Collection of 108 Buddhist stotras (listed below).
Based on the ed. by Janardan Shastri Pandey: Bauddha stotra Samgrahah,
Varanasi : Motilal Banarsidass, 1994


Input by members of the Sanskrit Buddhist Canon Input Project.
Digital Sanskrit Buddhist Canon (www.uwest.edu/sanskritcanon),
Stotra section, nos. 1 - 108.


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










1) List of stotras (WITHOUT diacritics):

BuSto_1: Adhyardhasataka
BuSto_2: Adibuddhadvadasakastotra
BuSto_3: Akasagarbhanamastottarasatastotra
BuSto_4: (Arya)manjusrinamastottarasatakastotra
BuSto_5: (Arya)taranamaskaraikavimsatistotra
BuSto_6: (Arya)tarasragdharastotra
BuSto_7: (Arya)tarastottarasatanamastotra
BuSto_8: (Arya)tarastuti
BuSto_9: Astamatrkastotra
BuSto_10: Avadhanastotra
BuSto_11: Avalokitesvarahayagrivadharani
BuSto_12: Avalokitesvarastakastotra
BuSto_13: Avalokitesvarastava
BuSto_14: Avalokitesvarastotra
BuSto_15: Avalokitesvarastotra
BuSto_16: Avalokitesvarastottarasatanamastotra
BuSto_17: Bhadracaripranidhanastotra
BuSto_18: Bhaktisataka
BuSto_19: Buddhabhattarakastotra
BuSto_20: Buddhagandistava
BuSto_21: Buddhastotra
BuSto_22: Caityavandanastotra
BuSto_23: Cakrasamvarastuti
BuSto_24: Candikadandakastotra
BuSto_25: Catuhsastisamvarastotra
BuSto_26: Dasabhumisvaro nama mahayanasutraratnarajastotra
BuSto_27: Dharmadhatunamastava
BuSto_28: Dharmadhatuvagisvaramandalastotra
BuSto_29: Gandistava
BuSto_30: Ganesastotra
BuSto_31: Guhyesvaristotra
BuSto_32: Gururatnatrayastotra
BuSto_33: Haratistotra
BuSto_34: Kalyanapancavimsatistotra
BuSto_35: Kalyanatrimsatikastotra
BuSto_36: Kamalakarasarvatathagatastotra
BuSto_37: Lokanathastotra
BuSto_38: Lokatitastava
BuSto_39: Lokesvarasataka
BuSto_40: Lokesvarastotra
BuSto_41: Madhyamakasastrastuti
BuSto_42: Mahabodhibhattarakastotra
BuSto_43: Mahabodhivandanastaka
BuSto_44: Mahacakravartinamastottarasatastotra
BuSto_45: Mahakalastotra
BuSto_46: Mahapratisarastotra
BuSto_47: Mahogratarastakastotra
BuSto_48: Mahogratarastuti
BuSto_49: Mangalasodasastuti
BuSto_50: Mangalastaka
BuSto_51: Manjusristotra
BuSto_52: Manjuvajrastotra
BuSto_53: Maravijayastotra
BuSto_54: Nairatmastakastotra
BuSto_55: Narakoddharastotra
BuSto_56: Niraupamyastava
BuSto_57: Pancaksarastotra
BuSto_58: Pancaraksadevistotrani
BuSto_59: Pancatathagatastotra
BuSto_60: Pancatathagatastutigatha
BuSto_61: Paramarthastava
BuSto_62: Pithastava
BuSto_63: Potalakastaka
BuSto_64: Prajnaparamitastotra
BuSto_65: Prajnaparamitastuti
BuSto_66: Pratisarastotra
BuSto_67: Raksakala(kara)stava
BuSto_68: Ratnamalastotra
BuSto_69: Rupastava
BuSto_70: Sadabhijnastotra
BuSto_71: Sadgatistotra
BuSto_72: Saptabuddhastotra
BuSto_73: Saptajinastava
BuSto_74: Saptaksarastotra
BuSto_75: Saptavidhanuttarastotra
BuSto_76: Satparamitastotra
BuSto_77: Sattrimsatsamvarastuti
BuSto_78: Sattvaradhanagatha
BuSto_79: Sakyasimhastotra (brahmana krtam)
BuSto_80: Sakyasimhastotra (chando 'mrtoddhrtam)
BuSto_81: Sakyasimhastotra (durgatiparisodhanoddhrtam)
BuSto_82: Sakyasimhastotra (navagrahakrtam)
BuSto_83: Sakyasimhastotra (sankarakrtam)
BuSto_84: Sakyasimhastotra (surapatikrtam)
BuSto_85: Sakyasimhastotra (visnukrtam)
BuSto_86: Sakyasimhastotra (yasodharakrtam)
BuSto_87: Saradastakastotra
BuSto_88: Sragdharapancakastotra
BuSto_89: Suprabhatastotra
BuSto_90: Svayambhustava
BuSto_91: Svayambhustotra
BuSto_92: Vagisvaravarnanastotra
BuSto_93: Vagvanistotra
BuSto_94: Vajradevistotra
BuSto_95: Vajramahakalastotra
BuSto_96: Vajrapaninamastottarasatastotra
BuSto_97: Vajrasattvastotra
BuSto_98: Vajrasattvastuti
BuSto_99: Vajravilasinistotra
BuSto_100: Vajravilasinisadhanastava
BuSto_101: Vajrayoginipranamaikavisika
BuSto_102: Vajrayoginyah pindarthastuti
BuSto_103: Vajrayoginyah stutipranidhana
BuSto_104: Vasantatilakastuti
BuSto_105: Vasudharanamadharanistotra
BuSto_106: Vasudharastotra
BuSto_107: Vidyaksarastotra
BuSto_108: Advayaparamartha namasangiti


2) List of stotras (WITH diacritics):

BuSto_1: Adhyardhaśataka
BuSto_2: Ādibuddhadvādaśakastotra
BuSto_3: Ākāśagarbhanāmāṣṭottaraśatastotra
BuSto_4: (Ārya)mañjuśrīnāmāṣṭottaraśatakastotra
BuSto_5: (Ārya)tārānamaskāraikaviṃśatistotra
BuSto_6: (Ārya)tārāsragdharāstotra
BuSto_7: (Ārya)tārāṣṭottaraśatanāmastotra
BuSto_8: (Ārya)tārāstuti
BuSto_9: Aṣṭamātṛkāstotra
BuSto_10: Avadhānastotra
BuSto_11: Avalokiteśvarahayagrīvadhāraṇī
BuSto_12: Avalokiteśvarāṣṭakastotra
BuSto_13: Avalokiteśvarastava
BuSto_14: Avalokiteśvarastotra
BuSto_15: Avalokiteśvarastotra
BuSto_16: Avalokiteśvarāṣṭottaraśatanāmastotra
BuSto_17: Bhadracarīpraṇidhānastotra
BuSto_18: Bhaktiśataka
BuSto_19: Buddhabhaṭṭārakastotra
BuSto_20: Buddhagaṇḍīstava
BuSto_21: Buddhastotra
BuSto_22: Caityavandanāstotra
BuSto_23: Cakrasaṃvarastuti
BuSto_24: Caṇḍikādaṇḍakastotra
BuSto_25: Catuḥṣaṣṭisaṃvarastotra
BuSto_26: Daśabhūmīśvaro nāma mahāyānasūtraratnarājastotra
BuSto_27: Dharmadhātunāmastava
BuSto_28: Dharmadhātuvāgīśvaramaṇḍalastotra
BuSto_29: Gaṇḍīstava
BuSto_30: Gaṇeśastotra
BuSto_31: Guhyeśvarīstotra
BuSto_32: Gururatnatrayastotra
BuSto_33: Hāratīstotra
BuSto_34: Kalyāṇapañcaviṃśatistotra
BuSto_35: Kalyāṇatriṃśatikāstotra
BuSto_36: Kamalākarasarvatathāgatastotra
BuSto_37: Lokanāthastotra
BuSto_38: Lokātītastava
BuSto_39: Lokeśvaraśataka
BuSto_40: Lokeśvarastotra
BuSto_41: Madhyamakaśāstrastuti
BuSto_42: Mahābodhibhaṭṭārakastotra
BuSto_43: Mahābodhivandanāṣṭaka
BuSto_44: Mahācakravartināmāṣṭottaraśatastotra
BuSto_45: Mahākālastotra
BuSto_46: Mahāpratisarāstotra
BuSto_47: Mahogratārāṣṭakastotra
BuSto_48: Mahogratārāstuti
BuSto_49: Maṅgalaṣoḍaśastuti
BuSto_50: Maṅgalāṣṭaka
BuSto_51: Mañjuśrīstotra
BuSto_52: Mañjuvajrastotra
BuSto_53: Māravijayastotra
BuSto_54: Nairātmāṣṭakastotra
BuSto_55: Narakoddhārastotra
BuSto_56: Niraupamyastava
BuSto_57: Pañcākṣarastotra
BuSto_58: Pañcarakṣādevīstotrāṇi
BuSto_59: Pañcatathāgatastotra
BuSto_60: Pañcatathāgatastutigāthā
BuSto_61: Paramārthastava
BuSto_62: Pīṭhastava
BuSto_63: Potalakāṣṭaka
BuSto_64: Prajñāpāramitāstotra
BuSto_65: Prajñāpāramitāstuti
BuSto_66: Pratisarāstotra
BuSto_67: Rakṣākāla(kara)stava
BuSto_68: Ratnamālāstotra
BuSto_69: Rūpastava
BuSto_70: Ṣaḍabhijñastotra
BuSto_71: Ṣaḍgatistotra
BuSto_72: Saptabuddhastotra
BuSto_73: Saptajinastava
BuSto_74: Saptākṣarastotra
BuSto_75: Saptavidhānuttarastotra
BuSto_76: Ṣaṭpāramitāstotra
BuSto_77: Ṣaṭtriṃśatsaṃvarastuti
BuSto_78: Sattvārādhanagāthā
BuSto_79: Śākyasiṃhastotra (brahmaṇā kṛtam)
BuSto_80: Śākyasiṃhastotra (chando 'mṛtoddhṛtam)
BuSto_81: Śākyasiṃhastotra (durgatipariśodhanoddhṛtam)
BuSto_82: Śākyasiṃhastotra (navagrahakṛtam)
BuSto_83: Śākyasiṃhastotra (śaṅkarakṛtam)
BuSto_84: Śākyasiṃhastotra (surapatikṛtam)
BuSto_85: Śākyasiṃhastotra (viṣṇukṛtam)
BuSto_86: Śākyasiṃhastotra (yaśodharākṛtam)
BuSto_87: Śāradāṣṭakastotra
BuSto_88: Sragdharāpañcakastotra
BuSto_89: Suprabhātastotra
BuSto_90: Svayaṃbhūstava
BuSto_91: Svayambhūstotra
BuSto_92: Vāgīśvaravarṇanāstotra
BuSto_93: Vāgvāṇīstotra
BuSto_94: Vajradevīstotra
BuSto_95: Vajramahākālastotra
BuSto_96: Vajrapāṇināmāṣṭottaraśatastotra
BuSto_97: Vajrasattvastotra
BuSto_98: Vajrasattvastuti
BuSto_99: Vajravilāsinīstotra
BuSto_100: Vajravilāsinīsādhanāstava
BuSto_101: Vajrayoginīpraṇāmaikaviśikā
BuSto_102: Vajrayoginyāḥ piṇḍārthastuti
BuSto_103: Vajrayoginyāḥ stutipraṇidhāna
BuSto_104: Vasantatilakāstuti
BuSto_105: Vasudhārānāmadhāraṇīstotra
BuSto_106: Vasudhārāstotra
BuSto_107: Vidyākṣarastotra
BuSto_108: Advayaparamārthā nāmasaṅgīti



___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 1:


Adhyardhaśatakaṃ nāma stotram
ācāryamātṛceṭaviracitam (Prasādapratibhodhava = Śatapañcāśatka of Mātṛceṭa)

1 upodghātaḥ

namo buddhāya

sarvadā sarvathā sarve yasya doṣā na santi ha /
sarve sarvābhisāreṇa yatra cāvasthitā guṇāḥ // BuSto_1.1 //
tameva śaraṇaṃ gantuṃ taṃ stotuṃ tamupāsitum /
tasyaiva śāsane sthātuṃ nyāyyaṃ yadyasti cetanā // BuSto_1.2 //
savāsanāśca te doṣā na santyekasya tāyinaḥ /
sarve sarvavidaḥ santi guṇāste cānapāyinaḥ // BuSto_1.3 //
na hi pratiniviṣṭo 'pi manovākkāyakarmasu /
saha dharmeṇa labhate kaścidbhagavato 'ntaram // BuSto_1.4 //
so 'haṃ prāpya manuṣyatvaṃ sasaddharmamahotsavam /
mahārṇavayugacchidrakūrmagrīvārpaṇopamam // BuSto_1.5 //
anityatāvyanusṛtāṃ karmacchidrasasaṃśayām /
āttasārāṃ kariṣyāmi kathaṃ nemāṃ sarasvatīm // BuSto_1.6 //
ityasaṃkhyeyaviṣayānavetyāpi guṇānmuneḥ /
tadekadeśapraṇayaḥ kriyate svārthagauravāt // BuSto_1.7 //
svayambhuve namaste 'stu prabhūtādbhutakarmaṇe /
yasya saṃkhyāprabhāvābhyāṃ na guṇeṣvasti niścayaḥ // BuSto_1.8 //
iyanta iti nāstyanta īdṛśā iti kā kathā /
puṇyā ityeva tu guṇānprati te mukharā vayam // BuSto_1.9 //

upodghātastavo nāma prathamaḥ paricchedaḥ /

hetustavaḥ

viṣahyamaviṣahyaṃ vetyavadhūya vicāraṇām /
svayamabhyupapannaṃ te nirākrandamidaṃ jagat // BuSto_1.10 //
avyāpāritasādhustvaṃ tvamakāraṇavatsalaḥ /
asaṃstutasakhāśca tvamanavaskṛtabāndhavaḥ // BuSto_1.11 //
svamāṃsānyapi dattāni vastuṣvanyeṣu kā kathā /
prāṇairapi tvayā sādho mānitaḥ praṇayī janaḥ // BuSto_1.12 //
svaiḥ śarīraiḥśarīrāṇi prāṇaiḥprāṇāḥ śarīriṇām /
jighāṃsubhirupāttānāṃ krītāni śataśastvayā // BuSto_1.13 //
na durgatibhyāṃ neṣṭā[bhyā] mabhiprārthayatā gatim /
kevalāśayaśuddhayaiva śolaṃ sātmīkṛtaṃ tvayā // BuSto_1.14 //
jihmāanāṃ nityavikṣepādṛjūnāṃ nityasevanāt /
karmaṇāṃ pariśuddhānāṃ tvamekāyanatāṃ gataḥ // BuSto_1.15 //
pīḍayamānena bahuśastvayā kalyāṇacetasā /
kleśeṣu vivṛtaṃ tejo janaḥ kliṣṭo 'nukampitaḥ // BuSto_1.16 //
parārthe tyajataḥ prāṇān yā prītirabhavat tava /
na sā naṣṭopalabdheṣu prāṇeṣu prāṇināṃ bhavet // BuSto_1.17 //
yadrujā nirapekṣasya cchidyamānasya te 'sakṛt /
vadhakeṣvapi sattveṣu kāruṇyamabhavat prabho // BuSto_1.18 //
samyaksambodhibījasya cittaratnasya tasya te /
tvameva vīra sārajño dūre tasyetaro janaḥ // BuSto_1.19 //
nākṛtvā duṣkaraṃ karma durlabhaṃ labhyate padam /
ityātmanirapekṣeṇa vīryaṃ saṃvardhitaṃ tvayā // BuSto_1.20 //
viśeṣotkarṣaniyamo na kadācidabhūt tava /
atastvayi viśeṣāṇāṃ chinnastaratamakramaḥ // BuSto_1.21 //
susukheṣvapi saṅgo 'bhūt saphaleṣu samādhiṣu /
na te nityānubaddhasya mahākaruṇayā hṛdi // BuSto_1.22 //
tvādṛśān pīḍayatyeva nānugṛhṇāti tat sukham /
praṇītamapi sadvṛtta yadasādhāraṇaṃ paraiḥ // BuSto_1.23 //
vimiśrāt sāramādattaṃ sarvaṃ pītamakalmaṣam /
tvayā sūktaṃ duruktaṃ tu viṣavat parivarjitam // BuSto_1.24 //
krīṇatā ratnasārajña prāṇairapi subhāṣitam /
parākrāntaṃ tvayā bodhau tāsu tāsūpapattiṣu // BuSto_1.25 //
iti tribhirasaṃkhyeyairevamudyacchatā tvayā /
vyavasāyadvitīyena prāptaṃ padamanuttaram // BuSto_1.26 //

hetustavo nāma dvitīyaḥ paricchedaḥ /


3 nirupamastavaḥ

akṛtverṣyāṃ viśiṣṭeṣu hīnānanavamatya ca /
agatvā sadṛśaiḥ spardhāṃ tvaṃ loke śreṣṭhatāṃ gataḥ // BuSto_1.27 //
hetuṣvabhiniveśo 'bhūd guṇānāṃ na phaleṣu te /
tena samyakpratipadā tvayi niṣṭhāṃ guṇā gatāḥ // BuSto_1.28 //
tathātmā pracayaṃ nītastvayā sucaritairyathā /
puṇyāyatanatāṃ prāptānyapi pādarajāṃsi te // BuSto_1.29 //
karśayitvoddhṛtā doṣā vardhayitvā viśodhitāḥ /
guṇāstena sunītena parāṃ siddhiṃ tvamadhyagāḥ // BuSto_1.30 //
tathā sarvābhisāreṇa doṣeṣu prahṛtaṃ tvayā /
yathaiṣāmātmasantāne vāsanāpi na śeṣitā // BuSto_1.31 //
tathā saṃbhṛtya saṃbhṛtya tvayātmanyāhitā guaṇāḥ /
pratirupakamapyeṣāṃ yathā nānyatra dṛśyate // BuSto_1.32 //
upaghātāvaraṇavanmitakālaṃ pradeśi ca /
sulabhātiśayaṃ sarvamupamāvastu laukikam // BuSto_1.33 //
advandvināmagamyānāṃ dhruvāṇāmanivartinām /
anuttarāṇāṃ kā tarhi guṇānāmupamā 'stu te // BuSto_1.34 //
goṣpadottānatāṃ yāti gāmbhīryaṃ lavaṇāmbhasaḥ /
yadā te buddhigāmbhīryamagādhāpāramīkṣyate // BuSto_1.35 //
śirīṣapakṣmāgralaghu sthairyaṃ bhavati pārthivam /
akampye sarvadharmāṇāṃ tvatsthairye 'bhimukhīkṛte // BuSto_1.36 //
ajñānatimiraghnasya jñānālokasya te mune /
na ravirviṣaye bhūmiṃ khādyotimapi vindati // BuSto_1.37 //
malinatvamivāyānti śaraccandrāmbarāmbhasām /
tava vāgbuddhiceṣṭānāṃ śuddhiṃ prati viśuddhayaḥ // BuSto_1.38 //
anena sarvaṃ vyākhyātaṃ yat kiñcitsādhu laukikam /
dūre hi buddhadharmāṇāṃ lokadharmāstapasvinaḥ // BuSto_1.39 //
yasyaiva dharmaratnasya prāptyā prāptastvamagratām /
tenaiva kevalaṃ sādho sāmyaṃ te tasya ca tvayā // BuSto_1.40 //
ātmecchācchalamātraṃ tu sāmānyopāṃśu kiṃcana /
yatropakṣipya kathyeta sā vakturatilolatā // BuSto_1.41 //

nirupamastavo nāma tṛtīyaḥ paricchedaḥ /

4 adbhutastavaḥ

pratanviva hi paśyāmi dharmatāmanucintayan /
sarvaṃ cāvarjitaṃ māravijayaṃ prati te jagat // BuSto_1.42 //
mahato 'pi hi saṃrambhāt pratihantuṃ samudyatāḥ /
kṣamāyā nātibhāro 'sti pātrasthāyā viśeṣataḥ // BuSto_1.43 //
yattu mārajayānvakṣaṃ sumahatkleśavaiśasam /
tasyāmeva kṛtaṃ rātrau tadeva paramādbhutam // BuSto_1.44 //
tamovidhamane bhānoryaḥ sahasrāṃśumālinaḥ /
vīra vismayamāgacchet sa tīrthyavijaye tava // BuSto_1.45 //
sarāgo vītarāgeṇa jitaroṣeṇa roṣaṇaḥ /
mūḍho vigatamohena tribhirnityaṃ jitāstrayaḥ // BuSto_1.46 //
praśaṃsasi ca saddharmānasaddharmān vigarhasi /
anurodhavirodhau ca na staḥ sadasatostava // BuSto_1.47 //
naivārhatsu na tīrthyeṣu pratighānunayaṃ prati /
yasya te cetaso 'nyatvaṃ tasya te kā stutirbhavet // BuSto_1.48 //
guṇeṣvapi na saṃgo 'bhūt tṛṣṇā na guṇavatsvapi /
aho te suprasannasya sattvasya pariśuddhatā // BuSto_1.49 //
indriyāṇāṃ prasādena nityakālānapāyinā /
mano nityaprasannaṃ te pratyakṣamiva dṛśyate // BuSto_1.50 //
ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ /
gamitā bhāvapiśunaiḥ suvyāhṛtasuceṣṭitaiḥ // BuSto_1.51 //

adbhutastavo nāma caturthaḥ paricchedaḥ /

5 rupastavaḥ

upaśāntaṃ ca kāntaṃ ca dīptamapratighāti ca /
nibhṛtaṃ corjitaṃ cedaṃ rupaṃ kamiva nākṣipet // BuSto_1.52 //
yenāpi śataśo dṛṣṭaṃ yo 'pi tatpūrvamīkṣate /
rupaṃ prīṇāti te cakṣuḥ samaṃ tadubhayorapi // BuSto_1.53 //
asecanakabhāvāddhi saumyabhāvācca te vapuḥ /
darśane darśane prītiṃ vidadhāti navāṃ navām // BuSto_1.54 //
adhiṣṭhānaguṇairgātramadhiṣṭhātṛguṇairguṇaḥ /
parayā saṃpadopetāstavānyonyānurupayā // BuSto_1.55 //
kvānyatra suniviṣṭāḥ syurime tāthāgatā guṇāḥ /
ṛte rupāttavaivāsmāllakṣaṇavyañjanojjvalāt // BuSto_1.56 //
dhanyamasmīti te rupaṃ vadatīvāśritān guṇān /
sunikṣiptā vayamiti pratyāhuriva tadguṇāḥ // BuSto_1.57 //

rupastavo nāma pañcamaḥ paricchedaḥ /

6 karuṇāstavaḥ

sarvamevāviśeṣeṇa kleśairbaddhamidaṃ jagat /
tvaṃ jagatkleśamokṣārthaṃ baddhaḥ karuṇayā ciram // BuSto_1.58 //
kaṃ nu prathamato vande tvāṃ mahākaruṇāmuta /
yayaivamapi doṣajñastvaṃ saṃsāre dhṛtaściram // BuSto_1.59 //
vivekasukhasātmyasya yadākīrṇasya te gatāḥ /
kālā labdhaprasarayā tat te karuṇayā kṛtam // BuSto_1.60 //
śāntādaraṇyād grāmāntaṃ tvaṃ hi nāga iva hradāt /
vineyārthaṃ karuṇayā vidhayevāvakṛṣyase // BuSto_1.61 //
paramopaśamastho 'pi karuṇāparavattayā /
kāritastvaṃ padanyāsaṃ kuśīlavakalāsvapi // BuSto_1.62 //
ṛddhiryā siṃhanādā ye svaguṇodbhāvanāśca yāḥ /
vāntecchopavicārasya kāruṇyanikaṣaḥ sa te // BuSto_1.63 //
parārthaikāntakalyāṇī kāmaṃ svāśrayaniṣṭhurā /
tvayyeva kevalaṃ nātha karuṇā karuṇābhavat // BuSto_1.64 //
tathā hi kṛtvā śatadhā dhīrā balimiva kvacit /
pareṣāmarthasiddhayarthaṃ tvāṃ vikṣiptavatī diśaḥ // BuSto_1.65 //
tvadicchayaiva tu vyaktamanukūlā pravartate /
tathā hi bādhamānāpi tvāṃ satī nāparādhyate // BuSto_1.66 //

karuṇāstavo nāma ṣaṣṭhaḥparicchedaḥ /

7 vacanastavaḥ

supadāni mahārthāni tathyāni madhurāṇi ca /
gūḍhottānobhayārthāni samāsavyāsavanti ca // BuSto_1.67 //
kasya na syādupaśrutya vākyānyevaṃvidhāni te /
tvayi pratihatasyāpi sarvajña iti niścayaḥ // BuSto_1.68 //
prāyeṇa madhuraṃ sarvamagatyā kiñcidanyathā /
vākyaṃ tavārthasiddhayā tu sarvameva subhāṣitam // BuSto_1.69 //
yacchlakṣaṇaṃ yacca paruṣaṃ yadvā tadubhayānvitam /
sarvamaivaikarasatāṃ vimarde yāti te vacaḥ // BuSto_1.70 //
aho supariśuddhānāṃ karmaṇāṃ naipuṇaṃ param /
yairidaṃ vākyaratnānāmīdṛśaṃ bhājanaṃ kṛtam // BuSto_1.71 //
asmaddhi netrasubhagādidaṃ śrutimanoharam /
mukhāt kṣarati te vākyaṃ candrāddravamivāmṛtam // BuSto_1.72 //
rāgareṇuṃ praśamayadvākyaṃ te jaladātaye /
vainateyāyate dveṣabhujaṅgoddharaṇaṃ prati // BuSto_1.73 //
divākarāyate bhūyo 'pyajñānatimiraṃ nudat /
śakrāyudhāyate mānagirīnabhividārayat // BuSto_1.74 //
dṛṣṭārthatvādavitathaṃ niṣkleśatvādanākulam /
gamakaṃ suprayuktatvāt trikalyāṇaṃ hi te vacaḥ // BuSto_1.75 //
manāṃsi tāvacchrotṝṇāṃ harantyādau vacāṃsi te /
tato vimṛśyamānāni rajāṃsi ca tamāṃsi ca // BuSto_1.76 //
āśvāsanaṃ vyasanināṃ trāsanaṃ ca pramādinām /
saṃvejanaṃ ca sukhināṃ yogavāhi vacastava // BuSto_1.77 //
viduṣāṃ prītijananaṃ madhyānāṃ buddhivardhanam /
timiraghnaṃ ca mandānāṃ sārvajanyamidaṃ vacaḥ // BuSto_1.78 //
apakarṣati dṛṣṭibhyo nirvāṇamupakarṣati /
doṣān niṣkarṣati guṇān vākyaṃ te 'bhipravarṣati // BuSto_1.79 //
sarvatrāvyāhatā buddhiḥ sarvatropasthitā smṛtiḥ /
avandhyaṃ tena sarvatra sarvaṃ vyākaraṇaṃ tava // BuSto_1.80 //
yannādeśe na cākāle naivāpātre pravartase /
vīryaṃ samyagivārabdhaṃ tenāmoghaṃ vacastava // BuSto_1.81 //

vacanastavo nāma saptamaḥ paricchedaḥ /

8 śāsanastavaḥ

ekāyanaṃ sukhopāyaṃ svanuvandhi niratyayam /
ādimadhyāntakalyāṇaṃ tava nānyasya śāsanam // BuSto_1.82 //
evamekāntakāntaṃ te dṛṣṭirāgeṇa bāliśāḥ /
mataṃ yadi vigarhanti nāsti dṛṣṭisamo ripuḥ // BuSto_1.83 //
anavabhuṅkthā yadasyārthe jagato vyasanaṃ bahu /
tat saṃsmṛtya virupe 'pi stheyaṃ te śāsane bhavet // BuSto_1.84 //
prāgeva hitakartuśca hitavaktuśca śāsanam /
kathaṃ na nāma kāryaṃ syādādīptaśirasāpi te // BuSto_1.85 //
bhujiṣyatā bodhisukhaṃ tvadguṇāpacitiḥ śamaḥ /
prāpyate tvanmatāt sarvamidaṃ bhadracatuṣṭayam // BuSto_1.86 //
trāsanaṃ sarvatīrthyānāṃ namucerupatāpanam /
āśvāsanaṃ nṛdevānāṃ tavedaṃ vīra śāsanam // BuSto_1.87 //
traidhātukamahābhaumamasaṅgamanavagraham /
śāsanena tavākrāntamantakasyāpi śāsanam // BuSto_1.88 //
tvacchāsananayajño hi tiṣṭhet kalpamapīcchayā /
prayāti tatra tu svairī yatra mṛtyoragocaraḥ // BuSto_1.89 //
āgamasyārthacintāyā bhāvanopāsanasya ca /
kālatrayavibhāgo 'sti nānyatra tava śāsanāt // BuSto_1.90 //
evaṃ kalyāṇakalitaṃ tadevamṛṣipuṅgava /
śāsanaṃ nādriyante yat kiṃ vaiśasataraṃ tataḥ // BuSto_1.91 //

śāsanastavo nāmāṣṭamaḥ paricchedaḥ /

9 praṇidhistavaḥ

śravaṇaṃ tarpayati te prasādayati darśanam /
vacanaṃ hlādayati te vimocayati śāsanam // BuSto_1.92 //
prasūtirharṣayati te vṛddhirnandayati prajñāḥ /
pravṛttiranugṛhṇāti nivṛttirupahanti ca // BuSto_1.93 //
kīrtanaṃ kilbiṣaharaṃ smaraṇaṃ te pramodanam /
anveṣaṇaṃ matikaraṃ parijñānaṃ viśodhanam // BuSto_1.94 //
śrīkaraṃ te 'bhigamanaṃ sevanaṃ dhīkaraṃ param /
bhajanaṃ nirbhayakaraṃ śaṃkaraṃ paryupāsanam // BuSto_1.95 //
śīlopasampadā śuddhaḥ prasanno dhyānasampadā /
tvaṃ prajñāsampadā 'kṣobhyo hradaḥ puṇyamayo mahān // BuSto_1.96 //
rupaṃ draṣṭavyaratnaṃ te śravyaratnaṃ subhāṣitam /
dharmo vicāraṇāratnaṃ guṇaratnākaro hyasi // BuSto_1.97 //
tvamoghairuhyamānānāṃ dvīpastrāṇaṃ kṣatātmanām /
śaraṇaṃ bhavabhīruṇāṃ mumukṣūṇāṃ parāyaṇam // BuSto_1.98 //
satpātraṃ śuddhavṛttatvāt satkṣetraṃ phalasampadā /
sanmitraṃ hitakāritvāt sarvaprāṇabhṛtāmasi // BuSto_1.99 //
priyastvamupakāritvāt suratatvānmanoharaḥ /
ekāntakāntaḥ saumyatvāt sarvairbahumato guṇaiḥ // BuSto_1.100 //
hṛdyo 'si niravadyatvādramyo vāgarupasauṣṭhavāt /
dhanyaḥ sarvārthasiddhatvānmāṅgalyo guṇasaṃśrayāt // BuSto_1.101 //

praṇidhistavo nāma navamaḥ paricchedaḥ /

10 mārgāvatārastavaḥ

sthāyināṃ tvaṃ parikṣeptā viniyantāpahariṇām /
samādhātā vijihmānāṃ prerako mandagāminām // BuSto_1.102 //
niyoktā dhuri dāntānāṃ khaṭuṅkānāmupekṣakaḥ /
ato 'si naradamyānāṃ satsārathiranuttaraḥ // BuSto_1.103 //
āpanneṣvanukampā te prasvastheṣvarthakāmatā /
vyasanastheṣu kāruṇyaṃ sarveṣu hitakāmatā // BuSto_1.104 //
viruddheṣvapi vātsalyaṃ pravṛttiḥ patiteṣvapi /
raudreṣvapi kṛpālutvaṃ kā nāmeyaṃ tavāryatā // BuSto_1.105 //
gurutvamupakāritvānmātāpitroryadīṣyate /
kedānīmastu gurutā tvayyatyantopakāriṇi // BuSto_1.106 //
svakāryanirapekṣāṇāṃ viruddhānāmivātmanām /
tvaṃ prapātataṭasthānāṃ prākāratvamupāgataḥ // BuSto_1.107 //
lokadvayopakārāya lokātikramaṇāya ca /
tamobhūteṣu lokeṣu prajñālokaḥ kṛtastvayā // BuSto_1.108 //
bhinnā devamanuṣyāṇāmupabhogeṣu vṛttayaḥ /
dharmasambhogasāmānyāttvayyasambhedamāgatāḥ // BuSto_1.109 //
upapattivayovarṇadeśakālaniratyayam /
tvayā hi bhagavan dharmasarvātithyamidaṃ kṛtam // BuSto_1.110 //
avismitān vismitavatspṛhayanto gataspṛhān /
upāsate prāñjalayaḥ śrāvakānapi te surāḥ // BuSto_1.111 //
aho saṃsāramaṇḍasya buddhotpādasya dīptatā /
mānuṣyaṃ yatra devānāṃ spṛhaṇīyatvamāgatam // BuSto_1.112 //

mārgāvatārastavo nāma daśamaḥ paricchedaḥ /

11 duṣkarastavaḥ

khedaḥ śamasukhajyānirasajjanasamāgamaḥ /
dvandvānyākīrṇatā ceti doṣān guṇavadudvahan // BuSto_1.113 //
jagaddhitārthaṃ ghaṭase yadasaṅgeta cetasā /
kā nāmāsau bhagavati buddhānāṃ buddhadharmatā // BuSto_1.114 //
kadannānyapi bhuktāni kvacitkṣudadhivāsitā /
panthāno viṣamāḥ kṣuṇṇāḥ suptaṃ gokaṇṭakeṣvapi // BuSto_1.115 //
prāptāḥ kṣepāvṛtāḥ sevā veṣabhāṣāntaraṃ kṛtam /
nātha vaineyavātsalyāt prabhuṇāpi satā tvayā // BuSto_1.116 //
prabhūtamapi te nātha sadā nātmani vidyate /
vaktavya iva sarvairhi svairaṃ svārthe niyujyase // BuSto_1.117 //
yena kena cideva tvaṃ yatra tatra yathā tathā /
coditaḥ svāṃ pratipadaṃ kalyāṇīṃ nātivartase // BuSto_1.118 //
nopakārapare 'pyevamupakāraparo janaḥ /
apakārapare 'pi tvamupakāraparo yathā // BuSto_1.119 //
ahitāvahite śatrau tvaṃ hitāvahitaḥ suhṛt /
doṣānveṣaṇanitye 'pi guṇānveṣaṇatatparaḥ // BuSto_1.120 //
yato nimantraṇaṃ te 'bhūt saviṣaṃ sahutāśanam /
tatrābhūdabhisaṃyānaṃ sadayaṃ sāmṛtaṃ ca te // BuSto_1.121 //
akroṣṭāro jitāḥ kṣāntyā drugdhāḥ svastyayanena ca /
satyena cāpavaktārastvayā maitryā jighāṃsavaḥ // BuSto_1.122 //
anādikālaprahatā bahṛyaḥ prakṛtayo nṛṇām /
tvayā vibhāvitāpāyāḥ kṣaṇena parivartitāḥ // BuSto_1.123 //

duṣkarastavo nāmaikādaśaḥ paricchedaḥ /

12 kauśalastavaḥ

yatsauratyaṃ gatāstīkṣṇāḥ kadaryāśca vadānyatām /
krurāḥ peśalatāṃ yātāstat tavopāyakauśalam // BuSto_1.124 //
indriyopaśamo nande mānastabdhe ca saṃnatiḥ /
kṣamitvaṃ cāṅgulīmāle kaṃ na vismayamānayet // BuSto_1.125 //
bahavastṛṇaśayyāsu hitvā śayyāṃ hiraṇmayīm /
aśerata sukhaṃ dhīrāstṛptā dharmarasasya te // BuSto_1.126 //
pṛṣṭenāpi kvacinnoktamupetyāpi kathā kṛtā /
tarṣayitvā paratroktaṃ kālāśayavidā tvayā // BuSto_1.127 //
pūrvaṃ dānakathādyābhiścetasyutpādya sauṣṭhavam /
tato dharmo gatamale vastre raṅga ivārpitaḥ // BuSto_1.128 //
na so 'styupāyaḥ śaktirvā yena na vyāyataṃ tava /
ghorāt saṃsārapātālāduddhartṛṃ kṛpaṇaṃ jagat // BuSto_1.129 //
bahūni bahurupāṇi vacāṃsi caritāni ca /
vineyāśayabhedena tatra tatra gatāni te // BuSto_1.130 //
viśuddhānyaviruddhāni pūjitānyarcitāni ca /
sarvāṇyeva nṛdevānāṃ hitāni mahitāni ca // BuSto_1.131 //
na hi vaktuṃ ca kartuṃ ca bahu sādhu ca śakyate /
anyathānanyathāvādin dṛṣṭaṃ tadubhayaṃ tvayi // BuSto_1.132 //
kevalātmaviśuddhayaiva tvayā pūtaṃ jagadbhavet /
yasmānnaivaṃvidhaṃ kṣetraṃ triṣu lokeṣu vidyate // BuSto_1.133 //
prāgevātyantanaṣṭānāmanādau bhavasaṃkaṭe /
hitāya sarvasattvānāṃ yastvamevaṃ samudyataḥ // BuSto_1.134 //

kauśalastavo nāma dvādaśaḥ paricchedaḥ /

13 ānṛṇyastavaḥ

na tāṃ pratipadaṃ vedmi syādyayāpacitistava /
api ye parinirvānti te 'pi te nānṛṇā janāḥ // BuSto_1.135 //
tava te 'vasthitā dharme svārthameva tu kurvate /
yaḥ śramastannimittaṃ tu tava kā tasya niṣkṛtiḥ // BuSto_1.136 //
tvaṃ hi jāgarṣi suptānāṃ saṃtānānyavalokayan /
apramattaḥ pramattānāṃ sattvānāṃ bhadrabāndhavaḥ // BuSto_1.137 //
kleśānāṃ vadha ākhyāto māramāyā vighāṭitā /
uktaṃ saṃsāradaurātmyamabhayā digvidarśitā // BuSto_1.138 //
kimanyadarthakāmena sattvānāṃ karuṇāyatā /
karaṇīyaṃ bhaved yatra na dattānunayo bhavān // BuSto_1.139 //
yadi saṃcāriṇo dharmāḥ syurime niyataṃ tvayā /
devadattamupādāya sarvatra syurniveśitāḥ // BuSto_1.140 //
ata eva jagannātha nehānyo 'nyasya kārakaḥ /
iti tvamuktavān bhūtaṃ jagat saṃjñāpayanniva // BuSto_1.141 //
cirāya bhuvi saddharmaṃ prerya lokānukampayā /
bahūnutpādya sacchiṣyāṃstrailokyānugrahakṣamān // BuSto_1.142 //
sākṣādvineyavargīyān subhadrāntān vinīya ca /
ṛṇaśeṣaṃ kimadyāpi sattveṣu yadabhūt tava // BuSto_1.143 //
yastvaṃ samādhivajreṇa tilaśo 'sthīni cūrṇayan /
atiduṣkarakāritvamante 'pi na vimuktavān // BuSto_1.144 //
parārthāveva me dharmarupakāyāviti tvayā /
duṣkuhasyāsya lokasya nirvāṇe 'pi nidarśitam // BuSto_1.145 //
tathāhi satsu saṃkrāmya dharmakāyamaśeṣataḥ /
tilaśo rupakāyaṃ ca bhittvāsi parinirvṛtaḥ // BuSto_1.146 //
aho sthitiraho vṛttamaho rupamaho guṇāḥ /
na nāma buddhadharmāṇāmasti kiñcidanadbhutam // BuSto_1.147 //
upakāriṇi cakṣuṣye śāntavākkāyakarmaṇi /
tvayyapi pratihanyante paśya mohasya raudratām // BuSto_1.148 //
puṇyodadhiṃ ratnanidhiṃ dharmarāśiṃ guṇākaram /
ye tvāṃ sattvā namasyanti tebhyo 'pi sukṛtaṃ namaḥ // BuSto_1.149 //
akṣayāste guṇā nātha śaktistu kṣayiṇī mama /
ataḥ prasaṅgabhīrutvāt sthīyate na vitṛptitaḥ // BuSto_1.150 //
aprameyamasaṃkhyeyamacintyamanidarśanam /
svayamevātmanātmānaṃ tvameva jñātumarhasi // BuSto_1.151 //
na te guṇāṃśāvayavo 'pi kīrtitaḥ parā ca nastuṣṭiravasthitā hṛdi /
akarśanenaiva mahāhradāmbhasāṃ janasya tarṣāḥ praśamaṃ vrajanti ha // BuSto_1.152 //
phalodayenāsya śubhasya karmaṇo muniprasādapratibhodbhavasya me /
asadvitarkākulamāruteritaṃ prayātu cittaṃ jagatāṃ vidheyatām // BuSto_1.153 //

ānṛṇyastavo nāma trayodaśamaḥ paricchedaḥ /

adhyardhaśatakaṃ samāptam / kṛtirācāryamātṛceṭasya //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 2:


Ādibuddhadvādaśakastotram


om nama ādibuddhāya

namaste buddharūpāya dharmarūpāya te namaḥ /
namaste saṃgharūpāya pañcabuddhātmane namaḥ // BuSto_2.1 //
pṛthvīrūpāyābrūpāya tejorūpāya te namaḥ /
namaste vāyurūpāyākāśarūpāya te namaḥ // BuSto_2.2 //
brahmaṇesattvarūpāya rajorūpāya viṣṇave /
tamorūpamaheśāya jñānarūpāya te namaḥ // BuSto_2.3 //
prajñopāyātmarūpāya guhyarūpāya te namaḥ /
digrūpalokapālāya viśvarūpāya te namaḥ // BuSto_2.4 //
cakṣūrūpāya karṇāya ghrāṇarūpāya jihvake /
kāyarūpāya śrīdharmarūpāya manase namaḥ // BuSto_2.5 //
namaste rūparūpāya rasarūpāya te namaḥ /
gandharūpaśabdarūpasparśarūpāya te namaḥ // BuSto_2.6 //
dharmarūpadhārakāya ṣaḍindriyātmane namaḥ /
māṃsāsthimedamajjānāṃ saṃghātarūpiṇe namaḥ // BuSto_2.7 //
rūpāya jaṅgamānāṃ te sthāvarāṇāṃ ca murtaye /
tiraścāṃ moharūpāya rūpāyāścaryamūrtaye // BuSto_2.8 //
sṛṣṭikartre janmarūpa kālarūpāya mṛtyave /
bhavyāya vṛddharūpāya bālāya te namo namaḥ // BuSto_2.9 //
prāṇāpānasamānodānavyānamūrtaye namaḥ /
varṇāpavarṇarūpāya bhoktre tanmūrtaye namaḥ // BuSto_2.10 //
dinarūpāya sūryāya candrāya rātrirūpiṇe /
tithirūpāya nakṣatrayogavārādimurtaye // BuSto_2.11 //
bāhyābhyantararūpāya laukikāya namonamaḥ /
nairvāṇāya namastubhyaṃ bahurūpāya te namaḥ // BuSto_2.12 //
ādibuddhadvādaśakaṃ puṇyaṃ prātaḥ paṭhiṣyati /
yadicchati labhennūnaṃ manujo nityaniścayaḥ // BuSto_2.13 //

śrīmañjuśrīkṛtamādibuddhadvādaśakastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 3:


Ākāśagarbhanāmāṣṭottaraśatastotram

om namo buddhāya

ākāśagarbha sattvārtha mahāsattva mahādyute /
mahāratna suratnāgrya vajraratna namo 'stu te // BuSto_3.1 //
abhiṣekamahāratna mahāśuddha mahāśubha /
buddharatna viśuddhāṅga ratnaratna namo 'stu te // BuSto_3.2 //
ākāśākāśasaṃbhūta sarvākāśa mahānabha /
ākāśadhātusarvāśa sarvāśāgrya namo 'stu te // BuSto_3.3 //
ratnasaṃbhava ratnorṇa buddhorṇa sutathāgata /
sarvaratna susarvāgrya ratnakārya namo 'stu te // BuSto_3.4 //
ratnaratnāgrya ratnogra ratnasarva tathāgata /
ratnottama mahākāśa samākāśa namo 'stu te // BuSto_3.5 //
alaṅkāramahāśobha śobhākara suśobhaka /
śuddhasarvārtha śuddhārtha dānacarya namo 'stu te // BuSto_3.6 //
dharmaratna viśuddhāgrya saṅgharatna tathāgata /
mahābhiṣeka lokārtha pramodārtha namo 'stu te // BuSto_3.7 //
dāna pradāna dānāgrya tyāga tyāgāgrya dāyaka /
sarvasattvārtha tattvārtha mahārthārtha namo 'stu te // BuSto_3.8 //
cintārāja mahāteja dānapāramitānaya /
tathāgata mahāsattva sarvabuddha namo 'stu te // BuSto_3.9 //
tathāgata mahāratna tathāgata mahāprabha /
tathāgata mahāketo mahāhāsa namo 'stu te // BuSto_3.10 //
tathāgatābhiṣekājña mahābhiṣeka mahāvibho /
lokanātha trilokāgrya lokasūrya namo 'stu te // BuSto_3.11 //
ratnādhikādhikatara ratnabhūṣaṇa ratnadhṛk /
ratnāloka mahāloka ratnakīrte namo 'stu te // BuSto_3.12 //
ratnotkara suratnottha maṇe vajramaṇe guṇa /
ratnākara sudīptāṅga sarvaratna namo 'stu te // BuSto_3.13 //
mahātmayaṣṭi ratneśa sarvāśāparipūraka /
sarvābhiprāyasaṃprāptiratnarāśi namo 'stu te // BuSto_3.14 //
abhvagrya vyāpi sarvātma varaprada mahāvara /
vibhūte sarvasaṃpatte vajragarbhaṃ namo 'stu te // BuSto_3.15 //
yaḥ kaścid dhārayen nāmnāmidante 'ṣṭaśataṃ śivam /
sarvabuddhābhiṣekaṃ tu sa prāpnotyanaghaḥ kṣaṇāt // BuSto_3.16 //

śrī ākāśagarbhanāmāṣṭaśatādhyeṣaṇāstotraṃ saṃpūrṇam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 4:


(Ārya)mañjuśrīnāmāṣṭottaraśatakastotram

praṇipatya muniṃ mūrdhnā suprasannena cetasā /
vakṣyāmyadya ca nāmāni saṃbuddhairanuvarṇitam // BuSto_4.1 //
surupo rūpadhārī ca sarvarūpo hyanuttaraḥ /
sarvalakṣaṇasampūrṇo mañjuśrīruttamaḥ śriyā // BuSto_4.2 //
acintyaścintyavigato 'cintyo 'dbhutavikramaḥ /
acintyaḥ sarvadharmāṇāmacintyo manasastathā // BuSto_4.3 //
śūnyatābhāvitātmākaḥ śūnyadharmasamanvitaḥ /
śūnyastvamadhimuktiśca śūnyatribhavadeśakaḥ // BuSto_4.4 //
sarvajñaḥ sarvadarśī ca sarvabhūmipatirvibhuḥ /
mañjuśrīvaśavartī ca padmākṣaḥ padmasaṃbhavaḥ // BuSto_4.5 //
padmakiñjalkavarṇaśca padmaparyaṅkavāsanaḥ /
nīlotpaladharaḥ pūtaḥ pavitraḥ śāntamānasaḥ // BuSto_4.6 //
pratyekabuddho buddhastvamādibuddho nirucyase /
ṛddhimān vaśitāprāptaścatuḥsatyopadeśakaḥ // BuSto_4.7 //
lokapālaḥ sahasrākṣa īśvarastvaṃ prajāpatiḥ /
śivastvaṃ sarvabhūtānāṃ tvaṃ vibhurguṇasāgaraḥ // BuSto_4.8 //
ṛṣistvaṃ puṇyaḥ śreṣṭhaśca jyeṣṭho jātismarastathā /
vināyako vinetā ca jinaputro jinātmajaḥ // BuSto_4.9 //
bhānuḥ sahasraraśmimastvaṃ somastvaṃ ca bṛhaspatiḥ /
dhanado varuṇaścaiva tvaṃ viṣṇustvaṃ maheśvaraḥ // BuSto_4.10 //
ananto nāgarājastvaṃ skandaḥ senāpatistathā /
vemacitrāsurendrastvaṃ bhaumaḥ śukro budhastathā // BuSto_4.11 //
sarvadevamayo vīraḥ sarvadevairnamaskṛtaḥ /
lokadharmamalātītastvaṃ loke cāgrapudgalaḥ // BuSto_4.12 //
lokajño lokavijñāto jñānināṃ pravaro varaḥ /
varado layanaṃ trāṇamadhṛṣyo mārakarmiṇām // BuSto_4.13 //
gambhīraścānavadyaśca kalyāṇamitrasaṃpadaḥ /
vaidyastvaṃ śalyahartā na naradamyaḥ susārathiḥ // BuSto_4.14 //
matimān gatimāṃścaiva buddhimāṃśca vicakṣaṇaḥ /
puṇyavān kalpavṛkṣaśca bodhyaṅgapuṣpamaṇḍitaḥ // BuSto_4.15 //
vimuktiphalasaṃpanna āśrayaḥ sarvadehinām /
manoharo manojñaśca anagho brahmacāriṇām // BuSto_4.16 //
ketustvaṃ grahaśreṣṭhaśca ṛṣibhirmunipuṅgavaḥ /
yuvarājñābhiṣiktasttvaṃ daśabhūmīśvaraḥ prabhuḥ // BuSto_4.17 //
sārthavāho gaṇaśreṣṭho nirvāṇottamadeśakaḥ /
khasamo madhyakalpastvaṃ tvaṃ tejo vāyureva ca // BuSto_4.18 //
cintāmaṇistvaṃ sattvānāṃ sarvāśāparipūrakaḥ /
namo 'stu te mahāvidya sarvabhūtanamaskṛta // BuSto_4.19 //
śrīāryamañjuśrīnāmāṣṭottaraśatakastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 5:


(Ārya)tārānamaskāraikaviṃśatistotram

om namo bhagavatyai āryaśrī-ekaviṃśatitārāyai
namastāre ture vīre kṣaṇadyutinibhekṣaṇe /
trailokyanāthavaktrābjavikasatkamalodbhave // BuSto_5.1 //
namaḥ śataśaraccandrasaṃpūrṇeva varānane /
tārāsahasrakiraṇaiḥ prahasatkiraṇojjvale // BuSto_5.2 //
namaḥ kanakanīlābjapāṇipadmavibhūṣite /
dānavīryatapaḥśā(kṣā)ntititikṣādhyānagocare // BuSto_5.3 //
namastathāgatoṣṇīṣavijayānantacāriṇi /
śeṣapāramitāprāptajinaputraniṣevite // BuSto_5.4 //
namastutārahuṃkārapūritāśādigantare /
saptalokakramākrā[nte] aśeṣakaruṇā(ṇe)kṣaṇe // BuSto_5.5 //
namaḥ śakrānalabrahmamarudviśveśvarārcite /
bhūtavetālagandharvagaṇayakṣapuraskṛte // BuSto_5.6 //
namaḥ straditi phaṭkāra parajatra(yantra)pramardini /
pratyālīḍhapadanyāse śikhī(khi)jvālākulojjvale // BuSto_5.7 //
namasture mahāghore mālavīravināśini /
bhṛkuṭīkṛtavaktrābjasarvaśatrunisundanī(ṣūdini) // BuSto_5.8 //
namaḥ strīratnamudrāṅkahṛdayāṅgulibhūṣite /
bhūṣitāśeṣadikcakranikarasvakarākule // BuSto_5.9 //
namaḥ pramuditāśeṣamuktākṣīraprasāriṇi /
hasatprahasatuttāre māralolavaśaṅkari // BuSto_5.10 //
namaḥ samantabhūpālapata(ṭa)lākarṣaṇa(ṇe)kṣaṇe /
carabhṛkuṭihūṃkārasarvāpadavimocanī(cini) // BuSto_5.11 //
namaḥ śrīkhaṇḍakhaṇḍendu[su]muktābharaṇa(ṇo)jjvale /
amitābhajitābhārabhāsure kiraṇoddhruve(ddhure) // BuSto_5.12 //
namaḥ kalpāntahutabhugajvālāmālāntare(ra)sthite /
ālīḍhamudi(dri)tābaddharipucakravināśinī(ni) // BuSto_5.13 //
namaḥ karatarā(lā)ghāṭa(ta)caraṇāhatabhūtale /
bhṛkuṭīkṛtahuṃkārasaptapātālabhedinī(ni) // BuSto_5.14 //
namaḥ śive śubhe śānte śāntanirvāṇagocare /
svāhāpraṇavasaṃyukte mahāpātakanāśanī(śini) // BuSto_5.15 //
namaḥ pramuditābaddharigātraprabhedini /
daśākṣarapadanyāse vidyāhuṃkāradīpite // BuSto_5.16 //
nama[stāre] ture pādaghātahuṃkāravījite /
merumaṇḍalakailāśabhuvanatrayacāriṇī(ṇi) // BuSto_5.17 //
namaḥ sure sa(śa)rākārahariṇāṅkakare(ra)sthite /
haridviruktaphaṭkāra(re) aśeṣaviṣanāśiṇī(ni) // BuSto_5.18 //
namaḥ surāsuragaṇayakṣakinnarasevite /
abuddhamuditābhogakarī(ri) duḥsvapnanāśinī(ni) // BuSto_5.19 //
namaścandrārkasampūrṇanayanadyutibhāsvare /
tārādviruktatuttāre viṣamajvala(ra)nāśini // BuSto_5.20 //

namaḥ strītattvavinyāse śivaśaktisamanvite /
grahavetāra(la)yakṣoṣmanāśini pravare ture // BuSto_5.21 //
mantramūlamidaṃ stotraṃ namaskāraikaviṃśatiḥ(ti) /
yaḥ paṭhetprātaḥ(paṭhet prayataḥ) dhīmān devyābhaktisamanvite(taḥ) // BuSto_5.22 //
sāyaṃ vā prātarutthāya smaret sarvābhayapradam /
sarvapāpapraśamanaṃ sarvadurgatināśanam // BuSto_5.23 //
abhiṣikto bhavet tūrṇaṃ saptabhirjinakoṭibhiḥ /
māsamātreṇa caivāsau sukhaṃ bauddhapadaṃ vrajet // BuSto_5.24 //
viṣaṃ tasya mahāghoraṃ sthāvaraṃ cātha jaṅgamam /
smaraṇānna padaṃ yāti khāditaṃ pi(pī)tameva vā // BuSto_5.25 //
grahajo(jā)laviṣārtānāṃ parastrīviṣanāśanam /
anyeṣāṃ caiva sattvānāṃ dvisaptamabhivartitam // BuSto_5.26 //
putrakāmo labhet putraṃ ghanakāmo labheddhanam /
sarvakāmānavāpnoti na vighnaiḥ pratihanyate // BuSto_5.27 //

iti śrīsamyaksaṃbuddhavailo(ro)canabhāṣitaṃ bhagavatyāryatārādevyā namaskāraikaviṃśatināmāṣṭottaraśatakaṃ buddhabhāṣitaṃ parisamāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 6:



(Ārya)tārāsragdharāstotram

ācārya sarvajñamitraviracitam

namastārāyai bālārkālokatāmrapravarasuraśiraścārucūḍāmaṇiśrī-
sampatsaṃparkarāgānaticiraracitālaktakavyakta bhaktī /
bhaktyā pādau tavārye karapuṭamukuṭāṭopabhugnottamāṅga-
stāriṇyāpaccharaṇye navanutikusumasragbhirabhyarcayāmi // BuSto_6.1 //
durlaṅdhye duḥkhavahnau vinipatitatanurdurbhagaḥ kāṃdiśīkaḥ
kiṃ kiṃ mūḍhaḥ karomītyasakṛdapi kṛtārambhavaiyarthyakhinnaḥ /
śrutvā bhūyaḥ parebhyaḥ kṣatanayana iva vyomni candrārkalakṣmī-
mālokāśānibaddhaḥ paragatigamanastvāṃ śraye pāpahantrīm // BuSto_6.2 //
sarvasmin sattvamārge nanu tava karuṇā nirviśeṣaṃ pravṛttā
tanmadhye tadgraheṇa grahaṇamupagataṃ mādṛśasyāpyavaśyam /
sāmarthyaṃ ca dvitīyaṃ sakalajagadaghadhvāntatigmāṃśubimbaṃ
duḥkhyevāhaṃ tathāpi pratapati dhigaho duṣkṛtaṃ durvidagdham // BuSto_6.3 //
dhigdhiṅ māṃ mandabhāgyaṃ divasakararucāpyapraṇūtāndhakāraṃ
tṛṣyantaṃ kūlakacche himaśakalaśilāśītale haimavatyāḥ /
ratnadvīpapratolyā vipulamaṇiguhāgehagarbhe daridraṃ
nāthīkṛtyāpyanāthaṃ bhagavati bhavatīṃ sarvalokaikadhātrīm // BuSto_6.4 //
mātāpi stanyahetorviruvati tanaye khedamāyāti putre
krodhaṃ dhatte pitāpi pratidivasamasatprārthanāsu prayuktaḥ /
tvaṃ tu trailokyavāñchāvipulaphalamahākalpavṛkṣāgravallī
sarvebhyo 'bhyarthitārthān visṛjasi na ca te vikriyā jātu kācit // BuSto_6.5 //
yo yaḥ klaiśaughavahnijvalitatanurahaṃ tāriṇī tasya tasye-
tyātmopajñaṃ pratijñāṃ kuru mayi saphalāṃ duḥkhapātālamagne /
vardhante yāvadete paruṣaparibhavāḥ prāṇināṃ dukhavegāḥ
samyaksaṃbuddhayāne praṇidhidhṛtadhiyāṃ tāvadevānukampā // BuSto_6.6 //
ityuccairurdhvavāhau nadati nutipadavyājamākrandanādaṃ
nārhatyanyo 'pyupekṣāṃ janani janayituṃ kiṃ punaryādṛśī tvam /
tvattaḥ paśyan pareṣāmabhimatavibhavaprārthanāḥ prāptakāmā
dahye sahyena bhūyastaramaratibhuvā santatāntarjvareṇa // BuSto_6.7 //
pāpī yadyasmi kasmāttvayi mama mahatī barddhate bhaktireṣā
śrutyā smṛtyā ca nāmnāpyapaharasi haṭhātpāpamekā tvameva /
tyaktavyāpārabhārā tadasi mayi kathaṃ kathyatāṃ tathyakathye
pathyaṃ glāne mariṣyatyapi vipulakṛpaḥ kiṃ bhiṣag rorudhīti // BuSto_6.8 //
māyāmātsaryamānaprabhṛtibhiradhamaistulyakālakramācca
svairdoṣairvāhyamāno maṭhakarabha ivānekasādhāraṇāṃśaḥ /
yuṣmatpādābjapūjāṃ na kṣaṇamapi labhe yattadarthe viśeṣā-
deṣā kārpaṇyadīnākṣarapadaracanā syānmamāvandhyakāmā // BuSto_6.9 //
kalpāntodbhrāntavātabhramitajalacalallolakallolahelā-
saṃkṣobhotkṣiptavelātaṭavikaṭacaṭatsphoṭamoṭṭāṭṭahāsāt /
majjadbhirbhinnanaukaiḥ sakaruṇaruditākrandaniṣpandamandaiḥ
svacchandaṃ devi sadyastvadabhinutiparaistīramuttīryate 'bdheḥ // BuSto_6.10 //
dhūmabhrāntābhragarbhodbhavagaganagṛhotsaṅgariṅgatsphuliṅga-
sphūrjajjvālākarālajvalanajavaviśadveśmaviśrāntaśayyāḥ /
tvayyābaddhapraṇāmāñjalipuṭamukuṭā gadgadodgītayācṣāḥ
prodyadvidyudvilāsojjvalajaladajavairādhriyante kṣaṇena // BuSto_6.11 //
dānāmbhaḥpūryamāṇobhayakaṭakaṭakālambirolambamālā-
hūṅkārāhūyamānapratigajajanitadveṣavahnerdvipasya /
dantāntottuṅgadolātalatulitatanustvāmanusmṛtya mṛtyuṃ
pratyācaṣṭe prahṛṣṭaḥ pṛthuśikharaśiraḥkoṭikoṭṭopaviṣṭaḥ // BuSto_6.12 //
prauḍhaprāsaprahāraprahatanaraśiraḥśūlavallyutsavāyāṃ
śūnyāṭavyāṃ karāgragrahavilasadasispheṭakasphītadarpān /
dasyūn dāsye niyuṅkte sabhṛkuṭikuṭilabhrūkaṭākṣekṣitākṣāṃ-
ścintālekhanyakhinnasphuṭalikhitapadaṃ nāmadhāma śriyāṃ te // BuSto_6.13 //
vajrakūraprahāraprakharanakhamukhotkhātamattebhakumbha-
ścyotatsāndrāsradhautasphūṭavikaṭasaṭāsaṅkaṭaskandhasandhiḥ /
krudhyannāpitsurārādupari mṛgaripustīkṣṇadaṃṣṭrotkaṭāsya-
strasyannāvṛtya yāti tvaducitaracitastotradigdhārthavācaḥ // BuSto_6.14 //
dhūmāvartāndhakārākṛtivikṛtaphaṇisphāraphūtkārapūra-
vyāpāravyāptavaktrasphuradururasanārajjukonāśapāśaiḥ /
pāpātsambhūya bhūyastavaguṇagaṇanātatparastvatparātmā
dhatte mattālimālāvalayakuvalasragavibhūṣāṃ vibhūtim // BuSto_6.15 //
bhartṛbhrūbhedabhītodbhaṭakaṭakabhaṭākṛṣṭaduḥśliṣṭakeśa-
ścañcadvācāṭaceṭotkaṭaraṭitakaṭugranthipāśopagūḍhaḥ /
kṣuttṛṭkṣāmopakaṇṭhastyajati sa sapadi vyāpadaṃ tāṃ durantāṃ
yo yāyādāryatārācaraṇaśaraṇatāṃ snigdhabandhūjjhito 'pi // BuSto_6.16 //
māyānirmāṇakarmakramakṛtavikṛtānekanepathyamithyā-
rūpārambhānurūpapraharaṇakiraṇāḍambaroḍḍāmarāṇi /
tvattantroddhāryamantrasmṛtihṛtaduritasyāvahantyapradhṛṣyāṃ
pretaprotāntratantrīnicayaviracitasrañji rakṣāṃsi rakṣām // BuSto_6.17 //
garjajjīmūtamūrtitrimadamadanadībaddhadhārāndhakāre
vidhuddyotāyamānapraharaṇakiraṇe niṣpatadbāṇavarṣe /
ruddhaḥ saṅgrāmakāle prabalabhujabalairvidviṣadbhirdviṣadbhi-
stvaddattotsāhapuṣṭiḥ prasabhamarimahīmekavīraḥ pinaṣṭi // BuSto_6.18 //
pāpācārānubandhoddhṛtagadavigalatpūtipūyāsravisra-
tvaṅmāṃsāsaktanāḍīmukhakuharagalajjantujagdhakṣatāṅgāḥ /
yuṣmatpādopasevāgadavaraguṭikābhyāsabhaktiprasaktā
jāyante jātarūpapratinidhivapuṣaḥ puṇḍarīkāyatākṣāḥ // BuSto_6.19 //
viśrāntaṃ śrautapātre gurubhirupahṛtaṃ yasya nāmnāyabhaikṣyaṃ
vidvadgoṣṭhīṣu yaśca śrutadhanavirahānmūkatāmabhyupetaḥ /
sarvālaṅkārabhūṣāvibhavasamuditaṃ prāpya vāgīśvaratvaṃ
so 'pi tvadbhaktiśaktyā harati nṛpasabhe vādisiṃhāsanāni // BuSto_6.20 //
bhūśayyādhūlidhūmraḥ sphuṭitakaṭitaṭīkarpaṭoddyotitāṅgo
yūkāyūṃṣi prapiṃṣan parapuṭapurataḥ karpare tarpaṇārthī /
tvāmārādhyādhyavasyan varayuvativahaccāmarasmeracārvī-
mūrvī dhatte madāndhadvipadaśanaghanāmuddhṛttaikātapatrām // BuSto_6.21 //
sevākarmāntaśilpapraṇayavinimayopāyaparyāyakhinnāḥ
prāgjanmopāttapuṇyopacitaśubhaphalaṃ vittamaprāpnuvantaḥ /
daivātikrāmaṇīṃ tvāṃ kṛpaṇajanajananyarthamabhyarthya bhūme-

rbhūyo nirvāntacāmīkaranikaranidhīn nirdhanāḥ prāpnuvanti // BuSto_6.22 //
vṛtticchede vilakṣaḥ kṣatanivasanayā bhāryayā bhartsyamāno
dūrādātmambharitvāt svajanasutasuhṛdbandhubhirvarjyamānaḥ /
tvayyāvedya svaduḥkhaṃ turagakhuramukhotkhātasīmnāṃ gṛhāṇām
īṣṭe svāntaḥpurastrīvalayajhaṇajhaṇājātanidrāprabodhaḥ // BuSto_6.23 //
caṅkraddikcakracumbisphuradurukiraṇā lakṣaṇālaṅkṛtā strī-
ṣaṭdanto dantimukhyaḥ śikhigalakaruciśyāmaromā varāśvaḥ /
bhāsvadbhāsvanmayūkho maṇiramalaguṇaḥ koṣabhṛt svarṇakoṣaḥ
senānīrvīrasainyo bhavati bhagavati tvatprasādāṃśaleśāt // BuSto_6.24 //
svacchandaṃ candanāmbhaḥsurabhimaṇiśilādattasaṅketakāntaḥ
kāntākrīḍānurāgādabhinavaracitātithyatathyopacāraḥ /
tvadvidyālabdhasiddhirmalayamadhuvanaṃ yāti vidyādharendraḥ
khaṅgāṃśuśyāmapīnonnatabhujaparighaprollasatpārihāryaḥ // BuSto_6.25 //
hārākrāntastanāntāḥ śravaṇakuvalayasparddhamānāyatākṣyo
mandārodāraveṇītaruṇaparimalāmodamādyaddvirephāḥ /
kāñcīnādānubandhoddhatataracaraṇodāramañjīratūryās
tvannāthān prārthayante smaramadamuditāḥ sādarā devakanyāḥ // BuSto_6.26 //
ratnacchannāntavāpīkanakakamalinīvajrakiñjalkamālām
unmajjatpārijātadrumamadhupavadhūddhūtadhūlīvitānām /
vīṇāveṇupravīṇāmarapuraramaṇīdattamādhuryatūryāṃ
kṛtvā yuṣmatsaparyāmanubhavati ciraṃ nandanodyānayātrām // BuSto_6.27 //
karpūrailālavaṅgatvagagurunaladakṣodagandhodakāyāṃ /
kāntākandarpadarpotkaṭakucakuharāvartaviśrāntavīcyām /
mandākinyāmamandacchaṭasalilasaritkrīḍayā sundarībhiḥ
krīḍanti tvadgatāntaḥkaraṇapariṇatottaptapuṇyaprabhāvāḥ // BuSto_6.28 //
gīrvāṇagrāmaṇībhirvinayabharanamanmaulibhirvanditājñaḥ
svargotsaṅge 'dhirūḍhaḥ surakariṇi jhaṇadbhūṣaṇodbhāsitāṅge /
śacyā dordāmadolāviralavalayitoddāmaromāñcamūrtiḥ
pūtastvaddṛṣṭipātairavati suramahīṃ hīrabhinnaprakoṣṭhaḥ // BuSto_6.29 //
cūḍāratnāvataṃsāsanagatasugatavyomalakṣmīvitānaṃ
prodyadbālārkakoṭīpaṭutarakiraṇāpūryamāṇatrilokam /
prauḍhālīḍhaikapādakramabharavinamadbrahmarudrendraviṣṇuṃ
tvadrūpaṃ bhāvyamānaṃ bhavati bhavabhayacchittye janmabhājām // BuSto_6.30 //
paśyantyeke sakopaṃ praharaṇakiraṇodgīrṇadordaṇḍakhaṇḍa-
vyāptavyomāntarālaṃ valayaphaṇiphaṇādāruṇāhāryacaryam /
dviṣṭavyatrāsihāsoḍḍamaraḍamarukoḍḍāmarāsphālavelā-
vetālottālatālapramadamadamahākelikolāhalogram // BuSto_6.31 //
kecittvekaikaromodgamagatagaganābhogabhūbhūtalastha-
svasthabrahmendrarudraprabhṛtinaramarutsiddhagandharvanāgam /
dikcakrākrāmidhāmasthitasugataśatānāntanirmāṇacittaṃ
citraṃ trailokyavandayaṃ sthiracararacitāśeṣabhāvasvabhāvam // BuSto_6.32 //
lākṣāsindūrarāgāruṇatarakiraṇādityalauhityameke
śrīmatsāndrendranīlopaladalitadalakṣodanīlaṃ tathānye /
kṣīrābdhikṣubdhadugdhādhikataradhavalaṃ kāñcanābhaṃ ca kecit
tvadrūpaṃ viśvarūpaṃ sphaṭikavadupadhāyuktibhedād vibhinnam // BuSto_6.33 //
sārvajñajñānadīpaprakaṭitasakalajñeyatattvaikasākṣī
sākṣādvetti tvadīyāṃ guṇagaṇagaṇanāṃ sarvavit tatsuto vā /
yastu vyādāya vaktraṃ valibhujaraṭitaṃ mādṛśo rāraṭīti
vyāpat sā tīvraduḥkhajvarajanitarujaścetaso hāsyahetuḥ // BuSto_6.34 //
yanme vijñāpyamānaṃ prathamataramadastvaṃ viśeṣeṇa vettrī
tadvayāhārātirekaśramavidhirabudhasvāntasantoṣahetuḥ /
kintu snigdhasya bandhorviṣamiva purato duḥkhamudgīrya vācāṃ
jñātārthasyāpi duḥkhī hṛdayalaghutayā svasthatāṃ vindatīva // BuSto_6.35 //
kalyāṇānandasindhuprakaṭaśaśikale śītalāṃ dehi dṛṣṭiṃ
puṣṭiṃ jñānopadeśaiḥ kuru dhanakaruṇe dhvaṃsaya dhvāntamantaḥ /
tvatstotrāmbhaḥpavitrīkṛtamanasi mayi śreyasaḥ sthānamekaṃ
dṛṣṭaṃ yasmādamoghaṃ jagati tavaguṇastotramātraṃ prajānām // BuSto_6.36 //
saṃstutya tvadguṇaughāvayavamaniyateyattamāptaṃ mayā yat
puṇyaṃ puṇyārdravāñchāphalamadhurarasāsvādamāmuktibhogyam /
lokastenāryalokeśvaracaraṇatalasvastikasvasticihnā-
mahnāyāyaṃ prayāyāt sugatasutamahīṃ tāṃ sukhāvatyupākhyām // BuSto_6.37 //

śrī sarvajñamitraviracitamāryatārāsragdharāstotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 7:


(Ārya)tārāṣṭottaraśatanāmastotram

om namaḥ śrī āryatārāyai /

śrīmatpotalake ramye nānādhātuvirājite /
nānādrumalatākīrṇe nānāpakṣinikūjite // BuSto_7.1 //
nānānirjharabhāṅkārairnānāmṛgasamākule /
nānākusumajātībhiḥ samantādadhivāsite // BuSto_7.2 //
nānāhṛdyaphalopetaṣaṭpadodgītaniḥsvanaiḥ /
kinnarairmadhurodgītairmattaravāraṇasaṃkulaiḥ // BuSto_7.3 //
siddhavidyādharagaṇairgandharvaiśca ninādite /
munibhirvītarāgaiśca satataṃ suniṣevite // BuSto_7.4 //
bodhisattvagaṇaiścānyairdaśabhūmīśvarairapi /
āryatārādibhirdevairvidyārājñīsahasrakaiḥ // BuSto_7.5 //
krodharājagaṇaiścānyairhayagrīvādibhirvṛte /
sarvasattvahite yukto bhagavānavalokitaḥ // BuSto_7.6 //
vyājahāra tataḥ śrīmān padmagarbhāsane sthitaḥ /
mahatā tapasā yukto maitryā ca kṛpayānvitaḥ // BuSto_7.7 //
dharmaṃ dideśa tasyāṃ ca mahatyāṃ devaparṣadi /
tatrāpaviddhamāgamya vajrapāṇirmahābalaḥ // BuSto_7.8 //
parayā kṛpayā yuktaḥ papraccha cāvalokitam /
taskaroragasiṃhogragajavyāghrādisaṃkule // BuSto_7.9 //
sīdantyamī mune sattvā magnāḥ saṃsārasāgare /
baddhāḥ sāṃsārikaiḥ pāśai rāgadveṣatamomayaiḥ // BuSto_7.10 //
mucyante yena sattvāste tanme brūhi mahāmune /
evamukto jagannāthaḥ sa śrīmānavalokitaḥ // BuSto_7.11 //
uvāca madhurāṃ vāṇīṃ vajrapāṇiṃ prabodhinīm /
śṛṇu guhyakarājendra amitābhasya tāyaṇīḥ(ṇīm) // BuSto_7.12 //
praṇidhānavaśotpannāṃ mamājñāṃ lokamātaram /
mahākaruṇayopetāṃ jagaduddharaṇoddhṛtām // BuSto_7.13 //
uditādityasaṃkāśāṃ purṇenduvadanaprabhām /
bhāṣayantīmimāṃ tārāṃ sadevāsuramānuṣān // BuSto_7.14 //
kampayantīṃ ca trīn lokān trāsayantīṃ yakṣarākṣasān /
nīlotpalakarāṃ devīṃ mā bhairmā bhairiti bruvan // BuSto_7.15 //
jagatsaṃrakṣaṇārthayāhamutpāditā jinaiḥ /
kāntāre śastrasaṃpāte nānābhayasamākule // BuSto_7.16 //
smaraṇādeva nāmāni sattvān rakṣāmyahaṃ sadā /
tārayiṣyāmyahaṃ sattvān nānābhayamahārṇavāt // BuSto_7.17 //
tena tāreti māṃ loke gāyanti munipuṃgavāḥ /
kṛtāñjalipuṭo bhūtvā tataḥ sādarasādhvasaḥ // BuSto_7.18 //
jvalayatyantarikṣe tāmidaṃ vacanamabravīt /
nāmāṣṭaśatakaṃ brūhi yatpurā kīrtitaṃ janaiḥ // BuSto_7.19 //
daśabhūmīśvarairnāthairbodhisattvairmaharddhikaiḥ /
sarvapāpaharaṃ puṇyaṃ māṅgalyaṃ kīrtivarddhanam // BuSto_7.20 //
dhanadhānyakaraṃ caiva ārogyaṃ puṣṭivardhanam /
āyurārogyajanakaṃ sarvasattvasukhāvaham // BuSto_7.21 //
lakṣmyāḥ śriyaḥ sthāpakaṃ ca sarvasattvavivarddhanam /
maitrīmālambya sattvānāṃ tatkīrtaya mahāmune // BuSto_7.22 //
evamukte jagannāthaḥ prahasannavalokitaḥ /
vyavalokya diśaḥ sarvā maitrīspharaṇayā dṛśā // BuSto_7.23 //
dakṣiṇaṃ karamuddhṛtya puṇyalakṣaṇamaṇḍitam /
tamuvāca mahāprājñaḥ sādhu sādhu mahātapa // BuSto_7.24 //
nāmāni śṛṇu mahābhāga sarvasattvaikavatsare /
yāni saṃkīrtya manujā sampadā syurdhaneśvarāḥ // BuSto_7.25 //
sarvavyādhivinirmuktāḥ sarvaiśvaryaguṇānvitāḥ /
akālamṛtyunirdagdhāścyutā yānti sukhāvatīm // BuSto_7.26 //
tānyahaṃ sampravakṣyāmi devasaṃghāḥ śṛṇuta me /
anumodadhvametadvā bhaviṣyadhvaṃ sunirvṛtāḥ // BuSto_7.27 //
om locane sulocane tāre tārodbhave sarvasattvānukampini sarvasattvatāriṇi
sahasrabhuje sahasranetre / om namo bhagavate avalokaya avalokaya māṃ
sarvasattvāṃśca huṃ huṃ phaṭ phaṭ svāhā / om śuddhe viśuddhe sugatātmaje
maitrīhṛdaye nirmale śyāme śyāmarūpi mahāprājñe prabalavarabhūṣite /
aparājitā mahāraudrī viśvarūpī mahābalā / om suśriye // BuSto_7.28 //
om kalyāṇī mahātejā lokadhātrī mahāyaśāḥ /
sarasvatī viśālākṣī prajñā śrīrbuddhivardhinī // BuSto_7.29 //
dhṛtidā puṣṭidā svāhā omkārā kāmarūpiṇī /
sarvasattvahitodyuktā saṃgrāmottāriṇī jayā // BuSto_7.30 //
prajñāpāramitā devī āryatārā manoramā /
dundubhī śaṅkhinī pūrṇā vidyārājñī priyamvadā // BuSto_7.31 //
candrānanā mahāgaurī ajitā pītavāsasā /
mahāmāyā mahāśvetā mahābalaparākramā // BuSto_7.32 //
mahāraudrī mahācaṇḍī duṣṭasattvaniṣūdinī /
praśāntā śāntarūpā ca vijayā jvalanaprabhā // BuSto_7.33 //
vidyunmārī dhvajī khaṅgī cakrī cāpodyatāyudhā /
jambhano stambhanī kālī kālarātrirniśācarī // BuSto_7.34 //
rakṣaṇī mohanī śāntā kāntārī drāvaṇī śubhā /
brahmāṇī vedamātā ca guhyā ca guhyavāsinī // BuSto_7.35 //
māṅgalyā śāṅkarī saumyā jātavedā manojavā /
kapālinī mahāvegā sandhyā satyā 'parājitā // BuSto_7.36 //
sārthavāhakṛpādṛṣṭirnaṣṭamārgapradarśinī /
varadā śāsanī śāstrī surūpā 'mṛtavikramā // BuSto_7.37 //
śarvarī yoginī siddhā caṇḍārī(lī)amṛtā dhruvā /
dhanyā puṇyā mahābhāgā śubhagā priyadarśanā // BuSto_7.38 //
kṛtāntatrāsinī bhīmā ugrā ugramahātapā /
jagaddhite sadodyuktā śaraṇyā bhaktavatsalā // BuSto_7.39 //
vāgīśvarī śivā sūkṣmā nityā sarvakramānugā /
sarvārthasādhanī bhadrā goptrī dhātrī dhanapradā // BuSto_7.40 //
abhayā gautamī puṇyā śrīmallokeśvarātmajā // BuSto_7.iti // BuSto_7.(108)
tārānāmaguṇānantā sarvāśāparipūrakā // BuSto_7.41 //
om tāre kṛpāvare śrīkleśaśravaṇīye svāhā /
nāmnāmaṣṭottaraśataṃ hyetadyatkīrtitaṃ mayā /
rahasyabhūtaṃ guhyaṃ ca devānāmapi durlabham // BuSto_7.42 //
saubhāgyabhogakaraṇaṃ sarvakilviṣanāśanam /
sarvavyādhipraśamanaṃ sarvasattvasukhāvaham // BuSto_7.43 //
trikālaṃ yaḥ paṭheddhīmān śucisthāne samāhitaḥ /
so 'cireṇaiva kālena rājyaśriyamavāpnuyāt // BuSto_7.44 //
duḥkhī syāttu sukhī nityaṃ daridro dhanavān bhavet /
putro bhavenmahāprājño medhāvī ca na saṃśayaḥ // BuSto_7.45 //
bandhanānmucyate baddho vyavahāre jayoa bhavet /
śatravo mitratāṃ yānti śṛṅgiṇaḥ śunakā api // BuSto_7.46 //
saṃgrāme saṃkaṭe durge nānābhayasamucchrite /
smaraṇādeva nāmāni sarvānbhayānapohati // BuSto_7.47 //
nākālamṛtyurbhavati prāpnoti vipulāśayam /
mānuṣye saphalaṃ janma tasyaikasya mahātmanaḥ // BuSto_7.48 //
yaścedaṃ prātarutthāya mānavaḥ kīrtayiṣyati /
sa dīrghakālamāyuṣmān śriyaṃ ca labhate naraḥ // BuSto_7.49 //
devā nāgāstathā yakṣā gandharvā kaṭhapūtanāḥ /
piśācā rākṣasā bhūtā mātaro raudratejasāḥ // BuSto_7.50 //
ḍākinyastārakāḥ pretāḥ skandomādyā mahāgrahāḥ /
chāyāpasmārakāścaiva kheṭakā khārdakādayaḥ // BuSto_7.51 //
vetālāściṃcakā preṣyā ye cānye duṣṭacetasaḥ /
chāyāmapi na laṅghanti kiṃ punastasya vigraham // BuSto_7.52 //
duṣṭasattvā na bādhante vyādhayo nākramanti ca /
sarvaiśvaryaguṇairyukto vaṃśavṛddhiśca jāyate // BuSto_7.53 //
jātismaro bhaved dhīmān kulīnaḥ priyadarśanaḥ /
prītimāṃśca mahāvāgmī sarvaśāstraviśāradaḥ // BuSto_7.54 //
kalyāṇamitrasaṃsevī bodhicittavibhūṣitaḥ /
sadā 'virahito buddhairyatra yatropapadyate // BuSto_7.55 //

śrīāryatārābhaṭṭārikāyā nāmāṣṭottaraśataṃ buddhaparibhāṣitaṃ parisamāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 8:



(Ārya)tārāstutiḥ

ācārya candradāsakṛtā

namastārāyai

sukhadacakracārucūḍāmaṇiruciramarīcisaṃcaya-
pracuraśikhāpracāraparicumbitacarcitacaraṇacandrake /
jagati carācare 'pi sācīkṛtacakitakṛpālulocane
stutivacanopacāramucitācaratiṃ racayāmi devi te // BuSto_8.1 //
nakharakaṭhorakoṭikuṭṭitakarikaṭataṭapāṭanotkaṭāḥ
pravikaṭarudhirapaṭalapaṭapālitā aṭavīviluṇṭhakāḥ /
vikaṭasaṭāṭṭahāsaghaṭitāvaṭataṭaghaṭānodbhaṭāstvajjuṣi
jhaṭiti yānti saṭinaḥ kuṇṭhādapi kuṇṭhaśaktitām // BuSto_8.2 //
malinamahākapolatalavigalitamadajalamalanavihvalāḥ
skhaladalijālabahalakolāhalalitavilāsalāsinaḥ /
vicalitakarṇatālapavanāhatalalitavilepadhūlayaḥ
pathi na gajāścalanti kulaśailatulāstava lā(nā)malālitāḥ // BuSto_8.3 //
mārutaghātajātarabhasocchaladanalaśikhākadambaka-
pratihatapurapurandhrihāhāravatvaritadigantabhairavaḥ /
uddhatadhūmradhūmadhūlidhutabaddhaghanāndhakārakaṃ
tvannatinītigatireti śamaṃ bahuśo hutāśanaḥ // BuSto_8.4 //
calitalatāvitānakuṭilodgamadurgamagahanavartinaḥ
sapadi puro narasya tāreti manāgapi nāmadhāriṇaḥ /
sphītaphaṇaughaghoraphūtkāraparisphuratānalasphuṭa-
sphuraduruvisphuliṅgavisphāriṇi phaṇini viṣaṃ vinaśyati // BuSto_8.5 //
kṣaṇakṛtakopakampakarakarṣitakharakaravālanirmala-
vyatikarakarakaravālavikarālamahābalabhujārgalaḥ /
prasthitapathikanikaṭakaṭavighaṭanapaṭuratiniṣṭhurāśayo
bhagavati bhaktivantumupasarpati tava na vane 'pi taskaraḥ // BuSto_8.6 //
yo 'pi narendravīrahuṅkārakacagrahanigraho
grahagrasta iva rajjuhiñjīravajarjaritāṅgapañjaraḥ /
pratipadakhanakhanāyamānamukharīkṛtakharakharaśṛṅkhalāvali-
stvaccaraṇāravindamabhivandya sa nandati muktabandhanaḥ // BuSto_8.7 //
kalakalakalilalolakallolajalollalatkālikānilā-
sphālitavipulabahalavelākulakūlatamālapallavāt /
sarabhasamakaranikarakharanakharasudustarato 'pi sāgarāt
tāriṇi taralatārataratārakamāturametya rakṣasi // BuSto_8.8 //
sūkṣmavirāvasārasaraghotkaranirbharaghoraghargharaghrāṇā
ghṛṇāṅaghripāṇyasravisrīkṛtakvathitaśarīrapañjarā /
yatkṣaṇamahāprasādāveśatvatpraṇatā tāriṇi kāmarūpiṇā
tatkṣaṇalabdhalolakiraṇamaṇikuṇḍalamaṇḍitagaṇḍamaṇḍalā // BuSto_8.9 //
yūkavikīrṇaśīrṇapaṭakarpaṭakaṭitaṭaveṣṭanodbhaṭaḥ
saṃkaṭapeṭṭapūramātrārjanaparapurapiṇḍatarkaṇaḥ /
yadi tava nāmakaṃ hṛdi karoti hi rākṣasaikakaḥ
prauḍhavadhūvidhūtacāmīkarakhacitavicitracāmaram // BuSto_8.10 //

śrīcandradāsaviracitāryatārāstutiḥ samāptā //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 9:


Aṣṭamātṛkāstotram


om namaḥ śrīvighneśvarāṣṭamātṛkābhyaḥ /

vighneśvara mahāvīra siddhirūpāya vṛddhaye /
vighnanāśāya devāya gaṇeśāya namāmyaham // BuSto_9.1 //
pūrve brahmāṇī devī haṃsamāruhya saṃsthitā /
pītavarṇaprabhā devī śrībrahmāṇi namo 'stu te // BuSto_9.2 //
dakṣiṇe śrīvārāhī mahiṣāsanasaṃsthitā /
raktavarṇā 'ṅkuśahastā śrīvārāhi namo 'stu te // BuSto_9.3 //
paścime cendrāṇī devī gajamāruhya saṃsthitā /
kuṅkumābhā vajrahastā śrīindrāṇi namo 'stu te // BuSto_9.4 //
uttare māheśvarī devī vṛṣamāruhya saṃsthitā /
śvetavarṇaprabhā devī māheśvari namo 'stu te // BuSto_9.5 //
āgneye bālakaumārī mayūrakāntipūraṇī /
raktavarṇā śaktihastā śrīkaumāri namo 'stu te // BuSto_9.6 //
nairṛtye vaiṣṇavī devī śyāmābhā garuḍāsanā /
śaṅkhacakradharā devī nārāyaṇi namo 'stu te // BuSto_9.7 //
vāyavye cāmuṇḍā devī siṃhamāruhya saṃsthitā /
kakāramūrtidhārī ca khaḍgahastāṃ namāmyaham // BuSto_9.8 //
īśāne caṇḍikā devī dhūmravarṇā prajvālinī /
kartimuṇḍadharā devī mahālakṣmi namo 'stu te // BuSto_9.9 //
aṣṭapīṭhasthitā devīraṣṭavṛkṣanivāsinīḥ /
aṣṭabhairavasaṃyuktā aṣṭamātṛkā namāmyaham // BuSto_9.10 //
sūryaḥ somo mahīputro budho devāsuragurū /
śaniśca rāhuḥ ketuśca yamāya ca namo namaḥ // BuSto_9.11 //

śrī aṣṭamātṛkāstotraṃ samāptam //
___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 10:


Avadhānastotram (vandanāstavaṃ vā)


om namo lokanāthāya

ārādhito 'si bhujagāsuralokasaṃghairgandharvayakṣamunibhiḥ parivanditāya /
dvātriṃśadādivaralakṣaṇabhūṣitāya nityaṃ namāmi śirasā karuṇāmayāya // BuSto_10.1 //
bālārkakoṭisamatejakalevarāya ālokite sugataśekharadhāritāya /
śubhrāṃśumaulitilakāya jaṭadharāya nityaṃ namāmi śirasā karuṇāmayāya // BuSto_10.2 //
ambhojapāṇikamalāsanasaṃsthitāya yajñopavītaphaṇirājasumaṇḍitāya /
ratnādihārakanakojjvalabhūṣitāya nityaṃ namāmi śirasā karuṇāmayāya // BuSto_10.3 //
utpādabhaṅgabhavasāgaratārakāya durgrāhadurgatibhuvāṃ parimocakāya /
rāgādidoṣaparimukta sunirmalāya nityaṃ namāmi śirasā karuṇāmayāya // BuSto_10.4 //
maitryādibhiścaturabrahmavihāraṇāya dhārāmṛtaiḥ sakalasattvasupoṣaṇāya /
mohāndhakārakṛtadoṣavidāraṇāya nityaṃ namāmi śirasā karuṇāmayāya // BuSto_10.5 //
daityendravaṃśavalitāraṇamokṣadāya sattvopakāratvaritakṛtaniścayāya /
sarvajñajñānaparipūritadeśanāya nityaṃ namāmi śirasā karuṇāmayāya // BuSto_10.6 //
aṣṭādaśanarakamārgaviśodhanāya ajñānagāḍhatimiraparidhvaṃsanāya /
jñānaikadṛṣṭivyavalokitamokṣadāya nityaṃ namāmi śirasā karuṇāmayāya // BuSto_10.7 //
tvaṃ lokanātha bhuvaneśvara supradāya dāridrayaduḥkhamayapañjaradāraṇāya /
tvatpādapaṅkajayugaprativanditāya nityaṃ namāmi śirasā karuṇāmayāya // BuSto_10.8 //
mārtaṇḍamaṇḍalarucistathatāsvabhāvaṃ tvāṃ naumyahaḥ suphaladaḥ vimalaprabhāvam /
cintāmaṇiṃ susadṛśaṃ tvatidurbhago 'haṃ nityaṃ namāmi śirasā karuṇāmayāya // BuSto_10.9 //
yadbhaktito daśanakhāñjalisottamāṅgamaṣṭāṅgakaiḥ praṇamitaṃ tava pādapadma /
duḥkhārṇave patitamuddhara māṃ kṛpālo nityaṃ namāmi śirasā karuṇāmayāya // BuSto_10.10 //
saptāṣṭabhūtagatamādhavaśuklapakṣe tārāpunarvasu sahe bhṛgusūnuvāre /
śrīkrauṃcadāraṇatithau ca stutiṃ karomi me dehi vāñchitaphalaṃ bhuvanaikanātha // BuSto_10.11 //
ye paṭhanti mahāpuṇyaṃ pavitraṃ pāpanāśanam /
sarvakāmārthasiddhiṃ ca gamiṣyanti sukhāvatīm // BuSto_10.12 //

śrīmadāryāvalokiteśvarabhaṭṭārakasyāvadhānastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 11:


Avalokiteśvarahayagrīvadhāraṇī

namo ratnatrayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / namaḥ sarvasattvavyasanaghātine / namaḥ sarvasattvavyasanāvahāriṇe / namaḥ sarvasattvabhayottāraṇāya / namaḥ sarvabhavapraśamanakarāya / namaḥ sarvasattvabodhicikitsaṃkarāya / namaḥ sarvabandhanacchedanaparāya / namaḥ sarvaduḥkhapramokṣaṇakarāya / namaḥ sarvāndhakāravidhamanakarāya / namaḥ sarvavidyārājavaśaprāptaye mahāyogayogīśvarāya /

tasmai namaskṛtvā idamāryāvalokiteśvaramukhodgīrṇam / ṛṣividadādevanāgayakṣarākṣasaśakrabrahmalokapālaviṣṇumaheśvaranārāyaṇaskandakuberāsurendramātṛgaṇa namaskṛtaṃ vajrakṣuramahīyaṃ hayagrīvabrahmaparamahṛdayamāvartayiṣyāmi / aprameyārthasādhakam asahyaṃ sarvabhūtānāṃ sarvavighnavināśakam / amoghaṃ sarvakarmaṇāṃ viṣāṇāñca vināyanam / tad yathā

om tarula tarula vitarula vitarula sarvaviṣaghātaka sarvabhūtavidrāvaka jvalitānalavisphuliṅgāṭṭahāsa kesarātopāpravitakāya vajrakṣuranirgatita calitavasudhātala bajrodaśvasata hāsitamarutakṣatipraśamanakara paraduṣṭavighnān saṃbhakṣaṇakara svavidyopadeśakara paramaśāntikara buddha buddha bodhayāmiti /

bhagavan hayagrīva sarvavidyāhṛdayamāvartayiṣyāmi / khāda khāda mahāraudramantreṇa / rakṣa rakṣa ātmasvahitān mantreṇa / sidhya sidhya sarvakarmasu me siddhe dehi dehi / āveśa āveśa praveśa praveśa sarvagraheṣu apratihata / dhuna dhuna vidhuna vidhuna matha matha pramatha pramatha sarvavaropagrama / kṛtakakhordo / durlaṅghita mūṣika / viṣakara viṣadraṃṣṭra viṣacūrṇayo abhicāraviṣakaraṇa / sidhya añjana cakṣurmohana / cittavikṣobhaṇakara / nityāparaprekṣaṇa trāsaya trāsaya mahābodhisattva ṛddhadaṃṣṭraṇena sarvabhayebhyaḥ sattvānāṃ rakṣa rakṣa / mama buddhadharmasaṃghānujñātaṃ me karma śīghraṃ kuru kuru phaṭ / hayagrīvāya phaṭ / bajrakṣurāya phaṭ / vajradaṃṣṭrotkaṭabhayabhairavāya phaṭ / paramantraṇanāśanakarāya phaṭ / paraduṣṭavighnān saṃbhakṣaṇakarāya phaṭ / sarvagrahotsādanakarāya phaṭ / sarvagraheṣu
apratihatāya phaṭ / paṭalamukhāya phaṭ / ye kecit mama ahiteṣiṇaḥ kāye kramanti mantrayaṇa yamanti juhvānati kākhordaṃ kurvanti / tena sarveṇābhimukhena vākrīhāya phaṭ / namaḥ sarvaduṣṭagrahotsādanāya hayagrīvāya sidhyantu mantrapadaiḥ svāhā / om amitodbhavāya huṃ phaṭ phaṭ svāhā / om namo hayāya svāhā / om namo viśvamūrtaye svāhā / namaḥ sarvasattvānāṃ sidhyantu mantrapadāya svāhā // BuSto_11 //


___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 12:



Avalokiteśvarāṣṭakastotram


om namo 'valokiteśvarāya

stutvā guṇairanupamairanubindupātraṃ stotraṃ mayā kṛtamidaṃ jaḍavāliśena /
lokeśvaraṃ guṇanidhiṃ guṇasāgaraṃ ca nityaṃ namāmi śirasāñjalisaṃpuṭena // BuSto_12.1 //
prāṇeṣu yan sravati yena rasāmbupārān kṣuttṛṣṇaduḥkhaparipīḍitasarvasattvān /
evaṃvidhaṃ jagadidaṃ paripālanāya tasmai namo 'stu satataṃ hi yathārthanāmne // BuSto_12.2 //
satkuṅkumāttamaruṇāṅkasamānavarṇaṃ dvātriṃśalakṣaṇavibhūṣitagātraśobham /
sarveṣu yasya karuṇāmayavatsalatvaṃ tasmai namāmi bhavate karuṇāmayāya // BuSto_12.3 //
saṃsārasāgaramahālayanāśadakṣa ekastvameva śaraṇaṃ bhuvi naikanātha /
kenāpi tvadguṇagaṇā gaṇane na śakyāstaṃ lokanāthamavalokitanāmasaṃjñam // BuSto_12.4 //
nānāvidhābharaṇamaṇḍitadivyarupaṃ bālendulagnajaṭabhūṣitalokanātham /
vāme ca maṇḍaladharaṃ varadaṃ ca savye tvāṃ lokanātha śaraṇaṃ pravrajāmi nityam // BuSto_12.5 //
brahmādibhiḥ parivṛtaṃ surasiddhasaṃghairgandharvakinnaramahoraganāgayakṣaiḥ /
nāthasya yasya bhavataścaraṇāmbujaṃ ca taṃ lokanāthacaraṇaṃ śaraṇaṃ vrajāmi // BuSto_12.6 //
bhūtaiḥ piśācagaruḍoragarākṣasībhiḥ kumbhāṇḍapūtanamahallakarājarājaiḥ /
vaiśvānarāsuraśataiḥ parivārabhūtaṃ taṃ lokanāthacaraṇaṃ śaraṇaṃ gato 'smi // BuSto_12.7 //
abdhirdivākarakarairnahi śoṣameti tadvatkavīśvaraśatairguṇasāgaraste /
lokeśvara prathitakīrtinidhānabhūto na kṣīyate guṇanidhirguṇasāgarasya // BuSto_12.8 //
ślokāṣṭakaṃ pratidinaṃ khalu ye paṭhanti te prāpnuvanti sahasā dhanaputramokṣān /
kuṣṭhādiroganikaraṃ kṣamatāṃ prayāti vandāmahe ca nitarāṃ tava pādayugme // BuSto_12.9 //

śrī āryāvalokiteśvarasya ślokāṣṭakaṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 13:



Avalokiteśvarastavaḥ

candrakāntābhikṣuṇīkṛtaḥ

om namo 'valokiteśvarāya


bhuvanatrayavanditalokagurum amarādhipatistutabrahmavaram /
munirājavaraṃ dyutisiddhikaraṃ praṇamāmyavalokitanāmadharam // BuSto_13.1 //
sugatātmajarupasurupadharaṃ bahulakṣaṇabhūṣitadehavaram /
amitābhatathāgatamaulidharaṃ kanakābjavibhūṣitavāmakaram // BuSto_13.2 //
kuṭilāmalapiṅgaladhūmrajaṭaṃ śaśibimbasamujjvalapūrṇamukham /
kamalāyatalocanacāruvaraṃ himakhaṇḍavipāṇḍuragaṇḍayugam // BuSto_13.3 //
adharaṃ jitapaṅkajanābhisamaṃ śaradambudagarjitamegharutam /
bahuratnavibhūṣitabāhuyugaṃ tanukomalaśādvalapāṇitalam // BuSto_13.4 //
mṛgacarmaviveṣṭitavāmatanuṃ śubhakuṇḍalamaṇḍitaloladharam /
vimalaṃ kamalodaranābhitalaṃ maṇimaṇḍitamekhalahemavaram // BuSto_13.5 //
kaṭiveṣṭitacitrasuvastradharaṃ jinabodhimahodadhipāragatam /
bahupuṇyamupārjitalabdhavaraṃ jvaravyādhiharaṃ bahusaukhyakaram // BuSto_13.6 //
śubhaśāntikaraṃ tribhavāsyakaraṃ sacaraṃ khacaraṃ stutidehadharam /
vividhākulanirjitamārabalaṃ daśapāramitāparamārthakaram // BuSto_13.7 //
caturasravihāravivekaparaṃ tathatādvayabodhavibodhakaram /
maṇinūpuragarjitapādayugaṃ gajamandavilambitahaṃsagatim // BuSto_13.8 //
paripūrṇamahāmṛtalabdhadhṛtiṃ kṣīrodajalārṇavanityagatim /
śrīpotalakābhinivāsaratiṃ karuṇāmayanirmalacārudṛśam // BuSto_13.9 //

śrīmadāryāvalokiteśvarabhaṭṭārakasya candrakāntābhikṣuṇīviracitaḥ stavaḥ samāptaḥ //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 14:



Avalokiteśvarastotram

carapatipādaviracitam

om namo 'valokiteśvarāya

devamanuṣyāsuranutacaraṇaḥ pratihatajanmajarārujamaraṇaḥ /
lokeśa tvaṃ māmaśaraṇyaṃ rakṣa kṛpālo kuru kāruṇyam // BuSto_14.1 //
saṃsārodadhimadhyanimagnaṃ kleśamahormisamāhitabhagnam /
māmavadhāraya mā viruvantaṃ trāhi mahākṛpa naumi bhavantam // BuSto_14.2 //
tṛṣṇātimiropadrutanetraṃ maraṇamahābhayavihvalagātram /
pālaya bhagavannavalokaya māṃ yāvadavīciṃ yāmi na viṣamām // BuSto_14.3 //
kṛtamanyastrīgrahaṇamajasraṃ hatamajñeyaṃ prāṇisahasram /
nātha mayā kṛtapāpamaśeṣaṃ nāśaya saṃprati kāyikadoṣam // BuSto_14.4 //
yajjovitasatkāranimittaṃ lokān nityaṃ bhaṇitamasatyam /
tallokeśvara śamaya samastaṃ vācikanarakaṃ ciramabhyastam // BuSto_14.5 //
sattvānāmiha cintitamahitaṃ svayamanumoditamapi naravihitam /
adhunā tanmama mānasapāpaṃ sphoṭaya nātha karomi vilāpam // BuSto_14.6 //
devamanuṣyāsurajātīnāṃ tiryaḥnārakapretagatīnām /
sattvā ye nivasanti sadārtā rakṣasi tāniti tava mayi vārtā // BuSto_14.7 //
tena mamopari sṛja kāruṇyaṃ vīkṣya śarīragataṃ tāruṇyam /
iti śṛṇu bhagavan bhavati bhaṇāmi yāvannarakaṃ naiva viśāmi // BuSto_14.8 //
kiṃ copetya karoṣi parārthaṃ muñcasi bhagavan māmakṛtārtham /
athavā prekṣya kṛpā tava puṇyaṃ janayasi dṛṣṭaṃ kathamavipannam // BuSto_14.9 //
smaraṇenāpi bhavasi parituṣṭaḥ kṣipasi ca kaluṣaṃ kimiti na dṛṣṭaḥ /
yasmād bhagavan parahitadakṣa kṣepaṃ mā kuru māmiha rakṣa // BuSto_14.10 //
dantituraṅgamaputrakalatraṃ rājyamakaṇṭakaveśmavicitram /
asthiśiro 'sṛṅmāṃsaparyantaṃ bhavatārthibhyo dattamanantam // BuSto_14.11 //
añjanaguṭikāpādukasiddhiḥ siddhauṣadhimaṇimantraviśuddhiḥ /
siddhayati yakṣastrīpuraveśaḥ tuṣyasi yasya tvaṃ lokeśa // BuSto_14.12 //
ye karacaraṇavilocanahīnā vividhavyādhimahābhayadīnāḥ /
te tvayi tuṣṭe puṣṭaśarīrā vilasantyarujo guṇagambhīrāḥ // BuSto_14.13 //
garalaṃ vyādhirgrahaḍākinyaḥ śāntiṃ yānti sadā yoginyaḥ /
sarati na tasya puro yamadūtaḥ proto yasya ca tvaṃ jinabhūtaḥ // BuSto_14.14 //
iti lokeśvara kiṃ kriyamāṇaṃ muñcasi bhagavan māmatrāṇam /
raumyahamanudinamudyatapāṇirnāśaya trāsasamākulavāṇiḥ // BuSto_14.15 //
yadviṣayendriyacañcalamanasā kṛtabahupāpaṃ vyākulamanasā /
nītaṃ janma mayā 'smin sakalaṃ jaṭharanimittaṃ bhramatā vikalam // BuSto_14.16 //
tatkuru saṃprati mama lokeśa praṇato vividhāñjalirahameṣaḥ /
yenābhuktvāpāyikadoṣaṃ sugatiṃ bhavato yāmi na mokṣam // BuSto_14.17 //
mohadveṣavināśanahetustvaṃ saṃsāramahodadhisetuḥ /
patitastrastotthāpitabāhustvaṃ guruduritaniśākararāhuḥ // BuSto_14.18 //
deśitasugatānuttaratattvastvaṃ pālitabahuduḥkhitasattvaḥ /
nirjitadurjayamanmathamārastvaṃ saṃtīrṇabhavārṇavapāraḥ // BuSto_14.19 //
sakalālānanikṛntanadehastvaṃ paribhāvitajagatasudehaḥ /
bhagavannanupamakaruṇāsindhustvaṃ janavidito 'kāraṇabandhuḥ // BuSto_14.20 //
līlāvidalitakarmavibhaṅgastvaṃ parahitaviṣayavyāsaṅgaḥ /
divyadhyānasamāhitacittastvaṃ yācakasādhāraṇacittaḥ // BuSto_14.21 //
paramapakurvaṃnnapi karuṇāvān mayi paritoṣaṃ na karoṣi bhavān /
kathamiha mohamahoragadaṣṭaṃ viṣayaśarīramakuśalaṃ bhraṣṭam // BuSto_14.22 //
sakalajanārthaṃ prati yā karuṇā sā kiṃ bhavato niyataspharaṇā /
yena na rakṣasi kilviṣavantaṃ bhavataḥ purato māṃ viruvantam // BuSto_14.23 //
nātha kṛpā te vyomaviśālā sattveṣu hi yathāmbudadhārā /
sthalajalanimnonnatabahudeśe sarati nirantaramaniśamaśeṣe // BuSto_14.24 //
iti bhagavatsmaraṇādyatpuṇyaṃ mama tenedaṃ jagadakṣuṇṇam /
labhatāṃ śrīpotalakācalavāsaṃ janayatu sundaravividhavilāsam // BuSto_14.25 //

śrīmadāryāvalokiteśvarabhaṭṭārakasya carapatipādaviracitaṃ stotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 15:


Avalokiteśvarastotram

vāsukināgarājakṛtam

om namo 'valokiteśvarāya

jaṭādharaṃ saumyaviśālalocanaṃ sadāprasannānanacandramaṇḍalam /
surāsurairvanditapādapaṅkajaṃ namāmi nāthaṃ maṇipadmasaṃbhavam // BuSto_15.1 //
sarojapatrāyatadivyalocanaṃ kudṛṣṭisaṃśodhitaśuddhalocanam /
kṛpāmṛtārdraṃ jagadekalocanaṃ namāmi nāthaṃ maṇipadmasaṃbhavam // BuSto_15.2 //
hārenduhārārdhahimādhikojjavalaṃ nighṛṣṭagaṇḍāmalalolakuṇḍalam /
gabhastimālākulakoṭisaṃkulaṃ namāmi nāthaṃ maṇipadmasaṃbhavam // BuSto_15.3 //
prabuddhadharmādhvani dharmadhātukaṃ sahasrabāhuṃ dvicatuśca ṣaḍbhujam /
khadhātunā tulyamanantabāhukaṃ namāmi nāthaṃ maṇipadmasaṃbhavam // BuSto_15.4 //
upāyaprajñodadhimanthanodbhavaṃ tridhātusaṃrakṣaṇahetusaṃbhavam /
jinendramauliṃ jinadhātusaṃbhavaṃ namāmi nāthaṃ maṇipadmasaṃbhavam // BuSto_15.5 //
padmopari gataṃ nāthaṃ padmahastaṃ jaṭādharam /
āryāvalokitaṃ vande sarvasattvānukampakam // BuSto_15.6 //

śrīvāsukināgarājakṛtamāryāvalokiteśvarastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 16:



Avalokiteśvarāṣṭottaraśatanāmastotram

om namo 'valokiteśvarāya

padmasattva mahāpadma lokeśvara maheśvara /
avalokiteśa dhīrāgrya vajradharma namo 'stu te // BuSto_16.1 //
dharmarāja mahāśuddha sattvarāja mahāmate /
padmātmaka mahāpadma padmanātha namo 'stu te // BuSto_16.2 //
padmodbhava supadmābha padmaśuddha suśodhaka /
vajrapadma supadmāṅka padmapadma namo 'stu te // BuSto_16.3 //
mahāviśva mahāloka mahākāya mahopama /
mahādhīra mahāvīra mahāśaure namo 'stu te // BuSto_16.4 //
sattvāśaya mahāyāna mahāyoga pitāmaha /
śambhu śaṅkara śuddhārtha buddhapadma namo 'stu te // BuSto_16.5 //
dharmatattvārtha saddharma śuddhaddharmaṃ sudharmakṛt /
mahādharma sudharmāgrya dharmacakra namo 'stu te // BuSto_16.6 //
buddhasattva susattvāgrya dharmasattva susattvadhṛk /
sattvottama susattvajña sattvasattva namo 'stu te // BuSto_16.7 //
avalokiteśa nāthāgrya mahānātha vilokita /
ālokaloka lokārtha lokanātha namo 'stu te // BuSto_16.8 //
lokākṣarākṣara mahā akṣarāgryākṣaropama /
akṣarākṣara sarvākṣa cakrākṣara namo 'stu te // BuSto_16.9 //
padmahasta mahāhasta samāśvāsaka dāyaka /
buddhadharma mahābuddha buddhātmaka namo 'stu te // BuSto_16.10 //
buddharūpa mahārūpa vajrarūpa surupavit /
dharmāloka sutejāgrya lokāloka namo 'stu te // BuSto_16.11 //
padmaśrīnātha nāthāgrya dharmaśrīnātha nāthavān /
brahyanātha mahābrahma brahmaputra namo 'stu te // BuSto_16.12 //
dīpa dīpāgrya dīpogra dīpāloka sudīpaka /
dīpanātha mahādipa buddhadīpa namo 'stu te // BuSto_16.13 //
buddhābhiṣikta buddhāgrya buddhaputra mahābudha /
buddhābhiṣekamurddhāgrya buddhabuddha namo 'stu te // BuSto_16.14 //
buddhacakṣo mahācakṣo dharmacakṣo mahekṣaṇa /
samādhijñānasarvasva vajranetra namo 'stu te // BuSto_16.15 //
evaṃ sarvātmanā gauṇaṃ nāmnāmaṣṭaśataṃ tava /
bhāvayet stunuyādvāpi lokaiśvaryamavāpnuyāt // BuSto_16.16 //

āryāvalokiteśvaranāmāṣṭottaraśatādhyeṣaṇāstotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 17:


Bhadracarīpraṇidhānastotram


atha khalu samantabhadro bodhisattvo mahāsattvaḥ evameva lokadhātuparamparānabhilāpyānabhilāpya buddhakṣetraparamāṇurajaḥsamān kalpān kalpaprasarānabhidyotyamāno bhūyasyā mātrayā gāthābhigītena praṇidhānamakārṣīt -

yāvata keci daśaddiśi loke sarvatriyadhvagatā narasiṃhāḥ /
tānahu vandami sarvi aśeṣān kāyatu vāca manena prasannaḥ // BuSto_17.1 //
kṣetrarajopamakāyapramāṇaiḥ sarvajināna karomi praṇāmam /
sarvajinābhimukhena manena bhadracarīpraṇidhānabalena // BuSto_17.2 //
ekarajāgri rajopamabuddhā buddhasutāna niṣaṇṇaku madhye /
evamaśeṣata dharmatadhātuṃ sarvadhimucyami pūrṇajinebhi // BuSto_17.3 //
teṣu ca akṣayavarṇasamudrān sarvasvarāṅgasamudrarutebhiḥ /
sarvajināna guṇān bhaṇamānastān sugatān stavamī ahu sarvān // BuSto_17.4 //
puṣpavarebhi ca mālyavarebhirvādyavilepanachatravarebhiḥ /
dīpavarebhi ca dhūpavarebhiḥ pūjana teṣa jināna karomi // BuSto_17.5 //
vastravarebhi ca gandhavarebhiścūrṇapuṭebhi ca merusamebhiḥ /
sarvaviśiṣṭaviyūhavarebhiḥ pūjana teṣa jināna karomi // BuSto_17.6 //
yā ca anuttarapūja udārā tānadhimucyami sarvajinānām /
bhadracarī adhimuktibalena vandami pūjayamī jinasarvān // BuSto_17.7 //
yacca kṛtaṃ mayi pāpu bhaveyyā rāgatu dveṣatu mohavaśena /
kāyatu vāca manena tathaiva taṃ pratideśayamī ahu sarvam // BuSto_17.8 //
yacca daśaddiśi puṇya jagasya śaikṣa aśaikṣapratyekajinānām /
buddhasutānatha sarvajinānāṃ taṃ anumodayamī ahu sarvam // BuSto_17.9 //
ye ca daśaddiśi lokapradīpā bodhivibuddha asaṃgataprāptāḥ /
tānahu sarvi adhyeṣami nāthān cakru anuttaru vartanatāyai // BuSto_17.10 //
ye 'pi ca nirvṛti darśitukāmāstānabhiyācami prāñjalibhūtaḥ /
kṣetrarajopamakalpa nihantu sarvajagasya hitāya sukhāya // BuSto_17.11 //
vandanapūjanadeśanatāya modanadhyeṣaṇayācanatāya /
yacca śubhaṃ mayi saṃcitu kiṃcidbodhayi nāmayamī ahu sarvam // BuSto_17.12 //
pūjita bhontu atītaka buddhā ye ca dhriyanti daśaddiśi loke /
ye ca anāgata te laghu bhontu pūrṇamanoratha bodhivibuddhāḥ // BuSto_17.13 //
yāvata keci daśaddiśi kṣetrāste pariśuddha bhavantu udārāḥ /
bodhidrumendragatebhi jinebhirbuddhasutebhi ca bhontu prapūrṇāḥ // BuSto_17.14 //
yāvata keci daśaddiśi sattvāste sukhitā sada bhontu arogāḥ /
sarvajagasya ca dharmiku artho bhontu pradakṣiṇu ṛdhyatu āśāḥ // BuSto_17.15 //
bodhicariṃ ca ahaṃ caramāṇo bhavi jātismaru sarvagatīṣu /
sarvasu janmasu cyutyupapattī pravrajito ahu nityu bhaveyyā // BuSto_17.16 //
sarvajinānuśikṣayamāṇo bhadracariṃ paripūrayamāṇaḥ /
śīlacariṃ vimalāṃ pariśuddhāṃ nityamakhaṇḍamachidra careyam // BuSto_17.17 //
devarutebhi ca nāgarutebhiryakṣakumbhāṇḍamanuṣyarutebhiḥ /
yāni ca sarvarutāni jagasya sarvaruteṣvahu deśayi dharmam // BuSto_17.18 //
ye khalu pāramitāsvabhiyukto bodhiyi cittu na jātu vimuhyet /
ye 'pi ca pāpaka āvaraṇāyāsteṣu parikṣayu bhotu aśeṣam // BuSto_17.19 //
karmatu kleśatu mārapathāto lokagatīṣu vimuktu careyam /
padma yathā salilena aliptaḥ sūryaśaśī gaganeva asaktaḥ // BuSto_17.20 //
sarvi apāyadukhāṃ praśamanto sarvajagat sukhi sthāpayamānaḥ /
sarvajagasya hitāya careyaṃ yāvata kṣetrapathā diśatāsu // BuSto_17.21 //
sattvacariṃ anuvartayamānoi bodhicariṃ paripūrayamāṇaḥ /
bhadracariṃ ca prabhāvayamānaḥ sarvi anāgatakalpa careyam // BuSto_17.22 //
ye ca sabhāgata mama caryāye tebhi samāgamu nityu bhaveyyā /
kāyatu vācatu cetanato cā ekacari praṇidhāna careyam // BuSto_17.23 //
ye 'pi ca mitrā mama hitakāmā bhadracarīya nidarśayitāraḥ /
tebhi samāgamu nityu bhaveyyā tāṃśca ahaṃ na virāgayi jātu // BuSto_17.24 //
saṃmukha nityamahaṃ jina paśye buddhasutebhi parīvṛtu nāthān /
teṣu ca pūja kareyu udārāṃ sarvi anāgatakalpamakhinnaḥ // BuSto_17.25 //
dhārayamāṇu jināna saddharmaṃ bodhicariṃ paridīpayamānaḥ /
bhadracariṃ ca viśodhayamānaḥ sarvi anāgatakalpa careyam // BuSto_17.26 //
sarvabhaveṣu ca saṃcaramāṇaḥ puṇyatu jñānatu akṣayaprāptaḥ /
prajñaupāyasamādhivimokṣaiḥ sarvaguṇairbhavi akṣayakośaḥ // BuSto_17.27 //
ekarajāgri rajopamakṣetrā tatra ca kṣetri acintiyabuddhān /
buddhasutāna niṣaṇṇaku madhye paśyiya bodhicariṃ caramāṇaḥ // BuSto_17.28 //
evamaśeṣata sarvadiśāsu bālapatheṣu triyadhvapramāṇān /
buddhasamudra tha kṣetrasamudrānotari cārikakalpasamudrān // BuSto_17.29 //
ekasvarāṅgasamudrarutebhiḥ sarvajināna svarāṅgaviśuddhim /
sarvajināna yathāśayaghoṣān buddhasarasvatimotari nityam // BuSto_17.30 //
teṣu ca akṣayaghoṣaruteṣu sarvatriyadhvagatāna jinānām /
cakranayaṃ parivartayamāno buddhibalena ahaṃ praviśeyam // BuSto_17.31 //
ekakṣaṇena anāgatasarvān kalpapraveśa ahaṃ praviśeyam /
ye 'pi ca kalpa triyadhvapramāṇāstān kṣaṇakoṭipraviṣṭa careyam // BuSto_17.32 //
ye ca triyadhvagatā narasiṃhāstānahu paśyiya ekakṣaṇena /
teṣu ca gocarimotari nityaṃ māyagatena vimokṣabalena // BuSto_17.33 //
ye ca triyadhvasukṣetraviyūhāstānabhinirhari ekarajāgre /
evamaśeṣata sarvadiśāsu otari kṣetraviyūha jinānām // BuSto_17.34 //
ye ca anāgata lokapradīpāsteṣu vibudhyana cakrapravṛttim /
nirvṛtidarśananiṣṭha praśāntiṃ sarvi ahaṃ upasaṃkrami nāthān // BuSto_17.35 //
ṛddhibalena samantajavena jñānabalena samantamukhena /
caryabalena samantaguṇena maitrabalena samantagatena // BuSto_17.36 //
puṇyabalena samantaśubhena jñānabalena asaṅgagatena /
prajñaupāyasamādhibalena bodhibalaṃ samudānayamānaḥ // BuSto_17.37 //
karmabalaṃ pariśodhayamānaḥ kleśabalaṃ parimardayamānaḥ /
mārabalaṃ abalaṃ karamāṇaḥ pūrayi bhadracarībala sarvān // BuSto_17.38 //
kṣetrasamudra viśodhayamānaḥ sattvasamudra vimocayamānaḥ /
dharmasamudra vipaśyayamāno jñānasamudra vigāhayamānaḥ // BuSto_17.39 //
caryasamudra viśodhayamānaḥ praṇidhisamudra prapūrayamāṇaḥ /
buddhasamudra prapūjayamānaḥ kalpasamudra careyamakhinnaḥ // BuSto_17.40 //
ye ca triyadhvagatāna jinānāṃ bodhicaripraṇidhānaviśeṣāḥ /
tānahu pūrayi sarvi aśeṣāt bhadracarīya bibudhyiya bodhim // BuSto_17.41 //
jyeṣṭhaku yaḥ sutu sarvajinānāṃ yasya ca nāma samantatabhadraḥ /
tasya vidusya sabhāgacarīye nāmayamī kuśalaṃ imu sarvam // BuSto_17.42 //
kāyatu vāca manasya viśuddhiścaryaviśuddhyatha kṣetraviśuddhiḥ /
yādṛśanāmana bhadravidusya tādṛśa bhotu samaṃ mama tena // BuSto_17.43 //
bhadracarīya samantaśubhāye mañjuśiripraṇidhāna careyam /
sarvi anāgata kalpamakhinnaḥ pūrayi tāṃ kriya sarvi aśeṣām // BuSto_17.44 //
no ca pramāṇu bhaveyya carīye no ca pramāṇu bhaveyya guṇānām /
apramāṇu cariyāya sthihitvā jānami sarvi vikurvitu teṣām // BuSto_17.45 //
yāvata niṣṭha nabhasya bhaveyyā sattva aśeṣata niṣṭha tathaiva /
karmatu kleśatu yāvata niṣṭhā tāvata niṣṭha mama praṇidhānam // BuSto_17.46 //
ye ca daśaddiśi kṣetra anantā ratnaalaṃkṛtu dadyu jinānām /
divya ca mānuṣa saukhyaviśiṣṭāṃ kṣetrarajopama kalpa dadeyam // BuSto_17.47 //
yaśca imaṃ pariṇāmanarājaṃ śrutva sakṛjjanayedadhimuktim /
bodhivarāmanuprārthayamāno agru viśiṣṭa bhavedimu puṇyam // BuSto_17.48 //
varjita tena bhavanti apāyā varjita tena bhavanti kumitrāḥ /
kṣipru sa paśyati taṃ amitābhaṃ yasyimu bhadracari praṇidhānam // BuSto_17.49 //
lābha sulabdha sajīvitu teṣāṃ svāgata te imu mānuṣajanma /
yādṛśu so hi samantatabhadraste 'pi tathā nacireṇa bhavanti // BuSto_17.50 //
pāpaka pañca anantariyāṇi yena ajñānavaśena kṛtāni /
so imu bhadracariṃ bhaṇamānaḥ kṣipru parikṣayu neti aśeṣam // BuSto_17.51 //
jñānatu rūpatu lakṣaṇataśca varṇatu gotratu bhotirūpetaḥ /
tīrthikamāragaṇebhiradhṛṣyaḥ pūjitu bhoti sa sarvatriloke // BuSto_17.52 //
kṣipru sa gacchati bodhidrumendraṃ gatva niṣīdati sattvahitāya /
buddhyati bodhi pravartayi cakraṃ dharṣati māru sasainyaku sarvam // BuSto_17.53 //
yo imu bhadracaripraṇidhānaṃ dhārayi vācayi deśayito vā /
buddhavijānati yo 'tra vipāko bodhi viśiṣṭa ma kāṅkṣa janetha // BuSto_17.54 //
mañjuśirī yatha jānati śūraḥ so ca samantatabhadra tathaiva /
teṣu ahaṃ anuśikṣayamāṇo nāmayamī kuśalaṃ imu sarvam // BuSto_17.55 //
sarvatriyadhvagatebhi jinebhiryā pariṇāmana varṇita agrā /
tāya ahaṃ kuśalaṃ imu sarvaṃ nāmayamī vara bhadracarīye // BuSto_17.56 //
kālakriyāṃ ca ahaṃ karamāṇo āvaraṇān vinivartiya sarvān /
saṃmukha paśyiya taṃ amitābhaṃ taṃ ca sukhāvatikṣetra vrajeyam // BuSto_17.57 //
tatra gatasya imi praṇidhānā āmukhi sarvi bhaveyyu samagrā /
tāṃśca ahaṃ paripūrya aśeṣān sattvahitaṃ kariyāvata loke // BuSto_17.58 //
tahi jinamaṃḍali śobhaniramye padmavare rūcire upapannaḥ /
vyākaraṇaṃ ahu tatra labheyyā saṃmukhato amitābhajinasya // BuSto_17.59 //
vyākaraṇaṃ pratilabhya ca tasmin nirmita koṭiśatebhiranekaiḥ /
sattvahitāni bahūnyahu kuryāṃ dikṣu daśasvapi buddhibalena // BuSto_17.60 //
bhadracaripraṇidhāna paṭhitvā yatkuśalaṃ mayi saṃcitu kiṃcit /
ekakṣaṇena samṛdhyatu sarvaṃ tena jagasya śubhaṃ praṇidhānam // BuSto_17.61 //
bhadracariṃ pariṇāmya yadāptaṃ puṇyamanantamatīva viśiṣṭam /
tena jagadvayasanaughanimagnaṃ yātvamitābhapuriṃ varameva // BuSto_17.62 //

śrī bhadracarīprāṇidhānastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 18:


Bhaktiśatakam

mahāpaṇḍita-rāmacandrabhāratīviracitam

namastasmai bhagavate 'rhate samyaksaṃbuddhāya

jñānaṃ yasya samastavastuviṣayaṃ yasyānavadyaṃ vaco
yasmin rāgalavo 'pi naiva na punardveṣo na mohastathā /
yasyāheturanantasattvasukhadā 'nalpā kṛpāmādhurī /
buddho vā giriśo 'thavā sa bhagavān tasmai namaskurmahe // BuSto_18.1 //
devaḥ śambhurna vairī harirapi na ripuḥ kevalī no sapatno
nodāsīnaḥ svayambhurna ca punarapare te pare vāsavādyāḥ /
śāstā buddho na bandhurjagati na janako naikagotraikajātiḥ
kintveṣāṃ vītarāgo bhavati sakalavid yaḥ sudhībhiḥ sa sevyaḥ // BuSto_18.2 //
brahmā vidyābhibhūto duradhigamamahāmāyayāliṅgito 'sau
viṣṇū rāgātirekānnijavapuṣi dhṛtā pārvatau śaṅkareṇa /
vītāvidyo vimāyo jagati sa bhagavān vītarāgo munīndraḥ
kaḥ sevyo buddhimadbhirvadata vadata me bhrātarasteṣu muktyai // BuSto_18.3 //
brāhmaṃ vaiṣṇavamaiśvarañca bahudhā labdhvā padaṃ hetutaiḥ
(taḥ) saṃsāre vata saṃsaranti punarapyekāntaduḥkhāspade / kintairdehabhṛtāmapāyabahalairādyantavadbhiḥ padais
tasmānnityamanādimadhyanidhanaṃ bauddhaṃ padaṃ prārthyatām // BuSto_18.4 //
cidākāraṃ sūkṣmaṃ vibhuviśadamākārarahitaṃ
nirīhaṃ nīrūpaṃ niravadhikṛpābījamajaram /
samastajñaṃ sarvopadhirahitamaiśyādamṛtadaṃ
jitānaṅgaiḥ sevyaṃ bhavatu mama tadvastu śaraṇam // BuSto_18.5 //
aṇīyo 'ṇoḥ kleśāpratihatamanantaṃ ca mahato
mahīyo māhātmyapravijitajagadbhūrikaruṇam /
dvibāhuṃ nirbāhuṃ dvipadamapadaṃ satrivadānam
dvinetraṃ nirnetraṃ saguṇamaguṇaṃ tattu śaraṇam // BuSto_18.6 //
sadānandaṃ tathyaṃ sarasahṛdayaṃ sūktisadanaṃ
satāṃ sevyaṃ samyaksamadhigatatattvaṃ samamanaḥ /
svataḥ siddhaṃ sādhyaṃ sakalaphaladaṃ saumyavadanaṃ
sadīyaṃ sarvīyaṃ bhavatu mama tad vastu śaraṇam // BuSto_18.7 //
svayambhūtābhijñaṃ bhavabhayaharaṃ bhītirahitaṃ
sphuradbhāgyo bhogojjhitamahatavīryaṃ madanajit /
caturmārgaṃ śuddhaprakṛti ca tathākartṛkamidaṃ
mudaṃ lokotkṛṣṭāmatanu tanutāṃ vastu jagatām // BuSto_18.8 //
kvacinnīlaṃ pītaṃ kvacidapi ca raktaṃ kvacidapi
kvaciccandracchāyaṃ kvacidapi ca māñjiṣṭharuciram /
kvacit prābhāsvaryyaṃ yadayati ca varṇavyatikarā-
cchikhāṣaṭkaṃ taistairdadhadupari tadvastu śaraṇam // BuSto_18.9 //
parābhedyaṃ jāmbūnadarūciravarṇaṃ triśaraṇaṃ
triyānaṃ triprajñaṃ tribhuvanaśaraṇyaṃ trivacanam /
kṛpāpātraṃ mandasmitamaruṇasaccīvaradharaṃ
kṛtadhyānaṃ siddhāsanaghaṭitapād vastu śaraṇam // BuSto_18.10 //
prasannaṃ phullendīvaranayanayugmaṃ tripiṭakaṃ
muhurvyākurvāṇaṃ suranaragaṇebhyaḥ karuṇayā /
paraṃ śāntaṃ svarṇopalarajataloṣṭreṣu ca samaṃ
dṛśāṃ navyātithyaṃ bhavatu mama tad vastu śaraṇam // BuSto_18.11 //
śaraṇamiti sadagraṃ sādhu gacchāmi buddhaṃ
śaraṇamiti virāgāgrīyamanvemi dharmam /
śaraṇamiti gaṇānāmagriyaṃ yāmi saṃghaṃ
śaraṇamiti punastriṃ dvitrivāraṃ vrajāmi // BuSto_18.12 //
punarapi śaraṇaṃ vrajāmi buddhaṃ punarapi lokaguruṃ guruṃ karomi /
punarapi kathayāmi naumi vande, tvayi mama gautama naiva tṛptirāste // BuSto_18.13 //
tribhuvanamasakṛnnirūpya yuṣmatpadasarasīruhareṇumāśrito 'ham /
śaraṇamayamayañca daivatamme gatiraparā mama nāsti nāsti nāsti // BuSto_18.14 //
anityamakhilaṃ duḥkhamanātmeti pravādine /
namo buddhāya dharmāya saṅghāya ca namo namaḥ // BuSto_18.15 //
bho vītarāga bhagavaṃstava pādameva vande munīndra muhurevamimaṃ pravande /
bhūyaḥ punaḥ punarimaṃ parataḥ parastāt pārśvadvayorupari dikṣu vidikṣu vande // BuSto_18.16 //
gatamiha bhavatā pathā ca yena sthitamapi yatra ca yatra vā niṣaṇṇam /
śayitamapi munīndra yatra yogāt tadapi śataṃ praṇamāmi puṇyatīrtham // BuSto_18.17 //
samajani bhagavān svayaṃ sma yasmin sakalamabodhi ca yatra dharmacakram /
viśadataramadīpi yatra yasminnamṛtamapūri tadapyahaṃ namāmi // BuSto_18.18 //
sarvajñacakrasarasīruharājahaṃsa kundendusundararuciṃ suravṛndavandyam /
saddharmacakrasahajaṃ janapārijātaṃ śrīdantadhātumamalaṃ praṇamāmi bhaktyā // BuSto_18.19 //
nāgālayopari dharālayacakravālamūrdhni trikūṭagatakāñcanaśailaśṛṅge /
bodhidrumūlanihitākṣayadhātubimbaṃ vibhrannamāmi śirasā jinacaityamagram // BuSto_18.20 //
haimālavālavalayāntaratnavedhī vajrāsanollasitamūlamagendrabodham /
yaṃ prāpya māravijayānupadaṃ prapede sarvajñatāṃ sa bhagavān tamahaṃ namāmi // BuSto_18.21 //
mūrddhan buddhaṃ nama tvaṃ śravaṇa śṛṇu sadā dharmamadvaidhavādi
proktaṃ sarvatra rūpaṃ nayana nirupamaṃ paśya jighrāṅaghripadmam /
ghrāṇa tvaṃ cārkabandhoḥ stuhi sakhi rasane śrīghanaṃ pūjayethāḥ
siddhaṃ pāṇe vrajāṅghre jinasadanamadasmadguṇaṃ citta cintya // BuSto_18.22 //
buddho dharmaśca saṃghastritayamiti mahānargharatnaṃ mumukṣo-
radyārabhyāhamasmai tribhavabhayabhide sandadāmyātmabhājam /
eṣo 'haṃ tatparaḥ syāmparamayanamito nāsti me satyametat
syāmasyāhantu śiṣyastridaśanutamidaṃ koṭikṛtvo namāmi // BuSto_18.23 //
nāhaṃ lābhārcanārthī na ca bhayacakito nāpi satkīrtikāmo
na tvaṃ dharmāṃśuvaṃśaprabhava iti mune nāpi vidyāśayā te /
pāramparyānnaca tvāṃ śaraṇamupagataḥ kintu te sārvajanyaṃ
samyagjñānaṃ samīkṣya tvayi bhavajaladhiṃ santarītuṃ pravṛttaḥ // BuSto_18.24 //
tvadvairāgyasamastabhūtakaruṇā prajñādinānāguṇa-
sphūrjjaccandanapaṅkasindhupatito gantuṃ kṣamo nānyataḥ /
bhūpā vā yadi daṇḍayanti vibudhā nindanti vā bāndhavā
muñcanti kṣaṇamapyahaṃ jina pitarjīvāmi na tvāṃ vinā // BuSto_18.25 //
svarge vā vasatirmamāstu niraye tiryakṣu kiṃ vāsure
pretānāṃ nagare 'thavā narapure kvāpyanyataḥ karmaṇā /
bho sarvajña tatastatastava guṇān karṇāmṛtasyandino
niṣpāpānavalambatāṃ mama mano nānyā sukhaprārthanā // BuSto_18.26 //
tavaivāhaṃ dāso guṇapaṇagṛhīto 'smi bhavatā
tavaivāhaṃ śiṣyaḥ svavacanavinīto 'smi bhavatā /
tavaivāhaṃ putraḥ smṛtikṛtasukhastadgatigato
guro buddhasvāmin mama janaka māṃ pāhi bhavataḥ // BuSto_18.27 //
pitā mātā bhrātā tvamasi bhaginī tvaṃ ca vipadi
sthiraṃ mitraṃ bandhuḥ prabhuramṛtadīkṣāgurutamaḥ /
tvamaiśvaryyaṃ bhogo tvamasi dhanadhānyaṃ ca mahimā
yaśo vidyā prāṇastvamasi mama sarvajña sakalam // BuSto_18.28 //
vītarāja munīndra dayāmbudhe sugata bhagnabṛhadbhavapañjara /
adhigatāmṛta buddha mano 'mbujaṃ mama tavānagha gandhakuṭīyatām // BuSto_18.29 //
anātmanyanitye 'śubhe duḥkhaduḥkhe durante 'tra saṃsāracakre bhramantam /
tvamekosi māṃ trātumīśo dayābdhe prabho 'taḥ prasīda prasīda prasīda // BuSto_18.30 //
prasīdeśa deveśa lokeśa jiṣṇo jagadvandya madvandya sadvandya buddha /
aghore bhavāre smarāre tamore tavaivāsmi bhakto vapurvāṅmanobhiḥ // BuSto_18.31 //
sa tava kulasutaḥ sa eva bhaktaḥ sa bhavati śāsanadhūrvahaḥ sa śiṣyaḥ /
sa ca śaraṇagataḥ sa eva dāsaḥ kathamapi yo na vilaṅghayet tavājñām // BuSto_18.32 //
jagadupakṛtireva buddha! pūjā tadapakṛtistava lokanātha! pīḍā /
jina jagadapakṛt kathaṃ na lajje gaditumahaṃ tava pādapadmabhaktaḥ // BuSto_18.33 //
dhanajanavibhavāsudeharājyaṃ yadupakṛte śatadhā tvayā pradattam /
tamahitamapakartturasya lokaṃ kva mama kṛpā muditā kva vā ca maitrī // BuSto_18.34 //
upapatimasatīva cittavṛttirvrajati bhavantamapāsya pañcakāmam /
api ca viṣayiṇo na mokṣasiddhiḥ kimu karavāṇi munīndra dehi dāsyam // BuSto_18.35 //
priyatama puruṣottamāgrabuddha śramahara siddha jagatprasiddhakīrte /
bhava śaraṇamanuttaraprasādin pratipadamasmi tavaiva dāsadāsaḥ // BuSto_18.36 //
daśabala kalikāladurbalo 'haṃ ciraduritārṇavatuṅgabhaṅgamagnaḥ /
tava kathamanuyāmi dharmanāvaṃ jina mama dehi kṛpākarāvalambam // BuSto_18.37 //
praṇatiriyamanekaśastavāhaṃ bahu bhavaduḥkhamavekṣya bhītibhītaḥ /
dhara gurutaratṛṣṇayā patantaṃ jina mama dehi kṛpākarāvalambam // BuSto_18.38 //
jagati tava kṛpā hi nirviśeṣā prapavatayā jina māṃ ca doṣaduṣṭam /
alamahamiaha no sukhī bhavendurna samakaraścaratīva sādhvasādhve(dhvoḥ) // BuSto_18.39 //
upacitabahumohajātamandhaṃ vigatadayaṃ vigatātmabandhugandham /
apagataguṇavidyamudgatāghaṃ janamavivekamavāśu dīnabandho // BuSto_18.40 //
akaravamuruduṣkṛtaṃ purā yad mama vapuṣā manasā ca cetasā ca /
anukalamakhilaṃ pralīyatāṃ tat tava caraṇasmaraṇena sarvavedin // BuSto_18.41 //
sugata tava puraḥ puraḥ pṛthivyāṃ madhuramate patito 'smi daṇḍanatyā /
akuśalamakhilaṃ tavānubhāvāt prapatatu notpatatāt punaḥ sahaiva // BuSto_18.42 //
tava caraṇasarojameva vande tava padapaṅkajameva pūjayāmi /
tava padayugameva bhāvaye 'haṃ tava padameva sadaiva daivataṃ me // BuSto_18.43 //
kamapi na kathayāmi nārcayāmi kamapi na naumi na cintayāmi nehe /
kamapi na śaraṇaṃ vrajāmi hitvā tava caraṇaṃ pitarasmi kiṅkaraste // BuSto_18.44 //
sadasi sadasi vāci siddhaṃ pathi pathi sadmani sadmanīha buddham /
bhuvi bhuvi mama vāri vāri cetaḥ kalayatu nityamimaṃ hi lokanātham // BuSto_18.45 //
aviratamavalokayāmi buddhaṃ gatarajasā manasāpi cakṣuṣeva /
svapimi niśi nidhāya yaddhṛdi tvāṃ na mama samaṃ virahastvayā ta eva // BuSto_18.46 //
mama tadiha dinaṃ hi durdinaṃ syād aśitaghanasthagitaṃ na durdinaṃ me /
yadamṛtasamabuddharatnanāma smṛtirahitaṃ dinamasya mā tadastu // BuSto_18.47 //
amṛtada ṣaḍabhijña dharmarāja tribhuvanavandya munīndra gotameti /
aharaharanukīrttyate nṛbhiryairahamahitānapi tānnamāmi dhanyān // BuSto_18.48 //
daśabala jina siddha vajrabuddhe sugata tathāgata buddha śākyasiṃha /
iti nigadati yaḥ kvacit kadācit tamabhinamāmyapi dāsavaṃśajātam // BuSto_18.49 //
madanajita parājitebhya śāstarvibhava vināyaka viśvavidvareṇya /
kavivara vadatāṃvareśa śuddhodanasuta śākyamune mune prasīda // BuSto_18.50 //
amṛtamapi nipīya nirjarendra punarapi te 'pi śunīstanaṃ dhayanti /
sakṛdapi tava vāksudhārasajño na viśati jātu sa mātureva garbham // BuSto_18.51 //
ahamiha bhagavannalaṃ na soḍhuṃ jananajarāmaraṇā(ma)yādibādhām /
kuru mama karuṇaṃ diśo na jāne guru tadavekṣya ca tiryagādiduḥkham // BuSto_18.52 //
tadupari paricintya vṛddhakāle karacaraṇādidṛgādipāravaśyam /
agatikamativepate mano me jina kimahaṃ karavai prabho prasīda // BuSto_18.53 //
śravaṇapathagate 'pyadṛṣṭapūrve sukhakṛti vastuni yattanomi tṛṣṇām /
aviratamata eva śāntibīje tvayi valate ramate mamātra cetaḥ // BuSto_18.54 //
savipadi ramate na me mano 'taḥ suranaraśarmaṇi pūrvapūrvabhukte /
anudinamanubhūya śarkarāyāmapi viratiṃ kurute hi dṛṣṭadoṣaḥ // BuSto_18.55 //
karatalagatamapyamūlyacintāmaṇimavadhīrayatīṅgitena mūrkhaḥ /
kathamahamapahāya buddharatnaṃ jagati dhanī guṇavāṃśca paṇḍitaśca // BuSto_18.56 //
sa bhavati matimān sa nākulīnaḥ sa ca guṇavān sa ca kīrtimān sa śūraḥ /
sa jagati mahitaḥ sukhī sa eva tvayi jina yasya suniścalāsti bhaktiḥ // BuSto_18.57 //
api sakalamadhītamatra tena śrutamapi sarvamanuṣṭhitaṃ ca tena /
api jitamajitena tena viśvaṃ tvayi jina yasya suniścalāsti bhaktiḥ // BuSto_18.58 //
tyajati nijaparamparādareṇetarasamayasya jano na dṛṣṭa dṛṣṭim /
asuharamapi gauraveṇa māturna khalu śiśurviṣamodakaṃ tu muñcet // BuSto_18.59 //
kavivaramahamasmi paṇḍitaste jina na jahāmi kathannu kurgṛhītam /
nudati hi tamasantatiṃ pravṛttāṃ mihiramarīcisahāyinī sudṛṣṭiḥ // BuSto_18.60 //
sugatapadaparāṅmukhasya puṃsaḥ kimu tapasā yaśasā ca kiṃ kimanyaiḥ /
sugatapadaparāṅnukhasya puṃsaḥ kimu tapasā yaśasā ca kiṃ kimanyaiḥ // BuSto_18.61 //
sugatapadi na bhaktirasti yeṣāmajananireva mahītale 'stu teṣām /
kathitamiha kṛtāgasāṃ narāṇāṃ nirayagatirniyataṃ na cānyato yat // BuSto_18.62 //
viditasakalaśāstramunnatānāṃ kulabhavamuttamarupayauvanādyam /
jina bhavadanupāsakaṃ nṛpāsaṃ tyajatu mano mala nīcavattu jātyā // BuSto_18.63 //
parihṛtamadamānamatsarādiḥ sakaruṇaśīlasamādhimān vivekī /
tava padadṛḍhabhaktirantyajo 'pi pratibhavamastu narottamaḥ sakhā me // BuSto_18.64 //
vihitajinapadārcanasya bhakturdaśadivasānapi jīvitaṃ praśastam /
na tu niyutasahasrakalpakoṭīrakṛtamunīndrapadābjapūjanasya // BuSto_18.65 //
sa bhavati surasundarīsakho 'nyaiḥ kṛtamabhinandati vārcanaṃ ca bhaktyā /
tridaśanaraguro tvadīyapūjāmagatitayā yadi kartumakṣamaḥ syāt // BuSto_18.66 //
suruciramaticitracitrarūpaṃ nayanapathaṃ nayatīha yastavārcām /
rahayati puruṣaṃ tamapyudāraṃ ciratarasañcitaduṣkṛtaṃ kavīndra // BuSto_18.67 //
maṇikanakaśilādinirmitāṃ yaḥ praṇamati te pratimāṃ tayośca tulyam /
phalamiha manasaśca samprasādādanuparataṃ jina yo 'grato namet tvām // BuSto_18.68 //
sakṛdapi tava pādapadmapūjā vanakusumairapi yaḥ karoti dhīmān /
avanatasurasaṃghamaulimālojjvalamamalaṃ śrayate tamādhipatyam // BuSto_18.69 //
yadi bhavati sarūpamekacittakṣaṇaśaraṇodbhavapuṇyavṛndamuccaiḥ /
gaṇaśaraṇa samantabhadrasādho 'khilanabhaso 'pyatiricyate tadā tat // BuSto_18.70 //
tava guṇakathane tu yaḥ prasannastamanuviśanti mune guṇāstvadīyāḥ /
udayati śaśini prasannamindūpalamiva tatkiraṇāvalītuṣāraḥ // BuSto_18.71 //
sakṛdapi samadāyi deva kiñcid bhavaratimutsṛjatā janena tubhyam /
sugata tadakhilān lunāti dhārā vadasiriva drumamāśravādidoṣān // BuSto_18.72 //
kṛtamiha sukṛtaṃ mṛṣādṛśā yajjanayati tat kila tasya durvipākam /
kṣitisalilarasaṃ svatiktabhāvaṃ nayati yathā picumardabījamuptam // BuSto_18.73 //
tava padanaline nipatya bhūyo nipatati naiva caturṣvapāyakeṣu /
nahi kuśalakaro naraḥ kadāpi kvacidapi durgatimeti nātha kaścit // BuSto_18.74 //
iti bhavadupadeśato viditvā tava padapaṅkajapūjane rato 'smi /
dṛḍhayatu bhagavān yuge yuge me kumatimudasya bhave bhave 'ryabhaktim // BuSto_18.75 //
sthiramapi bhagavan kṣaṇaṃ tavoktau karacaraṇāni dṛgādi vairivargaḥ /
vyathayati hṛdayaṃ balādvicālya tvamidamanāthamanīśa pāhi pāhi // BuSto_18.76 //
yadi nayanamayaṃ vaśe vidhātuṃ yatati tadā dravati śravo yadā tat /
tadanu rasana-nāsikāśarīrāṇyahaha parasparadurgrahāṇi caivam // BuSto_18.77 //
gatiraticapalasya cetasaḥ syādiha nabhasīva nabhasvato 'surodhā /
kabhamapi bhajate krameṇa dhairyaṃ ciaramidamabhyasanena saṃviraktyā // BuSto_18.78 //
viśadamapi manaḥ svabhāvato me cirakṛtakilviṣakālimāhṛtaṃ syāt /
kuśalajalalavaiḥ kathannu dhautaṃ bhavati mayedṛśacetasārjitaistaiḥ // BuSto_18.79 //
śucitaravacanāmṛtapravāhaiḥ raghamalinīkṛtacittasantatiṃ mām /
anadhivara nitāntamādhitaptaṃ sapadi viśodhaya daṇḍavannamāmi // BuSto_18.80 //
sati sakalaguro mune prasanne kimiha durāpamamutra kiṃ durāpam /
yadamalamanasastvadīyadāsāḥ surapatitāṃ manasāpi nādriyante // BuSto_18.81 //
vidadhati bhayamindriyāṇi bhūmnā viṣayaviṣagrahaṇeṣu doṣadṛṣṭyā /
nahi suviditabhāvidāhadoṣaḥ śiśurapi dīpaśikhāgrasaṅgṛhī syāt // BuSto_18.82 //
na bhavati jina yāvadeṣa jīrṇo viṣayapiśācaniṣevaṇena tāvat /
jhaṭiti sukṛtakarmaṇi prayojya svava śaraṇāgatavatsalāgataṃ mām // BuSto_18.83 //
iadamapi yadi vedmi putradārasvatanugṛhādi marīcikāmbutulyam /
sthagayati mamatā ca māmahantā tadapi hi mohavijṛmbhitaṃ garīyaḥ // BuSto_18.84 //
ajani ca nijakāraṇena sarvaṃ nirasati jīryati naśyati svahetoḥ /
ahamapi hi tathaiva dhātupuñjaḥ kathamahamasya kathaṃ mune mamedam // BuSto_18.85 //
ātmabuddhiriha yasya jāyate sā ca tasya janayedahaṅkṛtim /
sā tanoti sutarāṃ bhavaspṛhāṃ saiva mohajananī muhurmuhuḥ // BuSto_18.86 //
tena karma kurute śubhāśubhaṃ taddhi duḥkhajanakaṃ bhavatraye /
duḥkhamūlamata eva sātmadhīḥ tāṃ lunīhi jina me vaco 'sinā // BuSto_18.87 //
atha sakalavidaṃ dayāsamudraṃ tribhuvanakāraṇakāraṇaṃ kulīnam /
nikhilagatamanantamastiśāntiṃ munijanamānasahaṃsamīśamīḍe // BuSto_18.88 //
snāne karmaṇi bhojane vitaraṇe ghrāṇe tathākarṇane
dhyānasparśanadarśanādiṣu tathā sambhāṣaṇādāvapi /
prātaḥ sāyamatho divā ca niśi ca tvatpādapadme vibho
cittaṃ me ramatāṃ munīndra satataṃ yūnāṃ yuvatyāmiva // BuSto_18.89 //
matsvāmin madabhīṣṭakalpaviṭapin maddevate madguro
manmātarmadupāsya matpriyasakhe matsadgate matpitaḥ /
madvidye madaśeṣaduḥkhaśamakṛd madbhāvane mannidhe
manmukte madudārabhāgya madaso madbuddha māṃ pālaya // BuSto_18.90 //
brahmā jihmānano 'bhūd gururagururaharṇāyako 'nāyako 'sau
viṣṇustṛṣṇāṃ prapede kavirakavirabhūdīśvaro 'nīśvaro 'pi /
śeṣaḥ śeṣānubhāvastava sugata nutau khaṇḍitākhaṇḍaloktiḥ
ko 'haṃ mūḍho varākastridaśanarapate kīrttane te guṇānām // BuSto_18.91 //
daśadvayadhikaviṃśatisphuradaśītyanuvyañjanaiḥ
mahāpuruṣalakṣaṇaṃ vapuṣi yasya dedīpyate /
kalāmapi na ṣoḍaśīṃ bhajati tasya puṇyātmanaś
caturmukhamukho gaṇo diviṣadāṃ nṛṇāṃ kā kathā // BuSto_18.92 //
mahendranavacāpavat kanakaparvate sarvataḥ
sadā tava manoharaṃ sphurati suprabhāmaṇḍalam /
dṛśo bhavati gocaraṃ tadiha yasya tasya tvarān
tamastatimanuttamāṃ harati dūramantarbahiḥ // BuSto_18.93 //
rūpaṃ locanalobhanaṃ śravaṇayorānandasandohadā
vāṇī viśvavimohakṛt tava kṛpāveśo 'tiśāntastava /
pāṇḍityaṃ prathitaṃ jagatsu bhagavan sarvajñanāmnaiva te
sāmrājyasya ca yauvane nirasanaṃ vairāgyasīmā sphuṭam // BuSto_18.94 //
śauryaṃ tvadviṣameṣu darpadalanādaṅgīkṛtaṃ daivataiḥ
yadvāṇaiḥ sa surāsuraḥ pravijito loko 'yamośatkaram /
vīryaṃ te prakaṭīcakāra nitarāṃ nirvāṇasākṣātkṛtiḥ
kiṃ brūmo balavaibhavaṃ bhagavatastatte jagaddurvaham // BuSto_18.95 //
yatra cchāgaturaṅgamāraṇavidhirvede 'pi taṃ nindasi
premṇā prāṇabhṛtāmataḥ sakaruṇastvatto mahānnāparaḥ /
evaṃ te guṇasampado na viṣayā buddherasūyātmanāṃ
te mūḍhāḥ pralapanti hanta sugato madvedanindītyayam // BuSto_18.96 //
nirmajjatsurasundarīkucacalannirmandamandākinī-
pheṇakṣīrasamudrakairavasakhī satkīrtilakṣmīstava /
yannāliṅgati mandabhāgyamadhunā bhūyānna tenāpi me
saṅgaḥ saṅgagadādivaidya bhagavanneṣāpi me prārthanā // BuSto_18.97 //
ye tvāṃ gacchanti buddhaṃ śaraṇamiti na te durgatiṃ yānti santas
tyaktvā kāyānmanuṣyānniratiśayasukhān te labhante 'tha divyān /
duḥsvapno durnimittaṃ durahidurahitā durgrahā duṣṭasattvā
duḥkhaṃ durvyādhayo 'pi kvacidiha kuśalān nopasarpanti caivam // BuSto_18.98 //
chatraṃ brahmā vyadhātte maṇimayamamalaṃ cāmaraṃ cakrapāṇi-
stotāro gadyapadyairharaguruphaṇinaḥ śāṅkhiko 'bhūnmahendraḥ /
anye dīpodakumbhadhvajakusumalasatpāṇayo bhaktinamrās
tasthurvyākhyāya dharmaṃ bhuvamavaruhataḥ svargataste munīndra // BuSto_18.99 //
mātevāsīt parastrī bhavati paradhane na spṛhā yasya puṃso
mithyāvādī na yaḥ syānna pibati madirāṃ prāṇino yo na hanyāt /
maryādābhaṅgabhīruḥ sakaruṇahṛdayastyaktasarvābhimāno
dharmātmā te sa eva prabhavati bhagavan pādapūjāṃ vidhātum // BuSto_18.100 //
sarvaprāṇātipātāt paradhanaharaṇāt saṅgamādaṅganāyā
mithyāvādācca madyādbhavati jagati yo 'kālabhutkternivṛttaḥ /
saṅgītasraksugandhābharaṇavilasitāduccaśayyāsanād
apyāsīddhīmān sa eva tridaśanaraguro tvatsuto nātra śaṅkā // BuSto_18.101 //
śrotāpattyādimārgāḥ sadavayavayutā ghnanti rāgādidoṣān
doṣāste chinnamūlā hatabhavagatayastatphalairyānti śāntim /
mārgāṇāṃ kleśahāniḥ sadamṛtamajaraṃ kāraṇaṃ syānnavānāṃ
dharmāṇāṃ hetureṣāṃ tava jina vacanaṃ tasya hetustvameva // BuSto_18.102 //
viṃśatsatkāyadṛṣṭikṣitidharamamalajñānavajreṇa bhittvā
rāgadveṣādipāpāntaduditamakhilaṃ karma conmūlayantaḥ /
catvāro labdhamārgāstadanuguṇaphalāste 'pi catvāra evaṃ
tvataścāṣṭāryasaṅghaḥ pṛthagiti na punaścintayāmo munīndra // BuSto_18.103 //
api gagaṇamanantaṃ sarvasattvo 'pyanantaḥ
sakalamidamanantaṃ cakravālaṃ viśālam /
vadasi jina viditvānantayā jñānagatyā
tava ca guṇamanantaṃ vedasī buddha caivam // BuSto_18.104 //
bhagavati bhavatīti dhvaṃsakāriṇyamoghe
bhavatu bhavatu bhaktirjanmajanmāntare 'pi /
bhavatu bhavatu dharmaḥ sarvathā me 'nuśāstā
bhavatu bhavatu saṃgho 'nuttarā puṇyabhūmiḥ // BuSto_18.105 //
tribhuvanamahanīyaṃ tvāmabhiṣṭutya buddhaṃ
viśadataramadabhraṃ puṇyamatrārjitaṃ yat /
jagati sakalasattvāstena sambuddhabodhiṃ
vidhutavividhapāpā bhāvanābhirvrajantu // BuSto_18.106 //
bhāsvadbhānukulāmbujanmamihire rājādhirājeśvare
śrīlaṅkādhipatau parākramabhuje nītyā mahīṃ śāsati /
sadgauḍaḥ kavibhāratikṣitisuraḥ śrīrāmacandraḥ sudhīḥ
śrītṛṇāmakarot sa bhaktiśatakaṃ dharmārthamokṣapradam // BuSto_18.107 //
śrīśākyamunerbhagavataḥ sarvajñasya paramopāsakena gauḍadeśīya-
śrībauddhāgamacakravarttinā bhūsureṇācāryeṇa mahāpaṇḍitena

viracitaṃ bhaktiśatakaṃ samāptam /

nṛpaḥ parākrāntibhujo mahībhujo śiromaṇiḥ paṇḍitamaṇḍalīsakhaḥ /
sa rāmacandraṃ kavibhāratidvijaṃ cakāra bauddhāgamacakravartinam // BuSto_18.1 //
buddho me jayatāṃ jinaḥ sa bhagavān taddeśanā nirmalā
stheyāt sattvahitāya bhātu bhaṇitā saṅghastadādhārakaḥ /
laṅkeśapramukhāściaraṃ vasumatīṃ rakṣantu nityaṃ nṛpā
varṣantu stanayitnavaśca samaye maitrīṃ labhantāṃ prajāḥ // BuSto_18.2 //
tīrthagrāmapateryatestripiṭakācāryasya bhūpānvayā-
cāryaśreṣṭhamunīśvarasya sugiraḥ śrīrāhulasvāminaḥ /
śiṣyo yo 'varajaḥ sumaṅgalamunirdhīmān svayā bhāṣayā
kāruṇyena munīndrabhaktiśatakavyākhyānamākhyātavān // BuSto_18.3 //
namo buddhāya gurave namo dharmāya śāsine /
namaḥ saṅghāya mahate tribhyo 'pi satataṃ namaḥ // BuSto_18.4 //

siddhiḥ //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 19:


Buddhabhaṭṭārakastotram
om namo buddhāya

saṃbuddhaṃ puṇḍarīkākṣaṃ sarvajñaṃ karuṇātmakam /
samantabhadraṃ śāstāraṃ śākyasiṃhaṃ namāmyaham // BuSto_19.1 //
śrīghanaṃ śrīmatiṃ śreṣṭhaṃ śītarāśiṃ śivaṃkaram /
śrīmantaṃ śrīkaraṃ śāntaṃ śāntamūrtiṃ namāmyaham // BuSto_19.2 //
nairātmyavādinaminduṃ niravadyaṃ nirāśrayam /
śrutijñaṃ nirmalātmānaṃ nisthūlakaṃ namāmyaham // BuSto_19.3 //
nirodhakaṃ nityajñānaṃ nirvikalpaṃ tathāgatam /
niyataṃ nidhinākeśaṃ niṣprapañcaṃ namāmyaham // BuSto_19.4 //
viśveśvaraṃ vimuktijñaṃ viśvarupaṃ vināyakam /
viśvabrahma susampannaṃ vītarāgaṃ namāmyaham // BuSto_19.5 //
vidyācaraṇasaṃpannaṃ viśveśaṃ vimalaprabham /
vinimajñaṃ saviṣṭambhaṃ vītamohaṃ namāmyaham // BuSto_19.6 //
durdāntadamakaṃ śāntaṃ śuddhaṃ śauddhodaniṃ munim /
sugataṃ sugatiṃ saumyaṃ śubhrakīrtiṃ namāmyaham // BuSto_19.7 //
yogeśvaraṃ daśabalaṃ lokajñaṃ lokapūjitam /
lokācāryaṃ lokamūrtiṃ lokanāthaṃ namāmyaham // BuSto_19.8 //
kanakamūrtiṃ karmābdhimakalaṅkaṃ kalādharam /
kāntamūrtiṃ dayāpātraṃ kanakābhaṃ namāmyaham // BuSto_19.9 //
mahāmatiṃ mahāvīryaṃ mahāvijñaṃ mahābalam /
mahāmahaṃ mahādhairyaṃ mahābāhuṃ namāmyaham // BuSto_19.10 //
ādyaṃ pavitraṃ tadbrahmamaparājitamadbhutam /
āryaṃ parahitaṃ nāthamamitābhaṃ namāmyaham // BuSto_19.11 //
devadevaṃ mahādevaṃ divyaṃ vanditamavyayam /
pramāṇabhūtaṃ deveśaṃ divyarūpaṃ namāmyaham // BuSto_19.12 //
paramārthaṃ parajyotiṃ paramaṃ parameśvaram /
bhāvābhāvakaraṃ śreṣṭhaṃ bhagavantaṃ namāmyaham // BuSto_19.13 //
caturmārādivijitaṃ tattvajñaṃ śaṃkaraṃ śivam /
tattvasāraṃ sadācāraṃ sārthavāhaṃ namāmyaham // BuSto_19.14 //
jitendriyaṃ jitakleśaṃ jinendraṃ puruṣottamam /
uttamaṃ satpadaṃ brahma puṇyakṣetraṃ namāmyaham // BuSto_19.15 //
etaiḥ stutvā muniśreṣṭhaṃ narā vigatakalmaṣāḥ /
prāpnuvanti padaṃ mokṣaṃ divyaṃ tvatha sanātanam // BuSto_19.16 //
yastvidaṃ paṭhate nityaṃ prātarūtthāya paṇḍitaḥ /
nāmnāmaṣṭottaraśataṃ pavitraṃ pāpanāśanam // BuSto_19.17 //
labhate cepsitān bhogān saumanasyena varṇitān /
vyādhayo 'pi na bādhyante pātakaṃ ca vinaśyati // BuSto_19.18 //
āyurārogyamaiśvaryasarvamokṣasamanvitaḥ /
medhāvī ca tathā vāgmī jāyate janmajanmani // BuSto_19.19 //

buddhabhaṭṭārakasya brahmāviracitaṃ stotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 20:


Buddhagaṇḍīstavaḥ
ācārya-aśvaghoṣakṛtaḥ

yaḥ pūrvaṃ bodhimūle ravigamanapathe māragānnṛtyagītān
gaṃgau gaṃgau gagaṃgau ghaghanaghanamṛdudvandvamantrairajasraiḥ /
yaḥ strībhirdivyarūpairuparatarabhituṃ dūdubhirdurbhidūrbhiḥ
kṣobhaṃ naivābhiyātaḥ suranaranamitaḥ pātu vaḥ śākyasiṃhaḥ // BuSto_20.1 //
yaḥ kandarpāṅganānāṃ kakahakahakahā hāhaheti prahāsai-
ryaḥ sphītāḍambarāṇāṃ taṭiti taṭataṭā tātaṭīti pralāpaiḥ /
kutkud budbud kukūcit kukuhakuhakuhaiḥ kiṅkarāṇāṃ ca vāgbhi-
rno trasyaḥ so 'stu saumyaḥ śrutasakalamalaḥ śāntaye vo munīndraḥ // BuSto_20.2 //
bhrūkṣepāpāṅgabhaṅgaiḥ smaraśaravilasatpakṣmatārākṣipātaiḥ
prauḍhānaṅgāṅganānāṃ lalitabhujalatālāsyalīlāyitāṅgaiḥ /
savrīḍaiḥ sasmitoktaiḥ kalamṛdumadhurāmodaramyairvacobhi-
rbhrāntiṃ ceto na citraṃ smarabalajayino yasya tasmai namo 'stu // BuSto_20.3 //
urvīṃ sañcālayantaḥ kharaśaranikaraiśchādayantoḥntarīkṣaṃ
jvālābhiḥ krodhaṃvahnerjvalitadaśadiśaḥ kṣobhayanto 'mburāśim /
helotkhātāsicakrakrakacapaṭuravārāviṇo māravīrāḥ
maitrīśastreṇa yena prasabhamabhijitāḥ pātu vaḥ so munīndraḥ // BuSto_20.4 //
visphūrjajjātakopaprakaṭitavikaṭāṭopanirghoṣaghoraṃ
garjajjīmūtajālaprakaṭagajaghaṭāṭopabaddhāndhakāram /
kandarpoddāmavahnisphuradasikiraṇodbhāsitāśeṣaviśvaṃ
puṣpeṣoḥ sainyamuccairjhaṭiti vighaṭitaṃ yena buddhaḥ sa vo 'vyāt // BuSto_20.5 //
divyairākaṇaṃpūraiḥ kamaladalanibhaiḥ pakṣmalairlolatārair
bhāvasnigdhairvidagdhaiḥ pracalitalalitaiḥ sasmitairbhrūvilāsaiḥ /
netrairmārāṅganānāṃ parigatavalayairlohitāntairaśāntair
nākṛṣṭaḥ sarvathā yastamahamṛṣivaraṃ vāntadoṣaṃ namāmi // BuSto_20.6 //
nodbhrāntaṃ yasya cittaṃ sphuṭavikaṭasaṭāntotkaṭairlolajihvair
māraiḥ śūlāgrahastairgajaturagamukhaiḥ siṃhaśārdūlavaktraiḥ /
pradyumnaḥ kāmadevastṛṇavadagaṇito yena saṃrambhabhīruḥ
saṃbuddhaḥ pātu yuṣmān vyapagatakaluṣo lokanātho munīndraḥ // BuSto_20.7 //
akṣobhyā yasya buddhirdharaṇinaganadīsāgarāmbhodharadbhir
garjadbhirmāravīrairvividhamukhaśatairghorarūpairanantaiḥ /
yenāsau puṣpaketustṛṇavadagaṇitaḥ sarvavid vītarāgaḥ
sa śrīmān buddhavīraḥ kaluṣabhayaharaḥ pātu vo vītarāgaḥ // BuSto_20.8 //
mārānīkairmahograirasiparaśudhanuḥśaktiśūlāgrahastair
ulkāpātairanekairgahanapaṭuravairbhīṣaṇairbhīmanādaiḥ /
na kṣubdhaṃ yasya cittaṃ girisamamacalaṃ gāḍhaparyaṅkabandhaṃ
taṃ vande vandanīyaṃ tribhavabhayaharaṃ buddhavīraṃ pravīram // BuSto_20.9 //
uccairaṭṭāṭṭahāsaiḥ prakaṭapaṭubhaṭābaddhaghaṇṭai raṇadbhiḥ
sāṭopāsphoṭaṭaṅkasphuṭajaṭilajaṭaiḥ kiṅkaraiḥ koṭarākṣaiḥ /
bhagnaṃ kartu na śaktāḥ paṭupaṭahapaṭasphālanairyasya bodhau
dṛptānāṃ gṛdhrakūṭe paṭupaṭahapaṭuḥ so 'stu vo buddhavīraḥ // BuSto_20.10 //
kokaṇḍaṃ rāmakaṇḍaṃ pratibhayakuharaṃ darpadarpaṃ raṇāṇḍaṃ
ḍimbaṃ ḍimbaṃ ḍaḍimbaṃ ḍuha ḍuhaka ḍuhaṃ tṛṃkhalastṛṃkhalastṛm /
jhimbaṃ jhimbaṃ jhajhimbaṃ khamu khamu khamukhaṃ maṃkhu maṃkhuḥ khumaṃkhur
ebhirdhvānairna bhītaḥ suravaranamitaḥ pātu vaḥ śākyasiṃhaḥ // BuSto_20.11 //
yaṃ mārāṅgāradhārādharasamayasamārambhasaṃrambhayuktaṃ
naktaṃ mārāṅganānāṃ mukhakamalavanaśrīvipakṣaikapakṣā /
samyaksaṃbodhilakṣmīḥ śaśinamiva śaratkaumudī saṃprapede
tasyeyaṃ dharmadūtī dhvanati bhagavato dharmarājasya gaṇḍī // BuSto_20.12 //
nighnannaprāptadṛṣṭiḥ kṣaṇamapi ca cirādantako yad durantaṃ
tasminnikṣiptacittāḥ kuruta sucariteṣvādaraṃ sarvakāle /
itthaṃ ratnatrayājñāmiva vadati muhuḥ prāṇināṃ yasya saiṣām
eṣā śabdāyamānā prathitamukharadiṅmaṇḍalā dharmagaṇḍī // BuSto_20.13 //
mārtaṇḍamaṇḍalamivoḍugaṇaṃ vijitya bhātīha tīrthikajanaṃ jinaśāsanaṃ ca /
raṃramyate dharaṇimaṇḍalamaṇḍanasya gaṇḍī yamasya jayaḍiṇḍimavatpracaṇḍā // BuSto_20.14 //
yasyātyantaṃ dṛḍhatvaṃ jami jami ḍuḍubhaṃ rañjitenālināliṃ
ḍimbaṃ ḍimbaṃ ḍiḍimbaṃ ḍubhaḍubhaḍuḍubhaṃ nāḍivannāḍibhaṇḍam /
ruṇḍaṃ ruṇḍaṃ ruruṇḍaṃ yaralava khakhumaṃ maṃkhumaṃkhuḥ khumaṃkhuḥ
paśya tvaṃ jīvaloke daśabalabalinaḥ pīḍyate mārasainyam // BuSto_20.15 //
bhūkampotkampajātā pracalitavasudhā kampate merurāja
uttrastā devasaṃghā grahagaṇasahitā nāgarājāḥ samastāḥ /
śrutvā gaṇḍīṃ pracaṇḍāṃ vividhabhayakarīṃ trāsanīṃ tairthikānāṃ
bauddhānāṃ śāntihetoḥ pratiraṇati mahīṃ rāvayantīva sadyaḥ // BuSto_20.16 //
eṣā vihāraśikhare pravirauti gaṇḍī meghasvanena kurute ca manojñaghoṣān /
māteva vatsalatayā subahirgatāṃśca putrān samāhvayati bhojanakālagaṇḍī // BuSto_20.17 //
saṃsāracakraparivartanatatparasya buddhasya sarvaguṇaratnavibhūṣitasya /
nādaṃ karoti suradundubhitulyaghoṣā gaṇḍī samastaduritāni nivārayantī // BuSto_20.18 //
eṣā hi gaṇḍī raṇate narāṇāṃ saṃbodhinī devanarāsurāṇām /
bhadrāḥ śṛṇudhvaṃ sugatasya gaṇḍīmāpūritāṃ bhikṣugaṇaiḥ samagraiḥ // BuSto_20.19 //
nāgaiḥ saṃvartakālakṣubhitajaladharākāravad vyomni kīrṇaiḥ
kvāsmin vighvaṃsaśaṅkā bhayacakitajanaistatpratīkārahetoḥ /
kurvantyadyāpi yasyā dhvanimupaśamitāśeṣatīrthyāvalepaṃ
sā gaṇḍī pātu yuṣmān sakalamunivaraiḥ sthāpitā dharmavṛddhyai // BuSto_20.20 //
eṣā surāsuramahoragasatkṛtasya śāntiṃ parāmupagatasya tathāgatasya /
gaṇḍī raṇatyamaradundubhitulyaghoṣān kṛtvānyatīrthyahṛdayāni vidārayantī // BuSto_20.21 //
puṇye tatparamānasā bhavata bhoḥ svargāpavargaprade
pāpaṃ durgatidāyakaṃ kuruta mā lokāścalaṃ jīvitam /
itthaṃ madhyavilīnabhṛṅgavirutaṃ yatnānnivāryaṃ mayā
mārāreścaraṇābjayorvinihitaḥ puṣpāñjaliḥ pātu vaḥ // BuSto_20.22 //
muñjadbhiḥ kusumāni tūryaraṇitairāpūrayadbhirdiśo
jojokārapuraḥsaraiḥ suragaṇaiḥ śakrādibhiḥ sādaraiḥ /
svargād yasya bhuvaṃ kilāvatarato dattānuyātrā ciraṃ
tasyāvyāt karuṇānidherbhagavato gaṇḍī pracaṇḍā jagat // BuSto_20.23 //
gatvā sapta padāni māturudarānniṣkrāntamātraḥ svayaṃ
saṃsāraśravasaṃ mameti vacanaṃ provāca yo 'nanyadhīḥ /
yasminnātmabhuve punastribhuvanaṃ bhrājiṣṇvabhivyāhṛtaṃ
kuryādvaḥ sugatasya tasya jayino gaṇḍī tamaḥkhaṇḍinī // BuSto_20.24 //
jitvā mārabalaṃ mahābhayakaraṃ kṛtvā ca doṣakṣayaṃ
sarvajñaṃ padamāpa yat suruciraṃ tatraiva rātrau bahiḥ /
tasyāśeṣaguṇākarasya sudhiyo buddhasya śuddhātmano
gaṇḍī khaṇḍitacaṇḍakilviṣaharā bhūyād vibhūtyai nṛṇām // BuSto_20.25 //
brahmā jihma ivābhavat suragururgarvaṃ jahau sarvathā
śarvaḥ kharvamatirbabhūva bhagavān viṣṇuśca tūṣṇīṃ sthitaḥ /
itthaṃ yadguṇakīrtaneṣu vibudhā yātā hriyā mūkatāṃ
gaṇḍī tasya muneriyaṃ jayati vaḥ pāyādapāyājjagat // BuSto_20.26 //
brahmādityaśaśāṅkaśaṅkaraśatākṣopendrayakṣādayo
gandharvoragakinnarāsurasamīrapretapīḍāmbarāḥ /
ye tiṣṭhantyamarā narā kṣititale pātālalokeṣu ca
śrotuṃ dharmamimaṃ tathāgataguroḥ sarve samāyāntu te // BuSto_20.27 //
yasyā janmani dīnahīnamatayaḥ prāpuḥ śucaṃ tīrthikāḥ
harṣotkarṣaviśeṣavardhitadhiyo bauddhā dhṛtiṃ lebhire /
yāmāsādya guṇāḥ prayānti vitatiṃ doṣā vrajanti kṣayaṃ
sā gaṇḍī kalikālakalmaṣaharā bhūyād bhavadbhūtaye // BuSto_20.28 //
yāṃ natvā vidhivad viśuddhamatayo gacchanti tuṅgāṃ gatiṃ
yasyāḥ kṣiprataraṃ prayānti vivaśāḥ sarve vipakṣāḥ kṣayam /
dhvastavyastasamastamohapaṭalā sā dharmagaṇḍī muneḥ
saṃbhūyād bhavabhāvisādhvasabhide yuṣmākamāyuṣmatām // BuSto_20.29 //
śrutvā yāṃ patitā mahītalamalaṃ brahmādayaḥ svarbhuvaḥ
kampante dharaṇīdharāḥ kṣitirapi kṣipraṃ gatā kṣmātalam /
tīrthyānāṃ bhayakāriṇī parahitāyārambhaśuddhātmanāṃ
bauddhānāmupaśāntaye sapadi sā saṃtāḍyatāṃ gaṇḍikā // BuSto_20.30 //
prauḍhālīḍhābhiruḍho gurutaracaraṇakrāntagaurīstanāgraṃ
sarvajñasyottarāṅgaṃ sphuṭavikaṭaśatā garjayan vajramukhyā /
jvālāmālojjvalāṅgaṃ tribhuvanavivaravyāptahuṃkārabhīmo
baddhavyābaddhamaulirjayati suranarādityacandrāsurendraḥ // BuSto_20.31 //
pīnottuṅgastanīnāṃ hariṇadṛśadṛśāṃ haṃsalīlāgatīnāṃ
daṃ daṃ daṃ daṃ da daṃ daṃ tani tani tanitastālikā kāminīnām /
tuṃ tuṃ tuṃ tuṃ tatuṃ tuṃ nakaṭinamabhito gītito gītavādyaiḥ
ṭuṃ ṭuṃ ṭuṃ ṭuṃ ṭuṭuṃ ṭuṃ ṭumiti mitanatā hanyate gaṇḍikeyam // BuSto_20.32 //

buddhagaṇḍī samāptā /
kṛtiriyamācāryaśrī-aśvaghoṣapādānām //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 21:


Buddhastotram

om namo buddhāya
namo 'stu buddhāya viśuddhabodhaye viśuddhadharmapratibhāsabuddhaye /
saddharmapuṇyopagatānubuddhaye bhavāgraśūnyāya viśuddhabuddhaye // BuSto_21.1 //
aho aho buddhamanantatejasaṃ aho aho sāgaramerugulmam /
aho aho buddhamanantagocaram audumbaraṃ puṣpamivātidurlabham // BuSto_21.2 //
aho mahākāruṇikastathāgataḥ aho aho śākyakulasya ketuḥ /
aho praṇamyaḥ sa narendrasūryo yenedṛśaṃ bhāṣitasūtramuttamam // BuSto_21.3 //
anugrahārthaṃ sa hi sarvasattvān saddharmacaryāmupadiśya nūnam /
śānteśvaraḥ śākyamunistathāgataḥ sattvottamaḥ śāntapuraṃ praviṣṭaḥ // BuSto_21.4 //
gambhīraśāntaṃ virajāsamādhipadaṃ praviṣṭe jinabuddhagocare /
śūnyāśca kāyāstvatha śrāvakāṇāṃ śūnyā vihārā dvipadottamānām // BuSto_21.5 //
te sarvadharmā prakṛtiśca śūnyā sattvā hi śūnyā nahi jātu vidyate // BuSto_21.6 //
nityaṃ ca nityaṃ ca jinaṃ smarāmi nityaṃ ca śocāmi jinasya darśanam /
nityaṃ ca nityaṃ praṇidhiṃ karomi saṃbuddhapūjyasya ca darśanārtham // BuSto_21.7 //
sthāpyeha nityaṃ dharaṇīṣu jānu śokābhitapto jinadarśanāya /
odantakāruṇyavināyakastvamatīva tṛṣṇā sugatasya darśane // BuSto_21.8 //
satāṃ varo yadvijahāra nityaṃ dadāhi me darśanatoyaśītalam /
sattvāḥ satṛṣṇāstava rūpadarśane prahlādayainān karuṇājalena // BuSto_21.9 //
kāruṇyabhāvaṃ kuru nātha nāyaka dadāhi me darśanaṃ saumyarūpam /
tvaṃ pāhi trātarjagadekadeśitā śūnyāśca kāyāstvatha śrāvakāṇām // BuSto_21.10 //
ākāśatulyā gaganasvabhāvā māyāmarīcyodakacandrakāyāḥ /
sarve ca sattvāḥ sukhitasvabhāvā bhavantu bho nāyaka tvatprasādāt // BuSto_21.11 //

bodhisattvasamuccayānāma kuladevatāviracitaṃ

buddhastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 22:


Caityavandanāstotram
jātiṃ bodhiṃ prabalamatulaṃ dharmacakramaraṇye
caitye cāryaṃ tribhuvananamitaṃ śrīmataṃ prātihāryam /
sthāne caitye girinagaranibhe devadevāvatāraṃ
vande bhaktyā praṇamitaśirasā nirvṛtā yena buddhāḥ // BuSto_22.1 //
vaiśālyāṃ dharmacakre prathitajinavare parvate gṛdhrakūṭe
śrāvastyāṃ lumbikāyāṃ kuśinagaravare kāpilākhye ca sthāne /
kauśalyāṃ sthūlakūṭe madhuravarapure nandagopāsarāte
ye cānye dhātucaityā daśabalabalitā tān namasyāmi buddhān // BuSto_22.2 //
kailāśe hemakūṭe himavati nilaye mandare merūśṛṅge
pātāle vaijayante dhanapatinilaye siddhagandharvaloke
brahmāṇḍe viṣṇubhūmyāṃ paśupatinagare candrasūryātireke
ye cānye dhātucaityā daśabalavalitā tān namasyāmi buddhān // BuSto_22.3 //
kāśmīre cīnadeśe khasatavarapure balkale siṃhale vā
rātādye siṃhapoṭe satatamavirataṃ vallakhe kāpilākhye /
nepāle kāmarūpe kuvasavarapure kāntiśobhāsarāte
ye cānye dhātucaityā daśabalavalitā tān namasyāmi buddhān // BuSto_22.4 //
ye ca syurdhātugarbhā daśabalatanujāḥ kumbhasaṃjñāśca caityāḥ
aṅgārāḥ kṣārasthāne himarajatanumāstūparatnaprakāśam /
pātāle ye ca bhūmyāṃ giriśikharagatā ye ca vittāḥ samantād
buddhānāṃ ye ca vimbāḥ pratidinasukṛtastān namasyāmi buddhān // BuSto_22.5 //

śrī caityavandanā samāptā //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 23:


Cakrasaṃvarastutiḥ
(herukaviśuddhistotraṃ vā)

om namaḥ śrīcakrasaṃvarāya

śrīherukaṃ mahāvīraṃ cakrasaṃvarasaṃvaram /

namāmi mārajetāraṃ ḍākinījālamā(nā)yakam // BuSto_23.1 //
vande tāṃ vajravārāhīṃ mahārāgānurūpiṇīm /
ḍākinīṃ ca tathā lāmāṃ khaṇḍarohāṃ ca rūpiṇīm // BuSto_23.2 //
catvāro(tvare ')mṛtabhāṇḍāṃ ca bodhicittena pūritām /
pullīramalayaśirasi pracaṇḍāṃ vajraḍākinīm // BuSto_23.3 //
jālandharaśikhāṃ caiva caṇḍākṣīṃ gatakilviṣām /
oḍiyānāhvaye sarve śrotre devīṃ prabhāvatīm // BuSto_23.4 //
arbude pṛṣṭhavaṃśe tu mahānāsāṃ namāmyaham /
godāvarīṃ pure vāme karṇe vīramatīṃ śubhām // BuSto_23.5 //
rāmeśvarīṃ bhruvormadhye kharvarīṃ varavarṇinīm /
devīkoṭṭe sthitāṃ maitre śrīmallaṅkeśvarīprabhām // BuSto_23.6 //
mālave skandhadeśe tu drumacchāyāṃ namāmyaham /
kāmarūpe kakṣadvaye devīmairāvatīṃ śubhām // BuSto_23.7 //
oḍre stanadvaye vāpi śrīmahābhairavāṃ satīm /
triśakunyāhvaye nābhau vāyuvegāṃ manoramām // BuSto_23.8 //
kośale nāsikāgre vā surābhakṣīṃ namāmyaham /
kaliṅge vadane ramye śyāmādevīṃ sanātanīm // BuSto_23.9 //
lampāke kaṇṭhadeśe tu subhadrāṃ varasundarīm /
kāñcīpretahṛdaye hayakarṇāṃ manoramām // BuSto_23.10 //
himālaye pure meḍhre namasyāmi khagānanām /
pretapuryāṃ tathā liṅge kauberyāṃ śasyanīśvarīm // BuSto_23.11 //
gṛhadevatā gude sthāne khaṇḍarohāṃ manoharām /
saurāṣṭre ūruyugale śauṇḍino sukhadāyinīm // BuSto_23.12 //
suvarṇadvīpe jaṃghāyāṃ saṃsthitāṃ cakravarmiṇīm /
nagare cāṅgulīsthāne suvīrāṃ varayoginīm // BuSto_23.13 //
sindhau ca pādayoḥ pṛṣṭhe sthitāṃ devīṃ mahābalām /
marau cāṅguṣṭhayugale ca saṃsthitāṃ cakravartinīm // BuSto_23.14 //
kulatājānudvaye devīṃ mahāvīryā namāmyaham /
khaṇḍakapālavīrādyāṃ svaprajñāśiṣṭavigrahām // BuSto_23.15 //
mama bhaktyā mahāvīrāṃ kāyavākacittacakragām /
kākatuṇḍīmulūkāsyāṃ śvānāsyāṃ śūkarānanām // BuSto_23.16 //
yamadāḍhīṃ yamadūtīṃ yamadaṃṣṭrīṃ yamāntikām /
etā devīrnamasyāmi digvidikṣu ca saṃsthitāḥ // BuSto_23.17 //
vīravīreśvarīnāthaṃ herukaṃ parameśvaram /
stutvedaṃ devatīcakraṃ yanmayopārjitaṃ śubham //
tena puṇyena loko 'stu vajraḍāko jagadguruḥ // BuSto_23.18 //

śrīcakrasaṃvarasya stutiḥ samāptā //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 24:


Caṇḍikādaṇḍakastotram

om namaḥ śrīcaṇḍikāyai ūṃ ūṃ ūṃ ugracaṇḍaṃ cacakitacakitaṃ caṃcarā(lā)
durganetraṃ hūṃ hūṃ hūṃkārarūpaṃ prahasitavadanaṃ khaṅgapāśān dharantam /
daṃ daṃ daṃ daṇḍapāṇiṃ ḍamaruḍimiḍimāṃ ḍaṇḍamānaṃ bhramantaṃ
bhraṃ bhraṃ bhraṃ bhrāntanetraṃ jayatu vijayate siddhicaṇḍī namaste // BuSto_24.1 //
ghraṃ ghraṃ ghraṃ ghorarūpaṃ ghughuritaghuritaṃ ghargharīnādaghoṣaṃ
huṃ huṃ huṃ hāsyarūpaṃ tribhuvanadharitaṃ khecaraṃ kṣetrapālam /
bhrūṃ bhrūṃ bhrūṃ bhūtanāthaṃ sakalajanahitaṃ tasya dehā (?) piśācaṃ
hūṃ hūṃ hūṃkāranādaiḥ sakalabhayaharaṃ siddhicaṇḍī namaste // BuSto_24.2 //
vraṃ vraṃ vraṃ vyomaghoraṃ bhramati bhuvanataḥ saptapātālatālaṃ
kraṃ kraṃ kraṃ kāmarūpaṃ dhadhakitadhakitaṃ tasya haste triśūlam /
druṃ druṃ druṃ durgarūpaṃ bhramati ca caritaṃ tasya dehasvarūpaṃ
maṃ maṃ maṃ mantrasiddhaṃ sakalabhayaharaṃ siddhicaṇḍī namaste // BuSto_24.3 //
jhaṃ jhaṃ jhaṃkārarūpaṃ jhamati jhamajhamā jhaṃjhamānā samantāt
kaṃ kaṃ kaṃkāladhārī dhudhuritadhuritaṃ dhundhumārī kumārī /
dhūṃ dhūṃ dhūṃ dhūmravarṇā bhramati bhuvanataḥ kālapāstriśūlaṃ
taṃ taṃ taṃ tīvrarūpaṃ mama bhayaharaṇaṃ siddhicaṇḍī namaste // BuSto_24.4 //
raṃ raṃ raṃ rāyarudraṃ rurudhitarudhitaṃ dīrghajihvākarālaṃ
paṃ paṃ paṃ pretarūpaṃ samayavijayinaṃ sumbhadambhe nisumbhe /
saṃgrāme prītiyāte jayatu vijayate sṛṣṭisaṃhārakārī
hrīṃ hrīṃ hrīṃkāranāde bhavabhayaharaṇaṃ siddhicaṇḍī namaste // BuSto_24.5 //
hūṃkārī kālarupī narapiśitamukhā sāndraraudrārajihve
hūṃkārī ghoranāde paramaśiraśikhā hāratī piṅgalākṣe /
paṅke jātābhijāte curu curu curute kāminī kāṇḍakaṇṭhe
kaṅkālī kālarātrī bhagavati varade siddhicaṇḍī namaste // BuSto_24.6 //
ṣṭrīṃ ṣṭrīṃ ṣṭrīṃkāranāde tribhuvananamite ghoraghorātighoraṃ
kaṃ kaṃ kaṃ kālarūpaṃ ghughuritaghuritaṃ ghuṃ ghumā bindurūpī /
dhūṃ dhūṃ dhūṃ dhūmravarṇā bhramati bhuvanataḥ kālapāśatriśūlaṃ
taṃ taṃ taṃ tīvrarūpaṃ mama bhayaharaṇaṃ siddhicaṇḍī namaste // BuSto_24.7 //
jhrīṃ jhrīṃ jhrīṃkāravṛnde pracaritamahasā vāmahaste kapḥlaṃ
khaṃ khaṃ khaṃ khaṅgahaste ḍamaruḍimaḍimāṃ muṇḍamālāsuśobhām /
ruṃ ruṃ ruṃ rudramālābharaṇavibhūṣitā dirghajihvā karālā
devi śrī ugracaṇḍī bhagavati varade siddhicaṇḍī namaste // BuSto_24.8 //
āruṇavarṇasaṅkāśā khaḍgapheṭakabindukā /
kāmarūpī mahādevī ugracaṇḍī namo 'stute // BuSto_24.9 //

śrī caṇḍikādaṇḍakastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 25:

Catuḥṣaṣṭisaṃvarastotram

śrīherukaṃ mahāvīraṃ viśuddhaṃ kuliśeśvaram /
namāmi sarvabhāvena ḍākinīgaṇabhūṣitam // BuSto_25.1 //
saṃvarāya namastubhyaṃ dvayākārāya namo namaḥ /
cakrasthitāya devāya cakrasaṃvara te namaḥ // BuSto_25.2 //
meṣavaktra namaste 'stu śivaśaktisvarūpiṇe /
mahākrodhasvarūpāya meṣasaṃvara te namaḥ // BuSto_25.3 //
aśvānanāya devāya ratikarmaratāya ca /
bhuktimuktipradātre ca aśvasaṃvara te namaḥ // BuSto_25.4 //
vyāghrāsyāya namastubhyaṃ śaktiyuktāya vai namaḥ /
surāmāṃsarato nityaṃ vyāghrasaṃvara te namaḥ // BuSto_25.5 //
kūrmāsyāya namastubhyaṃ surate saṃratāya ca /
namo devādhidevāya kūrmasaṃvara te namaḥ // BuSto_25.6 //
namāmi matsyavaktrāya mānavānāṃ hitāya vai /
namo namaste deveśa matsyasaṃvara te namaḥ // BuSto_25.7 //
makarākāravaktrāya mahāśaktidharāya ca /
manovāñchāpradātre ca makarasaṃvara te namaḥ // BuSto_25.8 //
saṃvarāyoṣṭravaktrāya śaktikāliṅgaṇāya ca /
maithune tatparāyātha uṣṭrasaṃvara te namaḥ // BuSto_25.9 //
namāmi gajavaktrāya yonau liṅgapradāya ca /
namo bhagavate tubhyaṃ gajasaṃvara te namaḥ // BuSto_25.10 //
maṇḍūkānananāthāya trailokyeśāya te namaḥ /
namo devādhidevāya maṇḍūkasaṃvarāya ca // BuSto_25.11 //
namāmi cāvivaktrāya nityaṃ ratiratāya ca /
namaste devadeveśa ahisaṃvara te namaḥ // BuSto_25.12 //
śukānanāya devāya dvayākārākāraśobhine /
namo namaste bhīmāṅga śukasaṃvara te namaḥ // BuSto_25.13 //
saṃvarāya namaste 'stu śaktiyuktāya vai namaḥ /
siṃhānanāya vai nityaṃ siṃhasaṃvara te namaḥ // BuSto_25.14 //
markaṭānanadevāya śakticumbanaratāya ca /
namaste 'stu namaste 'stu harisaṃvara te namaḥ // BuSto_25.15 //
śvānavaktra namaste 'stu śakticumbanakāriṇe /
namaste bhagavan deva śvānasaṃvara te namaḥ // BuSto_25.16 //
varāhāsyavarevāna bhagakrīḍanakāraka /
namāmi śaktiyuktāya ghṛṣṭisaṃvara te namaḥ // BuSto_25.17 //
jambukāsyāya devāya śaktikāliṅgaṇāya ca /
sarvapāpaharāyaiva śivāsaṃvara te namaḥ // BuSto_25.18 //
namāmi gṛdhravaktrāya duḥkhanāśāya te namaḥ /
dvayākārasiddhidevāya gṛdhrasaṃvara te namaḥ // BuSto_25.19 //
kākānanāya śuddhayakṣa śṛṅgārarūpadhāriṇe /
namo bhagavate tubhyaṃ kākasaṃvara te namaḥ // BuSto_25.20 //
ulūkavaktriṇe tubhyaṃ mahāsaukhyapradāya ca /
yonimaithunakṛddevolūkasaṃvara te namaḥ // BuSto_25.21 //
tārkṣyānanāya devāya tāriṇe bhavasāgarāt /
namastubhyaṃ namastubhyaṃ namo garuḍasaṃvara // BuSto_25.22 //
govaktrāya namastubhyaṃ gohatyāpāpahāriṇe /
gotravṛddhipradātre ca dhenusaṃvara te namaḥ // BuSto_25.23 //
gardabhākāravaktrāya gatāgatakṣayāya te /
gaṇeśvarāya devāya kharasaṃvara te namaḥ // BuSto_25.24 //
mahiṣāsyāya devāya mahāpralayakāriṇe /
śaktiyuktāya devāya namao mahiṣasaṃvara // BuSto_25.25 //
viḍālāsya namastubhyaṃ mūtrakūṇḍaprakrīḍine /
śreṣṭhāya parameśāya namo mārjārasaṃvara // BuSto_25.26 //
namāmi śālvavaktrāya dvayaṅgamekeva śobhitam /
namāmi devadeveśa namaḥ śarabhasaṃvara // BuSto_25.27 //
siddhāya siddharūpāya guṇāya guṇavartine /
krauñcāsyāya namastubhyaṃ krauñcasaṃvara te namaḥ // BuSto_25.28 //
ulkānanāya śuddhāya uttamāya namo namaḥ /
ugrāya bhīmarūpāya ulkasaṃvara te namaḥ // BuSto_25.29 //
haṃsavaktra namaste 'stu haṃsasvarasvarūpiṇe /
haṃsaḥso 'haṃsvarūpāya haṃsasaṃvara te namaḥ // BuSto_25.30 //
mṛgavaktrāya devāya namāmi parameśvara /
ṛddhisiddhipradātre ca mṛgasaṃvara te namaḥ // BuSto_25.31 //
śaktiyukta namaste 'stu cakravākānanāya ca /
namaste cakavākākhyasaṃvarāya namo namaḥ // BuSto_25.32 //
ajānanāya vīrāya avidyānāśine namaḥ /
apavargaphalāptyarthamajasaṃvara te namaḥ // BuSto_25.33 //
kukkuṭāsyāya devāya kulavṛddhikarāya ca /
namaste kauṭukeśāya tubhyaṃ kukkuṭasaṃvara // BuSto_25.34 //
kṛṣṇasārasavaktrāya namaste karmasambhava /
kālanāśāya devāya eṇasaṃvara te namaḥ // BuSto_25.35 //
mūṣānanāya pūrṇāya jñānadāya namo namaḥ /
sarvadaityavināśaya mūṣasaṃvara te namaḥ // BuSto_25.36 //
sālūkāsya namaste 'stu mānādivaradāya ca /
siddhibuddhipradātre ca namaḥ sālūkasaṃvara // BuSto_25.37 //
namaḥ kapolavaktrāya prajñopāyātmarūpiṇe /
namaste 'stu mahāvīra kapotasaṃvarāya ca // BuSto_25.38 //
namāmi grāhavaktrāya bhuktimuktipradāya ca /
namo 'stu sarvabhūteśa grāhasaṃvara te namaḥ // BuSto_25.39 //
namaste cihlavaktrāya namaste maithune rata /
namaste bhagavan deva cihlasaṃvara te namaḥ // BuSto_25.40 //
caṭakāsyāya devāya namaste 'stu jagadguro /
namaste 'stu guṇādhīśa caṭakasaṃvara te namaḥ // BuSto_25.41 //
sārasāsya namastubhyaṃ namaste guṇasāgara /
namo bhagavate tubhyaṃ sārasasaṃvarāya ca // BuSto_25.42 //
khañjanāsyāya devāya mahādevāya te namaḥ /
nirvāṇapadadātre khañjarīṭasaṃvarāya ca // BuSto_25.43 //
namaste kṣemakaryāsya bhuktimuktipradāya ca /
namo bhagavate deva kṣemakarisaṃvarāya te // BuSto_25.44 //
śaśakāsya namastubhyaṃ namaste bhuvaneśvara /
karmapradāya te nityaṃ namaḥ śaśakasaṃvara // BuSto_25.45 //
namo bhallūkavaktrāya ratikrīḍāparāya ca /
kāryasiddhipradātre ca namo bhallūkasaṃvara // BuSto_25.46 //
pikāsyāya namastubhyaṃ mantrasiddhikarāya ca /
trilokeśāya sarvāya pikasaṃvara te namaḥ // BuSto_25.47 //
namāmi vakavaktrāya śaktiyuktagaṇādhipa /
namāmi devadeveśa vakasaṃvara te namaḥ // BuSto_25.48 //
khaṅgivaktrāya devāya sarvadā śirasā namaḥ /
namo 'stu parameśāya khaṅgisaṃvara te namaḥ // BuSto_25.49 //
karkaṭāsya namastubhyaṃ namaḥ saṃsārahetave /
pāpapuñjavināśāya namaḥ karkaṭasaṃvara // BuSto_25.50 //
namaḥ śallakivaktrāya sarvadoṣanivāriṇe /
saṃsārapāśanāśāya namaḥ śallakisaṃvara // BuSto_25.51 //
vṛścikāsya namastubhyaṃ balakalyāṇadāya ca /
namo namaste devāya namo vṛścikasaṃvara // BuSto_25.52 //
alivaktrāya devāya alimodāya te namaḥ /
alilokavināśāya alisaṃvara te namaḥ // BuSto_25.53 //
jāhakāsya namaste 'stu janamohakṛtāya vai /
jayakalyāṇadātre ca namo jāhakasaṃvara // BuSto_25.54 //
camarīvaktra te nityaṃ cāturyaphaladāyine /
caturvargapradātre ca namaścamarisaṃvara // BuSto_25.55 //
sīmnivaktranamastubhyaṃ siddhitvaphaladāyine /
namo bhagavate nityaṃ sīmnisaṃvara te namaḥ // BuSto_25.56 //
namāmi godhavaktrāya namaste bhīmavikrama /
namaste divyanetrāya godhāsaṃvara te namaḥ // BuSto_25.57 //
cakorāsya namastubhyaṃ cāñcalyadoṣanāśaka /
namo bhagavate tubhyaṃ cakorasaṃvarāya ca // BuSto_25.58 //
godhikāsyāya satataṃ sṛṣṭisaṃhārakariṇe /
namaste paramānanda godhikāsaṃvarāya ca // BuSto_25.59 //
madhumākṣikavaktrāya namaste mānadāyaka /
sarvajñāya pareśāya namo mākṣikasaṃvara // BuSto_25.60 //
pataṅgavaktra te nityaṃ parameśa namaḥ sadā /
divyāya divaseśāya namaḥ pataṅgasaṃvara // BuSto_25.61 //
naravaktrāya devāya narakadhnāya te namaḥ /
nānārūpadadhānāya narasaṃvara te namaḥ // BuSto_25.62 //
sṛṣṭirūpa jagaddhāma sṛjate sarvabhūtakam /
namo namaste satataṃ sṛṣṭisaṃvara te namaḥ // BuSto_25.63 //
sthitirūpāya devāya guṇāya guṇavartine /
namaḥ sāravināśāya sthitisaṃvara te namaḥ // BuSto_25.64 //
sarvalokasya saṃhārakartre te parameśvara /
tasmādahaṃ namasyāmi namaḥ pralayasaṃvara // BuSto_25.65 //
jyotirvaktra paraṃ dhāma namaste jagadīśvara /
parātparataraṃ sūkṣma jyotiḥsaṃvara te namaḥ // BuSto_25.66 //
itīdaṃ saṃvarastotraṃ triṣu lokeṣu durlabham /
parātparataraṃ stotraṃ catuḥṣaṣṭipramāṇakam // BuSto_25.67 //
catuḥṣaṣṭipramāṇeṣu ādyamādyaṃ tu vaktritam /
bhūyo granthamayāccātra ādyamātraṃ pracoditam // BuSto_25.68 //
kanyārthī labhate kanyāṃ dhanārthī labhate dhanam /
vidyārthī labhate vidyāṃ mokṣārthī mokṣamāpnuyāt // BuSto_25.69 //
vaśīkaraṇamuccāṭaṃ māramohanastambhanam /
ākarṣaṇaṃ ca vidveṣaṃ dhātuvādaṃ rasāyanam // BuSto_25.70 //
guṭikāṃ pādukāsiddhiṃ khaṅgasiddhiṃ tathaiva ca /
khecarīsiddhi vaidyāṅgaṃ mantrasiddhiṃ ca vākpaṭuḥ // BuSto_25.71 //
parakāyapraveśaṃ ca dravyākarṣaṇameva ca /
labhate stotrarājena satyaṃ satyaṃ mayoditam // BuSto_25.72 //
durbhikṣaṃ cāpadi pāṭhaṃ kurute śubhamāpnuyāt /
ativṛṣṭāvanāvṛṣṭau mahāmārīsamudbhave // BuSto_25.73 //
rājyabhraṃśe jñānabhraṃśe strībhraṃśe ca dhanakṣaye /
kalahe ca vivāde ca paṭhate stotramuttamam // BuSto_25.74 //
bhikṣukebhyaḥ sahasrebhyaḥ tulyaṃ dānakṛtaṃ phalam /
bahunātra kimuktena brahmāṇḍadānajaṃ phalam // BuSto_25.75 //
śrīsaṃvarāgame mahātantre amitābhavairocanasaṃvāde

śrīcakrasaṃvarādicatuḥṣaṣṭisaṃvarastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 26:


Daśabhūmīśvaro nāma mahāyānasūtraratnarājastotram

śamadamaniratānāṃ śāntadāntāśayānāṃ
khagapathasadṛśānāmantarīkṣasamānām /
khilamalavidhutanāṃ mārgajñānasthitānāṃ
śṛṇuta varaviśeṣaṃ bodhisattvāṃśca śreṣṭhān // BuSto_26.1 //
kuśalasatasahasraṃ saṃcitaṃ kalpakoṭayā
subuddhaśatasahasraṃ pūjayitvā gṛhītam /
pratyekajinavarānvai pūjayitvā tvanantān
sakalajagahitāya jāyate bodhicittam // BuSto_26.2 //
uta tapatapitānāṃ kṣāntipāraṃgatānāṃ
hṛtaśritacaritānāṃ puṇyajñānodgatānām /
vipulagatimatīnāṃ puṇyajñānāśayānāṃ
daśabalasamatulyaṃ jāyate bodhicittam // BuSto_26.3 //
pramuditasumatīnāṃ dānadharme ratānāṃ
sakalajagahitārthaṃ nityamevodyatānām /
jinaguṇaniratānāṃ sattvarakṣāvratānāṃ
tribhuvanahitakartṛ jāyate bodhicittam // BuSto_26.4 //
akuśalaviratānāṃ śuddhamārge sthitānāṃ
vrataniyamaratānāṃ śāntasaumyendriyāṇām /
jinaśaraṇagatānāṃ bodhicaryāśayānāṃ
tribhuvanahitasādhyaṃ jāyate bodhicittam // BuSto_26.5 //
anugatakuśalānāṃ kṣāntisvārasyabhājāṃ
viditaguṇarasānāṃ tyaktamānotsavānām /
nihitaśubhamatīnāṃ dānasaumyāśayānāṃ
sakalahitavidhānaṃ jāyate bodhicittam // BuSto_26.6 //
pracalati śubhakārye dhīravīryāḥ sahāyā
nikhilajanahitārthaṃ prodyate mānasiṃhaḥ /
avirataguṇasādhyā nirjitakleśasaṃdhā
jhaṭiti manasi teṣāṃ jāyate bodhicittam // BuSto_26.7 //
susamavahitacittā dhvastamohāndhakārā
vigalitamadamānā tyaktasaṃkliṣṭamārgāḥ /
samasukhaniratā ye tyaktasaṃsārasaṃgā
jhaṭiti manasi teṣāṃ jāyate bodhicittam // BuSto_26.8 //
vimalakhasamacittā jñānavijñānavijñā
nihatanamucimārā vāntakleśābhimānāḥ /
jinapadaśaraṇasthā labdhatattvārthakāye
sapadi manasi teṣāṃ jāyate bodhicittam // BuSto_26.9 //
tribhuvanaśivasādhyopāyavijñānadhīrāḥ
karibalaparihāropāyavidṛddhimantaḥ /
sugataguṇasamīhā ye ca puṇyānurāgā
sapadi manasi teṣāṃ jāyate bodhicittam // BuSto_26.10 //
tribhuvanahitakāmā bodhisaṃbhārapūrtyai
praṇihitamanasā ye duṣkare 'pi caranti /
avirataśubhakarma prodyatāṃ bodhisattvāḥ
sapadi manasi teṣāṃ jāyate bodhicittam // BuSto_26.11 //
daśabalaguṇakāmā bodhicaryānuraktā
vijitakaribalaughāstyaktamānānuṣaṅgāḥ /
anugataśubhamārgā labdhadharmārthakāmā
jhaṭiti manasi teṣāṃ jāyate bodhicittam // BuSto_26.12 //
iti gaṇitaguṇāṃśā bodhicaryāścarantu
jinapadapraṇidhānā satsamṛddhiṃ labhantu /
tribhuvanapariśuddhā bodhicittaṃ labhantu
triśaraṇapariśuddhā bodhisattvā bhavantu // BuSto_26.13 //
daśapāramitāḥ pūrya daśabhūmīśvaro bhavet /
bhūyo 'pi kathyate hyetacchṛṇutaivaṃ samāsataḥ // BuSto_26.14 //
bodhicittaṃ yadāsādya saṃpradānaṃ karoti yaḥ /
tadā pramuditāṃ prāpto jambūdvīpeśvaro bhavet // BuSto_26.15 //
tatrasthaḥ pālayet sattvān yathecchapratipādanaiḥ /
svayaṃ dāne pratiṣṭhitvā parāṃścāpi niyojayet // BuSto_26.16 //
sarvān bodhau pratiṣṭhāpya saṃpūrṇadānapāragaḥ /
etatkarmānubhāvena saṃvaraṃ samupācaret // BuSto_26.17 //
sampacchīlaṃ samādhāya saṃvaraṃ kuśalī bhavet /
tataḥ sa vimalāṃ prāptaścāturdvīpeśvaro bhavet // BuSto_26.18 //
tatrasthaḥ pālayet sattvānakuśalaṃ nivārayet /
svayaṃ śīle pratiṣṭhitvā parāṃścāpi niyojayet // BuSto_26.19 //
sarvān bodhau pratiṣṭhāpya sampūrṇakuśalī bhavet /
etaddharmavipākena kṣāntivratamupāśrayet // BuSto_26.20 //
samyak kṣāntivrataṃ dhṛtvā kṣāntibhṛt kuśalī bhavet /
tataḥ prābhākarīṃ prāptastrayastriṃśādhipo bhavet // BuSto_26.21 //
tatrasthaḥ pālayet satvān kleśamārganivāraṇaiḥ /
svayaṃ kṣāntivrate sthitvā parāṃścāpi niyojayet // BuSto_26.22 //
sattvān bodhau pratiṣṭhāpya śāntipāraṃgato bhavet /
etatpuṇyavipākena vīryabalamupāśrayet // BuSto_26.23 //
samyag vīryaṃ samādhāya vīryabhṛtkuśalī bhavet /
tataścārciṣmatīṃ prāpya sudhāmādhipatirbhavet // BuSto_26.24 //
tatrasthaḥ pālayan sarvān kudṛṣṭīḥ saṃnivārayet /
samyagdṛṣṭau pratiṣṭhāya bodhayitvā prayatnataḥ // BuSto_26.25 //
svayaṃ dhyānavrate sthitvā parāṃścāpi niyojayet /
sarvān bodhau pratiṣṭhāpya dhyānapāraṃgato bhavet // BuSto_26.26 //
etatpuṇyavipākena dhyānapāraṃ samārabhet /
sarvakleśān vinirjitya samādhisusthito bhavet // BuSto_26.27 //
samyagdhyānaṃ samādhāya samādhikuśalī bhavet /
tataḥ sudurjayāṃ prāptaḥ sa tuṣitādhipo bhavet // BuSto_26.28 //
tatrasthaḥ pālayetsattvāṃstīrthyamārganivāraṇaiḥ /
sattvadharmaṃ pratiṣṭhāpya bodhayitvā prayatnataḥ // BuSto_26.29 //
svayaṃ dhyānavrate sthitvā parāṃścāpi niyojayet /
sarvān bodhau pratiṣṭhāpya dhyānapāraṃgato bhavet // BuSto_26.30 //
etatpuṇyavipākena prajñāvratamupāśrayet /
sarvānmārān vinirjitya prajñābhijñāsamṛddhimān // BuSto_26.31 //
samyak prajñāṃ samādhāya svābhijñākuśalī bhavet /
tataścābhimukhīṃ prāptaḥ sunirmitādhipo bhavet // BuSto_26.32 //
tatrasthaḥ pālayet sattvānabhimānanivāraṇaiḥ /
śūnyatāṃ supratiṣṭhāpya bodhayitvā prayatnataḥ // BuSto_26.33 //
svayaṃ prajñāvrate sthitvā parāṃścāpi niyojayet /
sarvān bodhau pratiṣṭhāpya prajñāpāraṃgato bhavet // BuSto_26.34 //
etatpuṇyavipākaiśca samupāyavrataṃ caret /
sarvaduṣṭān vinirjitya saddharmakuśalī sudhīḥ // BuSto_26.35 //
samupāyavidhānena sattvān bodhau niyojayet /
tato dūraṅgamāṃ prāpto vaśavartīśvaro bhavet // BuSto_26.36 //
tatrasthaḥ pālayetsattvānabhisamayabodhanaiḥ /
bodhisattvaniyāmeṣu pratiṣṭhāya prabodhayet // BuSto_26.37 //
tatropāye svayaṃ sthitvā parāṃścāpi niyojayet /
sarvān bodhau pratiṣṭhāpya upāyapārago bhavet // BuSto_26.38 //
etatpuṇyānubhāvaśca supraṇidhīnupāśrayet /
mithyādṛṣṭiṃ vinirjitya samyagdṛṣṭiḥ kṛto budhaiḥ // BuSto_26.39 //
supratiṣṭhitacittena samyagbodhau pratiṣṭhitaḥ /
tataścāpyacalāṃ prāpto buddhayā sāhasrikādhipaḥ // BuSto_26.40 //
tatrasthaḥ pālayetsattvān tripānaṃ saṃpibet śanaiḥ /
lokadhātau parijñāne pratiṣṭhāpya prabodhayet // BuSto_26.41 //
supraṇidhau svayaṃ sthitvā parāṃścāpi niyojayen /
sarvān bodhau pratiṣṭhāpya prāṇiṣu pārago bhavet // BuSto_26.42 //
etatpuṇyānusāraiśca balavratamupāśrayet /
sarvaduṣṭān vinirjitya sambodhikṛtaniścayaḥ // BuSto_26.43 //
samyagyatnasamutsāhaiḥ sarvatīrthyān vinirjayet /
tataḥ sādhumatīṃ prāpto mahābrahmā bhavet kṛtī // BuSto_26.44 //
tatrasthaḥ pālayan sattvān buddhayānopadeśanaiḥ /
sattvāsamaparijñāne samyagbodhau prabodhayet // BuSto_26.45 //
svayaṃ bale pratiṣṭhitvā parāṃścāpi niyojayet /
sarvān bodhau pratiṣṭhāpya balapāraṃgato bhavet // BuSto_26.46 //
etatpuṇyavipākaiśca jñānavratamupāśrayet /
caturmārān vinirjitya bodhisattvaguṇākaraḥ // BuSto_26.47 //
samyagjñānaṃ samādhāya saddharmakuśalo bhavet /
dharmameghāṃ tataḥ prāpto maheśvaro bhavet kṛtī // BuSto_26.48 //
tatrasthaḥ pālayan sarvān sarvākārānubodhanaiḥ /
sarvākāravare jñāne pratiṣṭhāpya prabodhayet // BuSto_26.49 //
svayaṃ jñāne pratiṣṭhitvā parāṃścāpi niyojayet /
sarvān bodhau pratiṣṭhāpya jñānapāraṃgato bhavet // BuSto_26.50 //
etatpuṇyānubhāvaiśca daśabhūmīśvaro jinaḥ /
sarvākāraguṇādhāraḥ sarvajño dharmalābhavit // BuSto_26.51 //
iti matvā bhuvabhiśca sambuddhapadalabdhaye /
daśapāramitārūpe caritavyaṃ samāhitaiḥ // BuSto_26.52 //
tathā bodhiṃ śivāṃ prāpya caturmārān vinirjayet /
sarvān bodhau pratiṣṭhāpya nirvṛtiṃ samavāpsyatha // BuSto_26.53 //
etajjñātvā paricchāyāṃ caradhvaṃ bodhiśāsane /
nirvidhnaṃ bodhimāsādya labhadhvaṃ saugataṃ padam // BuSto_26.54 //

etāstā khalvāha jinaputro daśabodhisattvabhūmayaḥ samāsato nirdiṣṭāḥ sarvākāravaropetāḥ sarvajñānānugatā draṣṭavyāḥ / tasyāṃ velāyāmayaṃ trisāhasralokadhātuṣaḍvikāraṃ prākampata vividhāni ca puṇyāni viyatto nyapatan / divyamānuṣakāṇi ca bhūtāni saṃpravāditānyabhūvan, anumodanāṃśagena ca yāvadakaniṣṭhabhuvanaṃ vijñaptamabhūt //

śrībodhisattvacaryāprasthānād daśabhūmīśvaro nāma mahāyānasūtraratnarājastotraṃ samāptam //

___________________________________________________________________________

Digital Sanskrit Buddhist Canon, Stotra section, text no. 27:


Dharmadhātunāmastavaḥ

vaṃ kāraṃ vajrasattvaṃ ca vajrāsanasadāsthitam /
vāruṇamaṇḍalavyāpi vairocana namo 'stu te // BuSto_27.1 //
akāramādisvabhāvamākāśe vyāpitaṃ tathā /
arkanīlasamasteja akṣobhyaśrī namo 'stu te // BuSto_27.2 //
rakāraṃ lakṣmīsvabhāvaṃ nānāratnamanekadhā
raṃ vyāpitaṃ ca pṛthvīṃ ratnasaṃbhava namo 'stu te // BuSto_27.3 //
akāramasthiraṃ bhāvaṃ padmanāgasamaprabham /
agnitejaḥsamādhisthaṃ amitābha namo 'stu te // BuSto_27.4 //
akāraṃ tatsvabhāvaṃ ca gandhavāhasamaprabham /
akāraviśvavajraṃ ca amodhasiddhi namo 'stu te // BuSto_27.5 //
dhakāraṃ dharmasvabhāvaṃ dharmasaṃghasvarūpakam /
dhātvaṣṭakaṃ kīrtitaṃ ca dharmadhātu namo 'stu te // BuSto_27.6 //
sakāraṃ sarvasampattiḥ sarvamaṅgalamarthanam /
sarvasiddhistvamevātha siddhivajra namo 'stu te // BuSto_27.7 //

śrī dharmadhātunāmastavaḥ samāptaḥ //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 28:


Dharmadhātuvāgīśvaramaṇḍalastotram

mañjuśriyaṃ mahāvīraṃ sarvamāravināśanam /
sarvasiddhīśvaraṃ nāthaṃ vāgīśvaraṃ namāmyaham // BuSto_28.1 //
mañjughoṣaṃ mahāvīraṃ sarvamāravināśanam /
sarvākārapradātāraṃ dharmadhātuṃ namāmyaham // BuSto_28.2 //
mahoṣṇīṣaṃ sitacchatraṃ tejorāśiṃ jayoditam /
vikiraṇodgataṃ caiva mahogratejasaṃ name // BuSto_28.3 //
akṣobhyaṃ ca mahābodhiṃ vajrasattvaṃ namāmyaham /
vajrarājaṃ vajrarāgaṃ vajrasādhuṃ namāmyaham // BuSto_28.4 //
śrīratnasambhavaṃ nāthaṃ vajraratnaṃ namāmyaham /
vajrasūryaṃ vajraketuṃ vajrahāsaṃ name sadā // BuSto_28.5 //
amitābhaṃ mahārājaṃ vajradharmaṃ namāmyaham /
vajratīkṣṇaṃ mahāketuṃ vajrabhāṣaṃ name name // BuSto_28.6 //
amoghasiddhiṃ siddheśaṃ vajrakarma namāmyaham /
vajrarakṣaṃ vajrayakṣaṃ vajrasandhiṃ name sadā // BuSto_28.7 //
locanākhyāṃ mahādevīṃ pāṇḍarākhyāṃ namāmyaham /
māmakīṃ caiva devīṃ tāṃ tārādevīṃ name name // BuSto_28.8 //
vajrāṅkuśaṃ mahāvīraṃ vajrapāśaṃ mahatprabham /
vajrasphoṭaḥ mahānāthaṃ vajrāveśaṃ name name // BuSto_28.9 //
adhimuktīśvarīṃ bhūmiṃ pramuditāṃ namāmyaham /
vimalākhyāṃ mahābhūmiṃ prabhākarīṃ name name // BuSto_28.10 //
arciṣmatīṃ sudurjayāṃ cābhimukhīṃ namāmyaham /
dūraṅgamāmacalākhyāṃ sādhumatīśvarīṃ name // BuSto_28.11 //
dharmameghāṃ mahāmeghāṃ samatākhyāṃ prabhāṃ name /
ratnapāramitāṃ devīṃ dānapāramitāṃ name // BuSto_28.12 //
śīlapāramitāṃ devīṃ kṣāntipāramitāṃ name /
vīryapāramitāṃ devīṃ dhyānapāramitāṃ śraye // BuSto_28.13 //
prajñāpāramitāṃ devīm upāyākhyaṃ namāmyaham /
praṇidhānabalaṃ caiva jñānapāramitāṃ sadā // BuSto_28.14 //
karmapāramitāṃ devīṃ namāmi satataṃ tathā /
āyuścittapariṣkāraṃ karmopapattikāṃ name // BuSto_28.15 //
ṛddhyākhyāmadhimuktiṃ ca praṇidhānāṃ namāmyaham /
jñānākhyavaśitāṃ devīṃ dharmākhyavaśitāṃ name // BuSto_28.16 //
tathatāṃ ca mahādevīṃ buddhabodhiṃ namāmyaham /
vasumatīṃ mahālakṣmīṃ ratnajvālāṃ name name // BuSto_28.17 //
uṣṇīṣavijayāṃ devīṃ mārīcīṃ parṇaśābarīm /
jāṅguliṃ dhāraṇīṃ vande anantamukhadhāraṇīm // BuSto_28.18 //
cundāṃ prajñāṃ ca padmāṃ ca sarvāvaraṇaśodhanīm /
akṣayajñānakāraṇḍaṃ dharmakāyavatīṃ name // BuSto_28.19 //
dharmapratividaṃ devamarthaṃ ca pratisaṃvidam /
niruktisaṃvidaṃ devaṃ pratibhānākhyasaṃvidam // BuSto_28.20 //
vajralāsyāṃ vajramālāṃ vajragītāṃ name sadā /
vajranṛtyāṃ mahādevīṃ namāmi satataṃ mudā // BuSto_28.21 //
samantabhadraṃ bodhīśamakṣayatāṃ matiṃ name /
kṣitigarbhaṃ khagarbhaṃ ca bodhisattvaṃ namāmyaham // BuSto_28.22 //
gagaṇagañjanātheśaṃ ratnapāṇiṃ name name /
sāgaramatiṃ bodhīśaṃ vajragarbhaṃ namāmyaham // BuSto_28.23 //
lokeśvaraṃ mahāsatvaṃ sthānaprāptaṃ namāmyaham /
candraprabhaṃ mahātejaṃ vande 'haṃ jālinīprabham // BuSto_28.24 //
amitaprabhabodhośaṃ śrīpatiṃ bhānukūṭakam /
sarvaśokatamodghāṭaviṣkambhinaṃ namāmyaham // BuSto_28.25 //
yamāntakaṃ mahāvīraṃ prajñāntakaṃ name name /
padmāntakaṃ mahāvīraṃ vighnāntakaṃ namāmyaham // BuSto_28.26 //
trailokyavijayaṃ vīraṃ vajrajvālāṃ namāmyaham /
herukaṃ vajravīreśaṃ parameśaṃ namāmyaham // BuSto_28.27 //
cakravarttīśvaraṃ vande sumbharājaṃ namāmyaham /
puṣpāṃ dhūpāṃ mahādīpāṃ gandhāṃ devīṃ namāmyaham // BuSto_28.28 //
vajrarūpāṃ vajraśabdāṃ rasavajrāṃ namāmyaham /
vajrasparśāṃ mahādevīṃ viśvavarṇāṃ name sadā // BuSto_28.29 //
indrayamajaleśāṃśca kuberamīśvaraṃ namaḥ /
agniṃ nairṛtyanāthaṃ ca vāyurājaṃ namāmyaham // BuSto_28.30 //
brahmāṇaṃ viṣṇudevaṃ ca maheśvaraṃ kumārakam /
brahmāṇīṃ ca mahādevīṃ rudrāṇīṃ vaiṣṇavīṃ name // BuSto_28.31 //
kaumārīṃ raktavarṇāṃ ca mahendrāṇīṃ namāmyaham /
vārāhīṃ kālikāṃ caṇḍīṃ bhṛṅgiṇaṃ gaṇanāyakam // BuSto_28.32 //
mahākālaṃ mahābhīmaṃ nandikeśaṃ raviṃ name /
candraṃ bhaumaṃ budhaṃ vande guruṃ śukraṃ śanaiścaram // BuSto_28.33 //
rāhuṃ ketuṃ balabhadraṃ jayakaraṃ name sadā /
madhukaraṃ vasantaṃ ca anantaṃ vāsukiṃ name // BuSto_28.34 //
takṣaṃ karkoṭakaṃ padmaṃ mahāpadmaṃ namāmyaham /
śaṅkhapālaṃ ca kulikaṃ vemacitraṃ valiṃ name // BuSto_28.35 //
prahlādaṃ ca mahādaityaṃ vairocanaṃ name sadā /
guruḍendra sumbharājaṃ paṃcaśikhaṃ namāmyaham // BuSto_28.36 //
sarvārthasiddhiṃ vighneśaṃ pūrṇabhadraṃ namāmyaham /
maṇibhadraṃ mahāyakṣaṃ dhanadaṃ ca maheśvaram // BuSto_28.37 //
vaiśravaṇaṃ mahāvīraṃ civikuṇḍalinaṃ namāmyaham /
kelimāliṃ sukhendraṃ ca calendraṃ ca namāmyaham // BuSto_28.38 //
hāratīṃ yakṣiṇīṃ devīṃ bahuputravatīṃ name /
aśvinīṃ bharaṇīṃ tārāṃ kṛttikāṃ rohaṇīṃ tathā // BuSto_28.39 //
mṛgaśīrṣāṃ tathaivārdrāṃ punarvasuṃ namāmyaham /
puṣyamāśleṣakātārāṃ maghāṃ ca pūrvāphālgunīm // BuSto_28.40 //
uttarāphālgunīṃ hastaṃ citrāṃ svātiṃ viśākhakām /
anurādhāṃ tathā jyeṣṭhāṃ mūlatārāṃ namāmyaham // BuSto_28.41 //
pūrvāṣāḍhottarāṣāḍhāṃ śravaṇāṃ ca namāmyaham /
dhaniṣṭhāṃ śatabhiṣāṃ ca pūrvottarābhādrapadām // BuSto_28.42 //
revatīṃ ca mahātārām abhijitaṃ namāmyaham /
vajrāṅkuśaṃ mahāvīraṃ vajrapāśaṃ namāmyaham // BuSto_28.43 //
vajrasphoṭaṃ mahābhīmaṃ vajrāṃśaṃ vai name name /
vāgīśvaraṃ mahābodhiṃ sarvavighnavināśakam // BuSto_28.44 //
sarvajñaṃ jñānadātāraṃ dharmadhātuṃ namāmyaham /
mañjuśriyaṃ mahājñānaṃ sarvavidyāpradeśvaram /
sarvākārasvarūpaṃ ca vādirājaṃ namāmyaham // BuSto_28.45 //

śrī dharmadhātuvāgīśvaramaṇḍalastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 29:


Gaṇḍīstavaḥ

ācārya-āryadevakṛtaḥ

āpātālāntadevāḥ suranaragarūḍā daityagandharvayakṣāḥ
siddhā vidyādharādyā jaladhitaṭagatā nāgasattvāḥ samagrāḥ /
gaṇḍīśabdaṃ samantād rabhasitamanasaḥ svāsane 'smin prasannāḥ
śrotuṃ[sādho]radhīrā vimalaguṇagaṇasyāsya trailokyabandhoḥ // BuSto_29.1 //
līlāvāsitacāmaraiścaladaho kāñcīprapañcālasat
prāñcatkāñcanakiṅkiṇībhiraraṇat svāsīvahaṃsasvanāḥ /
tāruṇyāmalanīlanīrajadala śyāmāṅkamārāṅganā-
ścakrūryasya na mānasasya vikṛtiṃ buddhāya tasmai namaḥ // BuSto_29.2 //
yeṣāmasti prasādo bhagavati sugate mārabhidyogayukte
ye vā sadyaḥ prasannāḥ sugatasutakṛte svasti yeṣāṃ ca bhaktiḥ /
gaṇḍīmāhatya cāsmin jagati śubhakarāṃ śākyasiṃhasya śāstuḥ
kṛtvā śuddhāntasaṃsthāṃ suvihitamanasaḥ śrotumāyānti sarve // BuSto_29.3 //
buddhaṃ trailokyanāthaṃ suranaranamitaṃ pārasaṃsāratīraṃ
dhīraṃ gambhīravantaṃ sakalaguṇanidhiṃ dharmarājyābhiṣiktam /
tṛṣṇāmārāntakāraṃ kalikaluṣaharaṃ kāmalobhāntavantaṃ
taṃ vande śākyasiṃhaṃ praṇamitaśirasā sarvakālaṃ namāmi // BuSto_29.4 //
ṛmpaṃ ṛmpaṃ ṛṛmpaṃ ṭama ṭama ṭaṭamaṃ tundatundaṃ tutundaṃ
saṃ saṃ saṃ saṃ saṃ saṃ saṃ samasamamasamaṃ durma durma drudurmam /
nāgirnāgirnanāgistakhitakhitakhitastatyajurye raṇe vai
kaiḥ kaiḥ kaiḥ kaiśca kaiḥ kairjagati bhayaharā kīrtyate dharmagaṇḍī // BuSto_29.5 //
kuruta kuruta śrīpaṃ dhyānasannāhamagnaṃ
grasati na khalu yāvad durnivāraḥ kṛtāntaḥ /
iti vadati janaughe bodhitā bhikṣusaṅghāḥ
kṣapitaduritapakṣākīrṇaniḥśeṣadoṣāḥ // BuSto_29.6 //
yasminnabhyudite 'khilaṃ tribhuvanaṃ yātyastamastaṅgate
yena jñānagabhastihastavisarairhastaṃ yatastanyate /
saddharmāmalamaṇḍalo daśabalaḥ saṃsārarātryantakaḥ
pāyādvai munibhāskaraḥ suragaṇān buddhaḥ prajābāndhavaḥ // BuSto_29.7 //
cittaṃ yena jitaṃ gajendracapalaṃ jñānākṣarairnāṅkuśai-
rnaṣṭaṃ rāgatamo 'ndhakārapaṭalaṃ jñānāgninā nāgninā /
dhvastaṃ mārabalaṃ praśāntamatinā kṣāntyāyudhairnāyudhai-
staṃ vande praṇatārtināśanapaṭuṃ buddhaṃ prabuddhaṃ munim // BuSto_29.8 //
tīrthyānāmāśu sainyaṃ jhaṭiti vighaṭayan nākaniṣṭhapratiṣṭhaṃ
bhūyiṣṭhābhiḥ prabhābhirbhuvanamavataraṃstrāsayan bhāsurābhiḥ /
lakṣmīḥ pātālamūle sthitakanakamahāgarbhasiṃhāsanasthā
gītajyotiḥ svayaṃ vo diśatu daśabalo darśitaprātihāryaḥ // BuSto_29.9 //
pādāṅguṣṭhe niviṣṭāṃ kṣipati pṛthuśilādyaiḥ sa rājātigurvī
cograṃ grīṣmapratāpapraśamamupagato valgunā mantrapūtām /
tāmeva trāsyamāno vighaṭayati sukhaṃ śvāsaniḥśvāsavātān
lokaṃ siddhāḥ praṇemuḥ sa diśatu bhagavān sampadaṃ sarvadarśī // BuSto_29.10 //
bhagnā mārādirūpāḥ pralayabhayakarā baddhasannaddhakakṣā
nānā tīkṣṇāgrahastāḥ karituragamukhāḥ siṃhanādaṃ nadantaḥ /
buddhatvaṃ yena nītāḥ kuvalayadaladṛśā[prekṣitā] bhikṣusaṅghāḥ
dharmaṃ kāntaṃ[nitānta]maghadalanapaṭuṃ tīrthikāṇāṃ śṛṇudhvam // BuSto_29.11 //
cittaṃ yasyāṅganāyā ratitaraladṛśā 'pāṅgabhaṅgaiḥ subhaṅgaiḥ
kṣobhaṃ naivāśu nītaṃ kucakalaśabharairhāralīḍhaiḥ sulīḍhaiḥ /
tasyaiṣā dharmagaṇḍī madhurakalaravaṃ rāvate bhikṣusaṅghaṃ
dharmaṃ kāntaṃ tadīyaṃ paramabhayakaraṃ tīrthikāṇāṃ śṛṇudhvam // BuSto_29.12 //
yaḥ śrīmān dharmacakre pramuditamanasā dharmaratnaikamauli-
rbhūyāṃsaṃ pūrṇadehaṃ vikasitavadanaṃ dharmaratnodagirantam /
siṃhākrāntāsanasthaḥ kanakagirinibho dharmanādaṃ nadantaṃ
tasyeyaṃ dharmagaṇḍī praṇadati satataṃ saṃśṛṇudhvaṃ jinasya // BuSto_29.13 //
mā mā mā mīyakaṇṭhairḍimaḍimagagatā gāgagāgairgalantaiḥ
nā nā nā nopanītaṃ nanu nanu nanu mā dhuryamādhuryakāntaiḥ /
gītaiḥ kāmāṅganānāṃ pracalitamabhavad yasya ceto na śarmi
tasyaiṣā dharmaketoḥ paṭupaṭaharavā rāraṭītyugragaṇḍī // BuSto_29.14 //
kiṃ saṃvartapradattaprasavavanacarā dīrghasaṃrambhanādāḥ
kiṃ vā nirvāṭaghātaḥ kimuta bhagavatī hukṛtirvajrapāṇeḥ /
tatsarvaṃ vai janānāṃ pravacanamatayo draṣṭumantaḥpravṛttā
buddhasyodāramūrtestridaśabhayakaro gaṇḍivādaḥ sa eṣaḥ // BuSto_29.15 //
ūrjāsaṃghātimārā vikṛtanakhamukhā raudrasiṃha[sva]rūpāḥ
pātāle ratnadīpe prakaṭamaṇigaṇāḥ śabditāḥ parvatendrāḥ /
devendrairmauliratnaiḥ praṇamitacaraṇasyāsya viśvaikabandho
rautyeṣā hanyamānā yatiṣu śubhavidaḥ śākyasiṃhasya gaṇḍī // BuSto_29.16 //
kīrtirnātha pramathakamanaṅgo 'stu vā tattvadīyā
dīnānāthoddharaṇa purato gīyate māraśatroḥ /
khindaṃ khindaṃ khikhindaṃ khuda khuda sukhadaṃ dattake dattutundaṃ
tundaṃ tundaṃ tutundaṃ dhvanipaṭupaṭahaiḥ siddhagandharvanāgaiḥ // BuSto_29.17 //
mārairnānāprakārairvikṛtaśatamukhairbhūrivaktrairjvaladbhi-
rbhīmairaṭṭāṭṭahāsaiḥ palalakavalitaiḥ siṃhanādaṃ nadadbhiḥ /
kālākārairanekairgahanabhayakaraiḥ sarvato bhīṣayadbhi-
rvyāptaṃ ceto na yasya kṣaṇamapi niyataṃ mārabhaṅgaḥ sa vo 'vyāt // BuSto_29.18 //
rājā niṣkaṇṭarājyo bhavatu vasumatī sarvasasyābhipurṇā
kāle varṣantu meghā vyapagatavipadaḥ santu lokāḥ samastāḥ /
vīhāre karmapūrṇaṃ yadakhilanṛṇāṃ sarvavidhnopaśānti-
ranyonyaprītibhāvād bhavatu sukhamayo vītarāgāryasaṅghaḥ // BuSto_29.19 //
śāstuḥ saddharmaratnaṃ sugatavarasutān prerayantī viśuddhayed
rāgadveṣairvimūḍhān viṣamapathagatān rāvayantī jayantī /
sattvānuttārayantī praśamaśaraśatairvidyamānārthavantaṃ
śāstuḥ saṃprītihāryaṃ vividhavararutaiḥ śāntikārī janasya // BuSto_29.20 //
spheṭantaṃ vāranāryā vikaṭagaṇaghaṭāṭṭāṭṭahāsaṃ nadantaṃ
khelantaṃ visphurantaṃ jvaladanalaśikhākāntalīlāṃ dadantam /
bhantaṃ premaprakāmaṃ sphuṭaduruvacasaṃ kāmadhātvīśvaratvaṃ
taṃ vande vandanīyaṃ sakalabhayaharaṃ buddhavīraṃ suvīram // BuSto_29.21 //
saṃpanne 'ṅguṣṭhapadme jhaṭiti hṛdi tathā kaṇṭha evopakaṇṭhe
ḍhakkāsaṃkāśatālaiḥkalapaṭupaṭahaiḥ śaṅkhanirghoṣighoṣaiḥ /
hā hā huṃ hūṃ kṛtā ye jhaṭiti kaṭakaṭairbhīmanādānumodaiḥ
kṣudraṃ ceto na caitat suravarajayino yasya tasmai namo 'stu // BuSto_29.22 //
garjantaṃ vāgviśeṣaṃ prakaṭapaṭuravairdivyagāndharvaśabdai-
rnānānāgendrayakṣaiḥ stuticaṭulaśataiḥ pūjyamānā mahadbhiḥ /
sāṃkhye māheśvarīyānasuragurutam.................................
.............................mārabhantī karakamalagatā śāntimārāraṭīti // BuSto_29.23 //
dattvā sarvasvadānī kratukanakamayaṃ vārāṇānāṃ śataṃ vā
rājyaṃ putraṃ kalatraṃ svatanumapi śiraścakṣuṣāṃ vā sahasram /
yenā...........................bhirapi śatairvatsarāṇāṃ vyayatvāt
samyaksambodhiragrā sa jayati sugataḥ śāntaye sajjanānām // BuSto_29.24 //
nānārūpavirūpadṛśyavikṛterbhūyo grased bhūtibhi-
rbodhairyoṣiti rodhanaprajanitajyotirjvala[dbandha]naiḥ /
mārasyānucarairna yasya sudhiyaḥ kiñcinmanaḥ kampitaṃ
nṛtyairvā sugatasya mārajayino gaṇḍī raṇatyadbhūtam // BuSto_29.25 //
yasyā nādaṃ niśamya śravaṇasukhakaraṃ yānti tṛptiṃ samantāt
pretā bhūmīmukhādyāḥ pṛthutaravapuṣaḥ kṣutpipāsābhibhūtāḥ /
samyagabhaktyā prasannaiḥ suranaravapuṣaiḥ śrūyate cāturairyā
sā gaṇḍī pātu viśvaṃ daśabalabalinastasya mānā manojñā // BuSto_29.26 //
nānāvādyakarīndravājimahiṣavyāghrādiśabdairyutaṃ
cañcatkuntasubāṇatomaragadācakrādiśastrodyatam /
bhagnaṃ sainyamanena yodhasahitaṃ mārasya yena kṣaṇāt
tasyeyaṃ karuṇānidherbhagavataḥ pāyājjagad gaṇḍikā // BuSto_29.27 //
dharme saṃrambhacittāḥ prabhavahatavidhiḥ pāpataḥ sarvadaiva
dāne śīle kṣamāyāṃ paṭhati sakaruṇe sajjanāḥ saṃyatāḥ syuḥ /
ityevaṃ sarvasattvān sumadhuraraṇitairbodhayantī viśuddhā
tannaḥ puṇyairvacobhistrijagati sakalaṃ buddhavīrasya gaṇḍī // BuSto_29.28 //
śṛṇvantī sāvadhānā praśamatataśarābhyāsanairnaiva śabdaṃ
sendrādānandavajrī svabhuvananṛpatestuṅgaveleva devān /
vandībhūtān munīndrān pravacanapaṭutākārasaṃrambhaśabdai-
ryā gaṇḍī daṇḍaghātakramamanuraṇanād dundubhīvad dhunoti // BuSto_29.29 //
huṃkārī padmayonistripuravijayino vallabhaḥ śūlapāṇi-
rviṣṇuryad vajrapāṇiḥ surapatirasuradhvaṃsanaścakrapāṇiḥ /
ye vā cānye stuvanti pramatanijarave kṣobhabhāve kimāste
sarve tasyāṅaghrimūle vinayamupagatā geyamantraṃ stuvāmi // BuSto_29.30 //
ajñān sarvajñanāthān munipadasahitān bhrāmayantī trilokaṃ
mārāṃścānyaprakārairvividhabhayakarān trāsayantī samastān /
pāpān protsārayantī viṣayaratidhiyaḥ paṇḍitān bodhayantī
proccaiḥ saṃruddhabodhyān pravadati bhuvane śākyasiṃhasya gaṇḍī // BuSto_29.31 //
vyāghrayai dattvā svadehaṃ guṇaśatanivahaṃ puṇyasambhāralabdhaṃ
buddhatvaṃ yaḥ prayātaḥ pratihatadurito manmathonmādanārthī /
śāstā yaścādvitīyo bhavabhayabhiduro bhinnapāpābhisandhi-
stasyeyaṃ vai vicitrā stanati bhagavataḥ śākyasiṃhasya gaṇḍī // BuSto_29.32 //
māyādevyāśca kukṣau janitajinavaraḥ śākyasiṃho munīndro
bhūmni prāyāttu madhye pravarasumuninā lokavṛkṣasya mūle /
devendrabrahmarudrāsuranaravibudhaiḥ snāpito yaḥ sa deva-
staṃ vande bhaktiratnaiḥ śaśadharakiraṇākṣodidehaṃ munīndram // BuSto_29.33 //
mārairnānāprakārairasiparaśudhanurbāṇahastairjvaladbhi-
rbhīmāsyairduṣṭadaṃṣṭrairgajabhujagamukhaiḥ siṃhavaktraiḥ śvavaktraiḥ /
pratyañcenonamasya kṣaṇamapi śamitastasya buddhasya pādau
gantuṃ loko 'pi sarvo dhruvamiti gatabhīścaiṣu gaṇḍī ninādyā // BuSto_29.34 //

śrī gaṇḍīstavaḥ samāptaḥ /
kṛtiriyam ācārya-āryadevapādānām //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 30:


Gaṇeśastotram

kharvaṃ sthūlataraṃ gajendravadanaṃ lambodaraṃ sundaraṃ
vidhneśaṃ madhugandhalubdhamadhupavyālolagaṇḍasthalam /
dantodghāṭavidāritāhitajanaṃ sindūraśobhākaraṃ
vande śailasutāsutaṃ gaṇapatiṃ siddhipradaṃ kāmadam // BuSto_30.1 //
herambaḥ paramo devaḥ kāryasiddhividhāyakaḥ /
saibhāgyarupasampannāṃ dehi me sukhasampadam // BuSto_30.2 //
ekadantaṃ mahākāyaṃ lambodaraṃ gajānanam /
sarvasiddhipradātāraṃ gaṅgāputraṃ namāmyaham // BuSto_30.3 //
vande taṃ gaṇanāthamāryamanaghaṃ dāridrayadāvānalaṃ
śuṇḍādaṇḍavidhūyamānaśamalaṃ saṃsārasindhostarim /
yaṃ natvā surakoṭayaḥ prabhuvaraṃ siddhiṃ labhante parāṃ
sindūrārūṇavigrahaṃ paripataddānāmbudhārāhṛtam // BuSto_30.4 //
uccairbrahmāṇḍakhaṇḍadvitayasahacaraṃ kumbhayugmaṃ dadhānaḥ
preṣannāgāripakṣapratibhaṭavikaṭaśrotratālābhirāmaḥ /
devaḥ śambhorapatyaṃ bhujagapatitanusparddhivardhiṣṇuhasta-
strailokyāścaryamūrtirjayati trijagatāmīśvaraḥ kuñjarāsyaḥ // BuSto_30.5 //
gaṇapatiśca herambo vidhnarājo vināyakaḥ /
devīputro mahātejā mahābalaparākramaḥ // BuSto_30.6 //
mahodaro mahākāyaścaikadanto gajānanaḥ /
śvetavastro mahādīptastrinetro gaṇanāyakaḥ // BuSto_30.7 //
akṣamālāṃ ca dantaṃ ca gṛhṇan vai dakṣiṇe kare /
paraśuṃ modakapātraṃ ca vāmahaste vidhārayan // BuSto_30.8 //
nānāpuṣparato devo nānāgandhānulepanaḥ /
nāgayajñopavītāṅgo nānāvidhnavināśanaḥ // BuSto_30.9 //
devāsuramanuṣyāṇāṃ siddhagandharvavanditam /
trailokyavidhnahartāramākhvārūḍhaṃ namāmyaham // BuSto_30.10 //
sumukhaścaikadantaśca kapilo gajakarṇakaḥ /
lambodaraśca vikaṭo vidhnarājo vināyakaḥ // BuSto_30.11 //
dhūmraketurgaṇādhyakṣo bhālacandro gajānanaḥ /
vakratuṇḍaḥ śūrpakarṇo herambaḥ skandapūrvajaḥ // BuSto_30.12 //
ṣoḍaśaitāni nāmāni yaḥ paṭhecchuṇuyādapi /
vidyārambhe vivāhe ca praveśe nirgame tathā // BuSto_30.13 //
saṃgrāme saṃkaṭe caiva vidhnastasya na jāyate /
vidhnavallīkuṭhārāya gaṇādhipataye namaḥ // BuSto_30.14 //

śrīgaṇeśastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 31:


Guhyeśvarīstotram

bhagavati bahurūpe nirvikāre nirañje
nimitanikhilarūpe niścayātītarūpe /
akhilanigamapāre nityanityasvabhāve
caraṇakamalayugmaṃ naumi devi tvadīyam // BuSto_31.1 //
hasitamukhaśaśāṅkaṃ jyotsnayā rātribhūtaṃ
daśaśatakiraṇodyadvaktramādhyandinaṃ te /
aruṇavadanaśobhā audayī cāstakāle
caraṇakamalayugmaṃ naumi devi tvadīyam // BuSto_31.2 //
galajaṭharapadeṣu svargamartyāhilokāḥ
sakalabhagaṇadantā romarājī drumāste /
giraya iva nitambā raktaśuklāḥ samudrāś
caraṇakamalayugmaṃ naumi devi tvadīyam // BuSto_31.3 //
pavanadahanavegāḥ śvāsapraśvāsa eva
pralayaprabhavakālo mīlanonmīlanābhyām /
dvidaśatapanabhūtā bhīmavaktrāstvadīyāś
caraṇakamalayugmaṃ naumi devi tvadīyam // BuSto_31.4 //
anupamatanudehaṃ vyāpyamānaṃ samantān
nikhilanigamasāraṃ darśayan devi divyam /
tribhuvanamakhilaṃ te darśitumeti buddhiś
caraṇakamalayugmaṃ naumi devi tvadīyam // BuSto_31.5 //
vidhimukhavibudhāste kiṃkarāḥ pādasaṃsthā
mukuṭavidhṛtabuddhe sarvamārgā hi śuddhe /
kimu tava mahimānaṃ varṇaye guhyadevi
caraṇakamalayugmaṃ naumi devi tvadīyam // BuSto_31.6 //
anupaṭhati samāptau pūjane bhaktimān yo
nutimati vitagoti spaṣṭamevāsya buddhiḥ /
sakalajanajananyā bhaktisampattimuccaiḥ
karatalavaśagāstāḥ siddhipuṣṭayau labhante // BuSto_31.7 //
śrī svayaṃbhūpurāṇoddhṛtaṃ mañjunāthakṛtaṃ

guhyeśvarīstotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 32:


Gururatnatrayastotram

om namoratnatrayāya

tṛṣṇājihvamasadvikalpaśirasaṃ pradveṣacañcatphalaṃ
kāmakrodhavitarkadarśanamatho rāgapracaṇḍekṣaṇam /
mohāsyaṃ svaśarīrakoṭiśatacintātigaṃ dāruṇaṃ
prajñāmantrabalena yaḥ śamitavān buddhāya tasmai namaḥ // BuSto_32.1 //
buddhaṃ prabuddhaṃ varadharmarājaṃ śāntaṃ viśuddhaṃ samakīrtidaṃ taṃ /
guṇākaraṃ sattvamunīndrarājaṃ śrīmanmahābodhimahaṃ namāmi // BuSto_32.2 //

iti buddharatnastotram /

yo jātyādikaduḥkhataptamahasāṃ cakṣuḥ satāṃ prāṇināṃ
yastraidhātukapañjarādaharahaḥ sattvān samākarṣati /
atrāṇaṃ ca jagatsamuddharati yaḥ saṃkleśaduḥkhārṇavāt
saṃbuddhāṃśca punaścyutācca mahate dharmāya tasmai namaḥ // BuSto_32.3 //
yā sarvajñatayā nayatyupaśamaṃ śāntaiṣiṇaḥ śrāvakān
yā mārgajñatayā jagaddhitakṛtā lokārthasampādikā /
sarvākāramidaṃ vadanti munayo viśvasya yā saṃgatā
tasyai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ // BuSto_32.4 //

itidharmaratnastotram /

catvāraḥ pratyutpannagā bhavasukhe susvādavidveṣiṇa-
ścatvāraśca phale sthitāḥ śamaratāḥ śāntā mahāyoginaḥ /
ityaṣṭau varapuṃgalā bhagavatā yasmin gaṇe vyākṛtāḥ
prajñāśīlasamādhitaptavapuṣā saṃghāya tasmai namaḥ // BuSto_32.5 //
buddhaṃ namāmi satataṃ varapadmapāṇiṃ
maitryātmakaṃ gaganagaṃjasamantabhadram /
yakṣādhipaṃ parihitoddhṛtamañjughoṣaṃ
viṣkambhiṇaṃ kṣitigarbhaṃ praṇamāmi bhaktyā // BuSto_32.6 //

iti saṃgharatnastotram /

gururbuddho gururdharmo guruḥ saṃghastathaiva ca /
gururvajradharaḥ śrīmān tasmai śrīgurave namaḥ // BuSto_32.7 //

śrī gururatnatrayastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 33:


Hāratīstotram

śrī hāratīdevyaiḥ namaḥ

kundaprasūnasadṛśīṃ rucirāṅgarāgāṃ nānāvibhūṣaṇavibhūṣitavajradehām /
savyena hastakamalena bhayārtihantrīṃ yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā // BuSto_33.1 //
āliṅgitāṃ nijamasavyabhujena putrān
netraistribhiśca pariśobhitacārudehām /
nānāvidhairmaṇigaṇai racitaṃ kirīṭaṃ
yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā // BuSto_33.2 //
tāṃ vahnimaṇḍalagatāṃ vasupatrapadme
śrīratnapīṭha uparisthitapādapadmām /
yakṣādibhiḥ parivṛtāṃ lalitāsanasthāṃ
yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā // BuSto_33.3 //
lokatrayārtiśamanīṃ śiśujīvadātrīṃ
śrīhāratīṃ karuṇayā nijabhaktadakṣām /
duḥkhāpahāṃ janamanoharabhogabhājāṃ
yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā // BuSto_33.4 //
saṃtrāsinīṃ piśunavṛttivatāṃ janānāṃ
visphoṭakādirujarāśivināśakartrīm /
bhakteṣu dhātṛsadṛśīṃ ca suśītalāṅgīṃ
yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā // BuSto_33.5 //
buddhānuśāsanaratāmatisūkṣmarūpāṃ
lokatrayārcitapadāṃ karuṇārcibhūtām /
gandharvakinnaragaṇaiḥ parisevyamānāṃ
yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā // BuSto_33.6 //
keyūrakuṇḍalasukaṅkaṇanūpurāḍhyāṃ
nānāvicitravasanapradadhānaśīlām /
saṃrakṣaṇīṃ śiśugaṇān paripālayantīṃ
yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā // BuSto_33.7 //
svarbhūrasātalamavasthitabhuktidāna-
saṃsaktapūrṇahṛdayāṃ triguṇātmarūpām /
tāṃ saṃsmarāmyaharahaḥ śaraṇaṃ prapadye
yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā // BuSto_33.8 //
rakṣākarīṃ stutimimāṃ prapaṭhenmanuṣyaḥ
śrīhāratīṃ nijagṛhe śiśurakṣaṇāya /
vācaṃ śriyaṃ suvipulaṃ ca sukhādi sarvaṃ
dātrī trikaṃ paṭhati yaḥ prayataḥ prabhāte // BuSto_33.9 //

śrībhavaratnavinirgataṃ bālarakṣākaraṃ hāratīstotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 34:


Kalyāṇapañcaviṃśatistotram

śrīmānādyaḥ svayambhūramitaruciramoghābhigho 'kṣobhyabuddhaḥ
śrīmān vairocanākhyo maṇibhavamunirāḍ vajrasattvaḥ susattvaḥ /
śrīprajā vajradhātvī sakalaśubhakarī āryatārādikāstāḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.1 //
devī sampatprasādā gaṇapatihṛdayā vajravidrāviṇo sā
uṣṇīṣāparṇadevī kiṭivaravadanā mātṛkā khecarāṇām /
koṭolakṣākṣadevo svagaṇaparivṛtā pañcarakṣā surakṣā
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.2 //
ratne dīpaṅkarākhyo maṇikusumajinaḥ śrīvipaśyī śikhī ca
viśvambhuḥ śrīkakutsaḥ sa ca kanakamuniḥ kāśyapaḥ śākyasiṃhaḥ /
pratyutpannābhyabhūtaḥ sakaladaśabalo pāramāhātmyasindhuḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.3 //
śrīmānāryāvalokeśvarajinajavaro maitreyānantagañjo
buddhaḥ sāmantabhadraḥ kuliśavaradharo mañjunātho maheśaḥ /
sarvāghorī......kṣitija khagarbhābhidhānau mahāntau
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.4 //
buddhādhiṣṭhānakandodbhavavarakamalo nāgadāsābhidhānaḥ
satyāṃ tāṃ yauvanātho nijavarabhuvanājjyotirekaṃ sasarja /
ekāṃśaṃ pañca bhūtvā viharati satataṃ pañcabuddhātmako 'sau
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.5 //
yā prajñā guhyarūpā tridalakamalajā santu devaprasādā
nairātmā pīṭharūpā bahuvihitahitā brahmaviṣṇvīśavandyā /
durgāyāṃ mārgakṛtsne kṛtanativaradā prādurāsīdagādhaiḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.6 //
maitrīyāṃśādabhūd yo vanamahadupare ratnacūḍāsyaratnaṃ
jyotiḥ saṃgamya bhavyaṃ bhavajaladhitarī ratnaliṅgeśvarākhyaḥ /
śrīvatso vītarāgāṣṭakakṛtamahimā vyaktarūpāḥ(paḥ)svayambhūḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.7 //
trātuṃ gokarṇaduṣṭaṃ japasi dhṛtamatiṃ lokanāthājñayā 'bhūt
padmākāraṃ khagañjābhidhajinatanayo vāgmatīpūratīre /
śrīgokarṇeśvaraḥ sa pitṛjanahatakṛd vāgmatīsaṃgame 'smin
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.8 //
kruddhaṃ nāgādhirājaṃ kulikasamavidhaṃ trāsayan kīlavad yo
lokānāṃ bhadrahetoḥ gamanavadupari śrīgirau vītarāgaḥ /
śrī sāmantādyabhadro dhvajakṛtirabhavat kālināmā maheśaḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.9 //
pātuṃ taṃ sarvapādaṃ kamaladharagirā vajrapāṇirjihīte
lokānāṃ rakṣaṇārthaṃ punarapi kalaśākāratāṃśādabhūt saḥ /
śrīmān sarveśvarākhyo jinavaratanayo daṇḍaśūlau dadhānaḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.10 //
durbodhaṃ mañjugartavyajanasukharataṃ kaminīsuprabodhaṃ
kṛtvā prājñaṃ mahāntaṃ kavivaramakaronmañjudevastato 'pi /
śvāsaṃ saṃdhāya bhavyaṃ sakalaguṇapadaṃ prāpya garteśasaṃjñāḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.11 //
matsyākārābhirāsīt sakalavaraṇaviṣkambhināmā susattvaḥ
sālaṅkāraḥ phaṇīndrairadadadakhilakāt yoḍiyākhyo yayāsau /
niṣkāśyāśaṃ phaṇīndreśvara iti samabhūd vītarāgo 'pyarāgaḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.12 //
sa śrīmānoḍiyāne vyatatapatapasā sātapatraḥ sutīre
pṛthvīgarbhākhyabauddho.........jhaṭiti taṃ sthāpayāmāsa vāsam /
gandheśo vītarāgo 'bhavadakhilasuhṛllokanāthāgratasthaḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.13 //
śaṃkhaṃ dadhmau saharṣaḥ smaradamitasutaṃ vikramāt prāptasiddhiḥ
yasmāllokeśvarājñāvinihitaharayaḥ prādurāsīt khagarbhaḥ /
yaḥ svāśaṃ sthāpayitvā nijapuramagamad vikrameśābhidhānaṃ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.14 //
nāgastārkṣyeṇa yasmādalabhadanusukhaṃ puṇyanāmā sutīrthaḥ
pārvatyā yatra tepe kalahanivasane śāntatīrthaḥ praśāntaḥ /
taptaṃ rudreṇa durgābhilaṣitamanasā śaṅkarākhyastriveṇaḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.15 //
tīrtho rājābhidhāno yadalabhadavanīpālarājyaṃ virūpo
vyādhaścaitaśca yasmāt surapatisadanaṃ prāgamat kāmatīrthaḥ /
vajrācāryeṇa paśyaṃ yadabhiṣavakṛtaḥ saṃgamo nirmalākhyaḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.16 //
dīnairāptaṃ nidhānaṃ yadapacitiparairākarākhyo hi tīrtho
jñairlabdhaṃ jñānamasmād yadudakamatibhirjñānasaṃjñaikatīrthaḥ /
cintāmaṇyākhyatīrthābhidhavadabhiṣavairyatra prāpto 'bhilāṣaḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.17 //
yatra snātairmudāptetisamabhidhamabhūd yaśca prāmodatīrthaḥ
prādāt sallakṣaṇaṃ yaḥ svapayasi saratāṃ tīrthasallakṣaṇākhyaḥ /
yatra snātvā balākhyaḥ surapatirajayad dvīpamākhyaṃbhatīrthaḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhātāṃ naumyahaṃ tāḥ // BuSto_34.18 //
vidyādharyākhyadevī gaganapathagatā yoginī vajrapūrvā
hārītaḥ śrīhanūmān sagaṇapatimahākālacūḍākhyavandyāḥ /
brahmāṇyādyāśca devyaḥ saharisukhavarakṣāranāskandayuktāḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.19 //
vāgmatyā mūlapucchaprabhṛtaya upatīrthāstathā keśacaityāḥ
śaṅkhoccasthāśca jātoccayagirilalitaścaityabhaṭṭārako 'sau /
phullocco draṣṭadevī tadanu bhagavatīdhyānaproccādisaṃsthāḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.20 //
mañjuśrīparvatastho 'nucaraviracito mañjuśobhākhyacaityaḥ
śāntaśrīnirmiteṣu prakṛtavasatayaḥ pañcadevāpureṣu /
pucchāgraścaityavaryo 'bhyakathadanupamaṃ yatra śāketpurāśaṃ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.21 //
ādhārākhyo hṛdisthaḥ sagaṇaphaṇipatirvidhnarājāntakaśca
nāgaścānandaloke harihariharivāhākhyatrailokyavaṃśe /
lokeśāyākṣamatvastadanu saphalayāśābhilokaikanāthaḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.22 //
hevajraḥ saṃvaro 'sau saparijanagaṇaścaṇḍavīrastrilokī
vīro yogāmbaro 'sau yamanidhanakarādyā daśakroḍha(dha)rājāḥ /
guhyā bāhyāśca sarve parimitapramukhā nāmasaṃgītivyākhyā
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.23 //
śīrṣe prāgāt payo 'sau sahitaparijanaścandrasāhositādriḥ
chitvā śoṣe hrade 'smin puravarakamalo lokavāsāḥ parasya /
svasthībhūtāmbusaṃsthaḥ sakalajinavaraṃ prābhajanmañjunāthaḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.24 //
saukhāvatyāśca vaṅgaṃ tadanu janahite potale prāgamad yaḥ
śānto 'vagrāhadoṣe lalitapuravaraṃ prāviśan devahūtaḥ /
sa śrīmān vajrapāṇiḥ sajaṭadharahayagrīvapārṣadgaṇeśaḥ
kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ // BuSto_34.25 //

śrī svayambhupurāṇoddhṛtā kalyāṇapañcaviṃśatistutiḥ samāptā //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 35:


Kalyāṇatriṃśatikāstotram

evaṃkārasamāpannā kāyavākacittabuddhitaḥ /
karomi satataṃ tasyā nutiṃ pūjāṃ pradakṣiṇām // BuSto_35.1 //
yā devī sarvasattvānāṃ sṛṣṭisaṃhārakāriṇī /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.2 //
yā devī sarvabhūtānāṃ pratipāle pratiṣṭhitā /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.3 //
yā devī devadevīnāṃ devatārūpiṇī sthitā /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.4 //
yā devī daityadurdāntadāharūpā bhayānakā /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.5 //
yā devī sarvanāgānāṃ sahasramukhanāginī /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.6 //
yā devī saptapātāle śāntarūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.7 //
yā devī naranārīṇāṃ vedamātā cidambikā /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.8 //
yā devī kṣatriṇīvaiśyāśūdrījātiprapūjitā /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.9 //
yā devī pretalokānāṃ pālanāya maharddhikā /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.10 //
yā devī sarvatiryakṣu tāriṇī tāpanāśinī /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.11 //
yā devī nārakīyāṇāṃ duḥkhabhājāṃ ca mātṛkā /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.12 //
yā devī ṣoḍaśasaṃkhyanarakāṇāṃ vināśinī /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.13 //
yā devī dveṣirāgīṇāṃ mohināṃ durdurīkṛtā /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.14 //
yā devī kāmakrodhābhyāṃ krodharūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.15 //
yā devī lobhalābhānāṃ laṅghanāya vilambitā /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.16 //
yā devī māyāyā mātā mātṝṇāṃ vajrayogiṇī /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.17 //
yā devī rājacaurāgnisiṃhaśatruvināśinī /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.18 //
yā devī jalanāgāhidurbhikṣabhayatāriṇī /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.19 //
yā devī pañcabhūtānāṃ candre sūrye pratiṣṭhitā /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.20 //
yā devī bhautikī velā ālikālivicāriṇī /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.21 //
yā devī sarvapīṭheśī kṣetrarūpopachandikā /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.22 //
yā devī pīlavākhyātā upapīlavamīlitā /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.23 //
yā devī dvādaśe cakre rāśilagnavibhūṣiṇī /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.24 //
yā devī ṣaḍaṃge deśe prodbuddhamukhacandrikā /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.25 //
yā devī caṇḍacakreṣu gāminī parameśvarī /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.26 //
yā devī kāyavākacitte mantrarūpeṇa gāminī /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.27 //
yā devī nirmalātmā śrīrṛddhisiddhibalapradā /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.28 //
yā devo sarvajantūnāṃ sadā maṅgalakāriṇī /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_35.29 //
ya idaṃ paṭhate dhīmān devyā bhaktisamanvitaḥ /
buddhatvaṃ labhate śīghraṃ kalyāṇaṃ maṅgalaṃ śivam // BuSto_35.30 //

śrī trikāyanivāsinīvajradevyāḥ kalyāṇatriṃśatikāstotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 36:


Kamalākarasarvatathāgatastotram

atha khalu kamalavane sarvatathāgatastavenātītānāgatapratyutpannānāṃ buddhānāṃ
bhagavato 'tyastāvīt

ye jinapūrvakāye bhavanti ye ca dhriyanti daśadiśi loke /
tān hi jināṃśca karomi praṇāmaṃ taṃ jinasaṃghamahaṃ prabhijaṣye // BuSto_36.1 //
śāntapraśāntaviśuddhamunīndraṃ svarṇasuvarṇaprabhāsitagātram /
sarvasurāsurasusvaraghoṣaṃ brahmarutasvaragarjitaghoṣam // BuSto_36.2 //
ṣaṭpadabhauṃramahīruhakeśaṃ nīlasukuñcitakāśanikāśam /
śaṅkhatuṣārasupāṇḍaradantaṃ hemavirājitabhāṣitanābham // BuSto_36.3 //
nīlaviśālaviśuddhasunetraṃ nīlamivotpalaphullitakṣetram /
padmasuvarṇavibhāntasujihvaṃ padmaprabhāṣitapadmasukhābham // BuSto_36.4 //
śaṅkhamṛṇālanibhaṃ sukhatārṇaṃ dakṣiṇavartitaveḍulitarṇam /
sūkṣmaniśākarakṣīṇaśaśīva mātrasumantrasarojasunābham // BuSto_36.5 //
kāñcanakoṭisuvarṇasunāsamunnatamṛdutarapādapapatram /
agradharāgraviśiṣṭanāsāgraṃ mṛdukarasarvajinaṃ satataṃ tam // BuSto_36.6 //
ekasamekataromamukhāgraṃ bālasuromapradakṣiṇavartam /
nīlanibhojjvalakuṇḍalajātaṃ nīlavirājitamaulasugrīvam // BuSto_36.7 //
jātasamānaprabhāṣitagātraṃ pūjitasarvadaśadiśi loke /
duḥkhamanantaṃ praśamitalokaṃ sarvasukhena ca tarpitalokam // BuSto_36.8 //
narakasthāsu ca tiryaggatiṣu pretasurāsuramanujagatīṣu /
sarvapiśācasukhārpitasattvaṃ sarvapraśāntamapāyagatīṣu // BuSto_36.9 //
varṇasuvarṇaṃ kanakanibhāsaṃ kāñcanataptaprabhāsitagātram /
saumyaśaśāṅkasuvimalavaktraṃ vikasitarājitasuvimalavadanam // BuSto_36.10 //
taruṇaruhāgrakakomalagātraṃ siṃhavivādakavikramanādam /
lambitahastapralambitabāhuṃ mārutapreritasālalajihvam // BuSto_36.11 //
vyomaprabhojjvalamuṃcitaraśmiṃ sūryamiva prabhayā pratapantam /
nirmalagātravarebhi munīndraṃ sarvaprabhāsitakṣetramanantam // BuSto_36.12 //
candraniśākarabhāskarajālaṃ kṣetramanantasahasragateṣu /
te 'pi ca niścitasarvi babhūva buddhaprabhāsavirocanatāyai // BuSto_36.13 //
buddhadivākaralokapradīpaṃ buddhadivākararaśmisahasram /
kṣetramanantasahasragateṣu paśyatu lokatathāgatasūryam // BuSto_36.14 //
puṇyaśatāni sahasra ca kṛtvā sarvaguṇebhiralaṃkṛtagātram /
sauragajendranibhaṃ jitabāhuṃ vimalarakṣitamaṇḍitabāhum // BuSto_36.15 //
bhūmitalopama śālitatulyaṃ sūkṣmarajopamamāgatabuddhāḥ /
sūkṣmarajopama ye ca bhavanti sūkṣmarajopama ye tiṣṭhanti // BuSto_36.16 //
tāṃśca jinān prakaromi praṇāmaṃ kāyena vācā manasā prasannā /
puṣpapradāna sugandhapradānairvarṇaśatena śuciśca smarāmi // BuSto_36.17 //
jihvaśatairapi buddhaguṇānāṃ kalpasahasraśatena hi vaktum /
ye ca sunirvṛtasādhujinānāṃ sā ca lalāṭa vicitra anekaiḥ // BuSto_36.18 //
ekajinasya guṇān nahi śakyo jihvasahasreṇa bhāṣitu kiṃcit /
kāmamaśakti hi sarvajinānāṃ ekaguṇasya hi vistaravaktum // BuSto_36.19 //
sarva sadevakuloktasamūhaḥ sarvabhavāgra bhavajalapūrṇān /
ye jalagrahaṇatu śakyapramāṇaṃ naiva tu ekaguṇā sugatāntam // BuSto_36.20 //
varṇitu sustutamajjinasarvaṃ kāyatu vāca prasannamanena /
prameya saṃcita puṇyaphalāgraṃ tena ca sattva prabhotu jinatvam // BuSto_36.21 //
eva tu viśvaṃ narapatibuddhaṃ eva karomi nṛpaḥpraṇidhānam /
yatra ca kutra ci mabhyabhaveta jāti anāgata kalpamanantā // BuSto_36.22 //
īdṛśabherī paśyami svapne īdṛśanādaṃ tatra śṛṇomi /
īdṛśa jinastuti kamalākareṇa jāti jarāsmara tatra labheyam // BuSto_36.23 //
buddhaguṇāni anantamatulyaṃ ye 'pi ca durlabha kalpasahasram /
anuśruta ye ca svapnagate 'pi teṣu ca deśayi divasagato 'pi // BuSto_36.24 //
duḥkhasamudra vimocayi sattvā pūrayi ṣaḍabhiḥ pāramitābhiḥ /
bodhimanuttara puṇya labheyaṃ kṣatrabhavettamabhāsamapatthyā // BuSto_36.25 //
bheripradānavipākaphalena sarvajināna ca saṃstutihetoḥ /
saṃmukhapaśyami śākyamunīndraṃ vyākaraṇaṃ hyahu tatra labheyam // BuSto_36.26 //
yau ima dārakadvau mama putrau kanakendra kanakaprabhāśvarau /
tau ubhi dāraka tatra labheyaṃ bodhimanuttaravyākaraṇaṃ ca // BuSto_36.27 //
ye pi ca sattva anekamanantā śaraṇavihīnā vyasanagatāśca /
teṣu bhaveya anāgata sarvatrāṇaparāyaṇa śaraṇapradaśca // BuSto_36.28 //
duḥkhasamudbhava saṃkṣayakartā sarvasukhasya ca ākarabhaṃta /
kalpa anāgata bodhi careyaṃ yattahu pūrvaṃ koṭi gatāśca // BuSto_36.29 //
svarṇaprabhāsottamadeśanatāya pāpasamudraṃ śoṣatu mahyam /
karmasamudra vikīryatu mahyaṃ kleśasamudra vichidyatu mahyam // BuSto_36.30 //
puṇyasamudraṃ pūryatu mahyaṃ jñānasamudra viśodhyatu mahyam /
vimalajñāna prabhāsavareṇa kāma prabhā ca bhaviṣyatu mahyam // BuSto_36.31 //
puṇyaprabhāsa vilocanatā ca sarvatriloki viśiṣṭa bhaveyam /
puṇyavareṇa samanvita nityaṃ duḥkhasamudra uttārayitā ca // BuSto_36.32 //
sarvasukhasya ca sāgarakalpaṃ kalpamanāgata bodhi careyam /
yatnata pūrvaka koṭigatāyā īdṛśakṣatraviśiṣṭa triloke // BuSto_36.33 //

śrīsuvarṇaprabhoktaṃ kamalākarasarvatathāgatastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 37:


Lokanāthastotram
kalpādike bhavasi ko hi mamāgabhāva sarvasvasāra karuṇāmaya viśvamūrte /
kāryādike praṇamatīti samantakaṃ tvāṃ śrīlokanātha tava pādayugaṃ name 'ham // BuSto_37.1 //
ākṛṣṇakena rajasā vinivartamānaścāyāsi saumya sakalaḥ prativāsare ca /
hemasvarūparathakena samujjvalena śrīlokanātha tava pādayugaṃ name 'ham // BuSto_37.2 //
brahmā tvameva hi sa viprakulaprasiddho viṣṇuśca vaiṣṇavamate varadharmaketuḥ /
sarvajñako 'si vimate prabhavo 'vyayaśca śrīlokanātha tava pādayugaṃ name 'ham // BuSto_37.3 //
bauddhānvaye bhavasi vajrakasūryarūpo yogeśvaro hi śubhayogakamārgakeṣu /
gaṅgādharo bhavabhayasya vināśakāri śrīlokanātha tava pādayugaṃ name 'ham // BuSto_37.4 //
kāruṇyabhāvahṛdayaḥ sahajaḥ sarocirvicchinnakalmaṣacayo guṇasāgaraśca /
cintāmaṇistvamasi lokaguruḥ kṛpeśa śrīlokanātha tava pādayugaṃ name 'ham // BuSto_37.5 //
bandhūkavarṇa bahurūpa viśālanetra sarvaprasūtikṛtaniṣkṛtikaḥ sudanta /
tvaṃ padmapāṇi vimalottama mitrarūpaḥ śrīlokanātha tava pādayugaṃ name 'ham // BuSto_37.6 //
tava bahulacaritraṃ kaḥ samartho 'sti vaktuṃ
tadapi mukharabhāvaiḥ stūyase tvaṃ mayātra /
yadapi padamaśuddhaṃ sarvametat kṣamasva
stutiriti kusumasrak bhaktimātrārcanaṃ syāt // BuSto_37.7 //

śrīmadāryāvalokiteśvarabhaṭṭārakasya stotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 38:


Lokātītastavaḥ

lokātīta namastubhyaṃ viviktajñānavedine /
yastvaṃ jagaddhitāyaiva khinnaḥ karuṇayā ciram // BuSto_38.1 //
skandhamātravinirmukto na sattvo 'stīti tena tam /
sattvārthaṃ ca parikhedamagamastvaṃ mahāmune // BuSto_38.2 //
te 'pi skandhāstvayā dhīman dhīmadbhayaḥ saṃprakāśitāḥ /
māyāmarīcigandharvanagarasvapnasannibhāḥ // BuSto_38.3 //
hetutaḥ saṃbhavo yeṣāṃ tadabhāvānna santi ye /
kathaṃ nāma na tatspaṣṭaṃ pratibimbasamāgatāḥ // BuSto_38.4 //
bhūtānyacakṣurgrāhyāṇi tanmayaṃ cākṣuṣaṃ katham /
rūpaṃ tvayaivaṃ bruvatā rūpagrāho nivāritaḥ // BuSto_38.5 //
vedanīyaṃ vinā nāsti vedanā 'to nirātmikā /
tacca vedyaṃ svabhāvena nāstītyabhimataṃ tava // BuSto_38.6 //
saṃjñārthayorananyatve mukhaṃ dahyeta vahninā /
anyatve 'dhigamābhāvastvayokto bhūtavādinā // BuSto_38.7 //
kartā svatantraḥ karmā 'pi tvayoktaṃ vyavahārataḥ /
parasparāpekṣikī tu siddhiste 'bhimatā 'nayoḥ // BuSto_38.8 //
na kartā 'sti na bhoktā 'sti puṇyāpuṇyaṃ pratītyajam /
yatpratītya na tajjātaṃ proktaṃ vācaspate tvayā // BuSto_38.9 //
ajñāpyamānaṃ na jñeyaṃ vijñānaṃ tadvinā na ca /
tasmāt svabhāvato na sto jñānajñeye tvamūcivān // BuSto_38.10 //
lakṣyāllakṣaṇamanyaccet syāttallakṣyamalakṣaṇam /
tayorabhāvo 'nanyatve vispaṣṭaṃ kathitaṃ tvayā // BuSto_38.11 //
lakṣyalakṣaṇanirmuktaṃ vāgudāhāravarjitam /
śāntaṃ jagadidaṃ dṛṣṭaṃ bhavatā jñānacakṣuṣā // BuSto_38.12 //
na sannutpadyate bhāvo nāpyasan sadasanna ca /
na svato nāpi parato na dvābhyāṃ jāyate katham // BuSto_38.13 //
na sataḥ sthitiyuktasya vināśa upapadyate /
nāsato 'śvaviṣāṇena samasya samatā katham // BuSto_38.14 //
bhāvānnārthāntaraṃ nāśo nāpyanarthāntaraṃ matam /
arthāntare bhavennityo nāpyanarthāntare bhavet // BuSto_38.15 //
ekatve nahi bhāvasya vināśa upapadyate /
pṛthaktvena hi bhāvasya vināśa upapadyate // BuSto_38.16 //
vinaṣṭāt kāraṇāttāvat kāryotpattirna yujyate /
na vā 'vinaṣṭāt svapnena tulyotpattirmatā tava // BuSto_38.17 //
niruddhādvā 'niruddhādvā bījādaṅkurasaṃbhavaḥ /
māyotpādavadutpādaḥ sarva eva tvayocyate // BuSto_38.18 //
atastvayā jagadidaṃ parikalpasamudbhavam /
parijñātamasadbhūtamanutpannaṃ na naśyati // BuSto_38.19 //
nityasya saṃsṛtirnāsti naivānityasya saṃsṛtiḥ /
svapnavat saṃsṛtiḥ proktā tvayā tattvavidāṃvara // BuSto_38.20 //
svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtamahetukam /
tārkikairiṣyate duḥkhaṃ tvayātūktaṃ pratītyajam // BuSto_38.21 //
yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā /
bhāvaḥ svatantro nāstīti siṃhanādastavātulaḥ // BuSto_38.22 //
sarvasaṅkalpahānāya śūnyatāmṛtadeśanā /
yasya tasyāmapi grāhastvayā 'sāvavasāditaḥ // BuSto_38.23 //
nirīhāvaśikāḥ śūnyā māyāvat pratyayodbhavāḥ /
sarvadharmāstvayā nātha niḥsvabhāvāḥ prakāśitāḥ // BuSto_38.24 //
na tvayotpāditaṃ kiñcinna kiñcicca nirodhitam /
yathā pūrvaṃ tathā paścāt tathatāṃ buddhavānasi // BuSto_38.25 //
āryairniṣevitāmetāmanāgamya hi bhāvanām /
animittasya vijñānaṃ bhavatīha kathaṃcana // BuSto_38.26 //
animittamanāgamya mokṣo nāsti tvamuktavān /
atastvayā mahāyāne tat sākalyena darśitam // BuSto_38.27 //
yadavāptaṃ mayā puṇyaṃ stutvā tvāṃ stutibhājanam /
nimittabandhanāpetaṃ bhūyāt tenākhilaṃ jagat // BuSto_38.28 //


śrīlokātītastavaḥ samāptaḥ //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 39:


Lokeśvaraśatakam

vajradattācāryaviracitam

om namo lokanāthāya /

bhāsvanmāṇikyabhāso mukuṭabhṛti namannākanāthottamāṅge
bhaktiprahve sarojāsanaśirasi hasanmālatīmālikābhaḥ /
maulau mīlanmṛgāṅgāmakṛśakapiśatāṃ śāmbhave śātayantyo
loke lokeśapādāmalanakhaśaśabhṛtkāntayaḥ santu śāntyai // BuSto_39.1 //
nirdhūtā dhūrjaṭīndorna khalu paṭu jaṭāpiṅgamāsaṅgaśāraiḥ
sārairārānmayūkhairna ca harimukuṭāmandamāṇikyabhābhiḥ /
kālimno nāpi līnā vibudhagaṇalalatkuntalālīnalīnāl
lokeśvaryo 'nivāryāścaraṇanakharucaḥ santu vo dhvāntaśāntyai // BuSto_39.2 //
paryāptodārakoṣasphuṭatarakamalābhogasaṃpattihetur
dūrībhūtapriyāṇāmapahṛtaviṣamātaṅkaśaṅkā janānām /
na kṣiptālaṅghanairapyupaśamitatamodurgrahodbhūtabhītir
lokeśāṅghryorapūrvā nakhaśiśirarūcāṃ candrikā vaḥ punātu // BuSto_39.3 //
niḥśeṣaṃ kleśarāśīndhanadahanamahāpāvakoccaiḥ śikhā vo
līlālokāstrilokyāmapahṛtagahanābaddhamohāndhakārāḥ /
vahniskandheṣvabandhyā narakabhuvi sudhāvārivistāradhārāḥ
saṃsārīṃ saṃharantāṃ nakhanivaharucaḥ padmabhṛtpādajātāḥ // BuSto_39.4 //
svacchandacchedivāñcchāvitaraṇacaturācintyacintāmaṇīnām
udgāḍhātaṅkaśaṅkodgamaśamanamanohāriṇī hārabhāsām /
spaṣṭāvirbhūtanānāguṇanivahadhṛtādarśabimbacchavīnāṃ
chāyā vaḥ pātu lokeśvaracaraṇabhuvāmunmayūukhā nakhānām // BuSto_39.5 //
nāthasyodañcaduccāmitarucirucibhī rocamānorucūḍā-
rociṣṇoruccakāsaccaraṇanakharucāṃ saṃcayo 'sau ciraṃ vaḥ /
atyuccīyāt tadarcācaturasuraśiraścāruratnoccayoccair
nānāniścārirociścayaracitaśacīrucyacāpopacāraḥ // BuSto_39.6 //
śrīmadbhogonnatīnāmabhimataviṣayaprāptidānādahīnāṃ
sevābhājāṃ samantādavicalitarucaḥ prītimutpādayantaḥ /
vaimalyātulyabimbopahasitaśaśinaḥ śātitadhvāntadoṣās
toṣaṃ māṇikyadīpā iva dadatu nakhāḥ padmapāṇeḥ padorvaḥ // BuSto_39.7 //
rājadrājīvapāṇernakhanivaharucāṃ pādapadmodbhavānām
udbhedo bhedako 'sau bhavatu bhavabhiyāṃ nirbharāṇāṃ bharaṃ vaḥ /
jātastaddehabhūmecaviratakaruṇāvāridattopakāro
yo 'nalpaḥ kalpavṛkṣāṅkuranikara ivopāttavijñānabījaḥ // BuSto_39.8 //
lokeśasyāṅghripadmaprabhavanakharuco dattamārārisenā-
saṃtrāsāḥ śoṇatūṇonmukhanihitaphalāmoghabāṇāṃśuśobhāḥ /
śaśvatsaṃsāraghorāvaṭapatitajanottāraṇāsajjarajju-
prārohā rohayantāṃ duradhigamamahāsaṃpaduccaiḥ padaṃ vaḥ // BuSto_39.9 //
bhāsvantaḥ kleśakarmaśramavivaśajagattāpavicchedaśūrāṃ
dūrāddoṣopalabdheḥ paṭubudhaguravastārakā ye janasya /
sāndrānandaṃ dadānāḥ sakalaśaśadharaśrībhṛto niṣkalaṅkās
te vaścintāmacintyāḥ kamalakaranakhāḥ pādajātā jayantu // BuSto_39.10 //
bhāsvatkhaṇḍendukhaṇḍairapacitiracanā kiṃ kṛtā śambhuneyaṃ
nyastā ratnāvalī vā kimu niratiśayotkaṇṭhayā bodhilakṣmyā /
devairdivyādbhutānāmasamasumanasāṃ lambitā mālikā nu
prīyātpaṅktirnakhānāmiti janitamatirlokanāthāṅghrijā vaḥ // BuSto_39.11 //
kvāyaṃ rājīvajanmā namadamaraśirastuṅgamāṇikyaśayyā-
śaśvatsuptāṅghrireṇuḥ kva ca dharaṇitalālambamaulipraṇāmaḥ /
itthaṃ saṃjātahāsā iva rucinicayairdanturā ye durantā
dhvāntacchedāya lokeśvaracaraṇabhavāste nakhā vo bhavantu // BuSto_39.12 //
śūrāstāpāpahāre śiśiratarasudhāśīkarāsārakārāḥ
prākārāḥ krūradūraprasaraduruśarāsāramārāpakāre /
saṃsārākārakārāgṛhabṛhadudarodāraduḥkhaprakāraṃ
ghoraṃ vaḥ saṃharantāṃ caraṇanakharucaḥ śrīkarāḥ padmapāṇeḥ // BuSto_39.13 //
bhāso lokeśapādaprabhavanakhabhuvāṃ dūradurvāramāra-
vyāmuktavyāpibāṇāvaraṇajavanikābhrāntimutpādayantyaḥ /
saṃkleśānīkanāśasphuṭapiśunamahāketusaṃghātakalpās
trailokyāśakyaśaktitribhavajayabṛhadvaijayantyo jayanti // BuSto_39.14 //
samyaksaṃbodhicetaḥ śaśina iva samudbhāsibhāsāṃ samūho
nirdagdhakleśabhūtipracaya iva bṛhanmuktimārgānilāstaḥ /
vinyastādabhraśubhropalaphalaka iva krūramārairabhedyaḥ
pāyādutprekṣito vo nakharucinikaraḥ pādajaḥ padmapāṇeḥ // BuSto_39.15 //
vailakṣyeṇekṣaṇīyāḥ kṣaṇamasamatamaḥkṣepadakṣāḥ kṣapāṇāṃ
nāthenākṣuṇṇapakṣakṣatinijavipadā niṣkalaṅkākṣayā ye /
akṣīṇārātipakṣakṣapaṇapaṭujagadrakṣaṇākṣuṇṇadīkṣā-
rakṣā rakṣantu lokeśvaracaraṇanakhāste 'kṣaṇakṣepato vaḥ // BuSto_39.16 //
satsaṃpatsādhanasya pravarakamalabhṛtpādadurgāśrayasya
trailokyaśrījigīṣornakharucinivahasyātulo 'bhyuccayo vaḥ /
mitreṇāptodayena sphuṭamanuvalatālambhitātyantavṛddheḥ
pāyāt sāpāyasarvavyasanaripumahāyānasaṃsiddhihetuḥ // BuSto_39.17 //
avrīḍaścūḍayā 'sau vahati paśupatiḥ kāmamardhendubhūṣāṃ
śaureḥ śobhābhilāṣaḥ kathamapi kṛtinaḥ kaustubhenāstameti /
dṛṣṭe 'smin so 'pi mogho maghavamaṇimahāmaulirityāptacittair
yatkāntyācinti lokaiścaraṇanakhagaṇaḥ padmapāṇeḥ sa jīyāt // BuSto_39.18 //
ārāduccairudañcatkṛtavitatiradhastārako nārakāṇām /
udyannīhārarociḥ śucirarivadanaśyāmatāpātahetuḥ /
durvijñeyānubhāvo nikhilajagadatispaṣṭadṛṣṭiprakāśaḥ
pādāmbhojāvalambī nakhakiraṇacayaḥ pātu vo buddhamauleḥ // BuSto_39.19 //
dṛṣṭo hṛṣṭāmareśārcanacaturavadhūmuktakarpūrapāṃśu-
prodbhāso bhaktibhārapravaṇaharajaṭābhūtivibhrāntabhūmiḥ /
pūjāvikṣiptalakṣmīkarakamalagalatkeśarāgrāṇureṇu-
cchāyaḥ pāyādapāyānnakhakaravisaraḥ padmahastāṅghrijo vaḥ // BuSto_39.20 //
merau niṣpītapītadyutiramarakarisphārasindūradhūlī-
śoṇaśrīśāntaśūro haritaharihayāhīnahārityahārī /
mīlannīlāvabhāso nakharucivisaraḥ padmabhṛtpādapadmād
udyaddugdhābdhivṛddhitrasadamaravadhūvīkṣito rakṣatād vaḥ // BuSto_39.21 //
śobhā saṃbhāvyate 'smin himakaradhavalairnāmaraiścāmarairvā
bhaktyārambheṇa rambhe parikirasi mudhā kiṃ nu karpūradhūlīḥ /
kiṃ te puṣpaiḥ prakīrṇaiḥ śaciśucibhiriti svāminā svarbhuvāṃ vaḥ
pūjāyāmabjapāṇernakharucinivahaḥ pādajo varṇito 'vyāt // BuSto_39.22 //
kailāsodbhāsivindhye kavalitabalijitkāyakālimni kālī-
līlālāvaṇyalepe vihataharitimaśvetapūṣāśvaraśmau /
lokeśāṅghrernakhānāmurukaranikare kiṃ mayetīva śīrṇaṃ
śītāṃśoḥ pātu pūjācaturasurajanākīrṇakuṇḍacchalād vaḥ // BuSto_39.23 //
pādāḥ pādodbhavānāmativitatibhṛtāṃ buddhamaulernakhānāṃ
pāre saṃsārayādaḥpatigamanamahāsetubandhāyamānāḥ /
udyaddurvāraduḥkhānalaśamanamahāpuṇyasaṃbhāravāri-
svacchandācchacchaṭābhā jhaṭiti vighaṭanaṃ kurvatāṃ vo bhavasya // BuSto_39.24 //
kālīkāntendukānteḥ paribhavavidhṛtirbhūrikailāsabhūbhṛd-
bhāsāṃ hāsāvagītirhatirapi himavadgauratāgauravasya /
kṣīrākūpārapūraplutirapi kakubhāṃ nākanāgīyadanta-
cchedacchāyākṣatirvo nakharucivitatiḥ pātu lokeśvarāṅghryoḥ // BuSto_39.25 //
yatpūjāpārijāte valitamalikulaṃ mīlati śrīsaroje
sevāsaktaḥ svayaṃbhūrmukulitanalinād duḥsthito yatra tasthau /
yenāśyāmā dinaśrīḥ śamitasuravadhūklāntidoṣā niśā 'bhūt
pādo 'sau padmapāṇernakhavidhuvilasaccandrikaḥ pātu yuṣmān // BuSto_39.26 //
kānto vibhrāntakāntāmarayuvatijanairarcito dṛṣṭipātaiḥ
śubhraṃ vibhrāṇmṛṇālīnikaramiva nakhodyotanodbhūtaśobhaḥ /
kāmīvānalpakāmaprasaraparavaśānekacaryāpravṛttaḥ
pādo vaḥ padmapāṇeravatu surapurīcandanāmandacarcaḥ // BuSto_39.27 //
ānandāmandabhārollasadamarakaraiḥ pārijāte vikīrṇe
kālīyaḥ kālakūṭotkaṭapaṭala iva prollasadbhṛṅgasārthe /
śreyo vaḥ śrīrvidhattāmalamamalanakhadyotadugdhābdhimadhyād
udyantī padmapāṇeścaraṇasarasijasyācyutaprītihetoḥ // BuSto_39.28 //
vāñchāvicchittikhedocchaladanalaśikhāchedakacchocchryo vaḥ
padmacchāyānukāracchalitamadhukarācchādanācchāditaśrīḥ /
svacchandānacchamūrchacchucinakhakiraṇocchūnagucchairatuccho
deyāt pādo 'bjakānticchuritakararūco 'cchinnamicchāmakṛcchrāt // BuSto_39.29 //
udbhūtodbhāsicakradyutiramalanakhairadvitīyoditaśrīr
bibhrāṇo lakṣaṇānāṃ gaṇamatulaguṇāgaṇyapuṇyopanītam /
niḥśeṣadvīpadīpaprabhavadatimahadvaibhavo buddhamauleḥ
pāyāt pādo namasyadbhuvanapatiśiraścakravartī ciraṃ vaḥ // BuSto_39.30 //
kīrṇairākāśagaṅgākanakakamalinīkuḍmalaiḥ ko guṇo 'smin
kiṃ gītairgītameva sphuṭasarasirūhabhrāntibhṛṅgāvalībhiḥ /
śakyaṃ māṇikyadāmnāmiha rūciranakhe śobhituṃ netyavādīd
yatpūjāyāṃ sureśaḥ sa jayati caraṇo vārijavyagrapāṇeḥ // BuSto_39.31 //
yo nāthasyaiva nāsīdapi khalu sugateḥ kāraṇaṃ janmabhājāṃ
yasmin padmābhilāṣī na madhupanivahaḥ pakṣapātī jano 'pi /
yenorvī nātigurvī natimatiguruṇā lambhitāpi trilokī
lokaṃ pādaḥ sa pāyāt sugataśaśadharadyotavidyotamauleḥ // BuSto_39.32 //
yo 'līnāṃ pānadānādakṛta dhṛtamudaṃ saṃhatiṃ sevakānāṃ
yasminnālaṃ vihīnaṃ na khalu haritatātyantaśobhopadhānam /
deyādvo laukanāthiściramamaraśiraḥśāyireṇūtkaro 'sau
śreyaḥ śrīvāsabhūmirnakhakiraṇahasatkeśaraḥ pādapadmaḥ // BuSto_39.33 //
dehadrohāvahogrāhitahativihito dehināṃ hetirīhā-
siddherāhūtirāho hṛtiratimahato bṛṃhatāṃhomahimnaḥ /
kleśavyūhāhitehāhutivihitabṛhaddrohiduḥkhāgnidāha-
vyāpohā vāhinī stādvahuvihitahitā padmahastāṅaghribhāvaḥ // BuSto_39.34 //
buddhālaṃkāramauleravikalakamalabhrāntibhṛdbhṛṅgamālā
vācālā nirvicārā racayatu caraṇotsarpiṇī saṃpadaṃ vaḥ /
sattvatrāṇaikakāryā sthiratarasucirāvasthitisthāpanārthaṃ
vinyastā śṛṅkhaleva pracurakaruṇayā sthūlakālāyasasya // BuSto_39.35 //
rājīvāntaḥpalāśāvaliruciramṛdurvajrasāro visāro
krudhyadvairipramuktapraharaṇanivahasyodbhavadbhaṅgabhūmiḥ /
rakto rāgopaśānteratiśayabalavatkāraṇaṃ tāraṇāyāṃ
saṃsārāmbhonidhervaḥ sugataśaśibhṛto 'pāstakhedo 'stu pādaḥ // BuSto_39.36 //
jambhārerjṛmbhitāmbhoruharuciracaye cāpalenāpyalīnā
nālaṃ lolāpi lolā harakaravihitānandakundotkare 'pi /
bhrājiṣṇau viṣṇukīrṇe parimalini puraḥ pārijāte 'pyajāta-
prītiryatrālimālā ramati jinabhṛtaḥ so 'ṅaghripadmo 'vatād vaḥ // BuSto_39.37 //
bhūyādudbhūtabhūridyutinivahalasatkeśarodbhāsuro vo
raktacchāyānuviddhonmukhanakhadaśanodbhāsikāntyā karālaḥ /
trasyaddurvṛttavairidvipataralacalallocanālokanīyo
lokeśasyāṅaghrisiṃhaḥ kamalabhavajaṭāraṇyaśāyī śivāya // BuSto_39.38 //
acchīyānapyanaccho laghurapi na laghurlaṅghane diṅmukhānāṃ
trailokyānandano 'pi prabalaparapuravyāpisantāpahetuḥ /
lāvaṇyālepalipto 'pyatiśayamadhuro vaidhurādherniroddhā
pādoddyotaḥ kriyād vo jinarūcivikasanmālikāśekharasya // BuSto_39.39 //
rājīvai rājarājo harirapi haritairhāribhiḥ pārijātaiḥ
kundaiḥ sānandamindurbahuvasuvisarairvāsavo bhāsamānaiḥ /
prītaḥ pāśī palāśairiti vibudhajanaḥ prājyapūjāviśeṣaṃ
yatrānuprāsakāvyāyitamatata sa vaḥ pātu pādo 'bjapāṇeḥ // BuSto_39.40 //
bhānurbhāsāṃ vikāśe nutimakṛta nakheṣūnmukho nākanāthaḥ
śarvaḥ śākhāgraparvaṇyavicalanayano 'pyantakaḥ prāntakāntau /
yasyāsāmānyaśobhāviṣayamatiśayaṃ draṣṭumāsīdanīśo
niḥśeṣaṃ divyalokaḥ sa jayati caraṇo buddhabimbāṅkamauleḥ // BuSto_39.41 //
samyaksaṃbuddhabhānusphuṭavikaṭajaṭāpuñjakuñjorumūrteḥ
saṃsārāmbhodhimajjadgurutarajanatāmedinīstambhanasya /
bhūyād bhadrāya pādaḥ kamaladharagireḥ sevitaḥ siddhasārthaiḥ
paryantodvāntakāntisravadaruṇamahādhātumannirjharo vaḥ // BuSto_39.42 //
saṃsārādhvaprabandhaśramasakalajagatklāntisaṃśāntihetu-
cchāyasyecchāphalasya sphuṭanakhakusumodbhāsiśākhābhṛto vaḥ /
lokeśāṅaghridrumasya praṇatasurajanairmaulimālālavāle
mūle saṃpādito 'vyānmaṇikalaśabhṛtaḥ svacchadhāmāmbusekaḥ // BuSto_39.43 //
saṃmūlakleśajālaprabalaripubalonmūlanasthūlalābhā-
llabdhollāso vilāsī balavijayilasanmaulilīlālayo vaḥ /
pāda pāyādatulyāmalakamalabhṛto 'līkaphullābjalobha-
vyālolānalpalāpollasadalipaṭalālluptasaṃgītilolaḥ // BuSto_39.44 //
trailokyaiśvaryalakṣmīcapalakarivadhūsaṃyamālānadaṇḍaḥ
kaṣṭakleśāhidaṣṭaskhaladakhilajagatpālane dakṣatarkṣaḥ /
durvārāntaḥpraveśākṛśanarakapure dvāragāḍhārgalo vo
bhūtyai lokeśapādo bhavajaladhisamullaṅghanaikaplavo 'stu // BuSto_39.45 //
iti pādukādeśanā vṛtto nṛttaprakāraḥ sapadi vighaṭitā vādyavidyānavadyā
no gītaṃ nāvagītaṃ kṛtarasaracanairnaiva bhāvairabhāvi /
ityantaḥ smeraśākre sadasi na śakitā yatra pūjāpsarobhiḥ
kartuṃ bhāvāturābhiḥ sa jayati janitātṛptirūpaḥ sarojī // BuSto_39.46 //
uddāmasthāmavāmakramaviṣamamilanmāramānapramāthī
madhyādunmāthimohodgamamamitamahomaulirāyāmabhīmam /
śrīmanniḥsīmabhūmāsamamahimamahākāmadhāmātibhūmau
sattvapremaprakāmaprathitamṛdumanā nirvirāmāśrayo vaḥ // BuSto_39.47 //
sāraprākāraghorāvaraṇanivaraṇo bandhanakrūradūra-
sphārāvārātiraudre narakanagarikākāradhāriṇyarīṇām /
kārāgārodare yaḥ smaraṇaśaraṇatāṃ kāraṇākātarāṇāṃ
yātaḥ satkārakārī gurutarakaruṇaḥ pātu lokeśvaro vaḥ // BuSto_39.48 //
kalpāntollāsihelācaladanilacalollolakallolamālā-
vācāle nakrajālākulakalilajale vāridhāvullalantaḥ /
ālambe yasya nīlotpalavimalamahākuṭṭimālīnalīlām
ālīyante ladhīyaḥ sa jagati kamalī pālanāyāla mastu // BuSto_39.49 //
dhūmaughobandhabandhīkṛtavidhuravidhubradhnanirbandhadhāmā
nīrodhodbhedabādhābudhavibudhavadhūdhīratoddhāradhuryaḥ /
yannāmādhītidhārādharavidhṛtikṛtāmeti dhūmadhvajo 'pi
pradhvaṃsaṃ sādhu dheyānniravadhi sa vidhiṃ buddhadhāro dhṛtervaḥ // BuSto_39.50 //
krodhādutkṣiptakālāyudhakaranikaraḥ krūrasūtkārakārī
dānaklidyatkapolākulamadhupakulākāṇḍakālorukāyaḥ /
krānto yannāmakaṣṭāṅkuśahatikṛpaṇaḥ kātareṇa karīndro
lokeśaḥ sa prakāmopakaraṇakaruṇaḥ kāmakṛtyaṃ kriyād vaḥ // BuSto_39.51 //
sūtkāriśvāsapoṣākṛśaviṣavamathuploṣiroṣāśrayāśā
daṃśāśādarśitāsyā bhṛśatataśiraso nāśane dandaśūkāḥ /
yannāmāśīviṣeśadviṣi viśati viṣāṃ dhīṣu naśyantyanīśā
lokeśaḥ so 'stu viśvaśrayadativiṣamakleśarāśeḥ śamāya // BuSto_39.52 //
gandhodgārorugarvagrahaṇagajagaṇagrāsagītogravegaḥ
sāvegodagragāmī galagahanaguhāgāḍhagambhīragarjaḥ /
yogairyugyopayogānagami mṛgapatiryadgaṇodgītiyogād
duryogaṃ vaḥ sa yogī sthagayatu sugatāsaṅgituṅgottamāṅgaḥ // BuSto_39.53 //
bhūyo 'pāyānumeyaḥ kṣatadayahṛdayo bhīvidhāyī vihāya
stheyān śailopameyaḥ śrayadaligavayacchāyakāyo nikāyaḥ /
sadyogopāyamāyāmaya iva vilayaṃ yātavān yātavīryo
yatpādadhyāyineyaḥ sa sugatanilayo jāyatāṃ vo jayāya // BuSto_39.54 //
saṃtrāsāvāsabhūmiṃ kalivisarasaradyādasaṃ bhāsvarāsi-
prāsaprollāsibhaṅgaṃ prasṛtasitalasatketusatphenahāsyām /
yatsevāsādhunāvā dviṣadasamasamitsārasenāsravantīṃ
sotsāhāḥ saṃcarante sukhamasukhamasau saṃhriyād vaḥ sarojī // BuSto_39.55 //
bhūbhṛtsaṃbhārabhedaprabhukaravibhavo bhūribhūbhogabhīmaṃ
bibhrāṇaścitrabhānuṃ bhavadatibharabhīsaṃbhramodbhrāntibhūtaḥ /
dambholirbhītibhājāmabhavadabhipatannāśunābhāvabhūmir
bhakteryasya prabhāvāt sa bhavatu bhavabhidvo bhṛtāmbhojaśobhī // BuSto_39.56 //
ābādhādhūtadhairyaścyutividhisavidho durvidhakrodhavedho
bādhāduḥsādharodhoddhurabahuvividhavyādhisaṃbādhadehaḥ /
yasya dhyānāvadhānādadhikadhṛtisudhādhānasaṃdhāritāsu-
rdhīmānnādhervidheyo dhiyamavatu sa vo bodhaye buddhamūrdhā // BuSto_39.57 //
ārādāhūtiyātṛkṣitipatiratulārātiśātipratāpa-
prodgītirdaṇḍanītiprathitapitṛpatikhyātijiddaṇḍanītiḥ /
yatpādādhītiśakteḥ kupitamatiratiprītimāyāti bhūter
vyāghātodbhūtiheturjinavṛṣavasatiḥ saṃhriyād vaḥ sa bhītim // BuSto_39.58 //
brahmā jihmāyito 'bhūdagururapi guruḥ khaṇḍitākhaṇḍaloktir
viṣṇustūṣṇīmadhṛṣṭo vacanaviracane vītagarvo 'pi śarvaḥ /
tuṣṭāstuṣṭūṣavo 'pi sphuṭamiti vibudhā no budhā yadguṇoktau
sa śrīmānabjapāṇirjayati jinamanogocarāntarguṇaughaḥ // BuSto_39.59 //
dhātrā citraṃ caritraṃ suraripuripuṇā satrinetreṇa netre
gotrāmitreṇa gotraṃ gatirapi guruṇā rātripeṇāpi gātram /
maitraṃ mitreṇa putrīyitasakalajagatprema putreṇa cātre-
ryatredaṃ stotrapātraṃ stutamavatu sa vo 'mātrasatto 'bjapāṇiḥ // BuSto_39.60 //
yasmin brahmā bahutvaṃ bahubahumatavānānanānāṃ nijānāṃ
skando 'pyānandagarbhaṃ nutiṣu natikṛtau nāganātho 'pi mūrdhnaḥ /
śakraḥ ślāghyāmanaiṣīnnayanadaśaśatāṃ yaṃ vilokya trilokī-
lokeśo nirvirāmānatinayanaratistotrapātraṃ sa pāyāt // BuSto_39.61 //
khedī khe dīptaraśmiḥ kila viphalamasāvadhvanīnodhvanīno
lokālokārthamāste nanu kamalabhṛto dīptatāpaḥ pratāpaḥ /
dhīrairdhīrairakāri stutiriti vihitollāsabhāsāṃ sabhāsāṃ
yasyāryasyāstu tasmājjagati kṛtaripukṣiprasādaḥ prasādaḥ // BuSto_39.62 //
nyastā yasminnamasye natirapi nitarāmunnatiḥ puṇyadhāmnāṃ
niḥsāmānyaikamānye 'pacitirupacitirbhūyasī bhaktibhājām /
dhyānasthānasya yasya smṛtirapi sahasā vismṛtirbhūtabhīteḥ
so 'nantācintyaloke vihitahitapatho lokanātho 'vatādvaḥ // BuSto_39.63 //
dambho dambholiraindraḥ kvacidakṛta surārātiśāto 'tiśāto
hārī hārīraṇāsau balavati viphalābhīṣu rājīṣu rājī /
cakre cakreṇa nārthaṃ haririti janatā nūnamāheti heti-
vyāsavyāsaktimuktān jayati ripujanollāsarojī sarojī // BuSto_39.64 //
lokātotaṃ dadhānaḥ sukhamapi jagatāṃ tīvraduḥkhena duḥkhī
nityaṃ nityānurakto 'pyaśaraṇakṛpaṇaprāṇabhṛdyogayuktaḥ /
trailokyasyaikanātho 'pyasamarucijanārādhanābandhuro yaḥ
so 'vyāt saṃbuddhamaulirvihitavisadṛśācintyacaryaściraṃ vaḥ // BuSto_39.65 //
nirvicchedatrilokīnihitanirupamasnehayogānuyogān
nirvāṇo na prakampyo balavadalaghubhistīrthikonmattavātaiḥ /
jīyāllokeśadīpaḥ sa bhuvanabhavanodbhūtamohāndhakāra-
dhvaṃso 'vidhvaṃsadhāmā parahitakaraṇodyogasaṃvṛttavarttiḥ // BuSto_39.66 //
kvāsau sarvatra maitrī kva viṣamabahalakleśavidveṣidāhaḥ
kva prauḍhā muktiśaktiḥ kva ca dṛḍhakaruṇāpāśaniṣpandabandhaḥ /
kvopekṣāpakṣapātaḥ kvaparahitakṛtivyagratā tadvicitraṃ
citraṃ rājīvapāṇeścaritamatijagajjāyatāṃ jyotijidvaḥ // BuSto_39.67 //
sarvāgraḥ sarvarūpaprathanapṛthunayaḥ sarvadā sarvanāthaḥ
sarveṣāṃ sarvathā yo vinayavidhimahāsarvagurvarthasiddhyai /
sarvaiḥ sātotagarvairgurumahimaguṇaiḥ kharvayan sarvagarvān
sarvaḥ sarvaprado vaḥ saphalayatu rūcīḥ sarvavinmaulirurvīḥ // BuSto_39.68 //
īśaḥ svāmī prajānāṃ patiramaragururlokapālo mahendro
bhāsvān dattāridaṇḍaḥ parajayabalijid vittado jaitrapāśaḥ /
ityantarhāsagarbhaṃ bhaṇati parijane 'nvarthanāmnāṃ nijānāṃ
pātre yatrānulajjairnatamamaragaṇairabjapāṇiḥ sa jīyāt // BuSto_39.69 //
varyāryāṇāṃ vareṇyo varaparavidhurotsāraṇā saṃvaro vo
durvāraiḥ sāramārairamitakaradharo durdharo vairivīraiḥ /
vīro vīrārivārī pracurataravarodārasaṃbhāravāri-
sphārāsārorudhārāvisaravitaraṇādhīradhārādharaḥ syāt // BuSto_39.70 //
nityodyukte 'tiśakte prabhavati nalinodbhāsi haste samasto
nāthī saṃsārayādaḥpatipathapathako loka ityākalayya /
yasmin vinyasya bhāraṃ laghuralaghukṛpo viśvadīpaṃ prapede
buddho 'vandhyapratijñākṛtadhṛtividhṛtirnirvṛtiṃ so 'vatādvaḥ // BuSto_39.71 //
uccairūḍho garīyān sugata iva jagatkāryasaṃbhārabhāro
nyastā haste praśastā nija iva kamalālaṃkṛtirbhaktibhājām /
nirvāṇaṃ nārakāgnernicaya iva ciraṃ prāpitaḥ sattvasārthaḥ
tīvrakleśaprabandho jana iva śamito yena pāyāt sa yuṣmān // BuSto_39.72 //
yo nānānantarūpaprakaṭanapaṭimakhyātamāyo 'pyamāyaḥ
saṃśāntāśeṣabhīrapyatikaruṇatayā kātarācārakārī /
vītakrodho 'pi duṣṭāśayadamanabudhakrodhanityānubandhaḥ
saṃbuddhodbhāsimauliḥ sa jayati mahatāṃ cintanīyo 'pyacintyaḥ // BuSto_39.73 //
dhatte naivottamāṅgaṃ paramapitu vapuryo 'mitābhābhirāmaṃ
sannālaṃ nāravindaṃ gurubhayavidhurā vairisenāpi yasya /
yenābaddhā jaṭā no jagadahitahativyāpṛtenāpi kakṣā
dakṣo 'sau rakṣatādvaḥ kupitayamamukhālokanāllokanāthaḥ // BuSto_39.74 //
śeṣāśaṅkī cakampe bhavasalilanidhiḥ kleśasārthaiḥ pralīnaṃ
viśrāntaṃ bodhisattvairmunirapi śuśubhe ślāghyanirvāṇalīlaḥ /
yasminnābaddhakakṣe prasarati parito 'śeṣasattvārthakārya-
vyāyāme sa prakāmaṃ śamayatu sugatāvāsamaulirmalaṃ vaḥ // BuSto_39.75 //

iti bhagavadvarṇanā /

pratyūhavyūhabādhāvighaṭanaviṣame mānasasyāpyabhūmau
karmaṇyekāntaśarmacchidi jagadahitocchittaye padmapāṇiḥ /
nighnaḥ krīto 'tha bhīto balavadiva yayā nirvikāro niyuktaḥ
sā nāthasyātigurvī prabhuravatu kṛpā niṣkṛpādantakādvaḥ // BuSto_39.76 //
bhūmirnaivābhibhūtermṛdutaramapi yallokadhātūnanantān
atyantāvīryavīryaṃ yugapadapi bhṛśaṃ bhāsayaṃstrāsaśāntyai /
khadyotodyotaleśānukṛtivilisitāśeṣatejasvitejas
tejo lokeśvaraṃ vo haratu hṛdi bhavadbhūrimohāndhakāram // BuSto_39.77 //
niḥśeṣākāśadhāturjana iva janitāpūritāśaḥ samantāt
prārabdhaḥ sarvabhāsāmiva niratiśayāpāyarāśervilopaḥ /
sārdhaṃ sāndrāndhakāraiḥ śamamagami mahānṛddhimānmānimāro
yenodbhāsaḥ sa bhūyāt sarasirūhabhṛto bhūtaye jāyatāṃ vaḥ // BuSto_39.78 //
īśo 'nyadyotanāśo balabhiditarabhāduḥśamadhvāntarāśeḥ
sattvadrohāśayānāmanupamatapano yo 'cyutaścitrabhānuḥ /
nānānantācalādivyavahitaviṣayodbhāsane śaktidhārī
lokeśodbhāsa ekopyamaragaṇanibho bhībhide vaḥ sa bhūyāt // BuSto_39.79 //
saṃpannāśeṣasattvapracurajalacarecchāsukhaṃ yatra dūraṃ
durlaṅghaye yāntyadhastād giraya iva janānarthadustīrthyasārthāḥ /
durvāro 'sau samantāt pṛthubhavabhuvanābhāvasaṃrambhajṛmbhī
bhīdāvāgnipraśāntyai karakamalavibhāmbhonidhirjṛmbhatādvaḥ // BuSto_39.80 //
nirvāṇo nārakāgniḥ kimiti yadi vineyeṣu dharmāmṛtaugho-
rāśirbaddho jaṭānāṃ yadi gatirahitaḥ kiṃ samaho ripūṇām /
mardhāgāre garīyān yadi vasati jino bandhurā kiṃ trilokī
nāthasyetthaṃ vicitrā vyavahṛtirahitaṃ hantu vo lokabandhoḥ // BuSto_39.81 //
mūrcchatyekāpi sattvāśayavaśavihitākārabhedābhirāmā
durbhedābhūtakalpā caladacalamahārambhadambholikoṭiḥ /
laukeśī sanmanīṣākumudaśaśirucistīrthikānarthakoṭi-
dhvāntāntardhānabhānurbhavatu bhavabhide deśanā śāsanī vaḥ // BuSto_39.82 //
durvādonmādanādipracuramadakaṇādākṣapādādivādi-
prodyannānāvivādāspadamadasadasāṃ sāpavādo vivādaḥ /
utsādaḥ sapramādonmadajanavipadāṃ kovidānāṃ prasādo
bhāvānutpādavādo jayati jinavapuḥ pādasaṃpādamauleḥ // BuSto_39.83 //
trastavyastāriśastraṃ trayi jagati cakāsti stuto yadgabhasti-
stomo vistīrṇatoyaṃ marunilayasadāṃ vistaradhvastatāpaḥ
sa stādastāhitāstro balivalikuliśaḥ padmahastasya hasto -
'nāpāstyaiḥ vaṃ samastatribhuvanavikasatsādhvasāpāstiśastaḥ // BuSto_39.84 //
saṃvartodvṛttavātavyatikaraviṣayottuṅgaśailadrumālī-
nirmūlonmūlanāya prabhurarikariṇāṃ śātitānalpadarpaḥ /
bhadro lokeśvarasya praṇayimadhukarākarṣadānaughavarṣī
hastastamberamo vo bhavaripunagarībhañjanāyālamastu // BuSto_39.85 //
satkoṣaṃ sannidhānaṃ ghanarucijinatāvāñchitācchedasiddhau
yadyātaṃ śātakoṭimanukṛtimahitatrāsisatpatrakoṭi /
samyaksaṃbodhilakṣmīkṛtavasatiguṇaślāghayaivāvimuktaṃ
muktestatkāraṇaṃ vaḥ karakamalamalaṃ lokanāthasya bhūyāt // BuSto_39.86 //
śaśvadvardhiṣṇutṛṣṇāvikalagaladarīvihvalapretarāśer
āhlādotpādi satyaṃ kamalamadhivasadbodhilakṣmīkamabjam /
satpadmaṃ bhūtivāñcchāvinihitamanasāṃ sādhusevāpadaṃ yat
tallokeśasya yuṣmān paṭurucipaṭalīrājirājīvamavyāt // BuSto_39.87 //
nānāduḥkhapratānāṃ tanukiraṇaghanottāpanakleśabhānu-
mlānaṃ dīnānanaṃ yajjanamanujanayatyātapatropamānam /
glāniṃ mā gādahīnaṃ tadakhilabhuvanānyūnabhānūdvitānaṃ
līnaṃ lokeśapāṇau nalinamamalinaṃ mlānimeno nayedvaḥ // BuSto_39.88 //
sthāmnaḥ sthānaṃ mahimno mahadudayapadaṃ dhāmadhāmnāṃ prathimnas
trāsāvāso ripūṇāṃ durabhibhavabhavādbhībhidodbhūtibhūmiḥ /
kāntaṃ śobhāniśāntaṃ vasatiratijagadvīryavistārirāśer
lokeśasyāstu bāhurbahujagadahitocchedanācaṇḍadaṇḍaḥ // BuSto_39.89 //
yallāvaṇyāmṛtaughaṃ kṣaradapi janitātaṅkamevāhitānāṃ
tṛptiṃ naiva prayacchatyatha punaratanuprīṇanaṃ locanānām /
śobhāgāraṃ viśobhīkṛtasakalajagadbhūṣaṇaṃ bhūṣaṇānāṃ
tadbhuyādekacīraṃ sukhamasukhanude bhāsvadambhojino vaḥ // BuSto_39.90 //
mlānaṃ rūpābhimānairjagati saphalatāṃ locanaiḥ puṇyabhājāṃ
yātaṃ ghātaṃ tu tṛṣṇātatitaralatarairyatra lāvaṇyasindhau /
manye 'saṃkhyaiḥ śaśāṅkaprabhṛtibhiratulaṃ kāntimadbhiḥ kṛtaṃ syād
ekaṃ yadyāsyamasyāpyatijayi jayatāṃ tanmukhaṃ padmapāṇeḥ // BuSto_39.91 //
yasmin vidveṣabhājāmaviratavilasatkāntitoyaughameghaiḥ
saṃvṛttaṃ dāhadāyi sphuṭataramasakṛddurdinaṃ dehināṃ tu /
dhautā dhvastānubandhā bahulamalamaṣīpaṅkalepaprabandhāḥ
tadbuddhāgāramūrddhāmukhamatisukhadaṃ stādvicitrakriyaṃ vaṃ // BuSto_39.92 //
iṣṭābjākliṣṭapāṇeḥ sphuṭavikaṭakuṭīkuṭṭimāntopaviṣṭa-
spaṣṭaśliṣṭāmitābhadyutipaṭupaṭalāpāṭalābhāpaṭimnaḥ /
śobhāviṣṭairadṛṣṭoparighanaghaṭanasyotkaṭāṭopabandhaḥ
kūṭasyāvyājjaṭānāṃ kaṭurakaṭasuhṛtsaṃkaṭātkaṅkaṭo vaḥ // BuSto_39.93 //
atyantāhlādahetoraviratavistṛtasyāmitābhaprabhāmbhaḥ
saṃbhārasyaiva sekān niratiśayamṛjāsundaro labdhavṛddhiḥ /
uddāmāmodidivyādbhutakusumacayairarcitaścintitārtha-
prāpteḥ saṃpattaye stānnalinadharajaṭākalpavallīcayo vaḥ // BuSto_39.94 //
yāsāṃ baddho vimuktiṃ gamayati niyatāmujjhitānyādhivāso
niḥsāmānyāṃ vibhūṣāṃ janayati vapuṣā yāsu nātho 'mitābhaḥ /
sarvāmodacchido yā nirupamavahalāmodaliptākhilāśā
laukeśyo 'vaśyalabhyāṃ mṛtimativikaṭāstā jaṭā vo harantu // BuSto_39.95 //
saṃghāto no jaṭānāmakhilajanamanobandhane pāśarāśir
lāvaṇyaṃ nāpi duḥkhānalavikalajagajjīvanīyo 'mṛtaughaḥ /
nāmbhojaṃ duṣṭadamyāntakaturagakaśākleśadoṣātimoṣaḥ
pratyāśā poṣasiddhiṃ diśatu jinaśaśiśleṣikeśaḥ śriyo vaḥ // BuSto_39.96 //
uddāmāpiṅgatejaḥprasaraviracitāśeṣadigdāhamoha-
trastātrāṇātrilokīkavalanarabhasollāsikālāgnikalpam /
daṣṭauṣṭhaṃ duṣṭadṛṣṭijvalitamanuhayagrīvamābaddhalakṣmyā
jātā lokeśvarī vaḥ kṣaṇamatulakṛpākātarā dṛṣṭiravyāt // BuSto_39.97 //
lopaṃ lokaḥ prayāti sphuṭamakhilamahābhūbhṛtāmadya tūrṇaṃ
cūrṇībhāvo dharāṇāmapi jalanidhayaḥ śoṣamāyāntyanantāḥ /
itthaṃ yasyāntakopabhrukuṭibharabhavadbhaṅgabhīmāllalāṭā-
nniryāntīṃ vīkṣya devīmatulabhujabalaistrastamabjī sa jīyāt // BuSto_39.98 //
stutyaiḥ stutyā gurūṇāmapi jagati gururvanditā vandanīyair
mūrtevānalpakalpārjitasakalajagattrāṇanirvyājaśaktiḥ /
lokasyārticchidā yaiḥ svayamatulakṛpaivābjino nirgatā stāt
tārā saṃsārakārodaraguruvilasatkāraṇāhāriṇī vaḥ // BuSto_39.99 //
gīrvāṇagrāmagīto gurugaṇanaguṇo gīṣpateragragābhir
grāhyonudgāḍhavargasphuṭagatigahano haṃsagāmyugragābhiḥ /
gambhīrodgāriṇībhirnigaditagarimāgeyapūgālpabhāgaḥ
samyaggamyaḥ samagro 'vatu sugatagirāmabjino vo guṇaughaḥ // BuSto_39.100 //
kavirapi janmani janmani bhaktaścaraṇe 'valokiteśvarasya /
prakṛtiśaraṇagottaradhīḥ parahitagurukāryakāryaḥ syām // BuSto_39.101 //

mahākṣapaṭalikaśrīvajradattakaviviracitaṃ śrīlokeśvaraśatakaṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 40:


Lokeśvarastotram

nānākṛtiṃ sukṛtinaṃ jagataḥ śaraṇyaṃ lokeśakeśavaharātmadharairavaśyam /
saṃsārasāgarataraṃ kamalāyatākṣaṃ śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi // BuSto_40.1 //
rakṣākaraṃ sakalabhītivatāṃ janānāṃ vāmānanaṃ kanakakuṇḍalacārukarṇam /
graiveyakādimaṇikābharaṇena śobhaṃ śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi // BuSto_40.2 //
bhaktyā natasya manujasya vipadvirāmaṃ svargāpavargaphaladaṃ varadaṃ dayālum /
devādhidevamamaraṃ jinasaṃghavantaṃ śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi // BuSto_40.3 //
santaptarūpatilakaṃ tilakaṃ surāṇāṃ ratnākaraṃ kanakakuntakaśobhahastam /
bhrājiṣṇumābharaṇadhāraṇadikpradaṃ taṃ śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi // BuSto_40.4 //
durgandhadurgatiharaṃ duritāpahāraṃ durbhikṣanāśakaraṇaṃ karuṇākaraṃ tam /
vidyāpradaṃ guṇanidhiṃ śubhaśuddhadehaṃ śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi // BuSto_40.5 //
itthaṃ varaṃ sakalabhūtagaṇādhināthaṃ trailokyanāthamamarairapi vandyamānam /
evaṃ kvacid rathavare sukhasaṃpraviṣṭaṃ śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi // BuSto_40.6 //
yakṣādikinnaranarairmunibhiśca nāgairvidyādharaiḥ suragaṇairdanujaiḥ piśācaiḥ /
sarvopakāranamitaṃ puṭitā grahastaiḥ śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi // BuSto_40.7 //
gandhādicandanayutaṃ mṛganābhibhiśca karpūrakuṅkumavarairharicandanaiśca /
tasyānulepanakṛtena suśobhitāṅgaṃ śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi // BuSto_40.8 //
rogādināśanakaraṃ bhajatāṃ sunāma śokādiduḥkhaharaṇaṃ sukhacintanīyam /
pīyūṣatulyavacanaṃ mṛdujātagātraṃ śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi // BuSto_40.9 //
ājānulambitakaraṃ gajarājamadhyaṃ saundaryakuṇḍaśikharaṃ sphaṭikābhadantam /
atyantasundaratanuṃ śubhalakṣaṇāṅgaṃ śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi // BuSto_40.10 //
ye lokanāthasya sadā surabhyaṃ stotraṃ paṭhiṣyanti janā sabhāvāḥ /
śrīlokanātho 'pi tadīpsitārthaṃ svahastagrastastvaritaṃ dadāti // BuSto_40.11 //

śrīlokeśvarastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 41:


Madhyamakaśāstrastutiḥ

ācārya-candrakīrtikṛtā

yadbuddhairiha śāsanaṃ navavidhaṃ sūtrādi saṃkīrtitaṃ
lokānāṃ caritānurodhanipuṇaṃ satyadvayāpāśrayam /
tasmin rāganirākṛtau nahi kathā dveṣakṣaye jāyate
dveṣasyāpi nirākṛtau nahi kathā rāgakṣaye jāyate // BuSto_41.1 //
mānāderapi yat kṣayāya vacanaṃ nānyaṃ malaṃ hanti tat
tasmādvayāpitaraṃ na tatra ca punastāstā mahārthāḥ kathāḥ /
mā mohasya parikṣayāya tu kathā kleśānaśeṣānasau
hanyānmohasamāśritā hi sakalāḥ kleśā jinairbhāṣitāḥ // BuSto_41.2 //
mohasyāsya parikṣayāya ca yato dṛṣṭāḥ pratītyādaya-
stattvaṃ tat pratipacca saiva sugataiḥ saṃkīrtitā madhyamā /
kāyo dharmamayo muneḥ sa ca yataḥ sā śūnyatetyucyate
buddhānāṃ hṛdayaṃ sa cāpi mahatī vidyeti saṃkīrtyate // BuSto_41.3 //
yasmātsarvaguṇākaro 'yamudito buddhairatastatkathā
śāstre madhyamake 'tha vistaratarā mukhyātmanā varṇitā /
kāruṇyadrutacetasā pravacanaṃ buddhvā yathāvasthitaṃ
buddhānāṃ tanayena tena sudhiyā nāgārjunenādarāt // BuSto_41.4 //
gambhīraṃ jinaśāsanaṃ na hi jano yo vetti tatsaṃvide
maunīndrād vacasaḥ pṛthaṅnigadituṃ vāñchanti tattvaṃ ca ye /
anye ye 'pi kubuddhayaḥ pravacanaṃ vyācakṣate cānyathā
teṣāṃ cāpi nirākṛtau kṛtamidaṃ śāstraṃ hatāntardvayam // BuSto_41.5 //
spaṣṭaṃ rāhulabhadrapādasahito nāgārjuno tanmataṃ
devenāpyanugamyamānavacanaḥ kālaṃ ciraṃ diṣṭavān /
tacchāstrapravivekaniścitadhiyastīrthyān vijityākhilāṃ-
stacchiṣyā api śāsanaṃ munivarasyādiṣṭavantaściram // BuSto_41.6 //
āyātāya śiro 'rthiṃne karuṇayā protkṛtya dattvā śiraḥ
saṃyāte tu sukhāvatīṃ jinasute nāgārjune tatkṛtāḥ /
granthāḥ śiṣyagaṇāśca te 'pi bahunā kālena nāśaṃ gatāḥ
tattvārke 'stamite 'dhunā na hi mataṃ spaṣṭaṃ tadasti kvacit // BuSto_41.7 //
utprekṣā racitārthamātranipuṇe duraṃgate satpathād
unmatte 'tha nipīya tarkamadirāṃ loke 'dhunā bhūyasā /
sarvajñoditatattvabodharahite bauddhe mate vyākule
dhanyo 'sau kṣaṇamapyapāsya vimatiṃ yaḥ śūnyatāṃ gāhate // BuSto_41.8 //
bhītyā vastunibandhanoparacitairyaḥ śāstrapāśairvṛta-
ścittvotplutya ca yāti vastuparikhāṃ caiko mṛgo 'sau mahān /
taṃ pratyadya na cintayā mama guṇaścaikastu yo nādhunā
taṃ pratyeva tadanyaśāstramathanī vṛttiḥ kṛteyaṃ mayā // BuSto_41.9 //
dṛṣṭvā sūtrasamuccayaṃ parikathāṃ ratnāvalīṃ saṃstutī-
rabhyasyāticiraṃ ca śāstragaditāstāḥ kārikā yatnataḥ /
yuktyākhyāmatha ṣaṣṭikāṃ saviḍalāṃ tāṃ śūnyatāsaptatiṃ
yā cāsāvatha vigrahasya racitā vyāvartinī tāmapi // BuSto_41.10 //
dṛṣṭvā tacchatakādikaṃ bahuvidhaṃ sūtraṃ gabhīraṃ tathā
vṛttiṃ cāpyatha buddhapālitakṛtāṃ sūkṣmāṃ ca yadbhāvinā /
pāramparyasamāgataṃ pravicayāccāsāditaṃ yanmayā
piṇḍīkṛtya tadetadunnatadhiyāṃ tuṣṭau samāveditam // BuSto_41.11 //
cintāmaṇḍala eṣa tarkamathanaḥ sākṣādihāvasthitān
arthān samyaganākulān paṭudhiyāṃ vāgāṃśubhirbhāsayan /
vṛttiṃ spaṣṭatarāmimāṃ ca vidadhaccandro 'dhunā kīrtimān
lokānāmudito nihanti vimatīḥ sāndrāndhakāraiḥ saha // BuSto_41.12 //
kṛtvā vṛttimimāmanākulapadāṃ satprakriyāmādarāt
śrāddhānāṃ sudhiyāṃ na niścayavidhau yuktyāgamāpāśrayām /
yatpuṇyaṃ mama śūnyateva vipulaṃ tenaiva loko 'khila-
styaktvā dṛṣṭigaṇaṃ prayātu padavīṃ sarvaprapañcacchidām // BuSto_41.13 //
śāstāraṃ praṇipatya gautamamahaṃ taddharmatāvasthitān
sambuddhān sakalaṃ jinātmajagaṇaṃ dharmaṃ ca tairbhāṣitam /
cakṣurbhūtamanantabuddhavacanasyālocane dehinām
yo 'muṃ madhyamakaṃ cakāra kṛpayā nāgārjunastaṃ name // BuSto_41.14 //

śrī candrakīrtikṛtā madhyamakaśāstrastutiḥ samāptā //
___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 42:


Mahābodhibhaṭṭārakastotram

om namaḥ śākyasiṃhāya

siddhaṃ prasiddhaṃ vijitāmaraṃ ca śāntaṃ virāgaṃ suviśuddhaśīlam /
viśveśvaraṃ sarvaguṇākaraṃ vai śrīśākyasiṃhaṃ praṇamāmi nityam // BuSto_42.1 //
chatrābhaśīrṣaṃ varanīlakeśaṃ corṇāsuśobhaṃ hi mahālalāṭam /
nīlotpalābhaṃ nayanaṃ viśālaṃ śrīśākyasiṃhaṃ praṇamāmi nityam // BuSto_42.2 //
uttuṅganāsaṃ bharapīnagaṇḍaṃ bimbauṣṭhakalpaṃ mṛgarājavakṣasam /
uttaptahemābhasuvarṇavarṇaṃ śrīśākyasiṃhaṃ praṇamāmi nityam // BuSto_42.3 //
pāyodhakoṣaṃ śubhakarṇaśobhaṃ gaṇḍastrirekhāvaracailabhūṣam /
prājānubāhuṃ dvipanāsakalpaṃ śrīśākyasiṃhaṃ praṇamāmi nityam // BuSto_42.4 //
vicitrapuṣpairnarayākṣamānaṃ śrīvatsabhadradvigaṇopayuktam /
aśītisuvyañjanagātraśobhaṃ śrīśākyasiṃhaṃ praṇamāmi nityam // BuSto_42.5 //
śāstāramagryaṃ naravīravīraṃ māyāsutaṃ kāruṇikaṃ jinendram /
śauddhodaniṃ lokavidaṃ munīndraṃ śrīśākyasiṃhaṃ praṇamāmi nityam // BuSto_42.6 //
cakrāṅkapāṇiṃ navapallavābhaṃ mattebhalīlāgamanaṃ virājam /
devāsurairvanditapādayugmaṃ śrīśākyasiṃhaṃ praṇamāmi nityam // BuSto_42.7 //
traiduḥkhaduḥkhād bhayavedilokān trāṇaṃ ca nītuṃ varabodhimātraiḥ /
jihvā ca mattehi sucakṣu sarvaṃ śrīśākyasiṃhaṃ praṇamāmi nityam // BuSto_42.8 //

mahābodhibhaṭṭārakastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 43:


Mahābodhivandanāṣṭakam

om namo buddhāya
sauvarṇavarṇaṃ kalaviṅkaghoṣaṃ brahmasvaraṃ kāruṇikaṃ susevyam /
narottamaṃ śīlaviśuddhadehaṃ śrīmanmahābodhimahaṃ namāmi // BuSto_43.1 //
śākyendravaṃśodbhavadivyadehaṃ tṛṣṇācchidaṃ mārabhidaṃ jineśam /
jñānāspadaṃ kleśabhidaṃ dineśaṃ śrīmanmahābodhimahaṃ namāmi // BuSto_43.2 //
samantabhadraṃ varalakṣaṇāṅgaṃ sattvārthasiddhiṃ sukṛtaiḥ praṇamyam /
śreyaskaraṃ sattvahitaikacittaṃ śrīmanmahābodhimahaṃ namāmi // BuSto_43.3 //
dharmodakaṃ yaḥ kṛpayotsasarja rāgāgnisandīpitapudgalānām /
sukhāya saṃbodhipayomucaṃ taṃ śrīmanmahābodhimahaṃ namāmi // BuSto_43.4 //
bhavābdhinistāraṇasetubhūtaṃ tathāgataṃ tattvavidaṃ nṛsiṃham /
trailokyanāthaṃ varabodhiratnaṃ śrīmanmahābodhimahaṃ namāmi // BuSto_43.5 //
padārthasampādanasuvratasthaṃ māyāsutaṃ mārabhidaṃ jitārim /
śāstāramagryaṃ varabodhisattvaṃ śrīmanmahābodhimahaṃ namāmi // BuSto_43.6 //
lokeśanāthaṃ harināthanāthaṃ bhūteśanāthaṃ suranāthanātham /
kṛtāntanāthaṃ naranāthanāthaṃ śrīmanmahābodhimahaṃ namāmi // BuSto_43.7 //
sa buddharūpaḥ sa hi dharmarūpaḥ sa eva saṃgho 'pi vineyakānām /
abhūccharaṇyaḥ śaraṇāgatānāṃ śrīmanmahābodhimahaṃ namāmi // BuSto_43.8 //

śrīmanmahābodhivandanāṣṭakaṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 44:


Mahācakravartināmāṣṭottaraśatastotram

vajrasattva mahāvajra vajranātha susādhaka /
vajrābhiṣeka vajrābha vajraketu(to) namo 'stu te // BuSto_44.1 //
hāsavajra mahādharma vajrakośa mahāvara /
sarvamaṇḍalarājāgrya niṣprapañca namo 'stu te // BuSto_44.2 //
vajrakarma mahārakṣa caṇḍayakṣa mahāgraha /
vajramuṣṭi mahāmudra sarvamudra namo 'stu te // BuSto_44.3 //
bodhicitta mahābodhe buddha sarvatathāgata /
vajrayāna mahājñāna mahāyāna namo 'stu te // BuSto_44.4 //
sarvārtha sarvatattvārtha mahāsattvārtha sarvavit /
sarvajña sarvakṛt sarva sarvadarśi namo 'stu te // BuSto_44.5 //
vajrātmaka suvajrāgrya vajravīrya suvajradhṛk /
mahāsamaya tattvārtha mahāsatya namo 'stu te // BuSto_44.6 //
vajrāṅkuśa mahākāma surate sumahāprabha /
vajraprabha prabhodyota buddhaprabha namo 'stu te // BuSto_44.7 //
vajrarājāgrya vajrāgrya vidyāgryāgrya narottama /
vajrottama mahāgryāgrya vidyottama namo 'stu te // BuSto_44.8 //
vajradhāto mahāguhya vajraguhya suguhyadhṛk /
vajrasūkṣma mahādhyāna vajrakārya namo 'stu te // BuSto_44.9 //
buddhāgrya buddhavajrāgrya buddhabodhe mahābudha /
buddhajñāna mahābuddha buddhabuddha namo 'stu te // BuSto_44.10 //
buddhapūjā-mahāpūjā-sattvapūjāsupūjaka /
mahopāya mahāsiddhe vajrasiddhi namo 'stu te // BuSto_44.11 //
tathāgata mahākāya tathāgatasarasvate /
tathāgatamahācitta vajracitta namo 'stu te // BuSto_44.12 //
buddhādhipa jinājñākṛd buddhamitra jināgraja /
mahāvairocana vibho śāntaraudra namo 'stu te // BuSto_44.13 //
tathāgatamahātattva bhūtakoṭe mahānaya /
sarvapāramitājñāna paramārtha namo 'stu te // BuSto_44.14 //
samantabhadra caryāgrya māra mārapramadarka /
sarvāgrya samatājñāna sarvatraga namo 'stu te // BuSto_44.15 //
buddhahuṃkara huṃkāra vajrahuṃkara dāmaka /
viśvavajrāḍga vajrogra vajrapāṇe namo 'stu te // BuSto_44.16 //
vandayaḥ pūjyaśca mānyaśca satkartavyastathāgataiḥ /
yasmād vajradṛḍhaṃ cittaṃ vajrasattvastvamucyase // BuSto_44.17 //
tvadadhīnā hi saṃbodhiḥ pitā tvaṃ sarvadarśinām /
saṃbhūtāḥ saṃbhaviṣyanti tvāmāsādya tathāgatāḥ // BuSto_44.18 //
anena stotrarājena yaḥ stuyādbai subhaktitaḥ /
yo gāyaṃstu stuyāt so 'pi bhavedvajradharopamaḥ // BuSto_44.19 //
adhyeṣayāmastvāṃ nātha sarvabuddhavaśaṃkaram /
sarvasattvārthakāryārthamutpādaya svakaṃ kulam // BuSto_44.20 //

mahācakravartināmāṣṭottaraśatādhyeṣaṇāstotraṃ sampūrṇam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 45:


Mahākālastotram

namasyāmi mahākālaṃ sarvasampattidāyakam /
kharvaṃ lambodaraṃ nīlamaṣṭanāgavibhūṣitam // BuSto_45.1 //
dvibhujaikamukhaṃ vīraṃ kapālakṛtaśekharam /
vyāghracarmakaṭīveṣṭaṃ śatārdhamuṇḍamālinam // BuSto_45.2 //
bhāvābhāvaparicchinnaṃ jagatsaṃbodhakārakam /
sarvabhāvātmakaṃ nāthaṃ jagannātha namo 'stu te // BuSto_45.3 //
kṛṣṇavarṇaṃ mahātejaṃ siddhasādhakarakṣakam /
kartikapālinaṃ nāthaṃ mahākāla namo 'stu te // BuSto_45.4 //
vyāghracarmāmbaradharaṃ mahākrodhasvarūpiṇam /
dvādaśādityasaṃkāśaṃ mahākāla namo 'stu te // BuSto_45.5 //
mahādaṃṣṭrākarālāsyaṃ lalajjihvaṃ sabhairavam /
mahāraktābhanayanaṃ mahākāla namo 'stu te // BuSto_45.6 //
vibhrannaraśiromālāṃ nāgarājavibhūṣitam /
śmaśrutundilakaṃ vandyaṃ mahākāla namo 'stu te // BuSto_45.7 //
sabhrūbhaṅgaṃ trinetraṃ caivordhvapiṅgordhvakesaram /
yugāntānalapuñjābhaṃ mahākāla namo 'stu te // BuSto_45.8 //
trāsakaṃ sarvadaityānā(masthya)sṛṅmāṃsabhakṣakam /
rakṣitāraṃ bhaktimatāṃ mahākāla namo 'stu te // BuSto_45.9 //
siddhisādhanamantrasya viheṭhījyanarāśanam /
yugmasyāśvāsadātāraṃ mahākāla namo 'stu te // BuSto_45.10 //
saṃsārajaladheḥ pāraṃ naukā yānaikagāminī /
naukāyāne svatejāstvaṃ mahākāla namo 'stu te // BuSto_45.11 //
mahākālastavaṃ caitad yaḥ paṭhed bhaktimān naraḥ /
bhayārto mucyate bhīteraricintā nivartate // BuSto_45.12 //
mahākālaṃ namaskṛtya yathoktakulajanmataḥ /
tena sujanmā bhavati sarvasiddhiparāyaṇaḥ // BuSto_45.13 //

śrīmahākālastotraṃ sampūrṇam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 46:


Mahāpratisarāstotram
om namaḥ śrīmahāpratisarāyai

yasyāḥ smaraṇamātreṇa sarve pāpāḥ kṣayaṃ gatāḥ /
yayā yukto vajrakāyo namastasyai namo namaḥ // BuSto_46.1 //
yāṃ smaran rākṣasaḥ krūro māṭharaṃ kukṣisaṃsthitam /
prākṣipad goviṣaṃ nadyāṃ namastasyai namo namaḥ // BuSto_46.2 //
yā 'rakṣat vaṇijaḥ putraṃ krūrasarpād vadhodyatāt /
viṣadāhamumūrṣuṃ ca namastasyai namo namaḥ // BuSto_46.3 //
brahmadatto mahārājo yayā rakṣitamastakaḥ /
ripuṃ jitvā virājo 'bhūnnamastasyai namo namaḥ // BuSto_46.4 //
bhikṣurduḥśīlako rogī yayā kaṇṭhe prabandhitaḥ /
prāṇānmuktvā yayau svargaṃ namastasyai namo namaḥ // BuSto_46.5 //
samudre potasaṃkṣubdhe vaṇijāṃ prāṇarakṣakaḥ /
yāṃ smaran sārthavāho 'bhūnnamastasyai namo namaḥ // BuSto_46.6 //
yasyāṃ ca pratibaddhāyāṃ bhāryāyāṃ sutamāptavān /
prasāritabhujo rājā namastasyai namo namaḥ // BuSto_46.7 //
daridro yāṃ prati smṛtvā dīnārān pradadau jine /
rājā 'bhīṣṭapradātā 'bhūnnamastasyai namo namaḥ // BuSto_46.8 //
yāṃ prabaddhvā 'surairyuddhaṃ śakraścūḍāmaṇau prabhuḥ /
labdhavān vijayaṃ vajrī namastasyai namo namaḥ // BuSto_46.9 //
yasyā mantrabalenaiva pūrya pāramitāśca ṣaṭ /
mārā jitā jinairbuddhairnamastasyai namo namaḥ // BuSto_46.10 //
apadhīro vadhārho 'pi prakṣiptaḥ sarvasaṅkaṭe /
yāṃ smṛtvā parimukto 'bhūnnamastasyai namo namaḥ // BuSto_46.11 //
yayā bandhitakaṇṭhaśca mukto 'bhūt pāpasaṅkaṭāt /
nagare nāyako 'bhūcca namastasyai namo namaḥ // BuSto_46.12 //
yā cā 'parājitā vidyā sarvabuddhaiśca dhāritā /
mudritā bhāṣitā nityaṃ paṭhitā parideśitā // BuSto_46.13 //
likhitā moditā sattvahitāya pūjitā sadā /
smṛtā kāyagatā kṛtvā namastasyai namo namaḥ // BuSto_46.14 //
yasyāḥ smaraṇamātrānna durlabhaṃ bhuvanatraye /
pāṭhasvādhyāyanādvāpi namastasyai namo namaḥ // BuSto_46.15 //
yā vidyā durlabhā buddhairvyākṛtā suptaśaṃsitā /
mahatī dhāraṇī khyātā sarvapāpakṣayaṅkarī // BuSto_46.16 //
mahābalā mahāvīryā mahātejā mahatprabhā /
mahāguṇavatī vidyā sarvabhāravidāraṇī // BuSto_46.17 //
pāpasandhisamudghātī mārabandhapramocanī /
jananī bodhisattvānāṃ sarvaduṣṭavināśinī // BuSto_46.18 //
rakṣaṇī poṣaṇī dhātrī paramantravighātinī /
kārkhodaviṣayogānāṃ vidhvaṃsanakarī śivā // BuSto_46.19 //
mahādhyānaratānāṃ ca gṛhṇatāṃ likhatāṃ sadā /
pāṭhādhyayanakṛtāṃ nityaṃ dadhatāṃ śṛṇvatāṃ tathā // BuSto_46.20 //
parebhyo deśitā caiva nityaṃ manasi bhāvitā /
sā pustakagatāṃ kṛtvā pūjyamānā namaskṛtā // BuSto_46.21 //
sarvapāpaharī bhadrā bodhisaṃbhārapūriṇī /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_46.22 //
yasyā mantraprabhāveṇa sarvabhayānyupadravāḥ /
duṣṭāḥ suramanuṣyāśca daityagandharvarākṣasāḥ // BuSto_46.23 //
grahāḥ skandā apasmārāḥ piśācā yakṣakinnarāḥ /
ḍākinyaḥ śākinīsaṃghā nāgā kārkhodavyādhayaḥ // BuSto_46.24 //
jvarāśca vividhā rogāḥ parakarmakṛtāstathā /
viṣāgniśastramantrāṇi vidyutaḥ kālavāyavaḥ // BuSto_46.25 //
ativṛṣṭiranāvṛṣṭiḥ sarvaśatrubhayāni ca /
tathānye pāpasargā vā vinaśyanti na saṃśayaḥ // BuSto_46.26 //
sarvakāryāṇi siddhyanti namastasyai namo namaḥ /
yaścaitāṃ dhārayedvidyāṃ kaṇṭhe bāhau ca mastake // BuSto_46.27 //
nityaṃ rakṣanti devāstaṃ daityā nāgāśca mānuṣāḥ /
gandharvāḥ kinnarā yakṣā bhūtapretapiśācakāḥ // BuSto_46.28 //
ḍākinyo rākṣasā dūtyaḥ kūṣmāṇḍāḥ kaṭhapūtanāḥ /
trisandhyaṃ yaḥ paṭhennityaṃ buddhā rakṣanti taṃ sadā // BuSto_46.29 //
pratyekāḥ śrāvakāścaiva bodhisattvā mahardhikāḥ /
yoginaḥ siddhamantrāśca mahāvīryā maharṣayaḥ // BuSto_46.30 //
vajrapāṇiśca yakṣendraḥ śakraśca tridaśaiḥ saha /
catvāraśca mahārājā brahmaviṣṇumaheśvarāḥ // BuSto_46.31 //
nandikṛṣṇo mahākālaḥ kārtikeyo gaṇeśvaraḥ /
bhairavā mātṛkā durgāstathā 'nye mārakāyikāḥ // BuSto_46.32 //
vidyādevyo mahāvīryā mahābalaparākramāḥ /
māmakī bhṛkuṭī tārā cāṅkuśī vajraśṛṅkhalā // BuSto_46.33 //
mahāśvetā mahākālī vajradūtī supāśikā /
vajramālā mahāvidyā suvīryā 'mṛtakuṇḍalī // BuSto_46.34 //
vajrā 'parājitā caṇḍī kālakarṇī mahābalā /
tathā dhanyā mahābhāgā padmakuṇḍalireva ca // BuSto_46.35 //
maṇicūḍā puṣpadantī svarṇakeśī ca piṅgalā /
ekajaṭā mahādevī dhanyā vidyunmālinī // BuSto_46.36 //
kapālinī ca laṅkeśī brahmakṣitikanāyikā /
hārītī pāñcikāścaiva śaṅkhinī kūṭadantinī // BuSto_46.37 //
śrīḥ sarasvatī lakṣmīḥ siddheśvarī sadānugā /
tamevā 'nye 'pi rakṣanti yasya vidyā kare sthitā // BuSto_46.38 //
sa bhavet sarvasattvānāṃ mokṣārthaṃ ca samudyataḥ /
namastasyai namastasyai namastasyai namo namaḥ // BuSto_46.39 //


śrīmahāpratisarāstotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 47:


Mahogratārāṣṭakastotram

mātarnīlasarasvati praṇamatāṃ saubhāgyasampatprade
pratyālīḍhapadasthite śavahṛdi smerānanāmbhoruhe /
phullendīvaralocanatrayayute kartīkapālotpale
khaḍgaṃ cādadhatī tvameva śaraṇaṃ tvāmīśvarīmāśraye // BuSto_47.1 //
vācāmīśvari bhaktakalpalatike sarvārthasiddhīśvari
sadyaḥ prākṛtagadyapadyaracanāsarvārthasiddhiprade /
nīlendīvaralocanatrayayute kāruṇyavārāṃnidhe
saubhāgyāmṛtavarṣaṇena kṛpayā siñca tvamasmādṛśam // BuSto_47.2 //
kharve garvasamahapūritatano sarpādibhūṣojjvale
vyāghratvakparivītasundarakaṭivyādhūtaghaṇṭāṅkite /
sadyaḥkṛttagaladrajaḥparilasanmuṇḍadvayīmūrdhaja-
granthiśreṇinṛmuṇḍadāmalalite bhīme bhayaṃ nāśaya // BuSto_47.3 //
māyānaṅgavikārarūpalalanābindvardhacandrātmike
huṃphaṭkāramayi tvameva śaraṇaṃ mantrātmike mādṛśaḥ /
mūrtiste janani tridhāmaghaṭitā sthūlātisūkṣmā parā
vedanāṃ nahi gocarā kathamapi prāptāṃ nu tāmāśraye // BuSto_47.4 //
tvatpādāmbujasevayā sukṛtino gacchanti sāyujyatāṃ
tasya śrīparameśvarī trinayanabrahmādisaumyātmanaḥ /
saṃsārāmbudhimajjane paṭutanūn devendramukhyān surān
mātastvatpadasevane hi vimukhān ko mandadhīḥ sevate // BuSto_47.5 //
mātastvatpadapaṅkajadvayarajomudrāṅkakoṭīriṇa-
ste devāsurasaṃgare vijayino niḥśaṅkamaṅke gatāḥ /
devo 'haṃ bhuvane na me sama iti sparddhāṃ vahantaḥ pare
tattulyā niyataṃ tathā ciramamī nāśaṃ vrajanti svayam // BuSto_47.6 //
tvannāmasmaraṇāt palāyanaparā draṣṭuṃ ca śaktā na te
bhūtapretapiśācarākṣasagaṇā yakṣāśca nāgādhipāḥ /
daityā dānavapuṅgavāśca khacarā vyāghrādikā jantavo
ḍākinyaḥ kupitāntakāśca manujā mātaḥ kṣaṇaṃ bhūtale // BuSto_47.7 //
lakṣmīḥ siddhagaṇāśca pādukamukhāḥ siddhāstathā vāriṇāṃ
stambhaścāpi raṇāṅgaṇe gajaghaṭāstambhastathā mohanam /
mātastvatpadasevayā khalu nṛṇāṃ siddhyanti te te guṇāḥ
kāntiḥ kāntatarā bhavecca mahatī mūḍho 'pi vācaspatiḥ // BuSto_47.8 //
tārāṣṭakamidaṃ ramyaṃ bhaktimān yaḥ paṭhennaraḥ /
prātarmadhyāhnakāle ca sāyāhne niyataḥ śuciḥ // BuSto_47.9 //
labhate kavitāṃ divyāṃ sarvaśāstrārthavid bhavet /
lakṣmīmanaśvarāṃ prāpya bhuktvā bhogān yathepsitān // BuSto_47.10 //
kīrti kāntiṃ ca nairujyaṃ sarveṣāṃ priyatāṃ vrajet /
vikhyātiṃ caiva lokeṣu prāpyānte mokṣamāpnuyāt // BuSto_47.11 //

śrīmahogratārāṣṭakastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 48:


Mahogratārāstutiḥ

om namaḥ śrī ugratārāyai

prakaṭavikaṭadaṃṣṭrā ghorarudrāṭṭahāsā
naraśirakṛtamālā meghagambhīrarāvā /
tribhuvanajanadhātrī khaḍgavinyastahastā
karakaratikapālā pātu va ugratārā //
ghorarūpe mahārāve sarvaśatrukṣayaṅkari /
bhaktebhyo varade devi trāhi māṃ śaraṇāgatam // BuSto_48.1 //
surāsurārcite devi siddhagandharvasevite /
jāḍyapāpahare devi trāhi māṃ śaraṇāgatam // BuSto_48.2 //
sarvamaṇḍala(madhyasthe) sarvasattvahite 'naghe /
siddhānāṃ pūjite devi trāhi māṃ śaraṇāgatam // BuSto_48.3 //
ghorarūpasthite devi sarvaprāṇahare stute /
ugratāre namo nityaṃ trāhi māṃ śaraṇāgatam // BuSto_48.4 //
jaṭājūṭasamāyukte lalajjihvordhvakāriṇi /
drutabuddhiprade devi trāhi māṃ śaraṇāgatam // BuSto_48.5 //
somarūpe koṭṭarūpe candrarūpe namo 'stu te /
śaktirūpe namastubhyaṃ trāhi māṃ śaraṇāgatam // BuSto_48.6 //
jaḍo 'haṃ śaktihīno 'haṃ na tavādhigame kṣamaḥ /
mando mandamatiścāhaṃ trāhi māṃ śaraṇāgatam // BuSto_48.7 //
snāne dāne tathā jāpye balidāne tathā kratau /
prasthāne ca na śakto 'haṃ trāhi māṃ śaraṇāgatam // BuSto_48.8 //
śaktihīnamanāthaṃ ca sarvapāpasamanvitam /
tvāṃ vinā na gatiryasya trāhi māṃ śaraṇāgatam // BuSto_48.9 //
gaurī lakṣmīrmahāmāyā umā devī sarasvatī /
sarvāstvameva he mātastrāhi māṃ śaraṇāgatam // BuSto_48.10 //
gandhapuṣpādidravyaiśca vandhanādibhireva ca /
devīṃ sampūjya yatnena labhate vāñchitaṃ phalam // BuSto_48.11 //
aṣṭamyāṃ ca caturdaśyāṃ navamyāṃ yaḥ paṭhennaraḥ /
paramāṃ siddhimāpnoti nātra kāryā vicāraṇā // BuSto_48.12 //
mokṣārthī labhate mokṣaṃ dhanārthī labhate dhanam /
vidyārthī labhate vidyāṃ tarkavyākaraṇādikām // BuSto_48.13 //
idaṃ stotraṃ paṭhitvā tu saṃgrāme praviśennaraḥ /
tasya śatruḥ kṣayaṃ yāti sadā prajñā prajāyate // BuSto_48.14 //
pīḍāyāmatha saṃdhāne vipadāyāṃ tathā bhaye /
ya idaṃ paṭhate stotraṃ śubhaṃ tasya na saṃśayaḥ // BuSto_48.15 //

śrīmahogratārāstutiḥ samāptā //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 49:


Maṅgalaṣoḍaśastutiḥ

om namaḥ samantabhadrāya
yena puṇyāṭavīsthenāneke śāsanavartinaḥ /
divodāsādayo bhūpāḥ sa no rakṣatu mārajit // BuSto_49.1 //
lokānāṃ grahabaddhānāṃ rakṣārthaṃ puṇyakānane /
grahānadamayad yo vai sa no rakṣatu tadbhayāt // BuSto_49.2 //
kāśyapādyān maharṣīṃstān ānandādyāṃśca brāhmaṇān /
prāvrājayat sumuktyarthaṃ sa no rakṣatu muktidaḥ // BuSto_49.3 //
sauvarṇadhānyadānena dīnaṃ vipramapālayat /
durbhikṣabhayato nityaṃ sa no rakṣatu śākyarāṭ // BuSto_49.4 //
yo maitrakanyako bhūtvā mātṛdrohiṇamatyagāt /
cakraṃ dūrīkṛtaṃ yena sa no rakṣatu mātṛvān // BuSto_49.5 //
supriyo badaradvīpayātrāptamaṇivṛṣṭibhiḥ /
kāśīyān prākarodāḍhyān sa no rakṣatu kāñcanaiḥ // BuSto_49.6 //
bhūtvā yaḥ sudhano nāma nidhānaṃ samadarśayat /
dāridrayaduḥkhato nityaṃ sa no rakṣatu sarvavit // BuSto_49.7 //
kuṣṭhādirogaharaṇe rājagṛhamupāviśat /
tattadrogabhayānnityaṃ sa no rakṣatu dharmarāṭ // BuSto_49.8 //
yaḥ kuśo bhūpatirbhūtvā 'ṣṭamīmāhātmyamuttamam /
prakāśayannije dehe sa no rakṣatu dharmavit // BuSto_49.9 //
saudāsaṃ satyavacasā kāśyāmasthāpayannṛpān /
bandhanānmocayāmāsa sa no rakṣatu sarvavit // BuSto_49.10 //
gopān rarakṣa yo devyāḥ prabhāvaṃ saṃprakāśayan /
vahnidāhāribhayataḥ sa no rakṣatu bhītihā // BuSto_49.11 //
yo 'ndhībhūtāṃ mātaraṃ svāṃ cūḍāratnaṃ jale vyadhāt /
divyanetrān janān kṛtvā sa no rakṣatu netradaḥ // BuSto_49.12 //
virūpaṃ prākarot putraṃ chāyāsīnaṃ susundaram /
sarvalakṣaṇasampannaṃ sa no rakṣatu sarvadaḥ // BuSto_49.13 //
sakalānandanāmānaṃ rājye yaḥ prābhyaṣecayat /
santatisthitikurvāṇaḥ sa no rakṣatu sthairyakṛt // BuSto_49.14 //
viṣadaṃ bhrātaraṃ yaścākṣamad bhikṣun viṣāśinaḥ /
rarakṣa dhāraṇīvijñaḥ sa no rakṣatu nirviṣaḥ // BuSto_49.15 //
śrīsvayaṃbhudarśanāya naipālīyān prayāsitum /
kapilān prasthito yo 'sau sa no rakṣatu santatam // BuSto_49.16 //

bhadrakalpāvadānoddhṛtā śākyasiṃhasya maṅgalaṣoḍaśastutiḥ samāptā //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 50:


Maṅgalāṣṭakam

mañjuśrīrlokanātho jinavaramakuṭo jambhalo vajrasattvaḥ
maitreyo vajrapāṇiḥ sukhakarakamalo rāhulo bhadrapālaḥ /
buddho vairocanādyastribhuvananamitaḥ kṣīṇaniḥśeṣadoṣa-
stuṣṭāḥ sarvārthasiddhiṃ dadatu samarasā maṅgalaṃ bodhisattvāḥ // BuSto_50.1 //
hṛṣṭo hūṃkāravajraḥ paśupatidamako vajraghaṇṭā ca hṛṣṭā
pīto hālāhalāsyo ripugaṇamathano ṭakkirājo mahātmā /
akṣobhyo ratnaketuḥ pratidinamacalo gaṇḍahastiryamāri-
stuṣṭāḥ sarvārthasiddhiṃ dadatu samarasā maṅgalaṃ bodhisattvāḥ // BuSto_50.2 //
saṃghastrailokyabandhurguṇagaṇanilayo bodhicittaḥ sucittaḥ
bodhiścānandasiddho vijitakalimalo heruko nīladaṇḍaḥ /
buddhaḥ sāraṅgarājo vijitajinaguṇo sarvasattvānukampī
tuṣṭāḥ sarvārthasiddhiṃ dadatu samarasā maṅgalaṃ bodhisattvāḥ // BuSto_50.3 //
prajñā candrāvatārā tadanujabhṛkuṭī jñānasaṃbhārabhārā
mārīcī māramārā sakalabhayaharā pītavarṇā trivaktrā /
māyūrī māmakī ca kṣapitaripugaṇā pāṇḍarā rocanādyā-
stuṣṭāḥ sarvārthasiddhiṃ dadatu samarasā maṅgalaṃ bodhisattvāḥ // BuSto_50.4 //
gāndhārī jāṅgulī ca bhujagahṛtaphaṇā khaḍgapāśāṅkuśogrā
vārāhī vajrahastā asiparaśudharā dharmadhātvīśvarī ca /
keyūrī jñānasārā dhvajanihitakarā ṣaṭkarā śābarī ca
tuṣṭāḥ sarvārthasiddhiṃ dadatu samarasā maṅgalaṃ bodhisattvāḥ // BuSto_50.5 //
vaiṇyā mālyā sugītā prathitajinavare śābarī dhūpavajrā
vaitālī gandhavajrā prahasitavadanā svargatirāryatārā /
lakṣmīrbuddhasya bodhiḥ sakalabhayaharā śāradā dīpavajrā
tuṣṭāḥ sarvārthasiddhiṃ dadatu samarasā maṅgalaṃ bodhisattvāḥ // BuSto_50.6 //
vaiśālyāṃ dharmacakre prathitanijabale parvate gṛdhrakūṭe
śrāvastyāṃ lumbinīke kṣitinihitakarā koṃkaṇe bodhivṛkṣā /
śrīvatsāśvatthapatraṃ suravaranamitaṃ śrīphalaṃ śaṅkhacakraṃ
tuṣṭāḥ sarvārthasiddhiṃ dadatu samarasā maṅgalaṃ bodhisattvāḥ // BuSto_50.7 //
chatraṃ dūrvā ca padmaṃ dhvajamapi nihitaṃ lo(ro)canā matsyakūrmau
vārāhaḥ pūrṇakumbho munivaravacanaṃ vajraghaṇṭāninādaḥ /
buddhānāṃ prātihāryaṃ suravaranamitaṃ hāsyalāsye vilāsā-
stuṣṭāḥ sarvārthasiddhiṃ dadatu samarasā maṅgalaṃ bodhisattvāḥ // BuSto_50.8 //

maṅgalāṣṭakaṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 51:


Mañjuśrīstotram

śrīmañjunāthakamalāsanaratnamaulirvidyādhipo bhuvanamaṇḍalacakravartī /
dhyānādhipocitavirājitasaumyarūpo vandāmahe suranarāsuravanditāryam // BuSto_51.1 //
bālākṛtiḥ kuvalayojjvalalolahastaḥ keyūrahāramaṇikuṇḍalaghṛṣṭagaṇḍaḥ /
khādaṃśca ṣoḍaśaradaṃ sukumārarūpaṃ vandāmahe suravarārcitamañjughoṣam // BuSto_51.2 //
romāgrakūpavivare parivartamānaṃ viśvaprapañcakaraṇaṃ sugatātmajasya /
traividyamantra tava nātha guṇārṇaveṇa sūkṣmāya buddhatanayāya namo 'stu tasmai // BuSto_51.3 //
gambhīradharmanayamārgasukhapratiṣṭhaṃ jñānodadhiṃ nikhilasattvakṛtārthakāram /
prajñānidhānaguṇasāgaramaprameyaṃ mañjuśriyaṃ jinasutaṃ satataṃ namāmi // BuSto_51.4 //
viditasakalatattvaḥ kṣiptasantāpasattvastribhuvana upakārī sarvaduḥkhāpahārī /
madanamathanavīraścārurūpaḥ sucīrastribhuvanajanatoṣaḥ pātu māṃ mañjughoṣaḥ // BuSto_51.5 //
bālendurucirābhāsaṃ varābharaṇabhūṣitam /
prajñābjāmalapatrākṣaṃ vande mañjuśriyaṃ sadā // BuSto_51.6 //
pātraṃ vāmakare yasya bhramannañjalisaṃnibham /
nāmnā te sarvato lakṣmīrmañjughoṣaṃ namāmyaham // BuSto_51.7 //
khaḍgapustakahastāya candramaṇḍalavartine /
ajñānadhvāntasūryāya mañjughoṣāya te namaḥ // BuSto_51.8 //
jñānottaraprabhāketuṃ praṇidhānamatiṃ tathā /
śāntendriyaṃ mañjughoṣaṃ bhaktitaḥ praṇamāmyaham // BuSto_51.9 //

śrī mañjuśrīstavastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 52:


Mañjuvajrastotram
mañjugarbhakṛtam namaḥ śrīmañjuvajrāya

śaśadharamiva śubhraṃ khaḍgapustākapāṇiṃ
suruciramaliśāntaṃ pañcacīraṃ kumāram /
pṛthutaravaramokṣaṃ padmapatrāyatākṣaṃ
kumatidahanadakṣaṃ mañjughoṣaṃ namāmi // BuSto_52.1 //
kṛtamṛgaripuyānaṃ dattabhaktapradānaṃ
suradanujanṛyānaṃ bodhisattvapradhānam /
akhilaguṇanidhānaṃ sarvavidyāvitānaṃ
karasarasijabāṇaṃ mañjughoṣaṃ namāmi // BuSto_52.2 //
vibhṛtasakalakoṣaṃ kṣālitājñānadoṣaṃ
smaraṇabhajanatoṣaṃ dūrarāgādidoṣam /
vihitasasurapoṣaṃ siddhidākhyānayoṣaṃ
kṛtajaḍapariśoṣaṃ mañjughoṣaṃ namāmi // BuSto_52.3 //
gaṇapatiśarajanmaśrīmahākālasiṃhaiḥ
parivṛtamiva candrābhābhamindīvarākṣam /
asiśarajapamālāpustakaṃ saṃvahantam
urasi lalitamālaṃ mañjughoṣaṃ namāmi // BuSto_52.4 //
surapatiśamanāyāpyeṣa mitrāgnirakṣaḥ-
pavanapramathapālaiḥ saṃvṛtaṃ smeravaktram /
khagapatirathagātraṃ brahmavandyaṃ ramomā-
vihitacaraṇabhaktaṃ mañjughoṣaṃ namāmi // BuSto_52.5 //
yadasikaṭhinadhārācchedamārgābhivāhā(haḥ)
sakalasaliladhārāpātitāṅgāṅgamantraḥ /
bahuparicayasthalyāṃ bhūminadyāpi reje
bahutaramahimānaṃ mañjughoṣaṃ namāmi // BuSto_52.6 //
bhavadabhinavanutyā toṣitā guhyadevī
nikhilanigamasārā suprakāśā 'tireje /
bhavajalanidhipāraṃ dānakalpadrumāgraṃ
galitabahumahograṃ mañjughoṣaṃ namāmi // BuSto_52.7 //
vibhajati janaloko dharmadhātuṃ maheśaṃ
daśaśatadalapadme saṃsthitaṃ jyotiraiśam /
tadapi tava praśastaṃ devamāhātmyamīśaṃ
vibhajati bhujageśaṃ mañjughoṣaṃ namāmi // BuSto_52.8 //
paṭhati yadidamiṣṭaṃ mālinīpadyabandhaṃ
sa bhavati kavirājo vādisiṃhāsanasthaḥ /
sakalavisabhāsu projjvaladvāksudhāraḥ
kalitasakalavidyo bhūṣaṇo bhavyadakṣaḥ // BuSto_52.9 //
svayambhūpurāṇoddhṛtaṃ mañjugarbhaviracittaṃ

mañjuvajrastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 53:


Māravijayastotram

jitamārakaliṃ jagadekaguruṃ surayakṣamahoragadaityanatam /
catusatyasudeśitamārgamimaṃ guṇameghamahaṃ praṇamāmi sadā // BuSto_53.1 //
bhavabhīmamahodadhimadhyagataṃ kṛpaṇārtaravaṃ samavekṣya janam /
parimocayituṃ ya iha praṇidhiṃ pracakāra vibhuṃ tamahaṃ praṇataḥ // BuSto_53.2 //
girirājanibhaṃ śaradindudhiyaṃ sumukhaṃ subhujaṃ vararūpadharam /
sugataṃ gatamapratimaṃ sugataṃ praṇato 'smi sadā jagadarthakaram // BuSto_53.3 //
kanakaprabhayā paripītatanuṃ varadundubhitoyadavalgurutam /
gajahaṃsavilambitadhīragataṃ śirasā 'bhinato 'smi guṇaikanidhim // BuSto_53.4 //
taruṇārkasamairacalairnayanaiḥ sphuradugramahāśanibhīmaravaiḥ /
namucipraharairasiśaktidharaiścalito 'si vibho na hi tvaṃ vikṛtaiḥ // BuSto_53.5 //
lavalīphalapāṇḍurakarṇapuṭāḥ kucabhāravināmitagātralatāḥ /
nahi tvāmaśakan khalu nāgasutāḥ śvasitaiḥ skhalitairapi kampayitum // BuSto_53.6 //
taravaḥ kusumastabakābharaṇā bahuratnasahasracitāśca nagāḥ /
na tathābhiratiṃ janayanti satāṃ janayanti yathā tava vīraguṇāḥ // BuSto_53.7 //
sphuṭacitrapadaṃ bahuyuktiyutaṃ gamakaṃ vacanaṃ tava karṇasukham /
śubhamārgaphalaṃ prasamīkṣyajanā na gṛṇanti punastvadṛte 'nyavacaḥ // BuSto_53.8 //
iti vaḥ śaraṇaṃ samavekṣya janā na patantyapi kalpaśatairniraye /
vinihatya ca doṣaripūn bahulān pariyanti śubhaṃ varamokṣapuram // BuSto_53.9 //
tava saumyatayā 'pyabhibhūtatamo na virājati śītakaro gagane /
tava kāñcanakuṅkumasaprabhayā prabhayā 'bhihato na vibhāti raviḥ // BuSto_53.10 //
tava nātha śubhe vadanāmburūhe nayanabhramarā nipatanti nṛṇām /
pratibuddhadale kamale vimale bhramarā iva puṣpaśatākulitāḥ // BuSto_53.11 //
iti toṭakamantravarairatulaiḥ parikīrtya mayā tava varṇalavān /
yadupārjitamadya śubhaṃ vipulaṃ śivamastu tato bhuvi devanṛṇām // BuSto_53.12 //

śrīmāravijayastotraṃ samāptam //
___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 54:


Nairātmāṣṭakastotram

nirālambanirākāranirvikalpasvarūpiṇī /
nairātmā varadā devī nityameva namo 'stu te // BuSto_54.1 //
ekavaktrāṃ trinetrāṃ ca ūrdhvapiṅgalamūrdhajām /
kare kartikapālāṃ ca namāmi viśvamātarīm // BuSto_54.2 //
navanṛtyabhūṣitāṃ ca sahasramukharūpiṇīm /
yogeśvarīṃ yogagamyāṃ namāmi jñānarūpiṇīm // BuSto_54.3 //
śavārūḍhāṃ mahātejāṃ sarvaduṣṭanikṛntanīm /
sarvapāpaharāṃ devīṃ namāmi jagadīśvarīm // BuSto_54.4 //
gaurīṃ caurīṃ ca vetālīṃ ghasmarīṃ pukkasīṃ tathā /
śabarīṃ cāṇḍālīṃ ḍombīṃ namāmi cāṣṭayoginīm // BuSto_54.5 //
brahmāviṣṇuśivaśakracaturmāravināśinīm /
trailokyamohinīṃ devīṃ namāmi surasundarīm // BuSto_54.6 //
akṣamālavibhūṣāṅgīm akārabījasambhavām /
nityaṃ dhyānaratāṃ devīṃ namāmi viśvamātarīm // BuSto_54.7 //
sarvabhūtapriyāṃ devīṃ sarvamantraprabodhinīm /
sarvamantramayīṃ mātarnairātmāṃ tvāṃ namāmyaham // BuSto_54.8 //

nairātmāṣṭakastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 55:


Narakoddhārastotram

dāridrayapaṅkasaṃmagnaṃ saṃsārākhyamahodadhau /
pratijñātaṃ samutpāde trāhi māṃ hi tathāgata // BuSto_55.1 //
timirāgārasaṃviṣṭamanarthaduḥkhavedinam /
bandhuvargaiḥ parityaktaṃ trāhi māṃ hi tathāgata // BuSto_55.2 //
mātāpitṛbhaginyādi putradārasuhṛjjanāḥ /
indrajālasamā dṛṣṭāstrāhi māṃ hi tathāgata // BuSto_55.3 //
mayā arijanasyārthe sukṛtaṃ karma duṣkṛtam /
ekākī taṃ hi bhokṣyāmi trāhi māṃ hi tathāgata // BuSto_55.4 //
jīrṇakūpe mahāghore anavagāhasāgare /
andhībhūto 'smyahaṃ nātha trāhi māṃ hi tathāgata // BuSto_55.5 //
jīrṇanauikāsamārūḍho mahāsāgaralaṃghane /
durlaṅghyaṃ ca mayā dṛṣṭaṃ trāhi māṃ hi tathāgata // BuSto_55.6 //
dharmādharma na vijñātaṃ gamyāgamyaṃ na veditam /
acetano 'smyahaṃ nātha trāhi māṃ hi tathāgata // BuSto_55.7 //
mātṛghātādikaṃ pañcānantaryaṃ vā mayā kṛtam /
pacyāmi narake ghore trāhi māṃ hi tathāgata // BuSto_55.8 //
kṛtaṃ mayā stūpabhedaṃ saṃghakāryaṃ vināśitam /
kṛtā mayā sattvahiṃsā trāhi māṃ hi tathāgata // BuSto_55.9 //
ihaloke sukhairhīnaṃ paraloke na vedanam /
veṣṭitaṃ karmasūtreṇa trāhi māṃ hi tathāgata // BuSto_55.10 //
kāśapuṣpaṃ yathākāśe bhramate vāyunā hatam /
īdṛśaṃ jīvitaṃ loke trāhi māṃ hi tathāgata // BuSto_55.11 //
aṭavī kaṃṭakācchannā bahuvṛkṣasamākulā /
panthānaṃ nātra paśyāmi trāhi māṃ hi tathāgata // BuSto_55.12 //
anaparādhāḥ kupitena mayā 'kāṇḍe hatā mṛgāḥ /
rājahatyāṃ tadā manye trāhi māṃ hi tathāgata // BuSto_55.13 //
narake pacyamānasya kaścit trātā bhaviṣyati /
gacchāmi śaraṇaṃ kasya trāhi māṃ hi tathāgata // BuSto_55.14 //
vaidyānāṃ vaidyarājastvaṃ sarvavyādhicikitsakaḥ /
lokanātha bhavatrātā trailokye sacarācare // BuSto_55.15 //

narakoddhārastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 56:


Niraupamyastavaḥ

niraupamya namastubhyaṃ niḥsvabhāvārthavādine /
yastvaṃ dṛṣṭivipannasya lokasyaiva hitodyataḥ // BuSto_56.1 //
na ca nāma tvayā kiñcid dṛṣṭaṃ bauddhena cakṣuṣā /
anuttarā ca te nātha dṛṣṭistattvārthadarśinī // BuSto_56.2 //
na boddhā na ca boddhavyamastīha paramārthataḥ /
aho paramadurbodhāṃ dharmatāṃ buddhavānasi // BuSto_56.3 //
na tvayotpāditaḥ kaścid dharmo nāpi nirodhitaḥ /
samatādarśanenaiva prāptaṃ padamanuttamam // BuSto_56.4 //
na saṃsārātprakarṣeṇa tvayā nirvāṇamīpsitam /
śāntiste 'dhigatā nātha saṃsārānaparādhitaḥ // BuSto_56.5 //
tvaṃ vivedaikarasatāṃ saṃkleśavyavadānayoḥ /
dharmadhātvavinirbhedād viśuddhaścāsi sarvataḥ // BuSto_56.6 //
nodāhṛtaṃ tvayā kiñcidekamapyakṣaraṃ vibho /
kṛtsnaśca vaineyajano dharmavarṣeṇa tarpitaḥ // BuSto_56.7 //
na te 'sti saktiḥ skandheṣu na dhātvāyataneṣu ca /
ākāśasamacittastvaṃ sarvadharmeṣu niśritaḥ // BuSto_56.8 //
sattvasaṃjñā ca te nātha sarvathā na pravartate /
duḥkhārteṣu ca sattveṣu tvamatīva kṛpātmakaḥ // BuSto_56.9 //
sukhaduḥkhātmanairātmyanityānityādiṣu prabho /
iti nānāvikalpeṣu buddhistava na sajjate // BuSto_56.10 //
na gatirnāgatiḥ kāciddharmāṇāmiti te mati /
na kvacidrāśitaḥ prokto dharmārthaparamārthavit // BuSto_56.11 //
sarvatrānugataścāsi na ca yāto 'si kutracit /
janmadharmaśarīrābhyāmacintyastvaṃ mahāmune // BuSto_56.12 //
ekatvānyatvarahitaṃ pratiśrutkopamaṃ jagat /
saṃkrāntināśāya gataṃ buddhavān tvamanindita // BuSto_56.13 //
śāśvatocchedarahitaṃ lakṣyalakṣaṇavarjitam /
saṃsāramavabuddhastvaṃ svapnamāyādivat prabho // BuSto_56.14 //
vāsanāmūlaparyantakleśanadyo vinirjitāḥ /
kleśaprakṛtitaścaiva tvayāmṛtamupārjitam // BuSto_56.15 //
alakṣaṇaṃ tvayā dhīraṃ dṛṣṭaṃ rūpamarūpavat /
lakṣaṇojjvalagātraśca dṛśyase rūpagocare // BuSto_56.16 //
na ca rūpeṇa dṛṣṭena dṛṣṭa ityabhidhīyase /
dharmadṛṣṭyā sudṛṣṭo 'si dharmatā na ca dṛśyate // BuSto_56.17 //
śauṣīryo nāsti te kāyo māṃsāsthirudhiro na ca /
indrāyudhamiva kāyaṃ vinā darśitavānasi // BuSto_56.18 //
nāmayo nāśuciḥ kāye kṣuttṛṣṇāsambhavo na ca /
tvayā lokānuvṛttyarthaṃ darśitā laukikī kriyā // BuSto_56.19 //
karmāvaraṇadoṣaśca sarvathā 'nagha nāsti te /
tvayā lokānukampāyai karmaplotiḥ pradarśitā // BuSto_56.20 //
dharmadhātorasaṃbhedād yānabhedo 'sti na prabho /
yānatritayamākhyātaṃ tvayā sattvāvatārataḥ // BuSto_56.21 //
nityo dhruvaḥ śivaḥ kāyastava dharmamayo jina /
vineyajanahetośca darśitā nirvṛtistvayā // BuSto_56.22 //
lokadhātuṣvasaṃkhyeṣu tvadbhaktaiḥ punarīkṣase /
cyutijanmābhisaṃbodhicakranirvṛtilālasaiḥ // BuSto_56.23 //
na te 'sti manyanā nātha na vikalpo na ceñjanā /
anābhogena te loke buddhakṛtyaṃ pravartate // BuSto_56.24 //
iti sugatamacintyamaprameyaṃ guṇakusumairavakīrya mayā prāptam /
kuśalamiha bhavantu tena sattvāḥ paramagabhīramunīndradharmabhājanāḥ // BuSto_56.25 //

niraupamyastavaḥ samāptaḥ //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 57:


Pañcākṣarastotram

namo buddhāya na jāto na mṛtaścaiva na rūpo nāpi rūpavān /
na saṃsāre na nirvāṇe na kārastena sūcyate // BuSto_57.1 //
mohadhvaṃsakaro nityaṃ mokṣasaukhyapradāyakaḥ /
mohanaṃ sarvamārāṇāṃ mokārastena sūcyate // BuSto_57.2 //
buddhānāmuditaṃ dhyānaṃ buddhānāṃ janamelakam /
buddhaniḥkleśa saṃbuddha bukārastena sūcyate // BuSto_57.3 //
dhāryate bodhisattvaiḥ sa dharmadhātugatiḥ sadā /
dharmāṇāṃ paramo dharmaḥ dhakārastena sūcyate // BuSto_57.4 //
yathā nāsti tathā nāsti yathā nāsti tathāsti yaḥ /
yathāvādī tathākārḥ yakārastena sūcyate // BuSto_57.5 //
pañcākṣaramidaṃ puṇyaṃ pavitraṃ pāpanāśanam /
ye paṭhanti divārātrau te yānti paramāṃ gatim // BuSto_57.6 //

śrī pañcākṣarastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 58:


Pañcarakṣādevīstotrāṇi

1 mahāpratisarāstotram
om namaḥ śrīmahāpratisarāyai

tathāgatādyāstathatāṃ tattvamāpurmahattaram /
dhāraṇīdhāraṇādyasyāḥ pratisarāṃ namāmi tām // BuSto_58.1 //
raṇe śakro 'jayaddaityān dhāraṇīdhvajadhṛg bahūn /
saṃgrāmajayadāṃ bhīmāṃ pratisarāṃ namāmi tām // BuSto_58.2 //
yatprabhāvād brahmadatto 'labhad rājyamakaṇṭakam /
sārvabhaumapradāṃ devīṃ pratisarāṃ namāmi tām // BuSto_58.3 //
bahvaparādho 'pi yadbhakto rājyādhikāramāptavān /
śastrādibhītisaṃhatrīṃ pratisarāṃ namāmi tām // BuSto_58.4 //
ratnānyavāpurvaṇijo yāṃ smṛtvodadhinirgatāḥ /
sarvabādhāpraśamanīṃ pratisarāṃ namāmi tām // BuSto_58.5 //
śrīmahāpratisarārakṣādevīstotraṃ samāptam /

2 mahāmantrānusāriṇīstotram
om namaḥ śrīmahāmantrānusāriṇyai

buddhādhiṣṭhānato buddhābhayadāṃ bhayanāśinīm /
bhavāmbudhinimagnānāṃ namo mantrānusāriṇīm // BuSto_58.1 //
yanmantroccāraṇādeva ṣaḍītayaḥ sudāruṇāḥ /
nāśaṃ prayānti varadāṃ namo mantrāmusāriṇīm // BuSto_58.2 //
mantrānusāriṇo lokān nānye mantrādayo grahāḥ /
pīḍayanti priyāṃścāpi namo mantrānusāriṇīm // BuSto_58.3 //
buddho 'bhyabhāṣad gāthāstā yanmantrakathanāntaram /
yābhiḥ sarvatra svasti syānnamo mantrānusāriṇīm // BuSto_58.4 //
kalau buddhavihīne 'smin lokānāṃ hitamācaret /
pāpotpātapraśamanīṃ namo mantrānusāriṇīm // BuSto_58.5 //
śrīmahāmantrānusāriṇīstotraṃ samāptam /

3 mahāmāyūrīstotram
om namaḥ śrīmahāmāyūrīryai

duṣṭaṃ kṛṣṇabhujaṅgaṃ ca naraḥ svāntikaṃ pālayet /
yasyā mantrānubhāvena māyūrīṃ praṇamāmi tām // BuSto_58.1 //
brahmādayo lokapālā yaddhāraṇyā samāpnuvan /
svāni svānyadhikārāṇi māyūrīṃ praṇamāmi tām // BuSto_58.2 //
svarṇāvabhāsaṃ śikhinaṃ nālabhajjapinaṃ kudhīḥ /
amoghenāpi pāśena māyūrīṃ praṇamāmi tām // BuSto_58.3 //
yanmantrajapato jīvāḥ prājīvañchuṣkapādapāḥ /
mṛtasaṃjīvinīṃ devīṃ māyūrīṃ praṇamāmi tām // BuSto_58.4 //
yanmantrisaṅgāt pavano mahopadravaśāntikṛt /
buddhānāṃ bodhidāṃ nityaṃ māyūrīṃ praṇamāmi tām // BuSto_58.5 //
śrīmahāmāyūrīrakṣādevīstotraṃ samāptam /

4 mahāśītavatīrakṣādevīstotram
om namo mahāśītavatyai

yaddhāraṇīmanujapan rāhulo bhadramāptavān /
viheṭhito grahaiḥ sarvaiḥ śītavatīṃ namāmyaham // BuSto_58.1 //
pāpatāpe śītakarīṃ śītalādyupasargataḥ /
śītoṣṇaduḥkhaśamanīṃ śītavatīṃ namāmyaham // BuSto_58.2 //
mantragranthitasūtrāṇāṃ dhāraṇāllakṣayojanam /
pathikānāṃ pālayitrīṃ śītavatīṃ namāmyaham // BuSto_58.3 //
śmaśānasthena muninā yā samuccāritā purā /
grahopadravaśāntyarthaṃ śītavatīṃ namāmyaham // BuSto_58.4 //
grahābhibhūtavātānāṃ granthipadavidhāriṇām /
grahabhītipraśamanīṃ śītavatīṃ namāmyaham // BuSto_58.5 //
śrī mahāśītavatīrakṣādevīstotraṃ samāptam /

5 mahāsāhasrapramardinīstotram

om namaḥ śrīmahāsāhasrapramardinye
mahāsāhasrike loke sāhasrahitakāriṇām /
sahasrasattvajananīṃ naumi sāhasramardinīm // BuSto_58.1 //
sopadravāyāṃ vaiśālyāṃ mahotsavo yataḥ sadā /
mahopasargaśamanīṃ naumi sāhasramardinīm // BuSto_58.2 //
yakṣarākṣasabhūtānāṃ damanīṃ duṣṭacetasām /
duritopadravahatāṃ naumi sāhasramardinīm // BuSto_58.3 //
yaddhāraṇīpaṭhanato rakṣitaḥ śākyakeśarī /
viṣato viṣadigdhāṃ tāṃ naumi sāhasramardinīm // BuSto_58.4 //
madhumiśritabhaiṣajyaṃ sarvaroganivāraṇam /
mṛtasañjīvanaṃ loke naumi sāhasramardinīm // BuSto_58.5 //

śrīmahāsāhasramardinīrakṣādevīstotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 59:


Pañcatathāgatastotram

śrībuddha buddhādhipa buddharūpa buddhānvitān bodhayase vibuddhaḥ /
buddhyā samastān khalu buddhaputra santoṣya yogena tu buddhameghām // BuSto_59.1 //
śrīvajra vajrāmala jātavajra vajreṇa dīptena pradīpya lokam /
dadan yogena tu vajrasaṃvarṣaṃ vajrātmabhāvaṃ kuruṣe suvajra // BuSto_59.2 //
śrīratna ratnākara ratnamegha ratnena ratnaṃ ramase suratna /
vidārya dāridrayaghanaṃ janānāṃ sutejasā ratnamahādhvajena // BuSto_59.3 //
śrīpadma padmottama padmasattva padmānsamastān khalupadmajālaiḥ /
vibodhya padmodbhava padmatoyaiḥ padme kule sthāpayase supadma // BuSto_59.4 //
śrīviśva viśvāviśa viśvajñānaṃ viśvena viśvaviṣayena lipta /
viśvena sattvān vinayeṣu viśvaṃ vidyāṃ suvidyḥṃ sukhapḥcitḥmiti // BuSto_59.5 //

śrīpañcatathāgatastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 60:


Pañcatathāgatastutigāthā

om namaḥ śrīpañcabhūtāntāya /
namaste varadarājāgra bhūtakoṭi namostu te /
namaste śūnyatāgarbha buddhabodhi namo 'stu te // BuSto_60.1 //
buddharāga namaste 'stu buddhakāma namo 'stu te /
buddhaprīti namaste 'stu buddhamoda namo namaḥ // BuSto_60.2 //
buddhasmita namastubhyaṃ buddhahāsa namo namaḥ /
buddhavāca namaste 'stu buddhabhāva namo namaḥ // BuSto_60.3 //
abhavodbhava namaste 'stu namaste buddhasaṃbhava /
gaganodbhava namaste 'stu namaste jñānasaṃbhava // BuSto_60.4 //

māyājāla namastubhyaṃ namaste buddhanāyaka /
namaste sarvasarvebhyo jñānakāya namo 'stu te /

śrī pañcatathāgatastutigāthā samāptā //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 61:


Paramārthastavaḥ

kathaṃ stoṣyāmi te(taṃ) nāthamanutpannamanālayam /
lokopamāmatikrāntaṃ vākpathātītagocaram // BuSto_61.1 //
tathāpi yādṛśo vā 'si tathatārtheṣu gocaraḥ /
lokaprajñaptimāgamya stoṣye 'haṃ bhaktito gurum // BuSto_61.2 //
anutpannasvabhāvena utpādaste na vidyate /
na gatirnāgatirnātha abhāvāya namo 'stu te // BuSto_61.3 //
na bhāvo nāpyabhāvo 'si nocchedo nāpi śāśvataḥ /
na nityo nāpyanityastvamadvayāya namo 'stu te // BuSto_61.4 //
na hyeko haritamāñjiṣṭho varṇaste nopalabhyate /
na pītaḥ śuklaḥ kṛṣṇo vā avarṇāya namo 'stu te // BuSto_61.5 //
na mahān nāpi hrasvo 'si na dīrghaḥ parimaṇḍalaḥ /
apramāṇagatiṃ prāpto 'pramāṇāya namo 'stu te // BuSto_61.6 //
na dūre nāpi vāsanne nākāśe nāpi vā kṣitau /
na saṃsāre na nirvāṇe asthitāya namo 'stu te // BuSto_61.7 //
asthitaḥ sarvadharmeṣu dharmadhātugatiṃ gataḥ /
parāṃ gambhīratāṃ prāpto gambhīrāya namo 'stu te // BuSto_61.8 //
evaṃ stute stuto bhūyādathavā kiṃ vata stutaḥ /
śūnyeṣu sarvadharmeṣu kaḥ stutaḥ kena vā stutaḥ // BuSto_61.9 //
kastvāṃ śaknoti saṃstotumutpādavyayavarjitam /
yasya nānto na madhyaṃ vā grāhyagrāho na vidyate // BuSto_61.10 //
na gataṃ nāgataṃ stutvā sugataṃ gativarjitam /
tena puṇyena loko 'yaṃ vrajatāṃ saugatīṃ gatim // BuSto_61.11 //

śrī paramārthastavaḥ samāptaḥ //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 62:


Pīṭhastavaḥ
1
brahmāṇī tattvarūpā vividhaghanaravā ghoracaṇḍī ca raudrī
kaumārī kīrtikāmā pibati madhumadaṃ vaiṣṇavī gāyamānā /
vārāhī vādayantī paṭutarapaṭahān nṛtyamānā tathaindrī
cāmuṇḍā cāpi lakṣmīrharagaṇasahitā mātaro vaḥ punantu // BuSto_62.1 //

2
gaṇapatiṃ ca herambaṃ vighnarājaṃ vināyakam /
devaputraṃ mahāvīryaṃ mahābalaparākramam // BuSto_62.2 //
mahodaraṃ mahākāyamekadantaṃ gajānanam /
śvetavarṇaṃ mahādīptiṃ trinetraṃ gaṇanāyakam // BuSto_62.3 //
akṣamālā(ca) varadaṃ dakṣiṇakarasaṃsthitam /
paraśurmuṇḍapātraṃ ca vāmahastavidhāraṇam // BuSto_62.4 //
nānāpuṣparataṃ devaṃ nānāgandhāvalepanam /
nāgayajñopavītāṅgaṃ nānāvighnavināśanam // BuSto_62.5 //
devāsuramanuṣyaiśca siddhagandharvakinnaraiḥ /
pūjitaṃ vighnahantāraṃ mūṣakāṭaṃ namāmyaham // BuSto_62.6 //

3
brahmāṇī brahmasāvitrī brahmatattvavivedinī /
caturbhujā caturvaktrā caturdevaparāyaṇā // BuSto_62.7 //
caturdeśe ciraṃ vyāpī caturyugopakāriṇī /
haṃsayuktavimānasthā saumyarūpā pitāmahī // BuSto_62.8 //
pustakaṃ puṣpamālāṃ ca varadābhayadhāriṇī /
pītapuṣparatā devī pītāṅgā pītasannibhā // BuSto_62.9 //
pītopahārasaṃyuktā pītagandhānulepinī /
udumbaradrumasthā ca prayāgakṣetravāsinī // BuSto_62.10 //
pūrvapīṭhe sthitā nityaṃ brahmaśaktirnamo 'stu te /

4
māheśvarī mahādevī mohamāyāniraṃja(kṛṃta) nī // BuSto_62.11 //
mahāvṛṣasamārūḍhā mahāhuṃkāranādinī /
hemamukta(ktā)nibhadehā kapālaśaśiśekharā // BuSto_62.12 //
trilocanā triśulī ca akṣasūtrakamaṇḍalū /
nānālaṅkārasarvāṅgī dakṣiṇena varapradā // BuSto_62.13 //
sṛṣṭisthitivināśānāṃ sarvathāpīśvareśvarī /
śvetapuṣparatā devī śvetagandhānulepinī // BuSto_62.14 //
śvetavastraparīdhānā mudrābharaṇabhūṣitā /
vārāṇasyāṃ mahākṣetre tāra(la)vṛkṣanivāsinī // BuSto_62.15 //
uttare saṃsthitā pīṭhe māheśvarī namo 'stu te /

5
bālabhāve mahāraudrī kaumārī raktalocanī // BuSto_62.16 //
raktavarṇadharā devī sindūrārūṇavigrahā /
caturbhujā śaktisūtrasiddhapātradharā śubhā // BuSto_62.17 //
kaumārī paramā śaktirmayūravaravāhinī /
raktavastraparīdhānā raktamāṃsāvasāyinī // BuSto_62.18 //
kolāpuramahākṣetre vaṭavṛkṣanivāsinī /
agnipīṭhasthitā nityaṃ kaumārī te namo namaḥ // BuSto_62.19 //

6
vaiṣṇavī viṣṇumāyā ca daityadurdāntanāśinī /
haritaśyāmavarṇāṅgī garuḍopari saṃsthitā // BuSto_62.20 //
śaṅkhacakragadāhastā caturbāhuvibhūṣitā /
raktajvālā mahākrīḍā nānābharaṇabhūṣitā // BuSto_62.21 //
haritapuṣpagandhā ca haritavastradhāriṇī /
aṭṭahāse mahākṣetre kadambavṛkṣavāsinī // BuSto_62.22 /
svarge martye ca pātāle sthitirūpeṇa saṃsthitā /
tiṣṭhantī pīṭhanairṝtye nārāyaṇī namo 'stu te // BuSto_62.23 //

7
vārāhī ghoraraktāṅgī raktakeśī mahodarī /
daṃṣṭrāvādinī gambhīrā raktanetrā trilocanī // BuSto_62.24 //
kapālamālikā mālā vicitrapuṣpaśobhitā /
mahāśūkasamārūḍhā jvalitāgnisamaprabhā // BuSto_62.25 //
aṅkuśakartikādaṇḍahāḍābharaṇabhūṣitā /
trinetrā jvalitadehā ca duṣṭadarpavināśinī // BuSto_62.26 //
jayantīkṣetrasaṃsthānā nimbavṛkṣasamāśritā /
yāmyapīṭhe sthitā nityaṃ kolarūpī namo 'stu te // BuSto_62.27 //

8
śakreśvarī sahasrākṣo kuṅkumāruṇavigrahā /
sureśvarī devadevī sarvālaṅkārabhūṣitā // BuSto_62.28 //
caturbhujā viśālākṣī chatraghaṇṭāvidhāraṇī /
mahāvajradharā devī sthitā cairāvate gaje // BuSto_62.29 //
nānāpuṣparatā devī nānāratnavibhūṣiṇī /
nānāgandhaviliptāṅgī nānāvastravirājinī // BuSto_62.30 //
cīra(na)kṣetre mahākṣetre karañjavṛkṣasaṃsthitā /
nāgapīṭhasthitā nityaṃ śakreśvari namo 'stu te // BuSto_62.31 //

9
cāmuṇḍā caṇḍikā caṇḍī pracaṇḍasurasundarī /
caṇḍāṭṭahāsā caṇḍākṣī pracaṇḍacaṇḍanāśinī // BuSto_62.32 //
daṃṣṭrākarālā raktāṅgī kapilakeśī mahodarī /
kṛṣā(pā)ṇī bhīṣaṇī raudrī jihvālalanabhīṣaṇā // BuSto_62.33 //
mahāpretāsanārūḍhā bhujāṣṭakasuśobhinī /
asicarmayutā hastaiḥ ḍamarukhaṭvāṅgadhāriṇī // BuSto_62.34 //
kartikapālahastā ca varadābhayabhūṣitā /
hāḍālaṅkārasarvāṅgī aripratyasudā priyā // BuSto_62.35 //
sahasrasūryasaṃkāśā ropakūpaṃ prati prati /
jvālāmālākulā dehe(sūrya)koṭisamaprabhā // BuSto_62.36 //
bhūtavetālaḍākinyaḥ parivārāśca rākṣasāḥ /
ekamakṣamahākṣetre aśvatthavṛkṣavāsinī /
pīṭhe marutasaṃsthāne cāmuṇḍāyai namo 'stu te // BuSto_62.37 //

10
mahālakṣmīrmahādevī bhogāḍhyā guṇasundarī /
vaidūryapādukārūḍhā siṃhāsanasthitā sudhīḥ // BuSto_62.38 //
caturbhujā viśālākṣī khaḍgakheṭakadhāriṇo /
pātrabindudharā devī hārdhayuk(hārārdhayuga)kuṇḍalī // BuSto_62.39 //
ratnakhacitasarvāṅgī cūḍāmaṇivibhūṣitā /
vicitrapuṣparatnā ca vastragandhānulepanā // BuSto_62.40 //
trailokyavyāpinī devī sarvasthā sacarācarā /
siddhagandharvanamitā vidyādharasurārcitā // BuSto_62.41 //
devīkoṭamahākṣetre plakṣasaṃsthā varā balā /
īśānapīṭhasaṃsthānā mahālakṣmīḥ namo 'stu te // BuSto_62.42 //

11
jananī sarbabuddhānāṃ sarvasantoṣakāriṇī /
tvameva sarvarūpā ca tvameva viśvarūpiṇī // BuSto_62.43 //
bhairavaṃ bhīṣaṇaṃ raudraṃ ghoragambhorarūpiṇam /
nirañjananibhaṃ dehaṃ sarvakāmamahotsavam // BuSto_62.44 //
nānābhujasamākīrṇā nānāvastradharā śubhā /
babhrurardhaśirorūhā dāvāgnisamatejasā // BuSto_62.45 //
trilocanā mahātejā agnisūryasamaprabhā /
triśūlaṃ muṇḍaṃ khaṭvāṅgaṃ ḍamaruṃ tarjanīṃ dhvajam // BuSto_62.46 //

12
prajñāṃ tatpustakaṃ caiva khaḍgacarmadharā śubhā /
pāśāṅkuśadharaṃ devaṃ vajrasūcīmahādharam // BuSto_62.47 //
kapālakartikaṃ cakraṃ gajacarmāvaguṇṭhitam /
daṃṣṭrākarālavadanaṃ vyāghracarmakaṭīvṛtam // BuSto_62.48 //
sālaṅkāreṇa sarvāṅgaṃ narāsthipuṣpaśobhitam /
śīrṣamālādharā devī kāpālikoṭaraṃ śubham // BuSto_62.49 //
cūḍāmaṇiṃ mahātejaṃ kapālaṃ candrabhūṣitam /
mahāpretāsanaṃ nityaṃ nīyamānā sadā priyā // BuSto_62.50 //

13
sahasrasūryasaṃkāśā chatrabindusamanvitā /
catuṣpīṭhasthitā nityam aṣṭakṣetranivāsinī // BuSto_62.51 //
aṣṭamūrtisthitā devī aṣṭakayoginīpriyā /
bhadrapīṭhe sthitā nityaṃ bhadrakālīsamāvṛtā // BuSto_62.52 //

14
bhadrakāraṇakartā tvaṃ vīrabhadra namo 'stu te /
asitāṅgo ruruścaiva caṇḍo 'tha krodhabhairavaḥ // BuSto_62.53 //
unmattabhairavaścaiva kapālī bhīṣaṇastathā /
saṃhārabhairavañcāṣṭabhairavāya namo 'stu te // BuSto_62.54 //

15
svasthānā svādhikārā ca svasvarūpā svavīrakā /
svasvacchavṛkṣatānaṃ na divyākṣaṃ caiva bhūmigāḥ // BuSto_62.55 //
daśadikkṣetrapālaṃ ca kṣetrāṇi ca caturdaśa /
pañcāśakṣetrapālaṃ ca kṣetrapāla namo 'stu te // BuSto_62.56 //

16
nāthanātha mahānātha ādinātha mahāmate /
śrīnātha siddhanātha mīnanātha namo 'stu te // BuSto_62.57 //
kṣetranātha pīṭhanātha dvīpanātha mahātmane /
pretanātha bhūtanātha baḍhanātha namo 'stu te // BuSto_62.58 //
trināthaṃ navanāthaṃ ca ṣoḍaśanāthamuttamam /
saptaviṃśatipañcāśacaturaśīti namo 'stu te // BuSto_62.59 //
sarveṣāṃ nāthasiddhānāṃ mataṃ cakṣustvamavyayam /
potasadma tathā vīrastataḥ sarva namo 'stu te // BuSto_62.60 //

17
ekavāraṃ dvivāraṃ ca trivāraṃ yaḥ paṭhennaraḥ /
śatamāvartayed yena prāpnoti phalamuttamam // BuSto_62.61 //
nāśayecchokacintādi nāśayed vighnamaṇḍalam /
nāśeyed rogakalahān nāśayed duḥkhaduṣkaram // BuSto_62.62 //
nāśayed bhayadāridrayaṃ nāśayed ripujaṃ bhayam /
nāśayedagnicaurādi nāśayed rājakopajam // BuSto_62.63 //
nāśayed vigrahaṃ ghoraṃ parakṛtābhicārakam /
nāśayed dveṣarāgādi nāśayet sarvapātakam // BuSto_62.64 //
āyurārogyamaiśvaryadhanadhānyapravardhanam /
dharmārthakāmamokṣāṇāṃ yaśaḥsaubhāgyavardhanam // BuSto_62.65 //
ṛddhiṃ siddhiṃ śriyaṃ lakṣmīṃ vidyāṃ jñānaṃ sutādi ca /
buddhiṃ prajāṃ sumitrāṇi vardhayecca dine dine // BuSto_62.66 //
nākāle maraṇaṃ caiva utpātaṃ nāśayet sadā /
sarve rogāḥ praśāmyanti dīrghamāyuravāpyate // BuSto_62.67 //

śrīpīṭhastavastotraṃ samāptam //

___________________________________________________________________________

Digital Sanskrit Buddhist Canon, Stotra section, text no. 63:


Potalakāṣṭakam

jaya siddhasurāsuralokaguruṃ kamalāsanasaṃsthitapādayugam /
daśapāramitādikapadmadharaṃ praṇamāmi sadā varakāruṇikam // BuSto_63.1 //
bahukoṭinarādhipalabdhavaraṃ jaya susthitasusthitanāthamunim /
bhavasāgarapāragatādhikaraṃ śaraṇāgatasattvahitārthakaram // BuSto_63.2 //
kamalāsanacārusurupadharaṃ amitābhatathāgatamaulidharam /
kamalojjvalabhūṣitagātravaraṃ navabhāskaraśobhanadīptikaram // BuSto_63.3 //
mṛdutāmranakhāṅguliśobhamukhaṃ śaśibimbasamaprabhasaumyamukham /
ṣaḍabhijñaguṇākaravandyatanuṃ varasusthitanūpurahārayutam // BuSto_63.4 //
maṇikuṇḍalamaṇḍitagaṇḍayugaṃ ghanagarjitatulyagabhīrarutam /
girigahvaradyotanivāsakṛtaṃ vṛṣavāhanahaṃsamṛgāyuśatam // BuSto_63.5 //
ṛṣidevagaṇādhipasaṃstutikaṃ jinarūpadharātmakabodhiparam /
dvipadottamanāthasurādhipatiṃ bahusattvavimocanamuktikaram // BuSto_63.6 //
dhvajachatrasuśobhitavāmakaraṃ malayāgiricandanadhūparatim /
kamalotpalapāṭalidāmadharaṃ praṇamāmyatha pāṭalivṛddhikaram // BuSto_63.7 //
jvararogavivarjitakuṣṭhaharaṃ bahubodhimanāghanabhadrakaram /
navadurgatināśanamārgapradaṃ karuṇātathatādvayaviśvapatim // BuSto_63.8 //

śrīāryāvalokiteśvarasya potalakāṣṭakaṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 64:


Prajñāpāramitāstotram

lakṣā bhagavatīkṛtam

om namaḥ śrīprajñāpāramitāyai

nirvikalpe namastubhyaṃ prajñāpāramite 'mite /
yā tvaṃ sarvānavadyāṅgi niravadyairnirīkṣyase // BuSto_64.1 //
ākāśamiva nirlepāṃ niṣprapañcāṃ nirakṣarām /
yastvāṃ paśyati bhāvena sa paśyati tathāgatam // BuSto_64.2 //
tava cārye guṇāḍhyāyā buddhasya ca jagadguroḥ /
na paśyantyantaraṃ santaścandracandrikayoriva // BuSto_64.3 //
kṛpātmakāṃ prapadya tvāṃ buddhadharmapurassarām /
sukhenāyānti māhātmyamatulaṃ bhaktavatsale // BuSto_64.4 //
sakṛdapyāśaye śuddhe yastvāṃ vidhivadīkṣyate /
tenāpi niyataṃ siddhiḥ prāpyate 'moghadarśane // BuSto_64.5 //
sarveṣāmapi vīrāṇāṃ parārthe niyatātmanām /
vyāpikā jagatīmenāṃ mātā tvamasi vatsalā // BuSto_64.6 //
ye buddhā lokaguravaḥ putrāstava kṛpālavaḥ /
tena tvamasi kalyāṇi sarvasattvapitāmahī // BuSto_64.7 //
sarvapāramitābhistvaṃ nirmalābhiraninditā /
candralekheva tārābhiranuprotā 'si sarvataḥ // BuSto_64.8 //
vineyajanamāsādya tatra tatra tathāgataiḥ /
bahurūpā tvamevaikā nānānāmabhirīkṣyase // BuSto_64.9 //
prabhāṃ prāpyeva dīptāṃśoravaśyāyodavindavaḥ /
tvāṃ prāpya pralayaṃ yānti doṣāvādāśca vādinām // BuSto_64.10 //
tvameva trāsajananī bālānāṃ bhīmadarśanā /
āśvāsajananī cāpi viduṣāṃ saumyadarśanā // BuSto_64.11 //
yasya tvayyapyabhiṣvaṅgastvannāthasya na vidyate /
tasyāmba! kathamanyatra rāgadveṣau bhaviṣyataḥ // BuSto_64.12 //
nāgacchasi kutaścittvaṃ kutracinna ca gacchasi /
sthāneṣvapi ca sarveṣu vidvadbhirnopalabhyase // BuSto_64.13 //
ye tvāmeva na paśyanti prapadyante ca bhāvataḥ /
prapadya ca vimucyante tadidaṃ mahadadbhutam // BuSto_64.14 //
tvāmeva badhyate paśyannapaśyanna vibadhyate /
tvāmeva mucyate paśyannapaśyanna vimucyate // BuSto_64.15 //
aho vismayanīyāsi gambhīrāsi yaśasvinī /
sudurbodhāsi māyeva dṛśyase na ca dṛśyase // BuSto_64.16 //
buddhaiḥ pratyekabuddhaiśca śrāvakaiśca niṣevite /
mārgastvameko mokṣasya nāstyanya iti niścayaḥ // BuSto_64.17 //
vyavahāraṃ puraskṛtya prajñaptyartha śarīriṇām /
kṛpayā lokanāthaistvamucyase ca na cocyase // BuSto_64.18 //
śaktaḥ kastvāmiha stotuṃ nirnimittāṃ nirañjanām /
sarveṣāṃ viṣayātītā yā tvaṃ kvacidaniśritā // BuSto_64.19 //
satyevamapi saṃvṛtyā vākyārthairvayamīdṛśaiḥ /
tvāmastutyāmapi stutvā tuṣṭuvantaḥ sunirvṛtāḥ // BuSto_64.20 //
prajñāpāramitāṃ stutvā yanmayopacitaṃ śubham /
tenāstvāśu jagat kṛtsnaṃ prajñāpāraparāyaṇam // BuSto_64.21 //


śrīlakṣābhagavatī kṛtaṃ prajñāpāramitāstotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 65:


Prajñāpāramitāstutiḥ

om namaḥ śrīprajñāpāramitāyai

nirvikalpe nirālambe niravadye niraṃjane /
nityānitye nirvikāre prajñe devi namo 'stu te // BuSto_65.1 //
buddhānāṃ jananīśāni bodhisattvapitāmahi /
prapitāmahi sattvānāṃ prajñe devi namo 'stu te // BuSto_65.2 //
mātarmātarjaganmātariti saṃjapatāṃ nṛṇām /
manorathaprade śuddhe prajñe devi namo 'stu te // BuSto_65.3 //
lakṣmīstvamasi kalyāṇi śrīrdhīḥ śraddhā dhṛtiḥ smṛtiḥ /
sarvasvarūpe sarveśi prajñe devi namo 'stu te // BuSto_65.4 //
lokottare laukike ca prajñāpāramite 'mite /
daśa pāramitākāre prajñe devi namo 'stu te // BuSto_65.5 //

śrīprajñāpāramitāstutiḥ samāptā //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 66:


Pratisarāstotram

om namaḥ śrīpratisarāyai pratisarai!

amaraughaiḥ pūjitāṃ tvāṃ nato 'smi pratipadajanarakṣākāriṇīṃ sarvakālam /
bhṛgudahanasamudrāpātaduḥkhe surakṣāṃ ripuviṣabhayahatrīṃ rājyabhogādikartrīm // BuSto_66.1 //
parivṛtanijavargān bhaktadattāpavargān kalitaduritavargān mokṣalābhaikamārgān /
kṛtanarasurasargān kāritānaṅgabhaṅgān stutikṛtamunigargān sarvarakṣaikasaṅgān // BuSto_66.2 //
prahṛtasakalavighne sarvalokaikamānye daśabalakṛtadhanye pañcadevīvareṇye /
viṣamapadaśaraṇye sarvadā tvāṃ namasye vasita iva araṇye dāvadagdhe virasye // BuSto_66.3 //
sakalajanasuvāñchāpūraṇe kāmadhenumabhilaṣitaphalāptyai kalpavṛkṣāgravallīm /
asurasuranarādyairvanditāṅghryabjayugmāmurasi lalitānānāratnamālādiyuktām // BuSto_66.4 //
uḍupatiśatadīptāṃ śaṅkhakundāvadātāṃ grahabhayapariśāntāṃ vajrasattvātmikāṃ tām /
śravaṇalalitalole kuṇḍale saṃvahantīṃ mukuṭamaṇiśikhābhiḥ kāśitāṃ tāṃ namāmi // BuSto_66.5 //
janani sakaladuḥkhāttāraṇī tvaṃ prasīda
sapadi vigatarakṣāṃ rakṣa me mātaraṃ ca /
sakaruṇaruditaṃ māṃ tvaddayāsvasthabhūtaṃ
kṛtasarasinipātāṃ tvaṃ gatistvaṃ gatirnau // BuSto_66.6 //
paṭhati pratisarāyāḥ stotrametatsadā yo
jvalanajalaviṣāṇāṃ coraśārdūlakānām /
sagadanidhanakānāṃ bhītayā nāśayantī
pratipadamalabhagnaṃ kāmunā dhairyalābham // BuSto_66.7 //
nijajanapariyuktā dharmakāmārthavṛddhā
ripugaṇaparimuktā saukhyameva prabhuktā /
dadati vipulabhogyaṃ kāmadā sarvadā 'sau
nihatasakalapāpaṃ mokṣamāyānti cānte // BuSto_66.8 //
vigalitanayanāmbuḥ sāñjaliḥ saṃvilāpī
stutimiti pracakāra traibhavānāṃ jananyāḥ /
bhavatu mama tu saṃpat sarvabhāvā kṛśāno
tanu kuśalasurakṣā itthamevaṃ sucittaḥ // BuSto_66.9 //
vipacatu mayi sarvaṃ mādṛśaṃ karma bhogyaṃ
sasuranaracayānāṃ bhrātṛmātṛdruhāṇām /
kuruta kuruta dhairyaṃ yena mokṣaṃ sulabhyaṃ
jaṭharanilayavāsaṃ māstu pāpaṃ kadācit // BuSto_66.10 //
udaranarakavāsaṃ ye tadā sāvatāraṃ
satataśubhasucetāḥ sādhayiṣyāmi bodhim /
kṛtajagati surakṣāṃ yena kaivalyaprāptiḥ
iti muditasucetāḥ karmaṇā digdhacittaḥ // BuSto_66.11 //
pratisara avatāryāṃ sāmbikāṃ mā vilamba
aniśamitivadan so nindayan vai svakarma /
pratibhayaviṣadigdhastasthivānarbhakaḥ san
muhuriha hi śaraṇyāṃ tāṃ smaran sarvarakṣām // BuSto_66.12 //
aho sudhanyā jagadekamātā prakrāntadaivā ripuvargabhītā /
yasyāḥ prabhāvādvihitātyapāpāt prayāti vahnirjalaśītalatvam // BuSto_66.13 //
prabhāvatāho punareva tasyāḥ vahniṃ jalaṃ cāpi giriṃ sthalaṃ vai /
yasyāḥ smṛtenaiva savismatīyān vaiśvānaraḥ prāpa dvidhākṛtiṃ tām // BuSto_66.14 //
gopāśarīraṃ hradapātaśītaṃ śaitaṃ tvanāśārthamivādhikoṣṇām /
daivādidattābhijane samantānnitāntadūrādatipāpadattām // BuSto_66.15 //

śrībhadrakalpāvadānoddhṛtaṃ yaśodharāgarbhasthabālakṛtaṃ pratisarāstotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 67:


Rakṣākāla(kara)stavaḥ

om namo lokanāthāya

mayā kṛtāni pāpāni kāyavākacittasaṃcayaiḥ /
tatsarvaṃ hara me nātha rakṣa māṃ lokanāyaka // BuSto_67.1 //
nepāle dvādaśābdeṣu anāvṛṣṭirmahābhayam /
narendradevaṃ saṃsthāpya rakṣa māṃ lokanāyaka // BuSto_67.2 //
martyabhūmau ca pātāle duḥkhino bahulaukikāḥ /
sukhavṛddhikarasteṣāṃ rakṣa māṃ lokanāyaka // BuSto_67.3 //
yatra yatra gatastatra sarvasattvānukampayā /
samuddharasi pāpebhyo rakṣa māṃ lokanāyaka // BuSto_67.4 //
saṃsāre vyāpito 'haṃ tu kathaṃ pāraṃ prayāsyate /
tvameva śaraṇaṃ tatra rakṣa māṃ lokanāyaka // BuSto_67.5 //
sarvadevamayastvaṃ hi sarvabuddhamayastathā /
sarvasiddhimayaścaiva rakṣa māṃ lokanāyaka // BuSto_67.6 //
sadā kṛpāmayastvaṃ hi sadā rakṣāmayo 'si ca /
sadā prajñāmayastvaṃ hi rakṣa māṃ lokanāyaka // BuSto_67.7 //
yena yena kṛtaṃ karma tena tenaiva dhāritam /
yadyadicchāṃ pradātāsi rakṣa māṃ lokanāyaka // BuSto_67.8 //
sukhāvatīṃ na saṃprāptaṃ yāvaddhi sarvasattvakam /
tāvatsaṃsāragarte 'smin rakṣa māṃ lokanāyaka // BuSto_67.9 //
jñānināṃ jñānarūpo 'si duḥkhināṃ duḥkhahārakaḥ /
kāmināṃ kāmarūpo 'si rakṣa māṃ lokanāyaka // BuSto_67.10 //
pūjanīyo 'si lokeśa praṇavasya svarūpadhṛk /
vandanīyaḥ sadā tvaṃ hi rakṣa māṃ lokanāyaka // BuSto_67.11 //
bharti vā bhartiko vāpi mitraṃ vā śatruko 'pi vā /
sarvatra ca dayāyukto rakṣa māṃ lokanāyaka // BuSto_67.12 //
lokanātha jagatsvāmin subhaktikṛtacetasā /
tvāṃ namāmi punarbhūyo rakṣa māṃ lokanāyaka // BuSto_67.13 //
anekaduḥkhabhāgasmi bhīṣmairvai kaṣṭasaṃkaṭaiḥ /
dayasva cāvalokeśa mocayasva ca māṃ kṣaṇāt // BuSto_67.14 //
sarvadekṣāsusampātaṃ vartayan kuru me 'kṣayam /
astu te karuṇā mahyaṃ bhaktiṃ caivācalāṃ kuru // BuSto_67.15 //

śrīmadāryāvalokiteśvarabhaṭṭārakasya rakṣākāla(kara)stavaḥ samāptaḥ //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 68:


Ratnamālāstotram

ācāryavanaratnapādaviracitam lokeśvaraṃ

vimalaśūnyakṛpārdracittaṃ mārgajñatāprathitadeśanayārthavācam /
sarvajñatādiparipūrṇaviśuddhadehaṃ jñānādhikāralalitaṃ śirasā namāmi // BuSto_68.1 //
vaineyabhedavaśato bahudhāvabhāsaireko 'pi pātragajaleṣu śaśīva yasmāt /
saṃlakṣase parahitānugataiva tasmād buddhistvaho paramavismayanīyarūpā // BuSto_68.2 //
saṃpūrṇacandravadane lalito lalāṭadeśādvinirgatamaheśvaradevaputraḥ /
vaineyaśāmbhavajanapratibodhanārthaṃ devādhidevapratimānuja īśvarastvam // BuSto_68.3 //
vaineyakomalabhavapratibodhanāya kiṃ dhāma saṃbhṛta mahāśubhalakṣaṇaṃ te /
niryāta eva hi pitāmahadevapūjāṃ lokeśvareśvaraparaṃ śirasā namāmi // BuSto_68.4 //
vaineyavaiṣṇavajanapratibodhanāya rājīvapāṇihṛdayāt pratiniḥsṛto 'sau /
nārāyaṇo 'pi bhuvaneśvara eva tasmāt puṃsāṃ tvameva paramottama eva nānyaḥ // BuSto_68.5 //
candrārkasādarabalāhitabhaktibhājāṃ saṃdarśanārthamibhanīlasulocanābhyām /
yanniḥsṛtau śaśiravī bhuvi locanābhyāṃ dhvastāntarālatamasaṃ tamahaṃ namāmi // BuSto_68.6 //
sārasvatīvinayayojitabhaktibhājāṃ bodhāya vai bhagavatīha sarasvatīyam /
dṛṣṭāgratastava jinātmajapaprasūtā prajñābhilāṣiphaladaṃ tamahaṃ namāmi // BuSto_68.7 //
vaineyavāyujanitākṣaramārgasiddhyai yo lokanātha sugato 'tha viniḥsṛto 'sau /
devaḥ samīraṇavaro bhuvi janmabhājāmīryāpathārthaphaladaṃ tamahaṃ namāmi // BuSto_68.8 //
vaineyavāruṇaśivāyanamīpsitānāṃ saṃbodhanārthamudarātsugatātmajānām /
yanniḥsṛto varuṇadevavaro 'pyakasmādaiśvaryasiddhi phaladaṃ tamahaṃ namāmi // BuSto_68.9 //
vaineyasaṃmataphalādyabhilāṣiṇo vai saṃsiddhaye pravaralakṣaṇapādapadme /
yanniḥsṛtā bhagavatī dharaṇī prasiddhā trailokyanāthamasamaṃ satataṃ namāmi // BuSto_68.10 //
saṃsāramuktamapi susthitameva tatra kāruṇyataśca bhavacāriṇi sattvavarge /
bhūyāt sthitirmama sadāsthirasā bhavantamevaṃ mahāśayavaraṃ paramaṃ namāmi // BuSto_68.11 //
ekena pādatalakena bhavatsvakena cakrāntasaṃvaramanantaralokadhātau /
kalpāntadagdhabhuvane jvalitogravahnirniḥśvāsavāyubalatastava nirvṛtaḥ syāt // BuSto_68.12 //
svāṃ tarjanīṃ mukhadhṛto 'hitatarjanena saṃcālitāśca bahumerugaṇā nakhasya /
koṣoddhṛtaṃ jaladhitoyamaśeṣataḥ syāt sāmarthyamīdṛśamaho bhavataḥ kuto 'nyat // BuSto_68.13 //
kvedaṃ ca śaiśavaparaṃ nanu cārurupaṃ saṃdarśanīyavarakomalabālacandram /
durvāramāramathanaṃ ca mayaikasahyaṃ vikrāntaduḥsahaparaṃ kva ca ceṣṭitaṃ te // BuSto_68.14 //
eṣā batāñjananibhorujanāvalī sā kauṭilyacāruvikaṭā svaśiroruhāgre /
kleśendhane jvalitavisphuritatvavahnerdhūmāvalīva vimalā nanu lakṣyate te // BuSto_68.15 //
tvatkāntileśavimalā daśadikpratānaiḥ pakṣāsitakṣayakṛśā sakalā suśobhā /
paryanta iṣṭaśaśino bhavaneṣu yatte manye virāji nikhilaṃ tava kāntileśāt // BuSto_68.16 //
bandhurhi ko mārgikasaṃmataṃ mataṃ naro narī sā sa ca satpathaṃ patham /
parārthasaṃpāditasaṃvaraṃ varaṃ namāmi bhūmīśvararājinaṃ jinam // BuSto_68.17 //
anityanirvāṇapade sthitaṃ sthitaṃ prabhāsvarādhiṣṭhitasaṃhitaṃ hitam /
śamīkṛtāśeṣajanaṃ śivaṃ śivaṃ namāmi bhūmīśvararājinaṃ jinam // BuSto_68.18 //
gabhastimālāmitasaṃkulaṃ kulaṃ tatra svapāṇau dhṛtapaṅkajaṃ kajam /
ratānugāśobhitasaṃrataṃ rataṃ namāmi bhūmīśvararājinaṃ jinam // BuSto_68.19 //
svadharmadhātuṃ karuṇāparaṃ paraṃ śubhādisaṃbhārasusaṃbhṛtaṃ bhṛtam /
vikalpahīnaṃ dhvanideśakaṃ śakaṃ namāmi bhūmīśvarājinaṃ jinam // BuSto_68.20 //
tathatātathatādvayaśātaśataṃ sadasatparipūritadharmakatham /
kathanīyavirājitasatyaparaṃ praṇame dharaṇīśvararājavaram // BuSto_68.21 //
varavārijarūpi jagatprasaraṃ sarasīruhalocanacārutaram /
tarasāpi rasatvaviśuddhiparaṃ praṇame dharaṇīścarājavaram // BuSto_68.22 //
varanirmitabhogaparārtharataṃ rataśūnyanirañjanadharmadharam /
dharaṇīndravibhūṣitasiddhiparaṃ praṇame dharaṇīśvararājavaram // BuSto_68.23 //
varasatsahajodadhicandramukhaṃ sukhabhāṣitasattvavimuktipadam /
padabhūṣaṇalakṣaṇatānuparaṃ praṇame dharaṇīśvararājavaram // BuSto_68.24 //
lokeśvareyaṃ(māṃ) tava ratnamālāmacīkaracchrīvanaratnapādaḥ /
avāpi yattena śubhapraviṣṭaṃ tenaiva loko 'stu samantabhadraḥ // BuSto_68.25 //
śrīmadāryāvalokiteśvarabhaṭṭārakasya ratnamālāstotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 69:


Rūpastavaḥ

sarvabhūtamaṇikampita tubhyaṃ kṣāntimeva caritaṃ tava rūpam /
sarvarūpavaradivyasurūpaṃ taṃ namāmi daśabalavararūpam // BuSto_69.1 //
bhṛṅgarājaśikhimūrdhni sukeśaṃ kokilābhaśikhidivyasukeśam /
snigdhanīlamṛdukuñcitakeśaṃ taṃ namāmi daśabalavarakeśam // BuSto_69.2 //
śaṅkhakundakumudaṃ vimaromaṃ janmaduḥkhavigataṃ vimaromam /
rogaśokavimate vimaromaṃ taṃ namāmi daśabalavararomam // BuSto_69.3 //
pūrṇacandradyutiśobhitavaktraṃ tuṅganāsamaṇibhāśubhavaktram /
buddhapaṅkajinabhāmaravaktraṃ taṃ namāmi daśabalavaravaktram // BuSto_69.4 //
raśmisahasravicitrasumūrdhni puṣpavarṣaśatapūjitamūrdhni /
ratnavarṣaśatapūjitamūrdhni taṃ namāmi daśabalavaramūrdhni // BuSto_69.5 //
netrapatākavilambitaśīrṣaṃ kāñcanachatravaropitaśīrṣam /
netravitānasuśobhitaśīrṣaṃ taṃ namāmi daśabalavaraśīrṣam // BuSto_69.6 //
divyāmbaramukuṭaṃ maṇimukuṭaṃ candraprabhāmukuṭāmaṇimukuṭam /
āgataśīrṣamakhaṇḍitamukuṭaṃ taṃ namāmi daśabalavaramukuṭam // BuSto_69.7 //
cārudalāyatapaṅkajanetraṃ divyajñānavipulāyatanetram /
dhyānamokṣaśubhasaṃskṛtanetraṃ taṃ namāmi daśabalavaranetram // BuSto_69.8 //
śuddhakarṇaśubhaśuddhasukarṇaṃ śuddhaprajñavaraśobhitakarṇam /
śuddhajñānavaraśuddhasukarṇaṃ taṃ namāmi daśabalavarakarṇam // BuSto_69.9 //
śubhrakundaśaśipaṅkajadantaṃ tīkṣṇasulakṣaṇanirmaladantam /
viśvapañcadaśapañcasudantaṃ taṃ namāmi daśabalavaradantam // BuSto_69.10 //
uccavākyasasurāsurajihvāṃ dharmajñānakṛtapāpadajihvām /
gandhadhūpasasurāsurajihvāṃ taṃ namāmi daśabalavarajihvām // BuSto_69.11 //
meghasudundubhināditaghoṣaṃ satyadharmanayasuviditaghoṣam /
divyavādiparavāditaghoṣaṃ taṃ namāmi daśabalavaraghoṣam // BuSto_69.12 //
grīvagrīvadaśagrīvasugrīvaṃ kṣāntivīryaṃ tava grīvasugrīvam /
hemavarṇamaṇigrīvasugrīvaṃ taṃ namāmi daśabalavaragrīvam // BuSto_69.13 //
siṃhakāyahimakundasukāyaṃ dhyānakāyaguṇasāgarakāyam /
aṣṭasulakṣaṇanirmalakāyaṃ taṃ namāmi daśabalavarakāyam // BuSto_69.14 //
śvetaraktaśubhaśobhitavastraṃ nīlapītaharitāyitavastram /
hāradhavalaśubhaśobhitavastraṃ taṃ namāmi daśabalavaravastram // BuSto_69.15 //
hemanāgakarasaṃskṛtabāhū puṣpadānakṛtaśobhitabāhū /
dhīravīryasumanoharabāhū taṃ (tau) namāmi daśabalavarabāhū // BuSto_69.16 //
cāmaracakrasuśobhitahastaṃ vimalasukomalapaṅkajahastam /
bhūtapretaśaraṇāgatahastaṃ taṃ namāmi daśabalavarahastam // BuSto_69.17 //
rāgadveṣatanuvarjitacittaṃ kalpakoṭisamabhāvitacittam /
śīlajñānasamabhāvitacittaṃ taṃ namāmi daśabalavaracittam // BuSto_69.18 //
padmanābhaśubhaśobhitanābhaṃ padmayoniśubhaśobhitanābham /
brahmajyotisuśobhitanābhaṃ taṃ namāmi daśabalavaranābham // BuSto_69.19 //
cakrasulakṣaṇabhūṣitapādaṃ aṅkuśaśaktivirājitapādam /
nāgayakṣagaṇavanditapādaṃ taṃ namāmi daśabalavarapādam // BuSto_69.20 //
bhāskaradyutirājitapādaṃ devadānavagaṇavanditapādam /
sarvadevagaṇavanditapādaṃ taṃ namāmi daśabalavarapādam // BuSto_69.21 //
sarvadevagaṇapūjitaśīrṣaṃ sūryakoṭisamabhāvitaśīrṣam /
divyajvālajvalitārpitaśīrṣaṃ taṃ namāmi daśabalavaraśīrṣam // BuSto_69.22 //
puṣpadhūpaśatapūjitaśīrṣaṃ dīpagandhaśatapūjitaśīrṣam /
mālyavastraśatapūjitaśīrṣaṃ taṃ namāmi daśabalavaraśīrṣam // BuSto_69.23 //
tribhuvanadharmakalābhyuṣṇīṣaratnachatramukuṭādipūjitam /
ye paṭhanti sugatastavamenaṃ te labhanti śubhamokṣapathādhigamam // BuSto_69.24 //

śrīmadāryāvalokiteśvarabhaṭṭārakasya rūpastavaṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 70:


Ṣaḍabhijñastotram

rūpalakṣaṇasaṃpūrṇo hīnoccasamasevanaḥ /
sandarśaya sadā dānaṃ namaste dānapāraga // BuSto_70.1 //
śabdalakṣaṇasaṃpūrṇaḥ suśobho guṇasāgaraḥ /
saṃśrāvaya sadā śīlaṃ namaste śīlapāraga // BuSto_70.2 //
gandhalakṣaṇasaṃpūrṇo divyaprāṇo vināyakaḥ /
saṃprāpaya jina kṣāntiṃ namaste kṣāntipāraga // BuSto_70.3 //
rasalakṣaṇasaṃpūrṇaḥ sujihvo dharmadeśakaḥ /
bhāṣasva saugataṃ dharmaṃ namaste vīryapāragaḥ // BuSto_70.4 //
sparśalakṣaṇasaṃpūrṇaḥ aniruddho nirīhakaḥ /
saṃsparśaya jina dhyānaṃ namaste dhyānapāraga // BuSto_70.5 //
dharmalakṣaṇasaṃpūrṇaḥ sattveṣu samacintakaḥ /
prajñopāyamahāprāpta namaste buddhipāraga // BuSto_70.6 //
ṣaḍabhijñastavaṃ yo 'yaṃ trisandhyaṃ bhaktimān paṭhet /
saṃsārabandhanaṃ hitvā sa yāti paramāṃ gatim // BuSto_70.7 //

śrīmahābuddhabhaṭṭārakasya ṣaḍabhijñastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 71:


Ṣaḍgatistotram

paṅkeruhasthāya padāmbujāya bandhūkapuṣpāruṇasundarāya /
sarojahastāya jaṭādharāya namo 'stu tasmai karūṇāmayāya // BuSto_71.1 //
kāputradeśodbhavamaṅgalāya jinendrarūpāya tathāgatāya /
saṃsāraduḥkhārṇavapāragāya namo 'stu tasmai karūṇāmayāya // BuSto_71.2 //
samantabhadrāya surārcitāya suvarṇagraiveyakabhūṣitāya /
cūḍāmaṇiśīrṣadharāya tubhyaṃ namo 'stu tasmai karūṇāmayāya // BuSto_71.3 //
saundaryasāndrāya vṛṣāsanāya bhaktārtihantre ca tathāgatāya /
mahārharatnaiḥ parimaṇḍitāya namo 'stu tasmai karūṇāmayāya // BuSto_71.4 //
satkaṇṭhakaṇṭhāya manoharāya trailokyasaṃpūjitasampadāya /
kāruṇyasaṃpūrṇahṛdambujāya namo 'stu tasmai karūṇāmayāya // BuSto_71.5 //
stotraṃ pracakre bhuvi śaṃkhakarma puṇyārthato yacchatarājadhīmān /
ye ye paṭhiṣyanti narāḥ prayatnāt te te gatāḥ śrīsuraharmyaramyam // BuSto_71.6 //

śrī āryāvalokiteśvarasya ṣaḍgatistotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 72:

Saptabuddhastotram

utpanno vandhumatyāṃ nṛpativarakule yo vipaśyītināmnā
yasyāśītisahasrāṇyamaranaragurorāyurāsīd gatānām /
yena prāptaṃ jinatvaṃ daśabalabalinā potalāvṛkṣamūle
taṃ vande jñānavāri praṇamitasakalaṃ kleśavahniṃ jinendram // BuSto_72.1 //
vaṃśe pṛthvīśvarāṇāṃ mahati puravare yaḥ prajāto 'rūṇākṣo
varṣāṇāmāyurāsīt sakalaguṇanidheryasya saptāyutānām /
saṃprāptā yena bodhiḥ parahitapaṭunā puṇḍarīkasya mūle
taṃ vande jñānarāśiṃ śikhinamṛṣivaraṃ prāptasaṃsārapāram // BuSto_72.2 //
yo jāto nopamāyāṃ suprathitayaśasāmanvaye pārthivānā-
māyuḥ ṣaṣṭisahasrādabhavadurumateryasya saṃvatsarāṇām /
jitvā kleśānaśeṣānamṛtamadhigataṃ yena śālasya mūle
taṃ vande dharmarājaṃ bhuvanahitakaraṃ viśvabhūnāmadheyam // BuSto_72.3 //
kṣemāvatyāṃ prajāto manujapatisame yo vaśī vipravaṃśe
āyurvarṣāyutāni pravaraguṇanidheraṣṭacatvāri caiva /
jainendraṃ yena labdhaṃ tribhavavadhakaraṃ jñānakhaḍgeśvareṇa
vande 'haṃ siṃhakāyaṃ sugatamanupamaṃ kakupchandaṃ munīndram // BuSto_72.4 //
śobhāvatyāṃ dvijānāṃ narapatimahite yo 'nvaye saṃprasūtas
tasyāmāyuḥ sahasrāṇyatiśayavapuṣastriṃśadevaṃ babhūva /
buddhatvaṃ yena ratnācalavaraguruṇaudumbare prāptamāsīd
taṃ vande śāsitāraṃ kanakamunimṛṣiṃ dhvastamohāndhakāram // BuSto_72.5 //
vārāṇasyāṃ kṛṣīśakṣitipatimahite vipravaṃśe 'bhijāto
yasyāmāyuḥ sahasrāṇyatiśayamahitaṃ viṃśatirvatsarāṇām /
yena nyagrodhamūle tribhavajalanidhiḥ poṣito divyagatyā
taṃ vande vandanīyaṃ munivaramanaghaṃ kāśyapaṃ lokanātham // BuSto_72.6 //
yo jātaḥ śrīviśāle kapilapuravare śākyarājendravaṃśe
yasyāsīdāyurekaṃśatamiha śaradāṃ sarvalokaikabandhoḥ /
nirgatyāśvatthamūle namucimapi satā 'nuttarā yena bodhis
taṃ vande śākyasiṃhaṃ suranaranamitaṃ buddhamādityabandhum // BuSto_72.7 //
jātiṃ vipretivaṃśe nṛpavaramahite ketumatyāṃ gṛhītvā
buddhatvaṃ yena labdhamatiguṇanidhinā nāgavṛkṣasya mūle /
aṣṭāvabdāyutāni kṣapitabhagavato bhāvi yasyāgramāyur
vande maitreyanāthaṃ tuṣitapuravare bhāvinaṃ lokanātham // BuSto_72.8 //
stutvā vai saptabuddhān sakalamupagatān saptasaptārkabhāso
maitreyaṃ ca stuvan vai tuṣitapuragataṃ bhāvinaṃ lokanātham /
yatpuṇyaṃ saṃprasūtaṃ śubhagatiphaladaṃ dehināmeva sarvaṃ
chitvā saṃkleśapāśān munaya iva caran nirvṛtiṃ sa prayātu // BuSto_72.9 //
śrīsaptabuddhastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 73:


Saptajinastavaḥ

jagadguruṃ suranaralokapūjitaṃ kṛpāpaṭuṃ parahitamokṣadeśakam /
vipaśyinaṃ tribhavamahaughasāragaṃ namāmi taṃ sugatagatiṃ tathāgatam // BuSto_73.1 //
anantapāre bhavasāgare 'smin nimajyamānaṃ prasamīkṣya lokam /
prakāśito yena hitāya dharmo namo 'stu tasmai śikhine jināya // BuSto_73.2 //
vande viśvabhuvaṃ buddhaṃ candrārkādhikatejasam /
sāgaraughamivāgāghaṃ jñānena vinayena ca // BuSto_73.3 //
yasyenduraśmipratimairyaśobhiralaṃkṛtā bhāti vasundhareyam /
audumbaraṃ puṣpamivādbhutaṃ taṃ vande kakupchandamahāmunīndram // BuSto_73.4 //
visāriṇā vigatamalena cetasā virāgiṇā satatahitānukāriṇā
hataṃ tamo vigatamalena yena taṃ surārcitaṃ kanakamuniṃ namāmyaham // BuSto_73.5 //
prataptacāmīkararaśmigauraṃ sahasrasūryādhikadīptatejasam /
lokottamaṃ sarvajanābhivandyaṃ vandāmyahaṃ kāśyapanāmadheyam // BuSto_73.6 //
vākyāṃśujālaiḥ pratibodhya lokaṃ sūryāśujālairiva padmaṣaṇḍam /
yo nirvṛtaḥ śākyamunipradīpastasmaiḥ namaḥ paramakāruṇikāya śāstre // BuSto_73.7 //
maitreyanāmā tuṣitālayastho yasyaikajanmāntaritā hi bodhiḥ /
utpatsyate yaḥ sugataḥ pṛthivyāṃ sarvātmanā 'haṃ praṇato 'smi tasmai // BuSto_73.8 //
stutvā mayā saptajinānatītānanāgataṃ cāṣṭamabodhisattvam /
yatpuṇyamāsāditaprameyaṃ nirāmayāstena bhavantu sattvāḥ // BuSto_73.9 //

śrīsaptajinastavaḥ samāptaḥ //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 74:


Saptākṣarastotram
om namo lokanāthāya matsyendrāya viṣṇave
namāmi jinanāthāya nityānityavidhāyine /
nirambaravilāsāya nirvikalpāya te namaḥ // BuSto_74.1 //
mokṣadātā kṛtamokṣo mokṣasaukhyapradāyakaḥ /
merumaṇḍalamadhyasthamokṣadāya namo 'stu te // BuSto_74.2 //
lolakandarpapāśāya lokeśāya mahātmane /
lokarakṣāya devāya lokanāthāya te namaḥ // BuSto_74.3 //
kanakācalamadhyasthakinnarairupapadyate /
kīrtihetoḥ samādhyeṣā kāntidaṃ tvāmupāsmahe // BuSto_74.4 //
nāthamantrasamujjvālanāgābharaṇadhāriṇe /
niravadyāya buddhāya bodhidāya namo 'stu te // BuSto_74.5 //
sthānarakṣākṛtā dhīra sthānabhraṣṭaprapālaka /
locanā-māmakī-tārā-pāṇḍarābhyo namo namaḥ // BuSto_74.6 //
yakṣarākṣasavetālabhujaṅgabhayahāriṇe /
amitābhakirīṭāya siddhidāya namo 'stu te // BuSto_74.7 //
bhikṣuromasahasrāṇi bhikṣurakṣāya te namaḥ /
ślokāṣṭakamidaṃ puṇyaṃ kīrtitaṃ te samādhipa // BuSto_74.8 //

śrīmadāryāvalokiteśvarasya saptākṣarastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 75:


Saptavidhānuttarastotram

namaḥ śrīlokanāthāya

amitaruciśiraḥsthaṃ padmapatrāyatākṣaṃ
duritakṛtavināśaṃ mohamāyā 'hitākṣam /
karadhṛtakanakābjaṃ lokapālaikadakṣaṃ
praṇamitaśirasā 'haṃ naumi taṃ lokanātham // BuSto_75.1 //
aruṇavaruṇaśobhābodhivijñānahetuṃ
maṇimayamukuṭaṃ saṃsārakāmbhodhisetum /
kṛtamanasijanāśaṃ bodhisattvādiketuṃ
praṇamitaśirasā 'haṃ naumi taṃ lokanātham // BuSto_75.2 //
sarasijakṛtavāsaṃ dūrakandarpapāśaṃ
suranaradanujāśaṃ pūrṇacandraprakāśam /
sukṛtajanavilāsaṃ koṭisūryāvabhāsaṃ
praṇamitaśirasā 'haṃ naumi taṃ lokanātham // BuSto_75.3 //
urasi vihitanāgaṃ mocitāśeṣarāgaṃ
bhavajaladhivibhāgaṃ mokṣasaukhyaikamārgam /
pratapitakanakāṅgaṃ bodhibodhaikarāgaṃ
praṇamitaśirasā 'haṃ naumi taṃ lokanātham // BuSto_75.4 //
jinavarasutarājaṃ muktimālāvirājaṃ
sulalitaphaṇirājaṃ kīrṇitācābhirājam /
pramuditavalirājaṃ pālitāmartyarājaṃ
praṇamitaśirasā 'haṃ naumi taṃ lokanātham // BuSto_75.5 //
dhṛtamadhukararūpaṃ kṣuptipāsāntakūpaṃ
sucaritahayarūpaṃ siṃhalādantabhūpam /
agurusurabhidhūpaṃ dhāritāśeṣarūpaṃ
praṇamitaśirasā 'haṃ naumi taṃ lokanātham // BuSto_75.6 //
trividhavidhṛtapāpaṃ me harantaṃ tritāpaṃ
pratidinamitijāpaṃ devacakre vilāpam /
nirayabhayakalāpaṃ bhedakājñānacāpaṃ
praṇamitaśirasā 'haṃ naumi taṃ lokanātham // BuSto_75.7 //
vihitaśubhajanānāṃ muktitāpodyatānāṃ
vigalitakaluṣāṇāṃ bhaktipūjāratānām /
varakuśalasamūhaṃ saṃprapede svabhaktyā
praṇamitaśirasā 'haṃ naumi taṃ lokanātham // BuSto_75.8 //
daśabalakṛtasiddhiṃ saṃvadhe buddhabodhiṃ
jananamaraṇabhītaṃ mārapāśābhinītam /
manasi malinavṛtte pūritājñānavitte
praṇamitaśirasā 'haṃ naumi taṃ lokanātham // BuSto_75.9 //
pravarasugataratnaṃ dharmakāyaṃ saṃsaṃghaṃ
kṣaraṇamiha prayāmi kāritānaṅgabhaṅgam /
pramuditamanasāptaṃ bodhilābhaikayatnaṃ
praṇamitaśirasā 'haṃ naumi taṃ lokanātham // BuSto_75.10 //
śrīlokanāthacaraṇāmbujabhaktipadma-
pīyūṣanandaracitānativistarāḍhyam /
yatsaptadhārcanayutaṃ sarasātihṛdyaṃ
saukhyāvatīgamanamārgakaraṃ tu sadyaḥ // BuSto_75.11 //
stutvā lokaguruṃ munīśvaramimaṃ sarvārthasiddhipradaṃ
yatpuṇyaṃ samupārjitaṃ vrajatu tatpuṇyena saukhyāvatīm /
śrīlokeśvarapādapaṅkajarasollāsaikaharṣoditaṃ
lokakleśaharaṃ sudurjayavaraṃ jitvā pramuktāmalam // BuSto_75.12 //

śrīmadāryāvalokiteśvarasya saptavidhānuttararastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 76:


Ṣaṭpāramitāstotram

dānabalena samudgatabuddho dānabalādhipatā narasiṃhe /
dānabalekṣaka śrūyati śabdaḥ kāruṇikena pure praviśantam // BuSto_76.1 //
śīlabalena samudgatabuddho śīlabalādhipatā narasiṃhe /
śīlabalekṣaka śrūyati śabdaḥ kāruṇikena pure praviśantam // BuSto_76.2 //
kṣāntibalena samudgatabuddho kṣāntibalādhipatā narasiṃhe /
kṣāntibalekṣaka śrūyati śabdaḥ kāruṇikena pure praviśantam // BuSto_76.3 //
vīryabalena samudgatabuddho vīryabalādhipatā narasiṃhe /
vīryabalekṣaka śruyati śabdaḥ kāruṇikena pure praviśantam // BuSto_76.4 //
dhyānabalena samudgatabuddho dhyānabalādhipatā narasiṃhe /
dhyānabalekṣaka śruyati śabdaḥ kāruṇikena pure praviśantam // BuSto_76.5 //
prajñabalena samudgatabuddhaḥ prajñabalādhipatā narasiṃhe /
prajñabalekṣaka śrūyati śabdaḥ kāruṇikena pure praviśantam // BuSto_76.6 //

śrīṣaṭpāramitāstotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 77:


Ṣaṭtriṃśatsaṃvarastutiḥ

śrīsaṃvaraṃ mahāvīraṃ vārāhīṃ cāpi yoginīm /
namāmi sarvabhāvena yoginījālanāyakam // BuSto_77.1 //
ḍākinīṃ ca tathā lāmāṃ khaṇḍarohāṃ ca rūpiṇīm /
caturo 'mṛtabhāṇḍāṃśca bodhicittena pūritān // BuSto_77.2 //
pullīramalayodbhūtaṃ khaṇḍakapālasaṃvaram /
pracaṇḍāliṅgaṇaṃ vīraṃ namāmi śirasi sthitam // BuSto_77.3 //
jālandharātsamutpannaṃ mahākaṃkālasaṃvaram /
caṇḍālyāliṅgaṇaṃ vīraṃ śikhādeśe sthitaṃ name // BuSto_77.4 //
oḍiyānātsamudbhūtaṃ kaṃkālanāma saṃvaram /
prabhāvatīsamāpannaṃ savyakarṇasthitaṃ name // BuSto_77.5 //
arbudapīṭhamadhyasthaṃ saṃvaraṃ vikaṭadaṃṣṭriṇam /
mahānāsāsamāpannaṃ pṛṣṭhadeśe sthitaṃ name // BuSto_77.6 //
godāvarīsamudbhūtaṃ surāvīriṇasaṃvaram /
saṃpuṭaṃ vīramatyākhyā vāmakarṇasthitaṃ name // BuSto_77.7 //
rāmeśvarodbhavaṃ vīraṃ amitābhākhyasaṃvaram /
kharvarosaṃpuṭaṃ nāthaṃ bhruvormadhyasthitaṃ name // BuSto_77.8 //
devīkoṭodbhavaṃ nāthaṃ vajraprabhākhyasaṃvaram /
laṅkeśvarīsamāpannaṃ namāmi netrakoṇagam // BuSto_77.9 //
māravākhyātsamutpannaṃ vajradehākhyasaṃvaram /
drumacchāyāsamāpannaṃ namāmi skandhadeśagam // BuSto_77.10 //
kāmarūpodbhavaṃ vīraṃ aṅgulikākhyasaṃvaram /
airāvatīsamāpannaṃ namāmi kakṣadeśagam // BuSto_77.11 //
okārasthānasaṃjātaṃ vajrajaṭilasaṃvaram /
bhairavāliṅgaṇaṃ vīraṃ tanuyugodbhavaṃ name // BuSto_77.12 //
triśakunyadbhavaṃ nāthaṃ mahāvīrākhyasaṃvaram /
vāyuvegāsamāpannaṃ nābhideśasthitaṃ name // BuSto_77.13 //
kauśalāyāṃ samudbhūtaṃ vajrahūṃkārasaṃvaram /
surābhakṣīsamāpannaṃ namāmi nāsikāgrajam // BuSto_77.14 //
kaliṅgapīṭhasaṃjātaṃ suprabhānāma saṃvaram /
śyāmādevī samāpannaṃ namāmi mukhabhāgajam // BuSto_77.15 //
lampākasthānasaṃbhūtaṃ vajraprabhākhyasaṃvaram /
subhadrāliṅgaṇaṃ vīraṃ kaṇṭhadeśodbhavaṃ name // BuSto_77.16 //
kāñcyākhyapīṭhasaṃjātaṃ mahābhairavasaṃvaram /
hayakarṇāsamāpannaṃ namāmi hṛdimadhyagam // BuSto_77.17 //
himālayodbhavaṃ vīraṃ virūpākṣākhyasaṃvaram /
khagānanāsamāpannaṃ meḍhrasthānagataṃ name // BuSto_77.18 //
pretapuryāṃ samudbhūtaṃ mahābalākhyasaṃvaram /
cakravegāsamāpannaṃ liṅgasthānagataṃ name // BuSto_77.19 //
guhadeśātsamudbhūtaṃ ratnavajrākhyasaṃvaram /
khaṇḍarohāsamāpannaṃ namāmi gudamadhyagam // BuSto_77.20 //
saurāṣṭradeśasaṃbhūtaṃ hayagrīvākhyasaṃvaram /
śauṇḍinyāliṅgaṇaṃ vīraṃ namāmi urumadhyagam // BuSto_77.21 //
suvarṇadvīpasaṃjātam ākāśagarbhasaṃvaram /
cakravarmiṇīsamāpannaṃ jaṅghāmadhyagataṃ name // BuSto_77.22 //
nagarapīṭhamadhyasthaṃ śrīherukākhyasaṃvaram /
suvīrāliṅgaṇaṃ vīraṃ namāmyaṅgulivartinam // BuSto_77.23 //
sindhudeśasamudbhūtaṃ padmanṛtyākhyasaṃvaram /
mahābalāsamāpannaṃ pādapṛṣṭhagataṃ name // BuSto_77.24 //
marutīpīṭhasaṃjātaṃ vairocanākhyasaṃvaram /
cakravartinīsamāpannaṃ namāmyaṅguṣṭhamadhyagam // BuSto_77.25 //
kulatāyāḥ samudbhūtaṃ vajrasattvākhyasaṃvaram /
mahāvīryāsamāpannaṃ jānudvayagata name // BuSto_77.26 //
pūrvadvāre sthitaṃ vīraṃ vajracaṇḍākhyasaṃvaram /
kākāsyāliṅgaṇaṃ vīraṃ namāmi suranāyakam // BuSto_77.27 //
uttaradvāramadhyasthaṃ vajrānalākhyasaṃvaram /
ulūkāsyāsamāpannaṃ namāmi yakṣanāyakam // BuSto_77.28 //
paścimadvāramadhyasthaṃ vajroṣṇīṣākhyasaṃvaram /
śvānāsyāsampuṭaṃ vīraṃ namāmi pannagādhipam // BuSto_77.29 //
dakṣiṇadvāramadhyasthaṃ vajrakuṇḍalisaṃvaram /
śūkarāsyāsamāpannaṃ namāmi yamanāyakam // BuSto_77.30 //
āgneyadigvimātrasthaṃ vajrayakṣākhyasaṃvaram /
yamadāḍhīsamāpannaṃ namāmi vahnināyakam // BuSto_77.31 //
nairṛtyadigvibhāṣasthaṃ vajrakīlākhyasaṃvaram /
yamadūtīsamāpannaṃ namāmi rākṣasādhipam // BuSto_77.32 //
vāyavyadigvibhāgasthaṃ vajramahābalāhvayam /
yamadaṃṣṭrīsamāpannaṃ namāmi pavanādhipam // BuSto_77.33 //
īśānadigvibhāgasthaṃ vajrabhīṣaṇasaṃvaram /
yamamathanīsamāpannaṃ namāmi bhūtanāyakam // BuSto_77.34 //
etāndevān namasyāmi digvidikṣu susaṃsthitān /
vīrān vīreśvarīḥ sarvā herukaṃ parameśvaram // BuSto_77.35 //
sahajānandātmakaṃ devaṃ viśuddhaṃ tāṇḍavānvitam /
ḍākinījālamadhyasthaṃ pratyātmavedyagocaram // BuSto_77.36 //
stutvedaṃ devatīcakraṃ yanmayopārjitaṃ śubham /
tena puṇyena loko 'stu vajraḍākaparāyaṇaḥ // BuSto_77.37 //

śrī ṣaṭtriṃśatsaṃvaragaṇacakramaṇḍalastutiḥ samāptāḥ //

___________________________________________________________________________
Digital Sanskrit Buddhist Canon, Stotra section, text no. 78:


Sattvārādhanagāthā

ārya nāgārjunakṛtā

sattvārthameva mayi tiṣṭhati sattvaśraddhā nānyatra sā, hyahamaho 'dhigṛhītasattvaḥ /
caryā 'dhamā karuṇayā rahitā bhaved yā saṃbhāvyate karuṇayaiva prahāṇamasyāḥ // BuSto_78.1 //
sattveṣu yasya nitarāṃ karuṇāpravṛttirārādhakaḥ sa mama śāsanamarmavettā /
śīlaṃ śrutiśca karuṇā ca sudhośca yasya nityaṃ sa eva sugatārcanakṛnnigadyate // BuSto_78.2 //
kalyāṇakāramadhikṛtya gato 'smi siddhiṃ sattvārthameva tanumeṣa samudvahāmi /
naivaṃ kriyeta yadi sattvahitaṃ mayā ced vyarthaṃ karomi tanupoṣaṇamannapānaiḥ // BuSto_78.3 //
sattvān hinasti manasāpi hi yaḥ sa kasmānmāmeva saṃśrayati yo mayi nirvyapekṣaḥ /
pūjā tu sā bhavati sattvahitekṣaṇāpi pūjyasya yā manasi tuṣṭimupādadāti // BuSto_78.4 //
hiṃsātmikā paraviheṭhanasambhavā vā pūjā na pūjyamanugacchati saṃskṛtāpi /
dārāḥ sutāśca vibhavaśca mahattva(cca) rājyaṃ māṃsaṃ ca śoṇitavase nayate śarīram // BuSto_78.5 //
yeṣāṃ priyatvamadhikṛtya mayojjhitaṃ yat yastān viheṭhayati tena viheṭhito 'ham /
sattvopakāraparamā hi mamāgrapūjā sattvāpakāraparayā ca parābhavaḥ syāt // BuSto_78.6 //
sattvān prāpya mayā kṛtāni kuśalānyārādhitāstāyinaḥ
prāptāḥ pāramitāśca sattvasamiterevārthamātiṣṭhatā /
sattvārthena samudyatena manasā mārasya bhagnaṃ balaṃ
sattvaireva tathā tathā viracitaṃ yenāsmi buddhaḥ kṛtaḥ // BuSto_78.7 //
kasmin vastuni siddhyatāmiha kṛpā maitrī ca kvālambatāṃ
kvopekṣāmuditādivastuviṣayaḥ kasmin vimokṣādayaḥ /
kasyārthe karuṇāpareṇa manasaḥ kṣāntiściraṃ bhāvitā
na syurjanmani janma(ni) priyavidhau mitraṃ yadi prāṇinaḥ // BuSto_78.8 //
sattvā eva gajādibhāvagatayo dattā mayā 'nekaśaḥ
sattvā eva ca pātratāmupagataṃ deyaṃ mayā grāhitāḥ /
sattvaireva vicitrabhāvagamanādasmatkṛpā vardhitā
sattvāneva na pālayāmi yadi cet kasyārthamarthaḥ kṛtaḥ // BuSto_78.9 //
saṃsāre vyasanābhighātabahule na syuryadi prāṇino
janmāvartaviḍambanena yamalokaṃ prāpya sātmīkṛtāḥ /
saṃsārāttaraṇaṃ ca saugatamidaṃ mahātmyamatyadbhutaṃ
kasyārthena samīhitaṃ yadi na me sattvā bhaveyuḥ priyāḥ // BuSto_78.10 //
yāvaccedaṃ jvalati jagataḥ śāsanaṃ śāsanaṃ me
tāvat stheyaṃ parahitaparairātmavadbhirbhavadbhiḥ /
śrutvā śrutvā mama viracitaṃ sattvahetorakhinnaiḥ
khedaḥ kāryo na ca tanumimaṃ muktasāraṃ bhavadbhiḥ // BuSto_78.11 //

samyaksambuddhabhāṣitā sattvārādhanagāthā samāptā //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 79:


Śākyasiṃhastotram

brahmaṇā kṛtam

namaḥ śākyendrāya /

namo 'stu lokādhipa śākyarāja saddharmapaṅkeruhabhāskarāya /
kleśārivargābhihatāya tubhyaṃ saṃbodhidīpairhatamohajāla // BuSto_79.1 //
brahmarṣirājarṣisurarṣisaṅghaiḥ prāptuṃ na yacchakyamanekaratnaiḥ /
prāptaṃ tvayā jñānamanantadharmaṃ yenākariṣyaḥ sakalasya haityam // BuSto_79.2 //
pravartitaṃ yena sudharmacakraṃ yasmin mahī sodadhiśailarājā /
ānanditeva calitā hyajasraṃ namo 'stu tubhyaṃ tribhavādhipāya // BuSto_79.3 //
yasmiṃśca vātāstriguṇena yuktā vavurnabhasto nipatanti vastrāḥ(rṣāḥ) /
vicitrapuṣpāṇi sugandhi vāri namo 'stu tubhyaṃ jagadekanātha // BuSto_79.4 //
ananyajeyo namucirvariṣṭhaiḥ sainyairvṛtaḥ koṭiśatapramāṇaiḥ /
jitaṃ tvayaikena nirāyudhena namo 'stu tubhyaṃ balavartanāya // BuSto_79.5 //
yena trilokīṃ pratipālituṃ tanmāyāsukajjājvalayan(?) prajātam /
svabhāvato janmajarāntakāriṇe namo 'stu tubhyaṃ jagadekanātha // BuSto_79.6 //
traidhātulokeṣu vikāsituṃ tāṃ saṃbodhicaryāmapavargasetum /
tuṣitāyuto janma cakāra martye namo 'stu tubhyaṃ varabodhirāja // BuSto_79.7 //
samyak pratijñāṃ pratikṛtya yena saṃpreṣyate mokṣapure janaughaḥ /
tadarthamāyāsi ca martyaloke namo 'stu tubhyaṃ sumahatpratijña // BuSto_79.8 //
yaścāṣṭakaṃ brahmakṛtaṃ supuṇyaṃ paṭhiṣyati śākyavarāgrataḥ sthaḥ /
duḥkhaṃ mahāpāpabhayaṃ ca hitvā śrīśrīghane yāsyati pattane mudā // BuSto_79.9 //

brahmaṇā kṛtaṃ śrīśākyasiṃhastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 80:


Śākyasiṃhastotram

chando 'mṛtoddhṛtam

namāmi taṃ bhikṣugaṇairūpetaṃ tathāgatairvṛkṣatale niṣaṇṇam /
anantarodīritalakṣmabhājau pādau yadīyāvupajātayastāḥ // BuSto_80.1 //
śākyendravaṃśālalitāvataṃsamaṃśādhikābhaṃ kanakādhikābham /
namāmi buddhaṃ hyupajātisiddhaṃ sarvārthasiddhākhyakumāravaryam // BuSto_80.2 //
namāmi nityaṃ niravadyavṛttaṃ niraṃjanaṃ nirmaladeharūpam /
niḥśeṣasattvoddharaṇaikacittaṃ candrānanaṃ śubhrapadāravindam // BuSto_80.3 //
śauddhodaniṃ gautamipālanīyaṃ māyāsutaṃ mārajitaṃ mahāntam /
maheśvarādyairmahanīyamūrtimameyamāhātmyamameyadharmam // BuSto_80.4 //
bhavodadhestīrṇamanantapuṇyaṃ bhavādidevairabhivandyapādam /
anantabhavyākṛtibhāvanīyaṃ taṃ naumi bhavyojjvalabhūṣitāṅgam // BuSto_80.5 //
babhāṇa vaṃśasthaviro nṛpādhipo janān pratītyāhvayatātmajaṃ mama /
kṛtāribhaṅgaṃ jinarājamīśvaraṃ gataṃ ṣaḍabdaṃ ca viyogabhāvayoḥ // BuSto_80.6 //
bhajasva vaṃśasthaviraṃ munīśvaraṃ mahāvane vṛkṣatale śucisthale /
jagaddhitaṃ yajjanana jarāntakaṃ jagajjananyā varadakṣapārśvajam // BuSto_80.7 //
śākyendravaṃśodadhicandramudgataṃ śrīśākyasiṃhaṃ caturānanaiḥ stuvan /
prāśiṣṭa brahmā caturānanaṃ svakaṃ caturguṇaṃ puṇyamavāptamityaho // BuSto_80.8 //
daityendravaṃśāgnirasau janārdano dvābhyāṃ vidhāyāñjalimambujāsanam /
doṣṇāmamaṃsaccaturaścaturbhujād dvaiguṇyamāptaṃ sukṛtaṃ mayeti // BuSto_80.9 //

chando 'mṛtoddhṛtaṃ śrīśākyasiṃhastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 81:


Śākyasiṃhastotram
durgatipariśodhanoddhṛtam

om namaḥ śākyasiṃhāya

namaste śākyasiṃhāya dharmacakrapravartaka /
traidhātukaṃ jagatsarvaṃ śodhayet sarvadurgatim // BuSto_81.1 //
namaste vajroṣṇīṣāya dharmadhātusvabhāvaka /
sarvasattvahitārthāya ātmatattvapradeśaka // BuSto_81.2 //
namaste ratnoṣṇīṣāya samantāttattvabhāvanaiḥ /
traidhātukaṃ sthitaṃ sarvamabhiṣekapradāyaka // BuSto_81.3 //
namaste padmoṣṇīṣāya svabhāvapratyabhāṣaka /
āśvāsayanyaḥ sattveṣu dharmāmṛtaṃ pravartayet // BuSto_81.4 //
namaste viśvoṣṇīṣāya svabhāvakṛtamanusthita /
viśvakarmakaro hyeṣa sattvānāṃ duḥkhaśāntaye // BuSto_81.5 //
namaste tejoṣṇīṣāya traidhātukamabhāṣaka /
sarvasattva upāyeṣu sattvadṛṣṭaṃ kariṣyate // BuSto_81.6 //
namaste dhvajoṣṇīṣāya cintāmaṇidhvajādhara /
dānena sarvasattvānāṃ sarvāśāparipūraka // BuSto_81.7 //
namaste tṛṣṇoṣṇīṣāya kleśopakleśachedana /
caturmārabalaṃ bhagnaṃ sattvānāṃ bodhiprāptaye // BuSto_81.8 //
namaste chatroṣṇīṣāya ātapatraṃ suśobhanam /
traidhātuka jagatsarvaṃ dharmarājatvaprāpakam // BuSto_81.9 //
lāsyā mālā tathā gītā nṛtyā devīcatuṣṭayam /
puṣpā dhūpā ca dīpā ca gandhādevī namo 'stu te // BuSto_81.10 //
dvāramadhyasthitā ye ca aṃkuśapāśaphoṭakāḥ /
śraddhābhāvavinirjñātaṃ dvārapāla namo 'stu te // BuSto_81.11 //
vedikādau sthitā ye ca catasro dvārapālikāḥ /
muditādau daśa sthitvā bodhisattva namostu te // BuSto_81.12 //
brahmendrarudracandrārkā lokapālāścaturdiśam /
agnī rākṣasavāyuśca bhūtādhipate namostu te // BuSto_81.13 //
anena stotrarājena saṃsthito maṇḍalāgrataḥ /
vajraghaṇṭāgharo mantrī idaṃ stotramudāharet // BuSto_81.14 //

durgatipariśodhanoddhṛtaṃ śrīśākyasiṃhastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 82:


Śākyasiṃhastotram

navagrahakṛtam

praṇamāmi jinaṃ sugataṃ satataṃ tapanīyahiraṇyaśarīracchavim /
varacakravibhūṣitapāṇitalaṃ sasurāsuramānuṣapāpaharam // BuSto_82.1 //
praṇamāmi munīndraguruṃ lalitaṃ satatākulanirjitamārabalam /
daśapāramitāpratibodhakaraṃ caturrāryavibodhakaraṃ sukaram // BuSto_82.2 //
praṇamāmi hitaṅkaradevanaraṃ sanarāmarapūjitadevavaram /
amarādikaṣaḍgatihaityakaraṃ sajarājanimṛtyubhayādiharam // BuSto_82.3 //
praṇamāmi sukhākarabodhibharaṃ svasukhaṃ pradadau karuṇāśayataḥ /
paraduḥkhamasahya cakāra janurgatadoṣanirākulaśākyakule // BuSto_82.4 //
praṇamāmi ca lokahitāya gṛhaṃ vijahau pitaraṃ ramaṇīsahitam /
hayakaṇṭhakachandakadevavṛto mudito 'bhyagamat suvane vijane // BuSto_82.5 //
praṇamāmi tapovanasubhramitaṃ pracakāra ca yastu maharṣigaṇān /
caturāryakabrahmavihāraparān sugatasmaraṇaikatapovratikān // BuSto_82.6 //
praṇamāmi mahādrumamūlavare sutṛṇāsanasaṃśritavajradharam /
śatakoṭisumārabalāstraharaṃ śatasaṃkhyatathāgataputravṛtam // BuSto_82.7 //
praṇamāmi ca mallikapañcaśatā vaṇijaḥ pratipālanameva kṛtāḥ /
vaṇijārpitapañcasudhānayakaṃ śubhapāyasabhojanabhakṣakṛtam // BuSto_82.8 //
praṇamāmi suvartitadharmavaraṃ mṛgadāvavane caturāsanake /
vidhiśakrasurāsuralokavṛtaṃ suśarīramahojjvalasarvadiśam // BuSto_82.9 //
gurunirmitakaṃ sugatastavakaṃ paṭhanaṃ kurute kila yo manujaḥ /
graharogabhayaṃ nahi tasya sadā sa tu yāsyati mokṣapure supure // BuSto_82.10 //

ādityādinavagrahakṛtaṃ śrīśākyasiṃhastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 83:


Śākyasiṃhastotram

śaṅkarakṛtam

namāmi saugataṃ jinaṃ lasadvitānabhāsuraṃ
sahasrasūryarociṣaṃ śaśāṅkakoṭinirmalam /
saromakūpamaṇḍalād galatsusūkṣmatejasaṃ
sahasranemicakritāṅaghripadmapāṇiśobhitam // BuSto_83.1 //
bhajāmi lokanāyakaṃ saśokaroganāśakaṃ
jarāvipadbhayāntakaṃ bhavārṇavapratārakam /
prabuddhapaṅkajāsanaṃ vibuddhabodhikānanaṃ
trilokalokabhāvanaṃ jagattrayaikapāvanam // BuSto_83.2 //
namo 'stu pālabhuṃ jagaccakāra janma mānavaṃ
viśuddhaśākyasāgare payonidhau śaśī yathā /
kathāsudhāmayo 'dhunā vinodayiṣyate bhavān
trijālamohatāmasaṃ vināśayiṣyase jvalan // BuSto_83.3 //
sthitāya bodhimaṇḍape hitāya lokasaṃcayaṃ
jitāya mārasainyakaṃ śritāya sattṛṇāsanam /
sujātaśākyabhūpateryutāya pāramārthakai-
rvṛtāya bodhisaṃvarairnamo 'stu dharmarāja te // BuSto_83.4 //
bhajāmi bhavyabhāvukaṃ bhavasya bhāvabhedakaṃ
subodhivaibhavodbhavaṃ subhādrikaṃ śubhāṃśikam /
bhavaughabhārabhedituṃ babhāra bodhibhārakaṃ
subhadrabhānubhāsvaraṃ subhāvitaṃ śubhāvaham // BuSto_83.5 //
jinendramūlamaṇḍape lasadvitānavistṛte
sahasrakalpapādape prapūrṇavatpraśobhite /
hiraṇyaratnavedikākuśāsanasthitaṃ vibhuṃ
namāmi śākyasaugataṃ tathāgataṃ varaṃ sadā // BuSto_83.6 //
paṭhanti ye jināgrato vinirmitaṃ hareṇa tat
supañcapañcacāmaraṃ trikālameva maṅgalam /
sukīrtidharmasaṃyutaṃ lasanti sapta vṛddhayo
vrajanti te sukhāvatīṃ sukhena satsukhāvatīm // BuSto_83.7 //
śaṅkarakṛtaṃ śrīśākyasiṃhastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 84:


Śākyasiṃhastotram

surapatikṛtam

naubhi śrīśākyasiṃhaṃ sakalahitakaraṃ dharmarājaṃ maheśaṃ
sarvajñaṃ jñānakāyaṃ trimalavirahitaṃ saugataṃ bodhirājam /
dharmādhāraṃ munīndraṃ daśabalabalinaṃ śrīghanaṃ viśvarūpaṃ
saṃbuddhaṃ lokanāthaṃ sakalabhayaharaṃ saṃsthitaṃ martyaloke // BuSto_84.1 //
yastvaṃ dharmādhimeśaṃ(peśaḥ) sakalajinasutaiḥ saṃśritaḥ śvetaketu-
rityākhyāṃ bodhihetustadanu ca tuṣitā cāgatā bodhirāja /
maitreyaṃ sthāpayitvā pramuditamanasaṃ svāsane cābhiṣiñcya
māyāgarbhe pavitre 'śucimalarahite ratnavyūhe niveśa // BuSto_84.2 //
garbhe sthitvā 'pi yastvaṃ sakalahitakarīṃ dharmavyākhyāṃ karoṣi
kāle mātuḥ sukakṣātsakalanijakaraiḥ kāśayat saṃprajātaḥ /
lokācāraṃ ca kṛtvā vihitadaśavidhiṃ vai vivāhādi tattat
tyaktvā sarvāṃśca rājyaṃ sakalajanahite nirgataṃ tvāṃ name 'ham // BuSto_84.3 //
ūrṇākośācca yasya pratidinamasakṛt dakṣiṇāvartarociḥ
prodyaddedīpyamānatribhuvanakuharadhvastamohāndhakāram /
catvāriṃśatsudantodgalitakaracayairbhāpayannārakīyān
proddhṛtvā svargaloke suratarukalite sthāpitā yena vande // BuSto_84.4 //
yatpāṇī cakracihnāvabhimataphaladau dānapāraṃgatatvo-
dyatkāntā bhūmidevī svagaṇaparivṛtā bhedayitvā 'vaniṃ tām /
sthitvāgre pūjayitvā namucimabhigataṃ bhartsayitvā dviṣantaṃ
sākṣībhūtā nilīnā praṇamitaśirasā tvāṃ name 'haṃ jinendram // BuSto_84.5 //
yasyodgrīvasya cāgre vidhiharamadhuhṛllokasaṃsthaiḥ pravīṇair
draṣṭuṃ naivābhiśaktyā kimu manujapure vāsitairmādṛśaiśca /
brahmāṇḍaṃ laṅghayitvā taraṇiśaśadharau dyauśca nakṣatralokaṃ
ūrdhvaṃ lokottarākhye nijabhuvanavare bhāsitaṃ tvāṃ name 'ham // BuSto_84.6 //
yadvaktraṃ paṅkajābhaṃ suradanavasanākarṇikākesarāḍhyaṃ
brahmāṇḍaṃ jūmbhate 'smin bhuvanagaṇavṛttaṃ saṃśritaṃ karṇikāvat /
dṛṣṭvā saṃmūrcchito 'bhūnnamuciranucaraistrāsi sarvajñanātha
kṛtvā kecitprayātāḥ śaraṇamabhimataṃ śrīghanaṃ tvāṃ name 'ham // BuSto_84.7 //
saṃkhyājñānapravīṇāstribhuvanasadane paṇḍitā ye vasanti
taiḥ sarvairmīlayitvā yadi tava mahimā varṇyate kalpakālam /
pāraṃ gantuṃ samarthā nahi nikhilaguṇakṣīrasindhoḥ kathañcid
ekākī kiṃ samarthāstadapi mama mano bodhanārthaṃ name tvām // BuSto_84.8 //
paṭhyante stotrametatsurapatiracitaṃ sragdharāvṛttasaṃjñaṃ
śakrādyā lokapālāḥ pratipadanucarāḥ saṃkariṣyanti rakṣām /
saukhyaṃ bhuktveha loke tadanu surapateḥ kalpavṛkṣābhikīrṇe
sthitvā gacchanti cānte sugatasutamahīṃ sarvalaukaikagamyām // BuSto_84.9 //

surapatikṛtaṃ śrīśākyasiṃhastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 85:


Śākyasiṃhastotram

viṣṇukṛtam

om namaḥ sarvajñāya

name śrīghana tvāṃ sadābhāvabhakto bhavāmbhodhisetuṃ lasanmokṣahetum /
tridhātuṃ vidhātuṃ surakṣāṃ virakṣāṃ sudakṣaṃ sukakṣāṃ sujātaṃ sudāntam // BuSto_85.1
name dānaśīlakṣamādhyānavīryaṃ mahajjñānapāraṃgataṃ saugatatvam /
caturbrahmavaihāralokoddharantaṃ catuḥsatyadharmopadeśaṃ suveśam // BuSto_85.2 //
name bodhirājaṃ sugamye virājaṃsuramye vane devarājādigamyam /
caturthāsanasthaṃ hitārthaṃ diśantaṃ kṛtānekasusthaṃ jagadrakṣaṇastham // BuSto_85.3 //
caturmāralokaṃ mahadvīryavantaṃ jayantaṃ hasantaṃ trijālaṃ ca kālam /
kṣamānaddhadehaṃ name muktagehaṃ trilokyaikanāthaṃ tathā śākyanātham // BuSto_85.4 //
name mārasainyaṃ jitaṃ yena sarvaṃ nirastreṇa sāhāyyamuktena nūnam /
kṣamāvarma maitrīdhanurdhāriṇā ca jagatpālituṃ bodhivṛkṣasthitena // BuSto_85.5 //
name śītavyañjairlasaddehagehaṃ jane snehavantaṃ vane gehavantam /
yutaṃ dvādhikaistriṃśakairlakṣaṇākhyairmahādurlabhaṃ traibhave lokapūjyam // BuSto_85.6 //
name dharmameghāsthitaṃ supratiṣṭhaṃ kalau nāthahīne bhaveyaṃ sanāthaḥ /
tathā pālituṃ svāṃ pratijñāṃ cakāra janiṃ śākyavaṃśe mahīpāvataṃse // BuSto_85.7 //
name bhāgyato labhyate darśanaṃ te tathā bhāgyabhājo svayameti buddhiḥ /
sthito dharmameghe kathaṃ darśanaṃ syād vihīnā na tatrābhigantuṃ praśaktāḥ // BuSto_85.8 //
idānīṃ bhavatpādapadmotthitena rajaḥpuñjakena trilokaṃ pavitram /
tathāsmācchirāṃsi pavitrāṇi satyaṃ cariṣyāmi bodhiṃ bhavacchāsanena // BuSto_85.9 //
bhujaṅgaprayātaṃ kṛtaṃ mādhavena paṭhed yo jinasyāgratastho hi nityam /
sadā maṅgalaṃ tasya gehe sudehe prasannāśca rakṣāṃ kariṣyanti buddhāḥ // BuSto_85.10 //
trijālaṃ ca chitvā sukhāni prabhuktvā tathā dānaśīlādipāraṃgatāśca /
mahābodhilabdhā jagatpālakṣodaṃ gamiṣyanti cānte sukhāvatyupākhyām // BuSto_85.11 //

śrīśākyasiṃhasya viṣṇukṛtaṃ bhujaṅgaprayātastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 86:


Śākyasiṃhastotram

yaśodharākṛtam

eṣo hi bhavatastāto janmamṛtyujarāntakaḥ /
sarvārthasiddhanāmneti śākyasiṃho 'dhunā suta // BuSto_86.1 //
yasya chāyāmupāśritya divyātisundaro bhaveḥ /
dvātriṃśallakṣaṇadharaṃ pitaraṃ darśayādhunā // BuSto_86.2 //
caturaśītisāhasraṃ strīṇāṃ vihāya nirmadaḥ /
tapovanamagād yo 'sau vandayainaṃ maharddhikam // BuSto_86.3 //
saptaratnāni rājyaṃ ca mahaiśvaryapadaṃ varam /
hitvā pravrajito yo 'sau taṃ darśaya jagadgurum // BuSto_86.4 //
māyākhyāyāḥ pitāmahyā yo 'janaddakṣakukṣitaḥ /
lumbinyāmudayāt sūrya iva taṃ pitaraṃ nama // BuSto_86.5 //
abhayāyāḥ kuleśvaryā yena pādāmbuje natam /
traidhātukādhipaṃ devaṃ pitaraṃ tvaṃ sadā nama // BuSto_86.6 //
viśvāmitramupādhyāyaṃ yo 'yojayat susaṃvare /
bālakrīḍābhiraktātmā tātamenaṃ sadā nama // BuSto_86.7 //
jambūtarusamāsīnaṃ pañcarṣayo hatatviṣaḥ /
nirmāninaḥ prābhajan yamenaṃ tātaṃ sadā nama // BuSto_86.8 //
pitaraṃ bodhayitvā yo 'tyājayattu ṣaḍaṃśakam /
dayākaraṃ jagadvandyaṃ janakaṃ praṇamātmaja // BuSto_86.9 //
yo 'jayaddevadattādīn māninaḥ sarvavit sudhīḥ /
sarvaphalādidaṃ vijñaṃ sudhiyaṃ janakaṃ bhaja // BuSto_86.10 //
yātrāyāmāturaṃ jīrṇaṃ mṛtaṃ dṛṣṭivivarjitam /
svayaṃ vijño 'pi papraccha sadā taṃ janakaṃ bhaja // BuSto_86.11 //
kāmāgnirnāharadyasya cittaṃ pramadavāsinaḥ /
nirañjanaṃ nirvikalpaṃ suta taṃ janakaṃ bhaja // BuSto_86.12 //
kanakāśvaṃ samāruhya chandakena bahiryayau /
deśānniśīthe tridaśaiḥ stūyamānaṃ mudā bhaja // BuSto_86.13 //
hayaṃ nivartayāmāsa chandakaṃ ca tapovanāt /
sukaṇṭhābharaṇaṃ dattvā bhaṇainaṃ vanacāriṇam // BuSto_86.14 //
nairañjanāmupāsṛtya prākarod yastapovratam /
jagaddhitārthaṃ ṣaḍvarṣamenaṃ bhaja tapaḥparam // BuSto_86.15 //
bodhidrumasamāsīno jitvā māraṃ suduḥsaham /
prālabhadbodhiratnaṃ yo darśayainaṃ tathāgatam // BuSto_86.16 //
mṛgadāvasthitaḥ kāśyāṃ dharmacarkra pravartayan /
brahmādibhirvṛto yo 'sau darśayainaṃ guruṃ suta // BuSto_86.17 //
iti mātroditaṃ śrutvā rāhulaḥ so 'tivismitaḥ /
praṇamya pitaraṃ paśyan mudamāpa smitānanaḥ // BuSto_86.18 //

śrīśākyasiṃhastotraṃ yaśodharākṛtaṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 87:


Śāradāṣṭakastotram

śaṅkhendukundahimasannibhacārudehāṃ haṃsasthitāṃ kamalapatrasurocanīyām /
divyāmbarābharaṇabhūṣitasaumyarūpāṃ śrīśāradāṃ bhagavatīṃ satataṃ namāmi // BuSto_87.1 //
saṃsārasāgaramahodadhimagnasattvasantāriṇīṃ suranarārcitapādapadmām /
hārārddhahāramaṇikuṇḍalamaṇḍitāṅgīṃ śrīśāradāṃ bhagavatīṃ satataṃ namāmi // BuSto_87.2 //
yā bhāratīti kathitā jananī ca loke mohāndhakārabharabhagnakṛtāṃ janānām /
saṃkīrtitā munibhirastasamastadoṣaiḥ śrīśāradāṃ bhagavatīṃ satataṃ namāmi // BuSto_87.3 //
vīṇānuvādanaratāṃ sphaṭikākṣamālāsaṃdhāriṇīṃ kanakapustakadhāriṇīṃ ca /
ratnaiḥ śubhaiḥ surucirāṃ kṛtahastapadmāṃ śrīśāradāṃ bhagavatīṃ satataṃ namāmi // BuSto_87.4 //
pūjyā sadaiva jananī parivandanīyā devyā gaṇā manasi saṃparimodanīyāḥ /
jīvārthinaḥ phalabhṛto guṇavarṇanā ca śrīśāradāṃ bhagavatīṃ satataṃ namāmi // BuSto_87.5 //
natvā bhajejjagati yo jananīṃ prasiddhāṃ kuryātsadā bhagavatī kilapañcasaukhyam /
saundaryarūpaguṇavittasubhogabhājaṃ śrī śāradāṃ bhagavatīṃ satataṃ namāmi // BuSto_87.6 //
pūjopahāravalibhiḥ paripūjanīyā devyā gaṇādikamanojñasuvaktrapadmāḥ /
yaiḥ pūjitā bhagavatī kila jāḍyahantrī śrīśāradāṃ bhagavatīṃ satataṃ namāmi // BuSto_87.7 //
yasyāḥ prasādamavagamya sukhapradāyāstrailokyanāthauditārkasamaprabhaḥ syāt /
dharmārthakāmaphaladāmatha mokṣadāṃ ca śrīśāradāṃ bhagavatīṃ satataṃ namāmi // BuSto_87.8 //

śrīśāradāṣṭakastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 88:


Sragdharāpañcakastotram

vande 'haṃ tattvarūpaṃ tatavitatabhavaṃ bhavyahavyasvabhāvaṃ
buddhānāmādibuddhaṃ kṛtavividhahitaṃ tejasāṃ sannidhānam /
samyaksaṃbodhimūrti triguṇavilasitaṃ pañcajñānaikahetuṃ
nairākāraṃ nirañjaṃ gaganavadaniśaṃ nirmalaṃ cittacaityam // BuSto_88.1 //
jyotīrūpe tvadīye vinilayatapasā dānaśīlakṣamāsu
vīryadhyānākhyaprajñodadhikṛtataraṇo māṇivṛnde sujātau /
bodhiṃ prāpto 'smi cāsmin sakalapūravare cākaniṣṭhe mahimni
vande tvāṃ viśvarūpaṃ sphaṭikamaṇirivopāttanānāprabhedam // BuSto_88.2 //
nānā vaidhyaṃ supūjyopakaraṇamaniśaṃ ḍhaukitaṃ sarvalokaiḥ
kiṃ cāhaṃ ḍhaukayiṣye tvadanunayamanāstyaktarājyādidravyaḥ /
jātau jātau ca jātau kṛtasukṛtacayaṃ kāyavāṅmānasaistai-
statsarvaṃ ḍhaukayiṣye nijatanusahitaṃ saṃgṛhāṇa subuddhe // BuSto_88.3 //
ekaṃ yugmaṃ tṛtīyaṃ yugalayugamatho pañcamaṃ ṣaṣṭhasaṃjñaṃ
saptāṣṭau vai navākhyaṃ daśamamatha tathaikādaśaṃ dvādaśākhyam /
trāyodaśyaṃ caturdaśyamatha śarakamaṭhaṃ caikataḥ saṃprasūtam
ānantyaṃ svaṃ tadaivaṃ jagadakhilamabhūt tvāṃ name caikarūpam // BuSto_88.4 //
eko vairocanākhyastadaparajino buddha akṣobhyasaṃjñaḥ
ratnādyaḥ saṃbhavo 'sau tritaya amṛtaruksaṃjñakasturyasaṃkhyaḥ /
pañcākhyo 'moghasiddhistadanu ca jagati khyātasaṃkhyādyasaṃkhyā
devā daityāśca martyā bhavadavayavajāḥ sarvadā 'haṃ nato 'smi // BuSto_88.5 //

śrīśākyasiṃhabuddhakṛtaṃ sragdharāpañcakaṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 89:


Suprabhātastotram

śrīharṣadevabhūpativiracitam

stutamapi surasaṅghaiḥ siddhagandharvayakṣair
divi bhuvi suvicitraiḥ stotravāgbhiryatīśaiḥ /
ahamapi kṛtaśaktirnaumi saṃbuddhamāryaṃ
nabhasi garuḍayāte kiṃ na yānti dvirephāḥ // BuSto_89.1 //
kṣapitaduritapakṣaḥ kṣīṇaniḥśeṣadoṣo
dravitakanakavarṇaḥ phullapadmāyatākṣaḥ /
surucirapariveṣaḥ suprabhāmaṇḍalaśrīḥ
daśabala tava nityaṃ suprabhātaṃ prabhātam // BuSto_89.2 //
madanabalavijetuḥ kāpathocchedakartus
tribhuvanahitakartuḥ strīlatājālahartuḥ /
samasukhaphaladāturbhetturajñānaśailaṃ
daśabala tava nityaṃ suprabhātaṃ prabhātam // BuSto_89.3 //
asurasuranarāṇāṃ yo 'grajanmāgradevaḥ
sakalabhuvanadhātau lokasṛṣṭyaikaśabdaḥ /
svapiti manujadhātā abjayoniḥ svayambhūr
daśabala tava nityaṃ suprabhātaṃ prabhātam // BuSto_89.4 //
udayagiritaṭastho vidrumacchedatāmras
timiranikarahantā cakṣurekaṃ prajānām /
ravirapi madalolaḥ sarvathā so 'pi supto
daśabala tava nityaṃ suprabhātaṃ prabhātam // BuSto_89.5 //
dviradadaśanapāṇḍuḥ śītaraśmiḥ śaśāṅkas
tilaka iva rajanyāḥ sarvacūḍāmaṇiryaḥ /
avigatamadarāgaḥ sarvathā so 'pi supto
daśabala tava nityaṃ suprabhātaṃ prabhātam // BuSto_89.6 //
prabalabhujacatuṣkaḥ ṣoḍaśārdhārdhavaktro
japaniyamavidhijñaḥ sāmavedapravaktā /
amalakamalayoniḥ so 'pi brahmā prasupto
daśabala tava nityaṃ suprabhātaṃ prabhātam // BuSto_89.7 //
himagiriśikharasthaḥ sarpayajñopavītī
tripuradahanadakṣo vyāghracarmottarīyaḥ /
saha girivaraputryā so 'pi suptastriśūlī
daśabala tava nityaṃ suprabhātaṃ prabhātam // BuSto_89.8 //
jvalitakuliśapāṇirdurjayo dānavānāṃ
surapatirapi śacyā vibhrame mūḍhacetāḥ /
aniśiniśiprasuptaḥ kāmapaṅke nimagno
daśabala tava nityaṃ suprabhātaṃ prabhātam // BuSto_89.9 //
kuvalayadalanīlaḥ puṇḍarīkāyatākṣaḥ
suraripubalahantā viśvakṛdviśvarūpī /
harirapi cirasupto garbhavāsairamukto
daśabala tava nityaṃ suprabhātaṃ prabhātam // BuSto_89.10 //
kapilajaṭakalāpo raktatāmrāruṇākṣaḥ
paśupatiratikāle saṅgabhaṅgaikadakṣaḥ /
smaraśaradalitāṅgaḥ so 'pi supto hutāśo
daśabala tava nityaṃ suprabhātaṃ prabhātam // BuSto_89.11 //
humaśaśikumudābho madyapānāruṇākṣo
dṛḍhakaṭhinabhujāṅgo lāṅgalī śaktihastaḥ /
bala iha śayito 'sau revatīkaṇṭhalagno
daśabala tava nityaṃ suprabhātaṃ prabhātam // BuSto_89.12 //
gajamukhadaśanaikaḥ sarvato vighnahantā
vigalitamadavāriḥ ṣaṭpadākīrṇagaṇḍaḥ /
gaṇapatirapi supto vāruṇīpānamatto
daśabala tava nityaṃ suprabhātaṃ prabhātam // BuSto_89.13 //
atasikusumanīlo yasya śaktiḥ karāgre
navakamalavapuṣmān ṣaṇmukhaḥ krauñcahantā /
trinayanatanayo 'sau nityasuptaḥ kumāro
daśabala tava nityaṃ suprabhātaṃ prabhātam // BuSto_89.14 //
aśanavasanahīnā bhāvyamānā virūpā
alamakhilavighātaiḥ pretavaddagdhadehāḥ /
ubhayagativihīnāste 'pi nagnāḥ prasuptā
daśabala tava nityaṃ suprabhātaṃ prabhātam // BuSto_89.15 //
ṛṣaya iha mahānto vatsabhṛgvaṅgirādyāḥ
kratupulahavasiṣṭhā vyāsavālmīkigargāḥ /
parayuvativilāsairmohitāste 'pi suptāḥ
daśabala tava nityaṃ suprabhātaṃ prabhātam // BuSto_89.16 //
yamavaruṇakuberā yakṣadaityoragendrāḥ
divi bhuvi gagane vā lokapālāstathānye /
yuvatimadakaṭākṣairvīṃkṣitāste 'pi suptā
daśabala tava nityaṃ suprabhātaṃ prabhātam // BuSto_89.17 //
bhavajalanidhimagnā mohajālāvṛtāṅgā manukapilakaṇādā bhrāmitā mūḍhacittāḥ /
samasukhaparihīnā vāliśāste 'pi suptā daśabala tava nityaṃ suprabhātaṃ prabhātam // BuSto_89.18 //
ajñānanidrarajanītamasi prasuptā tṛṣṇāviśālaśayane viṣayopadhāne /
kāle śubhāśubhaphalaṃ parikīryamāṇe jāgarti yaḥ satatameva namo 'stu tasmai // BuSto_89.19 //
tīrtheṣu gokulaśatāni pibanti toyaṃ tṛptiṃ vrajanti na ca tatkṣayamabhyupaiti /
tadvanmune kaviśatairapi saṃstutasya na kṣīyate guṇanidhirguṇasāgarasya // BuSto_89.20 //
suprabhātaṃ tavaikasya jñānonmīlitacakṣuṣaḥ /
ajñānatimirāndhānāṃ nityamastamito raviḥ // BuSto_89.21 //
punaḥ prabhātaṃ punarutthito raviḥ punaḥ śaśāṅkaḥ punareva śarvarī /
mṛtyurjarā janma tathaiva he mune gatāgataṃ mūḍhajano na buddhyate // BuSto_89.22 //
suprabhātaṃ sunakṣatraṃ śriyā pratyabhinanditam /
buddhaṃ dharmaṃ ca saṅghaṃ va praṇamāmi dine dine // BuSto_89.23 //
stutvā lokaguruṃ mahāmunivaraṃ saddharmapuṇyodgamaṃ
nirdvandvaṃ hatarāgadveṣatimiraṃ śāntendriyaṃ nispṛham /
yatpuṇyaṃ samupārjitaṃ khalu mayā tenaiva loko 'khilaṃ
pratyūṣastutiharṣito daśabale śraddhāṃ parāṃ vindatām // BuSto_89.24 //

śrīharṣadevabhūpativiracitaṃ daśabalasya suprabhātastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 90:


Svayaṃbhūstavaḥ

namaste viśvarūpāya jyotīrūpāya te namaḥ /
namaḥ svayaṃbhave nityaṃ jagaduddhārahetave // BuSto_90.1 //
tvaṃ buddhastvaṃ ca dharmo daśabalatanayastvaṃ tathā bodhisattva-
stvaṃ bhikṣuḥ śrāvakastvaṃ kuliśavaradharastvaṃ tathā dharmadhātuḥ /
tvaṃ brahmā tvaṃ ca viṣṇuḥ pramathagaṇapatistvaṃ mahendro yamastvaṃ
tvaṃ pāśī tvaṃ dhaneśastvamanalapavanau nairṛtastvaṃ maheśaḥ // BuSto_90.2 //
bhūtāḥ pretāścatiryak tvamamaramaditimārnavāstvaṃ vayaṃ ca
cāturyonistvameva triguṇavaratanuḥ pañcajñānaikamūrtiḥ /
varṇāstvaṃ kālamāsā dinamapi rajanī pañcabhūtāstvameva
annaṃ ratnaṃ ca sarvaṃ matirati mahatī naḥ sadā tvāṃ natāḥ smaḥ // BuSto_90.3 //
pañcajñānena buddhān sṛjasi svayamatho bodhisattvāṃśca pañca-
bhūtānetān guṇāṃstrīnajaharigiriśān sthāvarāñjaṅgamāṃśca /
sarveṣāṃ cetasi stho naṭayasi sakalaṃ sarvato rakṣako 'si
tvaṃ bījaṃ cāṅkurastvaṃ phalamapi viṭapī sarvadā tvāṃ natāḥ smaḥ // BuSto_90.4 //
śreṣṭhaṃ kṣatraṃ tvamasmin prabhavasi bhagavān sarvataḥ sarvadevān
grāmāṃstīrthāni deśān nṛpasahitanarān naigamāṃścāpi sarvān /
dvīpeṣvanyeṣvapi tvaṃ vibhajasi sakalaṃ jyotiṣāṃ saṃvibhāgam
bījībhūtaikadīpo 'syakhilamapi jagadvayāpakastvāṃ natāḥ smaḥ // BuSto_90.5 //
jyotistvadīyaṃ parito visāri sitāruṇaśyāmakapītaraktaṃ
dṛṣṭaṃ tataḥ sarvamidaṃ bhavantaṃ manyāmahe tvāṃ praṇatāḥ sma nityam // BuSto_90.6 //
nutiṃ mahārājakṛtāṃ ye paṭhiṣyanti mānavāḥ /
cakravartipadaṃ prāpya te hi muktimavāpnuyuḥ // BuSto_90.7 //

śrīcāturmahārājakṛtaṃ svayaṃbhūstavaṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 91:


Svayambhūstotram

jagatkṛte svayaṃbhuvamanādilīnamavyayam /
tanorvipajjarātmakṛtsvayaṃbhuvaṃ namāmyaham // BuSto_91.1 //
sahasrapatrapaṅkajaṃ lasatsukarṇikodbhavam /
samastakāmanāpradaṃ svayaṃbhuvaṃ namāmyaham // BuSto_91.2 //
sahasrabhānurañjanaṃ niyutacandranandanam /
surādilokavandanaṃ svayaṃbhuvaṃ namāmyaham // BuSto_91.3 //
tvameva rājase guṇairbhuvi sthito virājase /
tridhātuka vibhāvase svayaṃbhuvaṃ namāmyaham // BuSto_91.4 //
ayaṃ ka ityayaṃ hṛdā mīmāṃsituṃ na śaktavān /
praghāsamātramīkṣitaḥ svayaṃbhuvaṃ namāmyaham // BuSto_91.5 //
paṭhanti ye narā mudā svayaṃbhuvaḥ stutiṃ sadā /
trivargasiddhimāpya te labhanti muktimeva tām // BuSto_91.6 //
śrībṛhatsvayaṃbhūpurāṇoddhṛtaṃ śikhinirmitaṃ

svayambhūstotraṃ samāptam //

___________________________________________________________________________

Digital Sanskrit Buddhist Canon, Stotra section, text no. 92:


Vāgīśvaravarṇanāstotram

brahmādidevamanujāsurapūjitāṅgaṃ jñānādisarvanilayaṃ guṇarājavantam /
jñānādhipaṃ guṇamayaṃ guṇavṛddhimantaṃ vāgīśvaraṃ suraguruṃ satataṃ namāmi // BuSto_92.1 //
vedādiśāstraracanākhilamantravijñaṃ stotraiḥ kathādibhiraśeṣasugītaśabdam /
yaṃ kīryayanti munayo naravāṇyabhijñaṃ vāgīśvaraṃ suraguruṃ satataṃ namāmi // BuSto_92.2 //
jñānapradhānakaśarīramacintyabuddhiṃ vācaspatiṃ divi bhuvi stutakīrtidaṃ tam /
jñāneśvaraṃ tribhuvaneśacarācaraṃ taṃ vāgīśvaraṃ suraguruṃ satataṃ namāmi // BuSto_92.3 //
ratnādiśilpaparikalpanapūrṇajñeyaṃ citraṃ vicitritaguṇaṃ janamānanīyam /
sarvajñakārakadharād hṛdi brahmapuñjaṃ vāgīśvaraṃ suraguruṃ satataṃ namāmi // BuSto_92.4 //
caryāvidhau ratipatiṃ sthiradhairyabodhiṃ dhyānādhipaṃ vividhinā sukharañjanīyam /
vidyāpratiṣṭhitaguruṃ bhuvanetipūrṇaṃ vāgīśvaraṃ suraguruṃ satataṃ namāmi // BuSto_92.5 //
vāṇīpatiṃ bhujacatuṣṭayabāṇacāpaṃ pustaṃ kṛpāṇamaniśaṃ kramaśo dadhānam /
sarveṣṭadaṃ jagati yaccaṇāravindaṃ vāgīśvaraṃ suraguruṃ satataṃ namāmi // BuSto_92.6 //

śrīvāgīśvaravarṇanāstotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 93:


Vāgvāṇīstotram

sarasvatīṃ namasyāmi cetanāṃ hṛdi saṃsthitām /
kaṇṭhasthāṃ padmayoniṃ ca hrīṃkārasupriyāṃ sadā // BuSto_93.1 //
matidāṃ varadāṃ caiva sarvakāmapradāyinīm /
keśavasya priyāṃ devīṃ vīṇāhastāṃ varapradām // BuSto_93.2 //
aiṃ hrīṃ mantrapriyāṃ caiva kumatidhvaṃsakāriṇīm /
svaprakāśāṃ nirālambāmajñānatimirāpahām // BuSto_93.3 //
mokṣapradāṃ sunityāṃ suvaradāṃ śodhanapriyām /
ādityamaṇḍale līnāṃ praṇamāmi jinapriyām // BuSto_93.4 //
jñānākārāṃ jagaddīpāṃ bhaktapāśavināśinīm /
iti samyak stutā devī vāgīśena mahātmanā // BuSto_93.5 //
ātmānaṃ darśayāmāsa śaradindusamaprabhā /
sarasvatyuvāca varaṃ vṛṇīṣva bhadanta yatte manasi vartate // BuSto_93.6 //
bṛhaspatiruvāca prasannā yadi me devī divyaṃ jñānaṃ pradīyatām /
sarasvatyuvāca stotreṇānena ye bhaktyā māṃ stuvanti sadā narāḥ // BuSto_93.7 //
labhante paramaṃ jñānaṃ mama tulyaparākramam /
kavitvaṃ matprasādena tathā ca vipulaṃ yaśaḥ // BuSto_93.8 //
trisandhyaṃ prayato bhūtvā yaḥ stotraṃ paṭhate naraḥ /
tasya kaṇṭhe sadā vāsaṃ kariṣyāmi na saṃśayaḥ // BuSto_93.9 //
om aiṃ vāgvādini mama jihvāyāṃ eeṃ hrīṃ mantrasarasvati svāhā /

bṛhaspatikṛtaṃ śrīvāgvāṇīstotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 94:


Vajradevīstotram

ācāryanāgārjunaviracitam

om namaḥ śrīyoginīdevyai

ḍākī yā sarvabuddhā sakalabhayaharā vyāpinī viśvamātā
ekāsyā raktavarṇā trinayanamuditā khecarī śreṣṭhaśobhā /
prajvālī divyadehā gagaṇakṛtapadā dvibhujā muktakeśā
khaṭvāṅgaṃ vāmapāṇau dahinakaratikādhāriṇī svargarupā // BuSto_94.1 //
nagnāṅgā grīvamālyā naraśirasahitā bhūṣaṇaṃ pañcamudrā
sattvānāṃ mārgamokṣā 'nuttaravaradā jñānasiddhipradātā (trī) /
śrīdevī prāṇirakṣākṛtajagatahitā yoginī vajradīpti-
stvatpādau padmarūpau praṇamitaśirasā naumi vidyādharīśe // BuSto_94.2 //
bhagavatī mahādevī bhavatyāḥ śaraṇaṃ vajre /
vande pādāmbuje nityaṃ bhajāmi tvāṃ prasīda me // BuSto_94.3 //
jananī sarvabuddhānāṃ tvameva bodhidāyinī /
sarveṣāṃ bodhisattvānāṃ mātā hitānupālinī // BuSto_94.4 //
sarvahitārthasaṃbhartrī sarvapāpaviśodhinī /
duṣṭamāragaṇān kṣobhya mahānandasukhapradā // BuSto_94.5 //
saddharmasādhanotsāhe balavīryaguṇapradā /
niḥkleśastimitadhyānasamādhisukhadāyinī // BuSto_94.6 //
prajñāguṇamahāratnaśrīsamṛddhipradāyinī /
bhagavatyāḥ padāmbhoje śaraṇastho bhajāmyaham // BuSto_94.7 //
namāmi vajravārāhīṃ sarvapāpapramocanīm /
māravidhvaṃsinīṃ devīṃ buddhatvaphaladāyinīm // BuSto_94.8 //
naumi śrīvajravārāhīṃ mantramūrtiṃ jineśvarīm /
atyantavaradāṃ devīṃ ṛddhisiddhivarapradām // BuSto_94.9 //
vairocanakulodbhūtāṃ muktakeśīṃ trilocanām /
sandhyāsindūravarṇābhāṃ vande tvāṃ kuliśeśvarīm // BuSto_94.10 //
pañcamudraśiraḥśobhāṃ skandhe khaṭvāṅgadhāriṇīm /
kare vajrakaroṭasthāṃ vande vajravilāsinīm // BuSto_94.11 //
mudrāpañcadharāṃ dehe muṇḍamālāvibhūṣitām /
līlāhāsyamukhāmbhojāṃ vande trailokyasundarīm // BuSto_94.12 //
bhairavādyāṃ trimukhīṃ ca vikrāntikaṇṭhacarcikām /
vidveṣaghanaghorāṃ ca vande bhīmabhayaṅkarīm // BuSto_94.13 //
rāgavirāgayormadhye bhāvābhāvavikhaṇḍitām /
samudbhūtāṃ sadā devīṃ vande tāṃ jñānaḍākinīm // BuSto_94.14 //
pañcāmṛtasurāpānapañcaśālisubhojinīm /
gītavādyaratāṃ nityaṃ vande tvāṃ suravanditām // BuSto_94.15 //
sadaiva sahajānandāṃ nityabhūtāṃ sarvālayām /
raṇaccaraṇanūpuryāṃ vande nṛtyaparāyaṇām // BuSto_94.16 //
tvāṃ devīṃ siddhidātrīṃ ca yogācārasadāratām /
buddhanirvāṇadātrīṃ tvāṃ vande buddhasya mātaram // BuSto_94.17 //
raktāṅgīṃ vajravārāhīṃ divyarūpasvarūpiṇīm /
krāntimūrtidayādevīṃ namāmi vajrayoginīm // BuSto_94.18 //
bandhūkapuṣpasaṅkāśāṃ śāntarūpāṃ jineśvarīm /
ṛddhisiddhipradāṃ devīṃ namāmi vajrayoginīm // BuSto_94.19 //
dvādaśavarṣasampannāṃ navanṛtyasvarūpiṇīm /
trailokyavyāpinīṃ devīṃ namāmi vajrayoginīm // BuSto_94.20 //

śrīnāgārjunapādācāryaviracitaṃ vajradevīstotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 95:

Vajramahākālastotram

ācāryanāgārjunakṛtam

hāṃ hāṃ hāṃkāranādaiḥ kilikilitaravaiḥ bhūtavetālavṛndair
hu huṃkāraiḥ samantānnarapiśitamukhai raktamālākulāṅgaiḥ /
khaṭvāṅgaskannapāṇirnarakarakadharaḥ kāmarūpī virūpī
piṅgākṣaḥ piṅgakeśaḥ śavagaṇanalakaḥ kṣetrapālo 'vatādvaḥ // BuSto_95.1 //
pheṃ pheṃ pheṃkāranādaiḥ pratijanitabṛhadvahnigarbhāṅgavaktre
mālāṃ kaṇṭhe nidhāya prakaṭabhayavapurbhūṣitāṅgopaśobhaḥ /
īṣadraktādharoṣṭho 'sṛkasakalavṛtāmālinā muktapāṇiḥ
klīṃ ḍāṃ klīṃ ḍāṃ ninādairvaradahanabhuvi kṣetrapaḥ pātu yuṣmān // BuSto_95.2 //
kṣaṃ kṣaṃ kṣaṃ kṣāntimūrtiḥ kalakalakalakṛt kṣāntivṛddhiṃ prakurvan /
krāntākrāntaikaviśvaḥ kahakahakathano nīlajīmūtavarṇaḥ /
hrīṃ śrīṃ klīṃ mantradehaḥ paca paca dahanairjātamantraḥ samantād
vighnānutsāryamāṇaḥ śamayatu niyataṃ śātravān kṣetrapālaḥ // BuSto_95.3 //
hā hā hā hāṭṭahāsairatiśayabhayakṛt sarvadā 'satpaśūnāṃ
pāpānām, vighnahantā pratidivasamasau prāptasaṃbodhilābhaḥ /
huṃ phaṭ huṃphaṭaninādaistribhuvanakuharaṃ pūrayan pūrṇaśaktiḥ
pāyācchrīkṣetrapālaḥ kapilatarajaṭājūṭakleśāṅgabhāraḥ // BuSto_95.4 //
khaṃ khaṃ khaṃ khaṅgapāṇirlalalalalalito rūpato raktapāṇiḥ
raṃ raṃ raṃ raktanetro ru ru rudhirakaraścarcitaścaṇḍavegaḥ /
kruṃ kruṃ kruṃ krodhadṛṣṭiḥ kuha kuha kuṭilaḥ kuñcitāśeṣaduṣṭaḥ
ḍaṃ ḍaṃ ḍaṃ ḍāmarāṅgo ḍamarukasahito rakṣatāt kṣetrapālaḥ // BuSto_95.5 //
yaṃ yaṃ yaṃ yāti viśvaṃ yamaniyamayuto yāmino 'yāmino vā
vaṃ vaṃ vaṃ vātavego jhaṭiti karakadhṛt prāptalokopacāraḥ /
bhrūṃ bhrūṃ bhrūṃ bhīṣaṇāṅgo bhṛkuṭikṛtabhayo muktivān sādhakānāṃ
kṣaṃ kṣaṃ kṣaṃ kṣemakārī kṣapayatu duritaṃ rakṣatāt kṣetrapālaḥ // BuSto_95.6 //
klāṃ klāṃ klāṃ krāntimūrtistribhuvanamaniśaṃ kledayan sarvadā yaḥ
paṃ paṃ paṃ pāśahastaḥ paraśudhṛtakaraḥ pālayan pālanīyān /
mudrāṇāṃ mantramūrtistvamabhimataphalado mantriṇāṃ mantratulyaḥ
kṣetrāṇāṃ pālako 'sau sakalajitatanuḥ pātu yuṣmāṃścirāyuḥ // BuSto_95.7 //
klīṃ klīṃ klīṃ kṛttivāsā kṛtaripuniyamaḥ kleśitānāṃ sadeśaḥ
kaṃ kaṃ kaṃ kapālamālī kalikaluṣaharaḥ kālavṛndābhakāyaḥ /
caṃ caṃ caṃ caṇḍavegaḥ pracaritasamayāḥ kālabhūtaikalokaḥ
saṃ saṃ saṃ saṃyatātmā samayaśubhaphalaṃ lakṣyatāṃ pātu yuṣmān // BuSto_95.8 //
mantrāṇāṃ manrakāyo niyatayamadyutiḥ satpathe śūddhatīre
ācāryaḥ sādhako vā japati ca niyataṃ puṇyavān jāyate 'sau /
āyuḥ śrīḥ kīrtilakṣmīrdhṛtibalamatulaṃ śāntipuṣṭī prabhā ca
sarvajñatvaṃ ca nityaṃ dinaniśamatulaṃ naśyate vighnajātam // BuSto_95.9 //

śrīvajramahākālastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 96:


Vajrapāṇināmāṣṭottaraśatastotram

vajrasattva mahāsattva mahāyāna mahātmaka /
mahāprabha mahāśuddha mahānātha namo 'stu te // BuSto_96.1 //
vajrarāja mahāvajra vajra sarvatathāgata /
mahāsattva mahāvīrya mahopāya namo 'stu te // BuSto_96.2 //
vajrarāga mahāśuddha sarvasaukhya mahāsukha /
sukhāgryānādinidhana mahākāma namo 'stu te // BuSto_96.3 //
vajrasādhu mahātuṣṭi sādhukāra praharṣaka /
mahāharṣa mahāmoda suprāmodya namo 'stu te // BuSto_96.4 //
vajraratna mahārāja svābhiṣeka mahāmate /
sarvaratna mahāśobhavibhūṣaṇa namo 'stu te // BuSto_96.5 //
vajrateja mahāteja vajraprabha mahādyute /
jinaprabha mahājvāla buddhaprabha namo 'stu te // BuSto_96.6 //
vajraketu mahāketu mahādhvaja dhanaprada /
ākāśaketo mahāyaṣṭi tyāgadhvaja namo 'stu te // BuSto_96.7 //
vajrahāsa mahāhāsa mahāprītipramodana /
prītivega ratiprīte dharmaprīte namo 'stu te // BuSto_96.8 //
vajradharma mahādharma sarvadharmasuśodhaka /
buddhadharma sudharmāgrya rāgadharma namo 'stu te // BuSto_96.9 //
vajratīkṣṇa mahākośa prajñājñāna mahāmate /
pāpacchedamahākhaḍga buddhaśastra namo 'stu te // BuSto_96.10 //
vajrahetu mahācakra buddhacakra mahānidhe /
sarvamaṇḍaladharmāgra dharmacakra namo 'stu te // BuSto_96.11 //
vajrabhāṣa mahābhāṣa niṣprapañca mahākṣara /
anakṣara mahājāpa buddhavāca namo 'stu te // BuSto_96.12 //
vajrakarma sukarmāgrya mahākarma sukarmakṛt /
guhyapūja mahāpūja buddhapūja namo 'stu te // BuSto_96.13 //
vajrarakṣa mahāvarma kavacāgrya mahādṛḍha /
mahārakṣa mahāsāra buddhavīrya namo 'stu te // BuSto_96.14 //
vajrayakṣa mahākrodha sarvaduṣṭabhayānaka /
sarvabuddhamahopāya agrayakṣa namo 'stu te // BuSto_96.15 //
mahāsandhi mahāmudra mahāsamayabandhaka /
mahāmuṣṭe samudrāgrya vajramuṣṭe namo 'stu te // BuSto_96.16 //
vandyo mānyaśca pūjyaśca satkartavyastathāgataiḥ /
yasmādanādinidhanaṃ bodhicittaṃ tvamucyase // BuSto_96.17 //
tvāmāsādya jināḥ sarve bodhisattvāśca śauriṇaḥ /
saṃbhūtāḥ saṃbhaviṣyanti buddhabodhyagrahetavaḥ // BuSto_96.18 //
namaste vajrasattvāya vajraratnāya te namaḥ /
namaste vajradharmāya namaste vajrakarmaṇe // BuSto_96.19 //
tvāmabhiṣṭutya nāmāgraiḥ praṇamya ca subhāvataḥ /
yatpuṇyaṃ tena sarvo hi buddhabodhimavāpnuyāt // BuSto_96.20 //
idamuccārayetsamyag nāmāṣṭaśatamuttamam /
sakṛdvāraṃ subhaktisthaḥ sarvabuddhatvamāpnuyāt // BuSto_96.21 //


śrīvajrapāṇināmāṣṭottaraśatastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 97:


Vajrasattvastotram

vande śrī

vajrasattvaṃ bhuvanavaraguruṃ sarvabuddhaṃ bhavantaṃ
nānārūpaṃ jinendraṃ timirabhayaharaṃ nirmitaṃ meruśāntam /
dharmādhāraṃ munīnāṃ jinaguṇaśubhadaṃ maṇḍalaṃ vajradhātuṃ
sarvānandaikarūpaṃ paramasukhamayaṃ dehināṃ mokṣahetum // BuSto_97.1 //
ajñānagāḍhatimirārṇavamagnasattvamohāndhakāratamavāraṇacandraraśmiḥ /
jñānaṃ prakāśya paripūritavīryadhyānaṃ śrīvajrasattvamasamaṃ śirasā namāmi // BuSto_97.2 //
yasmin surāsurasurendranarendravṛndāstvatpādapadmapatitā bhramarāḥ śirobhiḥ /
tatsiddhisādhanapayodhimahānidhānaṃ śrīlokanāthacaraṇaṃ śaraṇaṃ prayāmi // BuSto_97.3 //
buddhaṃ trailokyanāthaṃ suravaranamitaṃ pārasaṃsāratīrṇaṃ
dhīraṃ gāmbhīryavantaṃ sakalaguṇanidhiṃ dharmarājābhiṣiktam /
tṛṣṇāmohāndhakāraṃ kalikaluṣaharaṃ kāmalobhādavantaṃ
taṃ vande śākyasiṃhaṃ praṇamitaśirasā sarvakālaṃ namāmi // BuSto_97.4 //
hrīṃkārasaṃbhavaṃ nāthaṃ karuṇāsnigdhamānasam /
amoghapāśanāmānaṃ lokanāthaṃ namāmyaham // BuSto_97.5 //
māmakī locanā tārā padminī jinadhātave /
sarvabuddhālayaṃ caityaṃ dharmadhātuṃ namāmi tam // BuSto_97.6 //
namastāre ture vīre tuttāre bhayanāśini /
ture sarvāture kāle svāhākāraṃ namāmyaham // BuSto_97.7 //
saddharmapuṇḍarīkākṣaṃ sarvajñaguṇasāgaram /
samantabhadraśāstāraṃ śākyasiṃhaṃ namāmyaham // BuSto_97.8 //

śrīvajrasattvastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 98:


Vajrasattvastutiḥ

atha khalu bhagavantaḥ sarvatathāgatāḥ bhagavantaṃ mahāvajrasattvaṃ stuvanti sma-

mohavajrasvabhāvastvaṃ yamāriratibhīṣaṇaḥ /
sarvabuddhamayaḥ śāntaḥ kāyavajra namo 'stu te // BuSto_98.1 //
piśunavajrasvabhāvastvaṃ yamāriratibhīṣaṇaḥ /
cittavajrapratīkāśo ratnavajra namo 'stu te // BuSto_98.2 //
rāgavajrasvabhāvastvaṃ yamāriratibhīṣaṇaḥ /
sarvaghoṣavarāgrāgrya vāgvajra namo 'stu te // BuSto_98.3 //
īrṣyāvajrasvabhāvastvaṃ yamāriratibhīṣaṇaḥ /
kāyavajrapratīkāśa saṅgapāṇe namo 'stu te // BuSto_98.4 //
sarvabuddhasvabhāvastvaṃ sarvabuddhaikasaṃgrahaḥ /
sarvabuddhavarāgrāgrya maṇḍaleśa namo 'stu te // BuSto_98.5 //

śrīmahāvajrasattvastutiḥ samāptā //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 99:


Vajravilāsinīstotram

mahāpaṇḍitavibhūticandrapādakṛtam

om namaḥ śrīvajrayoginyai

devāsuranaravanditacaraṇe bhavamagnoddharaṇārpitacaraṇe /
tvayi rodimi nutisavyapadeśaḥ kiṃ paśyasi punaraniśamaśeṣam // BuSto_99.1 //
mātardevi kirasi kaṇamuṣṭiṃ janayad yajñasutaḥ kimatuṣṭim /
vajravārāhi narāhisurāṇāṃ tvaṃ śaraṇaṃ tava nāmaparāṇām // BuSto_99.2 //
harikara(ri)śikhiphaṇitaskarabhītistvatparacitte naiva sameti /
mātardevi nibhālaya mahyaṃ kiṃ sahase mama duḥkhamasahyam // BuSto_99.3 //
tarjanavajrakaroṭa(vi)dhāriṇi duṣṭaṃ tuṣṭaya māranivāriṇi /
abhinavakomalakaracaraṇāṅgi trivalisamucchadasaptavibhaṅgi // BuSto_99.4 //
grāhyagrāhakabhāvaviśuddhe pādakarāṅgulijālapinaddhe /
āyatapārśvāṅgulikaracaraṇe dhvastavyādhijarājanimaraṇe // BuSto_99.5 //
udgatareṇurūrdhvagataromā vajrayogavivṛtāmṛtadhāmā /
bālamarīcivilokanarakte jagatāṃ duḥkhanirākṛtiśakte // BuSto_99.6 //
subhru tanūdari madhyakṛśāṅgi karṇāntāyatalocanabhṛṅgi(bhaṅgi) /
ḍākinye (va hi) viśvamaśeṣaṃ loko vetti na te bahuveṣam // BuSto_99.7 //
yatnamṛte jagadarthasamṛddhiścintitamātrajanepsitasiddhiḥ /
mūḍho vetti na duṣkṛtakarma prāvṛṣīva na śilāṅkurajanma // BuSto_99.8 //
andha ivārkaśaśāṅkādarśī pāpajano hyanubhāvasparśī /
cintāmaṇimajñā na vidanti prajñe tvasya phalāni phalanti // BuSto_99.9 //
cakrāṅkitakarapādamanojñe jñānānalabhasmīkṛtasaṅge /
kāyavacanamanasā kṛtaduritaṃ rāgadveṣamohaparikari(li)tam // BuSto_99.10 //
taddiśāmi tava devi samakṣaṃ yāvadyāmi na durgatipakṣam /
manaḥ paramārthaṃ tanustava vedī sa bhavati naiva duritaparikhedī // BuSto_99.11 //
lakṣaṇanikhilālakṣitagātre sakalānuvyañjanagatapātre /
navayauvanamadamantharapiṇḍe calakuṇḍalayugamaṇḍitagaṇḍe // BuSto_99.12 //
tuṅganitambaghanastanabhāre galakālambiniraṃśuka(ṅkuśa)hāre /
saṃvaramadhupavicumbimukhābje tadbhujayugaparirabdhahṛdabje // BuSto_99.13 //
nirbharasuratasukhāvikalākṣi muktaśiroruhavasananirapekṣe /
herukarāhudaṣṭamukhacandre sasmitaracita hūṃ hūṃ kṛtamantre // BuSto_99.14 //
patimaulisthitavidhumamṛṣantī kimu candrārkau vapu(ra)muṣantī /
mātaste jagadanupamarūpaṃ tadvicāraya paramārtha sa(sva)rūpam // BuSto_99.15 //
kleśadāhiṃ(ha)śamanāmṛtavacanaṃ tadvineyajanaśuddhiviracanam /
padminīti nalināmalagandhaḥ karuṇāparajagadarthanibandhaḥ // BuSto_99.16 //
divyasudhādhara(gata)rasapānaṃ tajjagadadvayabodhinidhānam /
pratyaṅgasparśo 'pyanimittaṃ sahajāmbudhiviplāvitacittam // BuSto_99.17 //
kiṃ tvaṃ mātaḥ kariṣyasi tābhiḥ ṣaṭtriṃśacchatakoṭyabalābhiḥ /
yadyanyāṃ manute bahutātastadvihāya jhagiti dehi nu mātaḥ // BuSto_99.18 //
nāḍīcakranirodha --------------------------------- mahāsukhasaṃvara /
devi tvaṃ śatabhāvavikalpā śūnyasamādhirapākṛtatulyā (talpā) // BuSto_99.19 //
śūnyakṛpe sahajādvayamuktaṃ vajrāya(jrayā)namidamavadhi(vi)bhaktam /
bhāvābhāvasamastākāśavyāpī bhavati sa tattvavikāśaḥ // BuSto_99.20 //
udbhavanti tata eva vimokṣā bodhipakṣanikhilapratipakṣāḥ /
buddhānāmāveṇikadharmaḥ sattvarāśiparipācitakarmaḥ // BuSto_99.21 //
yadvā yānatrayaniryāṇaṃ dhūmādikamapi cāparimāṇam /
tvadbhaktyā yadalambhi śubhaṃ me bhavatu mano bhavatīparamaṃ me /
sakalakaluṣarahitaṃ guṇasindhustvatparamaṃ hyata eva na bandhuḥ // BuSto_99.22 //

guhyasamayasādhanatantre śrīvajravilāsinīstotraṃ samāptam /
kṛtiriyaṃ mahāpaṇḍitavibhūticandrapādānām //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 100:


Vajravilāsinīsādhanāstavaḥ

ravivikasvarabhāsvarasundarīprabalakeśarasaṃvarakarṇikāt /
udayamastakaśṛṅgasamullasannavasupūrṇaśaśāṅkakarāṅkitām // BuSto_100.1 //
vividhapuṣparasāsavavedyapi drutavilambitamadhyanadaddhvaniḥ /
alirupetya niśārdhamahotsave dhayati tadgatadhīriti vismayaḥ // BuSto_100.2 //
udayate 'stamupaiti niśākaraḥ punarato 'pyudayācalamaulitām /
ubhayakoṭikalāpinirīkṣaṇe na ca śaśī na vibhāti divākaraḥ // BuSto_100.3 //
ravirudeti sarojadalāntare śikharato 'pi vidhuḥ pravilīyate /
vrajati cordhvamasau vaḍavānalo gilati rāhuradhaḥ śaśibhāskarau // BuSto_100.4 //
kamalinīkamalāsanalocanaprakaṭagocaragocaramīlanam /
prathamamaṅgamidaṃ kuliśāmbujadvayanimīlanamatra tato 'param // BuSto_100.5 //
sapadi sādhakabījanigharṣaṇāt tritayamambarameti caturthakam /
sahajamakṣayadhāmakalāvalīkalitakālavilāpanaleliham // BuSto_100.6 //
yadi suśikṣitavajravilāsinīgurumukhādhigamo 'dhigato bhavet /
bhavati yasya tadottamamadhyamādhamaviniścayameti sa tattvadṛk // BuSto_100.7 //

śrīvajravilāsinīsādhanāstavaḥ samāptaḥ //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 101:


Vajrayoginīpraṇāmaikaviśikā

om namaḥ śrīvajrayoginyai

evaṃkārasamāsīnā(ne) sahajānandarūpiṇi /
prajñā(vi)jñānadehasthā (sthe) namaste vajrayogini // BuSto_101.1 //
vicitrādipramo(bhe)dena caturānandadehade /
rāgapāramitāprāpte namaste vajrayogini // BuSto_101.2 //
śaratpūrṇendusaṃkāśe sattvajāṣṭakayogaje /
varṇāgrabījasaṃbhūte namaste vajrayogini // BuSto_101.3 //
bhāvābhāvadvayātīte ādyantamadhyavarjite /
svaparatvavinirmukte namaste vajrayogini // BuSto_101.4 //
rāgārāgayormiśraṃ(śre) saṃkalpatrayavarjitaṃ(te) /
mahāsukhasukhakāre namaste vajrayogini // BuSto_101.5 //
sattvārthakaraṇairyukte jātasaṃbhogarūpiṇi /
karuṇāraktadehaste(sthe) namaste vajrayogini // BuSto_101.6 //
bhavanirvāṇamārūḍhe rūpākāravirājite /
kāyavākacittanetrāya(dye) namaste vajrayogini // BuSto_101.7 //
vāme kapālakhaṭvāṅge dakṣiṇe kartidhāriṇi /
śūnyatākaruṇāvāhi namaste vajrayogini // BuSto_101.8 //
jinadurdāntabībhatsi(tse) sarvamāraniṣūdini /
nirjitāśeṣasevāgre namaste vajrayogini // BuSto_101.9 //
kalā(kalāpa)saṃyukte śmaśānāṣṭanivāsini /
buddhanāṭarasairyukte namaste vajrayogini // BuSto_101.10 //
sattvāśayavaśenaiva nirmitānekarūpiṇo (ṇi) /
śyāmapītasitābhāse namaste vajrayogini // BuSto_101.11 //
pañcabuddhajanotpanne pañcayoginitāṃ gate /
tathā paramāṇusaṃkhyāte namaste vajrayogini // BuSto_101.12 //
śaive śaktiriti khyāte tīrthe caṇḍīti kalpite /
vede vedeti prakhyāte namaste vajrayogini // BuSto_101.13 //
kulākhye kubjikākhyāte ātmaveṣavatī mate /
viśvarūpe kriyākāre namaste vajrayogini // BuSto_101.14 //
sattvadṛṣṭivirodhena gatā naiva vidhāyini /
sarvākāravaropete namaste vajrayogini // BuSto_101.15 //
nairātmyadharmagambhīrayogadṛṣṭyaikagocare /
sadasatkalpanātīte namaste vajrayogini // BuSto_101.16 //
śyāmapītādinirmukte varṇāvarṇavivarjite /
prajñāpāramitāmātarnamaste vajrayogini // BuSto_101.17 //
nirvikalpe nirālambe niṣprapañce nirālaye /
viyadvayāpi(ni) nairātmye namaste vajrayogini // BuSto_101.18 //
sarvaratnavidāṃ pātre janani vajrayogini /
namaste vajravārāhi namaste vajrayogini // BuSto_101.19 //
tvaṃ sadgurumukhakamalānnirgatā kāmarūpiṇī /
mahā 'jñānavināśāya namaste vajrayogini // BuSto_101.20 //
iti guṇayuktāyā māturvidhāyaikaviṃśikām /
puṇyaṃ yadavāptaṃ tena janāḥ santu(labhantu) pūrṇatvam // BuSto_101.21 //

śrīvajrayoginīpraṇāmaikaviṃśikā samāptā //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 102:


Vajrayoginyāḥ piṇḍārthastutiḥ

siddhācāryavirūpādaviaracitā
om namo vajrayoginyai / om namo buddhadharmasaṃghebhyaḥ / om namo gurubuddhabodhisattvebhyaḥ / om namo locanādidaśavajravilāsinībhyaḥ / namo yamāntakādidaśakroḍha(dha) vīrebhyaḥ / vārāhī śauṇḍinī caiva caṇḍālī ḍombinī tathā /

naṭanī rajakī brāhmī kapālinī ca sāsa(śāśva) tā // BuSto_102.1 //
amṛtā 'mṛtakuṇḍalī ca jñānajyotiḥprakāśikā /
sarvāśāvīradevīnāmiyamekā mahāsukhā // BuSto_102.2 //
śūnyatā gīyate cāsau parāśaktiḥ parātparā /
amṛtordhvamanā divyā upāyā nityavāhinī // BuSto_102.3 //
khecarī bhūcarī caiva pātālavāsinī tathā /
pravi(ti)ṣṭhāpūraṇī nityaṃ trailokyakṣobhatī(bhiṇī) tathā // BuSto_102.4 //
bindunādakalā devī candrasūryātmikā hi sā
(nityā) nairmāṇikī caiva saṃbhāgī ca mahāsukhā // BuSto_102.5 //
bindunādakalātītā prajñāpāramitā matā /
sarvabhāvasvabhāvā hi sarvabhāvavivarjitā // BuSto_102.6 //
pralayotpattihīnā ca pralayotpattikāriṇī /
śāśvatatvāt sthitā proktā śāśvatena ca varjitā // BuSto_102.7 //
gambhīrāliṅgitodārā mahārthā svadhimuktikā /
śūnyatātrayahīnā ca prabhāsvarasvarūpiṇī // BuSto_102.8 //
ekārākṣararūpā ca vaṃkārākṣarasaṃgatā /
vicitrādikṣaṇairyuktā caturānandarūpiṇī // BuSto_102.9 //
bāhyamaṇḍalacakre 'pi sphurantī ca trikāyataḥ /
kāyavākacittabhāveṣu kāyavākacittabhūṣaṇī // BuSto_102.10 //
atītya kāyavākacittaiḥ samatvena ca madhyagā /
nairātmyarūpiṇī devī tathatāyāṃ pratiṣṭhitā // BuSto_102.11 //
kamalakuliśākrāntaśūnyatātrayarūpiṇī /
lalanārasanāyogādavadhūtī mahāsukhā // BuSto_102.12 //
saṃsāratāraṇī caiṣāṃ tathā tāsāṃ pratītyajā /
yāṃ labdhvā yoginīṃ muktā bhavasaṃsārabandhanāt // BuSto_102.13 //
ityeṣā ṛddhidā proktā siddhidā caiva yoginī /
mokṣadvāraparā caiva satatābhyāsakāriṇām // BuSto_102.14 //
vajravat kurute dehaṃ rasasiddhiṃ dadāti ca /
gurupādaprasādena labdheyaṃ vajrayoginī // BuSto_102.15 //
ya(e) tasyāḥ pāṭhamātreṇa puṇyasaṃbhāramādarāt /
prāpnoti satataṃ yogī jñānasaṃbhārasaṃbhṛtaḥ // BuSto_102.16 //

śrīguhyasamayatantre piṇḍārthāḥ ṣoḍaśaślokāstrikāyavajrayoginyāḥ samāptāḥ /
kṛtiriyaṃ siddhācāryaśrīvirupādānāmiti //

___________________________________________________________________________

Digital Sanskrit Buddhist Canon, Stotra section, text no. 103:


Vajrayoginyāḥ stutipraṇidhānam

siddhācāryavirūpādaviracitam

om namaḥ śrī vajrayoginyai, namobuddhadharmasaṃghebhyaḥ, namo gurubuddhabodhisattvebhyaḥ, namo locanādidaśavajravilāsinībhyaḥ, namo yamāntakādidaśakrodhavīrebhyaḥ saprajñebhyaḥ /
om o ā hūṃ iti kāyavākacita indriyavijñānāni, vākacittāni manovijñānāni, paracittajñānābhijñā, parakāyapraveśābhijñā puṇḍarīkeṣu nābhisthe raktasūrya maṇḍalaḥ // BuSto_103.1 //
dharmodayā padmamadhye sindūrāruṇarūpiṇī /
triśṛṅgā hi trikoṇā vā catuḥpīṭhasamanvitā // BuSto_103.2 //
hrīṃkāraṃ madhyabhāge 'syāḥ pītavarṇaḥ prakīrtitaḥ /
tadbhavā pītavarṇā ca avadhūtyā(tī) svayaṃ sthitā // BuSto_103.3 //
lalanāyāṃ tu suśyāmā rasanāyāṃ ca gaurikā /
pratyālīḍhapadā nāmnā madhye pītā manoramā // BuSto_103.4 //
trimārge saṃsthitā devī trikāyavajrayoginī /
seyaṃ nāmnā bhavedekā sarvasambuddhaḍākinī // BuSto_103.5 //
trailokye divyarūpā ca sarvāśāparipūrikā /
svakartinā kartitaṃ ca vāmahaste svamastakam // BuSto_103.6 //
dakṣiṇe 'syā sthitā kartirjagato duḥkhacchedinī /
asyā vāme sthitā śyāmā nāmnā sā varavarṇinī // BuSto_103.7 //
karparaḥ savyahaste ca kartirvāme ca saṃsthitā /
dakṣiṇe caiva pītā vai vajravairocanī sthitā // BuSto_103.8 //
kartikā dakṣiṇe haste vāme kapāladhāriṇī /
pratyālīḍhapadā devī nagnikā tu viśeṣataḥ // BuSto_103.9 //
karau ca dvau tayoḥ pādau viparītau tathā sthitau /
buddhānāṃ jananī madhyā samyaksambuddharūpiṇī // BuSto_103.10 //
akṣayā subhagā nityaṃ hantrī ca mṛtyujanmanoḥ /
dharmasaṃbhoganirmāṇamahāsukhasvarūpiṇī // BuSto_103.11 //
seyaṃ tribhuvane devī rājaye candravatsadā /
kabandhādavadhūtyāśca praviśetsvamukheṣvasṛk // BuSto_103.12 //
lalanārasanābhyāṃ ca niḥsṛtya śirasi tathā /
karūṇāraktarūpeṇa pibantī sarvaśāntaye // BuSto_103.13 //
duḥkhaṃ saṃprekṣya lokānāṃ caturmāraniṣūdinī /
daurmanasyādi kartyā ca kartantī sarvameva tat // BuSto_103.14 //
stutā hi jinamātastvaṃ suprasīda bhavārṇave /
svārthaṃ kartuṃ parārthaṃ ca bhavāmyahaṃ yathā kṣamaḥ // BuSto_103.15 //
tattvayā devī kartavyamanugrahaṃ mayi sṛja /
bālo 'hamajñarūpī ca kāyavākacittadoṣataḥ // BuSto_103.16 //
gurubhaktiṃ na jāne 'haṃ tvadbhaktiṃ ca viśeṣataḥ /
ityākalaya lokeśi kṛpā mayi vidhīyatām // BuSto_103.17 //
kāyavākacetasāṃ sāmyaṃ kuru me tvaṃ prasādataḥ /
yena muñcāmi saṃsāraṃ ṣaḍgatiṃ na viśāmyaham // BuSto_103.18 //
yathā ca vajravaddeho yāvanmukto bhavāmyaham /
māraiḥ sarvaiḥ parityakto yathā kāyo bhavenmama // BuSto_103.19 //
līlayā siddhibhāgāḥ syurnirvighnaḥ sarvasiddhibhāk /
sarvasādhanasiddhi syāt kāyaścaivājarāmaraḥ // BuSto_103.20 //
trāsanaṃ sarvamārāṇāṃ sarvāśāparipūraṇam /
dehi me tvaṃ varāṃ siddhiṃ hitvā caiva gamāgamam // BuSto_103.21 //
mano vilīyatāṃ devi pañcendriyānusaṃyutam /
siddhyecca vajrasattvāyuryauvanārogyasatsukham // BuSto_103.22 //
tvatprasādānmahāmudrā sarveṣāmeva saṃbhavet /
devāsuramanuṣyāśca yatra yatra ca saṃsthitāḥ /
sukhinaste ca sarve syurbuddhatvaphalalābhinaḥ // BuSto_103.23 //

śrīguhyasamayatantre trikāyavajrayoginyāḥ stutipraṇidhānaṃ samāptam /
kṛtiriyaṃ siddhācārya śrīvirūpādānām //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 104:


Vasantatilakāstutiḥ

pādaguhyagudanābhihṛcchirodhātumaṇḍalagamerupṛṣṭhagam /
nāḍikāsamayavajrapadmagaṃ tvāṃ namāmyubhayacittaherukam // BuSto_104.1 //
guhyakokanadakarṇikāntaravyomapañcakamahānabhaḥsthitam /
dharmadhātutilakādvayādvayaṃ tvāṃ namāmi sahajātmaherukam // BuSto_104.2 //
kālameghapaṭalāntarocchaladavidyudugrapaṭalādhikatviṣam /
sattvabhājanayugapradāhikāṃ tvāṃ namāmi jagadamba herukīm // BuSto_104.3 //
nābhicakrakuharāmburāśito vajravārijasamājasaṃbhavām /
saudhasārarasapānalampaṭāṃ tvāṃ namāmi baḍavānalatviṣam // BuSto_104.4 //

śrīvasantatilakāstutiḥ samāptā //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 105:


Vasudhārānāmadhāraṇīstotram

om namo

bhagavatyai āryaśrīvasudhārāyai divyarūpī surūpī ca saumyarūpī balapradā /
vasudharī vasudhāraṇī vasuśrī śrīkarī varā // BuSto_105.1 //
dharaṇī dhāraṇī dhātā śaraṇyā bhaktavatsalā /
prajñāpāramitā devī prajñā śrībuddhivardhinī // BuSto_105.2 //
vidyādharī śivā sūkṣmā śāstā sarvatra mātṛkā /
taruṇī tāru(ra)ṇī devī vidyādāneśvareśvarī // BuSto_105.3 //
bhūṣitā bhūtamātā ca sarvābharaṇabhūṣitā /
durdāntatrāsanī bhītā ugrā ugraparākramā // BuSto_105.4 //
dānapāramitā devī varṣaṇī divyarūpiṇī /
nidhānaṃ sarvamāṅgalyā kīrtirlakṣmīryaśaḥśubhā // BuSto_105.5 //
dahanī mālinī caṇḍī śabarī sarvamātrikā /
kṛtāntaśāsanī raudrī kaumārī viśvarūpiṇī // BuSto_105.6 //
vīryapāramitā devī jagadānandarocanī /
tāpasī ugrarūpī ca ṛddhisiddhibalapradā // BuSto_105.7 //
dhanyā puṇyā mahābhāgā ajitā jitavikramā /
jagadekahitā vidyā saṃgrāme tāraṇī śubhā // BuSto_105.8 //
kṣāntipāramitā devī śīlinī dhyānadhyāyino /
padminī padmadhārī ca padmapriyā padmāsanī // BuSto_105.9 //
śuddharūpī mahātejā hemavarṇā prabhākarī /
cintāmaṇimahādevī prajñāpustakadhāriṇī // BuSto_105.10 //
nidhānaṃ kūṭimāruḍhidhanyāgāradhanapriyā /
traidhātukaṃ mahā ādi divyābharaṇabhūṣiṇī // BuSto_105.11 //
mātarī sarvabuddhānāṃ ratnadhāte(tvī)śvareśvarī /
śūnyatā bhāvanī devī bhāvābhāvavivarjitā // BuSto_105.12 //
vainye(ne)ya kiṃ na vinyastā divyakleśanichedanī /
bhī(bhe) dinī sarvamārāṇāṃ saptapātālakṣobhinī (ṇī) // BuSto_105.13 //
brahmāṇī vedamātā ca guhyā ca guhyavāsinī /
sarasvatī viśālākṣī caturbrahmavihāriṇī // BuSto_105.14 //
tāthāgatī mahāramyā vajriṇī dharmadhāriṇī /
karmadhāteśvarī vidyā viśvajvālābhamaṇḍalī // BuSto_105.15 //
bodha(dhi)nī sarvasattvānāṃ bodhyaṅgakṛtaśekharī /
dhyānā dhīrmuktisaṃpannā advayadvayabhāvinī // BuSto_105.16 //
sarvārthasādhanī bhadrā strīrūpāmitavikramā /
darśinī buddhamārgāṇāṃ naṣṭamārgapradarśinī // BuSto_105.17 //
vāgīśvarī mahāśāntirgoptrī dhātrī dhanapradā /
strīrūpadhāriṇī siddhā yoginī yogajeśvarī // BuSto_105.18 //
manoharī mahākrāntiḥ saubhāgyapriyadarśinī /
sārthavāhakṛpādṛṣṭiḥ sarvatāthāgatātmakī // BuSto_105.19 //
namaste 'stu mahādevī sarvasattvārthadāyinī /
namaste divyarūpī ca vasudhārā namo 'stu te // BuSto_105.20 //
aṣṭottaraśataṃ nāma trikālaṃ yaṃ paṭhet pumān /
prāpnoti niyataṃ siddhimīpsitārthamanorathān // BuSto_105.21 //
yadajñānakṛtaṃ pāpam ānantaryasudāruṇam /
tatsarvaṃ kṣapayatyāśu smaraṇāt sa(rva)bhadrakam // BuSto_105.22 //
athavā śīlasaṃpannaḥ saptajātismaro bhavet /
priyaścādeyavākyena rūpavān priyadarśanaḥ // BuSto_105.23 //
viprakṣatriyakuleṣu ādeyamupajāyate /
ante bhūmīśvaraṃ prāptaḥ paścāt prāpta(ḥ) sukhāvatīm // BuSto_105.24 //

śrīvasudhārānāmadhāraṇīstotraṃ samyaksaṃbuddhabhāṣitaṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 106:


Vasudhārāstotram

yā samyaguktavidhibhiḥ paripathyamānā lakṣmīṃ dadāti vipulāṃ sugatopabhogān /
tāṃ dhāraṇīṃ sakalasattvahitaikacittāṃ bhaktyā namāmi satataṃ vasudhārasaṃjñām // BuSto_106.1 //
yā saṃsmṛtā sucirasusthataraṃ pravṛddhaṃ dāridrayaduḥkhaduritaṃ śamate narāṇām /
tāṃ kalpavṛkṣasadṛśīṃ vasudhārasaṃjñāṃ nityaṃ namāmi śirasā jagatāṃ hitāya // BuSto_106.2 //
ratnākarīṃ ratnanidhānakoṣāṃ vicitraratnāṃ pratibhāsavarṣām /
ratnāvalīṃ ratnamayīṃ vicitrāṃ namāmi cāryāṃ vasudhāradhārām // BuSto_106.3 //
tāṃ ratnapāṇisaphalāmavabhāsayā te tyāgāvataṃsadayaśekharamudvahantīm /
hārārdhahāracalakuṇḍalabhūṣitāṅgīmāryāṃ namāmi vasuvṛṣṭikarīṃ śaraṇyām // BuSto_106.4 //

śrīvasudhārākalpoddhṛtaṃ vasudhārāstotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 107:


Vidyākṣarastotram

omkārotpannaśuklābhaṃ madhyasiṃhāsanasthitam /
bodhyaṃ trimudrayā yuktaṃ vairocanamuniṃ numaḥ // BuSto_107.1 //
hūṃkārotpannanīlābhaṃ pūrve gajāsanasthitam /
bhūsparśamudrayā yuktam akṣobhyaṃ śrīghana numaḥ // BuSto_107.2 //
trāṃkārotpannahemābhaṃ dakṣiṇe 'śvamārūḍham /
varadamudrayā yuktaṃ namāmi ratnasaṃbhavam // BuSto_107.3 //
jhiṅkārotpannaraktābhaṃ paścime mayūrāsanam /
dhyānamūrtidharaṃ nātham amitābhamuniṃ numaḥ // BuSto_107.4 //
khaṅkārotpannaśyāmābham uttare garuḍāsanam /
abhayamudrasaṃbaddhamamoghasiddhiṃ namāmyaham // BuSto_107.5 //
rocanā māmakī caiva pāṇḍarā tāraṇī tathā /
brahmādikoṇasaṃsthāśca caturdevyo namo namaḥ // BuSto_107.6 //
niraṃjanaṃ nirākāraṃ pratyekajyotirūpiṇam /
caityamadhyasthitaṃ devaṃ vajrasattvaṃ numo vayam // BuSto_107.7 //

śrī buddhabhaṭṭārakasya vidyākṣarastotraṃ samāptam //

___________________________________________________________________________


Digital Sanskrit Buddhist Canon, Stotra section, text no. 108:



Advayaparamārthā nāmasaṅgītiḥ

om namaḥ śrīmahāmañjunāthāya

atha vajradharaḥ śrīmān durdāntadamakaḥ paraḥ /
trilokavijayī vīro guhyarāṭ kuliśeśvaraḥ // BuSto_108.1 //
vibuddhapuṇḍarīkākṣaḥ protphullakamalānanaḥ /
prollālayan vajravaraṃ svakareṇa muhurmuhaḥ // BuSto_108.2 //
bhṛkuṭītaraṅgapramukhairanantairvajrapāṇibhiḥ /
durdāntadamakairvīrairvīravībhatsarupibhiḥ // BuSto_108.3 //
ullālayadibhiḥ svakaraiḥ prasphuradvajrakoṭibhiḥ /
prajñopāyamahākaruṇājagadarthakaraiḥ paraiḥ // BuSto_108.4 //
hṛṣṭatuṣṭāśayairmuditaiḥ krodhavigraharupibhiḥ /
buddhakṛtyakarairnāthaiḥ sārddhaṃ praṇatavigrahai // BuSto_108.5 //
praṇamya nāthaṃ saṃbuddhaṃ bhagavantaṃ tathāgatam /
kṛtāñjalipuṭo bhūtvā idamāha sthito 'grataḥ // BuSto_108.6 //
maddhitāya mamārthāya anukampāya me vibho /
māyājālābhisaṃbodheryathālābhi bhavāmyaham // BuSto_108.7 //
ajñānapaṅkamagnānāṃ kleśavyākulacetasām /
hitāya sarvasattvānāmanuttaraphalāptaye // BuSto_108.8 //
prakāśayatu saṃbuddho bhagavān śāstā jagadguruḥ /
mahāsamayatattvajña indriyāśayavit paraḥ // BuSto_108.9 //
bhagavan! jñānakāyasya mahoṣṇīṣasya gīṣpateḥ /
mañjuśrījñānasattvasya jñānamūrteḥ svayambhuvaḥ // BuSto_108.10 //
gambhīrārthāmudārārthāṃ mahārthāmasamāṃ śivām /
ādimadhyāntakalyāṇīṃ nāmasaṅgītimuttāmām // BuSto_108.11 //
yātītairbhāṣitā buddhairbhāṣiṣyante hyānāgatāḥ /
pratyutpannāśca saṃbuddhā yāṃ bhāṣante punaḥ punaḥ // BuSto_108.12 //
māyājāle mahātantre yā cāsmin saṃpragīyate /
mahāvajradharairhṛṣṭairameyairmantradhāribhiḥ // BuSto_108.13 //
ahaṃ caināṃ dhārayiṣyāmyāniryāṇād dṛḍhāśayaḥ /
yathā bhavāmyahaṃ nātha sarvasaṃbuddhaguhyadhṛk // BuSto_108.14 //
prakāśayiṣye sattvānāṃ yathāśayaviśeṣataḥ /
aśeṣakleśanāśāya aśeṣājñānahānaye // BuSto_108.15 //
evamadhyeṣya guhyendro vajrapāṇistathāgatam /
kṛtāñjaliputo bhūtvā prahvakāyaḥsthito 'grataḥ // BuSto_108.16 //

iti adhyeṣaṇājñānagāthāḥ ṣoḍaśa /
atha śākyamunirbhagavān saṃbuddho dvipadottamaḥ /
nirṇamayyāyatāṃ sphītāṃ svajihvāṃ svamukhācchubhām // BuSto_108.17 //
smitaṃ saṃdaśrya lokānāmapāyatrayaśodhanam /
trilokābhāsakaraṇaṃ caturmārāriśāsanam // BuSto_108.18 //
trilokamāpūrayantyā brāhma madhurayā girā /
pratyabhāṣata guhyendraṃ vajrapāṇiṃ mahābalam // BuSto_108.19 //
sādhu vajradhara śrīman sādhu te vajrapāṇaye /
yastvaṃ jagaddhitārthāya mahākaruṇayānvitaḥ // BuSto_108.20 //
mahārthāṃ nāmasaṅgītiṃ pavitrāmaghanāśinīm /
mañjuśrījñānakāyasya mattaḥ śrotuṃ samudyataḥ // BuSto_108.21 //
tatsādhu deśayāmyeṣaḥ ahaṃ te guhyakādhipa /
śṛṇu tvamekāgramanāstatsādhu bhagavanniti // BuSto_108.22 //

iti prativacanajñānagāthāḥ ṣaṭ /

atha śākyamunirbhagavān sakalaṃ mantrakulaṃ mahat /
mantravidyādharakulaṃ vyavalokya kulatrayam // BuSto_108.23 //
lokalokottarakulaṃ lokālokakulaṃ mahat /
mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat // BuSto_108.24 /

iti ṣaṭkulāvalokanajñānagāthe dve /

imāṃ ṣaṇmantrarājānāṃ saṃyuktāmadvayo dayām /
anutpādadharmiṇīṃ gāthāṃ bhāṣate sma girāṃpateḥ // BuSto_108.25 //
a ā i ī u ū e ai o au aṃ aḥ sthito hṛdi /
jñānamūrtirahaṃ buddho buddhānāṃ tryadhvavartinām // BuSto_108.26 //
om vajratīkṣṇaduḥkhacchedaprajñājñānamūrtaye /
jñānakāyavāgīśvarārapacanāya te namaḥ // BuSto_108.27 //

iti māyājālābhisaṃbodhikramagāthāstisraḥ /

tadyathā bhagavān buddhaḥ saṃbuddho 'kārasambhavaḥ /
akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ // BuSto_108.28 //
mahāprāṇo hyanutpādo vāgadāhāravarjitaḥ /
sarvābhilāpahetvgryaḥ sarvavāksuprabhāsvaraḥ // BuSto_108.29 //
mahāmahamahārāgaḥ sarvasattvaratiṅkaraḥ /
mahāmahamahādveṣaḥ sarvakleśamahāripuḥ // BuSto_108.30 //
mahāmahamahāmoho mūḍhadhīmohasūdanaḥ /
mahāmahamahākrodho mahākrodharipurmahān // BuSto_108.31 //
mahāmahamahālobhaḥ sarvalobhaniṣūdanaḥ /
mahākāmo mahāsaukhyo mahāmodo mahāratiḥ // BuSto_108.32 //
mahārupo mahākāyo mahāvarṇo mahāvapuḥ /
mahānāmā mahodāro mahāvipulamaṇḍalaḥ // BuSto_108.33 //
mahāprajñāyudhadharo mahākleśāṅkuśo 'graṇīḥ /
mahāyaśā mahākīrtirmahājyotirmahādyutiḥ // BuSto_108.34 //
mahāmāyādharo vidvān mahāmāyārthasādhakaḥ /
mahāmāyāratirato mahāmāyendrajālikaḥ // BuSto_108.35 //
mahādānapatiḥ śreṣṭho mahāśīladharo 'graṇīḥ /
mahākṣāntidharo dhīro mahāvīryaparākramaḥ // BuSto_108.36 //
mahādhyānasamādhistho mahāprajñāśarīradhṛk /
mahābalo mahāpāyaḥ praṇidhirjñānasāgaraḥ // BuSto_108.37 //
mahāmaitrīmayo 'meyo mahākāruṇiko 'gradhīḥ /
mahāprajño mahādhīmān mahopāyo mahākṛtiḥ // BuSto_108.38 //
mahāṛddhibalopeto mahāvego mahājavaḥ /
maharddhiko maheśākhyo mahābalaparākramaḥ // BuSto_108.39 //
mahābhavādrisaṃbhettā mahāvajradharo dhanaḥ /
mahākrūro mahāraudro mahābhayabhayaṅkara // BuSto_108.40 //
mahāvidyottamo nātho mahāmantrottamo guruḥ /
mahāyānanayāruḍho mahāyānanayottamaḥ // BuSto_108.41 //
iti vajradhātumaṇḍalajñānagāthāścaturdaśa /
mahāvairocano buddho mahāmaunī mahāmuniḥ /
mahāmantranayodbhūto mahāmantranayātmakaḥ // BuSto_108.42 //
daśapāramitāprāpto daśapāramitāśrayaḥ /
daśapāramitāśuddhirdaśapāramitānayaḥ // BuSto_108.43 //
daśabhūmīśvaro nātho daśabhūmipratiṣṭhitaḥ /
daśajñānaviśuddhātmā daśajñānaviśuddhadhṛk // BuSto_108.44 //
daśākāro daśārthārtho munīndro daśabalo vibhuḥ /
aśeṣaviśvārthakaro daśākāravaśī mahān // BuSto_108.45 //
anādirniṣprapañcātmā śuddhātmā tathatātmakaḥ /
bhūtavādī yathāvādī tathākārī ananyavāk // BuSto_108.46 //
advayo dvayavādī ca bhūtakoṭivyavasthitaḥ /
nairātmyasiṃhanirṇādī kutīthryamṛgabhīkaraḥ // BuSto_108.47 //
sarvatrago 'moghagatistathāgatamanojavaḥ /
jino jitārirvijayo cakravartī mahābalaḥ // BuSto_108.48 //
gaṇamukhyo gaṇācāryo gaṇeśo gaṇapatirvaśī /
mahānubhāvo dhaureyo 'nanyaneyo mahānayaḥ // BuSto_108.49 //
vāgiśo vākpatirvāgmī vācaspatiranantagoḥ /
satyavāk satyavādī ca catuḥsatyopadeśakaḥ // BuSto_108.50 //
avaivartiko hyanāgāmo khaḍgaḥ pratyekanāyakaḥ /
nānāniryāṇaniryāto mahābhūtaikakāraṇaḥ // BuSto_108.51 //
arhan kṣīṇāsravo bhikṣurvītarāgo jitendriyaḥ /
kṣemaprāpto 'bhayaprāptaḥ śītībhūto hyānāvilaḥ // BuSto_108.52 //
vidyācaraṇasaṃpannaḥ sugato lokavitparaḥ /
nirmamo nirahaṅkāraḥ satyadvayanayasthitaḥ // BuSto_108.53 //
saṃsārapārakoṭisthaḥ kṛtakṛtyaḥ sthalasthitaḥ /
kaivalyajñānaniṣṭhiyutaḥ prajñāśastro vidāraṇaḥ // BuSto_108.54 //
saddharmmo dharmarāḍ bhāsvān lokālokakaraḥ paraḥ /
dharmeśvaro dharmarājaḥ śreyomārgopadeśakaḥ // BuSto_108.55 //
siddhārthaḥ siddhasaṃkalpaḥ sarvasaṃkalpavarjitaḥ /
nirvikalpo 'kṣayo dhāturdharmadhātuḥ paro 'vyayaḥ // BuSto_108.56 //
puṇyavān puṇyasaṃbhāro jñānaṃ jñānākaraṃ mahat /
jñānavān sadasajjñānī saṃbhāradvayasaṃbhṛtaḥ // BuSto_108.57 //
śāśvato viśvarāḍ yogī dhyānaṃ dhyeyo dhiyāṃpatiḥ /
pratyātmavedyo hyacalaḥ paramādyastrikāyadhṛk // BuSto_108.58 //
pañcakāyātmako buddhaḥ pañcajñānātmako vibhuḥ /
pañcabuddhātmamukuṭaḥ pañcacakṣurasaṅgadhṛk // BuSto_108.59 //
janakaḥ sarvabuddhānāṃ buddhaputraḥ parovaraḥ /
prajñābhavodbhavo yonirdharmayonirbhavāntakṛt // BuSto_108.60 //
ghanaikasāro vajrātmā sadyojāto jagatpatiḥ /
gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān // BuSto_108.61 //
vairocano mahādīptirjñānajyotirvirocanaḥ /
jagatpradīpo jñānolko mahātejāḥ prabhāsvaraḥ // BuSto_108.62 //
vidyārājo 'gramantreśo mantrarājo mahārthakṛt /
mahoṣṇīṣo 'dbhutoṣṇīṣo viśvadarśī viyatpatiḥ // BuSto_108.63 //
sarvabuddhātmabhāvāgryo jagadānandalocanaḥ /
viśvarupī vidhātā ca pūjyo, mānyo mahāṛṣiḥ // BuSto_108.64 //
kulatrayadharo mantrī mahāsamayamantradhṛk /
ratnatrayadharaḥ śreṣṭhastriyānottamadeśakaḥ // BuSto_108.65 //
amoghapāśo vijayī vajrapāśo mahāgrahaḥ /
vajrāṅkuśo mahāpāśaḥ vajrabhairavabhīkaraḥ // BuSto_108.66 //

iti suviśuddhadharmadhātujñānagāthāḥ pādonapañcaviṃśatiḥ /

krodharāṭ ṣaṇmukho bhīmaḥ ṣaṇṇetraḥ ṣaḍbhujo balī /
daṃṣṭrākarālaḥ kaṅkālo halāhalaḥ śatānanaḥ // BuSto_108.67 //
yamāntako vighnarājo vajravego bhayaṅkaraḥ /
vighuṣṭavajro hṛdvajro māyāvajro mahodaraḥ // BuSto_108.68 //
kuliśeśo vajrayonirvajramaṇḍo nabhopamaḥ /
acalaikajaṭāṭopo gajacarmapaṭārdradhṛk // BuSto_108.69 //
hāhākāro mahāghoro hīhīkāro bhayānakaḥ /
aṭṭahāso mahāhāso vajrahāso mahāravaḥ // BuSto_108.70 //
vajrasattvo mahāsattvo vajrarājo mahāsukhaḥ /
vajracaṇḍo mahāmodo vajrahūṃkārahūṃkṛtiḥ // BuSto_108.71 //
vajrabāṇāyudhadharo vajrakhaḍgo nikṛntanaḥ /
viśvavajradharo bajrī ekavajrī raṇañjahaḥ // BuSto_108.72 //
vajrajvālākarālākṣo vajrajvālāśiroruhaḥ /
vajrāveśo mahāveśaḥ śatākṣo vajralocanaḥ // BuSto_108.73 //
vajraromāṅkuratanurvajraromaikavigrahaḥ /
vajrakoṭinakhārambho vajrasāraghanacchavi // BuSto_108.74 //
vajramālādharaḥ śrīmān vajrābharaṇabhūṣitaḥ /
hāhāṭṭahāso nirghoṣo vajraghoṣaḥ ṣaḍakṣaraḥ // BuSto_108.75 //
mañjughoṣo mahānādastrailokyaikaravo mahān /
ākāśadhātuparyantaghoṣo ghoṣavatāṃ varaḥ // BuSto_108.76 //
ityādarśajñānagāthāḥ pādena sārdhaṃ daśa /
tathatābhūtanairātmyabhūtakoṭiranakṣaraḥ /
śūnyatāvādivṛṣabho gambhīrodāragarjanaḥ // BuSto_108.77 //
dharmaśaṅkho mahāśabdo dharmagaṇḍī mahāraṇaḥ /
apratiṣṭhitanirvāṇo daśadigdharmadundubhiḥ // BuSto_108.78 //
arupo rupavānagryo nānārupo manomayaḥ /
sarvarupāvabhāsaśrīraśeṣapratibimbadhṛk // BuSto_108.79 //
apradhṛṣyo maheśākhyastraidhātukamaheśvaraḥ /
samucchritāryamārgastho dharmaketurmahodaya // BuSto_108.80 //
trailokyaikakumārāṅgaḥ sthaviro vṛddhaḥ prajāpati /
dvātriṃśallakṣaṇadharaḥ kāntastrailokyasundaraḥ // BuSto_108.81 //
lokajñānaguṇācāryo lokācāryo viśāradaḥ /
nāthastrātā trilokāptaḥ śaraṇaṃ tāyyanuttaraḥ // BuSto_108.82 //
gaganābhogasambhogaḥ sarvajñajñānasāgaraḥ /
avidyāṇḍakośasaṃbhettā bhavapañjaradāraṇaḥ // BuSto_108.83 //
śamitāśeṣasaṃkleśaḥ saṃsārārṇavapāragaḥ /
jñānābhiṣekamukuṭaḥ samyaksaṃbuddhabhūṣaṇaḥ // BuSto_108.84 //
triduḥkhaduḥkhaśamanastryanto 'nantastrimuktigaḥ /
sarvāvaraṇanirmukta ākāśasamatāṃ gataḥ // BuSto_108.85 //
sarvakleśamalātītastryadhvānadhvagatiṃ gataḥ /
sarvasattvamahānāgo guṇaśekharaśekharaḥ // BuSto_108.86 //
sarvopadhivinirmukto vyomavatrmani susthitaḥ /
mahācintāmaṇidharaḥ sarvaratnottamo vibhuḥ // BuSto_108.87 //
mahākalpataruḥ sphīto mahābhadraghaṭottamaḥ /
sarvasattvārthakṛtkarttā hitaiṣī sattvavatsalaḥ // BuSto_108.88 //
śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayo vibhuḥ /
sattvendriyajño velajño vimuktitrayakovidaḥ // BuSto_108.89 //
guṇī guṇajño dharmajñaḥ praśasto maṅgalodayaḥ /
sarvamaṅgalamāṅgalyaḥ kīrtirlakṣmīryaśaḥ śubhaḥ // BuSto_108.90 //
mahotsavo mahāśvāso mahānando mahāratiḥ /
satkāraḥ satkṛtirbhūtiḥ pramodaḥ śrīryaśaspatiḥ // BuSto_108.91 //
vareṇyo varadaḥ śreṣṭhaḥ śaraṇyaḥ śaraṇottamaḥ /
mahābhayāriḥ pravaro niḥśeṣabhayanāśanaḥ // BuSto_108.92 //
śikhī śikhaṇḍī jaṭilo jaṭī mauṇḍī kirīṭimān /
pañcānanaḥ pañcaśikhaḥ pañcacīrakaśekharaḥ // BuSto_108.93 //
mahābratadharo mauñjī brahmacārī bratottamaḥ /
mahātapāstaponiṣṭhaḥ snātako gautamo 'graṇī // BuSto_108.94 //
brahmavid brāhmaṇo brahmā brahmanirvāṇamāptavān /
muktirmokṣo vimokṣāṅgo vimuktiḥ śāntatā śivaḥ // BuSto_108.95 //
nirvāṇaṃ nirvṛtiḥ śāntiḥ śreyo niryāṇamantagaḥ /
sukhaduḥkhāntakṛnniṣṭhā vairāgyamupadhikṣayaḥ // BuSto_108.96 //
ajayo 'nupamo 'vyakto nirābhāso nirañjanaḥ /
niṣkalaḥ sarvago vyāpī sūkṣmo bījamanāśravaḥ // BuSto_108.97 //
arajo virajo vimalo vāntadoṣo nirāmayaḥ /
suprabuddho vibuddhātmā sarvajñaḥ sarvavitparaḥ // BuSto_108.98 //
vijñānadharmatātīto jñānamadvayarupadhṛk /
nirvikalpo nirābhogastryadhvasaṃbuddhakāryakṛt // BuSto_108.99 //
anādinidhano buddha ādibuddho niranvayaḥ /
jñānaikacakṣuramalo jñānamūrtistathāgataḥ // BuSto_108.100 //
vāgīśvaro mahāvādī vādirāḍ vādipuṅgavaḥ /
vadatāṃvaro variṣṭho vādisiṃho 'parājitaḥ // BuSto_108.101 //
samantadarśī prāmodyastejomālī sudarśanaḥ /
śrīvatsaḥ suprabho dīptirbhābhāsurakaradyutiḥ // BuSto_108.102 //
mahābhiṣagvaraḥ śreṣṭhaḥ śalyahartā niruttaraḥ /
aśeṣabhaiṣajyataruḥ kleśavyādhirmahāripuḥ // BuSto_108.103 //
trailokyatilakaḥ kāntaḥ śrīmān nakṣatramaṇḍalaḥ /
daśadigvyomaparyyanto dharmadhvajamahocchrayaḥ // BuSto_108.104 //
jagacchatraikavipulo maitrīkaruṇamaṇḍalaḥ /
padmanṛtyeśvaraḥ śrīmān ratnacchatro mahāvibhuḥ // BuSto_108.105 //
sarvabuddhamahārājaḥ sarvabuddhātmabhāvadhṛk /
sarvabuddhamahāyogaḥ sarvabuddhaikaśāsanaḥ // BuSto_108.106 //
vajraratnābhiṣekaśrīḥ sarvaratnādhipeśvaraḥ /
sarvalokeśvarapatiḥ sarvavajradharādhipaḥ // BuSto_108.107 //
sarvabuddhamahācittaḥ sarvabuddhamanogatiḥ /
sarvabuddhamahākāyaḥ sarvabuddhasarasvatī // BuSto_108.108 //
vajrasūryyamahāloko vajrenduvimalaprabhaḥ /
virāgādimahārāgo viśvavarṇojjvalaprabhaḥ // BuSto_108.109 //
sambuddhavajraparyaṅko buddhasaṅgītidharmadhṛk /
buddhapadmodbhavaḥ śrīmān sarvajñajñānakoṣadhṛk // BuSto_108.110 //
viśvamāyādharo rājā buddhavidyādharo mahān /
vajratīkṣṇo mahākhaḍgo viśuddhaḥ paramākṣaraḥ // BuSto_108.111 //
duḥkhacchedamahāyānavajradharmamahāyudhaḥ /
jinajig vajragāmbhīryo vajrabuddhiryathārthavit // BuSto_108.112 //
sarvapāramitāpūrī sarvabhūmivibhūṣaṇaḥ /
viśuddhadharmanairātmyaḥ samyagjñānenduhṛtprabhaḥ // BuSto_108.113 //
māyājālamahodyogaḥ sarvatantrādhipaḥ paraḥ /
aśeṣavajraparyaṅko niḥśeṣajñānakāyadhṛk // BuSto_108.114 //
samantabhadraḥ sumatiḥ kṣitigarbho jagaddhṛtiḥ /
sarvabuddhamahāgarbho viśvanirmāṇacakradṛk // BuSto_108.115 //
sarvabhāvasvabhāvāgyraḥ sarvabhāvasvabhāvadhṛk /
anutpādadharmā viśvārthaḥ sarvadharmasvabhāvadhṛk // BuSto_108.116 //
ekakṣaṇamahāprājñaḥ sarvadharmāvabodhadhṛk /
sarvadharmābhisamayo bhūtāntamuniragradhīḥ // BuSto_108.117 //
stimitaḥ suprasannātmā samyaksaṃbuddhabodhidhṛk /
pratyakṣaḥ sarvabuddhānāṃ jñānārciḥ suprabhāsvaraḥ // BuSto_108.118 //
iti pratyavekṣaṇajñānagāthāḥ dvācatvāriṃśat /
iṣṭārthasādhakaḥ paraḥ sarvāpāyaviśodhakaḥ /
sarvasattvottamo nāthaḥ sarvasattvapramocakaḥ // BuSto_108.119 //
kleśasaṃgrāmaśūraikaḥ ajñānaripudarpahā /
dhīśṛṅgāradharaḥ śrīmān vīrabībhatsarupadhṛk // BuSto_108.120 //
bāhudaṇḍaśatākṣepapadanikṣepanarttanaḥ /
śrīmacchatabhujābhogagaganābhoganarttanaḥ // BuSto_108.121 //
ekapādatalākrāntamahīmaṇḍatale sthitaḥ /
brahmāṇḍaśikharākrāntapādāṅguṣṭhanakhe sthitaḥ // BuSto_108.122 //
ekārtho 'dvayadharmārthaḥ paramārtho 'vinaśvaraḥ /
nānāvijñaptirupārthaścittavijñānasaṃtatiḥ // BuSto_108.123 /
aśeṣabhāvārtharatiḥ śūnyatāratiragradhīḥ /
bhavarāgādyatītaśca bhavatrayamahāratiḥ // BuSto_108.124 //
śuddhaḥ śubhrābhradhavalaḥ śaraccandrāṃśusuprabhaḥ /
bālārkamaṇḍalacchāyo mahārāganakhaprabhaḥ // BuSto_108.125 //
indranīlāgrasaccīro mahānīlakacāgradhṛk /
mahāmaṇimayūkhaśrīrbuddhanirvāṇabhūṣaṇaḥ // BuSto_108.126 //
lokadhātuśatākampī ṛddhipādamahākramaḥ /
mahāsmṛtidharastattvaścatuḥsmṛtisamādhirāṭ // BuSto_108.127 //
bodhyaṅgakusumāmodastathāgataguṇodadhiḥ /
aṣṭāṅgamārganayavit samyaksaṃbuddhamārgavit // BuSto_108.128 //
sarvasattvamahāsaṅgo niḥsaṅgo gaganopamaḥ /
sarvasattvamanojātaḥ sarvasattvamanojavaḥ // BuSto_108.129 //
sarvasattvetdriyārthajñaḥ sarvasattvamanoharaḥ /
pañcaskandhārthatattvajñaḥ pañcaskandhaviśuddhadhṛk // BuSto_108.130 //
sarvaniryāṇakoṭisthaḥ sarvaniryāṇakovidaḥ /
sarvaniryāṇamārgasthaḥ sarvaniryāṇadeśakaḥ // BuSto_108.131 //
dvādaśāṅgabhavotkhāto dvādaśākāraśuddhadhṛk /
catuḥsatyanayākāro aṣṭajñānāvabodhadhṛk // BuSto_108.132 //
dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit /
viṃśatyākārasaṃbodhirvibuddhaḥ sarvavitparaḥ // BuSto_108.133 //
ameyabuddhanirmāṇakāyakoṭivibhāvakaḥ /
sarvakṣaṇābhisamayaḥ sarvacittakṣaṇārthavit // BuSto_108.134 //
nānāyānanayopāyajagadarthavibhāvakaḥ /
yānatritayaniryāta ekayānaphale sthita // BuSto_108.135 //
kleśadhātuviśuddhātmā karmadhātukṣayaṅkaraḥ /
oghodadhisamuttīrṇo yogakāntāranisṛtaḥ // BuSto_108.136 //
kleśopakleśasaṃkleśasuprahīṇasavāsanaḥ /
prajñopāyamahākaruṇā amoghajagadarthakṛt // BuSto_108.137 //
sarvasaṃjñāprahoṇārtho vijñānārtho nirodhakṛt /
sarvasattvamanoviṣayaḥ sarvasattvamanogatiḥ // BuSto_108.138 //
sarvasattvamano 'ntasthastaccittasamatāṅgataḥ /
sarvasattvamanohlādī sarvasattvamanoratiḥ // BuSto_108.139 //
siddhānto vibhramāpetaḥ sarvabhrāntivivarjitaḥ /
niḥsaṃdigdhamatistryarthaḥ sarvārthastriguṇātmakaḥ // BuSto_108.140 //
pañcaskandhārthastrikālaḥ sarvakṣaṇavibhāvakaḥ /
ekakṣaṇābhisaṃbuddhaḥ sarvabuddhasvabhāvadhṛk // BuSto_108.141 //
anaṅgakāyaḥ kāyāgyraḥ kāyakoṭivibhāvakaḥ /
aśeṣarupasandarśī ratnaketurmahāmaṇiḥ // BuSto_108.142 //

iti samatājñānagāthāścaturviśatiḥ /

sarvasaṃbuddhaboddhavyo buddhabodhiranuttaraḥ /
anakṣaro mantrayonirmahāmantra kulatrayaḥ // BuSto_108.143 //
sarvamantrārthajanako mahābinduranakṣaraḥ /
pañcākṣaro mahāśūnyo binduśūnyaḥ ṣaḍakṣaraḥ // BuSto_108.144 //
sarvākāro nirākāraḥ ṣoḍaśārdhārdhabindudhṛk /
akalaḥ kalanātīścaturthadhyānakoṭidhṛk // BuSto_108.145 //
sarvadhyānakalābhijñaḥ samādhikulagotravit /
samādhikāyaḥ kāyāgyraḥ sarvasaṃbhogakāyarāṭ // BuSto_108.146 //
nirmāṇakāyaḥ kāyāgyro buddhanirmāṇavaṃśadhṛk /
daśadigviśvanirmāṇo yathāvajjagadarthakṛt // BuSto_108.147 //
devātidevo devendraḥ surendro dānavādhipaḥ /
amarendraḥ suraguruḥ pramathaḥ pramatheśvaraḥ // BuSto_108.148 //
uttīrṇabhavakāntāra ekaḥ śāstā jagadguruḥ /
prakhyātadaśadigloko dharmadānapatirmahān // BuSto_108.149 //
maitrīsannāhasannaddhaḥ karuṇāvarmavarmitaḥ /
prajñākhaḍgo dhanurbāṇaḥ kleśājñānaraṇañjahaḥ // BuSto_108.150 //
mārārirmārajidvīraścaturmārabhayāntakṛt /
sarvamāracamūjetā sambaddho lokanāyakaḥ // BuSto_108.151 //
vandyaḥ pūjyo 'bhivādyaśca mānanīyaśca nityaśaḥ /
arcanīyatamo mānyo namasyaḥ paramo guruḥ // BuSto_108.152 //
trailokyaikakramagatirvyomaparyyantavikramaḥ /
traividyaḥ śrotriyaḥ pūtaḥ ṣaḍabhijñaḥ ṣaḍanusmṛtiḥ // BuSto_108.153 //
bodhisattvo mahāsattvo lokātīto maharddhikaḥ /
prajñāpāramitāniṣṭhaḥ prajñātattvatvamāgataḥ // BuSto_108.154 //
ātmavitparavitsarvaḥ sarvīyo hyagrapudgalaḥ /
sarvopamāmatikrānto jñeyo jñānādhipaḥ paraḥ // BuSto_108.155 //
dharmadānapatiḥ śreṣṭhaścaturmudrārthadeśakaḥ /
paryupāsyatamo jagatāṃ niryāṇatrayayāyinām // BuSto_108.156 //
paramārthaviśuddhaśrīstrailokyasubhago mahān /
sarvasampatkaraḥ śrīmān mañjuśrīḥ śrīmatāṃvaraḥ // BuSto_108.157 //
iti kṛtyānuṣṭhānajñānagāthāḥ pañcadaśa /
namaste varadavajrāgyra bhūtakoṭe namo 'stu te /
namaste śūnyatāgarbha buddhabodhe namostu te // BuSto_108.158 //
buddharāga namaste 'stu buddhakāma namo namaḥ /
buddhaprīte namastubhyaṃ buddhamoda namo namaḥ // BuSto_108.159 //
buddhasmita namastubhyaṃ buddhahāsa namo namaḥ /
buddhavāca namastubhyaṃ buddhabhāva namo namaḥ // BuSto_108.160 //
abhavodbhava namastubhyaṃ namaste buddhasaṃbhava /
gaganodbhava namastubhyaṃ namaste jñānasaṃbhava // BuSto_108.161 //
māyājāla namastubhyaṃ namaste buddhanāṭaka /
namaste sarvasarvebhyo jñānakāya namo 'stu te // BuSto_108.162 //

___________________________________________________________________________