Dasabhumikasutram Based on the edition by P.L. Vaidya, DaÓabhÆmikasÆtram. Darbhanga: The Mithila Institute, 1967. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 14 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. REFERENCES TO THE PAGINATION OF VAIDYA'S EDITION (added): (Dbh nn) #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ // DaÓabhÆmikasÆtram // 1 pramudità nÃma prathamà bhÆmi÷ / evaæ mayà Órutam / ekasmin samaye bhagavÃn paranirmitavaÓavarti«u devabhuvane«u viharati sma acirÃbhisaæbuddho dvitÅye saptÃhe vaÓavartino devarÃjasya vimÃne maïiratnagarbhe prabhÃsvare prÃsÃde mahatà bodhisattvagaïena sÃrdhaæ sarvairavaivartikairekajÃtipratibaddhai÷ / yaduta anuttarÃyÃæ samyaksaæbodhÃvanyonyalokadhÃtusaænipatitai÷ / sarvai÷ sarvabodhisattvaj¤Ãnavi«ayagocarapratilabdhavihÃribhi÷ sarvatathÃgataj¤Ãnavi«ayapraveÓÃvatÃrÃpratiprasrabdhagocarai÷ sarvajagatparipÃcanavinayayathÃkÃlak«aïÃdhi«ÂhÃnasarvakriyÃsaædarÓanakuÓalai÷ sarvabodhisattvapraïidhÃnÃbhinirhÃrÃpratiprasrabdhagocarai÷ kalpÃrthak«etracaryÃsaævÃsibhi÷ sarvabodhisattvapuïyaj¤ÃnarddhisaæbhÃrasuparipÆrïÃk«ayasarvajagadupajÅvyatÃpratipannai÷ sarvabodhisattvapraj¤opÃyaparamapÃramitÃprÃptai÷ saæsÃranirvÃïamukhasaædarÓanakuÓalai÷ bodhisattvacaryopÃdÃnÃvyavacchinnai÷ sarvabodhisattvadhyÃnavimok«asamÃdhisamÃpatyabhij¤Ãj¤ÃnavikrŬitÃbhij¤ÃsarvakriyÃsaædarÓanakuÓalai÷ sarvabodhisattvarddhibalavaÓitÃprÃptÃnabhisaæskÃracittak«aïasarvatathÃgatapar«anmaï¬alopasaækramaïapÆrvaægamakathÃpuru«ai÷ sarvatathÃgatadharmacakrasaædhÃraïavipulabuddhapÆjopasthÃnÃbhyutthitai÷ sarvabodhisattvakarmasamÃdÃnasamatÃprayogasarvalokadhÃtukÃyapratibhÃsaprÃptai÷ sarvadharmadhÃtvasaÇgasvararutagho«ÃnuravitasarvatryadhvÃsaÇgacittaj¤Ãnavi«ayaspharaïai÷ sarvabodhisattvaguïapratipattisuparipÆrïÃnabhilÃpyakalpÃdhi«ÂhÃnasaæprakÃÓanÃparik«ÅïaguïavarïanirdeÓakai÷ / yadidamvajragarbheïa ca bodhisattvena mahÃsattvena / ratnagarbheïa ca / padmagarbheïa ca / ÓrÅgarbheïa ca / padmaÓrÅgarbheïa ca / Ãdityagarbheïa ca / sÆryagarbheïa ca / k«itigarbheïa ca / ÓaÓivimalagarbheïa ca / sarvavyÆhÃlaækÃrapratibhÃsasaædarÓanagarbheïa ca / j¤Ãnavairocanagarbheïa ca / ruciraÓrÅgarbheïa ca / candanaÓrÅgarbheïa ca / pu«paÓrÅgarbheïa ca / kusumaÓrÅgarbheïa ca / utpalaÓrÅgarbheïa ca / devaÓrÅgarbheïa ca / puïyaÓrÅgarbheïa ca / anÃvaraïaj¤ÃnaviÓuddhigarbheïa ca / guïaÓrÅgarbheïa ca / nÃrÃyaïaÓrÅgarbheïa ca / amalagarbheïa ca / vimalagarbheïa ca / vicitrapratibhÃnÃlaækÃragarbheïa ca / mahÃraÓmijÃlÃvabhÃsagarbheïa ca / vimalaprabhÃsaÓrÅtejorÃjagarbheïa ca / sarvalak«aïapratimaï¬itaviÓuddhiÓrÅgarbheïa ca / vajrÃrci÷ÓrÅvatsÃlaækÃragarbheïa ca / jyotirjvalanÃrci÷ÓrÅgarbheïa ca / nak«atrarÃjaprabhÃvabhÃsagarbheïa ca / gaganakoÓÃnÃvaraïaj¤Ãnagarbheïa ca / anÃvaraïasvaramaï¬alamadhuranirgho«agarbheïa ca / dhÃraïÅmukhasarvajagatpraïidhisaædhÃraïagarbheïa ca / sÃgaravyÆhagarbheïa ca / (##) meruÓrÅgarbheïa ca / sarvaguïaviÓuddhigarbheïa ca / tathÃgataÓrÅgarbheïa ca / buddhaÓrÅgarbheïa ca / vimukticandreïa ca bodhisattvena mahÃsattvena / evaæpramukhair aparimÃïÃprameyÃsaækhyeyÃcintyÃtulyÃmÃpyÃnantÃparyantÃsÅmÃprÃptÃnabhilÃpyÃnabhilÃpyairbodhisattvairmahÃsattvai÷ sÃrdhaæ nÃnÃbuddhak«etrasaænipatitairvajragarbhabodhisattvapÆrvaægamai÷ // atha khalu vajragarbho bodhisattvayÃæ velÃyÃæ buddhÃnubhÃvena mahÃyÃnaprabhÃsaæ nÃma bodhisattvasamÃdhiæ samÃpadyate sma / samanantarasamÃpannaÓca vajragarbho bodhisattva imaæ mahÃyÃnaprabhÃsaæ nÃma bodhisattvasamÃdhim,atha tÃvadeva daÓasu dik«u daÓabuddhak«etrakoÂiparamÃïuraja÷samÃnÃæ lokadhÃtÆnÃmapareïa daÓabuddhak«etrakoÂiparamÃïuraja÷samÃstathÃgatà mukhÃnyuparda«ayÃmÃsuæ yadidaæ vajragarbhasamanÃmakà eva / te cainaæ buddhà bhagavanta evamÆcu÷ - sÃdhu sÃdhu bho jinaputra, yastvamimaæ mahÃyÃnaprabhÃsaæ bodhisattvasamÃdhiæ samÃpadyase / api tu khalu punastvaæ kulaputra, amÅ daÓasu dik«u daÓabuddhak«etrakoÂiparamÃïuraja÷samÃnÃæ lokadhÃtÆnÃmapareïa daÓabuddhak«etrakoÂiparamÃïuraja÷samÃstathÃgatà adhiti«Âhanti sarve vajragarbhasamanÃmÃna÷ asyaiva bhagavato vairocanasya pÆrvapraïidhÃnÃdhi«ÂhÃnena tava ca puïyaj¤ÃnaviÓe«eïa sarvabodhisattvÃnÃæ ca acintyabuddhadharmÃlokaprabhÃvanÃj¤ÃnabhÆmyavatÃraïÃya / sarvakuÓalamÆlasaægrahaïÃya / sarvabuddhadharmanirdeÓÃya / asaæbhinnaj¤ÃnavyavadÃnÃya / sarvalokadharmÃnupalepÃya / lokottarakuÓalamÆlapariÓodhanÃya / acintyaj¤Ãnavi«ayÃdhigamÃya / yÃvatsarvaj¤Ãnavi«ayÃdhigamÃya / yadidaæ daÓÃnÃæ bodhisattvabhÆmÅnÃmÃrambhapratilambhÃya / yathÃvadbodhisattvabhÆmivyavasthÃnanirdeÓÃya / sarvabuddhadharmÃdhyÃlambanÃya / anÃsravadharmapravibhÃgavibhÃvanÃya / suvicitavicayamahÃpraj¤ÃlokakauÓalyÃya / sunistÅritakauÓalyaj¤ÃnamukhÃvatÃraïÃya / yathÃrhasthÃnÃntaraprabhÃvanÃmandapratibhÃnÃlokÃya / mahÃpratisaævidbhÆministÅraïÃya / bodhicittasm­tyasaæpramo«Ãya / sarvasattvadhÃtuparipÃcanÃya / sarvatrÃnugataviniÓcayakauÓalyapratilambhÃya / api tu khalu puna÷ kulaputra pratibhÃtu te 'yaæ dharmÃlokamukhaprabhedakauÓalyadharmaparyÃyo buddhÃnubhÃvena tathÃgataj¤ÃnÃlokÃdhi«ÂhÃnena svakuÓalamÆlapariÓodhanÃya dharmadhÃtusuparyavadÃpanÃya sattvadhÃtvanugrahÃya dharmakÃyaj¤ÃnaÓÃrÅrÃya sarvabuddhÃbhi«ekasaæpratÅcchanÃya sarvalokÃbhyudgatÃtmabhÃvasaædarÓanÃya sarvalokagatisamatikramÃya lokottadharmagatipariÓodhanÃya sarvaj¤aj¤ÃnaparipÆraïÃya // atha khalu te buddhà bhagavanto vajragarbhasya bodhisattvasya anabhibhÆtÃtmabhÃvatÃæ copasaæharanti sma / asaÇgapratibhÃnanirdeÓatÃæ ca suviÓobhitaj¤ÃnavibhaktipraveÓatÃæ ca sm­tyasaæprabho«Ãdhi«ÂhÃnatÃæ ca suviniÓcitamatikauÓalyatÃæ ca sarvatrÃnugatabuddhyanutsargatÃæ ca samyaksaæbuddhabalÃnavam­dyatÃæ ca tathÃgatavaiÓÃradyÃnavalÅnatÃæ ca sarvaj¤aj¤ÃnapratisaævidvibhÃgadharmanayanistÅraïatÃæ ca sarvatathÃgatasuvibhaktakÃyavÃkcittÃlaækÃrÃbhinirhÃratÃæ copasaæharanti sma / tatkasmÃddheto÷? yathÃpi nÃma asyaiva samÃdherdharmatÃpratilambhena pÆrvaæ praïidhÃnÃbhirhÃreïa ca supariÓodhitÃdhyÃÓayatayà ca svavadÃtaj¤Ãnamaï¬alatayà ca susaæbh­tasaæbhÃratayà ca suk­taparikarmatayà (##) ca apramÃïasm­tibhÃjanatayà ca prabhÃsvarÃdhimuktiviÓodhanatayà ca supratividvadhÃraïÅmukhÃsaæbhedanatayà ca dharmadhÃtuj¤ÃnamudrÃsumudritatayà ca // atha khalu te buddhà bhagavantastatrasthà eva ­ddhyanubhÃvena dak«iïÃn pÃïÅn prasÃrya vajragarbhasya bodhisattvasya ÓÅr«aæ saæpramÃrjayanti sma / samanantarasp­«ÂaÓca vajragarbho bodhisattvastairbuddhairbhagavadbhi÷, atha tÃvadeva samÃdhestasmÃd vyutthÃya tÃn bodhisattvÃnÃmantrayate sma - suviniÓcitamidaæ bhavanto jinaputrà bodhisattvapraïidhÃnamasaæbhinnamanavalokyaæ dharmadhÃtuvipulaæ ÃkÃÓadhÃtuparyavasÃnamaparÃntakoÂini«Âhaæ sarvasattvadhÃtuparitrÃïam / yatra hi nÃma bhavanto jinaputrà bodhisattvà atÅtÃnÃmapi buddhÃnÃæ bhagavatÃæ j¤ÃnabhÆmimavataranti, anÃgatÃnÃmapi buddhÃnÃæ bhagavatÃæ j¤ÃnabhÆmimavataranti pratyutpannÃnÃmapi buddhÃnÃæ bhagavatÃæ j¤ÃnabhÆmimavataranti, tatra bhavanto jinaputrà daÓa bodhisattvabhÆmayo buddhÃnÃæ bhagavatÃæ j¤ÃnabhÆmimavataranti, tatra bhavanto jinaputrÃÓca daÓa bodhisattvabhÆmayo 'tÅtÃnÃgatapratyutpannairbuddhairbhagadbhirbhëitÃÓca bhëi«yante ca bhëyante ca, yÃ÷ saædhÃya ahaæ evaæ vadÃmi / katamà daÓa? yaduta pramudità ca nÃma bodhisattvabhÆmi÷ / vimalà ca nÃma / prabhÃkarÅ ca nÃma / arci«matÅ ca nÃma / sudurjayà ca nÃma / abhimukhÅ ca nÃma / dÆraægamà ca nÃma / acalà ca nÃma / sÃdhumatÅ ca nÃma / dharmameghà ca nÃma bodhisattvabhÆmi÷ / imà bhavanto jinaputrà daÓa bodhisattvÃnÃæ bodhisattvabhÆmaya÷, yà atÅtÃnÃgatapratyutpannaÅrbuddhairbhagavadbhirbhëitÃÓca bhëi«yante ca bhëyante ca / nÃhaæ bhavanto jinaputrÃstaæ buddhak«etraprasaraæ samanupaÓyÃmi, yatra tathÃgatà imà daÓa bodhisattvabhÆmÅrna prakÃÓayanti / tatkasya heto÷? sÃmutkar«iko 'yaæ bhavanto jinaputrà bodhisattvÃnÃæ mahÃsattvÃnÃæ bodhi(sattva)mÃrgapariÓodhanadharmamukhÃloko yadidaæ daÓabhÆmiprabhedavyavasthÃnam / acintyamidaæ bhavanto jinaputrÃ÷ sthÃnaæ yadidaæ bhÆmij¤Ãnamiti // atha khalu vajragarbho bodhisattva ÃsÃæ daÓÃnÃæ bodhisattvabhÆmÅnÃæ nÃmadheyamÃtraæ parikÅrtya tÆ«ïÅæ babhÆva, na bhÆya÷ prabhedaÓo nirdiÓati sma / atha khalu sà sarvÃvatÅ bodhisattvapar«at parit­«ità babhÆva ÃsÃæ daÓÃnÃæ bodhisattvabhÆmÅnÃæ nÃmadheyamÃtraÓravaïena bhÆmivibhÃgÃnudÅraïena ca / tasyà etadabhavat - ko nu khalvatra hetu÷ kaÓca pratyaya÷, yadvajragarbho bodhisattva ÃsÃæ bodhisattvabhÆmÅnÃæ nÃmadheyamÃtraæ parikÅrtya tÆ«ïÅæbhÃvena atinÃmayati, na bhÆya÷ prabhedaÓo nirdiÓatÅti? tena khalu puna÷ samayena tasminneva bodhisattvapar«atsaænipÃte vimukticandro nÃma bodhisattvastasyà bodhisattvapar«adaÓcittÃÓayavicÃramÃj¤Ãya vajragarbhaæ bodhisattvaæ gÃthÃbhigÅtena parig­cchati sma- kimarthaæ Óuddhasaækalpasm­tij¤ÃnaguïÃnvita / samudÅryottamà bhÆmÅrna prakÃÓayase vibho // 1 // (##) viniÓcità ime sarve bodhisattvà mahÃyaÓa÷ / kasmÃdudÅrya bhÆmÅÓca(stvaæ) pravibhÃgaæ na bhëase // 2 // ÓrotukÃmà ime sarve jinaputrà viÓÃradÃ÷ / vibhajyÃrthagatiæ samyaragbhÆmÅnÃæ samudÃhara // 3 // par«advi viprasanneyaæ kausÅdyÃpagatà Óubhà / Óuddhà prati«Âhità sÃre guïaj¤Ãnasamanvità // 4 // nirÅk«amÃïà anyonyaæ sthitÃ÷ sarve sagauravÃ÷ / k«audraæ hyane¬akaæ yadvatkÃÇk«anti tvam­topamam // 5 // tasya Órutvà mahÃpraj¤o vajragarbho viÓÃrada÷ / par«atsaæto«aïÃrthaæ hi bhëate sma jinÃtmaja÷ // 6 // du«karaæ paramametadadbhutaæ bodhisattvacaritapradarÓanam / bhÆmikÃraïavibhÃga uttamo buddhabhÃvasamudÃgamo yata÷ // 7 // sÆk«ma durd­Óa vikalpavarjitaþÓcittabhÆmivigato durÃsada÷ / gocaro hi vidu«ÃmanÃsravo yatra muhyati jagacchave sati // 8 // vajropamaæ h­dayaæ sthÃpayitvà buddhaj¤Ãnaæ paramaæ cÃdhimucya / anÃtmÃnaæ cittabhÆmiæ viditvà Óakyaæ Órotuæ j¤ÃnametatsusÆk«mam // 9 // antarÅk«a iva raÇgacitraïà mÃruta÷ khagapathÃÓrito yathà / j¤Ãnamevamiha bhÃgaÓa÷ k­taæ durd­Óaæ bhagavatÃmanÃsravam // 10 // tasya me bhavati buddhirÅd­ÓÅ durlabho jagati yo 'sya vedaka÷ / ÓraddhadhÅta ca ya etaduttamaæ na prakÃÓayitumutsahe yata÷ // 11 // (##) evamukte vimukticandro bodhisattvo vajragarbhaæ bodhisattvametadavocat - supariÓuddho batÃyaæ bho jinaputra par«atsaænipÃta÷ supariÓodhitÃdhyÃÓayÃnÃæ bodhisattvÃnÃæ supariÓodhitasaækalpÃnÃæ sucaritacaraïÃnÃæ suparyupÃsitabahubuddhakoÂiÓatasahasrÃïÃæ susaæbh­tasaæbhÃrÃïÃmaparimitaguïaj¤ÃnasamanvÃgatÃnÃmapagatavimatisaædehÃnÃmanaÇgaïÃnÃæ suprati«ÂhitÃdhyÃÓayÃdhimuktÅnÃmaparapratyayÃnÃme«u buddhadharme«u / tatsÃdhu bho jinaputra, prabhëasva / pratyak«avihÃriïo hyate bodhisattvà atra sthÃne // vajragarbha Ãha - kiæcÃpi bho jinaputra ayaæ bodhisattvapar«atsaænipÃta÷ supariÓuddha÷ / peyÃlaæ / atha ca punarye 'nye imÃnyevaærÆpÃïyacintyÃni sthÃnÃni Ó­ïuyu÷, Órutvà ca vimatisaædehamutpÃdayeyu÷, te«Ãæ tatsyÃddÅrgharÃtramanarthÃya ahitÃya du÷khÃya / iyaæ me kÃruïyacittatÃ, yena tÆ«ïÅæbhÃvamevÃbhirocayÃmi // atha khalu vimukticandro bodhisattva÷ punareva vajragarbhaæ bodhisattvametamevÃrthamadhye«ate sma - tatsÃdhu bho jinaputra, prabhëasva / tathÃgatasyaivÃnubhÃvena imÃnyevaærÆpÃïyacintyÃni sthÃnÃni svÃrak«itÃni ÓraddheyÃni bhavi«yanti / taskasya heto÷? tathà hi bho jinaputra asmin bhÆminirdeÓe bhëyamÃïe dharmatÃpratilambha e«a yatsarvabuddhasamanvÃhÃro bhavati / sarve bodhisattvÃÓca asyà eva j¤ÃnabhÆmerÃrak«ÃrthamautsukyamÃpadyante / tatkasya heto÷? e«Ã hyÃdicaryà / e«a samudÃgamo buddhadharmÃïÃm / tadyathÃpi nÃma bho jinaputra sarvalipyak«arasaækhyÃnirdeÓo mÃt­kÃpÆrvaægamo mÃt­kÃparyavasÃna÷ nÃsti sa lipyak«arasaækhyÃnirdeÓo yo vinà mÃt­kÃnirdeÓam, evameva bho jinaputra sarve buddhadharmà bhÆmipÆrvaægamÃÓca caryÃparini«pattito bhÆmiparyavasÃnÃ÷ svayaæbhÆj¤ÃnÃdhigamatayà / tasmÃttarhi bho jinaputra, prabhëasva / tathÃgatà eva arhanta÷ samyaksaæbuddhà Ãrak«Ãmadhi«ÂhÃsyanti // atha khalu te sarve bodhisattvà ekasvarasaægÅtena tasyÃæ velÃyÃæ vajragarbhaæ bodhisattvaæ gÃthÃbhigÅtenaiva tamarthamadhye«ante sma- pravaravaravimalabuddhe svabhidhÃnÃnantaghaÂitapratibha / pravyÃhara madhuravarÃæ vÃcaæ paramÃrthasaæyuktÃm // 12 // sm­tidh­tiviÓuddhabuddhe daÓabalabalalÃbhamÃÓayaviÓuddhim / pratisaæviddaÓavicayaæ bhëasva daÓottamà bhÆmÅ÷ // 13 // Óamaniyamanibh­tasumanÃ÷ prahÅïamadamÃnad­«ÂisaækleÓà / ni«kÃÇk«Ã par«adiyaæ prÃrthayate bhëitÃni tava // 14 // (##) t­«ita iva ÓÅtamudakaæ bubhuk«ito 'nnaæ subhe«ajamivÃrta÷ / k«audramiva sa madhukaragaïastava vÃcamudÅk«ate par«at // 15 // tatsÃdhu vimalabuddhe bhÆmiviÓe«Ãn vadasva virajaskÃn / daÓabalayuktÃsaÇgÃæ sugatagatimudÅrayannikhilÃm // 16 // atha khalu tasyÃæ velÃyÃæ bhagavata÷ ÓÃkyamunerÆrïÃkoÓÃd bodhisattvabalÃloko nÃma raÓmirniÓcacÃra asaækhyeyÃsaækhyeyaraÓmiparivÃrà / sà sarvÃsu daÓasu dik«u sarvalokadhÃtuprasarÃnavabhÃsya sarvÃpÃyadu÷khÃni pratiprasrabhya sarvamÃrabhavanÃni dhyÃmÅk­tya aparimitÃni buddhapar«anmaï¬alÃnyavabhÃsya acintyaæ buddhavi«ayÃkÃraprabhÃvaæ nidarÓya sarvÃsu daÓasu dik«u sarvalokadhÃtuprasare«u sarvatathÃgatapar«anmaï¬ale«u dharmadeÓanÃdhi«ÂhÃnÃdhi«ÂhitÃn bodhisattvÃnavabhÃsya acintyaæ buddhavikurvaïaæ saædarÓya uparyantarÅk«e mahÃraÓmighanÃbhrajÃlakÆÂÃgÃraæ k­tvà tasthau / te«Ãmapi buddhÃnÃæ bhagavatÃmÆrïÃkoÓebhya evameva bodhisattvabalÃlokà nÃma raÓmayo niÓceru÷ / niÓcarya asaækhyeyÃsaækhyeyaraÓmiparivÃrÃstÃ÷ sarvÃsu....pe...buddhavikurvaïamÃdarÓya idaæ bhagavata÷ ÓÃkyamune÷ par«anmaï¬alaæ vajragarbhasya bodhisattvasyÃtmabhÃvamavabhÃsya uparyantarÅk«e evameva mahÃraÓmighanÃbhrajÃlakÆÂÃgÃraæ k­tvà tasthu÷ / iti hi ÃbhiÓca bhagavata÷ ÓÃkyamunerÆrïÃkoÓapras­tÃbhÅ raÓmibhiste lokadhÃtavastÃni ca buddhapar«anmaï¬alÃni te«Ãæ ca bodhisattvÃnÃæ kÃyà ÃsanÃni ca sphuÂÃnyavabhÃsitÃni saæd­Óyante sma / te«Ãæ ca aparimÃïe«u lokadhÃtu«u buddhÃnÃæ bhagavatÃmÆrïÃkoÓapras­tÃbhÅ raÓmibhirayaæ trisÃhasramahÃsÃhasralokadhÃturidaæ ca bhagavata÷ ÓÃkyamune÷ par«anmaï¬alaæ vajragarbhasya ca bodhisattvasya kÃya Ãsanaæ sphuÂamavabhÃsitaæ saæd­Óyante sma / atha khalu tato mahÃraÓmighanÃbhrajÃlakÆÂÃgÃrÃdvuddhÃnubhÃvena ayamevaærÆpa÷ Óabdo niÓcarati sma- asamasamÃkÃÓamairdaÓabalav­«abhairanantamukhyaguïai÷ / ÓÃkyakulajasya dharmairdevamanu«yottamai÷ k­tamadhi«ÂhÃnam // 17 // anubhÃvÃtsugatÃnÃæ koÓaæ viv­ïu«va dharmarÃjÃnÃm / caryÃvarÃmudÃrÃæ prabhedaÓo j¤ÃnabhÆmiæ ca // 18 // adhi«ÂhitÃste sugatairdhÃrità bodhisattvaiÓca / ye«Ãæ ÓrotrapathÃgata÷ Óre«Âho yo dharmaparyÃya÷ // 19 // daÓa bhÆmÅrvirajasa÷ pÆrayitvÃnupÆrveïa / balÃni daÓa ca prÃpya jinatÃmarpayi«yanti // 20 // sÃgarajale nimagnÃ÷ kalpoddÃhe«u prak«iptÃ÷ / bhavyÃste dharmaparyÃyamimaæ ÓrotumasaædigdhÃ÷ // 21 // ye tu vimatisaktÃ÷ saæÓayaiÓcÃbhyupetÃ÷ / sarvaÓo na hi te«Ãæ prÃpsyate Órotrametat // 22 // (##) bhÆmij¤Ãnapathaæ Óre«Âhaæ praveÓasthÃnasaækramam / anupÆrveïa bhëasva caryÃvi«ayameva ca // 23 // atha khalu vajragarbho bodhisattvo daÓa diÓo vyavalokya bhÆyasyà mÃtrayà tasyÃ÷ par«ada÷ saæprasÃdarnÃrthaæ tasyÃæ velÃyÃmimà gÃthà abhëata- sÆk«maæ durÃj¤eyapadaæ mahar«iïÃmakalpakalpÃpagataæ sudu÷sp­Óam / anÃvilaæ paï¬itavij¤aveditaæ svabhÃvaÓÃntaæ hyanirodhasaæbhavam // 24 // svabhÃvaÓÆnyaæ praÓamÃdvayak«ayaæ gatyà vimuktaæ samatÃptinirv­tam / anantamadhyaæ vacasÃnudÅritaæ triyaghvavimuktaæ nabhasà samÃnakam // 25 // ÓÃntaæ praÓÃntaæ sugatapraveditaæ sarvairudÃhÃrapadai÷ sudurvacam / bhÆmiÓca caryÃpi ca tasya tÃd­ÓÅ vaktuæ sudu÷kha÷ kuta eva Órotum // 26 // taccintayà cittapathaiÓca varjitaæ j¤ÃnÃbhinirhÃramunÅndraveditam / na skandhadhÃtvÃyatanaprabhÃvitaæ na cittagamyaæ na manovicintitam // 27 // yathÃntarÅk«e Óakune÷ padaæ budhairvaktuæ na Óakyaæ na ca darÓanopagam / tathaiva sarvà jinaputra bhÆmayo vaktuæ na ÓakyÃ÷ kuta eva Órotum // 28 // pradeÓamÃtraæ tu tato 'bhidhÃsye maitrÅk­pÃbhyÃæ praïidhÃnataÓca / yathÃnupÆrvaæ na ca cittagocaraæ j¤Ãnena tÃ÷ pÆrayatÃæ yathÃÓayam // 29 // etÃd­Óo gocara durd­Óo 'sya vaktuæ na Óakya÷ sa hi svÃÓayastha÷ / kiæ tu pravak«yÃmi jinÃnubhÃvata÷ Ó­ïvantu sarve sahitÃ÷ sagauravÃ÷ // 30 // (##) j¤ÃnapraveÓa÷ sa hi tÃd­Óo 'sya vaktuæ na kalpairapi Óakyate yat / samÃsatastacch­ïuta bravÅmyahaæ dharmÃrthatattvaæ nikhilaæ yathÃsthitam // 31 // sagauravÃ÷ santa(÷) sajjà bhavanto vak«yÃmyahaæ sÃdhu jinÃnubhÃvata÷ / udÅrayi«ye varadharmagho«aæ d­«ÂÃntayuktaæ sahitaæ samÃk«aram // 32 // sudu«karaæ tadvacasÃpi vaktuæ yaÓcÃprameya÷ sugatÃnubhÃva÷ / mayi pravi«Âa÷ sa ca raÓmimÆrtiryasyÃnubhÃvena mamÃsti Óakti÷ // 33 // tatra bhavanto jinaputrÃ÷ sÆpacitakuÓalamÆlÃnÃæ sucaritacaraïÃnÃæ susaæbh­tasaæbhÃrÃïÃæ suparyupÃsitabuddhotpÃdÃnÃæ suparipiï¬itaÓukladharmÃïÃæ suparig­hÅtakalyÃïamitrÃïÃæ suviÓuddhÃÓayÃnÃæ vipulÃghyÃÓayopagatÃnÃæ udÃrÃdhimuktisamanvÃgatÃnÃæ k­pÃkaruïÃbhimukhÃnÃæ (bodhi)sattvÃnÃæ bodhÃya cittamutpÃdyate / buddhaj¤ÃnÃbhilëÃya daÓabalabalÃdhigamÃya mahÃvaiÓÃradyÃdhigamÃya samatÃbuddhadharmapratilambhÃya sarvajagatparitrÃïÃya mahÃk­pÃkaruïÃviÓodhanÃya daÓadigaÓe«aj¤ÃnÃdhigamÃya sarvabuddhak«etrÃsaÇgapariÓodhanÃya tryadhvaikak«aïavibodhÃya mahÃdharmacakrapravartanavaiÓÃradyÃya ca taccittamutpadyate bodhisattvÃnÃæ mahÃkaruïÃpÆrvaægamaæ praj¤Ãj¤ÃnÃdhipateyamupÃyakauÓalyaparig­hÅtamÃÓayÃdhyÃÓayopastabdhaæ tathÃgatabalÃprameyaæ sattvabalabuddhibalasuvicitavicayamasaæbhinnaj¤ÃnÃbhimukhaæ svayaæbhÆj¤ÃnÃnukÆlaæ sarvabuddhadharmapraj¤Ãj¤ÃnÃvavÃdasaæpratye«akaæ dharmadhÃtuparamamÃkÃÓadhÃtusthitakamaparÃntakoÂini«Âham / yena cittotpÃdena sahotpannena bodhisattvo 'tikrÃnto bhavati, p­thagj¤ÃnabhÆmÅmavakrÃnto bhavati, bodhisattvaniyÃmaæ jÃto bhavati, tathÃgatakule 'navadyo bhavati, sarvajÃtivÃdena vyÃv­tto bhavati, sarvalokagatibhyo 'vakrÃnto bhavati, lokottarÃæ gatiæ sthito bhavati, bodhisattvadharmatÃyÃæ suvyavasthito bhavati, bodhisattvÃvasthÃnena samatÃnugato bhavati, tryaghvatathÃgatavaæÓaniyato bhavati saæbodhiparÃyaïa÷ / evaærÆpadharmavyavasthito bhavanto jinaputrà bodhisattva÷ pramuditÃyÃæ bodhisattvabhÆmau vyavasthito bhavatyacalanayogena // atra bhavanto jinaputrÃ÷ pramuditÃyÃæ bodhisattvabhÆmau sthito bodhisattva÷ prÃmodyabahulo bhavati prasÃdabahula÷ prÅtibahula utplÃvanÃbahula udagrÅbahula utsÅbahula utsÃhabahulo 'saærambhabahulo 'vihiæsÃbahulo 'krodhabahulo bhavati / iti hi bhavanto jinaputrÃ÷ pramuditÃyÃæ bodhisattvabhÆmau sthito bodhisattvan pramudito bhavati, buddhÃn bhagavato 'nusmaran buddhadharmÃn bodhisattvÃn bodhisattvacaryÃ÷ pÃramitÃviÓuddhiæ bodhisattvabhÆmiviÓe«Ãn bodhisattvÃsaæhÃryatÃæ (##) tathÃgatÃvavÃdÃnuÓÃsanÅæ sattvÃrthasaæprÃpaïam / pramudito bhavati sarvatathÃgataj¤ÃnapraveÓaprayogamanusmaran / bhÆya÷ prÃmodyavÃn bhavati - vyÃv­tto 'smi sarvajagadvi«ayÃt, avatÅrïo 'smi buddhabhÆmisamÅpam, dÆrÅbhÆto 'smi bÃlap­thagjanabhÆme÷, Ãsanno 'smi j¤ÃnabhÆme÷, vyavacchinno 'smi sarvÃpÃyadurgativinipÃtÃt, pratiÓaraïabhÆto 'smi sarvasattvÃnÃm, ÃsannadarÓano 'smi sarvatathÃgatÃnÃm, saæbhÆto 'smi sarvabuddhavi«aye, sarvabodhisattvasamatÃmupagato 'smi / vigatÃni me sarvabhayatrÃsacchambhitatvÃnÅti prÃmodyamutpÃdayati / tatkasya heto÷? tathà hi bhavanto jinaputrà bodhisattvasya asyÃ÷ pramuditÃyà bodhisattvabhÆme÷ sahapratilambhena yÃnÅmÃni bhayÃni bhavanti - yadidamÃjÅvikÃbhayaæ và aÓlokabhayaæ và maraïabhayaæ và durgatibhayaæ và par«acchÃradyabhayaæ vÃ, tÃni sarvÃïi vyapagatÃni bhavanti / tatkasya heto÷? yathÃpi idamÃtmasaæj¤ÃpagamÃdÃtmasneho 'sya na bhavati, kuta÷ puna÷ sarvopakaraïasneha÷? ato 'sya ÃjÅvikÃbhayaæ na bhavati / na ca kaæcitsatkÃraæ kasyacitsakÃÓÃtpratikÃÇk«ati, anyatra mayaiva te«Ãæ sattvÃnÃæ sarvopakaraïabÃhulyamupanÃmayitavyamiti, ato 'sya aÓlokabhayaæ na bhavati / Ãtmad­«ÂivigamÃcca asyÃtmasaæj¤Ã na bhavati, ato 'sya maraïabhayaæ na bhavati / m­tasyaiva me niyataæ buddhabodhisattvairna virahito bhavi«yÃmÅti, ato 'sya durgatibhayaæ na bhavati / nÃsti me kaÓcidÃÓayena sarvaloke samasama÷, kuta÷ punaruttara ityato 'sya par«acchÃradyabhayaæ na bhavati / evaæ sarvabhayatrÃsacchambhitatvaromahar«Ãpagata÷ // atha khalu punarbhavanto jinaputrà bodhisattvo mahÃkaruïÃpurask­tatvÃdanupahatena aprÃk­tenÃdhyÃÓayena bhÆyasyà mÃtrayà prayujyate sarvakuÓalamÆlamudÃgamÃya / sa ÓraddhÃdhipateyatayà prasÃdabahulatayà adhimuktiviÓuddhyà avakalpanÃbahulatayà k­pÃkaruïÃbhinirhÃratayà mahÃmaitryupetatayà aparikhinnamÃnasatayà hryapatrÃpyÃlaækÃratayà k«Ãntisauratyopetatayà tathÃgatÃrhatsamyaksaæbuddhaÓÃsanagauravacitrÅkaraïatayà rÃtriædivÃt­ptakuÓalamÆlopacayatayà kalyÃïamitrani«evaïatayà dharmÃrÃmÃbhiratatayà at­ptabÃhuÓrutyaparye«aïatayà yathÃÓrutadharmayoniÓa÷pratyavek«aïatayà aniketamÃnasatayà anadhyavasitalÃbhasatkÃraÓlokatayà anabhinanditopakaraïasnehatayà ratnopamacittotpÃdÃt­ptÃbhinirhÃratayà sarvaj¤abhÆmyabhilëaïatayà tathÃgatabalavaiÓÃradyÃveïikabuddhadharmÃdhyÃlambanatayà pÃramitÃsaÇgaparye«aïatayà mÃyÃÓÃÂhyaparivarjanatayà yathÃvÃditathÃkÃritayà satatasamitaæ satyavacanÃnurak«aïatayà tathÃgatakulabhÆ«aïatayà bodhisattvaÓik«Ãnutsarjanatayà mahÃÓailendrarÃjopamasarvaj¤atÃcittÃprakampanatayà sarvalokakriyÃnabhilak«aïatayà utsargalokottarapathopetatayà at­ptabodhyaÇgasaæbhÃropacayatayà satatasamitamuttarottaraviÓe«aparimÃrgaïatayà / evaærÆpairbhavanto jinaputrà bhÆmipariÓodhakairdharmai÷ samanvÃgato bodhisattva÷ suprati«Âhito bhavati pramuditÃyÃæ bodhisattvabhÆmau // so 'syÃæ pramuditÃyÃæ bodhisattvabhÆmau sthita÷ san imÃnyevaærÆpÃïi mahÃpraïidhÃnÃni mahÃvyavasÃyÃn mahÃbhinirhÃrÃnabhinirharati - yaduta aÓe«ani÷Óe«ÃnavaÓe«asarvabuddhapÆjopasthÃpanÃya sarvÃkÃravaropetamudÃrÃdhimuktiviÓuddhaæ dharmadhÃtuvipulamÃkÃÓadhÃtuparyavasÃnamaparÃntakoÂini«Âhaæ (##) sarvakalpasaækhyÃbuddhotpÃdaæsaækhyÃpratiprasrabdhaæ mahÃpÆjopasthÃnÃya prathamaæ mahÃpraïidhÃnamabhinirharati / yaduta sarvatathÃgatabhëitadharmanetrÅsaædhÃraïÃya sarvabuddhabodhisattvasuparigrahÃya sarvasamyaksaæbuddhaÓÃsanaparirak«aïÃya .... buddhotpÃdasaddharmaparigrahÃya dvitÅyam / yaduta sarvabuddhotpÃdaniravaÓe«asarvalokadhÃtuprasare«u tu«itabhavanavÃsamÃdiæ k­tvà cyavanÃsaækramaïagarbhasthitijanmakumÃrakrŬÃnta÷puravÃsÃbhini«kramaïadu«karacaryÃbodhimaï¬opasaækramaïamÃraghar«aïÃbhisaæbodhyadhye«aïamahÃdharmacakrapravartanamahÃparinirvÃïopasaækramaïÃya pÆjÃdharmasaægrahaprayogapÆrvaægamaæ k­tvà sarvatraikakÃlavivartanÃya ... buddhotpÃda .... yÃvanmahÃparinirvÃïopasaækramaïÃya t­tÅyam / yaduta sarvabodhisattvacaryÃvipulamahadgatÃpramÃïÃsaæbhinnasarvapÃramitÃsaæg­hÅtasarvabhÆmipariÓodhanaæ sÃÇgopÃÇganirhÃrasalak«aïasaævartavivartasarvabodhisattvacaryÃbhÆtayathÃvadbhÆmipathopadeÓapÃramitÃparikarmÃvavÃdÃnuÓÃsanyanupradÃnopastabdhacittotpÃdÃbhinirhÃrÃya ... caryà ... cittotpÃdÃbhinirhÃrÃya caturtham / yaduta niravaÓe«asarvasattvadhÃturÆpyarÆpisaæj¤Ãsaæj¤inaivasaæj¤inÃsaæj¤Ãï¬ajajarÃyujasaæsvedajaupapÃduka- ... traidhÃtukaparyÃpanna«a¬gatisamavas­tasarvopapattiparyÃpannanÃmarÆpasaæg­hÅtÃÓe«asarvasattvadhÃtuparipÃcanÃya sarvabuddhadharmÃvatÃraïÃya sarvagatisaækhyÃvyavacchedanÃya sarvaj¤aj¤Ãnaprati«ÂhÃpanÃya ... sattvadhÃtu ... sarvasattvadhÃtuparipÃcanÃya pa¤camam / yaduta niravaÓe«asarvalokadhÃtuvipulasaæk«iptamahadgatÃpramÃïasÆk«maudÃrikavyatyastÃvamÆrdhasamatalapraveÓasamavarasaraïÃnugatendrajÃlavibhÃgadaÓadigaÓe«avimÃtratÃvibhÃgapraveÓaj¤ÃnÃnugamapratyak«atÃyai ... lokadhÃtu ... lokadhÃtuvaimÃtryÃvatÃraïÃya «a«Âham / yaduta sarvak«etraikak«etraikak«etrasarvak«etrasamavasaraïapariÓodhanamapramÃïabuddhak«etraprabhÃvyÆhÃlaækÃrapratimaï¬itaæ sarvakleÓÃpanayanapariÓuddhapathopetamapramÃïaj¤ÃnÃkarasattvaparipÆrïamudÃrabuddhavi«ayasamavasaraïaæ yathÃÓayasarvasattvasaædarÓanasaæto«aïÃya ... buddhak«etra ... sarvabuddhak«etrapariÓodhanÃya saptamam / yaduta sarvabodhisattvaikÃÓayaprayogatÃyai ni÷sapatnakuÓalamÆlopacayÃya ekÃlambanasarvabodhisattvasamatÃyai avirahitasatatasamitabuddhabodhisattvasamavadhÃnÃya yathe«ÂabuddhotpÃdasaædarÓanÃya svacittotpÃdatathÃgataprabhÃvaj¤ÃnÃnugamÃya acyutÃnugÃminyabhij¤ÃpratilambhÃya sarvalokadhÃtvanuvicaraïÃya sarvabuddhapar«anmaï¬alapratibhÃsaprÃptaye sarvopapattisvaÓarÅrÃnugamÃya acintyamahÃyÃnopetatÃyai bodhisattvacaryÃcaraïÃvyavacchedÃya ... caryà ... mahÃyÃnÃvatÃraïÃya a«Âamam / yaduta avivartyacakrasamÃrƬhabodhisattvacaryÃcaraïÃya amoghakÃyavÃÇmanaskarmaïe sahadarÓananiyatabuddhadharmatvÃya sahagho«odÃhÃraj¤ÃnÃnugamÃya sahaprasÃdakleÓavinivartanÃya mahÃbhai«ajyarÃjopamÃÓrayapratilambhÃya cintÃmaïivatkÃyapratilambhÃya sarvabodhisattvacaryÃcaraïÃya ... caryà ... amoghasarvace«ÂatÃyai navamam / yaduta sarvalokadhÃtu«vanuttarasamyaksaæbodhyabhisaæbodhÃya ekavÃlapathÃvyativ­ttasarvabÃlap­thagjanajanmopapatyabhini«kramaïavikurvaïabodhimaï¬adharmacakrapravartanamahÃparinirvÃïopadarÓanÃya mahÃbuddhavi«ayaprabhÃvaj¤ÃnÃnugamÃya sarvasattvadhÃtuyathÃÓayabuddhotpÃdak«aïak«aïavibhaÇgavibodhapraÓamaprÃpaïasaædarÓanÃya ekÃbhisaæbodhisarvadharmanirmÃïaspharaïÃya ekagho«odÃhÃrasarvasattvacittÃÓayasaæto«aïÃya mahÃparinirvÃïopadarÓanacaryÃbalÃvyavacchedÃya mahÃj¤ÃnabhÆmisarvadharmavyavasthÃpanasaædarÓanÃya (##) dharmaj¤ÃnarddhimÃyÃbhij¤ÃsarvalokadhÃtuspharaïÃya abhisaæbodhimahÃj¤ÃnÃbhij¤ÃbhinirhÃrÃya daÓamam / iti hi bhavanto jinaputrà imÃnyevaærÆpÃïi mahÃpraïidhÃnÃni mahÃvyavasÃyÃn mahÃbhinirhÃrÃn daÓa praïidhÃnamukhÃni pramukhaæ k­tvà paripÆrïÃni daÓapraïidhÃnÃsaækhyeyaÓatasahasrÃïi yÃni bodhisattva÷ pramuditÃyÃæ bodhisattvabhÆmau sthito 'bhinirharati pratilabhate ca // tÃni ca mahÃpraïidhÃnÃni daÓabhirni«ÂhÃpadairabhinirharati / katamairdaÓabhi÷? yaduta sattvadhÃtuni«Âhayà ca lokadhÃtuni«Âhayà ca ÃkÃÓadhÃtuni«Âhayà ca dharmadhÃtuni«Âhayà ca nirvÃïadhÃtuni«Âhayà ca buddhotpÃdadhÃtuni«Âhayà ca tathÃgataj¤ÃnadhÃtuni«Âhayà ca cittÃlambanadhÃtuni«Âhayà ca buddhavi«ayaj¤ÃnapraveÓadhÃtuni«ÂhayÃ÷ ca lokavartanÅdharmavartanÅj¤ÃnavartanÅdhÃtuni«Âhayà ca / iti hi yà ni«Âhà sattvadhÃtuni«ÂhÃyÃ÷, sà me ni«Âhà e«Ãæ mahÃpraïidhÃnÃnÃæ bhavatu / yà ni«Âhà yÃvajj¤ÃnavartanÅdhÃtuni«ÂhÃyÃ÷, sà me ni«Âhà e«Ãæ mahÃpraïidhÃnÃnÃæ bhavatu / iti hyani«Âhà sattvadhÃtuni«Âhà / ani«ÂhÃnÅmÃni me kuÓalamÆlÃni bhavantu / ani«Âhà yÃvajj¤ÃnavartanÅdhÃtuni«Âhà / ani«ÂhÃnÅmÃni me kuÓalamÆlÃni bhavantviti // sa evaæ svabhinirh­tapraïidhÃna÷ karmaïyacitto m­ducitto 'saæhÃryaÓraddho bhavati / so 'bhiÓraddadhÃti tathÃgatÃnÃmarhatÃæ samyaksaæbuddhÃnÃæ pÆrvÃntacaryÃbhinirhÃrapraveÓaæ pÃramitÃsamudÃgamaæ bhÆmiparini«pattiæ vaiÓe«ikatÃæ balaparini«pattiæ vaiÓÃradyaparipÆrimÃveïikabuddhadharmÃsaæhÃryatÃmacintyÃæ buddhadharmatÃmanantamadhyaæ tathÃgatavi«ayÃbhinirhÃramaparimÃïaj¤ÃnÃnugataæ tathÃgatagocarÃnupraveÓaæ phalaparini«pattimabhiÓraddadhÃti / samÃsata÷ sarvabodhisattvacaryÃæ yÃvattathÃgatabhÆmij¤ÃnanirdeÓÃdhi«ÂhÃnamabhiÓraddadhÃti // tasyaivaæ bhavati - evaæ gambhÅrÃ÷ khalu punarime buddhadharmÃ÷ evaæ viviktÃ÷ evaæ ÓÃntÃ÷ evaæ ÓÆnyÃ÷ evamÃnimittÃ÷ evamapraïihitÃ÷ evaæ nirupalepÃ÷ evaæ vipulÃ÷ evamaparimÃïÃ÷ evamudÃrÃ÷ evaæ durÃsadÃÓceme buddhadharmÃ÷ / atha ca punarime bÃlap­thagjanÃ÷ kud­«Âipatitayà saætatyà avidyÃndhakÃraparyavanaddhamÃnasena mÃnadhvajasamucchritai÷ saækalpaist­«ïÃjÃlÃbhila«itairmanasikÃrairmÃyÃÓÃÂhyagahanÃnucaritaiÓcittÃÓayairÅr«yÃmÃtsaryasaæprayuktairgatyupapattiprayogai rÃgadve«amohaparicitai÷ karmopacayai÷ krodhopanÃhasaædhuk«itÃbhiÓcittajvÃlÃbhirviparyÃsasaæprayuktai÷ karmakriyÃbhinirhÃrai÷ kÃmabhavÃvidyÃsravÃnubaddhaiÓcittamanovij¤ÃnabÅjaistraidhÃtuke punarbhavÃÇkuramabhinirvartayanti yadidaæ nÃmarÆpasahajÃvinirbhÃgagatam / tenaiva ca nÃmarÆpeïa vivardhitena e«Ãæ «a¬ÃyatanagrÃma÷ saæbhavati / saæbhÆte«vÃyatane«vanyonyasparÓanipÃtato vedanà saæbhavati / tÃmeva vedanÃæ bhÆyo bhÆyo 'bhinandatÃæ t­«ïopÃdÃnaæ vivardhate / viv­ddhe t­«ïopÃdÃne bhava÷ saæbhavati / saæbhÆte ca bhave jÃtijarÃmaraïaÓokaparidevadu÷khadaurmanasyopÃyÃsÃ÷ prÃdurbhavanti / evamete«Ãæ sattvÃnÃæ du÷khaskandho 'bhinirvartate ÃtmÃtmÅyavigato riktastuccha÷ ÓÆnyo nirÅho niÓce«Âo ja¬ast­ïakëÂhaku¬yavartmapratibhÃsopama÷ / na caivamavabudhyanta iti / te«ÃmevaærÆpeïa sattvÃnÃæ du÷khaskandhÃvipramok«aæ d­«Âvà sattve«u mahÃkaruïonmi¤ja÷ saæbhavati - ete 'smÃbhi÷ sattvÃ÷ paritrÃtavyÃ÷ parimocayitavyà (##) ato mahÃsaæmohÃt, atyantasukhe ca nirvÃïe prati«ÂhÃpayitavyÃ÷ iti / ato 'sya mahÃmaitryunmi¤ja÷ saæbhavati // evaæ k­pÃmaitryanugatena khalu punarbhavanto jinaputrà bodhisattvo 'dhyÃÓayena prathamÃyÃæ bodhisattvabhÆmau vartamÃna÷ sarvavastu«u sÃpek«acittaæ parivarjya buddhaj¤Ãne ca udÃrasp­hÃbhilëabuddhirmahÃtyÃge«u prayu¤jate / sa ya ime tyÃgÃ÷ - yaduta dhanadhÃnyakoÓako«ÂhÃgÃraparityÃgo và hiraïyasuvarïamaïimuktÃvai¬ÆryaÓaÇkhaÓilÃpravÃlajÃtarÆparajataparityÃgo và ratnÃbharaïavibhÆ«aïaparityÃgo và hayarathagajapativÃhanaparityÃgo và udyÃnatapovanavihÃraparityÃgo và dÃsÅdÃsakarmakarapauru«eyaparityÃgo và grÃmanagaranigamajanapadarëÂrarÃjadhÃnÅparityÃgo và bhÃryÃputraduhit­parityÃgo và sarvapriyamanÃpavastuparityÃgo và Óira÷karïanÃsÃkaracaraïanayanasvamÃæsaÓoïitÃsthimajjÃmedaÓchavicarmah­dayasarvÃtmabhÃvaparityÃgo vÃ, te«vanapek«o bhÆtvà sarvavastu«u buddhaj¤Ãne ca udÃrasp­hÃbhilëabuddhi÷ parityajati / evaæ hyasya prathamÃyÃæ bodhisattvabhÆmau sthitasya mahÃtyÃga÷ saæbhavati // sa evaæ karuïÃmaitrÅtyÃgÃÓayo bhÆtvà sarvasattvaparitrÃïÃrthaæ bhÆyo bhÆyo laukikalokottarÃnarthÃn parimÃrgate parigave«ate / parimÃrgamÃïa÷ parigave«amÃïaÓca aparikhedacittamutpÃdayati / evamasyÃparikheda÷ saæbhavati / aparikhinnaÓca sarvaÓÃstraviÓÃrado bhavati / ato 'sya ÓÃstraj¤atà saæbhavati / sa evaæ ÓÃstropeta÷ kriyÃkriyÃvicÃritayà buddhyà hÅnamadhyapraïÅte«u sattve«u tathatvÃya pratipadyate yathÃbalaæ yathÃbhajamÃnam / ato 'sya lokaj¤atà saæbhavati / lokaj¤aÓca kÃlavelÃmÃtracÃrÅ hryapatrÃpyavibhÆ«itayà saætatyà ÃtmÃrthaparÃrthe«u prayujyate / ato 'sya hryapatrÃpyaæ saæbhavati / te«u ca prayoge«u nai«kramyacÃrÅ avivartyÃpratyudÃvartyabalÃdhÃnaprÃpto bhavati / evamasya dh­tibalÃdhÃnamÃjataæ bhavati / dh­tibalÃdhÃnaprÃptaÓca tathÃgatapÆjopasthÃne«u prayujyate, ÓÃsane ca pratipadyate / evaæ hyasyeme daÓa bhÆmipariÓodhakà dharmà ÃjÃtà bhavanti / tadyathà - Óraddhà karuïà maitrÅ tyÃga÷ khedasahi«ïutà ÓÃstraj¤atà lokaj¤atà hryapatrÃpyaæ dh­tibalÃdhÃnaæ tathÃgatapÆjopasthÃnamiti // tasya asyÃæ pramuditÃyÃæ bodhisattvabhÆmau sthitasya bodhisattvasya bahavo buddhà ÃbhÃsamÃgacchanti audÃrikadarÓanena praïidhÃnabalena ca / bahÆni buddhaÓatÃni bahÆni buddhasahasrÃïi bahÆni buddhaÓatasahasrÃïi bahÆni buddhanayutaÓatasahasrÃïi bahavo buddhakoÂyo bahÆni buddhakoÂÅÓatÃni bahÆni buddhakoÂÅsahasrÃïi bahÆni buddhakoÂÅÓatasahasrÃïi bahÆni buddhakoÂÅnayutaÓatasahasrÃïyÃbhÃsamÃgacchanti audÃrikadarÓanena praïidhÃnabalena ca / sa tÃæstathÃgatÃnarhata÷ samyaksaæbuddhÃn d­«Âvà udÃrÃdhyÃÓayena satkaroti gurukaroti mÃnayati pÆjayati, cÅvarapiï¬apÃtraÓayÃnÃsanaglÃnapratyayabhai«ajyapari«kÃraiÓca pratipÃdayati / bodhisattvasukhopadhÃnaæ copasaæharati / saæghagaïasaæmÃnatÃæ ca karoti / tÃni ca kuÓalamÆlÃnyanuttarÃyÃæ samyaksaæbodhau pariïÃmayati / tÃæÓca asya buddhÃn bhagavata÷ pÆjayata÷ sattvaparipÃka ÃjÃto bhavati / sa sattvÃæÓca paripÃcayati (##) dÃnena priyavadyena ca adhimuktibalena ca / asyopari dve arthasaægrahavastÆnyÃjÃyete na tu khalvaÓe«aj¤Ãnaprativedhapratilambhena / tasya daÓabhya÷ pÃramitÃbhyo dÃnapÃramità atiriktatamà bhavati, na ca pariÓe«Ãsu na samudÃgacchati yathÃbalaæ yathÃbhajamÃnam / sa yathà yathà buddhÃæÓca bhagavata÷ pÆjayati, sattvaparipÃkÃya ca prayujya tÃnimÃn daÓa bhÆmipariÓodhakÃn dharmÃn samÃdÃya vartate, tathà tathÃsya tÃni kuÓalamÆlÃni sarvaj¤atÃpariïÃmitÃni bhÆyasyà mÃtrayottapyante, pariÓuddhyanti, karmaïyÃni ca bhavanti yathÃkÃmatayà / tadyathÃpi nÃma bhavanto jinaputrà jÃtarÆpaæ kuÓalena karmÃreïa yathà yathÃgnau prak«ipyate, tathà tathà pariÓuddhyati karmaïyaæ ca bhavati vibhÆ«aïÃlaækÃravidhi«u yathÃkÃmatayÃ, evameva bhavanto jinaputrà yathà yathà bodhisattvo ... peyÃlaæ ... yathÃkÃmatayà // punaraparaæ bhavanto jinaputra bodhisattvena asyÃæ prathamÃyÃæ bodhisattvabhÆmau sthitena asyà eva prathamÃyà bodhisattvabhÆmerÃkÃrapratilambhani«yandÃ÷ parimÃrgitavyÃ÷ parigave«itavyÃ÷ paripra«ÂavyÃ÷ / buddhabodhisattvÃnÃæ kalyÃïamitrÃïÃæ ca sakÃÓÃdat­ptena ca bhavitavyaæ bhÆmyaÇgaparini«pÃdanÃya / evaæ yÃvaddaÓamyà bodhisattvabhÆmeraÇgaparini«pÃdanÃya / tena bhÆmipak«apratipak«akuÓalena ca bhavitavyaæ bhÆmisaævartavivartakuÓalena ca bhÆmyÃkÃrani«yandakuÓalena ca bhÆmipratilambhavibhÃvanÃkuÓalena ca bhÆmyaÇgapariÓodhanakuÓalena ca bhÆmerbhÆmisaækramaïakuÓalena ca bhÆmibhÆmivyavasthÃnakuÓalena ca bhÆmibhÆmiviÓe«aj¤ÃnakuÓalena ca bhÆmibhÆmipratilambhÃpratyudÃvartyakuÓalena ca sarvabodhisattvabhÆmipariÓodhanatayà tathÃgataj¤ÃnabhÆmyÃkramaïakuÓalena ca bhavitavyam / evaæ bhÆmyÃkÃrÃbhinirhÃrakuÓalasya hi bhavanto jinaputrà bodhisattvasya prathamÃyà bodhisattvabhÆmerucchalitasya ni«ÂhÃnaæ na saæbhavati yÃvaddaÓabhÆmibhÆmyÃkramaïamiti / mÃrgÃdhi«ÂhÃnÃgamena ca bhÆmej¤ÃnÃlokena ca buddhaj¤ÃnÃlokaæ prÃpnoti / tadyathÃpi nÃma bhavanto jinaputrÃ÷ kuÓala÷ sÃrthavÃho mahÃsÃrthaparikar«aïÃbhiprÃyo mahÃnagaramanuprÃpayitukÃma÷ ÃdÃveva mÃrgaguïÃæÓca mÃrgavivartado«ÃæÓca mÃrgasthÃnÃntaraviÓe«ÃæÓca mÃrgasthÃnÃntaravivartado«ÃæÓca mÃrgakriyÃpathyodanakÃryatÃæ ca parimÃrgayati parigave«ayate / sa yÃvanmahÃnagarÃnuprÃptaye kuÓalo bhavatyanuccalita eva prathamÃnmÃrgÃntarasthÃnÃt / sa evaæ j¤ÃnavicÃritayà buddhyà mahÃpathyodanasam­ddhyà anupÆrveïa mahÃsÃrthena sÃrdhaæ yÃvanmahÃnagaramanuprÃpnoti, na cÃÂavÅkÃntÃrado«ai÷ sÃrthasya và Ãtmano vÃsyopaghÃta÷ saæpadyate / evameva bhavanto jinaputrà bodhisattva÷ kuÓalo mahÃsÃrthavÃho yadà prathamÃyÃæ bodhisattvabhÆmau sthito bhavati, tadà bhÆmipak«apratipak«akuÓalo bhavati, bhÆmisaævartavivartakuÓalo bhavati, bhÆmyÃkÃrani«yandakuÓalo bhavati, bhÆmipratilambhavibhÃvanÃkuÓalo bhavati, bhÆmyaÇgapariÓodhanakuÓalo bhavati, bhÆmerbhÆmisaækramaïakuÓalo bhavati, bhÆmibhÆmivyavasthÃnakuÓalo bhavati, bhÆmibhÆmiviÓe«aj¤ÃnakuÓalo bhavati, bhÆmibhÆmipratilambhÃpratyudÃvartyakuÓalo bhavati, sarvabodhisattvabhÆmipariÓodhanatayà tathÃgataj¤ÃnabhÆmyÃkramaïakuÓalaÓca bhavati / tadà bodhisattvo mahÃpuïyasaæbhÃrapathyodanasusaæg­hito (##) j¤ÃnasaæbhÃrasuk­tavicayo mahÃsattvasÃrthaparikar«aïÃbhiprÃya÷ sarvaj¤atÃmahÃnagaramanuprÃpayitukÃma÷ ÃdÃveva bhÆmimÃrgaguïÃæÓca bhÆmimÃrgavivartado«ÃæÓca bhÆmimÃrgasthÃnÃntaraviÓe«ÃæÓca bhÆmimÃrgasthÃnÃntaravivartado«ÃæÓca mahÃpuïyaj¤ÃnasaæbhÃrapathyadanakriyÃkÃryatÃæ ca parimÃrgate parigave«ate buddhÃnÃæ bhagavatÃæ bodhisattvÃnÃæ kalyÃïamitrÃïÃæ ca sakÃÓÃt / sa yÃvatsarvaj¤atÃmahÃnagarÃnuprÃptikuÓalo bhavatyanuccalita eva prathamÃnmÃrgÃntarasthÃnÃt / sa evaæ j¤ÃnavicÃritayà buddhyà mahÃpuïyaj¤ÃnasaæbhÃrapathyadanasaæruddhayà mahÃntaæ sattvasÃrthaæ yathÃparipÃcitaæ saæsÃrÃÂavÅkÃntÃradurgÃdatikramya yÃvatsarvaj¤atÃmahÃnagaramanuprÃpayati / na saæsÃraÂavÅkÃntÃrado«ai÷ sattvasÃrthasya và Ãtmano và asyopaghÃta÷ saæpadyate / tasmÃttarhi bhavanto jinaputrà bodhisattvena aparikhinnena bhÆmiparikarmaparikarmaviÓe«Ãbhiyuktena bhavitavyam / ayaæ bhavanto jinaputrà bodhisattvasya prathamÃyÃ÷ pramuditÃyà bodhisattvabhÆmermukhapraveÓa÷ samÃsato nirdiÓyate // yo 'syÃæ prati«Âhito bodhisattvo bhÆyastvena jambÆdvÅpeÓvaro bhavati mahaiÓvaryÃdhipatyapratilabdho dharmÃnurak«Å k­tÅ prabhu÷ sattvÃn mahÃtyÃgena saægrahÅtukuÓala÷ sattvÃnÃæ mÃtsaryamalaviniv­ttaye 'paryanto mahÃtyÃgÃrambhai÷ / yacca kiæcitkarmÃrabhate dÃnena và priyavadyatayà và arthakriyayà và samÃnÃrthatayà vÃ, tatsarvamavirahitaæ buddhamanasikÃrairdharmamanasikÃrai÷ saæghamanasikÃrairbodhisattvamanasikÃrairbodhisattvacaryÃmanasikÃrai÷ pÃramitÃmanasikÃrairbhÆmimanasikÃrairbalamanasikÃrairvaiÓÃradyamanasikÃrairÃveïikabuddhadharmamanasikÃrairyÃvatsarvÃkÃravaropetasarvaj¤aj¤Ãnamanasikarai÷ / kimiti? sarvasattvÃnÃmagryo bhaveyaæ Óre«Âho jye«Âho vara÷ pravara uttamo 'nuttamo nÃyako vinÃyaka÷ pariïÃyako yÃvatsarvaj¤aj¤ÃnapratiÓaraïo bhaveyam iti / ÃkÃÇk«aæÓca tathÃrÆpaæ vÅryamÃrabhate yathÃrÆpeïa vÅryÃrambheïa sarvag­hakalatrabhogÃnuts­jya tathÃgataÓÃsane pravrajati / pravrajitaÓca san ekak«aïalavamuhÆrtena samÃdhiÓataæ ca pratilabhate samÃpadyate ca / buddhaÓataæ ca paÓyati, te«Ãæ cÃdhi«ÂhÃnaæ saæjÃnÅte / lokadhÃtuÓataæ ca kampayati / k«etraÓataæ cÃkramati / lokadhÃtuÓataæ cÃvabhÃsayati / sattvaÓataæ ca paripÃcayati / kalpaÓataæ ca ti«Âhati / kalpaÓataæ ca pÆrvÃntÃparÃntata÷ praviÓati / dharmamukhaÓataæ ca pravicinoti / kÃyaÓataæ cÃdarÓayati / kÃyaæ kÃyaæ ca bodhisattvaÓataparivÃramÃdarÓayati / tathà uttare praïidhÃnabalikà bodhisattvÃ÷ praïidhÃnaviÓe«ikatayà vikurvanti ye«Ãæ na sukarà saækhyà kurtuæ kÃyasya và prabhÃyà và ­dvervà cak«u«o và gocarasya và svarasya và caryÃyà và vyÆhasya và adhi«ÂhÃnasya và adhimuktervà abhisaæskÃraïÃæ và yÃvadevatÃvadbhirapi kalpakoÂiniyutaÓatasahasrairiti // pramudità nÃma prathamà bhÆmi÷ // (##) 2 vimalà nÃma dvitÅyà bhÆmi÷ / vajragarbho bodhisattva Ãha - yo 'yaæ bhavanto jinaputrà bodhisattva÷ prathamÃyÃæ bodhisattvabhÆmau suparikarmak­to dvitÅyÃæ bodhisattvabhÆmimabhila«ati, tasya daÓa cittÃÓayÃ÷ pravartante / katame daÓa? yaduta ­jvÃÓayatà ca m­dvÃÓayatà ca karmaïyÃÓayatà ca damÃÓayatà ca ÓamÃÓayatà ca kalyÃïÃÓayatà ca asaæs­«ÂÃÓayatà ca anapek«ÃÓayatà ca udÃrÃÓayatà ca mÃhÃtmyÃÓayatà ca / ime daÓa cittÃÓayÃ÷ pravartante / tato dvitÅyÃyÃæ bodhisattvabhÆmau vimalÃyÃæ prati«Âhito bhavati // tatra bhavanto jinaputrà vimalÃyÃæ bodhisattvabhÆmau sthito bodhisattva÷ prak­tyaiva daÓabhi÷ kuÓalai÷ karmapathai÷ samanvÃgato bhavati / katamairdaÓabhi÷? yaduta prÃïÃtipÃtÃtprativirato bhavati / nihatadaï¬o nihataÓastro nihatavairo lajjÃvÃn dayÃpanna÷ sarvaprÃïibhÆte«u hitasukhÃnukampÅ maitracitta÷ / sa saækalpairapi prÃïivihiæsÃæ na karoti, ka÷ punarvÃda÷ parasattve«u sattvasaæj¤ina÷ saæcintyaudÃrikakÃyaviheÂhanayà // adattÃdÃnÃtprativirata÷ khalu punarbhavati svabhogasaætu«Âa÷ parabhogÃnabhilëŠanukampaka÷ / sa paraparig­hÅtebhyo vastubhya÷ paraparig­hÅtasaæj¤Å steyacittamupasthÃpya antaÓast­ïaparïamapi nÃdattamÃdÃtà bhavati, ka÷ punarvÃdo 'nyebhyo jÅvitopakaraïebhya÷ // kÃmamithyÃcÃrÃtprativirata÷ khalu punarbhavati svadÃrasaætu«Âa÷ paradÃrÃnabhilëŠ/ sa paraparig­hÅtÃsu strÅ«u parabhÃryÃsu gotradhvajadharmarak«itÃsu abhidhyÃmapi notpÃdayati, ka÷ punarvÃdo dvÅndriyasamÃpatyà và anaÇgavij¤aptyà và // an­tavacanÃtprativirata÷ khalu punarbhavati satyavÃdÅ bhÆtavÃdÅ kÃlavÃdÅ, yathÃvÃdÅ tathÃkÃrÅ / so 'ntaÓa÷ svapnÃntaragato 'pi vinidhÃya d­«Âiæ k«Ãntiæ ruciæ matiæ prek«Ãæ visaævÃdanÃbhiprÃyo nÃn­tÃæ vÃcaæ niÓcÃrayati, ka÷ punarvÃda÷ samanvÃh­tya / piÓunavacanÃtprativirata÷ khalu punarbhavati abhedÃviheÂhÃpratipanna÷ sattvÃnÃm / sa neta÷ Órutvà amutrÃkhyÃtà bhavatyamÅ«Ãæ bhedÃya / na amuta÷ Órutvà ihÃkhyÃtà bhavatye«Ãæ bhedÃya / na saæhitÃn bhinatti, na bhinnÃnÃmanupradÃnaæ karoti / na vyagrÃrÃmo bhavati na vyagrarato na vyagrakaraïÅæ vÃcaæ bhëate sadbhÆtÃmasadbhÆtÃæ và // paru«avacanÃtprativirata÷ khalu punarbhavati / sa yeyaæ vÃgadeÓà karkaÓà parakaÂukà parÃbhisaæjananÅ anvak«Ãnvak«aprÃgbhÃrà grÃmyà pÃrthagjanakÅ anelà akarïasukhà krodharo«aniÓcÃrità h­dayaparidahanÅ mana÷saætÃpakarÅ apriyà amanaÃpà amanoj¤Ã svasaætÃnaparasaætÃnavinÃÓinÅ / tathÃrÆpÃæ vÃcaæ prahÃya yeyaæ vÃk snigdhà m­dvÅ manoj¤Ã madhurà priyakaraïÅ manaÃpakaraïÅ hitakaraïÅ nelà karïasukhà h­dayaægamà premaïÅyà paurÅ varïavispa«Âà vij¤eyà ÓravaïÅyà niÓrità bahujane«Âà bahujanakÃntà bahujanapriyà bahujanamanaÃpà vij¤Ãpannà (##) sarvasattvahitasukhÃvahà samÃhità manautplÃvanakarÅ mana÷prahlÃdanakarÅ svasaætÃnaparasaætÃnaprasÃdanakarÅ tathÃrÆpÃæ vÃcaæ niÓcÃrayati // saæbhinnapralÃpÃtprativirata÷ khalu punarbhavati suparihÃryavacana÷ kÃlavÃdÅ bhÆtavÃdÅ arthavÃdÅ dharmavÃdÅ nyÃyavÃdÅ vinayavÃdÅ / sa nidÃnavatÅæ vÃcaæ bhëate kÃlena sÃvadÃnam / sa cÃntaÓa itihÃsapÆrvakamapi vacanaæ parihÃrya pariharati, ka÷ punarvÃdo vÃgvik«epeïa // anabhidhyÃlu÷ khalu punarbhavati parasve«u parakÃme«u parabhoge«u paravittopakaraïe«u / paraparig­hÅte«u sp­hÃmapi notpÃdayati, kimiti yatpare«Ãæ tannÃma syÃditi nÃbhidhyÃmutpÃdayati, na prÃrthayate na praïidadhÃti, na lobhacittamutpÃdayati // avyÃpannacitta÷ khalu punarbhavati / sarvasattve«u maitracitto hitacitto dayÃcitta÷ sukhacitta÷ snigdhacitta÷ sarvajagadanugrahacitta÷ sarvabhÆtahitÃnukampÃcitta÷ / sa yÃnÅmÃni krodhopanÃhakhilamalavyÃpÃdaparidÃhasaædhuk«itapratighÃdyÃni tÃni prahÃya yÃnÅmÃni hitopasaæhitÃni maitryupasaæhitÃni sarvasattvahitasukhÃya vitarkitavicÃritÃni, tÃnyanuvitarkayità bhavati // samyagd­«Âi÷ khalu punarbhavati samyakpathagata÷ kautukamaÇgalanÃnÃprakÃrakuÓÅlad­«Âivigata-­jud­«ÂiraÓaÂho 'mÃyÃvÅ buddhadharmasaæghaniyatÃÓaya÷ / sa imÃn daÓa kuÓalÃn karmapathÃn satatasamitamanurak«an evaæ cittÃÓayamabhinirharati - yà kÃcitsattvÃnÃmapÃyadurgativinipÃtapraj¤apti÷ sarvà sà e«Ãæ daÓÃnÃmakuÓalÃnÃæ karmapathÃnÃæ samÃdÃnaheto÷ / hanta ahamÃtmanaiva samyakpratipattisthita÷ parÃn samyakpratipattau sthÃpayi«yÃmi / tatkasya heto÷? asthÃnametadanavakÃÓo yadÃtmà vipratipattisthita÷ parÃn samyakpratipattau sthÃpayet, naitasthÃnaæ vidyata iti / sa evaæ pravicinoti - e«Ãæ daÓÃnÃæ akuÓalÃnÃæ karmapathÃnÃæ samÃdÃnahetornirayatiryagyoniyamalokagataya÷ praj¤Ãyante / puna÷ kuÓalÃnÃæ karmapathÃnÃæ samÃdÃnahetormanu«yopapattimÃdiæ k­tvà yÃvadbhavÃgramityupapattaya÷ praj¤Ãyante / tata uttaæra ta eva daÓa kuÓalÃ÷ karmapathÃæ praj¤ÃkÃreïa paribhÃvyamÃnÃ÷ prÃdeÓikacittatayà traidhÃtukottrastamÃnasatayà mahÃkaruïÃvikalatayà parata÷ ÓravaïÃnugamena gho«Ãnugamena ca ÓrÃvakayÃnaæ saævartayanti / tata uttarataraæ pariÓodhità aparapraïeyatayà svayaæbhÆtvÃnukÆlatayà svayamabhisaæbodhanatayà parato 'parimÃrgaïatayà mahÃkaruïopÃyavikalatayà gambhÅredaæpratyayÃnubodhanena pratyekabuddhayÃnaæ saævartayati / tata uttarataraæ pariÓodhitÃvipulÃpramÃïatayà mahÃkaruïopetatayà upÃyakauÓalasaæg­hÅtatayà saæbaddhamahÃpraïidhÃnatayà sarvasattvÃparityÃgatayà buddhaj¤ÃnavipuladhyÃlambanatayà bodhisattvabhÆmipariÓuddhyai pÃramitÃpariÓuddhyai caryÃvipulatvÃya saævartante / tata uttarataraæ pariÓodhitÃ÷ sarvÃkÃrapariÓodhitatvÃdyÃvaddaÓabalabalatvÃya sarvabuddhadharmÃ÷ samudÃgamÃya saævartante / tasmÃt tarhyasmÃbhi÷ samÃbhinirhÃre sarvÃkÃrapariÓodhanÃbhinirhÃra eva yoga÷ karaïÅya÷ // sa bhÆyasyà mÃtrayà evaæ pratisaæÓik«ate - ime khalu punardaÓÃkuÓalÃ÷ karmapathà adhimÃtratvÃdÃsevità bhÃvità bahulÅk­tà nirayaheturmadhyatvÃt tiryagyoniheturm­dutvÃdyamalokahetu÷ / tatra (##) prÃïÃtipÃto nirayamupanayati tiryagyonimupanayati, yamalokamupanayati / atha cetpunarmanu«ye«u upapadyate, dvau vipÃkÃvabhinirvartayati alpÃyu«katÃæ ca bahuglÃnyatÃæ ca / adattÃdanaæ ... peyÃlaæ ... parÅttabhogatÃæ ca sÃdhÃraïabhogatÃæ ca / kÃmamithyÃcÃro ... anÃjÃneyaparivÃratÃæ ca sasapatnadÃratÃæ ca / m­«ÃvÃdo ... abhyÃkhyÃnabahulatÃæ ca parairvisaævÃdanatÃæ ca / paiÓunyaæ ... bhinnaparivÃratÃæ ca hÅnaparivÃratÃæ ca / pÃru«yaæ ... amanÃpaÓravaïatÃæ ca kalahavacanatÃæ ca / saæbhinnapralÃpo ... anÃdeyavacanatÃæ ca aniÓcitapratibhÃnatÃæ ca / abhidhyà ... asaætu«ÂitÃæ ca mahecchatÃæ ca / vyÃpÃdo ... ahitai«itÃæ ca parotpŬanatÃæ ca / mityÃd­«Âi÷ ... kud­«ÂipatitaÓca bhavati ÓaÂhaÓca mÃyÃvÅ / evaæ khalu mahato 'parimÃïasya du÷khaskandhasya ime daÓÃkuÓalÃ÷ karmapathÃ÷ samudÃgamÃya saævartante / hanta vayaæ imÃn daÓÃkuÓalÃn karmapathÃn vivarjya dharmÃrÃmaratiratà viharÃma / sa imÃn daÓÃkuÓalÃn karmapathÃn prahÃya daÓakuÓalakarmapathaprati«Âhita÷ parÃæste«veva prati«ÂhÃpayati / sa bhÆyasyà mÃtrayà sarvasattvÃnÃmantike hitacittatÃmutpÃdayati / sukhacittatÃæ maitracittatÃæ k­pÃcittatÃæ dayÃcittatÃmanugrahacittatÃmÃrak«ÃcittatÃæ samacittatÃmacÃryacittatÃæ ÓÃst­cittatÃmutpÃdayati / tasyaivaæ bhavati - kud­«Âipatità bateme sattvà vi«amamatayo vi«amÃÓayà utpathagahanacÃriïa÷ / te 'smÃbhirbhÆtapathasamyagd­«ÂimÃrgayÃthÃtathye prati«ÂhÃpayitavyÃ÷ / bhinnavig­hÅtacittavivÃdopapannà bateme sattvÃ÷ satatasamitaæ krodhopanÃhasaædhuk«itÃ÷ / te 'smÃbhiranuttare mahÃmaitryupasaæhÃre prati«ÂhÃpayitavyÃ÷ / at­ptà bateme sattvÃ÷ paravittÃbhilëiïo vi«amÃjÅvÃnucaritÃ÷ / te 'smÃbhi÷ pariÓuddhakÃyavÃÇmanaskarmÃntÃjÅvikÃyÃæ prati«ÂhÃpayitavyÃ÷ / rÃgadve«amohatrinidÃnÃnugatà bateme sattvà vividhakleÓÃgnijvÃlÃbhi÷satatasamitaæ pradÅptÃ÷ / na ca tato 'tyantani÷saraïopÃyaæ parimÃrgayanti / te 'smÃbhi÷ sarvakleÓapraÓame nirupadrave nirvÃïe prati«ÂhÃpayitavyÃ÷ / mahÃmohatamastimirapaÂalÃvidyÃndhakÃrÃv­tà bateme sattvà mahÃndhakÃragahanÃnupravi«ÂÃ÷ praj¤ÃlokasudÆrÅbhÆtà mahÃndhakÃrapraskannÃ÷ kud­«ÂikÃntÃrasamavas­tÃ÷ / te«ÃmasmÃbhiranÃvaraïaæ praj¤Ãcak«urviÓodhayitavyaæ yathà sarvadharmayÃthÃtathyÃparapraïayatÃæ pratilapsyante / mahÃsaæsÃrÃÂavÅkÃntÃramÃrgaprapannà bateme sattvà ayogak«emiïo 'nÃÓvÃsaprÃptà mahÃprapÃtapatità nirayatiryagyoniyamalokagatiprapÃtÃbhimukhÃ÷ kud­«Âivi«amajÃlÃnuparyavanaddhà mohagahanasaæchannà mithyÃmÃrgavipathaprayÃtà jÃtyandhÅbhÆtÃ÷ pariïÃyakavikalà ani÷saraïe ni÷saraïasaæj¤ino namucipÃÓabaddhà vi«ayataskaropag­hÅtÃ÷ kuÓalapariïÃyakavirahità mÃrÃÓayagahanÃnupravi«Âà buddhÃÓayadÆrÅbhÆtÃ÷ / te 'smÃbhirevaævidhÃt saæsÃrÃÂavÅkÃntÃradurgÃduttÃrayitavyà abhayapure ca sarvaj¤atÃnagare nirupadrave nirupatÃpe prati«ÂhÃpayitavyÃ÷ / mahaughormyÃmathairnimagnà bateme sattvÃ÷ kÃmabhavÃvidyÃd­«Âyoghasamavas­«ÂÃ÷ saæsÃrasrotonuvÃhinast­«ïÃnadÅprapannà mahÃvegagrastà avilokanasamarthÃ÷ kÃmavyÃpÃdavihiæsÃvitarkapratÃnÃnucaritÃ÷ satkÃyad­«ÂyudakarÃk«asag­hÅtÃ÷ kÃmagahanÃvartÃnupravi«Âà nandÅrÃgamadhyasaæchannà asmimÃnasthalotsannà dau÷ÓÅlyavi«amÃcÃrÃnta÷puÂÅbhÆtÃ÷ «a¬ÃyatanagrÃmabhayatÅramanuccalitÃ÷ kuÓalasaætÃrakavirahità anÃthà (##) aparÃyaïà aÓaraïÃ÷ / te 'smÃbhirmahÃkaruïÃkuÓalamÆlabalenoddh­tya nirupadrave 'rajasi k«eme Óive 'bhaye sarvabhayatrÃsÃpagate sarvaj¤atÃratnadvÅpe prati«ÂhÃpayitavyÃ÷ / ruddhà bateme sattvà bahudu÷khadaurmanasyopÃyÃsabahule 'nunayapratighapriyÃpriyavinibandhane saÓokaparidevÃnucarite t­«ïÃniga¬abandhane mÃyÃÓÃÂhyÃvidyÃgahanasaæchanne traidhÃtukacÃrake / te 'smÃbhi÷ sarvatraidhÃtukaviveke sarvadu÷khopaÓame 'nÃvaraïanirvÃïe prati«ÂhÃpayitavyÃ÷ / ÃtmÃtmÅyÃbhinivi«Âà bateme sattvÃ÷ skandhÃlayÃnuccalitÃÓcaturviparyÃsÃnuprayÃtÃ÷ «a¬ÃyatanaÓÆnyagrÃmasaæniÓritÃÓcaturmahÃbhÆtoragÃbhidrutÃ÷ skandhavadhakataskarÃbhighÃtità aparimÃïadu÷khapratisaævedina÷ / te 'smÃbhi÷ paramasukhe sarvaniketavigame prati«ÂhÃpayitavyà yaduta sarvÃvaraïaprahÃïanirvÃïe / hÅnalÅnadÅnÃdhimuktà bateme sattvà agryasarvaj¤aj¤ÃnacittavikalÃ÷ sati ni÷saraïe mahÃyÃne ÓrÃvakapratyekabuddhayÃnÃvatÅrïamataya÷ / te 'smÃbhirudÃrabuddhadharmamativipulÃdhyÃlambena sarvaj¤aj¤Ãnalocanatayà anuttare mahÃyÃne prati«ÂhÃpayitavyÃ÷ // iti hi bhavanto jinaputrà evaæ ÓÅlabalÃdhÃnÃnugatasya bodhisattvasya k­pÃkaruïÃmaitryabhinirhÃrakuÓalasya sarvasattvÃnavadhÅ«ÂakalyÃïamitrasyÃparityaktasarvasattvasya kriyÃkriyÃbhinirhÃrakuÓalasya vimalÃyÃæ bodhisattvabhÆmau prati«Âhitasya bahavo buddhà ÃbhÃsabhÃgacchÃnti ... audÃrika ... peyÃlaæ ... pariïÃmayati / tÃæÓca tathÃgatÃnarhata÷ samyaksaæbuddhÃn paryupÃsate, te«Ãæ ca sakÃÓebhyo gauraveïemÃneva daÓa kuÓalÃn karmapathÃn pratig­hïÃti, yathÃpratig­hÅtÃæÓca nÃntarà praïÃÓayati / so 'nekÃn kalpÃnanekÃni kalpaÓatÃni anekÃni kalpasahasrÃïi anekÃni kalpaÓatasahasrÃïi anekÃni kalpaniyutaÓatasahasrÃni anekakalpakoÂÅranekÃnikalpakoÂiÓatÃni anekÃni kalpakoÂiÓatasahasrÃni anekÃni kalpakoÂiniyutaÓatasahasrÃïi mÃtsaryadau÷ÓÅlyamalÃpanÅtatayà tyÃgaÓÅlaviÓuddhau samudÃgacchati / tadyathÃpi nÃma bhavanto jinaputrÃstadeva jÃtarÆpaæ kÃsÅsaprak«iptaæ bhÆyasyà mÃtrayà sarvamalÃpagataæ bhavati, evameva bhavanto jinaputrÃstadeva jÃtarÆpaæ kÃsÅsaprak«iptaæ bhÆyasyà mÃtrayà sarvamalÃpagataæ bhavati, evameva bhavanto jinaputrà bodhisattvo 'syÃæ vimalÃyÃæ bodhisattvabhÆmau sthito 'nekÃn kalpÃn yÃvadanekÃni kalpakoÂiniyutaÓatasahasrÃïi mÃtsaryadau÷ÓÅlyamalÃpanÅtatayà tyÃgaÓÅlaviÓudvau samudÃgacchati / tasya caturbhya÷ saægrahavastubhya÷ priyavadyatà atiriktatamà bhavati / daÓabhya÷ pÃramitÃbhya÷ ÓÅlapÃramità atiriktatamà bhavati / na ca pariÓe«Ãsu na samudÃgacchati yathÃbalaæ yathÃbhajamÃnam // iyaæ bhavanto jinaputrà bodhisattvasya vimalà nÃma dvitÅyà bodhisattvabhÆmi÷ samÃsanirdeÓata÷, yasyÃæ prati«Âhito bodhisattvo bhÆyastvena rÃjà bhavati cakravartÅ caturdvÅpÃdhipatidharmÃdhipatyapratilabdha÷ saptaratnasamanvÃgata÷ k­tÅ prabhu÷ sattvÃnÃæ dau÷ÓÅlyamalavinivartanÃya kuÓala÷ sattvÃn daÓasu kuÓale«u karmapathe«u prati«ÂhÃpayitum / yacca kiæcit karmÃrabhate ... peyÃlam // vimalà nÃma dvitÅyà bhÆmi÷ // (##) 3 prabhÃkarÅ nÃma t­tÅyà bhÆmi÷ / vajragarbho bodhisattva Ãha - yo 'yaæ bhavanto jinaputrà bodhisattvo dvitÅyÃyÃæ bodhisattvabhÆmau supariÓodhitÃdhyÃÓayast­tÅyÃæ bodhisattvabhÆmimÃkramati, sa daÓabhiÓcittÃÓayamanaskÃrairÃkramati / katamairdaÓabhi÷? yaduta ÓuddhacittÃÓayamanaskÃreïa ca sthiracittÃÓayamanaskÃreïa ca nirviccittÃÓayamanaskÃreïa ca avirÃgacittÃÓayamanaskÃreïa ca avinivartacittÃÓayamanaskÃreïa ca d­¬hacittÃÓayamanaskÃreïa ca uttaptacittÃÓayamanaskÃreïa ca at­ptacittÃÓayamanaskÃreïa ca udÃracittÃÓayamanaskÃreïa ca mÃhÃtmyacittÃÓayamanaskÃreïa ca / ebhirdaÓabhiÓcittÃÓayamanaskÃrairÃkramati / sa khalu punarbhavanto jinaputrà bodhisattvast­tÅyÃyÃæ bodhisattvabhÆmau sthito 'nityatÃæ ca sarvasaæskÃragatasya yathÃbhÆtaæ pratyavek«ate, du÷khatÃæ ca aÓubhatÃæ ca anÃÓvÃsikatÃæ ca vipralopatÃæ ca acirasthitikatÃæ ca k«aïikotpÃdanirodhatÃæ ca pÆrvantÃsaæbhavatÃæ ca aparÃntÃsaækrÃntitÃæ ca pratyutpannÃvyavasthitatÃæ ca sarvasaæskÃragatasya pratyavek«ate / sa evaæbhÆtaæ sarvasaæskÃragataæ saæpaÓyannanabhisaraæ nirÃkrandaæ saÓokaæ saparidevaæ sopÃyÃsaæ priyÃpriyavinibaddha du÷khadaurmanasyopÃyÃsÃbahulamasaænicayabhÆtaæ rÃgadve«amohÃgnisaæpradÅptamanekavyÃdhivivardhitaæ ca ÃtmabhÃvaæ saæpaÓyan bhÆyasyà mÃtrayà sarvasaæskÃrebhyaÓcittamuccÃlayati, tathÃgataj¤Ãne ca saæpre«ayati / sa tathÃgataj¤ÃnasyÃcintyatÃæ ca samanupaÓyati, atulyatÃæ ca aprameyatÃæ ca durÃsadatÃæ ca asaæsp­«ÂatÃæ ca nirupadravatÃæ ca nirupÃyÃsatÃæ ca abhayapuragamanÅyatÃæ ca apunarÃv­ttitÃæ ca bahujanaparitrÃïatÃæ ca samanupaÓyati / sa evamapramÃïatÃæ ca tathÃgataj¤Ãnasya samanupaÓyan evaæ bahÆpadravatÃæ ca sarvasaæskÃragatasya vyupaparÅk«amÃïo bhÆyasyà mÃtrayà sattvÃnÃmantike daÓa cittÃÓayÃnupasthÃpayati / katamÃn daÓa? yaduta anÃthÃtrÃïÃpratiÓaraïacittÃÓayatÃæ ca nityadaridrapratiÓaraïacittÃÓayatÃæ ca rÃgadve«amohÃgnisaæpradÅptapratiÓaraïacittÃÓayatÃæ ca bhavacÃrakÃvaruddhapratiÓaraïacittÃÓayatÃæ ca satatasamitaklaÓagahenÃv­taprasuptapratiÓaraïacittÃÓayatÃæ ca vilokanasamarthapratiÓaraïacittÃÓayatÃæ ca kuÓaladharmacchandarahitapratiÓaraïacittÃÓayatÃæ ca buddhadharmapramu«itapratiÓaraïacittÃÓayatÃæ ca saæsÃrasrotonuvÃhipratiÓaraïacittÃÓayatÃæ ca mok«opÃyapraïa«ÂapratiÓaraïacittÃÓayatÃæ ca / imÃn daÓa cittÃÓayanupasthÃpayati // sa evaæ bahÆpadravaæ sattvadhÃtuæ samanupaÓyan evaæ vÅryamÃrabhate - mayaivaite sattvÃ÷ paritrÃtavyÃ÷ parimocayitavyÃ÷ parito«ayitavyÃ÷ saæropayitavyà vinetavyÃ÷ parinirvÃpayitavyà iti / sa evaæ nirvidanugataÓca sarvasaæskÃragatyà upek«ÃnugataÓca sarvasattve«u anuÓaæsÃnugataÓca sarvaj¤aj¤Ãne tathÃgataj¤ÃnapratiÓaraïa÷ sarvasattvaparitrÃïÃyÃbhiyukta÷ evaæ vyupaparÅk«ate - katamena khalu upÃyamÃrgeïa Óakyà ime sattvà evaæ bahudu÷khopakleÓaprapatità abhyuddhartum, atyantasukhe ca nirvÃïe prati«ÂhÃpayitum, sarvadharmani÷saæÓayatÃæ cÃnuprÃpayitumiti? tasya bodhisattvasyaivaæ bhavati - nÃnyatra anÃvaraïavimok«aj¤ÃnasthÃnÃt / tacca anÃvaraïaj¤Ãnavimok«asthÃnam nÃnyatra sarvadharmayathÃvadavabodhÃt / sa ca sarvadharmayathÃvadavabodho nÃnyatra apracÃrÃnutpÃdacÃriïyÃ÷ praj¤ÃyÃ÷ / sa ca praj¤Ãloko nÃnyatra dhyÃnakauÓalyaviniÓcayabuddhipratyavek«aïÃt / tacca dhyÃnakauÓalyaviniÓcayabuddhipratyavek«aïaæ nÃnyatra ÓrutakauÓalyÃditi // (##) sa evaæ pratyavek«itaj¤Ãno bhÆyasyà mÃtrayà saddharmaparye«aïÃbhiyukto viharati / rÃtridivaæ dharmaÓravaïÃrthiko dharmakÃmÃt­ptÃpratiprasrabdho buddhardharmaparye«Âiheto÷ / dharmÃrÃmo dharmarato dharmapratiÓaraïo dharmanimno dharmapravaïo dharmaprÃgbhÃro dharmaparÃyaïo dharmalayano dharmatrÃïo dharmÃnudharmacÃrÅ / sa evaæ buddhadharmaparye«aïÃbhiyukto nÃsti tatkiæcid dravyavittajÃtaæ và dhanadhÃnyakoÓako«ÂhÃgÃrajÃtaæ và hiraïyasuvarïamaïimuktÃvajravai¬ÆryaÓaÇkhaÓilÃpravÃlajÃtarÆparajatajÃtaæ và yÃvatsarvÃÇgapratyaÇgaparityÃgo và yanna parityajati tayà dharmakÃmatayà / na ca tasmÃddu«karasaæj¤Å bhavati anyatra tasminneva dharmabhÃïakapudgale du«karasaæj¤Å bhavati yo 'syaikadharmapadamapi deÓayati / sa dharmahetornÃsti tatkiæcidupÃtaæ bÃhyaæ vastu yanna parityajati / nÃsti tatkiciædÃdhyÃtmikaæ vastu yanna parityajati / nÃsti tatkiæcidguruparicaryopasthÃnaæ yannopÃdatte / nÃsti sà kÃcid mÃnÃbhimÃnotsarganirmÃïopacÃratà yÃæ nopÃdatte / nÃsti sà kÃcitkÃyikÅ pŬà yÃæ nopÃdatte / sa citro bhavatyaÓrutadharmapada Óravaïena, na tveva trisÃhasramahÃsÃhasralokadhÃtupratimena ratnarÃÓipratilambhena / sa citro bhavatyekasubhëitagÃthÃÓravaïena na tveva cakravartirÃjyapratilambhena / sa citro bhavatyaÓrutadharmapadaÓravaïena bodhisattvacaryÃpariÓodhanena na tveva Óakratvabrahmatvapratilambhena bahukalpaÓatasahasraparyavasÃnena / sacedidaæ kaÓcidevaæ brÆyÃt - evamahaæ tulyamidaæ dharmapadaæ samyaksaæbuddhopanÅtaæ bodhisattvacaryÃpariÓodhanaæ saæÓrÃvayeyam, sacettvaæ mahatyÃmagnikhadÃyÃæ saæprajvalitÃyÃmekajvÃlÅbhÆtÃyÃmÃtmÃnaæ prapÃtaye÷, mahÃntaæ ca du÷khavedanopakramaæ svaÓarÅreïopÃdadyà iti / tasyaivaæ bhavati - utsahe 'hamekasyÃpi dharmapadasya samyaksaæbuddhopanÅtasya bodhisattvacaryÃpariÓodhanasyÃrthÃya trisÃhasramahÃsÃhasralokadhÃtÃvagniparipÆrïe brahmalokÃdÃtmÃnamutsra«Âum, kiæ puna÷ prÃk­tÃyÃæ agnikhadÃyÃm / api tu khalu puna÷ sarvairnirayÃpÃyadu÷khasaævÃsairapyasmÃbhirbuddhadharmÃ÷ parye«itavyÃ÷, kiæ punarmanu«yadu÷khasaævÃsairiti / sa evaærÆpeïa vÅryÃrambheïa dharmÃn parye«ate / yathÃÓrute«u dharme«u ca yoniÓa÷ pratyavak«eïajÃtÅyo bhavati / tÃæÓca dharmÃn Órutvà svacittanidhyaptyà eko rahogata evaæ mÅmÃæsate - dharmÃnudharmapratipattyà ime buddhadharmà anugantavyà na kevalaæ vÃkkarmapariÓuddhyeti / so 'syÃæ prabhÃkaryÃæ bodhisattvabhÆmau sthito bodhisattvo dharmÃnudharmapratipattihetorviviktaæ kÃmairviviktaæ pÃpakairakuÓaladharmai÷ savitarkaæ savicÃraæ vivekajaæ prÅtisukhaæ prathamaæ dhyÃnamupasaæpadya viharati / sa vitarkavicÃrÃïÃæ vyupaÓamÃdadhyÃtmasaæprasÃdÃccetasa ekotÅbhÃvÃdavitarkamavicÃraæ samÃdhijaæ prÅtisukhaæ dvitÅyaæ dhyÃnamupasaæpadya viharati / sa prÅtervirÃgÃdupek«ako viharati sm­timÃn saæprajÃnan / sukhaæ ca kÃyena pratisaævedayati yattadÃryà Ãcak«ante - upek«aka÷ sm­timÃn / sukhavihÃrÅ ni«prÅtikaæ t­tÅyaæ dhyÃnamupasaæpadya viharati / sa sukhasya ca prahÃïÃddu÷khasya ca prahÃïÃtpÆrvameva ca saumanasyadaurmanasyayorastaægamÃdadu÷khÃsukhamupek«Ãsm­tipariÓuddhaæ caturthaæ dhyÃnamupasaæpadya viharati / sa sarvaÓo rÆpasaæj¤ÃnÃæ samatikramÃt pratighasaæj¤ÃnÃmastaægamÃnnÃnÃtvasaæj¤ÃnÃmamanasikÃrÃdanantakamÃkÃÓamityÃkÃÓÃnantyÃyatanamupasaæpadya (##) viharati / sa sarvaÓa ÃkÃÓÃnantyÃyatanasamatikramÃdanantaæ vij¤Ãnamiti vij¤ÃnÃnantyÃyatanamupasaæpadya viharati / sa sarvaÓo vij¤ÃnÃnantyÃyatanasamatikramÃnnÃsti kiæcidityÃkiæcanyÃyatanamupasaæpadya viharati / sa sarvaÓa ÃkiæcanyÃyatanasamatikramÃnnaivasaæj¤ÃnÃsaæj¤Ãyatanamupasaæpadya viharati tenÃnabhiratipadasthÃnena nÃnyatra dharmÃnudharmapratipattimupÃdÃya // sa maitrÅsahagatena cittena vipulena mahadgatenÃdvayenÃpramÃïenÃvaireïÃsapatnenÃnÃvaraïenÃvyÃbÃdhena sarvatrÃnugatena dharmadhÃtuparame loke ÃkÃÓadhÃtuparyavasÃne sarvÃvantaæ lokaæ spharitvopasaæpadya viharati / evaæ karuïÃsahagatena cittena / muditÃsahagatena cittena / upek«Ãsahagatena cittena viharati // so 'nekavidhÃæ ­ddhividhiæ pratyanubhavati / p­thivÅmapi kampayati / eko 'pi bhÆtvà bahudhà bhavati / bahudhÃpi bhÆtvaiko bhavati / ÃvirbhÃvaæ tirobhÃvamapi pratyanubhavati / tira÷ku¬yaæ tira÷prÃkÃraæ parvatamapyasajjan gacchati tadyathÃpi nÃma ÃkÃÓe / ÃkÃÓe 'pi paryaÇkena krÃmati tadyathÃpi nÃma pak«iÓakuni÷ / p­thivyÃmapyunmajjananimajjanaæ karoti tadyathÃpi nÃma udake / udake 'pyama¤jan gacchati tadyathÃpi p­thivyÃm / dhÆmayati prajvalati, tadyathÃpi nÃma mahÃnagniskandha÷ / svakÃyÃdapi mahÃvÃridhÃrà uts­jati tadyathÃpi nÃma mahÃmegha÷ / yÃbhirvÃridhÃrÃbhirayaæ trisÃhasramahÃsÃhasro lokadhÃturÃdÅpta÷ pradÅpta÷ saæprajvalito 'gninà ekajvÃlÅbhÆto nirvÃpyate / imÃvapi candrasÆryÃvevaæmaharddhikau evaæmahÃnubhÃvau pÃïinà parÃm­Óati parimÃr«Âi yÃvadbrahmalokamapi kÃyena vaÓaæ vartayati // sa divyena ÓrotradhÃtunà [viÓuddhenÃ]tikrÃntamÃnu«yakena ubhayÃn ÓabdÃn Ó­ïoti divyÃn mÃnu«yÃkÃn, sÆk«mÃnaudÃrikÃæÓca / ye dÆre 'ntike và antaÓo daæÓamaÓakakÅÂamak«ikÃïÃmapi ÓabdÃn Ó­ïoti / [e«Ã divyaÓrotrÃbhij¤Ã] // sa parasattvÃnÃæ parapudgalÃnÃæ cetasaiva cittaæ yathÃbhÆtaæ prajÃnÃti / sarÃgaæ cittaæ sarÃgacittamiti yathÃbhÆtaæ prajÃnÃti / virÃgaæ cittaæ virÃgacittamiti prajÃnÃti / sado«aæ ... vigatado«aæ ... samohaæ ... vigatamohaæ ... sakleÓaæ ... ni÷kleÓaæ ... parÅttaæ ... vipulaæ ... mahadgataæ ... apramÃïaæ ... saæk«iptaæ ... [vistÅrïaæ] ... samÃhitaæ ... asamÃhitaæ ... vimuktaæ ... avimuktaæ ... sÃÇganam ... anaÇganam ... audÃrikaæ cittamaudÃrikacittamiti yathÃbhÆtaæ prajÃnÃti / anaudÃrikaæ cittamanaudÃrikaæ cittamiti yathÃbhÆtaæ prajÃnÃti / iti parasattvÃnÃæ parapudgalÃnÃæ cetasaiva cittaæ yathÃbhÆtaæ prajÃnÃti / [itye«Ã paracittaj¤ÃnÃmij¤Ã] // so 'nekavidhaæ pÆrvanivÃsamanusmarati / ekÃmapi jÃtimanusmarati / dve tisraÓcatasra÷ pa¤ca daÓa viæÓati÷ triæÓataæ catvÃriæÓataæ pa¤cÃÓataæ jÃtiÓatamanusmarati / anekÃnyapi jÃtiÓatÃni / (##) anekÃnyapi jÃtiÓatasahasrÃïi / saævartakalpamapi vivartakalpamapi / anekÃnapi saævartavivartakalpÃnapyanusmarati / kalpaÓatamapi kalpasahasramapi kalpakoÂÅmapi kalpakoÂÅÓatamapi kalpakoÂÅsahasramapi kalpakoÂÅÓatasahasramapi yÃvadanekÃnyapi kalpakoÂÅniyutaÓatasahasrÃïyanusmarati - amutrÃhamÃsaæ evaænÃmà / evaægotra÷ evaæjÃti÷ evamÃhÃra evamÃyu÷pramÃïa÷ evaæ cirasthitika÷ evaæ sukhadu÷khapratisaævedÅ / so 'haæ tataÓcyuto 'tropapanna÷ / tataÓcyuta ihopapanna÷ / iti sÃkÃraæ soddeÓaæ sanimittamanekavidhaæ pÆrvanivÃsamanusmarati / [e«Ã pÆrvanivÃsÃnusm­tyabhij¤Ã] // sa divyena cak«u«Ã viÓuddhenÃtikrÃntamÃnu«yakeïa sattvÃn paÓyati cyavamÃnÃnupapadyamÃnÃn suvarïÃn durvarïÃn sugatÃn durgatÃn praïÅtÃn hÅnÃn / yathÃkarmopagÃn sattvÃn yathÃbhÆtaæ prajÃnÃti - ime bhavanta÷ sattvÃ÷ kÃyaduÓcaritena samanvÃgatà vÃgduÓcaritena samanvÃgatà [manoduÓcaritena samanvÃgatÃ÷] / ÃryÃïÃmapavÃdakà mithyÃd­«Âaya÷ mithyÃd­«ÂikarmasamÃdÃnahetostaddhetuæ tatpratyayaæ kÃyasya bhadÃtparaæ maraïÃdapÃyadurgativinipÃtaniraye«Æpapadyante / ime punarbhavanta÷ sattvÃ÷ kÃyasucaritena samanvÃgatà [vÃksucaritena samanvÃgatà mana÷sucaritena samanvÃgatÃ] ÃryÃïÃmanapavÃdakÃ÷ / samyagd­«ÂikarmasamÃdÃnahetostaddhetuæ tatpratyayaæ kÃyasya bhedÃt paraæ maraïÃtsugatau svarge devaloke«Æpapadyanta iti / [prajÃnÃti / evaæ] divyena cak«u«Ã viÓuddhenÃtikrÃntamanu«yeïa sÃkÃraæ soddeÓaæ sanimittaæ sattvÃn paÓyati / cyavamÃnÃnupapadyamÃnÃn ... yathÃbhÆtaæ paÓyati // sa imÃni dhyÃnÃni vimok«Ãn samÃdhÅn samÃpattÅÓca samÃpadyate, vyutti«Âhete / na ca te«Ãæ vaÓenopapadyate 'nyatra yatra bodhyaÇgaparipÆriæ paÓyati tatra saæcintya praïidhÃnavaÓenopapadyate / tatkasya heto÷? tathà hi tasya bodhisattvasyopÃyakauÓalyÃbhinirhatà cittasaætati÷ // tasya asyÃæ prabhÃkaryÃæ bodhisattvabhÆmau sthitasya bodhisattvasya bahavo buddhà ÃbhÃsamÃgacchanti / peyÃlaæ / pariïÃmayati / tÃæÓca tathÃgatÃnarhata÷ samyaksaæbuddhÃn paryupÃste / te«Ãæ ca dharmadeÓanÃæ satk­tya Ó­ïoti udg­hïÃti dhÃrayati / Órutvà ca yathÃbhajamÃnaæ pratipattyà samÃdayati / sa sarvadharmÃïÃmasaækrÃntitÃæ ca avinÃÓitÃæ ca pratÅtya pratyayatayà vyavalokayati // tasya bhÆyasyà mÃtrayà sarvÃïi kÃmabandhanÃni tanÆni bhavanti / sarvÃïi rÆpabandhanÃni sarvÃïi bhavabandhanÃni sarvÃïyavidyÃbandhanÃni tanÆni bhavanti / d­«Âik­tabandhanÃni ca pÆrvameva prahÅïÃni bhavanti / tasya asyÃæ prabhÃkaryÃæ bodhisattvabhÆmau sthitasya bodhisattvasya ... peyÃlaæ ... anupacayaæ mithyÃrÃga÷ prahÃïaæ gacchati anupacayaæ mithyÃdo«a÷ prahÃïaæ gacchati, anupacayaæ mithyÃmoha÷ prahÃïaæ gacchati / tÃni cÃsya kuÓalamÆlÃnyuttapyante pariÓuddhyanti karmaïyÃni (##) ca bhavanti / tadyathÃpi nÃma bhavanto jinaputrÃstadeva jÃtarÆpaæ kuÓalasya karmÃrasya hastagataæ tulyadharaïameva pramÃïenÃvati«Âhate, evameva bhavanto jinaputrà bodhisattvasya asyÃæ prabhÃkaryÃæ bodhisattvabhÆmau sthitasya anekÃn kalpÃn yÃvadanekÃni kalpakoÂiniyutaÓatasahasrÃïi ... .prahÃïaæ gacchanti / tasya bhÆyasyà mÃtrayà k«ÃntisauratyÃÓayatà ca pariÓuddhyati, sÃkhilyamÃdhuryÃÓayatà ca akopyÃÓayatà ca ak«ubhitÃÓayatà ca alubhitÃÓayatà ca anunnÃmavanÃmÃÓayatà ca sarvak­tapratik­tÃnÃæ ni÷kÃÇk«ÃÓayatà ca sattvak­tapratik­tÃnÃæ kÃÇk«ÃÓayatà ca aÓÃÂhyamÃyÃvitÃÓayatà ca agahanÃÓayatà ca pariÓuddhyati / tasya caturbhya÷ saægrahavastubhyo 'rthacaryà atiriktatamà bhavati / daÓabhya÷ pÃramitÃbhya÷ k«ÃntipÃramità atiriktatamà bhavati / na ca pariÓe«Ãsu na samudÃgacchati yathÃbalaæ yathÃbhajamÃnam / iyaæ bhavanto jinaputrà bodhisattvasya prabhÃkarÅ nÃma t­tÅyà bodhisattvabhÆmi÷ samÃsanirdeÓata÷, yasyÃæ prati«Âhito bodhisattvo bhÆyastvena indro bhavati devarÃjastridaÓÃdhipati÷ k­tÅ prabhu÷ sattvÃnÃæ kÃmarÃgavinivartanopÃyopasaæhÃrÃya kuÓala÷ sattvÃn kÃmapaÇkÃdabhyuddhartum, yacca kiæcit ... peyÃlaæ ... yathÃrÆpeïa vÅryÃrambheïa ekak«aïalavamuhÆrtena samÃdhiÓatasahasraæ ca pratilabhate ... // prabhÃkarÅ nÃma t­tiyà bhÆmi÷ // (##) 4 arci«matÅ nÃma caturthÅ bhÆmi÷ / vajragarbha Ãha - yo 'yaæ bhavanto jinaputrà bodhisattvast­tÅyÃyÃæ bodhisattvabhÆmau supariÓuddhÃlokaÓcaturthÅ bodhisattvabhÆmimÃkramati, sa daÓabhirdharmÃlokapraveÓairÃkramati / katamairdaÓabhi÷? yaduta sattvadhÃtuvicÃraïÃlokapraveÓena ca lokadhÃtuvicaraïÃlokapraveÓena ca dharmadhÃtuvicÃraïÃlokapraveÓena ÃkÃÓadhÃtuvicÃraïÃlokapraveÓena ca vij¤ÃnadhÃtuvicÃraïà lokapraveÓena ca kÃmadhÃtuvicaraïÃlokapraveÓena ca rÆpadhÃtuvicaraïÃlokapraveÓena ca ÃrÆpyadhÃtuvicaraïÃlokapraveÓena udÃrÃÓayÃdhimuktidhÃtuvicaraïÃlokapraveÓena ca mÃhÃtmyÃÓayÃdhimuktidhÃtuvicaraïÃlokapraveÓena / ebhirdaÓabhirdharmÃlokapraveÓairÃkramati // tatra bhavanto jinaputrà arci«matyà bodhisattvabhÆme÷ sahapratilambhena bodhisattva÷ saæv­tto bhavati tathÃgatakule tadÃtmakadharmapratilambhÃya daÓabhirj¤ÃnaparipÃcakairdharmai÷ / katamairdaÓabhi÷? yaduta apratyudÃvartyÃÓayatayà ca triratnÃbhedyaprasÃdani«ÂhÃgamanatayà ca saæskÃrodayavyayavibhÃvanatayà ca svabhÃvÃnutpattyÃÓayatayà ca lokaprav­ttiniv­ttyÃÓayatayà ca karmabhavopapattyÃÓayatayà ca saæsÃranirvÃïÃÓayatayà ca sattvak«etrakarmÃÓayatayà ca pÆrvÃntÃparÃntÃÓayatayà abhÃvak«ayÃÓayatayà ca / ebhirbhavanto jinaputrà daÓabhirj¤ÃnaparipÃcakairdharmai÷ samanvÃgato bodhisattva÷ saæv­tto bhavati tathÃgatakule tadÃtmakadharmapratilambhÃya / sa khalu punarbhavanto jinaputrà bodhisattvo 'syÃmarci«matyÃæ bodhisattvabhÆmau prati«Âhito 'dhyÃtmaæ kÃye kÃyÃnudarÓÅ viharati ÃtÃpÅ saæprajÃnan sm­timÃn vinÅya loke 'bhidhyÃdaurmanasye bahirdhà kÃye ... adhyÃtmaæ bahirdhà kÃye / evamevÃdhyÃtmaæ vedanÃsu bahirdhà vedanÃsu adhyÃtmaæ bahirdhà vedanÃsu / evamadhyÃtmaæ citte bahirdhà citte 'dhyÃtmaæ citte / adhyÃtmaæ dharme«u dharmÃnudarÓÅ ... bahirdhà dharme«u dharmÃnudarÓÅ ... evamadhyÃtmaæ bahirdhà dharme«u ... / so 'nutpannÃnÃæ pÃpakÃnÃmakuÓalÃnÃæ dharmÃïÃmanutpÃdÃya cchandaæ janayati vyÃyacchate vÅryamÃrabhate cittaæ prag­hïÃti samyakpraïidadhÃti / utpannÃnÃæ pÃpakÃnÃmakuÓalÃnÃæ dharmÃïÃæ prahÃïÃya ... / anutpannÃnÃæ kuÓalÃnÃæ dharmÃïÃmutpÃdÃya ... / utpannÃnÃæ kuÓalÃnÃæ dharmÃïÃæ sthitaye 'saæpramo«Ãya vaipulyÃya bhÆyobhÃvÃya bhÃvanÃya paripÆraye ... / chandasamÃdhiprahÃïasaæskÃrasamanvÃgataæ ­ddhipÃdaæ bhÃvayati vivekaniÓritaæ virÃganiÓritaæ nirodhaniÓritaæ vyavasargapariïataæ vÅryapariïataæ cittapariïataæ mÅmÃæsÃpariïatam / sa Óraddhendriyaæ bhÃvayati vivekaniÓritaæ ... vÅryendriyaæ ... sm­tÅndriyaæ ... samÃdhÅndriyaæ ... praj¤endriyaæ ... sa / ÓraddhÃbalaæ bhÃvayati ... vÅryabalaæ ... sm­tibalaæ ... samÃdhibalaæ ... praj¤Ãbalaæ ... / sm­tisaæbodhyaÇgaæ bhÃvayati dharmapravicaya ... vÅrya ... prÅti ... prasrabdhi ... samÃdhi ... upek«Ã ... / samyakd­«Âiæ bhÃvayati ... samyaksaækalpaæ ... samyagvÃcaæ ... samyakkarmÃntaæ ... samyagÃjÅvaæ ... samyagvyÃyÃmaæ ... samyaksm­tiæ ... samyaksamÃdhiæ ... // tacca sarvasattvasÃpek«atayà ca pÆrvapraïidhÃnÃbhinirhÃropastabdhatayà ca mahÃkaruïÃpÆrvaægamatayà ca mahÃmaitryupetatayà ca sarvaj¤aj¤ÃnÃdhyÃlambanatayà ca buddhak«etraviÂhapanÃlaækÃrÃbhinirhÃratayà ca tathÃgatabalavaiÓÃradyÃveïikabuddhadharmalak«aïÃnuvya¤janasvaragho«asaæpadabhinirhÃratayà ca uttarottaravaiÓe«ikadharmaparimÃrgaïatayà ca gambhÅrabuddhadharmavimok«aÓravaïÃnugamanatayà ca (##) mahopÃyakauÓalyabalavicÃraïatayà ca / tasya khalu punarbhavanto jinaputrà bodhisattvasya asyÃmarci«matyÃæ bodhisattvabhÆmau sthitasya yÃnÅmÃni satkÃyad­«ÂipÆrvaægamÃni ÃtmasattvajÅvapo«apudgalaskandhadhÃtvÃyatanÃbhiniveÓasamucchritÃni unmi¤jitÃni nimi¤jitÃni vicintitÃni vitarkitÃni kelÃyitÃni mamÃyitÃni dhanÃyitÃni niketasthÃnÃni, tÃni sarvÃïi vigatÃni bhavanti sma / sa yÃnÅmÃni karmÃïyakaraïÅyÃni samyaksaæbuddhavivarïitÃni saækleÓopasaæhitÃni, tÃni sarveïa sarvaæ prajahÃti / yÃni cemÃni karmÃïi karaïÅyÃni samyaksaæbuddhapraÓastÃni bodhimÃrgasaæbhÃrÃnukÆlÃni, tÃni samÃdÃya vartate / sa bhÆyasyà mÃtrayà yathà yathopÃyapraj¤Ãbhinirh­tÃni mÃrgasamudÃgamÃya mÃrgÃÇgÃni bhÃvayati, tathà tathà snigdhacittaÓca bhavati, maducittaÓca karmaïyacittaÓca hitasukhÃvahacittaÓca aparikli«ÂacittaÓca uttarottaraviÓe«aparimÃrgaïacittaÓca j¤ÃnaviÓe«aïÃbhilëacittaÓca sarvajagatparitrÃïacittaÓca gurugauravÃnukÆlacittaÓca yathÃÓrutadharmapratipatticittaÓca bhavati / sa k­taj¤aÓca bhavati, k­tavedÅ ca sÆrataÓca sukhasaævÃsaÓca ­juÓca m­duÓca agahanacÃrÅ ca nirmÃyanirmÃïaÓca suvacÃÓca pradak«iïagrÃhÅ ca bhavati / sa evaæ k«amopeta evaæ damopeta evaæ Óamopeta evaæ k«amadamaÓamopeta uttarÃïi bhÆmipariÓodhakÃni mÃrgÃÇgÃni manasi kurvÃïa÷ samudÃcaran aprasrabdhavÅryaÓca bhavati aparikli«Âa÷ / apratyudÃvartyavÅryaÓca vipulavÅryaÓca anantavÅryaÓca uttaptavÅryaÓca asamavÅryaÓca asaæhÃryavÅryaÓca sarvasattvaparipÃcanavÅryaÓca nayÃnayavibhaktavÅryaÓca bhavati / tasya bhÆyasyà mÃtrayà ÃÓayadhÃtuÓca viÓuddhyati, adhyÃÓayadhÃtuÓca na vipravasati, adhimuktidhÃtuÓcottapyate, kuÓalamÆlaviv­ddhiÓcopajÃyate, lokamalaka«Ãyatà cÃpagacchati, sarvasaæÓayavimatisaædehÃÓcÃsyocchidyante, ni«kÃÇk«Ãbhimukhatà ca paripÆryate, prÅtiprasabdhÅ ca samudÃgacchati, tathÃgatÃdhi«ÂhÃnaæ cÃbhimukhÅbhavati, apramÃïacittÃÓayatà ca samudÃgacchÃti // tasya asyÃmarci«matyÃæ bodhisattvabhÆmau sthitasya bodhisattvasya ... peyÃlaæ ... / bhÆyastvena ca te«Ãæ tathÃgatÃnÃæ ÓÃsane pravrajati / tasya bhÆyasyà mÃtrayà ÃÓayÃdhyÃÓayÃdhimuktisamatà viÓudhyati / tasya asyÃmarci«matyÃæ bodhisattvabhÆmau sthitasya bodhisattvasya ... ÃÓayÃdhyÃÓayÃdhimuktisamatÃviÓuddhisti«Âhati, tÃni cÃsya kuÓalamÆlÃni sÆttaptÃni prabhÃsvaratarÃïi ca bhavanti / tadyathÃpi nÃma bhavanto jinaputrÃstadeva jÃtarÆpaæ kuÓalena karmÃreïÃbharaïÅk­tamasaæhÃryaæ bhavati tadanyairak­tÃbharaïairjÃtarÆpai÷, evameva bhavanto jinaputrà bodhisattvasya asyÃmarci«matyÃæ bodhisattvabhÆmau sthitasya tÃni kuÓalamÆlÃnyasaæhÃryÃïi bhavanti tadanye«ÃmadharabhÆmisthitÃnÃæ bodhisattvÃnÃæ kuÓalamÆlai÷ / tadyathÃpi nÃma bhavanto jinaputrà maïiratnaæ jÃtaprabhaæ (##) pariÓuddharaÓmimaï¬alamÃlokapramuktamasaæhÃryaæ bhavati tadanyairapi Óuddhaprabhai ratnajÃtai÷, anÃcchedyaprabhaæ ca bhavati sarvamÃrutodakapravar«ai÷, evameva bhavanto jinaputrà bodhisattvo 'syÃmarci«matyÃæ bodhisattvabhÆmau sthita÷ sannasaæhÃryo bhavati tadanyairadharabhÆmisthitairbodhisattvai÷, anÃcchedyaj¤ÃnaÓca bhavati sarvamÃrakleÓasamudÃcÃrai÷ / tasya caturbhya÷ saægrahavastubhya÷ samÃnÃrthatà atiriktatamà bhavati / daÓabhya÷ pÃramitÃbhyo vÅryapÃramità atiriktatamà bhavati, na ca pariÓe«Ãsu na samudÃgacchati yathÃbalaæ yathÃbhajamÃnam / iyaæ bhavanto jinaputrà bodhisattvasyÃrci«matÅ nÃma caturthÅ bhÆmi÷ samÃsanirdeÓata÷, yasyÃæ prati«Âhito bodhisattvo bhÆyastvena suyÃmo bhavati devarÃja÷ k­tÅ prabhu÷ sattvÃnÃæ satkÃyad­«ÂisamuddhÃtÃya kuÓala÷ sattvÃn samyagdarÓane prati«ÂhÃpayitum / yacca kiæcit ... ..... // arci«matÅ nÃma caturthÅ bhÆmi÷ // (##) 5 sudurjayà nÃma pa¤camÅ bhÆmi÷ / vajragarbha Ãha - yo 'yaæ bhavanto jinaputrà bodhisattvaÓcaturthyÃæ bodhisattvabhÆmau suparipÆrïamÃrga÷ pa¤camÅæ bodhisattvabhÆmimavatarati, sa daÓabhiÓcittÃÓayaviÓuddhisamatÃbhiravatarati / katamÃbhirdaÓabhi÷? yaduta atÅtabuddhadharmaviÓuddhyÃÓayasamatayà ca anÃgatabuddhadharmaviÓuddhyÃÓayasamatayà ca pratyutpannabuddhadharmaviÓuddhyÃÓayasamatayà ca ÓÅlaviÓuddhyÃÓayasamatayà ca cittaviÓuddhyÃÓayasamatayà ca d­«ÂikÃÇk«ÃvimativilekhÃpanayanaviÓuddhyÃÓayasamatayà ca mÃrgÃmÃrgaj¤ÃnaviÓuddhyÃÓayasamatayà ca pratipatprahÃïÃj¤ÃnaviÓuddhyÃÓayasamatayà ca sarvabodhipak«yadharmottarottaravibhÃvanaviÓuddhyÃÓayasamatayà ca sarvasattvaparipÃcanaviÓuddhyÃÓayasamatayà ca / ÃbhirdaÓabhiÓcittÃÓayaviÓuddhisamatÃbhiravatarati / sa khalu punarbhavanto jinaputrà bodhisattva÷ pa¤camÅæ bodhisattvabhÆmimanuprÃpta÷ e«Ãmeva bodhipak«yÃïÃæ mÃrgÃÇgÃnÃæ suparikarmak­tatvÃtsupariÓodhitÃdhyÃÓayatvÃcca bhÆya uttarakÃlamÃrgaviÓe«amabhiprÃrthayamÃnastathatvÃnupratipannaÓca praïidhÃnabalÃdhÃnataÓca k­pÃmaitrÅbhyÃæ sarvasattvÃparityÃgataÓca puïyavij¤ÃnasaæbhÃropacayataÓca apratiprasrabdhitaÓca upÃyakauÓalyÃbhinirhÃrataÓca uttarottarabhÆmyavabhÃsÃlocanataÓca tathÃgatÃdhi«ÂhÃnasaæpratye«aïataÓca sm­timatigatibuddhibalÃdhÃnataÓca apratyudÃvartanÅyamanasikÃro bhÆtvà idaæ du÷khamÃryasatyamiti yathÃbhÆtaæ prajÃnÃti / ayaæ du÷khasamudaya÷ Ãryasatyamiti yathÃbhÆtaæ prajÃnÃti / ayaæ du÷khanirodha÷ Ãryasatyamiti yathÃbhÆtaæ prajÃnÃti / iyaæ du÷khanirodhagÃminÅ pratipadÃryasatyamiti yathÃbhÆtaæ prajÃnÃti / sa saæv­tisatyakuÓalaÓca bhavati / paramÃrthasatyakuÓalaÓca bhavati / lak«aïasatyakuÓalaÓca bhavati / vibhÃgasatyakuÓalaÓca bhavati / nistÅraïasatyakuÓalaÓca bhavati / vastusatyakuÓalaÓca bhavati / prabhavasatyakuÓalaÓca bhavati / k«ayÃnutpÃdasatyakuÓalaÓca bhavati / mÃrgaj¤ÃnÃvatÃrasatyakuÓalaÓca bhavati / sarvabodhisattvabhÆmikramÃnusaædhini«pÃdanatayà yÃvattathÃgataj¤ÃnasamudayasatyakuÓalaÓca bhavati / sa parasattvÃnÃæ yathÃÓayasaæto«aïÃtsaæv­tisatyaæ prajÃnÃti / ekanayasamavasaraïÃtparamÃrthasatyaæ prajÃnÃti / svasÃmanyalak«aïÃnubodhÃllak«aïasatyaæ prajÃnÃti / dharmavibhÃgavyavasthÃnÃnubodhÃdvibhÃgasatyaæ prajÃnÃti / skandhadhÃtvÃyatanavyavasthÃnÃnubodhÃnnistÅraïasatyaæ prajÃnÃti / cittaÓarÅraprapŬanopanipÃtitatvÃdvastusatyam, gatisaædhisaæbandhanatvÃtprabhavasatyam, sarvajvaraparidÃhÃtyantopaÓamÃtk«ayÃnutpÃdasatyam, advayÃnutpÃdasatyam, advayÃbhinirhÃranmÃrgaj¤ÃnÃvatÃrasatyam, sarvÃkÃrÃbhisaæbodhitsarvabodhisattvabhÆmikramÃnusaædhini«pÃdanatayà yÃvattathÃgataj¤Ãnasamudayasatyaæ prajÃnÃti adhimuktij¤ÃnabalÃdhÃnÃnna khalu punarniravaÓe«aj¤ÃnÃt // sa evaæ satyakauÓalyaj¤ÃnÃbhinirh­tayà buddhyà sarvasaæsk­taæ riktaæ tucchaæ m­«Ã mo«adharma avisaævÃdakaæ bÃlÃlÃpanamiti yathÃbhÆtaæ prajÃnÃti / tasya bhÆyasyà mÃtrayà sattve«u mahÃkaruïà abhimukhÅbhavati, mahÃmaitryÃlokaÓca prÃdurbhavati // sa evaæ j¤ÃnabalÃdhanaprÃpta÷ sarvasattvasÃpek«o buddhaj¤ÃnÃbhilëŠpÆrvÃntÃparÃntaæ sarvasaæskÃragatasya pratyavek«ate yathà pÆrvÃntato 'vidyÃbhavat­«ïÃpras­tÃnÃæ sattvÃnÃæ saæsÃrasroto (##) 'nuvÃhinÃæ skandhÃlayÃnucchalitÃnÃæ du÷khaskandho vivardhate, nirÃtmà ni÷sattvo nirjÅvo ni«po«o ni«pudgala ÃtmÃtmÅyavigata÷, taæ yathÃbhÆtaæ prajÃnÃti / yathà ca anÃgatasyaiva asatsaæmohÃbhilëasya vyavaccheda÷ paryanto ni÷saraïaæ nÃstyasti ca, tacca yathÃbhÆtaæ prajÃnÃti // tasyaivaæ bhavati - ÃÓcaryaæ yÃvadaj¤ÃnasamƬhà bateme bÃlap­thagjanÃ÷, ye«Ãmasaækhyeyà ÃtmabhÃvà niruddhÃ÷, nirudhyante nirotsyante ca / evaæ ca k«ÅyamÃïÃ÷ kÃye na nirvidamutpÃdayanti / bhÆyasyà mÃtrayà du÷khayantraæ vivardhayanti / saæsÃrasrotasaÓca mahÃbhayÃnna nivartante / skandhÃlayaæ ca nots­janti / dhÃtÆragebhyaÓca ga nirvidyante / nandÅrÃgataÓcÃrakaæ ca nÃvabudhyante / «a¬ÃyatanaÓÆnyagrÃmaæ ca na vyavalokayanti / ahaækÃramamakÃrÃbhiniveÓÃnuÓayaæ ca na prajahanti / mÃnad­«ÂiÓalyaæ ca noddharanti / rÃgadve«amohajvalanaæ ca na praÓamayanti / avidyÃmohÃndhakÃraæ ca na vidhamayanti / t­«ïÃrïavaæ ca noccho«ayanti / daÓabalasÃrthavÃhaæ ca na parye«ante / mÃrÃÓayagahanÃnugataÓca saæsÃrasÃgare vividhÃkuÓalavitarkagrÃhÃkule pariplavante / apratiÓaraïÃstathà saævegamÃpadyante, bahÆni du÷khÃni pratyanubhavanti yaduta jÃtijarÃvyÃdhimaraïaÓokaparidevadu÷khadaurmanasyopÃyÃsÃn / hanta ahame«Ãæ sattvÃnÃæ du÷khÃrtÃnÃmanÃthÃnÃmatrÃïÃnÃmaÓaraïÃnÃmalayanÃnÃmaparÃyaïÃnÃmandhÃnÃmavidyÃï¬akoÓapaÂalaparyavanaddhÃnÃæ tamobhibhÆtÃnÃmarthÃya eko 'dvitÅyo bhÆtvà tathÃrÆpaæ puïyaj¤ÃnasaæbhÃropacayaæ bibharmi, yathÃrÆpeïa puïyaj¤ÃnasaæbhÃropacayena saæbh­tena ime sarvasattvà atyantaviÓuddhimanuprÃpnuyu÷, yÃvaddaÓabalabalatÃmasaÇgaj¤Ãnani«ÂhÃmanuprÃpnuyuriti // sa evaæ suvilokitaj¤ÃnÃbhinirh­tayà buddhyà yatkiæcit kuÓalamÆlabhÃrabhate, tatsarvasattvaparitrÃïÃyÃrabhate / sarvasattvahitÃya sarvasattvasukhÃya sarvasattvÃnukampÃyai sarvasattvÃnupadravÃya sarvasattvaparimocanÃya sarvasattvÃnukar«Ãya sarvasattvaprasÃdanÃya sarvasattvavinayÃya sarvasattvaparinirvÃïÃyÃrabhate // sa bhÆyasyà mÃtrayà asyÃæ pa¤camyÃæ sudurjayÃyÃæ bodhisattvabhÆmau sthito bodhisattva÷ sm­timÃæÓca bhavati, asaæpramo«adharmatayà matimÃæÓca bhavati, suviniÓcitaj¤Ãnatayà gatimÃæÓca bhavati, sÆtrÃrthagatisaædhÃyabhëitÃvabodhatayà hrÅmÃæÓca bhavati, ÃtmaparÃnurak«aïatayà dh­timÃæÓca bhavati, saævaracÃritrÃnutsargatayà buddhimÃæÓca bhavati, sthÃnÃsthÃnakauÓalyasuvicÃritatayà j¤ÃnÃnugataÓca bhavati, aparapraïeyatayà praj¤ÃnugataÓca bhavati, arthÃnarthasaæbhedapadakuÓalatayà abhij¤ÃnirhÃraprÃptaÓca bhavati, bhÃvanÃbhinirhÃrakuÓalatayà upÃyakuÓalaÓca bhavati lokÃnuvartanatayà / at­ptaÓca bhavati puïyasaæbhÃropacayatayà / apratiprasrabdhavÅryaÓca bhavati j¤ÃnasaæbhÃraparye«aïatayà / aparikhinnÃÓayaÓca bhavati mahÃmaitrÅk­pÃsaæbhÃrasaæbh­tatayà / aÓithilaparye«aïÃbhiyuktaÓca bhavati tathÃgatabalavaiÓÃradyÃveïikabuddhadharmaparye«aïatayà / svabhinirh­tamanasikÃrÃnugataÓca bhavati buddhak«etraviÂhapanÃlaækÃrÃbhinirh­tatayà / vicitrakuÓalakriyÃbhiyuktaÓca bhavati lak«aïÃnuvya¤janasamudÃnayanatayà / satatasamitaæ svabhiyuktaÓca bhavati tathÃgatakÃyavÃkcittÃlaækÃraparye«aïatayà / mahÃgauravopasthÃnaÓÅlaÓca bhavati sarvabodhisattvadharmabhaïÃkaÓuÓrÆ«aïatayà / (##) apratihatacittaÓca bhavati bodhicittamahopÃyakauÓalyasaædhyupasaæhitalokapracÃratayà / rÃtriædivamanyacittaparivarjitaÓca bhavati sarvasattvaparipÃcanÃbhiyogatayà // sa evamabhiyukto dÃnenÃpi sattvÃn paripÃcayati, priyavadyatayÃpi, arthakriyayÃpi, samÃnÃrthatayÃpi, rÆpakÃyasaædarÓanenÃpi, dharmadeÓanayÃpi, bodhisattvacaryÃprabhÃvanayÃpi, tathÃgatamÃhÃtmyaprakÃÓanatayÃpi, saæsÃrado«asaædarÓanenÃpi, buddhaj¤ÃnÃnuÓaæsÃparikÅrtanenÃpi, maharddhivikurvaïÃbhinirhÃraïÃnopacÃrakriyÃprayogairapi sattvÃn paripÃcayati / sa evaæ sattvaparipÃcanÃbhiyukto buddhaj¤ÃnÃnugatacittasaætÃno 'pratyudÃvartanÅyakuÓalamÆlaprayogo vaiÓe«ikadharmaparimÃrgaïÃbhiyukta÷ yÃnÅmÃni sattvahitÃni loke pracaranti, tadyathà - lipiÓÃstramudrÃsaækhyÃgaïanÃnik«epÃdÅni nÃnÃdhÃtutantracikitsÃtantrÃïi Óo«ÃpasmÃrabhÆtagrahaprati«edhakÃni vi«avetÃlaprayogapratighÃtakÃni kÃvyanÃÂakÃkhyÃnagÃndharvetihÃsasaæprahar«aïÃni grÃmanagarodyÃnanadÅsarasta¬Ãgapu«kariïÅpu«paphalau«adhivana«aï¬ÃbhinirhÃrÃïi suvarïarÆpyamaïimuktÃvai¬ÆryaÓaÇkhaÓilÃpravÃlaratnÃkaranidarÓanÃni candrasÆryagrahajyotirnak«atrabhÆmicÃlam­gaÓakunisvapnanimittÃni pradeÓapraveÓÃni sarvÃÇgapratyaÇgalak«aïÃni cÃrÃnucÃraprayoganimittÃni saævaracÃritrasthÃnadhyÃnÃbhij¤ÃpramÃïÃrÆpyasthÃnÃni, yÃni cÃnyÃnyapi aviheÂhanÃvihiæsÃsaæprayuktÃni sarvasattvahitasukhÃvahÃni, tÃnyapyabhinirharati kÃruïikatayà anupÆrvabuddhadharmaprati«ÂhÃpanÃya // tasya asyÃæ sudurjayÃyÃæ bodhisattvabhÆmau sthitasya bodhisattvasya ... .peyÃlaæ ... pariïÃmayati / tÃæÓca tathÃgatÃnarhata÷ samyaksaæbuddhÃn paryupÃsate, te«Ãæ ca sakÃÓÃd gauravacitrÅkÃreïa satk­tya dharmadeÓanÃæ Ó­ïoti udg­hïÃti dhÃrayati / Órutvà ca yathÃbalaæ yathÃbhajamÃnaæ pratipatyà saæpÃdayati / bhÆyastvena ca te«Ãæ tathÃgatÃnÃæ ÓÃsane pravrajati / pravrajitaÓca ÓrutadhÃrÅ dharmabhÃïako bhavati / sa bhÆyasyà mÃtrayà ÓrutÃcÃradhÃraïÅpratilabdho dharmabhÃïako bhavati aneke«Ãæ ca buddhakoÂiniyutaÓatasahasrÃïÃmantike anekakalpakoÂiniyutaÓatasahasrÃïyasaæpramo«atayà / tasya asyÃæ sudurjayÃyÃæ bodhisattvabhÆmau sthitasya anekÃn kalpÃæstÃni kuÓalamÆlÃnyuttapyante pariÓudhyanti prabhÃsvaratarÃïi ca bhavanti, anekÃni kalpaÓatÃni ... / tasya tÃni kuÓalamÆlÃnyuttapyante pariÓuddhyanti prabhÃsvaratarÃïi ca bhavanti / tadyathÃpi nÃma bhavanto jinaputrÃstadeva jÃtarÆpaæ musÃrgalvas­«Âaæ bhÆyasyà mÃtrayottapyate pariÓudhyati prabhÃsvarataraæ bhavati, evameva bhavanto jinaputrà bodhisattvasya asyÃæ sudurjayÃyÃæ bodhisattvabhÆmau sthitasya tÃni kuÓalamÆlÃnyupÃyapraj¤ÃvicÃritÃni bhÆyasyà mÃtrayottapyante pariÓuddhyanti, prabhÃsvaratarÃïi ca bhavanti, j¤ÃnaprayogaguïÃbhinirhÃrÃdasaæhÃryavicÃritatamÃni ca bhavanti / tadyathÃpi nÃma bhavanto jinaputrÃÓcandrasÆryagrahajyotirnak«atrÃïÃæ vimÃnÃlokaprabhavÃtamaï¬alÅbhirasaæhÃryà bhavati mÃrutÃsÃdhÃraïà ca, evameva bhavanto jinaputrà bodhisattvasya asyÃæ sudurjayÃyÃæ (##) bodhisattvabhÆmau sthitasya tÃni kuÓalamÆlÃnyupÃyapraj¤Ãj¤ÃnacittavicÃraïÃnugatÃnyasaæhÃryÃïi bhavanti, sarvaÓrÃvakapratyekabuddhairlaukikÃsÃdhÃraïÃni ca bhavanti / tasya daÓabhya÷ pÃramitÃbhyo dhyÃnapÃramità atiriktatamà bhavati, na ca pariÓe«Ãsu na samudÃgacchati yathÃbalaæ yathÃbhajamÃnam / iyaæ bhavanto jinaputrà bodhisattvasya sudurjayà nÃma pa¤camÅ bodhisattvabhÆmi÷ samÃsanirdeÓata÷, yasyÃæ prati«Âhito bodhisattvo bhÆyastvena saætu«ito bhavati, devarÃja÷ k­tÅ prabhu÷ sattvÃnÃæ sarvatÅrthyÃyatanavinivartanÃya kuÓala÷ sattvÃn satye«u prati«ÂhÃpayitum / yatkiæcit ... .. // sudurjayà nÃm pa¤camÅ bhÆmi÷ // (##) 6 abhimukhÅ nÃma «a«ÂhÅ bhÆmi÷ / vajragarmo bodhisattva Ãha - yo 'yaæ bhavanto jinaputrà bodhisattva÷ pa¤camyÃæ bodhisattvabhÆmau suparipÆrïamÃrga÷ «a«ÂhÅæ bodhisattvabhÆmimavatarati / sa daÓabhirdharmasamatÃbhiravatarati / katamÃbhirdaÓabhi÷? yaduta sarvadharmÃnimittasamatayà ca sarvadharmÃlak«aïasamatayà ca sarvadharmÃnutpÃdasamatayà ca sarvadharmÃjÃtatayà ca sarvadharmaviviktasamatayà ca sarvadharmÃdiviÓuddhisamatayà ca sarvadharmani«prapa¤casamatayà ca sarvadharmÃnÃvyÆhÃnirvyÆhasamatayà ca sarvadharmamÃyÃsvapnapratibhÃsapratiÓrutkodakacandrapratibimbanirmÃïasamatayà ca sarvadharmabhÃvÃbhÃvÃdvayasamatayà ca / ÃbhirdaÓabhirdharmasamatÃbhiravatarati // sa evaæsvabhÃvÃn sarvadharmÃn pratyavak«emÃïo 'nus­jan anulomayan avilomayan Óraddadhan abhiyan pratiyan avikalpayan anusaran vyavalokayan pratipadyamÃna÷ «a«ÂhÅmabhimukhÅæ bodhisattvabhÆmimanuprÃpnoti tÅk«ïayà Ãnulomikyà k«Ãntyà / na ca tÃvadanutpattikadharmak«ÃntimukhamanuprÃpnoti // sa evaæsvabhÃvÃn sarvadharmÃnanugacchan bhÆyasyà mÃtrayà mahÃkaruïÃpÆrvaægamatvena mahÃkaruïÃdhipateyatayà mahÃkaruïÃparipÆrïÃrthaæ lokasya saæbhavaæ ca vibhavaæ ca vyavalokayate / tasya lokasya saæbhavaæ ca vibhavaæ ca vyavalokayata evaæ bhavati - yÃvatyo lokasamudÃcÃropapattaya÷ sarvÃ÷, tà ÃtmÃbhiniveÓato bhavanti / ÃtmÃbhiniveÓavigamato na bhavanti lokasamudÃcÃropapattaya iti / tasyaivaæ bhavati - tena khalu punarime bÃlabuddhya ÃtmÃbhinivi«Âà aj¤ÃnatimirÃv­tà bhÃvÃbhÃvÃbhilëiïo 'yoniÓomanasikÃrapras­tà vipathaprayÃtà mithyÃnucÃriïa÷ puïyÃpuïyÃne¤jyÃnabhisaæskÃrÃnupacinvanti / te«Ãæ tai÷ saæskÃrairavaropitaæ cittabÅjaæ sÃsravaæ sopÃdÃnamÃyatyÃæ jÃtijarÃmaraïapunarbhavÃbhinirv­ttisaæbhavopagataæ bhavati / karmak«etrÃlayamavidyÃndhakÃraæ t­«ïÃsnehamasmimÃnapari«yandanata÷ / d­«Âik­tajÃlaprav­ddhyà ca nÃmarÆpÃÇkura÷ prÃdurbhavati / prÃdurbhÆto vivardhate / viv­ddhe nÃmarÆpe pa¤cÃnÃmindriyÃïÃæ prav­ttirbhavati / prav­ttÃnÃmindriyÃïÃmanyonya(saæ)nipÃtata÷ sparÓa÷ / sparÓasya saænipÃtato vedanà prÃdurbhavati / vedanÃyÃstata uttare 'bhinandanà bhavati / t­«ïÃbhinandanata upÃdÃnaæ vivardhate / upÃdÃne viv­ddhe bhava÷ saæbhavati / bhave saæbhÆte skandhapa¤cakamunmajjati / unmagnaæ skandhapa¤cakaæ gatipa¤cake 'nupÆrvaæ mlÃyati / mlÃnaæ vigacchati / mlÃnavigamÃjjvaraparidÃha÷ / jvaraparidÃhanidÃnÃ÷ sarvaÓokaparidevadu÷khadaurmanasyopÃyÃsÃ÷ samudÃgacchanti / te«Ãæ na kaÓcitsamudÃnetà / svabhÃvÃnÃbhogÃbhyÃæ ca vigacchanti / na cai«Ãæ kaÓcidvigamayità / evaæ bodhisattvo 'nulomÃkÃraæ pratÅtyasamutpÃdaæ pratyavek«ate // tasyaivaæ bhavati - satye«vanabhij¤Ãnaæ paramÃrthato 'vidyà / avidyÃprak­tasya karmaïo vipÃka÷ saæskÃrÃ÷ / saæskÃrasaæniÓritaæ prathamaæ cittaæ vij¤Ãnam / vij¤ÃnasahajÃÓcatvÃra upÃdÃnaskandhà (##) nÃmarÆpam / nÃmarÆpaviv­ddhi÷ «a¬Ãyatanam / indriyavi«ayavij¤ÃgatrayasamavadhÃnaæ sÃsravaæ sparÓa÷ / sparÓasahajà vedanà / vedanÃdhyavasÃnaæ t­«ïà / t­«ïÃviv­ddhirupÃdÃnam / upÃdÃnapras­taæ sÃsravaæ karma bhava÷ / karmani«yando jÃti÷ skandhonmajjanam / skandhaparipÃko jarà / jÅrïasya skandhabhedo maraïam / mriyamÃïasya vigacchata÷ saæmƬhasya sÃbhi«vaÇgasya h­dayasaætÃpa÷ Óoka÷ / Óokasamutthità vÃkpralÃpÃ÷ parideva÷ / pa¤cendriyanipÃto du÷kham / manod­«ÂinipÃto daurmanasyam / du÷khadaurmanasyabahulatvasaæbhÆtà upÃyÃsÃ÷ / evamayaæ kevalo du÷khaskandho du÷khav­k«o 'bhinirvartate kÃrakavedakavirahita iti // tasyaivaæ bhavati - kÃrakÃbhiniveÓata÷ kriyÃ÷ praj¤Ãyante / yatra kÃrako nÃsti, kriyÃpi tatra paramÃrthato nopalabhyate / tasyaivaæ bhavati - cittamÃtramidaæ yadidaæ traidhÃtukam / yÃnyapÅmÃni dvÃdaÓa bhavÃÇgÃni tathÃgatena prabhedaÓo vyÃkhyÃtÃni, api sarvÃïyeva tÃni cittasamÃÓritÃni / tatkasya heto÷? yasmin vastuni hi rÃgasaæyuktaæ cittamutpadyate tadvij¤Ãnam / vastusaæskÃre 'smimoho 'vidyà / avidyÃcittasahajaæ nÃmarÆpam / nÃmarÆpaviv­ddhi÷ «a¬Ãyatanam / «a¬ÃyatanabhÃgÅya÷ sparÓa÷ / sparÓasahajà vedanà / vedayato 'vit­ptist­«ïà / t­«ïÃrtasya saægraho 'parityÃga upÃdÃnam / e«Ãæ bhavÃÇgÃnÃæ saæbhavo bhava÷ / bhavonmajjanaæ jÃti÷ / jÃtiparipÃko jarà / jarÃpagamo maraïamiti // tatra avidyà dvividhakÃryapratyupasthÃnà bhavati / Ãlambanata÷ sattvÃn saæmohayati, hetuæ ca dadÃti saæskÃrÃbhinirv­ttaye / saæskÃrà api dvividhakÃryapratyupasthÃnà bhavanti / anÃgatavipÃkÃbhinirv­tti ca kurvanti, hetuæ ca dadati vij¤ÃnÃbhinirv­ttaye / vij¤Ãnamapi dvividhakÃryapratyupasthÃnaæ bhavati / bhavapratisaædhiæ ca karoti, hetuæ ca dadÃti nÃmarÆpÃbhinirv­ttaye / nÃmarÆpamapi dvividhakÃryapratyupasthÃnaæ bhavati / anyonyopastambhanaæ ca karoti, hetuæ ca dadÃti «a¬ÃyatanÃbhinirv­ttaye / «a¬Ãyatanamapi dvividhakÃryapratyupasthÃnaæ bhavati / svavi«ayavibhaktitÃæ cÃdarÓayati, hetuæ ca dadÃti sparÓÃbhinirv­ttaye / sparÓo 'pi dvividhakÃryapratyupasthÃno bhavati / ÃlambanasparÓanaæ ca karoti, hetuæ ca dadÃti vedanÃbhinirv­ttaye / vedanÃpi dvividhakÃryapratyupasthÃnà bhavati / i«ÂÃni«ÂobhayavimuktÃnubhavanaæ ca karoti, hetuæ ca dadÃti t­«ïÃbhinirv­ttaye / t­«ïÃpi dvividhakÃryapratyupasthÃnà bhavati / saærajanÅyavastusaærÃgaæ ca karoti, hetuæ ca dadÃtyupÃdÃnÃbhinirv­ttaye / upÃdÃnamapi dvividhakÃryapratyupasthÃnaæ bhavati / saækleÓabandhanaæ ca karoti, hetuæ ca dadÃti bhavÃbhinirv­ttaye / bhavo 'pi dvividhakÃryapratyupasthÃno bhavati / anyabhavagatipratyadhi«ÂhÃnaæ ca karoti, hetuæ ca dadÃti jÃtyabhinirv­ttaye / jÃtirapi dvividhakÃryapratyupasthÃnà bhavati / skandhonmajjanaæ ca karoti, hetuæ ca dadÃti jarÃbhiniæv­ttaye / jarÃpi dvividhakÃryapratyupasthÃnà bhavati / indriyapariïÃmaæ ca karoti, hetuæ ca dadÃti maraïasamavadhÃnÃbhinirv­ttaye / maraïamapi dvividhakÃryapratyupasthÃnaæ bhavati - saæskÃravidhvaæsanaæ ca karoti, aparij¤ÃnÃnucchedaæ ceti // (##) tatra avidyÃpratyayÃ÷ saæskÃrà ityavidyÃpratyayatà saæskÃrÃïÃmanucchedo 'nupastambhaÓca / saæskÃrapratyayaæ vij¤Ãnamiti saæskÃrapratyayatà vij¤ÃnÃnÃmanucchedo 'nupastambhaÓca / peyÃlaæ ... jÃtipratyayatà jarÃmaraïasyÃnucchedo 'nupastambhaÓca / avidyÃnirodhÃtsaæskÃranirodha ityavidyÃpratyayatÃbhÃvÃtsaæskÃrÃïÃæ vyupaÓamo 'nupastambhaÓca / peyÃlaæ ... jÃtipratyayatÃbhÃvÃjjarÃmaraïasya vyupaÓamo 'nupastambhaÓca // tatra avidyà t­«ïopÃdÃnaæ ca kleÓavartmano 'vyavaccheda÷ / saæskÃrà bhavaÓca karmavartmano 'vyavaccheda÷ / pariÓe«aæ du÷khavartmano 'vyavaccheda÷ / pravibhÃgata÷ pÆrvÃntÃparÃntanirodhavartmano vyavaccheda÷ / evameva trivartma nirÃtmakamÃtmÃtmÅyarahitaæ saæbhavati ca asaæbhavayogena, vibhavati ca avibhavayogena svabhÃvato na¬akalÃpasad­Óam // api tu khalu punaryaducyate - avidyÃpratyayÃ÷ saæskÃrà itye«Ã paurvÃntikyapek«Ã / vij¤Ãnaæ yÃvadvedanetye«Ã pratyutpannÃpek«Ã / t­«ïa yÃvadbhava itye«Ã aparÃntikyapek«Ã / ata urdhvamasya prav­ttiriti / avidyÃnirodhÃtsaæskÃranirodha ityapek«Ãvyavaccheda e«a÷ // api tu khalu punastridu÷khatà dvÃdaÓa bhavÃÇgÃnyupÃdÃya / tatra avidyà saæskÃrà yÃvat«a¬Ãyatanamitye«Ã saæskÃradu÷khatà / sparÓo vedanà cai«Ã du÷khadu÷khatà / pariÓe«Ãïi bhavÃÇgÃnye«Ã pariïÃmadu÷khatà / avidyÃnirodhÃtsaæskÃranirodha iti tridu÷khatÃvyavaccheda e«a÷ // avidyÃpratyayÃ÷ saæskÃrà iti hetupratyayaprabhavatvaæ saæskÃrÃïÃm / evaæ pariÓe«ÃïÃm / avidyÃnirodhÃtsaæskÃranirodha ityabhÃva÷ saæskÃrÃïÃm / evaæ pariÓe«ÃïÃm // avidyÃpratyÃ÷ saæskÃrà ityutpÃdavinibandha e«a÷ / evaæ pariÓe«ÃïÃm / avidyÃnirodhÃtsaæskÃranirodha iti vyayavinibandha e«a÷ / evaæ pariÓe«ÃïÃm // avidyÃpratyayÃ÷ saæskÃrà iti bhÃvÃnulomaparÅk«Ã / evaæ pariÓe«ÃïÃm / avidyÃnirodhÃtsaæskÃranirodha iti k«ayavyayÃvinivandha e«a÷ / evaæ pariÓe«ÃïÃm // sa evaæ dvÃdaÓÃkÃraæ pratÅtyasamutpÃdaæ pratyavek«ate 'nulomapratilomaæ yaduta bhavÃÇgÃnusaædhitaÓca ekacittasamavasaraïataÓca svakarmÃsaæbhedataÓca avinirbhÃgataÓca trivartmÃnuvartanataÓca pÆrvÃntapratyutpannÃparÃntÃvek«aïataÓca tridu÷khatÃsamudayataÓca hetupratyayaprabhavataÓca utpÃdavyayavinibandhanataÓca abhÃvÃk«ayatÃpratyavek«aïataÓca // tasyaivaæ dvÃdaÓÃkÃraæ pratÅtyasamutpÃdaæ pratyavek«amÃïasya nirÃtmato ni÷sattvato nirjÅvato ni«pudgalata÷ kÃrakavedakarahitato 'svÃmikato hetupratyayÃdhÅnata÷ svabhÃvaÓÆnyato viviktato 'svabhÃvataÓca prak­tyà pratyavek«amÃïasya ÓÆnyatÃvimok«amukhamÃjÃtaæ bhavati // tasyaivaæ bhavÃÇgÃnÃæ svabhÃvanirodhÃtyantavimok«apratyupasthÃnato na kiæciddharmanimittamutpadyate / ato 'sya Ãnimittavimok«amukhamÃjÃtaæ bhavati // (##) tasyaivaæ ÓÆnyatÃnimittamavatÅrïasya na kaÓcidabhilëa utpadyate anyatra mahÃkaruïÃpÆrvakÃtsattvaparipÃcanÃt / evamasya apraïihitavimok«amukhamÃjÃtaæ bhavati // ya imÃni trÅïi vimok«amukhÃni bhÃvayan Ãtmaparasaæj¤Ãpagato kÃrakavedakasaæj¤Ãpagato bhÃvÃbhÃvasaæj¤Ãpagato bhÆyasyà mÃtrayà mahÃkaruïÃpurask­ta÷ prayujyate 'parini«pannÃnÃæ bodhyaÇgÃnÃæ parini«pattaye, tasyaivaæ bhavati - saæyogÃtsaæsk­taæ pravartate / visaæyogÃnna pravartate / sÃmagryà saæsk­taæ pravartate / visÃmagryà na pravartate / hanta vayamevaæ bahudo«adu«Âaæ saæsk­taæ viditvà asya saæyogasya asyÃ÷ sÃmagryà vyavacchedaæ kari«yÃma÷, na cÃtyantopaÓamaæ sarvasaæskÃrÃïÃmavirÃgayi«yÃma÷ sattvaparipÃcanatÃyai // evamasya bhavanto jinaputrÃ÷ saæskÃragataæ bahudo«adu«Âaæ svabhÃvarahitamanutpannÃniruddhaæ prak­tyà pratyavek«amÃïasya mahÃkaruïÃbhinirhÃrataÓca sattvakÃryÃnutsargataÓca saÇgaj¤ÃnÃbhimukho nÃma praj¤ÃpÃramitÃvihÃro 'bhimukhÅbhavatyavabhÃsayogena / sa evaæ j¤ÃnasamanvÃgata÷ praj¤ÃpÃramitÃvihÃrÃvabhÃsito bodhyaÇgÃhÃrakÃæÓca pratyayÃnupasaæharati / na ca saæsk­tasaævÃsena saævasati / svabhÃvopaÓamaæ ca saæskÃrÃïÃæ pratyavek«ate / na ca tatrÃvati«Âhate bodhyaÇgÃparityaktatvÃt // tasya asyÃmabhimukhyÃæ bodhisattvabhÆmau sthitasya bodhisattvasya avatÃraÓÆnyatà ca nÃma samÃdhirÃjÃyate / svabhÃvaÓÆnyatà ... paramÃrthaÓÆnyatà ... paramaÓÆnyatà ... mahÃÓÆnyatà ... saæprayogaÓÆnyatà ... abhinirhÃraÓÆnyatà yathÃvadavikalpaÓÆnyatà sÃpek«aÓÆnyatà vinirbhÃgÃvinirbhÃgaÓÆnyatà nÃma samÃdhirÃjÃyate / tasyaivaæpramukhÃni daÓa ÓÆnyatÃsamÃdhimukhaÓatasahasrÃïyÃmukhÅbhavanti / evamÃnimittasamÃdhimukhaÓataÓahasrÃïi apraïihitasamÃdhimukhaÓatasahasrÃïyÃmukhÅbhavanti / tasya bhÆyasyà mÃtrayà asyÃmabhimukhyÃæ bodhisattvabhÆmau sthitasya bodhisattvasyabhedyÃÓayatà ca paripÆryate / niyatÃÓayatà ... kalyÃïÃÓayatà ... gambhÅrÃÓayatà ... apratyudÃvartyÃÓayatà ... apratiprastrabdhÃÓayatà ... vimalÃÓayatà ... anantÃÓayatà ... j¤ÃnÃbhilëÃÓayatà ... upÃyapraj¤ÃsaæprayogÃÓayatà ca paripÆryate // tasyaite daÓa bodhisattvÃÓayÃ÷ svanugatà bhavanti tathÃgatabodhau / apratyudÃvartanÅyavÅryaÓca bhavati sarvaparapravÃdibhi÷ / samavas­taÓca bhavati j¤ÃnabhÆmau / viniv­ttaÓca bhavati ÓrÃvakapratyekabuddhabhÆmibhya÷ / ekÃntikaÓca bhavati buddhaj¤ÃnÃbhimukhatÃyÃm / asaæhÃryaÓca bhavati sarvamÃrakleÓasamudÃcÃrai÷ / suprati«ÂhitaÓca bhavati bodhisattvaj¤ÃnÃlokatÃyÃm / suparibhÃvitaÓca bhavati ÓÆnyatÃnimittÃpraïihitadharmasamudÃcÃrai÷ / saæprayuktaÓca bhavatyupÃyapraj¤ÃvicÃrai÷ / vyavakÅrïaÓca bhavati bodhipÃk«ikadharmÃbhinirhÃrai÷ / tasya asyÃmabhimukhyÃæ bodhisattvabhÆmau sthitasya praj¤ÃpÃramitÃvihÃro 'tiriktatara ÃjÃto bhavati, tÅk«ïà cÃnulomikÅ t­tÅyà k«Ãntire«Ãæ dharmÃïÃæ yathÃvadanulomatayà na vilomatayà // (##) tasya asyÃmabhimukhyÃæ bodhisattvabhÆmau sthitasya bodhisattvasya yathÃvatsamÃpattipraj¤Ãj¤ÃnÃlokatayà prayujyate, pratipattitaÓcÃdhÃrayati / sa bhÆyasyà mÃtrayà tathÃgatadharmakoÓaprÃpto bhavati / tasya asyÃmabhimukhyÃæ bodhisattvabhÆmau sthitasya anekÃn kalpÃæstÃni kuÓalamÆlÃni bhÆyasyà mÃtrayà uttaptaprabhÃsvaratarÃïi bhavanti / anekÃni kalpaÓatÃni ... . / tÃni kuÓalamÆlÃni bhÆyasyà mÃtrayottaptaprabhÃsvaratarÃïi bhavanti / tadyathÃpi nÃma bhavanto jinaputrÃstadeva jÃtarÆpaæ vai¬Æryaparis­«Âaæ bhÆyasyà mÃtrayottaptaprabhÃsvarataraæ bhavati, evameva bhavanto jinaputrà bodhisattvasya asyÃmabhimukhyÃæ bodhisattvabhÆmau sthitasya tÃni kuÓalamÆlÃnyupÃyapraj¤Ãj¤ÃnavicÃritÃni bhÆyasyà mÃtrayottaptaprabhÃsvaratarÃïi bhavanti, bhÆyo bhÆyaÓca praÓamÃsaæhÃryatÃæ gacchanti / tadyathÃpi nÃma bhavanto jinaputrÃÓcandrÃbhà sattvÃÓrayÃæÓca prahlÃdayati asaæhÃryà ca bhavati catas­bhirvÃtamaï¬alÅbhi÷, evameva bhavanto jinaputra bodhisattvasya asyÃmabhimukhyÃæ bodhisattvabhÆmau sthitasya tÃni kuÓalamÆlÃnyaneke«Ãæ sattvakoÂinayutaÓatasahasrÃïÃæ kleÓajvÃlÃ÷ praÓamayanti, prahlÃdayanti, asaæhÃryÃïi ca bhavanti caturbhirmÃrÃvacarai÷ / tasya daÓabhya÷ pÃramitÃbhya÷ praj¤ÃpÃramità atiriktatamà bhavati, na ca pariÓe«Ã na samudÃgacchati yathÃbalaæ yathÃbhajamÃnam / iyaæ bhavanto jinaputrà bodhisattvasya abhimukhÅ nÃma «a«ÂhÅ bodhisattvabhÆmi÷ samÃsanirdeÓata÷, yasyÃæ prati«Âhito bodhisattvo bhÆyastvena sunirmito bhavati devarÃjaæ k­tÅ prabhu÷ sattvÃnÃmabhimÃnapratiprasrabdhaye kuÓala÷ sattvÃnyÃbhimÃnikadharmebhyo vinivartayitum / asaæhÃryaÓca bhavati sarvaÓrÃvakaparip­cchÃyÃæ kuÓala÷ sattvÃn pratÅtyasamutpÃde 'vatÃrayitum / yacca kiæcit ... . // abhimukhÅ nÃma «a«ÂÅ bhÆmi÷ // (##) 7 duraægamà nÃma saptamÅ bhÆmi÷ / vajragarbha Ãha - yo 'yaæ bhavanto jinaputrà bodhisattva÷ «a«ÂyÃæ bodhisattvabhÆmau suparipÆrïabodhisattvamÃrga÷ saptamÅæ bodhisattvabhÆmimÃkramati, sa daÓabhirupÃyapraj¤Ãj¤ÃnÃbhinirh­tairmÃrgÃntarÃrambhaviÓe«airÃkramati / katamairdaÓabhi÷? yaduta ÓÆnyatÃnimittÃpraïihitasamÃdhisuparibhÃvitamÃnasaÓca bhavati, mahÃpuïyaj¤ÃnasambhÃropacayaæ ca saæbibharti / nairÃtmyani÷sattvanirjÅvani«pudgalatÃæ ca sarvadharmÃïÃmavatarati, caturapramÃïÃbhinirhÃraæ ca nots­jati / puïyadharmocchrayapÃramitÃbhisaæskÃraæ cÃbhisaæskaroti, na ca kiæciddharmamabhiniviÓate / sarvatraidhÃtukavivekaprÃptaÓca bhavati, traidhÃtukaviÂhapanÃlaækÃrÃbhinirhÃraæ cÃbhinirharati / atyantaÓÃntopaÓÃntaÓca sarvakleÓajvÃlÃpagamÃdbhavati, sarvasattvarÃgadve«akleÓajvÃlÃpraÓamÃbhinirhÃraæ cÃbhinirharati / mÃyÃmarÅcisvapnapratibhÃsapratiÓrutkodakacandrapratibimbanirmÃïabhÃvÃbhÃvasvabhÃvÃdvayÃnugataÓca bhavati, karmakriyÃvibhaktyapramÃïÃÓayatÃæ cÃbhinirharati / ÃkÃÓasamak«etrapathasubhÃvitamanÃÓca bhavati, buddhak«etraviÂhapanÃlaækÃrÃbhinirhÃraæ cÃbhinirharati / prak­tidharmakÃyatÃæ ca sarvabuddhanÃmavatarati, rÆpakÃyalak«aïÃnuvya¤janaviÂhapanÃlaækÃrÃbhinirhÃraæ cÃbhinirharati / anabhilÃpyarutagho«Ãpagataæ ca prak­tiÓÃntaæ tathÃgatagho«amadhimucyate, sarvasvarÃÇgavibhaktiviÓuddhyalaækÃrÃbhinirhÃraæ cÃbhinirharati / ekak«aïatryadhvÃnubodhaæ ca buddhÃnÃæ bhagavatÃmavatarati, nÃnÃlak«aïÃkalpasaækhyÃvibhÃvanÃæ cÃnupraviÓati sattvÃÓayavibhÃvanÃya / evirbhavanto jinaputrà daÓabhirupÃyapraj¤Ãj¤ÃnÃbhinirh­tibhirmÃrgÃntarÃrambhaviÓe«airbodhisattva÷ «a«Âhyà bodhisattvabhÆme÷ saptamÅæ bodhisattvabhÆmimÃkrÃnta ityucyate // sa saptamyÃæ bodhisattvabhÆmau sthito bodhisattvo 'pramÃïÃsattvadhÃtumavatarati / apramÃïaæ ca buddhÃnÃæ bhagavatÃæ sattvaparipÃcanavinayakarmÃvatarati / apramÃïaæ lokadhÃtumavatarati / apramÃïaæ ca buddhÃnÃæ bhagavatÃæ k«etrapariÓuddhimavatarati / apramÃïaæ ca dharmanÃnÃtvamavatarati / apramÃïaæ ca buddhÃnÃæ bhagavatÃæ j¤ÃnÃbhisaæbodhimavatarati / apramÃïaæ ca kalpasaækhyÃpraveÓamavatarati / apramÃïaæ ca buddhÃnÃæ bhagavatÃæ tryadhvÃnubodhamavatarati / apramÃïaæ ca sattvÃnÃmadhimuktinÃnÃtvaviÓe«amavatarati / apramÃïaæ ca buddhÃnÃæ bhagavatÃæ rÆpakÃyanÃnÃtvadarÓanamavatarati / apramÃïaæ ca sattvÃnÃmÃÓayendriyanÃnÃtvamavatarati / apramÃïaæ ca buddhÃnÃæ bhagavatÃæ gho«odÃhÃrasattvasaæto«aïamavatarati / apramÃïaæ sattvÃnÃæ cittacaritanÃnÃtvamavatarati / apramÃïaæ ca buddhÃnÃæ bhagavatÃæ j¤ÃnaprasarÃnugamamavatarati / apramÃïaæ ÓrÃvakayÃnaniryÃïÃ-adhimuktinÃnÃtvamavatarati / apramÃïaæ ca buddhÃnÃæ bhagavatÃæ mÃrgadeÓanÃvatÃramavatarati / apramÃïaæ pratyekabuddhayÃnasamudÃgamani«pattimavatarati / apramÃïaæ ca buddhÃnÃæ bhagavatÃæ j¤ÃnamukhapraveÓanirdeÓamavatarati / bodhisattvÃnÃæ bodhisattvacaryÃprayogamavatarati / apramÃïaæ ca buddhÃnÃæ bhagavatÃæ mahÃyÃnasamudayÃvatÃranirdeÓanÃmavatarati // (##) tasyaivaæ bhavati - evamapramÃïa÷ khalu punastathÃgatÃnÃmarhatÃæ samyaksaæbuddhÃnÃæ vi«ayo yasya na sukarà saækhyà kartuæ kalpakoÂiÓatasahasrairyÃvadetÃvadbhirapi kalpakoÂiniyutaÓatasahasrai÷ / sarva ... vi«ayo 'smÃbhi÷ samupasthÃpayitavyo 'nÃbhogato 'kalpÃvikalpataÓca paripÆrayitavya iti / sa evaæ supratyavek«itaj¤ÃnÃbhij¤a÷ satatasamitamabhiyuktopÃyapraj¤ÃparibhÃvite«u mÃrgÃntarÃrambhaviÓe«e«u suprati«Âhito bhavatyavicÃlyayogena // sa ekak«aïamapi mÃrgÃbhinirhÃrÃnna vyutti«Âhate / sa gacchanneva j¤ÃnÃbhinirhÃrayukto bhavati / ti«Âhannapi ni«aïïo 'pi ÓayÃno 'pi svapnÃntaragato 'pyapagatanÅvaraïa÷ sarveryÃpathe sthito 'virahito bhavati ebhirevaærÆpai÷ saæj¤ÃmanasikÃrai÷ / tasya sarvacittotpÃde daÓÃnÃæ bodhisattvapÃramitÃnÃæ samudÃgamaparipÆri÷ samudÃgacchati / tatkasmÃddheto÷? tathà hi sa bodhisattva÷ sarvÃæÓcittotpÃdÃnutpannotpannÃn mahÃkaruïÃpÆrvakÃn buddhadharmasamudÃgamÃya tathÃgataj¤ÃnÃya pariïÃmayati / tatra ya÷ kuÓalamÆlasya sattvebhya utsargo buddhaj¤Ãnaæ parye«amÃïasya, iyamasya dÃnapÃramità / ya÷ praÓama÷ sarvakleÓaparidÃhÃnÃm, iyamasya ÓÅlapÃramità / yà k­pÃmaitrÅpÆrvagamà sarvasattve«u k«Ãnti÷, iyamasya k«ÃntipÃramità / ya uttarottarakuÓaladharmÃt­ptatayÃrambha÷ parÃkrama÷, iyamasya vÅryapÃramità / yà vipratisÃryavis­tamÃrgatà sarvaj¤aj¤ÃnÃbhimukhatÃ, iyamasya dhyÃnapÃramità / yà sarvadharmÃïÃæ prak­tyanutpÃdÃbhimukhÅ k«Ãnti÷, iyamasya praj¤ÃpÃramità / yo 'pramÃïÃj¤ÃnÃbhinirhÃra÷, iyamasyopÃyakauÓalapÃramità / yà sarvaparapravÃdimÃrasaæghairmÃrgÃnÃcchedyatÃ, iyamasya balapÃramità / yadyathÃvatsarvadharmaj¤ÃnanitÅraïam, iyamasya j¤ÃnapÃramità / evamasya bhavanto jinaputrà bodhisattvasya dÆraægamÃyÃæ bodhisattvabhÆmau sthitasya imà daÓa pÃramitÃ÷ k«aïe k«aïe paripÆryante / evaæ catvÃri saægrahavastÆni paripÆryante, catvÃri ca adhi«ÂhÃnÃni, saptatriæÓad bodhipak«yÃÓca dharmÃ÷, trÅïi ca vimok«amukhÃni, samÃsata÷ sarvabodhyaÇgikà dharmÃ÷ k«aïe k«aïe paripÆryante // evamukte vimukticandro bodhisattvo vajragarbhaæ bodhisattvametadavocat - kiæ punarbho jinaputrà asyÃmeva saptamyÃæ bodhisattvabhÆmau sthitasya bodhisattvasya sarvabodhyaÇgikà dharmÃ÷ k«aïe k«aïe paripÆryante, ÃhosvitsarvÃsu daÓasu bodhisattvabhÆmi«u? vajragarbha Ãha - sarvÃsu bho jinaputrà daÓasu bodhisattvabhÆmi«u bodhisattvasya sarvabodhyaÇgÃni k«aïe k«aïe paripÆryante, tadatirekeïa punarasyÃmeva saptamyÃæ bodhisattvabhÆmau / tatkasya heto÷? iyaæ bho jinaputrà bodhisattvabhÆmi÷ prÃyogikacaryÃparipÆraïÅ ca j¤ÃnÃbhij¤ÃnacaryÃkramaïÅ ca / api tu khalu punarbho jinaputrÃ÷ prathamÃyÃæ bodhisattvabhÆmau sarvapraïidhÃnÃdhyÃlambena bodhisattvasya sarvabodhyaÇgÃni k«aïe k«aïe paripÆryante / dvitÅyÃyÃæ cittamalÃpanayanena / t­tÅyÃyÃæ praïidhÃnavivardhanatayà dharmÃvabhÃsapratilambhena ca / caturthyÃæ mÃrgÃvatÃreïa / pa¤camyÃæ lokatrayÃnuv­tyà / «a«ÂyÃæ gambhÅradharmamukhapraveÓena / asyÃæ tu saptamyÃæ bodhisattvabhÆmau sarvabuddhadharmasamutthÃpanatayà k«aïe k«aïe sarvabodhyÃÇgÃni paripÆryante / (##) tatkasya heto÷? yÃni bodhisattvena prathamÃæ bodhisattvabhÆmimupÃdÃya yÃvatsaptamÅ bodhisattvabhÆmirityabhinirh­tÃni j¤ÃnÃbhinirhÃraprayogÃÇgÃni, imÃnya«ÂamÅ bodhisattvabhÆmimÃrabhya yÃvadatyantaparyavasÃnamityanÃbhogena parini«padyante / tadyathÃpi nÃma bho jinaputrà dvayorlokadhÃtvo÷ saækli«ÂaviÓuddhÃÓayaÓca lokadhÃtorekÃntapariÓuddhÃÓayaÓca lokadhÃtorlokÃntarikà duratikramà na Óakyà yathÃtathÃtikramitumanyatra mahÃbhij¤ÃbalÃdhÃnÃt, evameva bho jinaputra vyÃmiÓrapariÓuddhà bodhisattvacaryÃntarikà duratikramà na Óakyà yathÃtathÃtikramitumanyatra mahÃpraïidhÃnopÃyapraj¤Ãbhij¤ÃbalÃdhÃnÃt / vimukticandra Ãha - kiæ punarbho jinaputra saptasu bodhisattvabhÆmi«u kleÓacaryÃsaækli«Âà bodhisattvacaryà pratyetavyÃ? vajragarbha Ãha - prathamÃmeva bho jinaputra bodhisattvabhÆmimupÃdÃya sarvÃbodhisattvacaryÃpagatakleÓakalmëà bodhipariïÃmanÃdhipatyena pratyetavyà / yathÃbhÃgimÃrgasamatayÃ, (na ca) tÃvatsaptasu bodhisattvabhÆmi«u samatikrÃntà kleÓacaryetyavÃcanÅyà / tadyathÃpi nÃma bho jinaputra rÃjà cakravartÅ divyaæ hastiratnamabhirƬhaÓcaturo dvÅpÃnÃkramati, manu«yadu÷khadÃridryasaækleÓado«ÃæÓca prajÃnÃti, na ca tairdo«airlipyate / na ca tÃvatsamatikrÃnto manu«yabhÃvaæ bhavati / yadà punarmanu«yÃÓrayaæ hitvà brahmalokopapanno bhavati brÃhmyavimÃnamabhirƬha÷, sahasralokadhÃtumalpak­cchreïa paÓyatyanuvicarati, brahmapratibhÃsaæ cÃdarÓayati, na ca manu«ya iti prabhÃvyate, evameva bho÷ prathamÃæ bhÆmimupÃdÃya bodhisattva÷ pÃramitÃyÃnÃbhirƬha÷ sarvajagadanuvicaran saækleÓado«Ãn prajÃnÃti, na ca tairdo«airlipyate samyagmÃrgÃbhirƬhatvÃt / na ca tÃvatsamatikrÃnta÷ sarvajagatsaækleÓado«Ãn vaktavya÷ / saptasu bhÆmi«u sarvaprÃyogikacaryÃæ vihÃya saptamyà bhÆmera«ÂamÅæ bodhisattvabhÆmimavakrÃnto bhavati, tadà pariÓuddhaæ bodhisattvayÃnamabhirƬha÷ sarvajagadanuvicaran sarvajagatsaækleÓado«Ãn prajÃnÃti, na ca tairdo«airlipyate samatikrÃntatvÃd lokatriyÃbhya÷ / asyÃæ punarbho jinaputra sapyamyÃæ bodhisattvabhÆmau sthito bodhisattvo bhÆyastvena rÃgÃdipramukhaæ sarvakleÓagaïaæ samatikrÃnto bhavati / so 'syÃæ dÆraægamÃyÃæ bodhisattvabhÆmau caran bodhisattvo 'saækleÓÃni«kleÓa iti vaktavya÷ / tatkasmÃt? asamudÃcÃrÃtsarvakleÓÃnÃæ na saækleÓa iti vaktavya÷ / tathÃgataj¤ÃnÃbhilëÃdaparipÆrïÃbhiprÃyatvÃcca na ni«kleÓa iti vaktavya÷ // so 'syÃæ saptamyÃæ bodhisattvabhÆmau sthito bodhisattvo 'dhyÃÓayapariÓuddhena kÃyakarmaïà samanvÃgato bhavati / adhyÃÓayapariÓuddhena vÃkkarmaïà adhyÃÓayapariÓuddhena manaskarmaïà samanvÃgato bhavati / ye ceme daÓÃkuÓalÃ÷ karmapathÃstathÃgatavivarïitÃ÷, tÃn sarveïa sarvaæ samatikrÃnto bhavati / ye ceme daÓa kuÓalÃ÷ karmapathÃ÷ samyaksaæbuddhÃnubhÃvitÃ÷, tÃn satatasamitamanuvartate / yÃni laukikÃni ÓilpasthÃnakarmasthÃnÃni yÃnyabhinirh­tÃni pa¤camyÃæ bodhisattvabhÆmau, tÃnyasya sarvÃïyanÃbhogata evaæ pravartante / sa ÃcÃrya÷ saæmato bhavati trisÃhasra mahÃsÃhasralokadhÃtau, sthÃpayitvà tathÃgatÃnarhata÷ samyaksambuddhÃn, a«ÂamÅæ bhÆmimupÃdÃya ca bodhisattvÃn / nÃsya kaÓcitsamo bhavatyÃÓayena và prayogeïa và / yÃni cemÃni dhyÃnÃni (##) samÃdhaya÷ samapattayo 'bhij¤Ã vimok«ÃÓca, tÃnyasya sarveïa sarvamÃmukhÅbhavanti bhÃvanÃbhinirhÃrÃkÃreïa / na ca tÃvadvipÃkata÷ parini«pannÃni bhavanti tadyathÃpi nÃma a«ÂamyÃæ bodhisattvabhÆmau sthitasya bodhisattvasya / asyÃæ saptamyÃæ bodhisattvabhÆmau sthitasya bodhisattvasya sarvacittotpÃde«u praj¤opÃyabhÃvanÃbalaæ paripÆryate / bhÆyasyà mÃtrayà sarvabodhyaÇgaparipÆriæ pratilabhate // so 'syÃæ saptamyÃæ bodhisattvabhÆmau sthita÷ san suvicitavicayaæ ca nÃma bodhisattvasamÃdhi samÃpadyate / suvicintitÃrthaæ ca nÃma ... / viÓe«amatiæ ca nÃma ... / prabhedÃrthakoÓaæ ca ... / sarvÃrthavicayaæ ca ... / suprati«Âhitad­¬hamÆlaæ ca ... / j¤ÃnÃbhij¤Ãmukhaæ ca ... / dharmadhÃtu(pari)karmaæ ca ... / tathÃgatÃnuÓaæsaæ ca ... / vicitrÃrthakoÓasaæsÃranirvÃïamukhaæ ca bodhisattvasamÃdhiæ samÃpadyate / sa evaæpramukhÃni mahÃbhij¤Ãj¤ÃnamukhÃni paripÆrïÃni daÓa samÃdhiÓatasahasrÃïi bhÆmipariÓodhikÃni samÃpadyate // sa e«Ãæ samÃdhÅnÃmupÃyapraj¤ÃsupariÓodhitÃnÃæ pratilambhÃnmahÃkaruïÃbalena cÃtikrÃnto bhavati ÓrÃvakapratyekabuddhabhÆmim, abhimukhaÓca bhavati praj¤Ãj¤ÃnavicÃraïÃbhÆme÷ // tasya asyÃæ saptamyÃæ bodhisattvabhÆmau sthitasya bodhisattvasya apramÃïaæ kÃyakarma nimittÃpagataæ pravartate / apramÃïaæ vÃkkarma ... manaskarma nimittÃpagataæ pravartate suviÓodhitamanutpattikadharmak«ÃntyavabhÃsitam / vimukticandra Ãha - nanu bho jinaputra, prathamÃyÃmeva bodhisattvabhÆmau sthitasya bodhisattvasya apramÃïaæ kÃyavÃÇmanaskarma sarvaÓrÃvakapratyekabuddhacaryÃæ samatikrÃntaæ bhavati? vajragarbha Ãha - bhavati bho jinaputra / tatpunarbuddhadharmÃdhyÃlambanamÃhÃtmyena, na puna÷ svabuddhivicÃreïa / asyÃæ tu puna÷ saptamyÃæ bodhisattvabhÆmau svabuddhigocaravicÃrapratilambhÃdasaæhÃryaæ ÓrÃvakapratyekabuddhairbhavati / tadyathÃpi nÃma bhavanto jinaputrà rÃjakulaprasÆto rÃjaputro rÃjalak«aïasamanvÃgato jÃtamÃtra eva sarvÃmÃtyagaïamabhibhavati rÃjÃdhipatyena, na puna÷ svabuddhivicÃreïa / yadà puna÷ sa saæv­ddho bhavati tadà svabuddhibalÃdhÃnata÷ sarvÃmÃtyakriyÃsamatikrÃnto bhavati, evameva bho jinaputrà bodhisattva÷ sahacittotpÃdena sarvaÓrÃvakapratyekabuddhÃnabhibhavatyadhyÃÓayamÃhÃtmyena, na puna÷ svabuddhivicÃreïa / asyÃæ tu saptamyÃæ bodhisattvabhÆmau sthito bodhisattva÷ svavi«ayaj¤ÃnaviÓe«amÃhÃtmyÃvasthitatvÃtsarvaÓrÃvakapratyekabuddhakriyÃmatikrÃnto bhavati // sa khalu punarbho bodhisattvo 'syÃæ saptamyÃæ bodhisattvabhÆmau sthito gambhÅrasya vivittasyÃpracÃrasya kÃyavÃÇmanaskarmaïo lÃbhÅ bhavati / na cottaraæ viÓe«aparimÃrgaïÃbhiyogamavas­jati / [yena parimÃrgaïÃbhiyogena nirodhaprÃptaÓca bhavati, na ca nirodhaæ sÃk«Ãtkaroti //] vimukticandra Ãha - katamÃæ bhÆmimupÃdÃya bodhisattvo nirodhaæ samÃpadyate? vajragarbha Ãha - «a«ÂhÅæ bho jinaputra bodhisattvabhÆmimupÃdÃya bodhisattvo nirodhaæ samÃpadyate / asyÃæ (##) puna÷ saptamyÃæ bodhisattvabhÆmau prati«Âhito bodhisattvaÓcittak«aïe cittak«aïe nirodhaæ samÃpadyate ca vyutti«Âhate ca / na ca nirodha÷ sÃk«Ãtk­ta iti vaktavya÷ / tena so 'cintyena kÃyavÃÇmana skarmaïà samanvÃgata ityucyate / ÃÓcaryaæ bho yatra hi nÃma bodhisattvo bhÆtakoÂivihÃreïa ca viharati, na ca nirodhaæ sÃk«Ãtkaroti / tadyathÃpi nÃma bho jinaputra puru«a÷ kuÓalo mahÃsÃgare vÃrilak«aïÃbhij¤a÷ paï¬ito vyakto medhÃvÅ tatropagatayà mÅmÃæsayà samanvÃgato mahÃsÃgare mahÃyÃnapÃtrÃbhirƬho vahanakuÓalaÓca bhavati, vÃrikuÓalaÓca bhavati, na ca mahÃsamudre vÃrido«airlipyate, evameva bho jinaputra asyÃæ saptamyÃæ bodhisattvabhÆmau prati«Âhito bodhisattva÷ sarvaj¤aj¤ÃnamahÃsÃgarÃvatÅrïa÷ pÃramitÃmahÃyÃnapÃtrÃbhirƬho bhÆtakoÂivihÃreïa ca viharati, na ca nirodhaæ sÃk«Ãtkaroti, (na ca sasæk­tÃtyantavyupaÓamavitarkado«airlipyate) // sa evaæ j¤ÃnabalÃdhÃnaprÃpta÷ samÃdhij¤ÃnabalabhÃvanÃbhinirh­tayà buddhyà mahatopÃyapraj¤ÃbalÃdhÃnena saæsÃramukhaæ cÃdarÓayati / nirvÃïasatatÃÓayaÓca bhavati / mahÃparivÃrapariv­taÓca bhavati / satatasamitaæ ca cittavivekapratilabdho bhavati / traidhÃtukopapattiæ ca praïidhÃnavaÓenÃbhinirharati sattvaparipÃcanÃrtham / na ca lokado«airlipyate / ÓÃntapraÓÃntopaÓÃntaÓca bhavati / upÃyena ca jvalati / jvalaæÓca na dahate / saævartate ca buddhaj¤Ãnena / vivartate ca ÓrÃvakapratyekabuddhabhÆmibhyÃm / buddhaj¤Ãnavi«ayakoÓaprÃptaÓca bhavati / mÃravi«ayagataÓca d­Óyate / caturmÃrapathasamatikrÃntaÓca bhavati / mÃravi«ayagocaraæ cÃdarÓayati / sarvatÅrthyÃyatanopagataÓca d­Óyate / buddhatÅrthyÃyatanÃnuts­«ÂÃÓayaÓca bhavati / sarvalokakriyÃnugataÓca d­Óyate / lokottaradharmagatisamavasaraïaÓca bhavati / sarvadevanÃgayak«agandharvÃsuragaru¬akinnaramahoragamanu«yÃmanu«yaÓakrabrahmalokapÃlÃtirekavyÆhÃlaækÃraviÂhapanÃprÃptaÓca bhavati / sarvabuddhadharmatimanasikÃraæ ca na vijahÃti // tasyaivaæ j¤ÃnasamanvÃgatasya asyÃæ saptasyÃæ dÆraægamÃyÃæ bodhisattvabhÆmau sthitasya bodhisattvasya bahavo buddhà ÃbhÃsamÃgacchanti ... / tÃæÓca tathÃgatÃnarhata÷ samyaksaæbuddhÃn paryupÃsate / te«Ãæ ca sakÃÓÃdgauravacitrÅkÃreïa satk­tya dharmadeÓanÃæ Ó­ïoti, udg­hïÃti dhÃrayati / Órutvà ca yathÃvatsamÃpattipraj¤Ãj¤ÃnÃlokena prayujyate / pratipattitaÓcÃdhÃrayati / ÓÃsanasaædhÃrakaÓca bhavati te«Ãæ buddhÃnÃæ mahÃtmanÃm / asaæhÃryaÓca sarvaÓrÃvakapratyekabuddhÃbhisamayaparip­cchÃsu / tasya bhÆyasyà mÃtrayà sattvÃnugrahÃya gambhÅradharmak«ÃntirviÓuddhyati / tasya ... anekÃn kalpÃæstÃni kuÓalamÆlÃnyuttapyante, pariÓuddhyanti, karmaïyÃni ca bhavanti, paryavadÃnaæ cÃgacchanti / anekÃni kalpaÓatÃni ... anekÃni kalpakoÂiniyutaÓatasahasrÃïi tÃni kuÓalamÆlÃnyuttapyante, pariÓuddhyanti, karmaïyÃni ca bhavanti, paryavadÃnaæ cÃgacchanti / tadyathÃpi nÃma bho jinaputrÃ÷ tadeva jÃtarÆpaæ sarvaratnapratyuptaæ bhÆyasyà mÃtrayottaptataraæ bhavati, prabhÃsvarataraæ bhavati, asaæhÃryataraæ ca bhavatyanyÃbhyo bhÆ«aïavik­tibhya÷, evameva bho jinaputrÃ÷ ... tÃni kuÓalamÆlÃnyupÃyapraj¤Ãj¤ÃnÃbhinirh­tÃni bhÆyasyà mÃtrayottaptatarÃïi (##) bhavanti prabhÃsvaratarÃïi, paryavadÃtatarÃïi asaæhÃryatarÃïi ca bhavanti sarvaÓrÃvakapratyekabuddhai÷ / tadyathÃpi nÃma bho jinaputrÃ÷ sÆryÃbhà asaæhÃryà bhavanti sarvajyotirgaïacandrÃbhÃbhiÓcatur«u mahÃdvÅpe«u, sarvasnehagatÃni bhÆyastvena pariÓo«ayanti, sarvaÓasyÃni paripÃcayanti, evameva bho jinaputrà ... tÃni kuÓalamÆlÃnyasaæhÃryÃïi bhavanti sarvaÓrÃvakapratyekabuddhai÷, caturviparyÃsagatÃni ca sarvakleÓasnehagatÃni bhÆyastvena pariÓo«ayanti / kle«ÃvilÃni ca sarvasaætÃnÃni paripÃcayanti / tasya daÓabhya÷ pÃramitÃbhya upÃyakauÓalyapÃramità atiriktatamà bhavati, na ca pariÓe«Ã na samudÃgacchati yathÃbalaæ yathÃbhajamÃnam / iyaæ bho jinaputrà bodhisattvasya dÆraægamà nÃma saptamÅ bodhisattvabhÆmi÷ samÃsanirdeÓata÷, yasyÃæ prati«Âhito bodhisattvo bhÆyastvena vaÓavartÅ bhavati devarÃja÷ k­tÅ prabhu÷ sattvÃnÃmabhisamayaj¤ÃnopasaæhÃre«vaparyanta÷ sarvaÓrÃvakapratyekabuddhaparip­cchÃsu kuÓala÷ sattvÃnniyÃmamavakrÃmayitum / yacca kicit ... // dÆraægamà nÃma saptamÅ bhÆmi÷ // (##) 8 acalà nÃma a«ÂamÅ bhÆmi÷ / vajragarbho bodhisattva Ãha - yo 'yaæ bhavanto jinaputrà bodhisattva÷ saptasu bodhisattvabhÆmi«u suk­tavicaya÷ praj¤opÃyÃbhyÃæ supariÓodhitamÃrga÷ susaæbh­tasaæbhÃra÷ suparibaddhamahÃpraïidhÃna÷ adhi«ÂhitatathÃgatÃdhi«ÂhÃna÷ svakuÓalamÆlabalÃdhÃnaprÃpta÷ tathÃgatabalavaiÓÃradyÃveïikabuddhadharmÃnugatasaæj¤ÃmanasikÃra÷ supariÓodhitÃdhyÃÓayasaækalpa puïyaj¤ÃnabalÃbhyudgata÷ mahÃkaruïÃk­pÃbhyÃæ sarvasattvÃnuts­«Âaprayoga÷ apramÃïaj¤ÃnapathÃnugata÷, sa sarvadharmÃïÃmÃdyanutpannatÃæ ca yathÃbhÆtamavatarati / ajÃtatÃæ ca alak«aïatÃæ ca asaæbhÆtatÃæ ca avinÃÓitÃæ ca ani«ÂhitatÃæ ca aprav­ttitÃæ ca anabhiniv­ttitÃæ ca abhÃvasvabhÃvatÃæ ca ÃdimadhyaparyavasÃnasamatÃæ ca tathatÃvikalpasarvaj¤aj¤ÃnapraveÓatÃæ ca sarvadharmÃïÃæ yathÃbhÆtamavatarati / sa sarvaÓaÓcittamanovij¤Ãnavikalpasaæj¤Ãpagato 'navag­hÅtÃkÃÓasamo 'bhyavakÃÓaprak­tito 'vatÅrïo 'nutpattikadharmak«ÃntiprÃpta ityucyate // tatra bhavanto jinaputrà evaæ k«ÃntisamanvÃgato bodhisattva÷ sahapratilambhÃdacalÃyà bodhisattvabhÆmergambhÅraæ bodhisattvavihÃramanuprÃpto bhavati durÃj¤Ãtamasaæbhinnaæ sarvanimittÃpagataæ sarvasaæj¤ÃgrahavyÃv­ttamapramÃïamasaæhÃryaæ sarvaÓrÃvakapratyekabuddhai÷ sarvavivekÃbhimukhÅbhÆtam / tadyathÃpi nÃma bhavanto jinaputrà bhik«ur­ddhimÃæÓcetovaÓipÃramitÃprÃpto 'nupÆrveïa navamaæ nirodhaæ samÃpanna÷ sarve¤jitamanyanÃspanditavikalpÃpagato bhavati, evameva bhavanto jinaputrà bodhisattvo 'syà a«Âamyà acalÃyà bodhisattvabhÆme÷ sahapratilambhÃtsarvÃbhogavigato 'nÃbhogadharmatÃprÃpta÷ kÃyavÃkcittautsukyÃpagata÷ sarve¤jitamanyanÃspanditavikalpÃpagato vipÃkadharmatÃvasthito bhavati / tadyathÃpi nÃma bho jinaputrÃ÷ puru«a÷ supta÷ svapnÃntaragato mahaughaprÃptamÃtmÃnaæ saæjÃnÅte / sa tatra mahadvyÃyÃmautsukyamÃrabhetottaraïÃya / sa tenaiva mahatà vyÃyÃmautsukyena vibudhyeta / samanantaravibuddhaÓca vyÃyÃmautsukyabhayÃpagato bhavet / evameva bho jinaputrà bodhisattvaÓcaturmahaughaprÃptaæ sattvakÃyaæ saæjÃnÃna uttaraïÃbhiprÃya÷ sarvaj¤aj¤ÃnÃbhisaæbodhÃya mahadvyÃyÃmautsukyamÃrabhate / sa mahÃvÅryÃrambhaprÃpta÷ samanantaramanuprÃpta imÃmacalÃæ bodhisattvabhÆmiæ sarvÃbhogavigato bhavati / tasya sarveïa sarvaæ dvayasamudÃcÃro và nimittasamudÃcÃro và nÃbhÃsÅbhavati / tadyathÃpi nÃma bho jinaputrà brahmalokopapattisthita÷ kÃmÃvacarÃn kleÓÃn na samudÃcarati, evameva bho jinaputrà bodhisattvo 'calÃyÃæ bodhisattvabhÆmau sthita÷ sarvacittamanovij¤ÃnasamudÃcÃrÃnna samudÃcarati / sarvabuddhasamudÃcÃramapi ... bodhisamudÃcÃramapi ... bodhisattvasamudÃcÃramapi ... pratyekabuddhasamudÃcÃramapi ... ÓrÃvakasamudÃcÃramapi ... nirvÃïasamudÃcÃramapi ... arhatsamudÃcÃramapi ... anÃgÃmisamudÃcÃramapi ... nirvÃïasamudÃcÃramapi ... arhatsamudÃcÃramapi ... anÃgÃmisamudÃcÃramapi ... sak­dÃgÃmisamudÃcÃramapi ... srotaÃpannasamudÃcÃramapi na samudÃcarati / ka÷ punarvÃdo laukikÃn samudÃcÃrÃn samudÃcari«yatÅti // (##) tasya khalu bho jinaputra bodhisattvasya evamimÃmacalÃæ bodhisattvabhÆmimanugatasya pÆrvapraïidhÃnabalÃdhÃnasthitasya buddhà bhagavantastasmin dharmamukhasrotasi tathÃgataj¤ÃnopasaæhÃraæ kurvanti / evaæ cainaæ bruvanti - sÃdhu sÃdhu kulaputra / e«Ã paramÃrthak«ÃntirbuddhadharmÃnugamÃya / api tu khalu puna÷ kulaputra yà asmÃkaæ daÓabalacaturvaiÓÃradyabuddhadharmasam­ddhi÷, sà tava nÃsti / tasyà buddhadharmasam­ddhe÷ parye«aïÃya abhiyogaæ kuru, vÅryamÃrabhasva / etadeva k«Ãntimukhaæ monmok«Å÷ / api tu khalu puna÷ kulaputra kiæcÃpi tvayaivaæ ÓÃntavimok«avihÃro 'nuprÃpta÷, imÃn punaraÓÃntÃnapraÓÃntÃn bÃlap­thagjanÃn nÃnÃkleÓasamudÃcÃraprÃptÃn vividhavitarkopahatamÃnasÃn samanvÃhara, apek«asva / api tu khalu puna÷ kulaputra pÆrvapraïidhÃnamanusmara sattvÃrthasaæprÃpaïaæ j¤ÃnamukhÃcintyatÃæ ca / api tu khalu puna÷ kulaputra e«Ã sarvadharmÃïÃæ dharmatà / utpÃdÃdvà tathÃgatÃnÃmanutpÃdÃdvà sthitaivai«Ã dharmatà dharmadhÃtusthiti÷ yadidaæ sarvadharmaÓÆnyatà sarvadharmÃnupalabdhi÷ / naitayà tathÃgatà eva kevalaæ prabhÃvyante, sarvaÓrÃvakapratyekabuddhà api hyetÃmavikalpadharmatÃmanuprÃpnuvanti / api tu khalu puna÷ kulaputra prek«asva tÃvat tvamasmÃkaæ kÃyÃpramÃïatÃæ ca j¤ÃnÃpramÃïatÃæ ca buddhak«etrÃpramÃïatÃæ ca j¤ÃnÃbhinirhÃrÃpramÃïatÃæ ca prabhÃmaï¬alÃpramÃïatÃæ ca svarÃÇgaviÓuddhyapramÃïatÃæ ca / tathaiva tvamapyabhinirhÃramutpÃdaya / api tu khalu puna÷ kulaputra ekastve«a Ãloko yo 'yaæ sarvadharmanirvikalpÃloka÷ / Åd­ÓÃstu kulaputra dharmÃlokÃstathÃgatÃnÃmaparyantagatà aparyantak­tà aparyantabaddhÃ÷, ye«Ãæ saækhyà nÃsti, gaïanà pramÃïamupani«adaupamyaæ nÃsti, te«ÃmadhigamÃya abhinirhÃramutpÃdaya / api tu khalu puna÷ kulaputra prek«asva tÃvaddaÓasu dik«u apramÃïak«etratÃæ ca apramÃïasattvatÃæ ca apramÃïadharmavibhaktitÃæ ca / tatsarvamanugaïaya / yathÃvattayà abhinirhÃramutpÃdaya / iti hi bho jinaputra te buddhà bhagavanta evaæbhÆmyanugatasya bodhisattvasya evaæ pramukhÃnyaprameyÃïyasaækhyeyÃni j¤ÃnÃbhinirhÃramukhÃnyupasaæharanti, yairj¤ÃnÃbhinirhÃramukhairbodhisattvo 'pramÃïaj¤Ãnavibhaktito 'bhinirhÃrakarmÃbhini«pÃdayati // ÃrocayÃmi te bho jinaputra, prativedayÃmi / te cedbuddhà bhagavantastaæ bodhisattvamevaæ sarvaj¤aj¤ÃnÃbhinirhÃramukhe«u nÃvatÃrayeyu÷, tadevÃsya parinirvÃïaæ bhavetsarvasattvakÃryapratiprasrabdhiÓca / tena khalu punarbuddhà bhagavantastasya bodhisattvasya tÃvadapramÃïaæ j¤ÃnÃbhinirhÃrakarmopasaæharanti, yasyaikak«aïÃbhinirh­tasya j¤ÃnÃbhinirhÃrakarmaïa÷ sa pÆrvaka÷ prathamacittotpÃdamupÃdÃya yÃvatsaptamÅæ bhÆmiprati«ÂhÃmupÃgata Ãrambha÷ ÓatatamÅmapi kalÃæ nopeti, sahasratamÅmapi, ÓatasahasratamÅmapi ... peyÃlaæ ... koÂÅniyutaÓatasahasratamÅmapi kalÃæ nopeti, saækhyÃmapi, gaïanÃmapi, upamÃmapi, upanisÃmapi, yÃvadaupamyamapi na k«amate / tatkasya heto÷? tathà hi bho jinaputra pÆrvamekakÃyÃbhinirhÃratayà caryÃbhinirhÃro 'bhÆt / imÃæ punarbhÆmiæ samÃrƬhasya bodhisattvasya apramÃïakÃyavibhaktito bodhisattvacaryÃbalaæ samudÃgacchati / apramÃïagho«ÃbhinirhÃrata÷ apramÃïaj¤ÃnÃbhinirhÃrata÷ apramÃïopapattyabhinirhÃrata÷ apramÃïak«etrapariÓodhanata÷ apramÃïasattvaparipÃcanata÷ (##) apramÃïabuddhapÆjopasthÃnata÷ apramÃïadharmakÃyÃnubodhata÷ apramÃïÃbhij¤ÃbalÃdhÃnÃbhinirhÃrata÷ apramÃïapar«anmaï¬alavibhaktyabhinirhÃrataÓca apramÃïÃnugatena kÃyavÃÇmanaskarmÃbhinirhÃreïa sarvabodhisattvacaryÃbalaæ samudÃgacchatyavicÃlyayogena / tadyathÃpi nÃma bho jinaputra mahÃsamudragÃmÅ poto 'prÃpto mahÃsamudraæ sÃbhogavÃhano bhavati / sa eva samanantaramanuprÃpto mahÃsamudramanÃbhogavÃhano vÃtamaï¬alÅpraïÅto yadekadivasena mahÃsamudre kramate, tatsarvasÃbhogavÃhanatayà na Óakyaæ var«aÓatenÃpi tÃvadaprameyamanuprÃptum / evameva bho jinaputra bodhisattva÷ susaæbh­tamahÃkuÓalamÆlasaæbhÃro mahÃyÃnasamudÃgamÃbhirƬho mahÃbodhisattvacaryÃsÃgaramanuprÃpto yadekamuhÆrtena j¤ÃnÃnÃbhogatayà sarvaj¤aj¤ÃnenÃkramati, tanna Óakyaæ pÆrvakeïa sÃbhogakarmaïà kalpaÓatasahasreïÃpi tÃvadaprameyamanuprÃptum // tatra bho jinaputra bodhisattvo '«ÂamÅæ bodhisattvabhÆmimanuprÃpto mahatyà upÃyakauÓalyaj¤ÃnÃbhinirhÃrÃnÃbhogapras­tayà bodhisattvabuddhyà sarvaj¤aj¤Ãnaæ vicÃrayan lokadhÃtusaæbhavaæ ca vicÃrayati, lokadhÃtuvibhavaæ ca vicÃrayati / sa yathà ca loka÷ saævartate, taæ ca prajÃnÃti / yathà ca loko vivartate, ... / yena ca karmopacayena loka÷ saævartate, ... / yena ca karmak«ayeïa loko vivartate, ... / yÃvatkÃlaæ ca loka÷ saævartate, ... / yÃvatkÃlaæ ca loko vivartate, ... / yÃvatkÃlaæ ca lokaæ saæv­ttasti«Âhati, ... / yÃvatkÃlaæ ca loko viv­ttasti«Âhati, taæ ca prajÃnÃti sarvatra cÃnavaÓe«ata÷ / sa p­thivÅdhÃtuparÅttatÃæ ca prajÃnÃti mahadgatatÃæ ca ... apramÃïatÃæ ca ... vibhaktitÃæ ca prajÃnÃti / abdhÃtu ... / tejodhÃtu ... / vÃyudhÃtu ... / sa paramÃïuraja÷sÆk«matÃæ ca prajÃnÃti, mahadgatatÃæ ca apramÃïatÃæ ca vibhaktitÃæ ca prajÃnÃti / apramÃïaparamÃïurajovibhaktikauÓalyaæ ca prajÃnÃti / asyÃæ ca lokadhÃtau yÃvanti p­thivÅdhÃto÷ paramÃïurajÃæsi tÃni prajÃnÃti / yÃvanti abdhÃto÷ ... / tejodhÃto÷ ... / vÃyudhÃto÷ ... / yÃvantyo ratnavibhaktayo yÃvanti ca ratnaparamÃïurajÃæsi tÃni prajÃnÃti / sattvakÃya ... / k«etrakÃya ... / sa sattvÃnÃæ kÃyaudÃrikatÃæ ca kÃyasÆk«matÃæ ca kÃyavibhaktitÃæ ca prajÃnÃti / yÃvanti paramÃïurajÃæsi saæbhÆtÃni nairayikakÃyÃÓrayatastÃni prajÃnÃti / tiryagyonikÃyÃÓrayata÷ ... / ... yamalokakÃyÃÓrayata÷ ... / ... asuralokakÃyÃÓrayata÷ ... . / devalokakÃyÃÓrayata÷ ... . / manu«yalokakÃyÃÓrayata÷ ... . / sa evaæ paramÃïuraja÷prabhedaj¤ÃnÃvatÅrïa÷ kÃmadhÃtusaævartaæ ca prajÃnÃti / rÆpadhÃtuvivartaæ ... / ÃrÆpyadhÃtuvivartaæ ca prajÃnÃti / rÆpadhÃtuparÅttatÃæ ... . ÃrÆpyadhÃtuparÅttatÃæ ... / ÃmadhÃtuparÅttatÃæ ca mahadgatatÃæ ca apramÃïatÃæ ca vibhaktitÃæ ca prajÃnÃti / rÆpadhÃtuparÅttatÃæ ... ÃrÆpyadhÃtuparÅttataæ ... / kÃmadhÃtuparÅttatÃæ ca mahadgatatÃæ ca apramÃïatÃæ ca vibhaktitÃæ ca prajÃnÃti / rÆpadhÃtvÃrÆpyadhÃtuparÅttatÃæ ... / traidhÃtukavicÃraj¤ÃnÃnugame svabhinirh­taj¤ÃnÃloka÷ sattvakÃyaprabhedaj¤ÃnakuÓala÷ k«etrakÃyavibhÃgaj¤ÃnakuÓalaÓca sattvopapattyÃyatanÃbhinirhÃre buddhiæ cÃrayati / sa yÃd­ÓÅ sattvÃnÃmupapattiÓca kÃyasamudÃgamaÓca, tÃd­Óameva svakÃyamadhiti«Âhati sattvaparipÃcanÃya / sa ekÃmapi trisÃhasramahÃsÃhasrÃæ lokadhÃtuæ (##) spharitvà sattvÃnÃæ svakÃyaæ vibhaktyadhimukti«u tathatvÃyopapattaye 'bhinirharati pratibhÃsaj¤ÃnÃnugamanatayà (yathà sattvÃ÷ paripÃkaæ gacchantyanuttarasamyaksaæbodhivimuktaye) / evaæ dve và tisro và catasro và pa¤ca và daÓa và viæÓatirvà triæÓadvà catvÃriæÓadvà pa¤cÃÓadvà Óataæ và yÃvadanabhilÃpyà api trisÃhasramahÃsÃhasrà lokadhÃtÆ÷ spharitvà sattvÃnÃæ svakÃyaæ ... peyÃlaæ ... pratibhÃsaj¤ÃnÃnugamanatayà / sa evaæj¤ÃnasamanvÃgato 'syÃæ bhÆmau suprati«Âhita ekabuddhak«etrÃcca na calati, anabhilÃpye«u buddhak«etre«u tathÃgatapar«anmaï¬ale«u ca pratibhÃsaprÃpto bhavati // yÃd­ÓÅ sattvÃnÃæ kÃyavibhaktiÓca varïaliÇgasaæsthÃnÃrohapariïÃhÃdhimuktyadhyÃÓayaÓca te«u buddhak«etre«u te«u ca par«anmaï¬ale«u tatra tatra tathà tathà svakÃyamÃdarÓayati / sa Óramaïapar«anmaï¬ale«u ÓramaïavarïarÆpamÃdarÓayati / brÃhmaïapar«anmaï¬ale«u brÃhmaïavarïarÆpamÃdarÓayati / k«atriya ... / vaiÓya ... / ÓÆdra ... / g­hapati ... / cÃturmahÃrÃjika ... / trÃyastriæÓa ... / evaæ yÃma ... / tu«ita ... / nirmÃïarati ... / paranirmitavaÓavarti ... / mÃra ... / brahma ... / yÃvadakani«Âha ... / ÓrÃvakavaineyikÃnÃæ sattvÃnÃæ ÓrÃvakakÃyavarïarÆpamÃdarÓayati / pratyekabuddhavaineyikÃnÃæ sattvÃnÃæ pratyekabuddhakÃyavarïarÆpamÃdarÓayati / bodhisattva ... / tathÃgata ... / iti hi bho jinaputra yÃvanto 'nabhilÃpye«u buddhak«etre«u sattvÃnÃmupapattyÃyatanÃdhimuktiprasarÃste«u tathatvÃya svakÃyavibhaktimÃdarÓayati // sa sarvakÃyavikalpÃpagata÷ kÃyasamatÃprÃpta÷ (taccÃsya kÃyasaædarÓanamak«Æïamavandhyaæ ca sattvaparipÃkavinayÃya) sa sattvakÃyaæ ca prajÃnÃti / k«etrakÃyaæ ca ... / karmavipÃkakÃyaæ ca ... / ÓrÃvakakÃyaæ ca ... / pratyekabuddhakÃyaæ ca ... / bodhisattvakÃyaæ ca ... / tathÃgatakÃyaæ ca ... / j¤ÃnakÃyaæ ca ... / dharmakÃyaæ ca ... / ÃkÃÓakÃyaæ ca prajÃnÃti / sa sattvÃnÃæ cittÃÓayÃbhinirhÃramÃj¤Ãya yathÃkÃlaparipÃkavinayÃnatikramÃdÃkÃÇk«an sattvakÃyaæ svakÃyamadhiti«Âhati / evaæ k«etrakÃyaæ karmavipÃkakÃyaæ ... ÃtmakÃyamadhiti«Âhati / sa sattvÃnÃæ cittÃÓayÃbhinirhÃramÃj¤Ãya yaæ yameva kÃyaæ yasmin yasmin kÃye ÃkÃÇk«ati, taæ tameva kÃyaæ tasmin tasmin kÃye (svakÃyaæ) adhiti«Âhati / sa sattvakÃyÃnÃæ karmakÃyatÃæ ca prajÃnÃti / vipÃkakÃyatÃæ ca ... / kleÓakÃyatÃæ ca ... / rÆpakÃyatÃæ ca ... / ÃrÆpyakÃyatÃæ ca prajÃnÃti / k«etrakÃyÃnÃæ parÅttatÃæ ca prajÃnÃti, mahadgatatÃæ ca apramÃïatÃæ ca saækli«ÂatÃæ ca viÓuddhatÃæ ca vyatyastatÃæ ca adhomÆrdhatÃæ ca samatalatÃæ ca samavasaraïatÃæ ca digjÃlavibhÃgatÃæ ca prajÃnÃti / karmavipÃkakÃyÃnÃæ vibhaktisaæketaæ prajÃnÃti / evaæ ÓrÃvakÃkÃyÃnÃæ pratyekabuddhakÃyÃnÃæ bodhisattvakÃyÃnÃæ vibhaktisaæketaæ prajÃnÃti / tathÃgatakÃyÃnÃmabhisaæbodhikÃyatÃæ ca prajÃnÃti / praïidhÃnakÃyatÃæ ca ... / nirmÃïakÃyatÃæ ca / adhi«ÂhÃnakÃyatÃæ ca / rÆpalak«aïÃnuvya¤janavicitrÃlaækÃrakÃyatÃæ ca / prabhÃkÃyatÃæ ca / manomayakÃyatÃæ ca / puïyakÃyatÃæ ca / j¤ÃnakÃyatÃæ ca / dharmakÃyatÃæ ca prajÃnÃti / j¤ÃnakÃyÃnÃæ suvicÃritatÃæ ca prajÃnÃti / yathÃvannistÅraïatÃæ ca phalaprayogasaæg­hÅtatÃæ (##) ca laukikalokottaravibhÃgatÃæ ca triyÃïavyavasthÃnatÃæ ca sÃdhÃraïÃsÃdhÃraïatÃæ ca nairyÃïikÃnairyÃïikatÃæ ca Óaik«ÃÓaik«atÃæ ca prajÃnÃti / dharmakÃyÃnÃæ samatÃæ ca prajÃnÃti / avikopanatÃæ ca avasthÃnasaæketasaæv­ttivyavasthÃnatÃæ ca sattvÃsattvadharmavyavasthÃnatÃæ ca buddhadharmÃryasaæghavyavasthÃnatÃæ ca prajÃnÃti / ÃkÃÓakÃyÃnÃmapramÃïatÃæ ca sarvatrÃnugatatÃæ ca aÓarÅratÃæ ca avitathÃnantatÃæ ca rÆpakÃyÃbhivyaktitÃæ ca prajÃnÃti // sa evaæ kÃyaj¤ÃnÃbhinirhÃraprÃpto vaÓavartÅ bhavati sarvasattve«u / ÃyurvaÓitÃæ ca pratilabhate 'nabhilÃpyÃnabhilÃpyakalpÃyu÷pramÃïÃdhi«ÂhÃnatayà / cetovaÓitÃæ ca pratilabhate 'pramÃïÃsaækhyeyasamÃdhinidhyaptij¤ÃnapraveÓatayà / pari«kÃravaÓitÃæ ca sarvalokadhÃtvanekavyÆhÃlaækÃrapratimaï¬itÃdhi«ÂhÃnasaædarÓanatayà / karmavaÓitÃæ ca yathÃkÃlaæ karmavipÃkÃdhi«ÂhÃnasaædarÓanatayà / upapattivaÓitÃæ ca sarvalokadhÃtÆpapattisaædarÓanatayà adhimuktisaædarÓanatayà sarvalokadhÃtubuddhapratipÆrïasaædarÓanatayà praïidhÃnasaædarÓanatayà yathe«Âabuddhak«etrakÃlÃbhisaæbodhisaædarÓanatayà ­ddhisaædarÓanatayà sarvabuddhak«etra-­ddhivikurvaïasaædarÓanatayà dharmasaædarÓanatayà anantamadhyadharmamukhÃlokasaædarÓanatayà j¤ÃnasaædarÓanatayà tathÃgatabalavaiÓÃradyÃveïikabuddhadharmalak«aïÃnuvya¤janÃbhisaæbodhisaædarÓanatayà // sa ÃsÃæ daÓÃnÃæ bodhisattvavaÓitÃnÃæ sahapratilambhena acintyaj¤ÃnÅ ca bhavati atulyaj¤ÃnÅ ca aprameyaj¤ÃnÅ ca vipulaj¤ÃnÅ ca asaæhÃryaj¤ÃnÅ ca bhavati / tasyaivaæbhÆmyanugatasya evaæ j¤ÃnasamanvÃgatasya atyantÃgavadya÷ kÃyakarmasamudÃcÃra÷ pravartate, atyantÃnavadyaÓca vÃk ... / atyantÃnavadyaÓca mana÷samudÃcÃra÷ pravartate / j¤ÃnapÆrvaægamo j¤ÃnÃnuparivartÅ praj¤ÃpÃramitÃdhipateyo mahÃkaruïÃpÆrvaka upÃyakauÓalyasuvibhakta÷ praïidhÃnasvabhinirh­tastathÃgatÃdhi«ÂhÃnasvadhi«Âhito 'pratiprasrabdhasattvÃrthaprayogo 'paryantalokadhÃtuvibhaktigata÷ / samÃsato bho jinaputra bodhisattvasya imÃmacalÃæ bodhisattvabhÆmimanuprÃptasya sarvabuddhadharmasamudÃnayanÃya kÃyavÃÇmanaskarmasamudÃcÃra÷ pravartate / sa evamimÃmacalÃæ bodhisattvabhÆmimanuprÃpta÷ suprati«ÂhitÃÓayabalaÓca bhavati sarvakleÓasamudÃcÃrÃpagatatvÃt / suprati«ÂhitÃdhyÃÓayabalaÓca bhavati mÃrgÃvipravÃsitatvÃt / mahÃkaruïÃbalasuprati«ÂhitaÓca bhavati sattvÃrthÃnutsargatvÃt / mahÃmaitrÅbala ... sarvajagatparitrÃïatvÃt / dhÃraïÅbala ... asaæpramo«adharmatvÃt / pratibhÃnabala ... sarvabuddhadharmapravicayavibhÃgakuÓalatvÃt / abhij¤Ãbala ... aparyantalokadhÃtucaryÃvibhÃgakuÓalatvÃt / praïidhÃnabala ... sarvabodhisattvakriyÃnutsargatvÃt / pÃramitÃbala ... sarvabuddhadharmasamudÃnayanatvÃt / tathÃgatÃdhi«ÂhÃnabala ... sarvÃkÃrasarvaj¤ÃnÃbhimukhatvÃt / sa evaæbalÃdhÃnaprÃpta÷ sarvakriyÃÓca saædarÓayati, sarvakriyÃsu ca anavadyo bhavatyanupaliptaÓca // iyaæ bho jinaputra bodhisattvasya a«ÂamÅ j¤ÃnabhÆmiracaletyucyate 'saæhÃryatvÃt / avivartyabhÆmirityucyate j¤ÃnÃvivartyatvÃt / durÃsadabhÆmirityucyate sarvajagaddurj¤ÃnatvÃt / kumÃrabhÆmirityucyate (##) anavadyatvÃt / janmabhÆmirityucyate yathÃbhiprÃyavaÓavartitvÃt / parini«pannabhÆmirityucyate apuna÷kÃryatvÃt / parini«ÂhitabhÆmirityucyate / suk­taj¤ÃnavicayatvÃt / nirmÃïabhÆmirityucyate svabhinirh­tapraïidhÃnatvÃt / adhi«ÂhÃnabhÆmirityucyate / parÃvikopanatvÃt / anÃbhogabhÆmirityucyate pÆrvÃntÃbhinirh­tatvÃt // evaæ j¤Ãnasvabhinirh­ta÷ khalu punarbho jinaputra bodhisattvo buddhagotrÃnugato buddhaguïaprabhÃvabhÃsitastathÃgateryÃpathacaryÃcÃritrÃnugato buddhavi«ayÃbhimukha÷ satatasamitaæ svadhi«ÂhitatathÃgatÃdhi«ÂhÃnaÓca bhavati ÓakrabrahmalokapÃlapratyudgataÓca vajrapÃïisatatÃnubaddhaÓca samÃdhibalÃnuts­«ÂaÓca ca apramÃïakÃyavibhaktyabhinirh­taÓca sarvakÃyacaryÃbalopagataÓca mahÃbhij¤ÃvipÃkaparini«pannaÓca anantasamÃdhivaÓavartÅ ca apramÃïavyÃkaraïapratye«akaÓca yathÃparipavakkajagadabhisaæbodhinidarÓakaÓca bhavati / sa evaæ j¤ÃnabhÆmyanugato mahÃyÃnamaï¬alÃnupravi«Âa÷ suvicÃritamahÃj¤ÃnÃbhij¤a÷ satatasamitaæ pramuktapraj¤ÃlokaraÓmirasaÇgadharmadhÃtupathÃvatÅrïo lokadhÃtupathavibhaktikovida÷ sarvÃkÃraguïasaædarÓaka÷ svacittotpÃdavaÓavartÅ pÆrvÃntÃparÃntasuvicitaj¤Ãna÷ sarvamÃrapathÃvartanavivartanaj¤ÃnÃnugata÷ sarvatathÃgatavi«ayagocarÃnupravi«Âo 'paryantalokadhÃtuprasare«u bodhisattvacaryÃæ caratyapratyudÃvartyayogena / tata ucyate bodhisattvo 'calÃæ bodhisattvabhÆmimanuprÃpta iti // tatra bho jinaputra acalÃæ bodhisattvabhÆmimanuprÃpto bodhisattva÷ satatasamitamaparyantatathÃgatadarÓanÃvirahito bhavati samÃdhibalasvabhinirh­tatvÃt / audÃrikaæ buddhadarÓanapÆjopasthÃnaæ nots­jati / sa ekaikasmin kalpe ekaikasmin lokadhÃtuprasare anekÃn buddhÃn, anekÃni buddhaÓatÃni ... peyÃlaæ ... anekÃni buddhakoÂÅnayutaÓatasahasrÃïi satkaroti gurukaroti mÃnayati pÆjayati sarvÃkÃrapÆjÃbhinirhÃraæ copasaæharati / tÃæÓca tathÃgatÃn paryupÃste, lokadhÃtuvibhaktipÆrvakaæ ca dharmÃlokopasaæhÃraæ pratÅcchati / sa bhÆyasyà mÃtrayà tathÃgatadharmakoÓaprÃpto 'saæhÃryo bhavati lokadhÃtuparip­cchÃnirdeÓe«u / tÃni cÃsya kuÓalamÆlÃnyanekÃn kalpÃnuttapyante ... / tadyathÃpi nÃma bho jinaputra tadeva jÃtarÆpaæ suparini«Âhitaæ kuÓalena karmÃreïa suparikarmak­taæ jambÆdvÅpasvÃmina÷ kaïÂhe Óirasi và ÃbaddhamasaæhÃryaæ bhavati sarvajambÆdvÅpakÃnÃæ sattvÃnÃmÃbharaïavik­tai÷, evameva bho jinaputra asyÃmacalÃyÃæ bodhisattvabhÆmau sthitasya bodhisattvasya tÃni kuÓalamÆlÃnyasaæhÃryÃïi bhavanti sarvaÓrÃvakapratyekabuddhairyÃvatsaptamÅbhÆmisthitaiÓca bodhisattvai÷ / imÃæ ca bhÆmimanugatasya bodhisattvasya mahatÅ praj¤Ãj¤Ãnaprabhà sattvÃnÃæ kleÓatamÃæsi praÓamayati suvibhaktaj¤ÃnamukhÃbhinirhÃratayà / tadyathÃpi nÃma bho jinaputra sÃhasriko mahÃbrahmà sÃhasralokadhÃtuæ (##) maitryà spharitvà prabhayÃvabhÃsayati, evameva bho jinaputra bodhisattvo 'syÃmacalÃyÃæ bodhisattvabhÆmau sthito yÃvaddaÓabuddhak«etraÓatasahasraparamÃïuraja÷samÃn lokadhÃtÆn mahatà maitryavabhÃsena spharitvà sattvÃnÃæ kleÓaparidÃhÃnanupÆrveïa praÓamayati, ÃÓrayÃæÓca prahlÃdayati / tasya daÓabhya÷ pÃramitÃbhya÷ praïidhÃnapÃramità atiriktatamà bhavati, na ca pariÓe«Ãsu na samudÃgacchati yathÃbalaæ yathÃbhajamÃnam / iyaæ bhavanto jinaputrà bodhisattvasya acalà nÃma a«ÂamÅ bodhisattvabhÆmi÷ samÃsanirdeÓata÷ / vistaraÓa÷ punaraparyantakalpanirdeÓani«ÂhÃto 'nugantavyà / yasyÃæ prati«Âhito bodhisattvo bhÆyastvena mahÃbrahmà bhavati sÃhasrÃdhipati÷ / abhibhÆranabhibhÆto 'nvarthadarÓÅ vaÓiprÃpta÷ k­tÅ prabhu÷ sattvÃnÃæ sarvaÓrÃvakapratyekabuddhabodhisattvapÃramitopadeÓopasaæhÃre«u asaæhÃryo lokadhÃtuvibhaktiparip­cchÃnirdeÓe«u / yacca kiæcit ... // acalà nÃma a«ÂamÅ bhÆmi÷ // (##) 9 sÃdhumatÅ nÃma navamÅ bhÆmi÷ / vajragarbho bodhisattva Ãha - yo 'yaæ bhavanto jinaputrà bodhisattva evamapramÃïaj¤eyavicÃritayà buddhyà bhÆyaÓcottarÃn ÓÃntÃn vimok«Ãnadhyavasyan adhyÃlambamÃna÷ bhÆyaÓcottaraæ tathÃgataj¤Ãnaæ susamÃptaæ vicÃrayan tathÃgataguhyÃnupraveÓaæ cÃvataran acintyaj¤ÃnamÃhÃtmyaæ ca pravicinvan dhÃraïÅsamÃdhipravicayaæ ca pariÓodhayan abhij¤Ãvaipulyaæ cÃbhinirharan lokadhÃtuvibhaktiæ cÃnugacchan tathÃgatabalavaiÓÃdyÃveïikabuddhadharmÃsaæhÃryatÃæ ca parikarmayan tathÃgatadharmacakrapravartanav­«abhatÃæ cÃnukramamÃïa÷ mahÃkaruïÃdhi«ÂhÃnapratilambhaæ cÃnuts­jan navamÅæ bodhisattvabhÆmimÃkramati / so 'syÃæ sÃdhumatyÃæ bodhisattvabhÆmau sthita÷ kuÓalÃkuÓalÃvyÃk­tadharmÃbhisaæskÃraæ ca yathÃbhÆtaæ prajÃnÃti / sÃsravÃnÃsravadharmÃbhisaæskÃraæ ca ... / laukikalokottaradharmÃbhisaæskÃraæ ca ... / cintyÃcintyadharmÃbhisaæskÃraæ ca ... / niyatÃniyatadharmÃbhisaæskÃraæ ca ... / ÓrÃvakapratyekabuddhadharmÃbhisaæskÃraæ ca ... / bodhisattvacaryÃdharmÃbhisaæskÃraæ ca ... / tathÃgatabhÆmidharmÃbhisaæskÃraæ ca ... / saæsk­tadharmÃbhisaæskÃraæ ca.. / asaæsk­tadharmÃbhisaæskÃraæ ca yathÃbhÆtaæ prajÃnÃti // sa evaæj¤ÃnÃnugatayà buddhyà sattvacittagahanopacÃraæ ca yathÃbhÆtaæ prajÃnÃti / kleÓagahanopacÃraæ ca ... / karmagahanopacÃraæ ca ... / indriyagahanopacÃraæ ca ... / adhimuktigahanopacÃraæ ca ... / dhÃtugahanopacÃraæ ca ... / ÃÓayÃnuÓayagahanopacÃraæ ca ... / upapattigahanopacÃraæ ca ... / vÃsanÃnusaædhigahanopacÃraæ ca ... / trirÃÓivyavasthÃnagahanopacÃraæ ca yathÃbhÆtaæ prajÃnÃti / sa sattvÃnÃæ cittavaimÃtratÃæ ca yathÃbhÆtaæ prajÃnÃti / cittavicitratÃæ ca cittak«aïalaghuparivartabhaÇgabhaÇgatÃæ ca cittaÓarÅratÃæ ca cittÃnantyasarvata÷prabhÆtatÃæ ca cittaprabhÃsvaratÃæ ca cittasaækleÓani÷kleÓatÃæ ca cittabandhavimok«atÃæ ca cittamÃyÃviÂhapanatÃæ ca cittayathÃgatipratyupasthÃnatÃæ ca yÃvadanekÃni cittanÃnÃtvasahasrÃïi yathÃbhÆtaæ prajÃnÃti / sa kleÓÃnÃæ dÆrÃnugatatÃæ ca yathÃbhÆtaæ prajÃnÃti / prayogÃnantatÃæ ca ... / sahajÃvinirbhÃgatÃæ ca ... / anuÓayaparyutthÃnaikÃrthatÃæ ca ... / cittasaæprayogÃsaæprayogatÃæ ca ... / upapattisaædhiyathÃgatipratyupasthÃnatÃæ ca ... / traidhÃtukavibhaktitÃæ ca ... / t­«ïÃvidyÃd­«ÂiÓalyamÃnamahÃsÃvadyatÃæ ca ... / trividhakarmaïi dÃnÃnupacchedatÃæ ca ... / samÃsato yÃvaccaturaÓÅtikleÓacaritanÃnÃtvasahasrÃnupraveÓatÃæ (##) ca yathÃbhÆtaæ prajÃnÃti / sa karmaïÃæ kuÓalÃkuÓalÃvyÃk­tatÃæ ca ... / vij¤aptyavij¤aptitÃæ ca ... / cittasahajÃvinirbhÃgatÃæ ca ... / svarasak«aïak«ÅïabhaÇgopacayÃvipraïÃÓaphalÃnusaædhitÃæ ca ... / vipÃkavipÃkatÃæ ca ... k­«ïaÓuklÃk­«ïaÓuklÃnekadeÓakarmasamÃdÃnavaimÃtratÃæ ca ... / karmak«etrÃpramÃïatÃæ ca ... / ÃryalaukikapravibhaktitÃæ ca ... / lokottaradharmavyavasthÃnatÃæ ca ... / (sopÃdÃnÃnupÃdÃnatÃæ ca ... / saæsk­tÃsaæsk­tatÃæ ca / ) d­«ÂadharmopapadyÃparaparyÃyavedanÅyatÃæ ca ... / yÃnÃyÃnaniyatÃniyatatÃæ ca ... / samÃsato yÃvaccaturaÓÅtikarmanÃnÃtvasahasrapravibhaktivicayakauÓalyaæ ca yathÃbhÆtaæ prajÃnÃti / sa indriyÃïÃæ m­dumadhyÃdhimÃtratÃæ ca ... / pÆrvÃntÃparÃntasaæbhedÃsaæbhedatÃæ ca ... / udÃramadhyanik­«ÂatÃæ ca ... / kleÓasahajÃvinirbhÃgatÃæ ca ... / yÃnÃyÃnaniyatÃniyatatÃæ ca ... / yathÃparipavkÃparipakvavaineyikatÃæ ca ... / indriyajÃlÃnuparivartanalaghubhaÇganimittagrahaïatÃæ ca ... / indriyÃdhipatyÃnavamardanÅyatÃæ ca ... / vivartyÃvivartyendriyapravibhÃgatÃæ ca ... / dÆrÃnugatasahajÃvinirbhÃganÃnÃtvavimÃtratÃæ ca, samÃsato yÃvadanekÃnÅndriyanÃnÃtvasahasrÃïi prajÃnÃti / so 'dhimuktÅnÃæ m­dumadhyÃdhimÃtratÃæ ca ... yÃvadanekÃnyadhimuktinÃnÃtvasahasrÃïi prajÃnÃti / sa dhÃtÆnÃæ ... . / sa ÃÓayÃnÃæ ... . / so 'nuÓayÃnÃmÃÓayasahajacittasahajatÃæ ca ... . / cittasaæprayogatÃæ ca ... / viprayogavibhÃgadÆrÃnugatatÃæ ca ... / anÃdikÃlÃnuddhaÂitatÃæ ca ... / sarvadhyÃnavimok«asamÃdhisamÃpattyabhij¤ÃprasahyatÃæ ca / traidhÃtukasaædhisunibaddhatÃæ ca / anÃdikÃlacittanibandhasamudÃcÃratÃæ ca / ÃyatanadvÃrasamudayavij¤aptitÃæ ca / pratipak«ÃlÃbhÃdravyabhÆtatÃæ ca / bhÆmyÃyatanasamavadhÃnÃsamavadhÃnatÃæ ca / ananyÃryamÃrgasamuddhaÂanatÃæ ca prajÃnÃti / sa upapattinÃnÃtvatÃæ ca / yathÃkarmopapattitÃæ ca / nirayatiryagyonipretÃsuramanu«yadevavyavasthÃnatÃæ ca / rÆpÃrÆpyopapattitÃæ ca / saæj¤Ãsaæj¤opapattitÃæ ca / karmak«etrat­«ïÃsnehÃvidyÃndhakÃravij¤ÃnabÅjapunarbhavaprarohaïatÃæ ca / nÃmarÆpasahajÃvinirbhÃgatÃæ ca / bhavasaæmohat­«ïÃbhilëasaædhitÃæ ca / bhoktukÃmabhavitukÃmasattvaratyanavarÃgratÃæ ca / traidhÃtukÃvagrahaïasaæj¤Ãni«kar«aïatÃæ ca prajÃnÃti / sa vÃsanÃnÃmupacÃrÃnupacÃratÃæ ca ... / yathÃgatisaæbandhavÃsanÃvÃsitatÃæ ca / yathÃsattvacaryÃcaraïavÃsitatÃæ ca / yathÃkarmakleÓÃbhyÃsavÃsitatÃæ ca / kuÓalÃkuÓalÃvyÃk­tadharmÃbhyÃsavÃsitatÃæ ca / punarbhavagamanÃdhivÃsitatÃæ ca ... / anupÆrvÃdhivÃsitatÃæ ca / dÆrÃnugatÃnupacchedakleÓopakar«aïavikÃrÃnuddharaïavÃsitatÃæ ca / dravyabhÆtÃdravyabhÆtavÃsitatÃæ ca / ÓrÃvakapratyekabuddhabodhisattvatathÃgatadarÓanaÓravaïasaævÃsavÃsitatÃæ ca prajÃnÃti / sa sattvarÃÓÅnÃæ samyaktvaniyatatÃæ ca prajÃnÃti mithyÃtvaniyatatÃæ ca / ubhayatvÃniyatatÃæ ca ... / samyagd­«ÂisamyagniyatatÃæ ca mithyÃd­«Âimithyà ... niyatatÃæ ca / tadubhayavigamÃdaniyatatÃæ ca pa¤cÃnantaryÃnyatamamithyÃd­«ÂiniyatatÃæ ca ... / pa¤cendriyasamyagniyatatÃæ ca ... / a«ÂamithyÃtvamithyÃniyatatÃæ ca ... / samyaktvasamyagniyatatÃæ ca ... / apuna÷kÃritatÃæ ca ... / mÃtsaryer«yÃgh­ïopacÃrÃviniv­ttyà mithyÃniyatatÃæ ca ... / ÃryÃnuttaramÃrgabhÃvanopasaæhÃrasamyaktvaniyatatÃæ ca ... / tadubhayavigamÃdaniyatarÃÓyupadeÓatÃæ ca prajÃnÃti / iti hi bho jinaputra evaæj¤ÃnÃnugato bodhisattva÷ sÃdhumatyÃæ bodhisattvabhÆmau prati«Âhita ityucyate // so 'syÃæ sÃdhumatyÃæ bodhisattvabhÆmau sthita evaæ caryÃvimÃtratÃæ sattvÃnÃmaj¤Ãya tathaiva mok«opasaæhÃramupasaæharati / sa sattvaparipÃkaæ prajÃnÃti / sattvavinayaæ ca ... / ÓrÃvakayÃnadeÓanÃæ ca / pratyekabuddhayÃnadeÓanÃæ ca / bodhisattvayÃnadeÓanÃæ ca / tathÃgatabhÆmideÓanÃæ ca prajÃnÃti / sa evaæ j¤Ãtvà tathatvÃya sattvebhyo dharmaæ deÓayati / yathÃÓayavibhaktito yathÃnuÓayavibhaktito yathendriyavibhaktito (##) yathÃdhimuktivibhaktito yathÃgocaravibhÃgaj¤ÃnopasaæhÃrata÷ sarvagocaraj¤ÃnÃnugamanato yathÃdhÃtugahanopacÃrÃnugamanato yathÃgatyupapattikleÓakarmavÃsanÃnuvartanato yathÃrÃÓivyavasthÃnÃnugamanato yathÃyÃnÃdhimok«avimuktiprÃptito 'nantavarïarÆpakÃyasaædarÓanata÷ sarvalokadhÃtumanoj¤asvaravij¤Ãpanata÷ sarvarutaravitaparij¤Ãnata÷ sarvapratisaævidviniÓcayakauÓalyataÓca dharmaæ deÓayati // so 'syÃæ sÃdhumatyÃæ bodhisattvabhÆmau sthita÷ san bodhisattvo dharmabhÃïakatvaæ kÃrayati, tathÃgatadharmakoÓaæ ca rak«ati / sa dharmÃbhÃïakagatimupagato 'pramÃïaj¤ÃnÃnugatena kauÓalyena catu÷pratisaævidabhinirh­tayà bodhisattvavÃcà dharmaæ deÓayati / tasya satatasamitamasaæbhinnÃÓcatasro bodhisattvapratisaævido 'nupravartante / katamÃÓcatasra÷? yaduta dharmapratisaævit arthapratisaævit niruktipratisaævit pratibhÃnapratisaævit // sa dharmapratisaævidà svalak«aïaæ dharmÃïÃæ prajÃnÃti / arthapratisaævidà vibhaktiæ dharmÃïÃæ prajÃnÃti / niruktipratisaævidà asaæbhedadeÓanÃæ dharmÃïÃæ prajÃnÃti / pratibhÃnapratisaævidà anuprabandhÃnupacchedatÃæ dharmÃïÃæ prajÃnÃti // punaraparaæ dharmapratisaævidà abhÃvaÓarÅraæ dharmÃïÃæ prajÃnÃti / arthapratisaævidà udayÃstagamanaæ dharmÃïÃæ prajÃnÃti / niruktipratisaævidà sarvadharmapraj¤aptyacchedanadharmaæ deÓayati / pratibhÃnapratisaævidà yathÃpraj¤aptyavikopanatÃparyantatayà dharmaæ deÓayati // punaraparaæ dharmapratisaævidà pratyutpannavibhaktiæ dharmÃïÃæ prajÃnÃti / arthapratisaævidà atÅtÃnÃgatavibhaktiæ dharmÃïÃæ prajÃnÃti / niruktipratisaævidà atÅtÃnÃgapratyutpannÃsaæbhedato dharmaæ deÓayati / pratibhÃnapratisaævidà ekaikamadhvÃnamÃrabhya aparyantadharmÃlokatayà dharmaæ deÓayati // punaraparaæ dharmapratisaævidà dharmaprabhedaæ prajÃnÃti / arthapratisaævidà arthaprabhedaæ prajÃnÃti / niruktipratisaævidà yathÃrutadeÓanatayà dharmaæ deÓayati / pratibhÃnapratisaævidà yathÃnuÓayaj¤Ãnaæ deÓayati // punaraparaæ dharmapratisaævidà dharmaj¤ÃnavibhaktyasaæbhedakauÓalyaæ prajÃnÃti / arthapratisaævidà anvayaj¤ÃnatathÃtvavyavasthÃnaæ prajÃnÃti / niruktipratisaævidà saæv­tij¤ÃnasaædarÓanÃsaæbhedatayà nirdiÓati / pratibhÃnapratisaævidà paramÃrthaj¤ÃnakauÓalyena dharmaæ deÓayati // punaraparaæ dharmapratisaævidà ekanayÃvikopaæ dharmÃïÃæ prajÃnÃti / arthapratisaævidà skandhadhÃtvÃyatanasatyapratÅtyasamutpÃdakauÓalyÃnugamamavatarati / niruktipratisaævidà sarvajagadabhigamanÅyasumadhuragirinirgho«Ãk«arairnirdiÓati / pratibhÃnapratisaævidà bhÆyo bhÆyo 'paryantadharmÃvabhÃsatayà nirdiÓati // punaraparaæ dharmapratisaævidà ekayÃnasamavasaraïanÃnÃtvaæ prajÃnÃti / arthapratisaævidà pravibhaktayÃnavimÃtratÃæ prajÃnÃti / niruktipratisaævidà sarvayÃnÃnyabhedena nirdiÓati / pratibhÃnapratisaævidà ekaikaæ yÃnamaparyantadharmÃbhÃsena deÓayati // (##) punaraparaæ dharmapratisaævidà sarvabodhisattvacarij¤Ãnacaridharmacarij¤ÃnÃnugamamavatarati / arthapratisaævidà daÓabhÆmivyavasthÃnanirdeÓapravibhaktimavatarati / niruktipratisaævidà yathÃbhÆmimÃrgopasaæhÃrasaæbhedena nirdiÓati / pratibhÃnapratisaævidà ekaikÃæ bhÆmimaparyantÃkÃreïa nirdiÓati // punaraparaæ dharmapratisaævidà sarvatathÃgataikalak«aïÃnubodhamavatarati / arthapratisaævidà nÃnÃkÃlavastulak«aïavibhaÇgÃnugamaæ prajÃnÃti / niruktipratisaævidà yathÃbhisaæbodhiæ vibhaktinirdeÓena nirdiÓati / pratibhÃnapratisaævidà ekaikaæ dharmapadamaparyantakalpÃvyavacchedena nirdiÓati // punaraparaæ dharmapratisaævidà sarvatathÃgatavÃgbalavaiÓarÃdyabuddhadharmamahÃkaruïÃpratisaævitprayogadharmacakrÃnupravartamÃnasarvaj¤aj¤ÃnÃnugamaæ prajÃnÃti / arthapratisaævidà caturaÓÅtisattvacaritasahasrÃïÃæ yathÃÓayaæ yathendriyaæ yathÃdhimuktivibhaktitastathÃgatagho«aæ prajÃnati / niruktipratisaævidà sarvasattvacaryÃsaæbhedatastathÃgatagho«Ãnuraveïa nirdiÓati / pratibhÃnapratisaævidà tathÃgataj¤ÃnaprabhÃcaryÃmaï¬alÃdhimukttyà dharmaæ deÓayati // sa evaæ pratisaævidà j¤ÃnÃbhinirhÃrakuÓalo bho jinaputra bodhisattvo navamÅæ bodhisattvabhÆmimanuprÃptastathÃgatadharmakoÓaprÃpto mahÃdharmabhÃïakatvaæ ca kurvÃïa÷ arthavatÅdhÃraïÅpratilabdhaÓca bhavati / dharmavatÅ ... / j¤ÃnÃbhinirhÃravatÅ ... / avabhÃsavatÅ ... / vasumatÅdhÃraïÅ ... / sumatidhÃraïÅ ... / tejodhÃraïÅ ... / asaÇgamukhadhÃraïÅ ... / ananta ... / vicitrÃrthakoÓa ... / sa evamÃdÅnÃæ dhÃraïÅpadÃnÃæ paripÆrïÃni daÓadhÃraïÅmukhÃsaækhyeyaÓatasahasrÃïi pratilabhate / tathà asaækhyeyaÓatasahasrÃnugatenaiva svarÃÇgakauÓalyena tÃvadapramÃïÃnugatenaiva pratibhÃnavibhaktimukhena dharmaæ deÓayati / sa evamapramÃïairdhÃraïÅmukhÃsaækhyeyaÓatasahasrairdaÓasu dik«u aprameyÃïÃæ buddhÃnÃæ bhagavatÃæ sakÃÓÃddharmaæ Ó­ïoti / Órutvà ca na vismÃrayati / yathÃÓrutaæ ca apramÃïavibhaktita evaæ nirdiÓati // sa ekasya tathÃgatasya sakÃÓÃddaÓabhirdhÃraïÅmukhÃsaækhyeyaÓatasahasrairdharmÃn paryavÃpnoti / yathà caikasya, evamaparyantÃnÃæ tathÃgatÃnÃm / sa praïidhÃnamÃtreïa bahutaraæ samyaksaæbuddhasakÃÓÃddharmamukhÃlokaæ saæpratÅcchati, na tveva mahÃbÃhuÓrutyaprÃpta÷ ÓrÃvaka÷ ÓrutodgrahaïadhÃraïÅpratilabdha÷ kalpaÓatasahasrodgrahaïÃdhi«ÂhÃnena / sa evaæ dhÃraïÅprÃptaÓca bhavati pratibhÃnaprÃptaÓca dharmasÃækathyaæ saæni«aïïa÷ sarvÃvatÅæ trisÃhasramahÃsÃhasralokadhÃtuæ spharitvà yathÃÓayavibhaktita÷ sattvebhyo dharmaæ deÓayati dharmÃsane ni«aïïa÷ / dharmÃsanaæ cÃsya tathÃgatÃnabhi«ekabhÆmiprÃptÃn bodhisattvÃn sthÃpayitvà sarvato viÓi«ÂamapramÃïÃvabhÃsaprÃptaæ bhavati / sa dharmÃsane ni«aïïa ÃkÃÇk«an ekagho«odÃhÃreïa sarvapar«adaæ nÃnÃgho«arutavimÃtratayà saæj¤Ãpayati / ÃkÃÇk«an nÃnÃgho«anÃnÃsvarÃÇgavibhaktibhirÃj¤Ãpayati / ÃkÃÇk«an raÓmimukhopasaæhÃrairdharmamukhÃni niÓcÃrayati / ÃkÃÇk«an sarvaromakÆpebhyo gho«ÃnniÓcÃrayati / ÃkÃÇk«an yÃvattrisÃhasramahÃsÃhasrÃyÃæ lokadhÃtau rÆpÃvabhÃsÃstebhya÷ sarvarÆpÃvabhÃsebhyo dharmarutÃni niÓcÃrayati / ÃkÃÇk«an ekasvararutena sarvadharmadhÃtuæ vij¤Ãpayati / ÃkÃÇk«an sarvarutanirgho«e«u dharmarutamadhiti«Âhati / ÃkÃÇk«an (##) sarvalokadhÃtuparyÃpannebhyo gÅtÃvÃdyatÆryaÓabdebhyo dharmarutaæ niÓcÃrayati / ÃkÃÇk«an ekÃk«ararutÃtsarvadharmapadaprabhedarutaæ niÓcÃrayati / ÃkÃÇk«an anabhilÃpyÃnabhilÃpyalokadhÃtvaparyantata÷ p­thivyaptejovÃyuskandhebhya÷ sÆk«maparamÃïuraja÷prabhedata ekaikaparamÃïurajonabhilÃpyÃni dharmamukhÃni niÓcÃrayati / sacettaæ trisÃhasramahÃsÃhasralokadhÃtuparyÃpanna÷ sarvasattvà upasaækramya ekak«aïalavamuhÆrtena praÓnÃn parip­ccheyu÷, ekaikaÓca te«ÃmapramÃïarutavimÃtratayà parip­cchet, yaæ caika÷ sattva÷ parip­cchenna taæ dvitÅya÷, taæ bodhisattva÷ sarvasattvarutapadavya¤janamudg­hïiyÃt / udg­hya caikarutÃbhivyÃhÃreïa te«Ãæ sarvasattvÃnÃæ cittÃÓayÃn parito«ayet (yÃvadanabhilÃpyalokadhÃturpayÃpannà và sattvà upasaækramya ekak«aïalavamuhÆrtena praÓnÃn parip­ccheyu÷, ekaikaÓca te«ÃmapramÃïarutavimÃtratayà parip­cchet, yaæ caika÷ parip­cchenna taæ dvitÅya÷, taæ bodhisattva ekak«aïalavamuhÆrtenaiva sarvamudg­hya ekodÃhÃreïaiva sarvÃnÃj¤Ãpayet / yÃvadanabhilÃpyÃnapi lokadhÃtÆn spharitvà yathÃÓayendriyÃdhimuktita÷ sattvebhyo dharmaæ deÓayati / dharmasÃækathyaæ ni«aïïaÓca tathÃgatÃdhi«ÂhÃnasaæpratye«aka÷ sakalena buddhakÃryeïa sarvasattvÃnÃæ pratyupasthito bhavati / sa bhÆyasyà mÃtrayà evaæ j¤ÃnÃvabhÃsapragrahaïamÃrabhate / sacedekasmin vÃlÃgraprasare yÃvantyanabhilÃpye«u lokadhÃtu«u paramÃïurajÃæsi tÃvantastathÃgatÃstÃvadapramÃïaprÃpte«veva par«anmaï¬ale«u dharmaæ deÓayeyu÷ / ekaikaÓca tathÃgatastÃvadapramÃïaprÃptebhya÷ sarvasattvebhyo nÃnÃtvato dharmaæ deÓayet, ekaikasmiæÓca sattvÃÓayasaætÃne tÃvadapramÃïameva dharmopasaæhÃramupasaæharet / yathà caikastathÃgata÷ par«anmaï¬ale tathà te sarve tathÃgatÃ÷ / yathà caikasmin vÃlÃgraprasare tathà sarvasmin dharmadhÃtau / tatrÃsmÃbhistÃd­Óaæ sm­tivaipulyamabhinirhartavyaæ yathaikak«aïena sarvatathÃgatÃnÃæ sakÃÓÃddharmÃvabhÃsaæ pratye«emahi ekarutÃvyatirekÃt / yÃvanti ca tÃni yathÃparikÅrtitÃni par«anmaï¬alÃni nÃnÃnikÃyadharmapravaïaikaparipÆrïÃni, tatrÃsmÃbhistÃd­Óaæ praj¤ÃvabhÃsaviniÓcayapratibhÃnaæ pariÓodhyaæ yadekak«aïena sarvasattvÃn parito«ayet, kiæ punariyatsu lokadhÃtu«u sattvÃni // sa imÃæ sÃdhumatÅæ bodhisattvabhÆmimanuprÃpto bodhisattvo bhÆyasyà mÃtrayà rÃtriædivamananyamanasikÃraprayukto bhÆtvà buddhagocarÃnupravi«ÂastathÃgatasamavadhÃnaprÃpto gambhÅrabodhisattvavimok«ÃnuprÃpto bhavati / sa evaæj¤ÃnÃnugato bodhisattva÷ samÃhitastathÃgatadarÓanaæ na vijahÃti / ekaikÃsmiæÓca kalpe 'nekÃn buddhÃn, anekÃni buddhaÓatÃni ... anekÃni buddhakoÂinayutaÓatasahasrÃïi ... / d­«Âvà ca satkaroti gurukaroti mÃnayati pÆjayati / audÃrikena buddhadarÓanena pÆjopasthÃnaæ nots­jati / tÃæÓca tathÃgatÃn praÓnÃn parip­cchati / sa dharmadharaïÅnirdeÓÃbhinirjÃto bhavati / tasya bhÆyasyà mÃtrayà tÃni kuÓalamÆlÃnyuttaptatamÃnyasaæhÃryÃïi bhavanti / tadyathÃpi nÃma bho jinaputrÃstadeva jÃtarÆpamÃbharaïÅk­taæ suparini«Âhitaæ kuÓalena karmÃreïa rÃj¤aÓcakravartina uttamÃÇge kaïÂhe và ÃbaddhamasaæhÃrya bhavati sarvakoÂÂarÃjÃnÃæ cÃturdvipakÃnÃæ ca sattvÃnÃmÃbharaïavik­tai÷, evameva bho jinaputrà bodhisattvasya asyÃæ sÃdhumatyÃæ bodhisattvabhÆmau sthitasya tÃni kuÓalamÆlÃni mahÃj¤ÃnÃlokasuvibhaktÃnyuttapyante, (##) asaæhÃryÃïi bhavanti sarvaÓrÃvakapratyekabuddhairadharabhÆmisthitaiÓca bodhisattvai÷ / tasya sà kuÓalamÆlÃbhà sattvÃnÃæ kleÓacittagahanÃnyavabhÃsya tata eva vyÃvartate / tadyathÃpi nÃma bho jinaputrà dvisÃhasriko mahÃbrahmà sarvasmin dvisÃhasrike lokadhÃtau gahananimnopacÃrÃnavabhÃsayati, evameva bho jinaputrà bodhisattvasya asyÃæ sÃdhumatyÃæ bodhisattvabhÆmau sthitasya sà kuÓalamÆlÃbhà sattvÃnÃæ kleÓacittagahanÃnyavabhÃsya tata eva vyÃvartate / tasya daÓabhya÷ pÃramitÃbhyo balapÃramità atiriktatamà bhavati, na ca pariÓe«Ãsu na samudÃcarati yathÃbalaæ yathÃbhajamÃnam / iyaæ bhavanto jinaputrà bodhisattvasya sÃdhumatÅ nÃma navamÅ bodhisattvabhÆmi÷ ... mahÃbrahmà bhavati mahÃbalasthÃmaprÃpto dvisÃhasrÃdhipatirabhibhÆ÷ ... pÃramitopadeÓe«vasaæhÃrya÷ sattvÃÓayaparip­cchÃnirdeÓai÷ / yacca kiæcit ... // sÃdhumatÅ nÃma navamÅ bhÆmi÷ // (##) 10 dharmameghà nÃma daÓamÅ bhÆmi÷ / vajragarbho bodhisattva Ãha - yo 'yaæ bhavanto jinaputrà bodhisattva evamapramÃïaj¤eyavicÃritayà buddhyà yÃvannavamÅ bodhisattvabhÆmiriti suvicitavicaya÷ suparipÆrïaÓukladharma÷ paryantasaæbhÃropacayopacita÷ suparig­hÅtamahÃpuïyaj¤ÃnasaæbhÃra÷ mahÃkaruïÃvaipulyÃdhigata÷ lokadhÃtuvibhaktivaimÃtryakovida÷ sattvadhÃtupravi«ÂagahanopacÃra÷ tathÃgatagocarapraveÓÃnugatasaæj¤ÃmanasikÃra÷ balavaiÓÃradyabuddhadharmÃdhyÃlambanÃnugata÷ sarvÃkÃrasarvaj¤aj¤ÃnÃbhi«ekabhÆmiprÃpta ityucyate // tasya khalu punarbhavanto jinaputrà evaæj¤ÃnÃnugatasya bodhisattvasya abhi«ekabhÆmisamÃpannasya vimalo nÃma samÃdhirÃmukhÅbhavati / dharmadhÃtuvibhaktipraveÓaÓca nÃma / bodhimaï¬ÃlaækÃravyÆhaÓca nÃma / sarvÃkÃraraÓmikusumaÓca nÃma / sÃgaragarbhaÓca nÃma / sÃgarasam­ddhiÓca nÃma / ÃkÃÓadhÃtuvipulaÓca nÃma / sarvadharmasvabhÃvavicayaÓca nÃma / sarvasattvacittacaritÃnugataÓca nÃma / pratyutpannasarvabuddhasaæmukhÃvasthitaÓca nÃma bodhisattvasamÃdhirÃmukhÅbhavati / tasaivaæpramukhÃni daÓa samÃdhyasaækhyeyaÓatasahasrÃïyÃmukhÅbhavanti / sa tÃn sarvÃn samÃdhÅn samÃpadyate ca vyutti«Âhate ca, samÃdhikauÓalyÃnugataÓca yÃvatsamÃdhikÃryaæ tatsarvaæ pratyanubhavati / tasya yÃvaddaÓasamÃdhyasaækhyeyaÓatasahasrÃïÃæ paryante sarvaj¤aj¤ÃnaviÓe«Ãbhi«ekavÃnnÃma bodhisattvasamÃdhirÃmukhÅbhavati // yasmin samanantarÃbhimukhÅbhÆte daÓatrisÃhasraÓatasahasrÃparyantapramÃïaæ mahÃratnarÃjapadmaæ prÃdurbhavati sarvÃkÃrararatnapratyarpitaæ sarvalokavi«ayasamatikrÃntaæ lokottarakuÓalamÆlasaæbhÆtaæ mÃyÃsvabhÃvagocaraparini«pannaæ dharmadhÃtusuvyavasthitÃvabhÃsaæ divyavi«ayasamatikrÃntaæ mahÃvai¬Æryamaïiratnadaï¬amatulyacandanarÃjakarïikaæ mahÃÓmagarbhakesaraæ jÃmbÆnadasuvarïÃvabhÃsapatramaparimitaraÓmisaækusumitaÓarÅraæ sarvapravararatnapratyuptagarbhamaparyantamahÃratnajÃlasaæchannaæ paripÆrïadaÓatrisÃhasraÓatasahasraparamÃïuraja÷samamahÃratnapadmaparivÃram / tadanugatastadanurÆpaÓca tasya bodhisattvasya kÃya÷ saæti«Âhate / sa tasya sarvaj¤aj¤ÃnaviÓe«Ãbhi«ekavata÷ samÃdhe÷ sahapratilambhÃttasminmahÃratnarÃjapadme ni«aïïa÷ saæd­Óyate / samanantarani«aïïaÓca sa bodhisattvastasmin mahÃratnarÃjapadme, atha yÃvanti tasya mahÃratnarÃjapadmasya mahÃpadmÃni parivÃra÷ prÃdurbhÆta÷, tÃvanto bodhisattvà daÓadiglokadhÃtusaænipatitÃstaæ bodhisattvamanuparivÃrya te«u mahÃratnapadme«u ni«Ådanti / ekaikaÓca te«Ãæ daÓa samÃdhiÓatasahasrÃïi samÃpadyate tameva bodhisattvaæ nirÅk«amÃïa÷ // samanantarasamÃpanne ca tasmin bodhisattve te«u ca bodhisattve«u niravaÓe«am, atha sarvalokadhÃtusaæprakampanaæ bhavati / sarvÃpÃyapratiprasrambhaïaæ ca, sarvadharmadhÃtvavabhÃsakaraïaæ ca, sarvalokadhÃtupariÓodhanaæ ca, sarvabuddhak«etranÃmadheyarutÃnanuravaïaæ ca, sarvasabhÃgacaritabodhisattvasaænipÃtanaæ (##) ca sarvalokadhÃtudevamanu«yatÆryasaægÅtisaæpravÃdanaæ ca sarvasattvasukhasaæjananaæ ca sarvasamyaksaæbuddhÃcintyapÆjopasthÃnapravartanaæ ca sarvatathÃgatapar«anmaï¬alavij¤Ãpanaæ ca bhavati / tatkasya heto÷? tathà hi bho jinaputrÃstasya bodhisattvasya samanantarani«aïïasya tasmin mahÃratnarÃjapadme adhastÃccaraïatalÃbhyÃæ daÓaraÓmyasaækhyeyaÓatasahasrÃïi niÓcaranti / niÓcarya daÓadiÓamavÅciparyantÃn mahÃnirayÃnavabhÃsayanti / nairayikÃnÃæ sattvÃnÃæ sarvadu÷khÃni pratiprasrambhayati / jÃnumaï¬alÃbhyÃæ daÓa ... daÓadiÓaæ sarvatiryagyonibhavanÃnyavabhÃsayanti, sarvatiryagyonidu÷khÃni ca praÓamayanti / nÃbhimaï¬alÃd daÓa ... sarvayamalokabhavanÃni avabhÃsayanti, sarvayamalaukikÃnÃæ sattvÃnÃæ du÷khÃni ca praÓamayanti / vÃmadak«iïÃbhyÃæ pÃrÓvÃbhyÃæ ... manu«yÃÓrayÃn ... manu«ya ... / ubhÃbhyÃæ pÃïibhyÃæ devÃsurabhavanÃni ... devÃsura ... / aæsÃbhyÃæ ... ÓrÃvakayÃnÅyÃÓrayÃnavabhÃsayanti, dharmÃlokamukhaæ copasaæharanti / p­«Âhato grÅvÃyÃÓca ... pratyekabuddhÃÓrayÃnavabhÃsayanti, ÓÃntisamÃdhimukhanayaæ copasaæharanti / mukhadvÃrÃd ... prathamacittopÃdamupÃdÃya yÃvannavamÅæ bhÆmimanuprÃptÃn bodhisattvÃnavabhÃsayanti, praj¤opÃyakauÓalyanayaæ copasaæharanti / ÆrïÃkoÓÃddaÓaraÓmyasaækhyeyaÓatasahasrÃïi niÓcaranti, niÓcarya daÓasu dik«u sarvamÃrabhavanÃnyavabhÃsya dhyÃmÅk­tya abhi«ekabhÆmiprÃptÃn bodhisattvÃn avabhÃsya tatkÃye«vevÃstaæ gacchanti / uparyuttamÃÇgÃt paripÆrïadaÓatrisÃhasrÃsaækhyeyaÓatasahasraparamÃïuraja÷samà raÓmayo niÓcaranti, niÓcarya daÓasu dik«u dharmadhÃtupramÃïÃnyÃkÃÓadhÃtuparyavasÃnÃni sarvatathÃgatapar«anmaï¬alÃnyavabhÃsya daÓÃkÃraæ lokaæ pradak«iïÅk­tya uparikhagapathe sthitvà mahÃraÓmijÃlamaï¬alÃni k­tvà uttaptaprabhÃsaæ nÃma mahattathÃgatapÆjopasthÃnaæ sarvatathÃgatÃnÃmanupravartayanti / tasya pÆjopasthÃnasya prathamacittotpÃdamupÃdÃya yÃvannavamÅbhÆmyanupravartitam tathÃgatapÆjopasthÃnaæ ... / tata÷ khalvapi mahÃraÓmijÃlamaï¬alÃdyÃvatÅ daÓasu dik«u niravaÓe«asarvadharmadhÃtvantargatà pu«papraj¤aptirvà gandhadhÆpamÃlyavilepanacÆrïacÅvaracchatradhvajapatÃkÃvastrÃbharaïamaïiratnapraj¤aptirvÃ, tato 'tiriktatarÃ÷ sarvalokavi«ayasamatikrÃntà lokottarakuÓalamÆlasaæbhÃrÃdhipatyÃbhinirv­ttÃ÷ sarvÃkÃraguïasaæpannà acintyanirvÃïÃdhi«ÂhÃnÃdhi«Âhità nÃnÃvyÆhamahÃratnavar«Ã iva ekaikatathÃgatapar«anmaï¬ale mahÃmeghà ivÃbhipravar«anti sma / tÃæ ca ye sattvÃ÷ pÆjÃæ saæjÃnante, te sarve niyatà bhavantyanuttarÃyÃæ samyaksaæbodhau / evaærÆpaæ pÆjopasthÃnaæ pravartya tà raÓmaya÷ punareva sarvÃvanti tathÃgatapar«anmaï¬alÃnyavabhÃsya daÓÃkÃraæ lokaæ pradak«iïÅk­tya te«Ãæ tathÃgatÃnÃmarhatÃæ samyaksaæbuddhÃnÃmadhastÃtkramatale«u astaæ gacchanti / tataste«Ãæ tathÃgatÃnÃæ te«Ãæ ca bodhisattvÃnÃæ viditaæ bhavati - amu«min lokadhÃtuprasare evaæcaryÃnugato bodhisattvo 'bhi«ekakÃlaprÃpta iti / tatra bho jinaputrà daÓabhyo digbhyo 'paryantebhyo lokadhÃtuprasarebhyo 'prameyÃsaækhyeyÃparyantà bodhisattvà yÃvannavamÅbodhisattvabhÆmiprati«Âhità Ãgatya taæ bodhisattvamanuparivÃrya mahatÅæ pÆjÃæ k­tvà tameva bodhisattvaæ (##) nirÅk«amÃïà daÓa samÃdhiÓatasahasrÃïi samÃpadyante / abhi«ekabhÆmiprÃptÃnÃæ ca bodhisattvÃnÃæ kÃyebhya÷ ÓrÅvatsÃlaækÃrÃdvajrasvastikÃt sarvamÃraÓatruvijayo nÃmaikaikà mahÃraÓmirdaÓaraÓmyasaækhyeyaÓatasahasraparivÃrà niÓcarati, niÓcarya daÓadiÓo 'vabhÃsya aparyantÃni prÃtihÃryÃïi saædarÓya tasya bodhisattvasya ÓrÅvatsÃlaækÃre vajrasvastika evÃstaæ gacchati / samanantarÃdastamitÃyÃÓca tasyà raÓmyÃ÷ Óatasahasraguïottarà tasya bodhisattvasya balasthÃmÃbhiv­ddhi÷ praj¤Ãyate // atha khalu bho jinaputrÃ÷ sarvaj¤atÃbhij¤Ãvatyo nÃma raÓmayaste«Ãæ tathÃgatÃnÃmarhatÃæ samyaksaæbuddhÃnÃmÆrïÃkoÓebhyo niÓcarantyasaækhyeyaparivÃrÃ÷ / tÃ÷ sarvÃsu daÓasu dik«u aÓe«ata÷ sarvalokadhÃtÆnavabhÃsya daÓÃkÃraæ lokaæ pradak«iïÅk­tya mahÃnti tathÃgatavikurvitÃni saædarÓya bahÆni bodhisattvakoÂiniyutaÓatasahasrÃïi saæcodya sarvabuddhak«etraprasarÃn «a¬vikÃraæ saæprakampya sarvÃpÃyacyutigatyupapattÅ÷ praÓamya sarvamÃrabhavanÃni dhyÃmÅk­tya sarvatathÃgatÃbhisaæbodhivibuddhabuddhÃsanÃnyupasaædarÓya sarvabuddhapar«anmaï¬alavyÆhaprabhÃvaæ nidarÓya dharmadhÃtuparamÃnÃkÃÓadhÃtuparyavasÃnÃn sarvalokadhÃtÆnavabhÃsya punarevÃgatya taæ sarvÃvantaæ bodhisattvapar«atsaænipÃtamuparyuparipradak«iïÅk­tya mahÃvyuhÃnnidarÓya tà raÓmayastasya bodhisattvasyottamÃÇge 'staæ gacchanti / tatparivÃraraÓmayaÓca tathà saænipatitÃnÃæ te«Ãæ bodhisattvÃnÃæ ÓirassvantardhÅyante sma / samanantarasaænipatitÃbhiÓca tÃbhÅ raÓmibhiste bodhisattvà apratilabdhapÆrvÃïi daÓa samÃdhiÓatasahasrÃïi pratilabhante / tÃÓca raÓmayastulyakÃlaæ tasya bodhisattvasyottamÃÇge nipatità bhavanti / sa ca bodhisattvo 'bhi«ikta ityucyate samyaksaæbuddhavi«aye / daÓabalaparipÆryà tu samyaksaæbuddha iti saækhyÃæ gacchati / tadyathÃpi nÃma bho jinaputrà yo rÃj¤aÓcakravartina÷ putro jye«Âha÷ kumÃro 'gryamahi«ÅprasÆtaÓcakravartirÃjalak«aïasamanvÃgato bhavati, taæ rÃjà cakravartÅ divye hastisauvarïe bhadrapÅÂhe ni«Ãdya, caturbhyo mahÃsamudrebhyo vÃryÃnÅya, upariratnavimÃnena dhÃryamÃïena mahatà pu«padhÆpagandhadÅpamÃlyavilepanacÆrïacÅvaracchatradhvajapatÃkÃtÆryatÃlÃvacarasaægitivyÆhena sauvarïaæ bh­ÇgÃraæ g­hÅtvà tena vÃriïà taæ kumÃraæ mÆrdhanyabhi«i¤cati / samanantarÃbhi«iktaÓca rÃjà k«atriyo mÆrdhabhi«ikta iti saækhyÃæ gacchati / daÓakuÓalakarmapathaparipÆryà tu cakravartÅti saæj¤Ãæ pratilabhate / evameva bho jinaputrÃ÷ samanantarÃbhi«ikto bodhisattvastairbuddhairbhagavadbhirmahÃj¤ÃnÃbhi«ekÃbhi«ikta ityucyate / samyaksaæbuddhÃbhi«ekeïa daÓabalaparipÆryà tu samyaksaæbuddha iti saækhyÃæ gacchati / ayaæ bho jinaputrà bodhisattvasya mahÃj¤ÃnÃbhi«eko yasyÃrthe bodhisattvo 'nekÃni du«karaÓatasahasrÃïyÃrabhate / sa evamabhi«ikto 'prameyaguïaj¤Ãnavivardhito dharmameghÃyÃæ bodhisattvabhÆmau prati«Âhita ityucyate // so 'syÃæ dharmameghÃyÃæ bodhisattvabhÆmau prati«Âhito bodhisattvo dharmadhÃtusamudÃgamaæ ca yathÃbhÆtaæ prajÃnÃti / kÃmadhÃtusamudÃgamaæ ca yathÃbhÆtaæ prajÃnÃti / rÆpadhÃtusamudÃgamaæ ca yathÃbhÆtaæ prajÃnÃti / ÃrÆpyadhÃtusamudÃgamaæ ca yathÃbhÆtaæ prajÃnÃti / lokadhÃtusamudÃgamaæ ca yathÃbhÆtaæ prajÃnÃti / sarvasattvadhÃtusamudÃgamaæ ca yathÃbhÆtaæ prajÃnÃti / vij¤ÃnadhÃtusamudÃgamaæ (##) ca yathÃbhÆtaæ prajÃnÃti / saæsk­tÃsaæsk­tadhÃtusamudÃgamaæ ca yathÃbhÆtaæ prajÃnÃti / ÃkÃÓadhÃtusamudÃgamaæ ca yathÃbhÆtaæ prajÃnÃti / bhÆtÃbhÆtadeÓanÃæ ca yathÃbhÆtaæ prajÃnÃti / nirvÃïaæ ca yathÃbhÆtaæ prajÃnÃti / d­«ÂikleÓasamudÃgamaæ ca yathÃbhÆtaæ prajÃnÃti / lokadhÃtuprav­ttiniv­ttisamudÃgamaæ ca yathÃbhÆtaæ prajÃnÃti / ÓrÃvakacaryÃsamudÃgamaæ ca yathÃbhÆtaæ prajÃnÃti / pratyekabuddhacaryÃsamudÃgamaæ ca yathÃbhÆtaæ prajÃnÃti / bodhisattvacaryÃsamudÃgamaæ ca yathÃbhÆtaæ prajÃnÃti / tathÃgatabalavaiÓÃradyÃveïikabuddhadharmarÆpakÃyadharmakÃyasamudÃgamaæ ca yathÃbhÆtaæ prajÃnÃti / sarvÃkÃrasarvaj¤aj¤ÃnasamudÃgamaæ ca yathÃbhÆtaæ prajÃnÃti / abhisaæbodhidharmacakraprav­ttisaædarÓanasamudÃgamaæ ca yathÃbhÆtaæ prajÃnÃti / samÃsata÷ sarvadharmapraveÓavibhaktini«tÅrïasamudÃgamaæ ca yathÃbhÆtaæ prajÃnÃti / sa evaæj¤ÃnÃnugatayà buddhyà uttari sattvakÃyanirmÃïaæ ca yathÃbhÆtaæ prajÃnÃti / kleÓakÃyanirmÃïaæ ca yathÃbhÆtaæ prajÃnÃti / d­«Âik­tanirmÃïaæ ca ... lokadhÃtunirmÃïaæ ca ... dharmadhÃtunirmÃïaæ ca ... ÓrÃvakanirmÃïaæ ca ... pratyekabuddhanirmÃïaæ ca ... bodhisattvanirmÃïaæ ca ... tathÃgatanirmÃïaæ ca ... sarvanirmÃïakalpÃkalpatÃæ ca yathÃbhÆtaæ prajÃnÃti / sarvabuddhÃdhi«ÂhÃnaæ ca ... dharmÃdhi«ÂhÃnaæ ca ... saæghÃdhi«ÂhÃnaæ ca ... karmÃdhi«ÂhÃnaæ ca kleÓÃdhi«ÂhÃnaæ ca ... kÃlÃdhi«ÂhÃnaæ ca ... praïidhÃnÃdhi«ÂhÃnaæ ca ... pÆjÃdhi«ÂhÃnaæ ca ... caryÃdhi«ÂhÃnaæ ca ... kalpÃdhi«ÂhÃnaæ ca ... j¤ÃnÃdhi«ÂhÃnaæ ca prajÃnÃti / sa yÃnÅmÃni tathÃgatÃnÃmarhatÃæ samyaksaæbuddhÃnÃæ sÆk«mapraveÓaj¤ÃnÃni yaduta caryÃsÆk«mapraveÓaj¤Ãnaæ vÃ, cyutyupapattisuk«mapraveÓaj¤Ãnaæ vÃ, janmasÆk«mapraveÓaj¤Ãnaæ vÃ, abhini«kramaïasÆk«mapraveÓaj¤Ãnaæ vÃ, abhisaæbodhisÆk«mapraveÓaj¤Ãnaæ vÃ, vikurvaïasuk«mapraveÓaj¤Ãnaæ vÃ, dharmacakrapravartanasÆk«mapraveÓaj¤Ãnaæ vÃ, dharmadeÓanÃsuk«mapraveÓaj¤Ãna vÃ, dharmavistarasÆk«mapraveÓaj¤Ãnaæ vÃ, Ãyu÷pramÃïÃdhi«ÂhÃnaj¤Ãnaæ vÃ, varïarÆpakÃyasaædarÓanaj¤Ãnaæ vÃ, sarvasattvavinayÃtikramaïaj¤Ãnaæ vÃ, sarvalokadhÃtuspharaïaj¤Ãnaæ vÃ, sarvasattvacittacaritavyavalokanaj¤Ãnaæ vÃ, ekak«aïe tryadhvavyavalokanaj¤Ãnaæ vÃ, pÆrvÃntÃparÃntaniravaÓe«aj¤Ãnaæ vÃ, sarvasattvacittacaritanÃnÃtvasamantaj¤Ãnaæ vÃ, tathÃgatabalavaiÓÃradyabuddhadharmÃcintyaj¤Ãnaæ vÃ, tathÃgataparinirvÃïaj¤Ãnaæ vÃ, ÓÃsanÃdhi«ÂhÃnasaddharmasthitij¤Ãnaæ vÃ, evaæpramukhÃnyaprameyÃsaækhyeyÃni tathÃgatÃnÃæ suk«mapraveÓaj¤ÃnÃni, tÃni sarvÃïi yathÃbhÆtaæ prajÃnÃti / sa yÃnÅmÃni tathÃgatÃnÃmarhatÃæ samyaksaæbuddhÃnÃæ guhyasthÃnÃni yaduta kÃyaguhyaæ và vÃgguhyaæ và cittaguhyaæ và kÃlÃkÃlavicÃraïÃguhyaæ và bodhisattvavyÃkaraïaguhyaæ và sattvasaægrahanigrahaguhyaæ và vineyotsÃdanÃvasÃnaguhyaæ và yathÃkÃlÃvavÃdÃnuÓÃsanÃdhyupek«aïaæ và yÃnanÃnÃtvavyavasthÃpanaguhyaæ và sattvacaryendriyavibhaktiguhyaæ và sattvakarmakriyÃvatÃraguhyaæ và bodhisattvacaryendriyavibhaktiguhyaæ và caryÃbhisaæbodhisvabhÃvaprabhÃvÃnubodhiguhyaæ và svabhÃvÃbhisaæbodhyadhi«ÂhÃnaguhyaæ và avatÃrottÃraïaguhyaæ và Ãkar«aïasaæpre«aïaguhyaæ và sthÃnacaækramaïani«adyÃÓayyÃsanasaædarÓanaguhyaæ và ÃhÃraparibhogakÃyopakaraïapratisevanaguhyaæ và bhëitatÆ«ïÅæbhÃvadhyÃnavimok«asamÃdhisamÃpattisaædarÓanaguhyaæ vÃ, evaæpramukhÃnyaprameyÃsaækhyeyÃni tathÃgatÃnÃæ (##) guhyasthÃnÃni, tÃni sarvÃïi yathÃbhÆtaæ prajÃnÃti / sa yÃnÅmÃni tathÃgatÃnÃæ kalpapraveÓasamavasaraïaj¤ÃnÃni yaduta ekakalpÃsaækhyeyakalpasamavasaraïatà / asaækhyeyakalpaikakalpasamavasaraïatà / saækhyeyakalpÃsaækhyeyakalpasamavasaraïatà / asaækhyeyakalpasaækhyeyakalpasamavasaraïatà / cittak«aïakalpasamavasaraïatà / kalpacittak«aïasamavasaraïatà / kalpÃkalpasamavasaraïatà / akalpakalpasamavasaraïatà / sabuddhakakalpÃbuddhakakalpasamavasaraïatà / abuddhakakalpasabuddhakakalpasamavasaraïatà / atÅtÃnÃgatakalpapratyutpannakalpasamavasaraïatà / pratyutpannakalpÃtÅtÃnÃgatakalpasamavasaraïatà / atÅtakalpÃnÃgatakalpasamavasaraïatà / anÃgatakalpÃtÅtakalpasamavasaraïatà / dÅrghakalpahrasvakalpasamavasaraïatà / hrasvakalpadÅrghakalpasamavasaraïatà / sarvakalpe«u saæj¤Ãk­tasamavasaraïatà / sarvasaæj¤Ãk­te«u kalpasamavasaraïatà / evaæ pramukhÃnyaprameyÃïyasaækhyeyÃni kalpapraveÓasamavasaraïÃni, tÃni sarvÃni yathÃbhÆtaæ prajÃnÃti / sa yÃnÅmÃni tathÃgatÃnÃmarhatÃæ samyaksaæbuddhÃnÃmavatÃraj¤ÃnÃni yaduta vÃlapathÃvatÃraj¤Ãnaæ và paramÃïurajovatÃraj¤Ãnaæ và buddhak«etrakÃyÃbhisaæbodhyavatÃraj¤Ãnaæ và sattvakÃyacittÃbhisaæbodhyavatÃraj¤Ãnaæ và sarvatrÃnugatÃbhisaæbodhyavatÃraj¤Ãnaæ và vyatyastacarisaædarÓanÃvatÃraj¤Ãnaæ và anulomacarisaædarÓanÃvatÃraj¤Ãnaæ và pratilomacarisaædarÓanÃvatÃraj¤Ãnaæ cintyÃcintyalokavij¤eyavij¤eyaæ carisaædarÓanÃvatÃraj¤Ãnaæ và ÓrÃvakavij¤eyapratyekabuddhavij¤eyabodhisattvavij¤eyatathÃgatavij¤eyacarisaædarÓanÃvatÃraj¤Ãnaæ vÃ, tÃni sarvÃïi yathÃbhÆtaæ prajÃnÃti / iti hi bho jinaputrà aprameyaæ buddhÃnÃæ bhagavatÃæ j¤ÃnavaipulyamapramÃïamevÃsyÃæ bhÆmau sthitasya bodhisattvasyÃvatÃraj¤Ãnam // sa khalu punarbho jinaputrà bodhisattva evamimÃæ bodhisattvabhÆmimanugato 'cintyaæ ca nÃma bodhisattvavimok«aæ pratilabhate / anÃvaraïaæ ca nÃma viÓuddhivicayaæ ca nÃma samantamukhÃvabhÃsaæ ca nÃma tathÃgatakoÓaæ ca nÃma apratihatacakrÃnugataæ ca nÃma tryadhvÃnugataæ ca nÃma dharmadhÃtugarbhaæ ca nÃma vimuktimaï¬alaprabhÃsaæ ca nÃma aÓe«avi«ayagamaæ ca nÃma bodhisattvavimok«aæ pratilabhate / iti hi bho jinaputrà imÃn daÓa bodhisattvavimok«Ãn pramukhÃn k­tvà aprameyÃsaækhyeyÃni bodhisattvavimok«amukhaÓatasahasrÃïi bodhisattvo 'syÃæ daÓamyÃæ bodhisattvabhÆmau prati«Âhita÷ pratilabhate / evaæ yÃvatsamÃdhiÓatasahasrÃïi dhÃraïÅÓatasahasrÃïi abhij¤ÃbhinirhÃraÓatasahasrÃïi pratilabhate / j¤ÃnÃlokaÓatasahasrÃïi vikurvaïaÓatasahasrÃïi prasaævinnirhÃraÓatasahasrÃïi upÃyapraj¤ÃvikrŬitaÓatasahasrÃïi gambhÅradharmanayapraveÓaÓatasahasrÃïi mahÃkaruïÃvegaÓatasahasrÃïi bodhisattvavaÓitÃpraveÓaÓatasahasrÃïi pratilabhate // sa evaæj¤ÃnÃnugatayà buddhyà apramÃïÃnugatena sm­tikauÓalyena samanvÃgato bhavati / sa daÓabhyo digbhyo 'prameyÃïÃæ buddhÃnÃæ bhagavatÃæ sakÃÓÃdekak«aïalavamuhÆrtenà apramÃïÃn mahÃdharmÃvabhÃsÃn mahÃdharmÃlokÃn mahÃdharmameghÃn sahate saæpratÅcchati svÅkaroti (##) saæghÃrayati / tadyathÃpi nÃma bho jinaputrÃ÷ sÃgaranÃgarÃjameghavis­«Âo mahÃnapskandho na sukaro 'nyena p­thivÅpradeÓena so¬huæ và saæpratye«ituæ và svÅkartuæ và saædhÃrayituæ và anyatra mahÃsamudrÃt, evameva bho jinaputrà ye te tathÃgatÃnÃæ bhagavatÃæ guhyÃnupraveÓà yaduta mahÃdharmÃvabhÃsà mahÃdharmÃlokà mahÃdharmÃmeghÃ÷, te na sukarÃ÷ sarvasattvai÷ sarvaÓrÃvakapratyekabuddhai÷ prathamÃæ bhÆmimupÃdÃya yÃvannavamÅbhÆmiprati«Âhitairapi bodhisattvai÷, tÃn bodhisattvo 'syÃæ dharmameghÃyÃæ bodhisattvabhÆmau sthita÷ sarvÃn sahate saæpratÅcchati svÅkaroti saædhÃrayati / tadyathÃpi nÃma bho jinaputrà mahÃsamudra ekasyÃpi mahÃbhujagendrasya mahÃmeghÃn sahate ... dvayorapi trayÃïÃmapi yÃvadaparimÃnÃïÃmapi bhujagendrÃïÃmekak«aïalavamuhÆrtenÃprameyÃn mahÃmeghÃn sahate ... / tatkasya heto÷? apramÃïavipulavistÅrïatvÃnmahÃsamudrasya / evameva bho jinaputrà asyÃæ dharmameghÃyÃm bodhisattvabhÆmau prati«Âhito bodhisattva ekasyÃpi tathÃgatasya sakÃÓÃdekak«aïa ... dvayorapi trayÃnÃmapi yÃvadaparimÃnÃïÃmapi tathÃgatÃnÃæ sakÃÓÃdekak«aïa ... / tata ucyata iyaæ bhÆmirdharmamegheti // vimukticandro bodhisattva Ãha - Óakyaæ punarbho jinaputra saækhyÃæ kartuæ kiyatÃæ tathÃgatÃnÃmantikebhyo bodhisattvaikak«aïa ...? vajragarbho bodhisattva Ãha - na sukarà bho jinaputra saækhyà kartu gaïanÃnirdeÓena - iyatÃæ tathÃgatÃnÃmantikebhyo bodhisattvaikak«aïa ... / api tu khalvaupamyaæ kari«yÃmi / tadyathÃpi nÃma bho jinaputra daÓasu dik«u daÓabuddhak«etrÃnabhilÃpyakoÂiniyutaÓatasahasraparamÃïuraja÷samÃsu lokadhÃtu«u yÃvat sattvadhÃtuniravaÓe«ayogena saævidyate / tata eka÷ sattva÷ ÓrutagrahaïadhÃraïÅpratilabdho bhavettathÃgatÃnÃmupasthÃyako mahÃÓrÃvako 'grya÷ ÓrutadharÃïÃm / tadyathÃpi nÃma bhagavato vajrapadmottarasya tathÃgatasyÃrhata÷ samyaksaæbuddhasya mahÃvijayo nÃma bhik«urevaærÆpeïa ÓrutakauÓalyabalÃdhÃnena sa eka÷ sattva÷ samanvÃgato bhavet / yathà ca sa eka÷ sattvastathà niravaÓe«Ãsu sarvÃsu lokadhÃtu«u te sarve sattvÃ÷ samanvÃgatà bhaveyu÷ / yaccaikenodg­hÅtaæ syÃnna dvitÅyena / tatkiæ manyase bho jinaputra bahutaraæ te«ÃmaprameyÃpramÃïaæ và ÓrutakauÓalyaæ bhavet? vimukticandro bodhisattva Ãha - bahu bho jinaputra apramÃïaæ tatte«Ãæ sarvasattvÃnÃæ ÓrutakauÓalyaæ bhavet / vajragarbho bodhisattva Ãha - ÃrocayÃmi te bho jinaputra, prativedayÃmi / yaæ dharmameghÃyÃæ bodhisattvabhÆmau prati«Âhito bodhisattva ekak«aïalavamuhÆrtenaikasyaiva tÃvattathÃgatasya sakÃÓÃddharmadhÃtutryadhvakoÓaæ nÃma mahÃdharmÃvabhÃsÃlokameghaæ sahate ... / yasya mahÃdharmÃvabhÃsÃlokameghasaædhÃraïakauÓalyasya tat pÆrvakaæ ÓrutakauÓalyaæ ... k«amate / yathà caikasya tathÃgatasya sakÃÓÃttathà daÓasu dik«u yÃvanti tÃsu pÆrvikÃsu lokadhÃtu«u paramÃïurajÃæsi saævidyante, tÃvatÃæ samyaksaæbuddhÃnÃæ tato 'pi bhÆya uttari aprameyÃïÃæ tathÃgatÃnÃæ sakÃÓÃdekak«aïalavamuhÆrtena dharmadhÃtutryadhvakoÓaæ nÃma mahÃdharmÃvabhÃsÃlokameghaæ sahate ... / tata ucyata iyaæ bhÆmirdharmamegheti // (##) punaraparaæ bho jinaputra dharmameghÃyÃæ bodhisattvabhÆmau prati«Âhito bodhisattva÷ svapraïidhÃnabalÃdhÃnato mahÃk­pÃkaruïÃmeghaæ samutthÃpya mahÃdharmÃvabhÃsagarjanamabhij¤ÃvidyÃvaiÓÃradyavidyudvidyotitaæ mahÃraÓmimÃrutasamÅritaæ mahÃpuïyaj¤ÃnaghanÃbhrajÃlasaædarÓanaæ vividhakÃyaghanÃvartasaædarÓanaæ mahÃdharmanirnÃdanaæ namucipar«advidrÃvaïamekak«aïalavamuhÆrtena daÓasu dik«u yÃvanti tÃsu lokadhÃtu«u tÃni paramÃïurajÃæsi saævidyante tÃvanti lokadhÃtukoÂinayutaÓatasahasrÃïi spharitvà tebhyo 'pi bhÆyo 'prameyÃïi lokadhÃtukotinayutaÓatasahasrÃïi spharitvà mahÃm­takuÓaladhÃrÃbhipravar«aïena yathÃÓayata÷ sattvÃnÃmaj¤ÃnasamutthitÃ÷ sarvakleÓarajojvÃlÃ÷ praÓamayati / tata ucyata iyaæ bhÆmirdharmamegheti // punaraparaæ bho jinaputra dharmameghÃyÃæ bodhisattva ekasyÃmapi lokadhÃtau tu«itavarabhavanavÃsamupÃdÃya cyavanÃcaækramaïagarbhasthitijanmÃbhini«kramaïÃbhisaæbodhyadhye«aïamahÃdharmacakrapravartanamahÃparinirvÃïabhÆmiriti sarvatathÃgatakÃryamadhiti«Âhati yathÃÓaye«u sattve«u yathÃvaineyike«u, evaæ dvayorapi yÃvadyÃvanti tÃsu lokadhÃtu«u paramÃïurajÃæsi saævidyante, tato 'pi bhÆyo 'prameye«u lokadhÃtukoÂiniyutaÓatasahasre«u tÃni paramÃïu ... vaineyike«u // sa evaæj¤ÃnavaÓitÃprÃpta÷ suviniÓcitamahÃj¤ÃnÃbhij¤a ÃkÃÇk«an saækli«ÂÃyà lokadhÃto÷ pariÓuddhatÃmadhiti«Âhati / pariÓuddhÃyà lokadhÃto÷ saækli«ÂatÃmadhiti«Âhati / saæk«iptÃyà lokadhÃtorvistÅrïatÃmadhiti«Âhati / vistÅrïÃyÃ÷ saæk«iptatÃmadhiti«Âhati / evaæ vipulamahadgatÃpramÃïasÆk«maudÃrikavyatyastÃvamÆrdhamatalÃdÅnÃæ sarvalokadhÃtÆnÃæ v­«abhatayÃnantamabhinirhÃramadhiti«Âhati / ÃkÃÇk«an ekasmin paramÃïurajasyekÃmapi lokadhÃtuæ sarvÃvatÅæ sacakravÃlaparikhÃmadhiti«Âhati / tacca paramÃïurajo na vardhayati tÃæ ca kriyÃmÃdarÓayati / dve 'pi tisro 'pi catasro 'pi pa¤cÃpi yÃvadanabhilÃpyÃpi lokadhÃturekasmin paramÃïurajasi sarvÃ÷ sacakravÃlaparikhà adhiti«Âhati / ÃkÃÇk«an ekasyÃæ lokadhÃtau dvilokadhÃtuvyÆhamÃdarÓayati / ÃkÃÇk«an yÃvadanabhilÃpyalokadhÃtuvyÆhamÃdarÓayati / ÃkÃÇk«an ekalokadhÃtuvyÆhaæ dvayorlokadhÃtvorÃdarÓayati / yÃvadanabhilÃpyÃsu lokadhÃtu«vÃdarÓayati / ÃkÃÇk«an yÃvadanabhilÃpyÃsu lokadhÃtu«u ya÷ sattvadhÃtustamekasyÃæ lokadhÃtau saædadhÃti, na ca sattvÃn viheÂhayati / ÃkÃÇk«an ekasyÃæ lokadhÃtau yÃvÃn sattvadhÃtustamanabhilÃpyÃsu lokadhÃtu«u saædadhÃti ... / ÃkÃÇk«an anabhilÃpyalokadhÃtugatÃn sattvÃnekavÃlapathe saædadhÃti ... / ÃkÃÇk«an ekavÃlapathe ekaæ sarvabuddhavi«ayavyÆhamÃdarÓayati / ÃkÃÇk«an yÃvadanabhilÃpyÃn sarvÃkÃrabuddhavi«ayavyÆhÃnÃdarÓayati / ÃkÃÇk«an yÃvantyanabhilÃpyÃsu lokadhÃtu«u paramÃïurajÃæsi tÃvata ÃtmabhÃvÃnekak«aïalavamuhÆrtena nirmimÅte / ekaikasmiæÓca ÃtmabhÃve tÃvata eva pÃïÅn saædarÓayati / taiÓca pÃïibhirdaÓasu dik«u buddhapÆjÃyÃæ prayujyate / ekaikena ca pÃïinà gaÇgÃnadÅvÃlikÃsamÃn pu«papuÂÃæste«Ãæ buddhÃnÃæ bhagavatÃæ k«ipati / yathà pu«pÃïÃmevaæ gandhÃnÃæ mÃlyÃnÃæ vilepanÃnÃæ cÆrïÃnÃæ cÅvarÃïÃæ chatrÃïÃæ dhvajÃnÃæ patÃkÃnÃmevaæ sarvavyÆhÃnÃm / ekaikasmiæÓca kÃye tÃvantyeva ÓirÃæsi adhiti«Âhati / ekaikasmiæÓca Óirasi tÃvatÅreva jihvà adhiti«Âhati / tÃbhiste«Ãæ (##) buddhÃnÃæ bhagavatÃæ varïaæ bhëate / cittotpÃde ca daÓadikpharaïaæ gacchÃti / cittak«aïe cÃpramÃïà abhisaæbodhÅryÃvanmahÃparinirvÃïÃvyÆhÃnadhiti«Âhati / apramÃïakÃyatÃæ ca trayadhvatÃyÃmadhiti«Âhati / svakÃye cÃpramÃïÃnÃæ buddhÃnÃæ bhagavatÃmaprameyÃn buddhak«etraguïavyÆhÃnadhiti«Âhati / sarvalokadhÃtusaævartavivartavyÆhÃæÓca svakÃye 'dhiti«Âhati / sarvà vÃtamaï¬alÅÓcaikaromakÆpÃduts­jati / na ca sattvÃn viheÂhayati / ÃkÃÇk«aæÓcaikÃmapskandhaparyantaæ lokadhÃtumadhiti«Âhati / tasyÃæ ca mahÃpadmamadhiti«Âhati / tasya ca mahÃpadmasya prabhÃvabhÃsavyÆhena anantà lokadhÃtÆ÷ spharati / tatra ca mahÃbodhiv­k«amÃdarÓayati / yÃvatsarvÃkÃravaropetaæ sarvaj¤Ãnatvaæ saædarÓayati / svakÃye daÓadiÇmaïividyuccandrasÆryaprabhà yÃvatsarvÃvabhÃsaprabhà adhiti«Âhati / ekamukhavÃtena caikaikasyà diÓa÷ pratidiÓamanantà lokadhÃtÆ÷ kampayati, na ca sattvÃnuttrÃsayati / daÓadiÓaæ ca vÃtasaævartanÅæ teja÷saævartanÅmapsaævartanÅmadhiti«Âhati / sarvasattvÃæÓca ÃkÃÇk«an yathÃbhiprÃyaæ rÆpÃÓrayÃlaæk­tÃnadhiti«Âhati / svakÃye ca tathÃgatakÃyamadhiti«Âhati / tathÃgatakÃye ca svakÃyamadhiti«Âhati / tathÃgatakÃye svabuddhak«etramadhiti«Âhati / svabuddhak«etre ca tathÃgatakÃyamadhiti«Âhati / iti hi bho jinaputra dharmameghÃyÃæ bodhisattvabhÆmau prati«Âhito bodhisattva imÃni cÃnyÃni cÃprameyÃsaækhyeyÃni ­ddhivikurvaïakoÂinayutaÓatasahasrÃïyÃdarÓayati // atha khalu tasyÃ÷ par«ada÷ ke«ÃæcidbodhisattvÃnÃæ ke«ÃæciddevanÃgayak«agandharvÃsuragaru¬akinnaramahoragaÓakrabrahmalokapÃlamaheÓvaraÓuddhÃvÃsÃnÃmetadabhavat - yadi tÃvadbodhisattvasyaivamapramÃïa ­ddhyabhisaæskÃragocara÷, tathÃgatÃnÃæ puna÷ kiærÆpo bhavi«yatÅti? atha khalu vimukticandro bodhisattvastasyÃ÷ par«adaÓcittÃÓayavicÃramÃj¤Ãya vajragarbhaæ bodhisattvametadavocat - saæÓayità bateyaæ bho jinaputra par«at / sÃdhu, asyÃ÷ saæÓayacchityarthaæ kiæcinmÃtraæ bodhisattvavyÆhaprÃtihÃryaæ saædarÓaya / atha khalu vajragarbho bodhisattvastasyÃæ velÃyÃæ sarvabuddhak«etrakÃyasvabhÃvasaædarÓanaæ nÃma bodhisattvasamÃdhiæ samÃpadyate / samanantarasamÃpanne vajragarbhe bodhisattve sarvabuddhak«etrakÃyasvabhÃvasaædarÓanaæ bodhisattvasamÃdhim, atha tÃvadeva sà sarvÃvatÅ bodhisattvapar«at sà ca devanÃgayak«aÓuddhÃvÃsapar«ad vajragarbhasya bodhisattvasya kÃyÃntarÅbhÆtamÃtmÃnaæ saæjÃnÅte sma, tatra ca buddhak«etramabhinirv­taæ saæjÃnÅte sma / tasmiæÓca buddhak«etre ye ÃkÃravyÆhÃste na sukarÃ÷ paripÆrïayÃpi kalpakoÂyà prabhÃvayitum / tatra ca bodhiv­k«aæ daÓatrisÃhasraÓatasahasravi«kambhaskandhaæ paripÆrïatrisÃhasrakoÂivipulÃpramÃïaviÂapodviddhaÓikharaæ tadanurÆpaæ ca tasmin bodhimaï¬e siæhÃsanavaipulyaæ tatra sarvÃbhij¤ÃmatirÃjaæ nÃma tathÃgataæ bodhimaï¬avaragataæ samapaÓyat / iti hi yÃvantastatra vyÆhÃ÷ saæd­Óyante te na sukarÃ÷ paripÆrïayÃpi kalpakoÂyà prabhÃvayitum / sa idaæ mahÃprÃtihÃryaæ saædarÓya tÃæ sarvÃvatÅæ bodhisattvapar«adaæ tÃæ ca devanÃga ... ÓuddhÃvÃsapar«adaæ punareva yathÃsthÃne sthÃpayÃmÃsa / atha khalu sà sarvÃvatÅ par«adÃÓcaryaprÃptà tÆ«ïÅæbhÆtà tameva vajragarbhaæ bodhisattvaæ nidhyÃyantÅ sthitÃbhÆt / atha khalu vimukticandro bodhisattvo vajragarbhaæ bodhisattvametadavocat - ÃÓcaryamidaæ bho jinaputra, (##) adbhutaæ yÃvadacintyopamasya samÃdhernime«avyÆhaprabhÃva÷ / tatko nÃmÃyaæ bho jinaputra samÃdhi÷? vajragarbho bodhisattva Ãha - sarvabuddhak«etrakÃyasvabhÃvasaædarÓano nÃmÃyaæ bho jinaputra samÃdhi÷ / vimukticandro bodhisattva Ãha - ka÷ punarbho jinaputra asya samÃdhergocaravi«ayavyÆha÷? vajragarbho bodhisattva Ãha - ÃkÃÇk«an bho jinaputra bodhisattvo 'sya samÃdhe÷ suparibhÃvitatvÃdgaÇgÃnadÅvÃlikÃsamalokadhÃtuparamÃïuraja÷samÃni daÓa buddhak«etrÃïi svakÃye ÃdarÓayet, ato và bhÆya uttari / Åd­ÓÃnÃæ bho jinaputra bodhisattvasamÃdhÅnÃæ dharmameghÃyÃæ bodhisattvabhÆmau sthito bodhisattvo bahÆni ÓatasahasrÃïi pratilabhate / tena tasya bodhisattvasya yÃvad yauvarÃjyaprÃptairapi bodhisattvai÷ sÃdhumatÅbodhisattvabhÆmau prati«Âhitairna sukara÷ kÃya÷ kÃyakarma và j¤Ãtum / na sukarà vÃgvÃkkarma và j¤Ãtum / na sukaraæ mano manaskarma và j¤Ãtum / na sukararddhirj¤Ãtum / na sukaraæ tryadhvavilokitaæ j¤Ãtum / na sukara÷ samÃdhigocarÃnupraveÓo j¤Ãtum / na sukaro j¤Ãnavi«ayo j¤Ãtum / na sukaraæ vimok«avikrŬitaæ j¤Ãtum / na sukaraæ nirmÃïakarma và adhi«ÂhÃnakarma và prabhÃkarma và prabhÃkarma và j¤Ãtum / na sukaraæ yÃvatsamÃsata÷ kramotk«epanik«epakarmÃpi j¤Ãtum / yÃvat yauvarÃjya ... / evamapramÃïà bho jinaputra iyaæ dharmameghà bodhisattvabhÆmi÷ samÃsanirdeÓata÷ / vistaraÓa÷ punarasaækhyeyakalpaÓatasahasranirdeÓÃparyantÃkÃrato dra«Âavyà // vimukticandro bodhisattva Ãha - kid­Óo bho jinaputra tathÃgatagocaravi«ayapraveÓo yatredaæ bodhisattvÃnÃæ caryÃvi«ayÃdhi«ÂhÃnamevamapramÃïam? vajragarbho bodhisattva Ãha - tadyathÃpi nÃma syÃdbho jinaputra kaÓcideva puru«aÓcaturdvÅpikÃyà lokadhÃtordvau trÅn và kolÃsthimÃtrÃn pëÃïÃn g­hitvaivaæ vadet - kiyatÅ nu khalu sà p­thivÅdhÃturaparyantÃsu lokadhÃtu«u ita÷ pëÃïebhyo mahadgatatayà và pramÃïatveneti? Åd­Óamidaæ mama tvadvacanaæ pratibhÃti / yastvamapramÃïaj¤ÃninÃæ tathÃgatÃnÃmarhatÃæ samyaksaæbuddhÃnÃæ dharmatÃæ bodhisattvadharmatayà tulayasi / api tu khalu punarbho jinaputra yathà cÃturdvÅpikÃyà lokadhÃto÷ parÅttà p­thivÅdhÃturyà udg­hÅtÃpramÃïÃvaÓi«ÂÃ, evameva bho jinaputra asyà eva tÃvaddharmameghÃyà bodhisattvabhÆmeraprameyÃn kalpÃnnirdiÓyamÃnÃyÃ÷ pradeÓamÃtraæ nirdi«Âaæ syÃt, ka÷ punarvÃdastathÃgatabhÆme÷ / ÃrocayÃmi te bho jinaputra, prativedayÃmi / ayaæ me tathÃgata÷ purata÷ sthita÷ sÃk«ÅbhÆta÷ / sacedbho jinaputra daÓasu dik«u ekaikasyÃæ diÓi aparyantalokadhÃtuparamÃïuraja÷samÃni buddhak«etrÃïyevaæbhÆmiprÃptairbodhisattvai÷ pÆrïÃni bhaveyuryathek«uvanaæ và na¬avanaæ và veïuvanaæ và tilavanaæ và ÓÃlivanaæ va, te«ÃmaparyantakalpÃbhinirh­to bodhisattvacaryÃbhinirhÃratathÃgatasyaikak«aïaj¤Ãnapras­tasya tathÃgatavi«ayasya ... / iti hi bho jinaputra evaæj¤ÃnÃnugato bodhisattvastathÃgatÃdvayakÃyavÃkcitto bodhisattvasamÃdhibalaæ ca nots­jati buddhadarÓanapÆjopasthÃnaæ ca karoti / sa ekaikasmin kalpe 'paryantÃæstathÃgatÃn sarvÃkÃrÃbhinirhÃrapÆjÃbhi÷ pÆjayati / audÃrikÃnugatayà pÆjayà (##) te«Ãæ ca buddhÃnÃæ bhagavatÃmadhi«ÂhÃnÃvabhÃsaæ saæpratÅcchati / sa bhÆyasyà mÃtrayà asaæhÃryo bhavati dharmadhÃtuvibhaktiparip­cchÃnirdeÓai÷ / anekÃn kalpÃnanekÃni kalpaÓatÃni ... anekÃni kalpakoÂinayutaÓatasahasrÃïi / tadyathÃpi nÃma bho jinaputra divyakarmÃrak­taæ mahÃbharaïopacÃraæ mahÃmaïiratnapratyuptaæ vaÓavartino devarÃjasyottamÃÇge kaïÂhe và ÃvaddhamasaæhÃryaæ bhavati tadanyairdivyamÃnu«yakairÃbharaïavibhÆ«aïopacÃrai÷, evameva bho jinaputra bodhisattvasyemÃæ daÓamÅæ dharmameghÃæ bhodhisattvabhÆmimanuprÃptasya te bodhisattvaj¤anopacÃrà asaæhÃryà bhavanti sarvasattvai÷ sarvaÓrÃvakapratyekabuddhai÷ prathamÃæ bodhisattvabhÆmimupÃdÃya yÃvannavamÅæ bodhisattvabhÆmimanuprÃptairbodhisattvai÷ / asyÃæ ca bodhisattvabhÆmau sthitasya bodhisattvasya j¤ÃnavabhÃsa÷ sattvÃnÃæ yÃvatsarvaj¤aj¤ÃnÃvatÃrÃya saævartate 'saæhÃryastadanyairj¤ÃnÃvabhÃsai÷ / tadyathÃpi nÃma bho jinaputra maheÓvarasya devarÃjasyÃbhà atikrÃntà bhavati sarvopapattyÃyatanÃni, sattvÃnÃæ ca kÃyÃÓrayÃn prahlÃdayati, evameva bho jinaputra bodhisattvasya asyÃæ daÓabhyÃæ dharmameghÃyÃæ bodhisattvabhÆmau sthitasya j¤ÃnÃbhà asaæhÃryà bhavati sarvaÓrÃvakapratyekabuddhai÷ prathamÃæ bodhisattvabhÆmimupÃdÃya yÃvannavamÅbodhisattvabhÆmiprati«ÂhitairbodhisattvairyÃvatsarvaj¤aj¤ÃnadharmatÃyÃæ ca sattvÃn prati«ÂhÃpayati / sa khalu punarbho jinaputra bodhisattva evaæj¤ÃnÃnugato buddhairbhagavadbhistryadhvaj¤Ãnaæ ca saæÓrÃvyate / dharmadhÃtuprabhedaj¤Ãnaæ ca sarvalokadhÃtuspharaïaæ ca sarvalokadhÃtvavabhÃsÃdhi«ÂhÃnaæ ca sarvasattvak«etradharmaparij¤Ãnaæ ca sarvasattvacittacaritÃnupraveÓaj¤Ãnaæ ca sarvasattvayathÃkÃlaparipÃkaj¤Ãnaæ ca vinayÃnatikramaïaæ ca sarvadharmapravicayavibhaktij¤ÃnakauÓalyaæ ca samÃsato yÃvatsarvaj¤aj¤ÃnÃpramÃïatÃæ ca saæÓrÃvyate / tasya daÓabhya÷ pÃramitÃbhyo j¤ÃnapÃramità atiriktatamà bhavati, na ca pariÓe«Ãsu na samudÃgacchati yathÃbalaæ yathÃbhajamÃnam / iyaæ bho jinaputra bodhisattvasya dharmameghà nÃma daÓamÅ bodhisattvabhÆmi÷ samÃsanirdeÓata÷ / vistaraÓa÷ punarasaækhyeyÃparyantakalpanirdeÓani«ÂhÃto 'nugantavyà / yasyÃæ prati«Âhito bodhisattvo bhÆyastvena maheÓvaro bhavati devarÃja÷ k­tÅ prabhu÷ sattvÃnÃæ sarvaÓrÃvakapratyekabuddhabodhisattvapÃramitopadeÓe«vasaæhÃryo dharmadhÃtuvibhaktiparip­cchÃnirdeÓai÷ / yacca kiæcit ... // dharmameghà nÃma bodhisattvabhÆmirdaÓamÅ // (##) 11 parÅndanÃparivarta÷ / imÃstÃ÷ khalu punarbho jinaputrà daÓa bodhisattvabhÆmaya÷ samÃsanirdeÓato nirdi«ÂÃ÷ / vistaraÓa÷ punaraparyantakalpanirdeÓani«ÂhÃto 'nugatavyÃ÷ / yà atÅtÃnÃgatapratyutpannairbuddhairbhagavadbhirbhëitÃÓca bhëi«yante ca bhëyante ca, tÃ÷ khalu punarbho jinaputra, età daÓa bodhisattvabhÆmaya÷ sarvÃkÃrasarvaj¤aj¤ÃnÃnugatà dra«Âavyà anupÆrvÃbhimukhatvÃt / tadyathÃpi nÃma bho jinaputra anavataptahradaprabhavaæ pravahadvÃri caturbhirmahÃnadÅsrotomukhairjambÆdvÅpaæ saætarpya ak«ayaæ bhÆyo viv­ddhamaprameyÃïÃæ sattvÃnÃmupakÃrÅbhÆtaæ yÃvanmahÃsamudramarpayati, tacca vÃri Ãdita eva mahÃsÃgarÃbhimukham, evameva bho jinaputra bodhicittamahÃhradaprabhavaæ pravahat kuÓalamÆlavÃri mahÃpraïidhÃnanadÅsrotomukhaiÓcaturbhi÷ saægrahavastubhi÷ sarvasattvadhÃtu saætarpya ak«ayaæ bhÆya uttari viv­ddham aprameyÃïÃæ sattvÃnÃmupakÃrÅbhÆtaæ yÃvatsarvÃkÃrasarvaj¤aj¤ÃnamahÃsamudramarpayati / tacca kuÓalamÆlavÃri Ãdita eva sarvaj¤atÃmahÃsÃgarÃbhimukham // tÃ÷ khalu bho jinaputra età daÓa bhÆmayo buddhaj¤Ãnaæ pratÅtya praj¤Ãyante / tadyathÃpi nÃma bho jinaputra mahÃp­thivÅæ pratÅtya daÓa mahÃratnaparvatarÃjÃ÷ praj¤Ãyante / tadyathà himavÃn parvatarÃjo gandhamÃdano vaidalya ­«igiriryugaædharo 'ÓvakarïagirirnimiædharaÓcakravÃla÷ ketumÃn sumeruÓca mahÃparvatarÃja÷ / tara bho jinaputra tadyathÃpi nÃma himavÃn parvatarÃja Ãkara÷ sarvabhai«ajyajÃtÅnÃmaparyanta÷ sarvabhai«ajyajÃtigrahaïatayÃ, evameva bho jinaputra pramuditÃyÃæ bodhisattvabhÆmau sthito bodhisattva Ãkaro bhavati sarvalaukikakÃvyaÓÃstramantravidyÃsthÃnÃnÃmaparyanta÷ sarvalaukikakÃvyaÓÃstramantravidyopÃyena / tadyathÃpi nÃma bho jinaputra gandhamÃdano mahÃparvatarÃja Ãkara÷ sarvagandhajÃtÅnÃmaparyanta÷ sarvagandhajÃtigrahaïena, evameva bho jinaputra vimalÃyÃæ bodhisattvabhÆmau sthito bodhisattva Ãkaro bhavati sarvabodhisattvaÓÅlasaævaracÃritragandhÃnÃmaparyanta÷ sarvabodhisattvaÓÅlasaævaracÃritragandhasaægrahaïena / tadyathÃpi nÃma bho jinaputra vaidalyo mahÃparvatarÃja÷ Óuddho ratnamaya Ãkara÷ sarvaratnajÃtÅnÃmaparyanta÷ sarvalaukikaratnajÃtigrahaïena, evameva bho jinaputra prabhÃkaryÃæ buddhabhÆmau sarvalaukikadhyÃnÃbhij¤Ãvimok«asamÃdhisamÃpattÅnÃm, aparyanta÷ sarvalaukikadhyÃnÃbhij¤Ãvimok«asamÃdhisamÃpattÅnÃm, aparyanta÷ sarvalaukikadhyÃnÃbhij¤Ãvimok«asamÃdhisamÃpattiparip­cchÃnirdeÓai÷ / tadyathÃpi nÃma bho jinaputra ­«igirirmahÃparvatarÃja÷ pa¤cÃbhij¤ÃnÃm­«ÅïÃmaparyanta÷ pa¤cÃbhij¤ar«igaïanayÃ, evameva bho jinaputra arci«matyÃæ buddhabhÆmau sarvamÃrgÃmÃrgÃntarÃvatÃranirdeÓaviÓe«aj¤ÃnÃnÃmaparyanta÷ sarvamÃrgÃmÃrgÃntaraviÓe«aj¤Ãnaparip­cchÃnirdeÓai÷ / tadyathÃpi nÃma bho jinaputra yugaædharo mahÃparvatarÃja÷ sarvayak«amaharddhikÃnÃmaparyanta÷ sarvayak«amaharddhikagaïanayÃ, evameva bho jinaputra sudurjayÃyÃæ buddhabhÆmau sarvÃbhij¤arddhivikurvaïaprÃtihÃryÃïÃmaparyanta÷ sarvÃbhij¤arddhivikurvaïaprÃtihÃryaparip­cchÃnirdeÓai÷ / tadyathÃpi nÃma bho aÓvakarïagirirmahÃparvatarÃja÷ sarvaphalajÃtÅnÃmaparyanta÷ sarvaphalajÃtigrahaïena, evameva bho jinaputra abhimukhyÃæ buddhabhÆmau (##) pratÅtyasamutpÃdÃvatÃranirdeÓÃnÃmaparyanta÷ ÓrÃvakaphalÃbhisamayaparip­cchÃnirdeÓai÷ / tadyathÃpi nÃma bho jinaputra nimiædharo nÃma mahÃparvatarÃja÷ sarvanÃgamaharddhikÃnÃmaparyanta÷ sarvanÃgamaharddhigaïanayÃ, evameva bho jinaputra dÆraægamÃyÃæ buddhabhÆmau upÃyapraj¤ÃnirdeÓÃnÃmaparyanta÷ pratyekabuddhaphalÃbhisamayaparip­cchÃnirdeÓai÷ / tadyathÃpi nÃma bho jinaputra cakravÃlo nÃma mahÃparvatarÃja÷ vaÓÅbhÆtÃnÃmaparyanto vaÓÅbhÆtagaïanayÃ, evameva bho jinaputra acalÃyÃæ buddhabhÆmau sarvabodhisattvavaÓitÃbhinirhÃrÃïÃmaparyanto lokadhÃtuvibhaktiparip­cchÃnirdeÓai÷ / tadyathÃpi bho jinaputra ketumÃn nÃma mahÃparvatarÃja÷ asuramaharddhikÃnÃmaparyanto 'suramaharddhikagaïanayÃ, evameva bho jinaputra sÃdhumatyÃæ buddhabhÆmau sarvasattvaprav­ttiniv­ttij¤ÃnopacÃrÃïÃmaparyanta÷ sarvajagatsaæbhavavibhavaparip­cchÃnirdeÓai÷ / tadyathÃpi bho jinaputra sumerurmahÃparvatarÃja÷ sarvadevamaharddhikÃnÃmaparyanta÷ sarvadevamaharddhikagaïanayÃ, evameva bho jinaputra dharmameghÃyÃæ buddhabhÆmau tathÃgatabalavaiÓaradyÃveïikabuddhadharmÃïÃmaparyanto buddhakÃyasaædarÓanaparip­cchÃnirdeÓai÷ / yathà khalu punarime bho jinaputra daÓa mahÃratnaparvatà mahÃsamudrasaæbhÆtà mahÃsamudraprabhÃvitÃ÷, evameva bho jinaputra imà api daÓa bhÆmayaæ sarvaj¤atÃsaæbhÆtÃ÷ sarvaj¤atÃprabhÃvitÃ÷ // tadyathÃpi bho jinaputra mahÃsamudro daÓabhirÃkÃrai÷ saækhyÃæ gacchatyasaæhÃryatayà / katamairdaÓabhi÷? yaduta anupÆrvanimnataÓca m­takuïapÃsaævÃsataÓca anyavÃrisaækhyÃtyajanataÓca ekarasataÓca bahuratnataÓca gambhÅraduravagÃhataÓca vipulÃpramÃïataÓca mahÃbhÆtÃvÃsataÓca sthitavelÃnatikramaïataÓca sarvameghavÃrisaæpratye«aïÃt­ptitaÓca, evameva bho jinaputra bodhisattvacaryà daÓabhirÃkÃrai÷ saækhyÃæ gacchatyasaæhÃryatayà / katamairdaÓabhi÷? yaduta pramuditÃyÃæ bodhisattvabhÆmau anupÆrvamahÃpraïidhÃnÃbhinirhÃranimnata÷ / vimalÃyÃæ bodhisattvabhÆmau dau÷ÓÅlyam­takuïapÃsaævÃsata÷ / prabhÃkaryÃæ bodhisattvabhÆmau laukikapraj¤aptisaækhyÃtyÃgata÷ / arci«matyÃæ bodhisattvabhÆmau buddhabhedyaprasÃdaikarasata÷ / sudurjayÃyÃæ bodhisattvabhÆmau apramÃïopÃyÃbhij¤ÃlokakriyÃbhinirhÃrabahuratnata÷ / abhimukhyÃæ bodhisattvabhÆmau pratÅtyasamutpÃdapratyavek«aïaduravagÃhagÃmbhÅryata÷ / dÆraægamÃyÃæ bodhisattvabhÆmau buddhipravicayakauÓalyavipulÃpramÃïata÷ / acalÃyÃæ bodhisattvabhÆmau mahÃvyÆhÃbhinirhÃrasaædarÓanamahÃbhÆtÃvÃsata÷ / sÃdhumatyÃæ bodhisattvabhÆmau gambhÅravimok«ajagaccaritayathÃvatprativedhasthitavelÃnatikramaïata÷ / dharmameghÃyÃæ bodhisattvabhÆmau sarvatathÃgatadharmÃvabhÃsamahÃmeghavÃrisaæpratye«aïÃt­ptita÷ // tadyathÃpi bho jinaputra mahÃmaïiratnaæ yadà daÓa ratnagotrÃïyatikramya abhyutk«iptaæ ca bhavati kuÓalakarmÃrasuparitÃpitaæ ca suparipiï¬itaæ ca supariÓodhitaæ ca suparyavadÃpitaæ ca sunirviddhaæ ca ratnasÆtrasvÃviddhaæ ca uccavai¬Æryamaïiratnadaï¬adhvajÃgrÃvaropitaæ ca sarvÃvabhÃsapramuktaæ ca rÃjÃnuj¤Ãtaæ ca bhavati, tadà sarvasattvÃnÃæ sarvaratnasaægrahÃya pratyupasthitaæ bhavati, evameva bho jinaputra yadà bodhisattvÃnÃæ sarvaj¤atÃratnacittotpÃdo daÓÃryaratnagotrÃïyatikramyotpanno bhavati (##) dhÆtaguïasaælekhaÓÅlavratatapa÷suparitÃpitaÓca dhyÃnasamÃdhisamÃpattisuparipiï¬itaÓca mÃrgÃÇgÃkÃrasupariÓodhitaÓca upÃyÃbhij¤ÃsuparyavadÃpitaÓca pratÅtyasamutpÃdasunirviddhaÓca upÃyapraj¤ÃvicitraratnasÆtrasvÃviddhaÓca vaÓitÃmahÃvai¬Æryamaïiratnadaï¬adhvajÃgrÃvaropitaÓca sattvacaritapratyavek«aïaÓrutaj¤ÃnÃvabhÃsasaæprayuktaÓca tathÃgatadharmarÃjasamyaksaæbuddhaj¤ÃnÃbhi«ekÃnugataÓca bhavati, tadà sarvasattvÃnÃæ sarvabuddhakÃryaratnasaægrahÃya pratyupasthito bhavati, tadà ca sarvaj¤a ityÃkhyÃyate // ayaæ khalu punarbho jinaputra bodhisattvacaryÃsamudÃnayana÷ sarvÃkÃrasarvaj¤aj¤Ãnaguïasaæcayo dharmamukhaparivarto nÃnavaropitakuÓÃlamÆlÃnÃæ sattvÃnÃæ ÓravaïÃvabhÃsamÃgami«yati // vimukticandro bodhisattva Ãha - ye«Ãæ punarbho jinaputra ayaæ sarvÃkÃrasarvaj¤aj¤Ãnaguïasaæcayo dharmamukhaparivarta÷ ÓravaïÃvabhÃsamÃgami«yati, te kiyatà puïyopacayena samanvÃgatà bhavi«yanti? vajragarbho bodhisattva Ãha - yÃvÃn bho jinaputra sarvaj¤aj¤Ãnasya prabhÃvastÃvÃn sarvaj¤atÃcittotpÃdasaægrahÃlambanÃtpuïyopacaya÷ syÃt / yÃvÃn sarvaj¤atÃcittotpÃdasaægrahÃlambanata÷ puïyopacayastÃvÃnevÃsya dharmamukhaparivartasyÃbhimukha÷ puïyopacayo 'nugantavya÷ / tatkasya heto÷? na hi bho jinaputra Óakyaæ anyatra bodhisattvena ayaæ sarvÃkÃrasarvaj¤aj¤Ãnaguïasaæcayo dharmamukhaparivarta÷ Órotuæ và adhimoktuæ và pratyetuæ và udgrahÅtuæ và dhÃrayituæ và saædhÃrayituæ và / ka÷ punarvÃdo bhÃvanÃkÃraprayogodyogani«pÃdane«u? tasmÃttarhi bho jinaputra sarvaj¤aj¤ÃnamukhÃnugatÃste saædhÃrayitavyÃ÷, ye imaæ sarvaj¤aj¤Ãnaguïasaæcayadharmamukhaparivartaæ Óropyati, Órutvà cÃdhimok«yante, adhimucya cÃdhÃrayi«yanti, bhÃvanÃkÃreïa prayok«yante // atha khalu tasyÃæ velÃyÃæ buddhÃnubhÃvena dharmatÃpratilambhena ca daÓadiglokadaÓabuddhak«etrakoÂiparamÃïuraja÷samà lokadhÃtava÷ «a¬vikÃrama«ÂÃdaÓamahÃnimittamakampanta prÃkampanta saæprÃkampanta / acalan prÃcalan saæprÃcalan / avedhanta prÃvedhanta saæprÃvedhanta / araïan prÃraïan saæprÃraïan / ak«umyan prÃk«ubhyan saæprÃk«umyan / agarjan prÃgarjan saæprÃgarjan / divyÃÓca pu«pagandhamÃlyameghà abhiprÃvar«an / divyÃÓca vastrameghà divyÃÓcÆrïameghà divyà ratnameghà divyà Ãbharaïameghà divyà chatrameghà divyà dhvajameghà divyà patÃkÃmeghà abhiprÃvar«an / divyaæ ca sÆryacakrÃtmabhÃvamaï¬alamaïirÃjasumerumeghavar«amabhiprÃvar«an / divyaæ ca sarvarutaravitavÃdyamaïirÃjasumerumeghavar«amabhiprÃvar«an / divyaæ ca jÃmbÆnadakanakavarïaprabhÃmaï¬alamaïirÃjasumerumeghavar«amabhiprÃvar«an / divyÃÓca tÆryatÃlÃvacarasaægÅtimeghà nadanti sma / divyasamatikrÃntÃ÷ sarvaj¤atÃbhÆmyabhi«ÂavasaægÅtimeghà nadanti sma / yathà cÃsyÃæ lokadhÃtau cÃturdvÅpikÃyÃæ paranirmitavaÓavartino devarÃjasya vimÃne maïiratnagarbhaprÃsÃde, tathà sarvalokadhÃtu«u daÓa diÓa÷ spharitvà iyameva dharmadeÓanà sarvatraiva pravartate sma / ... daÓabhyo digbhyo daÓabuddhak«etrakoÂiparamÃïuraja÷samÃnÃæ lokadhÃtÆnÃæ pareïa daÓabuddhak«etrakoÂiparamÃïuraja÷samà bodhisattvà Ãgacchanti daÓadiÓaæ spharanta÷ / te ca ÃgatyaivamÃhu÷ - sÃdhu sÃdhu bho jinaputra, yastvamimÃæ bodhisattvabhÆmidharmatÃæ sÆcayati / vayamapi bho jinaputra sarve vajragarbhasamanÃmakà eva vajraÓrÅnÃmikÃbhyo (##) nÃnÃlokadhÃtubhya ihÃgatà vajradhvajanÃmakÃnÃæ tathÃgatÃnÃmantikebhya÷ / sarvÃsu ca tÃsu lokadhÃtu«u iyameva dharmadeÓanà pravartate buddhÃnubhÃvena evaærÆpÃsveva par«atsu / ebhireva padairebhireva vya¤janairebhireva niruktairetamevÃrthamabhila«adbhiranÆnamanadhikamanatiriktam, te vayaæ bho jinaputra sÃk«ÅbhÆtà buddhÃnubhÃvenemÃæ par«adaæ saæprÃptÃ÷ / yathà ca bho jinaputra vayamimÃæ lokadhÃtuæ saæprÃptÃstathà ca daÓasu dik«u sarvalokadhÃtu«vekaikasyÃæ lokadhÃtau cÃturdvÅpikÃyÃæ paranirmitavaÓavartibhavane vaÓavartino devarÃjasya vimÃne maïiratnagarbhaprÃsÃde saæprÃptà iti // idamavocadvajragarbho bodhisattvo mahÃsattvo 'bhyanuj¤ÃtastathÃgatena / ÃttamanÃ÷ sà ca sarvÃvatÅ bodhisattvapar«at sà ca devanÃga ... ÓuddhÃvÃsapar«ad bhagavÃæÓca paranirmitavaÓavarti«u deve«u viharannacirÃbhisaæbuddho dvitÅye saptÃhe vaÓavartino devarÃjasya vimÃne maïiratnagarbhe vajragarbhasya bodhisattvasya bhëitamabhyanandanniti // iti parÅndanÃparivarto nÃmaikÃdaÓa÷ // iti ÓrÅbodhisattvacaryÃprasthÃno daÓabhÆmÅÓvaro nÃma mahÃyÃnasÆtraratnarÃja÷ samÃpta÷ // (##) DaÓabhÆmikasÆtre gÃthÃvibhÃga÷ / 1 pramudità nÃma prathamà bhÆmi÷ / upakrama÷ / te ÓukladharmupacitÃ÷ kuÓalopapetÃ÷ paryupÃsitÃ÷ sugatamaitrak­pÃnukÆlÃ÷ / adhimuktyudÃra kuÓalÃÓaya ÓuddhabhÃvÃÓcittaæ janenti atulaæ jinaj¤Ãnaheto÷ // 1 // sarvaj¤abuddhabalaÓodhanavÅryasthÃmà jinadharmani«pattijagatparitrÃyaïÃrthÃ÷ / mahÃk­pocayavartanadharmacakraæ jinak«etraÓodhamupapadyati cittaÓre«Âham // 2 // tryadhvaikavÅk«aïavibuddhananirvikalpà nÃnÃvidhe jagati kÃlaviÓodhanÃrtham / saæk«epasarvaguïa e«itu nÃyakÃnÃm ÃkÃÓatulya samudeti udÃracittam // 3 // praj¤Ãdhipatya k­papÆrvamupÃyayuktam adhimukti-ÃÓayaviÓuddhabalÃpramÃïam / ÃsaÇgatÃbhimukhatÃ-aparapraïeyaæ samatopapetasugataæ varacittajÃtam // 4 // sahajÃticittaratanaæ sugatÃtmajÃnÃm atikrÃnta bÃlacari buddhacari hyupeta÷ / jÃta÷ kule daÓabalÃna anodyapadya÷ samatÃæ jine anugato niyatÃgrabodhi÷ // 5 // (##) ekasmi citta upapadyati bhÆmilÃbho bhavate acalyu girirÃjasamÃÓayaÓca / prÃmodyaprÅtibahulaÓca prasÃdavÃæÓca utsÃhavegavipula÷ sadudagracitta÷ // 6 // saærambhahiæsavigataÓca akrodhanaÓca hrÅgauravÃrjavataraÓca susaæv­taÓca / jagatÃyanaæ smarati apratimÃnaj¤Ãnaæ prÅtiæ janetyupagatasp­hameta sthÃnam // 7 // pa¤cà bhayà apagatÃ÷ sahabhÆmilÃbho ÃjÅvikà maraïa kÅrtyatha durgatiÓca / par«adbhayaæ ca vigataæ tatha chambhitatvaæ kiæ kÃraïaæ tatha hi Ãtmaniketu nÃsti // 8 // te chambhitatvavigatÃ÷ k­pamaitrayuktÃ÷ ÓraddhÃsagauravahriyopagatà guïìhyÃ÷ / rÃtriædivaæ kuÓalapak«a ni«evamÃïÃ÷ satyÃrtha dharmaniratà na tu kÃmabhogai÷ // 9 // ÓrutadharmacintakuÓalà aniketacittà lÃbhÃdaÓÅcittagatà uta bodhicittÃ÷ / j¤ÃnÃbhilëi balaÓodhanabuddhadharmà e«anti pÃramita varjitamÃyaÓÃÂhyÃ÷ // 10 // yathÃvÃdinastathakriyÃ÷ sthitasatyavÃkyà na tu dÆ«aïà jinakule cari bodhiÓik«Ãm / lokakriyÃya vigatà niratà jagÃrthaæ Óuklairat­pta bhumayottarimÃrabhante // 11 // te eva dharmaniratà guïÃrthayuktà abhinirharanti praïidhiæ jinadarÓanÃya / saddharmadhÃraïa upasaækramaïà ­«iïÃm abhinirharanti praïÅdhiæ varacÃrikÃyÃm // 12 // paripÃkasattvapariÓodhanabuddhak«etraæ te cÃsya k«etra sphuÂikà jina aurasehi / ekÃÓayà jinasutehi amoghatÃyÃ÷ sarvatra bÃlapathi buddhiya hetumarthe // 13 // (##) etÃæÓca naikapraïidhÅnabhinirharanti te co anantavipulÃya anantatÃyai / ÃkÃÓadhÃtusattvadharmatanirv­taæ ca loko hyani«Âha jinamutpadi j¤ÃnabhÆmÅ // 14 // cittasya no vi«ayaj¤ÃnapraveÓani«Âhà yà vartani trividhani«Âha jagatyanantà / praïidhÃnani«Âhitu bhavenna mamaivarÆpà yatha eta ni«Âha tatha carya samà labheyam // 15 // evaæ sunirh­tasumÃrdavasnigdhacittÃ÷ Óraddheta buddhaguïa sattva vilokayanta÷ / prÅtyÃntulambhupagata÷ k­pamaitratÃæ ca paritÃyitavya maya sattva dukhÃrditÃni // 16 // te«Ãrthi tyÃga vividhaæ puna Ãrabhante rÃjyaæ varaæ vividharatnahayÃn gajÃæÓca / ÓirahastapÃdanayanà svakamÃtmamÃæsaæ sarvaæ tyajanti na ca dÅnamanà bhavanti // 17 // e«anti ÓÃstra vividhÃnna ca khedamenti / ÓÃstraj¤a lokacaritÃnyanuvartayanti / lokaj¤atÃmupagatà hriyatà dh­tiæ ca pÆjyanti cÃpratisamÃn gurugauraveïa // 18 // e«Ãbhiyuktavidunà divarÃtri nityam uttapyate kuÓala svarïa yathaiva agnau / so cÃpi eva parikarma daÓÃna bhÆmÅ k­tvà asaÇgatamupeti avi«Âhihantà // 19 // yatha sÃrthavÃha mahasÃrthahitÃya yukto pucchitva mÃrgaguïa k«ematamabhyupeti / emeva bhÆmi prathamà sthita bodhisattva÷ k­tani«kramo daÓabhibodhimupetyasaÇga÷ // 20 // atra sthità guïadharà n­patÅ bhavanti dharmÃnuÓÃsaka ahiæsaka maitrayuktÃ÷ / (##) jambudhvajaæ sakalarÃjya praÓÃsayanta÷ sthÃpenti tyÃgi janatÃæ varabuddhaj¤Ãne // 21 // ÃkÃÇk«amÃïa v­«abhà vijahitva rÃjyaæ jinaÓÃsane upagatÃÓcari Ãrabhanta÷ / labdhvà samÃdhiÓata buddhaÓataæ ca paÓyi kampenti k«etraÓatu bhÃsi atikramanti // 22 // Óodhyanti sattvaÓata dharmamukhÃn viÓanti praviÓanti kalpaÓatakÃyaÓataæ nidarÓi / pÆrïaæ Óataæ jinasutÃna nidarÓayanti bhÆyottari praïidhiÓre«ÂhabalÃpramÃïÃ÷ // 23 // itye«Ã prathamà bhÆmirnidi«Âà sugatÃtmajÃ÷ / sarvalokahitai«ÅïÃæ bodhisattvÃnanutamà // 24 // (##) 2 vimalà nÃma dvitÅyà bhÆmi÷ / upakramagÃthÃ÷ / Órutvaitaduttamaæ sthÃnaæ bhÆmyÃ÷ Óre«Âhaæ manoramam / prasannamanasaækalpahar«itÃ÷ sugatÃtmajÃ÷ // 1 // abhyutthità Ãsanebhya abhyudgamya khagapathe / abhyokiranti kusumai÷ sÃdhviti vyÃharÅ girà // 2 // sÃdhu sÃdhu mahÃprÃj¤a vajragarbha viÓÃrada / yannirdi«Âà tvayà bhÆmi bodhisattvÃna yà carÅ // 3 // par«addhi viprasannà tu vimukticandra÷ p­cchati / uttariæ kÅrtiyà bhÆmiæ dvitÅyÃæ sugatÃtmajÃ÷ // 4 // kÅd­Óà manasaækalpà dvitÅyÃmabhilak«ata÷ / pravyÃhara mahÃprÃj¤a ÓrotukÃmà jinÃtmajÃ÷ // 5 // upasaæhÃragÃthÃ÷ / te mÃrdavÃrjavam­dÆkarmaïÅyacittÃ÷ kalyÃïa-ÃÓaya damÃÓayatÃbhyupetÃ÷ / saæsargapek«avigatÃÓca udÃrabuddhi mÃhÃtmya ÃÓayavid dvitÅyÃkramanti // 6 // atra sthità guïadharÃ÷ kuÓalopapetÃ÷ prÃïÃtipÃtavigatà avihiæsacittÃ÷ / adattadÃnapagatÃ÷ paradÃratÃæ ca satyÃnvità apiÓuna÷ puru«apradhÃnÃ÷ // 7 // parabhogabhidyavigatà vidu maitracittÃ÷ samyakpathe upagatà aÓaÂhaj¤akÃÓca / nirmÃïakÃyagrahaïÃÓca supeÓalÃÓca rak«anti ÓÃstuÓaraïaæ sada apramattÃ÷ // 8 // du÷khÃni yÃni niraye tatha tiryagyonau yamaÓÃsane jvalita-ÃÓrayanityupetÃ÷ / sarve ti pÃpapatitÃk«alÃ÷ prabhonti hantà vivarjiya upemahi satyadharmam // 9 // (##) Ãdau ca k­tva manujÃnupapattimi«ÂÃæ yÃvadbhavÃgramaraïÃÓayadhyÃnu Óik«Ãm / pratyekayÃnamatha ÓrÃvakabuddhayÃnaæ sarve ito daÓabhi Óuklapathai÷ prabhÆtam // 10 // evaæ viditva satataæ vidu apramattÃ÷ ÓÅle«u saæsthita parÃnapi sthÃpayanti / bhÆyottare karuïa-ÃÓayatÃbhyupetÃ÷ sattvÃn viditva dukhitÃn k­pa saæjanenti // 11 // hanto vid­«Âipatità imi bÃlabuddhÅ krodhopanÃhadrutacitta vivÃdaprÃptÃ÷ / satataæ at­pta vi«aye bhuyu prÃrthayanti trinidÃna sattva parimocayitavya ete // 12 // maha-andhakÃratamasÃv­ta mohachannÃ÷ kÃntÃramÃrgapatità mahad­«ÂijÃle / saæsÃrapa¤jaragatà ripu dhar«ayanti mok«Ãmyahaæ namucipa¤jaramadhyaprÃptÃn // 13 // kleÓormibhihriyata oghacaturnimagnà traidhÃtuke dukhaÓatai÷ paripŬyamÃnÃ÷ / skandhÃlayÃbhyupagatà v­ta-Ãtmasaæj¤Ã te«Ãrthi yujyami ahaæ dukhamocanÃrtham // 14 // avas­jya Óre«Âhapravaraæ ima buddhaj¤Ãnaæ sati eva ni÷saraïi hÅnamatiæ janenti / sthÃpemi tÃn vimalaj¤Ãni tathÃgatÃnÃæ vÅryÃrabhanti atulaæ vidu bodhiheto÷ // 15 // atra sthità guïaÓatopacità mahar«i paÓyanti naikasugatÃnapi pÆjayanti / te«Ãæ Óubhaæ bhuyu uttapyati kalpakoÂyÃæ kÃsÅsakäcanavaraæ ca yathà nik«iptam // 16 // atra sthità jinasutà n­pacakravarti bhÆtvà praïenti daÓabhi÷ kuÓalebhi sattvÃn / (##) yaccaiva saæci Óubhasaæcaya saæcinanti trÃtà bhavema jagato daÓabhirbalìhyai÷ // 17 // ÃkÃÇk«amÃïa vijahitva ca rajabhogÃn pravrajya ÓÃsanavare upagamya dhÅrÃ÷ / vÅryÃnvità labhiya Óre«Âhavaraæ samÃdhiæ buddhà sahasra paripÆrïa k«eïe d­Óanti // 18 // evaævidhà gaïanayà bhuyu anya nekà ÃdarÓayanti v­«abhÅ sthita atra bhÆmau / ata uttari praïidhij¤ÃnavarÃbhyupetà naikà vikurvitavidhau vinayanti sattvÃn // 19 // itye«Ã dvitiyà bhÆmirnirdi«Âà sugatÃtmajÃ÷ / sarvalokahitai«ÅïÃæ bodhisattvÃnanuttamà // 20 // (##) 3 prabhÃkarÅ nÃma t­tÅyà bhÆmi÷ / upakramagÃthÃ÷ / evaæ Óruïitva caribhÆmimuttamÃæ bodhisattvavi«aye acintiyÃm / har«ita jinasutÃ÷ sagauravÃ÷ pu«pamegha nabhata÷ pramu¤ci«u÷ // 1 // sÃdhu sÃdhu girisÃrasÃkaya (?) deÓito viduna ÓÅlasaævara÷ / sarvasattvakaruïÃya ÃÓayo bhÆmiÓre«Âha dvitiyÃya gocara÷ // 2 // bhÆtatattva vitathÃmananyathà bodhisasattvacaraïaæ manoramam / sarvalokahitaÓaukhyacintanà deÓitaæ tu paramaprabhÃsvaram // 3 // bhÆyu bhÆyu naradevapÆjitÃæ bhÆmiÓre«Âha t­tiyÃmudÃhara / dharmaj¤Ãnakriyamukti sÆcaya yÃd­Óo 'nubhava tÃd­(Óo) gocara÷ // 4 // dÃnaÓÅlacaraïaæ mahar«iïÃæ k«ÃntivÅryaÓamapraj¤upÃyatÃm / maitraÓre«Âha karuïÃya mÃrgaïaæ bhëadhvaæ jinacarÅviÓodhanam // 5 // vimukticandra uvÃca vajragarbhaviÓÃradam / t­tÅyà saækramantÃnÃmÃÓayaæ bhaïa sÆraïa // 6 // upasaæhÃragÃthÃ÷ / te Óuddha-ÃÓaya guïÃkara tÅk«ïacittà nirviïïa rÃgavigatà anivartiyÃÓca / d­¬hacitta taptadh­tiyukti udÃravegà mÃhÃtmyatÃÓayavidÆ t­tiyÃkramanti // 7 // atra sthità vidu prabhÃkaribhÆmideÓe du÷khaæ anityamaÓuciæ ca pralopadharmam / acirasthitÃka k«aïikaæ ca nirodhakaæ ca vicinanti saæsk­tagatÅkamanÃgatÅkam // 8 // (##) te rogabhÆtasahaÓokaparadevanaæ ca sopÃyasaæ ca priya apriyatÃnubaddham / du÷khadaurmanasyanilayaæ jvalitÃgnikalpaæ paÓyanti saæsk­tamananta samujjvalanti // 9 // udvigna sarva tribhave anapek«acittà j¤ÃnÃbhilëa sugatÃnamananyabuddhi÷ / avicintiyaæ atuliyaæ asamantapÃraæ saæpaÓyate nirupatÃpa jinÃna j¤Ãnam // 10 // te buddhaj¤Ãna nirupadravamÅk«amÃïà atrÃïa nÃtharahità vrajate caranti / nityaæ daridra tribhiragnibhi saæpradÅptà bhavacÃrake dukhaÓatairvinibaddhacittÃ÷ // 11 // kleÓÃv­tÃÓca avilokana chandahÅnÃ÷ sugatÃna dharmaratanÃnuprana«Âa bÃlÃ÷ / saæsÃrasrota-anuvÃhina mok«atrastà me trÃyitavya d­¬ha vÅrya samÃrabhante // 12 // j¤ÃnÃbhilëa anapek«a jagÃrthacÃrÅ vyuparÅk«ate katama hetu jagasya mok«e / nÃnyatra nÃvaraïaj¤Ãna tathÃgatÃnÃæ j¤Ãnaæ ca praj¤aprabhavaæ sugatÃnanantam // 13 // praj¤Ã ÓrutÃttu iti cintayi bodhisattvo j¤Ãtvà tamÃrabhati vÅrya ÓrutÃrthacÃrÅ / rÃtriædivaæ Óravaïahetu ananyakarmà arthÃrthiko bhavati dharmaparÃyaïaÓca // 14 // maïimuktiratnanilayÃn priyabÃndhavÃæÓca rÃjyaæ ananta vividhÃn pura sthÃnaÓre«ÂhÃn / bhÃryÃsutÃæÓca parivÃra manonukÆlÃn anapek«acittu tyajate vidu dharmaheto÷ // 15 // Óira hastapÃda nayana svakamÃtmamÃæsaæ jihvà ca daæ«Âra Órava nÃsika Óoïitaæ ca / h­dayaæ tupÃdya priya majja parityajanti nà du«karetamatha du«kara yacch­ïoti // 16 // (##) yadi kaÓcidenamupagamya vadeyya evaæ yadi agnigarbha prapate jvalitÃpi ghoram / prÃpi«ya dharmaratanaæ sugatopanÅtaæ Órutvà adÅnamanasa÷ prapate guïÃrthÅ // 17 // ekasya dharmapada artha sumerumÆrdhnà trisahasra agnirucitaæ api brahmalokÃt / sÆdÆrlabhà imi jinasya udÃrabodhi÷ ye mÃnu«yeïa sukha labhyati evarÆpam // 18 // yÃvattareïa pavarar«iïa j¤ÃnalÃbhastÃvattaraæ dukhamavÅcikamutsahyami / kiæ và punarvividhamÃnu«adu÷khaskandhaæ hantÃbhyupemi varadharmipadÃrthidu÷kham // 19 // dharmaæ ca Órutva puna yoni«u cintayÃti dhyÃnÃpramÃïa caturaÓca tathà arÆpyà / pa¤cÃpyabhij¤a pravarà abhinirharanti nà cÃpi te«u vaÓità upapadya yÃti // 20 // atra sthità guïadharà bahubuddhakoÂya÷ pÆjyanti niÓcitamanà ӭïuvanti dharmam / tanubhÆtva mithyapagatÃ÷ pariÓuddhayanti svarïe yathà vigatado«a pramÃïatulyam // 21 // atra sthità guïadharÃstridaÓÃdhipatyaæ kÃrenti ÅÓvara nivartitu kÃmarÃgÃ÷ / marusaægha nekavividhÃn kuÓalÃna mÃrge sthÃpentyananyamana buddhaguïÃbhilëe // 22 // atra sthità jinasutà viriyÃrabhante labdhvà samÃdhina sahasraÓataæ anÆnam / paÓyanti buddhavara lak«aïacitrigÃtrÃæ bhÆyo ata÷ praïidhiÓre«Âha guïÃpramÃïÃ÷ // 23 // itye«Ã t­tiyà bhÆminirdi«Âà sugatÃtmajÃ÷ / sarvalokahitai«ÅïÃæ bodhisattvÃnanuttamà // 24 // (##) 4 arci«matÅ nÃma caturthÅ bhÆmi÷ / upakramagÃthÃ÷ / evaæ ÓrÆïitva caraïaæ vipulaæ bhÆmyuttamaæ manuramaæ pravaram / saæhar«ità jinasutÃttamanà abhyokiranti kusumebhi jinam // 1 // saækampità lavaïatoyadharà iha dharmadeÓanamudÅrayatÃm / marukanyakà abhimanorucirÃ÷ saægÅtiyukta varadharmaratÃ÷ // 2 // vaÓavarti devapatirÃttamanà maïiratna divya sugatasya k«ipÅ / vÃcaæ abhëi atha eva jino utpanna artha guïapÃragato // 3 // kiæ kÃraïaæ tatha hi dharmavaraæ saæbodhisattvacaraïaæ paramam / bhÆmirvidÆ na iyamadya Órutà yasyÃÓravo durlabha kalpaÓatai÷ // 4 // bhÆya÷ prabhëa naradevahità caryÃvarÃæ jinasutÃn vidÆ / Óro«yanti te marutasaæghagaïà bhÆtaæ viniÓcayamananyapadam // 5 // vimukticandra÷ punarvÅro ÃlapÅ sugatÃtmajam / caturthÅ saækramantÃnÃæ gocaraæ bhaïa uttamam // 6 // upasaæhÃragÃthÃ÷ / parikarmità t­tÅyabhÆmiprabhaækarÃya sattvacaryaloka tatha dharma vicÃryamÃïa÷ / ÃkÃÓadhÃtu manadhÃtu trayaÓca dhÃtu adhimukti ÃÓaya viÓuddhi samÃkramanti // 7 // sahaprÃptu arci«mati bhÆmi mahÃnubhÃva÷ saæv­ttu ÓÃstu kulu bhÆyu vivartiyatve / (##) abhedya buddharatane tatha dharmasaæghe udayavyayasthiti nirÅhaka prek«amÃïa÷ // 8 // lokaprav­tti kriyakarma bhavopapattiæ saæsÃranirv­tivibhÃvana k«etrasattvÃn / dharmäca pÆrvamaparÃnta k«ayÃnutpÃdaæ saæv­ttu bhÃvayati ÓÃstu kulÃnuvartÅ // 9 // so e«u dharmu samupetu hitÃnukampÅ bhÃveti kÃyamapi vedana cittadharmÃn / adhyÃtmabÃhyubhayathà vidu bhÃvayÃti sm­tyopasthÃnabhÃvana niketavarjità // 10 // pÃpak«ayÃtkuÓaladharmavivardhità ca samyakprahÃïa caturo vidu bhÃvayanti / catu­ddhipÃda bala indriya bhÃvayanti bodhyaÇgaratna ruciraæ tatha mÃrga Óre«Âham // 11 // bhÃventi tÃn janayatÃæ samavek«ya buddhim upastambhayanti praïidhiæ k­tapÆrvamaitrÃ÷ / sarvaj¤aj¤ÃnamabhiprÃrthana buddhak«etraæ balaÓre«Âhamuttamapathaæ anucintayanta÷ // 12 // vaiÓÃradaæ api ca dharma ahÃrya ÓÃstu÷ varavuddhagho«amabhiprÃrthayamÃna dhÅrÃ÷ / gambhÅramÃrgaratanaæ ca vimok«asthÃnaæ mahatÃmupÃya samudÃgama bhÃvayanti // 13 // satkÃyad­«ÂivigatÃÓca dvi«a«Âid­«ÂÅ attÃttamÅyavigatÃstatha jÅvalÃbham / skandhÃstu dvÃra tatha dhÃtuniketasthÃnaæ sarvaprahÃïa vidu«aæ catuthÃya bhÆmyÃm // 14 // so yÃnimÃni sugatena vivarïitÃni karmÃïi kleÓasahajÃni anarthakÃni / tÃni prahÃya vidu ÃÓayato viÓuddhà dharmÃrabhanti kuÓalaæ jaga–tÃyaïÃrtham // 15 // susnigdhacitta bhavatÅ vidu apramatto m­ducittu sÃrjava hitÃsukha-ÃvahaÓca / (##) aparikli«ÂaÓca parimÃrgati uttamÃrthaæ j¤ÃnÃbhi«ekamabhilëi jagÃrthacÃrÅ // 16 // gurugaurave«upagata÷ pratipattikÃmo bhavate k­taj¤a sumanÃÓca akÆhakÃÓca / nirmÃyatÃgahana ÃÓayasÆrataÓca avivartyavÅryu bhavate samudÃnayanta÷ // 17 // tasyÃtra bhÆmi rucirÃya prati«Âhitasya adhyÃÓayaæ api ca Óuddhamupeti dharmam / adhimukti tapyati vivardhati Óukladharmo malakalma«aæ vimati ÓaæÓaya sarva yÃnti // 18 // atra sthità naravarar«abha bodhisattvÃ÷ sugatÃnanekanayutÃnabhipÆjayanti / Ó­ïvanti dharma yatha ÓÃsani pravrajanti asaæhÃrya Óakya k­takäcanabhÆ«aïaæ và // 19 // atra sthitÃna vidunà guïamÃÓayaæ ca j¤Ãnaæ upÃya caraïaæ ca viÓuddhimÃrga÷ / no Óakyu mÃranayutebhi nivartanÃya ratnaprabheva yatha var«ajalairahÃryà // 20 // atra sthità naramarudgaïapÆjanÃrhà bhontÅ suyÃmapatirÅÓvara dharmacÃrÅ / sattvÃni d­«ÂigahanÃdvinivartayanti saæbhÃrayanti kuÓalà jinaj¤Ãnaheto÷ // 21 // viryopapeta ÓatakoÂi marar«abhÃïÃæ paÓyantyananyamanasa÷ susamÃhitatvÃt / tata uttariæ bahukalpamabhinirharanti j¤ÃnÃkarà praïidhiÓre«Âha guïÃrthacÃrÅ // 22 // caturthÅ itiyaæ bhÆmirviÓuddhà ÓubhacÃriïÅ / guïÃrthaj¤ÃnayuktÃnÃæ nirdi«Âà sugatÃtmajÃ÷ // 23 // (##) 5 sudurjayà nÃma pa¤camÅ bhÆmi÷ / upakramagÃthÃ÷ / caraïamatha Óruïitvà bhÆmiÓre«ÂhÃæ vidÆnÃæ jinasuta paritu«Âà har«ità dharmaheto÷ / gagani kusumavar«aæ uts­jantÅ udagrÃ÷ sÃdhu sugataputra vyÃh­taæ te mahÃtmà // 1 // marupati vaÓavartÅ sÃrdha devÃgaïena svagagata sugatasya pÆjÃnÃrthaæ udagrà / vividharucirameghÃ÷ snigdha-Ãbhà manoj¤Ã÷ abhikira sugatasya har«itÃ÷ prÅïitÃÓca // 2 // gÅtaruta manoj¤Ã vÃdyatÆryÃbhinÃdà devavadhuprayuktÃ÷ ÓÃstu saæpÆjanÃrtham / jina puna tatharÆpaæ darÓayanti sma sthÃnaæ sarvarutasvarebhÅ eva Óabda÷ prayukta÷ // 3 // sucireïa ÃÓayu prapÆrïa mune÷ sucireïa bodhi Óiva prÃpta jina÷ / sucireïa d­«Âa naradevahita÷ saæprÃpta devapuri ÓÃkyamuni÷ // 4 // sucireïa sÃgarajalÃ÷ k«ubhitÃ÷ sucireïa Ãbha Óubha munni jane / sucireïa sattva sukhitÃ÷ sucireïa ÓÃsu Óruta kÃruïika÷ // 5 // sucireïa saægamu mahÃmuninà saæprÃpta sarvagÆïapÃramita÷ / mada mÃna darpa prajahitva tamaæ pÆjÃrhu pÆjima mahÃÓramaïam // 6 // (iha pÆji k­tva khagamÃrgagatÃ) iha pÆji k­tva sukha nekavidham / iha pÆji k­tva dukhasarvak«aye iha pÆji k­tva jina j¤Ãnavaram // 7 // gaganopama÷ paramuÓuddhu jinu jagatÅ aliptu yatha padmu jale / (##) abhyudgato udadhi meruriva har«itva cittu jina pÆjayathà // 8 // athÃbravÅdvajragarbhaæ vimukticandro viÓÃrada÷ / pa¤camyà bhÆmya ÃkarÃn nirdiÓasva viÓÃrada // 10 // upasaæhÃragÃthÃ÷ / evaæ viÓodhita catur«u jinacarÅ«u buddhayà triyÃdhvasamatà anucintayanti / ÓÅlaæ ca cittapratipattitu mÃrgaÓuddhi÷ kÃÇk«ÃvinÅta vidu pa¤cami Ãkramanti // 11 // sm­ti cÃpa indriya i«u anivartitÃÓca samyakprahÃïa haya vÃhana ­ddhipÃdÃ÷ / pa¤ca balÃ÷ kavaca sarvapipÆ-abhebyÃ÷ ÓÆrÃïivarti vidu pa¤cami Ãkramanti // 12 // hyapatrÃpyavastravidunÃæ ÓuciÓÅlagandho bodhyaÇgamÃlyavaradhyÃnavilepanaæ ca / praj¤ÃvicÃraïavibhÆ«aïupÃyaÓre«Âham udyÃnadhÃraïita pa¤camimÃkramanti // 13 // catu­ddhipÃdacaraïÃ÷ sm­tiÓuddhigrÅvÃ÷ k­pamaitraÓre«Âhanayanà varapraj¤adaæ«Ârà / nairÃtmyanÃda ripukleÓa pradhar«amÃïà narasiæha samya vidu pa¤camimÃkramanti // 14 // te pa¤camÅmupagatà varabhÆmiÓre«ÂhÃæ pariÓuddhamÃrga Óubhamuttari bhÃvayanti / ÓuddhÃÓayà vidu jinatvanuprÃpaïÃrthÅ k­pamaitrakhedavigatà anucintayanti // 15 // saæbhÃrapuïyupacayà tatha j¤Ãna Óre«Âhaæ naikà upÃya abhirocanabhÆmya bhÃsÃn / buddhadhi«ÂhÃna sm­timÃæ matibuddhiprÃptà cattvÃri satya nikhilÃnanucintayanti // 16 // (##) paramÃrthasatyamapi saæv­tilak«aïaæ ca satyavibhÃgamatha satyanitÅraïaæ ca / tatha vastu sÃsrava k«ayaæ api mÃrgasatyaæ yÃvantanÃvaraïasatya samosaranti // 17 // evaæ ca satya parimÃrgati sÆk«mabuddhi÷ na ca tÃvadanÃvaraïaprÃptu vimok«aæ Óre«Âham / j¤ÃnÃdhimuktivipulÃttu guïÃkarÃïÃm atibhonti sarvajagato arhapratyayÃnÃm // 18 // so eva satya-abhinirh­ta tattvabuddhi÷ jÃnÃti saæsk­ta m­«Ãprak­tÅ asÃram / k­pamaitra-Ãbha labhate sugatÃna bhÆya÷ sattvÃrthika÷ sugataj¤Ãna gave«amÃïa÷ // 19 // pÆrvÃpare vidu nirÅk«atu saæsk­tasya mohÃndhakÃratamasÃv­ta du÷khalagnà / abhyuddharoti jagato dukhaskandhav­ddhÃn nairÃtmyajÅvarahitÃæst­ïakëÂhatulyÃn // 20 // kleÓÃdvayena yugapatpunarbhÃsi tryadhvaæ chedo dukhasya na ca anta samosaranta÷ / hanto praïa«Âa jana te 'tidayÃbhijÃtà saæsÃrasrota na nivartati ni÷svabhÃvam // 21 // skandhÃlayà uragadhÃtu kud­«ÂiÓalyÃ÷ saætapta agnih­dayÃv­ta andhakÃre / t­«ïÃrïavaprapatità avalokanatvÃt jinasÃrthavÃhavirahà dukha-arïavasthÃ÷ // 22 // evaæ viditva punarÃrabhate 'pramatto taccaiva Ãrabhati sarvajagadvimok«Å / sm­timantu bhonti matimÃn gatimÃn dh­tÅæ ca hrÅmÃæÓca bhonti tatha buddhina praj¤avÃæÓca // 23 // avit­ptu puïyupacaye tatha j¤Ãna Óre«Âhaæ no khedavÃnna Óithilo balame«amÃïa÷ / k«etraæ vidhÃya jinalak«aïabuddhagho«am avit­ptasarvakriya sattvahitÃrthayukta÷ // 24 // (##) paripÃcanÃya jagato vidu ÓilpasthÃnÃn lipimudrasaækhyagaïadhÃtucikitsatantrÃn / bhÆtagrahÃvi«amaroganivartanÃrthaæ sthÃpenti Óastra rucirÃn k­pamaitrabuddhÅ // 25 // varakÃvyanÃÂakamatiæ vividhaprahar«Ãn nadyodiyÃnaphalapu«panipadyasthÃnÃn / sthÃpenti nekakriya sattvasukhÃpanÃrthaæ ratnÃkarÃæÓca upadarÓayi naikarÆpÃn // 26// bhÆmÅcalaæ ca graha jyoti«a candrasÆryau sarvÃÇgalak«aïavicÃraïarÃjyasthÃnam / ÃrÆpyadhyÃna tathabhij¤a athÃpramÃïà abhinirharanti hitasaukhyajagÃrthakÃmÃ÷ // 27 // iha durjayÃmupajatà varapraj¤acÃrÅ pÆjenti buddha nayutà ӭïuvanti dharmam / te«Ãæ Óubhaæ punaruttapyati ÃÓayaÓca svarïaæ yathà musaragalvayasaævim­«Âam // 28 // ratnÃmayà grahavimÃn vahanti vÃtà te yehi tehi tu vahanti asaæh­tÃÓca / tatha lokadharmi caramÃna jagÃrthacÃrÅ asaæhÃrya bhonti yatha padma jale aliptam // 29 // atra sthità tu«ita ÅÓvara te k­tÃvÅ nÃÓenti tÅrthyacaraïÃn p­thud­«ÂisthÃnÃn / yaccÃcaranti kuÓalaæ jinaj¤Ãnaheto÷ sattvÃna trÃta bhavamo daÓabhirbalìhyai÷ // 30 // te vÅryamuttari samÃrabhi aramattÃ÷ koÂisahasra sugatÃnabhipÆjayanti / labdhvà samÃdhi vidu kampayi k«etrakoÂÅ praïidhÅviÓe«u anubhÆya guïÃkarÃnÃm // 31// itye«Ã pa¤camÅ bhÆmirvicitropÃyakoÂibhi÷ / nirdi«Âà sattvasÃrÃïÃmuttamà sugatÃtmajÃ÷ // 32 // (##) 6 abhimukhÅ nÃma «a«ÂhÅ bhÆmi÷ / upakramagÃthÃ÷ / caraïavara Óruïitvà bhÆmiÓre«Âhaæ vidÆnÃæ gagani sugataputrà har«itÃ÷ pu«pavar«Å / maïiratana udÃrà Ãbhayuktà viÓuddhà abhikira sugatasya sÃdhviti vyÃharanta÷ // 1 // maruta Óatasahasrà har«ità antarÅk«e diviya rucira citrà ratnacÆrïà udÃrÃ÷ / abhikira sugatebhyo gandhamÃlyÃnulepÃn chatradhvajÃpatÃkÃhÃracandrÃrdhahÃrÃn // 2 // marupati vaÓavartÅ sarvadevagaïena upari khaga paÂhitvà megha ratnÃmayÃni / abhikiri«u prasanna÷ pÆjanÃrthaæ jinasya sÃdhu sugataputrà vyÃharÅ h­«ÂacittÃ÷ // 3 // amaravadhusahasrÃïyantarÅk«e sthitÃni gÅta ruta manoj¤Ã vÃdyasaægÅtiyuktà / sarvarutasvarebhyo eva Óabdà ravante jina k­tu sumanoj¤ai÷ kleÓatÃpasya hantà // 4 // ÓÆnya prak­tiÓÃntà sarvadharmÃnimittÃ÷ khagapathasamatulyà nirvikalpà viÓuddhÃ÷ / gatisthitivinirv­ttà ni«prapa¤cà aÓe«Ã tathatasama tathatvÃddharmatà nirvikalpà // 5 // yai÷ punaranubuddhÃ÷ sarvadharmeva te«Ãæ bhÃvi tatha abhÃve i¤janà nÃsti kÃcit / k­pa karuïa jage ca mocanÃrthaæ prayuktÃste hi sugataputrà aurasà dharmajÃtÃ÷ // 6 // dÃnacari carante sarva hitvà nimittaæ ÓÅlasudh­tacittÃæ ÃdiÓÃntà praÓÃntÃ÷ / jagati k­ta k«amante ak«ayà dharmaj¤ÃnÅ viriyabalaupetÃ÷ sarvadharmÃviviktÃ÷ // 7 // dhyÃnanayapravi«Âà jÅrïakleÓà viÓuddhÃ÷ sarvaviditavastÆ ÃdiÓÆnyÃdhimuktÃ÷ / (##) j¤Ãnakriyabalìhyà nityayuktà jagÃrthaæ te hi sugataputrÃ÷ ÓÃntapÃpà mahÃtmÃ÷ // 8// Åd­Óà rutasahasra bhaïitvà khe sthitÃ÷ sumadhurà surakanyÃ÷ / tÆ«ïibhÆta jinamÅk«i prasannà dharmagauravaratà marukanyÃ÷ // 9 // vimukticandra abravÅdvajragarbhaæ viÓÃradam / kÅd­ÓÃkÃrani«patti÷ pa¤camÃyÃmanantaram // 10 // upasaæhÃragÃthÃ÷ / paripÆrïamÃrgacaraïà vidu pa¤camÃyÃæ dharmÃnimittata alak«aïatà ajÃtà / anutpÃda ÃdipariÓuddhyatini«prapa¤cà bhÃvetva j¤Ãnamati «a«Âhi samÃkramanti // 11 // dharmà vivikta apratigraha nirvikalpà mÃyÃsvabhÃva dvayabhÃvatu viprayuktà / anulomayanta avilomanta dharmanetrÅ j¤ÃnÃnvitÃ÷ pravara «a«Âhi samÃkramanti // 12 // tÅk«ïÃnulomasthita j¤ÃnabalopapetÃ÷ samudÃgamaæ vibhavu prek«i«u sarvaloke / mohÃndhakÃraprabhavaæ jagasaæbhavÃtmà tasyaiva mohavigamena prav­ti nÃsti // 13 // vicinanti pratyayak­tiæ paramÃrthaÓÆnyÃæ kriya hetupratyayasamaj¤a kriyÃvirodhau / yÃthÃvata÷ karakapetakriyÃæ viditvà vicinanti saæsk­ta ghanÃbhrasamaæ nirÅham // 14// satye«u 'j¤Ãnu paramÃrthatu sà avidyà karmà ca cetanabalena vibhÃgaprÃptam / cittaæ niÓritya sahajaæ puna nÃmarÆpam evaæmukhà bhavati yÃva dukhasya skandha÷ // 15 // te cittamÃtra ti traidhÃtukamotaranti api cà bhavÃÇga iti dvÃdaÓa ekacitte / (##) saærÃgu jÃtu api cittu prabhÃvitastu evaæ ca saæbhavak«ayaæ puna cittabhÃgam // 16 // kÃryaæ avidyadvaya kurvati mohabhÃve mohebhi hetu vahate puna cetanÃyÃ÷ / evaæ ca yÃva jaradhvaæsanaskandhabhedam anu sarva du÷khaprabhavaæ k«ayata÷ abhÃva÷ // 17 // ucchedu no bhavati pratyayatÃmavidyà nocchedyatÃpi kara prahÃya saænirodham / moho te«u ca upÃdÃnaæ kleÓavartma karma bhavaæ ca api cetana Óe«a du÷khà // 18 // mohaæ tu Ãyatana saæsk­tadu÷kha te«Ãæ sparÓaæ ca vedana sukhÃdukhatÃya du÷khà / Óe«ÃnamaÇganapariïÃmadu÷khav­ddhi÷ vyuccheda tasya du÷khatà na hi Ãtmamasti // 19 // adhve«u pÆrvaæ tamacetanasaæsk­tasya vij¤Ãna vedana vivartati pratyutpannam aparÃntu te«u prabhavo dukhasaæbhaveyam Ãpek«a cchedu prasaraæ ca nirÅk«ayanta÷ // 20 // mohasya pratyayatu saæbhavate vibandhà vinibandhanavyayak«aye sati pratyayÃnÃm / hetoÓca mÆlaprabhavaæ na tu hetubhedaæ vyuparÅk«ate ca jina j¤Ãna svabhÃvaÓÆnyam // 21 // anuloma mohaprabhavaæ ca prabhÃvataÓca pratilomahetu k«ayato bhava sarvacchedyam / gambhÅrapratyayatamasya sato 'sataÓca vyuparÅk«ate daÓavidhaæ aniketabuddhi÷ // 22 // saædhÅ bhavÃÇgatu tathÃpi ca karmasthÃnam avibhÃgatastrividhu vartmani pÆrvataÓca / triyahetu du÷khavibhavà udaya vyayaæ ca abhÃvato 'k«ayata pratyaya Ãnulomam // 23 // evaæ pratÅtyasamutpÃda samotaranti mÃyopamaæ vitatha vedakarmÃpanÅtam / (##) svapnopamaæ ca tathatà pratibhÃsa caiva bÃlÃna mohana marÅcisamasvabhÃvam // 24 // yà eva bhÃvana sa ÓÆnyata paï¬itÃnÃæ rati pratyayÃna bhavate idamÃnimittam / jÃnitva jÃtu vitathaæ praïidhÃtu nÃsti anyatra sattvak­payà upapadyanti // 25 // evaæ vimok«amukha bhÃvayi te mahÃtmà k­pabuddhi bhÆya tatha buddhaguïÃbhilëŠ/ saæyogasaæsk­tik­ta vyuparÅk«amÃïo niyatÃÓayo bhavati naikaguïopapeta÷ // 26 // pÆrïà sahasra daÓa ÓÆnyataye samÃdhÅ tatha Ãnimittavaradaæ ca vimok«a tÃyÅ // 27 // pralhÃdayanti jagadÃÓaya candra-Ãbhà vahamÃnu vÃta caturo asaæhÃryaprÃptà / atikramya mÃrapathamÃbha jinaurasÃnÃæ praÓamenti kleÓaparitÃpa dukhÃrditÃnÃm // 28 // iha bhÆmideÓupagatà marutÃdhipÃste bhontÅ sunirmita k­tÃvadhimÃnaghÃtÅ / yaæ caiva Ãrabhi«u j¤Ãnapathopapetà asaæhÃrya ÓrÃvakagatÅ atikrÃnta dhÅrÃ÷ // 29 // ÃkÃÇk«amÃïu sugatÃtmaja vÅryaprÃptÃ÷ koÂÅÓatasahasrapÆrïa samÃdhi labdhÃ÷ / paÓyanti ekak«aïi buddha daÓaddiÓÃsu pratapanti sÆrya eva madhyagu grÅ«makÃle // 30 // gambhÅra durd­Óà sÆk«ma durj¤eyà jinaÓrÃvakai÷ / «a«ÂhÅ bhÆmirmahÃtmÃnÃmÃkhyÃtà sugatÃtmajÃ÷ // 31 // (##) 7 dÆraægamà nÃma saptamÅ bhÆmi÷ / upakramagÃthÃ÷ / atha vividharucirameghÃn marudgaïo 'bhikiri«u vegaprÃptÃ÷ / pravyÃharanti madhurà girivara Óubha prÅtisaæpÆrïÃ÷ // 1 // sÃdhu varatÅk«ïacittà guïaÓatasamupetaj¤ÃnavaÓavartim / varacaraïaæ paritu«Âaæ jagahitavarapuï¬arÅkÃïÃm // 2 // tada pravaramatulamÃbhà maheÓvarÃ÷ khegatà naravarasya / vararuciragandhameghÃnabhikiri kleÓaughamapahartum // 3 // pravyÃharanti madhuraæ marudgaïà har«akararuciragho«Ã÷ / paramasulabdhalÃbhÃ÷ Órutu yairayu bhÆminirdeÓa÷ // 4 // tÆrya madhuragho«ayukta marukanyÃ÷ prÅïitamanobhi÷ / sucarasugatÃnubhÃvÃdvaracaririyamÅd­ÓÅ proktà // 5 // sumanÅ sucaraïaÓre«Âha÷ sudÃnta damakÃna lokamahitÃnÃm / atikramya sarvalokaæ lokacariæ darÓayÅ sÆk«mÃm // 6 // darÓenti kÃya vividhÃn kÃyÃkÃyÃæÓca dharmatopetÃ÷ / Óamatha÷ samitivibhakto bhaïati gho«aæ na cÃk«araæ ravati // 7 // k«etraÓatamÃkramante pÆjenti nÃyakÃn paramapÆjiyÃn / Ãtmajanitak«etrasaæj¤Ã vidhunitvà j¤ÃnavaÓavartÅ // 8 // paripÃcayanti sattvÃnna cÃtmaparasaæj¤a sarvaÓa upenti / Óubha saæcinanti pravaraæ na cÃpi ÓubhasaæcayaniketÃ÷ // 9 // rÃgarajado«amohai÷ paÓyitva sarvaloka jvalamÃnÃn / varjeti sarvasaæj¤Ã vÅryaæ varamÃrabhÅ k­payà // 10 // marukanyà devasaæghÃÓca pÆjentà varasvaram / tÆ«ïÅæbhÃvaratÃ÷ sarve prek«ante puru«ar«abham // 11 // pari«adviprasanneyamavocat sugatÃtmajam / saptamyà bhÆmerÃkÃrÃn nirdiÓasva guïÃkara // 12 // upasaæhÃragÃthÃ÷ / gambhÅraj¤Ãna paramÃrthapadÃnusÃrÅ «a¬bhÆminiÓcitamati÷ susamÃhitÃtmà / praj¤ÃmupÃya yugapadyabhinirharanto bhÆmyÃkramanti vidu saptami caryaÓre«ÂhÃm // 13 // (##) ÓÆnyÃnimittapraïidhÅk­pamaitrayuktà buddhÃnudharma sugatÃnuga pÆjayanta÷ / j¤Ãnena Óubhamahapuïyabalebhyat­ptÃstÃmÃkramanti vidu saptami bhÆmideÓam // 14 // traidhÃtukena adhivÃsa vivekaprÃptÃ÷ ÓÃntaÓca kleÓabalaÓÃntijagÃbhikÃÇk«Å / pratibhÃsa mÃya supinÃdvayadharmacÃrÅ k­pa darÓayanti vidu saptamimÃkramanti // 15 // Óodhenti k«etra khasamÃÓaya nirvikalpà jinalak«anairupÃgato 'caladharmatÃyÃm / abhilÃpyagho«avigatà jagato«aïÃrthaæ k«aïaj¤Ãna cittasya jinÃna samosaranti // 16 // abhÃsaprÃpta iti dharma vicÃrayanti ÃkrÃnta bhÆmipravarÃæ jagadarthakÃrÃ÷ / te atra bhÆmyasthita sattvacarÅ anantÃn vicinanti karma sugatÃn niyutÃpramÃïÃn // 17 // k«etrÃæÓca naikavidhadharmatha kalpasaækhyÃn adhimukti-ÃÓaya ca cittavicitradhÃrÃn / triyÃïadeÓanamananta samosaranti asmÃbhi sattva paripÃcayitavyametat // 18 // ye te j¤Ãnanicità varamÃrgaprÃptà ÅryÃpathaiÓcaturbhi praj¤amupÃyamuktÃ÷ / sarvasmi cittak«aïi bodhiguïÃnuprÃptÃ÷ paripÆrayanti daÓa pÃramitÃpradeÓÃn // 19 // sarve«u mÃrgakuÓalasya ya e«a dÃnaæ ÓÅlaæ ca kleÓapraÓamaæ k«amamak«atitvam / vÅryaæ ca bhÆyu anu uttari Ãrabhante mÃrge acalyataya dhyÃnaguïÃnvitÃnÃm // 20 // anutpÃdak«Ãnti virajà varapraj¤a Óre«Âhà parïÃmupÃya praïidhÅ bhuyu kÃÇk«i lak«mÅ / (##) ato 'mardayitva balaj¤ÃnanitÅraïatvÃd evaæ khu bodhiguïa sarvak«aïenupenti // 21 // ÃlambanÃtu prathamà guïapÃripÆri dvitÅyà malÃpanaya Ærdhva vibandhacchedam / caturthÃya mÃrgu samatÃkriya pa¤camÃya anutpÃda Ãhvaya vidu÷ puna «a«Âhav­tti÷ // 22 // iha saptamÅmupagatÃ÷ sakalaæ guïÃni praïidhÃna naikavividhÃnabhinirharanti / kiæ kÃraïaæ yaduta j¤ÃnakriyÃbhyupenti sà a«ÂamÅprabh­ti sarvaviÓuddhyupenti // 23 // duratikramà dÆraægamà bahusthÃnakarmà k«etrÃntaradvipathameva yathottaranti / vicaranti saptasu alipta n­po yathaiva mÃrgasthità na puna sarvatikrÃnta dhÅrÃ÷ // 24 // yada a«ÂamÅmupagatÃ÷ puna j¤ÃnabhÆmim atikrÃnta cittavi«aye sthita j¤Ãnakarme / brahmà na pek«ati jagannaramÃnu«Ãtmà evaæ caranti vidu padmamivà aliptÃ÷ // 25 // atra sthità vividhakleÓamatikramanti te«Ãæ na kleÓacari no ca k«ayo 'nuprÃpti÷ / mÃrgasthità na tada kleÓacariæ caranti saæpÆrïa ÃÓaya jinaj¤a k«ayo na tÃvat // 26 // ye laukikà vividhaÓilpakriyÃprayogà ÃjÃti sarvavidunà sthita ÓÃstraj¤Ãne / dhyÃnà abhij¤a bala bhÃvayanto 'bhyupenti bhÆya÷ samÃdhi vividhÃnabhinirharanti // 27 // atikrÃnta Óravakacariæ tatha pratyayÃnÃæ sthita bodhisattvacaraïe vidu apramÃïÃm / pÆrve hi ÃÓayatayà iha j¤ÃnatÃyà n­patÅsuto yatha viv­ddhabalopapeta÷ // 28 // (##) gÃmbhÅryatÃmupagatà bhuyu Ãrabhanti cittaæ nirodhupagatà na ca sÃk«ikriyÃ÷ / yathà sÃgare upagatÃ÷ sthita yÃnapÃtre pratyak«a sarva udake na ca yÃnahÃni÷ // 29 // bhÆyo upÃyabalapraj¤avarÃbhyupetà durj¤eyasarvajagaj¤ÃnakriyÃguïìhyÃ÷ / pÆjenti buddha niyutà bhuyu ÓuddhibhÃvà yathà tadvibhÆ«aïavicitritu naikaratnai÷ // 30 // atra sthitÃna vidunÃæ varapraj¤a Ãbhà Óo«enti t­«ïasalilaæ yatha bhÃskÃrÃbhÃ÷ / te atra bhÆmyupagatà vaÓavartinaÓca bhonti k­tÅ kuÓala j¤ÃnaphalodeÓai÷ // 31 // ÃkÃÇk«amÃïa d­¬havÅryabalÃbhyupetÃ÷ koÂÅnayÆtaÓata buddhasahasra pÆrïÃn / paÓyanti sarvadiÓatÃsu samÃhitatvÃd bhÆyo 'pyata÷ praïidhiÓre«Âha guïÃprameyÃ÷ // 32// durj¤eyà sarvalokena vaÓipratyekacÃribhi÷ / itye«Ã saptamÅ bhÆmirupÃyapraj¤aÓodhanà // 33 // (##) 8 acalà nÃma a«ÂamÅ bhÆmi÷ / upakramagÃthÃ÷ / eva Órutva caraïaæ viduna Óre«Âhaæ devasaægha mudità marupatiÓca / bodhisattva bahavo jagaddhitai«i pÆjayanti sugataæ jinasutÃæÓca // 1 // pu«pamÃlya rucirà dhvajÃpatÃkà gandhacÆrïa rucirà ratanavastrà / chatra naikarucirÃn maïipratyuptÃn hÃrameghapravarÃnabhis­janti // 2 // manoj¤agho«amadhuraæ suravandÆ mukta naikaturiyapravaranÃÂÃn / pÆjanÃrthi jinaputra sugatÃæÓca varïaÓre«Âha munino udÃharanti // 3 // sarvi darÓi v­«abhÅ dvipÃdaÓre«Âho darÓi buddhavi«ayaæ jagaddhitÃrtham / Óabdamegha rucirÃn pratìamÃnÃstÆryatÃla vividhÃstada pramuktÃ÷ // 4 // vÃlakoÂi sugatÃ÷ Óatasahasrà gaÇgÃkoÂi nayutà rajaviÓi«ÂÃ÷ / k«emamapratisamÃ÷ pravaraÓre«Âhaæ deÓayanti v­«abhÅ virajadharmam // 5 // preta tirya narakà manujadevÃ÷ yak«a rak«a bhujagà asurasaæghà / ... ... ... ... ... ... ... ... ... ... ... nÃnakarmavi«aye samanubhonti // 6 // sarvak«etravi«aye dhutarajÃnÃæ cakra Óre«Âhapravaraæ tadanirv­ttam / deÓayanti madhuraæ sugatagho«aæ saæj¤acitta jagatastatha vicÃran // 7 // sattvakÃyi sugatà vividhak«etrà k«etri sattvapravarÃ÷ punavipÃkÃ÷ / (##) devamÃnu«agatÅ tatha vicitrà j¤Ãtva sarva sugato bhaïati dharmam // 8 // sÆk«masaæj¤a bhavati vipulak«etre vipulasaæj¤a bhavati rajanimitte / evamÃdi vividhÃæ sugata-­ddhiæ sarvaloka bhaïato na k«epayeyu÷ // 9 // ÅddaÓaæ vacamÃhÃtmyaæ vacitvà madhurasvaram / praÓÃntà pari«atprÅtà prek«ate vadatÃæ varam // 10 // praÓÃnta par«adaæ j¤Ãtvà mok«acandro 'bravÅtpuna÷ / a«Âamyà bhÆmi-ÃkÃrÃæ praveÓaæ ca nidarÓaya // 11 // upasaæhÃragÃthÃ÷ / te bhÆmya saptasu viÓodhita praj¤upÃyà mÃrgà susaæbh­ta mahÃpraïidhÃnabaddhÃ÷ / suprati«Âhità naravarÃ÷ kuÓalopapetà j¤ÃnÃbhilëi vidu a«ÂamimÃkramanti // 12 // te puïyaj¤ÃnupagatÃ÷ k­pamaitrayuktà j¤ÃnÃpramÃïapathagÃ÷ khagabuddhikalpÃ÷ / Órutadharma niÓcitabalopagatà mahar«Å k«Ãntiæ labhanti anutpÃdapraÓÃntisÆk«mÃm // 13 // ÃdÃvajÃta anutpÃda alak«aïaæ ca asaæbhÆtatamavina«Âata cÃprav­ttam / bhÃvasvabhÃvavigatà tathatÃvikalpà mama cittacÃravigatÃ÷ khagatulyakalpÃ÷ // 14 // te eva k«ÃntisamanvÃgata ni«prapa¤cà gambhÅracÃlya vidu ÓÃntavicÃraprÃptÃ÷ / durj¤eya sarvajagatÃrahapratyayaiÓca cittaæ nimittagrahasaæj¤avibhÃvitatvÃt // 15 // evaæ sthitÃnamanucintavikalpa nÃsti bhik«urnirodhyupagato 'paprakalpaprÃpta÷ / svapnoghaprÃpta pratibuddha tathÃvikalpà brahmÃpure ratisaÇgarahito tathaiva // 16 // pÆrvÃdhi«ÂhÃna sugatà puna codayanti e«Ã sa k«Ãnti paramà sugatÃbhi«eke / (##) asmÃku j¤Ãna vipulaæ varabuddhadharmà te tubhya nÃsti ta hi vÅryu samÃrabhÃyam // 17 // kiæcÃpi ÓÃnta tava sarvakileÓajvÃlà jvalitaæ niÓamya puna kleÓagatibhya lokam / praïidhÃna pÆrva smara sattvahitaæ vicÃrya j¤ÃnÃrthi prÃrthita kriyà jagamok«aheto÷ // 18 // sada e«a dharmata sthità tathatÃvikalpà sarve«u buddhajinaÓrÃvakapratyayÃnam / na hi etinà daÓabalÃna prabhÃvu loke nÃnyatra j¤Ãnavipulaæ tribhi adhvasaÇgam // 19// evaæ tamapratisamà naradevapÆjyà upasaæharanti bahuj¤Ãnamukhà vicÃrÃn / jinadharmani«pattipraveÓamanantapÃraæ yasyà kalà na bhavate puna bodhicaryà // 20 // etÃni prÃpta v­«abhÅ varaj¤ÃnabhÆmim ekak«aïena spharate diÓatÃ÷ samantÃn / j¤ÃnapraveÓupagatà varabhij¤aprÃptà yatha sÃgare vahanu mÃrutayÃnaprÃpta÷ // 21 // sÃbhogacittavigatÃ÷ sthitaj¤Ãnakarma vicinanti k«etraprabhavaæ vibhavasthitiæ ca / dhÃtuÓcatvÃri vinibhÃgagatÃna tÃæÓca sÆk«maæ mahadgata vibhakti samosaranti // 22 // trisahasri sarvaparamÃïurajo taranti catvÃri dhÃtu jagakÃyi vibhaktitaÓca / ratnà vibhaktiparamÃïu suvargatÅ«u bhinditva j¤Ãnavi«ayena gaïentyaÓe«am // 23 // j¤Ãne vibhÃvitamanà vidu sarvakÃyÃn sve kÃyi tatra upanenti jagÃrthaheto÷ / trisahasra sarva ca spharitva vicitrarÆpÃn darÓenti kÃya vividhÃn tathanantaloke // 24 // sÆryaæ ÓaÓiæ ca vahni mÃruta antarÅk«e svakamaï¬alusya udake pratibhÃsaprÃptà / (##) j¤Ãnottame sthita tathÃcaladharmatÃyÃæ jaga Óuddha-ÃÓaya vidÆ pratibhÃsaprÃptà // 25 // yatha-ÃÓayaæ jagata kÃyavibhaktitÃæ ca darÓenti sarvapari«e bhuvi sarvaloke / vaÓipratyayÃÓraya jinÃtmajaÓrÃvakÃnÃæ darÓenti te sugatakÃya vibhÆ«itÃÇgÃn // 26 // sattvÃæÓca k«etra tatha karmavipÃka kÃyÃn ÃryÃÓrayÃn vividhadharmaj¤ÃnakÃyÃn / ÃkÃÓakÃya v­«abhÅ samatÃmupetaæ darÓenti ­ddhi vividhÃn jagato«aïÃrtham // 27 // vaÓità daÓo vimalaj¤ÃnavicÃraprÃptà anuprÃpta j¤Ãnak­ta maitrak­pÃnukÆlÃ÷ / yÃvacca sarvajinadharmamupÃdakarmà trisaævarai÷ susthitameka acalyakalpÃ÷ // 28 // ye cà balà jinasutÃna daÓa ak«obhyà tehÅ upeta avibandhiya sarvamÃrai÷ / buddhairadhi«Âhita namask­ta Óakrabrahmaistatha vajrapÃïibalakai÷ satatÃnubaddhÃ÷ // 29 // ima bhÆmideÓupagatà na guïÃnamanto no Óakyate k«ayitu kalpasahasrakoÂyai÷ / te bhÆya buddha niyutÃn samupÃsayante bhonto utapta yatha bhÆ«aïu rÃjamÆrdhni // 30 // ima bhÆmideÓupagatà vidu bodhisattvà mahabrahma bhonti sahasrÃdhipatÅ guïìhyÃ÷ / trayayÃnadeÓana ak«obhyasaæhÃraprÃptà maitrÃyana÷ Óubhaprabhà jagakleÓaghÃtÅ // 31 // ekak«aïena daÓak«etraÓata÷sahasrà yÃvà rajodhÃtu tattaka samÃdhyupenti / paÓyanti tattaka daÓadiÓi sattvasÃrÃn bhÆyo ata÷ praïidhiÓre«Âha vyÆha nekÃ÷ // 32 // saæk«epa e«a nirdi«Âo a«ÂamÃyà jinÃtmajÃ÷ / vistara÷ kalpakoÂÅbhirna Óakya÷ sarva bhëitum // 33 // (##) 9 sÃdhumatÅ nÃma navamÅ bhÆmi÷ / upakramagÃthÃ÷ / imÃæ bhÆmiæ prabhëatà kampitÃ÷ k«etrakoÂaya÷ / adhi«ÂhÃnà narendrasya aprameyà acintiyà // 1 // ÃbhÃsa rucirà muktÃ÷ kÃyata÷ sarvadarÓino / tayÃvabhÃsitÃ÷ k«etrÃ÷ sattvÃÓca sukhitÃstayà // 2 // bodhisattvasahasrÃïi antarik«e sthitÃni ca / divyÃtikrÃntapÆjÃya pÆjyante vadatÃæ varam // 3 // maheÓvarà devaputrà vaÓavartÅ prahar«itÃ÷ / nÃnÃprakÃrapÆjÃbhi÷ pÆjenti guïasÃgaram // 4 // tato 'psara÷sahasrÃïi har«itÃ÷ prÅïitendriyÃ÷ / divyà suyattà saægÅtÃ÷ ÓÃstu pÆjÃmajagrayam // 5 // tebhyaÓca tÆryanÃdebhya anubhÃvÃnmahar«iïa÷ / Åd­Óà rutasahasrà ravantÅ madhurasvarÃ÷ // 6 // imi sarve jinasutà khilamalavigatà upagata bhuvi varasuruciracaraïÃ÷ / jagahita vicarati daÓadiÓa v­«abhÅ darÓayi jinacari khagasamamanasà // 7 // narapuri marupuri bhujagapativi«aye viyuha daÓadiÓi puïyabalamudÅritÃ÷ / tata tu bhuyu jinasuta darÓayi atulÅ jinasutaprabhava jinanupathaniratà // 8 // ekak«etri acalita sarvak«etravirajà anugata jagahita ÓaÓiriva pratibhà / sarvagho«ahÃnacitta praÓamitamanasà viyahari k­taÓataÓrutipathagiribhi÷ // 9 // yatra sattva hÅnacitta dÅna mÃnaniratÃstatra vidu ÓrÃvakÃcarÅ deÓeti v­«abhÅ / yatra sattva tÅk«ïacitta pratyayÃnaniratÃstatra j¤Ãna pratyayÃna darÓayanti virajà // 10 // ye tu sattvahitamaitramanasà (abhiratÃs) tatra tyaæ(tvaæ) jinaputrÃna darÓayanti caraïam / ye tu sattva agra Óre«Âha matimÃnaniratÃstatra amÅ buddhakÃya darÓayanti atulam // 11 // (##) mÃyà yathà mÃyakÃro darÓeti jagahite yÃya koÂi naikavidyà sarvabhÃvavigatà / eva vidÆ buddhasutà j¤ÃnamÃyaniratà darÓayanti sarvacarÅ sarvabhÃvavigatà // 12 // etÃd­Óà rutasahasrÃn bhaïitva madhurÃæstadà marukanyakà jinaæ d­«Âvà tÆ«ïÅæbhÆtÃ÷ / par«adviprasanneyamavocatsugatÃtmajam a«ÂamÃyà bhaïa Ærdhvaæ cariæ saddharmarÃjinÃm // 13 // upasaæhÃragÃthÃ÷ / te apramÃïabalabuddhi vicÃrayanta÷ susÆk«maj¤Ãnaparamà jagatà durj¤eyà / tatha guhyasthÃna sugatÃna samosaranto bhÆmiæ kramanti navamÅæ jagato 'rthakarÅm // 14 // te dhÃraïÅmukhi samÃdhisamÃhitÃgrà vipulà abhij¤Ã api k«etrapraveÓanantam / balaj¤ÃnaniÓcayamapi jinu dhairyasthÃnaæ praïidhÅk­pÃÓayavidÆ navamotaranti // 15 // te atra bhÆmyanugatà jinakoÓadhÃrÅ kuÓalÃÓca dharmakuÓalÃÓca avyÃk­tÃÓca / ye sÃsravà api ca laukika ye ca ÃryÃÓcintyà acintiya vidÆ anubuddhyayanti // 16 // niyatÃæÓca dharmaniyatÃæ pravicÃrayanti trayayÃnasaæpadakriyà paritÃrayanti / bhÆmidharma yathÃ-adhimukti pracÃrataÓca abhisaæskaronti yatha lokya tathotaranti // 17 // te evaj¤Ãnanugatà varasÆk«mabuddhÅ sattvÃna cittagahanaæ parimÃrgayanti / (cittaæ vicitrak«aïavartanivartatÃæ ca) cittaæ anantaprabhavaæ sada otaranti // 18 // kleÓÃnanÃdina prayogasahÃyatÃÓca ye paryutthÃnanuÓayà gatisaædhitaÓca / tatha karmapraveÓa vicitravibhaktitaÓca hetÆ niruddhaphalanÃÓa samotaranti // 19 // (##) indriya yà m­dukamadhya udÃrataÓca saæbhedapÆrvamaparÃnta samotaranti / adhimukti naika vividhà Óubha ÃÓubhataÓca catvÃri ÃÓÅti sahasra samotaranti // 20 // dhÃtÆpraveÓa jaga bhÃvitakleÓad­«ÂÅ gahanaæ gatà anavarÃgra acchedataÓca / ye ÃÓayà anuÓayà sahajapracÃrÅ cittÃsamos­ta nibaddha accheda tanti // 21 // cittaæ yathà anuÓayà na ca dravyabhÆto na ca deÓasthà na ca vipravasanti ÃÓayà / durheya dhyÃnavi«ayÃnabhivartiyÃÓca chedaÓca mÃrga vinayena na cÃnyamasti // 22 // upapatti «a¬gati vibhaktipraveÓataÓca snehaæ ca t­«ïamavidyÃndhaka karmak«etrà / vij¤ÃnabÅjasahajÃÇkuranÃmarÆpaæ traidhÃtuke anavarÃgra samotaranti // 23 // te vÃsanÃgati kileÓa ca karma città suvihÃratÃya na punargatisanta kÃmà / rÃÓitribhirniyatasattva samotaranti d­«ÂÅnimagnamapi j¤Ãna samotaranti // 24 // evaæ visaraïagatÃ÷ sthita atra bhÆmyÃæ sarvasattva ÃÓaya yathendriya yÃdhimukti÷ / te«Ãmarthe dharmavibhakti prakÃÓayanti pratisaævidarthakuÓalÃ÷ pratibhà nirukti // 25 // te dharmabhÃïaka gatÅ anuprÃpta (sthÃnaæ) siæhari«abhanibhà girirÃjakalpÃ÷ / abhipravar«anti madhuramam­tasya var«aæ bhujagendrasÃgara yathà anupÆrayanti // 26 // hitÃrthaj¤ÃnakuÓalÃstatha dharmatÃyÃæ sarvaæ niruktyanugatÃ÷ pratibhÃnaprÃptÃ÷ / te dhÃraïÅ daÓa asaækhyasahasra labdhà dhÃranti dharma yatha (sÃgara var«adhÃrÅ) // 27 // evaæ ca dhÃraïiviÓuddhisamÃdhiprÃptà ekak«aïena daÓabuddhasahasra d­«ÂÃ÷ / (##) Óravaïena dharmaratanaæ ca nideÓayanti (ekaikamaï¬alaviÓuddhisvarÃÇgagatÃ÷) // 28 // vyohÃrate trisahasramahalokadhÃtuæ pariÓe«a sattva vividhÃstrayaratanebhya÷ / to«enti sarva yathaindriya-ÃÓayÃÓca catudvÅpasÃgara var«Ã sama modayanti // 29 // (bhÆyottariæ guïinu vÅrya samÃrabhante) citta-anti vÃlaprasara asmi sucetanantÃ÷ / deÓeyu dharma sugatÃ÷ puna nÃnasattvaæ Órutvà dharema yatha sarvada (bÅjadhÃrÅ) // 30 // (yÃvatakÃ) jagadiha praviÓanti sattvÃ÷ (te sarva ekapari«anmaï¬ale ni«aïïÃÓca) / e«Ãæ ca ekak«aïi sarvi samotaritvà ekÃæ rutena imi tarpayitavya sarve // 31 // (atra sthità naramaruttama dharmarÃjÃ) bhontÅ dharmairjinasutÃ÷ paricÃlayanti / rÃtriædivaæ sada jinai÷ ÓamathÃnuprÃptà gambhÅra ÓÃnta sthita j¤Ãnavimok«adhÅrà // 32// (te 'nekabuddhaniyutÃn paryupÃsayante) bhontÅ uttapta païu (pÃï¬u) cakravarta÷prabhÃvà / tasya kleÓagahanÃni prabhà samÃjya brahmaïo va dvisahasrikalokadhÃtu÷ // 33 // (atra sthità guïadharÃ) mahabrahmaloke bhontÅ (triyÃnadeÓanaæ viditÃnubhÃvà / ) yaæ caivamÃrabhati sarvajagaddhitÃya sarvaj¤aj¤Ãnupagatà guïaj¤ÃnaprÃptà // 34 // (k«etrÃpramÃïaparyÃpanna) ekà rajÃgre k«aïi eki (tattakasamÃdhi u)penti dhÅrÃ÷ / (d­«Âvà sarve diÓi jinÃæÓca vaca÷ Ó­ïonti) tato vikurvi praïidhÃnanvitÃpramÃïÃ÷ // 35 // itye«Ã navamÅ bhÆmirmahÃj¤ÃnavicÃriïà / gambhÅrà durd­Óà sÆk«mà nirdi«Âà sugatÃtmajÃ÷ // 36 // (##) 10 dharmameghà nÃma daÓamÅ bhÆmi÷ / upakramagÃthÃ÷ / eva Órutva caraïamanuttamaæ ÓuddhavÃsanayutÃ÷ prahar«itÃ÷ / antarÅk«asthita prÅïitendriyÃ÷ pÆjayanti sugataæ tathÃgatam // 1 // bodhisattvanayutà acintiyà antarÅk«agatiprÃptihar«itÃ÷ / gandhamegha atulÃn manomayÃn dhÆpayanti sattvakleÓaghÃtina÷ // 2 // devarÃja vaÓavarti prÅïito antarÅk«a trisahasrakoÂibhi÷ / vastrakai÷ samakarÅ sagauravà bhrÃmayanti rucirÃn varÃn Óatam // 3 // apsarà bahava prÅïitendriyÃ÷ pÆjayanti sugataæ sagauravÃ÷ / tÆryakoÂinayutÃ÷ pravÃdità evarÆpa ravuyukta rÃvata÷ // 4 // ekak«etra sugato ni«aïïaka÷ sarvak«etri pratibhÃsa darÓayÅ / kÃyakoÂi vividhà manoramà dharmadhÃtuvipulÃn spharitvana // 5 // ekaromu sugatasya raÓmayo niÓcaranti jagakleÓa ÓÃmyati / Óakyu (k«etrarajadhÃtu 'pi) k«ayÅ tasya raÓmigaïanà tvajÃnitum // 6 // keci buddhavaralak«aïaæ vidu÷ paÓyayanti varacakravartina÷ / anyak«etravaracarya uttamÃæ Óodhayanti dvipadendra d­Óyate // 7 // (tu«itÃyatanaprÃpta nÃyako) cyavamÃnu caækramÃïa d­Óyate / (##) garbhaprÃpta bahuk«etrakoÂi«u jÃyamÃna kvaci k«etra d­Óyate // 8 // ni«kramanta jagahetu nÃyako budhyamÃna puna bodhimuttamÃm / (dharmacakravartanirv­tÃgato) d­ÓyamÃna buddhak«etrakoÂi«u // 9 // mÃyakÃra yatha vidyaÓik«ito jÅvikÃrtha bahukÃya darÓayÅ / tadva ÓÃstu varapraj¤aÓik«ito sarvakÃyabhinihartu (sattvana) // 10 // ÓÆnya ÓÃnta gatadharmalak«aïà antarÅk«asamaprÃptadharmatÃm / buddhaÓÃstu paramÃrthatattvataæ darÓayÅ pravarabuddhagocaram // 11 // yatha svabhÃvu sugatÃnagocarà sarvasattva tatha prÃpta dharmatÃm / lak«alak«a samalak«a tÃd­Óà sarvadharma paramÃrthalak«aïÃ÷ // 12 // ye tu j¤Ãna sugatÃna arthiæke kalpakalpaparikalpavarjitam / bhÃvabhÃvasamabhÃvabuddhaya÷ k«ipra bhe«yati nareÓa uttamÃ÷ // 13 // Åd­ÓÃn rutasahasrÃn bhaïitva madhurasvarÃ÷ / marukanyà jinaæ lokya tÆ«ïÅbhÆtÃ÷ Óame ratÃ÷ // 14 // prasannaæ par«adaæ j¤Ãtvà mok«acandro viÓÃrada÷ / vajragarbhaæ tridhÃp­cchajjinaputraæ viÓÃradam // 15 // daÓamÅ saækramantÃnÃæ kÅd­Óaæ guïagocaram / nimittaprÃtihÃryÃæÓca sarvamÃkhyÃ(hi) parikrama // 16 // atha khalu vajragarbho bodhisattvo daÓadiÓaæ vyavalokya sarvÃvatÅæ par«adaæ vyavalokya dharmadhÃtuæ ca vyavalokayan sarvaj¤atÃcittotpÃdaæ ca saævarïayan bodhisattvavi«ayamÃdarÓayan caryÃbalaæ pariÓodhayan sarvÃkÃraj¤atÃsaægrahamanuvyÃharan sarvalokamalamapakar«ayan sarvaj¤aj¤Ãnamupasaæharan acintyaj¤ÃnaniryÆhamÃdarÓayan bodhisattvaguïÃn prabhÃvayan evameva bhÆmyarthaæ prarÆpayamÃïo buddhÃnubhÃvena tasyÃæ velÃyÃmimà gÃthà abhëata - (##) upasaæhÃragÃthÃ÷ / ÓamadamaniratÃnÃæ ÓÃntadÃntÃÓayÃnÃæ khagapathasad­ÓÃnÃmantarÅk«asamÃnÃm / khilamanavidhutÃnÃæ mÃrgaj¤Ãne sthitÃnÃæ Ó­ïuta cariviÓe«Ãn bodhisattvÃna Óre«ÂhÃn // 17 // kuÓalaÓatasahasraæ saæciyà kalpakoÂyà buddhaÓatasahasrÃn pÆjayitvà mahar«Ån / pratyayajinavaÓÅæÓcÃpÆjayitvà anantÃn sarvajagatahitÃyà jÃyate bodhicittam // 18 // vratatapatapitÃnÃæ k«ÃntipÃraægatÃnÃæ hiriÓiricaritÃnÃæ puïyaj¤ÃnodgatÃnÃm / vipulagatimatÅnÃæ buddhaj¤ÃnÃÓayÃnÃæ daÓabalasamatulyaæ jÃyate bodhicittam // 19 // yÃva jina triyadhvà pÆjanÃrthÃya pÆjaæ khagapathapariïÃmaæ Óodhanaæ sarvak«etram / samyaganugatÃrthe yÃvatà sarvadharmÃn mok«a jagata arthe jÃyate bodhicittam // 20 // pramuditasamutÅnÃæ dÃnadharmÃratÃnÃæ sakalajagahitÃrthe nityamevodyatÃnÃm / jinaguïaniratÃnÃæ sattvarak«ÃvratÃnÃæ tribhuvanahitakÃrye jÃyate bodhicittam // 21 // akuÓalaviratÃnÃæ ÓuddhaÓÅlÃvratÃnÃæ vrataniyamaratÃnÃæ ÓÃntasaumyendriyÃïÃm / jinaÓaraïagatÃnÃæ bodhicaryÃÓayÃnÃæ tribhuvanahitasÃdhyaæ jÃyate bodhicittam // 22// anugatakuÓalÃnÃæ k«ÃntisauratyabhÃjÃæ viditaguïarasÃnÃæ tyaktamÃnotsavÃnÃm / nihitaÓubhamatÅnÃæ dÃntusaumyÃÓayÃnÃæ sakalahitavidhÃne jÃyate bodhicittam // 23 // pracalitaÓubhakÃryà dhÅravÅryotsahà ye nikhilajanahitÃrthe prodyayÃmÃna siæhÃ÷ / (##) avirataguïasÃdhyà nirjitakleÓasaæghà jhaÂiti manasi te«Ãæ jÃyate bodhicittam // 24 // susamavahitacittà dhvastamohÃndhakÃrà vigalitamadamÃnà tyaktasaækli«ÂamÃrgÃ÷ / Óamasukhaniratà ye tyaktasaæsÃrasaÇgà jhaÂiti manasi te«Ãæ jÃyate bodhicittam // 25// vimalakhasamacittà j¤Ãnavij¤Ãnavij¤Ã nihatanamucimÃrà vÃntakleÓÃbhimÃnÃ÷ / jinapadaÓaraïasthà labdhatattvÃrthakà ye sapadi manasi te«Ãæ jÃyate bodhicittam // 26 // tribhuvanaÓivasÃdhyopÃyavij¤ÃnadhÅrÃ÷ kalibalaparihÃropÃyavidyarddhimanta÷ / sugataguïasamÅhà ye ca puïyÃnurÃgÃ÷ sapadi manasi te«Ãæ jÃyate bodhicittam // 27 // tribhuvanahitakÃmà bodhisaæbhÃrapÆrye praïihitamanasà ye du«kare 'pi caranti / avirataÓubhakarmaprodyatà bodhisattvÃ÷ sapadi manasi te«Ãæ jÃyate bodhicittam // 28 // daÓabalaguïakÃmà bodhicaryÃnuraktà vijitakalibalaughÃstyaktamÃnÃnu«aÇgÃ÷ / anugataÓubhamÃrgà labdhadharmÃrthakÃmà jhaÂiti manasi te«Ãæ jÃyate bodhicittam // 29 // iti gaïitaguïÃæÓà bodhicaryÃÓcarantu jinapadapraïidhÃnÃ÷ satsam­ddhiæ labhantu / triguïapariviÓuddhà bodhicittaæ labhantu triÓaraïapariÓuddhà bodhisattvà bhavantu // 30 // daÓa pÃramitÃ÷ pÆrya daÓabhÆmÅÓvaro bhavet / bhÆyo 'pi kathyate hyetacchruïutaivaæ samÃsata÷ // 31 // bodhicittaæ yadÃsÃdya saæpradÃnaæ karoti ya÷ / tadà pramuditÃæ prÃpto jambÆdvÅpeÓvaro bhavet // 32 // (##) tatrastha÷ pÃlayan sattvÃn yathecchÃpratipÃdanai÷ / svayaæ dÃne prati«Âhitvà parÃæÓcÃpi niyojayet // 33 // sarvÃn bodhau prati«ÂhÃpya saæpÆrïà dÃnapÃraga÷ / etaddharmÃnubhÃvena saævaraæ samupÃcaret // 34 // samyakÓÅlaæ samÃdhÃya saævarakuÓalÅ bhavet / tata÷ sa vimalÃæ prÃptaÓcÃturdvÅpeÓvaro bhavet // 35 // tatrastha÷ pÃlayan sattvÃn akuÓalanivÃraïai÷ / svayaæ ÓÅle prati«Âhitvà parÃæÓcÃpi niyojayet // 36 // sarvÃn bodhau prati«ÂhÃpya saæpÆrïaÓÅlapÃraga÷ / etaddharmavipÃkena k«ÃntivratamupÃÓrayet // 37 // samyakk«Ãntivrataæ dh­tvà k«Ãntibh­tkuÓalÅ bhavet / tata÷ prabhÃkarÅprÃptastrayastriæÓÃdhipo bhavet // 38 // tatrastha÷ pÃlayan sattvÃn kleÓamÃrganivÃraïai÷ / svayaæ k«Ãntivrate sthitvà parÃæÓcÃpi niyojayet // 39 // sattvÃn bodhau prati«ÂhÃpya k«ÃntipÃraægato bhavet / etatpuïyavipÃkai÷ sa vÅryavratamupÃÓrayet // 40 // samyagvÅryaæ samÃdhÃya vÅryabh­t kuÓalÅ bhavet / tataÓcÃrci«matÅprÃpta÷ suyÃmÃdhipatirbhavet // 41 // tatrastha÷ pÃlayan sattvÃn kud­«ÂisaænivÃraïai÷ / samyagd­«Âau prati«ÂhÃpya bodhayitvà prayatnata÷ // 42 // svayaæ vÅryavrate sthitvà parÃæÓcÃpi niyojayet / sarvÃn bodhau prati«ÂhÃpya vÅryapÃraægato bhavet // 43 // etatpuïyavipÃkaiÓca dhyÃnavrataæ samÃÓrayet / sarvakleÓÃn vinirjitya samÃdhisu«Âhito bhavet // 44 // samyag dhyÃnaæ samÃdhÃya samÃdhikuÓalÅ bhavet / tata÷ sudurjayÃprÃpta÷ saætu«itÃdhipo bhavet // 45 // tatrastha÷ pÃlayan sattvÃn tÅrthyamÃrganivÃraïai÷ / satyadharmaæ prati«ÂhÃpya bodhayitvà prayatnata÷ // 46 // svayaæ dhyÃnavrate sthitvà parÃæÓcÃpi niyojayet / sarvÃn bodhau prati«ÂhÃpya dhyÃnapÃraægato bhavet // 47 // (##) etatpuïyavipÃkaiÓca praj¤ÃvratamupÃÓrayet / sarvamÃrÃn vinirjitya praj¤Ãbhij¤asam­ddhimÃn // 48 // samyakpraj¤Ãæ samÃdhÃya svabhij¤ÃkuÓalÅ bhavet / tataÓcÃbhimukhÅprÃpta÷ sunirmitÃdhipo bhavet // 49 // tatrastha÷ pÃlayan sattvÃn abhimÃnanivÃraïai÷ / ÓÆnyatÃsu prati«ÂhÃpya bodhayitvà prayatnata÷ // 50 // svayaæ praj¤Ãvrate sthitvà parÃæÓcÃpi niyojayet / sarvÃn bodhau prati«ÂhÃpya praj¤ÃpÃraægato bhavet // 51 // etatpuïyavipÃkaiÓca sa supÃyavrataæ caret / sarvadu«ÂÃn vinirjitya saddharmakuÓalÅ bhavet // 52 // sa supÃyavidhÃnena sattvÃn bodhau niyojayet / tato dÆraægamÃprÃpto vaÓavartÅÓvaro bhavet // 53 // tatrastha÷ pÃlayan sattvÃnabhisamayabodhanai÷ / bodhisattvaniyÃme«u prati«ÂhÃpya prabodhayan // 54 // tatropÃye svayaæ sthitvà parÃæÓcÃpi niyojayet / sarvÃn bodhau prati«ÂhÃpya hyupÃyapÃrago bhavet // 55 // etatpuïyÃnubhÃvaiÓca supraïidhimupÃÓrayet / mithyÃd­«Âiæ vinirjitya samyagd­«Âik­tÅ budha÷ // 56 // supraïihitacittena samyagbodhau prati«Âhita÷ / tataÓcÃpyacalÃprÃpto brahmà sÃhasrikÃdhipa÷ // 57 // tatrastha÷ pÃlayan sattvÃn triyÃnasaæpraveÓanai÷ / lokadhÃtuparij¤Ãne prati«ÂhÃpya prabodhayan // 58 // supraïidhau svayaæ sthitvà parÃæÓcÃpi niyojayet / sarvÃn bodhau prati«ÂhÃpya praïidhipÃrago bhavet // 59 // etatpuïyÃnusÃraiÓca balavratamupÃÓrayet / sarvadu«ÂÃn vinirjitya saæbodhau k­taniÓcaya÷ // 60 // samyagbalasamutsÃhai÷ sarvatÅrthyÃn vinirjayet / tata÷ sÃdhumatÅprÃpto mahÃbrahmà bhavet k­tÅ // 61 // tatrastha÷ pÃlayan sattvÃn buddhayÃnopadarÓanai÷ / sattvÃÓayaparij¤Ãne prati«ÂhÃpya prabodhayan // 62 // (##) svayaæ bale prati«Âhitvà paraæÓcÃpi niyojayet / sarvÃn bodhau prati«ÂhÃpya balapÃraægato bhavet // 63 // etatpuïyavipÃkaiÓca j¤ÃnavratamupÃÓrayet / caturmÃrÃn vinirjitya bodhisattvo guïÃkara÷ // 64 // samyag j¤Ãnaæ samÃsÃdya saddharmakuÓalÅ bhavet / dharmameghÃæ tata÷ prÃpto maheÓvaro bhavet k­tÅ // 65 // tatrastha÷ pÃlayan sattvÃn sarvÃkÃrÃnubodhanai÷ / sarvÃkÃravare j¤Ãne prati«ÂhÃpya prabodhayan // 66 // svayaæ j¤Ãne prati«Âhitvà parÃæÓcÃpi niyojayet / sarvÃn bodhau prati«ÂhÃpya j¤ÃnapÃraægato bhavet // 67 // etatpuïyÃnubhÃvaiÓca daÓabhÆmÅÓvaro jina÷ / sarvÃkÃraguïÃdhÃra÷ sarvaj¤o dharmarì bhavet // 68 // iti matvà bhavadbhiÓca saæbodhipadalabdhaye / daÓapÃramitÃpÆryai caritavyaæ samÃhitai÷ // 69 // tathà bodhiæ ÓivÃæ prÃpya caturmÃrÃn vijitya ca / sarvÃn bodhau prati«ÂhÃpya nirv­tiæ samavÃpsyatha // 70 // etatcchrutvà parij¤Ãya caradhvaæ bodhisÃdhane / nirvighnaæ bodhimÃsÃdya labhadhvaæ saugatÃæ gatim // 71 // (##) 11 parÅndanÃparivarta÷ / upakrama÷ / etÃstÃ÷ khalu punarbho jinaputrà daÓa bodhisattvabhÆmaya÷ samÃsato nirdi«ÂÃ÷ sarvÃkÃravaropetasarvaj¤aj¤ÃnÃnugatà dra«ÂavyÃ÷ / tasyÃæ velÃyÃmayaæ trisÃhasramahÃsÃhasro lokadhÃtu÷ «a¬vikÃraæ prÃkampat / vividhÃni ca pu«pÃïi viyato nyapatan / divyamÃnu«yakÃni ca tÆryÃïi saæpravÃditÃnyabhÆvan / anumodanÃÓabdena ca yÃvadakani«Âhabhuvanaæ vij¤aptamabhÆt // atha tasmin samaye bhagavÃæstÃn vimukticandrapramukhÃn sarvÃn bodhisattvÃnÃmantrya evamÃdiÓat - imÃmahaæ mÃr«Ã asaækhyeyakalpakoÂÅnayutaÓatasahasrasamudÃnÅtÃmanuttarÃæ samyaksaæbodhiæ yu«mÃkaæ haste parindÃmi anuparindÃmi paramayà parindanayà / tadyÆyaæ sarve svayaæ caivamimaæ dharmaparyÃyaæ dhÃrayata, parebhyaÓca vistareïa saæprakÃÓayata / saæk«epÃnmÃr«Ã yadi tathÃgata÷ kalpasthitikenÃyu÷pramÃïena rÃtriædivamadhiti«ÂhamÃno 'sya dharmaparyÃyasya varïaæ bhëate, naivÃsya dharmaparyÃyasya varïaparyanto bhavet, na ca tathÃgatapratibhÃnak«ayo bhavet / yathà tathÃgataÓÅlasamÃdhipraj¤Ãvimuktij¤ÃnadarÓanamapramÃïamaparyantam, evameva mÃr«Ã ya imaæ dharmaparyÃyamudgrahÅ«yati dhÃrayi«yati vÃcayi«yati likhi«yati likhÃpayi«yati paryavÃpsyati pravartayi«yati, par«anmadhye ca vistareïa saæprakÃÓayi«yati - anena cittena kathamamÅ sattvà evamudÃradharmasya lÃbhina÷ syuriti Óraddhayà satk­tya ÓrÃvayi«yanti Óro«yanti ca yoniÓo manasi bhÃvayi«yanti ca / pustakalikhitaæ k­tvà g­he dhÃrayi«yati satkari«yati gurukari«yati mÃnayi«yati pÆjayi«yati / amÃtsaryacittatayà asya dharmaparyÃyasya varïaæ bhëitvà likhanÃya vÃcanÃya svÃdhyayanÃya pÆjanÃya darÓanÃya dÃsyati, te«Ãmapi nÃsti puïyaparyanta÷ // atha khalu bhagavÃnasyaiva dharmaparyÃyasya bhÆyasyà mÃtrayà anuparindanÃrthaæ tasyÃæ velÃyÃmimà gÃthà abhëata - sattvà d­«Âà ye mayà buddhad­«Âyà te 'rhanta÷ syu÷ ÓÃriputreïa tulyÃ÷ / tÃæ cetkaÓcitpÆjayetkalpakoÂyà tulyÃn gaÇgÃvÃlukÃbhiryathaiva // 1 // pratyekabuddhÃya tu yaÓca pÆjÃæ kuryÃdahorÃtramapi prah­«Âa÷ / mÃlyaprakÃraiÓca tathÃmbaraiÓca tasmÃdayaæ puïyak­to viÓi«Âa÷ // 2 // sarve 'pi pratyekajinà yadi syustÃn pÆjayet kaÓcidihÃpramatta÷ / (##) pu«paiÓca gandhaiÓca vilepanaiÓca kalpÃnanekÃn ÓayanÃnnapÃnai÷ // 3 // ekasya yaÓcaiva tathÃgatasya kuryÃt praïÃmamapi caikavÃram / prasannacitto 'tha vadennamo 'rhan tasmÃdidaæ Óre«Âhataraæ ca puïyam // 4 // buddhà bhaveyuryadi sarvasattvÃstÃn pÆjayet yaÓca yathaiva pÆrvam / divyaiÓca pu«pairatha mÃnu«aiÓca kalpÃnanekÃn bahubhi÷ prakÃrai÷ // 5 // yaÓcaiva saddharmavilopakÃle tyaktvà svakÃyaæ ca tathÃtmajÅvam / dadyÃdahorÃtramidaæ hi sÆtraæ viÓi«yate puïyamidaæ hi tasmÃt // 6 // yasyepsitaæ pÆjayituæ jinendrÃn pratyekabuddhÃnapi ÓrÃvakÃæÓca / d­¬haæ samutpÃdya sa bodhicittam idaæ sadà sÆtravaraæ dadÃtu // 7 // rÃjà hyayaæ sarvasubhëitÃnÃæ so 'bhudgata÷ sarvatathÃgatÃnÃma / g­he sthitastasya tathÃgata÷ sa ti«Âhedidaæ yatra hi sÆtraratnam // 8 // prabhÃæ sa prÃpnoti ÓubhÃmanantÃm ekaæ padaæ vÃdi ÓatÅhayaÓca / na vya¤janÃd grasyati nÃpi cÃrthÃd dadÃti ya÷ sÆtramidaæ parebhya÷ // 9 // anuttarÃsau naranÃyakÃnÃæ sattvo na kaÓcit sad­Óo 'sya vidyate / bhavetsamudreïa samaÓca so 'k«aya÷ Órutvà hi yo dharmamimaæ prapadyate // 10 // According the edition by RyÆkþ Kondþ (reproduced Kyoto 1983) the end of the sÆtra is: idam avocad bhagavÃn ÃttamanÃs te vimukticandrapÆrvaægamà bodhisattvagaïà vaÓavartidevarÃjapramukhÃ÷ sarvadevÃdhipatÅÓvarÃÓ ca mahÃnandapÆrvaægamà sarvamahÃÓrÃvakagaïÃ÷ sadevamÃnu«ÃsuragandharvaÓ ca loka÷ sà sarvÃvatÅ par«ad bhagavato vajragarbhasya bhëitam abhyanandann iti // iti parindanÃparivarto nÃmaikÃdaÓama÷ // iti ÓrÅbodhisattvacaryÃprasthÃno daÓabhÆmÅÓvaro nÃma mahÃyÃnasÆtraratnarÃja÷ samÃpta÷ // ye dharmà hetuprabhavà hetun te«Ãæ tathÃgato hy avadat / te«Ãæ ca yo nirodho evaæ vÃdÅ mahÃÓramaïa÷ // // Óubham //