Aryacaturdharmanirdesasutra = Cdhn
Based on the edition by Ngawang Samten and Janardan Pandey
in: Dhih Journal, vol. 35,
Sarnath: Central Institute of Higher Tibetan Studies, 2003, pp. 45-52.


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 13




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Āryacaturdharmanirdeśasūtram

(pāpaśodhanopāyabhūtaṃ catuḥpratipakṣabalanirdeśasūtram)

(kha)
saṃskṛte punaruddhāritam bhāratīyabhāṣāyām - āryacaturdharmanirdeśaṃ nāma mahāyānasutram /

namaḥ sarvabuddhabodhisattvebhyaḥ evaṃ mayā śrutam - ekasmin samaye bhagavān buddhaḥ trāyastriṃśadeveṣu sudharmādevasabhāyāṃ sārddhaṃ pañcānāṃ bhikṣuśatānāṃ mahāsaṃghena, saṃbahulaiḥ maitreyamañjuśryādibodhisattvairmahāsattvairviharatisma / tasmin samaye bhagavān buddhaḥ bodhisattvaṃ mahāsattvaṃ maitreyamuddiśyopadiṣṭavān -

caturbhirmaitreya! dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṃ pāpamabhibhavati / katamaiścaturbhiḥ? yaduta vidūṣaṇāsamudācāreṇa, pratipakṣasamudācāreṇa, pratyāpattibalena, āśrayabalena ca / tatra vidūṣaṇāsamudācāro 'kuśalaṃ karmādhyācarati, tatraiva tatraiva ca vipratisārabahulo bhavati / tatra pratipakṣasamudācāraḥ kṛtvā 'pyakuśalaṃ karma kuśale karmaṇyatyarthābhiyogaṃ gataḥ / pratyāpattibalaṃ saṃvarasamādānādakaraṇasaṃvaralābhaḥ / tatrāśrayabalaṃ buddhaḥdharmasaṃghaśaraṇagamanamanutsṛṣṭabodhicittatā ca / subalavatsaṃniśrayeṇa na śakyate pāpenābhibhavitum / ebhirmaitreya !caturbhidharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛpopacittaṃ pāpamabhibhavatīti //

bodhisattvairmahāsattvaiḥ sūtramidaṃ sadā paṭhanīyaṃ (vācayitavyaṃ) svādhyāyitavyaṃ cintayitavyaṃ subahulaṃ bhāvayitavyaṃ ca / anena duścaritāni phalaṃ nābhinirvartiṣyante / evaṃ bhagavān upadiṣṭavān / bodhisattvena mahāsattvena maitreyeṇa taiśca bhikṣubhiḥ bodhisattvaiḥ śatakratvādidevaputraiḥ sarvasampannaparimaṇḍalena ca āptamanasā bhagavataḥ pravacanamabhinanditam /

// iti āryacaturdharmanirdeśaṃ nāma mahāyānasūtraṃ samāptam //

bhāratīyopādhyāyasurendrabodhinā mahālocāvā - vandejñānasenena cānūditaṃ vyavasthāpitaṃ ca /

// bhavatu sarvamaṅgalam //