Buddhabaladhanapratiharyavikurvananirdesanama Mahayanasutram = BuBal Based on the edition by N. Dutt: Gilgit Manuscripts, Vol IV. Delhi : Sri Satguru Publications, 1984, 173-183. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 8 STRUCTURE OF REFERENCES (added): BuBal nnn = pagination of Dutt's ed. #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ #<आर्यबुद्धबलाधानप्रातिहार्यविकुर्वाणनिर्देशनाम महायानसूत्रम्># एवं मया श्रुतम् । एकस्मिन् समये भगवान् महानदीनैरञ्जनातीरे सन्निषण्णः सार्धमार्यावलोकितेश्वर वज्रपाणि मैत्रेयमञ्जुश्रीपूर्वङ्गमैः सप्तबोधिसत्त्वसहस्रैः सार्धं सुभूति शारिपुत्रमौद्गल्यायनपुर्वङ्गमैः सर्वेर्महाश्रावकैः शक्रब्रह्मलोकपालराजामात्यब्राह्मणगृहपतिभिः सर्वैः सत्कृतः मानितः पूजितः । भगवान् भक्तकृत्यं कृत्वा मण्डलमालायां सन्निषण्णो धर्मप्रतिसंयुक्तया कथया एतान् सन्तोषयति सञ्चोदयति समुत्तेजयति संहर्षयति । मण्डलमालायास्तथागतो महर्द्धिनगरीं वाराणसीं गत्वा तस्यामाम्रपालीवने निषीदति स्म । अथ तस्मिन् समये महापृथिवी सङ्कम्पिता सम्प्रवेधिता । स्थितं तत्र महासिंहासनमेकं नानारत्नमयं सप्तकर्मकृतं योजनमात्रमुच्चमर्धयोजनमात्रविस्तृतं सुखचितमतिहर्षणीयं मनोज्ञं दिव्यभक्तसंस्तृतं नानादिव्यपुष्पफलप्रलम्बितं दिव्यगन्धवर्णयुक्तम् । तथागतानामवरोपितकुशलमूलमवलोक्य सर्वसत्त्वानामनुत्पत्तिधर्मक्षान्तिप्रतिलम्भो ऽभूत् । अथ भगवान् सिंहासनस्थितो बुद्धावतंसकनाम समाधिं प्रतिलेमे । अथ समाधेर्व्युत्थाय बोधिसत्त्वार्यावलोकितेश्वरं वज्रपाणिं चेदमवोचत् । अवलोकितेश्वर त्वं महालोकधातुं गत्वा च दशसु दिक्षु लोकधातौ विनेयसत्त्वानां कषाययुक्तानाम् अश्राद्धानां पापचरितानां क्लेशावृतानाम् अमातृज्ञानामपितृज्ञानाम् अश्रामण्यानाम् अब्राह्मण्यानां त्रिरत्नानभिश्राद्धानां तेषां सर्वेषां त्वं च वज्रपाणिश्च द्वौ महर्द्धिं समाधिबलं प्रतिपद्य अस्यां मण्डलमालायामभिसङ्क्षिप्य सङ्ग्रहं कुरुतम् । अथार्यावलोकितेश्वरो वज्रपाणिश्च तथागतस्य वचनं श्रुत्वा सर्वसत्त्वानवलोक्य समुत्तेजनं नाम समाधिं समापेदे । तेन समाधिबलेन महापृथिवी षड्विकारं कम्पिता प्रकम्पिता सम्प्रकम्पिता । त्रिसाहस्रमहासाहस्रलोकधातौ ब्रह्मलोकधातौ यावद् रूपलोकधातौ तयोः कायावभासप्रादुर्भावो ऽभूत् । अथ तदवभासत इमाः सञ्चोदना गाथा निश्चरन्ति स्म । अथ तदा कायावभासनिश्चरितगाथावसाने एकैकं पारम्पर्येण त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वे सत्त्वा विज्ञापिताः समुत्तेजिवाः । ते सर्वे सत्त्वा मिथ्यादृष्टिं परित्यज्य सम्यगदृष्टियुक्ता अभूवन् । ये मानमदस्तम्भयुक्तास्ते मानमदस्तम्भवियुक्ता अभूवन् । ये कामरागानुचरिताः प्रमत्तास्ते प्राणातिपातादत्तादानकामेषु मिथ्याचाराद्यष्टाकुशलधर्मेभ्यो निवृत्ताः ÃryëÂÃÇgikamÃrge स्थापिताः । सर्वे ते auddhatyahÃsyalÃsyakrŬÃlobhakrodher«yÃrÃgÃdi सर्वं परित्यज्य तथागतदर्शनसेवनपर्युपासनधर्मश्रवणकामा अभूवन् । देवनागयक्षगन्धर्वासुरकिन्नरगरुडमहोरगराजामात्यभिक्षुभिक्षुण्युपासकोपासिकाभिः सर्वे दिव्यपुष्पमाल्यगन्धचूर्णचीवरच्छत्रध्वजपताकादिभिः तथागतः पूजितः । अथ सर्वे ते येन महानगर्ययां वाराणस्याम् आम्रपालीवनं तेनोपसङ्क्रम्य तथागतानामवरोपितकुशलमूलपुण्यतेजसा तथागतस्योपरि पुष्पवर्गमभिप्रावर्षन् । अथ तदा भगवान् जम्बुद्वीपे आम्रपालीवनं समन्ततः नियुतशतसहस्रयोजनविस्तीर्णमध्यतिष्ठत् (##) समं पाणितलमिव च दिव्यं मनोरमं वर्णोपेतम् । दिव्यपुष्पवृक्षगन्धवृक्षफलवृक्षमहारत्नवृक्षकल्पवृक्षवस्त्रवृक्षादिभिरलङ्कतं दिव्यसंहासनोपेतं रत्नपट्टादामाभिप्रभं पीतं दिव्यकिङ्किणीदामशब्दोपशोभितं तद् यथा सुखावतीलोकधातुः । तथा मनोज्ञं प्रह्लादनीयं प्रेमणीयम् अभिनन्दनीयं (##) सर्वबोधिसत्त्वश्रावकप्रत्येकबुद्धदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगो पासकोपासिकाराजामात्यब्राह्मणगृहपत्याकीर्णमध्यतिष्ठत् । अथार्यावलोकितेश्वरो बोधिसत्त्वो वज्रपाणिश्च समाधेर्व्युत्थाय येन भगवांस्तेनोपसङ्क्रान्तः । उपसङ्क्रम्य त्रिः प्रदक्षिणीकृत्य भगवन्तमेतदवोचत् । अस्ति भगवन् तथागतानामुपायकौशल्यं सत्त्वपरिपाकाय । बहवो भगवन् बोधिसत्त्वा महाश्रावका देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगराजामात्यगृहपतयो भिक्षुभिक्षुण्युपासकोपासिकाः सन्निपतितास्तथागततेजसा ऋद्ध्यनुभावेन । साधु साधु कुलपुत्राः । एवमेव बहवो भो जिनपुत्रास्तथागतानामुपायकौशल्यं सत्त्वपरिपाकाय यथाशयानां यथा वैनयिककुशलमूलाधिगतानां नानाधिमुक्तानां सत्त्वानां चरिं ज्ञात्वा धर्मं देशयन्ति । केचित् सत्त्वा बोधिसत्त्ववैनेयाः केचिच्छ्रावकवैनेयाः केचित् प्रत्येकबुद्धवैनेयाः केचिद् देववैनेयाः केचित् शक्रवैनेयाः केचिद् ब्रह्मवैनेयाः केचिन्नागवैनेयाः केचिन्महर्धिकवैनेयाः केचिद्राजवैनेयाः केचित् समाधिवैनेयाः केचिद् धर्मश्रवणवैनेयाः केचित् प्रातिहार्यवैनेयाः केचित्तथागतपरिनिर्वाणवैनेयाः केचिद्धातुवैनेयाः केचित् चैत्यकरणप्रवेशविहारचङ्क्रमोद्यानकारापणकुशलमूलवैनेयोत्सुकाः केचित् प्रस्तरप्रतिबिम्बकारापणालेख्यसुवर्णरजतरैत्यप्रतिबिम्बकारापणकुशलमूलोतसुकवैनेयाः केचिद् भिक्षुसङ्घपूजनसत्करणकुशलमूलोत्सुकवैनेयाः केचित् (##) सूत्रपृच्छनलिखनपठनपूजनोत् सुकवैनेयाः केचिद्दीपपुष्पधूपगन्धमाल्याहाराभ्यलङ्करणोत्सुका भवन्ति । न परमार्थकुशलमूलधर्मोपेता न निर्वाणधर्मोपेताः । धर्माणामपि च भो जिनपुत्रा नास्ति तथागतानां किञ्चिदज्ञातं वा अदृष्टं वा अश्रुतं वा अविदितं वा । आगतं वा जानाति । अनागतं वा जानाति । अल्पं वा जानाति । बहुं वा जानाति । अतीतं जानाति । प्रत्युत्पन्नं जानाति । सर्वसत्त्वानामीर्यापथं जानाति । चरिं जानाति । धातुं जानाति । उत्पादं जानाति । उपपत्तिं जानाति । तद्यथा भो जिनपुत्रा वैद्यः सुशिक्षितः sarvëÂÃÇgÃyurvedamupagata÷ सर्वधातुकौशल्यसर्वद्रव्योपकरणप्रयोगाभियुक्तः सत्त्वानां nÃnÃvyÃdhiÓarÅraparipŬitÃnÃæ धातुं जानाति । बलं जानाति । वेलं जानाति । औषधं जानाति । वातिकं पैत्तिकं श्लैष्मिकं सान्निपातिकं रुधिरम् आमजं गुल्मिकं जलोदरं हृदरोगं कुष्ठं कण्डूं दद्रुं पिटकादीन् विषवैसर्पादीन् जानाति । स सर्वं ज्ञात्वा नानाविधानि द्रव्यौषधानि प्रयोज्य वमनविरेचनचूर्णयोगनस्तुकर्मसीराबन्धनधृततैलबालचूर्णयोगेन पाचनवनमप्रयोगोपायैः सर्वसत्त्वानां तान् सवव्याधीनुपशमयति । नानाव्याधितः परिमोक्ष्यन्ते नानाव्याधिभयेभ्यश्च । एवमेव भो जिनपुत्रास्तथागतो नानासमाधिऋद्धिपादबलवैशारद्यदिव्यचक्षुःश्रोत्रादिभिरष्टाङ्गायुर्वेदसमन्वागतः नानाधात्वाशयप्रयोगकुशलः rÃgadve«amohavyÃdhikleÓopakleÓavyÃdhipŬÅtÃnÃæ (##) सत्त्वानां मानमदमत्तता वृतानां कामशोकभयक्रोधावृतानां नरकतिर्यग्योनियमलोकभूमिपरिमोक्षणार्थं नानोपायकौशल्यैर्नानाप्रकारयोगैः nÃnÃsamÃdhi­ddhivikrŬitai÷ सत्त्वान् परिमोचयति । यावदनुत्तरायां सम्यकम्बोधौ प्रतिष्ठाप्यानुपधिशेषे निर्वाणधातौ परिनिर्वापयति । अकुशलैर्धमैः परिमोक्ष्यते । ÃryëÂÃÇge मार्गे प्रतिष्ठापयति । तद्यथापि कुलपुत्राः चन्द्रमण्डलमुपायाकौशल्य समन्वागतं यथाधातुकुशलमूलवैनेयान् सत्त्वानामर्थाय आत्मानमन्तर्हितं दर्शयति । अर्धचन्द्राकृतिमण्डलमुपदर्शयति । कृष्णपक्षशुक्लपक्षाण्युपदर्शयति । परिपूर्णचन्द्रमण्डलमुपदर्शयति । सर्वतमो ऽन्धकारं विधमयति । सर्वतृणवनगुल्मौषधिफलादीन् प्रह्लादयति । एवमेव भो जिनपुत्राः तथागतानां नानादुःखावृतानां सत्त्वानां नानाधातुवैनेयानां सत्त्वानां मार्गचर्याकौशल्यं परिनिर्वाणं दर्शयति । जातिं दर्शयति । चक्रवर्तिराज्यं दर्शयति । krŬÃratistrÅhÃsyalÃsyagandhamÃlyaratikrŬÃæ दर्शयति । गृहत्यागप्रव्रज्यादुष्करचर्यां दर्शयति । मारबलदमनधर्म चक्रप्रवर्तनं दर्शयति । यावन्महाधर्ममेघवृष्टया सर्वसत्त्वानां सन्तोषणमुपदर्शयति । परिनिर्वृता अपि तथागता नानाप्रयोगधातुपूजनस्तूपविहारप्रतिबिम्बकारापणप्रव्रज्याभिनिष्क्रमणभिक्षुसङ्घसत्कारविनयधर्मलिखनवाचनपठनादेव सर्वसत्त्वान् मोक्षयन्ति । शिक्षाधारणव्रतनियमोपवाससंवरग्रहणोपायकुशलैः सर्वसत्त्वान् मोक्षयन्ति । (##) सर्वनरकतिर्यग्योनियमलोकाक्षणापायदुर्गतिभ्यो यावत् प्रह्लादयन्ति । धर्मश्रवणेन अनुत्तरायां सम्यक्सम्बोधौ स्थापयन्ति । अथ तस्मिन् समये केषाञ्चिदल्पबुद्धीनां देवपुत्राणाम् एतदभवत् । किमयं तथागतः क्षिप्रमेव परिनिर्वाणधातौ प्रवेष्टुमिच्छतीति ते चिन्तयित्वा दुर्मनसः अभूवन् । ...द्यमित्यर्थं परिनिर्वाणं वर्णयति सूचयति । महापर्षत् सन्निपात्य nÃníddhivikurvÃïaprÃtihÃryaæ दर्शयति । तद्यथा पूर्वकैः तथागतैरर्हद्भिः सम्यक्सम्बुद्धैस्तथागतकृत्यं कृतं दीर्घतरमायुरधिष्ठाय सर्वसत्त्वान् जातिजराव्याधिच्युतिशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोक्ष्य तथायमनेन तथागतेन सर्वे तथागतकृत्यं नाद्यापि कृतम् । तस्मात् शोकव्यतिक्रमणं संवर्णयतीति चिन्तयित्वा ते तूष्णीमभूवन् । अथ मञ्जुश्रीः कुमारभूतस्तेषां देवपुत्राणां चेतसैव चित्तमाज्ञाय तान् देवपुत्रानेतदवोचत् । देवपुत्रा मा एवं चिन्तयत मा प्रव्याहरत । मा दिनमनसो भवत । बहूनितथागतानामुपायकुशलनानोपायप्रज्ञासमाध्यादिकुशलमूलबलप्रणिधानानि नानाशयानां सत्त्वानां धर्मं देशयन्ति । यथा मया देवपुत्राः तथागतानां पूर्वकाणां तथागतोपायकौशल्यम् ऋद्धिविकुर्वाणप्रातिहार्यं दृष्टं तथाहं जानामि । मा हि एव तथागतो बुद्धबलाधानप्रातिहार्यं नाम महासूत्रराजं प्रकाशयितुकामो ऽतिरेक कर्तुकामः । अपि च देवपुत्रा न तथागताः परिनिर्वान्ति । न तथागतानां परिनिर्वाणं संविद्यते । न आयुःक्षयो भवति । (##) अप्रमेयकल्पकोटीम् अनभिलाप्याकल्पास्तथागताः तिष्ठन्ति । अपि च उपायकौशल्येन सत्त्वानां परिनिर्वाणं दर्शयन्ति । न चाक्रान्तिर्न सङ्क्रान्तिः तथागतानां संविद्यते । सद्धर्मान्तर्धानं दर्शयन्ति । यथा यथा सत्त्वान् पश्यति परिनिर्वाणवैनेयः धातुवैनेयः कषायिकजातीयः तथागते अश्रद्दधानताम् अगुरुशुश्रूषितां गच्छति तथा तथागतः परिनिर्वाणं दर्शयति न चाक्रान्तिर्न सङ्क्रान्तिस्तथागतानां संविद्यते । सर्वसत्त्वाः परिपक्वकुशलमूला भवन्ति । तथागते दर्शनाभिकाङ्क्षिणः पूजार्हाः धर्मश्रवणाथिकाः । चन्द्रमण्डलं यथा रोचते तथा तदा तथागता लोक उत्पद्यन्ते बहुजनहिताय बहुजनसुखाय । यावद्देवानां च मुनुष्याणां च त्रिरत्नोद्दयोतनाय स्फुटनाय न च तथागतानां जातिः संविद्यते । तद् यथापि नाम कुलपुत्राः आदर्शमण्डले सुमृष्टे नाना रूपाणि दृश्यन्ते दृश्यं न संविद्यते न तत्रागमो दृश्यते न निर्गमः प्रतिबिम्बस्य एवमेव देवपुत्राः तथागतकायो द्रष्टव्यः । तद् यथापि नाम कुलपुत्रा मायकारःसुशिक्षितः नानानगरतोरणोद्यानां नानारथां चक्रवर्तिरूपां nÃnÃratikrŬÃæ दर्शयित्वा अन्तर्धापयति न च तस्याः क्रान्तिर्दृश्यते न आगमो न निर्गमः एवमेव तथागतानामुतपादपरिनिर्वाणं द्रष्टव्यम् । अपि च देवपुत्राः पूर्वप्रणिधानेन तथागताः परिनिर्वृता अपि कल्पपरिनिर्वृता अपि कल्पकोटीपरिनिर्वृता अपि सत्त्वानां पूजनसत्करणधातुस्तूपकारापणप्रतिबिम्बकारापणनामधेयग्रहणसद्धर्मधारणपूजना (##) नानालोकधातुव्यवस्थिता अपि मोक्षयन्ति सर्वनरकतिर्यग्योनियमलोकाक्षणदुर्गतिविनिपातेभ्यः सर्वदुःखेभ्यः यावदनुपूर्वेण अनुत्तरां सम्यक्सम्बोधिमभिसम्बुध्यते । कः पुनर्वादो ये तथागतान् प्रत्यक्षपूजया पूजयिष्यन्ति गन्धपुष्पमाल्यविलेपनवस्त्राभरणैः । ये च देवपुत्राः केचित् सत्त्वा वर्षशतसहस्रकल्पकोटीपरिनिर्वृतान् präjalibhÆtÃn एकवारान् नामधेयं ग्रहीष्यन्ति 'नमो बुद्धायेति ' कृत्वा पुष्पमाकाशे क्षेपस्यन्ति ते सर्वे दुःखस्यान्तं करिष्यन्ति । तिष्ठत्वाकाशे पुष्पं ये केचित् सत्त्वाः अनुशिक्षमाणास्तथागतपूजार्थाय एकतथागतशिक्षामपि धारयिष्यन्ति एकदिवसम् एकरात्रिमुहूर्तं तथागतपूजनचिन्ताभियुक्ताः सर्वदुःखस्यान्तं कृत्वानुपूर्वेणानुत्तरां सम्यक्सम्बोधिमभिसम्बोधिष्यन्ति । ये च तथागतपूजायां दिश्यसिकनाम....वापि hÃsyalÃsyabÃlaratikrŬanakameva कारयिष्यन्ति सर्वे ते दुःखस्यान्तं कृत्वानुत्तरां सम्यक्सम्बोधिमभिसम्बोधिष्यन्ति कः पुनर्वादो ये धातुस्तूपं धातुप्रतिमां वा कृत्वा सर्वसत्त्वदयापरज्ञाः 'सर्वसत्त्वान् दुःखेभ्यः परिमोचयिष्यामीति ' अनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पाद्य दिव्यपुष्पगन्धमाल्यविलेपनचूर्णतूर्यच्छत्रध्वजपताकाभिः पूजयिष्यन्ति दर्शयिष्यन्ति तेजातिजरामरणदुःखोपायासेभ्यः परिमोक्ष्यन्ते ।