe Åd­Óe buddhak«etre Åd­kpar«anmadhyagate Åd­Óaæ kuÓalamÆlamÆlamavaropya Åd­ÓÃæstathÃgataguïÃn Órutvà Åd­ÓenÃdhyÃÓayena Åd­Óyà praïidhÃnavimÃtratayà / iyata÷ kalpÃn bodhisattvacaryÃæ caritvà iyadbhi÷ kalpairanuttarÃæ samyaksaæbodhimabhisaæbhotsyate / Åd­gnÃmadheya÷ Åd­Óena Ãyu÷pramÃïena Åd­Óyà buddhak«etraguïavyÆhÃsaæpadà / Åd­Óena praïidhÃnaviÓe«eïa Åd­Óena sattvavinayena Åd­Óena ÓrÃvakapratyekabuddhabodhisattvasaænipÃtena / tasya parinirv­tasya iyata÷ kalpÃn saddharma÷ sthÃsyati, iyÃn samartho bhavi«yati / kvacinnirgho«amaÓrau«Åt - amu«miællokadhÃtÃvamuko nÃma bodhisattvo dÃnapÃramitÃyÃæ carannÅd­ÓÃni du«karaparityÃgaÓatÃni karoti / amuko bodhisattva÷ ÓÅlaæ rak«ati, k«Ãntiæ bhÃvayati, vÅryamÃlabhate, dhyÃnÃni samÃpadyate praj¤Ãvicayaprayukta÷ / amuko bodhisattva÷ saddharmaparye«Âiheto rÃjaparityÃgaæ karoti, ratnaparityÃgaæ putraparityÃgaæ bhÃryÃparityÃgaæ hastapÃdanayanottamÃÇgaparityÃgaæ karoti, agniprapatanaæ karoti / amuko nÃma bodhisattva÷ tathÃgataÓÃsanamabhyudgato dharmabhÃïakatvaæ karoti, dharmadÃnaæ dadÃti, dharmayaj¤aæ yajati, dharmadhvajamucchrayati, dharmabherÅæ parÃhanti, dharmaÓaÇkhamÃpÆrayati, dharmavar«aæ pravar«ati, tathÃgataÓÃsanaæ dhÃrayati, tathÃgatacaityÃnyalaækaroti, tathÃgatavigrahÃn kÃrayati, sattvasukhopadhÃnamupasaæharati, saddharmakoÓamÃrak«ati / kvacinnirgho«amaÓrau«Åt - amu«miællokadhÃtÃvamuko nÃma tathÃgata etarhi ti«Âhati dhriyate yÃpayati, dharmaæ ca deÓayati evaænÃmnÃbhi«ekeïa Åd­ÓyÃæ par«adi Åd­Óe buddhak«etre Åd­Óe kalpe Åd­ÓenÃyu÷pramÃïena Åd­Óyà dharmadeÓanayà Åd­Óena sattvavinayena Åd­kpraïidhyabhisaæbodhena / evamekaikasmÃd ghaïÂÃkiÇkiïÅjÃlatÆryÃdikÃdÃrambaïÃdapramÃïadharmamukhavimÃtratÃnirgho«ÃnaÓrau«Åt / sarve«Ãæ ca te«Ãæ nirgho«ÃïÃæ Óraveïa sudhana÷ Óre«ÂhidÃrako vipulaprÅtivegÃbhi«yandita cittastÃni dharmamukhÃni Ó­ïoti / kvaciddhÃraïÅmukhÃni pratyalabhata, kvacitpraïidhÃnamukhÃni, kvacitk«ÃntimukhÃni, kvaciccaryÃmukhÃni, kvacitpraïidhÃnamukhÃni, kvacitpÃramitÃmukhÃni, kvacidabhij¤ÃmukhÃni, kvacidvidyÃj¤ÃnÃlokamukhÃni, kvacidvimok«amukhÃni, kvacitsamÃdhipraveÓamukhÃni pratyalabhata // tebhyaÓca ÃdarÓamaï¬alebhyo 'parimÃïapratibhÃsavyÆhavij¤aptimapaÓyat / kvacittathÃgatapar«anmaï¬alapratibhÃsavij¤aptiæ kvacidbodhisattvapar«anmaï¬alapratibhÃsavij¤aptiæ kvacicchrÃvakapar«anmaï¬alapratibhÃsavij¤aptiæ kvacitpratyekabuddhapar«anmaï¬alapratibhÃsavij¤aptiæ kvacittathÃgatapar«anmaï¬alapratibhÃsavij¤aptiæ (##) kvacitsaækli«Âak«etrapratibhÃsavij¤aptiæ kvacidviÓuddhak«etrapratibhÃsavij¤aptiæ kvacitsaækle«ÂaviÓuddhak«etrapratibhÃsavij¤aptiæ kvacitsarvabuddhaikalokadhÃtupratibhÃsavij¤aptiæ kvacidbuddhalokadhÃtupratibhÃsavij¤aptiæ kvacitparÅttalokadhÃtupravibhÃsavij¤aptiæ kvacinmahadgatalokadhÃtupratibhÃsavij¤aptiæ kvacitsÆk«malokadhÃtupratibhÃsavij¤aptiæ kvacidudÃralokadhÃtupratibhÃsavij¤aptiæ kvacidindrajÃlapraveÓalokadhÃtupratibhÃsavij¤aptiæ kvacidvyatyastalokadhÃtupratibhÃsavij¤aptiæ kvacidadhamÆrdhvaælokadhÃtupratibhÃsavij¤aptiæ kvacitsamadharaïÅtalapraveÓalokadhÃtupratibhÃsavij¤aptiæ kvacinnarakatiryakpretÃvabhÃsalokadhÃtupratibhÃsavij¤aptiæ kvaciddevamanu«yÃkÅrïalokadhÃtupratibhÃsavij¤aptimadrÃk«Åt / te«u ca caækrame«u ni«adya svÃsane«u ca asaækhyeyÃn bodhisattvÃn nÃnÃkÃryaprayuktÃnapaÓyat / kÃæÓciccaækramyamÃïÃn kÃæÓcidvyÃyacchata÷ kÃæÓcidvipaÓyata÷ kÃæÓcinmahÃkaruïayà spharamÃïÃn kÃæÓcidvividhÃn ÓÃstranayÃn lokÃrthasaæprayuktÃnabhinirharamÃïÃn kÃæÓciduddiÓata÷ kÃæÓcitsvÃdhyÃyamÃnÃn kÃæÓcillikhita÷ kÃæÓcitparipraÓnayata÷ kÃæÓcitrtriskandhadeÓanÃpariïamanÃbhiyuktÃn kÃæÓcitpraïidhÃnÃnyabhinirharamÃïÃn // tebhyaÓca stambhebhya÷ sarvamaïirÃjaprabhÃjÃlÃni niÓcaranti vyapaÓyat / kvacinnÅlavarïÃni kvacitpÅtavarïÃni kvacillohitavarïÃni kvacidavadÃtavarïÃni kvacitsphaÂikavarïÃni kvacittapanÅyavarïÃni kvacidindranÅlavarïÃni kvacidindrÃyudhavarïÃni kvacijjÃmbÆnadasuvarïavarïÃni kvacitsarvaprabhÃsavarïÃni kÃyacittaprÅtisaæjananaparamanayanÃbhirÃmÃïi / tÃæÓca jÃmbÆnadasuvarïavarïakadalÅstambhÃn sarvaratnavigrahÃæÓca pu«pameghÃvalambitÃpÃïÅnadrÃk«Åt / mÃlyadÃmapÃïÅn chatradhvajapatÃkÃpÃïÅn gandhadhÆpavilepanapÃïÅn vividharatnavicitrasuvarïasÆtrapÃïÅn vividhamuktÃhÃrapÃïÅn nÃnÃratnahÃrapÃïÅn sarvavyÆhaparig­hÅtapÃïÅn / kÃæÓcidavanatacƬÃmaïimakuÂÃn animi«anayanÃn k­täjalipuÂÃn namasyato 'paÓyat / tebhyaÓca muktÃhÃrebhya÷ sarvagandhaparibhÃvitëÂÃÇgopetasÆk«majaladharÃn prasravamÃïÃnapaÓyat / tebhyaÓca vai¬ÆryamaïihÃrajÃlebhyo dÅrghapaÇktÅn k«arantÅnapaÓyat / tÃni ca ratnacchatrÃïi sarvÃlaækÃravyÆhopaÓobhitÃnyapaÓyat / tÃæ ca ratnaghaïÂÃkiÇkiïÅjÃlapaÂÂadÃmakalÃpamaïiÓalÃkÃvicitramaïiratnakoÓasamalaæk­tagarbhÃmapaÓyat / tÃbhyaÓca pu«kiriïÅbhyo 'saækhyeyÃni ratnapadmotpalakumudapuï¬arÅkÃnyabhyudgatÃnyapaÓyat / kÃnicidvitastipramÃïamÃtrÃïi kÃnicidvyÃmapramÃïamÃtrÃïi kÃnicicchakaÂacakrapramÃïamÃtrÃïi / te«u ca nÃnÃrÆpÃn vyÆhÃnapaÓyat / yaduta strÅrÆpÃn puru«arÆpÃn dÃrakarÆpÃn dÃrikÃrÆpÃn ÓakrarÆpÃn brahmarÆpÃn lokapÃlarÆpÃn devanÃgayak«agandharvÃsuragaru¬akinnaramahoragarÆpÃn ÓrÃvakapratyekabuddhabodhisattvarÆpÃn sarvajagadrÆpasaæsthÃnaÓarÅrÃn vicitranÃnÃvarïÃn k­täjalipuÂÃnavanatakÃyÃnnamasyato 'paÓyat / dvÃtriæÓanmahÃpuru«alak«aïasamalaæk­takÃyÃæÓca tathÃgatavigrahÃn paryaÇkani«aïïÃnapaÓyat // yà ca sà vai¬ÆryatalëÂÃpadamahÃp­thivÅ, tatra ekaikato '«ÂÃpadÃdacintyÃ÷ pratibhÃsavij¤aptÅrapaÓyat / kvacitk«etrapratibhÃsavij¤aptiæ kvacidbuddhapratibhÃsavij¤aptim / yÃvantaÓca te«u (##) kÆÂÃgÃre«valaækÃravyÆhÃ÷, tÃn sarvÃnekaikasminna«ÂÃpade pratibhÃsaprÃptÃnapaÓyat / te«Ãæ ca ratnav­k«ÃïÃæ sarvatra pu«paphalakoÓebhyo nÃnÃsaæsthÃnavicitrasuvarïarÆpÃrdhakÃyÃnapaÓyat / kvacidbuddhÃrdhakÃyÃn kvacidbodhisattvÃrdhakÃyÃn kvaciddevanÃgayak«agandharvÃsuragaru¬akinnaramahoragÃrdhakÃyÃn kvacicchakrabrahmalokapÃlÃrdhakÃyÃn kvaciccakravartimanu«yendrÃrdhakÃyÃn kvacidrÃjakumÃraÓre«Âhig­hapatyamÃtyastrÅpuru«adÃrakadÃrikÃbhik«ubhik«uïyupÃsakopÃsikÃrdhakÃyÃn kÃæÓcitpu«padÃmÃvalambitapÃïÅn kÃæÓcidratnahÃrÃbhipralambitapÃïÅn kÃæÓcitsarvavyÆhaparig­hÅtapÃïÅn kÃæÓcidavanatakÃyÃn k­täjalipuÂÃnanimi«anayanÃn namasyata÷ kÃæÓcidabhi«Âuvata÷ kÃæÓcitsamÃpannÃn kÃæÓcitsuvarïavarïÃvabhÃsÃn kÃæÓcidrÆpyavarïÃvabhÃsÃn kÃæÓcittu«ÃrasukumÃravarïÃvabhÃsÃn kÃæÓcidindranÅlamaïivarïÃvabhÃsÃn kÃæÓcidvirocanamaïiratnÃvabhÃsÃn kÃæÓcitsarvaratnavarïÃvabhÃsÃn kÃæÓciccampakapu«pavarïÃvabhÃsÃn kÃæÓcitprabhÃkÃyÃvabhÃsÃn kÃæÓcillak«aïavicitrÃtmabhÃvÃnapaÓyat / tebhyaÓca ardhacandrebhyo 'saækhyeyÃæÓcandrasÆryagrahanatÃrÃpratibhÃsÃn niÓcarya daÓadiÓo 'vabhÃsayamÃnÃnapaÓyat // tÃÓca prÃsÃdavimÃnakÆÂÃgÃrabhittÅ÷ sarvaratnëÂÃpadavicitrà apaÓyat / te«u ca sarvaratnëÂÃpade«u maitreyasya bodhisattvasya sarvabodhisattvacaryÃkramamapaÓyat yathà pÆrvaæ bodhisattvÃÓcaryÃmacaran / kvacida«ÂÃpade maitreyasya bodhisattvasya Óira÷pradÃnamapaÓyat / kvacinnetrapradÃnaæ kvacidvastrapradÃnaæ kvaciccƬÃmaïiratnapradÃnaæ kvacitsaddharmacƬÃmaïipradÃnaæ kvaciddantapradÃnaæ kvacijjihvÃpradÃnaæ kacitkarïanÃsÃpradÃnaæ kvaciddh­dayapradÃnaæ kvacinmajjamÃæsapradÃnaæ kvacidrudhirapradÃnaæ kvacicchavicarmapradÃnaæ kvacinmÃæsanakhapradÃnaæ kvacitsajÃlÃÇgulipradÃnaæ kvacitsarvaÓarÅrapradÃnaæ kvacitputraduhit­bhÃryÃpradÃnaæ kvacidratnarÃÓipradÃnaæ kvacidgrÃmanagaranigamajanapadarëÂrarÃjadhÃnÅpradÃnaæ kvacijjambudvÅpapradÃnaæ kvaciccaturdvÅpapradÃnaæ kvacitsarvarÃjyaiÓvaryapradÃnaæ kvacidbhadrarÃjÃsanapradÃnaæ kvaciddÃsadÃsÅpradÃnaæ kvacidanta÷purapradÃnaæ kvacidudyÃnatapovanapradÃnaæ kvacicchatradhvajapatÃkÃpradÃnaæ kvacitpu«pamÃlyagandhÃnulepanapradÃnaæ kvacid glÃnapratyayabhai«ajyapradÃnaæ kvacitsarvÃnnapÃnavidhipradÃnaæ kvacitsarvopakaraïapradÃnaæ kvacitsarvopÃÓrayapradÃnaæ kvacidratnakÃæsyapÃtrÅpradÃnaæ kvacidvararathapradÃnaæ kvacidbandhanÃgÃragatÃn vimok«ayantaæ kvacidvadhyÃn nirmok«ayantaæ kvacidbÃlÃæÓcikitsamÃnaæ kvacitprana«ÂamÃrgÃïÃæ mÃrgamupadarÓayantaæ kvaciddÃÓabhÆtaæ nadÅpathe nÃvaæ vÃhayamÃnaæ kvacidbÃlÃhÃÓvarÃjabhÆtaæ mahÃsamudre rÃk«asÅdvÅpagatÃn sattvÃn paritrÃyamÃïaæ kvacinmahar«ibhÆtaæ ÓÃstrÃïyabhinirharamÃïaæ kvaciccakravartibhÆtaæ daÓakuÓale«u karmapathe«u sattvÃn prati«ÂhÃpayamÃnaæ kvacidvaidyabhÆtamÃturÃïÃæ cikitsÃæ prayojayamÃnaæ kvacinmÃtÃpitaramupati«Âhantaæ kvacitkalyÃïamitrÃïi ÓuÓrÆ«antaæ kvacicchrÃvakavarïarÆpeïa sattvavinayena prayuktaæ kvacitpratyekabuddhavarïarÆpeïa kvacidbodhisattvavarïarÆpeïa kvacidbuddhavarïarÆpeïa kvacitsattvavinayaprayuktaæ kvacitsattvajÃtakaviÓe«airupapattiæ saædarÓya sattvÃn paripÃcayamÃnaæ kvaciddharmabhÃïakarÆpeïa tathÃgataÓÃsanopagatamuddiÓantaæ svÃdhyÃyamÃnaæ yoniÓomÅmÃæsÃprayuktaæ tathÃgatacaityÃnyalaækurvÃïaæ tathÃgatavigrahÃn (##) kÃrayamÃïaæ buddhapÆjÃyÃæ sattvÃn samÃdÃpayamÃnaæ gandhÃnulepanapradÃnaæ sugandhatailÃbhya¤janapu«pamÃlyÃropaïÃdisarvÃkÃrabuddhapÆjÃprayuktaæ daÓasu kuÓalamÆle«u karmapathe«u sattvÃn prati«ÂhÃpayamÃnaæ pa¤casu Óik«Ãpade«u a«ÂÃÇgapo«adhe«u buddhadharmasaæghaÓaraïagamane«u pravrajyÃyÃæ dharmaÓravaïe uddeÓasvÃdhyÃyayoniÓomanasikÃre«u sattvÃnniyojayamÃnaæ dharmasÃækathyÃya siæhÃsanasaæni«aïïaæ buddhabodhiæviv­ïvantam / iti hi yÃvanmaitreyo bodhisattvo 'saækhyeyai÷ kalpakoÂÅniyutaÓatasahasrai÷ «aÂsu pÃramitÃsu cÅrïacarita÷, tatsarvaæ sudhana÷ Óre«ÂhidÃrakastata ekaikasmÃda«ÂÃpadÃdaparÃparairÃkÃrairadrÃk«Åt / sa kvacitkÆÂÃgÃre yÃvanti maitreyeïa bodhisattvena kalyÃïamitrÃïi paryupÃsitÃni te«Ãæ vikurvitavyÆhÃnadrÃk«Åt / sarve«u ca te«u kalyÃïamitre«u upasaækrÃntamÃbhëyamÃïamÃtmÃnaæ saæjÃnÅte sma - ehi sudhana svÃgatam / mÃsi klÃnta÷ / paÓyemÃæ bodhisattvÃcintyatÃm // iti hi sudhana÷ Óre«ÂhidÃrakastata ekaikasmÃtkÆÂÃgÃrÃdekaikasmÃdÃrambaïÃdimÃni ca anyÃni ca avicintyavyÆhavi«ayavikurvitÃnyadrÃk«Åt / asaæpramu«itena sm­tibalÃdhÃnena samantadigvyavacÃritayà cak«u÷pariÓuddhyà anÃvaraïena vipaÓyanÃkauÓalyaj¤Ãnena bodhisattvaj¤ÃnÃdhi«ÂhÃnavaÓitÃpratilambhena bodhisattvasaæj¤Ãgatapras­tÃyÃæ j¤ÃnabhÆmau sthita÷, tatsarvamanantavyÆhavi«ayavikurvitamadrÃk«Åt / tadyathà puru«a÷ supta÷ svapnÃntaragato vividhÃn rÆpÃrambaïaviÓe«Ãn paÓyet yaduta g­havimÃnaramaïÅyÃni và grÃmanagaranigamajanapadaramaïÅyÃni và vastrÃnnapÃnaparibhogaramaïÅyÃni và gÅtavÃdyatÆryasaægÅtivividharatikrŬÃramaïÅyÃni và paÓyet / udyÃnÃrÃmatapovanaramaïÅyÃni và v­k«anadÅpu«kiriïÅparvataramaïÅyÃni và mÃtÃpit­mitraj¤ÃtisÃlohitasamavadhÃnagataæ và ÃtmÃnaæ saæjÃnÅte / mahÃsamudraæ và paÓyet sumeruæ và parvatarÃjÃnaæ sarvadevabhavanÃni và jambudvÅpaæ vÃ, anenakayojanaÓatasthitaæ và ÃtmÃnaæ saæjÃnÅte / tacca g­haæ và avacarakaæ và vipulaæ paÓyet / sarvaguïÃlaækÃrasamavas­taæ divasameva saæjÃnÅte / na rÃtridÅrghaæ ca saæjÃnÅte na hrasvam, na svapna iti saæjÃnÅte / sukhopasthÃnaæ cÃtmana÷ paÓyet / sa prasrabdhakÃyasaæskÃro vigatastyÃnamiddha÷ sarvaratyapakar«ito vipulaprÅtisukhasaævedÅ dÅrghaæ ca vipulaæ ca saæjÃnÅte / divasaæ và saptÃhaæ và ardhamÃsaæ và saævatsaraæ và var«aÓataæ và tato và uttari saæjÃnÅte / prativibuddhaÓca tatsarvamanusmaret / evameva sudhana÷ Óre«ÂhidÃraka÷ bodhisattvÃdhi«ÂhÃnena sarvatraidhÃtukasvapnasamavasaraïaj¤Ãnena parÅttasaæj¤Ãgataniruddhacetà vipulamahadgatÃnÃvaraïabodhisattvasaæj¤ÃgatavihÃrÅ bodhisattvavi«ayÃnugato 'cintyabodhisattvanayapraveÓÃnus­tabuddhistatsarvavyÆhavikurvitamapaÓyat saæjÃnÅte 'nubhavati vicÃrayati nimittÅkaroti Ãlak«ayati, tatra ca sthitamÃtmÃnaæ saæjÃnÅte / tadyathà glÃna÷ puru«aÓcarame cittotpÃde vartamÃna upapatyÃnantaryacitte pratyupasthite karmabhave ÃmukhÅbhÆte yathÃk­takarmopacayavipÃkena aÓubhakarmapratyayena narakaæ và paÓyet, tiryagyoniæ và pretavi«ayaæ và yamapuru«Ãn và d­¬hapraharaïag­hÅtÃn ru«itÃnÃkroÓato ruditÃkroÓitaÓabdaæ ca nÃrakÃïÃæ ÓruïuyÃt / tÃæ ca k«ÃranadÅæ paÓyet, tÃæÓca k«uradhÃrÃparvatÃn, tÃæ ca kÆÂÃÓÃlmalÅm, tacca asipatravanaæ paÓyet / tÃæÓca mahÃnarakÃnÃdÅptÃn (##) saæprajvalitÃnekajvÃlÅbhÆtÃn, tÃÓca lohakumbhÅ÷ paÓyet, tÃ÷ kÃraïÃ÷ kÃryamÃïÃn, tÃæÓca vedanÃmanubhÆyamÃnÃn saæjÃnÅt / tÃni ca nairayikÃnyagnisaætÃpadu÷khÃni paÓyedanubhavet / Óubhakarmopacayena và devabhavanaæ paÓyet / devapar«adapsarogaïaæ sarvavyÆhÃlaækÃrÃæÓca paÓyet, udyÃnavimÃnanadÅpu«kariïÅratnaparvatakalpav­k«aparibhogÃn và paÓyedanubhavet, tadÃyu÷kÃlaæ ca saæjÃnÅyÃt - itaÓcyutastatra vopapanno 'nantarhita eva karmavi«ayÃcintyatayà etÃæ kriyÃæ paÓyet saæjÃnÅta anubhavet / evameva sudhana÷ Óre«ÂhidÃrako bodhisattvakarmavi«ayÃcintyatayà tatsarvavyÆhavikurvitamadrÃk«Åt / tadyathà bhÆtagrahÃvi«Âa÷ puru«o vividhÃni rupagatÃni paÓyati / yacca parip­cchate, tadvyÃkaroti / evameva sudhana÷ Óre«ÂhidÃrako bodhisattvaj¤ÃnÃdhi«ÂhÃnabalena tÃn sarvavyÆhÃnadrÃk«Åt / tadyathà nÃgabhavanapravi«Âa÷ puru«o nÃgasaæj¤ÃgatapraveÓena divasaæ và saptÃhaæ và ardhamÃsaæ và mÃsaæ và saævatsaraæ và var«aÓataæ và saæj¤ÃmÃtraæ saæjÃnÅte, nÃgasaæj¤Ãgatots­«Âo manu«yasaæj¤Ãgatena muhÆrtamÃtraæ paÓyet / evameva sudhana÷ Óre«ÂhidÃrako bodhisattvasaæj¤ÃgatÃnusm­tabuddhistanmaitreyasya bodhisattvasya adhi«ÂhÃnavaÓena tanmuhÆrtaæ bahÆni kalpakoÂÅniyutaÓatasahasrÃïi saæjÃnÅte sma / tadyathÃsti sarvajagadvaravyÆhagarbhaæ nÃma mahÃbrahmaïo vimÃnam / tatra sarvatrisÃhasramahÃsÃhasro lokadhÃturÃbhÃsamÃgacchati pratibhÃsayogena sarvÃrambaïÃmiÓrÅbhÆta÷ / evameva sudhana÷ Óre«ÂhidÃraka÷ tÃn sarvÃn vyÆhÃnanyonyÃsaækÅrïÃn sarvÃrambaïe«u pratibhÃsaprÃpta÷ tadyathà k­tsnÃyatanasamÃpattivihÃrÅ bhik«ureko 'dvitÅya÷ Óayane và caækrame và ni«adyÃyÃæ và utthito và ni«aïïo và yathÃk­tsnasamÃpattivi«ayÃvatÃreïa sarvalokaæ saæjÃnÅte paÓyatyanubhavati dhyÃyiviÓe«ÃcintyatÃyai / evameva sudhana÷ Óre«ÂhidÃraka÷ tÃn sarvÃn vyÆhÃn yathÃvi«ayÃvatÃreïa paÓyati saæjÃnÅte / tadyathà gandharvanagarÃïÃæ sarvavyÆhÃlaækÃrà gaganatale saæd­Óyante, na ca kasyacidÃvaraïatvÃya kalpante / tadyathà yak«avimÃnapravi«ÂÃni manu«yavimÃnÃni yak«avimÃnÃntargatÃnyanyonyÃsaæbhinnÃni yathÃkÃmavi«ayapariÓuddhyà saæd­Óyante / tadyathà mahÃsamudre sarvasya trisÃhasramahÃsÃhasrasya lokadhÃto÷ pratibhÃsasamudrÃ÷ saæd­Óyante / tadyathà mÃyÃkÃro mantravidyau«adhibalÃdhi«ÂhÃnena sarvarÆpagatÃni sarvakriyÃÓca saæpaÓyati / evameva sudhana÷ Óre«ÂhidÃrako maitreyasya bodhisattvasyÃdhi«ÂhÃnaj¤ÃnamÃyÃcintyapradeÓena tÃni sarvavyÆhavikurvitÃnyadrÃk«Åt dharmaj¤ÃnamÃyÃbalÃbhinirh­tena bodhisattvavaÓitÃdhi«ÂhÃnaj¤ÃnamÃyÃgatena // atha khalu maitreyo bodhisattvastatkÆÂÃgÃraæ praviÓya tadadhi«ÂhÃnamavas­jya sudhanaæ Óre«ÂhidÃrakamacchaÂÃÓabdaæ k­tvà etadavocata - utti«Âha kulaputra / e«Ã dharmÃïÃæ dharmatà / avi«ÂhapanapratyupasthÃnalak«aïÃ÷ kulaputra sarvadharmà bodhisattvaj¤ÃnÃdhi«ÂhitÃ÷ / evaæ svabhÃvÃparini«pannà mÃyÃsvapnapratibhÃsopamÃ÷ / atha khalu sudhana÷ Óre«ÂhidÃraka÷ tenÃcchaÂÃÓabdena tata÷ samÃdhervyutthita÷ / taæ maitreyo bodhisattva Ãha - d­«Âà te kulaputra bodhisattvÃdhi«ÂhÃnavikurvÃ÷? d­«ÂÃste bodhisattvasaæbhÃrabalani«yandÃ÷? d­«Âà te bodhisattvapraïidhij¤ÃnaviÂhapanÃ? d­«ÂÃste bodhisattvacaryÃsamudÃgamÃ÷? Órutaæ te bodhisattvaniryÃïamukham? d­«Âà te buddhak«etravyÆhÃpramÃïatÃ? d­«Âà (##) te tathÃgatapraïidhivaiÓÃradyavaiÓe«ikatÃ? anugatà te bodhisattvavimok«ÃcintyatÃ? anubhÆtaæ te bodhisattvasamÃdhiprÅtimukham? sudhana Ãha - d­«ÂamÃrya kalyÃïamitrÃdhi«ÂhÃnena kalyÃïamitraprabhÃveïa / api tu khalu Ãrya ko nÃmai«a vimok«a÷? maitreya Ãha - sarvatryadhvÃrambaïaj¤ÃnapraveÓÃsaæmo«asm­tivyÆhagarbho nÃma kulaputra e«a vimok«a÷ / Åd­ÓÃnÃæ ca kulaputra vimok«ÃïÃmanabhilÃpyÃnabhilÃpyÃnÃmekajÃtipratibaddho bodhisattvo lÃbhÅ / sudhana Ãha - kva asau Ãrya vyÆho gata÷? maitreyo bodhisattva Ãha - yata evÃgata÷ / sudhana Ãha - kuta Ãgata÷? maitreyo bodhisattva Ãha - bodhisattvaj¤ÃnÃdhi«ÂhÃnÃbhinirhÃrÃdÃgata÷ / tatraivÃdhi«ÂhÃnena ti«Âhati / na kvacidgato nÃgato na rÃÓÅbhÆto na saæcayabhÆto na kÆÂastho na bhÃvastho na bhÃvasthito na deÓastho na pradeÓastha÷ / tadyathà kulaputra nÃgÃnÃæ meghajÃlaæ na kÃyena cittena abhyantarÅbhÆtaæ na saæcayasthitaæ na saæd­Óyate / nÃgacetanÃvaÓena apramÃïà vÃrighÃrÃ÷ pramu¤cati nÃgavi«ayÃcintyatayà / evameva kulaputra te vyÆhà nÃdhyÃtmagatà na bahirdhÃgatà na ca na saæd­Óyante, bodhisattvÃdhi«ÂhÃnavaÓena, tava ca subhÃjanatayà / tadyathà kulaputra mÃyÃkÃrasya sarvamÃyÃgatavi«ayaæ saædarÓayamÃnasya mÃyà na kutaÓcidÃgacchanti na vigacchanti na kvacitsaækrÃntim, saæd­Óyate ca mantrau«adhibalena / evameva kulaputrate vyÆhà na kvacidgatà na kutaÓcidÃgatà na kvacidrÃÓÅbhÆtÃ÷ / saæd­Óyante ca acintyabodhisattvaj¤ÃnamÃyÃsuÓik«itvÃt pÆrvapraïidhÃnÃdhi«ÂhÃnaj¤ÃnavaÓitayà / sudhana Ãhaæ-kiyaddÆrÃdÃrya Ãgacchasi? Ãha - anÃgatagatiægata÷ / kulaputra bodhisattvÃnÃæ gati÷ acalanÃsthÃnagati÷ / anÃlayÃniketagati÷ / acyutyupapattigati÷ / asthÃnasaækrÃntigati÷ / acalanÃnutthÃnagati÷ / anavek«Ãniketagati÷ / akarmavipÃkagati÷ / anutpÃdÃnirodhagati÷ / anucchedÃÓÃÓvatagati÷ / api tu kulaputra mahÃkaruïÃgatirbodhisattvÃnÃæ vineyasattvÃvek«aïatayÃ, mahÃmaitrÅgatirbodhisattvÃnÃæ du÷khitasattvaparitrÃïatayÃ, ÓÅlagatirbodhisattvÃnÃæ yathÃÓayopapattitayÃ, praïidhÃnagatirbodhisattvÃnÃæ pÆrvÃdhi«ÂhÃnena, abhij¤ÃgatirbodhisattvÃnÃæ sarvasukhasaædarÓanatayÃ, anabhisaæskÃragatirbodhisattvÃnÃæ sarvatathÃgatapÃdamÆlÃnuccalanatayÃ, anÃyÆhaviyÆhagatirbodhisattvÃnÃæ kÃyacittÃsaæpravaïatayÃ, praj¤opÃyagatirbodhisattvÃnÃæ sattvÃnuvartanatayÃ, nirmÃïasaædarÓanagatirbodhisattvÃnÃæ pratibhÃsapratibimbanirmitaÓarÅrasamatayà // api ca kulaputra yadvadasi - kiyaddÆrÃttvamÃgacchasÅti / ahamasmin kulaputra ÃgacchÃmi janmabhÆmermÃladebhyo janapadebhya÷ kuÂigrÃmakÃt / tatra gopÃlako nÃma Óre«ÂhÅ / taæ buddhadharme«u prati«ÂhÃpya janmabhÆmakÃnÃæ ca manu«yÃïÃæ yathÃbhÃjanatayà dharmaæ deÓayitvà mÃtÃpit­j¤ÃtisaæbandhinaÓca brÃhmaïag­hapatÅn mahÃyÃne samÃdÃpya / sudhana Ãha - katamà Ãrya bodhisattvÃnÃæ janmabhÆmi÷? Ãha - daÓemÃ÷ kulaputra bodhisattvÃnÃæ janmabhÆmaya÷ / katamà daÓa? yaduta bodhicittotpÃdo bodhisattvÃnÃæ janmabhÆmi÷ / bodhisattvakulajanaka adhyÃÓayo bodhisattvÃnÃæ janmabhÆmi÷ / kalyÃïamitrakule janayitÃ÷.......bhÆmiprati«ÂhÃnaæ bodhisattvÃnÃæ janmabhÆmi÷ / pÃramitÃkule janakaæ........ praïidhÃnÃbhinirhÃro bodhisattvÃnÃæ janmabhÆmi÷ / anutpattikadharmak«Ãntikule (##) janakau....... / sarvadharmapratipatti÷ kulaputra bodhisattvÃnÃæ janmabhÆmi÷ / atÅtÃnÃgatapratyutpannasarvatathÃgatakule janayitrÅ janmabhÆmi÷ / imÃ÷ kulaputra bodhisattvÃnÃæ daÓa janmabhÆmaya÷ // praj¤ÃpÃramità kulaputra bodhisattvÃnÃæ mÃtÃ, upÃyakauÓalyaæ pitÃ, dÃnapÃramità stanyam, ÓÅlapÃramità dhÃtrÅ, k«ÃntÅpÃramità bhÆ«aïÃlaækÃra÷, vÅryapÃramità saævardhikÃ, dhyÃnapÃramità caryÃviÓuddhi÷ kalyÃïamitrÃïi Óik«Ãcarya÷, sarvabodhyaÇgÃni sahÃyÃ÷, sarvabodhisattvà bhrÃtara÷ bodhicittaæ kulam, pratipatti÷ kuladharmÃ÷, bhÆmyavasthÃnaæ k«Ãntipratilambha÷, kulÃbhijÃti÷ praïidhÃnÃbhinirhÃra÷, kulavidyÃlÃbha÷, caryÃviÓuddhi÷, kuladharmÃnuvartanatà mahÃyÃnasamÃdÃpanÃ, kulavaæÓÃvyavaccheda÷ abhi«ekaikajÃtipratibaddhatÃ, dharmarÃje«u putratvam, sarvatathÃgatasamudÃgama÷ kulavaæÓapariÓuddhi÷ / evaæ hi kulaputra bodhisattvo 'tikrÃnto bhavati bÃlap­thagjanabhÆmim / avakrÃnto bhavati bodhisattvaniyÃmam / saæbhÆto bhavati tathÃgatakÆle / prati«Âhito bhavati tathÃgatavaæÓe / avyavacchedÃya pratipanno bhavati triratnavaæÓasya / paripÃlanÃbhiyukto bhavati bodhisattvakulasya / pariÓuddho bhavati jÃtigotreïa / anupakru«Âo bhavati varïajÃtyo÷ / anavadyo bhavati sarvajÃta÷ / ado«a÷ sadevake loke samÃrake sabrahmake saÓramaïabrÃhmaïikÃyÃæ prajÃyÃm / kulÅno bhavati uttamabuddhakulasaæbhÆto mahÃpraïidhigarbhaÓarÅra÷ // evaæ kulajÃtisam­ddhÃÓca kulaputra bodhisattvÃ÷ pratibhÃsÃyatanasarvadharmaparij¤ÃtatvÃnna vijugupsante sarvalokopapatti«u / nirmitopamasarvabhavopapattiparij¤ÃtatvÃnna saækliÓyante sarvabhavagatyupapattisaævÃse«u / nirÃtmasarvabuddhatvÃnna parikhidyante sarvasattvaparipÃkavinaye«u / mahÃmaitrÅmahÃkaruïÃÓarÅratvÃnna ÓrÃmyanti sarvasattvÃnugrahe«u / svapnopamasaæsÃrÃdhimuktatvÃnna paritrasanti sarvakalpasaævÃse«u / mÃyÃmayaæ ca skandhaparij¤ÃtatvÃnna krÃmyanti sarvajanmacyutimaraïasaædarÓanena / dharmadhÃtuprak­tikatvÃyatanamucitvÃnna k«aïyante sarvavi«aye«u / marÅcyupamasarvasaæj¤ÃgatasubhÃvitatvÃnna muhyanti sarvasaæsÃragati«u / mÃyopamasarvadharmavikrŬitatvÃdanupaliptà bhavanti sarvamÃravi«ayai÷ / sarvakÃyaprabhÃvitatvÃdava¤canÅyà bhavanti sarvakleÓai÷ / upapattivaÓitÃlabdhatvÃdgatiægatà bhavanti sarvagati«u / so 'haæ kulaputra sarvalokadhÃtÆpapattyantargatena kÃyena sarvajagadrÆpasamairbalaviÓe«ai÷ sarvasattvopamairniruktisaæbhedai÷ sarvajagadupamÃbhirnÃmadheyavimÃtratÃbhi÷ sarvasattvÃdhimuktisamairÅryÃpathai÷, sarvajagadvinayapramÃïairlokÃnuvartanai÷, sarvaviÓuddhisamairjanmakulopapattisaædarÓanai÷, kriyÃvatÃramukhai÷ sarvasattvasaæj¤ÃnupraveÓai÷ sarvabodhisattvapraïidhinirmÃïasamairÃtmabhÃvasaædarÓanaprabhÃvanai÷ sarvadharmadhÃtuæ spharitvà pÆrvasabhÃgacaritÃnÃæ sattvÃnÃæ prana«ÂabodhicittÃnÃæ paripÃcanÃrthaæ jambudvÅpe ca janmopapattisaædarÓanÃrthamiha dak«iïÃpathe mÃlade«u janapade«u kÆÂÃgrÃmake brÃhmaïakule«ÆpapannÃnÃæ mÃt­pit­j¤ÃtisaæbandhinÃæ vinayÃrthaæ brÃhmaïakulajÃtiviÓe«eïa cai«Ãæ jÃtyabhimÃnikÃnirabhimÃnatÃyai tathÃgatakule saæjananÃrthamihopapanna÷ / so 'haæ kulaputra iha dak«iïÃpathe anenopÃyena yathÃÓayÃnÃæ sattvÃnÃæ yathÃvineyÃnÃæ paripÃkavinayaæ kurvan ihaiva vairocanavyÆhÃlaækÃragarbhe kÆÂÃgÃre (##) prativasÃmi / itaÓcÃhaæ cyuta÷ tu«itabhavane upapattiæ saædarÓayi«yÃmi yathÃÓaye sattvÃnuvartanatÃyai, tu«itakÃyikÃnÃæ ca sabhÃgacaritÃnÃæ devaputrÃïÃæ paripÃkÃya, sarvakÃmadhÃtusamatikrÃntÃnÃæ bodhisattvapuïyaj¤ÃnanirmÃïavyÆhasaædarÓanatÃyai, kÃmaratit­«ïÃvinivartanatÃyai, sarvasaæsÃrÃnityatvaparidÅpanatÃyai, vipattiparyavasÃnasarvadevopapattisaædarÓanatÃyai, cyavanÃkÃraæ nÃma mahÃj¤ÃnadharmamukhamekajÃtibaddhairbodhisattvai÷ sÃrdhaæ saægÃyanÃya, sahaparipÃcitÃnÃæ ca tatropapattisaægrahaïatÃyai, ÓÃkyamunisaæpre«itÃnÃæ ca vineyakalÃnÃæ prabodhanatÃyai / kÃle paripÆrïÃbhiprÃyasarvaj¤atÃmadhigami«yÃmi / bodhiprÃptaæ ca mÃæ kulaputra tvaæ punarapi drak«yasi sÃrdhaæ ma¤juÓriyà kalyÃïamitreïa // api tu khalu puna÷ kulaputra - gaccha tvaæ tameva ma¤juÓriyaæ kumÃrabhÆtam / upasaækramya parip­ccha - kathaæ bodhisattvena bodhisattvacaryÃyÃæ Óik«itavyam, kathaæ pratipattavyam, kathaæ samantabhadracaryÃmaï¬alamavataritavyam, kathamabhinirhartavyam, kathaæ praïidhÃtavyam, kathaæ vipulÅkartavyam, kathamanusartavyam, kathaæ paryadÃtavyam, kathaæ prave«Âavyam, kathaæ paripÆrayitavyam, sa te kulaputra kalyÃïamitra saædarÓayi«yati / tatkasya heto÷? sa kulaputra bodhisattvakoÂÅniyutaÓatasahasrÃïÃæ praïidhÃnaviÓe«a÷ saævidyate yo ma¤juÓriya÷ kumÃrabhÆtasya / vistÅrïa÷ kulaputra ma¤juÓriya÷ kumÃrabhÆtasya caryÃnihÃraæ / apramÃïo ma¤juÓriya÷ kumÃrabhÆtasya praïidhÃnÃbhinirhÃra÷ apratiprasrabdho ma¤juÓriya÷ kumÃrabhÆtasya sarvabodhisattvaguïaviÓe«ÃbhinirhÃra÷ / mÃtà ma¤juÓrÅ÷ kumÃrabhÆto buddhakoÂÅniyutaÓatasahasrÃïÃm / avavÃdako ma¤juÓrÅ÷ kumÃrabhÆto bodhisattvakoÂÅniyutaÓatasahasrÃïÃm / udyukto ma¤juÓrÅ÷ kumÃrabhÆta÷ sarvasattvadhÃtuparipÃkavinayÃya / vistÅrïanÃmacakro ma¤juÓrÅ÷ kumÃrabhÆto daÓadiksarvalokadhÃtu«u / kathÃpuru«o ma¤juÓrÅ÷ kumÃrabhÆto 'nabhilÃpye«u tathÃgatapar«anma¬ale«u / saævarïito ma¤juÓrÅ÷ kumÃrabhÆta÷ sarvatathÃgatai÷ / gambhÅradharmaj¤ÃnavihÃrÅ ma¤juÓrÅ÷ kumÃrabhÆta÷ sarvadharmayathÃrthadarÓÅ / durÃgatagocaro ma¤juÓrÅ÷ kumÃrabhÆta÷ sarvavimok«anaye«u / avatÅrïa÷ samantabhadrabodhisattvacaryÃyÃm / sa te kulaputra kalyÃïamitrÃjanaka÷, tathÃgatakule saævardhaka÷, sarvakuÓalamÆlÃnutthÃpaka÷, bodhisaæbhÃrÃïÃæ darÓaka÷, bhÆtakalyÃïamitrÃïÃæ samÃdÃpaka÷ sarvaguïe«u avatÃraka÷, mahÃpraïidhÃnajÃle prati«ÂhÃpaka÷, sarvapraïidhÃnÃbhinirhÃre«u ÓrÃvayitÃ, sarvabodhisattvaguhyÃnÃæ saædarÓaka÷, sarvabodhisattvacintyatÃyÃ÷, sabhÃgacarita÷ pÆrvajanmasaævÃse«u / tasmÃttarhi tvaæ kulaputra ma¤juÓrÅpÃdamÆlagata÷ eva mà parÅttamanamutpÃdaya, mà parikhedaæ janaya sarvaguïÃnuÓÃsanÅpratilambhe«u / tatkasya heto÷? yÃvanti tvayà sudhana kalyÃïamitrÃïi d­«ÂÃni, yÃvanti caryÃmukhÃni ÓrutÃni, yÃvanto vimok«anayà avatÅrïÃ÷, yÃvanta÷ praïidhÃnaviÓe«Ã avagìhÃ÷, sarvaæ ma¤juÓriya÷ kumÃrabhÆtasyÃnubhÃvo 'dhi«ÂhÃnaæ ca dra«Âavyam / sa ca ma¤juÓrÅ÷ kumÃrabhÆta÷ paramapÃramitÃprÃpta÷ // atha khalu sudhana÷ Óre«ÂhidÃrako maitreyasya bodhisattvasya pÃdau ÓirÃsÃbhivandya maitreyaæ bodhisattvaæ mahÃsattvamanekaÓatasahasrak­tva÷ pradak«iïÅk­tya puna÷ punaravalokya maitreyasya bodhisattvasyÃntikÃt prakrÃnta÷ // 52 // (##) 55 Ma¤juÓrÅ÷ / atha khalu sudhana÷ Óre«ÂhidÃrako daÓottaraæ nagaraÓatamaÂitvà sumanÃmukhadikpratyuddeÓaæ gatvà ati«Âhat ma¤juÓriyaæ kumÃrabhÆtaæ cintayan anuvilokayan ma¤juÓriya÷ kumÃrabhÆtasya darÓanamabhila«an prÃrthayamÃna÷ samavadhÃnamÃkÃÇk«amÃïa÷ / atha khalu ma¤juÓrÅ÷ kumÃrabhÆto daÓottarÃdyojanaÓatÃtpÃïiæ prasÃrya sumanÃmukhanagarasthitasyaiva sudhanasya Óre«ÂhidÃrakasya mÆrdhni prati«ÂhÃpya evamÃha - sÃdhu sÃdhu kulaputra na Óakyaæ Óraddhendriyavirahitai÷ khinnacittai÷ lÅnacittairanabhyastaprayogai÷ pratyudÃvartyavÅryairitvaraguïasaætu«ÂairekakuÓalamÆlatanmayaiÓcaryÃpraïidhÃnÃbhinirhÃrÃkuÓalai÷ kalyÃïamitrÃparig­«ÂÅtairbuddhÃsamanvÃh­tairiyaæ dharmatà j¤Ãtum, e«a naya÷ e«a gocara÷ e«a vihÃro j¤Ãtuæ và avagÃhayituæ và avatarituæ và adhimoktuæ và kalpayituæ và pratyavagantuæ và pratilabdhuæ và iti // sa taæ dharmakathayà saædarÓayitvà samÃdÃpya samuttejya saæprahar«ayitvà asaækhyeyadharmamukhasamanvÃgataæ k­tvà anantaj¤ÃnamahÃvabhÃsaprÃptaæ k­tvà aparyantabodhisattvadhÃraïÅpratibhÃnasamÃdhyabhij¤aj¤ÃnaveÓÃvi«Âaæ k­tvà samantabhadracaryÃmaï¬ale 'vatÃrayitvà svadeÓe ca prati«ÂhÃpya sudhanasya Óre«ÂhidÃrakasyÃntikÃt prakrÃnta÷ // 53 // (##) 56 SamantabhadracaryÃpraïidhÃnam / atha khalu sudhana÷ Óre«ÂhidÃraka÷ trisÃhasramahÃsÃhasralokadhÃtuparamÃïuraja÷samakalyÃïamitraparyupÃsita÷ sarvaj¤atÃsaæbhÃropacitacetÃ÷ sarvakalyÃïamitrÃvavÃdÃnuÓÃsanÅ«u pradak«iïagrÃhitayà pratipanna÷ sarvakalyÃïamitrÃÓayasamatÃpras­ta÷ sarvakalyÃïamitrÃrÃgaïÃvirÃgaïabuddhi÷ sarvakalyÃïamitrÃvavÃdÃnuÓÃsanÅnayasamudrÃnugata÷ mahÃkaruïÃÓayasÃgarasaæbhÆtagarbho mahÃmaitrÅnayameghasarvajagadvirocana÷ mahÃprÅtivegasaævardhitaÓarÅra÷ vipulabodhisattvavimok«apraÓÃntavihÃrÅ samantasukhapras­tatyÃgacak«u÷ sarvatathÃgataguïasamudrapratipattisuparipÆrïa÷ sarvatathÃgatÃdhimuktipathapras­ta÷ sarvaj¤atÃsaæbhÃravÅryavegavivardhita÷ sarvabodhisattvacittÃÓayasupariïÃmitabuddhi÷ sarvatryadhvatathÃgataparaæparÃvatÅrïa÷ sarvabuddhadharmanayasÃgarÃnubuddha÷ sarvatathÃgatadharmacakranayasÃgarÃnugata÷ sarvalokopapattipratibhÃsasaædarÓanagocara÷ sarvabodhisattvapraïidhÃnanayasÃgarÃvatÅrïa÷ sarvakalpabodhisattvacaryÃsaæprasthita÷ sarvaj¤atÃvi«ayÃvabhÃsapratilabdha÷ sarvabodhisattvendriyavivardhita÷ sarvaj¤atÃmÃrgÃvabhÃsapratilabdha÷ sarvadigvitimirÃlokaprÃpta÷ sarvadharmadhÃtunayapras­tabuddhi÷ sarvak«etranayÃvabhÃsasaæjÃta÷ sarvasattvaprasÃrÃrthakriyÃpratisrotonugata÷ sarvÃvaraïaprapÃtaparvatavikiraïo 'nÃvaraïadharmatÃnugata÷ samantatalabhÆmidharmadhÃtugarbhabodhisattvavimok«apraÓÃntavihÃrÅ sarvatathÃgatagocaramanve«amÃïa÷ sarvatathÃgatÃdhi«Âhita÷ samantabhadrasya bodhisattvasya gocaraæ vicÃrayamÃïa÷ sthito 'bhÆt / samantabhadrasya bodhisattvasya nÃmadheyaæ Órutvà bodhicaryÃæ Órutvà praïidhÃnaviÓe«aæ ca Órutvà saæbhÃrasaæbhavaprasthÃnaprati«ÂhitaviÓe«aæ ca Órutvà abhinirhÃraniryÃïapathaviÓe«aæ ca Órutvà samantabhadrabhÆmyÃcÃravicÃraæ ca Órutvà bhÆmisaæbhÃraæ ca Órutvà lambhaviÓe«aæ ca Órutvà bhÆmipratilambhavegaæ ca Órutvà bhÆmyÃkramaïaæ ca Órutvà bhÆmiprati«ÂhÃnaæ ca Órutvà bhÆmiparÃkramavikramaæ ca Órutvà bhÆmigauravaæ ca Órutvà bhÆmyadhi«ÂhÃnaæ ca Órutvà bhÆmisaævÃsaæ ca Órutvà samantabhadrabodhisattvadarÓanaparit­«itastasminneva vajrasÃgaragarbhabodhimaï¬e tathÃgatasiæhÃsanÃbhimukha÷ sarvaratnagarbhapadmÃsanani«aïïa÷ ÃkÃÓadhÃtuvipulena cittena sarvÃbhiniveÓoccalitena, subhÃvitayà sarvak«etrasaæj¤ayÃ, sarvasaÇgasamatikrÃntena cittena, sarvadharmÃnÃvaraïagocareïa apratihatena cittena, sarvadiksamudraspharaïena anÃvaraïena cittena, sarvaj¤atÃvi«ayÃkramaïena Óuddhena cittena, bodhimaï¬ÃlaækÃravipaÓyanÃpariÓuddhena suvibhaktena cittena, sarvabuddhadharmasamudrÃvatÅrïena vipulena cittena, sarvasattvadhÃtuparipÃkavinayaspharaïena mahadgatena cittena, sarvabuddhak«etrapariÓodhanena aparimÃïena cittena, sarvabuddhapar«anmaï¬alapratibhÃsaprÃptena sarvakalpasaævÃsÃparyÃdattena anantena cittena sarvatathÃgatabalavaiÓÃradyÃveïikabuddhadharmaparyavasÃnena / evaæ cittamanasikÃraprayuktasya khalu puna÷ sudhanasya Óre«ÂhidÃrakasya pÆrvakuÓalamÆlÃbhi«yanditasarvatathÃgatÃdhi«ÂhÃnena ca samantabhadrasya bodhisattvasya pÆrvakuÓalamÆlasabhÃgatayà samantabhadrasya bodhisattvasya darÓanÃya daÓa pÆrvanimittÃni prÃdurabhÆvan / katamÃni daÓa? yaduta sarvabuddhak«etrÃïi (##) viÓudhyanti sma sarvatathÃgatabodhimaï¬ÃlaækÃraviÓuddhyà / sarvabuddhak«etrÃïi viÓudhyanti sma sarvÃk«aïÃpÃyadurgatipathaviniv­ttatayà / sarvabuddhak«etrÃïi viÓudhyanti sma dharmanalinÅvyÆhabuddhak«etraviÓuddhyà / sarvabuddhak«etrÃïi viÓudhyanti sma sarvasattvakÃyacittaprahlÃdanaprÃptatayà / sarvabuddhak«etrÃïi viÓudhyanti sma sarvaratnamayasaæsthÃnatayà / sarvabuddhak«etrÃïi viÓudhyanti sma sarvasattvadhÃtulak«aïÃnuvya¤janapratimaï¬itasaæsthÃnatayà / sarvabuddhak«etrÃïi viÓudhyanti sma sarvasattvadhÃtulak«aïÃnuvya¤janapratimaï¬itasaæsthÃnatayà / sarvabuddhak«etrÃïi viÓudhyanti sma sarvavyÆhÃlaækÃrameghasaæsthÃnatayà / sarvabuddhak«etrÃïi viÓudhyanti sma sarvasattvadhÃtvanyonyamaitrahitacittÃvyÃpannacittasaæsthÃnatayà / sarvabuddhak«etrÃïi viÓudhyanti sma bodhimaï¬ÃlaækÃravyÆhasaæsthÃnatayà / sarvabuddhak«etrÃïi viÓudhyanti sma sarvasattvabuddhÃnusm­timanasikÃraprayuktasaæsthÃnatayà / imÃni daÓa pÆrvanimittÃni prÃdurabhavan samantabhadrasya bodhisattvasya mahÃsattvasya darÓanÃya // apare daÓa mahÃvabhÃsÃ÷ prÃdurabhavan samantabhadrasya bodhisattvasya mahÃsattvasya darÓanapÆrvanimittam / katame daÓa? yaduta sarvalokadhÃtuparamÃïuraja÷su ekaikasmin paramÃïurajasi sarvatathÃgatajÃlÃni vidyotayanti sma / sarvalokadhÃtuparamÃïurajobhya ekaikasmÃtparamÃïurajasa÷ sarvabuddhaprabhÃmaï¬alameghà niÓcarya anekavarïà nÃnÃvarïà anekaÓatasahasravarïÃ÷ sarvadharmadhÃtuæ spharanti sma / sarvalokadhÃtuparamÃïurajobhya ekaikasmÃtparamÃïurajasa÷ sarvaratnameghÃ÷ sarvatathÃgatapratibhÃsavij¤apanÃnniÓcaritvà sarvadharmadhÃtuæ spharanti sma / sarvalokadhÃtuparamÃïurajobhya ekaikasmÃtparamÃïurajasa÷ sarvatathÃgatÃrciÓcakramaï¬alameghà niÓcaritvà sarvadharmadhÃtuæ spharanti sma / sarvalokadhÃtuparamÃïurajobhya ekaikasmÃtparamÃïurajasa÷ sarvagandhapu«pamÃlyavilepanadhÆpameghà niÓcaritvà samantabhadrasya bodhisattvasya sarvaguïadharmasamudrameghÃnnigarjamÃïà daÓadiksarvadharmadhÃtuæ spharanti sma / sarvalokadhÃtuparamÃïurajobhya ekaikasmÃtparamÃïurajasa÷ sarvacandrasÆryajyotirmeghà niÓcaritvà samantabhadrabodhisattvaprabhÃæ pramu¤camÃnÃ÷ sarvadharmadhÃtuæ spharanti sma / sarvalokadhÃtuparamÃïurajobhya ekaikasmÃtparamÃïurajasa÷ sarvasattvakÃyasaæsthÃnapradÅpameghà niÓcaritvà buddharaÓmivatprabhÃsamÃnÃ÷ sarvadharmadhÃtuæ spharanti sma / sarvalokadhÃtuparamÃïurajobhya ekaikasmÃtparamÃïurajasa÷ sarvatathÃgatakÃyapratibhÃsamaïiratnavigrahameghà niÓcaritvà daÓasu dik«u sarvadharmadhÃtuæ spharanti sma / sarvalokadhÃtuparamÃïurajobhya ekaikasmÃtparamÃïurajasa÷ sarvatathÃgatakÃyasaæsthÃnaraÓmivigrahameghà niÓcaritvà sarvabuddhÃdhi«ÂhÃnapraïidhÃnameghÃnabhipravar«amÃïÃ÷ sarvadharmadhÃtuæ spharanti sma / sarvalokadhÃtuparamÃïurajobhya ekaikasmÃtparamÃïurajasa÷ sarvarÆpagatavarïÃvabhÃsà bodhisattvakÃyapratibhÃsameghasamudrÃ÷ sarvasattvanirmÃïakÃryaprayogÃ÷ sarvasattvasarvÃbhiprÃyaparipÆrini«pÃdanà niÓcaritvà sarvadharmadhÃtuæ spharanti sma / ime daÓa mahÃvabhÃsÃ÷ prÃdurabhÆvan samantabhadrasya bodhisattvasya darÓanapÆrvanimittam // atha khalu sudhana÷ Óre«ÂhidÃraka imÃn daÓa pÆrvanimittÃvabhÃsÃn d­«Âvà samantabhadrasya bodhisattvasya darÓanÃvakÃÓapratilabdha÷ svakuÓalamÆlabalopastabdha÷ sarvatathÃgatÃdhi«ÂhÃnasarvabuddhadharmÃvabhÃsasaæjÃta÷ samantabhadrabodhisattvapraïidhÃnÃvi«Âa÷ sarvatathÃgatagocarÃbhimukha÷ udÃrabodhisattvagocaraniÓcayabalÃdhÃnaprÃpta÷ samantabhadrabodhisattvadarÓanasarvaj¤atÃprabhÃlÃbhasaæj¤Å samantabhadrabodhisattvadarÓanÃbhimukhendriya÷ (##) samantabhadrabodhisattvadarÓanamahÃvÅryavegaprÃpta÷ samantabhadrabodhisattvaparigave«amÃïÃvivartyavÅryaprayoga÷ sarvadigabhimukhenendriyacakreïa samantabhadracak«urvi«ayÃvakramaïena bodhisattvaÓarÅreïa sarvatathÃgatÃrambaïasaæpre«itena anavaÓe«abuddhapÃdamÆlagatasamantabhadrabodhisattvÃnubaddhena cittena samantabhadrabodhisattvÃrambaïaparigave«aïÃvipravasitenÃÓayena sarvÃrambaïe«u samantabhadrabodhisattvadarÓanasaæj¤Ãgatagarbha÷ samantabhadrabodhisattvapathapras­tena j¤Ãnacak«u«Ã ÃkÃÓadhÃtuvipulenÃÓayena mahÃkaruïÃvajrasusaæg­hÅtenÃdhyÃÓayena aparÃntakoÂÅgatakalpÃdhi«ÂhÃnena samantabhadrabodhisattvÃnubandhanapraïidhÃnena samantabhadrabodhisattvacaryÃsamatÃnugatayà kramavikramaviÓuddhyà sarvatathÃgatavi«ayasaævasanena samantabhadrabodhisattvabhÆmiprati«ÂhÃnaj¤ÃnavihÃreïa samanvÃgato 'drÃk«Åt samantabhadraæ bodhisattvaæ bhagavato vairocanasya tathÃgatasyÃrhata÷ samyaksaæbuddhasya purato mahÃratnapadmagarbhe siæhÃsane ni«aïïaæ bodhisattvapar«anmaï¬alasamudragataæ bodhisattvagaïapariv­taæ bodhisattvasaæghapurask­taæ sarvapar«amaï¬alÃnus­tÃbhyudgatakÃyaæ sarvalokÃnabhibhÆtaæ sarvabodhisattvÃnuvyavalokitamaparyantaj¤Ãnavi«ayamasaæhÃryagocaramacintyavi«ayaæ tryadhvasamatÃnugataæ sarvatathÃgatasamatÃnuprÃptam / sa tasya sarvaromavivarebhya÷ ekaikasmÃdromavivarÃt sarvalokadhÃtuparamÃïuraja÷samÃn raÓmimeghÃnniÓcaritvà dharmadhÃtuparamÃkÃÓadhÃtuparyavasÃnÃn sarvalokadhÃtÆnavabhÃsya sattvÃnÃæ du÷khaæ praÓamayamÃnÃnapaÓyat / sa tasya kÃyÃt sarvabuddhak«etraparamÃïuraja÷samÃn prabhÃmaï¬alameghÃnniÓcaritvà nÃnÃvarïÃn sarvabodhisattvÃnudÃraprÅtiprÃmodyavegÃn vivardhayamÃnÃnapaÓyat / mÆrdhatoæ 'sakÆÂÃbhyÃæ sarvaromavivarebhyaÓca nÃnÃvarïÃn gandhÃrcimeghÃnniÓcÃrya sarvatathÃgatapar«anmaï¬alÃni spharitvà abhipravar«amÃïÃnapaÓyat / sarvaromavivarebhya ekaikasmÃdromavivarÃtsarvabuddhak«etraparamÃïuraja÷samÃn sarvapu«pameghÃnniÓcÃrya sarvatathÃgatapar«anmaï¬alÃni spharitvà abhipravar«amÃïÃnapaÓyat / sarvaromavivarebhya ekaikasmÃdromavivarÃt sarvabuddhak«etraparamÃïuraja÷samÃn sarvagandhav­k«ameghÃnniÓcÃrya ÃkÃÓadhÃtuparyavasÃnaæ sarvadharmadhÃtuæ gandhav­k«ameghÃlaækÃrÃælaæk­taæ k­tvà ak«ayagandhacÆrïavilepanakoÓaprayuktÃn sarvatathÃgatapar«anmaï¬alÃni spharitvà abhipravar«amÃïÃnapaÓyat / sarvaromavivarebhya ekaikasmÃdromavivarÃtsarvavastrameghÃnniÓcÃrya ÃkÃÓadhÃtuparyavasÃnaæ sarvadharmadhÃtuæ saæchÃdya alaækurvÃïÃnapaÓyat / sarvaromavivarebhya ekaikasmÃdromavivarÃtsarvabuddhak«etraparamÃïuraja÷samÃn sarvapaÂÂadÃmameghÃn sarvabhÃraïameghÃn sarvamuktÃhÃrameghÃæÓcintÃmaïiratnameghÃnniÓcÃrya sarvatathÃgatapar«anmaï¬alÃni spharitvà abhipravar«amÃïÃnapaÓyat sarvasattvÃnÃæ sarvÃbhiprÃyaparini«pattaye / sarvaromavivarebhya ekaikasmÃdromavivarÃt sarvabuddhak«etraparamÃïuraja÷samÃn ratnadrumameghÃnniÓcÃrya ÃkÃÓadhÃtuparyavasÃnaæ sarvadharmadhÃtuæ spharitvà visphuÂaratnadrumameghÃlaækÃrÃlaæk­taæ k­tvà sarvatathÃgatapar«anmaï¬alÃni mahÃratnavar«airabhipravar«amÃïÃnapaÓyat / sarvaromavivarebhya ekaikasmÃdromavivarÃtsarvabuddhak«etraparamÃïuraja÷samÃn rÆpadhÃtudevanikÃyameghÃnniÓcÃrya bodhisattvaæ saævarïayata÷ sarvalokadhÃtuæ spharamÃïÃnapaÓyat / sarvaromavivarebhya ekaikasmÃdromavivarÃt sarvabrahmagatiparyÃpannadevanikÃyanirmitameghÃnniÓcÃrya abhisaæbuddhÃn (##) tathÃgatÃn dharmacakrapravartanÃyÃdhye«amÃïÃnapaÓyat / sarvaromavivarebhya ekaikasmÃdromavivarÃt sarvakÃmadhÃtudevendrakÃyameghÃnniÓcarya sarvatathÃgatadharmacakrÃïi saæpratÅcchamÃnÃnapaÓyat / sarvaromavivarebhya ekaikasmÃdromavivarÃt praticittak«aïaæ sarvabuddhak«etraparamÃïuraja÷samÃn tryadhvaparyÃpannasarvabuddhak«etrameghÃnniÓcarya ÃkÃÓadhÃtuparyavasÃnaæ sarvadharmadhÃtuæ spharitvà alayanÃnÃmatrÃïÃnÃmapratiÓaraïÃnÃæ sattvÃnÃæ layanatrÃïapratiÓaraïabhÆtÃnapaÓyat / sarvaromavivarebhya ekaikasmÃdromavivarÃt praticittak«aïaæ sarvabuddhak«etraparamÃïuraja÷samÃn sarvabuddhotpÃdabodhisattvapar«anma¬alaparipÆrïapariÓuddhak«etrameghÃnniÓcarya ÃkÃÓadhÃtuparyavasÃnaæ sarvadharmadhÃtuæ spharitvà udÃrÃdhimuktikÃnÃæ sattvÃnÃæ viÓuddhaye vartamÃnÃnapaÓyat / sarvaromavivarebhya ekaikasmÃdromavivarÃtpraticittak«aïaæ sarvabuddhak«etraparamÃïuraja÷samÃn viÓuddhasaækli«Âak«etrameghÃnniÓcarya ÃkÃÓadhÃtuparyavasÃnaæ sarvadharmadhÃtuæ spharitvà saækli«ÂÃnÃæ sattvÃnÃæ viÓuddhaye saævartamÃnÃnapaÓyat / sarvaromavivarebhya ekaikasmÃdromavivarÃtpraticittak«aïaæ sarvabuddhak«etraparamÃïuraja÷samÃn saækli«ÂacittaviÓuddhak«etrameghÃnniÓcarya ÃkÃÓadhÃtuparyavasÃnaæ sarvadharmadhÃtuæ spharitvà ekÃntasaækli«ÂÃnÃæ viÓuddhaye saævartamÃnÃnapaÓyat / sarvaromavivarebhya ekaikasmÃdromavivarÃtpraticittak«aïaæ sarvabuddhak«etraparamÃïuraja÷samÃn sarvabodhisattvakÃyameghÃnniÓcarya ÃkÃÓadhÃtuparyavasÃnaæ sarvadharmadhÃtuæ spharitvà sarvasattvacaryÃmanuvartamÃnÃnanuttarÃyÃæ samyaksaæbodhau sarvasattvÃnÃæ paripÃcayamÃnÃnapaÓyat / sarvaromavivarebhya ekaikasmÃdromavivarÃtpraticittak«aïaæ sarvalokadhÃtuparamÃïuraja÷samÃn bodhisattvakÃyameghÃnniÓcarya ÃkÃÓadhÃtuparyavasÃnaæ sarvadharmadhÃtuæ spharitvà sarvasattvakuÓalamÆlavivardhanatÃyai sarvabuddhanÃmÃnyudÅrayamÃïÃnapaÓyat / sarvaromavivarebhya ekaikasmÃdromavivarÃtsarvabuddhak«etraparamÃïuraja÷samÃn bodhisattvakÃyameghÃnniÓcarya ÃkÃÓadhÃtuparyavasÃnaæ sarvadharmadhÃtuæ spharitvà sarvabuddhak«etraprasare«u prathamacittotpÃdamupÃdÃya sarvabodhisattvÃnÃæ sarvakuÓalamÆlÃbhinirhÃramupasaæharamÃïÃnapaÓyat / sarvaromavivarebhya ekaikasmÃdromavivarÃt sarvabuddhak«etraparamÃïuraja÷samÃn bodhisattvameghÃnniÓcaritvà sarvabuddhak«etre«u ekaikasmin buddhak«etre samantabhadrabodhisattvacaryÃviÓuddhaye sarvabodhisattvapraïidhÃnasÃgarÃnabhidyotayamÃnÃnapaÓyat / sarvaromavivarebhya ekaikasmÃdromavivarÃt sarvabuddhak«etraparamÃïuraja÷samÃn sarvasattvÃbhiprÃyaparipÆraïÃn sarvaj¤atÃsamudÃgamaprÅtivegavivardhanÃn samantabhadrabodhisattvacaryÃmeghÃnniÓcarya abhipravar«amÃïÃnapaÓyat / sa tasya sarvaromavivarebhya ekaikasmÃdromavivarÃtsarvabuddhak«etraparamÃïuraja÷samÃn sarvabuddhak«etrÃbhisaæbodhisaædarÓanÃn sarvaj¤atÃsamudÃgamamahÃdharmavegavivardhanÃnabhisaæbodhimeghÃnniÓcaramÃïÃnapaÓyat // atha khalu sudhana÷ Óre«ÂhidÃraka÷ samantabhadrasya bodhisattvasya idam­ddhivi«ayavikurvitaæ d­«Âvà h­«Âa÷ tu«Âa÷ udagra÷ ÃttamanÃ÷ pramudita÷ prÅtisaumanasyajÃto bhÆyasyà mÃtrayà samantabhadrasya bodhisattvasya kÃyamupanidhyÃyan adrÃk«Åt samantabhadrasya bodhisattvasya ekaikasmÃdaÇgÃdekaikÃÇgavibhaktita÷ ekaikasmÃccharÅrÃvayavÃt ekaikasyÃ÷ ÓarÅrÃvayavavibhakte÷ ekaikasmÃdaÇgapradeÓÃt (##) ekaikato 'ÇgapradeÓavibhaktita÷ ekaikasmÃddehÃt ekaikasmÃddehavibhaktita÷ ekaikasmÃdromavivarÃt ekaikasmÃdromavibhakterimaæ trisÃhasramahÃsÃhasraæ lokadhÃtuæ savÃyuskandhaæ sap­thivÅskandhaæ sateja÷skandhaæ sasÃgaraæ sadvÅpaæ sanadÅkaæ saratnaparvataæ sasumeruæ sacakravÃlaæ sagrÃmanagaranigamarëÂrarÃjadhÃniæ savanaæ sabhavanaæ sajanakÃyaæ sanarakalokaæ satiryagyonilokaæ sayamalokaæ sÃsuralokaæ sanÃgalokaæ sagaru¬alokaæ samanujalokaæ sadevalokaæ sabrahmalokaæ sakÃmadhÃtuvi«ayaæ sÃrÆpyadhÃtuvi«ayaæ sÃdhi«ÂhÃnaæ saprati«ÂhÃnaæ sasaæsthÃnaæ sameghaæ savidyutaæ sajyoti«aæ sarÃtriædivasÃrdhamÃsaæ samÃsartuæ sasaævatsaraæ sÃntarakalpaæ sakalpam / yathà cemaæ lokadhÃtum, evaæ pÆrvasyÃæ diÓi sarvalokadhÃtÆnadrÃk«Åt / yathà pÆrvasyÃæ diÓi, evaæ dak«iïÃyÃæ paÓcimÃyÃmuttarasyÃmuttarapÆrvÃyÃæ pÆrvadak«iïÃyÃæ dak«iïapaÓcimÃyÃæ paÓcimottarÃyÃmadha÷ Ærdhvaæ samantÃtsarvadigvidik«u sarvalokadhÃtÆnadrÃk«Åt pratibhÃsayogena sarvabuddhotpÃdÃn sabodhisattvapar«anmaï¬alÃn sasattvÃn, yÃÓceha sahÃyÃæ lokadhÃtau pÆrvÃntakoÂÅgatÃ÷ sarvalokadhÃtuparaæparÃ÷ tà api sarvÃ÷ samantabhadrasya bodhisattvasya ekasmÃnmahÃpuru«alak«aïÃdadrÃk«Åt sarvabuddhotpÃdÃ÷ sarvabodhisattvapar«anmaï¬alÃ÷ sasattvÃ÷ sabhavanÃ÷ sarÃtriædivÃ÷ sakalpÃ÷ / evamaparÃntakoÂÅgatÃnapi sarvabuddhak«etraprasarÃnadrÃk«Åt / yathà ceha sahÃyÃæ lokadhÃtau pÆrvÃntÃparÃntakoÂÅgatÃ÷ sarvalokadhÃtuparaæparà adrÃk«Åt, evaæ daÓasu dik«u sarvalokadhÃtu«u pÆrvÃntÃparÃntakoÂÅgatÃ÷ sarvalokadhÃtuparaæparÃ÷ samantabhadrasya bodhisattvasya kÃyÃdekaikasmÃnmahÃpuru«alak«aïÃdekaikasmÃdromavivarÃdadrÃk«Åt suvibhaktà anyonyÃsaæbhinnÃ÷ / yathà ca samantabhadraæ bodhisattvaæ bhagavato vairocanasya tathÃgatasya purato mahÃratnapadmagarbhasiæhÃsane ni«aïïamadrÃk«Åt etadvikrŬitaæ saædarÓayamÃnam, evaæ pÆrvasyÃæ diÓi bhagavato bhadraÓriyastathÃgatasya padmaÓriyÃæ lokadhÃtÃvetadeva vikrŬitaæ saædarÓayamÃnamadrÃk«Åt / yathà ca pÆrvasyÃæ diÓi, evaæ samantÃtsarvadigvidik«u sarvalokadhÃtu«u sarvatathÃgatapÃdamÆle«u samantabhadraæ bodhisattvaæ mahÃratnapadmagarbhasiæhÃsane ni«aïïametadeva vikrŬitaæ saædarÓayamÃnamadrÃk«Åt / yathà ca daÓasu dik«u, evaæ sarvalokadhÃtu«u tathÃgatapÃdamÆle«u mahÃratnapadmagarbhasiæhÃsane ni«aïïametadeva vikrŬitaæ saædarÓayamÃnamadrÃk«Åt / evaæ samantÃddaÓasu dik«u sarvabuddhak«etraparamÃïuraja÷same«u ekaikasmin paramÃïurajasi dharmadhÃtuvipule«u buddhadharmapar«anmaï¬ale«u sarvatathÃgatapÃdamÆle«u samantabhadraæ bodhisattvamadrÃk«Åt / ekaikataÓca asyÃtmabhÃvÃtryadhvaprÃptÃni sarvÃrambaïÃni abhivij¤apyamÃnÃni apaÓyatpratibhÃsayogena, sarvak«etrÃïyapi sarvasattvÃnapi sarvabuddhotpÃdÃnapi sarvabodhisattvapar«anmaï¬alÃnyabhivij¤apyamÃnÃnapaÓyat pratibhÃsayogena / sarvasattvarutÃni ca sarvabuddhÃgho«ÃæÓca sarvatathÃgatadharmacakrapravartanÃni ca sarvÃnuÓÃsanyÃdeÓanaprÃtihÃryÃïi ca sarvabodhisattvasamudÃgamÃæÓca sarvabuddhavikrŬitÃni cÃÓrau«Åt // sa tadacintyaæ samantabhadramahÃbodhisattvavikrŬitaæ d­«Âvà Órutvà ca daÓa j¤ÃnapÃramitÃvihÃrÃn pratyalabhata / katamÃn daÓa? yaduta ekacittak«aïe sarvabuddhak«etrakÃyaspharaïaj¤ÃnapÃramitÃvihÃraæ pratyalabhata / sarvatathÃgatapÃdamÆlopasaækramaïÃsaæbhinnaj¤ÃnapÃramitÃvihÃraæ pratyalabhata / (##) sarvatathÃgatapÆjopasthÃnaj¤ÃnapÃramitÃvihÃraæ pratyalabhata / sarvatathÃgatebhya ekaikasmÃttathÃgatÃtsarvabuddhadharmapraÓnaparip­cchÃsaæpratÅcchanaj¤ÃnapÃramitÃvihÃraæ pratyalabhata / sarvatathÃgatadharmacakrapravartananidhyaptij¤ÃnapÃramitÃvihÃraæ pratyalabhata / acintyabuddhavikurvitaj¤ÃnapÃramitÃvihÃraæ pratyalabhata / sarvadharmÃk«ayapratisaævidaparÃntakoÂÅgatakalpÃdhi«ÂhÃnaikadharmapadanirdeÓaj¤ÃnapÃramitÃvihÃraæ pratyalabhata / sarvadharmamudrÃpratyak«aj¤ÃnapÃramitÃvihÃraæ pratyalabhata / sarvadharmadhÃtunayasÃgaraj¤ÃnapÃramitÃvihÃraæ pratyalabhata / sarvasattvasaæj¤Ãgatasaævasanaj¤ÃnapÃramitÃvihÃraæ pratyalabhata / ekak«aïasamantabhadrabodhisattvacaryÃpratyak«aj¤ÃnapÃramitÃvihÃraæ pratyalabhata / tasyaivaæ j¤ÃnapÃramitÃvihÃrasamanvÃgatasya sudhanasya Óre«ÂhidÃrakasya samantabhadrao bodhisattvo dak«iïaæ pÃïiæ prasÃrya mÆrdhni prati«ÂhÃpayÃmÃsa / samanantaraprati«ÂhÃpitaÓca sudhanasya Óre«ÂhidÃrakasya samantabhadreïa bodhisattvena mÆrdhni pÃïi÷, atha tÃvadevÃsya sarvabuddhak«etraparamÃïuraja÷samÃni samÃdhimukhÃnyavakrÃntÃni / ekaikena ca samÃdhinà sarvabuddhak«etraparamÃïuraja÷samÃællokadhÃtumudrÃnavatÅrïo 'bhÆt / ad­«ÂapÆrvà sarvabuddhak«etraparamÃïuraja÷samÃÓcÃsya sarvaj¤atÃsaæbhÃrà upacayamagaman / sarvabuddhak«etraparamÃïuraja÷samÃÓcÃsya sarvaj¤atÃdharmasaæbhavÃ÷ prÃdurabhavan / sarvabuddhak«etraparamÃïuraja÷samaiÓca sarvaj¤atÃmahÃprasthÃnairamyutthita÷ / sarvabuddhak«etraparamÃïuraja÷samÃæÓca praïidhÃnasÃgarÃnavatÅrïa÷ / sarvabuddhak«etraparamÃïuraja÷samaiÓca sarvaj¤atÃniryÃïapathairniryÃta÷ / sarvabuddhak«etraparamÃïuraja÷samÃsu ca bodhisattvacaryÃsu pras­ta÷ / sarvabuddhak«etraparamÃïuraja÷samaiÓca sarvaj¤atÃvegairvivardhita÷ / sarvabuddhak«etraparamÃïuraja÷samaiÓca sarvabuddhaj¤ÃnÃvabhÃsai÷ prabhÃvabhÃsita÷ / yathà ceha sahÃyÃæ lokadhÃtau bhagavato vairocanasya pÃdamÆlagata÷ samantabhadro bodhisattvo dak«iïaæ pÃïiæ prasÃrya sudhanasya murdhni prati«ÂhÃpayÃmÃsa, tathà sarvalokadhÃtu«u sarvatathÃgatapÃdamÆle«u ni«aïïa÷ samantabhadro bodhisattvo dak«iïaæ pÃïiæ prasÃrya sudhanasya Óre«ÂhidÃrakasya mÆrdhni prati«ÂhÃpayÃmÃsa / evaæ samantÃt sarvadigvidik«u sarvalokadhÃtuparamÃïurajontargate«vapi sarvalokadhÃtu«u sarvatathÃgatapÃdamÆle«u ni«aïïa÷ samantabhadro bodhisattvo dak«iïaæ pÃïiæ prasÃrya sudhanasya Óre«ÂhidÃrakasya mÆrdhni prati«ÂhÃpayÃmÃsa / yathà bhagavato vairocanasya pÃdamÆlagatena samantabhadreïa bodhisattvena pÃïinà sp­«Âasya sudhanasya Óre«ÂhidÃrakasya dharmamukhÃnyavakrÃntÃni, evaæ sarvasamantabhadrÃtmabhÃvapras­tai÷ pÃïimeghai÷ sp­«Âasya sudhanasya Óre«ÂhidÃrakasya dharmamukhÃnyavakrÃntÃnyabhÆvan nÃnÃnayai÷ // atha khalu samantabhadro bodhisattvo mahÃsattva÷ sudhanaæ Óre«ÂhidÃrakametadavocat - d­«Âaæ te kulaputra mama vikurvitam? Ãha - d­«ÂamÃrya / api tu tathÃgata÷ prajÃnan prajÃnÅyÃttÃvadacintyamidaæ vikurvitam / so 'vocat - ahaæ kulaputra anabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃn kalpÃn vicarita÷ sarvaj¤atÃcittamabhila«amÃïa÷ / ekaikasmiæÓca mahÃkalpe 'nabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃstathÃgatà ÃrÃgità bodhicittaæ pariÓodhayatà / ekaikasmiæÓca mahÃkalpe sarvatyÃgasamÃyuktÃ÷ sarvalokavighu«Âà mahÃyaj¤Ã ya«ÂÃ÷ / sarvasattvapratipÃdanà sarvaj¤atÃpuïyasaæbhÃratà / ekaikasmiæÓca mahÃkalpe anabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃstyÃgà (##) mahÃtyÃgÃ÷ k­tÃ÷, atyarthatyÃgÃ÷ k­tÃ÷ sarvaj¤atÃdharmÃnabhiprÃrthayatà / ekaikasmiæÓca mahÃkalpe 'nabhilÃpyÃnabhilÃpyÃnatmabhÃvÃ÷ parityaktÃ÷, mahÃrÃjyÃni ca parityaktÃni, grÃmanagaranigamajanapadarëÂrarÃjadhÃnya÷ parityaktÃ÷, priyamanÃpà dustyajÃ÷ parivÃrasaæghÃ÷ parityaktÃ÷, putraduhit­bhÃryÃ÷ parityaktÃ÷ / svaÓarÅramÃæsÃni parityaktÃni, svakÃyebhyo rudhiraæ yÃcanakebhya÷ parityaktam, asthimajjÃ÷ parityaktÃ÷ / aÇgapratyaÇgÃni parityaktÃni / karïanÃsÃ÷ parityaktÃ÷ / cak«Ææ«i parityaktÃni / svamukhebhyo jihvendriyÃïi parityaktÃni buddhaj¤ÃnÃvek«ayà kÃyajÅvitanirapek«eïa / ekaikasmiæÓca mahÃkalpe 'nabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃni svaÓirÃæsi parityaktÃni svakÃyebhya÷ sarvalokÃbhyudgatamanuttarasarvaj¤atÃÓÅr«amabhiprÃrthayatà / yathà ca ekaikasmin mahÃkalpe, tathà anabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷same«u mahÃkalpasÃgare«u / ekaikasmiæÓca mahÃkalpe 'nabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃstathÃgatÃ÷ parameÓvarabhÆtena satk­tà guruk­tà mÃnitÃ÷ pÆjitÃ÷, cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhai«ajyapari«kÃrai÷ pratipÃditÃ÷ / te«Ãæ ca asmiæstathÃgatÃnÃæ ÓÃsane pravrajità sarvabuddhÃnuÓÃsanÅ«u pratipanna÷ ÓÃsanaæ ca me te«Ãæ saædhÃritam // nÃbhijÃnÃmi kulaputra tÃvadbhi÷ kalpasamudrerekacittotpÃdamapi tathÃgaÓÃsane vilopamutpÃdayituæ nÃbhijÃnÃmi / tÃvadbhi÷ kalpasamudrairekacittotpÃdamapi pratighasahagatamutpÃdayitumÃtmagrahacittaæ và Ãtmagrahaparigrahacittaæ và ÃtmaparanÃnÃtvacittaæ và bodhimÃrgavipravÃsacittaæ và saæsÃrasaævÃsaparikhedacittaæ và avalÅnacittaæ và Ãvaraïasaæmohacittaæ và utpÃdayitumanyatra aparÃjitaj¤ÃnaduryodhanagarbhabodhicittÃt sarvaj¤atÃsaæbhÃre«u / iti hi kulaputra sarvakalpasÃgarÃ÷ k«ayaæ vrajeyu÷ tÃnnirdiÓato ye mama pÆrvayogasaæbuddhak«etrapariÓuddhiprayogÃ÷, ye mama mahÃkaruïÃpratilabdhacittasya sarvaparitrÃïaparipÃcanapariÓodhanaprayogÃ÷ / evaæ ye buddhapÆjopasthÃnaprayogÃ÷, ye saddharmaparye«ÂihetorguruÓuÓrÆ«ÃprayogÃ÷, ye saddharmaparigrahahetorÃtmabhÃvaparityÃgaprayogÃ÷, ye saddharmÃrak«aïanidÃnÃ÷ svajÅvitaparityÃgaprayogÃ÷, tÃvadbhyo me kulaputra dharmasamudrebhyo na kiæcidekapadavya¤janamapi yanna cakravartirÃjyaparityÃgena krÅtam, yannÃsti sarvÃstiparityÃgena krÅtaæ sarvasattvaparitrÃïaprayuktena svasaætaticittanidhyaptiprayuktena abhimukhaparadharmasaæprÃpaïaprayuktena sarvalaukikaj¤ÃnÃlokaprabhÃvanÃprayuktena sarvalokottaraj¤ÃnaprabhÃvanÃprayuktena sarvasattvasaæsÃrasukhasaæjananaprayuktena sarvatathÃgataguïasaævarïanaguïaprayuktena / evamanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃ÷ kalpasÃgarÃ÷ k«ayaæ vrajeyurmama svapÆrvayogasaæpadaæ nirdiÓata÷ // tena mayà kulaputra anena evaærÆpeïa saæbhÃrabalena mÆlahetÆpacayabalena udÃrÃdhimuktibalena guïapratipattibalena sarvadharmayathÃvannidhyaptibalena praj¤Ãcak«urbalena tathÃgatÃdhi«ÂhÃnabalena mahÃpraïidhÃnabalena mahÃkaruïÃbalena supariÓodhitÃbhij¤Ãbalena kalyÃïamitraparigrahabalena atyantapariÓuddho dharmakÃya÷ pratilabdha÷ sarvatryadhvÃsaæbhinna÷ / anuttaraÓca rÆpakÃya÷ pariÓodhita÷ (##) sarvalokÃbhudgata÷ sarvajagadyathÃÓayavij¤apana÷ sarvatrÃnugata÷ sarvabuddhak«etrapras­ta÷ samantaprati«ÂhÃna÷ sarvata÷ sarvavikurvitasaædarÓana÷ sarvajagadabhilak«aïÅya÷ / prek«asva kulaputra imÃmÃtmabhÃvapratilÃbhasaæpadamanantakalpasÃgarasaæbhÆtÃæ bahukalpakoÂÅniyutaÓatasahasradurlabhaprÃdurbhÃvÃæ durlabhasaædarÓanÃm / nÃhaæ kulaputra anavaropitakuÓalamÆlÃnÃæ sattvÃnÃæ ÓravaïapathamapyÃgacchÃmi prÃgeva darÓanam / santi kulaputra sattvÃ÷, ye mama nÃmadheyaÓravaïamÃtreïa avaivartikà bhavantyanuttarÃyÃæ samyaksaæbodhau / santi darÓanamÃtreïa, santi sparÓanamÃtreïa, santyanuvrajanamÃtreïa, santyanubandhanamÃtreïa, santi svapnadarÓanena, santi svapne nÃmadheyaÓravaïena avaivartikà bhavantyanuttarÃyÃæ samyaksaæbodhau / kecitsattvà mÃmekarÃtriædivasamanusmaramÃïÃ÷ paripÃkaæ gacchanti / kecidardhamÃsaæ kecinmÃsaæ kecidvar«aæ kecidvar«aÓataæ kecitkalpaæ kecitkalpaÓataæ kecidyÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃn kalpÃn mÃmanusmaramÃïÃ÷ paripÃkaæ gacchanti / kecidekajÃtyà paripÃkaæ gacchanti mÃmanusmaramÃïÃ÷ / kecijjÃtiÓatena, kecidyÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samairjÃtiparivartai÷ / kecitsattvà mama prabhÃdarÓanena paripÃkaæ gacchanti / kecidraÓmipramok«asaædarÓanena, kecitk«etraprakampanena, kecidrÆpakÃyasaædarÓanena, kecitsaæprahar«aïena paripÃkaæ gacchanti / iti hi kulaputra buddhÃk«etraparamÃïuraja÷samairupÃyai÷ sattvà avaivartikà bhavantyanuttarÃyÃæ samyaksaæbodhau / ye khalu puna÷ kulaputra sattvà mama buddhak«etrapariÓuddhiæ Ó­ïvanti, te pariÓuddhe«u buddhÃk«etre«Æpapadyante / ye mamÃtmabhÃvapariÓuddhiæ paÓyanti, te mamÃtmabhÃve upapadyante / paÓya kulaputra imÃæ mamÃtmabhÃvapariÓuddhim // atha khalu sudhana÷ Óre«ÂhidÃraka÷ samantabhadrasya bodhisattvasya kÃyamupanidhyÃyannadrÃk«Åt ekaikasmin romavivare 'nabhilÃpyabuddhak«etrasÃgarÃn buddhotpÃdaparipÆrïÃn / ekaikasmiæÓca buddhak«etrasÃgare tathÃgatÃn bodhisattvapar«atsÃgarapariv­tÃnadrÃk«Åt / sarvÃæÓca tÃn k«etrasÃgarÃn nÃnÃprati«ÂhÃnÃn nÃnÃsaæsthÃnÃn nÃnÃvyÆhÃn nÃnÃcakravÃlÃn nÃnÃmeghagaganasaæchannÃn nÃnÃbuddhotpÃdÃn nÃnÃdharmacakranirgho«ÃnapaÓyat / yathà ca ekaikasmin romavivare, tathà anavaÓe«ata÷ sarvaromavivare«u sarvalak«aïe«u sarvÃnuvya¤jane«u sarvÃÇgapratyaÇge«u / ekaikasmiæÓca k«etrasÃgarÃn sarvabuddhak«etraparamÃïuraja÷samÃn buddhakÃyanirmitameghÃnnirgamya daÓasu dik«u sarvalokadhÃtÆn spharitvà anuttarÃyÃæ samyakaæbodhau sattvÃn paripÃcayamÃnÃnapaÓyat // atha khalu sudhana÷ Óre«ÂhidÃraka÷ samantabhadrabodhisattvÃvavÃdÃnuÓÃsanyanuÓi«Âa÷ samantabhadrabodhisattvakÃyÃntargate«u sarvalokadhÃtu«vavatÅrya sattvÃn paripÃcayÃmÃsa / ye ca khalu puna÷ sudhanasya Óre«ÂhidÃrakasya buddhak«etraparamÃïuraja÷samakalyÃïamitropasaækramadarÓanaparyupÃsanaj¤ÃnÃlokakuÓalamÆlopacayÃ÷, te samantabhadrabodhisattvasahadarÓanena kuÓalamÆlopacayasya ÓatatamÅmapi kalÃæ nopayÃnti, sahasratamÅmapi ÓatasahasratamÅmapi koÂÅÓatasahasratamÅmapi / saækhyÃmapi kalÃmapi gaïanÃmapi upamÃmapi upanisÃmapi na k«amante saprathamacittotpÃdÃya yÃvatsamantabhadrasya bodhisattvasya darÓanam / asminnantare yÃvatÅrbuddhak«etrasÃgaraparaæparà avatÅrïastato 'nabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samaguïÃ÷ (##) samantabhadrabodhisattvasyaikasmin romavivare buddhak«etrasÃgaraparaæparÃ÷ praticittak«aïamavataranti sma / yathà caikasmin romavivare, tathaiva sarvaromavivare«u praticittak«aïamanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samalokadhÃtuæ pareïa aparÃntakoÂÅgatakalpÃdhi«ÂhÃnalokadhÃtuæ pareïa vikrameïa paryantaæ nopajagÃma / k«etrasÃgaraparaæparÃïÃæ k«etrasÃgaragarbhÃïÃæ k«etrasÃgarasaæbhedÃnÃæ k«etrasÃgarasamavasaraïÃnÃmanabhilÃpyÃnabhilÃpyabuddhak«etrasÃgarasaæbhavÃnÃæ k«etrasÃgaravibhavÃnÃæ k«etrasÃgaravyÆhÃnÃæ buddhotpÃdasÃgaragarbhÃïÃæ buddhotpÃdasÃgarasamavasaraïÃnÃæ buddhotpÃdasÃgarasaæbhavÃnÃæ buddhotpÃdasÃgaravibhavÃnÃæ bodhisattvasÃgarapar«anmaï¬alasÃgarÃïÃæ bodhisattvapar«anmaï¬alasÃgaraparaæparÃïÃæ bodhisattvapar«amaï¬alasÃgaragarbhÃïÃæ bodhisattvapar«anmaï¬alasÃgarasaæbhedÃnÃæ bodhisattvapar«anmaï¬alasÃgarasamavasaraïÃnÃæ bodhisattvapar«anmaï¬alasÃgarasaæbhavÃnÃæ bodhisattvapar«anmaï¬alasÃgaravibhavÃnÃæ sattvadhÃtupraveÓÃnÃæ sattvendriyapratik«aïaj¤ÃnapraveÓÃnÃæ sattveindriyaj¤ÃnaprativedhÃnÃæ sattvaparipÃkavinayÃnÃæ gambhÅrabodhisattvavikurvitavihÃrÃïÃæ bodhisattvabhÆmyavakramaïavikramasÃgarÃïÃæ paryantaæ nopajagÃma / sa kvacitk«etre kalpaæ vicarati sma / sa kvacitk«etre yÃvadanabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃn kalpÃn vicarati sma / tataÓca k«etrÃnna calati sma / cittak«aïe cittak«aïe ca anantamadhyÃn k«etrasÃgarÃnavatarati sma, sattvÃæÓca paripÃcayati sma anuttarÃyÃæ samyaksaæbodhau / so 'nupÆrveïa yÃvatsamantabhadrabodhisattvacaryÃpraïidhÃnasÃgarasamatÃmanuprÃpta÷ sarvatathÃgatasamatÃæ sarvak«etrakÃyapÃraïasamatÃæ caryÃparipÆraïasamatÃmabhisaæbodhivikurvitasaædarÓanapÃraïasamatÃæ dharmacakrapravartanasamatÃæ pratisaævidviÓuddhisamatÃæ gho«odÃhÃrasamatÃæ sarvasvarÃÇgasÃgarasaæprayogasamatÃæ balavaiÓÃradyasamatÃæ buddhavihÃrasamatÃæ mahÃmaitrÅmahÃkaruïÃsamatÃmacintyabodhisattvavimok«avikurvitasamatÃmanuprÃpta÷ iti // atha khalu samantabhadro bodhisattvo mahÃsattva÷ evameva lokadhÃtuparaæparÃnabhilÃpyÃnabhilÃpyabuddhak«etraparamÃïuraja÷samÃn kalpÃn kalpaprasarÃnabhidyotayamÃno bhÆyasyà mÃtrayà gÃthÃbhigÅtena praïidhÃnamakÃr«Åt - yÃvata keci daÓaddiÓi loke sarvatriyadhvagatà narasiæhÃ÷ / tÃnahu vandami sarvi aÓe«Ãn kÃyatu vÃca manena prasanna÷ // 1 // k«etrarajopamakÃyapramÃïai÷ sarvajinÃna karomi praïÃmam / sarvajinÃbhimukhena manena bhadracarÅpraïidhÃnabalena // 2 // ekarajÃgri rajopamabuddhà buddhasutÃna ni«aïïaku madhye / (##) evamaÓe«ata dharmatadhÃtuæ sarvÃdhimucyami pÆrïa jinebhi÷ // 3 // te«u ca ak«ayavarïasamudrÃn sarvasvarÃÇgasamudrarutebhi÷ / sarvajinÃna guïÃn bhaïamÃnastÃn sugatÃn stavamÅ ahu sarvÃn // 4 // pu«pavarebhi ca mÃlyavarebhirvÃdyavilepanachatravarebhi÷ / dÅpavarebhi ca dhÆpavarebhi÷ pÆjana te«a jinÃna karomi // 5 // vastravarebhi ca gandhavarebhiÓcÆrïapuÂebhi ca merusamebhi÷ / sarvaviÓi«ÂaviyÆhavarebhi÷ pÆjana te«a jinÃna karomi // 6 // yà ca anuttara pÆja udÃrà tÃnadhimucyami sarvajinÃnÃm / bhadracarÅadhimuktibalena vandami pÆjayamÅ jina sarvÃn // 7 // yacca k­taæ mayi pÃpu bhaveyyà rÃgatu dve«atu mohavaÓena / kÃyatu vÃca manena tathaiva taæ pratideÓayamÅ ahu sarvam // 8 // yacca daÓaddiÓi puïya jagasya Óaik«a aÓaik«apratyekajinÃnÃm / buddhasutÃnatha sarvajinÃnÃæ taæ anumodayamÅ ahu sarvam // 9 // ye ca daÓaddiÓi lokapradÅpà bodhivibuddha asaÇgataprÃptÃ÷ / tÃnahu sarvi adhye«ami nÃthÃæ cakru anuttaru vartanatÃyai // 10 // ye 'pi ca nirv­ti darÓitukÃmÃstÃnabhiyÃcami präjalibhÆta÷ / (##) k«etrarajopamakalpa sthihantu sarvajagasya hitÃya sukhÃya // 11 // vandanapÆjanadeÓanatÃya modanadhye«aïayÃcanatÃya / yacca Óubhaæ mayi saæcitu kiæcidbodhayi nÃmayamÅ ahu sarvam // 12 // pÆjita bhontu atÅtaka buddhà ye ca ghriyanti daÓaddiÓi loke / ye ca anÃgata te laghu bhontu pÆrïamanoratha bodhivibuddhÃ÷ // 13 // yÃvat keci daÓaddiÓi k«etrÃste pariÓuddha bhavantu udÃrÃ÷ / bodhidrumendragatebhi jinebhirbuddhasutebhi ca bhontu prapÆrïÃ÷ // 14 // yÃvat keci daÓaddiÓi sattvÃste sukhitÃ÷ sada bhontu arogÃ÷ / sarvajagasya ca dharmiku artho bhontu pradak«iïu ­dhyatu ÃÓà // 15 // bodhicariæ ca ahaæ caramÃïo bhavi jÃtismaru sarvagatÅ«u / sarvasu janmasu cyutyupapattÅ pravrajito ahu nityu bhaveyyà // 16 // sarvajinÃnanuÓik«ayamÃïo bhadracariæ paripÆrayamÃïa÷ / ÓÅlacariæ vimalÃæ pariÓuddhÃæ nityamakhaï¬amacchidra careyam // 17 // devarutebhi ca nÃgarutebhiryak«akumbhÃï¬amanu«yarutebhi÷ / yÃni ca sarvarutÃni jagasya sarvarute«vahu deÓayi dharmam // 18 // ye khalu pÃramitÃsvabhiyukto bodhiyi cittu ma jÃtu vimuhyet / (##) ye 'pi ca pÃpaka ÃvaraïÅyÃste«u parik«ayu bhotu aÓe«am // 19 // karmatu kleÓatu mÃrapathÃto lokagatÅ«u vimuktu careyam / padma yathà salilena alipta÷ sÆrya ÓaÓÅ gaganeva asakta÷ // 20 // sarvi apÃyadukhÃæ praÓamanto sarvajagat sukhi sthÃpayamÃna÷ / sarvajagasya hitÃya careyaæ yÃvata k«etrapathà diÓatÃsu // 21 // sattvacariæ anuvartayamÃno bodhicariæ paripurayamÃïa÷ / bhadracariæ ca prabhÃvayamÃna÷ sarvi anÃgatakalpa careyam // 22 // ye ca sabhÃgata mama caryÃye tebhi samÃgamu nityu bhaveyyà / kÃyatu vÃcatu cetanato và ekacari praïidhÃna careyam // 23 // ye 'pi ca mitrà mama hitakÃmà bhadracarÅya nidarÓayitÃra÷ / tebhi samÃgamu nityu bhaveyyà tÃæÓca ahaæ na virÃgayi jÃtu // 24 // saæmukha nityamahaæ jina paÓye buddhasutebhi parÅv­tu nÃthÃn / te«u ca pÆja kareya udÃrÃæ sarvi anÃgatakalpamakhinna÷ // 25 // dhÃrayamÃïu jinÃna saddharmaæ bodhicariæ paridÅpayamÃna÷ / bhadracariæ ca viÓodhayamÃna÷ sarvi anÃgatakalpa careyam // 26 // (##) sarvabhave«u ca saæsaramÃïa÷ puïyatu j¤Ãnatu ak«ayaprÃpta÷ / praj¤aupÃyasamÃdhivimok«ai÷ sarvaguïairbhavi ak«ayakoÓa÷ // 27 // ekarajÃgri rajopamak«etrà tatra ca k«etri acintiya buddhÃn / buddhasutÃna ni«aïïaku madhye paÓyiya bodhicariæ caramÃïa÷ // 28 // evamaÓe«ata sarvadiÓÃsu bÃlapathe«u triyadhvapramÃïÃn / buddhasamudra tha k«etrasamudrÃnotari cÃrikakalpasamudrÃn // 29 // ekasvarÃÇgasamudrarutebhi÷ sarvajinÃna svarÃÇgaviÓuddhim / sarvajinÃna yathÃÓayagho«Ãn buddhasarasvatimotari nityam // 30 // te«u ca ak«ayagho«arute«u sarvatriyadhvagatÃna jinÃnÃm / cakranayaæ parivartayamÃno buddhibalena ahaæ praviÓeyam // 31 // ekak«aïena anÃgata sarvÃn kalpapraveÓa ahaæ praviÓeyam / ye 'pi ca kalpa triyadhvapramÃïÃstÃn k«aïakoÂipravi«Âa careyam // 32 // ye ca triyadhvagatà narasiæhÃstÃnahu paÓyiya ekak«aïena / te«u ca gocarimotari nityaæ mÃyagatena vimok«abalena // 33 // ye ca triyadhvasuk«etraviyÆhÃstÃnabhinirhari ekarajÃgre / (##) evamaÓe«ata sarvadiÓÃsu otari k«etraviyÆha jinÃnÃm // 34 // ye ca ÃnÃgata lokapradÅpÃste«u vibudhyana cakraprav­ttim / nirv­tidarÓanani«Âha praÓÃntiæ sarvi ahaæ upasaækrami nÃthÃn // 35 // ­ddhibalena samantajavena j¤Ãnabalena samantamukhena / caryabalena samantaguïena maitrabalena samantagatena // 36 // puïyabalena samantaÓubhena j¤Ãnabalena asaÇgagatena / praj¤aupÃyasamÃdhibalena bodhibalaæ samudÃnayamÃna÷ // 37 // karmabalaæ pariÓodhayamÃna÷ kleÓabalaæ parimardayamÃna÷ / mÃrabalaæ abalaækaramÃïa÷ pÆrayi bhadracarÅbala sarvÃn // 38 // k«etrasamudra viÓodhayamÃna÷ sattvasamudra vimocayamÃna÷ / dharmasamudra vipaÓyayamÃno j¤Ãnasamudra vigÃhayamÃna÷ // 39 // caryasamudra viÓodhayamÃna÷ praïidhisamudra prapÆrayamÃïa÷ / buddhasamudra prapÆjayamÃna÷ kalpasamudra careyamakhinna÷ // 40 // ye ca triyadhvagatÃna jinÃnÃæ bodhicaripraïidhÃnaviÓe«Ã÷ / tÃnahu pÆrayi sarvi aÓe«Ãn bhadracarÅya vibudhyiya bodhim // 41 // (##) jye«Âhaku ya÷ sutu sarvajinÃnÃæ yasya ca nÃma samantatabhadra÷ / tasya vidusya sabhÃgacarÅye nÃmayamÅ kuÓalaæ imu sarvam // 42 // kÃyatu vÃca manasya viÓuddhiÓcaryaviÓuddhyatha k«etraviÓuddhi÷ / yÃd­Óa nÃmana bhadra vidusya tÃd­Óa bhotu samaæ mama tena // 43 // bhadracarÅya samantaÓubhÃye ma¤juÓiripraïidhÃna careyam / sarvi anÃgata kalpamakhinna÷ pÆrayi tÃæ kriya sarvi aÓe«Ãm // 44 // no ca pramÃïu bhaveyya carÅye no ca pramÃïu bhaveyya guïÃnÃm / apramÃïa cariyÃya sthihitvà jÃnami sarvi vikurvitu te«Ãm // 45 // yÃvata ni«Âha nabhasya bhaveyyà sattva aÓe«ata ni«Âha tathaiva / karmatu kleÓatu yÃvata ni«Âhà tÃvatani«Âha mama praïidhÃnam // 46 // ye ca daÓaddiÓi k«etra anantà rathaalaæk­tu dadyu jinÃnÃm / divya ca mÃnu«a saukhyaviÓi«ÂÃæ k«etrarajopama kalpa dadeyam // 47 // yaÓca imaæ pariïÃmanarÃjaæ Órutva sak­jjanayedadhimuktim / bodhivarÃmanuprÃrthayamÃno agru viÓi«Âa bhavedimu puïyam // 48 // varjita tena bhavanti apÃyà varjita tena bhavanti kumitrÃ÷ / k«ipru sa paÓyati taæ amitÃbhaæ yasyimu bhadracaripraïidhÃnam // 49 // (##) lÃbha sulabdha sujÅvitu te«Ãæ svÃgata te imu mÃnu«a janma / yÃd­Óa so hi samantatabhadraste 'pi tathà nacireïa bhavanti // 50 // pÃpaka pa¤ca anantariyÃïi yena aj¤ÃnavaÓena k­tÃni / so imu bhadracariæ bhaïamÃna÷ k«ipru parik«ayu neti aÓe«am // 51 // j¤Ãnatu rÆpatu lak«aïataÓca varïatu gotratu bhotirupeta÷ / tÅrthikamÃragaïebhiragh­«ya÷ pÆjitu bhoti sa sarvatriloke // 52 // k«ipru sa gacchati bodhidrumendraæ gatva ni«Ådati sattvahitÃya / budhyati bodhi pravartayi cakraæ dhar«ati mÃru sasainyaku sarvam // 53 // yo imu bhadracaripraïidhÃnaæ dhÃrayi vÃcayi deÓayito và / buddha vijÃnati yo 'tra vipÃko bodhi viÓi«Âa ma kÃÇk«a janetha // 54 // ma¤juÓirÅ yatha jÃnati ÓÆra÷ so ca samantatabhadra tathaiva / te«u ahaæ anuÓik«ayamÃïo nÃmayamÅ kuÓalaæ imu sarvam // 55 // sarvatriyadhvagatebhi jinebhiryà pariïÃmana varïita agrà / tÃya ahaæ kuÓalaæ imu sarvaæ nÃmayamÅ varabhadracarÅye // 56 // kÃlakriyÃæ ca ahaæ karamÃïo ÃvaraïÃn vinivartiya sarvÃn / saæmukha paÓyiya taæ amitÃbhaæ taæ ca sukhÃvatik«etra vrajeyam // 57 // (##) tatra gatasya imi praïidhÃnà Ãmukhi sarvi bhaveyyu samagrà / tÃæÓca ahaæ paripÆrya aÓe«Ãn sattvahitaæ kari yÃvata loke // 58 // tahi jinamaï¬ali Óobhani ramye padmavare rucire upapanna÷ / vyÃkaraïaæ ahu tatra labheyyà saæmukhato abhitÃbhajinasya // 59 // vyÃkaraïaæ pratilabhya ta tasmin nirmitakoÂiÓatebhiranekai÷ / sattvahitÃni bahÆnyahu kuryÃæ dik«u daÓasvapi buddhibalena // 60 // bhadracaripraïidhÃna paÂhitvà yatkuÓalaæ mayi saæcitu kiæcit / ekak«aïena sam­dhyatu sarvaæ tena jagasya Óubhaæ praïidhÃnam // 61 // bhadracariæ pariïÃmya yadÃptaæ puïyamanantamatÅva viÓi«Âam / tena jagadvyasanaughanimagnaæ yÃtvamitÃbhapuriæ varameva // 62 // idamavocadbhagavÃnÃttamanÃ÷ / sudhana÷ Óre«ÂhidÃrakaste ca bodhisattvà Ãryama¤juÓrÅpÆrvaægamÃ÷, te ca bhik«ava÷ Ãryama¤juÓrÅparipÃcitÃ÷, te ca ÃryamaitreyapÆrvaægamÃ÷ sarvabhadrakalpikà bodhisattvÃ÷, te cÃryasamantabhadrabodhisattvapramukhà yauvarÃjyÃbhi«iktÃ÷ paramÃïuraja÷samà mahÃbodhisattvà nÃnÃlokadhÃtusaænipatitÃ÷, te cÃryaÓÃriputramaudgalyÃyanapramukhà mahÃÓrÃvakÃ÷, sà ca sarvÃvatÅ par«at, sadevamÃnu«ÃsuragandharvaÓca loko bhagavata÷ samantabhadrasya bodhisattvasya bhëitamabhyanandanniti // Ãryagaï¬avyÆhÃnmahÃdharmaparyÃyÃdyathÃlabdha÷ sudhanakalyÃïamitraparyupÃsanacaryaikadeÓa÷ Ãryagaï¬avyÆho mahÃyÃnasÆtraratnarÃja÷ samÃpta÷ // ye dharmà hetuprabhÃvà hetuæ te«Ãæ tethÃgato hyavadat / te«Ãæ ca yo nirodho evaæ vÃdÅ mahÃÓramaïa÷ // sahasrÃïi dvÃdaÓa //