Srimahadevivyakaranam = Śmdv (i.e., Dvadasadandakanamastasatavimalikarana)
Based on the edition by N. Dutt. Gilgit Manuscript, vol. I,
Delhi : Sri Satguru Publ. 1984, pp. 91-100.


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 7


STRUCTURE OF REFERENCES (added):
Śmdv nnn = pagination of Dutt's ed.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Āryaśrīmahādevīvyākaraṇam [= Dvādaśadaṇḍakanāmāṣṭaśatavimalīkaraṇā]

om namaḥ sarvabuddhabodhisattvebhyaḥ //

evaṃ mayā śrutamekasamaye bhagavān sukhāvatyāṃ viharati sma mahatā bodhisattvasaṃghena sārdhaṃ - tadyathā avalokiteśvareṇa ca bodhisattvena mahāsattvena mahāsthāmaprāptena ca bodhisattvena mahāsattvena sarvanīvaraṇaviṣkaṃbhinā ca bodhisattvena mahāsattvena kṣitigarbheṇa ca bodhisattvena mahāsattvena samantabhadreṇa ca bodhisattvena mahāsattvena ākāśagarbheṇa ca bodhisattvena mahāsattvena vajrapāṇinā ca bodhisattvena mahāsattvena sarvabhayahareṇa ca bodhisattvena mahāsattvena evaṃ sarvamaṅgaladhāriṇā ca bodhisattvena mahāsattvena sarvapuṇyalakṣaṇadhāriṇā ca bodhisattvena mahāsattvena candrasūryatrailokyadhāriṇā ca bodhisattvena mahāsattvena sarvatīrthamaṅgaladhāriṇā ca bodhisattvena mahāsattvena maṃjuśriyā ca kumārabhūtena ca bodhisattvena mahāsattvena evaṃpramukhairbodhisattvairmahāsattvaiḥ / (Śmdv 94)

atha khalvāryāvalokiteśvaro bodhisattvo mahāsattvo yena bhagavāṃstenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasābhivandyaikānte nyaṣīdat / śrīrapi mahādevī bhagavantamevopasaṃkrāntā / upasaṃkramya bhagavataḥ pādau śatasahasraṃ pradakṣīṇīkṛtya sarvāṃśca tān sukhāvatīnivāsino bodhisattvān mahāsattvān śirasābhivandyaikānte nyaṣīdat /

atha khalu bhagavānanekaśatasahasrapuṇyālaṃkṛtastathāgatakoṭiparivṛtaḥ sarvaśakrabrahmalokapālastutastavitaḥ śriyaṃ mahādevīṃ dṛṣṭā mahābrahmasvareṇāvalokiteśvaraṃ bodhisattvaṃ mahāsattvametadavocat / yaḥ kaścidavalokiteśvara rājā vā rājamātro vā bhikṣubhikṣuṇyupāsakopāsikā vā brāhmaṇakṣatriyaviṭśūdrā vā śriyā mahādevyā aṣṭottaraṃ śataṃ vimalaprakhyaṃ nāma stotraṃ dhārayiṣyanti tasya rājñaḥ kṣatriyasya viṣaye teṣāṃ sattvānāṃ sarvabhayetyupadravā praśamiṣyanti / sarvacoradhūrtamanuṣyāmanuṣyabhayaṃ na bhaviṣyati / sarvadhanadhānyakośakoṣṭhāgāravivṛddhirbhaviṣyati / tasya ca rājñaḥ kṣatriyasya gṛhe śrīrnivasiṣyati / atha te bodhisattvā mahāsattvā evaṃ vācamabhāṣanta / sādhu sādhu (Śmdv 95) bhagavan subhāṣiteyaṃ vāk / ye śriyā mahādevyā nāmadheyāni dhārayiṣyanti teṣāmapīmā guṇānuśaṃsā bhaviṣyanti /

athāryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat / kutra bhagavan śriyā mahādevyā kuśalamūlamavaropitam / bhagavānāha / gaṃgānadīvālukāsamānāṃ tathāgatānāmantikāt śriyā mahādevyā kuśalamūlamavaropitam / bhūtapūrvamavalokiteśvara atīte 'dhvani ratnasaṃbhavāyāṃ lokadhātau ratnakusumaguṇasāgaravaidūryakanakagirisuvarṇakāṃcanaprabhāsaśrīrnāma tathāgato loke udapādi / tasyāntike śriyā mahādevyā kuśalamūlamavaropitamanyeṣāṃ ca bahūnāṃ tathāgatānāmantike / imāni ca tathāgatanāmāni tasyāḥ śriyā mahādevyāḥ kuśalamūlavivṛddhisaṃpattikarāṇi / sadānubaddhānitāni śriyā mahādevyā yānīha samudḥritāni sarvapāpaharāṇi sarvakilviṣanāśanāni sarvakāryavimalīkaraṇāni dhanadhānyākarṣaṇavivṛddhikarāṇi dāridryaparicchedanakarāṇi sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāvarjanākarṣaṇakarāṇi sarvetyupadravopasargopāyāsasarvakalikalahavigrahavivādapraśamanakarāṇi ṣaṭpāramitāniṣpādanakarāṇi / (Śmdv 96)

namaḥ śrīghanāya tathāgatāya / namo ratnakusumaguṇasāgaravaiḍūryakanakagirisuvarṇakāṃcanaprabhāsaśriye tathāgatāya / namo gaṅgāsarvatīrthamukhamaṅgalaśriye tathāgatāya / namaścandanakusumatejonakṣatraprabhāsaśriye tathāgatāya / namaḥ samantāvabhāsavijitasaṃgrāmaśriye tathāgatāya / namo guṇasamudrāvabhāsamaṇḍalaśriye tathāgatāya / namo dhārmavikurvaṇadhvajavegaśriye tathāgatāya / namo jyotiḥsaumyagandhāvabhāsaśriye tathāgatāya / namaḥ sattvāśayaśamanaśarīraśriye tathāgatāya / namaḥ praṇidhānasāgarāvabhāsaśriye tathāgatāya / namaḥ suparikīrtitanāmadheyaśriye tathāgatāya / namaḥ asaṃkhyeyavīryasusaṃprasthitaśriye tathāgatāya / namaḥ aprameyasuvarṇottaprabhāsaśriye tathāgatāya / namaḥ sarvasvarāṅgarutanirghoṣaśriye tathāgatāya / namaḥ prajñāpradīpāsaṃkhyeyaprabhāketuśriye tathāgatāya / namo nārāyaṇavratasannāhasumeruśriye (Śmdv 97) tathāgatāya / namo brahmaśriye tathāgatāya / namo maheśvaraśriye tathāgatāya / namaścandrasuryaśriye tathāgatāya / namo gambhīradharmaprabhārājaśriye tathāgatāya / namo gaganapradīpābhirāmaśriye tathāgatāya / namaḥ sūryaprabhāketuśriye tathāgatāya / namo gandhapradīpaśriye tathāgatāya / namaḥ sāgaragarbhasaṃbhavaśriye tathāgatāya / namo nirmitameghagarjanayaśaḥśriye tathāgatāya / namaḥ sarvadharmaprabhāsavyūhaśriye tathāgatāya / namo drumarājavivardhitaśriye tathāgatāya / namo ratnārciḥparvataśriye tathāgatāya / namo jñānārciḥ sāgaraśriye tathāgatāya / namo mahāpraṇidhivegaśriye tathāgatāya / namo mahāmeghaśriye tathāgatāya / namaḥ smṛtiketurājaśriye tathāgatāya / nama indraketudhvajarājaśriye tathāgatāya / namaḥ sarvadhanadhānyākarṣaṇaśriye tathāgatāya / namaḥ saumyākarṣaṇaśriye tathāgatāya / namo lakṣmyākarṣaṇaśriye tathāgatāya / imāni tathāgatanāmāni satkṛtya dhārayitavyāni vācayitavyāni evaṃ sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati /

vyākṛtā ca śrīmahādevī tathāgataiḥ / bhaviṣyasi tvaṃ śrīmahādevī anāgate 'dhvani śrīmahāratnapratimaṇḍitāyāṃ lokadhātau tatra śrīmaṇiratnasambhavo nāma tathāgato 'rhan samyak sambuddhaḥ / sā ca lokadhāturnānādivyaratnapratimaṇḍitā bhaviṣyati / (Śmdv 98) tatra ca lokadhātau sa eva tathāgata ālokakaro bhaviṣyati / te ca bodhisattvāstatra buddhakṣetre svayaṃprabhā bhaviṣyantyaparimitāyuṣaśca / ākāśataśca buddhadharmasaṅghaśabdo niścariṣyati / ye ca bodhisattvāstatra buddhakṣetre upapatsyante sarve te padmakarkaṭikāsūpapatsyante / tatra katamaddādaśadaṇḍakaṃ nāmāṣṭaśataṃ vimalaprakhyaṃ stotram / śṛṇu abhayāvalokiteśvara śriyā mahādevyā nāmāni / tadyathā sarvatathāgatābhiṣiktāsarvadevatābhiṣiktā sarvatathāgatamātā sarvadevatāmātā sarvatathāgataśrīḥ sarvabodhisattvaśrīḥ sarvāryaśrāvakapratyekabuddhaśrīḥ brahmaviṣṇumaheśvaraśrīḥ mahāsthānagataśrīḥ sarvadevatābhimukhaśrīḥ sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragaśrīḥ sarvavidyādharavajrapāṇivajradharaśrīḥ catuḥpañcalokapālaśrīḥ aṣṭagrahāṣṭāviṃśatinakṣatraśrīḥ om sāvitrī dhātrī mātā caturvedaśrīḥ lakṣmīḥ bhūtamātā jayā vijayā gaṅgā sarvatīrthā sarvamaṅgalyā vimalanirmalakaraśrīḥ sarvapāpahantrī nirmadakarā candraśrīḥ sūryaśrīḥ sarvagrahaśrīḥ siṃhavāhinī śatasahasrakoṭipadmavivarasaṃcchannā padmā padmasambhavā padmālayā padmadharā padmāvatī anekaratnāṃśumālā dhanadā śvetā mahāśvetā śvetabhujā sarvamaṅgaladhāriṇī sarvapuṇyopacitāṅgī dākṣāyaṇī śatasahasrabhujā śatasahasranayanā śatasahasraśirā (Śmdv 99) vividhavicitramaṇimaulidharā surūpā viśvarūpā yaśā mahāyaśā saumyā bahujīmūtā pavitrakeśā candrakāntā sūryakāntā śubhā śubhakartrī sarvasattvābhimukhī āryākusumaśrīḥ kusumeśvarā sarvasumeruparvatarājaśrīḥ sarvanadīsarīcchrīḥ sarvatoyasamudraśrīḥ sarvatīrthābhimukhaśrīḥ sarvauṣadhitṛṇavanaspatidhanadhānyaśrīḥ hiraṇyadā annapānadāprabhāsvarā ālokakarā pavitrāṅgā sarvatathāgatavaśavartinī sarvadevagaṇamukhaśrīḥ yamavaruṇākuberavāsavaśrīḥ dātrī bhoktrī tejā tejovatī vibhūtīḥ samṛddhiḥ vivṛddhiḥ unnatiḥ dharmaśrīḥ mādhavāśrayā kusumanilayā anasūyā puruṣakārāśrayā sarvapavitragātrā maṅgalahastā sarvālakṣmīnāśayitrī sarvapuṇyākarṣaṇaśrīḥ sarvapṛthivīśrīḥ sarvarājaśrīḥ sarvavidyādhararājaśrīḥ sarvabhūtayakṣarākṣasapretapiśācakuṃbhāṇḍamahoragaśrīḥ dyutiḥ pramodabhāgyalolā sarvarṣipavitraśrīḥ sarvaśrīḥ bhavajyeṣṭhottamaśrīḥ sarvakinnarasarvasūryottamaśrīḥ niravadyasthānavāsinīrūpavatī sukhakarī kuberakāntā dharmarājaśrīḥ / om vilokaya tāraya mocaya mama sarvaduḥkhebhyaḥ sarvapuṇyasambhārānāmukhīkuru svāhā / om gaṅgādisarvatīrthānyāmuikhīkuru svāhā / om sāvitryai svāhā / sarvamaṅgaladhāriṇyai (Śmdv 100) svāhā / caturvedanakṣatragrahagaṇādimūrtyai svāhā / brahmaṇe svāhā / viṣṇave svāhā / rudrāya svāhā / viśvamukhāya svāhā / om nigrigrini sarvakāryasādhani sini sini āvāhayāmi devi śrīvaiśravaṇāya svāhā / suvarṇadhanadhānyākarṣaṇyai svāhā / sarvapuṇyākarṣaṇyai svāhā / śrīdevatākarṣaṇyai svāhā / sarvapāpanāśanyai svāhā / sarvālakṣmīpraśamanyai svāhā / sarvatathāgatābhiṣiktāyai svāhā / sarvadevatābhimukhaśriye svāhā / āyurbalavarṇakarāyai svāhā / sarvapavitramaṅgalahastāyai svāhā / siṃhavāhinyai svāhā / padmasaṃbhūtāyai svāhā / sarvakṛtyakākhordavināśanyai svāhā / imāni tānyabhayāvalokiteśvaraśriyā mahādevyā nāmāni sarvakilviṣanāśanāni sarvapāpavidhvaṃsanakarāṇi sarvapuṇyākarṣaṇakarāṇi sarvālakṣmīpraśamanakarāṇi sarvaśrīsaubhāgyākarṣaṇakarāṇi / yaḥ kaścidvārayiṣyati imāni tathāgatanāmāni kalyamutthāya śucinā sarvabuddhānāṃ puṣpadhūpaṃ dattvā śriyai mahādevyai candanadhūpaṃ dattvā vācayitavyāni sarvaśriyamadhigamiṣyati sarvasukhasaumanasyalābhī bhaviṣyati sarvadevatāśca rakṣāvaraṇaguptiṃ kariṣyanti sarvakāryasiddhistasya bhaviṣyati /

idamavocadbhagavānāttamanā abhayāvalokiteśvaro bodhisattvo mahāsattvaḥ / sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan //