Collection of 108 Buddhist stotras (listed below). Based on the ed. by Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 Input by members of the Sanskrit Buddhist Canon Input Project. Digital Sanskrit Buddhist Canon (www.uwest.edu/sanskritcanon), Stotra section, nos. 1 - 108. The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 1) List of stotras (WITHOUT diacritics): BuSto_1: Adhyardhasataka BuSto_2: Adibuddhadvadasakastotra BuSto_3: Akasagarbhanamastottarasatastotra BuSto_4: (Arya)manjusrinamastottarasatakastotra BuSto_5: (Arya)taranamaskaraikavimsatistotra BuSto_6: (Arya)tarasragdharastotra BuSto_7: (Arya)tarastottarasatanamastotra BuSto_8: (Arya)tarastuti BuSto_9: Astamatrkastotra BuSto_10: Avadhanastotra BuSto_11: Avalokitesvarahayagrivadharani BuSto_12: Avalokitesvarastakastotra BuSto_13: Avalokitesvarastava BuSto_14: Avalokitesvarastotra BuSto_15: Avalokitesvarastotra BuSto_16: Avalokitesvarastottarasatanamastotra BuSto_17: Bhadracaripranidhanastotra BuSto_18: Bhaktisataka BuSto_19: Buddhabhattarakastotra BuSto_20: Buddhagandistava BuSto_21: Buddhastotra BuSto_22: Caityavandanastotra BuSto_23: Cakrasamvarastuti BuSto_24: Candikadandakastotra BuSto_25: Catuhsastisamvarastotra BuSto_26: Dasabhumisvaro nama mahayanasutraratnarajastotra BuSto_27: Dharmadhatunamastava BuSto_28: Dharmadhatuvagisvaramandalastotra BuSto_29: Gandistava BuSto_30: Ganesastotra BuSto_31: Guhyesvaristotra BuSto_32: Gururatnatrayastotra BuSto_33: Haratistotra BuSto_34: Kalyanapancavimsatistotra BuSto_35: Kalyanatrimsatikastotra BuSto_36: Kamalakarasarvatathagatastotra BuSto_37: Lokanathastotra BuSto_38: Lokatitastava BuSto_39: Lokesvarasataka BuSto_40: Lokesvarastotra BuSto_41: Madhyamakasastrastuti BuSto_42: Mahabodhibhattarakastotra BuSto_43: Mahabodhivandanastaka BuSto_44: Mahacakravartinamastottarasatastotra BuSto_45: Mahakalastotra BuSto_46: Mahapratisarastotra BuSto_47: Mahogratarastakastotra BuSto_48: Mahogratarastuti BuSto_49: Mangalasodasastuti BuSto_50: Mangalastaka BuSto_51: Manjusristotra BuSto_52: Manjuvajrastotra BuSto_53: Maravijayastotra BuSto_54: Nairatmastakastotra BuSto_55: Narakoddharastotra BuSto_56: Niraupamyastava BuSto_57: Pancaksarastotra BuSto_58: Pancaraksadevistotrani BuSto_59: Pancatathagatastotra BuSto_60: Pancatathagatastutigatha BuSto_61: Paramarthastava BuSto_62: Pithastava BuSto_63: Potalakastaka BuSto_64: Prajnaparamitastotra BuSto_65: Prajnaparamitastuti BuSto_66: Pratisarastotra BuSto_67: Raksakala(kara)stava BuSto_68: Ratnamalastotra BuSto_69: Rupastava BuSto_70: Sadabhijnastotra BuSto_71: Sadgatistotra BuSto_72: Saptabuddhastotra BuSto_73: Saptajinastava BuSto_74: Saptaksarastotra BuSto_75: Saptavidhanuttarastotra BuSto_76: Satparamitastotra BuSto_77: Sattrimsatsamvarastuti BuSto_78: Sattvaradhanagatha BuSto_79: Sakyasimhastotra (brahmana krtam) BuSto_80: Sakyasimhastotra (chando 'mrtoddhrtam) BuSto_81: Sakyasimhastotra (durgatiparisodhanoddhrtam) BuSto_82: Sakyasimhastotra (navagrahakrtam) BuSto_83: Sakyasimhastotra (sankarakrtam) BuSto_84: Sakyasimhastotra (surapatikrtam) BuSto_85: Sakyasimhastotra (visnukrtam) BuSto_86: Sakyasimhastotra (yasodharakrtam) BuSto_87: Saradastakastotra BuSto_88: Sragdharapancakastotra BuSto_89: Suprabhatastotra BuSto_90: Svayambhustava BuSto_91: Svayambhustotra BuSto_92: Vagisvaravarnanastotra BuSto_93: Vagvanistotra BuSto_94: Vajradevistotra BuSto_95: Vajramahakalastotra BuSto_96: Vajrapaninamastottarasatastotra BuSto_97: Vajrasattvastotra BuSto_98: Vajrasattvastuti BuSto_99: Vajravilasinistotra BuSto_100: Vajravilasinisadhanastava BuSto_101: Vajrayoginipranamaikavisika BuSto_102: Vajrayoginyah pindarthastuti BuSto_103: Vajrayoginyah stutipranidhana BuSto_104: Vasantatilakastuti BuSto_105: Vasudharanamadharanistotra BuSto_106: Vasudharastotra BuSto_107: Vidyaksarastotra BuSto_108: Advayaparamartha namasangiti 2) List of stotras (WITH diacritics): BuSto_1: AdhyardhaÓataka BuSto_2: ùdibuddhadvÃdaÓakastotra BuSto_3: ùkÃÓagarbhanÃmëÂottaraÓatastotra BuSto_4: (ùrya)ma¤juÓrÅnÃmëÂottaraÓatakastotra BuSto_5: (ùrya)tÃrÃnamaskÃraikaviæÓatistotra BuSto_6: (ùrya)tÃrÃsragdharÃstotra BuSto_7: (ùrya)tÃrëÂottaraÓatanÃmastotra BuSto_8: (ùrya)tÃrÃstuti BuSto_9: A«ÂamÃt­kÃstotra BuSto_10: AvadhÃnastotra BuSto_11: AvalokiteÓvarahayagrÅvadhÃraïÅ BuSto_12: AvalokiteÓvarëÂakastotra BuSto_13: AvalokiteÓvarastava BuSto_14: AvalokiteÓvarastotra BuSto_15: AvalokiteÓvarastotra BuSto_16: AvalokiteÓvarëÂottaraÓatanÃmastotra BuSto_17: BhadracarÅpraïidhÃnastotra BuSto_18: BhaktiÓataka BuSto_19: BuddhabhaÂÂÃrakastotra BuSto_20: Buddhagaï¬Åstava BuSto_21: Buddhastotra BuSto_22: CaityavandanÃstotra BuSto_23: Cakrasaævarastuti BuSto_24: Caï¬ikÃdaï¬akastotra BuSto_25: Catu÷«a«Âisaævarastotra BuSto_26: DaÓabhÆmÅÓvaro nÃma mahÃyÃnasÆtraratnarÃjastotra BuSto_27: DharmadhÃtunÃmastava BuSto_28: DharmadhÃtuvÃgÅÓvaramaï¬alastotra BuSto_29: Gaï¬Åstava BuSto_30: GaïeÓastotra BuSto_31: GuhyeÓvarÅstotra BuSto_32: Gururatnatrayastotra BuSto_33: HÃratÅstotra BuSto_34: KalyÃïapa¤caviæÓatistotra BuSto_35: KalyÃïatriæÓatikÃstotra BuSto_36: KamalÃkarasarvatathÃgatastotra BuSto_37: LokanÃthastotra BuSto_38: LokÃtÅtastava BuSto_39: LokeÓvaraÓataka BuSto_40: LokeÓvarastotra BuSto_41: MadhyamakaÓÃstrastuti BuSto_42: MahÃbodhibhaÂÂÃrakastotra BuSto_43: MahÃbodhivandanëÂaka BuSto_44: MahÃcakravartinÃmëÂottaraÓatastotra BuSto_45: MahÃkÃlastotra BuSto_46: MahÃpratisarÃstotra BuSto_47: MahogratÃrëÂakastotra BuSto_48: MahogratÃrÃstuti BuSto_49: MaÇgala«o¬aÓastuti BuSto_50: MaÇgalëÂaka BuSto_51: Ma¤juÓrÅstotra BuSto_52: Ma¤juvajrastotra BuSto_53: MÃravijayastotra BuSto_54: NairÃtmëÂakastotra BuSto_55: NarakoddhÃrastotra BuSto_56: Niraupamyastava BuSto_57: Pa¤cÃk«arastotra BuSto_58: Pa¤carak«ÃdevÅstotrÃïi BuSto_59: Pa¤catathÃgatastotra BuSto_60: Pa¤catathÃgatastutigÃthà BuSto_61: ParamÃrthastava BuSto_62: PÅÂhastava BuSto_63: PotalakëÂaka BuSto_64: Praj¤ÃpÃramitÃstotra BuSto_65: Praj¤ÃpÃramitÃstuti BuSto_66: PratisarÃstotra BuSto_67: Rak«ÃkÃla(kara)stava BuSto_68: RatnamÃlÃstotra BuSto_69: RÆpastava BuSto_70: åa¬abhij¤astotra BuSto_71: åa¬gatistotra BuSto_72: Saptabuddhastotra BuSto_73: Saptajinastava BuSto_74: SaptÃk«arastotra BuSto_75: SaptavidhÃnuttarastotra BuSto_76: åaÂpÃramitÃstotra BuSto_77: åaÂtriæÓatsaævarastuti BuSto_78: SattvÃrÃdhanagÃthà BuSto_79: ÁÃkyasiæhastotra (brahmaïà k­tam) BuSto_80: ÁÃkyasiæhastotra (chando 'm­toddh­tam) BuSto_81: ÁÃkyasiæhastotra (durgatipariÓodhanoddh­tam) BuSto_82: ÁÃkyasiæhastotra (navagrahak­tam) BuSto_83: ÁÃkyasiæhastotra (ÓaÇkarak­tam) BuSto_84: ÁÃkyasiæhastotra (surapatik­tam) BuSto_85: ÁÃkyasiæhastotra (vi«ïuk­tam) BuSto_86: ÁÃkyasiæhastotra (yaÓodharÃk­tam) BuSto_87: ÁÃradëÂakastotra BuSto_88: SragdharÃpa¤cakastotra BuSto_89: SuprabhÃtastotra BuSto_90: SvayaæbhÆstava BuSto_91: SvayambhÆstotra BuSto_92: VÃgÅÓvaravarïanÃstotra BuSto_93: VÃgvÃïÅstotra BuSto_94: VajradevÅstotra BuSto_95: VajramahÃkÃlastotra BuSto_96: VajrapÃïinÃmëÂottaraÓatastotra BuSto_97: Vajrasattvastotra BuSto_98: Vajrasattvastuti BuSto_99: VajravilÃsinÅstotra BuSto_100: VajravilÃsinÅsÃdhanÃstava BuSto_101: VajrayoginÅpraïÃmaikaviÓikà BuSto_102: VajrayoginyÃ÷ piï¬Ãrthastuti BuSto_103: VajrayoginyÃ÷ stutipraïidhÃna BuSto_104: VasantatilakÃstuti BuSto_105: VasudhÃrÃnÃmadhÃraïÅstotra BuSto_106: VasudhÃrÃstotra BuSto_107: VidyÃk«arastotra BuSto_108: AdvayaparamÃrthà nÃmasaÇgÅti ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 1: AdhyardhaÓatakaæ nÃma stotram ÃcÃryamÃt­ceÂaviracitam (PrasÃdapratibhodhava = Áatapa¤cÃÓatka of MÃt­ceÂa) 1 upodghÃta÷ namo buddhÃya sarvadà sarvathà sarve yasya do«Ã na santi ha / sarve sarvÃbhisÃreïa yatra cÃvasthità guïÃ÷ // BuSto_1.1 // tameva Óaraïaæ gantuæ taæ stotuæ tamupÃsitum / tasyaiva ÓÃsane sthÃtuæ nyÃyyaæ yadyasti cetanà // BuSto_1.2 // savÃsanÃÓca te do«Ã na santyekasya tÃyina÷ / sarve sarvavida÷ santi guïÃste cÃnapÃyina÷ // BuSto_1.3 // na hi pratinivi«Âo 'pi manovÃkkÃyakarmasu / saha dharmeïa labhate kaÓcidbhagavato 'ntaram // BuSto_1.4 // so 'haæ prÃpya manu«yatvaæ sasaddharmamahotsavam / mahÃrïavayugacchidrakÆrmagrÅvÃrpaïopamam // BuSto_1.5 // anityatÃvyanus­tÃæ karmacchidrasasaæÓayÃm / ÃttasÃrÃæ kari«yÃmi kathaæ nemÃæ sarasvatÅm // BuSto_1.6 // ityasaækhyeyavi«ayÃnavetyÃpi guïÃnmune÷ / tadekadeÓapraïaya÷ kriyate svÃrthagauravÃt // BuSto_1.7 // svayambhuve namaste 'stu prabhÆtÃdbhutakarmaïe / yasya saækhyÃprabhÃvÃbhyÃæ na guïe«vasti niÓcaya÷ // BuSto_1.8 // iyanta iti nÃstyanta Åd­Óà iti kà kathà / puïyà ityeva tu guïÃnprati te mukharà vayam // BuSto_1.9 // upodghÃtastavo nÃma prathama÷ pariccheda÷ / hetustava÷ vi«ahyamavi«ahyaæ vetyavadhÆya vicÃraïÃm / svayamabhyupapannaæ te nirÃkrandamidaæ jagat // BuSto_1.10 // avyÃpÃritasÃdhustvaæ tvamakÃraïavatsala÷ / asaæstutasakhÃÓca tvamanavask­tabÃndhava÷ // BuSto_1.11 // svamÃæsÃnyapi dattÃni vastu«vanye«u kà kathà / prÃïairapi tvayà sÃdho mÃnita÷ praïayÅ jana÷ // BuSto_1.12 // svai÷ ÓarÅrai÷ÓarÅrÃïi prÃïai÷prÃïÃ÷ ÓarÅriïÃm / jighÃæsubhirupÃttÃnÃæ krÅtÃni ÓataÓastvayà // BuSto_1.13 // na durgatibhyÃæ ne«ÂÃ[bhyÃ] mabhiprÃrthayatà gatim / kevalÃÓayaÓuddhayaiva Óolaæ sÃtmÅk­taæ tvayà // BuSto_1.14 // jihmÃanÃæ nityavik«epÃd­jÆnÃæ nityasevanÃt / karmaïÃæ pariÓuddhÃnÃæ tvamekÃyanatÃæ gata÷ // BuSto_1.15 // pŬayamÃnena bahuÓastvayà kalyÃïacetasà / kleÓe«u viv­taæ tejo jana÷ kli«Âo 'nukampita÷ // BuSto_1.16 // parÃrthe tyajata÷ prÃïÃn yà prÅtirabhavat tava / na sà na«Âopalabdhe«u prÃïe«u prÃïinÃæ bhavet // BuSto_1.17 // yadrujà nirapek«asya cchidyamÃnasya te 'sak­t / vadhake«vapi sattve«u kÃruïyamabhavat prabho // BuSto_1.18 // samyaksambodhibÅjasya cittaratnasya tasya te / tvameva vÅra sÃraj¤o dÆre tasyetaro jana÷ // BuSto_1.19 // nÃk­tvà du«karaæ karma durlabhaæ labhyate padam / ityÃtmanirapek«eïa vÅryaæ saævardhitaæ tvayà // BuSto_1.20 // viÓe«otkar«aniyamo na kadÃcidabhÆt tava / atastvayi viÓe«ÃïÃæ chinnastaratamakrama÷ // BuSto_1.21 // susukhe«vapi saÇgo 'bhÆt saphale«u samÃdhi«u / na te nityÃnubaddhasya mahÃkaruïayà h­di // BuSto_1.22 // tvÃd­ÓÃn pŬayatyeva nÃnug­hïÃti tat sukham / praïÅtamapi sadv­tta yadasÃdhÃraïaæ parai÷ // BuSto_1.23 // vimiÓrÃt sÃramÃdattaæ sarvaæ pÅtamakalma«am / tvayà sÆktaæ duruktaæ tu vi«avat parivarjitam // BuSto_1.24 // krÅïatà ratnasÃraj¤a prÃïairapi subhëitam / parÃkrÃntaæ tvayà bodhau tÃsu tÃsÆpapatti«u // BuSto_1.25 // iti tribhirasaækhyeyairevamudyacchatà tvayà / vyavasÃyadvitÅyena prÃptaæ padamanuttaram // BuSto_1.26 // hetustavo nÃma dvitÅya÷ pariccheda÷ / 3 nirupamastava÷ ak­tver«yÃæ viÓi«Âe«u hÅnÃnanavamatya ca / agatvà sad­Óai÷ spardhÃæ tvaæ loke Óre«ÂhatÃæ gata÷ // BuSto_1.27 // hetu«vabhiniveÓo 'bhÆd guïÃnÃæ na phale«u te / tena samyakpratipadà tvayi ni«ÂhÃæ guïà gatÃ÷ // BuSto_1.28 // tathÃtmà pracayaæ nÅtastvayà sucaritairyathà / puïyÃyatanatÃæ prÃptÃnyapi pÃdarajÃæsi te // BuSto_1.29 // karÓayitvoddh­tà do«Ã vardhayitvà viÓodhitÃ÷ / guïÃstena sunÅtena parÃæ siddhiæ tvamadhyagÃ÷ // BuSto_1.30 // tathà sarvÃbhisÃreïa do«e«u prah­taæ tvayà / yathai«ÃmÃtmasantÃne vÃsanÃpi na Óe«ità // BuSto_1.31 // tathà saæbh­tya saæbh­tya tvayÃtmanyÃhità guaïÃ÷ / pratirupakamapye«Ãæ yathà nÃnyatra d­Óyate // BuSto_1.32 // upaghÃtÃvaraïavanmitakÃlaæ pradeÓi ca / sulabhÃtiÓayaæ sarvamupamÃvastu laukikam // BuSto_1.33 // advandvinÃmagamyÃnÃæ dhruvÃïÃmanivartinÃm / anuttarÃïÃæ kà tarhi guïÃnÃmupamà 'stu te // BuSto_1.34 // go«padottÃnatÃæ yÃti gÃmbhÅryaæ lavaïÃmbhasa÷ / yadà te buddhigÃmbhÅryamagÃdhÃpÃramÅk«yate // BuSto_1.35 // ÓirÅ«apak«mÃgralaghu sthairyaæ bhavati pÃrthivam / akampye sarvadharmÃïÃæ tvatsthairye 'bhimukhÅk­te // BuSto_1.36 // aj¤Ãnatimiraghnasya j¤ÃnÃlokasya te mune / na ravirvi«aye bhÆmiæ khÃdyotimapi vindati // BuSto_1.37 // malinatvamivÃyÃnti ÓaraccandrÃmbarÃmbhasÃm / tava vÃgbuddhice«ÂÃnÃæ Óuddhiæ prati viÓuddhaya÷ // BuSto_1.38 // anena sarvaæ vyÃkhyÃtaæ yat ki¤citsÃdhu laukikam / dÆre hi buddhadharmÃïÃæ lokadharmÃstapasvina÷ // BuSto_1.39 // yasyaiva dharmaratnasya prÃptyà prÃptastvamagratÃm / tenaiva kevalaæ sÃdho sÃmyaæ te tasya ca tvayà // BuSto_1.40 // ÃtmecchÃcchalamÃtraæ tu sÃmÃnyopÃæÓu kiæcana / yatropak«ipya kathyeta sà vakturatilolatà // BuSto_1.41 // nirupamastavo nÃma t­tÅya÷ pariccheda÷ / 4 adbhutastava÷ pratanviva hi paÓyÃmi dharmatÃmanucintayan / sarvaæ cÃvarjitaæ mÃravijayaæ prati te jagat // BuSto_1.42 // mahato 'pi hi saærambhÃt pratihantuæ samudyatÃ÷ / k«amÃyà nÃtibhÃro 'sti pÃtrasthÃyà viÓe«ata÷ // BuSto_1.43 // yattu mÃrajayÃnvak«aæ sumahatkleÓavaiÓasam / tasyÃmeva k­taæ rÃtrau tadeva paramÃdbhutam // BuSto_1.44 // tamovidhamane bhÃnorya÷ sahasrÃæÓumÃlina÷ / vÅra vismayamÃgacchet sa tÅrthyavijaye tava // BuSto_1.45 // sarÃgo vÅtarÃgeïa jitaro«eïa ro«aïa÷ / mƬho vigatamohena tribhirnityaæ jitÃstraya÷ // BuSto_1.46 // praÓaæsasi ca saddharmÃnasaddharmÃn vigarhasi / anurodhavirodhau ca na sta÷ sadasatostava // BuSto_1.47 // naivÃrhatsu na tÅrthye«u pratighÃnunayaæ prati / yasya te cetaso 'nyatvaæ tasya te kà stutirbhavet // BuSto_1.48 // guïe«vapi na saægo 'bhÆt t­«ïà na guïavatsvapi / aho te suprasannasya sattvasya pariÓuddhatà // BuSto_1.49 // indriyÃïÃæ prasÃdena nityakÃlÃnapÃyinà / mano nityaprasannaæ te pratyak«amiva d­Óyate // BuSto_1.50 // ÃbÃlebhya÷ prasiddhÃste matism­tiviÓuddhaya÷ / gamità bhÃvapiÓunai÷ suvyÃh­tasuce«Âitai÷ // BuSto_1.51 // adbhutastavo nÃma caturtha÷ pariccheda÷ / 5 rupastava÷ upaÓÃntaæ ca kÃntaæ ca dÅptamapratighÃti ca / nibh­taæ corjitaæ cedaæ rupaæ kamiva nÃk«ipet // BuSto_1.52 // yenÃpi ÓataÓo d­«Âaæ yo 'pi tatpÆrvamÅk«ate / rupaæ prÅïÃti te cak«u÷ samaæ tadubhayorapi // BuSto_1.53 // asecanakabhÃvÃddhi saumyabhÃvÃcca te vapu÷ / darÓane darÓane prÅtiæ vidadhÃti navÃæ navÃm // BuSto_1.54 // adhi«ÂhÃnaguïairgÃtramadhi«ÂhÃt­guïairguïa÷ / parayà saæpadopetÃstavÃnyonyÃnurupayà // BuSto_1.55 // kvÃnyatra sunivi«ÂÃ÷ syurime tÃthÃgatà guïÃ÷ / ­te rupÃttavaivÃsmÃllak«aïavya¤janojjvalÃt // BuSto_1.56 // dhanyamasmÅti te rupaæ vadatÅvÃÓritÃn guïÃn / sunik«iptà vayamiti pratyÃhuriva tadguïÃ÷ // BuSto_1.57 // rupastavo nÃma pa¤cama÷ pariccheda÷ / 6 karuïÃstava÷ sarvamevÃviÓe«eïa kleÓairbaddhamidaæ jagat / tvaæ jagatkleÓamok«Ãrthaæ baddha÷ karuïayà ciram // BuSto_1.58 // kaæ nu prathamato vande tvÃæ mahÃkaruïÃmuta / yayaivamapi do«aj¤astvaæ saæsÃre dh­taÓciram // BuSto_1.59 // vivekasukhasÃtmyasya yadÃkÅrïasya te gatÃ÷ / kÃlà labdhaprasarayà tat te karuïayà k­tam // BuSto_1.60 // ÓÃntÃdaraïyÃd grÃmÃntaæ tvaæ hi nÃga iva hradÃt / vineyÃrthaæ karuïayà vidhayevÃvak­«yase // BuSto_1.61 // paramopaÓamastho 'pi karuïÃparavattayà / kÃritastvaæ padanyÃsaæ kuÓÅlavakalÃsvapi // BuSto_1.62 // ­ddhiryà siæhanÃdà ye svaguïodbhÃvanÃÓca yÃ÷ / vÃntecchopavicÃrasya kÃruïyanika«a÷ sa te // BuSto_1.63 // parÃrthaikÃntakalyÃïÅ kÃmaæ svÃÓrayani«Âhurà / tvayyeva kevalaæ nÃtha karuïà karuïÃbhavat // BuSto_1.64 // tathà hi k­tvà Óatadhà dhÅrà balimiva kvacit / pare«Ãmarthasiddhayarthaæ tvÃæ vik«iptavatÅ diÓa÷ // BuSto_1.65 // tvadicchayaiva tu vyaktamanukÆlà pravartate / tathà hi bÃdhamÃnÃpi tvÃæ satÅ nÃparÃdhyate // BuSto_1.66 // karuïÃstavo nÃma «a«Âha÷pariccheda÷ / 7 vacanastava÷ supadÃni mahÃrthÃni tathyÃni madhurÃïi ca / gƬhottÃnobhayÃrthÃni samÃsavyÃsavanti ca // BuSto_1.67 // kasya na syÃdupaÓrutya vÃkyÃnyevaævidhÃni te / tvayi pratihatasyÃpi sarvaj¤a iti niÓcaya÷ // BuSto_1.68 // prÃyeïa madhuraæ sarvamagatyà ki¤cidanyathà / vÃkyaæ tavÃrthasiddhayà tu sarvameva subhëitam // BuSto_1.69 // yacchlak«aïaæ yacca paru«aæ yadvà tadubhayÃnvitam / sarvamaivaikarasatÃæ vimarde yÃti te vaca÷ // BuSto_1.70 // aho supariÓuddhÃnÃæ karmaïÃæ naipuïaæ param / yairidaæ vÃkyaratnÃnÃmÅd­Óaæ bhÃjanaæ k­tam // BuSto_1.71 // asmaddhi netrasubhagÃdidaæ Órutimanoharam / mukhÃt k«arati te vÃkyaæ candrÃddravamivÃm­tam // BuSto_1.72 // rÃgareïuæ praÓamayadvÃkyaæ te jaladÃtaye / vainateyÃyate dve«abhujaÇgoddharaïaæ prati // BuSto_1.73 // divÃkarÃyate bhÆyo 'pyaj¤Ãnatimiraæ nudat / ÓakrÃyudhÃyate mÃnagirÅnabhividÃrayat // BuSto_1.74 // d­«ÂÃrthatvÃdavitathaæ ni«kleÓatvÃdanÃkulam / gamakaæ suprayuktatvÃt trikalyÃïaæ hi te vaca÷ // BuSto_1.75 // manÃæsi tÃvacchrotÌïÃæ harantyÃdau vacÃæsi te / tato vim­ÓyamÃnÃni rajÃæsi ca tamÃæsi ca // BuSto_1.76 // ÃÓvÃsanaæ vyasaninÃæ trÃsanaæ ca pramÃdinÃm / saævejanaæ ca sukhinÃæ yogavÃhi vacastava // BuSto_1.77 // vidu«Ãæ prÅtijananaæ madhyÃnÃæ buddhivardhanam / timiraghnaæ ca mandÃnÃæ sÃrvajanyamidaæ vaca÷ // BuSto_1.78 // apakar«ati d­«Âibhyo nirvÃïamupakar«ati / do«Ãn ni«kar«ati guïÃn vÃkyaæ te 'bhipravar«ati // BuSto_1.79 // sarvatrÃvyÃhatà buddhi÷ sarvatropasthità sm­ti÷ / avandhyaæ tena sarvatra sarvaæ vyÃkaraïaæ tava // BuSto_1.80 // yannÃdeÓe na cÃkÃle naivÃpÃtre pravartase / vÅryaæ samyagivÃrabdhaæ tenÃmoghaæ vacastava // BuSto_1.81 // vacanastavo nÃma saptama÷ pariccheda÷ / 8 ÓÃsanastava÷ ekÃyanaæ sukhopÃyaæ svanuvandhi niratyayam / ÃdimadhyÃntakalyÃïaæ tava nÃnyasya ÓÃsanam // BuSto_1.82 // evamekÃntakÃntaæ te d­«ÂirÃgeïa bÃliÓÃ÷ / mataæ yadi vigarhanti nÃsti d­«Âisamo ripu÷ // BuSto_1.83 // anavabhuÇkthà yadasyÃrthe jagato vyasanaæ bahu / tat saæsm­tya virupe 'pi stheyaæ te ÓÃsane bhavet // BuSto_1.84 // prÃgeva hitakartuÓca hitavaktuÓca ÓÃsanam / kathaæ na nÃma kÃryaæ syÃdÃdÅptaÓirasÃpi te // BuSto_1.85 // bhuji«yatà bodhisukhaæ tvadguïÃpaciti÷ Óama÷ / prÃpyate tvanmatÃt sarvamidaæ bhadracatu«Âayam // BuSto_1.86 // trÃsanaæ sarvatÅrthyÃnÃæ namucerupatÃpanam / ÃÓvÃsanaæ n­devÃnÃæ tavedaæ vÅra ÓÃsanam // BuSto_1.87 // traidhÃtukamahÃbhaumamasaÇgamanavagraham / ÓÃsanena tavÃkrÃntamantakasyÃpi ÓÃsanam // BuSto_1.88 // tvacchÃsananayaj¤o hi ti«Âhet kalpamapÅcchayà / prayÃti tatra tu svairÅ yatra m­tyoragocara÷ // BuSto_1.89 // ÃgamasyÃrthacintÃyà bhÃvanopÃsanasya ca / kÃlatrayavibhÃgo 'sti nÃnyatra tava ÓÃsanÃt // BuSto_1.90 // evaæ kalyÃïakalitaæ tadevam­«ipuÇgava / ÓÃsanaæ nÃdriyante yat kiæ vaiÓasataraæ tata÷ // BuSto_1.91 // ÓÃsanastavo nÃmëÂama÷ pariccheda÷ / 9 praïidhistava÷ Óravaïaæ tarpayati te prasÃdayati darÓanam / vacanaæ hlÃdayati te vimocayati ÓÃsanam // BuSto_1.92 // prasÆtirhar«ayati te v­ddhirnandayati praj¤Ã÷ / prav­ttiranug­hïÃti niv­ttirupahanti ca // BuSto_1.93 // kÅrtanaæ kilbi«aharaæ smaraïaæ te pramodanam / anve«aïaæ matikaraæ parij¤Ãnaæ viÓodhanam // BuSto_1.94 // ÓrÅkaraæ te 'bhigamanaæ sevanaæ dhÅkaraæ param / bhajanaæ nirbhayakaraæ Óaækaraæ paryupÃsanam // BuSto_1.95 // ÓÅlopasampadà Óuddha÷ prasanno dhyÃnasampadà / tvaæ praj¤Ãsampadà 'k«obhyo hrada÷ puïyamayo mahÃn // BuSto_1.96 // rupaæ dra«Âavyaratnaæ te Óravyaratnaæ subhëitam / dharmo vicÃraïÃratnaæ guïaratnÃkaro hyasi // BuSto_1.97 // tvamoghairuhyamÃnÃnÃæ dvÅpastrÃïaæ k«atÃtmanÃm / Óaraïaæ bhavabhÅruïÃæ mumuk«ÆïÃæ parÃyaïam // BuSto_1.98 // satpÃtraæ Óuddhav­ttatvÃt satk«etraæ phalasampadà / sanmitraæ hitakÃritvÃt sarvaprÃïabh­tÃmasi // BuSto_1.99 // priyastvamupakÃritvÃt suratatvÃnmanohara÷ / ekÃntakÃnta÷ saumyatvÃt sarvairbahumato guïai÷ // BuSto_1.100 // h­dyo 'si niravadyatvÃdramyo vÃgarupasau«ÂhavÃt / dhanya÷ sarvÃrthasiddhatvÃnmÃÇgalyo guïasaæÓrayÃt // BuSto_1.101 // praïidhistavo nÃma navama÷ pariccheda÷ / 10 mÃrgÃvatÃrastava÷ sthÃyinÃæ tvaæ parik«eptà viniyantÃpahariïÃm / samÃdhÃtà vijihmÃnÃæ prerako mandagÃminÃm // BuSto_1.102 // niyoktà dhuri dÃntÃnÃæ khaÂuÇkÃnÃmupek«aka÷ / ato 'si naradamyÃnÃæ satsÃrathiranuttara÷ // BuSto_1.103 // Ãpanne«vanukampà te prasvasthe«varthakÃmatà / vyasanasthe«u kÃruïyaæ sarve«u hitakÃmatà // BuSto_1.104 // viruddhe«vapi vÃtsalyaæ prav­tti÷ patite«vapi / raudre«vapi k­pÃlutvaæ kà nÃmeyaæ tavÃryatà // BuSto_1.105 // gurutvamupakÃritvÃnmÃtÃpitroryadÅ«yate / kedÃnÅmastu gurutà tvayyatyantopakÃriïi // BuSto_1.106 // svakÃryanirapek«ÃïÃæ viruddhÃnÃmivÃtmanÃm / tvaæ prapÃtataÂasthÃnÃæ prÃkÃratvamupÃgata÷ // BuSto_1.107 // lokadvayopakÃrÃya lokÃtikramaïÃya ca / tamobhÆte«u loke«u praj¤Ãloka÷ k­tastvayà // BuSto_1.108 // bhinnà devamanu«yÃïÃmupabhoge«u v­ttaya÷ / dharmasambhogasÃmÃnyÃttvayyasambhedamÃgatÃ÷ // BuSto_1.109 // upapattivayovarïadeÓakÃlaniratyayam / tvayà hi bhagavan dharmasarvÃtithyamidaæ k­tam // BuSto_1.110 // avismitÃn vismitavatsp­hayanto gatasp­hÃn / upÃsate präjalaya÷ ÓrÃvakÃnapi te surÃ÷ // BuSto_1.111 // aho saæsÃramaï¬asya buddhotpÃdasya dÅptatà / mÃnu«yaæ yatra devÃnÃæ sp­haïÅyatvamÃgatam // BuSto_1.112 // mÃrgÃvatÃrastavo nÃma daÓama÷ pariccheda÷ / 11 du«karastava÷ kheda÷ ÓamasukhajyÃnirasajjanasamÃgama÷ / dvandvÃnyÃkÅrïatà ceti do«Ãn guïavadudvahan // BuSto_1.113 // jagaddhitÃrthaæ ghaÂase yadasaÇgeta cetasà / kà nÃmÃsau bhagavati buddhÃnÃæ buddhadharmatà // BuSto_1.114 // kadannÃnyapi bhuktÃni kvacitk«udadhivÃsità / panthÃno vi«amÃ÷ k«uïïÃ÷ suptaæ gokaïÂake«vapi // BuSto_1.115 // prÃptÃ÷ k«epÃv­tÃ÷ sevà ve«abhëÃntaraæ k­tam / nÃtha vaineyavÃtsalyÃt prabhuïÃpi satà tvayà // BuSto_1.116 // prabhÆtamapi te nÃtha sadà nÃtmani vidyate / vaktavya iva sarvairhi svairaæ svÃrthe niyujyase // BuSto_1.117 // yena kena cideva tvaæ yatra tatra yathà tathà / codita÷ svÃæ pratipadaæ kalyÃïÅæ nÃtivartase // BuSto_1.118 // nopakÃrapare 'pyevamupakÃraparo jana÷ / apakÃrapare 'pi tvamupakÃraparo yathà // BuSto_1.119 // ahitÃvahite Óatrau tvaæ hitÃvahita÷ suh­t / do«Ãnve«aïanitye 'pi guïÃnve«aïatatpara÷ // BuSto_1.120 // yato nimantraïaæ te 'bhÆt savi«aæ sahutÃÓanam / tatrÃbhÆdabhisaæyÃnaæ sadayaæ sÃm­taæ ca te // BuSto_1.121 // akro«ÂÃro jitÃ÷ k«Ãntyà drugdhÃ÷ svastyayanena ca / satyena cÃpavaktÃrastvayà maitryà jighÃæsava÷ // BuSto_1.122 // anÃdikÃlaprahatà bah­ya÷ prak­tayo n­ïÃm / tvayà vibhÃvitÃpÃyÃ÷ k«aïena parivartitÃ÷ // BuSto_1.123 // du«karastavo nÃmaikÃdaÓa÷ pariccheda÷ / 12 kauÓalastava÷ yatsauratyaæ gatÃstÅk«ïÃ÷ kadaryÃÓca vadÃnyatÃm / krurÃ÷ peÓalatÃæ yÃtÃstat tavopÃyakauÓalam // BuSto_1.124 // indriyopaÓamo nande mÃnastabdhe ca saænati÷ / k«amitvaæ cÃÇgulÅmÃle kaæ na vismayamÃnayet // BuSto_1.125 // bahavast­ïaÓayyÃsu hitvà ÓayyÃæ hiraïmayÅm / aÓerata sukhaæ dhÅrÃst­ptà dharmarasasya te // BuSto_1.126 // p­«ÂenÃpi kvacinnoktamupetyÃpi kathà k­tà / tar«ayitvà paratroktaæ kÃlÃÓayavidà tvayà // BuSto_1.127 // pÆrvaæ dÃnakathÃdyÃbhiÓcetasyutpÃdya sau«Âhavam / tato dharmo gatamale vastre raÇga ivÃrpita÷ // BuSto_1.128 // na so 'styupÃya÷ Óaktirvà yena na vyÃyataæ tava / ghorÃt saæsÃrapÃtÃlÃduddhart­æ k­païaæ jagat // BuSto_1.129 // bahÆni bahurupÃïi vacÃæsi caritÃni ca / vineyÃÓayabhedena tatra tatra gatÃni te // BuSto_1.130 // viÓuddhÃnyaviruddhÃni pÆjitÃnyarcitÃni ca / sarvÃïyeva n­devÃnÃæ hitÃni mahitÃni ca // BuSto_1.131 // na hi vaktuæ ca kartuæ ca bahu sÃdhu ca Óakyate / anyathÃnanyathÃvÃdin d­«Âaæ tadubhayaæ tvayi // BuSto_1.132 // kevalÃtmaviÓuddhayaiva tvayà pÆtaæ jagadbhavet / yasmÃnnaivaævidhaæ k«etraæ tri«u loke«u vidyate // BuSto_1.133 // prÃgevÃtyantana«ÂÃnÃmanÃdau bhavasaækaÂe / hitÃya sarvasattvÃnÃæ yastvamevaæ samudyata÷ // BuSto_1.134 // kauÓalastavo nÃma dvÃdaÓa÷ pariccheda÷ / 13 Ãn­ïyastava÷ na tÃæ pratipadaæ vedmi syÃdyayÃpacitistava / api ye parinirvÃnti te 'pi te nÃn­ïà janÃ÷ // BuSto_1.135 // tava te 'vasthità dharme svÃrthameva tu kurvate / ya÷ Óramastannimittaæ tu tava kà tasya ni«k­ti÷ // BuSto_1.136 // tvaæ hi jÃgar«i suptÃnÃæ saætÃnÃnyavalokayan / apramatta÷ pramattÃnÃæ sattvÃnÃæ bhadrabÃndhava÷ // BuSto_1.137 // kleÓÃnÃæ vadha ÃkhyÃto mÃramÃyà vighÃÂità / uktaæ saæsÃradaurÃtmyamabhayà digvidarÓità // BuSto_1.138 // kimanyadarthakÃmena sattvÃnÃæ karuïÃyatà / karaïÅyaæ bhaved yatra na dattÃnunayo bhavÃn // BuSto_1.139 // yadi saæcÃriïo dharmÃ÷ syurime niyataæ tvayà / devadattamupÃdÃya sarvatra syurniveÓitÃ÷ // BuSto_1.140 // ata eva jagannÃtha nehÃnyo 'nyasya kÃraka÷ / iti tvamuktavÃn bhÆtaæ jagat saæj¤Ãpayanniva // BuSto_1.141 // cirÃya bhuvi saddharmaæ prerya lokÃnukampayà / bahÆnutpÃdya sacchi«yÃæstrailokyÃnugrahak«amÃn // BuSto_1.142 // sÃk«ÃdvineyavargÅyÃn subhadrÃntÃn vinÅya ca / ­ïaÓe«aæ kimadyÃpi sattve«u yadabhÆt tava // BuSto_1.143 // yastvaæ samÃdhivajreïa tilaÓo 'sthÅni cÆrïayan / atidu«karakÃritvamante 'pi na vimuktavÃn // BuSto_1.144 // parÃrthÃveva me dharmarupakÃyÃviti tvayà / du«kuhasyÃsya lokasya nirvÃïe 'pi nidarÓitam // BuSto_1.145 // tathÃhi satsu saækrÃmya dharmakÃyamaÓe«ata÷ / tilaÓo rupakÃyaæ ca bhittvÃsi parinirv­ta÷ // BuSto_1.146 // aho sthitiraho v­ttamaho rupamaho guïÃ÷ / na nÃma buddhadharmÃïÃmasti ki¤cidanadbhutam // BuSto_1.147 // upakÃriïi cak«u«ye ÓÃntavÃkkÃyakarmaïi / tvayyapi pratihanyante paÓya mohasya raudratÃm // BuSto_1.148 // puïyodadhiæ ratnanidhiæ dharmarÃÓiæ guïÃkaram / ye tvÃæ sattvà namasyanti tebhyo 'pi suk­taæ nama÷ // BuSto_1.149 // ak«ayÃste guïà nÃtha Óaktistu k«ayiïÅ mama / ata÷ prasaÇgabhÅrutvÃt sthÅyate na vit­ptita÷ // BuSto_1.150 // aprameyamasaækhyeyamacintyamanidarÓanam / svayamevÃtmanÃtmÃnaæ tvameva j¤Ãtumarhasi // BuSto_1.151 // na te guïÃæÓÃvayavo 'pi kÅrtita÷ parà ca nastu«Âiravasthità h­di / akarÓanenaiva mahÃhradÃmbhasÃæ janasya tar«Ã÷ praÓamaæ vrajanti ha // BuSto_1.152 // phalodayenÃsya Óubhasya karmaïo muniprasÃdapratibhodbhavasya me / asadvitarkÃkulamÃruteritaæ prayÃtu cittaæ jagatÃæ vidheyatÃm // BuSto_1.153 // Ãn­ïyastavo nÃma trayodaÓama÷ pariccheda÷ / adhyardhaÓatakaæ samÃptam / k­tirÃcÃryamÃt­ceÂasya // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 2: ùdibuddhadvÃdaÓakastotram om nama ÃdibuddhÃya namaste buddharÆpÃya dharmarÆpÃya te nama÷ / namaste saægharÆpÃya pa¤cabuddhÃtmane nama÷ // BuSto_2.1 // p­thvÅrÆpÃyÃbrÆpÃya tejorÆpÃya te nama÷ / namaste vÃyurÆpÃyÃkÃÓarÆpÃya te nama÷ // BuSto_2.2 // brahmaïesattvarÆpÃya rajorÆpÃya vi«ïave / tamorÆpamaheÓÃya j¤ÃnarÆpÃya te nama÷ // BuSto_2.3 // praj¤opÃyÃtmarÆpÃya guhyarÆpÃya te nama÷ / digrÆpalokapÃlÃya viÓvarÆpÃya te nama÷ // BuSto_2.4 // cak«ÆrÆpÃya karïÃya ghrÃïarÆpÃya jihvake / kÃyarÆpÃya ÓrÅdharmarÆpÃya manase nama÷ // BuSto_2.5 // namaste rÆparÆpÃya rasarÆpÃya te nama÷ / gandharÆpaÓabdarÆpasparÓarÆpÃya te nama÷ // BuSto_2.6 // dharmarÆpadhÃrakÃya «a¬indriyÃtmane nama÷ / mÃæsÃsthimedamajjÃnÃæ saæghÃtarÆpiïe nama÷ // BuSto_2.7 // rÆpÃya jaÇgamÃnÃæ te sthÃvarÃïÃæ ca murtaye / tiraÓcÃæ moharÆpÃya rÆpÃyÃÓcaryamÆrtaye // BuSto_2.8 // s­«Âikartre janmarÆpa kÃlarÆpÃya m­tyave / bhavyÃya v­ddharÆpÃya bÃlÃya te namo nama÷ // BuSto_2.9 // prÃïÃpÃnasamÃnodÃnavyÃnamÆrtaye nama÷ / varïÃpavarïarÆpÃya bhoktre tanmÆrtaye nama÷ // BuSto_2.10 // dinarÆpÃya sÆryÃya candrÃya rÃtrirÆpiïe / tithirÆpÃya nak«atrayogavÃrÃdimurtaye // BuSto_2.11 // bÃhyÃbhyantararÆpÃya laukikÃya namonama÷ / nairvÃïÃya namastubhyaæ bahurÆpÃya te nama÷ // BuSto_2.12 // ÃdibuddhadvÃdaÓakaæ puïyaæ prÃta÷ paÂhi«yati / yadicchati labhennÆnaæ manujo nityaniÓcaya÷ // BuSto_2.13 // ÓrÅma¤juÓrÅk­tamÃdibuddhadvÃdaÓakastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 3: ùkÃÓagarbhanÃmëÂottaraÓatastotram om namo buddhÃya ÃkÃÓagarbha sattvÃrtha mahÃsattva mahÃdyute / mahÃratna suratnÃgrya vajraratna namo 'stu te // BuSto_3.1 // abhi«ekamahÃratna mahÃÓuddha mahÃÓubha / buddharatna viÓuddhÃÇga ratnaratna namo 'stu te // BuSto_3.2 // ÃkÃÓÃkÃÓasaæbhÆta sarvÃkÃÓa mahÃnabha / ÃkÃÓadhÃtusarvÃÓa sarvÃÓÃgrya namo 'stu te // BuSto_3.3 // ratnasaæbhava ratnorïa buddhorïa sutathÃgata / sarvaratna susarvÃgrya ratnakÃrya namo 'stu te // BuSto_3.4 // ratnaratnÃgrya ratnogra ratnasarva tathÃgata / ratnottama mahÃkÃÓa samÃkÃÓa namo 'stu te // BuSto_3.5 // alaÇkÃramahÃÓobha ÓobhÃkara suÓobhaka / ÓuddhasarvÃrtha ÓuddhÃrtha dÃnacarya namo 'stu te // BuSto_3.6 // dharmaratna viÓuddhÃgrya saÇgharatna tathÃgata / mahÃbhi«eka lokÃrtha pramodÃrtha namo 'stu te // BuSto_3.7 // dÃna pradÃna dÃnÃgrya tyÃga tyÃgÃgrya dÃyaka / sarvasattvÃrtha tattvÃrtha mahÃrthÃrtha namo 'stu te // BuSto_3.8 // cintÃrÃja mahÃteja dÃnapÃramitÃnaya / tathÃgata mahÃsattva sarvabuddha namo 'stu te // BuSto_3.9 // tathÃgata mahÃratna tathÃgata mahÃprabha / tathÃgata mahÃketo mahÃhÃsa namo 'stu te // BuSto_3.10 // tathÃgatÃbhi«ekÃj¤a mahÃbhi«eka mahÃvibho / lokanÃtha trilokÃgrya lokasÆrya namo 'stu te // BuSto_3.11 // ratnÃdhikÃdhikatara ratnabhÆ«aïa ratnadh­k / ratnÃloka mahÃloka ratnakÅrte namo 'stu te // BuSto_3.12 // ratnotkara suratnottha maïe vajramaïe guïa / ratnÃkara sudÅptÃÇga sarvaratna namo 'stu te // BuSto_3.13 // mahÃtmaya«Âi ratneÓa sarvÃÓÃparipÆraka / sarvÃbhiprÃyasaæprÃptiratnarÃÓi namo 'stu te // BuSto_3.14 // abhvagrya vyÃpi sarvÃtma varaprada mahÃvara / vibhÆte sarvasaæpatte vajragarbhaæ namo 'stu te // BuSto_3.15 // ya÷ kaÓcid dhÃrayen nÃmnÃmidante '«ÂaÓataæ Óivam / sarvabuddhÃbhi«ekaæ tu sa prÃpnotyanagha÷ k«aïÃt // BuSto_3.16 // ÓrÅ ÃkÃÓagarbhanÃmëÂaÓatÃdhye«aïÃstotraæ saæpÆrïam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 4: (ùrya)ma¤juÓrÅnÃmëÂottaraÓatakastotram praïipatya muniæ mÆrdhnà suprasannena cetasà / vak«yÃmyadya ca nÃmÃni saæbuddhairanuvarïitam // BuSto_4.1 // surupo rÆpadhÃrÅ ca sarvarÆpo hyanuttara÷ / sarvalak«aïasampÆrïo ma¤juÓrÅruttama÷ Óriyà // BuSto_4.2 // acintyaÓcintyavigato 'cintyo 'dbhutavikrama÷ / acintya÷ sarvadharmÃïÃmacintyo manasastathà // BuSto_4.3 // ÓÆnyatÃbhÃvitÃtmÃka÷ ÓÆnyadharmasamanvita÷ / ÓÆnyastvamadhimuktiÓca ÓÆnyatribhavadeÓaka÷ // BuSto_4.4 // sarvaj¤a÷ sarvadarÓÅ ca sarvabhÆmipatirvibhu÷ / ma¤juÓrÅvaÓavartÅ ca padmÃk«a÷ padmasaæbhava÷ // BuSto_4.5 // padmaki¤jalkavarïaÓca padmaparyaÇkavÃsana÷ / nÅlotpaladhara÷ pÆta÷ pavitra÷ ÓÃntamÃnasa÷ // BuSto_4.6 // pratyekabuddho buddhastvamÃdibuddho nirucyase / ­ddhimÃn vaÓitÃprÃptaÓcatu÷satyopadeÓaka÷ // BuSto_4.7 // lokapÃla÷ sahasrÃk«a ÅÓvarastvaæ prajÃpati÷ / Óivastvaæ sarvabhÆtÃnÃæ tvaæ vibhurguïasÃgara÷ // BuSto_4.8 // ­«istvaæ puïya÷ Óre«ÂhaÓca jye«Âho jÃtismarastathà / vinÃyako vinetà ca jinaputro jinÃtmaja÷ // BuSto_4.9 // bhÃnu÷ sahasraraÓmimastvaæ somastvaæ ca b­haspati÷ / dhanado varuïaÓcaiva tvaæ vi«ïustvaæ maheÓvara÷ // BuSto_4.10 // ananto nÃgarÃjastvaæ skanda÷ senÃpatistathà / vemacitrÃsurendrastvaæ bhauma÷ Óukro budhastathà // BuSto_4.11 // sarvadevamayo vÅra÷ sarvadevairnamask­ta÷ / lokadharmamalÃtÅtastvaæ loke cÃgrapudgala÷ // BuSto_4.12 // lokaj¤o lokavij¤Ãto j¤ÃninÃæ pravaro vara÷ / varado layanaæ trÃïamadh­«yo mÃrakarmiïÃm // BuSto_4.13 // gambhÅraÓcÃnavadyaÓca kalyÃïamitrasaæpada÷ / vaidyastvaæ Óalyahartà na naradamya÷ susÃrathi÷ // BuSto_4.14 // matimÃn gatimÃæÓcaiva buddhimÃæÓca vicak«aïa÷ / puïyavÃn kalpav­k«aÓca bodhyaÇgapu«pamaï¬ita÷ // BuSto_4.15 // vimuktiphalasaæpanna ÃÓraya÷ sarvadehinÃm / manoharo manoj¤aÓca anagho brahmacÃriïÃm // BuSto_4.16 // ketustvaæ grahaÓre«ÂhaÓca ­«ibhirmunipuÇgava÷ / yuvarÃj¤Ãbhi«iktasttvaæ daÓabhÆmÅÓvara÷ prabhu÷ // BuSto_4.17 // sÃrthavÃho gaïaÓre«Âho nirvÃïottamadeÓaka÷ / khasamo madhyakalpastvaæ tvaæ tejo vÃyureva ca // BuSto_4.18 // cintÃmaïistvaæ sattvÃnÃæ sarvÃÓÃparipÆraka÷ / namo 'stu te mahÃvidya sarvabhÆtanamask­ta // BuSto_4.19 // ÓrÅÃryama¤juÓrÅnÃmëÂottaraÓatakastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 5: (ùrya)tÃrÃnamaskÃraikaviæÓatistotram om namo bhagavatyai ÃryaÓrÅ-ekaviæÓatitÃrÃyai namastÃre ture vÅre k«aïadyutinibhek«aïe / trailokyanÃthavaktrÃbjavikasatkamalodbhave // BuSto_5.1 // nama÷ ÓataÓaraccandrasaæpÆrïeva varÃnane / tÃrÃsahasrakiraïai÷ prahasatkiraïojjvale // BuSto_5.2 // nama÷ kanakanÅlÃbjapÃïipadmavibhÆ«ite / dÃnavÅryatapa÷ÓÃ(k«Ã)ntititik«ÃdhyÃnagocare // BuSto_5.3 // namastathÃgato«ïÅ«avijayÃnantacÃriïi / Óe«apÃramitÃprÃptajinaputrani«evite // BuSto_5.4 // namastutÃrahuækÃrapÆritÃÓÃdigantare / saptalokakramÃkrÃ[nte] aÓe«akaruïÃ(ïe)k«aïe // BuSto_5.5 // nama÷ ÓakrÃnalabrahmamarudviÓveÓvarÃrcite / bhÆtavetÃlagandharvagaïayak«apurask­te // BuSto_5.6 // nama÷ straditi phaÂkÃra parajatra(yantra)pramardini / pratyÃlŬhapadanyÃse ÓikhÅ(khi)jvÃlÃkulojjvale // BuSto_5.7 // namasture mahÃghore mÃlavÅravinÃÓini / bh­kuÂÅk­tavaktrÃbjasarvaÓatrunisundanÅ(«Ædini) // BuSto_5.8 // nama÷ strÅratnamudrÃÇkah­dayÃÇgulibhÆ«ite / bhÆ«itÃÓe«adikcakranikarasvakarÃkule // BuSto_5.9 // nama÷ pramuditÃÓe«amuktÃk«ÅraprasÃriïi / hasatprahasatuttÃre mÃralolavaÓaÇkari // BuSto_5.10 // nama÷ samantabhÆpÃlapata(Âa)lÃkar«aïa(ïe)k«aïe / carabh­kuÂihÆækÃrasarvÃpadavimocanÅ(cini) // BuSto_5.11 // nama÷ ÓrÅkhaï¬akhaï¬endu[su]muktÃbharaïa(ïo)jjvale / amitÃbhajitÃbhÃrabhÃsure kiraïoddhruve(ddhure) // BuSto_5.12 // nama÷ kalpÃntahutabhugajvÃlÃmÃlÃntare(ra)sthite / ÃlŬhamudi(dri)tÃbaddharipucakravinÃÓinÅ(ni) // BuSto_5.13 // nama÷ karatarÃ(lÃ)ghÃÂa(ta)caraïÃhatabhÆtale / bh­kuÂÅk­tahuækÃrasaptapÃtÃlabhedinÅ(ni) // BuSto_5.14 // nama÷ Óive Óubhe ÓÃnte ÓÃntanirvÃïagocare / svÃhÃpraïavasaæyukte mahÃpÃtakanÃÓanÅ(Óini) // BuSto_5.15 // nama÷ pramuditÃbaddharigÃtraprabhedini / daÓÃk«arapadanyÃse vidyÃhuækÃradÅpite // BuSto_5.16 // nama[stÃre] ture pÃdaghÃtahuækÃravÅjite / merumaï¬alakailÃÓabhuvanatrayacÃriïÅ(ïi) // BuSto_5.17 // nama÷ sure sa(Óa)rÃkÃrahariïÃÇkakare(ra)sthite / haridviruktaphaÂkÃra(re) aÓe«avi«anÃÓiïÅ(ni) // BuSto_5.18 // nama÷ surÃsuragaïayak«akinnarasevite / abuddhamuditÃbhogakarÅ(ri) du÷svapnanÃÓinÅ(ni) // BuSto_5.19 // namaÓcandrÃrkasampÆrïanayanadyutibhÃsvare / tÃrÃdviruktatuttÃre vi«amajvala(ra)nÃÓini // BuSto_5.20 // nama÷ strÅtattvavinyÃse ÓivaÓaktisamanvite / grahavetÃra(la)yak«o«manÃÓini pravare ture // BuSto_5.21 // mantramÆlamidaæ stotraæ namaskÃraikaviæÓati÷(ti) / ya÷ paÂhetprÃta÷(paÂhet prayata÷) dhÅmÃn devyÃbhaktisamanvite(ta÷) // BuSto_5.22 // sÃyaæ và prÃtarutthÃya smaret sarvÃbhayapradam / sarvapÃpapraÓamanaæ sarvadurgatinÃÓanam // BuSto_5.23 // abhi«ikto bhavet tÆrïaæ saptabhirjinakoÂibhi÷ / mÃsamÃtreïa caivÃsau sukhaæ bauddhapadaæ vrajet // BuSto_5.24 // vi«aæ tasya mahÃghoraæ sthÃvaraæ cÃtha jaÇgamam / smaraïÃnna padaæ yÃti khÃditaæ pi(pÅ)tameva và // BuSto_5.25 // grahajo(jÃ)lavi«ÃrtÃnÃæ parastrÅvi«anÃÓanam / anye«Ãæ caiva sattvÃnÃæ dvisaptamabhivartitam // BuSto_5.26 // putrakÃmo labhet putraæ ghanakÃmo labheddhanam / sarvakÃmÃnavÃpnoti na vighnai÷ pratihanyate // BuSto_5.27 // iti ÓrÅsamyaksaæbuddhavailo(ro)canabhëitaæ bhagavatyÃryatÃrÃdevyà namaskÃraikaviæÓatinÃmëÂottaraÓatakaæ buddhabhëitaæ parisamÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 6: (ùrya)tÃrÃsragdharÃstotram ÃcÃrya sarvaj¤amitraviracitam namastÃrÃyai bÃlÃrkÃlokatÃmrapravarasuraÓiraÓcÃrucƬÃmaïiÓrÅ- sampatsaæparkarÃgÃnaticiraracitÃlaktakavyakta bhaktÅ / bhaktyà pÃdau tavÃrye karapuÂamukuÂÃÂopabhugnottamÃÇga- stÃriïyÃpaccharaïye navanutikusumasragbhirabhyarcayÃmi // BuSto_6.1 // durlaÇdhye du÷khavahnau vinipatitatanurdurbhaga÷ kÃædiÓÅka÷ kiæ kiæ mƬha÷ karomÅtyasak­dapi k­tÃrambhavaiyarthyakhinna÷ / Órutvà bhÆya÷ parebhya÷ k«atanayana iva vyomni candrÃrkalak«mÅ- mÃlokÃÓÃnibaddha÷ paragatigamanastvÃæ Óraye pÃpahantrÅm // BuSto_6.2 // sarvasmin sattvamÃrge nanu tava karuïà nirviÓe«aæ prav­ttà tanmadhye tadgraheïa grahaïamupagataæ mÃd­ÓasyÃpyavaÓyam / sÃmarthyaæ ca dvitÅyaæ sakalajagadaghadhvÃntatigmÃæÓubimbaæ du÷khyevÃhaæ tathÃpi pratapati dhigaho du«k­taæ durvidagdham // BuSto_6.3 // dhigdhiÇ mÃæ mandabhÃgyaæ divasakararucÃpyapraïÆtÃndhakÃraæ t­«yantaæ kÆlakacche himaÓakalaÓilÃÓÅtale haimavatyÃ÷ / ratnadvÅpapratolyà vipulamaïiguhÃgehagarbhe daridraæ nÃthÅk­tyÃpyanÃthaæ bhagavati bhavatÅæ sarvalokaikadhÃtrÅm // BuSto_6.4 // mÃtÃpi stanyahetorviruvati tanaye khedamÃyÃti putre krodhaæ dhatte pitÃpi pratidivasamasatprÃrthanÃsu prayukta÷ / tvaæ tu trailokyavächÃvipulaphalamahÃkalpav­k«ÃgravallÅ sarvebhyo 'bhyarthitÃrthÃn vis­jasi na ca te vikriyà jÃtu kÃcit // BuSto_6.5 // yo ya÷ klaiÓaughavahnijvalitatanurahaæ tÃriïÅ tasya tasye- tyÃtmopaj¤aæ pratij¤Ãæ kuru mayi saphalÃæ du÷khapÃtÃlamagne / vardhante yÃvadete paru«aparibhavÃ÷ prÃïinÃæ dukhavegÃ÷ samyaksaæbuddhayÃne praïidhidh­tadhiyÃæ tÃvadevÃnukampà // BuSto_6.6 // ityuccairurdhvavÃhau nadati nutipadavyÃjamÃkrandanÃdaæ nÃrhatyanyo 'pyupek«Ãæ janani janayituæ kiæ punaryÃd­ÓÅ tvam / tvatta÷ paÓyan pare«ÃmabhimatavibhavaprÃrthanÃ÷ prÃptakÃmà dahye sahyena bhÆyastaramaratibhuvà santatÃntarjvareïa // BuSto_6.7 // pÃpÅ yadyasmi kasmÃttvayi mama mahatÅ barddhate bhaktire«Ã Órutyà sm­tyà ca nÃmnÃpyapaharasi haÂhÃtpÃpamekà tvameva / tyaktavyÃpÃrabhÃrà tadasi mayi kathaæ kathyatÃæ tathyakathye pathyaæ glÃne mari«yatyapi vipulak­pa÷ kiæ bhi«ag rorudhÅti // BuSto_6.8 // mÃyÃmÃtsaryamÃnaprabh­tibhiradhamaistulyakÃlakramÃcca svairdo«airvÃhyamÃno maÂhakarabha ivÃnekasÃdhÃraïÃæÓa÷ / yu«matpÃdÃbjapÆjÃæ na k«aïamapi labhe yattadarthe viÓe«Ã- de«Ã kÃrpaïyadÅnÃk«arapadaracanà syÃnmamÃvandhyakÃmà // BuSto_6.9 // kalpÃntodbhrÃntavÃtabhramitajalacalallolakallolahelÃ- saæk«obhotk«iptavelÃtaÂavikaÂacaÂatsphoÂamoÂÂÃÂÂahÃsÃt / majjadbhirbhinnanaukai÷ sakaruïaruditÃkrandani«pandamandai÷ svacchandaæ devi sadyastvadabhinutiparaistÅramuttÅryate 'bdhe÷ // BuSto_6.10 // dhÆmabhrÃntÃbhragarbhodbhavagaganag­hotsaÇgariÇgatsphuliÇga- sphÆrjajjvÃlÃkarÃlajvalanajavaviÓadveÓmaviÓrÃntaÓayyÃ÷ / tvayyÃbaddhapraïÃmäjalipuÂamukuÂà gadgadodgÅtayÃc«Ã÷ prodyadvidyudvilÃsojjvalajaladajavairÃdhriyante k«aïena // BuSto_6.11 // dÃnÃmbha÷pÆryamÃïobhayakaÂakaÂakÃlambirolambamÃlÃ- hÆÇkÃrÃhÆyamÃnapratigajajanitadve«avahnerdvipasya / dantÃntottuÇgadolÃtalatulitatanustvÃmanusm­tya m­tyuæ pratyÃca«Âe prah­«Âa÷ p­thuÓikharaÓira÷koÂikoÂÂopavi«Âa÷ // BuSto_6.12 // prau¬haprÃsaprahÃraprahatanaraÓira÷ÓÆlavallyutsavÃyÃæ ÓÆnyÃÂavyÃæ karÃgragrahavilasadasispheÂakasphÅtadarpÃn / dasyÆn dÃsye niyuÇkte sabh­kuÂikuÂilabhrÆkaÂÃk«ek«itÃk«Ãæ- ÓcintÃlekhanyakhinnasphuÂalikhitapadaæ nÃmadhÃma ÓriyÃæ te // BuSto_6.13 // vajrakÆraprahÃraprakharanakhamukhotkhÃtamattebhakumbha- ÓcyotatsÃndrÃsradhautasphÆÂavikaÂasaÂÃsaÇkaÂaskandhasandhi÷ / krudhyannÃpitsurÃrÃdupari m­garipustÅk«ïadaæ«ÂrotkaÂÃsya- strasyannÃv­tya yÃti tvaducitaracitastotradigdhÃrthavÃca÷ // BuSto_6.14 // dhÆmÃvartÃndhakÃrÃk­tivik­taphaïisphÃraphÆtkÃrapÆra- vyÃpÃravyÃptavaktrasphuradururasanÃrajjukonÃÓapÃÓai÷ / pÃpÃtsambhÆya bhÆyastavaguïagaïanÃtatparastvatparÃtmà dhatte mattÃlimÃlÃvalayakuvalasragavibhÆ«Ãæ vibhÆtim // BuSto_6.15 // bhart­bhrÆbhedabhÅtodbhaÂakaÂakabhaÂÃk­«Âadu÷Óli«ÂakeÓa- Óca¤cadvÃcÃÂaceÂotkaÂaraÂitakaÂugranthipÃÓopagƬha÷ / k«utt­Âk«ÃmopakaïÂhastyajati sa sapadi vyÃpadaæ tÃæ durantÃæ yo yÃyÃdÃryatÃrÃcaraïaÓaraïatÃæ snigdhabandhÆjjhito 'pi // BuSto_6.16 // mÃyÃnirmÃïakarmakramak­tavik­tÃnekanepathyamithyÃ- rÆpÃrambhÃnurÆpapraharaïakiraïìambaro¬¬ÃmarÃïi / tvattantroddhÃryamantrasm­tih­taduritasyÃvahantyapradh­«yÃæ pretaprotÃntratantrÅnicayaviracitasra¤ji rak«Ãæsi rak«Ãm // BuSto_6.17 // garjajjÅmÆtamÆrtitrimadamadanadÅbaddhadhÃrÃndhakÃre vidhuddyotÃyamÃnapraharaïakiraïe ni«patadbÃïavar«e / ruddha÷ saÇgrÃmakÃle prabalabhujabalairvidvi«adbhirdvi«adbhi- stvaddattotsÃhapu«Âi÷ prasabhamarimahÅmekavÅra÷ pina«Âi // BuSto_6.18 // pÃpÃcÃrÃnubandhoddh­tagadavigalatpÆtipÆyÃsravisra- tvaÇmÃæsÃsaktanìÅmukhakuharagalajjantujagdhak«atÃÇgÃ÷ / yu«matpÃdopasevÃgadavaraguÂikÃbhyÃsabhaktiprasaktà jÃyante jÃtarÆpapratinidhivapu«a÷ puï¬arÅkÃyatÃk«Ã÷ // BuSto_6.19 // viÓrÃntaæ ÓrautapÃtre gurubhirupah­taæ yasya nÃmnÃyabhaik«yaæ vidvadgo«ÂhÅ«u yaÓca ÓrutadhanavirahÃnmÆkatÃmabhyupeta÷ / sarvÃlaÇkÃrabhÆ«Ãvibhavasamuditaæ prÃpya vÃgÅÓvaratvaæ so 'pi tvadbhaktiÓaktyà harati n­pasabhe vÃdisiæhÃsanÃni // BuSto_6.20 // bhÆÓayyÃdhÆlidhÆmra÷ sphuÂitakaÂitaÂÅkarpaÂoddyotitÃÇgo yÆkÃyÆæ«i prapiæ«an parapuÂapurata÷ karpare tarpaïÃrthÅ / tvÃmÃrÃdhyÃdhyavasyan varayuvativahaccÃmarasmeracÃrvÅ- mÆrvÅ dhatte madÃndhadvipadaÓanaghanÃmuddh­ttaikÃtapatrÃm // BuSto_6.21 // sevÃkarmÃntaÓilpapraïayavinimayopÃyaparyÃyakhinnÃ÷ prÃgjanmopÃttapuïyopacitaÓubhaphalaæ vittamaprÃpnuvanta÷ / daivÃtikrÃmaïÅæ tvÃæ k­païajanajananyarthamabhyarthya bhÆme- rbhÆyo nirvÃntacÃmÅkaranikaranidhÅn nirdhanÃ÷ prÃpnuvanti // BuSto_6.22 // v­tticchede vilak«a÷ k«atanivasanayà bhÃryayà bhartsyamÃno dÆrÃdÃtmambharitvÃt svajanasutasuh­dbandhubhirvarjyamÃna÷ / tvayyÃvedya svadu÷khaæ turagakhuramukhotkhÃtasÅmnÃæ g­hÃïÃm Å«Âe svÃnta÷purastrÅvalayajhaïajhaïÃjÃtanidrÃprabodha÷ // BuSto_6.23 // caÇkraddikcakracumbisphuradurukiraïà lak«aïÃlaÇk­tà strÅ- «aÂdanto dantimukhya÷ ÓikhigalakaruciÓyÃmaromà varÃÓva÷ / bhÃsvadbhÃsvanmayÆkho maïiramalaguïa÷ ko«abh­t svarïako«a÷ senÃnÅrvÅrasainyo bhavati bhagavati tvatprasÃdÃæÓaleÓÃt // BuSto_6.24 // svacchandaæ candanÃmbha÷surabhimaïiÓilÃdattasaÇketakÃnta÷ kÃntÃkrŬÃnurÃgÃdabhinavaracitÃtithyatathyopacÃra÷ / tvadvidyÃlabdhasiddhirmalayamadhuvanaæ yÃti vidyÃdharendra÷ khaÇgÃæÓuÓyÃmapÅnonnatabhujaparighaprollasatpÃrihÃrya÷ // BuSto_6.25 // hÃrÃkrÃntastanÃntÃ÷ ÓravaïakuvalayasparddhamÃnÃyatÃk«yo mandÃrodÃraveïÅtaruïaparimalÃmodamÃdyaddvirephÃ÷ / käcÅnÃdÃnubandhoddhatataracaraïodÃrama¤jÅratÆryÃs tvannÃthÃn prÃrthayante smaramadamuditÃ÷ sÃdarà devakanyÃ÷ // BuSto_6.26 // ratnacchannÃntavÃpÅkanakakamalinÅvajraki¤jalkamÃlÃm unmajjatpÃrijÃtadrumamadhupavadhÆddhÆtadhÆlÅvitÃnÃm / vÅïÃveïupravÅïÃmarapuraramaïÅdattamÃdhuryatÆryÃæ k­tvà yu«matsaparyÃmanubhavati ciraæ nandanodyÃnayÃtrÃm // BuSto_6.27 // karpÆrailÃlavaÇgatvagagurunaladak«odagandhodakÃyÃæ / kÃntÃkandarpadarpotkaÂakucakuharÃvartaviÓrÃntavÅcyÃm / mandÃkinyÃmamandacchaÂasalilasaritkrŬayà sundarÅbhi÷ krŬanti tvadgatÃnta÷karaïapariïatottaptapuïyaprabhÃvÃ÷ // BuSto_6.28 // gÅrvÃïagrÃmaïÅbhirvinayabharanamanmaulibhirvanditÃj¤a÷ svargotsaÇge 'dhirƬha÷ surakariïi jhaïadbhÆ«aïodbhÃsitÃÇge / Óacyà dordÃmadolÃviralavalayitoddÃmaromäcamÆrti÷ pÆtastvadd­«ÂipÃtairavati suramahÅæ hÅrabhinnaprako«Âha÷ // BuSto_6.29 // cƬÃratnÃvataæsÃsanagatasugatavyomalak«mÅvitÃnaæ prodyadbÃlÃrkakoÂÅpaÂutarakiraïÃpÆryamÃïatrilokam / prau¬hÃlŬhaikapÃdakramabharavinamadbrahmarudrendravi«ïuæ tvadrÆpaæ bhÃvyamÃnaæ bhavati bhavabhayacchittye janmabhÃjÃm // BuSto_6.30 // paÓyantyeke sakopaæ praharaïakiraïodgÅrïadordaï¬akhaï¬a- vyÃptavyomÃntarÃlaæ valayaphaïiphaïÃdÃruïÃhÃryacaryam / dvi«ÂavyatrÃsihÃso¬¬amara¬amaruko¬¬ÃmarÃsphÃlavelÃ- vetÃlottÃlatÃlapramadamadamahÃkelikolÃhalogram // BuSto_6.31 // kecittvekaikaromodgamagatagaganÃbhogabhÆbhÆtalastha- svasthabrahmendrarudraprabh­tinaramarutsiddhagandharvanÃgam / dikcakrÃkrÃmidhÃmasthitasugataÓatÃnÃntanirmÃïacittaæ citraæ trailokyavandayaæ sthiracararacitÃÓe«abhÃvasvabhÃvam // BuSto_6.32 // lÃk«ÃsindÆrarÃgÃruïatarakiraïÃdityalauhityameke ÓrÅmatsÃndrendranÅlopaladalitadalak«odanÅlaæ tathÃnye / k«ÅrÃbdhik«ubdhadugdhÃdhikataradhavalaæ käcanÃbhaæ ca kecit tvadrÆpaæ viÓvarÆpaæ sphaÂikavadupadhÃyuktibhedÃd vibhinnam // BuSto_6.33 // sÃrvaj¤aj¤ÃnadÅpaprakaÂitasakalaj¤eyatattvaikasÃk«Å sÃk«Ãdvetti tvadÅyÃæ guïagaïagaïanÃæ sarvavit tatsuto và / yastu vyÃdÃya vaktraæ valibhujaraÂitaæ mÃd­Óo rÃraÂÅti vyÃpat sà tÅvradu÷khajvarajanitarujaÓcetaso hÃsyahetu÷ // BuSto_6.34 // yanme vij¤ÃpyamÃnaæ prathamataramadastvaæ viÓe«eïa vettrÅ tadvayÃhÃrÃtirekaÓramavidhirabudhasvÃntasanto«ahetu÷ / kintu snigdhasya bandhorvi«amiva purato du÷khamudgÅrya vÃcÃæ j¤ÃtÃrthasyÃpi du÷khÅ h­dayalaghutayà svasthatÃæ vindatÅva // BuSto_6.35 // kalyÃïÃnandasindhuprakaÂaÓaÓikale ÓÅtalÃæ dehi d­«Âiæ pu«Âiæ j¤ÃnopadeÓai÷ kuru dhanakaruïe dhvaæsaya dhvÃntamanta÷ / tvatstotrÃmbha÷pavitrÅk­tamanasi mayi Óreyasa÷ sthÃnamekaæ d­«Âaæ yasmÃdamoghaæ jagati tavaguïastotramÃtraæ prajÃnÃm // BuSto_6.36 // saæstutya tvadguïaughÃvayavamaniyateyattamÃptaæ mayà yat puïyaæ puïyÃrdravächÃphalamadhurarasÃsvÃdamÃmuktibhogyam / lokastenÃryalokeÓvaracaraïatalasvastikasvasticihnÃ- mahnÃyÃyaæ prayÃyÃt sugatasutamahÅæ tÃæ sukhÃvatyupÃkhyÃm // BuSto_6.37 // ÓrÅ sarvaj¤amitraviracitamÃryatÃrÃsragdharÃstotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 7: (ùrya)tÃrëÂottaraÓatanÃmastotram om nama÷ ÓrÅ ÃryatÃrÃyai / ÓrÅmatpotalake ramye nÃnÃdhÃtuvirÃjite / nÃnÃdrumalatÃkÅrïe nÃnÃpak«inikÆjite // BuSto_7.1 // nÃnÃnirjharabhÃÇkÃrairnÃnÃm­gasamÃkule / nÃnÃkusumajÃtÅbhi÷ samantÃdadhivÃsite // BuSto_7.2 // nÃnÃh­dyaphalopeta«aÂpadodgÅtani÷svanai÷ / kinnarairmadhurodgÅtairmattaravÃraïasaækulai÷ // BuSto_7.3 // siddhavidyÃdharagaïairgandharvaiÓca ninÃdite / munibhirvÅtarÃgaiÓca satataæ suni«evite // BuSto_7.4 // bodhisattvagaïaiÓcÃnyairdaÓabhÆmÅÓvarairapi / ÃryatÃrÃdibhirdevairvidyÃrÃj¤Åsahasrakai÷ // BuSto_7.5 // krodharÃjagaïaiÓcÃnyairhayagrÅvÃdibhirv­te / sarvasattvahite yukto bhagavÃnavalokita÷ // BuSto_7.6 // vyÃjahÃra tata÷ ÓrÅmÃn padmagarbhÃsane sthita÷ / mahatà tapasà yukto maitryà ca k­payÃnvita÷ // BuSto_7.7 // dharmaæ dideÓa tasyÃæ ca mahatyÃæ devapar«adi / tatrÃpaviddhamÃgamya vajrapÃïirmahÃbala÷ // BuSto_7.8 // parayà k­payà yukta÷ papraccha cÃvalokitam / taskaroragasiæhogragajavyÃghrÃdisaækule // BuSto_7.9 // sÅdantyamÅ mune sattvà magnÃ÷ saæsÃrasÃgare / baddhÃ÷ sÃæsÃrikai÷ pÃÓai rÃgadve«atamomayai÷ // BuSto_7.10 // mucyante yena sattvÃste tanme brÆhi mahÃmune / evamukto jagannÃtha÷ sa ÓrÅmÃnavalokita÷ // BuSto_7.11 // uvÃca madhurÃæ vÃïÅæ vajrapÃïiæ prabodhinÅm / Ó­ïu guhyakarÃjendra amitÃbhasya tÃyaïÅ÷(ïÅm) // BuSto_7.12 // praïidhÃnavaÓotpannÃæ mamÃj¤Ãæ lokamÃtaram / mahÃkaruïayopetÃæ jagaduddharaïoddh­tÃm // BuSto_7.13 // uditÃdityasaækÃÓÃæ purïenduvadanaprabhÃm / bhëayantÅmimÃæ tÃrÃæ sadevÃsuramÃnu«Ãn // BuSto_7.14 // kampayantÅæ ca trÅn lokÃn trÃsayantÅæ yak«arÃk«asÃn / nÅlotpalakarÃæ devÅæ mà bhairmà bhairiti bruvan // BuSto_7.15 // jagatsaærak«aïÃrthayÃhamutpÃdità jinai÷ / kÃntÃre ÓastrasaæpÃte nÃnÃbhayasamÃkule // BuSto_7.16 // smaraïÃdeva nÃmÃni sattvÃn rak«Ãmyahaæ sadà / tÃrayi«yÃmyahaæ sattvÃn nÃnÃbhayamahÃrïavÃt // BuSto_7.17 // tena tÃreti mÃæ loke gÃyanti munipuægavÃ÷ / k­täjalipuÂo bhÆtvà tata÷ sÃdarasÃdhvasa÷ // BuSto_7.18 // jvalayatyantarik«e tÃmidaæ vacanamabravÅt / nÃmëÂaÓatakaæ brÆhi yatpurà kÅrtitaæ janai÷ // BuSto_7.19 // daÓabhÆmÅÓvarairnÃthairbodhisattvairmaharddhikai÷ / sarvapÃpaharaæ puïyaæ mÃÇgalyaæ kÅrtivarddhanam // BuSto_7.20 // dhanadhÃnyakaraæ caiva Ãrogyaæ pu«Âivardhanam / ÃyurÃrogyajanakaæ sarvasattvasukhÃvaham // BuSto_7.21 // lak«myÃ÷ Óriya÷ sthÃpakaæ ca sarvasattvavivarddhanam / maitrÅmÃlambya sattvÃnÃæ tatkÅrtaya mahÃmune // BuSto_7.22 // evamukte jagannÃtha÷ prahasannavalokita÷ / vyavalokya diÓa÷ sarvà maitrÅspharaïayà d­Óà // BuSto_7.23 // dak«iïaæ karamuddh­tya puïyalak«aïamaï¬itam / tamuvÃca mahÃprÃj¤a÷ sÃdhu sÃdhu mahÃtapa // BuSto_7.24 // nÃmÃni Ó­ïu mahÃbhÃga sarvasattvaikavatsare / yÃni saækÅrtya manujà sampadà syurdhaneÓvarÃ÷ // BuSto_7.25 // sarvavyÃdhivinirmuktÃ÷ sarvaiÓvaryaguïÃnvitÃ÷ / akÃlam­tyunirdagdhÃÓcyutà yÃnti sukhÃvatÅm // BuSto_7.26 // tÃnyahaæ sampravak«yÃmi devasaæghÃ÷ Ó­ïuta me / anumodadhvametadvà bhavi«yadhvaæ sunirv­tÃ÷ // BuSto_7.27 // om locane sulocane tÃre tÃrodbhave sarvasattvÃnukampini sarvasattvatÃriïi sahasrabhuje sahasranetre / om namo bhagavate avalokaya avalokaya mÃæ sarvasattvÃæÓca huæ huæ pha pha svÃhà / om Óuddhe viÓuddhe sugatÃtmaje maitrÅh­daye nirmale ÓyÃme ÓyÃmarÆpi mahÃprÃj¤e prabalavarabhÆ«ite / aparÃjità mahÃraudrÅ viÓvarÆpÅ mahÃbalà / om suÓriye // BuSto_7.28 // om kalyÃïÅ mahÃtejà lokadhÃtrÅ mahÃyaÓÃ÷ / sarasvatÅ viÓÃlÃk«Å praj¤Ã ÓrÅrbuddhivardhinÅ // BuSto_7.29 // dh­tidà pu«Âidà svÃhà omkÃrà kÃmarÆpiïÅ / sarvasattvahitodyuktà saægrÃmottÃriïÅ jayà // BuSto_7.30 // praj¤ÃpÃramità devÅ ÃryatÃrà manoramà / dundubhÅ ÓaÇkhinÅ pÆrïà vidyÃrÃj¤Å priyamvadà // BuSto_7.31 // candrÃnanà mahÃgaurÅ ajità pÅtavÃsasà / mahÃmÃyà mahÃÓvetà mahÃbalaparÃkramà // BuSto_7.32 // mahÃraudrÅ mahÃcaï¬Å du«Âasattvani«ÆdinÅ / praÓÃntà ÓÃntarÆpà ca vijayà jvalanaprabhà // BuSto_7.33 // vidyunmÃrÅ dhvajÅ khaÇgÅ cakrÅ cÃpodyatÃyudhà / jambhano stambhanÅ kÃlÅ kÃlarÃtrirniÓÃcarÅ // BuSto_7.34 // rak«aïÅ mohanÅ ÓÃntà kÃntÃrÅ drÃvaïÅ Óubhà / brahmÃïÅ vedamÃtà ca guhyà ca guhyavÃsinÅ // BuSto_7.35 // mÃÇgalyà ÓÃÇkarÅ saumyà jÃtavedà manojavà / kapÃlinÅ mahÃvegà sandhyà satyà 'parÃjità // BuSto_7.36 // sÃrthavÃhak­pÃd­«Âirna«ÂamÃrgapradarÓinÅ / varadà ÓÃsanÅ ÓÃstrÅ surÆpà 'm­tavikramà // BuSto_7.37 // ÓarvarÅ yoginÅ siddhà caï¬ÃrÅ(lÅ)am­tà dhruvà / dhanyà puïyà mahÃbhÃgà Óubhagà priyadarÓanà // BuSto_7.38 // k­tÃntatrÃsinÅ bhÅmà ugrà ugramahÃtapà / jagaddhite sadodyuktà Óaraïyà bhaktavatsalà // BuSto_7.39 // vÃgÅÓvarÅ Óivà sÆk«mà nityà sarvakramÃnugà / sarvÃrthasÃdhanÅ bhadrà goptrÅ dhÃtrÅ dhanapradà // BuSto_7.40 // abhayà gautamÅ puïyà ÓrÅmallokeÓvarÃtmajà // BuSto_7.iti // BuSto_7.(108) tÃrÃnÃmaguïÃnantà sarvÃÓÃparipÆrakà // BuSto_7.41 // om tÃre k­pÃvare ÓrÅkleÓaÓravaïÅye svÃhà / nÃmnÃma«ÂottaraÓataæ hyetadyatkÅrtitaæ mayà / rahasyabhÆtaæ guhyaæ ca devÃnÃmapi durlabham // BuSto_7.42 // saubhÃgyabhogakaraïaæ sarvakilvi«anÃÓanam / sarvavyÃdhipraÓamanaæ sarvasattvasukhÃvaham // BuSto_7.43 // trikÃlaæ ya÷ paÂheddhÅmÃn ÓucisthÃne samÃhita÷ / so 'cireïaiva kÃlena rÃjyaÓriyamavÃpnuyÃt // BuSto_7.44 // du÷khÅ syÃttu sukhÅ nityaæ daridro dhanavÃn bhavet / putro bhavenmahÃprÃj¤o medhÃvÅ ca na saæÓaya÷ // BuSto_7.45 // bandhanÃnmucyate baddho vyavahÃre jayoa bhavet / Óatravo mitratÃæ yÃnti Ó­Çgiïa÷ Óunakà api // BuSto_7.46 // saægrÃme saækaÂe durge nÃnÃbhayasamucchrite / smaraïÃdeva nÃmÃni sarvÃnbhayÃnapohati // BuSto_7.47 // nÃkÃlam­tyurbhavati prÃpnoti vipulÃÓayam / mÃnu«ye saphalaæ janma tasyaikasya mahÃtmana÷ // BuSto_7.48 // yaÓcedaæ prÃtarutthÃya mÃnava÷ kÅrtayi«yati / sa dÅrghakÃlamÃyu«mÃn Óriyaæ ca labhate nara÷ // BuSto_7.49 // devà nÃgÃstathà yak«Ã gandharvà kaÂhapÆtanÃ÷ / piÓÃcà rÃk«asà bhÆtà mÃtaro raudratejasÃ÷ // BuSto_7.50 // ¬ÃkinyastÃrakÃ÷ pretÃ÷ skandomÃdyà mahÃgrahÃ÷ / chÃyÃpasmÃrakÃÓcaiva kheÂakà khÃrdakÃdaya÷ // BuSto_7.51 // vetÃlÃÓciæcakà pre«yà ye cÃnye du«Âacetasa÷ / chÃyÃmapi na laÇghanti kiæ punastasya vigraham // BuSto_7.52 // du«Âasattvà na bÃdhante vyÃdhayo nÃkramanti ca / sarvaiÓvaryaguïairyukto vaæÓav­ddhiÓca jÃyate // BuSto_7.53 // jÃtismaro bhaved dhÅmÃn kulÅna÷ priyadarÓana÷ / prÅtimÃæÓca mahÃvÃgmÅ sarvaÓÃstraviÓÃrada÷ // BuSto_7.54 // kalyÃïamitrasaæsevÅ bodhicittavibhÆ«ita÷ / sadà 'virahito buddhairyatra yatropapadyate // BuSto_7.55 // ÓrÅÃryatÃrÃbhaÂÂÃrikÃyà nÃmëÂottaraÓataæ buddhaparibhëitaæ parisamÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 8: (ùrya)tÃrÃstuti÷ ÃcÃrya candradÃsak­tà namastÃrÃyai sukhadacakracÃrucƬÃmaïiruciramarÅcisaæcaya- pracuraÓikhÃpracÃraparicumbitacarcitacaraïacandrake / jagati carÃcare 'pi sÃcÅk­tacakitak­pÃlulocane stutivacanopacÃramucitÃcaratiæ racayÃmi devi te // BuSto_8.1 // nakharakaÂhorakoÂikuÂÂitakarikaÂataÂapÃÂanotkaÂÃ÷ pravikaÂarudhirapaÂalapaÂapÃlità aÂavÅviluïÂhakÃ÷ / vikaÂasaÂÃÂÂahÃsaghaÂitÃvaÂataÂaghaÂÃnodbhaÂÃstvajju«i jhaÂiti yÃnti saÂina÷ kuïÂhÃdapi kuïÂhaÓaktitÃm // BuSto_8.2 // malinamahÃkapolatalavigalitamadajalamalanavihvalÃ÷ skhaladalijÃlabahalakolÃhalalitavilÃsalÃsina÷ / vicalitakarïatÃlapavanÃhatalalitavilepadhÆlaya÷ pathi na gajÃÓcalanti kulaÓailatulÃstava lÃ(nÃ)malÃlitÃ÷ // BuSto_8.3 // mÃrutaghÃtajÃtarabhasocchaladanalaÓikhÃkadambaka- pratihatapurapurandhrihÃhÃravatvaritadigantabhairava÷ / uddhatadhÆmradhÆmadhÆlidhutabaddhaghanÃndhakÃrakaæ tvannatinÅtigatireti Óamaæ bahuÓo hutÃÓana÷ // BuSto_8.4 // calitalatÃvitÃnakuÂilodgamadurgamagahanavartina÷ sapadi puro narasya tÃreti manÃgapi nÃmadhÃriïa÷ / sphÅtaphaïaughaghoraphÆtkÃraparisphuratÃnalasphuÂa- sphuraduruvisphuliÇgavisphÃriïi phaïini vi«aæ vinaÓyati // BuSto_8.5 // k«aïak­takopakampakarakar«itakharakaravÃlanirmala- vyatikarakarakaravÃlavikarÃlamahÃbalabhujÃrgala÷ / prasthitapathikanikaÂakaÂavighaÂanapaÂuratini«ÂhurÃÓayo bhagavati bhaktivantumupasarpati tava na vane 'pi taskara÷ // BuSto_8.6 // yo 'pi narendravÅrahuÇkÃrakacagrahanigraho grahagrasta iva rajjuhi¤jÅravajarjaritÃÇgapa¤jara÷ / pratipadakhanakhanÃyamÃnamukharÅk­takharakharaÓ­ÇkhalÃvali- stvaccaraïÃravindamabhivandya sa nandati muktabandhana÷ // BuSto_8.7 // kalakalakalilalolakallolajalollalatkÃlikÃnilÃ- sphÃlitavipulabahalavelÃkulakÆlatamÃlapallavÃt / sarabhasamakaranikarakharanakharasudustarato 'pi sÃgarÃt tÃriïi taralatÃrataratÃrakamÃturametya rak«asi // BuSto_8.8 // sÆk«mavirÃvasÃrasaraghotkaranirbharaghoraghargharaghrÃïà gh­ïÃÇaghripÃïyasravisrÅk­takvathitaÓarÅrapa¤jarà / yatk«aïamahÃprasÃdÃveÓatvatpraïatà tÃriïi kÃmarÆpiïà tatk«aïalabdhalolakiraïamaïikuï¬alamaï¬itagaï¬amaï¬alà // BuSto_8.9 // yÆkavikÅrïaÓÅrïapaÂakarpaÂakaÂitaÂave«ÂanodbhaÂa÷ saækaÂapeÂÂapÆramÃtrÃrjanaparapurapiï¬atarkaïa÷ / yadi tava nÃmakaæ h­di karoti hi rÃk«asaikaka÷ prau¬havadhÆvidhÆtacÃmÅkarakhacitavicitracÃmaram // BuSto_8.10 // ÓrÅcandradÃsaviracitÃryatÃrÃstuti÷ samÃptà // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 9: A«ÂamÃt­kÃstotram om nama÷ ÓrÅvighneÓvarëÂamÃt­kÃbhya÷ / vighneÓvara mahÃvÅra siddhirÆpÃya v­ddhaye / vighnanÃÓÃya devÃya gaïeÓÃya namÃmyaham // BuSto_9.1 // pÆrve brahmÃïÅ devÅ haæsamÃruhya saæsthità / pÅtavarïaprabhà devÅ ÓrÅbrahmÃïi namo 'stu te // BuSto_9.2 // dak«iïe ÓrÅvÃrÃhÅ mahi«Ãsanasaæsthità / raktavarïà 'ÇkuÓahastà ÓrÅvÃrÃhi namo 'stu te // BuSto_9.3 // paÓcime cendrÃïÅ devÅ gajamÃruhya saæsthità / kuÇkumÃbhà vajrahastà ÓrÅindrÃïi namo 'stu te // BuSto_9.4 // uttare mÃheÓvarÅ devÅ v­«amÃruhya saæsthità / Óvetavarïaprabhà devÅ mÃheÓvari namo 'stu te // BuSto_9.5 // Ãgneye bÃlakaumÃrÅ mayÆrakÃntipÆraïÅ / raktavarïà Óaktihastà ÓrÅkaumÃri namo 'stu te // BuSto_9.6 // nair­tye vai«ïavÅ devÅ ÓyÃmÃbhà garu¬Ãsanà / ÓaÇkhacakradharà devÅ nÃrÃyaïi namo 'stu te // BuSto_9.7 // vÃyavye cÃmuï¬Ã devÅ siæhamÃruhya saæsthità / kakÃramÆrtidhÃrÅ ca kha¬gahastÃæ namÃmyaham // BuSto_9.8 // ÅÓÃne caï¬ikà devÅ dhÆmravarïà prajvÃlinÅ / kartimuï¬adharà devÅ mahÃlak«mi namo 'stu te // BuSto_9.9 // a«ÂapÅÂhasthità devÅra«Âav­k«anivÃsinÅ÷ / a«Âabhairavasaæyuktà a«ÂamÃt­kà namÃmyaham // BuSto_9.10 // sÆrya÷ somo mahÅputro budho devÃsuragurÆ / ÓaniÓca rÃhu÷ ketuÓca yamÃya ca namo nama÷ // BuSto_9.11 // ÓrÅ a«ÂamÃt­kÃstotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 10: AvadhÃnastotram (vandanÃstavaæ vÃ) om namo lokanÃthÃya ÃrÃdhito 'si bhujagÃsuralokasaæghairgandharvayak«amunibhi÷ parivanditÃya / dvÃtriæÓadÃdivaralak«aïabhÆ«itÃya nityaæ namÃmi Óirasà karuïÃmayÃya // BuSto_10.1 // bÃlÃrkakoÂisamatejakalevarÃya Ãlokite sugataÓekharadhÃritÃya / ÓubhrÃæÓumaulitilakÃya jaÂadharÃya nityaæ namÃmi Óirasà karuïÃmayÃya // BuSto_10.2 // ambhojapÃïikamalÃsanasaæsthitÃya yaj¤opavÅtaphaïirÃjasumaï¬itÃya / ratnÃdihÃrakanakojjvalabhÆ«itÃya nityaæ namÃmi Óirasà karuïÃmayÃya // BuSto_10.3 // utpÃdabhaÇgabhavasÃgaratÃrakÃya durgrÃhadurgatibhuvÃæ parimocakÃya / rÃgÃdido«aparimukta sunirmalÃya nityaæ namÃmi Óirasà karuïÃmayÃya // BuSto_10.4 // maitryÃdibhiÓcaturabrahmavihÃraïÃya dhÃrÃm­tai÷ sakalasattvasupo«aïÃya / mohÃndhakÃrak­tado«avidÃraïÃya nityaæ namÃmi Óirasà karuïÃmayÃya // BuSto_10.5 // daityendravaæÓavalitÃraïamok«adÃya sattvopakÃratvaritak­taniÓcayÃya / sarvaj¤aj¤ÃnaparipÆritadeÓanÃya nityaæ namÃmi Óirasà karuïÃmayÃya // BuSto_10.6 // a«ÂÃdaÓanarakamÃrgaviÓodhanÃya aj¤ÃnagìhatimiraparidhvaæsanÃya / j¤Ãnaikad­«Âivyavalokitamok«adÃya nityaæ namÃmi Óirasà karuïÃmayÃya // BuSto_10.7 // tvaæ lokanÃtha bhuvaneÓvara supradÃya dÃridrayadu÷khamayapa¤jaradÃraïÃya / tvatpÃdapaÇkajayugaprativanditÃya nityaæ namÃmi Óirasà karuïÃmayÃya // BuSto_10.8 // mÃrtaï¬amaï¬alarucistathatÃsvabhÃvaæ tvÃæ naumyahaþ suphaladaþ vimalaprabhÃvam / cintÃmaïiæ susad­Óaæ tvatidurbhago 'haæ nityaæ namÃmi Óirasà karuïÃmayÃya // BuSto_10.9 // yadbhaktito daÓanakhäjalisottamÃÇgama«ÂÃÇgakai÷ praïamitaæ tava pÃdapadma / du÷khÃrïave patitamuddhara mÃæ k­pÃlo nityaæ namÃmi Óirasà karuïÃmayÃya // BuSto_10.10 // saptëÂabhÆtagatamÃdhavaÓuklapak«e tÃrÃpunarvasu sahe bh­gusÆnuvÃre / ÓrÅkrauæcadÃraïatithau ca stutiæ karomi me dehi vächitaphalaæ bhuvanaikanÃtha // BuSto_10.11 // ye paÂhanti mahÃpuïyaæ pavitraæ pÃpanÃÓanam / sarvakÃmÃrthasiddhiæ ca gami«yanti sukhÃvatÅm // BuSto_10.12 // ÓrÅmadÃryÃvalokiteÓvarabhaÂÂÃrakasyÃvadhÃnastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 11: AvalokiteÓvarahayagrÅvadhÃraïÅ namo ratnatrayÃya / nama ÃryÃvalokiteÓvarÃya bodhisattvÃya mahÃsattvÃya mahÃkÃruïikÃya / nama÷ sarvasattvavyasanaghÃtine / nama÷ sarvasattvavyasanÃvahÃriïe / nama÷ sarvasattvabhayottÃraïÃya / nama÷ sarvabhavapraÓamanakarÃya / nama÷ sarvasattvabodhicikitsaækarÃya / nama÷ sarvabandhanacchedanaparÃya / nama÷ sarvadu÷khapramok«aïakarÃya / nama÷ sarvÃndhakÃravidhamanakarÃya / nama÷ sarvavidyÃrÃjavaÓaprÃptaye mahÃyogayogÅÓvarÃya / tasmai namask­tvà idamÃryÃvalokiteÓvaramukhodgÅrïam / ­«ividadÃdevanÃgayak«arÃk«asaÓakrabrahmalokapÃlavi«ïumaheÓvaranÃrÃyaïaskandakuberÃsurendramÃt­gaïa namask­taæ vajrak«uramahÅyaæ hayagrÅvabrahmaparamah­dayamÃvartayi«yÃmi / aprameyÃrthasÃdhakam asahyaæ sarvabhÆtÃnÃæ sarvavighnavinÃÓakam / amoghaæ sarvakarmaïÃæ vi«Ãïäca vinÃyanam / tad yathà om tarula tarula vitarula vitarula sarvavi«aghÃtaka sarvabhÆtavidrÃvaka jvalitÃnalavisphuliÇgÃÂÂahÃsa kesarÃtopÃpravitakÃya vajrak«uranirgatita calitavasudhÃtala bajrodaÓvasata hÃsitamarutak«atipraÓamanakara paradu«ÂavighnÃn saæbhak«aïakara svavidyopadeÓakara paramaÓÃntikara buddha buddha bodhayÃmiti / bhagavan hayagrÅva sarvavidyÃh­dayamÃvartayi«yÃmi / khÃda khÃda mahÃraudramantreïa / rak«a rak«a ÃtmasvahitÃn mantreïa / sidhya sidhya sarvakarmasu me siddhe dehi dehi / ÃveÓa ÃveÓa praveÓa praveÓa sarvagrahe«u apratihata / dhuna dhuna vidhuna vidhuna matha matha pramatha pramatha sarvavaropagrama / k­takakhordo / durlaÇghita mÆ«ika / vi«akara vi«adraæ«Âra vi«acÆrïayo abhicÃravi«akaraïa / sidhya a¤jana cak«urmohana / cittavik«obhaïakara / nityÃparaprek«aïa trÃsaya trÃsaya mahÃbodhisattva ­ddhadaæ«Âraïena sarvabhayebhya÷ sattvÃnÃæ rak«a rak«a / mama buddhadharmasaæghÃnuj¤Ãtaæ me karma ÓÅghraæ kuru kuru pha / hayagrÅvÃya pha / bajrak«urÃya pha / vajradaæ«ÂrotkaÂabhayabhairavÃya pha / paramantraïanÃÓanakarÃya pha / paradu«ÂavighnÃn saæbhak«aïakarÃya pha / sarvagrahotsÃdanakarÃya pha / sarvagrahe«u apratihatÃya pha / paÂalamukhÃya pha / ye kecit mama ahite«iïa÷ kÃye kramanti mantrayaïa yamanti juhvÃnati kÃkhordaæ kurvanti / tena sarveïÃbhimukhena vÃkrÅhÃya pha / nama÷ sarvadu«ÂagrahotsÃdanÃya hayagrÅvÃya sidhyantu mantrapadai÷ svÃhà / om amitodbhavÃya huæ pha pha svÃhà / om namo hayÃya svÃhà / om namo viÓvamÆrtaye svÃhà / nama÷ sarvasattvÃnÃæ sidhyantu mantrapadÃya svÃhà // BuSto_11 // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 12: AvalokiteÓvarëÂakastotram om namo 'valokiteÓvarÃya stutvà guïairanupamairanubindupÃtraæ stotraæ mayà k­tamidaæ ja¬avÃliÓena / lokeÓvaraæ guïanidhiæ guïasÃgaraæ ca nityaæ namÃmi ÓirasäjalisaæpuÂena // BuSto_12.1 // prÃïe«u yan sravati yena rasÃmbupÃrÃn k«utt­«ïadu÷khaparipŬitasarvasattvÃn / evaævidhaæ jagadidaæ paripÃlanÃya tasmai namo 'stu satataæ hi yathÃrthanÃmne // BuSto_12.2 // satkuÇkumÃttamaruïÃÇkasamÃnavarïaæ dvÃtriæÓalak«aïavibhÆ«itagÃtraÓobham / sarve«u yasya karuïÃmayavatsalatvaæ tasmai namÃmi bhavate karuïÃmayÃya // BuSto_12.3 // saæsÃrasÃgaramahÃlayanÃÓadak«a ekastvameva Óaraïaæ bhuvi naikanÃtha / kenÃpi tvadguïagaïà gaïane na ÓakyÃstaæ lokanÃthamavalokitanÃmasaæj¤am // BuSto_12.4 // nÃnÃvidhÃbharaïamaï¬itadivyarupaæ bÃlendulagnajaÂabhÆ«italokanÃtham / vÃme ca maï¬aladharaæ varadaæ ca savye tvÃæ lokanÃtha Óaraïaæ pravrajÃmi nityam // BuSto_12.5 // brahmÃdibhi÷ pariv­taæ surasiddhasaæghairgandharvakinnaramahoraganÃgayak«ai÷ / nÃthasya yasya bhavataÓcaraïÃmbujaæ ca taæ lokanÃthacaraïaæ Óaraïaæ vrajÃmi // BuSto_12.6 // bhÆtai÷ piÓÃcagaru¬oragarÃk«asÅbhi÷ kumbhÃï¬apÆtanamahallakarÃjarÃjai÷ / vaiÓvÃnarÃsuraÓatai÷ parivÃrabhÆtaæ taæ lokanÃthacaraïaæ Óaraïaæ gato 'smi // BuSto_12.7 // abdhirdivÃkarakarairnahi Óo«ameti tadvatkavÅÓvaraÓatairguïasÃgaraste / lokeÓvara prathitakÅrtinidhÃnabhÆto na k«Åyate guïanidhirguïasÃgarasya // BuSto_12.8 // ÓlokëÂakaæ pratidinaæ khalu ye paÂhanti te prÃpnuvanti sahasà dhanaputramok«Ãn / ku«ÂhÃdiroganikaraæ k«amatÃæ prayÃti vandÃmahe ca nitarÃæ tava pÃdayugme // BuSto_12.9 // ÓrÅ ÃryÃvalokiteÓvarasya ÓlokëÂakaæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 13: AvalokiteÓvarastava÷ candrakÃntÃbhik«uïÅk­ta÷ om namo 'valokiteÓvarÃya bhuvanatrayavanditalokagurum amarÃdhipatistutabrahmavaram / munirÃjavaraæ dyutisiddhikaraæ praïamÃmyavalokitanÃmadharam // BuSto_13.1 // sugatÃtmajarupasurupadharaæ bahulak«aïabhÆ«itadehavaram / amitÃbhatathÃgatamaulidharaæ kanakÃbjavibhÆ«itavÃmakaram // BuSto_13.2 // kuÂilÃmalapiÇgaladhÆmrajaÂaæ ÓaÓibimbasamujjvalapÆrïamukham / kamalÃyatalocanacÃruvaraæ himakhaï¬avipÃï¬uragaï¬ayugam // BuSto_13.3 // adharaæ jitapaÇkajanÃbhisamaæ Óaradambudagarjitamegharutam / bahuratnavibhÆ«itabÃhuyugaæ tanukomalaÓÃdvalapÃïitalam // BuSto_13.4 // m­gacarmavive«ÂitavÃmatanuæ Óubhakuï¬alamaï¬italoladharam / vimalaæ kamalodaranÃbhitalaæ maïimaï¬itamekhalahemavaram // BuSto_13.5 // kaÂive«Âitacitrasuvastradharaæ jinabodhimahodadhipÃragatam / bahupuïyamupÃrjitalabdhavaraæ jvaravyÃdhiharaæ bahusaukhyakaram // BuSto_13.6 // ÓubhaÓÃntikaraæ tribhavÃsyakaraæ sacaraæ khacaraæ stutidehadharam / vividhÃkulanirjitamÃrabalaæ daÓapÃramitÃparamÃrthakaram // BuSto_13.7 // caturasravihÃravivekaparaæ tathatÃdvayabodhavibodhakaram / maïinÆpuragarjitapÃdayugaæ gajamandavilambitahaæsagatim // BuSto_13.8 // paripÆrïamahÃm­talabdhadh­tiæ k«ÅrodajalÃrïavanityagatim / ÓrÅpotalakÃbhinivÃsaratiæ karuïÃmayanirmalacÃrud­Óam // BuSto_13.9 // ÓrÅmadÃryÃvalokiteÓvarabhaÂÂÃrakasya candrakÃntÃbhik«uïÅviracita÷ stava÷ samÃpta÷ // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 14: AvalokiteÓvarastotram carapatipÃdaviracitam om namo 'valokiteÓvarÃya devamanu«yÃsuranutacaraïa÷ pratihatajanmajarÃrujamaraïa÷ / lokeÓa tvaæ mÃmaÓaraïyaæ rak«a k­pÃlo kuru kÃruïyam // BuSto_14.1 // saæsÃrodadhimadhyanimagnaæ kleÓamahormisamÃhitabhagnam / mÃmavadhÃraya mà viruvantaæ trÃhi mahÃk­pa naumi bhavantam // BuSto_14.2 // t­«ïÃtimiropadrutanetraæ maraïamahÃbhayavihvalagÃtram / pÃlaya bhagavannavalokaya mÃæ yÃvadavÅciæ yÃmi na vi«amÃm // BuSto_14.3 // k­tamanyastrÅgrahaïamajasraæ hatamaj¤eyaæ prÃïisahasram / nÃtha mayà k­tapÃpamaÓe«aæ nÃÓaya saæprati kÃyikado«am // BuSto_14.4 // yajjovitasatkÃranimittaæ lokÃn nityaæ bhaïitamasatyam / tallokeÓvara Óamaya samastaæ vÃcikanarakaæ ciramabhyastam // BuSto_14.5 // sattvÃnÃmiha cintitamahitaæ svayamanumoditamapi naravihitam / adhunà tanmama mÃnasapÃpaæ sphoÂaya nÃtha karomi vilÃpam // BuSto_14.6 // devamanu«yÃsurajÃtÅnÃæ tiryaþnÃrakapretagatÅnÃm / sattvà ye nivasanti sadÃrtà rak«asi tÃniti tava mayi vÃrtà // BuSto_14.7 // tena mamopari s­ja kÃruïyaæ vÅk«ya ÓarÅragataæ tÃruïyam / iti Ó­ïu bhagavan bhavati bhaïÃmi yÃvannarakaæ naiva viÓÃmi // BuSto_14.8 // kiæ copetya karo«i parÃrthaæ mu¤casi bhagavan mÃmak­tÃrtham / athavà prek«ya k­pà tava puïyaæ janayasi d­«Âaæ kathamavipannam // BuSto_14.9 // smaraïenÃpi bhavasi paritu«Âa÷ k«ipasi ca kalu«aæ kimiti na d­«Âa÷ / yasmÃd bhagavan parahitadak«a k«epaæ mà kuru mÃmiha rak«a // BuSto_14.10 // dantituraÇgamaputrakalatraæ rÃjyamakaïÂakaveÓmavicitram / asthiÓiro 's­ÇmÃæsaparyantaæ bhavatÃrthibhyo dattamanantam // BuSto_14.11 // a¤janaguÂikÃpÃdukasiddhi÷ siddhau«adhimaïimantraviÓuddhi÷ / siddhayati yak«astrÅpuraveÓa÷ tu«yasi yasya tvaæ lokeÓa // BuSto_14.12 // ye karacaraïavilocanahÅnà vividhavyÃdhimahÃbhayadÅnÃ÷ / te tvayi tu«Âe pu«ÂaÓarÅrà vilasantyarujo guïagambhÅrÃ÷ // BuSto_14.13 // garalaæ vyÃdhirgraha¬Ãkinya÷ ÓÃntiæ yÃnti sadà yoginya÷ / sarati na tasya puro yamadÆta÷ proto yasya ca tvaæ jinabhÆta÷ // BuSto_14.14 // iti lokeÓvara kiæ kriyamÃïaæ mu¤casi bhagavan mÃmatrÃïam / raumyahamanudinamudyatapÃïirnÃÓaya trÃsasamÃkulavÃïi÷ // BuSto_14.15 // yadvi«ayendriyaca¤calamanasà k­tabahupÃpaæ vyÃkulamanasà / nÅtaæ janma mayà 'smin sakalaæ jaÂharanimittaæ bhramatà vikalam // BuSto_14.16 // tatkuru saæprati mama lokeÓa praïato vividhäjalirahame«a÷ / yenÃbhuktvÃpÃyikado«aæ sugatiæ bhavato yÃmi na mok«am // BuSto_14.17 // mohadve«avinÃÓanahetustvaæ saæsÃramahodadhisetu÷ / patitastrastotthÃpitabÃhustvaæ guruduritaniÓÃkararÃhu÷ // BuSto_14.18 // deÓitasugatÃnuttaratattvastvaæ pÃlitabahudu÷khitasattva÷ / nirjitadurjayamanmathamÃrastvaæ saætÅrïabhavÃrïavapÃra÷ // BuSto_14.19 // sakalÃlÃnanik­ntanadehastvaæ paribhÃvitajagatasudeha÷ / bhagavannanupamakaruïÃsindhustvaæ janavidito 'kÃraïabandhu÷ // BuSto_14.20 // lÅlÃvidalitakarmavibhaÇgastvaæ parahitavi«ayavyÃsaÇga÷ / divyadhyÃnasamÃhitacittastvaæ yÃcakasÃdhÃraïacitta÷ // BuSto_14.21 // paramapakurvaænnapi karuïÃvÃn mayi parito«aæ na karo«i bhavÃn / kathamiha mohamahoragada«Âaæ vi«ayaÓarÅramakuÓalaæ bhra«Âam // BuSto_14.22 // sakalajanÃrthaæ prati yà karuïà sà kiæ bhavato niyataspharaïà / yena na rak«asi kilvi«avantaæ bhavata÷ purato mÃæ viruvantam // BuSto_14.23 // nÃtha k­pà te vyomaviÓÃlà sattve«u hi yathÃmbudadhÃrà / sthalajalanimnonnatabahudeÓe sarati nirantaramaniÓamaÓe«e // BuSto_14.24 // iti bhagavatsmaraïÃdyatpuïyaæ mama tenedaæ jagadak«uïïam / labhatÃæ ÓrÅpotalakÃcalavÃsaæ janayatu sundaravividhavilÃsam // BuSto_14.25 // ÓrÅmadÃryÃvalokiteÓvarabhaÂÂÃrakasya carapatipÃdaviracitaæ stotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 15: AvalokiteÓvarastotram vÃsukinÃgarÃjak­tam om namo 'valokiteÓvarÃya jaÂÃdharaæ saumyaviÓÃlalocanaæ sadÃprasannÃnanacandramaï¬alam / surÃsurairvanditapÃdapaÇkajaæ namÃmi nÃthaæ maïipadmasaæbhavam // BuSto_15.1 // sarojapatrÃyatadivyalocanaæ kud­«ÂisaæÓodhitaÓuddhalocanam / k­pÃm­tÃrdraæ jagadekalocanaæ namÃmi nÃthaæ maïipadmasaæbhavam // BuSto_15.2 // hÃrenduhÃrÃrdhahimÃdhikojjavalaæ nigh­«Âagaï¬Ãmalalolakuï¬alam / gabhastimÃlÃkulakoÂisaækulaæ namÃmi nÃthaæ maïipadmasaæbhavam // BuSto_15.3 // prabuddhadharmÃdhvani dharmadhÃtukaæ sahasrabÃhuæ dvicatuÓca «a¬bhujam / khadhÃtunà tulyamanantabÃhukaæ namÃmi nÃthaæ maïipadmasaæbhavam // BuSto_15.4 // upÃyapraj¤odadhimanthanodbhavaæ tridhÃtusaærak«aïahetusaæbhavam / jinendramauliæ jinadhÃtusaæbhavaæ namÃmi nÃthaæ maïipadmasaæbhavam // BuSto_15.5 // padmopari gataæ nÃthaæ padmahastaæ jaÂÃdharam / ÃryÃvalokitaæ vande sarvasattvÃnukampakam // BuSto_15.6 // ÓrÅvÃsukinÃgarÃjak­tamÃryÃvalokiteÓvarastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 16: AvalokiteÓvarëÂottaraÓatanÃmastotram om namo 'valokiteÓvarÃya padmasattva mahÃpadma lokeÓvara maheÓvara / avalokiteÓa dhÅrÃgrya vajradharma namo 'stu te // BuSto_16.1 // dharmarÃja mahÃÓuddha sattvarÃja mahÃmate / padmÃtmaka mahÃpadma padmanÃtha namo 'stu te // BuSto_16.2 // padmodbhava supadmÃbha padmaÓuddha suÓodhaka / vajrapadma supadmÃÇka padmapadma namo 'stu te // BuSto_16.3 // mahÃviÓva mahÃloka mahÃkÃya mahopama / mahÃdhÅra mahÃvÅra mahÃÓaure namo 'stu te // BuSto_16.4 // sattvÃÓaya mahÃyÃna mahÃyoga pitÃmaha / Óambhu ÓaÇkara ÓuddhÃrtha buddhapadma namo 'stu te // BuSto_16.5 // dharmatattvÃrtha saddharma Óuddhaddharmaæ sudharmak­t / mahÃdharma sudharmÃgrya dharmacakra namo 'stu te // BuSto_16.6 // buddhasattva susattvÃgrya dharmasattva susattvadh­k / sattvottama susattvaj¤a sattvasattva namo 'stu te // BuSto_16.7 // avalokiteÓa nÃthÃgrya mahÃnÃtha vilokita / Ãlokaloka lokÃrtha lokanÃtha namo 'stu te // BuSto_16.8 // lokÃk«arÃk«ara mahà ak«arÃgryÃk«aropama / ak«arÃk«ara sarvÃk«a cakrÃk«ara namo 'stu te // BuSto_16.9 // padmahasta mahÃhasta samÃÓvÃsaka dÃyaka / buddhadharma mahÃbuddha buddhÃtmaka namo 'stu te // BuSto_16.10 // buddharÆpa mahÃrÆpa vajrarÆpa surupavit / dharmÃloka sutejÃgrya lokÃloka namo 'stu te // BuSto_16.11 // padmaÓrÅnÃtha nÃthÃgrya dharmaÓrÅnÃtha nÃthavÃn / brahyanÃtha mahÃbrahma brahmaputra namo 'stu te // BuSto_16.12 // dÅpa dÅpÃgrya dÅpogra dÅpÃloka sudÅpaka / dÅpanÃtha mahÃdipa buddhadÅpa namo 'stu te // BuSto_16.13 // buddhÃbhi«ikta buddhÃgrya buddhaputra mahÃbudha / buddhÃbhi«ekamurddhÃgrya buddhabuddha namo 'stu te // BuSto_16.14 // buddhacak«o mahÃcak«o dharmacak«o mahek«aïa / samÃdhij¤Ãnasarvasva vajranetra namo 'stu te // BuSto_16.15 // evaæ sarvÃtmanà gauïaæ nÃmnÃma«ÂaÓataæ tava / bhÃvayet stunuyÃdvÃpi lokaiÓvaryamavÃpnuyÃt // BuSto_16.16 // ÃryÃvalokiteÓvaranÃmëÂottaraÓatÃdhye«aïÃstotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 17: BhadracarÅpraïidhÃnastotram atha khalu samantabhadro bodhisattvo mahÃsattva÷ evameva lokadhÃtuparamparÃnabhilÃpyÃnabhilÃpya buddhak«etraparamÃïuraja÷samÃn kalpÃn kalpaprasarÃnabhidyotyamÃno bhÆyasyà mÃtrayà gÃthÃbhigÅtena praïidhÃnamakÃr«Åt - yÃvata keci daÓaddiÓi loke sarvatriyadhvagatà narasiæhÃ÷ / tÃnahu vandami sarvi aÓe«Ãn kÃyatu vÃca manena prasanna÷ // BuSto_17.1 // k«etrarajopamakÃyapramÃïai÷ sarvajinÃna karomi praïÃmam / sarvajinÃbhimukhena manena bhadracarÅpraïidhÃnabalena // BuSto_17.2 // ekarajÃgri rajopamabuddhà buddhasutÃna ni«aïïaku madhye / evamaÓe«ata dharmatadhÃtuæ sarvadhimucyami pÆrïajinebhi // BuSto_17.3 // te«u ca ak«ayavarïasamudrÃn sarvasvarÃÇgasamudrarutebhi÷ / sarvajinÃna guïÃn bhaïamÃnastÃn sugatÃn stavamÅ ahu sarvÃn // BuSto_17.4 // pu«pavarebhi ca mÃlyavarebhirvÃdyavilepanachatravarebhi÷ / dÅpavarebhi ca dhÆpavarebhi÷ pÆjana te«a jinÃna karomi // BuSto_17.5 // vastravarebhi ca gandhavarebhiÓcÆrïapuÂebhi ca merusamebhi÷ / sarvaviÓi«ÂaviyÆhavarebhi÷ pÆjana te«a jinÃna karomi // BuSto_17.6 // yà ca anuttarapÆja udÃrà tÃnadhimucyami sarvajinÃnÃm / bhadracarÅ adhimuktibalena vandami pÆjayamÅ jinasarvÃn // BuSto_17.7 // yacca k­taæ mayi pÃpu bhaveyyà rÃgatu dve«atu mohavaÓena / kÃyatu vÃca manena tathaiva taæ pratideÓayamÅ ahu sarvam // BuSto_17.8 // yacca daÓaddiÓi puïya jagasya Óaik«a aÓaik«apratyekajinÃnÃm / buddhasutÃnatha sarvajinÃnÃæ taæ anumodayamÅ ahu sarvam // BuSto_17.9 // ye ca daÓaddiÓi lokapradÅpà bodhivibuddha asaægataprÃptÃ÷ / tÃnahu sarvi adhye«ami nÃthÃn cakru anuttaru vartanatÃyai // BuSto_17.10 // ye 'pi ca nirv­ti darÓitukÃmÃstÃnabhiyÃcami präjalibhÆta÷ / k«etrarajopamakalpa nihantu sarvajagasya hitÃya sukhÃya // BuSto_17.11 // vandanapÆjanadeÓanatÃya modanadhye«aïayÃcanatÃya / yacca Óubhaæ mayi saæcitu kiæcidbodhayi nÃmayamÅ ahu sarvam // BuSto_17.12 // pÆjita bhontu atÅtaka buddhà ye ca dhriyanti daÓaddiÓi loke / ye ca anÃgata te laghu bhontu pÆrïamanoratha bodhivibuddhÃ÷ // BuSto_17.13 // yÃvata keci daÓaddiÓi k«etrÃste pariÓuddha bhavantu udÃrÃ÷ / bodhidrumendragatebhi jinebhirbuddhasutebhi ca bhontu prapÆrïÃ÷ // BuSto_17.14 // yÃvata keci daÓaddiÓi sattvÃste sukhità sada bhontu arogÃ÷ / sarvajagasya ca dharmiku artho bhontu pradak«iïu ­dhyatu ÃÓÃ÷ // BuSto_17.15 // bodhicariæ ca ahaæ caramÃïo bhavi jÃtismaru sarvagatÅ«u / sarvasu janmasu cyutyupapattÅ pravrajito ahu nityu bhaveyyà // BuSto_17.16 // sarvajinÃnuÓik«ayamÃïo bhadracariæ paripÆrayamÃïa÷ / ÓÅlacariæ vimalÃæ pariÓuddhÃæ nityamakhaï¬amachidra careyam // BuSto_17.17 // devarutebhi ca nÃgarutebhiryak«akumbhÃï¬amanu«yarutebhi÷ / yÃni ca sarvarutÃni jagasya sarvarute«vahu deÓayi dharmam // BuSto_17.18 // ye khalu pÃramitÃsvabhiyukto bodhiyi cittu na jÃtu vimuhyet / ye 'pi ca pÃpaka ÃvaraïÃyÃste«u parik«ayu bhotu aÓe«am // BuSto_17.19 // karmatu kleÓatu mÃrapathÃto lokagatÅ«u vimuktu careyam / padma yathà salilena alipta÷ sÆryaÓaÓÅ gaganeva asakta÷ // BuSto_17.20 // sarvi apÃyadukhÃæ praÓamanto sarvajagat sukhi sthÃpayamÃna÷ / sarvajagasya hitÃya careyaæ yÃvata k«etrapathà diÓatÃsu // BuSto_17.21 // sattvacariæ anuvartayamÃnoi bodhicariæ paripÆrayamÃïa÷ / bhadracariæ ca prabhÃvayamÃna÷ sarvi anÃgatakalpa careyam // BuSto_17.22 // ye ca sabhÃgata mama caryÃye tebhi samÃgamu nityu bhaveyyà / kÃyatu vÃcatu cetanato cà ekacari praïidhÃna careyam // BuSto_17.23 // ye 'pi ca mitrà mama hitakÃmà bhadracarÅya nidarÓayitÃra÷ / tebhi samÃgamu nityu bhaveyyà tÃæÓca ahaæ na virÃgayi jÃtu // BuSto_17.24 // saæmukha nityamahaæ jina paÓye buddhasutebhi parÅv­tu nÃthÃn / te«u ca pÆja kareyu udÃrÃæ sarvi anÃgatakalpamakhinna÷ // BuSto_17.25 // dhÃrayamÃïu jinÃna saddharmaæ bodhicariæ paridÅpayamÃna÷ / bhadracariæ ca viÓodhayamÃna÷ sarvi anÃgatakalpa careyam // BuSto_17.26 // sarvabhave«u ca saæcaramÃïa÷ puïyatu j¤Ãnatu ak«ayaprÃpta÷ / praj¤aupÃyasamÃdhivimok«ai÷ sarvaguïairbhavi ak«ayakoÓa÷ // BuSto_17.27 // ekarajÃgri rajopamak«etrà tatra ca k«etri acintiyabuddhÃn / buddhasutÃna ni«aïïaku madhye paÓyiya bodhicariæ caramÃïa÷ // BuSto_17.28 // evamaÓe«ata sarvadiÓÃsu bÃlapathe«u triyadhvapramÃïÃn / buddhasamudra tha k«etrasamudrÃnotari cÃrikakalpasamudrÃn // BuSto_17.29 // ekasvarÃÇgasamudrarutebhi÷ sarvajinÃna svarÃÇgaviÓuddhim / sarvajinÃna yathÃÓayagho«Ãn buddhasarasvatimotari nityam // BuSto_17.30 // te«u ca ak«ayagho«arute«u sarvatriyadhvagatÃna jinÃnÃm / cakranayaæ parivartayamÃno buddhibalena ahaæ praviÓeyam // BuSto_17.31 // ekak«aïena anÃgatasarvÃn kalpapraveÓa ahaæ praviÓeyam / ye 'pi ca kalpa triyadhvapramÃïÃstÃn k«aïakoÂipravi«Âa careyam // BuSto_17.32 // ye ca triyadhvagatà narasiæhÃstÃnahu paÓyiya ekak«aïena / te«u ca gocarimotari nityaæ mÃyagatena vimok«abalena // BuSto_17.33 // ye ca triyadhvasuk«etraviyÆhÃstÃnabhinirhari ekarajÃgre / evamaÓe«ata sarvadiÓÃsu otari k«etraviyÆha jinÃnÃm // BuSto_17.34 // ye ca anÃgata lokapradÅpÃste«u vibudhyana cakraprav­ttim / nirv­tidarÓanani«Âha praÓÃntiæ sarvi ahaæ upasaækrami nÃthÃn // BuSto_17.35 // ­ddhibalena samantajavena j¤Ãnabalena samantamukhena / caryabalena samantaguïena maitrabalena samantagatena // BuSto_17.36 // puïyabalena samantaÓubhena j¤Ãnabalena asaÇgagatena / praj¤aupÃyasamÃdhibalena bodhibalaæ samudÃnayamÃna÷ // BuSto_17.37 // karmabalaæ pariÓodhayamÃna÷ kleÓabalaæ parimardayamÃna÷ / mÃrabalaæ abalaæ karamÃïa÷ pÆrayi bhadracarÅbala sarvÃn // BuSto_17.38 // k«etrasamudra viÓodhayamÃna÷ sattvasamudra vimocayamÃna÷ / dharmasamudra vipaÓyayamÃno j¤Ãnasamudra vigÃhayamÃna÷ // BuSto_17.39 // caryasamudra viÓodhayamÃna÷ praïidhisamudra prapÆrayamÃïa÷ / buddhasamudra prapÆjayamÃna÷ kalpasamudra careyamakhinna÷ // BuSto_17.40 // ye ca triyadhvagatÃna jinÃnÃæ bodhicaripraïidhÃnaviÓe«Ã÷ / tÃnahu pÆrayi sarvi aÓe«Ãt bhadracarÅya bibudhyiya bodhim // BuSto_17.41 // jye«Âhaku ya÷ sutu sarvajinÃnÃæ yasya ca nÃma samantatabhadra÷ / tasya vidusya sabhÃgacarÅye nÃmayamÅ kuÓalaæ imu sarvam // BuSto_17.42 // kÃyatu vÃca manasya viÓuddhiÓcaryaviÓuddhyatha k«etraviÓuddhi÷ / yÃd­ÓanÃmana bhadravidusya tÃd­Óa bhotu samaæ mama tena // BuSto_17.43 // bhadracarÅya samantaÓubhÃye ma¤juÓiripraïidhÃna careyam / sarvi anÃgata kalpamakhinna÷ pÆrayi tÃæ kriya sarvi aÓe«Ãm // BuSto_17.44 // no ca pramÃïu bhaveyya carÅye no ca pramÃïu bhaveyya guïÃnÃm / apramÃïu cariyÃya sthihitvà jÃnami sarvi vikurvitu te«Ãm // BuSto_17.45 // yÃvata ni«Âha nabhasya bhaveyyà sattva aÓe«ata ni«Âha tathaiva / karmatu kleÓatu yÃvata ni«Âhà tÃvata ni«Âha mama praïidhÃnam // BuSto_17.46 // ye ca daÓaddiÓi k«etra anantà ratnaalaæk­tu dadyu jinÃnÃm / divya ca mÃnu«a saukhyaviÓi«ÂÃæ k«etrarajopama kalpa dadeyam // BuSto_17.47 // yaÓca imaæ pariïÃmanarÃjaæ Órutva sak­jjanayedadhimuktim / bodhivarÃmanuprÃrthayamÃno agru viÓi«Âa bhavedimu puïyam // BuSto_17.48 // varjita tena bhavanti apÃyà varjita tena bhavanti kumitrÃ÷ / k«ipru sa paÓyati taæ amitÃbhaæ yasyimu bhadracari praïidhÃnam // BuSto_17.49 // lÃbha sulabdha sajÅvitu te«Ãæ svÃgata te imu mÃnu«ajanma / yÃd­Óu so hi samantatabhadraste 'pi tathà nacireïa bhavanti // BuSto_17.50 // pÃpaka pa¤ca anantariyÃïi yena aj¤ÃnavaÓena k­tÃni / so imu bhadracariæ bhaïamÃna÷ k«ipru parik«ayu neti aÓe«am // BuSto_17.51 // j¤Ãnatu rÆpatu lak«aïataÓca varïatu gotratu bhotirÆpeta÷ / tÅrthikamÃragaïebhiradh­«ya÷ pÆjitu bhoti sa sarvatriloke // BuSto_17.52 // k«ipru sa gacchati bodhidrumendraæ gatva ni«Ådati sattvahitÃya / buddhyati bodhi pravartayi cakraæ dhar«ati mÃru sasainyaku sarvam // BuSto_17.53 // yo imu bhadracaripraïidhÃnaæ dhÃrayi vÃcayi deÓayito và / buddhavijÃnati yo 'tra vipÃko bodhi viÓi«Âa ma kÃÇk«a janetha // BuSto_17.54 // ma¤juÓirÅ yatha jÃnati ÓÆra÷ so ca samantatabhadra tathaiva / te«u ahaæ anuÓik«ayamÃïo nÃmayamÅ kuÓalaæ imu sarvam // BuSto_17.55 // sarvatriyadhvagatebhi jinebhiryà pariïÃmana varïita agrà / tÃya ahaæ kuÓalaæ imu sarvaæ nÃmayamÅ vara bhadracarÅye // BuSto_17.56 // kÃlakriyÃæ ca ahaæ karamÃïo ÃvaraïÃn vinivartiya sarvÃn / saæmukha paÓyiya taæ amitÃbhaæ taæ ca sukhÃvatik«etra vrajeyam // BuSto_17.57 // tatra gatasya imi praïidhÃnà Ãmukhi sarvi bhaveyyu samagrà / tÃæÓca ahaæ paripÆrya aÓe«Ãn sattvahitaæ kariyÃvata loke // BuSto_17.58 // tahi jinamaæ¬ali Óobhaniramye padmavare rÆcire upapanna÷ / vyÃkaraïaæ ahu tatra labheyyà saæmukhato amitÃbhajinasya // BuSto_17.59 // vyÃkaraïaæ pratilabhya ca tasmin nirmita koÂiÓatebhiranekai÷ / sattvahitÃni bahÆnyahu kuryÃæ dik«u daÓasvapi buddhibalena // BuSto_17.60 // bhadracaripraïidhÃna paÂhitvà yatkuÓalaæ mayi saæcitu kiæcit / ekak«aïena sam­dhyatu sarvaæ tena jagasya Óubhaæ praïidhÃnam // BuSto_17.61 // bhadracariæ pariïÃmya yadÃptaæ puïyamanantamatÅva viÓi«Âam / tena jagadvayasanaughanimagnaæ yÃtvamitÃbhapuriæ varameva // BuSto_17.62 // ÓrÅ bhadracarÅprÃïidhÃnastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 18: BhaktiÓatakam mahÃpaï¬ita-rÃmacandrabhÃratÅviracitam namastasmai bhagavate 'rhate samyaksaæbuddhÃya j¤Ãnaæ yasya samastavastuvi«ayaæ yasyÃnavadyaæ vaco yasmin rÃgalavo 'pi naiva na punardve«o na mohastathà / yasyÃheturanantasattvasukhadà 'nalpà k­pÃmÃdhurÅ / buddho và giriÓo 'thavà sa bhagavÃn tasmai namaskurmahe // BuSto_18.1 // deva÷ Óambhurna vairÅ harirapi na ripu÷ kevalÅ no sapatno nodÃsÅna÷ svayambhurna ca punarapare te pare vÃsavÃdyÃ÷ / ÓÃstà buddho na bandhurjagati na janako naikagotraikajÃti÷ kintve«Ãæ vÅtarÃgo bhavati sakalavid ya÷ sudhÅbhi÷ sa sevya÷ // BuSto_18.2 // brahmà vidyÃbhibhÆto duradhigamamahÃmÃyayÃliÇgito 'sau vi«ïÆ rÃgÃtirekÃnnijavapu«i dh­tà pÃrvatau ÓaÇkareïa / vÅtÃvidyo vimÃyo jagati sa bhagavÃn vÅtarÃgo munÅndra÷ ka÷ sevyo buddhimadbhirvadata vadata me bhrÃtaraste«u muktyai // BuSto_18.3 // brÃhmaæ vai«ïavamaiÓvara¤ca bahudhà labdhvà padaæ hetutai÷ (ta÷) saæsÃre vata saæsaranti punarapyekÃntadu÷khÃspade / kintairdehabh­tÃmapÃyabahalairÃdyantavadbhi÷ padais tasmÃnnityamanÃdimadhyanidhanaæ bauddhaæ padaæ prÃrthyatÃm // BuSto_18.4 // cidÃkÃraæ sÆk«maæ vibhuviÓadamÃkÃrarahitaæ nirÅhaæ nÅrÆpaæ niravadhik­pÃbÅjamajaram / samastaj¤aæ sarvopadhirahitamaiÓyÃdam­tadaæ jitÃnaÇgai÷ sevyaæ bhavatu mama tadvastu Óaraïam // BuSto_18.5 // aïÅyo 'ïo÷ kleÓÃpratihatamanantaæ ca mahato mahÅyo mÃhÃtmyapravijitajagadbhÆrikaruïam / dvibÃhuæ nirbÃhuæ dvipadamapadaæ satrivadÃnam dvinetraæ nirnetraæ saguïamaguïaæ tattu Óaraïam // BuSto_18.6 // sadÃnandaæ tathyaæ sarasah­dayaæ sÆktisadanaæ satÃæ sevyaæ samyaksamadhigatatattvaæ samamana÷ / svata÷ siddhaæ sÃdhyaæ sakalaphaladaæ saumyavadanaæ sadÅyaæ sarvÅyaæ bhavatu mama tad vastu Óaraïam // BuSto_18.7 // svayambhÆtÃbhij¤aæ bhavabhayaharaæ bhÅtirahitaæ sphuradbhÃgyo bhogojjhitamahatavÅryaæ madanajit / caturmÃrgaæ Óuddhaprak­ti ca tathÃkart­kamidaæ mudaæ lokotk­«ÂÃmatanu tanutÃæ vastu jagatÃm // BuSto_18.8 // kvacinnÅlaæ pÅtaæ kvacidapi ca raktaæ kvacidapi kvaciccandracchÃyaæ kvacidapi ca mäji«Âharuciram / kvacit prÃbhÃsvaryyaæ yadayati ca varïavyatikarÃ- cchikhëaÂkaæ taistairdadhadupari tadvastu Óaraïam // BuSto_18.9 // parÃbhedyaæ jÃmbÆnadarÆciravarïaæ triÓaraïaæ triyÃnaæ tripraj¤aæ tribhuvanaÓaraïyaæ trivacanam / k­pÃpÃtraæ mandasmitamaruïasaccÅvaradharaæ k­tadhyÃnaæ siddhÃsanaghaÂitapÃd vastu Óaraïam // BuSto_18.10 // prasannaæ phullendÅvaranayanayugmaæ tripiÂakaæ muhurvyÃkurvÃïaæ suranaragaïebhya÷ karuïayà / paraæ ÓÃntaæ svarïopalarajatalo«Âre«u ca samaæ d­ÓÃæ navyÃtithyaæ bhavatu mama tad vastu Óaraïam // BuSto_18.11 // Óaraïamiti sadagraæ sÃdhu gacchÃmi buddhaæ Óaraïamiti virÃgÃgrÅyamanvemi dharmam / Óaraïamiti gaïÃnÃmagriyaæ yÃmi saæghaæ Óaraïamiti punastriæ dvitrivÃraæ vrajÃmi // BuSto_18.12 // punarapi Óaraïaæ vrajÃmi buddhaæ punarapi lokaguruæ guruæ karomi / punarapi kathayÃmi naumi vande, tvayi mama gautama naiva t­ptirÃste // BuSto_18.13 // tribhuvanamasak­nnirÆpya yu«matpadasarasÅruhareïumÃÓrito 'ham / Óaraïamayamaya¤ca daivatamme gatiraparà mama nÃsti nÃsti nÃsti // BuSto_18.14 // anityamakhilaæ du÷khamanÃtmeti pravÃdine / namo buddhÃya dharmÃya saÇghÃya ca namo nama÷ // BuSto_18.15 // bho vÅtarÃga bhagavaæstava pÃdameva vande munÅndra muhurevamimaæ pravande / bhÆya÷ puna÷ punarimaæ parata÷ parastÃt pÃrÓvadvayorupari dik«u vidik«u vande // BuSto_18.16 // gatamiha bhavatà pathà ca yena sthitamapi yatra ca yatra và ni«aïïam / Óayitamapi munÅndra yatra yogÃt tadapi Óataæ praïamÃmi puïyatÅrtham // BuSto_18.17 // samajani bhagavÃn svayaæ sma yasmin sakalamabodhi ca yatra dharmacakram / viÓadataramadÅpi yatra yasminnam­tamapÆri tadapyahaæ namÃmi // BuSto_18.18 // sarvaj¤acakrasarasÅruharÃjahaæsa kundendusundararuciæ surav­ndavandyam / saddharmacakrasahajaæ janapÃrijÃtaæ ÓrÅdantadhÃtumamalaæ praïamÃmi bhaktyà // BuSto_18.19 // nÃgÃlayopari dharÃlayacakravÃlamÆrdhni trikÆÂagatakäcanaÓailaÓ­Çge / bodhidrumÆlanihitÃk«ayadhÃtubimbaæ vibhrannamÃmi Óirasà jinacaityamagram // BuSto_18.20 // haimÃlavÃlavalayÃntaratnavedhÅ vajrÃsanollasitamÆlamagendrabodham / yaæ prÃpya mÃravijayÃnupadaæ prapede sarvaj¤atÃæ sa bhagavÃn tamahaæ namÃmi // BuSto_18.21 // mÆrddhan buddhaæ nama tvaæ Óravaïa Ó­ïu sadà dharmamadvaidhavÃdi proktaæ sarvatra rÆpaæ nayana nirupamaæ paÓya jighrÃÇaghripadmam / ghrÃïa tvaæ cÃrkabandho÷ stuhi sakhi rasane ÓrÅghanaæ pÆjayethÃ÷ siddhaæ pÃïe vrajÃÇghre jinasadanamadasmadguïaæ citta cintya // BuSto_18.22 // buddho dharmaÓca saæghastritayamiti mahÃnargharatnaæ mumuk«o- radyÃrabhyÃhamasmai tribhavabhayabhide sandadÃmyÃtmabhÃjam / e«o 'haæ tatpara÷ syÃmparamayanamito nÃsti me satyametat syÃmasyÃhantu Ói«yastridaÓanutamidaæ koÂik­tvo namÃmi // BuSto_18.23 // nÃhaæ lÃbhÃrcanÃrthÅ na ca bhayacakito nÃpi satkÅrtikÃmo na tvaæ dharmÃæÓuvaæÓaprabhava iti mune nÃpi vidyÃÓayà te / pÃramparyÃnnaca tvÃæ Óaraïamupagata÷ kintu te sÃrvajanyaæ samyagj¤Ãnaæ samÅk«ya tvayi bhavajaladhiæ santarÅtuæ prav­tta÷ // BuSto_18.24 // tvadvairÃgyasamastabhÆtakaruïà praj¤ÃdinÃnÃguïa- sphÆrjjaccandanapaÇkasindhupatito gantuæ k«amo nÃnyata÷ / bhÆpà và yadi daï¬ayanti vibudhà nindanti và bÃndhavà mu¤canti k«aïamapyahaæ jina pitarjÅvÃmi na tvÃæ vinà // BuSto_18.25 // svarge và vasatirmamÃstu niraye tiryak«u kiæ vÃsure pretÃnÃæ nagare 'thavà narapure kvÃpyanyata÷ karmaïà / bho sarvaj¤a tatastatastava guïÃn karïÃm­tasyandino ni«pÃpÃnavalambatÃæ mama mano nÃnyà sukhaprÃrthanà // BuSto_18.26 // tavaivÃhaæ dÃso guïapaïag­hÅto 'smi bhavatà tavaivÃhaæ Ói«ya÷ svavacanavinÅto 'smi bhavatà / tavaivÃhaæ putra÷ sm­tik­tasukhastadgatigato guro buddhasvÃmin mama janaka mÃæ pÃhi bhavata÷ // BuSto_18.27 // pità mÃtà bhrÃtà tvamasi bhaginÅ tvaæ ca vipadi sthiraæ mitraæ bandhu÷ prabhuram­tadÅk«Ãgurutama÷ / tvamaiÓvaryyaæ bhogo tvamasi dhanadhÃnyaæ ca mahimà yaÓo vidyà prÃïastvamasi mama sarvaj¤a sakalam // BuSto_18.28 // vÅtarÃja munÅndra dayÃmbudhe sugata bhagnab­hadbhavapa¤jara / adhigatÃm­ta buddha mano 'mbujaæ mama tavÃnagha gandhakuÂÅyatÃm // BuSto_18.29 // anÃtmanyanitye 'Óubhe du÷khadu÷khe durante 'tra saæsÃracakre bhramantam / tvamekosi mÃæ trÃtumÅÓo dayÃbdhe prabho 'ta÷ prasÅda prasÅda prasÅda // BuSto_18.30 // prasÅdeÓa deveÓa lokeÓa ji«ïo jagadvandya madvandya sadvandya buddha / aghore bhavÃre smarÃre tamore tavaivÃsmi bhakto vapurvÃÇmanobhi÷ // BuSto_18.31 // sa tava kulasuta÷ sa eva bhakta÷ sa bhavati ÓÃsanadhÆrvaha÷ sa Ói«ya÷ / sa ca Óaraïagata÷ sa eva dÃsa÷ kathamapi yo na vilaÇghayet tavÃj¤Ãm // BuSto_18.32 // jagadupak­tireva buddha! pÆjà tadapak­tistava lokanÃtha! pŬà / jina jagadapak­t kathaæ na lajje gaditumahaæ tava pÃdapadmabhakta÷ // BuSto_18.33 // dhanajanavibhavÃsudeharÃjyaæ yadupak­te Óatadhà tvayà pradattam / tamahitamapakartturasya lokaæ kva mama k­pà mudità kva và ca maitrÅ // BuSto_18.34 // upapatimasatÅva cittav­ttirvrajati bhavantamapÃsya pa¤cakÃmam / api ca vi«ayiïo na mok«asiddhi÷ kimu karavÃïi munÅndra dehi dÃsyam // BuSto_18.35 // priyatama puru«ottamÃgrabuddha Óramahara siddha jagatprasiddhakÅrte / bhava ÓaraïamanuttaraprasÃdin pratipadamasmi tavaiva dÃsadÃsa÷ // BuSto_18.36 // daÓabala kalikÃladurbalo 'haæ ciraduritÃrïavatuÇgabhaÇgamagna÷ / tava kathamanuyÃmi dharmanÃvaæ jina mama dehi k­pÃkarÃvalambam // BuSto_18.37 // praïatiriyamanekaÓastavÃhaæ bahu bhavadu÷khamavek«ya bhÅtibhÅta÷ / dhara gurutarat­«ïayà patantaæ jina mama dehi k­pÃkarÃvalambam // BuSto_18.38 // jagati tava k­pà hi nirviÓe«Ã prapavatayà jina mÃæ ca do«adu«Âam / alamahamiaha no sukhÅ bhavendurna samakaraÓcaratÅva sÃdhvasÃdhve(dhvo÷) // BuSto_18.39 // upacitabahumohajÃtamandhaæ vigatadayaæ vigatÃtmabandhugandham / apagataguïavidyamudgatÃghaæ janamavivekamavÃÓu dÅnabandho // BuSto_18.40 // akaravamurudu«k­taæ purà yad mama vapu«Ã manasà ca cetasà ca / anukalamakhilaæ pralÅyatÃæ tat tava caraïasmaraïena sarvavedin // BuSto_18.41 // sugata tava pura÷ pura÷ p­thivyÃæ madhuramate patito 'smi daï¬anatyà / akuÓalamakhilaæ tavÃnubhÃvÃt prapatatu notpatatÃt puna÷ sahaiva // BuSto_18.42 // tava caraïasarojameva vande tava padapaÇkajameva pÆjayÃmi / tava padayugameva bhÃvaye 'haæ tava padameva sadaiva daivataæ me // BuSto_18.43 // kamapi na kathayÃmi nÃrcayÃmi kamapi na naumi na cintayÃmi nehe / kamapi na Óaraïaæ vrajÃmi hitvà tava caraïaæ pitarasmi kiÇkaraste // BuSto_18.44 // sadasi sadasi vÃci siddhaæ pathi pathi sadmani sadmanÅha buddham / bhuvi bhuvi mama vÃri vÃri ceta÷ kalayatu nityamimaæ hi lokanÃtham // BuSto_18.45 // aviratamavalokayÃmi buddhaæ gatarajasà manasÃpi cak«u«eva / svapimi niÓi nidhÃya yaddh­di tvÃæ na mama samaæ virahastvayà ta eva // BuSto_18.46 // mama tadiha dinaæ hi durdinaæ syÃd aÓitaghanasthagitaæ na durdinaæ me / yadam­tasamabuddharatnanÃma sm­tirahitaæ dinamasya mà tadastu // BuSto_18.47 // am­tada «a¬abhij¤a dharmarÃja tribhuvanavandya munÅndra gotameti / aharaharanukÅrttyate n­bhiryairahamahitÃnapi tÃnnamÃmi dhanyÃn // BuSto_18.48 // daÓabala jina siddha vajrabuddhe sugata tathÃgata buddha ÓÃkyasiæha / iti nigadati ya÷ kvacit kadÃcit tamabhinamÃmyapi dÃsavaæÓajÃtam // BuSto_18.49 // madanajita parÃjitebhya ÓÃstarvibhava vinÃyaka viÓvavidvareïya / kavivara vadatÃævareÓa Óuddhodanasuta ÓÃkyamune mune prasÅda // BuSto_18.50 // am­tamapi nipÅya nirjarendra punarapi te 'pi ÓunÅstanaæ dhayanti / sak­dapi tava vÃksudhÃrasaj¤o na viÓati jÃtu sa mÃtureva garbham // BuSto_18.51 // ahamiha bhagavannalaæ na so¬huæ jananajarÃmaraïÃ(ma)yÃdibÃdhÃm / kuru mama karuïaæ diÓo na jÃne guru tadavek«ya ca tiryagÃdidu÷kham // BuSto_18.52 // tadupari paricintya v­ddhakÃle karacaraïÃdid­gÃdipÃravaÓyam / agatikamativepate mano me jina kimahaæ karavai prabho prasÅda // BuSto_18.53 // Óravaïapathagate 'pyad­«ÂapÆrve sukhak­ti vastuni yattanomi t­«ïÃm / aviratamata eva ÓÃntibÅje tvayi valate ramate mamÃtra ceta÷ // BuSto_18.54 // savipadi ramate na me mano 'ta÷ suranaraÓarmaïi pÆrvapÆrvabhukte / anudinamanubhÆya ÓarkarÃyÃmapi viratiæ kurute hi d­«Âado«a÷ // BuSto_18.55 // karatalagatamapyamÆlyacintÃmaïimavadhÅrayatÅÇgitena mÆrkha÷ / kathamahamapahÃya buddharatnaæ jagati dhanÅ guïavÃæÓca paï¬itaÓca // BuSto_18.56 // sa bhavati matimÃn sa nÃkulÅna÷ sa ca guïavÃn sa ca kÅrtimÃn sa ÓÆra÷ / sa jagati mahita÷ sukhÅ sa eva tvayi jina yasya suniÓcalÃsti bhakti÷ // BuSto_18.57 // api sakalamadhÅtamatra tena Órutamapi sarvamanu«Âhitaæ ca tena / api jitamajitena tena viÓvaæ tvayi jina yasya suniÓcalÃsti bhakti÷ // BuSto_18.58 // tyajati nijaparamparÃdareïetarasamayasya jano na d­«Âa d­«Âim / asuharamapi gauraveïa mÃturna khalu ÓiÓurvi«amodakaæ tu mu¤cet // BuSto_18.59 // kavivaramahamasmi paï¬itaste jina na jahÃmi kathannu kurg­hÅtam / nudati hi tamasantatiæ prav­ttÃæ mihiramarÅcisahÃyinÅ sud­«Âi÷ // BuSto_18.60 // sugatapadaparÃÇmukhasya puæsa÷ kimu tapasà yaÓasà ca kiæ kimanyai÷ / sugatapadaparÃÇnukhasya puæsa÷ kimu tapasà yaÓasà ca kiæ kimanyai÷ // BuSto_18.61 // sugatapadi na bhaktirasti ye«Ãmajananireva mahÅtale 'stu te«Ãm / kathitamiha k­tÃgasÃæ narÃïÃæ nirayagatirniyataæ na cÃnyato yat // BuSto_18.62 // viditasakalaÓÃstramunnatÃnÃæ kulabhavamuttamarupayauvanÃdyam / jina bhavadanupÃsakaæ n­pÃsaæ tyajatu mano mala nÅcavattu jÃtyà // BuSto_18.63 // parih­tamadamÃnamatsarÃdi÷ sakaruïaÓÅlasamÃdhimÃn vivekÅ / tava padad­¬habhaktirantyajo 'pi pratibhavamastu narottama÷ sakhà me // BuSto_18.64 // vihitajinapadÃrcanasya bhakturdaÓadivasÃnapi jÅvitaæ praÓastam / na tu niyutasahasrakalpakoÂÅrak­tamunÅndrapadÃbjapÆjanasya // BuSto_18.65 // sa bhavati surasundarÅsakho 'nyai÷ k­tamabhinandati vÃrcanaæ ca bhaktyà / tridaÓanaraguro tvadÅyapÆjÃmagatitayà yadi kartumak«ama÷ syÃt // BuSto_18.66 // suruciramaticitracitrarÆpaæ nayanapathaæ nayatÅha yastavÃrcÃm / rahayati puru«aæ tamapyudÃraæ ciratarasa¤citadu«k­taæ kavÅndra // BuSto_18.67 // maïikanakaÓilÃdinirmitÃæ ya÷ praïamati te pratimÃæ tayoÓca tulyam / phalamiha manasaÓca samprasÃdÃdanuparataæ jina yo 'grato namet tvÃm // BuSto_18.68 // sak­dapi tava pÃdapadmapÆjà vanakusumairapi ya÷ karoti dhÅmÃn / avanatasurasaæghamaulimÃlojjvalamamalaæ Órayate tamÃdhipatyam // BuSto_18.69 // yadi bhavati sarÆpamekacittak«aïaÓaraïodbhavapuïyav­ndamuccai÷ / gaïaÓaraïa samantabhadrasÃdho 'khilanabhaso 'pyatiricyate tadà tat // BuSto_18.70 // tava guïakathane tu ya÷ prasannastamanuviÓanti mune guïÃstvadÅyÃ÷ / udayati ÓaÓini prasannamindÆpalamiva tatkiraïÃvalÅtu«Ãra÷ // BuSto_18.71 // sak­dapi samadÃyi deva ki¤cid bhavaratimuts­jatà janena tubhyam / sugata tadakhilÃn lunÃti dhÃrà vadasiriva drumamÃÓravÃdido«Ãn // BuSto_18.72 // k­tamiha suk­taæ m­«Ãd­Óà yajjanayati tat kila tasya durvipÃkam / k«itisalilarasaæ svatiktabhÃvaæ nayati yathà picumardabÅjamuptam // BuSto_18.73 // tava padanaline nipatya bhÆyo nipatati naiva catur«vapÃyake«u / nahi kuÓalakaro nara÷ kadÃpi kvacidapi durgatimeti nÃtha kaÓcit // BuSto_18.74 // iti bhavadupadeÓato viditvà tava padapaÇkajapÆjane rato 'smi / d­¬hayatu bhagavÃn yuge yuge me kumatimudasya bhave bhave 'ryabhaktim // BuSto_18.75 // sthiramapi bhagavan k«aïaæ tavoktau karacaraïÃni d­gÃdi vairivarga÷ / vyathayati h­dayaæ balÃdvicÃlya tvamidamanÃthamanÅÓa pÃhi pÃhi // BuSto_18.76 // yadi nayanamayaæ vaÓe vidhÃtuæ yatati tadà dravati Óravo yadà tat / tadanu rasana-nÃsikÃÓarÅrÃïyahaha parasparadurgrahÃïi caivam // BuSto_18.77 // gatiraticapalasya cetasa÷ syÃdiha nabhasÅva nabhasvato 'surodhà / kabhamapi bhajate krameïa dhairyaæ ciaramidamabhyasanena saæviraktyà // BuSto_18.78 // viÓadamapi mana÷ svabhÃvato me cirak­takilvi«akÃlimÃh­taæ syÃt / kuÓalajalalavai÷ kathannu dhautaæ bhavati mayed­ÓacetasÃrjitaistai÷ // BuSto_18.79 // ÓucitaravacanÃm­tapravÃhai÷ raghamalinÅk­tacittasantatiæ mÃm / anadhivara nitÃntamÃdhitaptaæ sapadi viÓodhaya daï¬avannamÃmi // BuSto_18.80 // sati sakalaguro mune prasanne kimiha durÃpamamutra kiæ durÃpam / yadamalamanasastvadÅyadÃsÃ÷ surapatitÃæ manasÃpi nÃdriyante // BuSto_18.81 // vidadhati bhayamindriyÃïi bhÆmnà vi«ayavi«agrahaïe«u do«ad­«Âyà / nahi suviditabhÃvidÃhado«a÷ ÓiÓurapi dÅpaÓikhÃgrasaÇg­hÅ syÃt // BuSto_18.82 // na bhavati jina yÃvade«a jÅrïo vi«ayapiÓÃcani«evaïena tÃvat / jhaÂiti suk­takarmaïi prayojya svava ÓaraïÃgatavatsalÃgataæ mÃm // BuSto_18.83 // iadamapi yadi vedmi putradÃrasvatanug­hÃdi marÅcikÃmbutulyam / sthagayati mamatà ca mÃmahantà tadapi hi mohavij­mbhitaæ garÅya÷ // BuSto_18.84 // ajani ca nijakÃraïena sarvaæ nirasati jÅryati naÓyati svaheto÷ / ahamapi hi tathaiva dhÃtupu¤ja÷ kathamahamasya kathaæ mune mamedam // BuSto_18.85 // Ãtmabuddhiriha yasya jÃyate sà ca tasya janayedahaÇk­tim / sà tanoti sutarÃæ bhavasp­hÃæ saiva mohajananÅ muhurmuhu÷ // BuSto_18.86 // tena karma kurute ÓubhÃÓubhaæ taddhi du÷khajanakaæ bhavatraye / du÷khamÆlamata eva sÃtmadhÅ÷ tÃæ lunÅhi jina me vaco 'sinà // BuSto_18.87 // atha sakalavidaæ dayÃsamudraæ tribhuvanakÃraïakÃraïaæ kulÅnam / nikhilagatamanantamastiÓÃntiæ munijanamÃnasahaæsamÅÓamŬe // BuSto_18.88 // snÃne karmaïi bhojane vitaraïe ghrÃïe tathÃkarïane dhyÃnasparÓanadarÓanÃdi«u tathà sambhëaïÃdÃvapi / prÃta÷ sÃyamatho divà ca niÓi ca tvatpÃdapadme vibho cittaæ me ramatÃæ munÅndra satataæ yÆnÃæ yuvatyÃmiva // BuSto_18.89 // matsvÃmin madabhÅ«ÂakalpaviÂapin maddevate madguro manmÃtarmadupÃsya matpriyasakhe matsadgate matpita÷ / madvidye madaÓe«adu÷khaÓamak­d madbhÃvane mannidhe manmukte madudÃrabhÃgya madaso madbuddha mÃæ pÃlaya // BuSto_18.90 // brahmà jihmÃnano 'bhÆd gururagururaharïÃyako 'nÃyako 'sau vi«ïust­«ïÃæ prapede kavirakavirabhÆdÅÓvaro 'nÅÓvaro 'pi / Óe«a÷ Óe«ÃnubhÃvastava sugata nutau khaï¬itÃkhaï¬alokti÷ ko 'haæ mƬho varÃkastridaÓanarapate kÅrttane te guïÃnÃm // BuSto_18.91 // daÓadvayadhikaviæÓatisphuradaÓÅtyanuvya¤janai÷ mahÃpuru«alak«aïaæ vapu«i yasya dedÅpyate / kalÃmapi na «o¬aÓÅæ bhajati tasya puïyÃtmanaÓ caturmukhamukho gaïo divi«adÃæ n­ïÃæ kà kathà // BuSto_18.92 // mahendranavacÃpavat kanakaparvate sarvata÷ sadà tava manoharaæ sphurati suprabhÃmaï¬alam / d­Óo bhavati gocaraæ tadiha yasya tasya tvarÃn tamastatimanuttamÃæ harati dÆramantarbahi÷ // BuSto_18.93 // rÆpaæ locanalobhanaæ ÓravaïayorÃnandasandohadà vÃïÅ viÓvavimohak­t tava k­pÃveÓo 'tiÓÃntastava / pÃï¬ityaæ prathitaæ jagatsu bhagavan sarvaj¤anÃmnaiva te sÃmrÃjyasya ca yauvane nirasanaæ vairÃgyasÅmà sphuÂam // BuSto_18.94 // Óauryaæ tvadvi«ame«u darpadalanÃdaÇgÅk­taæ daivatai÷ yadvÃïai÷ sa surÃsura÷ pravijito loko 'yamoÓatkaram / vÅryaæ te prakaÂÅcakÃra nitarÃæ nirvÃïasÃk«Ãtk­ti÷ kiæ brÆmo balavaibhavaæ bhagavatastatte jagaddurvaham // BuSto_18.95 // yatra cchÃgaturaÇgamÃraïavidhirvede 'pi taæ nindasi premïà prÃïabh­tÃmata÷ sakaruïastvatto mahÃnnÃpara÷ / evaæ te guïasampado na vi«ayà buddherasÆyÃtmanÃæ te mƬhÃ÷ pralapanti hanta sugato madvedanindÅtyayam // BuSto_18.96 // nirmajjatsurasundarÅkucacalannirmandamandÃkinÅ- pheïak«ÅrasamudrakairavasakhÅ satkÅrtilak«mÅstava / yannÃliÇgati mandabhÃgyamadhunà bhÆyÃnna tenÃpi me saÇga÷ saÇgagadÃdivaidya bhagavanne«Ãpi me prÃrthanà // BuSto_18.97 // ye tvÃæ gacchanti buddhaæ Óaraïamiti na te durgatiæ yÃnti santas tyaktvà kÃyÃnmanu«yÃnniratiÓayasukhÃn te labhante 'tha divyÃn / du÷svapno durnimittaæ durahidurahità durgrahà du«Âasattvà du÷khaæ durvyÃdhayo 'pi kvacidiha kuÓalÃn nopasarpanti caivam // BuSto_18.98 // chatraæ brahmà vyadhÃtte maïimayamamalaæ cÃmaraæ cakrapÃïi- stotÃro gadyapadyairharaguruphaïina÷ ÓÃÇkhiko 'bhÆnmahendra÷ / anye dÅpodakumbhadhvajakusumalasatpÃïayo bhaktinamrÃs tasthurvyÃkhyÃya dharmaæ bhuvamavaruhata÷ svargataste munÅndra // BuSto_18.99 // mÃtevÃsÅt parastrÅ bhavati paradhane na sp­hà yasya puæso mithyÃvÃdÅ na ya÷ syÃnna pibati madirÃæ prÃïino yo na hanyÃt / maryÃdÃbhaÇgabhÅru÷ sakaruïah­dayastyaktasarvÃbhimÃno dharmÃtmà te sa eva prabhavati bhagavan pÃdapÆjÃæ vidhÃtum // BuSto_18.100 // sarvaprÃïÃtipÃtÃt paradhanaharaïÃt saÇgamÃdaÇganÃyà mithyÃvÃdÃcca madyÃdbhavati jagati yo 'kÃlabhutkterniv­tta÷ / saÇgÅtasraksugandhÃbharaïavilasitÃduccaÓayyÃsanÃd apyÃsÅddhÅmÃn sa eva tridaÓanaraguro tvatsuto nÃtra ÓaÇkà // BuSto_18.101 // ÓrotÃpattyÃdimÃrgÃ÷ sadavayavayutà ghnanti rÃgÃdido«Ãn do«Ãste chinnamÆlà hatabhavagatayastatphalairyÃnti ÓÃntim / mÃrgÃïÃæ kleÓahÃni÷ sadam­tamajaraæ kÃraïaæ syÃnnavÃnÃæ dharmÃïÃæ heture«Ãæ tava jina vacanaæ tasya hetustvameva // BuSto_18.102 // viæÓatsatkÃyad­«Âik«itidharamamalaj¤Ãnavajreïa bhittvà rÃgadve«ÃdipÃpÃntaduditamakhilaæ karma conmÆlayanta÷ / catvÃro labdhamÃrgÃstadanuguïaphalÃste 'pi catvÃra evaæ tvataÓcëÂÃryasaÇgha÷ p­thagiti na punaÓcintayÃmo munÅndra // BuSto_18.103 // api gagaïamanantaæ sarvasattvo 'pyananta÷ sakalamidamanantaæ cakravÃlaæ viÓÃlam / vadasi jina viditvÃnantayà j¤Ãnagatyà tava ca guïamanantaæ vedasÅ buddha caivam // BuSto_18.104 // bhagavati bhavatÅti dhvaæsakÃriïyamoghe bhavatu bhavatu bhaktirjanmajanmÃntare 'pi / bhavatu bhavatu dharma÷ sarvathà me 'nuÓÃstà bhavatu bhavatu saægho 'nuttarà puïyabhÆmi÷ // BuSto_18.105 // tribhuvanamahanÅyaæ tvÃmabhi«Âutya buddhaæ viÓadataramadabhraæ puïyamatrÃrjitaæ yat / jagati sakalasattvÃstena sambuddhabodhiæ vidhutavividhapÃpà bhÃvanÃbhirvrajantu // BuSto_18.106 // bhÃsvadbhÃnukulÃmbujanmamihire rÃjÃdhirÃjeÓvare ÓrÅlaÇkÃdhipatau parÃkramabhuje nÅtyà mahÅæ ÓÃsati / sadgau¬a÷ kavibhÃratik«itisura÷ ÓrÅrÃmacandra÷ sudhÅ÷ ÓrÅt­ïÃmakarot sa bhaktiÓatakaæ dharmÃrthamok«apradam // BuSto_18.107 // ÓrÅÓÃkyamunerbhagavata÷ sarvaj¤asya paramopÃsakena gau¬adeÓÅya- ÓrÅbauddhÃgamacakravarttinà bhÆsureïÃcÃryeïa mahÃpaï¬itena viracitaæ bhaktiÓatakaæ samÃptam / n­pa÷ parÃkrÃntibhujo mahÅbhujo Óiromaïi÷ paï¬itamaï¬alÅsakha÷ / sa rÃmacandraæ kavibhÃratidvijaæ cakÃra bauddhÃgamacakravartinam // BuSto_18.1 // buddho me jayatÃæ jina÷ sa bhagavÃn taddeÓanà nirmalà stheyÃt sattvahitÃya bhÃtu bhaïità saÇghastadÃdhÃraka÷ / laÇkeÓapramukhÃÓciaraæ vasumatÅæ rak«antu nityaæ n­pà var«antu stanayitnavaÓca samaye maitrÅæ labhantÃæ prajÃ÷ // BuSto_18.2 // tÅrthagrÃmapateryatestripiÂakÃcÃryasya bhÆpÃnvayÃ- cÃryaÓre«ÂhamunÅÓvarasya sugira÷ ÓrÅrÃhulasvÃmina÷ / Ói«yo yo 'varaja÷ sumaÇgalamunirdhÅmÃn svayà bhëayà kÃruïyena munÅndrabhaktiÓatakavyÃkhyÃnamÃkhyÃtavÃn // BuSto_18.3 // namo buddhÃya gurave namo dharmÃya ÓÃsine / nama÷ saÇghÃya mahate tribhyo 'pi satataæ nama÷ // BuSto_18.4 // siddhi÷ // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 19: BuddhabhaÂÂÃrakastotram om namo buddhÃya saæbuddhaæ puï¬arÅkÃk«aæ sarvaj¤aæ karuïÃtmakam / samantabhadraæ ÓÃstÃraæ ÓÃkyasiæhaæ namÃmyaham // BuSto_19.1 // ÓrÅghanaæ ÓrÅmatiæ Óre«Âhaæ ÓÅtarÃÓiæ Óivaækaram / ÓrÅmantaæ ÓrÅkaraæ ÓÃntaæ ÓÃntamÆrtiæ namÃmyaham // BuSto_19.2 // nairÃtmyavÃdinaminduæ niravadyaæ nirÃÓrayam / Órutij¤aæ nirmalÃtmÃnaæ nisthÆlakaæ namÃmyaham // BuSto_19.3 // nirodhakaæ nityaj¤Ãnaæ nirvikalpaæ tathÃgatam / niyataæ nidhinÃkeÓaæ ni«prapa¤caæ namÃmyaham // BuSto_19.4 // viÓveÓvaraæ vimuktij¤aæ viÓvarupaæ vinÃyakam / viÓvabrahma susampannaæ vÅtarÃgaæ namÃmyaham // BuSto_19.5 // vidyÃcaraïasaæpannaæ viÓveÓaæ vimalaprabham / vinimaj¤aæ savi«Âambhaæ vÅtamohaæ namÃmyaham // BuSto_19.6 // durdÃntadamakaæ ÓÃntaæ Óuddhaæ Óauddhodaniæ munim / sugataæ sugatiæ saumyaæ ÓubhrakÅrtiæ namÃmyaham // BuSto_19.7 // yogeÓvaraæ daÓabalaæ lokaj¤aæ lokapÆjitam / lokÃcÃryaæ lokamÆrtiæ lokanÃthaæ namÃmyaham // BuSto_19.8 // kanakamÆrtiæ karmÃbdhimakalaÇkaæ kalÃdharam / kÃntamÆrtiæ dayÃpÃtraæ kanakÃbhaæ namÃmyaham // BuSto_19.9 // mahÃmatiæ mahÃvÅryaæ mahÃvij¤aæ mahÃbalam / mahÃmahaæ mahÃdhairyaæ mahÃbÃhuæ namÃmyaham // BuSto_19.10 // Ãdyaæ pavitraæ tadbrahmamaparÃjitamadbhutam / Ãryaæ parahitaæ nÃthamamitÃbhaæ namÃmyaham // BuSto_19.11 // devadevaæ mahÃdevaæ divyaæ vanditamavyayam / pramÃïabhÆtaæ deveÓaæ divyarÆpaæ namÃmyaham // BuSto_19.12 // paramÃrthaæ parajyotiæ paramaæ parameÓvaram / bhÃvÃbhÃvakaraæ Óre«Âhaæ bhagavantaæ namÃmyaham // BuSto_19.13 // caturmÃrÃdivijitaæ tattvaj¤aæ Óaækaraæ Óivam / tattvasÃraæ sadÃcÃraæ sÃrthavÃhaæ namÃmyaham // BuSto_19.14 // jitendriyaæ jitakleÓaæ jinendraæ puru«ottamam / uttamaæ satpadaæ brahma puïyak«etraæ namÃmyaham // BuSto_19.15 // etai÷ stutvà muniÓre«Âhaæ narà vigatakalma«Ã÷ / prÃpnuvanti padaæ mok«aæ divyaæ tvatha sanÃtanam // BuSto_19.16 // yastvidaæ paÂhate nityaæ prÃtarÆtthÃya paï¬ita÷ / nÃmnÃma«ÂottaraÓataæ pavitraæ pÃpanÃÓanam // BuSto_19.17 // labhate cepsitÃn bhogÃn saumanasyena varïitÃn / vyÃdhayo 'pi na bÃdhyante pÃtakaæ ca vinaÓyati // BuSto_19.18 // ÃyurÃrogyamaiÓvaryasarvamok«asamanvita÷ / medhÃvÅ ca tathà vÃgmÅ jÃyate janmajanmani // BuSto_19.19 // buddhabhaÂÂÃrakasya brahmÃviracitaæ stotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 20: Buddhagaï¬Åstava÷ ÃcÃrya-aÓvagho«ak­ta÷ ya÷ pÆrvaæ bodhimÆle ravigamanapathe mÃragÃnn­tyagÅtÃn gaægau gaægau gagaægau ghaghanaghanam­dudvandvamantrairajasrai÷ / ya÷ strÅbhirdivyarÆpairuparatarabhituæ dÆdubhirdurbhidÆrbhi÷ k«obhaæ naivÃbhiyÃta÷ suranaranamita÷ pÃtu va÷ ÓÃkyasiæha÷ // BuSto_20.1 // ya÷ kandarpÃÇganÃnÃæ kakahakahakahà hÃhaheti prahÃsai- rya÷ sphÅtìambarÃïÃæ taÂiti taÂataÂà tÃtaÂÅti pralÃpai÷ / kutkud budbud kukÆcit kukuhakuhakuhai÷ kiÇkarÃïÃæ ca vÃgbhi- rno trasya÷ so 'stu saumya÷ Órutasakalamala÷ ÓÃntaye vo munÅndra÷ // BuSto_20.2 // bhrÆk«epÃpÃÇgabhaÇgai÷ smaraÓaravilasatpak«matÃrÃk«ipÃtai÷ prau¬hÃnaÇgÃÇganÃnÃæ lalitabhujalatÃlÃsyalÅlÃyitÃÇgai÷ / savrŬai÷ sasmitoktai÷ kalam­dumadhurÃmodaramyairvacobhi- rbhrÃntiæ ceto na citraæ smarabalajayino yasya tasmai namo 'stu // BuSto_20.3 // urvÅæ sa¤cÃlayanta÷ kharaÓaranikaraiÓchÃdayanto÷ntarÅk«aæ jvÃlÃbhi÷ krodhaævahnerjvalitadaÓadiÓa÷ k«obhayanto 'mburÃÓim / helotkhÃtÃsicakrakrakacapaÂuravÃrÃviïo mÃravÅrÃ÷ maitrÅÓastreïa yena prasabhamabhijitÃ÷ pÃtu va÷ so munÅndra÷ // BuSto_20.4 // visphÆrjajjÃtakopaprakaÂitavikaÂÃÂopanirgho«aghoraæ garjajjÅmÆtajÃlaprakaÂagajaghaÂÃÂopabaddhÃndhakÃram / kandarpoddÃmavahnisphuradasikiraïodbhÃsitÃÓe«aviÓvaæ pu«pe«o÷ sainyamuccairjhaÂiti vighaÂitaæ yena buddha÷ sa vo 'vyÃt // BuSto_20.5 // divyairÃkaïaæpÆrai÷ kamaladalanibhai÷ pak«malairlolatÃrair bhÃvasnigdhairvidagdhai÷ pracalitalalitai÷ sasmitairbhrÆvilÃsai÷ / netrairmÃrÃÇganÃnÃæ parigatavalayairlohitÃntairaÓÃntair nÃk­«Âa÷ sarvathà yastamaham­«ivaraæ vÃntado«aæ namÃmi // BuSto_20.6 // nodbhrÃntaæ yasya cittaæ sphuÂavikaÂasaÂÃntotkaÂairlolajihvair mÃrai÷ ÓÆlÃgrahastairgajaturagamukhai÷ siæhaÓÃrdÆlavaktrai÷ / pradyumna÷ kÃmadevast­ïavadagaïito yena saærambhabhÅru÷ saæbuddha÷ pÃtu yu«mÃn vyapagatakalu«o lokanÃtho munÅndra÷ // BuSto_20.7 // ak«obhyà yasya buddhirdharaïinaganadÅsÃgarÃmbhodharadbhir garjadbhirmÃravÅrairvividhamukhaÓatairghorarÆpairanantai÷ / yenÃsau pu«paketust­ïavadagaïita÷ sarvavid vÅtarÃga÷ sa ÓrÅmÃn buddhavÅra÷ kalu«abhayahara÷ pÃtu vo vÅtarÃga÷ // BuSto_20.8 // mÃrÃnÅkairmahograirasiparaÓudhanu÷ÓaktiÓÆlÃgrahastair ulkÃpÃtairanekairgahanapaÂuravairbhÅ«aïairbhÅmanÃdai÷ / na k«ubdhaæ yasya cittaæ girisamamacalaæ gìhaparyaÇkabandhaæ taæ vande vandanÅyaæ tribhavabhayaharaæ buddhavÅraæ pravÅram // BuSto_20.9 // uccairaÂÂÃÂÂahÃsai÷ prakaÂapaÂubhaÂÃbaddhaghaïÂai raïadbhi÷ sÃÂopÃsphoÂaÂaÇkasphuÂajaÂilajaÂai÷ kiÇkarai÷ koÂarÃk«ai÷ / bhagnaæ kartu na ÓaktÃ÷ paÂupaÂahapaÂasphÃlanairyasya bodhau d­ptÃnÃæ g­dhrakÆÂe paÂupaÂahapaÂu÷ so 'stu vo buddhavÅra÷ // BuSto_20.10 // kokaï¬aæ rÃmakaï¬aæ pratibhayakuharaæ darpadarpaæ raïÃï¬aæ ¬imbaæ ¬imbaæ ¬a¬imbaæ ¬uha ¬uhaka ¬uhaæ t­ækhalast­ækhalast­m / jhimbaæ jhimbaæ jhajhimbaæ khamu khamu khamukhaæ maækhu maækhu÷ khumaækhur ebhirdhvÃnairna bhÅta÷ suravaranamita÷ pÃtu va÷ ÓÃkyasiæha÷ // BuSto_20.11 // yaæ mÃrÃÇgÃradhÃrÃdharasamayasamÃrambhasaærambhayuktaæ naktaæ mÃrÃÇganÃnÃæ mukhakamalavanaÓrÅvipak«aikapak«Ã / samyaksaæbodhilak«mÅ÷ ÓaÓinamiva ÓaratkaumudÅ saæprapede tasyeyaæ dharmadÆtÅ dhvanati bhagavato dharmarÃjasya gaï¬Å // BuSto_20.12 // nighnannaprÃptad­«Âi÷ k«aïamapi ca cirÃdantako yad durantaæ tasminnik«iptacittÃ÷ kuruta sucarite«vÃdaraæ sarvakÃle / itthaæ ratnatrayÃj¤Ãmiva vadati muhu÷ prÃïinÃæ yasya sai«Ãm e«Ã ÓabdÃyamÃnà prathitamukharadiÇmaï¬alà dharmagaï¬Å // BuSto_20.13 // mÃrtaï¬amaï¬alamivo¬ugaïaæ vijitya bhÃtÅha tÅrthikajanaæ jinaÓÃsanaæ ca / raæramyate dharaïimaï¬alamaï¬anasya gaï¬Å yamasya jaya¬iï¬imavatpracaï¬Ã // BuSto_20.14 // yasyÃtyantaæ d­¬hatvaæ jami jami ¬u¬ubhaæ ra¤jitenÃlinÃliæ ¬imbaæ ¬imbaæ ¬i¬imbaæ ¬ubha¬ubha¬u¬ubhaæ nìivannìibhaï¬am / ruï¬aæ ruï¬aæ ruruï¬aæ yaralava khakhumaæ maækhumaækhu÷ khumaækhu÷ paÓya tvaæ jÅvaloke daÓabalabalina÷ pŬyate mÃrasainyam // BuSto_20.15 // bhÆkampotkampajÃtà pracalitavasudhà kampate merurÃja uttrastà devasaæghà grahagaïasahità nÃgarÃjÃ÷ samastÃ÷ / Órutvà gaï¬Åæ pracaï¬Ãæ vividhabhayakarÅæ trÃsanÅæ tairthikÃnÃæ bauddhÃnÃæ ÓÃntiheto÷ pratiraïati mahÅæ rÃvayantÅva sadya÷ // BuSto_20.16 // e«Ã vihÃraÓikhare pravirauti gaï¬Å meghasvanena kurute ca manoj¤agho«Ãn / mÃteva vatsalatayà subahirgatÃæÓca putrÃn samÃhvayati bhojanakÃlagaï¬Å // BuSto_20.17 // saæsÃracakraparivartanatatparasya buddhasya sarvaguïaratnavibhÆ«itasya / nÃdaæ karoti suradundubhitulyagho«Ã gaï¬Å samastaduritÃni nivÃrayantÅ // BuSto_20.18 // e«Ã hi gaï¬Å raïate narÃïÃæ saæbodhinÅ devanarÃsurÃïÃm / bhadrÃ÷ Ó­ïudhvaæ sugatasya gaï¬ÅmÃpÆritÃæ bhik«ugaïai÷ samagrai÷ // BuSto_20.19 // nÃgai÷ saævartakÃlak«ubhitajaladharÃkÃravad vyomni kÅrïai÷ kvÃsmin vighvaæsaÓaÇkà bhayacakitajanaistatpratÅkÃraheto÷ / kurvantyadyÃpi yasyà dhvanimupaÓamitÃÓe«atÅrthyÃvalepaæ sà gaï¬Å pÃtu yu«mÃn sakalamunivarai÷ sthÃpità dharmav­ddhyai // BuSto_20.20 // e«Ã surÃsuramahoragasatk­tasya ÓÃntiæ parÃmupagatasya tathÃgatasya / gaï¬Å raïatyamaradundubhitulyagho«Ãn k­tvÃnyatÅrthyah­dayÃni vidÃrayantÅ // BuSto_20.21 // puïye tatparamÃnasà bhavata bho÷ svargÃpavargaprade pÃpaæ durgatidÃyakaæ kuruta mà lokÃÓcalaæ jÅvitam / itthaæ madhyavilÅnabh­Çgavirutaæ yatnÃnnivÃryaæ mayà mÃrÃreÓcaraïÃbjayorvinihita÷ pu«päjali÷ pÃtu va÷ // BuSto_20.22 // mu¤jadbhi÷ kusumÃni tÆryaraïitairÃpÆrayadbhirdiÓo jojokÃrapura÷sarai÷ suragaïai÷ ÓakrÃdibhi÷ sÃdarai÷ / svargÃd yasya bhuvaæ kilÃvatarato dattÃnuyÃtrà ciraæ tasyÃvyÃt karuïÃnidherbhagavato gaï¬Å pracaï¬Ã jagat // BuSto_20.23 // gatvà sapta padÃni mÃturudarÃnni«krÃntamÃtra÷ svayaæ saæsÃraÓravasaæ mameti vacanaæ provÃca yo 'nanyadhÅ÷ / yasminnÃtmabhuve punastribhuvanaæ bhrÃji«ïvabhivyÃh­taæ kuryÃdva÷ sugatasya tasya jayino gaï¬Å tama÷khaï¬inÅ // BuSto_20.24 // jitvà mÃrabalaæ mahÃbhayakaraæ k­tvà ca do«ak«ayaæ sarvaj¤aæ padamÃpa yat suruciraæ tatraiva rÃtrau bahi÷ / tasyÃÓe«aguïÃkarasya sudhiyo buddhasya ÓuddhÃtmano gaï¬Å khaï¬itacaï¬akilvi«aharà bhÆyÃd vibhÆtyai n­ïÃm // BuSto_20.25 // brahmà jihma ivÃbhavat suragururgarvaæ jahau sarvathà Óarva÷ kharvamatirbabhÆva bhagavÃn vi«ïuÓca tÆ«ïÅæ sthita÷ / itthaæ yadguïakÅrtane«u vibudhà yÃtà hriyà mÆkatÃæ gaï¬Å tasya muneriyaæ jayati va÷ pÃyÃdapÃyÃjjagat // BuSto_20.26 // brahmÃdityaÓaÓÃÇkaÓaÇkaraÓatÃk«opendrayak«Ãdayo gandharvoragakinnarÃsurasamÅrapretapŬÃmbarÃ÷ / ye ti«Âhantyamarà narà k«ititale pÃtÃlaloke«u ca Órotuæ dharmamimaæ tathÃgataguro÷ sarve samÃyÃntu te // BuSto_20.27 // yasyà janmani dÅnahÅnamataya÷ prÃpu÷ Óucaæ tÅrthikÃ÷ har«otkar«aviÓe«avardhitadhiyo bauddhà dh­tiæ lebhire / yÃmÃsÃdya guïÃ÷ prayÃnti vitatiæ do«Ã vrajanti k«ayaæ sà gaï¬Å kalikÃlakalma«aharà bhÆyÃd bhavadbhÆtaye // BuSto_20.28 // yÃæ natvà vidhivad viÓuddhamatayo gacchanti tuÇgÃæ gatiæ yasyÃ÷ k«iprataraæ prayÃnti vivaÓÃ÷ sarve vipak«Ã÷ k«ayam / dhvastavyastasamastamohapaÂalà sà dharmagaï¬Å mune÷ saæbhÆyÃd bhavabhÃvisÃdhvasabhide yu«mÃkamÃyu«matÃm // BuSto_20.29 // Órutvà yÃæ patità mahÅtalamalaæ brahmÃdaya÷ svarbhuva÷ kampante dharaïÅdharÃ÷ k«itirapi k«ipraæ gatà k«mÃtalam / tÅrthyÃnÃæ bhayakÃriïÅ parahitÃyÃrambhaÓuddhÃtmanÃæ bauddhÃnÃmupaÓÃntaye sapadi sà saætìyatÃæ gaï¬ikà // BuSto_20.30 // prau¬hÃlŬhÃbhiru¬ho gurutaracaraïakrÃntagaurÅstanÃgraæ sarvaj¤asyottarÃÇgaæ sphuÂavikaÂaÓatà garjayan vajramukhyà / jvÃlÃmÃlojjvalÃÇgaæ tribhuvanavivaravyÃptahuækÃrabhÅmo baddhavyÃbaddhamaulirjayati suranarÃdityacandrÃsurendra÷ // BuSto_20.31 // pÅnottuÇgastanÅnÃæ hariïad­Óad­ÓÃæ haæsalÅlÃgatÅnÃæ daæ daæ daæ daæ da daæ daæ tani tani tanitastÃlikà kÃminÅnÃm / tuæ tuæ tuæ tuæ tatuæ tuæ nakaÂinamabhito gÅtito gÅtavÃdyai÷ Âuæ Âuæ Âuæ Âuæ ÂuÂuæ Âuæ Âumiti mitanatà hanyate gaï¬ikeyam // BuSto_20.32 // buddhagaï¬Å samÃptà / k­tiriyamÃcÃryaÓrÅ-aÓvagho«apÃdÃnÃm // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 21: Buddhastotram om namo buddhÃya namo 'stu buddhÃya viÓuddhabodhaye viÓuddhadharmapratibhÃsabuddhaye / saddharmapuïyopagatÃnubuddhaye bhavÃgraÓÆnyÃya viÓuddhabuddhaye // BuSto_21.1 // aho aho buddhamanantatejasaæ aho aho sÃgaramerugulmam / aho aho buddhamanantagocaram audumbaraæ pu«pamivÃtidurlabham // BuSto_21.2 // aho mahÃkÃruïikastathÃgata÷ aho aho ÓÃkyakulasya ketu÷ / aho praïamya÷ sa narendrasÆryo yened­Óaæ bhëitasÆtramuttamam // BuSto_21.3 // anugrahÃrthaæ sa hi sarvasattvÃn saddharmacaryÃmupadiÓya nÆnam / ÓÃnteÓvara÷ ÓÃkyamunistathÃgata÷ sattvottama÷ ÓÃntapuraæ pravi«Âa÷ // BuSto_21.4 // gambhÅraÓÃntaæ virajÃsamÃdhipadaæ pravi«Âe jinabuddhagocare / ÓÆnyÃÓca kÃyÃstvatha ÓrÃvakÃïÃæ ÓÆnyà vihÃrà dvipadottamÃnÃm // BuSto_21.5 // te sarvadharmà prak­tiÓca ÓÆnyà sattvà hi ÓÆnyà nahi jÃtu vidyate // BuSto_21.6 // nityaæ ca nityaæ ca jinaæ smarÃmi nityaæ ca ÓocÃmi jinasya darÓanam / nityaæ ca nityaæ praïidhiæ karomi saæbuddhapÆjyasya ca darÓanÃrtham // BuSto_21.7 // sthÃpyeha nityaæ dharaïÅ«u jÃnu ÓokÃbhitapto jinadarÓanÃya / odantakÃruïyavinÃyakastvamatÅva t­«ïà sugatasya darÓane // BuSto_21.8 // satÃæ varo yadvijahÃra nityaæ dadÃhi me darÓanatoyaÓÅtalam / sattvÃ÷ sat­«ïÃstava rÆpadarÓane prahlÃdayainÃn karuïÃjalena // BuSto_21.9 // kÃruïyabhÃvaæ kuru nÃtha nÃyaka dadÃhi me darÓanaæ saumyarÆpam / tvaæ pÃhi trÃtarjagadekadeÓità ÓÆnyÃÓca kÃyÃstvatha ÓrÃvakÃïÃm // BuSto_21.10 // ÃkÃÓatulyà gaganasvabhÃvà mÃyÃmarÅcyodakacandrakÃyÃ÷ / sarve ca sattvÃ÷ sukhitasvabhÃvà bhavantu bho nÃyaka tvatprasÃdÃt // BuSto_21.11 // bodhisattvasamuccayÃnÃma kuladevatÃviracitaæ buddhastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 22: CaityavandanÃstotram jÃtiæ bodhiæ prabalamatulaæ dharmacakramaraïye caitye cÃryaæ tribhuvananamitaæ ÓrÅmataæ prÃtihÃryam / sthÃne caitye girinagaranibhe devadevÃvatÃraæ vande bhaktyà praïamitaÓirasà nirv­tà yena buddhÃ÷ // BuSto_22.1 // vaiÓÃlyÃæ dharmacakre prathitajinavare parvate g­dhrakÆÂe ÓrÃvastyÃæ lumbikÃyÃæ kuÓinagaravare kÃpilÃkhye ca sthÃne / kauÓalyÃæ sthÆlakÆÂe madhuravarapure nandagopÃsarÃte ye cÃnye dhÃtucaityà daÓabalabalità tÃn namasyÃmi buddhÃn // BuSto_22.2 // kailÃÓe hemakÆÂe himavati nilaye mandare merÆÓ­Çge pÃtÃle vaijayante dhanapatinilaye siddhagandharvaloke brahmÃï¬e vi«ïubhÆmyÃæ paÓupatinagare candrasÆryÃtireke ye cÃnye dhÃtucaityà daÓabalavalità tÃn namasyÃmi buddhÃn // BuSto_22.3 // kÃÓmÅre cÅnadeÓe khasatavarapure balkale siæhale và rÃtÃdye siæhapoÂe satatamavirataæ vallakhe kÃpilÃkhye / nepÃle kÃmarÆpe kuvasavarapure kÃntiÓobhÃsarÃte ye cÃnye dhÃtucaityà daÓabalavalità tÃn namasyÃmi buddhÃn // BuSto_22.4 // ye ca syurdhÃtugarbhà daÓabalatanujÃ÷ kumbhasaæj¤ÃÓca caityÃ÷ aÇgÃrÃ÷ k«ÃrasthÃne himarajatanumÃstÆparatnaprakÃÓam / pÃtÃle ye ca bhÆmyÃæ giriÓikharagatà ye ca vittÃ÷ samantÃd buddhÃnÃæ ye ca vimbÃ÷ pratidinasuk­tastÃn namasyÃmi buddhÃn // BuSto_22.5 // ÓrÅ caityavandanà samÃptà // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 23: Cakrasaævarastuti÷ (herukaviÓuddhistotraæ vÃ) om nama÷ ÓrÅcakrasaævarÃya ÓrÅherukaæ mahÃvÅraæ cakrasaævarasaævaram / namÃmi mÃrajetÃraæ ¬ÃkinÅjÃlamÃ(nÃ)yakam // BuSto_23.1 // vande tÃæ vajravÃrÃhÅæ mahÃrÃgÃnurÆpiïÅm / ¬ÃkinÅæ ca tathà lÃmÃæ khaï¬arohÃæ ca rÆpiïÅm // BuSto_23.2 // catvÃro(tvare ')m­tabhÃï¬Ãæ ca bodhicittena pÆritÃm / pullÅramalayaÓirasi pracaï¬Ãæ vajra¬ÃkinÅm // BuSto_23.3 // jÃlandharaÓikhÃæ caiva caï¬Ãk«Åæ gatakilvi«Ãm / o¬iyÃnÃhvaye sarve Órotre devÅæ prabhÃvatÅm // BuSto_23.4 // arbude p­«ÂhavaæÓe tu mahÃnÃsÃæ namÃmyaham / godÃvarÅæ pure vÃme karïe vÅramatÅæ ÓubhÃm // BuSto_23.5 // rÃmeÓvarÅæ bhruvormadhye kharvarÅæ varavarïinÅm / devÅkoÂÂe sthitÃæ maitre ÓrÅmallaÇkeÓvarÅprabhÃm // BuSto_23.6 // mÃlave skandhadeÓe tu drumacchÃyÃæ namÃmyaham / kÃmarÆpe kak«advaye devÅmairÃvatÅæ ÓubhÃm // BuSto_23.7 // o¬re stanadvaye vÃpi ÓrÅmahÃbhairavÃæ satÅm / triÓakunyÃhvaye nÃbhau vÃyuvegÃæ manoramÃm // BuSto_23.8 // koÓale nÃsikÃgre và surÃbhak«Åæ namÃmyaham / kaliÇge vadane ramye ÓyÃmÃdevÅæ sanÃtanÅm // BuSto_23.9 // lampÃke kaïÂhadeÓe tu subhadrÃæ varasundarÅm / käcÅpretah­daye hayakarïÃæ manoramÃm // BuSto_23.10 // himÃlaye pure me¬hre namasyÃmi khagÃnanÃm / pretapuryÃæ tathà liÇge kauberyÃæ ÓasyanÅÓvarÅm // BuSto_23.11 // g­hadevatà gude sthÃne khaï¬arohÃæ manoharÃm / saurëÂre Æruyugale Óauï¬ino sukhadÃyinÅm // BuSto_23.12 // suvarïadvÅpe jaæghÃyÃæ saæsthitÃæ cakravarmiïÅm / nagare cÃÇgulÅsthÃne suvÅrÃæ varayoginÅm // BuSto_23.13 // sindhau ca pÃdayo÷ p­«Âhe sthitÃæ devÅæ mahÃbalÃm / marau cÃÇgu«Âhayugale ca saæsthitÃæ cakravartinÅm // BuSto_23.14 // kulatÃjÃnudvaye devÅæ mahÃvÅryà namÃmyaham / khaï¬akapÃlavÅrÃdyÃæ svapraj¤ÃÓi«ÂavigrahÃm // BuSto_23.15 // mama bhaktyà mahÃvÅrÃæ kÃyavÃkacittacakragÃm / kÃkatuï¬ÅmulÆkÃsyÃæ ÓvÃnÃsyÃæ ÓÆkarÃnanÃm // BuSto_23.16 // yamadìhÅæ yamadÆtÅæ yamadaæ«ÂrÅæ yamÃntikÃm / età devÅrnamasyÃmi digvidik«u ca saæsthitÃ÷ // BuSto_23.17 // vÅravÅreÓvarÅnÃthaæ herukaæ parameÓvaram / stutvedaæ devatÅcakraæ yanmayopÃrjitaæ Óubham // tena puïyena loko 'stu vajra¬Ãko jagadguru÷ // BuSto_23.18 // ÓrÅcakrasaævarasya stuti÷ samÃptà // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 24: Caï¬ikÃdaï¬akastotram om nama÷ ÓrÅcaï¬ikÃyai Ææ Ææ Ææ ugracaï¬aæ cacakitacakitaæ caæcarÃ(lÃ) durganetraæ hÆæ hÆæ hÆækÃrarÆpaæ prahasitavadanaæ khaÇgapÃÓÃn dharantam / daæ daæ daæ daï¬apÃïiæ ¬amaru¬imi¬imÃæ ¬aï¬amÃnaæ bhramantaæ bhraæ bhraæ bhraæ bhrÃntanetraæ jayatu vijayate siddhicaï¬Å namaste // BuSto_24.1 // ghraæ ghraæ ghraæ ghorarÆpaæ ghughuritaghuritaæ ghargharÅnÃdagho«aæ huæ huæ huæ hÃsyarÆpaæ tribhuvanadharitaæ khecaraæ k«etrapÃlam / bhrÆæ bhrÆæ bhrÆæ bhÆtanÃthaæ sakalajanahitaæ tasya dehà (?) piÓÃcaæ hÆæ hÆæ hÆækÃranÃdai÷ sakalabhayaharaæ siddhicaï¬Å namaste // BuSto_24.2 // vraæ vraæ vraæ vyomaghoraæ bhramati bhuvanata÷ saptapÃtÃlatÃlaæ kraæ kraæ kraæ kÃmarÆpaæ dhadhakitadhakitaæ tasya haste triÓÆlam / druæ druæ druæ durgarÆpaæ bhramati ca caritaæ tasya dehasvarÆpaæ maæ maæ maæ mantrasiddhaæ sakalabhayaharaæ siddhicaï¬Å namaste // BuSto_24.3 // jhaæ jhaæ jhaækÃrarÆpaæ jhamati jhamajhamà jhaæjhamÃnà samantÃt kaæ kaæ kaækÃladhÃrÅ dhudhuritadhuritaæ dhundhumÃrÅ kumÃrÅ / dhÆæ dhÆæ dhÆæ dhÆmravarïà bhramati bhuvanata÷ kÃlapÃstriÓÆlaæ taæ taæ taæ tÅvrarÆpaæ mama bhayaharaïaæ siddhicaï¬Å namaste // BuSto_24.4 // raæ raæ raæ rÃyarudraæ rurudhitarudhitaæ dÅrghajihvÃkarÃlaæ paæ paæ paæ pretarÆpaæ samayavijayinaæ sumbhadambhe nisumbhe / saægrÃme prÅtiyÃte jayatu vijayate s­«ÂisaæhÃrakÃrÅ hrÅæ hrÅæ hrÅækÃranÃde bhavabhayaharaïaæ siddhicaï¬Å namaste // BuSto_24.5 // hÆækÃrÅ kÃlarupÅ narapiÓitamukhà sÃndraraudrÃrajihve hÆækÃrÅ ghoranÃde paramaÓiraÓikhà hÃratÅ piÇgalÃk«e / paÇke jÃtÃbhijÃte curu curu curute kÃminÅ kÃï¬akaïÂhe kaÇkÃlÅ kÃlarÃtrÅ bhagavati varade siddhicaï¬Å namaste // BuSto_24.6 // «ÂrÅæ «ÂrÅæ «ÂrÅækÃranÃde tribhuvananamite ghoraghorÃtighoraæ kaæ kaæ kaæ kÃlarÆpaæ ghughuritaghuritaæ ghuæ ghumà bindurÆpÅ / dhÆæ dhÆæ dhÆæ dhÆmravarïà bhramati bhuvanata÷ kÃlapÃÓatriÓÆlaæ taæ taæ taæ tÅvrarÆpaæ mama bhayaharaïaæ siddhicaï¬Å namaste // BuSto_24.7 // jhrÅæ jhrÅæ jhrÅækÃrav­nde pracaritamahasà vÃmahaste kapþlaæ khaæ khaæ khaæ khaÇgahaste ¬amaru¬ima¬imÃæ muï¬amÃlÃsuÓobhÃm / ruæ ruæ ruæ rudramÃlÃbharaïavibhÆ«ità dirghajihvà karÃlà devi ÓrÅ ugracaï¬Å bhagavati varade siddhicaï¬Å namaste // BuSto_24.8 // ÃruïavarïasaÇkÃÓà kha¬gapheÂakabindukà / kÃmarÆpÅ mahÃdevÅ ugracaï¬Å namo 'stute // BuSto_24.9 // ÓrÅ caï¬ikÃdaï¬akastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 25: Catu÷«a«Âisaævarastotram ÓrÅherukaæ mahÃvÅraæ viÓuddhaæ kuliÓeÓvaram / namÃmi sarvabhÃvena ¬ÃkinÅgaïabhÆ«itam // BuSto_25.1 // saævarÃya namastubhyaæ dvayÃkÃrÃya namo nama÷ / cakrasthitÃya devÃya cakrasaævara te nama÷ // BuSto_25.2 // me«avaktra namaste 'stu ÓivaÓaktisvarÆpiïe / mahÃkrodhasvarÆpÃya me«asaævara te nama÷ // BuSto_25.3 // aÓvÃnanÃya devÃya ratikarmaratÃya ca / bhuktimuktipradÃtre ca aÓvasaævara te nama÷ // BuSto_25.4 // vyÃghrÃsyÃya namastubhyaæ ÓaktiyuktÃya vai nama÷ / surÃmÃæsarato nityaæ vyÃghrasaævara te nama÷ // BuSto_25.5 // kÆrmÃsyÃya namastubhyaæ surate saæratÃya ca / namo devÃdhidevÃya kÆrmasaævara te nama÷ // BuSto_25.6 // namÃmi matsyavaktrÃya mÃnavÃnÃæ hitÃya vai / namo namaste deveÓa matsyasaævara te nama÷ // BuSto_25.7 // makarÃkÃravaktrÃya mahÃÓaktidharÃya ca / manovächÃpradÃtre ca makarasaævara te nama÷ // BuSto_25.8 // saævarÃyo«ÂravaktrÃya ÓaktikÃliÇgaïÃya ca / maithune tatparÃyÃtha u«Ârasaævara te nama÷ // BuSto_25.9 // namÃmi gajavaktrÃya yonau liÇgapradÃya ca / namo bhagavate tubhyaæ gajasaævara te nama÷ // BuSto_25.10 // maï¬ÆkÃnananÃthÃya trailokyeÓÃya te nama÷ / namo devÃdhidevÃya maï¬ÆkasaævarÃya ca // BuSto_25.11 // namÃmi cÃvivaktrÃya nityaæ ratiratÃya ca / namaste devadeveÓa ahisaævara te nama÷ // BuSto_25.12 // ÓukÃnanÃya devÃya dvayÃkÃrÃkÃraÓobhine / namo namaste bhÅmÃÇga Óukasaævara te nama÷ // BuSto_25.13 // saævarÃya namaste 'stu ÓaktiyuktÃya vai nama÷ / siæhÃnanÃya vai nityaæ siæhasaævara te nama÷ // BuSto_25.14 // markaÂÃnanadevÃya ÓakticumbanaratÃya ca / namaste 'stu namaste 'stu harisaævara te nama÷ // BuSto_25.15 // ÓvÃnavaktra namaste 'stu ÓakticumbanakÃriïe / namaste bhagavan deva ÓvÃnasaævara te nama÷ // BuSto_25.16 // varÃhÃsyavarevÃna bhagakrŬanakÃraka / namÃmi ÓaktiyuktÃya gh­«Âisaævara te nama÷ // BuSto_25.17 // jambukÃsyÃya devÃya ÓaktikÃliÇgaïÃya ca / sarvapÃpaharÃyaiva ÓivÃsaævara te nama÷ // BuSto_25.18 // namÃmi g­dhravaktrÃya du÷khanÃÓÃya te nama÷ / dvayÃkÃrasiddhidevÃya g­dhrasaævara te nama÷ // BuSto_25.19 // kÃkÃnanÃya Óuddhayak«a Ó­ÇgÃrarÆpadhÃriïe / namo bhagavate tubhyaæ kÃkasaævara te nama÷ // BuSto_25.20 // ulÆkavaktriïe tubhyaæ mahÃsaukhyapradÃya ca / yonimaithunak­ddevolÆkasaævara te nama÷ // BuSto_25.21 // tÃrk«yÃnanÃya devÃya tÃriïe bhavasÃgarÃt / namastubhyaæ namastubhyaæ namo garu¬asaævara // BuSto_25.22 // govaktrÃya namastubhyaæ gohatyÃpÃpahÃriïe / gotrav­ddhipradÃtre ca dhenusaævara te nama÷ // BuSto_25.23 // gardabhÃkÃravaktrÃya gatÃgatak«ayÃya te / gaïeÓvarÃya devÃya kharasaævara te nama÷ // BuSto_25.24 // mahi«ÃsyÃya devÃya mahÃpralayakÃriïe / ÓaktiyuktÃya devÃya namao mahi«asaævara // BuSto_25.25 // vi¬ÃlÃsya namastubhyaæ mÆtrakÆï¬aprakrŬine / Óre«ÂhÃya parameÓÃya namo mÃrjÃrasaævara // BuSto_25.26 // namÃmi ÓÃlvavaktrÃya dvayaÇgamekeva Óobhitam / namÃmi devadeveÓa nama÷ Óarabhasaævara // BuSto_25.27 // siddhÃya siddharÆpÃya guïÃya guïavartine / krau¤cÃsyÃya namastubhyaæ krau¤casaævara te nama÷ // BuSto_25.28 // ulkÃnanÃya ÓuddhÃya uttamÃya namo nama÷ / ugrÃya bhÅmarÆpÃya ulkasaævara te nama÷ // BuSto_25.29 // haæsavaktra namaste 'stu haæsasvarasvarÆpiïe / haæsa÷so 'haæsvarÆpÃya haæsasaævara te nama÷ // BuSto_25.30 // m­gavaktrÃya devÃya namÃmi parameÓvara / ­ddhisiddhipradÃtre ca m­gasaævara te nama÷ // BuSto_25.31 // Óaktiyukta namaste 'stu cakravÃkÃnanÃya ca / namaste cakavÃkÃkhyasaævarÃya namo nama÷ // BuSto_25.32 // ajÃnanÃya vÅrÃya avidyÃnÃÓine nama÷ / apavargaphalÃptyarthamajasaævara te nama÷ // BuSto_25.33 // kukkuÂÃsyÃya devÃya kulav­ddhikarÃya ca / namaste kauÂukeÓÃya tubhyaæ kukkuÂasaævara // BuSto_25.34 // k­«ïasÃrasavaktrÃya namaste karmasambhava / kÃlanÃÓÃya devÃya eïasaævara te nama÷ // BuSto_25.35 // mÆ«ÃnanÃya pÆrïÃya j¤ÃnadÃya namo nama÷ / sarvadaityavinÃÓaya mÆ«asaævara te nama÷ // BuSto_25.36 // sÃlÆkÃsya namaste 'stu mÃnÃdivaradÃya ca / siddhibuddhipradÃtre ca nama÷ sÃlÆkasaævara // BuSto_25.37 // nama÷ kapolavaktrÃya praj¤opÃyÃtmarÆpiïe / namaste 'stu mahÃvÅra kapotasaævarÃya ca // BuSto_25.38 // namÃmi grÃhavaktrÃya bhuktimuktipradÃya ca / namo 'stu sarvabhÆteÓa grÃhasaævara te nama÷ // BuSto_25.39 // namaste cihlavaktrÃya namaste maithune rata / namaste bhagavan deva cihlasaævara te nama÷ // BuSto_25.40 // caÂakÃsyÃya devÃya namaste 'stu jagadguro / namaste 'stu guïÃdhÅÓa caÂakasaævara te nama÷ // BuSto_25.41 // sÃrasÃsya namastubhyaæ namaste guïasÃgara / namo bhagavate tubhyaæ sÃrasasaævarÃya ca // BuSto_25.42 // kha¤janÃsyÃya devÃya mahÃdevÃya te nama÷ / nirvÃïapadadÃtre kha¤jarÅÂasaævarÃya ca // BuSto_25.43 // namaste k«emakaryÃsya bhuktimuktipradÃya ca / namo bhagavate deva k«emakarisaævarÃya te // BuSto_25.44 // ÓaÓakÃsya namastubhyaæ namaste bhuvaneÓvara / karmapradÃya te nityaæ nama÷ ÓaÓakasaævara // BuSto_25.45 // namo bhallÆkavaktrÃya ratikrŬÃparÃya ca / kÃryasiddhipradÃtre ca namo bhallÆkasaævara // BuSto_25.46 // pikÃsyÃya namastubhyaæ mantrasiddhikarÃya ca / trilokeÓÃya sarvÃya pikasaævara te nama÷ // BuSto_25.47 // namÃmi vakavaktrÃya ÓaktiyuktagaïÃdhipa / namÃmi devadeveÓa vakasaævara te nama÷ // BuSto_25.48 // khaÇgivaktrÃya devÃya sarvadà Óirasà nama÷ / namo 'stu parameÓÃya khaÇgisaævara te nama÷ // BuSto_25.49 // karkaÂÃsya namastubhyaæ nama÷ saæsÃrahetave / pÃpapu¤javinÃÓÃya nama÷ karkaÂasaævara // BuSto_25.50 // nama÷ ÓallakivaktrÃya sarvado«anivÃriïe / saæsÃrapÃÓanÃÓÃya nama÷ Óallakisaævara // BuSto_25.51 // v­ÓcikÃsya namastubhyaæ balakalyÃïadÃya ca / namo namaste devÃya namo v­Ócikasaævara // BuSto_25.52 // alivaktrÃya devÃya alimodÃya te nama÷ / alilokavinÃÓÃya alisaævara te nama÷ // BuSto_25.53 // jÃhakÃsya namaste 'stu janamohak­tÃya vai / jayakalyÃïadÃtre ca namo jÃhakasaævara // BuSto_25.54 // camarÅvaktra te nityaæ cÃturyaphaladÃyine / caturvargapradÃtre ca namaÓcamarisaævara // BuSto_25.55 // sÅmnivaktranamastubhyaæ siddhitvaphaladÃyine / namo bhagavate nityaæ sÅmnisaævara te nama÷ // BuSto_25.56 // namÃmi godhavaktrÃya namaste bhÅmavikrama / namaste divyanetrÃya godhÃsaævara te nama÷ // BuSto_25.57 // cakorÃsya namastubhyaæ cäcalyado«anÃÓaka / namo bhagavate tubhyaæ cakorasaævarÃya ca // BuSto_25.58 // godhikÃsyÃya satataæ s­«ÂisaæhÃrakariïe / namaste paramÃnanda godhikÃsaævarÃya ca // BuSto_25.59 // madhumÃk«ikavaktrÃya namaste mÃnadÃyaka / sarvaj¤Ãya pareÓÃya namo mÃk«ikasaævara // BuSto_25.60 // pataÇgavaktra te nityaæ parameÓa nama÷ sadà / divyÃya divaseÓÃya nama÷ pataÇgasaævara // BuSto_25.61 // naravaktrÃya devÃya narakadhnÃya te nama÷ / nÃnÃrÆpadadhÃnÃya narasaævara te nama÷ // BuSto_25.62 // s­«ÂirÆpa jagaddhÃma s­jate sarvabhÆtakam / namo namaste satataæ s­«Âisaævara te nama÷ // BuSto_25.63 // sthitirÆpÃya devÃya guïÃya guïavartine / nama÷ sÃravinÃÓÃya sthitisaævara te nama÷ // BuSto_25.64 // sarvalokasya saæhÃrakartre te parameÓvara / tasmÃdahaæ namasyÃmi nama÷ pralayasaævara // BuSto_25.65 // jyotirvaktra paraæ dhÃma namaste jagadÅÓvara / parÃtparataraæ sÆk«ma jyoti÷saævara te nama÷ // BuSto_25.66 // itÅdaæ saævarastotraæ tri«u loke«u durlabham / parÃtparataraæ stotraæ catu÷«a«ÂipramÃïakam // BuSto_25.67 // catu÷«a«ÂipramÃïe«u ÃdyamÃdyaæ tu vaktritam / bhÆyo granthamayÃccÃtra ÃdyamÃtraæ pracoditam // BuSto_25.68 // kanyÃrthÅ labhate kanyÃæ dhanÃrthÅ labhate dhanam / vidyÃrthÅ labhate vidyÃæ mok«ÃrthÅ mok«amÃpnuyÃt // BuSto_25.69 // vaÓÅkaraïamuccÃÂaæ mÃramohanastambhanam / Ãkar«aïaæ ca vidve«aæ dhÃtuvÃdaæ rasÃyanam // BuSto_25.70 // guÂikÃæ pÃdukÃsiddhiæ khaÇgasiddhiæ tathaiva ca / khecarÅsiddhi vaidyÃÇgaæ mantrasiddhiæ ca vÃkpaÂu÷ // BuSto_25.71 // parakÃyapraveÓaæ ca dravyÃkar«aïameva ca / labhate stotrarÃjena satyaæ satyaæ mayoditam // BuSto_25.72 // durbhik«aæ cÃpadi pÃÂhaæ kurute ÓubhamÃpnuyÃt / ativ­«ÂÃvanÃv­«Âau mahÃmÃrÅsamudbhave // BuSto_25.73 // rÃjyabhraæÓe j¤ÃnabhraæÓe strÅbhraæÓe ca dhanak«aye / kalahe ca vivÃde ca paÂhate stotramuttamam // BuSto_25.74 // bhik«ukebhya÷ sahasrebhya÷ tulyaæ dÃnak­taæ phalam / bahunÃtra kimuktena brahmÃï¬adÃnajaæ phalam // BuSto_25.75 // ÓrÅsaævarÃgame mahÃtantre amitÃbhavairocanasaævÃde ÓrÅcakrasaævarÃdicatu÷«a«Âisaævarastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 26: DaÓabhÆmÅÓvaro nÃma mahÃyÃnasÆtraratnarÃjastotram ÓamadamaniratÃnÃæ ÓÃntadÃntÃÓayÃnÃæ khagapathasad­ÓÃnÃmantarÅk«asamÃnÃm / khilamalavidhutanÃæ mÃrgaj¤ÃnasthitÃnÃæ Ó­ïuta varaviÓe«aæ bodhisattvÃæÓca Óre«ÂhÃn // BuSto_26.1 // kuÓalasatasahasraæ saæcitaæ kalpakoÂayà subuddhaÓatasahasraæ pÆjayitvà g­hÅtam / pratyekajinavarÃnvai pÆjayitvà tvanantÃn sakalajagahitÃya jÃyate bodhicittam // BuSto_26.2 // uta tapatapitÃnÃæ k«ÃntipÃraægatÃnÃæ h­taÓritacaritÃnÃæ puïyaj¤ÃnodgatÃnÃm / vipulagatimatÅnÃæ puïyaj¤ÃnÃÓayÃnÃæ daÓabalasamatulyaæ jÃyate bodhicittam // BuSto_26.3 // pramuditasumatÅnÃæ dÃnadharme ratÃnÃæ sakalajagahitÃrthaæ nityamevodyatÃnÃm / jinaguïaniratÃnÃæ sattvarak«ÃvratÃnÃæ tribhuvanahitakart­ jÃyate bodhicittam // BuSto_26.4 // akuÓalaviratÃnÃæ ÓuddhamÃrge sthitÃnÃæ vrataniyamaratÃnÃæ ÓÃntasaumyendriyÃïÃm / jinaÓaraïagatÃnÃæ bodhicaryÃÓayÃnÃæ tribhuvanahitasÃdhyaæ jÃyate bodhicittam // BuSto_26.5 // anugatakuÓalÃnÃæ k«ÃntisvÃrasyabhÃjÃæ viditaguïarasÃnÃæ tyaktamÃnotsavÃnÃm / nihitaÓubhamatÅnÃæ dÃnasaumyÃÓayÃnÃæ sakalahitavidhÃnaæ jÃyate bodhicittam // BuSto_26.6 // pracalati ÓubhakÃrye dhÅravÅryÃ÷ sahÃyà nikhilajanahitÃrthaæ prodyate mÃnasiæha÷ / avirataguïasÃdhyà nirjitakleÓasaædhà jhaÂiti manasi te«Ãæ jÃyate bodhicittam // BuSto_26.7 // susamavahitacittà dhvastamohÃndhakÃrà vigalitamadamÃnà tyaktasaækli«ÂamÃrgÃ÷ / samasukhaniratà ye tyaktasaæsÃrasaægà jhaÂiti manasi te«Ãæ jÃyate bodhicittam // BuSto_26.8 // vimalakhasamacittà j¤Ãnavij¤Ãnavij¤Ã nihatanamucimÃrà vÃntakleÓÃbhimÃnÃ÷ / jinapadaÓaraïasthà labdhatattvÃrthakÃye sapadi manasi te«Ãæ jÃyate bodhicittam // BuSto_26.9 // tribhuvanaÓivasÃdhyopÃyavij¤ÃnadhÅrÃ÷ karibalaparihÃropÃyavid­ddhimanta÷ / sugataguïasamÅhà ye ca puïyÃnurÃgà sapadi manasi te«Ãæ jÃyate bodhicittam // BuSto_26.10 // tribhuvanahitakÃmà bodhisaæbhÃrapÆrtyai praïihitamanasà ye du«kare 'pi caranti / avirataÓubhakarma prodyatÃæ bodhisattvÃ÷ sapadi manasi te«Ãæ jÃyate bodhicittam // BuSto_26.11 // daÓabalaguïakÃmà bodhicaryÃnuraktà vijitakaribalaughÃstyaktamÃnÃnu«aÇgÃ÷ / anugataÓubhamÃrgà labdhadharmÃrthakÃmà jhaÂiti manasi te«Ãæ jÃyate bodhicittam // BuSto_26.12 // iti gaïitaguïÃæÓà bodhicaryÃÓcarantu jinapadapraïidhÃnà satsam­ddhiæ labhantu / tribhuvanapariÓuddhà bodhicittaæ labhantu triÓaraïapariÓuddhà bodhisattvà bhavantu // BuSto_26.13 // daÓapÃramitÃ÷ pÆrya daÓabhÆmÅÓvaro bhavet / bhÆyo 'pi kathyate hyetacch­ïutaivaæ samÃsata÷ // BuSto_26.14 // bodhicittaæ yadÃsÃdya saæpradÃnaæ karoti ya÷ / tadà pramuditÃæ prÃpto jambÆdvÅpeÓvaro bhavet // BuSto_26.15 // tatrastha÷ pÃlayet sattvÃn yathecchapratipÃdanai÷ / svayaæ dÃne prati«Âhitvà parÃæÓcÃpi niyojayet // BuSto_26.16 // sarvÃn bodhau prati«ÂhÃpya saæpÆrïadÃnapÃraga÷ / etatkarmÃnubhÃvena saævaraæ samupÃcaret // BuSto_26.17 // sampacchÅlaæ samÃdhÃya saævaraæ kuÓalÅ bhavet / tata÷ sa vimalÃæ prÃptaÓcÃturdvÅpeÓvaro bhavet // BuSto_26.18 // tatrastha÷ pÃlayet sattvÃnakuÓalaæ nivÃrayet / svayaæ ÓÅle prati«Âhitvà parÃæÓcÃpi niyojayet // BuSto_26.19 // sarvÃn bodhau prati«ÂhÃpya sampÆrïakuÓalÅ bhavet / etaddharmavipÃkena k«ÃntivratamupÃÓrayet // BuSto_26.20 // samyak k«Ãntivrataæ dh­tvà k«Ãntibh­t kuÓalÅ bhavet / tata÷ prÃbhÃkarÅæ prÃptastrayastriæÓÃdhipo bhavet // BuSto_26.21 // tatrastha÷ pÃlayet satvÃn kleÓamÃrganivÃraïai÷ / svayaæ k«Ãntivrate sthitvà parÃæÓcÃpi niyojayet // BuSto_26.22 // sattvÃn bodhau prati«ÂhÃpya ÓÃntipÃraægato bhavet / etatpuïyavipÃkena vÅryabalamupÃÓrayet // BuSto_26.23 // samyag vÅryaæ samÃdhÃya vÅryabh­tkuÓalÅ bhavet / tataÓcÃrci«matÅæ prÃpya sudhÃmÃdhipatirbhavet // BuSto_26.24 // tatrastha÷ pÃlayan sarvÃn kud­«ÂÅ÷ saænivÃrayet / samyagd­«Âau prati«ÂhÃya bodhayitvà prayatnata÷ // BuSto_26.25 // svayaæ dhyÃnavrate sthitvà parÃæÓcÃpi niyojayet / sarvÃn bodhau prati«ÂhÃpya dhyÃnapÃraægato bhavet // BuSto_26.26 // etatpuïyavipÃkena dhyÃnapÃraæ samÃrabhet / sarvakleÓÃn vinirjitya samÃdhisusthito bhavet // BuSto_26.27 // samyagdhyÃnaæ samÃdhÃya samÃdhikuÓalÅ bhavet / tata÷ sudurjayÃæ prÃpta÷ sa tu«itÃdhipo bhavet // BuSto_26.28 // tatrastha÷ pÃlayetsattvÃæstÅrthyamÃrganivÃraïai÷ / sattvadharmaæ prati«ÂhÃpya bodhayitvà prayatnata÷ // BuSto_26.29 // svayaæ dhyÃnavrate sthitvà parÃæÓcÃpi niyojayet / sarvÃn bodhau prati«ÂhÃpya dhyÃnapÃraægato bhavet // BuSto_26.30 // etatpuïyavipÃkena praj¤ÃvratamupÃÓrayet / sarvÃnmÃrÃn vinirjitya praj¤Ãbhij¤Ãsam­ddhimÃn // BuSto_26.31 // samyak praj¤Ãæ samÃdhÃya svÃbhij¤ÃkuÓalÅ bhavet / tataÓcÃbhimukhÅæ prÃpta÷ sunirmitÃdhipo bhavet // BuSto_26.32 // tatrastha÷ pÃlayet sattvÃnabhimÃnanivÃraïai÷ / ÓÆnyatÃæ suprati«ÂhÃpya bodhayitvà prayatnata÷ // BuSto_26.33 // svayaæ praj¤Ãvrate sthitvà parÃæÓcÃpi niyojayet / sarvÃn bodhau prati«ÂhÃpya praj¤ÃpÃraægato bhavet // BuSto_26.34 // etatpuïyavipÃkaiÓca samupÃyavrataæ caret / sarvadu«ÂÃn vinirjitya saddharmakuÓalÅ sudhÅ÷ // BuSto_26.35 // samupÃyavidhÃnena sattvÃn bodhau niyojayet / tato dÆraÇgamÃæ prÃpto vaÓavartÅÓvaro bhavet // BuSto_26.36 // tatrastha÷ pÃlayetsattvÃnabhisamayabodhanai÷ / bodhisattvaniyÃme«u prati«ÂhÃya prabodhayet // BuSto_26.37 // tatropÃye svayaæ sthitvà parÃæÓcÃpi niyojayet / sarvÃn bodhau prati«ÂhÃpya upÃyapÃrago bhavet // BuSto_26.38 // etatpuïyÃnubhÃvaÓca supraïidhÅnupÃÓrayet / mithyÃd­«Âiæ vinirjitya samyagd­«Âi÷ k­to budhai÷ // BuSto_26.39 // suprati«Âhitacittena samyagbodhau prati«Âhita÷ / tataÓcÃpyacalÃæ prÃpto buddhayà sÃhasrikÃdhipa÷ // BuSto_26.40 // tatrastha÷ pÃlayetsattvÃn tripÃnaæ saæpibet Óanai÷ / lokadhÃtau parij¤Ãne prati«ÂhÃpya prabodhayet // BuSto_26.41 // supraïidhau svayaæ sthitvà parÃæÓcÃpi niyojayen / sarvÃn bodhau prati«ÂhÃpya prÃïi«u pÃrago bhavet // BuSto_26.42 // etatpuïyÃnusÃraiÓca balavratamupÃÓrayet / sarvadu«ÂÃn vinirjitya sambodhik­taniÓcaya÷ // BuSto_26.43 // samyagyatnasamutsÃhai÷ sarvatÅrthyÃn vinirjayet / tata÷ sÃdhumatÅæ prÃpto mahÃbrahmà bhavet k­tÅ // BuSto_26.44 // tatrastha÷ pÃlayan sattvÃn buddhayÃnopadeÓanai÷ / sattvÃsamaparij¤Ãne samyagbodhau prabodhayet // BuSto_26.45 // svayaæ bale prati«Âhitvà parÃæÓcÃpi niyojayet / sarvÃn bodhau prati«ÂhÃpya balapÃraægato bhavet // BuSto_26.46 // etatpuïyavipÃkaiÓca j¤ÃnavratamupÃÓrayet / caturmÃrÃn vinirjitya bodhisattvaguïÃkara÷ // BuSto_26.47 // samyagj¤Ãnaæ samÃdhÃya saddharmakuÓalo bhavet / dharmameghÃæ tata÷ prÃpto maheÓvaro bhavet k­tÅ // BuSto_26.48 // tatrastha÷ pÃlayan sarvÃn sarvÃkÃrÃnubodhanai÷ / sarvÃkÃravare j¤Ãne prati«ÂhÃpya prabodhayet // BuSto_26.49 // svayaæ j¤Ãne prati«Âhitvà parÃæÓcÃpi niyojayet / sarvÃn bodhau prati«ÂhÃpya j¤ÃnapÃraægato bhavet // BuSto_26.50 // etatpuïyÃnubhÃvaiÓca daÓabhÆmÅÓvaro jina÷ / sarvÃkÃraguïÃdhÃra÷ sarvaj¤o dharmalÃbhavit // BuSto_26.51 // iti matvà bhuvabhiÓca sambuddhapadalabdhaye / daÓapÃramitÃrÆpe caritavyaæ samÃhitai÷ // BuSto_26.52 // tathà bodhiæ ÓivÃæ prÃpya caturmÃrÃn vinirjayet / sarvÃn bodhau prati«ÂhÃpya nirv­tiæ samavÃpsyatha // BuSto_26.53 // etajj¤Ãtvà paricchÃyÃæ caradhvaæ bodhiÓÃsane / nirvidhnaæ bodhimÃsÃdya labhadhvaæ saugataæ padam // BuSto_26.54 // etÃstà khalvÃha jinaputro daÓabodhisattvabhÆmaya÷ samÃsato nirdi«ÂÃ÷ sarvÃkÃravaropetÃ÷ sarvaj¤ÃnÃnugatà dra«ÂavyÃ÷ / tasyÃæ velÃyÃmayaæ trisÃhasralokadhÃtu«a¬vikÃraæ prÃkampata vividhÃni ca puïyÃni viyatto nyapatan / divyamÃnu«akÃïi ca bhÆtÃni saæpravÃditÃnyabhÆvan, anumodanÃæÓagena ca yÃvadakani«Âhabhuvanaæ vij¤aptamabhÆt // ÓrÅbodhisattvacaryÃprasthÃnÃd daÓabhÆmÅÓvaro nÃma mahÃyÃnasÆtraratnarÃjastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 27: DharmadhÃtunÃmastava÷ vaæ kÃraæ vajrasattvaæ ca vajrÃsanasadÃsthitam / vÃruïamaï¬alavyÃpi vairocana namo 'stu te // BuSto_27.1 // akÃramÃdisvabhÃvamÃkÃÓe vyÃpitaæ tathà / arkanÅlasamasteja ak«obhyaÓrÅ namo 'stu te // BuSto_27.2 // rakÃraæ lak«mÅsvabhÃvaæ nÃnÃratnamanekadhà raæ vyÃpitaæ ca p­thvÅæ ratnasaæbhava namo 'stu te // BuSto_27.3 // akÃramasthiraæ bhÃvaæ padmanÃgasamaprabham / agniteja÷samÃdhisthaæ amitÃbha namo 'stu te // BuSto_27.4 // akÃraæ tatsvabhÃvaæ ca gandhavÃhasamaprabham / akÃraviÓvavajraæ ca amodhasiddhi namo 'stu te // BuSto_27.5 // dhakÃraæ dharmasvabhÃvaæ dharmasaæghasvarÆpakam / dhÃtva«Âakaæ kÅrtitaæ ca dharmadhÃtu namo 'stu te // BuSto_27.6 // sakÃraæ sarvasampatti÷ sarvamaÇgalamarthanam / sarvasiddhistvamevÃtha siddhivajra namo 'stu te // BuSto_27.7 // ÓrÅ dharmadhÃtunÃmastava÷ samÃpta÷ // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 28: DharmadhÃtuvÃgÅÓvaramaï¬alastotram ma¤juÓriyaæ mahÃvÅraæ sarvamÃravinÃÓanam / sarvasiddhÅÓvaraæ nÃthaæ vÃgÅÓvaraæ namÃmyaham // BuSto_28.1 // ma¤jugho«aæ mahÃvÅraæ sarvamÃravinÃÓanam / sarvÃkÃrapradÃtÃraæ dharmadhÃtuæ namÃmyaham // BuSto_28.2 // maho«ïÅ«aæ sitacchatraæ tejorÃÓiæ jayoditam / vikiraïodgataæ caiva mahogratejasaæ name // BuSto_28.3 // ak«obhyaæ ca mahÃbodhiæ vajrasattvaæ namÃmyaham / vajrarÃjaæ vajrarÃgaæ vajrasÃdhuæ namÃmyaham // BuSto_28.4 // ÓrÅratnasambhavaæ nÃthaæ vajraratnaæ namÃmyaham / vajrasÆryaæ vajraketuæ vajrahÃsaæ name sadà // BuSto_28.5 // amitÃbhaæ mahÃrÃjaæ vajradharmaæ namÃmyaham / vajratÅk«ïaæ mahÃketuæ vajrabhëaæ name name // BuSto_28.6 // amoghasiddhiæ siddheÓaæ vajrakarma namÃmyaham / vajrarak«aæ vajrayak«aæ vajrasandhiæ name sadà // BuSto_28.7 // locanÃkhyÃæ mahÃdevÅæ pÃï¬arÃkhyÃæ namÃmyaham / mÃmakÅæ caiva devÅæ tÃæ tÃrÃdevÅæ name name // BuSto_28.8 // vajrÃÇkuÓaæ mahÃvÅraæ vajrapÃÓaæ mahatprabham / vajrasphoÂa÷ mahÃnÃthaæ vajrÃveÓaæ name name // BuSto_28.9 // adhimuktÅÓvarÅæ bhÆmiæ pramuditÃæ namÃmyaham / vimalÃkhyÃæ mahÃbhÆmiæ prabhÃkarÅæ name name // BuSto_28.10 // arci«matÅæ sudurjayÃæ cÃbhimukhÅæ namÃmyaham / dÆraÇgamÃmacalÃkhyÃæ sÃdhumatÅÓvarÅæ name // BuSto_28.11 // dharmameghÃæ mahÃmeghÃæ samatÃkhyÃæ prabhÃæ name / ratnapÃramitÃæ devÅæ dÃnapÃramitÃæ name // BuSto_28.12 // ÓÅlapÃramitÃæ devÅæ k«ÃntipÃramitÃæ name / vÅryapÃramitÃæ devÅæ dhyÃnapÃramitÃæ Óraye // BuSto_28.13 // praj¤ÃpÃramitÃæ devÅm upÃyÃkhyaæ namÃmyaham / praïidhÃnabalaæ caiva j¤ÃnapÃramitÃæ sadà // BuSto_28.14 // karmapÃramitÃæ devÅæ namÃmi satataæ tathà / ÃyuÓcittapari«kÃraæ karmopapattikÃæ name // BuSto_28.15 // ­ddhyÃkhyÃmadhimuktiæ ca praïidhÃnÃæ namÃmyaham / j¤ÃnÃkhyavaÓitÃæ devÅæ dharmÃkhyavaÓitÃæ name // BuSto_28.16 // tathatÃæ ca mahÃdevÅæ buddhabodhiæ namÃmyaham / vasumatÅæ mahÃlak«mÅæ ratnajvÃlÃæ name name // BuSto_28.17 // u«ïÅ«avijayÃæ devÅæ mÃrÅcÅæ parïaÓÃbarÅm / jÃÇguliæ dhÃraïÅæ vande anantamukhadhÃraïÅm // BuSto_28.18 // cundÃæ praj¤Ãæ ca padmÃæ ca sarvÃvaraïaÓodhanÅm / ak«ayaj¤ÃnakÃraï¬aæ dharmakÃyavatÅæ name // BuSto_28.19 // dharmapratividaæ devamarthaæ ca pratisaævidam / niruktisaævidaæ devaæ pratibhÃnÃkhyasaævidam // BuSto_28.20 // vajralÃsyÃæ vajramÃlÃæ vajragÅtÃæ name sadà / vajran­tyÃæ mahÃdevÅæ namÃmi satataæ mudà // BuSto_28.21 // samantabhadraæ bodhÅÓamak«ayatÃæ matiæ name / k«itigarbhaæ khagarbhaæ ca bodhisattvaæ namÃmyaham // BuSto_28.22 // gagaïaga¤janÃtheÓaæ ratnapÃïiæ name name / sÃgaramatiæ bodhÅÓaæ vajragarbhaæ namÃmyaham // BuSto_28.23 // lokeÓvaraæ mahÃsatvaæ sthÃnaprÃptaæ namÃmyaham / candraprabhaæ mahÃtejaæ vande 'haæ jÃlinÅprabham // BuSto_28.24 // amitaprabhabodhoÓaæ ÓrÅpatiæ bhÃnukÆÂakam / sarvaÓokatamodghÃÂavi«kambhinaæ namÃmyaham // BuSto_28.25 // yamÃntakaæ mahÃvÅraæ praj¤Ãntakaæ name name / padmÃntakaæ mahÃvÅraæ vighnÃntakaæ namÃmyaham // BuSto_28.26 // trailokyavijayaæ vÅraæ vajrajvÃlÃæ namÃmyaham / herukaæ vajravÅreÓaæ parameÓaæ namÃmyaham // BuSto_28.27 // cakravarttÅÓvaraæ vande sumbharÃjaæ namÃmyaham / pu«pÃæ dhÆpÃæ mahÃdÅpÃæ gandhÃæ devÅæ namÃmyaham // BuSto_28.28 // vajrarÆpÃæ vajraÓabdÃæ rasavajrÃæ namÃmyaham / vajrasparÓÃæ mahÃdevÅæ viÓvavarïÃæ name sadà // BuSto_28.29 // indrayamajaleÓÃæÓca kuberamÅÓvaraæ nama÷ / agniæ nair­tyanÃthaæ ca vÃyurÃjaæ namÃmyaham // BuSto_28.30 // brahmÃïaæ vi«ïudevaæ ca maheÓvaraæ kumÃrakam / brahmÃïÅæ ca mahÃdevÅæ rudrÃïÅæ vai«ïavÅæ name // BuSto_28.31 // kaumÃrÅæ raktavarïÃæ ca mahendrÃïÅæ namÃmyaham / vÃrÃhÅæ kÃlikÃæ caï¬Åæ bh­Çgiïaæ gaïanÃyakam // BuSto_28.32 // mahÃkÃlaæ mahÃbhÅmaæ nandikeÓaæ raviæ name / candraæ bhaumaæ budhaæ vande guruæ Óukraæ ÓanaiÓcaram // BuSto_28.33 // rÃhuæ ketuæ balabhadraæ jayakaraæ name sadà / madhukaraæ vasantaæ ca anantaæ vÃsukiæ name // BuSto_28.34 // tak«aæ karkoÂakaæ padmaæ mahÃpadmaæ namÃmyaham / ÓaÇkhapÃlaæ ca kulikaæ vemacitraæ valiæ name // BuSto_28.35 // prahlÃdaæ ca mahÃdaityaæ vairocanaæ name sadà / guru¬endra sumbharÃjaæ paæcaÓikhaæ namÃmyaham // BuSto_28.36 // sarvÃrthasiddhiæ vighneÓaæ pÆrïabhadraæ namÃmyaham / maïibhadraæ mahÃyak«aæ dhanadaæ ca maheÓvaram // BuSto_28.37 // vaiÓravaïaæ mahÃvÅraæ civikuï¬alinaæ namÃmyaham / kelimÃliæ sukhendraæ ca calendraæ ca namÃmyaham // BuSto_28.38 // hÃratÅæ yak«iïÅæ devÅæ bahuputravatÅæ name / aÓvinÅæ bharaïÅæ tÃrÃæ k­ttikÃæ rohaïÅæ tathà // BuSto_28.39 // m­gaÓÅr«Ãæ tathaivÃrdrÃæ punarvasuæ namÃmyaham / pu«yamÃÓle«akÃtÃrÃæ maghÃæ ca pÆrvÃphÃlgunÅm // BuSto_28.40 // uttarÃphÃlgunÅæ hastaæ citrÃæ svÃtiæ viÓÃkhakÃm / anurÃdhÃæ tathà jye«ÂhÃæ mÆlatÃrÃæ namÃmyaham // BuSto_28.41 // pÆrvëìhottarëìhÃæ ÓravaïÃæ ca namÃmyaham / dhani«ÂhÃæ Óatabhi«Ãæ ca pÆrvottarÃbhÃdrapadÃm // BuSto_28.42 // revatÅæ ca mahÃtÃrÃm abhijitaæ namÃmyaham / vajrÃÇkuÓaæ mahÃvÅraæ vajrapÃÓaæ namÃmyaham // BuSto_28.43 // vajrasphoÂaæ mahÃbhÅmaæ vajrÃæÓaæ vai name name / vÃgÅÓvaraæ mahÃbodhiæ sarvavighnavinÃÓakam // BuSto_28.44 // sarvaj¤aæ j¤ÃnadÃtÃraæ dharmadhÃtuæ namÃmyaham / ma¤juÓriyaæ mahÃj¤Ãnaæ sarvavidyÃpradeÓvaram / sarvÃkÃrasvarÆpaæ ca vÃdirÃjaæ namÃmyaham // BuSto_28.45 // ÓrÅ dharmadhÃtuvÃgÅÓvaramaï¬alastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 29: Gaï¬Åstava÷ ÃcÃrya-Ãryadevak­ta÷ ÃpÃtÃlÃntadevÃ÷ suranaragarƬà daityagandharvayak«Ã÷ siddhà vidyÃdharÃdyà jaladhitaÂagatà nÃgasattvÃ÷ samagrÃ÷ / gaï¬ÅÓabdaæ samantÃd rabhasitamanasa÷ svÃsane 'smin prasannÃ÷ Órotuæ[sÃdho]radhÅrà vimalaguïagaïasyÃsya trailokyabandho÷ // BuSto_29.1 // lÅlÃvÃsitacÃmaraiÓcaladaho käcÅprapa¤cÃlasat präcatkäcanakiÇkiïÅbhiraraïat svÃsÅvahaæsasvanÃ÷ / tÃruïyÃmalanÅlanÅrajadala ÓyÃmÃÇkamÃrÃÇganÃ- ÓcakrÆryasya na mÃnasasya vik­tiæ buddhÃya tasmai nama÷ // BuSto_29.2 // ye«Ãmasti prasÃdo bhagavati sugate mÃrabhidyogayukte ye và sadya÷ prasannÃ÷ sugatasutak­te svasti ye«Ãæ ca bhakti÷ / gaï¬ÅmÃhatya cÃsmin jagati ÓubhakarÃæ ÓÃkyasiæhasya ÓÃstu÷ k­tvà ÓuddhÃntasaæsthÃæ suvihitamanasa÷ ÓrotumÃyÃnti sarve // BuSto_29.3 // buddhaæ trailokyanÃthaæ suranaranamitaæ pÃrasaæsÃratÅraæ dhÅraæ gambhÅravantaæ sakalaguïanidhiæ dharmarÃjyÃbhi«iktam / t­«ïÃmÃrÃntakÃraæ kalikalu«aharaæ kÃmalobhÃntavantaæ taæ vande ÓÃkyasiæhaæ praïamitaÓirasà sarvakÃlaæ namÃmi // BuSto_29.4 // ­mpaæ ­mpaæ ­­mpaæ Âama Âama ÂaÂamaæ tundatundaæ tutundaæ saæ saæ saæ saæ saæ saæ saæ samasamamasamaæ durma durma drudurmam / nÃgirnÃgirnanÃgistakhitakhitakhitastatyajurye raïe vai kai÷ kai÷ kai÷ kaiÓca kai÷ kairjagati bhayaharà kÅrtyate dharmagaï¬Å // BuSto_29.5 // kuruta kuruta ÓrÅpaæ dhyÃnasannÃhamagnaæ grasati na khalu yÃvad durnivÃra÷ k­tÃnta÷ / iti vadati janaughe bodhità bhik«usaÇghÃ÷ k«apitaduritapak«ÃkÅrïani÷Óe«ado«Ã÷ // BuSto_29.6 // yasminnabhyudite 'khilaæ tribhuvanaæ yÃtyastamastaÇgate yena j¤Ãnagabhastihastavisarairhastaæ yatastanyate / saddharmÃmalamaï¬alo daÓabala÷ saæsÃrarÃtryantaka÷ pÃyÃdvai munibhÃskara÷ suragaïÃn buddha÷ prajÃbÃndhava÷ // BuSto_29.7 // cittaæ yena jitaæ gajendracapalaæ j¤ÃnÃk«arairnÃÇkuÓai- rna«Âaæ rÃgatamo 'ndhakÃrapaÂalaæ j¤ÃnÃgninà nÃgninà / dhvastaæ mÃrabalaæ praÓÃntamatinà k«ÃntyÃyudhairnÃyudhai- staæ vande praïatÃrtinÃÓanapaÂuæ buddhaæ prabuddhaæ munim // BuSto_29.8 // tÅrthyÃnÃmÃÓu sainyaæ jhaÂiti vighaÂayan nÃkani«Âhaprati«Âhaæ bhÆyi«ÂhÃbhi÷ prabhÃbhirbhuvanamavataraæstrÃsayan bhÃsurÃbhi÷ / lak«mÅ÷ pÃtÃlamÆle sthitakanakamahÃgarbhasiæhÃsanasthà gÅtajyoti÷ svayaæ vo diÓatu daÓabalo darÓitaprÃtihÃrya÷ // BuSto_29.9 // pÃdÃÇgu«Âhe nivi«ÂÃæ k«ipati p­thuÓilÃdyai÷ sa rÃjÃtigurvÅ cograæ grÅ«mapratÃpapraÓamamupagato valgunà mantrapÆtÃm / tÃmeva trÃsyamÃno vighaÂayati sukhaæ ÓvÃsani÷ÓvÃsavÃtÃn lokaæ siddhÃ÷ praïemu÷ sa diÓatu bhagavÃn sampadaæ sarvadarÓÅ // BuSto_29.10 // bhagnà mÃrÃdirÆpÃ÷ pralayabhayakarà baddhasannaddhakak«Ã nÃnà tÅk«ïÃgrahastÃ÷ karituragamukhÃ÷ siæhanÃdaæ nadanta÷ / buddhatvaæ yena nÅtÃ÷ kuvalayadalad­ÓÃ[prek«itÃ] bhik«usaÇghÃ÷ dharmaæ kÃntaæ[nitÃnta]maghadalanapaÂuæ tÅrthikÃïÃæ Ó­ïudhvam // BuSto_29.11 // cittaæ yasyÃÇganÃyà ratitaralad­Óà 'pÃÇgabhaÇgai÷ subhaÇgai÷ k«obhaæ naivÃÓu nÅtaæ kucakalaÓabharairhÃralŬhai÷ sulŬhai÷ / tasyai«Ã dharmagaï¬Å madhurakalaravaæ rÃvate bhik«usaÇghaæ dharmaæ kÃntaæ tadÅyaæ paramabhayakaraæ tÅrthikÃïÃæ Ó­ïudhvam // BuSto_29.12 // ya÷ ÓrÅmÃn dharmacakre pramuditamanasà dharmaratnaikamauli- rbhÆyÃæsaæ pÆrïadehaæ vikasitavadanaæ dharmaratnodagirantam / siæhÃkrÃntÃsanastha÷ kanakagirinibho dharmanÃdaæ nadantaæ tasyeyaæ dharmagaï¬Å praïadati satataæ saæÓ­ïudhvaæ jinasya // BuSto_29.13 // mà mà mà mÅyakaïÂhair¬ima¬imagagatà gÃgagÃgairgalantai÷ nà nà nà nopanÅtaæ nanu nanu nanu mà dhuryamÃdhuryakÃntai÷ / gÅtai÷ kÃmÃÇganÃnÃæ pracalitamabhavad yasya ceto na Óarmi tasyai«Ã dharmaketo÷ paÂupaÂaharavà rÃraÂÅtyugragaï¬Å // BuSto_29.14 // kiæ saævartapradattaprasavavanacarà dÅrghasaærambhanÃdÃ÷ kiæ và nirvÃÂaghÃta÷ kimuta bhagavatÅ huk­tirvajrapÃïe÷ / tatsarvaæ vai janÃnÃæ pravacanamatayo dra«Âumanta÷prav­ttà buddhasyodÃramÆrtestridaÓabhayakaro gaï¬ivÃda÷ sa e«a÷ // BuSto_29.15 // ÆrjÃsaæghÃtimÃrà vik­tanakhamukhà raudrasiæha[sva]rÆpÃ÷ pÃtÃle ratnadÅpe prakaÂamaïigaïÃ÷ ÓabditÃ÷ parvatendrÃ÷ / devendrairmauliratnai÷ praïamitacaraïasyÃsya viÓvaikabandho rautye«Ã hanyamÃnà yati«u Óubhavida÷ ÓÃkyasiæhasya gaï¬Å // BuSto_29.16 // kÅrtirnÃtha pramathakamanaÇgo 'stu và tattvadÅyà dÅnÃnÃthoddharaïa purato gÅyate mÃraÓatro÷ / khindaæ khindaæ khikhindaæ khuda khuda sukhadaæ dattake dattutundaæ tundaæ tundaæ tutundaæ dhvanipaÂupaÂahai÷ siddhagandharvanÃgai÷ // BuSto_29.17 // mÃrairnÃnÃprakÃrairvik­taÓatamukhairbhÆrivaktrairjvaladbhi- rbhÅmairaÂÂÃÂÂahÃsai÷ palalakavalitai÷ siæhanÃdaæ nadadbhi÷ / kÃlÃkÃrairanekairgahanabhayakarai÷ sarvato bhÅ«ayadbhi- rvyÃptaæ ceto na yasya k«aïamapi niyataæ mÃrabhaÇga÷ sa vo 'vyÃt // BuSto_29.18 // rÃjà ni«kaïÂarÃjyo bhavatu vasumatÅ sarvasasyÃbhipurïà kÃle var«antu meghà vyapagatavipada÷ santu lokÃ÷ samastÃ÷ / vÅhÃre karmapÆrïaæ yadakhilan­ïÃæ sarvavidhnopaÓÃnti- ranyonyaprÅtibhÃvÃd bhavatu sukhamayo vÅtarÃgÃryasaÇgha÷ // BuSto_29.19 // ÓÃstu÷ saddharmaratnaæ sugatavarasutÃn prerayantÅ viÓuddhayed rÃgadve«airvimƬhÃn vi«amapathagatÃn rÃvayantÅ jayantÅ / sattvÃnuttÃrayantÅ praÓamaÓaraÓatairvidyamÃnÃrthavantaæ ÓÃstu÷ saæprÅtihÃryaæ vividhavararutai÷ ÓÃntikÃrÅ janasya // BuSto_29.20 // spheÂantaæ vÃranÃryà vikaÂagaïaghaÂÃÂÂÃÂÂahÃsaæ nadantaæ khelantaæ visphurantaæ jvaladanalaÓikhÃkÃntalÅlÃæ dadantam / bhantaæ premaprakÃmaæ sphuÂaduruvacasaæ kÃmadhÃtvÅÓvaratvaæ taæ vande vandanÅyaæ sakalabhayaharaæ buddhavÅraæ suvÅram // BuSto_29.21 // saæpanne 'Çgu«Âhapadme jhaÂiti h­di tathà kaïÂha evopakaïÂhe ¬hakkÃsaækÃÓatÃlai÷kalapaÂupaÂahai÷ ÓaÇkhanirgho«igho«ai÷ / hà hà huæ hÆæ k­tà ye jhaÂiti kaÂakaÂairbhÅmanÃdÃnumodai÷ k«udraæ ceto na caitat suravarajayino yasya tasmai namo 'stu // BuSto_29.22 // garjantaæ vÃgviÓe«aæ prakaÂapaÂuravairdivyagÃndharvaÓabdai- rnÃnÃnÃgendrayak«ai÷ stuticaÂulaÓatai÷ pÆjyamÃnà mahadbhi÷ / sÃækhye mÃheÓvarÅyÃnasuragurutam................................. .............................mÃrabhantÅ karakamalagatà ÓÃntimÃrÃraÂÅti // BuSto_29.23 // dattvà sarvasvadÃnÅ kratukanakamayaæ vÃrÃïÃnÃæ Óataæ và rÃjyaæ putraæ kalatraæ svatanumapi ÓiraÓcak«u«Ãæ và sahasram / yenÃ...........................bhirapi ÓatairvatsarÃïÃæ vyayatvÃt samyaksambodhiragrà sa jayati sugata÷ ÓÃntaye sajjanÃnÃm // BuSto_29.24 // nÃnÃrÆpavirÆpad­Óyavik­terbhÆyo grased bhÆtibhi- rbodhairyo«iti rodhanaprajanitajyotirjvala[dbandha]nai÷ / mÃrasyÃnucarairna yasya sudhiya÷ ki¤cinmana÷ kampitaæ n­tyairvà sugatasya mÃrajayino gaï¬Å raïatyadbhÆtam // BuSto_29.25 // yasyà nÃdaæ niÓamya Óravaïasukhakaraæ yÃnti t­ptiæ samantÃt pretà bhÆmÅmukhÃdyÃ÷ p­thutaravapu«a÷ k«utpipÃsÃbhibhÆtÃ÷ / samyagabhaktyà prasannai÷ suranaravapu«ai÷ ÓrÆyate cÃturairyà sà gaï¬Å pÃtu viÓvaæ daÓabalabalinastasya mÃnà manoj¤Ã // BuSto_29.26 // nÃnÃvÃdyakarÅndravÃjimahi«avyÃghrÃdiÓabdairyutaæ ca¤catkuntasubÃïatomaragadÃcakrÃdiÓastrodyatam / bhagnaæ sainyamanena yodhasahitaæ mÃrasya yena k«aïÃt tasyeyaæ karuïÃnidherbhagavata÷ pÃyÃjjagad gaï¬ikà // BuSto_29.27 // dharme saærambhacittÃ÷ prabhavahatavidhi÷ pÃpata÷ sarvadaiva dÃne ÓÅle k«amÃyÃæ paÂhati sakaruïe sajjanÃ÷ saæyatÃ÷ syu÷ / ityevaæ sarvasattvÃn sumadhuraraïitairbodhayantÅ viÓuddhà tanna÷ puïyairvacobhistrijagati sakalaæ buddhavÅrasya gaï¬Å // BuSto_29.28 // Ó­ïvantÅ sÃvadhÃnà praÓamatataÓarÃbhyÃsanairnaiva Óabdaæ sendrÃdÃnandavajrÅ svabhuvanan­patestuÇgaveleva devÃn / vandÅbhÆtÃn munÅndrÃn pravacanapaÂutÃkÃrasaærambhaÓabdai- ryà gaï¬Å daï¬aghÃtakramamanuraïanÃd dundubhÅvad dhunoti // BuSto_29.29 // huækÃrÅ padmayonistripuravijayino vallabha÷ ÓÆlapÃïi- rvi«ïuryad vajrapÃïi÷ surapatirasuradhvaæsanaÓcakrapÃïi÷ / ye và cÃnye stuvanti pramatanijarave k«obhabhÃve kimÃste sarve tasyÃÇaghrimÆle vinayamupagatà geyamantraæ stuvÃmi // BuSto_29.30 // aj¤Ãn sarvaj¤anÃthÃn munipadasahitÃn bhrÃmayantÅ trilokaæ mÃrÃæÓcÃnyaprakÃrairvividhabhayakarÃn trÃsayantÅ samastÃn / pÃpÃn protsÃrayantÅ vi«ayaratidhiya÷ paï¬itÃn bodhayantÅ proccai÷ saæruddhabodhyÃn pravadati bhuvane ÓÃkyasiæhasya gaï¬Å // BuSto_29.31 // vyÃghrayai dattvà svadehaæ guïaÓatanivahaæ puïyasambhÃralabdhaæ buddhatvaæ ya÷ prayÃta÷ pratihatadurito manmathonmÃdanÃrthÅ / ÓÃstà yaÓcÃdvitÅyo bhavabhayabhiduro bhinnapÃpÃbhisandhi- stasyeyaæ vai vicitrà stanati bhagavata÷ ÓÃkyasiæhasya gaï¬Å // BuSto_29.32 // mÃyÃdevyÃÓca kuk«au janitajinavara÷ ÓÃkyasiæho munÅndro bhÆmni prÃyÃttu madhye pravarasumuninà lokav­k«asya mÆle / devendrabrahmarudrÃsuranaravibudhai÷ snÃpito ya÷ sa deva- staæ vande bhaktiratnai÷ ÓaÓadharakiraïÃk«odidehaæ munÅndram // BuSto_29.33 // mÃrairnÃnÃprakÃrairasiparaÓudhanurbÃïahastairjvaladbhi- rbhÅmÃsyairdu«Âadaæ«Ârairgajabhujagamukhai÷ siæhavaktrai÷ Óvavaktrai÷ / pratya¤cenonamasya k«aïamapi Óamitastasya buddhasya pÃdau gantuæ loko 'pi sarvo dhruvamiti gatabhÅÓcai«u gaï¬Å ninÃdyà // BuSto_29.34 // ÓrÅ gaï¬Åstava÷ samÃpta÷ / k­tiriyam ÃcÃrya-ÃryadevapÃdÃnÃm // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 30: GaïeÓastotram kharvaæ sthÆlataraæ gajendravadanaæ lambodaraæ sundaraæ vidhneÓaæ madhugandhalubdhamadhupavyÃlolagaï¬asthalam / dantodghÃÂavidÃritÃhitajanaæ sindÆraÓobhÃkaraæ vande ÓailasutÃsutaæ gaïapatiæ siddhipradaæ kÃmadam // BuSto_30.1 // heramba÷ paramo deva÷ kÃryasiddhividhÃyaka÷ / saibhÃgyarupasampannÃæ dehi me sukhasampadam // BuSto_30.2 // ekadantaæ mahÃkÃyaæ lambodaraæ gajÃnanam / sarvasiddhipradÃtÃraæ gaÇgÃputraæ namÃmyaham // BuSto_30.3 // vande taæ gaïanÃthamÃryamanaghaæ dÃridrayadÃvÃnalaæ Óuï¬Ãdaï¬avidhÆyamÃnaÓamalaæ saæsÃrasindhostarim / yaæ natvà surakoÂaya÷ prabhuvaraæ siddhiæ labhante parÃæ sindÆrÃrÆïavigrahaæ paripataddÃnÃmbudhÃrÃh­tam // BuSto_30.4 // uccairbrahmÃï¬akhaï¬advitayasahacaraæ kumbhayugmaæ dadhÃna÷ pre«annÃgÃripak«apratibhaÂavikaÂaÓrotratÃlÃbhirÃma÷ / deva÷ Óambhorapatyaæ bhujagapatitanusparddhivardhi«ïuhasta- strailokyÃÓcaryamÆrtirjayati trijagatÃmÅÓvara÷ ku¤jarÃsya÷ // BuSto_30.5 // gaïapatiÓca herambo vidhnarÃjo vinÃyaka÷ / devÅputro mahÃtejà mahÃbalaparÃkrama÷ // BuSto_30.6 // mahodaro mahÃkÃyaÓcaikadanto gajÃnana÷ / Óvetavastro mahÃdÅptastrinetro gaïanÃyaka÷ // BuSto_30.7 // ak«amÃlÃæ ca dantaæ ca g­hïan vai dak«iïe kare / paraÓuæ modakapÃtraæ ca vÃmahaste vidhÃrayan // BuSto_30.8 // nÃnÃpu«parato devo nÃnÃgandhÃnulepana÷ / nÃgayaj¤opavÅtÃÇgo nÃnÃvidhnavinÃÓana÷ // BuSto_30.9 // devÃsuramanu«yÃïÃæ siddhagandharvavanditam / trailokyavidhnahartÃramÃkhvÃrƬhaæ namÃmyaham // BuSto_30.10 // sumukhaÓcaikadantaÓca kapilo gajakarïaka÷ / lambodaraÓca vikaÂo vidhnarÃjo vinÃyaka÷ // BuSto_30.11 // dhÆmraketurgaïÃdhyak«o bhÃlacandro gajÃnana÷ / vakratuï¬a÷ ÓÆrpakarïo heramba÷ skandapÆrvaja÷ // BuSto_30.12 // «o¬aÓaitÃni nÃmÃni ya÷ paÂhecchuïuyÃdapi / vidyÃrambhe vivÃhe ca praveÓe nirgame tathà // BuSto_30.13 // saægrÃme saækaÂe caiva vidhnastasya na jÃyate / vidhnavallÅkuÂhÃrÃya gaïÃdhipataye nama÷ // BuSto_30.14 // ÓrÅgaïeÓastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 31: GuhyeÓvarÅstotram bhagavati bahurÆpe nirvikÃre nira¤je nimitanikhilarÆpe niÓcayÃtÅtarÆpe / akhilanigamapÃre nityanityasvabhÃve caraïakamalayugmaæ naumi devi tvadÅyam // BuSto_31.1 // hasitamukhaÓaÓÃÇkaæ jyotsnayà rÃtribhÆtaæ daÓaÓatakiraïodyadvaktramÃdhyandinaæ te / aruïavadanaÓobhà audayÅ cÃstakÃle caraïakamalayugmaæ naumi devi tvadÅyam // BuSto_31.2 // galajaÂharapade«u svargamartyÃhilokÃ÷ sakalabhagaïadantà romarÃjÅ drumÃste / giraya iva nitambà raktaÓuklÃ÷ samudrÃÓ caraïakamalayugmaæ naumi devi tvadÅyam // BuSto_31.3 // pavanadahanavegÃ÷ ÓvÃsapraÓvÃsa eva pralayaprabhavakÃlo mÅlanonmÅlanÃbhyÃm / dvidaÓatapanabhÆtà bhÅmavaktrÃstvadÅyÃÓ caraïakamalayugmaæ naumi devi tvadÅyam // BuSto_31.4 // anupamatanudehaæ vyÃpyamÃnaæ samantÃn nikhilanigamasÃraæ darÓayan devi divyam / tribhuvanamakhilaæ te darÓitumeti buddhiÓ caraïakamalayugmaæ naumi devi tvadÅyam // BuSto_31.5 // vidhimukhavibudhÃste kiækarÃ÷ pÃdasaæsthà mukuÂavidh­tabuddhe sarvamÃrgà hi Óuddhe / kimu tava mahimÃnaæ varïaye guhyadevi caraïakamalayugmaæ naumi devi tvadÅyam // BuSto_31.6 // anupaÂhati samÃptau pÆjane bhaktimÃn yo nutimati vitagoti spa«ÂamevÃsya buddhi÷ / sakalajanajananyà bhaktisampattimuccai÷ karatalavaÓagÃstÃ÷ siddhipu«Âayau labhante // BuSto_31.7 // ÓrÅ svayaæbhÆpurÃïoddh­taæ ma¤junÃthak­taæ guhyeÓvarÅstotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 32: Gururatnatrayastotram om namoratnatrayÃya t­«ïÃjihvamasadvikalpaÓirasaæ pradve«aca¤catphalaæ kÃmakrodhavitarkadarÓanamatho rÃgapracaï¬ek«aïam / mohÃsyaæ svaÓarÅrakoÂiÓatacintÃtigaæ dÃruïaæ praj¤Ãmantrabalena ya÷ ÓamitavÃn buddhÃya tasmai nama÷ // BuSto_32.1 // buddhaæ prabuddhaæ varadharmarÃjaæ ÓÃntaæ viÓuddhaæ samakÅrtidaæ taæ / guïÃkaraæ sattvamunÅndrarÃjaæ ÓrÅmanmahÃbodhimahaæ namÃmi // BuSto_32.2 // iti buddharatnastotram / yo jÃtyÃdikadu÷khataptamahasÃæ cak«u÷ satÃæ prÃïinÃæ yastraidhÃtukapa¤jarÃdaharaha÷ sattvÃn samÃkar«ati / atrÃïaæ ca jagatsamuddharati ya÷ saækleÓadu÷khÃrïavÃt saæbuddhÃæÓca punaÓcyutÃcca mahate dharmÃya tasmai nama÷ // BuSto_32.3 // yà sarvaj¤atayà nayatyupaÓamaæ ÓÃntai«iïa÷ ÓrÃvakÃn yà mÃrgaj¤atayà jagaddhitak­tà lokÃrthasampÃdikà / sarvÃkÃramidaæ vadanti munayo viÓvasya yà saægatà tasyai ÓrÃvakabodhisattvagaïino buddhasya mÃtre nama÷ // BuSto_32.4 // itidharmaratnastotram / catvÃra÷ pratyutpannagà bhavasukhe susvÃdavidve«iïa- ÓcatvÃraÓca phale sthitÃ÷ ÓamaratÃ÷ ÓÃntà mahÃyogina÷ / itya«Âau varapuægalà bhagavatà yasmin gaïe vyÃk­tÃ÷ praj¤ÃÓÅlasamÃdhitaptavapu«Ã saæghÃya tasmai nama÷ // BuSto_32.5 // buddhaæ namÃmi satataæ varapadmapÃïiæ maitryÃtmakaæ gaganagaæjasamantabhadram / yak«Ãdhipaæ parihitoddh­tama¤jugho«aæ vi«kambhiïaæ k«itigarbhaæ praïamÃmi bhaktyà // BuSto_32.6 // iti saægharatnastotram / gururbuddho gururdharmo guru÷ saæghastathaiva ca / gururvajradhara÷ ÓrÅmÃn tasmai ÓrÅgurave nama÷ // BuSto_32.7 // ÓrÅ gururatnatrayastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 33: HÃratÅstotram ÓrÅ hÃratÅdevyai÷ nama÷ kundaprasÆnasad­ÓÅæ rucirÃÇgarÃgÃæ nÃnÃvibhÆ«aïavibhÆ«itavajradehÃm / savyena hastakamalena bhayÃrtihantrÅæ yak«eÓvarÅæ bahusutÃæ praïamÃmi bhaktyà // BuSto_33.1 // ÃliÇgitÃæ nijamasavyabhujena putrÃn netraistribhiÓca pariÓobhitacÃrudehÃm / nÃnÃvidhairmaïigaïai racitaæ kirÅÂaæ yak«eÓvarÅæ bahusutÃæ praïamÃmi bhaktyà // BuSto_33.2 // tÃæ vahnimaï¬alagatÃæ vasupatrapadme ÓrÅratnapÅÂha uparisthitapÃdapadmÃm / yak«Ãdibhi÷ pariv­tÃæ lalitÃsanasthÃæ yak«eÓvarÅæ bahusutÃæ praïamÃmi bhaktyà // BuSto_33.3 // lokatrayÃrtiÓamanÅæ ÓiÓujÅvadÃtrÅæ ÓrÅhÃratÅæ karuïayà nijabhaktadak«Ãm / du÷khÃpahÃæ janamanoharabhogabhÃjÃæ yak«eÓvarÅæ bahusutÃæ praïamÃmi bhaktyà // BuSto_33.4 // saætrÃsinÅæ piÓunav­ttivatÃæ janÃnÃæ visphoÂakÃdirujarÃÓivinÃÓakartrÅm / bhakte«u dhÃt­sad­ÓÅæ ca suÓÅtalÃÇgÅæ yak«eÓvarÅæ bahusutÃæ praïamÃmi bhaktyà // BuSto_33.5 // buddhÃnuÓÃsanaratÃmatisÆk«marÆpÃæ lokatrayÃrcitapadÃæ karuïÃrcibhÆtÃm / gandharvakinnaragaïai÷ parisevyamÃnÃæ yak«eÓvarÅæ bahusutÃæ praïamÃmi bhaktyà // BuSto_33.6 // keyÆrakuï¬alasukaÇkaïanÆpurìhyÃæ nÃnÃvicitravasanapradadhÃnaÓÅlÃm / saærak«aïÅæ ÓiÓugaïÃn paripÃlayantÅæ yak«eÓvarÅæ bahusutÃæ praïamÃmi bhaktyà // BuSto_33.7 // svarbhÆrasÃtalamavasthitabhuktidÃna- saæsaktapÆrïah­dayÃæ triguïÃtmarÆpÃm / tÃæ saæsmarÃmyaharaha÷ Óaraïaæ prapadye yak«eÓvarÅæ bahusutÃæ praïamÃmi bhaktyà // BuSto_33.8 // rak«ÃkarÅæ stutimimÃæ prapaÂhenmanu«ya÷ ÓrÅhÃratÅæ nijag­he ÓiÓurak«aïÃya / vÃcaæ Óriyaæ suvipulaæ ca sukhÃdi sarvaæ dÃtrÅ trikaæ paÂhati ya÷ prayata÷ prabhÃte // BuSto_33.9 // ÓrÅbhavaratnavinirgataæ bÃlarak«Ãkaraæ hÃratÅstotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 34: KalyÃïapa¤caviæÓatistotram ÓrÅmÃnÃdya÷ svayambhÆramitaruciramoghÃbhigho 'k«obhyabuddha÷ ÓrÅmÃn vairocanÃkhyo maïibhavamunirì vajrasattva÷ susattva÷ / ÓrÅprajà vajradhÃtvÅ sakalaÓubhakarÅ ÃryatÃrÃdikÃstÃ÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.1 // devÅ sampatprasÃdà gaïapatih­dayà vajravidrÃviïo sà u«ïÅ«ÃparïadevÅ kiÂivaravadanà mÃt­kà khecarÃïÃm / koÂolak«Ãk«adevo svagaïapariv­tà pa¤carak«Ã surak«Ã kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.2 // ratne dÅpaÇkarÃkhyo maïikusumajina÷ ÓrÅvipaÓyÅ ÓikhÅ ca viÓvambhu÷ ÓrÅkakutsa÷ sa ca kanakamuni÷ kÃÓyapa÷ ÓÃkyasiæha÷ / pratyutpannÃbhyabhÆta÷ sakaladaÓabalo pÃramÃhÃtmyasindhu÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.3 // ÓrÅmÃnÃryÃvalokeÓvarajinajavaro maitreyÃnantaga¤jo buddha÷ sÃmantabhadra÷ kuliÓavaradharo ma¤junÃtho maheÓa÷ / sarvÃghorÅ......k«itija khagarbhÃbhidhÃnau mahÃntau kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.4 // buddhÃdhi«ÂhÃnakandodbhavavarakamalo nÃgadÃsÃbhidhÃna÷ satyÃæ tÃæ yauvanÃtho nijavarabhuvanÃjjyotirekaæ sasarja / ekÃæÓaæ pa¤ca bhÆtvà viharati satataæ pa¤cabuddhÃtmako 'sau kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.5 // yà praj¤Ã guhyarÆpà tridalakamalajà santu devaprasÃdà nairÃtmà pÅÂharÆpà bahuvihitahità brahmavi«ïvÅÓavandyà / durgÃyÃæ mÃrgak­tsne k­tanativaradà prÃdurÃsÅdagÃdhai÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.6 // maitrÅyÃæÓÃdabhÆd yo vanamahadupare ratnacƬÃsyaratnaæ jyoti÷ saægamya bhavyaæ bhavajaladhitarÅ ratnaliÇgeÓvarÃkhya÷ / ÓrÅvatso vÅtarÃgëÂakak­tamahimà vyaktarÆpÃ÷(pa÷)svayambhÆ÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.7 // trÃtuæ gokarïadu«Âaæ japasi dh­tamatiæ lokanÃthÃj¤ayà 'bhÆt padmÃkÃraæ khaga¤jÃbhidhajinatanayo vÃgmatÅpÆratÅre / ÓrÅgokarïeÓvara÷ sa pit­janahatak­d vÃgmatÅsaægame 'smin kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.8 // kruddhaæ nÃgÃdhirÃjaæ kulikasamavidhaæ trÃsayan kÅlavad yo lokÃnÃæ bhadraheto÷ gamanavadupari ÓrÅgirau vÅtarÃga÷ / ÓrÅ sÃmantÃdyabhadro dhvajak­tirabhavat kÃlinÃmà maheÓa÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.9 // pÃtuæ taæ sarvapÃdaæ kamaladharagirà vajrapÃïirjihÅte lokÃnÃæ rak«aïÃrthaæ punarapi kalaÓÃkÃratÃæÓÃdabhÆt sa÷ / ÓrÅmÃn sarveÓvarÃkhyo jinavaratanayo daï¬aÓÆlau dadhÃna÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.10 // durbodhaæ ma¤jugartavyajanasukharataæ kaminÅsuprabodhaæ k­tvà prÃj¤aæ mahÃntaæ kavivaramakaronma¤judevastato 'pi / ÓvÃsaæ saædhÃya bhavyaæ sakalaguïapadaæ prÃpya garteÓasaæj¤Ã÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.11 // matsyÃkÃrÃbhirÃsÅt sakalavaraïavi«kambhinÃmà susattva÷ sÃlaÇkÃra÷ phaïÅndrairadadadakhilakÃt yo¬iyÃkhyo yayÃsau / ni«kÃÓyÃÓaæ phaïÅndreÓvara iti samabhÆd vÅtarÃgo 'pyarÃga÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.12 // sa ÓrÅmÃno¬iyÃne vyatatapatapasà sÃtapatra÷ sutÅre p­thvÅgarbhÃkhyabauddho.........jhaÂiti taæ sthÃpayÃmÃsa vÃsam / gandheÓo vÅtarÃgo 'bhavadakhilasuh­llokanÃthÃgratastha÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.13 // Óaækhaæ dadhmau sahar«a÷ smaradamitasutaæ vikramÃt prÃptasiddhi÷ yasmÃllokeÓvarÃj¤Ãvinihitaharaya÷ prÃdurÃsÅt khagarbha÷ / ya÷ svÃÓaæ sthÃpayitvà nijapuramagamad vikrameÓÃbhidhÃnaæ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.14 // nÃgastÃrk«yeïa yasmÃdalabhadanusukhaæ puïyanÃmà sutÅrtha÷ pÃrvatyà yatra tepe kalahanivasane ÓÃntatÅrtha÷ praÓÃnta÷ / taptaæ rudreïa durgÃbhila«itamanasà ÓaÇkarÃkhyastriveïa÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.15 // tÅrtho rÃjÃbhidhÃno yadalabhadavanÅpÃlarÃjyaæ virÆpo vyÃdhaÓcaitaÓca yasmÃt surapatisadanaæ prÃgamat kÃmatÅrtha÷ / vajrÃcÃryeïa paÓyaæ yadabhi«avak­ta÷ saægamo nirmalÃkhya÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.16 // dÅnairÃptaæ nidhÃnaæ yadapacitiparairÃkarÃkhyo hi tÅrtho j¤airlabdhaæ j¤ÃnamasmÃd yadudakamatibhirj¤Ãnasaæj¤aikatÅrtha÷ / cintÃmaïyÃkhyatÅrthÃbhidhavadabhi«avairyatra prÃpto 'bhilëa÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.17 // yatra snÃtairmudÃptetisamabhidhamabhÆd yaÓca prÃmodatÅrtha÷ prÃdÃt sallak«aïaæ ya÷ svapayasi saratÃæ tÅrthasallak«aïÃkhya÷ / yatra snÃtvà balÃkhya÷ surapatirajayad dvÅpamÃkhyaæbhatÅrtha÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhÃtÃæ naumyahaæ tÃ÷ // BuSto_34.18 // vidyÃdharyÃkhyadevÅ gaganapathagatà yoginÅ vajrapÆrvà hÃrÅta÷ ÓrÅhanÆmÃn sagaïapatimahÃkÃlacƬÃkhyavandyÃ÷ / brahmÃïyÃdyÃÓca devya÷ saharisukhavarak«ÃranÃskandayuktÃ÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.19 // vÃgmatyà mÆlapucchaprabh­taya upatÅrthÃstathà keÓacaityÃ÷ ÓaÇkhoccasthÃÓca jÃtoccayagirilalitaÓcaityabhaÂÂÃrako 'sau / phullocco dra«ÂadevÅ tadanu bhagavatÅdhyÃnaproccÃdisaæsthÃ÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.20 // ma¤juÓrÅparvatastho 'nucaraviracito ma¤juÓobhÃkhyacaitya÷ ÓÃntaÓrÅnirmite«u prak­tavasataya÷ pa¤cadevÃpure«u / pucchÃgraÓcaityavaryo 'bhyakathadanupamaæ yatra ÓÃketpurÃÓaæ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.21 // ÃdhÃrÃkhyo h­distha÷ sagaïaphaïipatirvidhnarÃjÃntakaÓca nÃgaÓcÃnandaloke harihariharivÃhÃkhyatrailokyavaæÓe / lokeÓÃyÃk«amatvastadanu saphalayÃÓÃbhilokaikanÃtha÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.22 // hevajra÷ saævaro 'sau saparijanagaïaÓcaï¬avÅrastrilokÅ vÅro yogÃmbaro 'sau yamanidhanakarÃdyà daÓakro¬ha(dha)rÃjÃ÷ / guhyà bÃhyÃÓca sarve parimitapramukhà nÃmasaægÅtivyÃkhyà kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.23 // ÓÅr«e prÃgÃt payo 'sau sahitaparijanaÓcandrasÃhositÃdri÷ chitvà Óo«e hrade 'smin puravarakamalo lokavÃsÃ÷ parasya / svasthÅbhÆtÃmbusaæstha÷ sakalajinavaraæ prÃbhajanma¤junÃtha÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.24 // saukhÃvatyÃÓca vaÇgaæ tadanu janahite potale prÃgamad ya÷ ÓÃnto 'vagrÃhado«e lalitapuravaraæ prÃviÓan devahÆta÷ / sa ÓrÅmÃn vajrapÃïi÷ sajaÂadharahayagrÅvapÃr«adgaïeÓa÷ kalyÃïaæ va÷ kriyÃsu÷ kvacidapi saratÃæ ti«ÂhatÃæ naumyahaæ tÃ÷ // BuSto_34.25 // ÓrÅ svayambhupurÃïoddh­tà kalyÃïapa¤caviæÓatistuti÷ samÃptà // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 35: KalyÃïatriæÓatikÃstotram evaækÃrasamÃpannà kÃyavÃkacittabuddhita÷ / karomi satataæ tasyà nutiæ pÆjÃæ pradak«iïÃm // BuSto_35.1 // yà devÅ sarvasattvÃnÃæ s­«ÂisaæhÃrakÃriïÅ / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.2 // yà devÅ sarvabhÆtÃnÃæ pratipÃle prati«Âhità / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.3 // yà devÅ devadevÅnÃæ devatÃrÆpiïÅ sthità / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.4 // yà devÅ daityadurdÃntadÃharÆpà bhayÃnakà / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.5 // yà devÅ sarvanÃgÃnÃæ sahasramukhanÃginÅ / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.6 // yà devÅ saptapÃtÃle ÓÃntarÆpeïa saæsthità / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.7 // yà devÅ naranÃrÅïÃæ vedamÃtà cidambikà / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.8 // yà devÅ k«atriïÅvaiÓyÃÓÆdrÅjÃtiprapÆjità / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.9 // yà devÅ pretalokÃnÃæ pÃlanÃya maharddhikà / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.10 // yà devÅ sarvatiryak«u tÃriïÅ tÃpanÃÓinÅ / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.11 // yà devÅ nÃrakÅyÃïÃæ du÷khabhÃjÃæ ca mÃt­kà / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.12 // yà devÅ «o¬aÓasaækhyanarakÃïÃæ vinÃÓinÅ / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.13 // yà devÅ dve«irÃgÅïÃæ mohinÃæ durdurÅk­tà / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.14 // yà devÅ kÃmakrodhÃbhyÃæ krodharÆpeïa saæsthità / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.15 // yà devÅ lobhalÃbhÃnÃæ laÇghanÃya vilambità / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.16 // yà devÅ mÃyÃyà mÃtà mÃtÌïÃæ vajrayogiïÅ / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.17 // yà devÅ rÃjacaurÃgnisiæhaÓatruvinÃÓinÅ / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.18 // yà devÅ jalanÃgÃhidurbhik«abhayatÃriïÅ / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.19 // yà devÅ pa¤cabhÆtÃnÃæ candre sÆrye prati«Âhità / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.20 // yà devÅ bhautikÅ velà ÃlikÃlivicÃriïÅ / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.21 // yà devÅ sarvapÅÂheÓÅ k«etrarÆpopachandikà / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.22 // yà devÅ pÅlavÃkhyÃtà upapÅlavamÅlità / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.23 // yà devÅ dvÃdaÓe cakre rÃÓilagnavibhÆ«iïÅ / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.24 // yà devÅ «a¬aæge deÓe prodbuddhamukhacandrikà / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.25 // yà devÅ caï¬acakre«u gÃminÅ parameÓvarÅ / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.26 // yà devÅ kÃyavÃkacitte mantrarÆpeïa gÃminÅ / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.27 // yà devÅ nirmalÃtmà ÓrÅr­ddhisiddhibalapradà / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.28 // yà devo sarvajantÆnÃæ sadà maÇgalakÃriïÅ / namastasyai namastasyai namastasyai namo nama÷ // BuSto_35.29 // ya idaæ paÂhate dhÅmÃn devyà bhaktisamanvita÷ / buddhatvaæ labhate ÓÅghraæ kalyÃïaæ maÇgalaæ Óivam // BuSto_35.30 // ÓrÅ trikÃyanivÃsinÅvajradevyÃ÷ kalyÃïatriæÓatikÃstotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 36: KamalÃkarasarvatathÃgatastotram atha khalu kamalavane sarvatathÃgatastavenÃtÅtÃnÃgatapratyutpannÃnÃæ buddhÃnÃæ bhagavato 'tyastÃvÅt ye jinapÆrvakÃye bhavanti ye ca dhriyanti daÓadiÓi loke / tÃn hi jinÃæÓca karomi praïÃmaæ taæ jinasaæghamahaæ prabhija«ye // BuSto_36.1 // ÓÃntapraÓÃntaviÓuddhamunÅndraæ svarïasuvarïaprabhÃsitagÃtram / sarvasurÃsurasusvaragho«aæ brahmarutasvaragarjitagho«am // BuSto_36.2 // «aÂpadabhauæramahÅruhakeÓaæ nÅlasuku¤citakÃÓanikÃÓam / ÓaÇkhatu«ÃrasupÃï¬aradantaæ hemavirÃjitabhëitanÃbham // BuSto_36.3 // nÅlaviÓÃlaviÓuddhasunetraæ nÅlamivotpalaphullitak«etram / padmasuvarïavibhÃntasujihvaæ padmaprabhëitapadmasukhÃbham // BuSto_36.4 // ÓaÇkham­ïÃlanibhaæ sukhatÃrïaæ dak«iïavartitave¬ulitarïam / sÆk«maniÓÃkarak«ÅïaÓaÓÅva mÃtrasumantrasarojasunÃbham // BuSto_36.5 // käcanakoÂisuvarïasunÃsamunnatam­dutarapÃdapapatram / agradharÃgraviÓi«ÂanÃsÃgraæ m­dukarasarvajinaæ satataæ tam // BuSto_36.6 // ekasamekataromamukhÃgraæ bÃlasuromapradak«iïavartam / nÅlanibhojjvalakuï¬alajÃtaæ nÅlavirÃjitamaulasugrÅvam // BuSto_36.7 // jÃtasamÃnaprabhëitagÃtraæ pÆjitasarvadaÓadiÓi loke / du÷khamanantaæ praÓamitalokaæ sarvasukhena ca tarpitalokam // BuSto_36.8 // narakasthÃsu ca tiryaggati«u pretasurÃsuramanujagatÅ«u / sarvapiÓÃcasukhÃrpitasattvaæ sarvapraÓÃntamapÃyagatÅ«u // BuSto_36.9 // varïasuvarïaæ kanakanibhÃsaæ käcanataptaprabhÃsitagÃtram / saumyaÓaÓÃÇkasuvimalavaktraæ vikasitarÃjitasuvimalavadanam // BuSto_36.10 // taruïaruhÃgrakakomalagÃtraæ siæhavivÃdakavikramanÃdam / lambitahastapralambitabÃhuæ mÃrutapreritasÃlalajihvam // BuSto_36.11 // vyomaprabhojjvalamuæcitaraÓmiæ sÆryamiva prabhayà pratapantam / nirmalagÃtravarebhi munÅndraæ sarvaprabhÃsitak«etramanantam // BuSto_36.12 // candraniÓÃkarabhÃskarajÃlaæ k«etramanantasahasragate«u / te 'pi ca niÓcitasarvi babhÆva buddhaprabhÃsavirocanatÃyai // BuSto_36.13 // buddhadivÃkaralokapradÅpaæ buddhadivÃkararaÓmisahasram / k«etramanantasahasragate«u paÓyatu lokatathÃgatasÆryam // BuSto_36.14 // puïyaÓatÃni sahasra ca k­tvà sarvaguïebhiralaæk­tagÃtram / sauragajendranibhaæ jitabÃhuæ vimalarak«itamaï¬itabÃhum // BuSto_36.15 // bhÆmitalopama ÓÃlitatulyaæ sÆk«marajopamamÃgatabuddhÃ÷ / sÆk«marajopama ye ca bhavanti sÆk«marajopama ye ti«Âhanti // BuSto_36.16 // tÃæÓca jinÃn prakaromi praïÃmaæ kÃyena vÃcà manasà prasannà / pu«papradÃna sugandhapradÃnairvarïaÓatena ÓuciÓca smarÃmi // BuSto_36.17 // jihvaÓatairapi buddhaguïÃnÃæ kalpasahasraÓatena hi vaktum / ye ca sunirv­tasÃdhujinÃnÃæ sà ca lalÃÂa vicitra anekai÷ // BuSto_36.18 // ekajinasya guïÃn nahi Óakyo jihvasahasreïa bhëitu kiæcit / kÃmamaÓakti hi sarvajinÃnÃæ ekaguïasya hi vistaravaktum // BuSto_36.19 // sarva sadevakuloktasamÆha÷ sarvabhavÃgra bhavajalapÆrïÃn / ye jalagrahaïatu ÓakyapramÃïaæ naiva tu ekaguïà sugatÃntam // BuSto_36.20 // varïitu sustutamajjinasarvaæ kÃyatu vÃca prasannamanena / prameya saæcita puïyaphalÃgraæ tena ca sattva prabhotu jinatvam // BuSto_36.21 // eva tu viÓvaæ narapatibuddhaæ eva karomi n­pa÷praïidhÃnam / yatra ca kutra ci mabhyabhaveta jÃti anÃgata kalpamanantà // BuSto_36.22 // Åd­ÓabherÅ paÓyami svapne Åd­ÓanÃdaæ tatra Ó­ïomi / Åd­Óa jinastuti kamalÃkareïa jÃti jarÃsmara tatra labheyam // BuSto_36.23 // buddhaguïÃni anantamatulyaæ ye 'pi ca durlabha kalpasahasram / anuÓruta ye ca svapnagate 'pi te«u ca deÓayi divasagato 'pi // BuSto_36.24 // du÷khasamudra vimocayi sattvà pÆrayi «a¬abhi÷ pÃramitÃbhi÷ / bodhimanuttara puïya labheyaæ k«atrabhavettamabhÃsamapatthyà // BuSto_36.25 // bheripradÃnavipÃkaphalena sarvajinÃna ca saæstutiheto÷ / saæmukhapaÓyami ÓÃkyamunÅndraæ vyÃkaraïaæ hyahu tatra labheyam // BuSto_36.26 // yau ima dÃrakadvau mama putrau kanakendra kanakaprabhÃÓvarau / tau ubhi dÃraka tatra labheyaæ bodhimanuttaravyÃkaraïaæ ca // BuSto_36.27 // ye pi ca sattva anekamanantà ÓaraïavihÅnà vyasanagatÃÓca / te«u bhaveya anÃgata sarvatrÃïaparÃyaïa ÓaraïapradaÓca // BuSto_36.28 // du÷khasamudbhava saæk«ayakartà sarvasukhasya ca Ãkarabhaæta / kalpa anÃgata bodhi careyaæ yattahu pÆrvaæ koÂi gatÃÓca // BuSto_36.29 // svarïaprabhÃsottamadeÓanatÃya pÃpasamudraæ Óo«atu mahyam / karmasamudra vikÅryatu mahyaæ kleÓasamudra vichidyatu mahyam // BuSto_36.30 // puïyasamudraæ pÆryatu mahyaæ j¤Ãnasamudra viÓodhyatu mahyam / vimalaj¤Ãna prabhÃsavareïa kÃma prabhà ca bhavi«yatu mahyam // BuSto_36.31 // puïyaprabhÃsa vilocanatà ca sarvatriloki viÓi«Âa bhaveyam / puïyavareïa samanvita nityaæ du÷khasamudra uttÃrayità ca // BuSto_36.32 // sarvasukhasya ca sÃgarakalpaæ kalpamanÃgata bodhi careyam / yatnata pÆrvaka koÂigatÃyà Åd­Óak«atraviÓi«Âa triloke // BuSto_36.33 // ÓrÅsuvarïaprabhoktaæ kamalÃkarasarvatathÃgatastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 37: LokanÃthastotram kalpÃdike bhavasi ko hi mamÃgabhÃva sarvasvasÃra karuïÃmaya viÓvamÆrte / kÃryÃdike praïamatÅti samantakaæ tvÃæ ÓrÅlokanÃtha tava pÃdayugaæ name 'ham // BuSto_37.1 // Ãk­«ïakena rajasà vinivartamÃnaÓcÃyÃsi saumya sakala÷ prativÃsare ca / hemasvarÆparathakena samujjvalena ÓrÅlokanÃtha tava pÃdayugaæ name 'ham // BuSto_37.2 // brahmà tvameva hi sa viprakulaprasiddho vi«ïuÓca vai«ïavamate varadharmaketu÷ / sarvaj¤ako 'si vimate prabhavo 'vyayaÓca ÓrÅlokanÃtha tava pÃdayugaæ name 'ham // BuSto_37.3 // bauddhÃnvaye bhavasi vajrakasÆryarÆpo yogeÓvaro hi ÓubhayogakamÃrgake«u / gaÇgÃdharo bhavabhayasya vinÃÓakÃri ÓrÅlokanÃtha tava pÃdayugaæ name 'ham // BuSto_37.4 // kÃruïyabhÃvah­daya÷ sahaja÷ sarocirvicchinnakalma«acayo guïasÃgaraÓca / cintÃmaïistvamasi lokaguru÷ k­peÓa ÓrÅlokanÃtha tava pÃdayugaæ name 'ham // BuSto_37.5 // bandhÆkavarïa bahurÆpa viÓÃlanetra sarvaprasÆtik­tani«k­tika÷ sudanta / tvaæ padmapÃïi vimalottama mitrarÆpa÷ ÓrÅlokanÃtha tava pÃdayugaæ name 'ham // BuSto_37.6 // tava bahulacaritraæ ka÷ samartho 'sti vaktuæ tadapi mukharabhÃvai÷ stÆyase tvaæ mayÃtra / yadapi padamaÓuddhaæ sarvametat k«amasva stutiriti kusumasrak bhaktimÃtrÃrcanaæ syÃt // BuSto_37.7 // ÓrÅmadÃryÃvalokiteÓvarabhaÂÂÃrakasya stotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 38: LokÃtÅtastava÷ lokÃtÅta namastubhyaæ viviktaj¤Ãnavedine / yastvaæ jagaddhitÃyaiva khinna÷ karuïayà ciram // BuSto_38.1 // skandhamÃtravinirmukto na sattvo 'stÅti tena tam / sattvÃrthaæ ca parikhedamagamastvaæ mahÃmune // BuSto_38.2 // te 'pi skandhÃstvayà dhÅman dhÅmadbhaya÷ saæprakÃÓitÃ÷ / mÃyÃmarÅcigandharvanagarasvapnasannibhÃ÷ // BuSto_38.3 // hetuta÷ saæbhavo ye«Ãæ tadabhÃvÃnna santi ye / kathaæ nÃma na tatspa«Âaæ pratibimbasamÃgatÃ÷ // BuSto_38.4 // bhÆtÃnyacak«urgrÃhyÃïi tanmayaæ cÃk«u«aæ katham / rÆpaæ tvayaivaæ bruvatà rÆpagrÃho nivÃrita÷ // BuSto_38.5 // vedanÅyaæ vinà nÃsti vedanà 'to nirÃtmikà / tacca vedyaæ svabhÃvena nÃstÅtyabhimataæ tava // BuSto_38.6 // saæj¤Ãrthayorananyatve mukhaæ dahyeta vahninà / anyatve 'dhigamÃbhÃvastvayokto bhÆtavÃdinà // BuSto_38.7 // kartà svatantra÷ karmà 'pi tvayoktaæ vyavahÃrata÷ / parasparÃpek«ikÅ tu siddhiste 'bhimatà 'nayo÷ // BuSto_38.8 // na kartà 'sti na bhoktà 'sti puïyÃpuïyaæ pratÅtyajam / yatpratÅtya na tajjÃtaæ proktaæ vÃcaspate tvayà // BuSto_38.9 // aj¤ÃpyamÃnaæ na j¤eyaæ vij¤Ãnaæ tadvinà na ca / tasmÃt svabhÃvato na sto j¤Ãnaj¤eye tvamÆcivÃn // BuSto_38.10 // lak«yÃllak«aïamanyaccet syÃttallak«yamalak«aïam / tayorabhÃvo 'nanyatve vispa«Âaæ kathitaæ tvayà // BuSto_38.11 // lak«yalak«aïanirmuktaæ vÃgudÃhÃravarjitam / ÓÃntaæ jagadidaæ d­«Âaæ bhavatà j¤Ãnacak«u«Ã // BuSto_38.12 // na sannutpadyate bhÃvo nÃpyasan sadasanna ca / na svato nÃpi parato na dvÃbhyÃæ jÃyate katham // BuSto_38.13 // na sata÷ sthitiyuktasya vinÃÓa upapadyate / nÃsato 'Óvavi«Ãïena samasya samatà katham // BuSto_38.14 // bhÃvÃnnÃrthÃntaraæ nÃÓo nÃpyanarthÃntaraæ matam / arthÃntare bhavennityo nÃpyanarthÃntare bhavet // BuSto_38.15 // ekatve nahi bhÃvasya vinÃÓa upapadyate / p­thaktvena hi bhÃvasya vinÃÓa upapadyate // BuSto_38.16 // vina«ÂÃt kÃraïÃttÃvat kÃryotpattirna yujyate / na và 'vina«ÂÃt svapnena tulyotpattirmatà tava // BuSto_38.17 // niruddhÃdvà 'niruddhÃdvà bÅjÃdaÇkurasaæbhava÷ / mÃyotpÃdavadutpÃda÷ sarva eva tvayocyate // BuSto_38.18 // atastvayà jagadidaæ parikalpasamudbhavam / parij¤ÃtamasadbhÆtamanutpannaæ na naÓyati // BuSto_38.19 // nityasya saæs­tirnÃsti naivÃnityasya saæs­ti÷ / svapnavat saæs­ti÷ proktà tvayà tattvavidÃævara // BuSto_38.20 // svayaæ k­taæ parak­taæ dvÃbhyÃæ k­tamahetukam / tÃrkikairi«yate du÷khaæ tvayÃtÆktaæ pratÅtyajam // BuSto_38.21 // ya÷ pratÅtyasamutpÃda÷ ÓÆnyatà saiva te matà / bhÃva÷ svatantro nÃstÅti siæhanÃdastavÃtula÷ // BuSto_38.22 // sarvasaÇkalpahÃnÃya ÓÆnyatÃm­tadeÓanà / yasya tasyÃmapi grÃhastvayà 'sÃvavasÃdita÷ // BuSto_38.23 // nirÅhÃvaÓikÃ÷ ÓÆnyà mÃyÃvat pratyayodbhavÃ÷ / sarvadharmÃstvayà nÃtha ni÷svabhÃvÃ÷ prakÃÓitÃ÷ // BuSto_38.24 // na tvayotpÃditaæ ki¤cinna ki¤cicca nirodhitam / yathà pÆrvaæ tathà paÓcÃt tathatÃæ buddhavÃnasi // BuSto_38.25 // Ãryairni«evitÃmetÃmanÃgamya hi bhÃvanÃm / animittasya vij¤Ãnaæ bhavatÅha kathaæcana // BuSto_38.26 // animittamanÃgamya mok«o nÃsti tvamuktavÃn / atastvayà mahÃyÃne tat sÃkalyena darÓitam // BuSto_38.27 // yadavÃptaæ mayà puïyaæ stutvà tvÃæ stutibhÃjanam / nimittabandhanÃpetaæ bhÆyÃt tenÃkhilaæ jagat // BuSto_38.28 // ÓrÅlokÃtÅtastava÷ samÃpta÷ // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 39: LokeÓvaraÓatakam vajradattÃcÃryaviracitam om namo lokanÃthÃya / bhÃsvanmÃïikyabhÃso mukuÂabh­ti namannÃkanÃthottamÃÇge bhaktiprahve sarojÃsanaÓirasi hasanmÃlatÅmÃlikÃbha÷ / maulau mÅlanm­gÃÇgÃmak­ÓakapiÓatÃæ ÓÃmbhave ÓÃtayantyo loke lokeÓapÃdÃmalanakhaÓaÓabh­tkÃntaya÷ santu ÓÃntyai // BuSto_39.1 // nirdhÆtà dhÆrjaÂÅndorna khalu paÂu jaÂÃpiÇgamÃsaÇgaÓÃrai÷ sÃrairÃrÃnmayÆkhairna ca harimukuÂÃmandamÃïikyabhÃbhi÷ / kÃlimno nÃpi lÅnà vibudhagaïalalatkuntalÃlÅnalÅnÃl lokeÓvaryo 'nivÃryÃÓcaraïanakharuca÷ santu vo dhvÃntaÓÃntyai // BuSto_39.2 // paryÃptodÃrako«asphuÂatarakamalÃbhogasaæpattihetur dÆrÅbhÆtapriyÃïÃmapah­tavi«amÃtaÇkaÓaÇkà janÃnÃm / na k«iptÃlaÇghanairapyupaÓamitatamodurgrahodbhÆtabhÅtir lokeÓÃÇghryorapÆrvà nakhaÓiÓirarÆcÃæ candrikà va÷ punÃtu // BuSto_39.3 // ni÷Óe«aæ kleÓarÃÓÅndhanadahanamahÃpÃvakoccai÷ Óikhà vo lÅlÃlokÃstrilokyÃmapah­tagahanÃbaddhamohÃndhakÃrÃ÷ / vahniskandhe«vabandhyà narakabhuvi sudhÃvÃrivistÃradhÃrÃ÷ saæsÃrÅæ saæharantÃæ nakhanivaharuca÷ padmabh­tpÃdajÃtÃ÷ // BuSto_39.4 // svacchandacchediväcchÃvitaraïacaturÃcintyacintÃmaïÅnÃm udgìhÃtaÇkaÓaÇkodgamaÓamanamanohÃriïÅ hÃrabhÃsÃm / spa«ÂÃvirbhÆtanÃnÃguïanivahadh­tÃdarÓabimbacchavÅnÃæ chÃyà va÷ pÃtu lokeÓvaracaraïabhuvÃmunmayÆukhà nakhÃnÃm // BuSto_39.5 // nÃthasyoda¤caduccÃmitarucirucibhÅ rocamÃnorucƬÃ- roci«ïoruccakÃsaccaraïanakharucÃæ saæcayo 'sau ciraæ va÷ / atyuccÅyÃt tadarcÃcaturasuraÓiraÓcÃruratnoccayoccair nÃnÃniÓcÃrirociÓcayaracitaÓacÅrucyacÃpopacÃra÷ // BuSto_39.6 // ÓrÅmadbhogonnatÅnÃmabhimatavi«ayaprÃptidÃnÃdahÅnÃæ sevÃbhÃjÃæ samantÃdavicalitaruca÷ prÅtimutpÃdayanta÷ / vaimalyÃtulyabimbopahasitaÓaÓina÷ ÓÃtitadhvÃntado«Ãs to«aæ mÃïikyadÅpà iva dadatu nakhÃ÷ padmapÃïe÷ padorva÷ // BuSto_39.7 // rÃjadrÃjÅvapÃïernakhanivaharucÃæ pÃdapadmodbhavÃnÃm udbhedo bhedako 'sau bhavatu bhavabhiyÃæ nirbharÃïÃæ bharaæ va÷ / jÃtastaddehabhÆmecaviratakaruïÃvÃridattopakÃro yo 'nalpa÷ kalpav­k«ÃÇkuranikara ivopÃttavij¤ÃnabÅja÷ // BuSto_39.8 // lokeÓasyÃÇghripadmaprabhavanakharuco dattamÃrÃrisenÃ- saætrÃsÃ÷ ÓoïatÆïonmukhanihitaphalÃmoghabÃïÃæÓuÓobhÃ÷ / ÓaÓvatsaæsÃraghorÃvaÂapatitajanottÃraïÃsajjarajju- prÃrohà rohayantÃæ duradhigamamahÃsaæpaduccai÷ padaæ va÷ // BuSto_39.9 // bhÃsvanta÷ kleÓakarmaÓramavivaÓajagattÃpavicchedaÓÆrÃæ dÆrÃddo«opalabdhe÷ paÂubudhaguravastÃrakà ye janasya / sÃndrÃnandaæ dadÃnÃ÷ sakalaÓaÓadharaÓrÅbh­to ni«kalaÇkÃs te vaÓcintÃmacintyÃ÷ kamalakaranakhÃ÷ pÃdajÃtà jayantu // BuSto_39.10 // bhÃsvatkhaï¬endukhaï¬airapacitiracanà kiæ k­tà Óambhuneyaæ nyastà ratnÃvalÅ và kimu niratiÓayotkaïÂhayà bodhilak«myà / devairdivyÃdbhutÃnÃmasamasumanasÃæ lambità mÃlikà nu prÅyÃtpaÇktirnakhÃnÃmiti janitamatirlokanÃthÃÇghrijà va÷ // BuSto_39.11 // kvÃyaæ rÃjÅvajanmà namadamaraÓirastuÇgamÃïikyaÓayyÃ- ÓaÓvatsuptÃÇghrireïu÷ kva ca dharaïitalÃlambamaulipraïÃma÷ / itthaæ saæjÃtahÃsà iva rucinicayairdanturà ye durantà dhvÃntacchedÃya lokeÓvaracaraïabhavÃste nakhà vo bhavantu // BuSto_39.12 // ÓÆrÃstÃpÃpahÃre ÓiÓiratarasudhÃÓÅkarÃsÃrakÃrÃ÷ prÃkÃrÃ÷ krÆradÆraprasaraduruÓarÃsÃramÃrÃpakÃre / saæsÃrÃkÃrakÃrÃg­hab­hadudarodÃradu÷khaprakÃraæ ghoraæ va÷ saæharantÃæ caraïanakharuca÷ ÓrÅkarÃ÷ padmapÃïe÷ // BuSto_39.13 // bhÃso lokeÓapÃdaprabhavanakhabhuvÃæ dÆradurvÃramÃra- vyÃmuktavyÃpibÃïÃvaraïajavanikÃbhrÃntimutpÃdayantya÷ / saækleÓÃnÅkanÃÓasphuÂapiÓunamahÃketusaæghÃtakalpÃs trailokyÃÓakyaÓaktitribhavajayab­hadvaijayantyo jayanti // BuSto_39.14 // samyaksaæbodhiceta÷ ÓaÓina iva samudbhÃsibhÃsÃæ samÆho nirdagdhakleÓabhÆtipracaya iva b­hanmuktimÃrgÃnilÃsta÷ / vinyastÃdabhraÓubhropalaphalaka iva krÆramÃrairabhedya÷ pÃyÃdutprek«ito vo nakharucinikara÷ pÃdaja÷ padmapÃïe÷ // BuSto_39.15 // vailak«yeïek«aïÅyÃ÷ k«aïamasamatama÷k«epadak«Ã÷ k«apÃïÃæ nÃthenÃk«uïïapak«ak«atinijavipadà ni«kalaÇkÃk«ayà ye / ak«ÅïÃrÃtipak«ak«apaïapaÂujagadrak«aïÃk«uïïadÅk«Ã- rak«Ã rak«antu lokeÓvaracaraïanakhÃste 'k«aïak«epato va÷ // BuSto_39.16 // satsaæpatsÃdhanasya pravarakamalabh­tpÃdadurgÃÓrayasya trailokyaÓrÅjigÅ«ornakharucinivahasyÃtulo 'bhyuccayo va÷ / mitreïÃptodayena sphuÂamanuvalatÃlambhitÃtyantav­ddhe÷ pÃyÃt sÃpÃyasarvavyasanaripumahÃyÃnasaæsiddhihetu÷ // BuSto_39.17 // avrŬaÓcƬayà 'sau vahati paÓupati÷ kÃmamardhendubhÆ«Ãæ Óaure÷ ÓobhÃbhilëa÷ kathamapi k­tina÷ kaustubhenÃstameti / d­«Âe 'smin so 'pi mogho maghavamaïimahÃmaulirityÃptacittair yatkÃntyÃcinti lokaiÓcaraïanakhagaïa÷ padmapÃïe÷ sa jÅyÃt // BuSto_39.18 // ÃrÃduccairuda¤catk­tavitatiradhastÃrako nÃrakÃïÃm / udyannÅhÃraroci÷ ÓucirarivadanaÓyÃmatÃpÃtahetu÷ / durvij¤eyÃnubhÃvo nikhilajagadatispa«Âad­«ÂiprakÃÓa÷ pÃdÃmbhojÃvalambÅ nakhakiraïacaya÷ pÃtu vo buddhamaule÷ // BuSto_39.19 // d­«Âo h­«ÂÃmareÓÃrcanacaturavadhÆmuktakarpÆrapÃæÓu- prodbhÃso bhaktibhÃrapravaïaharajaÂÃbhÆtivibhrÃntabhÆmi÷ / pÆjÃvik«iptalak«mÅkarakamalagalatkeÓarÃgrÃïureïu- cchÃya÷ pÃyÃdapÃyÃnnakhakaravisara÷ padmahastÃÇghrijo va÷ // BuSto_39.20 // merau ni«pÅtapÅtadyutiramarakarisphÃrasindÆradhÆlÅ- ÓoïaÓrÅÓÃntaÓÆro haritaharihayÃhÅnahÃrityahÃrÅ / mÅlannÅlÃvabhÃso nakharucivisara÷ padmabh­tpÃdapadmÃd udyaddugdhÃbdhiv­ddhitrasadamaravadhÆvÅk«ito rak«atÃd va÷ // BuSto_39.21 // Óobhà saæbhÃvyate 'smin himakaradhavalairnÃmaraiÓcÃmarairvà bhaktyÃrambheïa rambhe parikirasi mudhà kiæ nu karpÆradhÆlÅ÷ / kiæ te pu«pai÷ prakÅrïai÷ ÓaciÓucibhiriti svÃminà svarbhuvÃæ va÷ pÆjÃyÃmabjapÃïernakharucinivaha÷ pÃdajo varïito 'vyÃt // BuSto_39.22 // kailÃsodbhÃsivindhye kavalitabalijitkÃyakÃlimni kÃlÅ- lÅlÃlÃvaïyalepe vihataharitimaÓvetapÆ«ÃÓvaraÓmau / lokeÓÃÇghrernakhÃnÃmurukaranikare kiæ mayetÅva ÓÅrïaæ ÓÅtÃæÓo÷ pÃtu pÆjÃcaturasurajanÃkÅrïakuï¬acchalÃd va÷ // BuSto_39.23 // pÃdÃ÷ pÃdodbhavÃnÃmativitatibh­tÃæ buddhamaulernakhÃnÃæ pÃre saæsÃrayÃda÷patigamanamahÃsetubandhÃyamÃnÃ÷ / udyaddurvÃradu÷khÃnalaÓamanamahÃpuïyasaæbhÃravÃri- svacchandÃcchacchaÂÃbhà jhaÂiti vighaÂanaæ kurvatÃæ vo bhavasya // BuSto_39.24 // kÃlÅkÃntendukÃnte÷ paribhavavidh­tirbhÆrikailÃsabhÆbh­d- bhÃsÃæ hÃsÃvagÅtirhatirapi himavadgauratÃgauravasya / k«ÅrÃkÆpÃrapÆraplutirapi kakubhÃæ nÃkanÃgÅyadanta- cchedacchÃyÃk«atirvo nakharucivitati÷ pÃtu lokeÓvarÃÇghryo÷ // BuSto_39.25 // yatpÆjÃpÃrijÃte valitamalikulaæ mÅlati ÓrÅsaroje sevÃsakta÷ svayaæbhÆrmukulitanalinÃd du÷sthito yatra tasthau / yenÃÓyÃmà dinaÓrÅ÷ ÓamitasuravadhÆklÃntido«Ã niÓà 'bhÆt pÃdo 'sau padmapÃïernakhavidhuvilasaccandrika÷ pÃtu yu«mÃn // BuSto_39.26 // kÃnto vibhrÃntakÃntÃmarayuvatijanairarcito d­«ÂipÃtai÷ Óubhraæ vibhrÃïm­ïÃlÅnikaramiva nakhodyotanodbhÆtaÓobha÷ / kÃmÅvÃnalpakÃmaprasaraparavaÓÃnekacaryÃprav­tta÷ pÃdo va÷ padmapÃïeravatu surapurÅcandanÃmandacarca÷ // BuSto_39.27 // ÃnandÃmandabhÃrollasadamarakarai÷ pÃrijÃte vikÅrïe kÃlÅya÷ kÃlakÆÂotkaÂapaÂala iva prollasadbh­ÇgasÃrthe / Óreyo va÷ ÓrÅrvidhattÃmalamamalanakhadyotadugdhÃbdhimadhyÃd udyantÅ padmapÃïeÓcaraïasarasijasyÃcyutaprÅtiheto÷ // BuSto_39.28 // vächÃvicchittikhedocchaladanalaÓikhÃchedakacchocchryo va÷ padmacchÃyÃnukÃracchalitamadhukarÃcchÃdanÃcchÃditaÓrÅ÷ / svacchandÃnacchamÆrchacchucinakhakiraïocchÆnagucchairatuccho deyÃt pÃdo 'bjakÃnticchuritakararÆco 'cchinnamicchÃmak­cchrÃt // BuSto_39.29 // udbhÆtodbhÃsicakradyutiramalanakhairadvitÅyoditaÓrÅr bibhrÃïo lak«aïÃnÃæ gaïamatulaguïÃgaïyapuïyopanÅtam / ni÷Óe«advÅpadÅpaprabhavadatimahadvaibhavo buddhamaule÷ pÃyÃt pÃdo namasyadbhuvanapatiÓiraÓcakravartÅ ciraæ va÷ // BuSto_39.30 // kÅrïairÃkÃÓagaÇgÃkanakakamalinÅku¬malai÷ ko guïo 'smin kiæ gÅtairgÅtameva sphuÂasarasirÆhabhrÃntibh­ÇgÃvalÅbhi÷ / Óakyaæ mÃïikyadÃmnÃmiha rÆciranakhe Óobhituæ netyavÃdÅd yatpÆjÃyÃæ sureÓa÷ sa jayati caraïo vÃrijavyagrapÃïe÷ // BuSto_39.31 // yo nÃthasyaiva nÃsÅdapi khalu sugate÷ kÃraïaæ janmabhÃjÃæ yasmin padmÃbhilëŠna madhupanivaha÷ pak«apÃtÅ jano 'pi / yenorvÅ nÃtigurvÅ natimatiguruïà lambhitÃpi trilokÅ lokaæ pÃda÷ sa pÃyÃt sugataÓaÓadharadyotavidyotamaule÷ // BuSto_39.32 // yo 'lÅnÃæ pÃnadÃnÃdak­ta dh­tamudaæ saæhatiæ sevakÃnÃæ yasminnÃlaæ vihÅnaæ na khalu haritatÃtyantaÓobhopadhÃnam / deyÃdvo laukanÃthiÓciramamaraÓira÷ÓÃyireïÆtkaro 'sau Óreya÷ ÓrÅvÃsabhÆmirnakhakiraïahasatkeÓara÷ pÃdapadma÷ // BuSto_39.33 // dehadrohÃvahogrÃhitahativihito dehinÃæ hetirÅhÃ- siddherÃhÆtirÃho h­tiratimahato b­æhatÃæhomahimna÷ / kleÓavyÆhÃhitehÃhutivihitab­haddrohidu÷khÃgnidÃha- vyÃpohà vÃhinÅ stÃdvahuvihitahità padmahastÃÇaghribhÃva÷ // BuSto_39.34 // buddhÃlaækÃramauleravikalakamalabhrÃntibh­dbh­ÇgamÃlà vÃcÃlà nirvicÃrà racayatu caraïotsarpiïÅ saæpadaæ va÷ / sattvatrÃïaikakÃryà sthiratarasucirÃvasthitisthÃpanÃrthaæ vinyastà ӭÇkhaleva pracurakaruïayà sthÆlakÃlÃyasasya // BuSto_39.35 // rÃjÅvÃnta÷palÃÓÃvaliruciram­durvajrasÃro visÃro krudhyadvairipramuktapraharaïanivahasyodbhavadbhaÇgabhÆmi÷ / rakto rÃgopaÓÃnteratiÓayabalavatkÃraïaæ tÃraïÃyÃæ saæsÃrÃmbhonidherva÷ sugataÓaÓibh­to 'pÃstakhedo 'stu pÃda÷ // BuSto_39.36 // jambhÃrerj­mbhitÃmbhoruharuciracaye cÃpalenÃpyalÅnà nÃlaæ lolÃpi lolà harakaravihitÃnandakundotkare 'pi / bhrÃji«ïau vi«ïukÅrïe parimalini pura÷ pÃrijÃte 'pyajÃta- prÅtiryatrÃlimÃlà ramati jinabh­ta÷ so 'Çaghripadmo 'vatÃd va÷ // BuSto_39.37 // bhÆyÃdudbhÆtabhÆridyutinivahalasatkeÓarodbhÃsuro vo raktacchÃyÃnuviddhonmukhanakhadaÓanodbhÃsikÃntyà karÃla÷ / trasyaddurv­ttavairidvipataralacalallocanÃlokanÅyo lokeÓasyÃÇaghrisiæha÷ kamalabhavajaÂÃraïyaÓÃyÅ ÓivÃya // BuSto_39.38 // acchÅyÃnapyanaccho laghurapi na laghurlaÇghane diÇmukhÃnÃæ trailokyÃnandano 'pi prabalaparapuravyÃpisantÃpahetu÷ / lÃvaïyÃlepalipto 'pyatiÓayamadhuro vaidhurÃdherniroddhà pÃdoddyota÷ kriyÃd vo jinarÆcivikasanmÃlikÃÓekharasya // BuSto_39.39 // rÃjÅvai rÃjarÃjo harirapi haritairhÃribhi÷ pÃrijÃtai÷ kundai÷ sÃnandamindurbahuvasuvisarairvÃsavo bhÃsamÃnai÷ / prÅta÷ pÃÓÅ palÃÓairiti vibudhajana÷ prÃjyapÆjÃviÓe«aæ yatrÃnuprÃsakÃvyÃyitamatata sa va÷ pÃtu pÃdo 'bjapÃïe÷ // BuSto_39.40 // bhÃnurbhÃsÃæ vikÃÓe nutimak­ta nakhe«Ænmukho nÃkanÃtha÷ Óarva÷ ÓÃkhÃgraparvaïyavicalanayano 'pyantaka÷ prÃntakÃntau / yasyÃsÃmÃnyaÓobhÃvi«ayamatiÓayaæ dra«ÂumÃsÅdanÅÓo ni÷Óe«aæ divyaloka÷ sa jayati caraïo buddhabimbÃÇkamaule÷ // BuSto_39.41 // samyaksaæbuddhabhÃnusphuÂavikaÂajaÂÃpu¤jaku¤jorumÆrte÷ saæsÃrÃmbhodhimajjadgurutarajanatÃmedinÅstambhanasya / bhÆyÃd bhadrÃya pÃda÷ kamaladharagire÷ sevita÷ siddhasÃrthai÷ paryantodvÃntakÃntisravadaruïamahÃdhÃtumannirjharo va÷ // BuSto_39.42 // saæsÃrÃdhvaprabandhaÓramasakalajagatklÃntisaæÓÃntihetu- cchÃyasyecchÃphalasya sphuÂanakhakusumodbhÃsiÓÃkhÃbh­to va÷ / lokeÓÃÇaghridrumasya praïatasurajanairmaulimÃlÃlavÃle mÆle saæpÃdito 'vyÃnmaïikalaÓabh­ta÷ svacchadhÃmÃmbuseka÷ // BuSto_39.43 // saæmÆlakleÓajÃlaprabalaripubalonmÆlanasthÆlalÃbhÃ- llabdhollÃso vilÃsÅ balavijayilasanmaulilÅlÃlayo va÷ / pÃda pÃyÃdatulyÃmalakamalabh­to 'lÅkaphullÃbjalobha- vyÃlolÃnalpalÃpollasadalipaÂalÃlluptasaægÅtilola÷ // BuSto_39.44 // trailokyaiÓvaryalak«mÅcapalakarivadhÆsaæyamÃlÃnadaï¬a÷ ka«ÂakleÓÃhida«ÂaskhaladakhilajagatpÃlane dak«atark«a÷ / durvÃrÃnta÷praveÓÃk­Óanarakapure dvÃragìhÃrgalo vo bhÆtyai lokeÓapÃdo bhavajaladhisamullaÇghanaikaplavo 'stu // BuSto_39.45 // iti pÃdukÃdeÓanà v­tto n­ttaprakÃra÷ sapadi vighaÂità vÃdyavidyÃnavadyà no gÅtaæ nÃvagÅtaæ k­tarasaracanairnaiva bhÃvairabhÃvi / ityanta÷ smeraÓÃkre sadasi na Óakità yatra pÆjÃpsarobhi÷ kartuæ bhÃvÃturÃbhi÷ sa jayati janitÃt­ptirÆpa÷ sarojÅ // BuSto_39.46 // uddÃmasthÃmavÃmakramavi«amamilanmÃramÃnapramÃthÅ madhyÃdunmÃthimohodgamamamitamahomaulirÃyÃmabhÅmam / ÓrÅmanni÷sÅmabhÆmÃsamamahimamahÃkÃmadhÃmÃtibhÆmau sattvapremaprakÃmaprathitam­dumanà nirvirÃmÃÓrayo va÷ // BuSto_39.47 // sÃraprÃkÃraghorÃvaraïanivaraïo bandhanakrÆradÆra- sphÃrÃvÃrÃtiraudre narakanagarikÃkÃradhÃriïyarÅïÃm / kÃrÃgÃrodare ya÷ smaraïaÓaraïatÃæ kÃraïÃkÃtarÃïÃæ yÃta÷ satkÃrakÃrÅ gurutarakaruïa÷ pÃtu lokeÓvaro va÷ // BuSto_39.48 // kalpÃntollÃsihelÃcaladanilacalollolakallolamÃlÃ- vÃcÃle nakrajÃlÃkulakalilajale vÃridhÃvullalanta÷ / Ãlambe yasya nÅlotpalavimalamahÃkuÂÂimÃlÅnalÅlÃm ÃlÅyante ladhÅya÷ sa jagati kamalÅ pÃlanÃyÃla mastu // BuSto_39.49 // dhÆmaughobandhabandhÅk­tavidhuravidhubradhnanirbandhadhÃmà nÅrodhodbhedabÃdhÃbudhavibudhavadhÆdhÅratoddhÃradhurya÷ / yannÃmÃdhÅtidhÃrÃdharavidh­tik­tÃmeti dhÆmadhvajo 'pi pradhvaæsaæ sÃdhu dheyÃnniravadhi sa vidhiæ buddhadhÃro dh­terva÷ // BuSto_39.50 // krodhÃdutk«iptakÃlÃyudhakaranikara÷ krÆrasÆtkÃrakÃrÅ dÃnaklidyatkapolÃkulamadhupakulÃkÃï¬akÃlorukÃya÷ / krÃnto yannÃmaka«ÂÃÇkuÓahatik­païa÷ kÃtareïa karÅndro lokeÓa÷ sa prakÃmopakaraïakaruïa÷ kÃmak­tyaæ kriyÃd va÷ // BuSto_39.51 // sÆtkÃriÓvÃsapo«Ãk­Óavi«avamathuplo«iro«ÃÓrayÃÓà daæÓÃÓÃdarÓitÃsyà bh­ÓatataÓiraso nÃÓane dandaÓÆkÃ÷ / yannÃmÃÓÅvi«eÓadvi«i viÓati vi«Ãæ dhÅ«u naÓyantyanÅÓà lokeÓa÷ so 'stu viÓvaÓrayadativi«amakleÓarÃÓe÷ ÓamÃya // BuSto_39.52 // gandhodgÃrorugarvagrahaïagajagaïagrÃsagÅtogravega÷ sÃvegodagragÃmÅ galagahanaguhÃgìhagambhÅragarja÷ / yogairyugyopayogÃnagami m­gapatiryadgaïodgÅtiyogÃd duryogaæ va÷ sa yogÅ sthagayatu sugatÃsaÇgituÇgottamÃÇga÷ // BuSto_39.53 // bhÆyo 'pÃyÃnumeya÷ k«atadayah­dayo bhÅvidhÃyÅ vihÃya stheyÃn Óailopameya÷ ÓrayadaligavayacchÃyakÃyo nikÃya÷ / sadyogopÃyamÃyÃmaya iva vilayaæ yÃtavÃn yÃtavÅryo yatpÃdadhyÃyineya÷ sa sugatanilayo jÃyatÃæ vo jayÃya // BuSto_39.54 // saætrÃsÃvÃsabhÆmiæ kalivisarasaradyÃdasaæ bhÃsvarÃsi- prÃsaprollÃsibhaÇgaæ pras­tasitalasatketusatphenahÃsyÃm / yatsevÃsÃdhunÃvà dvi«adasamasamitsÃrasenÃsravantÅæ sotsÃhÃ÷ saæcarante sukhamasukhamasau saæhriyÃd va÷ sarojÅ // BuSto_39.55 // bhÆbh­tsaæbhÃrabhedaprabhukaravibhavo bhÆribhÆbhogabhÅmaæ bibhrÃïaÓcitrabhÃnuæ bhavadatibharabhÅsaæbhramodbhrÃntibhÆta÷ / dambholirbhÅtibhÃjÃmabhavadabhipatannÃÓunÃbhÃvabhÆmir bhakteryasya prabhÃvÃt sa bhavatu bhavabhidvo bh­tÃmbhojaÓobhÅ // BuSto_39.56 // ÃbÃdhÃdhÆtadhairyaÓcyutividhisavidho durvidhakrodhavedho bÃdhÃdu÷sÃdharodhoddhurabahuvividhavyÃdhisaæbÃdhadeha÷ / yasya dhyÃnÃvadhÃnÃdadhikadh­tisudhÃdhÃnasaædhÃritÃsu- rdhÅmÃnnÃdhervidheyo dhiyamavatu sa vo bodhaye buddhamÆrdhà // BuSto_39.57 // ÃrÃdÃhÆtiyÃt­k«itipatiratulÃrÃtiÓÃtipratÃpa- prodgÅtirdaï¬anÅtiprathitapit­patikhyÃtijiddaï¬anÅti÷ / yatpÃdÃdhÅtiÓakte÷ kupitamatiratiprÅtimÃyÃti bhÆter vyÃghÃtodbhÆtiheturjinav­«avasati÷ saæhriyÃd va÷ sa bhÅtim // BuSto_39.58 // brahmà jihmÃyito 'bhÆdagururapi guru÷ khaï¬itÃkhaï¬aloktir vi«ïustÆ«ïÅmadh­«Âo vacanaviracane vÅtagarvo 'pi Óarva÷ / tu«ÂÃstu«ÂÆ«avo 'pi sphuÂamiti vibudhà no budhà yadguïoktau sa ÓrÅmÃnabjapÃïirjayati jinamanogocarÃntarguïaugha÷ // BuSto_39.59 // dhÃtrà citraæ caritraæ suraripuripuïà satrinetreïa netre gotrÃmitreïa gotraæ gatirapi guruïà rÃtripeïÃpi gÃtram / maitraæ mitreïa putrÅyitasakalajagatprema putreïa cÃtre- ryatredaæ stotrapÃtraæ stutamavatu sa vo 'mÃtrasatto 'bjapÃïi÷ // BuSto_39.60 // yasmin brahmà bahutvaæ bahubahumatavÃnÃnanÃnÃæ nijÃnÃæ skando 'pyÃnandagarbhaæ nuti«u natik­tau nÃganÃtho 'pi mÆrdhna÷ / Óakra÷ ÓlÃghyÃmanai«ÅnnayanadaÓaÓatÃæ yaæ vilokya trilokÅ- lokeÓo nirvirÃmÃnatinayanaratistotrapÃtraæ sa pÃyÃt // BuSto_39.61 // khedÅ khe dÅptaraÓmi÷ kila viphalamasÃvadhvanÅnodhvanÅno lokÃlokÃrthamÃste nanu kamalabh­to dÅptatÃpa÷ pratÃpa÷ / dhÅrairdhÅrairakÃri stutiriti vihitollÃsabhÃsÃæ sabhÃsÃæ yasyÃryasyÃstu tasmÃjjagati k­taripuk«iprasÃda÷ prasÃda÷ // BuSto_39.62 // nyastà yasminnamasye natirapi nitarÃmunnati÷ puïyadhÃmnÃæ ni÷sÃmÃnyaikamÃnye 'pacitirupacitirbhÆyasÅ bhaktibhÃjÃm / dhyÃnasthÃnasya yasya sm­tirapi sahasà vism­tirbhÆtabhÅte÷ so 'nantÃcintyaloke vihitahitapatho lokanÃtho 'vatÃdva÷ // BuSto_39.63 // dambho dambholiraindra÷ kvacidak­ta surÃrÃtiÓÃto 'tiÓÃto hÃrÅ hÃrÅraïÃsau balavati viphalÃbhÅ«u rÃjÅ«u rÃjÅ / cakre cakreïa nÃrthaæ haririti janatà nÆnamÃheti heti- vyÃsavyÃsaktimuktÃn jayati ripujanollÃsarojÅ sarojÅ // BuSto_39.64 // lokÃtotaæ dadhÃna÷ sukhamapi jagatÃæ tÅvradu÷khena du÷khÅ nityaæ nityÃnurakto 'pyaÓaraïak­païaprÃïabh­dyogayukta÷ / trailokyasyaikanÃtho 'pyasamarucijanÃrÃdhanÃbandhuro ya÷ so 'vyÃt saæbuddhamaulirvihitavisad­ÓÃcintyacaryaÓciraæ va÷ // BuSto_39.65 // nirvicchedatrilokÅnihitanirupamasnehayogÃnuyogÃn nirvÃïo na prakampyo balavadalaghubhistÅrthikonmattavÃtai÷ / jÅyÃllokeÓadÅpa÷ sa bhuvanabhavanodbhÆtamohÃndhakÃra- dhvaæso 'vidhvaæsadhÃmà parahitakaraïodyogasaæv­ttavartti÷ // BuSto_39.66 // kvÃsau sarvatra maitrÅ kva vi«amabahalakleÓavidve«idÃha÷ kva prau¬hà muktiÓakti÷ kva ca d­¬hakaruïÃpÃÓani«pandabandha÷ / kvopek«Ãpak«apÃta÷ kvaparahitak­tivyagratà tadvicitraæ citraæ rÃjÅvapÃïeÓcaritamatijagajjÃyatÃæ jyotijidva÷ // BuSto_39.67 // sarvÃgra÷ sarvarÆpaprathanap­thunaya÷ sarvadà sarvanÃtha÷ sarve«Ãæ sarvathà yo vinayavidhimahÃsarvagurvarthasiddhyai / sarvai÷ sÃtotagarvairgurumahimaguïai÷ kharvayan sarvagarvÃn sarva÷ sarvaprado va÷ saphalayatu rÆcÅ÷ sarvavinmaulirurvÅ÷ // BuSto_39.68 // ÅÓa÷ svÃmÅ prajÃnÃæ patiramaragururlokapÃlo mahendro bhÃsvÃn dattÃridaï¬a÷ parajayabalijid vittado jaitrapÃÓa÷ / ityantarhÃsagarbhaæ bhaïati parijane 'nvarthanÃmnÃæ nijÃnÃæ pÃtre yatrÃnulajjairnatamamaragaïairabjapÃïi÷ sa jÅyÃt // BuSto_39.69 // varyÃryÃïÃæ vareïyo varaparavidhurotsÃraïà saævaro vo durvÃrai÷ sÃramÃrairamitakaradharo durdharo vairivÅrai÷ / vÅro vÅrÃrivÃrÅ pracurataravarodÃrasaæbhÃravÃri- sphÃrÃsÃrorudhÃrÃvisaravitaraïÃdhÅradhÃrÃdhara÷ syÃt // BuSto_39.70 // nityodyukte 'tiÓakte prabhavati nalinodbhÃsi haste samasto nÃthÅ saæsÃrayÃda÷patipathapathako loka ityÃkalayya / yasmin vinyasya bhÃraæ laghuralaghuk­po viÓvadÅpaæ prapede buddho 'vandhyapratij¤Ãk­tadh­tividh­tirnirv­tiæ so 'vatÃdva÷ // BuSto_39.71 // uccairƬho garÅyÃn sugata iva jagatkÃryasaæbhÃrabhÃro nyastà haste praÓastà nija iva kamalÃlaæk­tirbhaktibhÃjÃm / nirvÃïaæ nÃrakÃgnernicaya iva ciraæ prÃpita÷ sattvasÃrtha÷ tÅvrakleÓaprabandho jana iva Óamito yena pÃyÃt sa yu«mÃn // BuSto_39.72 // yo nÃnÃnantarÆpaprakaÂanapaÂimakhyÃtamÃyo 'pyamÃya÷ saæÓÃntÃÓe«abhÅrapyatikaruïatayà kÃtarÃcÃrakÃrÅ / vÅtakrodho 'pi du«ÂÃÓayadamanabudhakrodhanityÃnubandha÷ saæbuddhodbhÃsimauli÷ sa jayati mahatÃæ cintanÅyo 'pyacintya÷ // BuSto_39.73 // dhatte naivottamÃÇgaæ paramapitu vapuryo 'mitÃbhÃbhirÃmaæ sannÃlaæ nÃravindaæ gurubhayavidhurà vairisenÃpi yasya / yenÃbaddhà jaÂà no jagadahitahativyÃp­tenÃpi kak«Ã dak«o 'sau rak«atÃdva÷ kupitayamamukhÃlokanÃllokanÃtha÷ // BuSto_39.74 // Óe«ÃÓaÇkÅ cakampe bhavasalilanidhi÷ kleÓasÃrthai÷ pralÅnaæ viÓrÃntaæ bodhisattvairmunirapi ÓuÓubhe ÓlÃghyanirvÃïalÅla÷ / yasminnÃbaddhakak«e prasarati parito 'Óe«asattvÃrthakÃrya- vyÃyÃme sa prakÃmaæ Óamayatu sugatÃvÃsamaulirmalaæ va÷ // BuSto_39.75 // iti bhagavadvarïanà / pratyÆhavyÆhabÃdhÃvighaÂanavi«ame mÃnasasyÃpyabhÆmau karmaïyekÃntaÓarmacchidi jagadahitocchittaye padmapÃïi÷ / nighna÷ krÅto 'tha bhÅto balavadiva yayà nirvikÃro niyukta÷ sà nÃthasyÃtigurvÅ prabhuravatu k­pà ni«k­pÃdantakÃdva÷ // BuSto_39.76 // bhÆmirnaivÃbhibhÆterm­dutaramapi yallokadhÃtÆnanantÃn atyantÃvÅryavÅryaæ yugapadapi bh­Óaæ bhÃsayaæstrÃsaÓÃntyai / khadyotodyotaleÓÃnuk­tivilisitÃÓe«atejasvitejas tejo lokeÓvaraæ vo haratu h­di bhavadbhÆrimohÃndhakÃram // BuSto_39.77 // ni÷Óe«ÃkÃÓadhÃturjana iva janitÃpÆritÃÓa÷ samantÃt prÃrabdha÷ sarvabhÃsÃmiva niratiÓayÃpÃyarÃÓervilopa÷ / sÃrdhaæ sÃndrÃndhakÃrai÷ Óamamagami mahÃn­ddhimÃnmÃnimÃro yenodbhÃsa÷ sa bhÆyÃt sarasirÆhabh­to bhÆtaye jÃyatÃæ va÷ // BuSto_39.78 // ÅÓo 'nyadyotanÃÓo balabhiditarabhÃdu÷ÓamadhvÃntarÃÓe÷ sattvadrohÃÓayÃnÃmanupamatapano yo 'cyutaÓcitrabhÃnu÷ / nÃnÃnantÃcalÃdivyavahitavi«ayodbhÃsane ÓaktidhÃrÅ lokeÓodbhÃsa ekopyamaragaïanibho bhÅbhide va÷ sa bhÆyÃt // BuSto_39.79 // saæpannÃÓe«asattvapracurajalacarecchÃsukhaæ yatra dÆraæ durlaÇghaye yÃntyadhastÃd giraya iva janÃnarthadustÅrthyasÃrthÃ÷ / durvÃro 'sau samantÃt p­thubhavabhuvanÃbhÃvasaærambhaj­mbhÅ bhÅdÃvÃgnipraÓÃntyai karakamalavibhÃmbhonidhirj­mbhatÃdva÷ // BuSto_39.80 // nirvÃïo nÃrakÃgni÷ kimiti yadi vineye«u dharmÃm­taugho- rÃÓirbaddho jaÂÃnÃæ yadi gatirahita÷ kiæ samaho ripÆïÃm / mardhÃgÃre garÅyÃn yadi vasati jino bandhurà kiæ trilokÅ nÃthasyetthaæ vicitrà vyavah­tirahitaæ hantu vo lokabandho÷ // BuSto_39.81 // mÆrcchatyekÃpi sattvÃÓayavaÓavihitÃkÃrabhedÃbhirÃmà durbhedÃbhÆtakalpà caladacalamahÃrambhadambholikoÂi÷ / laukeÓÅ sanmanÅ«ÃkumudaÓaÓirucistÅrthikÃnarthakoÂi- dhvÃntÃntardhÃnabhÃnurbhavatu bhavabhide deÓanà ÓÃsanÅ va÷ // BuSto_39.82 // durvÃdonmÃdanÃdipracuramadakaïÃdÃk«apÃdÃdivÃdi- prodyannÃnÃvivÃdÃspadamadasadasÃæ sÃpavÃdo vivÃda÷ / utsÃda÷ sapramÃdonmadajanavipadÃæ kovidÃnÃæ prasÃdo bhÃvÃnutpÃdavÃdo jayati jinavapu÷ pÃdasaæpÃdamaule÷ // BuSto_39.83 // trastavyastÃriÓastraæ trayi jagati cakÃsti stuto yadgabhasti- stomo vistÅrïatoyaæ marunilayasadÃæ vistaradhvastatÃpa÷ sa stÃdastÃhitÃstro balivalikuliÓa÷ padmahastasya hasto - 'nÃpÃstyai÷ vaæ samastatribhuvanavikasatsÃdhvasÃpÃstiÓasta÷ // BuSto_39.84 // saævartodv­ttavÃtavyatikaravi«ayottuÇgaÓailadrumÃlÅ- nirmÆlonmÆlanÃya prabhurarikariïÃæ ÓÃtitÃnalpadarpa÷ / bhadro lokeÓvarasya praïayimadhukarÃkar«adÃnaughavar«Å hastastamberamo vo bhavaripunagarÅbha¤janÃyÃlamastu // BuSto_39.85 // satko«aæ sannidhÃnaæ ghanarucijinatÃvächitÃcchedasiddhau yadyÃtaæ ÓÃtakoÂimanuk­timahitatrÃsisatpatrakoÂi / samyaksaæbodhilak«mÅk­tavasatiguïaÓlÃghayaivÃvimuktaæ muktestatkÃraïaæ va÷ karakamalamalaæ lokanÃthasya bhÆyÃt // BuSto_39.86 // ÓaÓvadvardhi«ïut­«ïÃvikalagaladarÅvihvalapretarÃÓer ÃhlÃdotpÃdi satyaæ kamalamadhivasadbodhilak«mÅkamabjam / satpadmaæ bhÆtiväcchÃvinihitamanasÃæ sÃdhusevÃpadaæ yat tallokeÓasya yu«mÃn paÂurucipaÂalÅrÃjirÃjÅvamavyÃt // BuSto_39.87 // nÃnÃdu÷khapratÃnÃæ tanukiraïaghanottÃpanakleÓabhÃnu- mlÃnaæ dÅnÃnanaæ yajjanamanujanayatyÃtapatropamÃnam / glÃniæ mà gÃdahÅnaæ tadakhilabhuvanÃnyÆnabhÃnÆdvitÃnaæ lÅnaæ lokeÓapÃïau nalinamamalinaæ mlÃnimeno nayedva÷ // BuSto_39.88 // sthÃmna÷ sthÃnaæ mahimno mahadudayapadaæ dhÃmadhÃmnÃæ prathimnas trÃsÃvÃso ripÆïÃæ durabhibhavabhavÃdbhÅbhidodbhÆtibhÆmi÷ / kÃntaæ ÓobhÃniÓÃntaæ vasatiratijagadvÅryavistÃrirÃÓer lokeÓasyÃstu bÃhurbahujagadahitocchedanÃcaï¬adaï¬a÷ // BuSto_39.89 // yallÃvaïyÃm­taughaæ k«aradapi janitÃtaÇkamevÃhitÃnÃæ t­ptiæ naiva prayacchatyatha punaratanuprÅïanaæ locanÃnÃm / ÓobhÃgÃraæ viÓobhÅk­tasakalajagadbhÆ«aïaæ bhÆ«aïÃnÃæ tadbhuyÃdekacÅraæ sukhamasukhanude bhÃsvadambhojino va÷ // BuSto_39.90 // mlÃnaæ rÆpÃbhimÃnairjagati saphalatÃæ locanai÷ puïyabhÃjÃæ yÃtaæ ghÃtaæ tu t­«ïÃtatitaralatarairyatra lÃvaïyasindhau / manye 'saækhyai÷ ÓaÓÃÇkaprabh­tibhiratulaæ kÃntimadbhi÷ k­taæ syÃd ekaæ yadyÃsyamasyÃpyatijayi jayatÃæ tanmukhaæ padmapÃïe÷ // BuSto_39.91 // yasmin vidve«abhÃjÃmaviratavilasatkÃntitoyaughameghai÷ saæv­ttaæ dÃhadÃyi sphuÂataramasak­ddurdinaæ dehinÃæ tu / dhautà dhvastÃnubandhà bahulamalama«ÅpaÇkalepaprabandhÃ÷ tadbuddhÃgÃramÆrddhÃmukhamatisukhadaæ stÃdvicitrakriyaæ vaæ // BuSto_39.92 // i«ÂÃbjÃkli«ÂapÃïe÷ sphuÂavikaÂakuÂÅkuÂÂimÃntopavi«Âa- spa«ÂaÓli«ÂÃmitÃbhadyutipaÂupaÂalÃpÃÂalÃbhÃpaÂimna÷ / ÓobhÃvi«Âairad­«ÂoparighanaghaÂanasyotkaÂÃÂopabandha÷ kÆÂasyÃvyÃjjaÂÃnÃæ kaÂurakaÂasuh­tsaækaÂÃtkaÇkaÂo va÷ // BuSto_39.93 // atyantÃhlÃdahetoraviratavist­tasyÃmitÃbhaprabhÃmbha÷ saæbhÃrasyaiva sekÃn niratiÓayam­jÃsundaro labdhav­ddhi÷ / uddÃmÃmodidivyÃdbhutakusumacayairarcitaÓcintitÃrtha- prÃpte÷ saæpattaye stÃnnalinadharajaÂÃkalpavallÅcayo va÷ // BuSto_39.94 // yÃsÃæ baddho vimuktiæ gamayati niyatÃmujjhitÃnyÃdhivÃso ni÷sÃmÃnyÃæ vibhÆ«Ãæ janayati vapu«Ã yÃsu nÃtho 'mitÃbha÷ / sarvÃmodacchido yà nirupamavahalÃmodaliptÃkhilÃÓà laukeÓyo 'vaÓyalabhyÃæ m­timativikaÂÃstà jaÂà vo harantu // BuSto_39.95 // saæghÃto no jaÂÃnÃmakhilajanamanobandhane pÃÓarÃÓir lÃvaïyaæ nÃpi du÷khÃnalavikalajagajjÅvanÅyo 'm­taugha÷ / nÃmbhojaæ du«ÂadamyÃntakaturagakaÓÃkleÓado«Ãtimo«a÷ pratyÃÓà po«asiddhiæ diÓatu jinaÓaÓiÓle«ikeÓa÷ Óriyo va÷ // BuSto_39.96 // uddÃmÃpiÇgateja÷prasaraviracitÃÓe«adigdÃhamoha- trastÃtrÃïÃtrilokÅkavalanarabhasollÃsikÃlÃgnikalpam / da«Âau«Âhaæ du«Âad­«ÂijvalitamanuhayagrÅvamÃbaddhalak«myà jÃtà lokeÓvarÅ va÷ k«aïamatulak­pÃkÃtarà d­«ÂiravyÃt // BuSto_39.97 // lopaæ loka÷ prayÃti sphuÂamakhilamahÃbhÆbh­tÃmadya tÆrïaæ cÆrïÅbhÃvo dharÃïÃmapi jalanidhaya÷ Óo«amÃyÃntyanantÃ÷ / itthaæ yasyÃntakopabhrukuÂibharabhavadbhaÇgabhÅmÃllalÃÂÃ- nniryÃntÅæ vÅk«ya devÅmatulabhujabalaistrastamabjÅ sa jÅyÃt // BuSto_39.98 // stutyai÷ stutyà gurÆïÃmapi jagati gururvandità vandanÅyair mÆrtevÃnalpakalpÃrjitasakalajagattrÃïanirvyÃjaÓakti÷ / lokasyÃrticchidà yai÷ svayamatulak­paivÃbjino nirgatà stÃt tÃrà saæsÃrakÃrodaraguruvilasatkÃraïÃhÃriïÅ va÷ // BuSto_39.99 // gÅrvÃïagrÃmagÅto gurugaïanaguïo gÅ«pateragragÃbhir grÃhyonudgìhavargasphuÂagatigahano haæsagÃmyugragÃbhi÷ / gambhÅrodgÃriïÅbhirnigaditagarimÃgeyapÆgÃlpabhÃga÷ samyaggamya÷ samagro 'vatu sugatagirÃmabjino vo guïaugha÷ // BuSto_39.100 // kavirapi janmani janmani bhaktaÓcaraïe 'valokiteÓvarasya / prak­tiÓaraïagottaradhÅ÷ parahitagurukÃryakÃrya÷ syÃm // BuSto_39.101 // mahÃk«apaÂalikaÓrÅvajradattakaviviracitaæ ÓrÅlokeÓvaraÓatakaæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 40: LokeÓvarastotram nÃnÃk­tiæ suk­tinaæ jagata÷ Óaraïyaæ lokeÓakeÓavaharÃtmadharairavaÓyam / saæsÃrasÃgarataraæ kamalÃyatÃk«aæ ÓrÅlokanÃthavibudhaæ Óubhadaæ bhajÃmi // BuSto_40.1 // rak«Ãkaraæ sakalabhÅtivatÃæ janÃnÃæ vÃmÃnanaæ kanakakuï¬alacÃrukarïam / graiveyakÃdimaïikÃbharaïena Óobhaæ ÓrÅlokanÃthavibudhaæ Óubhadaæ bhajÃmi // BuSto_40.2 // bhaktyà natasya manujasya vipadvirÃmaæ svargÃpavargaphaladaæ varadaæ dayÃlum / devÃdhidevamamaraæ jinasaæghavantaæ ÓrÅlokanÃthavibudhaæ Óubhadaæ bhajÃmi // BuSto_40.3 // santaptarÆpatilakaæ tilakaæ surÃïÃæ ratnÃkaraæ kanakakuntakaÓobhahastam / bhrÃji«ïumÃbharaïadhÃraïadikpradaæ taæ ÓrÅlokanÃthavibudhaæ Óubhadaæ bhajÃmi // BuSto_40.4 // durgandhadurgatiharaæ duritÃpahÃraæ durbhik«anÃÓakaraïaæ karuïÃkaraæ tam / vidyÃpradaæ guïanidhiæ ÓubhaÓuddhadehaæ ÓrÅlokanÃthavibudhaæ Óubhadaæ bhajÃmi // BuSto_40.5 // itthaæ varaæ sakalabhÆtagaïÃdhinÃthaæ trailokyanÃthamamarairapi vandyamÃnam / evaæ kvacid rathavare sukhasaæpravi«Âaæ ÓrÅlokanÃthavibudhaæ Óubhadaæ bhajÃmi // BuSto_40.6 // yak«ÃdikinnaranarairmunibhiÓca nÃgairvidyÃdharai÷ suragaïairdanujai÷ piÓÃcai÷ / sarvopakÃranamitaæ puÂità grahastai÷ ÓrÅlokanÃthavibudhaæ Óubhadaæ bhajÃmi // BuSto_40.7 // gandhÃdicandanayutaæ m­ganÃbhibhiÓca karpÆrakuÇkumavarairharicandanaiÓca / tasyÃnulepanak­tena suÓobhitÃÇgaæ ÓrÅlokanÃthavibudhaæ Óubhadaæ bhajÃmi // BuSto_40.8 // rogÃdinÃÓanakaraæ bhajatÃæ sunÃma ÓokÃdidu÷khaharaïaæ sukhacintanÅyam / pÅyÆ«atulyavacanaæ m­dujÃtagÃtraæ ÓrÅlokanÃthavibudhaæ Óubhadaæ bhajÃmi // BuSto_40.9 // ÃjÃnulambitakaraæ gajarÃjamadhyaæ saundaryakuï¬aÓikharaæ sphaÂikÃbhadantam / atyantasundaratanuæ Óubhalak«aïÃÇgaæ ÓrÅlokanÃthavibudhaæ Óubhadaæ bhajÃmi // BuSto_40.10 // ye lokanÃthasya sadà surabhyaæ stotraæ paÂhi«yanti janà sabhÃvÃ÷ / ÓrÅlokanÃtho 'pi tadÅpsitÃrthaæ svahastagrastastvaritaæ dadÃti // BuSto_40.11 // ÓrÅlokeÓvarastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 41: MadhyamakaÓÃstrastuti÷ ÃcÃrya-candrakÅrtik­tà yadbuddhairiha ÓÃsanaæ navavidhaæ sÆtrÃdi saækÅrtitaæ lokÃnÃæ caritÃnurodhanipuïaæ satyadvayÃpÃÓrayam / tasmin rÃganirÃk­tau nahi kathà dve«ak«aye jÃyate dve«asyÃpi nirÃk­tau nahi kathà rÃgak«aye jÃyate // BuSto_41.1 // mÃnÃderapi yat k«ayÃya vacanaæ nÃnyaæ malaæ hanti tat tasmÃdvayÃpitaraæ na tatra ca punastÃstà mahÃrthÃ÷ kathÃ÷ / mà mohasya parik«ayÃya tu kathà kleÓÃnaÓe«Ãnasau hanyÃnmohasamÃÓrità hi sakalÃ÷ kleÓà jinairbhëitÃ÷ // BuSto_41.2 // mohasyÃsya parik«ayÃya ca yato d­«ÂÃ÷ pratÅtyÃdaya- stattvaæ tat pratipacca saiva sugatai÷ saækÅrtità madhyamà / kÃyo dharmamayo mune÷ sa ca yata÷ sà ÓÆnyatetyucyate buddhÃnÃæ h­dayaæ sa cÃpi mahatÅ vidyeti saækÅrtyate // BuSto_41.3 // yasmÃtsarvaguïÃkaro 'yamudito buddhairatastatkathà ÓÃstre madhyamake 'tha vistaratarà mukhyÃtmanà varïità / kÃruïyadrutacetasà pravacanaæ buddhvà yathÃvasthitaæ buddhÃnÃæ tanayena tena sudhiyà nÃgÃrjunenÃdarÃt // BuSto_41.4 // gambhÅraæ jinaÓÃsanaæ na hi jano yo vetti tatsaævide maunÅndrÃd vacasa÷ p­thaÇnigadituæ vächanti tattvaæ ca ye / anye ye 'pi kubuddhaya÷ pravacanaæ vyÃcak«ate cÃnyathà te«Ãæ cÃpi nirÃk­tau k­tamidaæ ÓÃstraæ hatÃntardvayam // BuSto_41.5 // spa«Âaæ rÃhulabhadrapÃdasahito nÃgÃrjuno tanmataæ devenÃpyanugamyamÃnavacana÷ kÃlaæ ciraæ di«ÂavÃn / tacchÃstrapravivekaniÓcitadhiyastÅrthyÃn vijityÃkhilÃæ- stacchi«yà api ÓÃsanaæ munivarasyÃdi«ÂavantaÓciram // BuSto_41.6 // ÃyÃtÃya Óiro 'rthiæne karuïayà protk­tya dattvà Óira÷ saæyÃte tu sukhÃvatÅæ jinasute nÃgÃrjune tatk­tÃ÷ / granthÃ÷ Ói«yagaïÃÓca te 'pi bahunà kÃlena nÃÓaæ gatÃ÷ tattvÃrke 'stamite 'dhunà na hi mataæ spa«Âaæ tadasti kvacit // BuSto_41.7 // utprek«Ã racitÃrthamÃtranipuïe duraægate satpathÃd unmatte 'tha nipÅya tarkamadirÃæ loke 'dhunà bhÆyasà / sarvaj¤oditatattvabodharahite bauddhe mate vyÃkule dhanyo 'sau k«aïamapyapÃsya vimatiæ ya÷ ÓÆnyatÃæ gÃhate // BuSto_41.8 // bhÅtyà vastunibandhanoparacitairya÷ ÓÃstrapÃÓairv­ta- Ócittvotplutya ca yÃti vastuparikhÃæ caiko m­go 'sau mahÃn / taæ pratyadya na cintayà mama guïaÓcaikastu yo nÃdhunà taæ pratyeva tadanyaÓÃstramathanÅ v­tti÷ k­teyaæ mayà // BuSto_41.9 // d­«Âvà sÆtrasamuccayaæ parikathÃæ ratnÃvalÅæ saæstutÅ- rabhyasyÃticiraæ ca ÓÃstragaditÃstÃ÷ kÃrikà yatnata÷ / yuktyÃkhyÃmatha «a«ÂikÃæ savi¬alÃæ tÃæ ÓÆnyatÃsaptatiæ yà cÃsÃvatha vigrahasya racità vyÃvartinÅ tÃmapi // BuSto_41.10 // d­«Âvà tacchatakÃdikaæ bahuvidhaæ sÆtraæ gabhÅraæ tathà v­ttiæ cÃpyatha buddhapÃlitak­tÃæ sÆk«mÃæ ca yadbhÃvinà / pÃramparyasamÃgataæ pravicayÃccÃsÃditaæ yanmayà piï¬Åk­tya tadetadunnatadhiyÃæ tu«Âau samÃveditam // BuSto_41.11 // cintÃmaï¬ala e«a tarkamathana÷ sÃk«ÃdihÃvasthitÃn arthÃn samyaganÃkulÃn paÂudhiyÃæ vÃgÃæÓubhirbhÃsayan / v­ttiæ spa«ÂatarÃmimÃæ ca vidadhaccandro 'dhunà kÅrtimÃn lokÃnÃmudito nihanti vimatÅ÷ sÃndrÃndhakÃrai÷ saha // BuSto_41.12 // k­tvà v­ttimimÃmanÃkulapadÃæ satprakriyÃmÃdarÃt ÓrÃddhÃnÃæ sudhiyÃæ na niÓcayavidhau yuktyÃgamÃpÃÓrayÃm / yatpuïyaæ mama ÓÆnyateva vipulaæ tenaiva loko 'khila- styaktvà d­«Âigaïaæ prayÃtu padavÅæ sarvaprapa¤cacchidÃm // BuSto_41.13 // ÓÃstÃraæ praïipatya gautamamahaæ taddharmatÃvasthitÃn sambuddhÃn sakalaæ jinÃtmajagaïaæ dharmaæ ca tairbhëitam / cak«urbhÆtamanantabuddhavacanasyÃlocane dehinÃm yo 'muæ madhyamakaæ cakÃra k­payà nÃgÃrjunastaæ name // BuSto_41.14 // ÓrÅ candrakÅrtik­tà madhyamakaÓÃstrastuti÷ samÃptà // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 42: MahÃbodhibhaÂÂÃrakastotram om nama÷ ÓÃkyasiæhÃya siddhaæ prasiddhaæ vijitÃmaraæ ca ÓÃntaæ virÃgaæ suviÓuddhaÓÅlam / viÓveÓvaraæ sarvaguïÃkaraæ vai ÓrÅÓÃkyasiæhaæ praïamÃmi nityam // BuSto_42.1 // chatrÃbhaÓÅr«aæ varanÅlakeÓaæ corïÃsuÓobhaæ hi mahÃlalÃÂam / nÅlotpalÃbhaæ nayanaæ viÓÃlaæ ÓrÅÓÃkyasiæhaæ praïamÃmi nityam // BuSto_42.2 // uttuÇganÃsaæ bharapÅnagaï¬aæ bimbau«Âhakalpaæ m­garÃjavak«asam / uttaptahemÃbhasuvarïavarïaæ ÓrÅÓÃkyasiæhaæ praïamÃmi nityam // BuSto_42.3 // pÃyodhako«aæ ÓubhakarïaÓobhaæ gaï¬astrirekhÃvaracailabhÆ«am / prÃjÃnubÃhuæ dvipanÃsakalpaæ ÓrÅÓÃkyasiæhaæ praïamÃmi nityam // BuSto_42.4 // vicitrapu«pairnarayÃk«amÃnaæ ÓrÅvatsabhadradvigaïopayuktam / aÓÅtisuvya¤janagÃtraÓobhaæ ÓrÅÓÃkyasiæhaæ praïamÃmi nityam // BuSto_42.5 // ÓÃstÃramagryaæ naravÅravÅraæ mÃyÃsutaæ kÃruïikaæ jinendram / Óauddhodaniæ lokavidaæ munÅndraæ ÓrÅÓÃkyasiæhaæ praïamÃmi nityam // BuSto_42.6 // cakrÃÇkapÃïiæ navapallavÃbhaæ mattebhalÅlÃgamanaæ virÃjam / devÃsurairvanditapÃdayugmaæ ÓrÅÓÃkyasiæhaæ praïamÃmi nityam // BuSto_42.7 // traidu÷khadu÷khÃd bhayavedilokÃn trÃïaæ ca nÅtuæ varabodhimÃtrai÷ / jihvà ca mattehi sucak«u sarvaæ ÓrÅÓÃkyasiæhaæ praïamÃmi nityam // BuSto_42.8 // mahÃbodhibhaÂÂÃrakastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 43: MahÃbodhivandanëÂakam om namo buddhÃya sauvarïavarïaæ kalaviÇkagho«aæ brahmasvaraæ kÃruïikaæ susevyam / narottamaæ ÓÅlaviÓuddhadehaæ ÓrÅmanmahÃbodhimahaæ namÃmi // BuSto_43.1 // ÓÃkyendravaæÓodbhavadivyadehaæ t­«ïÃcchidaæ mÃrabhidaæ jineÓam / j¤ÃnÃspadaæ kleÓabhidaæ dineÓaæ ÓrÅmanmahÃbodhimahaæ namÃmi // BuSto_43.2 // samantabhadraæ varalak«aïÃÇgaæ sattvÃrthasiddhiæ suk­tai÷ praïamyam / Óreyaskaraæ sattvahitaikacittaæ ÓrÅmanmahÃbodhimahaæ namÃmi // BuSto_43.3 // dharmodakaæ ya÷ k­payotsasarja rÃgÃgnisandÅpitapudgalÃnÃm / sukhÃya saæbodhipayomucaæ taæ ÓrÅmanmahÃbodhimahaæ namÃmi // BuSto_43.4 // bhavÃbdhinistÃraïasetubhÆtaæ tathÃgataæ tattvavidaæ n­siæham / trailokyanÃthaæ varabodhiratnaæ ÓrÅmanmahÃbodhimahaæ namÃmi // BuSto_43.5 // padÃrthasampÃdanasuvratasthaæ mÃyÃsutaæ mÃrabhidaæ jitÃrim / ÓÃstÃramagryaæ varabodhisattvaæ ÓrÅmanmahÃbodhimahaæ namÃmi // BuSto_43.6 // lokeÓanÃthaæ harinÃthanÃthaæ bhÆteÓanÃthaæ suranÃthanÃtham / k­tÃntanÃthaæ naranÃthanÃthaæ ÓrÅmanmahÃbodhimahaæ namÃmi // BuSto_43.7 // sa buddharÆpa÷ sa hi dharmarÆpa÷ sa eva saægho 'pi vineyakÃnÃm / abhÆccharaïya÷ ÓaraïÃgatÃnÃæ ÓrÅmanmahÃbodhimahaæ namÃmi // BuSto_43.8 // ÓrÅmanmahÃbodhivandanëÂakaæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 44: MahÃcakravartinÃmëÂottaraÓatastotram vajrasattva mahÃvajra vajranÃtha susÃdhaka / vajrÃbhi«eka vajrÃbha vajraketu(to) namo 'stu te // BuSto_44.1 // hÃsavajra mahÃdharma vajrakoÓa mahÃvara / sarvamaï¬alarÃjÃgrya ni«prapa¤ca namo 'stu te // BuSto_44.2 // vajrakarma mahÃrak«a caï¬ayak«a mahÃgraha / vajramu«Âi mahÃmudra sarvamudra namo 'stu te // BuSto_44.3 // bodhicitta mahÃbodhe buddha sarvatathÃgata / vajrayÃna mahÃj¤Ãna mahÃyÃna namo 'stu te // BuSto_44.4 // sarvÃrtha sarvatattvÃrtha mahÃsattvÃrtha sarvavit / sarvaj¤a sarvak­t sarva sarvadarÓi namo 'stu te // BuSto_44.5 // vajrÃtmaka suvajrÃgrya vajravÅrya suvajradh­k / mahÃsamaya tattvÃrtha mahÃsatya namo 'stu te // BuSto_44.6 // vajrÃÇkuÓa mahÃkÃma surate sumahÃprabha / vajraprabha prabhodyota buddhaprabha namo 'stu te // BuSto_44.7 // vajrarÃjÃgrya vajrÃgrya vidyÃgryÃgrya narottama / vajrottama mahÃgryÃgrya vidyottama namo 'stu te // BuSto_44.8 // vajradhÃto mahÃguhya vajraguhya suguhyadh­k / vajrasÆk«ma mahÃdhyÃna vajrakÃrya namo 'stu te // BuSto_44.9 // buddhÃgrya buddhavajrÃgrya buddhabodhe mahÃbudha / buddhaj¤Ãna mahÃbuddha buddhabuddha namo 'stu te // BuSto_44.10 // buddhapÆjÃ-mahÃpÆjÃ-sattvapÆjÃsupÆjaka / mahopÃya mahÃsiddhe vajrasiddhi namo 'stu te // BuSto_44.11 // tathÃgata mahÃkÃya tathÃgatasarasvate / tathÃgatamahÃcitta vajracitta namo 'stu te // BuSto_44.12 // buddhÃdhipa jinÃj¤Ãk­d buddhamitra jinÃgraja / mahÃvairocana vibho ÓÃntaraudra namo 'stu te // BuSto_44.13 // tathÃgatamahÃtattva bhÆtakoÂe mahÃnaya / sarvapÃramitÃj¤Ãna paramÃrtha namo 'stu te // BuSto_44.14 // samantabhadra caryÃgrya mÃra mÃrapramadarka / sarvÃgrya samatÃj¤Ãna sarvatraga namo 'stu te // BuSto_44.15 // buddhahuækara huækÃra vajrahuækara dÃmaka / viÓvavajrìga vajrogra vajrapÃïe namo 'stu te // BuSto_44.16 // vandaya÷ pÆjyaÓca mÃnyaÓca satkartavyastathÃgatai÷ / yasmÃd vajrad­¬haæ cittaæ vajrasattvastvamucyase // BuSto_44.17 // tvadadhÅnà hi saæbodhi÷ pità tvaæ sarvadarÓinÃm / saæbhÆtÃ÷ saæbhavi«yanti tvÃmÃsÃdya tathÃgatÃ÷ // BuSto_44.18 // anena stotrarÃjena ya÷ stuyÃdbai subhaktita÷ / yo gÃyaæstu stuyÃt so 'pi bhavedvajradharopama÷ // BuSto_44.19 // adhye«ayÃmastvÃæ nÃtha sarvabuddhavaÓaækaram / sarvasattvÃrthakÃryÃrthamutpÃdaya svakaæ kulam // BuSto_44.20 // mahÃcakravartinÃmëÂottaraÓatÃdhye«aïÃstotraæ sampÆrïam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 45: MahÃkÃlastotram namasyÃmi mahÃkÃlaæ sarvasampattidÃyakam / kharvaæ lambodaraæ nÅlama«ÂanÃgavibhÆ«itam // BuSto_45.1 // dvibhujaikamukhaæ vÅraæ kapÃlak­taÓekharam / vyÃghracarmakaÂÅve«Âaæ ÓatÃrdhamuï¬amÃlinam // BuSto_45.2 // bhÃvÃbhÃvaparicchinnaæ jagatsaæbodhakÃrakam / sarvabhÃvÃtmakaæ nÃthaæ jagannÃtha namo 'stu te // BuSto_45.3 // k­«ïavarïaæ mahÃtejaæ siddhasÃdhakarak«akam / kartikapÃlinaæ nÃthaæ mahÃkÃla namo 'stu te // BuSto_45.4 // vyÃghracarmÃmbaradharaæ mahÃkrodhasvarÆpiïam / dvÃdaÓÃdityasaækÃÓaæ mahÃkÃla namo 'stu te // BuSto_45.5 // mahÃdaæ«ÂrÃkarÃlÃsyaæ lalajjihvaæ sabhairavam / mahÃraktÃbhanayanaæ mahÃkÃla namo 'stu te // BuSto_45.6 // vibhrannaraÓiromÃlÃæ nÃgarÃjavibhÆ«itam / ÓmaÓrutundilakaæ vandyaæ mahÃkÃla namo 'stu te // BuSto_45.7 // sabhrÆbhaÇgaæ trinetraæ caivordhvapiÇgordhvakesaram / yugÃntÃnalapu¤jÃbhaæ mahÃkÃla namo 'stu te // BuSto_45.8 // trÃsakaæ sarvadaityÃnÃ(masthya)s­ÇmÃæsabhak«akam / rak«itÃraæ bhaktimatÃæ mahÃkÃla namo 'stu te // BuSto_45.9 // siddhisÃdhanamantrasya viheÂhÅjyanarÃÓanam / yugmasyÃÓvÃsadÃtÃraæ mahÃkÃla namo 'stu te // BuSto_45.10 // saæsÃrajaladhe÷ pÃraæ naukà yÃnaikagÃminÅ / naukÃyÃne svatejÃstvaæ mahÃkÃla namo 'stu te // BuSto_45.11 // mahÃkÃlastavaæ caitad ya÷ paÂhed bhaktimÃn nara÷ / bhayÃrto mucyate bhÅteraricintà nivartate // BuSto_45.12 // mahÃkÃlaæ namask­tya yathoktakulajanmata÷ / tena sujanmà bhavati sarvasiddhiparÃyaïa÷ // BuSto_45.13 // ÓrÅmahÃkÃlastotraæ sampÆrïam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 46: MahÃpratisarÃstotram om nama÷ ÓrÅmahÃpratisarÃyai yasyÃ÷ smaraïamÃtreïa sarve pÃpÃ÷ k«ayaæ gatÃ÷ / yayà yukto vajrakÃyo namastasyai namo nama÷ // BuSto_46.1 // yÃæ smaran rÃk«asa÷ krÆro mÃÂharaæ kuk«isaæsthitam / prÃk«ipad govi«aæ nadyÃæ namastasyai namo nama÷ // BuSto_46.2 // yà 'rak«at vaïija÷ putraæ krÆrasarpÃd vadhodyatÃt / vi«adÃhamumÆr«uæ ca namastasyai namo nama÷ // BuSto_46.3 // brahmadatto mahÃrÃjo yayà rak«itamastaka÷ / ripuæ jitvà virÃjo 'bhÆnnamastasyai namo nama÷ // BuSto_46.4 // bhik«urdu÷ÓÅlako rogÅ yayà kaïÂhe prabandhita÷ / prÃïÃnmuktvà yayau svargaæ namastasyai namo nama÷ // BuSto_46.5 // samudre potasaæk«ubdhe vaïijÃæ prÃïarak«aka÷ / yÃæ smaran sÃrthavÃho 'bhÆnnamastasyai namo nama÷ // BuSto_46.6 // yasyÃæ ca pratibaddhÃyÃæ bhÃryÃyÃæ sutamÃptavÃn / prasÃritabhujo rÃjà namastasyai namo nama÷ // BuSto_46.7 // daridro yÃæ prati sm­tvà dÅnÃrÃn pradadau jine / rÃjà 'bhÅ«ÂapradÃtà 'bhÆnnamastasyai namo nama÷ // BuSto_46.8 // yÃæ prabaddhvà 'surairyuddhaæ ÓakraÓcƬÃmaïau prabhu÷ / labdhavÃn vijayaæ vajrÅ namastasyai namo nama÷ // BuSto_46.9 // yasyà mantrabalenaiva pÆrya pÃramitÃÓca «a / mÃrà jità jinairbuddhairnamastasyai namo nama÷ // BuSto_46.10 // apadhÅro vadhÃrho 'pi prak«ipta÷ sarvasaÇkaÂe / yÃæ sm­tvà parimukto 'bhÆnnamastasyai namo nama÷ // BuSto_46.11 // yayà bandhitakaïÂhaÓca mukto 'bhÆt pÃpasaÇkaÂÃt / nagare nÃyako 'bhÆcca namastasyai namo nama÷ // BuSto_46.12 // yà cà 'parÃjità vidyà sarvabuddhaiÓca dhÃrità / mudrità bhëità nityaæ paÂhità parideÓità // BuSto_46.13 // likhità modità sattvahitÃya pÆjità sadà / sm­tà kÃyagatà k­tvà namastasyai namo nama÷ // BuSto_46.14 // yasyÃ÷ smaraïamÃtrÃnna durlabhaæ bhuvanatraye / pÃÂhasvÃdhyÃyanÃdvÃpi namastasyai namo nama÷ // BuSto_46.15 // yà vidyà durlabhà buddhairvyÃk­tà suptaÓaæsità / mahatÅ dhÃraïÅ khyÃtà sarvapÃpak«ayaÇkarÅ // BuSto_46.16 // mahÃbalà mahÃvÅryà mahÃtejà mahatprabhà / mahÃguïavatÅ vidyà sarvabhÃravidÃraïÅ // BuSto_46.17 // pÃpasandhisamudghÃtÅ mÃrabandhapramocanÅ / jananÅ bodhisattvÃnÃæ sarvadu«ÂavinÃÓinÅ // BuSto_46.18 // rak«aïÅ po«aïÅ dhÃtrÅ paramantravighÃtinÅ / kÃrkhodavi«ayogÃnÃæ vidhvaæsanakarÅ Óivà // BuSto_46.19 // mahÃdhyÃnaratÃnÃæ ca g­hïatÃæ likhatÃæ sadà / pÃÂhÃdhyayanak­tÃæ nityaæ dadhatÃæ Ó­ïvatÃæ tathà // BuSto_46.20 // parebhyo deÓità caiva nityaæ manasi bhÃvità / sà pustakagatÃæ k­tvà pÆjyamÃnà namask­tà // BuSto_46.21 // sarvapÃpaharÅ bhadrà bodhisaæbhÃrapÆriïÅ / namastasyai namastasyai namastasyai namo nama÷ // BuSto_46.22 // yasyà mantraprabhÃveïa sarvabhayÃnyupadravÃ÷ / du«ÂÃ÷ suramanu«yÃÓca daityagandharvarÃk«asÃ÷ // BuSto_46.23 // grahÃ÷ skandà apasmÃrÃ÷ piÓÃcà yak«akinnarÃ÷ / ¬Ãkinya÷ ÓÃkinÅsaæghà nÃgà kÃrkhodavyÃdhaya÷ // BuSto_46.24 // jvarÃÓca vividhà rogÃ÷ parakarmak­tÃstathà / vi«ÃgniÓastramantrÃïi vidyuta÷ kÃlavÃyava÷ // BuSto_46.25 // ativ­«ÂiranÃv­«Âi÷ sarvaÓatrubhayÃni ca / tathÃnye pÃpasargà và vinaÓyanti na saæÓaya÷ // BuSto_46.26 // sarvakÃryÃïi siddhyanti namastasyai namo nama÷ / yaÓcaitÃæ dhÃrayedvidyÃæ kaïÂhe bÃhau ca mastake // BuSto_46.27 // nityaæ rak«anti devÃstaæ daityà nÃgÃÓca mÃnu«Ã÷ / gandharvÃ÷ kinnarà yak«Ã bhÆtapretapiÓÃcakÃ÷ // BuSto_46.28 // ¬Ãkinyo rÃk«asà dÆtya÷ kÆ«mÃï¬Ã÷ kaÂhapÆtanÃ÷ / trisandhyaæ ya÷ paÂhennityaæ buddhà rak«anti taæ sadà // BuSto_46.29 // pratyekÃ÷ ÓrÃvakÃÓcaiva bodhisattvà mahardhikÃ÷ / yogina÷ siddhamantrÃÓca mahÃvÅryà mahar«aya÷ // BuSto_46.30 // vajrapÃïiÓca yak«endra÷ ÓakraÓca tridaÓai÷ saha / catvÃraÓca mahÃrÃjà brahmavi«ïumaheÓvarÃ÷ // BuSto_46.31 // nandik­«ïo mahÃkÃla÷ kÃrtikeyo gaïeÓvara÷ / bhairavà mÃt­kà durgÃstathà 'nye mÃrakÃyikÃ÷ // BuSto_46.32 // vidyÃdevyo mahÃvÅryà mahÃbalaparÃkramÃ÷ / mÃmakÅ bh­kuÂÅ tÃrà cÃÇkuÓÅ vajraÓ­Çkhalà // BuSto_46.33 // mahÃÓvetà mahÃkÃlÅ vajradÆtÅ supÃÓikà / vajramÃlà mahÃvidyà suvÅryà 'm­takuï¬alÅ // BuSto_46.34 // vajrà 'parÃjità caï¬Å kÃlakarïÅ mahÃbalà / tathà dhanyà mahÃbhÃgà padmakuï¬alireva ca // BuSto_46.35 // maïicƬà pu«padantÅ svarïakeÓÅ ca piÇgalà / ekajaÂà mahÃdevÅ dhanyà vidyunmÃlinÅ // BuSto_46.36 // kapÃlinÅ ca laÇkeÓÅ brahmak«itikanÃyikà / hÃrÅtÅ päcikÃÓcaiva ÓaÇkhinÅ kÆÂadantinÅ // BuSto_46.37 // ÓrÅ÷ sarasvatÅ lak«mÅ÷ siddheÓvarÅ sadÃnugà / tamevà 'nye 'pi rak«anti yasya vidyà kare sthità // BuSto_46.38 // sa bhavet sarvasattvÃnÃæ mok«Ãrthaæ ca samudyata÷ / namastasyai namastasyai namastasyai namo nama÷ // BuSto_46.39 // ÓrÅmahÃpratisarÃstotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 47: MahogratÃrëÂakastotram mÃtarnÅlasarasvati praïamatÃæ saubhÃgyasampatprade pratyÃlŬhapadasthite Óavah­di smerÃnanÃmbhoruhe / phullendÅvaralocanatrayayute kartÅkapÃlotpale kha¬gaæ cÃdadhatÅ tvameva Óaraïaæ tvÃmÅÓvarÅmÃÓraye // BuSto_47.1 // vÃcÃmÅÓvari bhaktakalpalatike sarvÃrthasiddhÅÓvari sadya÷ prÃk­tagadyapadyaracanÃsarvÃrthasiddhiprade / nÅlendÅvaralocanatrayayute kÃruïyavÃrÃænidhe saubhÃgyÃm­tavar«aïena k­payà si¤ca tvamasmÃd­Óam // BuSto_47.2 // kharve garvasamahapÆritatano sarpÃdibhÆ«ojjvale vyÃghratvakparivÅtasundarakaÂivyÃdhÆtaghaïÂÃÇkite / sadya÷k­ttagaladraja÷parilasanmuï¬advayÅmÆrdhaja- granthiÓreïin­muï¬adÃmalalite bhÅme bhayaæ nÃÓaya // BuSto_47.3 // mÃyÃnaÇgavikÃrarÆpalalanÃbindvardhacandrÃtmike huæphaÂkÃramayi tvameva Óaraïaæ mantrÃtmike mÃd­Óa÷ / mÆrtiste janani tridhÃmaghaÂità sthÆlÃtisÆk«mà parà vedanÃæ nahi gocarà kathamapi prÃptÃæ nu tÃmÃÓraye // BuSto_47.4 // tvatpÃdÃmbujasevayà suk­tino gacchanti sÃyujyatÃæ tasya ÓrÅparameÓvarÅ trinayanabrahmÃdisaumyÃtmana÷ / saæsÃrÃmbudhimajjane paÂutanÆn devendramukhyÃn surÃn mÃtastvatpadasevane hi vimukhÃn ko mandadhÅ÷ sevate // BuSto_47.5 // mÃtastvatpadapaÇkajadvayarajomudrÃÇkakoÂÅriïa- ste devÃsurasaægare vijayino ni÷ÓaÇkamaÇke gatÃ÷ / devo 'haæ bhuvane na me sama iti sparddhÃæ vahanta÷ pare tattulyà niyataæ tathà ciramamÅ nÃÓaæ vrajanti svayam // BuSto_47.6 // tvannÃmasmaraïÃt palÃyanaparà dra«Âuæ ca Óaktà na te bhÆtapretapiÓÃcarÃk«asagaïà yak«ÃÓca nÃgÃdhipÃ÷ / daityà dÃnavapuÇgavÃÓca khacarà vyÃghrÃdikà jantavo ¬Ãkinya÷ kupitÃntakÃÓca manujà mÃta÷ k«aïaæ bhÆtale // BuSto_47.7 // lak«mÅ÷ siddhagaïÃÓca pÃdukamukhÃ÷ siddhÃstathà vÃriïÃæ stambhaÓcÃpi raïÃÇgaïe gajaghaÂÃstambhastathà mohanam / mÃtastvatpadasevayà khalu n­ïÃæ siddhyanti te te guïÃ÷ kÃnti÷ kÃntatarà bhavecca mahatÅ mƬho 'pi vÃcaspati÷ // BuSto_47.8 // tÃrëÂakamidaæ ramyaæ bhaktimÃn ya÷ paÂhennara÷ / prÃtarmadhyÃhnakÃle ca sÃyÃhne niyata÷ Óuci÷ // BuSto_47.9 // labhate kavitÃæ divyÃæ sarvaÓÃstrÃrthavid bhavet / lak«mÅmanaÓvarÃæ prÃpya bhuktvà bhogÃn yathepsitÃn // BuSto_47.10 // kÅrti kÃntiæ ca nairujyaæ sarve«Ãæ priyatÃæ vrajet / vikhyÃtiæ caiva loke«u prÃpyÃnte mok«amÃpnuyÃt // BuSto_47.11 // ÓrÅmahogratÃrëÂakastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 48: MahogratÃrÃstuti÷ om nama÷ ÓrÅ ugratÃrÃyai prakaÂavikaÂadaæ«Ârà ghorarudrÃÂÂahÃsà naraÓirak­tamÃlà meghagambhÅrarÃvà / tribhuvanajanadhÃtrÅ kha¬gavinyastahastà karakaratikapÃlà pÃtu va ugratÃrà // ghorarÆpe mahÃrÃve sarvaÓatruk«ayaÇkari / bhaktebhyo varade devi trÃhi mÃæ ÓaraïÃgatam // BuSto_48.1 // surÃsurÃrcite devi siddhagandharvasevite / jìyapÃpahare devi trÃhi mÃæ ÓaraïÃgatam // BuSto_48.2 // sarvamaï¬ala(madhyasthe) sarvasattvahite 'naghe / siddhÃnÃæ pÆjite devi trÃhi mÃæ ÓaraïÃgatam // BuSto_48.3 // ghorarÆpasthite devi sarvaprÃïahare stute / ugratÃre namo nityaæ trÃhi mÃæ ÓaraïÃgatam // BuSto_48.4 // jaÂÃjÆÂasamÃyukte lalajjihvordhvakÃriïi / drutabuddhiprade devi trÃhi mÃæ ÓaraïÃgatam // BuSto_48.5 // somarÆpe koÂÂarÆpe candrarÆpe namo 'stu te / ÓaktirÆpe namastubhyaæ trÃhi mÃæ ÓaraïÃgatam // BuSto_48.6 // ja¬o 'haæ ÓaktihÅno 'haæ na tavÃdhigame k«ama÷ / mando mandamatiÓcÃhaæ trÃhi mÃæ ÓaraïÃgatam // BuSto_48.7 // snÃne dÃne tathà jÃpye balidÃne tathà kratau / prasthÃne ca na Óakto 'haæ trÃhi mÃæ ÓaraïÃgatam // BuSto_48.8 // ÓaktihÅnamanÃthaæ ca sarvapÃpasamanvitam / tvÃæ vinà na gatiryasya trÃhi mÃæ ÓaraïÃgatam // BuSto_48.9 // gaurÅ lak«mÅrmahÃmÃyà umà devÅ sarasvatÅ / sarvÃstvameva he mÃtastrÃhi mÃæ ÓaraïÃgatam // BuSto_48.10 // gandhapu«pÃdidravyaiÓca vandhanÃdibhireva ca / devÅæ sampÆjya yatnena labhate vächitaæ phalam // BuSto_48.11 // a«ÂamyÃæ ca caturdaÓyÃæ navamyÃæ ya÷ paÂhennara÷ / paramÃæ siddhimÃpnoti nÃtra kÃryà vicÃraïà // BuSto_48.12 // mok«ÃrthÅ labhate mok«aæ dhanÃrthÅ labhate dhanam / vidyÃrthÅ labhate vidyÃæ tarkavyÃkaraïÃdikÃm // BuSto_48.13 // idaæ stotraæ paÂhitvà tu saægrÃme praviÓennara÷ / tasya Óatru÷ k«ayaæ yÃti sadà praj¤Ã prajÃyate // BuSto_48.14 // pŬÃyÃmatha saædhÃne vipadÃyÃæ tathà bhaye / ya idaæ paÂhate stotraæ Óubhaæ tasya na saæÓaya÷ // BuSto_48.15 // ÓrÅmahogratÃrÃstuti÷ samÃptà // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 49: MaÇgala«o¬aÓastuti÷ om nama÷ samantabhadrÃya yena puïyÃÂavÅsthenÃneke ÓÃsanavartina÷ / divodÃsÃdayo bhÆpÃ÷ sa no rak«atu mÃrajit // BuSto_49.1 // lokÃnÃæ grahabaddhÃnÃæ rak«Ãrthaæ puïyakÃnane / grahÃnadamayad yo vai sa no rak«atu tadbhayÃt // BuSto_49.2 // kÃÓyapÃdyÃn mahar«ÅæstÃn ÃnandÃdyÃæÓca brÃhmaïÃn / prÃvrÃjayat sumuktyarthaæ sa no rak«atu muktida÷ // BuSto_49.3 // sauvarïadhÃnyadÃnena dÅnaæ vipramapÃlayat / durbhik«abhayato nityaæ sa no rak«atu ÓÃkyarà// BuSto_49.4 // yo maitrakanyako bhÆtvà mÃt­drohiïamatyagÃt / cakraæ dÆrÅk­taæ yena sa no rak«atu mÃt­vÃn // BuSto_49.5 // supriyo badaradvÅpayÃtrÃptamaïiv­«Âibhi÷ / kÃÓÅyÃn prÃkarodìhyÃn sa no rak«atu käcanai÷ // BuSto_49.6 // bhÆtvà ya÷ sudhano nÃma nidhÃnaæ samadarÓayat / dÃridrayadu÷khato nityaæ sa no rak«atu sarvavit // BuSto_49.7 // ku«ÂhÃdirogaharaïe rÃjag­hamupÃviÓat / tattadrogabhayÃnnityaæ sa no rak«atu dharmarà// BuSto_49.8 // ya÷ kuÓo bhÆpatirbhÆtvà '«ÂamÅmÃhÃtmyamuttamam / prakÃÓayannije dehe sa no rak«atu dharmavit // BuSto_49.9 // saudÃsaæ satyavacasà kÃÓyÃmasthÃpayann­pÃn / bandhanÃnmocayÃmÃsa sa no rak«atu sarvavit // BuSto_49.10 // gopÃn rarak«a yo devyÃ÷ prabhÃvaæ saæprakÃÓayan / vahnidÃhÃribhayata÷ sa no rak«atu bhÅtihà // BuSto_49.11 // yo 'ndhÅbhÆtÃæ mÃtaraæ svÃæ cƬÃratnaæ jale vyadhÃt / divyanetrÃn janÃn k­tvà sa no rak«atu netrada÷ // BuSto_49.12 // virÆpaæ prÃkarot putraæ chÃyÃsÅnaæ susundaram / sarvalak«aïasampannaæ sa no rak«atu sarvada÷ // BuSto_49.13 // sakalÃnandanÃmÃnaæ rÃjye ya÷ prÃbhya«ecayat / santatisthitikurvÃïa÷ sa no rak«atu sthairyak­t // BuSto_49.14 // vi«adaæ bhrÃtaraæ yaÓcÃk«amad bhik«un vi«ÃÓina÷ / rarak«a dhÃraïÅvij¤a÷ sa no rak«atu nirvi«a÷ // BuSto_49.15 // ÓrÅsvayaæbhudarÓanÃya naipÃlÅyÃn prayÃsitum / kapilÃn prasthito yo 'sau sa no rak«atu santatam // BuSto_49.16 // bhadrakalpÃvadÃnoddh­tà ÓÃkyasiæhasya maÇgala«o¬aÓastuti÷ samÃptà // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 50: MaÇgalëÂakam ma¤juÓrÅrlokanÃtho jinavaramakuÂo jambhalo vajrasattva÷ maitreyo vajrapÃïi÷ sukhakarakamalo rÃhulo bhadrapÃla÷ / buddho vairocanÃdyastribhuvananamita÷ k«Åïani÷Óe«ado«a- stu«ÂÃ÷ sarvÃrthasiddhiæ dadatu samarasà maÇgalaæ bodhisattvÃ÷ // BuSto_50.1 // h­«Âo hÆækÃravajra÷ paÓupatidamako vajraghaïÂà ca h­«Âà pÅto hÃlÃhalÃsyo ripugaïamathano ÂakkirÃjo mahÃtmà / ak«obhyo ratnaketu÷ pratidinamacalo gaï¬ahastiryamÃri- stu«ÂÃ÷ sarvÃrthasiddhiæ dadatu samarasà maÇgalaæ bodhisattvÃ÷ // BuSto_50.2 // saæghastrailokyabandhurguïagaïanilayo bodhicitta÷ sucitta÷ bodhiÓcÃnandasiddho vijitakalimalo heruko nÅladaï¬a÷ / buddha÷ sÃraÇgarÃjo vijitajinaguïo sarvasattvÃnukampÅ tu«ÂÃ÷ sarvÃrthasiddhiæ dadatu samarasà maÇgalaæ bodhisattvÃ÷ // BuSto_50.3 // praj¤Ã candrÃvatÃrà tadanujabh­kuÂÅ j¤ÃnasaæbhÃrabhÃrà mÃrÅcÅ mÃramÃrà sakalabhayaharà pÅtavarïà trivaktrà / mÃyÆrÅ mÃmakÅ ca k«apitaripugaïà pÃï¬arà rocanÃdyÃ- stu«ÂÃ÷ sarvÃrthasiddhiæ dadatu samarasà maÇgalaæ bodhisattvÃ÷ // BuSto_50.4 // gÃndhÃrÅ jÃÇgulÅ ca bhujagah­taphaïà kha¬gapÃÓÃÇkuÓogrà vÃrÃhÅ vajrahastà asiparaÓudharà dharmadhÃtvÅÓvarÅ ca / keyÆrÅ j¤ÃnasÃrà dhvajanihitakarà «aÂkarà ÓÃbarÅ ca tu«ÂÃ÷ sarvÃrthasiddhiæ dadatu samarasà maÇgalaæ bodhisattvÃ÷ // BuSto_50.5 // vaiïyà mÃlyà sugÅtà prathitajinavare ÓÃbarÅ dhÆpavajrà vaitÃlÅ gandhavajrà prahasitavadanà svargatirÃryatÃrà / lak«mÅrbuddhasya bodhi÷ sakalabhayaharà ÓÃradà dÅpavajrà tu«ÂÃ÷ sarvÃrthasiddhiæ dadatu samarasà maÇgalaæ bodhisattvÃ÷ // BuSto_50.6 // vaiÓÃlyÃæ dharmacakre prathitanijabale parvate g­dhrakÆÂe ÓrÃvastyÃæ lumbinÅke k«itinihitakarà koækaïe bodhiv­k«Ã / ÓrÅvatsÃÓvatthapatraæ suravaranamitaæ ÓrÅphalaæ ÓaÇkhacakraæ tu«ÂÃ÷ sarvÃrthasiddhiæ dadatu samarasà maÇgalaæ bodhisattvÃ÷ // BuSto_50.7 // chatraæ dÆrvà ca padmaæ dhvajamapi nihitaæ lo(ro)canà matsyakÆrmau vÃrÃha÷ pÆrïakumbho munivaravacanaæ vajraghaïÂÃninÃda÷ / buddhÃnÃæ prÃtihÃryaæ suravaranamitaæ hÃsyalÃsye vilÃsÃ- stu«ÂÃ÷ sarvÃrthasiddhiæ dadatu samarasà maÇgalaæ bodhisattvÃ÷ // BuSto_50.8 // maÇgalëÂakaæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 51: Ma¤juÓrÅstotram ÓrÅma¤junÃthakamalÃsanaratnamaulirvidyÃdhipo bhuvanamaï¬alacakravartÅ / dhyÃnÃdhipocitavirÃjitasaumyarÆpo vandÃmahe suranarÃsuravanditÃryam // BuSto_51.1 // bÃlÃk­ti÷ kuvalayojjvalalolahasta÷ keyÆrahÃramaïikuï¬alagh­«Âagaï¬a÷ / khÃdaæÓca «o¬aÓaradaæ sukumÃrarÆpaæ vandÃmahe suravarÃrcitama¤jugho«am // BuSto_51.2 // romÃgrakÆpavivare parivartamÃnaæ viÓvaprapa¤cakaraïaæ sugatÃtmajasya / traividyamantra tava nÃtha guïÃrïaveïa sÆk«mÃya buddhatanayÃya namo 'stu tasmai // BuSto_51.3 // gambhÅradharmanayamÃrgasukhaprati«Âhaæ j¤Ãnodadhiæ nikhilasattvak­tÃrthakÃram / praj¤ÃnidhÃnaguïasÃgaramaprameyaæ ma¤juÓriyaæ jinasutaæ satataæ namÃmi // BuSto_51.4 // viditasakalatattva÷ k«iptasantÃpasattvastribhuvana upakÃrÅ sarvadu÷khÃpahÃrÅ / madanamathanavÅraÓcÃrurÆpa÷ sucÅrastribhuvanajanato«a÷ pÃtu mÃæ ma¤jugho«a÷ // BuSto_51.5 // bÃlendurucirÃbhÃsaæ varÃbharaïabhÆ«itam / praj¤ÃbjÃmalapatrÃk«aæ vande ma¤juÓriyaæ sadà // BuSto_51.6 // pÃtraæ vÃmakare yasya bhramanna¤jalisaænibham / nÃmnà te sarvato lak«mÅrma¤jugho«aæ namÃmyaham // BuSto_51.7 // kha¬gapustakahastÃya candramaï¬alavartine / aj¤ÃnadhvÃntasÆryÃya ma¤jugho«Ãya te nama÷ // BuSto_51.8 // j¤ÃnottaraprabhÃketuæ praïidhÃnamatiæ tathà / ÓÃntendriyaæ ma¤jugho«aæ bhaktita÷ praïamÃmyaham // BuSto_51.9 // ÓrÅ ma¤juÓrÅstavastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 52: Ma¤juvajrastotram ma¤jugarbhak­tam nama÷ ÓrÅma¤juvajrÃya ÓaÓadharamiva Óubhraæ kha¬gapustÃkapÃïiæ suruciramaliÓÃntaæ pa¤cacÅraæ kumÃram / p­thutaravaramok«aæ padmapatrÃyatÃk«aæ kumatidahanadak«aæ ma¤jugho«aæ namÃmi // BuSto_52.1 // k­tam­garipuyÃnaæ dattabhaktapradÃnaæ suradanujan­yÃnaæ bodhisattvapradhÃnam / akhilaguïanidhÃnaæ sarvavidyÃvitÃnaæ karasarasijabÃïaæ ma¤jugho«aæ namÃmi // BuSto_52.2 // vibh­tasakalako«aæ k«ÃlitÃj¤Ãnado«aæ smaraïabhajanato«aæ dÆrarÃgÃdido«am / vihitasasurapo«aæ siddhidÃkhyÃnayo«aæ k­taja¬apariÓo«aæ ma¤jugho«aæ namÃmi // BuSto_52.3 // gaïapatiÓarajanmaÓrÅmahÃkÃlasiæhai÷ pariv­tamiva candrÃbhÃbhamindÅvarÃk«am / asiÓarajapamÃlÃpustakaæ saævahantam urasi lalitamÃlaæ ma¤jugho«aæ namÃmi // BuSto_52.4 // surapatiÓamanÃyÃpye«a mitrÃgnirak«a÷- pavanapramathapÃlai÷ saæv­taæ smeravaktram / khagapatirathagÃtraæ brahmavandyaæ ramomÃ- vihitacaraïabhaktaæ ma¤jugho«aæ namÃmi // BuSto_52.5 // yadasikaÂhinadhÃrÃcchedamÃrgÃbhivÃhÃ(ha÷) sakalasaliladhÃrÃpÃtitÃÇgÃÇgamantra÷ / bahuparicayasthalyÃæ bhÆminadyÃpi reje bahutaramahimÃnaæ ma¤jugho«aæ namÃmi // BuSto_52.6 // bhavadabhinavanutyà to«ità guhyadevÅ nikhilanigamasÃrà suprakÃÓà 'tireje / bhavajalanidhipÃraæ dÃnakalpadrumÃgraæ galitabahumahograæ ma¤jugho«aæ namÃmi // BuSto_52.7 // vibhajati janaloko dharmadhÃtuæ maheÓaæ daÓaÓatadalapadme saæsthitaæ jyotiraiÓam / tadapi tava praÓastaæ devamÃhÃtmyamÅÓaæ vibhajati bhujageÓaæ ma¤jugho«aæ namÃmi // BuSto_52.8 // paÂhati yadidami«Âaæ mÃlinÅpadyabandhaæ sa bhavati kavirÃjo vÃdisiæhÃsanastha÷ / sakalavisabhÃsu projjvaladvÃksudhÃra÷ kalitasakalavidyo bhÆ«aïo bhavyadak«a÷ // BuSto_52.9 // svayambhÆpurÃïoddh­taæ ma¤jugarbhaviracittaæ ma¤juvajrastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 53: MÃravijayastotram jitamÃrakaliæ jagadekaguruæ surayak«amahoragadaityanatam / catusatyasudeÓitamÃrgamimaæ guïameghamahaæ praïamÃmi sadà // BuSto_53.1 // bhavabhÅmamahodadhimadhyagataæ k­païÃrtaravaæ samavek«ya janam / parimocayituæ ya iha praïidhiæ pracakÃra vibhuæ tamahaæ praïata÷ // BuSto_53.2 // girirÃjanibhaæ Óaradindudhiyaæ sumukhaæ subhujaæ vararÆpadharam / sugataæ gatamapratimaæ sugataæ praïato 'smi sadà jagadarthakaram // BuSto_53.3 // kanakaprabhayà paripÅtatanuæ varadundubhitoyadavalgurutam / gajahaæsavilambitadhÅragataæ Óirasà 'bhinato 'smi guïaikanidhim // BuSto_53.4 // taruïÃrkasamairacalairnayanai÷ sphuradugramahÃÓanibhÅmaravai÷ / namucipraharairasiÓaktidharaiÓcalito 'si vibho na hi tvaæ vik­tai÷ // BuSto_53.5 // lavalÅphalapÃï¬urakarïapuÂÃ÷ kucabhÃravinÃmitagÃtralatÃ÷ / nahi tvÃmaÓakan khalu nÃgasutÃ÷ Óvasitai÷ skhalitairapi kampayitum // BuSto_53.6 // tarava÷ kusumastabakÃbharaïà bahuratnasahasracitÃÓca nagÃ÷ / na tathÃbhiratiæ janayanti satÃæ janayanti yathà tava vÅraguïÃ÷ // BuSto_53.7 // sphuÂacitrapadaæ bahuyuktiyutaæ gamakaæ vacanaæ tava karïasukham / ÓubhamÃrgaphalaæ prasamÅk«yajanà na g­ïanti punastvad­te 'nyavaca÷ // BuSto_53.8 // iti va÷ Óaraïaæ samavek«ya janà na patantyapi kalpaÓatairniraye / vinihatya ca do«aripÆn bahulÃn pariyanti Óubhaæ varamok«apuram // BuSto_53.9 // tava saumyatayà 'pyabhibhÆtatamo na virÃjati ÓÅtakaro gagane / tava käcanakuÇkumasaprabhayà prabhayà 'bhihato na vibhÃti ravi÷ // BuSto_53.10 // tava nÃtha Óubhe vadanÃmburÆhe nayanabhramarà nipatanti n­ïÃm / pratibuddhadale kamale vimale bhramarà iva pu«paÓatÃkulitÃ÷ // BuSto_53.11 // iti toÂakamantravarairatulai÷ parikÅrtya mayà tava varïalavÃn / yadupÃrjitamadya Óubhaæ vipulaæ Óivamastu tato bhuvi devan­ïÃm // BuSto_53.12 // ÓrÅmÃravijayastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 54: NairÃtmëÂakastotram nirÃlambanirÃkÃranirvikalpasvarÆpiïÅ / nairÃtmà varadà devÅ nityameva namo 'stu te // BuSto_54.1 // ekavaktrÃæ trinetrÃæ ca ÆrdhvapiÇgalamÆrdhajÃm / kare kartikapÃlÃæ ca namÃmi viÓvamÃtarÅm // BuSto_54.2 // navan­tyabhÆ«itÃæ ca sahasramukharÆpiïÅm / yogeÓvarÅæ yogagamyÃæ namÃmi j¤ÃnarÆpiïÅm // BuSto_54.3 // ÓavÃrƬhÃæ mahÃtejÃæ sarvadu«Âanik­ntanÅm / sarvapÃpaharÃæ devÅæ namÃmi jagadÅÓvarÅm // BuSto_54.4 // gaurÅæ caurÅæ ca vetÃlÅæ ghasmarÅæ pukkasÅæ tathà / ÓabarÅæ cÃï¬ÃlÅæ ¬ombÅæ namÃmi cëÂayoginÅm // BuSto_54.5 // brahmÃvi«ïuÓivaÓakracaturmÃravinÃÓinÅm / trailokyamohinÅæ devÅæ namÃmi surasundarÅm // BuSto_54.6 // ak«amÃlavibhÆ«ÃÇgÅm akÃrabÅjasambhavÃm / nityaæ dhyÃnaratÃæ devÅæ namÃmi viÓvamÃtarÅm // BuSto_54.7 // sarvabhÆtapriyÃæ devÅæ sarvamantraprabodhinÅm / sarvamantramayÅæ mÃtarnairÃtmÃæ tvÃæ namÃmyaham // BuSto_54.8 // nairÃtmëÂakastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 55: NarakoddhÃrastotram dÃridrayapaÇkasaæmagnaæ saæsÃrÃkhyamahodadhau / pratij¤Ãtaæ samutpÃde trÃhi mÃæ hi tathÃgata // BuSto_55.1 // timirÃgÃrasaævi«Âamanarthadu÷khavedinam / bandhuvargai÷ parityaktaæ trÃhi mÃæ hi tathÃgata // BuSto_55.2 // mÃtÃpit­bhaginyÃdi putradÃrasuh­jjanÃ÷ / indrajÃlasamà d­«ÂÃstrÃhi mÃæ hi tathÃgata // BuSto_55.3 // mayà arijanasyÃrthe suk­taæ karma du«k­tam / ekÃkÅ taæ hi bhok«yÃmi trÃhi mÃæ hi tathÃgata // BuSto_55.4 // jÅrïakÆpe mahÃghore anavagÃhasÃgare / andhÅbhÆto 'smyahaæ nÃtha trÃhi mÃæ hi tathÃgata // BuSto_55.5 // jÅrïanauikÃsamÃrƬho mahÃsÃgaralaæghane / durlaÇghyaæ ca mayà d­«Âaæ trÃhi mÃæ hi tathÃgata // BuSto_55.6 // dharmÃdharma na vij¤Ãtaæ gamyÃgamyaæ na veditam / acetano 'smyahaæ nÃtha trÃhi mÃæ hi tathÃgata // BuSto_55.7 // mÃt­ghÃtÃdikaæ pa¤cÃnantaryaæ và mayà k­tam / pacyÃmi narake ghore trÃhi mÃæ hi tathÃgata // BuSto_55.8 // k­taæ mayà stÆpabhedaæ saæghakÃryaæ vinÃÓitam / k­tà mayà sattvahiæsà trÃhi mÃæ hi tathÃgata // BuSto_55.9 // ihaloke sukhairhÅnaæ paraloke na vedanam / ve«Âitaæ karmasÆtreïa trÃhi mÃæ hi tathÃgata // BuSto_55.10 // kÃÓapu«paæ yathÃkÃÓe bhramate vÃyunà hatam / Åd­Óaæ jÅvitaæ loke trÃhi mÃæ hi tathÃgata // BuSto_55.11 // aÂavÅ kaæÂakÃcchannà bahuv­k«asamÃkulà / panthÃnaæ nÃtra paÓyÃmi trÃhi mÃæ hi tathÃgata // BuSto_55.12 // anaparÃdhÃ÷ kupitena mayà 'kÃï¬e hatà m­gÃ÷ / rÃjahatyÃæ tadà manye trÃhi mÃæ hi tathÃgata // BuSto_55.13 // narake pacyamÃnasya kaÓcit trÃtà bhavi«yati / gacchÃmi Óaraïaæ kasya trÃhi mÃæ hi tathÃgata // BuSto_55.14 // vaidyÃnÃæ vaidyarÃjastvaæ sarvavyÃdhicikitsaka÷ / lokanÃtha bhavatrÃtà trailokye sacarÃcare // BuSto_55.15 // narakoddhÃrastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 56: Niraupamyastava÷ niraupamya namastubhyaæ ni÷svabhÃvÃrthavÃdine / yastvaæ d­«Âivipannasya lokasyaiva hitodyata÷ // BuSto_56.1 // na ca nÃma tvayà ki¤cid d­«Âaæ bauddhena cak«u«Ã / anuttarà ca te nÃtha d­«ÂistattvÃrthadarÓinÅ // BuSto_56.2 // na boddhà na ca boddhavyamastÅha paramÃrthata÷ / aho paramadurbodhÃæ dharmatÃæ buddhavÃnasi // BuSto_56.3 // na tvayotpÃdita÷ kaÓcid dharmo nÃpi nirodhita÷ / samatÃdarÓanenaiva prÃptaæ padamanuttamam // BuSto_56.4 // na saæsÃrÃtprakar«eïa tvayà nirvÃïamÅpsitam / ÓÃntiste 'dhigatà nÃtha saæsÃrÃnaparÃdhita÷ // BuSto_56.5 // tvaæ vivedaikarasatÃæ saækleÓavyavadÃnayo÷ / dharmadhÃtvavinirbhedÃd viÓuddhaÓcÃsi sarvata÷ // BuSto_56.6 // nodÃh­taæ tvayà ki¤cidekamapyak«araæ vibho / k­tsnaÓca vaineyajano dharmavar«eïa tarpita÷ // BuSto_56.7 // na te 'sti sakti÷ skandhe«u na dhÃtvÃyatane«u ca / ÃkÃÓasamacittastvaæ sarvadharme«u niÓrita÷ // BuSto_56.8 // sattvasaæj¤Ã ca te nÃtha sarvathà na pravartate / du÷khÃrte«u ca sattve«u tvamatÅva k­pÃtmaka÷ // BuSto_56.9 // sukhadu÷khÃtmanairÃtmyanityÃnityÃdi«u prabho / iti nÃnÃvikalpe«u buddhistava na sajjate // BuSto_56.10 // na gatirnÃgati÷ kÃciddharmÃïÃmiti te mati / na kvacidrÃÓita÷ prokto dharmÃrthaparamÃrthavit // BuSto_56.11 // sarvatrÃnugataÓcÃsi na ca yÃto 'si kutracit / janmadharmaÓarÅrÃbhyÃmacintyastvaæ mahÃmune // BuSto_56.12 // ekatvÃnyatvarahitaæ pratiÓrutkopamaæ jagat / saækrÃntinÃÓÃya gataæ buddhavÃn tvamanindita // BuSto_56.13 // ÓÃÓvatocchedarahitaæ lak«yalak«aïavarjitam / saæsÃramavabuddhastvaæ svapnamÃyÃdivat prabho // BuSto_56.14 // vÃsanÃmÆlaparyantakleÓanadyo vinirjitÃ÷ / kleÓaprak­titaÓcaiva tvayÃm­tamupÃrjitam // BuSto_56.15 // alak«aïaæ tvayà dhÅraæ d­«Âaæ rÆpamarÆpavat / lak«aïojjvalagÃtraÓca d­Óyase rÆpagocare // BuSto_56.16 // na ca rÆpeïa d­«Âena d­«Âa ityabhidhÅyase / dharmad­«Âyà sud­«Âo 'si dharmatà na ca d­Óyate // BuSto_56.17 // Óau«Åryo nÃsti te kÃyo mÃæsÃsthirudhiro na ca / indrÃyudhamiva kÃyaæ vinà darÓitavÃnasi // BuSto_56.18 // nÃmayo nÃÓuci÷ kÃye k«utt­«ïÃsambhavo na ca / tvayà lokÃnuv­ttyarthaæ darÓità laukikÅ kriyà // BuSto_56.19 // karmÃvaraïado«aÓca sarvathà 'nagha nÃsti te / tvayà lokÃnukampÃyai karmaploti÷ pradarÓità // BuSto_56.20 // dharmadhÃtorasaæbhedÃd yÃnabhedo 'sti na prabho / yÃnatritayamÃkhyÃtaæ tvayà sattvÃvatÃrata÷ // BuSto_56.21 // nityo dhruva÷ Óiva÷ kÃyastava dharmamayo jina / vineyajanahetoÓca darÓità nirv­tistvayà // BuSto_56.22 // lokadhÃtu«vasaækhye«u tvadbhaktai÷ punarÅk«ase / cyutijanmÃbhisaæbodhicakranirv­tilÃlasai÷ // BuSto_56.23 // na te 'sti manyanà nÃtha na vikalpo na ce¤janà / anÃbhogena te loke buddhak­tyaæ pravartate // BuSto_56.24 // iti sugatamacintyamaprameyaæ guïakusumairavakÅrya mayà prÃptam / kuÓalamiha bhavantu tena sattvÃ÷ paramagabhÅramunÅndradharmabhÃjanÃ÷ // BuSto_56.25 // niraupamyastava÷ samÃpta÷ // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 57: Pa¤cÃk«arastotram namo buddhÃya na jÃto na m­taÓcaiva na rÆpo nÃpi rÆpavÃn / na saæsÃre na nirvÃïe na kÃrastena sÆcyate // BuSto_57.1 // mohadhvaæsakaro nityaæ mok«asaukhyapradÃyaka÷ / mohanaæ sarvamÃrÃïÃæ mokÃrastena sÆcyate // BuSto_57.2 // buddhÃnÃmuditaæ dhyÃnaæ buddhÃnÃæ janamelakam / buddhani÷kleÓa saæbuddha bukÃrastena sÆcyate // BuSto_57.3 // dhÃryate bodhisattvai÷ sa dharmadhÃtugati÷ sadà / dharmÃïÃæ paramo dharma÷ dhakÃrastena sÆcyate // BuSto_57.4 // yathà nÃsti tathà nÃsti yathà nÃsti tathÃsti ya÷ / yathÃvÃdÅ tathÃkÃrþ yakÃrastena sÆcyate // BuSto_57.5 // pa¤cÃk«aramidaæ puïyaæ pavitraæ pÃpanÃÓanam / ye paÂhanti divÃrÃtrau te yÃnti paramÃæ gatim // BuSto_57.6 // ÓrÅ pa¤cÃk«arastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 58: Pa¤carak«ÃdevÅstotrÃïi 1 mahÃpratisarÃstotram om nama÷ ÓrÅmahÃpratisarÃyai tathÃgatÃdyÃstathatÃæ tattvamÃpurmahattaram / dhÃraïÅdhÃraïÃdyasyÃ÷ pratisarÃæ namÃmi tÃm // BuSto_58.1 // raïe Óakro 'jayaddaityÃn dhÃraïÅdhvajadh­g bahÆn / saægrÃmajayadÃæ bhÅmÃæ pratisarÃæ namÃmi tÃm // BuSto_58.2 // yatprabhÃvÃd brahmadatto 'labhad rÃjyamakaïÂakam / sÃrvabhaumapradÃæ devÅæ pratisarÃæ namÃmi tÃm // BuSto_58.3 // bahvaparÃdho 'pi yadbhakto rÃjyÃdhikÃramÃptavÃn / ÓastrÃdibhÅtisaæhatrÅæ pratisarÃæ namÃmi tÃm // BuSto_58.4 // ratnÃnyavÃpurvaïijo yÃæ sm­tvodadhinirgatÃ÷ / sarvabÃdhÃpraÓamanÅæ pratisarÃæ namÃmi tÃm // BuSto_58.5 // ÓrÅmahÃpratisarÃrak«ÃdevÅstotraæ samÃptam / 2 mahÃmantrÃnusÃriïÅstotram om nama÷ ÓrÅmahÃmantrÃnusÃriïyai buddhÃdhi«ÂhÃnato buddhÃbhayadÃæ bhayanÃÓinÅm / bhavÃmbudhinimagnÃnÃæ namo mantrÃnusÃriïÅm // BuSto_58.1 // yanmantroccÃraïÃdeva «a¬Åtaya÷ sudÃruïÃ÷ / nÃÓaæ prayÃnti varadÃæ namo mantrÃmusÃriïÅm // BuSto_58.2 // mantrÃnusÃriïo lokÃn nÃnye mantrÃdayo grahÃ÷ / pŬayanti priyÃæÓcÃpi namo mantrÃnusÃriïÅm // BuSto_58.3 // buddho 'bhyabhëad gÃthÃstà yanmantrakathanÃntaram / yÃbhi÷ sarvatra svasti syÃnnamo mantrÃnusÃriïÅm // BuSto_58.4 // kalau buddhavihÅne 'smin lokÃnÃæ hitamÃcaret / pÃpotpÃtapraÓamanÅæ namo mantrÃnusÃriïÅm // BuSto_58.5 // ÓrÅmahÃmantrÃnusÃriïÅstotraæ samÃptam / 3 mahÃmÃyÆrÅstotram om nama÷ ÓrÅmahÃmÃyÆrÅryai du«Âaæ k­«ïabhujaÇgaæ ca nara÷ svÃntikaæ pÃlayet / yasyà mantrÃnubhÃvena mÃyÆrÅæ praïamÃmi tÃm // BuSto_58.1 // brahmÃdayo lokapÃlà yaddhÃraïyà samÃpnuvan / svÃni svÃnyadhikÃrÃïi mÃyÆrÅæ praïamÃmi tÃm // BuSto_58.2 // svarïÃvabhÃsaæ Óikhinaæ nÃlabhajjapinaæ kudhÅ÷ / amoghenÃpi pÃÓena mÃyÆrÅæ praïamÃmi tÃm // BuSto_58.3 // yanmantrajapato jÅvÃ÷ prÃjÅva¤chu«kapÃdapÃ÷ / m­tasaæjÅvinÅæ devÅæ mÃyÆrÅæ praïamÃmi tÃm // BuSto_58.4 // yanmantrisaÇgÃt pavano mahopadravaÓÃntik­t / buddhÃnÃæ bodhidÃæ nityaæ mÃyÆrÅæ praïamÃmi tÃm // BuSto_58.5 // ÓrÅmahÃmÃyÆrÅrak«ÃdevÅstotraæ samÃptam / 4 mahÃÓÅtavatÅrak«ÃdevÅstotram om namo mahÃÓÅtavatyai yaddhÃraïÅmanujapan rÃhulo bhadramÃptavÃn / viheÂhito grahai÷ sarvai÷ ÓÅtavatÅæ namÃmyaham // BuSto_58.1 // pÃpatÃpe ÓÅtakarÅæ ÓÅtalÃdyupasargata÷ / ÓÅto«ïadu÷khaÓamanÅæ ÓÅtavatÅæ namÃmyaham // BuSto_58.2 // mantragranthitasÆtrÃïÃæ dhÃraïÃllak«ayojanam / pathikÃnÃæ pÃlayitrÅæ ÓÅtavatÅæ namÃmyaham // BuSto_58.3 // ÓmaÓÃnasthena muninà yà samuccÃrità purà / grahopadravaÓÃntyarthaæ ÓÅtavatÅæ namÃmyaham // BuSto_58.4 // grahÃbhibhÆtavÃtÃnÃæ granthipadavidhÃriïÃm / grahabhÅtipraÓamanÅæ ÓÅtavatÅæ namÃmyaham // BuSto_58.5 // ÓrÅ mahÃÓÅtavatÅrak«ÃdevÅstotraæ samÃptam / 5 mahÃsÃhasrapramardinÅstotram om nama÷ ÓrÅmahÃsÃhasrapramardinye mahÃsÃhasrike loke sÃhasrahitakÃriïÃm / sahasrasattvajananÅæ naumi sÃhasramardinÅm // BuSto_58.1 // sopadravÃyÃæ vaiÓÃlyÃæ mahotsavo yata÷ sadà / mahopasargaÓamanÅæ naumi sÃhasramardinÅm // BuSto_58.2 // yak«arÃk«asabhÆtÃnÃæ damanÅæ du«ÂacetasÃm / duritopadravahatÃæ naumi sÃhasramardinÅm // BuSto_58.3 // yaddhÃraïÅpaÂhanato rak«ita÷ ÓÃkyakeÓarÅ / vi«ato vi«adigdhÃæ tÃæ naumi sÃhasramardinÅm // BuSto_58.4 // madhumiÓritabhai«ajyaæ sarvaroganivÃraïam / m­tasa¤jÅvanaæ loke naumi sÃhasramardinÅm // BuSto_58.5 // ÓrÅmahÃsÃhasramardinÅrak«ÃdevÅstotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 59: Pa¤catathÃgatastotram ÓrÅbuddha buddhÃdhipa buddharÆpa buddhÃnvitÃn bodhayase vibuddha÷ / buddhyà samastÃn khalu buddhaputra santo«ya yogena tu buddhameghÃm // BuSto_59.1 // ÓrÅvajra vajrÃmala jÃtavajra vajreïa dÅptena pradÅpya lokam / dadan yogena tu vajrasaævar«aæ vajrÃtmabhÃvaæ kuru«e suvajra // BuSto_59.2 // ÓrÅratna ratnÃkara ratnamegha ratnena ratnaæ ramase suratna / vidÃrya dÃridrayaghanaæ janÃnÃæ sutejasà ratnamahÃdhvajena // BuSto_59.3 // ÓrÅpadma padmottama padmasattva padmÃnsamastÃn khalupadmajÃlai÷ / vibodhya padmodbhava padmatoyai÷ padme kule sthÃpayase supadma // BuSto_59.4 // ÓrÅviÓva viÓvÃviÓa viÓvaj¤Ãnaæ viÓvena viÓvavi«ayena lipta / viÓvena sattvÃn vinaye«u viÓvaæ vidyÃæ suvidyþæ sukhapþcitþmiti // BuSto_59.5 // ÓrÅpa¤catathÃgatastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 60: Pa¤catathÃgatastutigÃthà om nama÷ ÓrÅpa¤cabhÆtÃntÃya / namaste varadarÃjÃgra bhÆtakoÂi namostu te / namaste ÓÆnyatÃgarbha buddhabodhi namo 'stu te // BuSto_60.1 // buddharÃga namaste 'stu buddhakÃma namo 'stu te / buddhaprÅti namaste 'stu buddhamoda namo nama÷ // BuSto_60.2 // buddhasmita namastubhyaæ buddhahÃsa namo nama÷ / buddhavÃca namaste 'stu buddhabhÃva namo nama÷ // BuSto_60.3 // abhavodbhava namaste 'stu namaste buddhasaæbhava / gaganodbhava namaste 'stu namaste j¤Ãnasaæbhava // BuSto_60.4 // mÃyÃjÃla namastubhyaæ namaste buddhanÃyaka / namaste sarvasarvebhyo j¤ÃnakÃya namo 'stu te / ÓrÅ pa¤catathÃgatastutigÃthà samÃptà // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 61: ParamÃrthastava÷ kathaæ sto«yÃmi te(taæ) nÃthamanutpannamanÃlayam / lokopamÃmatikrÃntaæ vÃkpathÃtÅtagocaram // BuSto_61.1 // tathÃpi yÃd­Óo và 'si tathatÃrthe«u gocara÷ / lokapraj¤aptimÃgamya sto«ye 'haæ bhaktito gurum // BuSto_61.2 // anutpannasvabhÃvena utpÃdaste na vidyate / na gatirnÃgatirnÃtha abhÃvÃya namo 'stu te // BuSto_61.3 // na bhÃvo nÃpyabhÃvo 'si nocchedo nÃpi ÓÃÓvata÷ / na nityo nÃpyanityastvamadvayÃya namo 'stu te // BuSto_61.4 // na hyeko haritamäji«Âho varïaste nopalabhyate / na pÅta÷ Óukla÷ k­«ïo và avarïÃya namo 'stu te // BuSto_61.5 // na mahÃn nÃpi hrasvo 'si na dÅrgha÷ parimaï¬ala÷ / apramÃïagatiæ prÃpto 'pramÃïÃya namo 'stu te // BuSto_61.6 // na dÆre nÃpi vÃsanne nÃkÃÓe nÃpi và k«itau / na saæsÃre na nirvÃïe asthitÃya namo 'stu te // BuSto_61.7 // asthita÷ sarvadharme«u dharmadhÃtugatiæ gata÷ / parÃæ gambhÅratÃæ prÃpto gambhÅrÃya namo 'stu te // BuSto_61.8 // evaæ stute stuto bhÆyÃdathavà kiæ vata stuta÷ / ÓÆnye«u sarvadharme«u ka÷ stuta÷ kena và stuta÷ // BuSto_61.9 // kastvÃæ Óaknoti saæstotumutpÃdavyayavarjitam / yasya nÃnto na madhyaæ và grÃhyagrÃho na vidyate // BuSto_61.10 // na gataæ nÃgataæ stutvà sugataæ gativarjitam / tena puïyena loko 'yaæ vrajatÃæ saugatÅæ gatim // BuSto_61.11 // ÓrÅ paramÃrthastava÷ samÃpta÷ // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 62: PÅÂhastava÷ 1 brahmÃïÅ tattvarÆpà vividhaghanaravà ghoracaï¬Å ca raudrÅ kaumÃrÅ kÅrtikÃmà pibati madhumadaæ vai«ïavÅ gÃyamÃnà / vÃrÃhÅ vÃdayantÅ paÂutarapaÂahÃn n­tyamÃnà tathaindrÅ cÃmuï¬Ã cÃpi lak«mÅrharagaïasahità mÃtaro va÷ punantu // BuSto_62.1 // 2 gaïapatiæ ca herambaæ vighnarÃjaæ vinÃyakam / devaputraæ mahÃvÅryaæ mahÃbalaparÃkramam // BuSto_62.2 // mahodaraæ mahÃkÃyamekadantaæ gajÃnanam / Óvetavarïaæ mahÃdÅptiæ trinetraæ gaïanÃyakam // BuSto_62.3 // ak«amÃlÃ(ca) varadaæ dak«iïakarasaæsthitam / paraÓurmuï¬apÃtraæ ca vÃmahastavidhÃraïam // BuSto_62.4 // nÃnÃpu«parataæ devaæ nÃnÃgandhÃvalepanam / nÃgayaj¤opavÅtÃÇgaæ nÃnÃvighnavinÃÓanam // BuSto_62.5 // devÃsuramanu«yaiÓca siddhagandharvakinnarai÷ / pÆjitaæ vighnahantÃraæ mÆ«akÃÂaæ namÃmyaham // BuSto_62.6 // 3 brahmÃïÅ brahmasÃvitrÅ brahmatattvavivedinÅ / caturbhujà caturvaktrà caturdevaparÃyaïà // BuSto_62.7 // caturdeÓe ciraæ vyÃpÅ caturyugopakÃriïÅ / haæsayuktavimÃnasthà saumyarÆpà pitÃmahÅ // BuSto_62.8 // pustakaæ pu«pamÃlÃæ ca varadÃbhayadhÃriïÅ / pÅtapu«paratà devÅ pÅtÃÇgà pÅtasannibhà // BuSto_62.9 // pÅtopahÃrasaæyuktà pÅtagandhÃnulepinÅ / udumbaradrumasthà ca prayÃgak«etravÃsinÅ // BuSto_62.10 // pÆrvapÅÂhe sthità nityaæ brahmaÓaktirnamo 'stu te / 4 mÃheÓvarÅ mahÃdevÅ mohamÃyÃniraæja(k­æta) nÅ // BuSto_62.11 // mahÃv­«asamÃrƬhà mahÃhuækÃranÃdinÅ / hemamukta(ktÃ)nibhadehà kapÃlaÓaÓiÓekharà // BuSto_62.12 // trilocanà triÓulÅ ca ak«asÆtrakamaï¬alÆ / nÃnÃlaÇkÃrasarvÃÇgÅ dak«iïena varapradà // BuSto_62.13 // s­«ÂisthitivinÃÓÃnÃæ sarvathÃpÅÓvareÓvarÅ / Óvetapu«paratà devÅ ÓvetagandhÃnulepinÅ // BuSto_62.14 // ÓvetavastraparÅdhÃnà mudrÃbharaïabhÆ«ità / vÃrÃïasyÃæ mahÃk«etre tÃra(la)v­k«anivÃsinÅ // BuSto_62.15 // uttare saæsthità pÅÂhe mÃheÓvarÅ namo 'stu te / 5 bÃlabhÃve mahÃraudrÅ kaumÃrÅ raktalocanÅ // BuSto_62.16 // raktavarïadharà devÅ sindÆrÃrÆïavigrahà / caturbhujà ÓaktisÆtrasiddhapÃtradharà Óubhà // BuSto_62.17 // kaumÃrÅ paramà ÓaktirmayÆravaravÃhinÅ / raktavastraparÅdhÃnà raktamÃæsÃvasÃyinÅ // BuSto_62.18 // kolÃpuramahÃk«etre vaÂav­k«anivÃsinÅ / agnipÅÂhasthità nityaæ kaumÃrÅ te namo nama÷ // BuSto_62.19 // 6 vai«ïavÅ vi«ïumÃyà ca daityadurdÃntanÃÓinÅ / haritaÓyÃmavarïÃÇgÅ garu¬opari saæsthità // BuSto_62.20 // ÓaÇkhacakragadÃhastà caturbÃhuvibhÆ«ità / raktajvÃlà mahÃkrŬà nÃnÃbharaïabhÆ«ità // BuSto_62.21 // haritapu«pagandhà ca haritavastradhÃriïÅ / aÂÂahÃse mahÃk«etre kadambav­k«avÃsinÅ // BuSto_62.22 / svarge martye ca pÃtÃle sthitirÆpeïa saæsthità / ti«ÂhantÅ pÅÂhanairÌtye nÃrÃyaïÅ namo 'stu te // BuSto_62.23 // 7 vÃrÃhÅ ghoraraktÃÇgÅ raktakeÓÅ mahodarÅ / daæ«ÂrÃvÃdinÅ gambhÅrà raktanetrà trilocanÅ // BuSto_62.24 // kapÃlamÃlikà mÃlà vicitrapu«paÓobhità / mahÃÓÆkasamÃrƬhà jvalitÃgnisamaprabhà // BuSto_62.25 // aÇkuÓakartikÃdaï¬ahìÃbharaïabhÆ«ità / trinetrà jvalitadehà ca du«ÂadarpavinÃÓinÅ // BuSto_62.26 // jayantÅk«etrasaæsthÃnà nimbav­k«asamÃÓrità / yÃmyapÅÂhe sthità nityaæ kolarÆpÅ namo 'stu te // BuSto_62.27 // 8 ÓakreÓvarÅ sahasrÃk«o kuÇkumÃruïavigrahà / sureÓvarÅ devadevÅ sarvÃlaÇkÃrabhÆ«ità // BuSto_62.28 // caturbhujà viÓÃlÃk«Å chatraghaïÂÃvidhÃraïÅ / mahÃvajradharà devÅ sthità cairÃvate gaje // BuSto_62.29 // nÃnÃpu«paratà devÅ nÃnÃratnavibhÆ«iïÅ / nÃnÃgandhaviliptÃÇgÅ nÃnÃvastravirÃjinÅ // BuSto_62.30 // cÅra(na)k«etre mahÃk«etre kara¤jav­k«asaæsthità / nÃgapÅÂhasthità nityaæ ÓakreÓvari namo 'stu te // BuSto_62.31 // 9 cÃmuï¬Ã caï¬ikà caï¬Å pracaï¬asurasundarÅ / caï¬ÃÂÂahÃsà caï¬Ãk«Å pracaï¬acaï¬anÃÓinÅ // BuSto_62.32 // daæ«ÂrÃkarÃlà raktÃÇgÅ kapilakeÓÅ mahodarÅ / k­«Ã(pÃ)ïÅ bhÅ«aïÅ raudrÅ jihvÃlalanabhÅ«aïà // BuSto_62.33 // mahÃpretÃsanÃrƬhà bhujëÂakasuÓobhinÅ / asicarmayutà hastai÷ ¬amarukhaÂvÃÇgadhÃriïÅ // BuSto_62.34 // kartikapÃlahastà ca varadÃbhayabhÆ«ità / hìÃlaÇkÃrasarvÃÇgÅ aripratyasudà priyà // BuSto_62.35 // sahasrasÆryasaækÃÓà ropakÆpaæ prati prati / jvÃlÃmÃlÃkulà dehe(sÆrya)koÂisamaprabhà // BuSto_62.36 // bhÆtavetÃla¬Ãkinya÷ parivÃrÃÓca rÃk«asÃ÷ / ekamak«amahÃk«etre aÓvatthav­k«avÃsinÅ / pÅÂhe marutasaæsthÃne cÃmuï¬Ãyai namo 'stu te // BuSto_62.37 // 10 mahÃlak«mÅrmahÃdevÅ bhogìhyà guïasundarÅ / vaidÆryapÃdukÃrƬhà siæhÃsanasthità sudhÅ÷ // BuSto_62.38 // caturbhujà viÓÃlÃk«Å kha¬gakheÂakadhÃriïo / pÃtrabindudharà devÅ hÃrdhayuk(hÃrÃrdhayuga)kuï¬alÅ // BuSto_62.39 // ratnakhacitasarvÃÇgÅ cƬÃmaïivibhÆ«ità / vicitrapu«paratnà ca vastragandhÃnulepanà // BuSto_62.40 // trailokyavyÃpinÅ devÅ sarvasthà sacarÃcarà / siddhagandharvanamità vidyÃdharasurÃrcità // BuSto_62.41 // devÅkoÂamahÃk«etre plak«asaæsthà varà balà / ÅÓÃnapÅÂhasaæsthÃnà mahÃlak«mÅ÷ namo 'stu te // BuSto_62.42 // 11 jananÅ sarbabuddhÃnÃæ sarvasanto«akÃriïÅ / tvameva sarvarÆpà ca tvameva viÓvarÆpiïÅ // BuSto_62.43 // bhairavaæ bhÅ«aïaæ raudraæ ghoragambhorarÆpiïam / nira¤jananibhaæ dehaæ sarvakÃmamahotsavam // BuSto_62.44 // nÃnÃbhujasamÃkÅrïà nÃnÃvastradharà Óubhà / babhrurardhaÓirorÆhà dÃvÃgnisamatejasà // BuSto_62.45 // trilocanà mahÃtejà agnisÆryasamaprabhà / triÓÆlaæ muï¬aæ khaÂvÃÇgaæ ¬amaruæ tarjanÅæ dhvajam // BuSto_62.46 // 12 praj¤Ãæ tatpustakaæ caiva kha¬gacarmadharà Óubhà / pÃÓÃÇkuÓadharaæ devaæ vajrasÆcÅmahÃdharam // BuSto_62.47 // kapÃlakartikaæ cakraæ gajacarmÃvaguïÂhitam / daæ«ÂrÃkarÃlavadanaæ vyÃghracarmakaÂÅv­tam // BuSto_62.48 // sÃlaÇkÃreïa sarvÃÇgaæ narÃsthipu«paÓobhitam / ÓÅr«amÃlÃdharà devÅ kÃpÃlikoÂaraæ Óubham // BuSto_62.49 // cƬÃmaïiæ mahÃtejaæ kapÃlaæ candrabhÆ«itam / mahÃpretÃsanaæ nityaæ nÅyamÃnà sadà priyà // BuSto_62.50 // 13 sahasrasÆryasaækÃÓà chatrabindusamanvità / catu«pÅÂhasthità nityam a«Âak«etranivÃsinÅ // BuSto_62.51 // a«ÂamÆrtisthità devÅ a«ÂakayoginÅpriyà / bhadrapÅÂhe sthità nityaæ bhadrakÃlÅsamÃv­tà // BuSto_62.52 // 14 bhadrakÃraïakartà tvaæ vÅrabhadra namo 'stu te / asitÃÇgo ruruÓcaiva caï¬o 'tha krodhabhairava÷ // BuSto_62.53 // unmattabhairavaÓcaiva kapÃlÅ bhÅ«aïastathà / saæhÃrabhairava¤cëÂabhairavÃya namo 'stu te // BuSto_62.54 // 15 svasthÃnà svÃdhikÃrà ca svasvarÆpà svavÅrakà / svasvacchav­k«atÃnaæ na divyÃk«aæ caiva bhÆmigÃ÷ // BuSto_62.55 // daÓadikk«etrapÃlaæ ca k«etrÃïi ca caturdaÓa / pa¤cÃÓak«etrapÃlaæ ca k«etrapÃla namo 'stu te // BuSto_62.56 // 16 nÃthanÃtha mahÃnÃtha ÃdinÃtha mahÃmate / ÓrÅnÃtha siddhanÃtha mÅnanÃtha namo 'stu te // BuSto_62.57 // k«etranÃtha pÅÂhanÃtha dvÅpanÃtha mahÃtmane / pretanÃtha bhÆtanÃtha ba¬hanÃtha namo 'stu te // BuSto_62.58 // trinÃthaæ navanÃthaæ ca «o¬aÓanÃthamuttamam / saptaviæÓatipa¤cÃÓacaturaÓÅti namo 'stu te // BuSto_62.59 // sarve«Ãæ nÃthasiddhÃnÃæ mataæ cak«ustvamavyayam / potasadma tathà vÅrastata÷ sarva namo 'stu te // BuSto_62.60 // 17 ekavÃraæ dvivÃraæ ca trivÃraæ ya÷ paÂhennara÷ / ÓatamÃvartayed yena prÃpnoti phalamuttamam // BuSto_62.61 // nÃÓayecchokacintÃdi nÃÓayed vighnamaï¬alam / nÃÓeyed rogakalahÃn nÃÓayed du÷khadu«karam // BuSto_62.62 // nÃÓayed bhayadÃridrayaæ nÃÓayed ripujaæ bhayam / nÃÓayedagnicaurÃdi nÃÓayed rÃjakopajam // BuSto_62.63 // nÃÓayed vigrahaæ ghoraæ parak­tÃbhicÃrakam / nÃÓayed dve«arÃgÃdi nÃÓayet sarvapÃtakam // BuSto_62.64 // ÃyurÃrogyamaiÓvaryadhanadhÃnyapravardhanam / dharmÃrthakÃmamok«ÃïÃæ yaÓa÷saubhÃgyavardhanam // BuSto_62.65 // ­ddhiæ siddhiæ Óriyaæ lak«mÅæ vidyÃæ j¤Ãnaæ sutÃdi ca / buddhiæ prajÃæ sumitrÃïi vardhayecca dine dine // BuSto_62.66 // nÃkÃle maraïaæ caiva utpÃtaæ nÃÓayet sadà / sarve rogÃ÷ praÓÃmyanti dÅrghamÃyuravÃpyate // BuSto_62.67 // ÓrÅpÅÂhastavastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 63: PotalakëÂakam jaya siddhasurÃsuralokaguruæ kamalÃsanasaæsthitapÃdayugam / daÓapÃramitÃdikapadmadharaæ praïamÃmi sadà varakÃruïikam // BuSto_63.1 // bahukoÂinarÃdhipalabdhavaraæ jaya susthitasusthitanÃthamunim / bhavasÃgarapÃragatÃdhikaraæ ÓaraïÃgatasattvahitÃrthakaram // BuSto_63.2 // kamalÃsanacÃrusurupadharaæ amitÃbhatathÃgatamaulidharam / kamalojjvalabhÆ«itagÃtravaraæ navabhÃskaraÓobhanadÅptikaram // BuSto_63.3 // m­dutÃmranakhÃÇguliÓobhamukhaæ ÓaÓibimbasamaprabhasaumyamukham / «a¬abhij¤aguïÃkaravandyatanuæ varasusthitanÆpurahÃrayutam // BuSto_63.4 // maïikuï¬alamaï¬itagaï¬ayugaæ ghanagarjitatulyagabhÅrarutam / girigahvaradyotanivÃsak­taæ v­«avÃhanahaæsam­gÃyuÓatam // BuSto_63.5 // ­«idevagaïÃdhipasaæstutikaæ jinarÆpadharÃtmakabodhiparam / dvipadottamanÃthasurÃdhipatiæ bahusattvavimocanamuktikaram // BuSto_63.6 // dhvajachatrasuÓobhitavÃmakaraæ malayÃgiricandanadhÆparatim / kamalotpalapÃÂalidÃmadharaæ praïamÃmyatha pÃÂaliv­ddhikaram // BuSto_63.7 // jvararogavivarjitaku«Âhaharaæ bahubodhimanÃghanabhadrakaram / navadurgatinÃÓanamÃrgapradaæ karuïÃtathatÃdvayaviÓvapatim // BuSto_63.8 // ÓrÅÃryÃvalokiteÓvarasya potalakëÂakaæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 64: Praj¤ÃpÃramitÃstotram lak«Ã bhagavatÅk­tam om nama÷ ÓrÅpraj¤ÃpÃramitÃyai nirvikalpe namastubhyaæ praj¤ÃpÃramite 'mite / yà tvaæ sarvÃnavadyÃÇgi niravadyairnirÅk«yase // BuSto_64.1 // ÃkÃÓamiva nirlepÃæ ni«prapa¤cÃæ nirak«arÃm / yastvÃæ paÓyati bhÃvena sa paÓyati tathÃgatam // BuSto_64.2 // tava cÃrye guïìhyÃyà buddhasya ca jagadguro÷ / na paÓyantyantaraæ santaÓcandracandrikayoriva // BuSto_64.3 // k­pÃtmakÃæ prapadya tvÃæ buddhadharmapurassarÃm / sukhenÃyÃnti mÃhÃtmyamatulaæ bhaktavatsale // BuSto_64.4 // sak­dapyÃÓaye Óuddhe yastvÃæ vidhivadÅk«yate / tenÃpi niyataæ siddhi÷ prÃpyate 'moghadarÓane // BuSto_64.5 // sarve«Ãmapi vÅrÃïÃæ parÃrthe niyatÃtmanÃm / vyÃpikà jagatÅmenÃæ mÃtà tvamasi vatsalà // BuSto_64.6 // ye buddhà lokagurava÷ putrÃstava k­pÃlava÷ / tena tvamasi kalyÃïi sarvasattvapitÃmahÅ // BuSto_64.7 // sarvapÃramitÃbhistvaæ nirmalÃbhiranindità / candralekheva tÃrÃbhiranuprotà 'si sarvata÷ // BuSto_64.8 // vineyajanamÃsÃdya tatra tatra tathÃgatai÷ / bahurÆpà tvamevaikà nÃnÃnÃmabhirÅk«yase // BuSto_64.9 // prabhÃæ prÃpyeva dÅptÃæÓoravaÓyÃyodavindava÷ / tvÃæ prÃpya pralayaæ yÃnti do«ÃvÃdÃÓca vÃdinÃm // BuSto_64.10 // tvameva trÃsajananÅ bÃlÃnÃæ bhÅmadarÓanà / ÃÓvÃsajananÅ cÃpi vidu«Ãæ saumyadarÓanà // BuSto_64.11 // yasya tvayyapyabhi«vaÇgastvannÃthasya na vidyate / tasyÃmba! kathamanyatra rÃgadve«au bhavi«yata÷ // BuSto_64.12 // nÃgacchasi kutaÓcittvaæ kutracinna ca gacchasi / sthÃne«vapi ca sarve«u vidvadbhirnopalabhyase // BuSto_64.13 // ye tvÃmeva na paÓyanti prapadyante ca bhÃvata÷ / prapadya ca vimucyante tadidaæ mahadadbhutam // BuSto_64.14 // tvÃmeva badhyate paÓyannapaÓyanna vibadhyate / tvÃmeva mucyate paÓyannapaÓyanna vimucyate // BuSto_64.15 // aho vismayanÅyÃsi gambhÅrÃsi yaÓasvinÅ / sudurbodhÃsi mÃyeva d­Óyase na ca d­Óyase // BuSto_64.16 // buddhai÷ pratyekabuddhaiÓca ÓrÃvakaiÓca ni«evite / mÃrgastvameko mok«asya nÃstyanya iti niÓcaya÷ // BuSto_64.17 // vyavahÃraæ purask­tya praj¤aptyartha ÓarÅriïÃm / k­payà lokanÃthaistvamucyase ca na cocyase // BuSto_64.18 // Óakta÷ kastvÃmiha stotuæ nirnimittÃæ nira¤janÃm / sarve«Ãæ vi«ayÃtÅtà yà tvaæ kvacidaniÓrità // BuSto_64.19 // satyevamapi saæv­tyà vÃkyÃrthairvayamÅd­Óai÷ / tvÃmastutyÃmapi stutvà tu«Âuvanta÷ sunirv­tÃ÷ // BuSto_64.20 // praj¤ÃpÃramitÃæ stutvà yanmayopacitaæ Óubham / tenÃstvÃÓu jagat k­tsnaæ praj¤ÃpÃraparÃyaïam // BuSto_64.21 // ÓrÅlak«ÃbhagavatÅ k­taæ praj¤ÃpÃramitÃstotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 65: Praj¤ÃpÃramitÃstuti÷ om nama÷ ÓrÅpraj¤ÃpÃramitÃyai nirvikalpe nirÃlambe niravadye niraæjane / nityÃnitye nirvikÃre praj¤e devi namo 'stu te // BuSto_65.1 // buddhÃnÃæ jananÅÓÃni bodhisattvapitÃmahi / prapitÃmahi sattvÃnÃæ praj¤e devi namo 'stu te // BuSto_65.2 // mÃtarmÃtarjaganmÃtariti saæjapatÃæ n­ïÃm / manorathaprade Óuddhe praj¤e devi namo 'stu te // BuSto_65.3 // lak«mÅstvamasi kalyÃïi ÓrÅrdhÅ÷ Óraddhà dh­ti÷ sm­ti÷ / sarvasvarÆpe sarveÓi praj¤e devi namo 'stu te // BuSto_65.4 // lokottare laukike ca praj¤ÃpÃramite 'mite / daÓa pÃramitÃkÃre praj¤e devi namo 'stu te // BuSto_65.5 // ÓrÅpraj¤ÃpÃramitÃstuti÷ samÃptà // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 66: PratisarÃstotram om nama÷ ÓrÅpratisarÃyai pratisarai! amaraughai÷ pÆjitÃæ tvÃæ nato 'smi pratipadajanarak«ÃkÃriïÅæ sarvakÃlam / bh­gudahanasamudrÃpÃtadu÷khe surak«Ãæ ripuvi«abhayahatrÅæ rÃjyabhogÃdikartrÅm // BuSto_66.1 // pariv­tanijavargÃn bhaktadattÃpavargÃn kalitaduritavargÃn mok«alÃbhaikamÃrgÃn / k­tanarasurasargÃn kÃritÃnaÇgabhaÇgÃn stutik­tamunigargÃn sarvarak«aikasaÇgÃn // BuSto_66.2 // prah­tasakalavighne sarvalokaikamÃnye daÓabalak­tadhanye pa¤cadevÅvareïye / vi«amapadaÓaraïye sarvadà tvÃæ namasye vasita iva araïye dÃvadagdhe virasye // BuSto_66.3 // sakalajanasuvächÃpÆraïe kÃmadhenumabhila«itaphalÃptyai kalpav­k«ÃgravallÅm / asurasuranarÃdyairvanditÃÇghryabjayugmÃmurasi lalitÃnÃnÃratnamÃlÃdiyuktÃm // BuSto_66.4 // u¬upatiÓatadÅptÃæ ÓaÇkhakundÃvadÃtÃæ grahabhayapariÓÃntÃæ vajrasattvÃtmikÃæ tÃm / Óravaïalalitalole kuï¬ale saævahantÅæ mukuÂamaïiÓikhÃbhi÷ kÃÓitÃæ tÃæ namÃmi // BuSto_66.5 // janani sakaladu÷khÃttÃraïÅ tvaæ prasÅda sapadi vigatarak«Ãæ rak«a me mÃtaraæ ca / sakaruïaruditaæ mÃæ tvaddayÃsvasthabhÆtaæ k­tasarasinipÃtÃæ tvaæ gatistvaæ gatirnau // BuSto_66.6 // paÂhati pratisarÃyÃ÷ stotrametatsadà yo jvalanajalavi«ÃïÃæ coraÓÃrdÆlakÃnÃm / sagadanidhanakÃnÃæ bhÅtayà nÃÓayantÅ pratipadamalabhagnaæ kÃmunà dhairyalÃbham // BuSto_66.7 // nijajanapariyuktà dharmakÃmÃrthav­ddhà ripugaïaparimuktà saukhyameva prabhuktà / dadati vipulabhogyaæ kÃmadà sarvadà 'sau nihatasakalapÃpaæ mok«amÃyÃnti cÃnte // BuSto_66.8 // vigalitanayanÃmbu÷ säjali÷ saævilÃpÅ stutimiti pracakÃra traibhavÃnÃæ jananyÃ÷ / bhavatu mama tu saæpat sarvabhÃvà k­ÓÃno tanu kuÓalasurak«Ã itthamevaæ sucitta÷ // BuSto_66.9 // vipacatu mayi sarvaæ mÃd­Óaæ karma bhogyaæ sasuranaracayÃnÃæ bhrÃt­mÃt­druhÃïÃm / kuruta kuruta dhairyaæ yena mok«aæ sulabhyaæ jaÂharanilayavÃsaæ mÃstu pÃpaæ kadÃcit // BuSto_66.10 // udaranarakavÃsaæ ye tadà sÃvatÃraæ satataÓubhasucetÃ÷ sÃdhayi«yÃmi bodhim / k­tajagati surak«Ãæ yena kaivalyaprÃpti÷ iti muditasucetÃ÷ karmaïà digdhacitta÷ // BuSto_66.11 // pratisara avatÃryÃæ sÃmbikÃæ mà vilamba aniÓamitivadan so nindayan vai svakarma / pratibhayavi«adigdhastasthivÃnarbhaka÷ san muhuriha hi ÓaraïyÃæ tÃæ smaran sarvarak«Ãm // BuSto_66.12 // aho sudhanyà jagadekamÃtà prakrÃntadaivà ripuvargabhÅtà / yasyÃ÷ prabhÃvÃdvihitÃtyapÃpÃt prayÃti vahnirjalaÓÅtalatvam // BuSto_66.13 // prabhÃvatÃho punareva tasyÃ÷ vahniæ jalaæ cÃpi giriæ sthalaæ vai / yasyÃ÷ sm­tenaiva savismatÅyÃn vaiÓvÃnara÷ prÃpa dvidhÃk­tiæ tÃm // BuSto_66.14 // gopÃÓarÅraæ hradapÃtaÓÅtaæ Óaitaæ tvanÃÓÃrthamivÃdhiko«ïÃm / daivÃdidattÃbhijane samantÃnnitÃntadÆrÃdatipÃpadattÃm // BuSto_66.15 // ÓrÅbhadrakalpÃvadÃnoddh­taæ yaÓodharÃgarbhasthabÃlak­taæ pratisarÃstotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 67: Rak«ÃkÃla(kara)stava÷ om namo lokanÃthÃya mayà k­tÃni pÃpÃni kÃyavÃkacittasaæcayai÷ / tatsarvaæ hara me nÃtha rak«a mÃæ lokanÃyaka // BuSto_67.1 // nepÃle dvÃdaÓÃbde«u anÃv­«ÂirmahÃbhayam / narendradevaæ saæsthÃpya rak«a mÃæ lokanÃyaka // BuSto_67.2 // martyabhÆmau ca pÃtÃle du÷khino bahulaukikÃ÷ / sukhav­ddhikaraste«Ãæ rak«a mÃæ lokanÃyaka // BuSto_67.3 // yatra yatra gatastatra sarvasattvÃnukampayà / samuddharasi pÃpebhyo rak«a mÃæ lokanÃyaka // BuSto_67.4 // saæsÃre vyÃpito 'haæ tu kathaæ pÃraæ prayÃsyate / tvameva Óaraïaæ tatra rak«a mÃæ lokanÃyaka // BuSto_67.5 // sarvadevamayastvaæ hi sarvabuddhamayastathà / sarvasiddhimayaÓcaiva rak«a mÃæ lokanÃyaka // BuSto_67.6 // sadà k­pÃmayastvaæ hi sadà rak«Ãmayo 'si ca / sadà praj¤Ãmayastvaæ hi rak«a mÃæ lokanÃyaka // BuSto_67.7 // yena yena k­taæ karma tena tenaiva dhÃritam / yadyadicchÃæ pradÃtÃsi rak«a mÃæ lokanÃyaka // BuSto_67.8 // sukhÃvatÅæ na saæprÃptaæ yÃvaddhi sarvasattvakam / tÃvatsaæsÃragarte 'smin rak«a mÃæ lokanÃyaka // BuSto_67.9 // j¤ÃninÃæ j¤ÃnarÆpo 'si du÷khinÃæ du÷khahÃraka÷ / kÃminÃæ kÃmarÆpo 'si rak«a mÃæ lokanÃyaka // BuSto_67.10 // pÆjanÅyo 'si lokeÓa praïavasya svarÆpadh­k / vandanÅya÷ sadà tvaæ hi rak«a mÃæ lokanÃyaka // BuSto_67.11 // bharti và bhartiko vÃpi mitraæ và Óatruko 'pi và / sarvatra ca dayÃyukto rak«a mÃæ lokanÃyaka // BuSto_67.12 // lokanÃtha jagatsvÃmin subhaktik­tacetasà / tvÃæ namÃmi punarbhÆyo rak«a mÃæ lokanÃyaka // BuSto_67.13 // anekadu÷khabhÃgasmi bhÅ«mairvai ka«ÂasaækaÂai÷ / dayasva cÃvalokeÓa mocayasva ca mÃæ k«aïÃt // BuSto_67.14 // sarvadek«ÃsusampÃtaæ vartayan kuru me 'k«ayam / astu te karuïà mahyaæ bhaktiæ caivÃcalÃæ kuru // BuSto_67.15 // ÓrÅmadÃryÃvalokiteÓvarabhaÂÂÃrakasya rak«ÃkÃla(kara)stava÷ samÃpta÷ // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 68: RatnamÃlÃstotram ÃcÃryavanaratnapÃdaviracitam lokeÓvaraæ vimalaÓÆnyak­pÃrdracittaæ mÃrgaj¤atÃprathitadeÓanayÃrthavÃcam / sarvaj¤atÃdiparipÆrïaviÓuddhadehaæ j¤ÃnÃdhikÃralalitaæ Óirasà namÃmi // BuSto_68.1 // vaineyabhedavaÓato bahudhÃvabhÃsaireko 'pi pÃtragajale«u ÓaÓÅva yasmÃt / saælak«ase parahitÃnugataiva tasmÃd buddhistvaho paramavismayanÅyarÆpà // BuSto_68.2 // saæpÆrïacandravadane lalito lalÃÂadeÓÃdvinirgatamaheÓvaradevaputra÷ / vaineyaÓÃmbhavajanapratibodhanÃrthaæ devÃdhidevapratimÃnuja ÅÓvarastvam // BuSto_68.3 // vaineyakomalabhavapratibodhanÃya kiæ dhÃma saæbh­ta mahÃÓubhalak«aïaæ te / niryÃta eva hi pitÃmahadevapÆjÃæ lokeÓvareÓvaraparaæ Óirasà namÃmi // BuSto_68.4 // vaineyavai«ïavajanapratibodhanÃya rÃjÅvapÃïih­dayÃt pratini÷s­to 'sau / nÃrÃyaïo 'pi bhuvaneÓvara eva tasmÃt puæsÃæ tvameva paramottama eva nÃnya÷ // BuSto_68.5 // candrÃrkasÃdarabalÃhitabhaktibhÃjÃæ saædarÓanÃrthamibhanÅlasulocanÃbhyÃm / yanni÷s­tau ÓaÓiravÅ bhuvi locanÃbhyÃæ dhvastÃntarÃlatamasaæ tamahaæ namÃmi // BuSto_68.6 // sÃrasvatÅvinayayojitabhaktibhÃjÃæ bodhÃya vai bhagavatÅha sarasvatÅyam / d­«ÂÃgratastava jinÃtmajapaprasÆtà praj¤Ãbhilëiphaladaæ tamahaæ namÃmi // BuSto_68.7 // vaineyavÃyujanitÃk«aramÃrgasiddhyai yo lokanÃtha sugato 'tha vini÷s­to 'sau / deva÷ samÅraïavaro bhuvi janmabhÃjÃmÅryÃpathÃrthaphaladaæ tamahaæ namÃmi // BuSto_68.8 // vaineyavÃruïaÓivÃyanamÅpsitÃnÃæ saæbodhanÃrthamudarÃtsugatÃtmajÃnÃm / yanni÷s­to varuïadevavaro 'pyakasmÃdaiÓvaryasiddhi phaladaæ tamahaæ namÃmi // BuSto_68.9 // vaineyasaæmataphalÃdyabhilëiïo vai saæsiddhaye pravaralak«aïapÃdapadme / yanni÷s­tà bhagavatÅ dharaïÅ prasiddhà trailokyanÃthamasamaæ satataæ namÃmi // BuSto_68.10 // saæsÃramuktamapi susthitameva tatra kÃruïyataÓca bhavacÃriïi sattvavarge / bhÆyÃt sthitirmama sadÃsthirasà bhavantamevaæ mahÃÓayavaraæ paramaæ namÃmi // BuSto_68.11 // ekena pÃdatalakena bhavatsvakena cakrÃntasaævaramanantaralokadhÃtau / kalpÃntadagdhabhuvane jvalitogravahnirni÷ÓvÃsavÃyubalatastava nirv­ta÷ syÃt // BuSto_68.12 // svÃæ tarjanÅæ mukhadh­to 'hitatarjanena saæcÃlitÃÓca bahumerugaïà nakhasya / ko«oddh­taæ jaladhitoyamaÓe«ata÷ syÃt sÃmarthyamÅd­Óamaho bhavata÷ kuto 'nyat // BuSto_68.13 // kvedaæ ca ÓaiÓavaparaæ nanu cÃrurupaæ saædarÓanÅyavarakomalabÃlacandram / durvÃramÃramathanaæ ca mayaikasahyaæ vikrÃntadu÷sahaparaæ kva ca ce«Âitaæ te // BuSto_68.14 // e«Ã batäjananibhorujanÃvalÅ sà kauÂilyacÃruvikaÂà svaÓiroruhÃgre / kleÓendhane jvalitavisphuritatvavahnerdhÆmÃvalÅva vimalà nanu lak«yate te // BuSto_68.15 // tvatkÃntileÓavimalà daÓadikpratÃnai÷ pak«Ãsitak«ayak­Óà sakalà suÓobhà / paryanta i«ÂaÓaÓino bhavane«u yatte manye virÃji nikhilaæ tava kÃntileÓÃt // BuSto_68.16 // bandhurhi ko mÃrgikasaæmataæ mataæ naro narÅ sà sa ca satpathaæ patham / parÃrthasaæpÃditasaævaraæ varaæ namÃmi bhÆmÅÓvararÃjinaæ jinam // BuSto_68.17 // anityanirvÃïapade sthitaæ sthitaæ prabhÃsvarÃdhi«Âhitasaæhitaæ hitam / ÓamÅk­tÃÓe«ajanaæ Óivaæ Óivaæ namÃmi bhÆmÅÓvararÃjinaæ jinam // BuSto_68.18 // gabhastimÃlÃmitasaækulaæ kulaæ tatra svapÃïau dh­tapaÇkajaæ kajam / ratÃnugÃÓobhitasaærataæ rataæ namÃmi bhÆmÅÓvararÃjinaæ jinam // BuSto_68.19 // svadharmadhÃtuæ karuïÃparaæ paraæ ÓubhÃdisaæbhÃrasusaæbh­taæ bh­tam / vikalpahÅnaæ dhvanideÓakaæ Óakaæ namÃmi bhÆmÅÓvarÃjinaæ jinam // BuSto_68.20 // tathatÃtathatÃdvayaÓÃtaÓataæ sadasatparipÆritadharmakatham / kathanÅyavirÃjitasatyaparaæ praïame dharaïÅÓvararÃjavaram // BuSto_68.21 // varavÃrijarÆpi jagatprasaraæ sarasÅruhalocanacÃrutaram / tarasÃpi rasatvaviÓuddhiparaæ praïame dharaïÅÓcarÃjavaram // BuSto_68.22 // varanirmitabhogaparÃrtharataæ rataÓÆnyanira¤janadharmadharam / dharaïÅndravibhÆ«itasiddhiparaæ praïame dharaïÅÓvararÃjavaram // BuSto_68.23 // varasatsahajodadhicandramukhaæ sukhabhëitasattvavimuktipadam / padabhÆ«aïalak«aïatÃnuparaæ praïame dharaïÅÓvararÃjavaram // BuSto_68.24 // lokeÓvareyaæ(mÃæ) tava ratnamÃlÃmacÅkaracchrÅvanaratnapÃda÷ / avÃpi yattena Óubhapravi«Âaæ tenaiva loko 'stu samantabhadra÷ // BuSto_68.25 // ÓrÅmadÃryÃvalokiteÓvarabhaÂÂÃrakasya ratnamÃlÃstotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 69: RÆpastava÷ sarvabhÆtamaïikampita tubhyaæ k«Ãntimeva caritaæ tava rÆpam / sarvarÆpavaradivyasurÆpaæ taæ namÃmi daÓabalavararÆpam // BuSto_69.1 // bh­ÇgarÃjaÓikhimÆrdhni sukeÓaæ kokilÃbhaÓikhidivyasukeÓam / snigdhanÅlam­duku¤citakeÓaæ taæ namÃmi daÓabalavarakeÓam // BuSto_69.2 // ÓaÇkhakundakumudaæ vimaromaæ janmadu÷khavigataæ vimaromam / rogaÓokavimate vimaromaæ taæ namÃmi daÓabalavararomam // BuSto_69.3 // pÆrïacandradyutiÓobhitavaktraæ tuÇganÃsamaïibhÃÓubhavaktram / buddhapaÇkajinabhÃmaravaktraæ taæ namÃmi daÓabalavaravaktram // BuSto_69.4 // raÓmisahasravicitrasumÆrdhni pu«pavar«aÓatapÆjitamÆrdhni / ratnavar«aÓatapÆjitamÆrdhni taæ namÃmi daÓabalavaramÆrdhni // BuSto_69.5 // netrapatÃkavilambitaÓÅr«aæ käcanachatravaropitaÓÅr«am / netravitÃnasuÓobhitaÓÅr«aæ taæ namÃmi daÓabalavaraÓÅr«am // BuSto_69.6 // divyÃmbaramukuÂaæ maïimukuÂaæ candraprabhÃmukuÂÃmaïimukuÂam / ÃgataÓÅr«amakhaï¬itamukuÂaæ taæ namÃmi daÓabalavaramukuÂam // BuSto_69.7 // cÃrudalÃyatapaÇkajanetraæ divyaj¤ÃnavipulÃyatanetram / dhyÃnamok«aÓubhasaæsk­tanetraæ taæ namÃmi daÓabalavaranetram // BuSto_69.8 // ÓuddhakarïaÓubhaÓuddhasukarïaæ Óuddhapraj¤avaraÓobhitakarïam / Óuddhaj¤ÃnavaraÓuddhasukarïaæ taæ namÃmi daÓabalavarakarïam // BuSto_69.9 // ÓubhrakundaÓaÓipaÇkajadantaæ tÅk«ïasulak«aïanirmaladantam / viÓvapa¤cadaÓapa¤casudantaæ taæ namÃmi daÓabalavaradantam // BuSto_69.10 // uccavÃkyasasurÃsurajihvÃæ dharmaj¤Ãnak­tapÃpadajihvÃm / gandhadhÆpasasurÃsurajihvÃæ taæ namÃmi daÓabalavarajihvÃm // BuSto_69.11 // meghasudundubhinÃditagho«aæ satyadharmanayasuviditagho«am / divyavÃdiparavÃditagho«aæ taæ namÃmi daÓabalavaragho«am // BuSto_69.12 // grÅvagrÅvadaÓagrÅvasugrÅvaæ k«ÃntivÅryaæ tava grÅvasugrÅvam / hemavarïamaïigrÅvasugrÅvaæ taæ namÃmi daÓabalavaragrÅvam // BuSto_69.13 // siæhakÃyahimakundasukÃyaæ dhyÃnakÃyaguïasÃgarakÃyam / a«Âasulak«aïanirmalakÃyaæ taæ namÃmi daÓabalavarakÃyam // BuSto_69.14 // ÓvetaraktaÓubhaÓobhitavastraæ nÅlapÅtaharitÃyitavastram / hÃradhavalaÓubhaÓobhitavastraæ taæ namÃmi daÓabalavaravastram // BuSto_69.15 // hemanÃgakarasaæsk­tabÃhÆ pu«padÃnak­taÓobhitabÃhÆ / dhÅravÅryasumanoharabÃhÆ taæ (tau) namÃmi daÓabalavarabÃhÆ // BuSto_69.16 // cÃmaracakrasuÓobhitahastaæ vimalasukomalapaÇkajahastam / bhÆtapretaÓaraïÃgatahastaæ taæ namÃmi daÓabalavarahastam // BuSto_69.17 // rÃgadve«atanuvarjitacittaæ kalpakoÂisamabhÃvitacittam / ÓÅlaj¤ÃnasamabhÃvitacittaæ taæ namÃmi daÓabalavaracittam // BuSto_69.18 // padmanÃbhaÓubhaÓobhitanÃbhaæ padmayoniÓubhaÓobhitanÃbham / brahmajyotisuÓobhitanÃbhaæ taæ namÃmi daÓabalavaranÃbham // BuSto_69.19 // cakrasulak«aïabhÆ«itapÃdaæ aÇkuÓaÓaktivirÃjitapÃdam / nÃgayak«agaïavanditapÃdaæ taæ namÃmi daÓabalavarapÃdam // BuSto_69.20 // bhÃskaradyutirÃjitapÃdaæ devadÃnavagaïavanditapÃdam / sarvadevagaïavanditapÃdaæ taæ namÃmi daÓabalavarapÃdam // BuSto_69.21 // sarvadevagaïapÆjitaÓÅr«aæ sÆryakoÂisamabhÃvitaÓÅr«am / divyajvÃlajvalitÃrpitaÓÅr«aæ taæ namÃmi daÓabalavaraÓÅr«am // BuSto_69.22 // pu«padhÆpaÓatapÆjitaÓÅr«aæ dÅpagandhaÓatapÆjitaÓÅr«am / mÃlyavastraÓatapÆjitaÓÅr«aæ taæ namÃmi daÓabalavaraÓÅr«am // BuSto_69.23 // tribhuvanadharmakalÃbhyu«ïÅ«aratnachatramukuÂÃdipÆjitam / ye paÂhanti sugatastavamenaæ te labhanti Óubhamok«apathÃdhigamam // BuSto_69.24 // ÓrÅmadÃryÃvalokiteÓvarabhaÂÂÃrakasya rÆpastavaæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 70: åa¬abhij¤astotram rÆpalak«aïasaæpÆrïo hÅnoccasamasevana÷ / sandarÓaya sadà dÃnaæ namaste dÃnapÃraga // BuSto_70.1 // Óabdalak«aïasaæpÆrïa÷ suÓobho guïasÃgara÷ / saæÓrÃvaya sadà ÓÅlaæ namaste ÓÅlapÃraga // BuSto_70.2 // gandhalak«aïasaæpÆrïo divyaprÃïo vinÃyaka÷ / saæprÃpaya jina k«Ãntiæ namaste k«ÃntipÃraga // BuSto_70.3 // rasalak«aïasaæpÆrïa÷ sujihvo dharmadeÓaka÷ / bhëasva saugataæ dharmaæ namaste vÅryapÃraga÷ // BuSto_70.4 // sparÓalak«aïasaæpÆrïa÷ aniruddho nirÅhaka÷ / saæsparÓaya jina dhyÃnaæ namaste dhyÃnapÃraga // BuSto_70.5 // dharmalak«aïasaæpÆrïa÷ sattve«u samacintaka÷ / praj¤opÃyamahÃprÃpta namaste buddhipÃraga // BuSto_70.6 // «a¬abhij¤astavaæ yo 'yaæ trisandhyaæ bhaktimÃn paÂhet / saæsÃrabandhanaæ hitvà sa yÃti paramÃæ gatim // BuSto_70.7 // ÓrÅmahÃbuddhabhaÂÂÃrakasya «a¬abhij¤astotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 71: åa¬gatistotram paÇkeruhasthÃya padÃmbujÃya bandhÆkapu«pÃruïasundarÃya / sarojahastÃya jaÂÃdharÃya namo 'stu tasmai karÆïÃmayÃya // BuSto_71.1 // kÃputradeÓodbhavamaÇgalÃya jinendrarÆpÃya tathÃgatÃya / saæsÃradu÷khÃrïavapÃragÃya namo 'stu tasmai karÆïÃmayÃya // BuSto_71.2 // samantabhadrÃya surÃrcitÃya suvarïagraiveyakabhÆ«itÃya / cƬÃmaïiÓÅr«adharÃya tubhyaæ namo 'stu tasmai karÆïÃmayÃya // BuSto_71.3 // saundaryasÃndrÃya v­«ÃsanÃya bhaktÃrtihantre ca tathÃgatÃya / mahÃrharatnai÷ parimaï¬itÃya namo 'stu tasmai karÆïÃmayÃya // BuSto_71.4 // satkaïÂhakaïÂhÃya manoharÃya trailokyasaæpÆjitasampadÃya / kÃruïyasaæpÆrïah­dambujÃya namo 'stu tasmai karÆïÃmayÃya // BuSto_71.5 // stotraæ pracakre bhuvi Óaækhakarma puïyÃrthato yacchatarÃjadhÅmÃn / ye ye paÂhi«yanti narÃ÷ prayatnÃt te te gatÃ÷ ÓrÅsuraharmyaramyam // BuSto_71.6 // ÓrÅ ÃryÃvalokiteÓvarasya «a¬gatistotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 72: Saptabuddhastotram utpanno vandhumatyÃæ n­pativarakule yo vipaÓyÅtinÃmnà yasyÃÓÅtisahasrÃïyamaranaragurorÃyurÃsÅd gatÃnÃm / yena prÃptaæ jinatvaæ daÓabalabalinà potalÃv­k«amÆle taæ vande j¤ÃnavÃri praïamitasakalaæ kleÓavahniæ jinendram // BuSto_72.1 // vaæÓe p­thvÅÓvarÃïÃæ mahati puravare ya÷ prajÃto 'rÆïÃk«o var«ÃïÃmÃyurÃsÅt sakalaguïanidheryasya saptÃyutÃnÃm / saæprÃptà yena bodhi÷ parahitapaÂunà puï¬arÅkasya mÆle taæ vande j¤ÃnarÃÓiæ Óikhinam­«ivaraæ prÃptasaæsÃrapÃram // BuSto_72.2 // yo jÃto nopamÃyÃæ suprathitayaÓasÃmanvaye pÃrthivÃnÃ- mÃyu÷ «a«ÂisahasrÃdabhavadurumateryasya saævatsarÃïÃm / jitvà kleÓÃnaÓe«Ãnam­tamadhigataæ yena ÓÃlasya mÆle taæ vande dharmarÃjaæ bhuvanahitakaraæ viÓvabhÆnÃmadheyam // BuSto_72.3 // k«emÃvatyÃæ prajÃto manujapatisame yo vaÓÅ vipravaæÓe Ãyurvar«ÃyutÃni pravaraguïanidhera«ÂacatvÃri caiva / jainendraæ yena labdhaæ tribhavavadhakaraæ j¤Ãnakha¬geÓvareïa vande 'haæ siæhakÃyaæ sugatamanupamaæ kakupchandaæ munÅndram // BuSto_72.4 // ÓobhÃvatyÃæ dvijÃnÃæ narapatimahite yo 'nvaye saæprasÆtas tasyÃmÃyu÷ sahasrÃïyatiÓayavapu«astriæÓadevaæ babhÆva / buddhatvaæ yena ratnÃcalavaraguruïaudumbare prÃptamÃsÅd taæ vande ÓÃsitÃraæ kanakamunim­«iæ dhvastamohÃndhakÃram // BuSto_72.5 // vÃrÃïasyÃæ k­«ÅÓak«itipatimahite vipravaæÓe 'bhijÃto yasyÃmÃyu÷ sahasrÃïyatiÓayamahitaæ viæÓatirvatsarÃïÃm / yena nyagrodhamÆle tribhavajalanidhi÷ po«ito divyagatyà taæ vande vandanÅyaæ munivaramanaghaæ kÃÓyapaæ lokanÃtham // BuSto_72.6 // yo jÃta÷ ÓrÅviÓÃle kapilapuravare ÓÃkyarÃjendravaæÓe yasyÃsÅdÃyurekaæÓatamiha ÓaradÃæ sarvalokaikabandho÷ / nirgatyÃÓvatthamÆle namucimapi satà 'nuttarà yena bodhis taæ vande ÓÃkyasiæhaæ suranaranamitaæ buddhamÃdityabandhum // BuSto_72.7 // jÃtiæ vipretivaæÓe n­pavaramahite ketumatyÃæ g­hÅtvà buddhatvaæ yena labdhamatiguïanidhinà nÃgav­k«asya mÆle / a«ÂÃvabdÃyutÃni k«apitabhagavato bhÃvi yasyÃgramÃyur vande maitreyanÃthaæ tu«itapuravare bhÃvinaæ lokanÃtham // BuSto_72.8 // stutvà vai saptabuddhÃn sakalamupagatÃn saptasaptÃrkabhÃso maitreyaæ ca stuvan vai tu«itapuragataæ bhÃvinaæ lokanÃtham / yatpuïyaæ saæprasÆtaæ Óubhagatiphaladaæ dehinÃmeva sarvaæ chitvà saækleÓapÃÓÃn munaya iva caran nirv­tiæ sa prayÃtu // BuSto_72.9 // ÓrÅsaptabuddhastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 73: Saptajinastava÷ jagadguruæ suranaralokapÆjitaæ k­pÃpaÂuæ parahitamok«adeÓakam / vipaÓyinaæ tribhavamahaughasÃragaæ namÃmi taæ sugatagatiæ tathÃgatam // BuSto_73.1 // anantapÃre bhavasÃgare 'smin nimajyamÃnaæ prasamÅk«ya lokam / prakÃÓito yena hitÃya dharmo namo 'stu tasmai Óikhine jinÃya // BuSto_73.2 // vande viÓvabhuvaæ buddhaæ candrÃrkÃdhikatejasam / sÃgaraughamivÃgÃghaæ j¤Ãnena vinayena ca // BuSto_73.3 // yasyenduraÓmipratimairyaÓobhiralaæk­tà bhÃti vasundhareyam / audumbaraæ pu«pamivÃdbhutaæ taæ vande kakupchandamahÃmunÅndram // BuSto_73.4 // visÃriïà vigatamalena cetasà virÃgiïà satatahitÃnukÃriïà hataæ tamo vigatamalena yena taæ surÃrcitaæ kanakamuniæ namÃmyaham // BuSto_73.5 // prataptacÃmÅkararaÓmigauraæ sahasrasÆryÃdhikadÅptatejasam / lokottamaæ sarvajanÃbhivandyaæ vandÃmyahaæ kÃÓyapanÃmadheyam // BuSto_73.6 // vÃkyÃæÓujÃlai÷ pratibodhya lokaæ sÆryÃÓujÃlairiva padma«aï¬am / yo nirv­ta÷ ÓÃkyamunipradÅpastasmai÷ nama÷ paramakÃruïikÃya ÓÃstre // BuSto_73.7 // maitreyanÃmà tu«itÃlayastho yasyaikajanmÃntarità hi bodhi÷ / utpatsyate ya÷ sugata÷ p­thivyÃæ sarvÃtmanà 'haæ praïato 'smi tasmai // BuSto_73.8 // stutvà mayà saptajinÃnatÅtÃnanÃgataæ cëÂamabodhisattvam / yatpuïyamÃsÃditaprameyaæ nirÃmayÃstena bhavantu sattvÃ÷ // BuSto_73.9 // ÓrÅsaptajinastava÷ samÃpta÷ // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 74: SaptÃk«arastotram om namo lokanÃthÃya matsyendrÃya vi«ïave namÃmi jinanÃthÃya nityÃnityavidhÃyine / nirambaravilÃsÃya nirvikalpÃya te nama÷ // BuSto_74.1 // mok«adÃtà k­tamok«o mok«asaukhyapradÃyaka÷ / merumaï¬alamadhyasthamok«adÃya namo 'stu te // BuSto_74.2 // lolakandarpapÃÓÃya lokeÓÃya mahÃtmane / lokarak«Ãya devÃya lokanÃthÃya te nama÷ // BuSto_74.3 // kanakÃcalamadhyasthakinnarairupapadyate / kÅrtiheto÷ samÃdhye«Ã kÃntidaæ tvÃmupÃsmahe // BuSto_74.4 // nÃthamantrasamujjvÃlanÃgÃbharaïadhÃriïe / niravadyÃya buddhÃya bodhidÃya namo 'stu te // BuSto_74.5 // sthÃnarak«Ãk­tà dhÅra sthÃnabhra«ÂaprapÃlaka / locanÃ-mÃmakÅ-tÃrÃ-pÃï¬arÃbhyo namo nama÷ // BuSto_74.6 // yak«arÃk«asavetÃlabhujaÇgabhayahÃriïe / amitÃbhakirÅÂÃya siddhidÃya namo 'stu te // BuSto_74.7 // bhik«uromasahasrÃïi bhik«urak«Ãya te nama÷ / ÓlokëÂakamidaæ puïyaæ kÅrtitaæ te samÃdhipa // BuSto_74.8 // ÓrÅmadÃryÃvalokiteÓvarasya saptÃk«arastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 75: SaptavidhÃnuttarastotram nama÷ ÓrÅlokanÃthÃya amitaruciÓira÷sthaæ padmapatrÃyatÃk«aæ duritak­tavinÃÓaæ mohamÃyà 'hitÃk«am / karadh­takanakÃbjaæ lokapÃlaikadak«aæ praïamitaÓirasà 'haæ naumi taæ lokanÃtham // BuSto_75.1 // aruïavaruïaÓobhÃbodhivij¤Ãnahetuæ maïimayamukuÂaæ saæsÃrakÃmbhodhisetum / k­tamanasijanÃÓaæ bodhisattvÃdiketuæ praïamitaÓirasà 'haæ naumi taæ lokanÃtham // BuSto_75.2 // sarasijak­tavÃsaæ dÆrakandarpapÃÓaæ suranaradanujÃÓaæ pÆrïacandraprakÃÓam / suk­tajanavilÃsaæ koÂisÆryÃvabhÃsaæ praïamitaÓirasà 'haæ naumi taæ lokanÃtham // BuSto_75.3 // urasi vihitanÃgaæ mocitÃÓe«arÃgaæ bhavajaladhivibhÃgaæ mok«asaukhyaikamÃrgam / pratapitakanakÃÇgaæ bodhibodhaikarÃgaæ praïamitaÓirasà 'haæ naumi taæ lokanÃtham // BuSto_75.4 // jinavarasutarÃjaæ muktimÃlÃvirÃjaæ sulalitaphaïirÃjaæ kÅrïitÃcÃbhirÃjam / pramuditavalirÃjaæ pÃlitÃmartyarÃjaæ praïamitaÓirasà 'haæ naumi taæ lokanÃtham // BuSto_75.5 // dh­tamadhukararÆpaæ k«uptipÃsÃntakÆpaæ sucaritahayarÆpaæ siæhalÃdantabhÆpam / agurusurabhidhÆpaæ dhÃritÃÓe«arÆpaæ praïamitaÓirasà 'haæ naumi taæ lokanÃtham // BuSto_75.6 // trividhavidh­tapÃpaæ me harantaæ tritÃpaæ pratidinamitijÃpaæ devacakre vilÃpam / nirayabhayakalÃpaæ bhedakÃj¤ÃnacÃpaæ praïamitaÓirasà 'haæ naumi taæ lokanÃtham // BuSto_75.7 // vihitaÓubhajanÃnÃæ muktitÃpodyatÃnÃæ vigalitakalu«ÃïÃæ bhaktipÆjÃratÃnÃm / varakuÓalasamÆhaæ saæprapede svabhaktyà praïamitaÓirasà 'haæ naumi taæ lokanÃtham // BuSto_75.8 // daÓabalak­tasiddhiæ saævadhe buddhabodhiæ jananamaraïabhÅtaæ mÃrapÃÓÃbhinÅtam / manasi malinav­tte pÆritÃj¤Ãnavitte praïamitaÓirasà 'haæ naumi taæ lokanÃtham // BuSto_75.9 // pravarasugataratnaæ dharmakÃyaæ saæsaæghaæ k«araïamiha prayÃmi kÃritÃnaÇgabhaÇgam / pramuditamanasÃptaæ bodhilÃbhaikayatnaæ praïamitaÓirasà 'haæ naumi taæ lokanÃtham // BuSto_75.10 // ÓrÅlokanÃthacaraïÃmbujabhaktipadma- pÅyÆ«anandaracitÃnativistarìhyam / yatsaptadhÃrcanayutaæ sarasÃtih­dyaæ saukhyÃvatÅgamanamÃrgakaraæ tu sadya÷ // BuSto_75.11 // stutvà lokaguruæ munÅÓvaramimaæ sarvÃrthasiddhipradaæ yatpuïyaæ samupÃrjitaæ vrajatu tatpuïyena saukhyÃvatÅm / ÓrÅlokeÓvarapÃdapaÇkajarasollÃsaikahar«oditaæ lokakleÓaharaæ sudurjayavaraæ jitvà pramuktÃmalam // BuSto_75.12 // ÓrÅmadÃryÃvalokiteÓvarasya saptavidhÃnuttararastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 76: åaÂpÃramitÃstotram dÃnabalena samudgatabuddho dÃnabalÃdhipatà narasiæhe / dÃnabalek«aka ÓrÆyati Óabda÷ kÃruïikena pure praviÓantam // BuSto_76.1 // ÓÅlabalena samudgatabuddho ÓÅlabalÃdhipatà narasiæhe / ÓÅlabalek«aka ÓrÆyati Óabda÷ kÃruïikena pure praviÓantam // BuSto_76.2 // k«Ãntibalena samudgatabuddho k«ÃntibalÃdhipatà narasiæhe / k«Ãntibalek«aka ÓrÆyati Óabda÷ kÃruïikena pure praviÓantam // BuSto_76.3 // vÅryabalena samudgatabuddho vÅryabalÃdhipatà narasiæhe / vÅryabalek«aka Óruyati Óabda÷ kÃruïikena pure praviÓantam // BuSto_76.4 // dhyÃnabalena samudgatabuddho dhyÃnabalÃdhipatà narasiæhe / dhyÃnabalek«aka Óruyati Óabda÷ kÃruïikena pure praviÓantam // BuSto_76.5 // praj¤abalena samudgatabuddha÷ praj¤abalÃdhipatà narasiæhe / praj¤abalek«aka ÓrÆyati Óabda÷ kÃruïikena pure praviÓantam // BuSto_76.6 // ÓrÅ«aÂpÃramitÃstotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 77: åaÂtriæÓatsaævarastuti÷ ÓrÅsaævaraæ mahÃvÅraæ vÃrÃhÅæ cÃpi yoginÅm / namÃmi sarvabhÃvena yoginÅjÃlanÃyakam // BuSto_77.1 // ¬ÃkinÅæ ca tathà lÃmÃæ khaï¬arohÃæ ca rÆpiïÅm / caturo 'm­tabhÃï¬ÃæÓca bodhicittena pÆritÃn // BuSto_77.2 // pullÅramalayodbhÆtaæ khaï¬akapÃlasaævaram / pracaï¬ÃliÇgaïaæ vÅraæ namÃmi Óirasi sthitam // BuSto_77.3 // jÃlandharÃtsamutpannaæ mahÃkaækÃlasaævaram / caï¬ÃlyÃliÇgaïaæ vÅraæ ÓikhÃdeÓe sthitaæ name // BuSto_77.4 // o¬iyÃnÃtsamudbhÆtaæ kaækÃlanÃma saævaram / prabhÃvatÅsamÃpannaæ savyakarïasthitaæ name // BuSto_77.5 // arbudapÅÂhamadhyasthaæ saævaraæ vikaÂadaæ«Âriïam / mahÃnÃsÃsamÃpannaæ p­«ÂhadeÓe sthitaæ name // BuSto_77.6 // godÃvarÅsamudbhÆtaæ surÃvÅriïasaævaram / saæpuÂaæ vÅramatyÃkhyà vÃmakarïasthitaæ name // BuSto_77.7 // rÃmeÓvarodbhavaæ vÅraæ amitÃbhÃkhyasaævaram / kharvarosaæpuÂaæ nÃthaæ bhruvormadhyasthitaæ name // BuSto_77.8 // devÅkoÂodbhavaæ nÃthaæ vajraprabhÃkhyasaævaram / laÇkeÓvarÅsamÃpannaæ namÃmi netrakoïagam // BuSto_77.9 // mÃravÃkhyÃtsamutpannaæ vajradehÃkhyasaævaram / drumacchÃyÃsamÃpannaæ namÃmi skandhadeÓagam // BuSto_77.10 // kÃmarÆpodbhavaæ vÅraæ aÇgulikÃkhyasaævaram / airÃvatÅsamÃpannaæ namÃmi kak«adeÓagam // BuSto_77.11 // okÃrasthÃnasaæjÃtaæ vajrajaÂilasaævaram / bhairavÃliÇgaïaæ vÅraæ tanuyugodbhavaæ name // BuSto_77.12 // triÓakunyadbhavaæ nÃthaæ mahÃvÅrÃkhyasaævaram / vÃyuvegÃsamÃpannaæ nÃbhideÓasthitaæ name // BuSto_77.13 // kauÓalÃyÃæ samudbhÆtaæ vajrahÆækÃrasaævaram / surÃbhak«ÅsamÃpannaæ namÃmi nÃsikÃgrajam // BuSto_77.14 // kaliÇgapÅÂhasaæjÃtaæ suprabhÃnÃma saævaram / ÓyÃmÃdevÅ samÃpannaæ namÃmi mukhabhÃgajam // BuSto_77.15 // lampÃkasthÃnasaæbhÆtaæ vajraprabhÃkhyasaævaram / subhadrÃliÇgaïaæ vÅraæ kaïÂhadeÓodbhavaæ name // BuSto_77.16 // käcyÃkhyapÅÂhasaæjÃtaæ mahÃbhairavasaævaram / hayakarïÃsamÃpannaæ namÃmi h­dimadhyagam // BuSto_77.17 // himÃlayodbhavaæ vÅraæ virÆpÃk«Ãkhyasaævaram / khagÃnanÃsamÃpannaæ me¬hrasthÃnagataæ name // BuSto_77.18 // pretapuryÃæ samudbhÆtaæ mahÃbalÃkhyasaævaram / cakravegÃsamÃpannaæ liÇgasthÃnagataæ name // BuSto_77.19 // guhadeÓÃtsamudbhÆtaæ ratnavajrÃkhyasaævaram / khaï¬arohÃsamÃpannaæ namÃmi gudamadhyagam // BuSto_77.20 // saurëÂradeÓasaæbhÆtaæ hayagrÅvÃkhyasaævaram / Óauï¬inyÃliÇgaïaæ vÅraæ namÃmi urumadhyagam // BuSto_77.21 // suvarïadvÅpasaæjÃtam ÃkÃÓagarbhasaævaram / cakravarmiïÅsamÃpannaæ jaÇghÃmadhyagataæ name // BuSto_77.22 // nagarapÅÂhamadhyasthaæ ÓrÅherukÃkhyasaævaram / suvÅrÃliÇgaïaæ vÅraæ namÃmyaÇgulivartinam // BuSto_77.23 // sindhudeÓasamudbhÆtaæ padman­tyÃkhyasaævaram / mahÃbalÃsamÃpannaæ pÃdap­«Âhagataæ name // BuSto_77.24 // marutÅpÅÂhasaæjÃtaæ vairocanÃkhyasaævaram / cakravartinÅsamÃpannaæ namÃmyaÇgu«Âhamadhyagam // BuSto_77.25 // kulatÃyÃ÷ samudbhÆtaæ vajrasattvÃkhyasaævaram / mahÃvÅryÃsamÃpannaæ jÃnudvayagata name // BuSto_77.26 // pÆrvadvÃre sthitaæ vÅraæ vajracaï¬Ãkhyasaævaram / kÃkÃsyÃliÇgaïaæ vÅraæ namÃmi suranÃyakam // BuSto_77.27 // uttaradvÃramadhyasthaæ vajrÃnalÃkhyasaævaram / ulÆkÃsyÃsamÃpannaæ namÃmi yak«anÃyakam // BuSto_77.28 // paÓcimadvÃramadhyasthaæ vajro«ïÅ«Ãkhyasaævaram / ÓvÃnÃsyÃsampuÂaæ vÅraæ namÃmi pannagÃdhipam // BuSto_77.29 // dak«iïadvÃramadhyasthaæ vajrakuï¬alisaævaram / ÓÆkarÃsyÃsamÃpannaæ namÃmi yamanÃyakam // BuSto_77.30 // ÃgneyadigvimÃtrasthaæ vajrayak«Ãkhyasaævaram / yamadìhÅsamÃpannaæ namÃmi vahninÃyakam // BuSto_77.31 // nair­tyadigvibhëasthaæ vajrakÅlÃkhyasaævaram / yamadÆtÅsamÃpannaæ namÃmi rÃk«asÃdhipam // BuSto_77.32 // vÃyavyadigvibhÃgasthaæ vajramahÃbalÃhvayam / yamadaæ«ÂrÅsamÃpannaæ namÃmi pavanÃdhipam // BuSto_77.33 // ÅÓÃnadigvibhÃgasthaæ vajrabhÅ«aïasaævaram / yamamathanÅsamÃpannaæ namÃmi bhÆtanÃyakam // BuSto_77.34 // etÃndevÃn namasyÃmi digvidik«u susaæsthitÃn / vÅrÃn vÅreÓvarÅ÷ sarvà herukaæ parameÓvaram // BuSto_77.35 // sahajÃnandÃtmakaæ devaæ viÓuddhaæ tÃï¬avÃnvitam / ¬ÃkinÅjÃlamadhyasthaæ pratyÃtmavedyagocaram // BuSto_77.36 // stutvedaæ devatÅcakraæ yanmayopÃrjitaæ Óubham / tena puïyena loko 'stu vajra¬ÃkaparÃyaïa÷ // BuSto_77.37 // ÓrÅ «aÂtriæÓatsaævaragaïacakramaï¬alastuti÷ samÃptÃ÷ // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 78: SattvÃrÃdhanagÃthà Ãrya nÃgÃrjunak­tà sattvÃrthameva mayi ti«Âhati sattvaÓraddhà nÃnyatra sÃ, hyahamaho 'dhig­hÅtasattva÷ / caryà 'dhamà karuïayà rahità bhaved yà saæbhÃvyate karuïayaiva prahÃïamasyÃ÷ // BuSto_78.1 // sattve«u yasya nitarÃæ karuïÃprav­ttirÃrÃdhaka÷ sa mama ÓÃsanamarmavettà / ÓÅlaæ ÓrutiÓca karuïà ca sudhoÓca yasya nityaæ sa eva sugatÃrcanak­nnigadyate // BuSto_78.2 // kalyÃïakÃramadhik­tya gato 'smi siddhiæ sattvÃrthameva tanume«a samudvahÃmi / naivaæ kriyeta yadi sattvahitaæ mayà ced vyarthaæ karomi tanupo«aïamannapÃnai÷ // BuSto_78.3 // sattvÃn hinasti manasÃpi hi ya÷ sa kasmÃnmÃmeva saæÓrayati yo mayi nirvyapek«a÷ / pÆjà tu sà bhavati sattvahitek«aïÃpi pÆjyasya yà manasi tu«ÂimupÃdadÃti // BuSto_78.4 // hiæsÃtmikà paraviheÂhanasambhavà và pÆjà na pÆjyamanugacchati saæsk­tÃpi / dÃrÃ÷ sutÃÓca vibhavaÓca mahattva(cca) rÃjyaæ mÃæsaæ ca Óoïitavase nayate ÓarÅram // BuSto_78.5 // ye«Ãæ priyatvamadhik­tya mayojjhitaæ yat yastÃn viheÂhayati tena viheÂhito 'ham / sattvopakÃraparamà hi mamÃgrapÆjà sattvÃpakÃraparayà ca parÃbhava÷ syÃt // BuSto_78.6 // sattvÃn prÃpya mayà k­tÃni kuÓalÃnyÃrÃdhitÃstÃyina÷ prÃptÃ÷ pÃramitÃÓca sattvasamiterevÃrthamÃti«Âhatà / sattvÃrthena samudyatena manasà mÃrasya bhagnaæ balaæ sattvaireva tathà tathà viracitaæ yenÃsmi buddha÷ k­ta÷ // BuSto_78.7 // kasmin vastuni siddhyatÃmiha k­pà maitrÅ ca kvÃlambatÃæ kvopek«ÃmuditÃdivastuvi«aya÷ kasmin vimok«Ãdaya÷ / kasyÃrthe karuïÃpareïa manasa÷ k«ÃntiÓciraæ bhÃvità na syurjanmani janma(ni) priyavidhau mitraæ yadi prÃïina÷ // BuSto_78.8 // sattvà eva gajÃdibhÃvagatayo dattà mayà 'nekaÓa÷ sattvà eva ca pÃtratÃmupagataæ deyaæ mayà grÃhitÃ÷ / sattvaireva vicitrabhÃvagamanÃdasmatk­pà vardhità sattvÃneva na pÃlayÃmi yadi cet kasyÃrthamartha÷ k­ta÷ // BuSto_78.9 // saæsÃre vyasanÃbhighÃtabahule na syuryadi prÃïino janmÃvartavi¬ambanena yamalokaæ prÃpya sÃtmÅk­tÃ÷ / saæsÃrÃttaraïaæ ca saugatamidaæ mahÃtmyamatyadbhutaæ kasyÃrthena samÅhitaæ yadi na me sattvà bhaveyu÷ priyÃ÷ // BuSto_78.10 // yÃvaccedaæ jvalati jagata÷ ÓÃsanaæ ÓÃsanaæ me tÃvat stheyaæ parahitaparairÃtmavadbhirbhavadbhi÷ / Órutvà Órutvà mama viracitaæ sattvahetorakhinnai÷ kheda÷ kÃryo na ca tanumimaæ muktasÃraæ bhavadbhi÷ // BuSto_78.11 // samyaksambuddhabhëità sattvÃrÃdhanagÃthà samÃptà // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 79: ÁÃkyasiæhastotram brahmaïà k­tam nama÷ ÓÃkyendrÃya / namo 'stu lokÃdhipa ÓÃkyarÃja saddharmapaÇkeruhabhÃskarÃya / kleÓÃrivargÃbhihatÃya tubhyaæ saæbodhidÅpairhatamohajÃla // BuSto_79.1 // brahmar«irÃjar«isurar«isaÇghai÷ prÃptuæ na yacchakyamanekaratnai÷ / prÃptaæ tvayà j¤Ãnamanantadharmaæ yenÃkari«ya÷ sakalasya haityam // BuSto_79.2 // pravartitaæ yena sudharmacakraæ yasmin mahÅ sodadhiÓailarÃjà / Ãnanditeva calità hyajasraæ namo 'stu tubhyaæ tribhavÃdhipÃya // BuSto_79.3 // yasmiæÓca vÃtÃstriguïena yuktà vavurnabhasto nipatanti vastrÃ÷(r«Ã÷) / vicitrapu«pÃïi sugandhi vÃri namo 'stu tubhyaæ jagadekanÃtha // BuSto_79.4 // ananyajeyo namucirvari«Âhai÷ sainyairv­ta÷ koÂiÓatapramÃïai÷ / jitaæ tvayaikena nirÃyudhena namo 'stu tubhyaæ balavartanÃya // BuSto_79.5 // yena trilokÅæ pratipÃlituæ tanmÃyÃsukajjÃjvalayan(?) prajÃtam / svabhÃvato janmajarÃntakÃriïe namo 'stu tubhyaæ jagadekanÃtha // BuSto_79.6 // traidhÃtuloke«u vikÃsituæ tÃæ saæbodhicaryÃmapavargasetum / tu«itÃyuto janma cakÃra martye namo 'stu tubhyaæ varabodhirÃja // BuSto_79.7 // samyak pratij¤Ãæ pratik­tya yena saæpre«yate mok«apure janaugha÷ / tadarthamÃyÃsi ca martyaloke namo 'stu tubhyaæ sumahatpratij¤a // BuSto_79.8 // yaÓcëÂakaæ brahmak­taæ supuïyaæ paÂhi«yati ÓÃkyavarÃgrata÷ stha÷ / du÷khaæ mahÃpÃpabhayaæ ca hitvà ÓrÅÓrÅghane yÃsyati pattane mudà // BuSto_79.9 // brahmaïà k­taæ ÓrÅÓÃkyasiæhastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 80: ÁÃkyasiæhastotram chando 'm­toddh­tam namÃmi taæ bhik«ugaïairÆpetaæ tathÃgatairv­k«atale ni«aïïam / anantarodÅritalak«mabhÃjau pÃdau yadÅyÃvupajÃtayastÃ÷ // BuSto_80.1 // ÓÃkyendravaæÓÃlalitÃvataæsamaæÓÃdhikÃbhaæ kanakÃdhikÃbham / namÃmi buddhaæ hyupajÃtisiddhaæ sarvÃrthasiddhÃkhyakumÃravaryam // BuSto_80.2 // namÃmi nityaæ niravadyav­ttaæ niraæjanaæ nirmaladeharÆpam / ni÷Óe«asattvoddharaïaikacittaæ candrÃnanaæ ÓubhrapadÃravindam // BuSto_80.3 // Óauddhodaniæ gautamipÃlanÅyaæ mÃyÃsutaæ mÃrajitaæ mahÃntam / maheÓvarÃdyairmahanÅyamÆrtimameyamÃhÃtmyamameyadharmam // BuSto_80.4 // bhavodadhestÅrïamanantapuïyaæ bhavÃdidevairabhivandyapÃdam / anantabhavyÃk­tibhÃvanÅyaæ taæ naumi bhavyojjvalabhÆ«itÃÇgam // BuSto_80.5 // babhÃïa vaæÓasthaviro n­pÃdhipo janÃn pratÅtyÃhvayatÃtmajaæ mama / k­tÃribhaÇgaæ jinarÃjamÅÓvaraæ gataæ «a¬abdaæ ca viyogabhÃvayo÷ // BuSto_80.6 // bhajasva vaæÓasthaviraæ munÅÓvaraæ mahÃvane v­k«atale Óucisthale / jagaddhitaæ yajjanana jarÃntakaæ jagajjananyà varadak«apÃrÓvajam // BuSto_80.7 // ÓÃkyendravaæÓodadhicandramudgataæ ÓrÅÓÃkyasiæhaæ caturÃnanai÷ stuvan / prÃÓi«Âa brahmà caturÃnanaæ svakaæ caturguïaæ puïyamavÃptamityaho // BuSto_80.8 // daityendravaæÓÃgnirasau janÃrdano dvÃbhyÃæ vidhÃyäjalimambujÃsanam / do«ïÃmamaæsaccaturaÓcaturbhujÃd dvaiguïyamÃptaæ suk­taæ mayeti // BuSto_80.9 // chando 'm­toddh­taæ ÓrÅÓÃkyasiæhastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 81: ÁÃkyasiæhastotram durgatipariÓodhanoddh­tam om nama÷ ÓÃkyasiæhÃya namaste ÓÃkyasiæhÃya dharmacakrapravartaka / traidhÃtukaæ jagatsarvaæ Óodhayet sarvadurgatim // BuSto_81.1 // namaste vajro«ïÅ«Ãya dharmadhÃtusvabhÃvaka / sarvasattvahitÃrthÃya ÃtmatattvapradeÓaka // BuSto_81.2 // namaste ratno«ïÅ«Ãya samantÃttattvabhÃvanai÷ / traidhÃtukaæ sthitaæ sarvamabhi«ekapradÃyaka // BuSto_81.3 // namaste padmo«ïÅ«Ãya svabhÃvapratyabhëaka / ÃÓvÃsayanya÷ sattve«u dharmÃm­taæ pravartayet // BuSto_81.4 // namaste viÓvo«ïÅ«Ãya svabhÃvak­tamanusthita / viÓvakarmakaro hye«a sattvÃnÃæ du÷khaÓÃntaye // BuSto_81.5 // namaste tejo«ïÅ«Ãya traidhÃtukamabhëaka / sarvasattva upÃye«u sattvad­«Âaæ kari«yate // BuSto_81.6 // namaste dhvajo«ïÅ«Ãya cintÃmaïidhvajÃdhara / dÃnena sarvasattvÃnÃæ sarvÃÓÃparipÆraka // BuSto_81.7 // namaste t­«ïo«ïÅ«Ãya kleÓopakleÓachedana / caturmÃrabalaæ bhagnaæ sattvÃnÃæ bodhiprÃptaye // BuSto_81.8 // namaste chatro«ïÅ«Ãya Ãtapatraæ suÓobhanam / traidhÃtuka jagatsarvaæ dharmarÃjatvaprÃpakam // BuSto_81.9 // lÃsyà mÃlà tathà gÅtà n­tyà devÅcatu«Âayam / pu«pà dhÆpà ca dÅpà ca gandhÃdevÅ namo 'stu te // BuSto_81.10 // dvÃramadhyasthità ye ca aækuÓapÃÓaphoÂakÃ÷ / ÓraddhÃbhÃvavinirj¤Ãtaæ dvÃrapÃla namo 'stu te // BuSto_81.11 // vedikÃdau sthità ye ca catasro dvÃrapÃlikÃ÷ / muditÃdau daÓa sthitvà bodhisattva namostu te // BuSto_81.12 // brahmendrarudracandrÃrkà lokapÃlÃÓcaturdiÓam / agnÅ rÃk«asavÃyuÓca bhÆtÃdhipate namostu te // BuSto_81.13 // anena stotrarÃjena saæsthito maï¬alÃgrata÷ / vajraghaïÂÃgharo mantrÅ idaæ stotramudÃharet // BuSto_81.14 // durgatipariÓodhanoddh­taæ ÓrÅÓÃkyasiæhastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 82: ÁÃkyasiæhastotram navagrahak­tam praïamÃmi jinaæ sugataæ satataæ tapanÅyahiraïyaÓarÅracchavim / varacakravibhÆ«itapÃïitalaæ sasurÃsuramÃnu«apÃpaharam // BuSto_82.1 // praïamÃmi munÅndraguruæ lalitaæ satatÃkulanirjitamÃrabalam / daÓapÃramitÃpratibodhakaraæ caturrÃryavibodhakaraæ sukaram // BuSto_82.2 // praïamÃmi hitaÇkaradevanaraæ sanarÃmarapÆjitadevavaram / amarÃdika«a¬gatihaityakaraæ sajarÃjanim­tyubhayÃdiharam // BuSto_82.3 // praïamÃmi sukhÃkarabodhibharaæ svasukhaæ pradadau karuïÃÓayata÷ / paradu÷khamasahya cakÃra janurgatado«anirÃkulaÓÃkyakule // BuSto_82.4 // praïamÃmi ca lokahitÃya g­haæ vijahau pitaraæ ramaïÅsahitam / hayakaïÂhakachandakadevav­to mudito 'bhyagamat suvane vijane // BuSto_82.5 // praïamÃmi tapovanasubhramitaæ pracakÃra ca yastu mahar«igaïÃn / caturÃryakabrahmavihÃraparÃn sugatasmaraïaikatapovratikÃn // BuSto_82.6 // praïamÃmi mahÃdrumamÆlavare sut­ïÃsanasaæÓritavajradharam / ÓatakoÂisumÃrabalÃstraharaæ ÓatasaækhyatathÃgataputrav­tam // BuSto_82.7 // praïamÃmi ca mallikapa¤caÓatà vaïija÷ pratipÃlanameva k­tÃ÷ / vaïijÃrpitapa¤casudhÃnayakaæ ÓubhapÃyasabhojanabhak«ak­tam // BuSto_82.8 // praïamÃmi suvartitadharmavaraæ m­gadÃvavane caturÃsanake / vidhiÓakrasurÃsuralokav­taæ suÓarÅramahojjvalasarvadiÓam // BuSto_82.9 // gurunirmitakaæ sugatastavakaæ paÂhanaæ kurute kila yo manuja÷ / graharogabhayaæ nahi tasya sadà sa tu yÃsyati mok«apure supure // BuSto_82.10 // ÃdityÃdinavagrahak­taæ ÓrÅÓÃkyasiæhastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 83: ÁÃkyasiæhastotram ÓaÇkarak­tam namÃmi saugataæ jinaæ lasadvitÃnabhÃsuraæ sahasrasÆryaroci«aæ ÓaÓÃÇkakoÂinirmalam / saromakÆpamaï¬alÃd galatsusÆk«matejasaæ sahasranemicakritÃÇaghripadmapÃïiÓobhitam // BuSto_83.1 // bhajÃmi lokanÃyakaæ saÓokaroganÃÓakaæ jarÃvipadbhayÃntakaæ bhavÃrïavapratÃrakam / prabuddhapaÇkajÃsanaæ vibuddhabodhikÃnanaæ trilokalokabhÃvanaæ jagattrayaikapÃvanam // BuSto_83.2 // namo 'stu pÃlabhuæ jagaccakÃra janma mÃnavaæ viÓuddhaÓÃkyasÃgare payonidhau ÓaÓÅ yathà / kathÃsudhÃmayo 'dhunà vinodayi«yate bhavÃn trijÃlamohatÃmasaæ vinÃÓayi«yase jvalan // BuSto_83.3 // sthitÃya bodhimaï¬ape hitÃya lokasaæcayaæ jitÃya mÃrasainyakaæ ÓritÃya satt­ïÃsanam / sujÃtaÓÃkyabhÆpateryutÃya pÃramÃrthakai- rv­tÃya bodhisaævarairnamo 'stu dharmarÃja te // BuSto_83.4 // bhajÃmi bhavyabhÃvukaæ bhavasya bhÃvabhedakaæ subodhivaibhavodbhavaæ subhÃdrikaæ ÓubhÃæÓikam / bhavaughabhÃrabhedituæ babhÃra bodhibhÃrakaæ subhadrabhÃnubhÃsvaraæ subhÃvitaæ ÓubhÃvaham // BuSto_83.5 // jinendramÆlamaï¬ape lasadvitÃnavist­te sahasrakalpapÃdape prapÆrïavatpraÓobhite / hiraïyaratnavedikÃkuÓÃsanasthitaæ vibhuæ namÃmi ÓÃkyasaugataæ tathÃgataæ varaæ sadà // BuSto_83.6 // paÂhanti ye jinÃgrato vinirmitaæ hareïa tat supa¤capa¤cacÃmaraæ trikÃlameva maÇgalam / sukÅrtidharmasaæyutaæ lasanti sapta v­ddhayo vrajanti te sukhÃvatÅæ sukhena satsukhÃvatÅm // BuSto_83.7 // ÓaÇkarak­taæ ÓrÅÓÃkyasiæhastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 84: ÁÃkyasiæhastotram surapatik­tam naubhi ÓrÅÓÃkyasiæhaæ sakalahitakaraæ dharmarÃjaæ maheÓaæ sarvaj¤aæ j¤ÃnakÃyaæ trimalavirahitaæ saugataæ bodhirÃjam / dharmÃdhÃraæ munÅndraæ daÓabalabalinaæ ÓrÅghanaæ viÓvarÆpaæ saæbuddhaæ lokanÃthaæ sakalabhayaharaæ saæsthitaæ martyaloke // BuSto_84.1 // yastvaæ dharmÃdhimeÓaæ(peÓa÷) sakalajinasutai÷ saæÓrita÷ Óvetaketu- rityÃkhyÃæ bodhihetustadanu ca tu«ità cÃgatà bodhirÃja / maitreyaæ sthÃpayitvà pramuditamanasaæ svÃsane cÃbhi«i¤cya mÃyÃgarbhe pavitre 'Óucimalarahite ratnavyÆhe niveÓa // BuSto_84.2 // garbhe sthitvà 'pi yastvaæ sakalahitakarÅæ dharmavyÃkhyÃæ karo«i kÃle mÃtu÷ sukak«Ãtsakalanijakarai÷ kÃÓayat saæprajÃta÷ / lokÃcÃraæ ca k­tvà vihitadaÓavidhiæ vai vivÃhÃdi tattat tyaktvà sarvÃæÓca rÃjyaæ sakalajanahite nirgataæ tvÃæ name 'ham // BuSto_84.3 // ÆrïÃkoÓÃcca yasya pratidinamasak­t dak«iïÃvartaroci÷ prodyaddedÅpyamÃnatribhuvanakuharadhvastamohÃndhakÃram / catvÃriæÓatsudantodgalitakaracayairbhÃpayannÃrakÅyÃn proddh­tvà svargaloke suratarukalite sthÃpità yena vande // BuSto_84.4 // yatpÃïÅ cakracihnÃvabhimataphaladau dÃnapÃraægatatvo- dyatkÃntà bhÆmidevÅ svagaïapariv­tà bhedayitvà 'vaniæ tÃm / sthitvÃgre pÆjayitvà namucimabhigataæ bhartsayitvà dvi«antaæ sÃk«ÅbhÆtà nilÅnà praïamitaÓirasà tvÃæ name 'haæ jinendram // BuSto_84.5 // yasyodgrÅvasya cÃgre vidhiharamadhuh­llokasaæsthai÷ pravÅïair dra«Âuæ naivÃbhiÓaktyà kimu manujapure vÃsitairmÃd­ÓaiÓca / brahmÃï¬aæ laÇghayitvà taraïiÓaÓadharau dyauÓca nak«atralokaæ Ærdhvaæ lokottarÃkhye nijabhuvanavare bhÃsitaæ tvÃæ name 'ham // BuSto_84.6 // yadvaktraæ paÇkajÃbhaæ suradanavasanÃkarïikÃkesarìhyaæ brahmÃï¬aæ jÆmbhate 'smin bhuvanagaïav­ttaæ saæÓritaæ karïikÃvat / d­«Âvà saæmÆrcchito 'bhÆnnamuciranucaraistrÃsi sarvaj¤anÃtha k­tvà kecitprayÃtÃ÷ Óaraïamabhimataæ ÓrÅghanaæ tvÃæ name 'ham // BuSto_84.7 // saækhyÃj¤ÃnapravÅïÃstribhuvanasadane paï¬ità ye vasanti tai÷ sarvairmÅlayitvà yadi tava mahimà varïyate kalpakÃlam / pÃraæ gantuæ samarthà nahi nikhilaguïak«Årasindho÷ katha¤cid ekÃkÅ kiæ samarthÃstadapi mama mano bodhanÃrthaæ name tvÃm // BuSto_84.8 // paÂhyante stotrametatsurapatiracitaæ sragdharÃv­ttasaæj¤aæ ÓakrÃdyà lokapÃlÃ÷ pratipadanucarÃ÷ saækari«yanti rak«Ãm / saukhyaæ bhuktveha loke tadanu surapate÷ kalpav­k«ÃbhikÅrïe sthitvà gacchanti cÃnte sugatasutamahÅæ sarvalaukaikagamyÃm // BuSto_84.9 // surapatik­taæ ÓrÅÓÃkyasiæhastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 85: ÁÃkyasiæhastotram vi«ïuk­tam om nama÷ sarvaj¤Ãya name ÓrÅghana tvÃæ sadÃbhÃvabhakto bhavÃmbhodhisetuæ lasanmok«ahetum / tridhÃtuæ vidhÃtuæ surak«Ãæ virak«Ãæ sudak«aæ sukak«Ãæ sujÃtaæ sudÃntam // BuSto_85.1 name dÃnaÓÅlak«amÃdhyÃnavÅryaæ mahajj¤ÃnapÃraægataæ saugatatvam / caturbrahmavaihÃralokoddharantaæ catu÷satyadharmopadeÓaæ suveÓam // BuSto_85.2 // name bodhirÃjaæ sugamye virÃjaæsuramye vane devarÃjÃdigamyam / caturthÃsanasthaæ hitÃrthaæ diÓantaæ k­tÃnekasusthaæ jagadrak«aïastham // BuSto_85.3 // caturmÃralokaæ mahadvÅryavantaæ jayantaæ hasantaæ trijÃlaæ ca kÃlam / k«amÃnaddhadehaæ name muktagehaæ trilokyaikanÃthaæ tathà ÓÃkyanÃtham // BuSto_85.4 // name mÃrasainyaæ jitaæ yena sarvaæ nirastreïa sÃhÃyyamuktena nÆnam / k«amÃvarma maitrÅdhanurdhÃriïà ca jagatpÃlituæ bodhiv­k«asthitena // BuSto_85.5 // name ÓÅtavya¤jairlasaddehagehaæ jane snehavantaæ vane gehavantam / yutaæ dvÃdhikaistriæÓakairlak«aïÃkhyairmahÃdurlabhaæ traibhave lokapÆjyam // BuSto_85.6 // name dharmameghÃsthitaæ suprati«Âhaæ kalau nÃthahÅne bhaveyaæ sanÃtha÷ / tathà pÃlituæ svÃæ pratij¤Ãæ cakÃra janiæ ÓÃkyavaæÓe mahÅpÃvataæse // BuSto_85.7 // name bhÃgyato labhyate darÓanaæ te tathà bhÃgyabhÃjo svayameti buddhi÷ / sthito dharmameghe kathaæ darÓanaæ syÃd vihÅnà na tatrÃbhigantuæ praÓaktÃ÷ // BuSto_85.8 // idÃnÅæ bhavatpÃdapadmotthitena raja÷pu¤jakena trilokaæ pavitram / tathÃsmÃcchirÃæsi pavitrÃïi satyaæ cari«yÃmi bodhiæ bhavacchÃsanena // BuSto_85.9 // bhujaÇgaprayÃtaæ k­taæ mÃdhavena paÂhed yo jinasyÃgratastho hi nityam / sadà maÇgalaæ tasya gehe sudehe prasannÃÓca rak«Ãæ kari«yanti buddhÃ÷ // BuSto_85.10 // trijÃlaæ ca chitvà sukhÃni prabhuktvà tathà dÃnaÓÅlÃdipÃraægatÃÓca / mahÃbodhilabdhà jagatpÃlak«odaæ gami«yanti cÃnte sukhÃvatyupÃkhyÃm // BuSto_85.11 // ÓrÅÓÃkyasiæhasya vi«ïuk­taæ bhujaÇgaprayÃtastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 86: ÁÃkyasiæhastotram yaÓodharÃk­tam e«o hi bhavatastÃto janmam­tyujarÃntaka÷ / sarvÃrthasiddhanÃmneti ÓÃkyasiæho 'dhunà suta // BuSto_86.1 // yasya chÃyÃmupÃÓritya divyÃtisundaro bhave÷ / dvÃtriæÓallak«aïadharaæ pitaraæ darÓayÃdhunà // BuSto_86.2 // caturaÓÅtisÃhasraæ strÅïÃæ vihÃya nirmada÷ / tapovanamagÃd yo 'sau vandayainaæ maharddhikam // BuSto_86.3 // saptaratnÃni rÃjyaæ ca mahaiÓvaryapadaæ varam / hitvà pravrajito yo 'sau taæ darÓaya jagadgurum // BuSto_86.4 // mÃyÃkhyÃyÃ÷ pitÃmahyà yo 'janaddak«akuk«ita÷ / lumbinyÃmudayÃt sÆrya iva taæ pitaraæ nama // BuSto_86.5 // abhayÃyÃ÷ kuleÓvaryà yena pÃdÃmbuje natam / traidhÃtukÃdhipaæ devaæ pitaraæ tvaæ sadà nama // BuSto_86.6 // viÓvÃmitramupÃdhyÃyaæ yo 'yojayat susaævare / bÃlakrŬÃbhiraktÃtmà tÃtamenaæ sadà nama // BuSto_86.7 // jambÆtarusamÃsÅnaæ pa¤car«ayo hatatvi«a÷ / nirmÃnina÷ prÃbhajan yamenaæ tÃtaæ sadà nama // BuSto_86.8 // pitaraæ bodhayitvà yo 'tyÃjayattu «a¬aæÓakam / dayÃkaraæ jagadvandyaæ janakaæ praïamÃtmaja // BuSto_86.9 // yo 'jayaddevadattÃdÅn mÃnina÷ sarvavit sudhÅ÷ / sarvaphalÃdidaæ vij¤aæ sudhiyaæ janakaæ bhaja // BuSto_86.10 // yÃtrÃyÃmÃturaæ jÅrïaæ m­taæ d­«Âivivarjitam / svayaæ vij¤o 'pi papraccha sadà taæ janakaæ bhaja // BuSto_86.11 // kÃmÃgnirnÃharadyasya cittaæ pramadavÃsina÷ / nira¤janaæ nirvikalpaæ suta taæ janakaæ bhaja // BuSto_86.12 // kanakÃÓvaæ samÃruhya chandakena bahiryayau / deÓÃnniÓÅthe tridaÓai÷ stÆyamÃnaæ mudà bhaja // BuSto_86.13 // hayaæ nivartayÃmÃsa chandakaæ ca tapovanÃt / sukaïÂhÃbharaïaæ dattvà bhaïainaæ vanacÃriïam // BuSto_86.14 // naira¤janÃmupÃs­tya prÃkarod yastapovratam / jagaddhitÃrthaæ «a¬var«amenaæ bhaja tapa÷param // BuSto_86.15 // bodhidrumasamÃsÅno jitvà mÃraæ sudu÷saham / prÃlabhadbodhiratnaæ yo darÓayainaæ tathÃgatam // BuSto_86.16 // m­gadÃvasthita÷ kÃÓyÃæ dharmacarkra pravartayan / brahmÃdibhirv­to yo 'sau darÓayainaæ guruæ suta // BuSto_86.17 // iti mÃtroditaæ Órutvà rÃhula÷ so 'tivismita÷ / praïamya pitaraæ paÓyan mudamÃpa smitÃnana÷ // BuSto_86.18 // ÓrÅÓÃkyasiæhastotraæ yaÓodharÃk­taæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 87: ÁÃradëÂakastotram ÓaÇkhendukundahimasannibhacÃrudehÃæ haæsasthitÃæ kamalapatrasurocanÅyÃm / divyÃmbarÃbharaïabhÆ«itasaumyarÆpÃæ ÓrÅÓÃradÃæ bhagavatÅæ satataæ namÃmi // BuSto_87.1 // saæsÃrasÃgaramahodadhimagnasattvasantÃriïÅæ suranarÃrcitapÃdapadmÃm / hÃrÃrddhahÃramaïikuï¬alamaï¬itÃÇgÅæ ÓrÅÓÃradÃæ bhagavatÅæ satataæ namÃmi // BuSto_87.2 // yà bhÃratÅti kathità jananÅ ca loke mohÃndhakÃrabharabhagnak­tÃæ janÃnÃm / saækÅrtità munibhirastasamastado«ai÷ ÓrÅÓÃradÃæ bhagavatÅæ satataæ namÃmi // BuSto_87.3 // vÅïÃnuvÃdanaratÃæ sphaÂikÃk«amÃlÃsaædhÃriïÅæ kanakapustakadhÃriïÅæ ca / ratnai÷ Óubhai÷ surucirÃæ k­tahastapadmÃæ ÓrÅÓÃradÃæ bhagavatÅæ satataæ namÃmi // BuSto_87.4 // pÆjyà sadaiva jananÅ parivandanÅyà devyà gaïà manasi saæparimodanÅyÃ÷ / jÅvÃrthina÷ phalabh­to guïavarïanà ca ÓrÅÓÃradÃæ bhagavatÅæ satataæ namÃmi // BuSto_87.5 // natvà bhajejjagati yo jananÅæ prasiddhÃæ kuryÃtsadà bhagavatÅ kilapa¤casaukhyam / saundaryarÆpaguïavittasubhogabhÃjaæ ÓrÅ ÓÃradÃæ bhagavatÅæ satataæ namÃmi // BuSto_87.6 // pÆjopahÃravalibhi÷ paripÆjanÅyà devyà gaïÃdikamanoj¤asuvaktrapadmÃ÷ / yai÷ pÆjità bhagavatÅ kila jìyahantrÅ ÓrÅÓÃradÃæ bhagavatÅæ satataæ namÃmi // BuSto_87.7 // yasyÃ÷ prasÃdamavagamya sukhapradÃyÃstrailokyanÃthauditÃrkasamaprabha÷ syÃt / dharmÃrthakÃmaphaladÃmatha mok«adÃæ ca ÓrÅÓÃradÃæ bhagavatÅæ satataæ namÃmi // BuSto_87.8 // ÓrÅÓÃradëÂakastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 88: SragdharÃpa¤cakastotram vande 'haæ tattvarÆpaæ tatavitatabhavaæ bhavyahavyasvabhÃvaæ buddhÃnÃmÃdibuddhaæ k­tavividhahitaæ tejasÃæ sannidhÃnam / samyaksaæbodhimÆrti triguïavilasitaæ pa¤caj¤Ãnaikahetuæ nairÃkÃraæ nira¤jaæ gaganavadaniÓaæ nirmalaæ cittacaityam // BuSto_88.1 // jyotÅrÆpe tvadÅye vinilayatapasà dÃnaÓÅlak«amÃsu vÅryadhyÃnÃkhyapraj¤odadhik­tataraïo mÃïiv­nde sujÃtau / bodhiæ prÃpto 'smi cÃsmin sakalapÆravare cÃkani«Âhe mahimni vande tvÃæ viÓvarÆpaæ sphaÂikamaïirivopÃttanÃnÃprabhedam // BuSto_88.2 // nÃnà vaidhyaæ supÆjyopakaraïamaniÓaæ ¬haukitaæ sarvalokai÷ kiæ cÃhaæ ¬haukayi«ye tvadanunayamanÃstyaktarÃjyÃdidravya÷ / jÃtau jÃtau ca jÃtau k­tasuk­tacayaæ kÃyavÃÇmÃnasaistai- statsarvaæ ¬haukayi«ye nijatanusahitaæ saæg­hÃïa subuddhe // BuSto_88.3 // ekaæ yugmaæ t­tÅyaæ yugalayugamatho pa¤camaæ «a«Âhasaæj¤aæ saptëÂau vai navÃkhyaæ daÓamamatha tathaikÃdaÓaæ dvÃdaÓÃkhyam / trÃyodaÓyaæ caturdaÓyamatha ÓarakamaÂhaæ caikata÷ saæprasÆtam Ãnantyaæ svaæ tadaivaæ jagadakhilamabhÆt tvÃæ name caikarÆpam // BuSto_88.4 // eko vairocanÃkhyastadaparajino buddha ak«obhyasaæj¤a÷ ratnÃdya÷ saæbhavo 'sau tritaya am­taruksaæj¤akasturyasaækhya÷ / pa¤cÃkhyo 'moghasiddhistadanu ca jagati khyÃtasaækhyÃdyasaækhyà devà daityÃÓca martyà bhavadavayavajÃ÷ sarvadà 'haæ nato 'smi // BuSto_88.5 // ÓrÅÓÃkyasiæhabuddhak­taæ sragdharÃpa¤cakaæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 89: SuprabhÃtastotram ÓrÅhar«adevabhÆpativiracitam stutamapi surasaÇghai÷ siddhagandharvayak«air divi bhuvi suvicitrai÷ stotravÃgbhiryatÅÓai÷ / ahamapi k­taÓaktirnaumi saæbuddhamÃryaæ nabhasi garu¬ayÃte kiæ na yÃnti dvirephÃ÷ // BuSto_89.1 // k«apitaduritapak«a÷ k«Åïani÷Óe«ado«o dravitakanakavarïa÷ phullapadmÃyatÃk«a÷ / suruciraparive«a÷ suprabhÃmaï¬alaÓrÅ÷ daÓabala tava nityaæ suprabhÃtaæ prabhÃtam // BuSto_89.2 // madanabalavijetu÷ kÃpathocchedakartus tribhuvanahitakartu÷ strÅlatÃjÃlahartu÷ / samasukhaphaladÃturbhetturaj¤ÃnaÓailaæ daÓabala tava nityaæ suprabhÃtaæ prabhÃtam // BuSto_89.3 // asurasuranarÃïÃæ yo 'grajanmÃgradeva÷ sakalabhuvanadhÃtau lokas­«ÂyaikaÓabda÷ / svapiti manujadhÃtà abjayoni÷ svayambhÆr daÓabala tava nityaæ suprabhÃtaæ prabhÃtam // BuSto_89.4 // udayagiritaÂastho vidrumacchedatÃmras timiranikarahantà cak«urekaæ prajÃnÃm / ravirapi madalola÷ sarvathà so 'pi supto daÓabala tava nityaæ suprabhÃtaæ prabhÃtam // BuSto_89.5 // dviradadaÓanapÃï¬u÷ ÓÅtaraÓmi÷ ÓaÓÃÇkas tilaka iva rajanyÃ÷ sarvacƬÃmaïirya÷ / avigatamadarÃga÷ sarvathà so 'pi supto daÓabala tava nityaæ suprabhÃtaæ prabhÃtam // BuSto_89.6 // prabalabhujacatu«ka÷ «o¬aÓÃrdhÃrdhavaktro japaniyamavidhij¤a÷ sÃmavedapravaktà / amalakamalayoni÷ so 'pi brahmà prasupto daÓabala tava nityaæ suprabhÃtaæ prabhÃtam // BuSto_89.7 // himagiriÓikharastha÷ sarpayaj¤opavÅtÅ tripuradahanadak«o vyÃghracarmottarÅya÷ / saha girivaraputryà so 'pi suptastriÓÆlÅ daÓabala tava nityaæ suprabhÃtaæ prabhÃtam // BuSto_89.8 // jvalitakuliÓapÃïirdurjayo dÃnavÃnÃæ surapatirapi Óacyà vibhrame mƬhacetÃ÷ / aniÓiniÓiprasupta÷ kÃmapaÇke nimagno daÓabala tava nityaæ suprabhÃtaæ prabhÃtam // BuSto_89.9 // kuvalayadalanÅla÷ puï¬arÅkÃyatÃk«a÷ suraripubalahantà viÓvak­dviÓvarÆpÅ / harirapi cirasupto garbhavÃsairamukto daÓabala tava nityaæ suprabhÃtaæ prabhÃtam // BuSto_89.10 // kapilajaÂakalÃpo raktatÃmrÃruïÃk«a÷ paÓupatiratikÃle saÇgabhaÇgaikadak«a÷ / smaraÓaradalitÃÇga÷ so 'pi supto hutÃÓo daÓabala tava nityaæ suprabhÃtaæ prabhÃtam // BuSto_89.11 // humaÓaÓikumudÃbho madyapÃnÃruïÃk«o d­¬hakaÂhinabhujÃÇgo lÃÇgalÅ Óaktihasta÷ / bala iha Óayito 'sau revatÅkaïÂhalagno daÓabala tava nityaæ suprabhÃtaæ prabhÃtam // BuSto_89.12 // gajamukhadaÓanaika÷ sarvato vighnahantà vigalitamadavÃri÷ «aÂpadÃkÅrïagaï¬a÷ / gaïapatirapi supto vÃruïÅpÃnamatto daÓabala tava nityaæ suprabhÃtaæ prabhÃtam // BuSto_89.13 // atasikusumanÅlo yasya Óakti÷ karÃgre navakamalavapu«mÃn «aïmukha÷ krau¤cahantà / trinayanatanayo 'sau nityasupta÷ kumÃro daÓabala tava nityaæ suprabhÃtaæ prabhÃtam // BuSto_89.14 // aÓanavasanahÅnà bhÃvyamÃnà virÆpà alamakhilavighÃtai÷ pretavaddagdhadehÃ÷ / ubhayagativihÅnÃste 'pi nagnÃ÷ prasuptà daÓabala tava nityaæ suprabhÃtaæ prabhÃtam // BuSto_89.15 // ­«aya iha mahÃnto vatsabh­gvaÇgirÃdyÃ÷ kratupulahavasi«Âhà vyÃsavÃlmÅkigargÃ÷ / parayuvativilÃsairmohitÃste 'pi suptÃ÷ daÓabala tava nityaæ suprabhÃtaæ prabhÃtam // BuSto_89.16 // yamavaruïakuberà yak«adaityoragendrÃ÷ divi bhuvi gagane và lokapÃlÃstathÃnye / yuvatimadakaÂÃk«airvÅæk«itÃste 'pi suptà daÓabala tava nityaæ suprabhÃtaæ prabhÃtam // BuSto_89.17 // bhavajalanidhimagnà mohajÃlÃv­tÃÇgà manukapilakaïÃdà bhrÃmità mƬhacittÃ÷ / samasukhaparihÅnà vÃliÓÃste 'pi suptà daÓabala tava nityaæ suprabhÃtaæ prabhÃtam // BuSto_89.18 // aj¤ÃnanidrarajanÅtamasi prasuptà t­«ïÃviÓÃlaÓayane vi«ayopadhÃne / kÃle ÓubhÃÓubhaphalaæ parikÅryamÃïe jÃgarti ya÷ satatameva namo 'stu tasmai // BuSto_89.19 // tÅrthe«u gokulaÓatÃni pibanti toyaæ t­ptiæ vrajanti na ca tatk«ayamabhyupaiti / tadvanmune kaviÓatairapi saæstutasya na k«Åyate guïanidhirguïasÃgarasya // BuSto_89.20 // suprabhÃtaæ tavaikasya j¤ÃnonmÅlitacak«u«a÷ / aj¤ÃnatimirÃndhÃnÃæ nityamastamito ravi÷ // BuSto_89.21 // puna÷ prabhÃtaæ punarutthito ravi÷ puna÷ ÓaÓÃÇka÷ punareva ÓarvarÅ / m­tyurjarà janma tathaiva he mune gatÃgataæ mƬhajano na buddhyate // BuSto_89.22 // suprabhÃtaæ sunak«atraæ Óriyà pratyabhinanditam / buddhaæ dharmaæ ca saÇghaæ va praïamÃmi dine dine // BuSto_89.23 // stutvà lokaguruæ mahÃmunivaraæ saddharmapuïyodgamaæ nirdvandvaæ hatarÃgadve«atimiraæ ÓÃntendriyaæ nisp­ham / yatpuïyaæ samupÃrjitaæ khalu mayà tenaiva loko 'khilaæ pratyÆ«astutihar«ito daÓabale ÓraddhÃæ parÃæ vindatÃm // BuSto_89.24 // ÓrÅhar«adevabhÆpativiracitaæ daÓabalasya suprabhÃtastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 90: SvayaæbhÆstava÷ namaste viÓvarÆpÃya jyotÅrÆpÃya te nama÷ / nama÷ svayaæbhave nityaæ jagaduddhÃrahetave // BuSto_90.1 // tvaæ buddhastvaæ ca dharmo daÓabalatanayastvaæ tathà bodhisattva- stvaæ bhik«u÷ ÓrÃvakastvaæ kuliÓavaradharastvaæ tathà dharmadhÃtu÷ / tvaæ brahmà tvaæ ca vi«ïu÷ pramathagaïapatistvaæ mahendro yamastvaæ tvaæ pÃÓÅ tvaæ dhaneÓastvamanalapavanau nair­tastvaæ maheÓa÷ // BuSto_90.2 // bhÆtÃ÷ pretÃÓcatiryak tvamamaramaditimÃrnavÃstvaæ vayaæ ca cÃturyonistvameva triguïavaratanu÷ pa¤caj¤ÃnaikamÆrti÷ / varïÃstvaæ kÃlamÃsà dinamapi rajanÅ pa¤cabhÆtÃstvameva annaæ ratnaæ ca sarvaæ matirati mahatÅ na÷ sadà tvÃæ natÃ÷ sma÷ // BuSto_90.3 // pa¤caj¤Ãnena buddhÃn s­jasi svayamatho bodhisattvÃæÓca pa¤ca- bhÆtÃnetÃn guïÃæstrÅnajaharigiriÓÃn sthÃvaräjaÇgamÃæÓca / sarve«Ãæ cetasi stho naÂayasi sakalaæ sarvato rak«ako 'si tvaæ bÅjaæ cÃÇkurastvaæ phalamapi viÂapÅ sarvadà tvÃæ natÃ÷ sma÷ // BuSto_90.4 // Óre«Âhaæ k«atraæ tvamasmin prabhavasi bhagavÃn sarvata÷ sarvadevÃn grÃmÃæstÅrthÃni deÓÃn n­pasahitanarÃn naigamÃæÓcÃpi sarvÃn / dvÅpe«vanye«vapi tvaæ vibhajasi sakalaæ jyoti«Ãæ saævibhÃgam bÅjÅbhÆtaikadÅpo 'syakhilamapi jagadvayÃpakastvÃæ natÃ÷ sma÷ // BuSto_90.5 // jyotistvadÅyaæ parito visÃri sitÃruïaÓyÃmakapÅtaraktaæ d­«Âaæ tata÷ sarvamidaæ bhavantaæ manyÃmahe tvÃæ praïatÃ÷ sma nityam // BuSto_90.6 // nutiæ mahÃrÃjak­tÃæ ye paÂhi«yanti mÃnavÃ÷ / cakravartipadaæ prÃpya te hi muktimavÃpnuyu÷ // BuSto_90.7 // ÓrÅcÃturmahÃrÃjak­taæ svayaæbhÆstavaæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 91: SvayambhÆstotram jagatk­te svayaæbhuvamanÃdilÅnamavyayam / tanorvipajjarÃtmak­tsvayaæbhuvaæ namÃmyaham // BuSto_91.1 // sahasrapatrapaÇkajaæ lasatsukarïikodbhavam / samastakÃmanÃpradaæ svayaæbhuvaæ namÃmyaham // BuSto_91.2 // sahasrabhÃnura¤janaæ niyutacandranandanam / surÃdilokavandanaæ svayaæbhuvaæ namÃmyaham // BuSto_91.3 // tvameva rÃjase guïairbhuvi sthito virÃjase / tridhÃtuka vibhÃvase svayaæbhuvaæ namÃmyaham // BuSto_91.4 // ayaæ ka ityayaæ h­dà mÅmÃæsituæ na ÓaktavÃn / praghÃsamÃtramÅk«ita÷ svayaæbhuvaæ namÃmyaham // BuSto_91.5 // paÂhanti ye narà mudà svayaæbhuva÷ stutiæ sadà / trivargasiddhimÃpya te labhanti muktimeva tÃm // BuSto_91.6 // ÓrÅb­hatsvayaæbhÆpurÃïoddh­taæ Óikhinirmitaæ svayambhÆstotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 92: VÃgÅÓvaravarïanÃstotram brahmÃdidevamanujÃsurapÆjitÃÇgaæ j¤ÃnÃdisarvanilayaæ guïarÃjavantam / j¤ÃnÃdhipaæ guïamayaæ guïav­ddhimantaæ vÃgÅÓvaraæ suraguruæ satataæ namÃmi // BuSto_92.1 // vedÃdiÓÃstraracanÃkhilamantravij¤aæ stotrai÷ kathÃdibhiraÓe«asugÅtaÓabdam / yaæ kÅryayanti munayo naravÃïyabhij¤aæ vÃgÅÓvaraæ suraguruæ satataæ namÃmi // BuSto_92.2 // j¤ÃnapradhÃnakaÓarÅramacintyabuddhiæ vÃcaspatiæ divi bhuvi stutakÅrtidaæ tam / j¤ÃneÓvaraæ tribhuvaneÓacarÃcaraæ taæ vÃgÅÓvaraæ suraguruæ satataæ namÃmi // BuSto_92.3 // ratnÃdiÓilpaparikalpanapÆrïaj¤eyaæ citraæ vicitritaguïaæ janamÃnanÅyam / sarvaj¤akÃrakadharÃd h­di brahmapu¤jaæ vÃgÅÓvaraæ suraguruæ satataæ namÃmi // BuSto_92.4 // caryÃvidhau ratipatiæ sthiradhairyabodhiæ dhyÃnÃdhipaæ vividhinà sukhara¤janÅyam / vidyÃprati«Âhitaguruæ bhuvanetipÆrïaæ vÃgÅÓvaraæ suraguruæ satataæ namÃmi // BuSto_92.5 // vÃïÅpatiæ bhujacatu«ÂayabÃïacÃpaæ pustaæ k­pÃïamaniÓaæ kramaÓo dadhÃnam / sarve«Âadaæ jagati yaccaïÃravindaæ vÃgÅÓvaraæ suraguruæ satataæ namÃmi // BuSto_92.6 // ÓrÅvÃgÅÓvaravarïanÃstotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 93: VÃgvÃïÅstotram sarasvatÅæ namasyÃmi cetanÃæ h­di saæsthitÃm / kaïÂhasthÃæ padmayoniæ ca hrÅækÃrasupriyÃæ sadà // BuSto_93.1 // matidÃæ varadÃæ caiva sarvakÃmapradÃyinÅm / keÓavasya priyÃæ devÅæ vÅïÃhastÃæ varapradÃm // BuSto_93.2 // aiæ hrÅæ mantrapriyÃæ caiva kumatidhvaæsakÃriïÅm / svaprakÃÓÃæ nirÃlambÃmaj¤ÃnatimirÃpahÃm // BuSto_93.3 // mok«apradÃæ sunityÃæ suvaradÃæ ÓodhanapriyÃm / Ãdityamaï¬ale lÅnÃæ praïamÃmi jinapriyÃm // BuSto_93.4 // j¤ÃnÃkÃrÃæ jagaddÅpÃæ bhaktapÃÓavinÃÓinÅm / iti samyak stutà devÅ vÃgÅÓena mahÃtmanà // BuSto_93.5 // ÃtmÃnaæ darÓayÃmÃsa Óaradindusamaprabhà / sarasvatyuvÃca varaæ v­ïÅ«va bhadanta yatte manasi vartate // BuSto_93.6 // b­haspatiruvÃca prasannà yadi me devÅ divyaæ j¤Ãnaæ pradÅyatÃm / sarasvatyuvÃca stotreïÃnena ye bhaktyà mÃæ stuvanti sadà narÃ÷ // BuSto_93.7 // labhante paramaæ j¤Ãnaæ mama tulyaparÃkramam / kavitvaæ matprasÃdena tathà ca vipulaæ yaÓa÷ // BuSto_93.8 // trisandhyaæ prayato bhÆtvà ya÷ stotraæ paÂhate nara÷ / tasya kaïÂhe sadà vÃsaæ kari«yÃmi na saæÓaya÷ // BuSto_93.9 // om aiæ vÃgvÃdini mama jihvÃyÃæ eeæ hrÅæ mantrasarasvati svÃhà / b­haspatik­taæ ÓrÅvÃgvÃïÅstotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 94: VajradevÅstotram ÃcÃryanÃgÃrjunaviracitam om nama÷ ÓrÅyoginÅdevyai ¬ÃkÅ yà sarvabuddhà sakalabhayaharà vyÃpinÅ viÓvamÃtà ekÃsyà raktavarïà trinayanamudità khecarÅ Óre«ÂhaÓobhà / prajvÃlÅ divyadehà gagaïak­tapadà dvibhujà muktakeÓà khaÂvÃÇgaæ vÃmapÃïau dahinakaratikÃdhÃriïÅ svargarupà // BuSto_94.1 // nagnÃÇgà grÅvamÃlyà naraÓirasahità bhÆ«aïaæ pa¤camudrà sattvÃnÃæ mÃrgamok«Ã 'nuttaravaradà j¤ÃnasiddhipradÃtà (trÅ) / ÓrÅdevÅ prÃïirak«Ãk­tajagatahità yoginÅ vajradÅpti- stvatpÃdau padmarÆpau praïamitaÓirasà naumi vidyÃdharÅÓe // BuSto_94.2 // bhagavatÅ mahÃdevÅ bhavatyÃ÷ Óaraïaæ vajre / vande pÃdÃmbuje nityaæ bhajÃmi tvÃæ prasÅda me // BuSto_94.3 // jananÅ sarvabuddhÃnÃæ tvameva bodhidÃyinÅ / sarve«Ãæ bodhisattvÃnÃæ mÃtà hitÃnupÃlinÅ // BuSto_94.4 // sarvahitÃrthasaæbhartrÅ sarvapÃpaviÓodhinÅ / du«ÂamÃragaïÃn k«obhya mahÃnandasukhapradà // BuSto_94.5 // saddharmasÃdhanotsÃhe balavÅryaguïapradà / ni÷kleÓastimitadhyÃnasamÃdhisukhadÃyinÅ // BuSto_94.6 // praj¤ÃguïamahÃratnaÓrÅsam­ddhipradÃyinÅ / bhagavatyÃ÷ padÃmbhoje Óaraïastho bhajÃmyaham // BuSto_94.7 // namÃmi vajravÃrÃhÅæ sarvapÃpapramocanÅm / mÃravidhvaæsinÅæ devÅæ buddhatvaphaladÃyinÅm // BuSto_94.8 // naumi ÓrÅvajravÃrÃhÅæ mantramÆrtiæ jineÓvarÅm / atyantavaradÃæ devÅæ ­ddhisiddhivarapradÃm // BuSto_94.9 // vairocanakulodbhÆtÃæ muktakeÓÅæ trilocanÃm / sandhyÃsindÆravarïÃbhÃæ vande tvÃæ kuliÓeÓvarÅm // BuSto_94.10 // pa¤camudraÓira÷ÓobhÃæ skandhe khaÂvÃÇgadhÃriïÅm / kare vajrakaroÂasthÃæ vande vajravilÃsinÅm // BuSto_94.11 // mudrÃpa¤cadharÃæ dehe muï¬amÃlÃvibhÆ«itÃm / lÅlÃhÃsyamukhÃmbhojÃæ vande trailokyasundarÅm // BuSto_94.12 // bhairavÃdyÃæ trimukhÅæ ca vikrÃntikaïÂhacarcikÃm / vidve«aghanaghorÃæ ca vande bhÅmabhayaÇkarÅm // BuSto_94.13 // rÃgavirÃgayormadhye bhÃvÃbhÃvavikhaï¬itÃm / samudbhÆtÃæ sadà devÅæ vande tÃæ j¤Ãna¬ÃkinÅm // BuSto_94.14 // pa¤cÃm­tasurÃpÃnapa¤caÓÃlisubhojinÅm / gÅtavÃdyaratÃæ nityaæ vande tvÃæ suravanditÃm // BuSto_94.15 // sadaiva sahajÃnandÃæ nityabhÆtÃæ sarvÃlayÃm / raïaccaraïanÆpuryÃæ vande n­tyaparÃyaïÃm // BuSto_94.16 // tvÃæ devÅæ siddhidÃtrÅæ ca yogÃcÃrasadÃratÃm / buddhanirvÃïadÃtrÅæ tvÃæ vande buddhasya mÃtaram // BuSto_94.17 // raktÃÇgÅæ vajravÃrÃhÅæ divyarÆpasvarÆpiïÅm / krÃntimÆrtidayÃdevÅæ namÃmi vajrayoginÅm // BuSto_94.18 // bandhÆkapu«pasaÇkÃÓÃæ ÓÃntarÆpÃæ jineÓvarÅm / ­ddhisiddhipradÃæ devÅæ namÃmi vajrayoginÅm // BuSto_94.19 // dvÃdaÓavar«asampannÃæ navan­tyasvarÆpiïÅm / trailokyavyÃpinÅæ devÅæ namÃmi vajrayoginÅm // BuSto_94.20 // ÓrÅnÃgÃrjunapÃdÃcÃryaviracitaæ vajradevÅstotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 95: VajramahÃkÃlastotram ÃcÃryanÃgÃrjunak­tam hÃæ hÃæ hÃækÃranÃdai÷ kilikilitaravai÷ bhÆtavetÃlav­ndair hu huækÃrai÷ samantÃnnarapiÓitamukhai raktamÃlÃkulÃÇgai÷ / khaÂvÃÇgaskannapÃïirnarakarakadhara÷ kÃmarÆpÅ virÆpÅ piÇgÃk«a÷ piÇgakeÓa÷ Óavagaïanalaka÷ k«etrapÃlo 'vatÃdva÷ // BuSto_95.1 // pheæ pheæ pheækÃranÃdai÷ pratijanitab­hadvahnigarbhÃÇgavaktre mÃlÃæ kaïÂhe nidhÃya prakaÂabhayavapurbhÆ«itÃÇgopaÓobha÷ / Å«adraktÃdharo«Âho 's­kasakalav­tÃmÃlinà muktapÃïi÷ klÅæ ¬Ãæ klÅæ ¬Ãæ ninÃdairvaradahanabhuvi k«etrapa÷ pÃtu yu«mÃn // BuSto_95.2 // k«aæ k«aæ k«aæ k«ÃntimÆrti÷ kalakalakalak­t k«Ãntiv­ddhiæ prakurvan / krÃntÃkrÃntaikaviÓva÷ kahakahakathano nÅlajÅmÆtavarïa÷ / hrÅæ ÓrÅæ klÅæ mantradeha÷ paca paca dahanairjÃtamantra÷ samantÃd vighnÃnutsÃryamÃïa÷ Óamayatu niyataæ ÓÃtravÃn k«etrapÃla÷ // BuSto_95.3 // hà hà hà hÃÂÂahÃsairatiÓayabhayak­t sarvadà 'satpaÓÆnÃæ pÃpÃnÃm, vighnahantà pratidivasamasau prÃptasaæbodhilÃbha÷ / huæ pha huæphaÂaninÃdaistribhuvanakuharaæ pÆrayan pÆrïaÓakti÷ pÃyÃcchrÅk«etrapÃla÷ kapilatarajaÂÃjÆÂakleÓÃÇgabhÃra÷ // BuSto_95.4 // khaæ khaæ khaæ khaÇgapÃïirlalalalalalito rÆpato raktapÃïi÷ raæ raæ raæ raktanetro ru ru rudhirakaraÓcarcitaÓcaï¬avega÷ / kruæ kruæ kruæ krodhad­«Âi÷ kuha kuha kuÂila÷ ku¤citÃÓe«adu«Âa÷ ¬aæ ¬aæ ¬aæ ¬ÃmarÃÇgo ¬amarukasahito rak«atÃt k«etrapÃla÷ // BuSto_95.5 // yaæ yaæ yaæ yÃti viÓvaæ yamaniyamayuto yÃmino 'yÃmino và vaæ vaæ vaæ vÃtavego jhaÂiti karakadh­t prÃptalokopacÃra÷ / bhrÆæ bhrÆæ bhrÆæ bhÅ«aïÃÇgo bh­kuÂik­tabhayo muktivÃn sÃdhakÃnÃæ k«aæ k«aæ k«aæ k«emakÃrÅ k«apayatu duritaæ rak«atÃt k«etrapÃla÷ // BuSto_95.6 // klÃæ klÃæ klÃæ krÃntimÆrtistribhuvanamaniÓaæ kledayan sarvadà ya÷ paæ paæ paæ pÃÓahasta÷ paraÓudh­takara÷ pÃlayan pÃlanÅyÃn / mudrÃïÃæ mantramÆrtistvamabhimataphalado mantriïÃæ mantratulya÷ k«etrÃïÃæ pÃlako 'sau sakalajitatanu÷ pÃtu yu«mÃæÓcirÃyu÷ // BuSto_95.7 // klÅæ klÅæ klÅæ k­ttivÃsà k­taripuniyama÷ kleÓitÃnÃæ sadeÓa÷ kaæ kaæ kaæ kapÃlamÃlÅ kalikalu«ahara÷ kÃlav­ndÃbhakÃya÷ / caæ caæ caæ caï¬avega÷ pracaritasamayÃ÷ kÃlabhÆtaikaloka÷ saæ saæ saæ saæyatÃtmà samayaÓubhaphalaæ lak«yatÃæ pÃtu yu«mÃn // BuSto_95.8 // mantrÃïÃæ manrakÃyo niyatayamadyuti÷ satpathe ÓÆddhatÅre ÃcÃrya÷ sÃdhako và japati ca niyataæ puïyavÃn jÃyate 'sau / Ãyu÷ ÓrÅ÷ kÅrtilak«mÅrdh­tibalamatulaæ ÓÃntipu«ÂÅ prabhà ca sarvaj¤atvaæ ca nityaæ dinaniÓamatulaæ naÓyate vighnajÃtam // BuSto_95.9 // ÓrÅvajramahÃkÃlastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 96: VajrapÃïinÃmëÂottaraÓatastotram vajrasattva mahÃsattva mahÃyÃna mahÃtmaka / mahÃprabha mahÃÓuddha mahÃnÃtha namo 'stu te // BuSto_96.1 // vajrarÃja mahÃvajra vajra sarvatathÃgata / mahÃsattva mahÃvÅrya mahopÃya namo 'stu te // BuSto_96.2 // vajrarÃga mahÃÓuddha sarvasaukhya mahÃsukha / sukhÃgryÃnÃdinidhana mahÃkÃma namo 'stu te // BuSto_96.3 // vajrasÃdhu mahÃtu«Âi sÃdhukÃra prahar«aka / mahÃhar«a mahÃmoda suprÃmodya namo 'stu te // BuSto_96.4 // vajraratna mahÃrÃja svÃbhi«eka mahÃmate / sarvaratna mahÃÓobhavibhÆ«aïa namo 'stu te // BuSto_96.5 // vajrateja mahÃteja vajraprabha mahÃdyute / jinaprabha mahÃjvÃla buddhaprabha namo 'stu te // BuSto_96.6 // vajraketu mahÃketu mahÃdhvaja dhanaprada / ÃkÃÓaketo mahÃya«Âi tyÃgadhvaja namo 'stu te // BuSto_96.7 // vajrahÃsa mahÃhÃsa mahÃprÅtipramodana / prÅtivega ratiprÅte dharmaprÅte namo 'stu te // BuSto_96.8 // vajradharma mahÃdharma sarvadharmasuÓodhaka / buddhadharma sudharmÃgrya rÃgadharma namo 'stu te // BuSto_96.9 // vajratÅk«ïa mahÃkoÓa praj¤Ãj¤Ãna mahÃmate / pÃpacchedamahÃkha¬ga buddhaÓastra namo 'stu te // BuSto_96.10 // vajrahetu mahÃcakra buddhacakra mahÃnidhe / sarvamaï¬aladharmÃgra dharmacakra namo 'stu te // BuSto_96.11 // vajrabhëa mahÃbhëa ni«prapa¤ca mahÃk«ara / anak«ara mahÃjÃpa buddhavÃca namo 'stu te // BuSto_96.12 // vajrakarma sukarmÃgrya mahÃkarma sukarmak­t / guhyapÆja mahÃpÆja buddhapÆja namo 'stu te // BuSto_96.13 // vajrarak«a mahÃvarma kavacÃgrya mahÃd­¬ha / mahÃrak«a mahÃsÃra buddhavÅrya namo 'stu te // BuSto_96.14 // vajrayak«a mahÃkrodha sarvadu«ÂabhayÃnaka / sarvabuddhamahopÃya agrayak«a namo 'stu te // BuSto_96.15 // mahÃsandhi mahÃmudra mahÃsamayabandhaka / mahÃmu«Âe samudrÃgrya vajramu«Âe namo 'stu te // BuSto_96.16 // vandyo mÃnyaÓca pÆjyaÓca satkartavyastathÃgatai÷ / yasmÃdanÃdinidhanaæ bodhicittaæ tvamucyase // BuSto_96.17 // tvÃmÃsÃdya jinÃ÷ sarve bodhisattvÃÓca Óauriïa÷ / saæbhÆtÃ÷ saæbhavi«yanti buddhabodhyagrahetava÷ // BuSto_96.18 // namaste vajrasattvÃya vajraratnÃya te nama÷ / namaste vajradharmÃya namaste vajrakarmaïe // BuSto_96.19 // tvÃmabhi«Âutya nÃmÃgrai÷ praïamya ca subhÃvata÷ / yatpuïyaæ tena sarvo hi buddhabodhimavÃpnuyÃt // BuSto_96.20 // idamuccÃrayetsamyag nÃmëÂaÓatamuttamam / sak­dvÃraæ subhaktistha÷ sarvabuddhatvamÃpnuyÃt // BuSto_96.21 // ÓrÅvajrapÃïinÃmëÂottaraÓatastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 97: Vajrasattvastotram vande ÓrÅ vajrasattvaæ bhuvanavaraguruæ sarvabuddhaæ bhavantaæ nÃnÃrÆpaæ jinendraæ timirabhayaharaæ nirmitaæ meruÓÃntam / dharmÃdhÃraæ munÅnÃæ jinaguïaÓubhadaæ maï¬alaæ vajradhÃtuæ sarvÃnandaikarÆpaæ paramasukhamayaæ dehinÃæ mok«ahetum // BuSto_97.1 // aj¤ÃnagìhatimirÃrïavamagnasattvamohÃndhakÃratamavÃraïacandraraÓmi÷ / j¤Ãnaæ prakÃÓya paripÆritavÅryadhyÃnaæ ÓrÅvajrasattvamasamaæ Óirasà namÃmi // BuSto_97.2 // yasmin surÃsurasurendranarendrav­ndÃstvatpÃdapadmapatità bhramarÃ÷ Óirobhi÷ / tatsiddhisÃdhanapayodhimahÃnidhÃnaæ ÓrÅlokanÃthacaraïaæ Óaraïaæ prayÃmi // BuSto_97.3 // buddhaæ trailokyanÃthaæ suravaranamitaæ pÃrasaæsÃratÅrïaæ dhÅraæ gÃmbhÅryavantaæ sakalaguïanidhiæ dharmarÃjÃbhi«iktam / t­«ïÃmohÃndhakÃraæ kalikalu«aharaæ kÃmalobhÃdavantaæ taæ vande ÓÃkyasiæhaæ praïamitaÓirasà sarvakÃlaæ namÃmi // BuSto_97.4 // hrÅækÃrasaæbhavaæ nÃthaæ karuïÃsnigdhamÃnasam / amoghapÃÓanÃmÃnaæ lokanÃthaæ namÃmyaham // BuSto_97.5 // mÃmakÅ locanà tÃrà padminÅ jinadhÃtave / sarvabuddhÃlayaæ caityaæ dharmadhÃtuæ namÃmi tam // BuSto_97.6 // namastÃre ture vÅre tuttÃre bhayanÃÓini / ture sarvÃture kÃle svÃhÃkÃraæ namÃmyaham // BuSto_97.7 // saddharmapuï¬arÅkÃk«aæ sarvaj¤aguïasÃgaram / samantabhadraÓÃstÃraæ ÓÃkyasiæhaæ namÃmyaham // BuSto_97.8 // ÓrÅvajrasattvastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 98: Vajrasattvastuti÷ atha khalu bhagavanta÷ sarvatathÃgatÃ÷ bhagavantaæ mahÃvajrasattvaæ stuvanti sma- mohavajrasvabhÃvastvaæ yamÃriratibhÅ«aïa÷ / sarvabuddhamaya÷ ÓÃnta÷ kÃyavajra namo 'stu te // BuSto_98.1 // piÓunavajrasvabhÃvastvaæ yamÃriratibhÅ«aïa÷ / cittavajrapratÅkÃÓo ratnavajra namo 'stu te // BuSto_98.2 // rÃgavajrasvabhÃvastvaæ yamÃriratibhÅ«aïa÷ / sarvagho«avarÃgrÃgrya vÃgvajra namo 'stu te // BuSto_98.3 // År«yÃvajrasvabhÃvastvaæ yamÃriratibhÅ«aïa÷ / kÃyavajrapratÅkÃÓa saÇgapÃïe namo 'stu te // BuSto_98.4 // sarvabuddhasvabhÃvastvaæ sarvabuddhaikasaægraha÷ / sarvabuddhavarÃgrÃgrya maï¬aleÓa namo 'stu te // BuSto_98.5 // ÓrÅmahÃvajrasattvastuti÷ samÃptà // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 99: VajravilÃsinÅstotram mahÃpaï¬itavibhÆticandrapÃdak­tam om nama÷ ÓrÅvajrayoginyai devÃsuranaravanditacaraïe bhavamagnoddharaïÃrpitacaraïe / tvayi rodimi nutisavyapadeÓa÷ kiæ paÓyasi punaraniÓamaÓe«am // BuSto_99.1 // mÃtardevi kirasi kaïamu«Âiæ janayad yaj¤asuta÷ kimatu«Âim / vajravÃrÃhi narÃhisurÃïÃæ tvaæ Óaraïaæ tava nÃmaparÃïÃm // BuSto_99.2 // harikara(ri)ÓikhiphaïitaskarabhÅtistvatparacitte naiva sameti / mÃtardevi nibhÃlaya mahyaæ kiæ sahase mama du÷khamasahyam // BuSto_99.3 // tarjanavajrakaroÂa(vi)dhÃriïi du«Âaæ tu«Âaya mÃranivÃriïi / abhinavakomalakaracaraïÃÇgi trivalisamucchadasaptavibhaÇgi // BuSto_99.4 // grÃhyagrÃhakabhÃvaviÓuddhe pÃdakarÃÇgulijÃlapinaddhe / ÃyatapÃrÓvÃÇgulikaracaraïe dhvastavyÃdhijarÃjanimaraïe // BuSto_99.5 // udgatareïurÆrdhvagataromà vajrayogaviv­tÃm­tadhÃmà / bÃlamarÅcivilokanarakte jagatÃæ du÷khanirÃk­tiÓakte // BuSto_99.6 // subhru tanÆdari madhyak­ÓÃÇgi karïÃntÃyatalocanabh­Çgi(bhaÇgi) / ¬Ãkinye (va hi) viÓvamaÓe«aæ loko vetti na te bahuve«am // BuSto_99.7 // yatnam­te jagadarthasam­ddhiÓcintitamÃtrajanepsitasiddhi÷ / mƬho vetti na du«k­takarma prÃv­«Åva na ÓilÃÇkurajanma // BuSto_99.8 // andha ivÃrkaÓaÓÃÇkÃdarÓÅ pÃpajano hyanubhÃvasparÓÅ / cintÃmaïimaj¤Ã na vidanti praj¤e tvasya phalÃni phalanti // BuSto_99.9 // cakrÃÇkitakarapÃdamanoj¤e j¤ÃnÃnalabhasmÅk­tasaÇge / kÃyavacanamanasà k­taduritaæ rÃgadve«amohaparikari(li)tam // BuSto_99.10 // taddiÓÃmi tava devi samak«aæ yÃvadyÃmi na durgatipak«am / mana÷ paramÃrthaæ tanustava vedÅ sa bhavati naiva duritaparikhedÅ // BuSto_99.11 // lak«aïanikhilÃlak«itagÃtre sakalÃnuvya¤janagatapÃtre / navayauvanamadamantharapiï¬e calakuï¬alayugamaï¬itagaï¬e // BuSto_99.12 // tuÇganitambaghanastanabhÃre galakÃlambiniraæÓuka(ÇkuÓa)hÃre / saævaramadhupavicumbimukhÃbje tadbhujayugaparirabdhah­dabje // BuSto_99.13 // nirbharasuratasukhÃvikalÃk«i muktaÓiroruhavasananirapek«e / herukarÃhuda«Âamukhacandre sasmitaracita hÆæ hÆæ k­tamantre // BuSto_99.14 // patimaulisthitavidhumam­«antÅ kimu candrÃrkau vapu(ra)mu«antÅ / mÃtaste jagadanupamarÆpaæ tadvicÃraya paramÃrtha sa(sva)rÆpam // BuSto_99.15 // kleÓadÃhiæ(ha)ÓamanÃm­tavacanaæ tadvineyajanaÓuddhiviracanam / padminÅti nalinÃmalagandha÷ karuïÃparajagadarthanibandha÷ // BuSto_99.16 // divyasudhÃdhara(gata)rasapÃnaæ tajjagadadvayabodhinidhÃnam / pratyaÇgasparÓo 'pyanimittaæ sahajÃmbudhiviplÃvitacittam // BuSto_99.17 // kiæ tvaæ mÃta÷ kari«yasi tÃbhi÷ «aÂtriæÓacchatakoÂyabalÃbhi÷ / yadyanyÃæ manute bahutÃtastadvihÃya jhagiti dehi nu mÃta÷ // BuSto_99.18 // nìÅcakranirodha --------------------------------- mahÃsukhasaævara / devi tvaæ ÓatabhÃvavikalpà ÓÆnyasamÃdhirapÃk­tatulyà (talpÃ) // BuSto_99.19 // ÓÆnyak­pe sahajÃdvayamuktaæ vajrÃya(jrayÃ)namidamavadhi(vi)bhaktam / bhÃvÃbhÃvasamastÃkÃÓavyÃpÅ bhavati sa tattvavikÃÓa÷ // BuSto_99.20 // udbhavanti tata eva vimok«Ã bodhipak«anikhilapratipak«Ã÷ / buddhÃnÃmÃveïikadharma÷ sattvarÃÓiparipÃcitakarma÷ // BuSto_99.21 // yadvà yÃnatrayaniryÃïaæ dhÆmÃdikamapi cÃparimÃïam / tvadbhaktyà yadalambhi Óubhaæ me bhavatu mano bhavatÅparamaæ me / sakalakalu«arahitaæ guïasindhustvatparamaæ hyata eva na bandhu÷ // BuSto_99.22 // guhyasamayasÃdhanatantre ÓrÅvajravilÃsinÅstotraæ samÃptam / k­tiriyaæ mahÃpaï¬itavibhÆticandrapÃdÃnÃm // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 100: VajravilÃsinÅsÃdhanÃstava÷ ravivikasvarabhÃsvarasundarÅprabalakeÓarasaævarakarïikÃt / udayamastakaÓ­ÇgasamullasannavasupÆrïaÓaÓÃÇkakarÃÇkitÃm // BuSto_100.1 // vividhapu«parasÃsavavedyapi drutavilambitamadhyanadaddhvani÷ / alirupetya niÓÃrdhamahotsave dhayati tadgatadhÅriti vismaya÷ // BuSto_100.2 // udayate 'stamupaiti niÓÃkara÷ punarato 'pyudayÃcalamaulitÃm / ubhayakoÂikalÃpinirÅk«aïe na ca ÓaÓÅ na vibhÃti divÃkara÷ // BuSto_100.3 // ravirudeti sarojadalÃntare Óikharato 'pi vidhu÷ pravilÅyate / vrajati cordhvamasau va¬avÃnalo gilati rÃhuradha÷ ÓaÓibhÃskarau // BuSto_100.4 // kamalinÅkamalÃsanalocanaprakaÂagocaragocaramÅlanam / prathamamaÇgamidaæ kuliÓÃmbujadvayanimÅlanamatra tato 'param // BuSto_100.5 // sapadi sÃdhakabÅjanighar«aïÃt tritayamambarameti caturthakam / sahajamak«ayadhÃmakalÃvalÅkalitakÃlavilÃpanaleliham // BuSto_100.6 // yadi suÓik«itavajravilÃsinÅgurumukhÃdhigamo 'dhigato bhavet / bhavati yasya tadottamamadhyamÃdhamaviniÓcayameti sa tattvad­k // BuSto_100.7 // ÓrÅvajravilÃsinÅsÃdhanÃstava÷ samÃpta÷ // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 101: VajrayoginÅpraïÃmaikaviÓikà om nama÷ ÓrÅvajrayoginyai evaækÃrasamÃsÅnÃ(ne) sahajÃnandarÆpiïi / praj¤Ã(vi)j¤Ãnadehasthà (sthe) namaste vajrayogini // BuSto_101.1 // vicitrÃdipramo(bhe)dena caturÃnandadehade / rÃgapÃramitÃprÃpte namaste vajrayogini // BuSto_101.2 // ÓaratpÆrïendusaækÃÓe sattvajëÂakayogaje / varïÃgrabÅjasaæbhÆte namaste vajrayogini // BuSto_101.3 // bhÃvÃbhÃvadvayÃtÅte Ãdyantamadhyavarjite / svaparatvavinirmukte namaste vajrayogini // BuSto_101.4 // rÃgÃrÃgayormiÓraæ(Óre) saækalpatrayavarjitaæ(te) / mahÃsukhasukhakÃre namaste vajrayogini // BuSto_101.5 // sattvÃrthakaraïairyukte jÃtasaæbhogarÆpiïi / karuïÃraktadehaste(sthe) namaste vajrayogini // BuSto_101.6 // bhavanirvÃïamÃrƬhe rÆpÃkÃravirÃjite / kÃyavÃkacittanetrÃya(dye) namaste vajrayogini // BuSto_101.7 // vÃme kapÃlakhaÂvÃÇge dak«iïe kartidhÃriïi / ÓÆnyatÃkaruïÃvÃhi namaste vajrayogini // BuSto_101.8 // jinadurdÃntabÅbhatsi(tse) sarvamÃrani«Ædini / nirjitÃÓe«asevÃgre namaste vajrayogini // BuSto_101.9 // kalÃ(kalÃpa)saæyukte ÓmaÓÃnëÂanivÃsini / buddhanÃÂarasairyukte namaste vajrayogini // BuSto_101.10 // sattvÃÓayavaÓenaiva nirmitÃnekarÆpiïo (ïi) / ÓyÃmapÅtasitÃbhÃse namaste vajrayogini // BuSto_101.11 // pa¤cabuddhajanotpanne pa¤cayoginitÃæ gate / tathà paramÃïusaækhyÃte namaste vajrayogini // BuSto_101.12 // Óaive Óaktiriti khyÃte tÅrthe caï¬Åti kalpite / vede vedeti prakhyÃte namaste vajrayogini // BuSto_101.13 // kulÃkhye kubjikÃkhyÃte Ãtmave«avatÅ mate / viÓvarÆpe kriyÃkÃre namaste vajrayogini // BuSto_101.14 // sattvad­«Âivirodhena gatà naiva vidhÃyini / sarvÃkÃravaropete namaste vajrayogini // BuSto_101.15 // nairÃtmyadharmagambhÅrayogad­«Âyaikagocare / sadasatkalpanÃtÅte namaste vajrayogini // BuSto_101.16 // ÓyÃmapÅtÃdinirmukte varïÃvarïavivarjite / praj¤ÃpÃramitÃmÃtarnamaste vajrayogini // BuSto_101.17 // nirvikalpe nirÃlambe ni«prapa¤ce nirÃlaye / viyadvayÃpi(ni) nairÃtmye namaste vajrayogini // BuSto_101.18 // sarvaratnavidÃæ pÃtre janani vajrayogini / namaste vajravÃrÃhi namaste vajrayogini // BuSto_101.19 // tvaæ sadgurumukhakamalÃnnirgatà kÃmarÆpiïÅ / mahà 'j¤ÃnavinÃÓÃya namaste vajrayogini // BuSto_101.20 // iti guïayuktÃyà mÃturvidhÃyaikaviæÓikÃm / puïyaæ yadavÃptaæ tena janÃ÷ santu(labhantu) pÆrïatvam // BuSto_101.21 // ÓrÅvajrayoginÅpraïÃmaikaviæÓikà samÃptà // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 102: VajrayoginyÃ÷ piï¬Ãrthastuti÷ siddhÃcÃryavirÆpÃdaviaracità om namo vajrayoginyai / om namo buddhadharmasaæghebhya÷ / om namo gurubuddhabodhisattvebhya÷ / om namo locanÃdidaÓavajravilÃsinÅbhya÷ / namo yamÃntakÃdidaÓakro¬ha(dha) vÅrebhya÷ / vÃrÃhÅ Óauï¬inÅ caiva caï¬ÃlÅ ¬ombinÅ tathà / naÂanÅ rajakÅ brÃhmÅ kapÃlinÅ ca sÃsa(ÓÃÓva) tà // BuSto_102.1 // am­tà 'm­takuï¬alÅ ca j¤Ãnajyoti÷prakÃÓikà / sarvÃÓÃvÅradevÅnÃmiyamekà mahÃsukhà // BuSto_102.2 // ÓÆnyatà gÅyate cÃsau parÃÓakti÷ parÃtparà / am­tordhvamanà divyà upÃyà nityavÃhinÅ // BuSto_102.3 // khecarÅ bhÆcarÅ caiva pÃtÃlavÃsinÅ tathà / pravi(ti)«ÂhÃpÆraïÅ nityaæ trailokyak«obhatÅ(bhiïÅ) tathà // BuSto_102.4 // bindunÃdakalà devÅ candrasÆryÃtmikà hi sà (nityÃ) nairmÃïikÅ caiva saæbhÃgÅ ca mahÃsukhà // BuSto_102.5 // bindunÃdakalÃtÅtà praj¤ÃpÃramità matà / sarvabhÃvasvabhÃvà hi sarvabhÃvavivarjità // BuSto_102.6 // pralayotpattihÅnà ca pralayotpattikÃriïÅ / ÓÃÓvatatvÃt sthità proktà ÓÃÓvatena ca varjità // BuSto_102.7 // gambhÅrÃliÇgitodÃrà mahÃrthà svadhimuktikà / ÓÆnyatÃtrayahÅnà ca prabhÃsvarasvarÆpiïÅ // BuSto_102.8 // ekÃrÃk«ararÆpà ca vaækÃrÃk«arasaægatà / vicitrÃdik«aïairyuktà caturÃnandarÆpiïÅ // BuSto_102.9 // bÃhyamaï¬alacakre 'pi sphurantÅ ca trikÃyata÷ / kÃyavÃkacittabhÃve«u kÃyavÃkacittabhÆ«aïÅ // BuSto_102.10 // atÅtya kÃyavÃkacittai÷ samatvena ca madhyagà / nairÃtmyarÆpiïÅ devÅ tathatÃyÃæ prati«Âhità // BuSto_102.11 // kamalakuliÓÃkrÃntaÓÆnyatÃtrayarÆpiïÅ / lalanÃrasanÃyogÃdavadhÆtÅ mahÃsukhà // BuSto_102.12 // saæsÃratÃraïÅ cai«Ãæ tathà tÃsÃæ pratÅtyajà / yÃæ labdhvà yoginÅæ muktà bhavasaæsÃrabandhanÃt // BuSto_102.13 // itye«Ã ­ddhidà proktà siddhidà caiva yoginÅ / mok«advÃraparà caiva satatÃbhyÃsakÃriïÃm // BuSto_102.14 // vajravat kurute dehaæ rasasiddhiæ dadÃti ca / gurupÃdaprasÃdena labdheyaæ vajrayoginÅ // BuSto_102.15 // ya(e) tasyÃ÷ pÃÂhamÃtreïa puïyasaæbhÃramÃdarÃt / prÃpnoti satataæ yogÅ j¤ÃnasaæbhÃrasaæbh­ta÷ // BuSto_102.16 // ÓrÅguhyasamayatantre piï¬ÃrthÃ÷ «o¬aÓaÓlokÃstrikÃyavajrayoginyÃ÷ samÃptÃ÷ / k­tiriyaæ siddhÃcÃryaÓrÅvirupÃdÃnÃmiti // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 103: VajrayoginyÃ÷ stutipraïidhÃnam siddhÃcÃryavirÆpÃdaviracitam om nama÷ ÓrÅ vajrayoginyai, namobuddhadharmasaæghebhya÷, namo gurubuddhabodhisattvebhya÷, namo locanÃdidaÓavajravilÃsinÅbhya÷, namo yamÃntakÃdidaÓakrodhavÅrebhya÷ sapraj¤ebhya÷ / om o à hÆæ iti kÃyavÃkacita indriyavij¤ÃnÃni, vÃkacittÃni manovij¤ÃnÃni, paracittaj¤ÃnÃbhij¤Ã, parakÃyapraveÓÃbhij¤Ã puï¬arÅke«u nÃbhisthe raktasÆrya maï¬ala÷ // BuSto_103.1 // dharmodayà padmamadhye sindÆrÃruïarÆpiïÅ / triÓ­Çgà hi trikoïà và catu÷pÅÂhasamanvità // BuSto_103.2 // hrÅækÃraæ madhyabhÃge 'syÃ÷ pÅtavarïa÷ prakÅrtita÷ / tadbhavà pÅtavarïà ca avadhÆtyÃ(tÅ) svayaæ sthità // BuSto_103.3 // lalanÃyÃæ tu suÓyÃmà rasanÃyÃæ ca gaurikà / pratyÃlŬhapadà nÃmnà madhye pÅtà manoramà // BuSto_103.4 // trimÃrge saæsthità devÅ trikÃyavajrayoginÅ / seyaæ nÃmnà bhavedekà sarvasambuddha¬ÃkinÅ // BuSto_103.5 // trailokye divyarÆpà ca sarvÃÓÃparipÆrikà / svakartinà kartitaæ ca vÃmahaste svamastakam // BuSto_103.6 // dak«iïe 'syà sthità kartirjagato du÷khacchedinÅ / asyà vÃme sthità ÓyÃmà nÃmnà sà varavarïinÅ // BuSto_103.7 // karpara÷ savyahaste ca kartirvÃme ca saæsthità / dak«iïe caiva pÅtà vai vajravairocanÅ sthità // BuSto_103.8 // kartikà dak«iïe haste vÃme kapÃladhÃriïÅ / pratyÃlŬhapadà devÅ nagnikà tu viÓe«ata÷ // BuSto_103.9 // karau ca dvau tayo÷ pÃdau viparÅtau tathà sthitau / buddhÃnÃæ jananÅ madhyà samyaksambuddharÆpiïÅ // BuSto_103.10 // ak«ayà subhagà nityaæ hantrÅ ca m­tyujanmano÷ / dharmasaæbhoganirmÃïamahÃsukhasvarÆpiïÅ // BuSto_103.11 // seyaæ tribhuvane devÅ rÃjaye candravatsadà / kabandhÃdavadhÆtyÃÓca praviÓetsvamukhe«vas­k // BuSto_103.12 // lalanÃrasanÃbhyÃæ ca ni÷s­tya Óirasi tathà / karÆïÃraktarÆpeïa pibantÅ sarvaÓÃntaye // BuSto_103.13 // du÷khaæ saæprek«ya lokÃnÃæ caturmÃrani«ÆdinÅ / daurmanasyÃdi kartyà ca kartantÅ sarvameva tat // BuSto_103.14 // stutà hi jinamÃtastvaæ suprasÅda bhavÃrïave / svÃrthaæ kartuæ parÃrthaæ ca bhavÃmyahaæ yathà k«ama÷ // BuSto_103.15 // tattvayà devÅ kartavyamanugrahaæ mayi s­ja / bÃlo 'hamaj¤arÆpÅ ca kÃyavÃkacittado«ata÷ // BuSto_103.16 // gurubhaktiæ na jÃne 'haæ tvadbhaktiæ ca viÓe«ata÷ / ityÃkalaya lokeÓi k­pà mayi vidhÅyatÃm // BuSto_103.17 // kÃyavÃkacetasÃæ sÃmyaæ kuru me tvaæ prasÃdata÷ / yena mu¤cÃmi saæsÃraæ «a¬gatiæ na viÓÃmyaham // BuSto_103.18 // yathà ca vajravaddeho yÃvanmukto bhavÃmyaham / mÃrai÷ sarvai÷ parityakto yathà kÃyo bhavenmama // BuSto_103.19 // lÅlayà siddhibhÃgÃ÷ syurnirvighna÷ sarvasiddhibhÃk / sarvasÃdhanasiddhi syÃt kÃyaÓcaivÃjarÃmara÷ // BuSto_103.20 // trÃsanaæ sarvamÃrÃïÃæ sarvÃÓÃparipÆraïam / dehi me tvaæ varÃæ siddhiæ hitvà caiva gamÃgamam // BuSto_103.21 // mano vilÅyatÃæ devi pa¤cendriyÃnusaæyutam / siddhyecca vajrasattvÃyuryauvanÃrogyasatsukham // BuSto_103.22 // tvatprasÃdÃnmahÃmudrà sarve«Ãmeva saæbhavet / devÃsuramanu«yÃÓca yatra yatra ca saæsthitÃ÷ / sukhinaste ca sarve syurbuddhatvaphalalÃbhina÷ // BuSto_103.23 // ÓrÅguhyasamayatantre trikÃyavajrayoginyÃ÷ stutipraïidhÃnaæ samÃptam / k­tiriyaæ siddhÃcÃrya ÓrÅvirÆpÃdÃnÃm // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 104: VasantatilakÃstuti÷ pÃdaguhyagudanÃbhih­cchirodhÃtumaï¬alagamerup­«Âhagam / nìikÃsamayavajrapadmagaæ tvÃæ namÃmyubhayacittaherukam // BuSto_104.1 // guhyakokanadakarïikÃntaravyomapa¤cakamahÃnabha÷sthitam / dharmadhÃtutilakÃdvayÃdvayaæ tvÃæ namÃmi sahajÃtmaherukam // BuSto_104.2 // kÃlameghapaÂalÃntarocchaladavidyudugrapaÂalÃdhikatvi«am / sattvabhÃjanayugapradÃhikÃæ tvÃæ namÃmi jagadamba herukÅm // BuSto_104.3 // nÃbhicakrakuharÃmburÃÓito vajravÃrijasamÃjasaæbhavÃm / saudhasÃrarasapÃnalampaÂÃæ tvÃæ namÃmi ba¬avÃnalatvi«am // BuSto_104.4 // ÓrÅvasantatilakÃstuti÷ samÃptà // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 105: VasudhÃrÃnÃmadhÃraïÅstotram om namo bhagavatyai ÃryaÓrÅvasudhÃrÃyai divyarÆpÅ surÆpÅ ca saumyarÆpÅ balapradà / vasudharÅ vasudhÃraïÅ vasuÓrÅ ÓrÅkarÅ varà // BuSto_105.1 // dharaïÅ dhÃraïÅ dhÃtà Óaraïyà bhaktavatsalà / praj¤ÃpÃramità devÅ praj¤Ã ÓrÅbuddhivardhinÅ // BuSto_105.2 // vidyÃdharÅ Óivà sÆk«mà ÓÃstà sarvatra mÃt­kà / taruïÅ tÃru(ra)ïÅ devÅ vidyÃdÃneÓvareÓvarÅ // BuSto_105.3 // bhÆ«ità bhÆtamÃtà ca sarvÃbharaïabhÆ«ità / durdÃntatrÃsanÅ bhÅtà ugrà ugraparÃkramà // BuSto_105.4 // dÃnapÃramità devÅ var«aïÅ divyarÆpiïÅ / nidhÃnaæ sarvamÃÇgalyà kÅrtirlak«mÅryaÓa÷Óubhà // BuSto_105.5 // dahanÅ mÃlinÅ caï¬Å ÓabarÅ sarvamÃtrikà / k­tÃntaÓÃsanÅ raudrÅ kaumÃrÅ viÓvarÆpiïÅ // BuSto_105.6 // vÅryapÃramità devÅ jagadÃnandarocanÅ / tÃpasÅ ugrarÆpÅ ca ­ddhisiddhibalapradà // BuSto_105.7 // dhanyà puïyà mahÃbhÃgà ajità jitavikramà / jagadekahità vidyà saægrÃme tÃraïÅ Óubhà // BuSto_105.8 // k«ÃntipÃramità devÅ ÓÅlinÅ dhyÃnadhyÃyino / padminÅ padmadhÃrÅ ca padmapriyà padmÃsanÅ // BuSto_105.9 // ÓuddharÆpÅ mahÃtejà hemavarïà prabhÃkarÅ / cintÃmaïimahÃdevÅ praj¤ÃpustakadhÃriïÅ // BuSto_105.10 // nidhÃnaæ kÆÂimÃru¬hidhanyÃgÃradhanapriyà / traidhÃtukaæ mahà Ãdi divyÃbharaïabhÆ«iïÅ // BuSto_105.11 // mÃtarÅ sarvabuddhÃnÃæ ratnadhÃte(tvÅ)ÓvareÓvarÅ / ÓÆnyatà bhÃvanÅ devÅ bhÃvÃbhÃvavivarjità // BuSto_105.12 // vainye(ne)ya kiæ na vinyastà divyakleÓanichedanÅ / bhÅ(bhe) dinÅ sarvamÃrÃïÃæ saptapÃtÃlak«obhinÅ (ïÅ) // BuSto_105.13 // brahmÃïÅ vedamÃtà ca guhyà ca guhyavÃsinÅ / sarasvatÅ viÓÃlÃk«Å caturbrahmavihÃriïÅ // BuSto_105.14 // tÃthÃgatÅ mahÃramyà vajriïÅ dharmadhÃriïÅ / karmadhÃteÓvarÅ vidyà viÓvajvÃlÃbhamaï¬alÅ // BuSto_105.15 // bodha(dhi)nÅ sarvasattvÃnÃæ bodhyaÇgak­taÓekharÅ / dhyÃnà dhÅrmuktisaæpannà advayadvayabhÃvinÅ // BuSto_105.16 // sarvÃrthasÃdhanÅ bhadrà strÅrÆpÃmitavikramà / darÓinÅ buddhamÃrgÃïÃæ na«ÂamÃrgapradarÓinÅ // BuSto_105.17 // vÃgÅÓvarÅ mahÃÓÃntirgoptrÅ dhÃtrÅ dhanapradà / strÅrÆpadhÃriïÅ siddhà yoginÅ yogajeÓvarÅ // BuSto_105.18 // manoharÅ mahÃkrÃnti÷ saubhÃgyapriyadarÓinÅ / sÃrthavÃhak­pÃd­«Âi÷ sarvatÃthÃgatÃtmakÅ // BuSto_105.19 // namaste 'stu mahÃdevÅ sarvasattvÃrthadÃyinÅ / namaste divyarÆpÅ ca vasudhÃrà namo 'stu te // BuSto_105.20 // a«ÂottaraÓataæ nÃma trikÃlaæ yaæ paÂhet pumÃn / prÃpnoti niyataæ siddhimÅpsitÃrthamanorathÃn // BuSto_105.21 // yadaj¤Ãnak­taæ pÃpam ÃnantaryasudÃruïam / tatsarvaæ k«apayatyÃÓu smaraïÃt sa(rva)bhadrakam // BuSto_105.22 // athavà ÓÅlasaæpanna÷ saptajÃtismaro bhavet / priyaÓcÃdeyavÃkyena rÆpavÃn priyadarÓana÷ // BuSto_105.23 // viprak«atriyakule«u ÃdeyamupajÃyate / ante bhÆmÅÓvaraæ prÃpta÷ paÓcÃt prÃpta(÷) sukhÃvatÅm // BuSto_105.24 // ÓrÅvasudhÃrÃnÃmadhÃraïÅstotraæ samyaksaæbuddhabhëitaæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 106: VasudhÃrÃstotram yà samyaguktavidhibhi÷ paripathyamÃnà lak«mÅæ dadÃti vipulÃæ sugatopabhogÃn / tÃæ dhÃraïÅæ sakalasattvahitaikacittÃæ bhaktyà namÃmi satataæ vasudhÃrasaæj¤Ãm // BuSto_106.1 // yà saæsm­tà sucirasusthataraæ prav­ddhaæ dÃridrayadu÷khaduritaæ Óamate narÃïÃm / tÃæ kalpav­k«asad­ÓÅæ vasudhÃrasaæj¤Ãæ nityaæ namÃmi Óirasà jagatÃæ hitÃya // BuSto_106.2 // ratnÃkarÅæ ratnanidhÃnako«Ãæ vicitraratnÃæ pratibhÃsavar«Ãm / ratnÃvalÅæ ratnamayÅæ vicitrÃæ namÃmi cÃryÃæ vasudhÃradhÃrÃm // BuSto_106.3 // tÃæ ratnapÃïisaphalÃmavabhÃsayà te tyÃgÃvataæsadayaÓekharamudvahantÅm / hÃrÃrdhahÃracalakuï¬alabhÆ«itÃÇgÅmÃryÃæ namÃmi vasuv­«ÂikarÅæ ÓaraïyÃm // BuSto_106.4 // ÓrÅvasudhÃrÃkalpoddh­taæ vasudhÃrÃstotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 107: VidyÃk«arastotram omkÃrotpannaÓuklÃbhaæ madhyasiæhÃsanasthitam / bodhyaæ trimudrayà yuktaæ vairocanamuniæ numa÷ // BuSto_107.1 // hÆækÃrotpannanÅlÃbhaæ pÆrve gajÃsanasthitam / bhÆsparÓamudrayà yuktam ak«obhyaæ ÓrÅghana numa÷ // BuSto_107.2 // trÃækÃrotpannahemÃbhaæ dak«iïe 'ÓvamÃrƬham / varadamudrayà yuktaæ namÃmi ratnasaæbhavam // BuSto_107.3 // jhiÇkÃrotpannaraktÃbhaæ paÓcime mayÆrÃsanam / dhyÃnamÆrtidharaæ nÃtham amitÃbhamuniæ numa÷ // BuSto_107.4 // khaÇkÃrotpannaÓyÃmÃbham uttare garu¬Ãsanam / abhayamudrasaæbaddhamamoghasiddhiæ namÃmyaham // BuSto_107.5 // rocanà mÃmakÅ caiva pÃï¬arà tÃraïÅ tathà / brahmÃdikoïasaæsthÃÓca caturdevyo namo nama÷ // BuSto_107.6 // niraæjanaæ nirÃkÃraæ pratyekajyotirÆpiïam / caityamadhyasthitaæ devaæ vajrasattvaæ numo vayam // BuSto_107.7 // ÓrÅ buddhabhaÂÂÃrakasya vidyÃk«arastotraæ samÃptam // ___________________________________________________________________________ Digital Sanskrit Buddhist Canon, Stotra section, text no. 108: AdvayaparamÃrthà nÃmasaÇgÅti÷ om nama÷ ÓrÅmahÃma¤junÃthÃya atha vajradhara÷ ÓrÅmÃn durdÃntadamaka÷ para÷ / trilokavijayÅ vÅro guhyaràkuliÓeÓvara÷ // BuSto_108.1 // vibuddhapuï¬arÅkÃk«a÷ protphullakamalÃnana÷ / prollÃlayan vajravaraæ svakareïa muhurmuha÷ // BuSto_108.2 // bh­kuÂÅtaraÇgapramukhairanantairvajrapÃïibhi÷ / durdÃntadamakairvÅrairvÅravÅbhatsarupibhi÷ // BuSto_108.3 // ullÃlayadibhi÷ svakarai÷ prasphuradvajrakoÂibhi÷ / praj¤opÃyamahÃkaruïÃjagadarthakarai÷ parai÷ // BuSto_108.4 // h­«Âatu«ÂÃÓayairmuditai÷ krodhavigraharupibhi÷ / buddhak­tyakarairnÃthai÷ sÃrddhaæ praïatavigrahai // BuSto_108.5 // praïamya nÃthaæ saæbuddhaæ bhagavantaæ tathÃgatam / k­täjalipuÂo bhÆtvà idamÃha sthito 'grata÷ // BuSto_108.6 // maddhitÃya mamÃrthÃya anukampÃya me vibho / mÃyÃjÃlÃbhisaæbodheryathÃlÃbhi bhavÃmyaham // BuSto_108.7 // aj¤ÃnapaÇkamagnÃnÃæ kleÓavyÃkulacetasÃm / hitÃya sarvasattvÃnÃmanuttaraphalÃptaye // BuSto_108.8 // prakÃÓayatu saæbuddho bhagavÃn ÓÃstà jagadguru÷ / mahÃsamayatattvaj¤a indriyÃÓayavit para÷ // BuSto_108.9 // bhagavan! j¤ÃnakÃyasya maho«ïÅ«asya gÅ«pate÷ / ma¤juÓrÅj¤Ãnasattvasya j¤ÃnamÆrte÷ svayambhuva÷ // BuSto_108.10 // gambhÅrÃrthÃmudÃrÃrthÃæ mahÃrthÃmasamÃæ ÓivÃm / ÃdimadhyÃntakalyÃïÅæ nÃmasaÇgÅtimuttÃmÃm // BuSto_108.11 // yÃtÅtairbhëità buddhairbhëi«yante hyÃnÃgatÃ÷ / pratyutpannÃÓca saæbuddhà yÃæ bhëante puna÷ puna÷ // BuSto_108.12 // mÃyÃjÃle mahÃtantre yà cÃsmin saæpragÅyate / mahÃvajradharairh­«ÂairameyairmantradhÃribhi÷ // BuSto_108.13 // ahaæ cainÃæ dhÃrayi«yÃmyÃniryÃïÃd d­¬hÃÓaya÷ / yathà bhavÃmyahaæ nÃtha sarvasaæbuddhaguhyadh­k // BuSto_108.14 // prakÃÓayi«ye sattvÃnÃæ yathÃÓayaviÓe«ata÷ / aÓe«akleÓanÃÓÃya aÓe«Ãj¤ÃnahÃnaye // BuSto_108.15 // evamadhye«ya guhyendro vajrapÃïistathÃgatam / k­täjaliputo bhÆtvà prahvakÃya÷sthito 'grata÷ // BuSto_108.16 // iti adhye«aïÃj¤ÃnagÃthÃ÷ «o¬aÓa / atha ÓÃkyamunirbhagavÃn saæbuddho dvipadottama÷ / nirïamayyÃyatÃæ sphÅtÃæ svajihvÃæ svamukhÃcchubhÃm // BuSto_108.17 // smitaæ saædaÓrya lokÃnÃmapÃyatrayaÓodhanam / trilokÃbhÃsakaraïaæ caturmÃrÃriÓÃsanam // BuSto_108.18 // trilokamÃpÆrayantyà brÃhma madhurayà girà / pratyabhëata guhyendraæ vajrapÃïiæ mahÃbalam // BuSto_108.19 // sÃdhu vajradhara ÓrÅman sÃdhu te vajrapÃïaye / yastvaæ jagaddhitÃrthÃya mahÃkaruïayÃnvita÷ // BuSto_108.20 // mahÃrthÃæ nÃmasaÇgÅtiæ pavitrÃmaghanÃÓinÅm / ma¤juÓrÅj¤ÃnakÃyasya matta÷ Órotuæ samudyata÷ // BuSto_108.21 // tatsÃdhu deÓayÃmye«a÷ ahaæ te guhyakÃdhipa / Ó­ïu tvamekÃgramanÃstatsÃdhu bhagavanniti // BuSto_108.22 // iti prativacanaj¤ÃnagÃthÃ÷ «a / atha ÓÃkyamunirbhagavÃn sakalaæ mantrakulaæ mahat / mantravidyÃdharakulaæ vyavalokya kulatrayam // BuSto_108.23 // lokalokottarakulaæ lokÃlokakulaæ mahat / mahÃmudrÃkulaæ cÃgryaæ maho«ïÅ«akulaæ mahat // BuSto_108.24 / iti «aÂkulÃvalokanaj¤ÃnagÃthe dve / imÃæ «aïmantrarÃjÃnÃæ saæyuktÃmadvayo dayÃm / anutpÃdadharmiïÅæ gÃthÃæ bhëate sma girÃæpate÷ // BuSto_108.25 // a à i Å u Æ e ai o au aæ a÷ sthito h­di / j¤ÃnamÆrtirahaæ buddho buddhÃnÃæ tryadhvavartinÃm // BuSto_108.26 // om vajratÅk«ïadu÷khacchedapraj¤Ãj¤ÃnamÆrtaye / j¤ÃnakÃyavÃgÅÓvarÃrapacanÃya te nama÷ // BuSto_108.27 // iti mÃyÃjÃlÃbhisaæbodhikramagÃthÃstisra÷ / tadyathà bhagavÃn buddha÷ saæbuddho 'kÃrasambhava÷ / akÃra÷ sarvavarïÃgryo mahÃrtha÷ paramÃk«ara÷ // BuSto_108.28 // mahÃprÃïo hyanutpÃdo vÃgadÃhÃravarjita÷ / sarvÃbhilÃpahetvgrya÷ sarvavÃksuprabhÃsvara÷ // BuSto_108.29 // mahÃmahamahÃrÃga÷ sarvasattvaratiÇkara÷ / mahÃmahamahÃdve«a÷ sarvakleÓamahÃripu÷ // BuSto_108.30 // mahÃmahamahÃmoho mƬhadhÅmohasÆdana÷ / mahÃmahamahÃkrodho mahÃkrodharipurmahÃn // BuSto_108.31 // mahÃmahamahÃlobha÷ sarvalobhani«Ædana÷ / mahÃkÃmo mahÃsaukhyo mahÃmodo mahÃrati÷ // BuSto_108.32 // mahÃrupo mahÃkÃyo mahÃvarïo mahÃvapu÷ / mahÃnÃmà mahodÃro mahÃvipulamaï¬ala÷ // BuSto_108.33 // mahÃpraj¤Ãyudhadharo mahÃkleÓÃÇkuÓo 'graïÅ÷ / mahÃyaÓà mahÃkÅrtirmahÃjyotirmahÃdyuti÷ // BuSto_108.34 // mahÃmÃyÃdharo vidvÃn mahÃmÃyÃrthasÃdhaka÷ / mahÃmÃyÃratirato mahÃmÃyendrajÃlika÷ // BuSto_108.35 // mahÃdÃnapati÷ Óre«Âho mahÃÓÅladharo 'graïÅ÷ / mahÃk«Ãntidharo dhÅro mahÃvÅryaparÃkrama÷ // BuSto_108.36 // mahÃdhyÃnasamÃdhistho mahÃpraj¤ÃÓarÅradh­k / mahÃbalo mahÃpÃya÷ praïidhirj¤ÃnasÃgara÷ // BuSto_108.37 // mahÃmaitrÅmayo 'meyo mahÃkÃruïiko 'gradhÅ÷ / mahÃpraj¤o mahÃdhÅmÃn mahopÃyo mahÃk­ti÷ // BuSto_108.38 // mahíddhibalopeto mahÃvego mahÃjava÷ / maharddhiko maheÓÃkhyo mahÃbalaparÃkrama÷ // BuSto_108.39 // mahÃbhavÃdrisaæbhettà mahÃvajradharo dhana÷ / mahÃkrÆro mahÃraudro mahÃbhayabhayaÇkara // BuSto_108.40 // mahÃvidyottamo nÃtho mahÃmantrottamo guru÷ / mahÃyÃnanayÃru¬ho mahÃyÃnanayottama÷ // BuSto_108.41 // iti vajradhÃtumaï¬alaj¤ÃnagÃthÃÓcaturdaÓa / mahÃvairocano buddho mahÃmaunÅ mahÃmuni÷ / mahÃmantranayodbhÆto mahÃmantranayÃtmaka÷ // BuSto_108.42 // daÓapÃramitÃprÃpto daÓapÃramitÃÓraya÷ / daÓapÃramitÃÓuddhirdaÓapÃramitÃnaya÷ // BuSto_108.43 // daÓabhÆmÅÓvaro nÃtho daÓabhÆmiprati«Âhita÷ / daÓaj¤ÃnaviÓuddhÃtmà daÓaj¤ÃnaviÓuddhadh­k // BuSto_108.44 // daÓÃkÃro daÓÃrthÃrtho munÅndro daÓabalo vibhu÷ / aÓe«aviÓvÃrthakaro daÓÃkÃravaÓÅ mahÃn // BuSto_108.45 // anÃdirni«prapa¤cÃtmà ÓuddhÃtmà tathatÃtmaka÷ / bhÆtavÃdÅ yathÃvÃdÅ tathÃkÃrÅ ananyavÃk // BuSto_108.46 // advayo dvayavÃdÅ ca bhÆtakoÂivyavasthita÷ / nairÃtmyasiæhanirïÃdÅ kutÅthryam­gabhÅkara÷ // BuSto_108.47 // sarvatrago 'moghagatistathÃgatamanojava÷ / jino jitÃrirvijayo cakravartÅ mahÃbala÷ // BuSto_108.48 // gaïamukhyo gaïÃcÃryo gaïeÓo gaïapatirvaÓÅ / mahÃnubhÃvo dhaureyo 'nanyaneyo mahÃnaya÷ // BuSto_108.49 // vÃgiÓo vÃkpatirvÃgmÅ vÃcaspatiranantago÷ / satyavÃk satyavÃdÅ ca catu÷satyopadeÓaka÷ // BuSto_108.50 // avaivartiko hyanÃgÃmo kha¬ga÷ pratyekanÃyaka÷ / nÃnÃniryÃïaniryÃto mahÃbhÆtaikakÃraïa÷ // BuSto_108.51 // arhan k«ÅïÃsravo bhik«urvÅtarÃgo jitendriya÷ / k«emaprÃpto 'bhayaprÃpta÷ ÓÅtÅbhÆto hyÃnÃvila÷ // BuSto_108.52 // vidyÃcaraïasaæpanna÷ sugato lokavitpara÷ / nirmamo nirahaÇkÃra÷ satyadvayanayasthita÷ // BuSto_108.53 // saæsÃrapÃrakoÂistha÷ k­tak­tya÷ sthalasthita÷ / kaivalyaj¤Ãnani«Âhiyuta÷ praj¤ÃÓastro vidÃraïa÷ // BuSto_108.54 // saddharmmo dharmarì bhÃsvÃn lokÃlokakara÷ para÷ / dharmeÓvaro dharmarÃja÷ ÓreyomÃrgopadeÓaka÷ // BuSto_108.55 // siddhÃrtha÷ siddhasaækalpa÷ sarvasaækalpavarjita÷ / nirvikalpo 'k«ayo dhÃturdharmadhÃtu÷ paro 'vyaya÷ // BuSto_108.56 // puïyavÃn puïyasaæbhÃro j¤Ãnaæ j¤ÃnÃkaraæ mahat / j¤ÃnavÃn sadasajj¤ÃnÅ saæbhÃradvayasaæbh­ta÷ // BuSto_108.57 // ÓÃÓvato viÓvarì yogÅ dhyÃnaæ dhyeyo dhiyÃæpati÷ / pratyÃtmavedyo hyacala÷ paramÃdyastrikÃyadh­k // BuSto_108.58 // pa¤cakÃyÃtmako buddha÷ pa¤caj¤ÃnÃtmako vibhu÷ / pa¤cabuddhÃtmamukuÂa÷ pa¤cacak«urasaÇgadh­k // BuSto_108.59 // janaka÷ sarvabuddhÃnÃæ buddhaputra÷ parovara÷ / praj¤Ãbhavodbhavo yonirdharmayonirbhavÃntak­t // BuSto_108.60 // ghanaikasÃro vajrÃtmà sadyojÃto jagatpati÷ / gaganodbhava÷ svayambhÆ÷ praj¤Ãj¤ÃnÃnalo mahÃn // BuSto_108.61 // vairocano mahÃdÅptirj¤Ãnajyotirvirocana÷ / jagatpradÅpo j¤Ãnolko mahÃtejÃ÷ prabhÃsvara÷ // BuSto_108.62 // vidyÃrÃjo 'gramantreÓo mantrarÃjo mahÃrthak­t / maho«ïÅ«o 'dbhuto«ïÅ«o viÓvadarÓÅ viyatpati÷ // BuSto_108.63 // sarvabuddhÃtmabhÃvÃgryo jagadÃnandalocana÷ / viÓvarupÅ vidhÃtà ca pÆjyo, mÃnyo mahí«i÷ // BuSto_108.64 // kulatrayadharo mantrÅ mahÃsamayamantradh­k / ratnatrayadhara÷ Óre«ÂhastriyÃnottamadeÓaka÷ // BuSto_108.65 // amoghapÃÓo vijayÅ vajrapÃÓo mahÃgraha÷ / vajrÃÇkuÓo mahÃpÃÓa÷ vajrabhairavabhÅkara÷ // BuSto_108.66 // iti suviÓuddhadharmadhÃtuj¤ÃnagÃthÃ÷ pÃdonapa¤caviæÓati÷ / krodharà«aïmukho bhÅma÷ «aïïetra÷ «a¬bhujo balÅ / daæ«ÂrÃkarÃla÷ kaÇkÃlo halÃhala÷ ÓatÃnana÷ // BuSto_108.67 // yamÃntako vighnarÃjo vajravego bhayaÇkara÷ / vighu«Âavajro h­dvajro mÃyÃvajro mahodara÷ // BuSto_108.68 // kuliÓeÓo vajrayonirvajramaï¬o nabhopama÷ / acalaikajaÂÃÂopo gajacarmapaÂÃrdradh­k // BuSto_108.69 // hÃhÃkÃro mahÃghoro hÅhÅkÃro bhayÃnaka÷ / aÂÂahÃso mahÃhÃso vajrahÃso mahÃrava÷ // BuSto_108.70 // vajrasattvo mahÃsattvo vajrarÃjo mahÃsukha÷ / vajracaï¬o mahÃmodo vajrahÆækÃrahÆæk­ti÷ // BuSto_108.71 // vajrabÃïÃyudhadharo vajrakha¬go nik­ntana÷ / viÓvavajradharo bajrÅ ekavajrÅ raïa¤jaha÷ // BuSto_108.72 // vajrajvÃlÃkarÃlÃk«o vajrajvÃlÃÓiroruha÷ / vajrÃveÓo mahÃveÓa÷ ÓatÃk«o vajralocana÷ // BuSto_108.73 // vajraromÃÇkuratanurvajraromaikavigraha÷ / vajrakoÂinakhÃrambho vajrasÃraghanacchavi // BuSto_108.74 // vajramÃlÃdhara÷ ÓrÅmÃn vajrÃbharaïabhÆ«ita÷ / hÃhÃÂÂahÃso nirgho«o vajragho«a÷ «a¬ak«ara÷ // BuSto_108.75 // ma¤jugho«o mahÃnÃdastrailokyaikaravo mahÃn / ÃkÃÓadhÃtuparyantagho«o gho«avatÃæ vara÷ // BuSto_108.76 // ityÃdarÓaj¤ÃnagÃthÃ÷ pÃdena sÃrdhaæ daÓa / tathatÃbhÆtanairÃtmyabhÆtakoÂiranak«ara÷ / ÓÆnyatÃvÃdiv­«abho gambhÅrodÃragarjana÷ // BuSto_108.77 // dharmaÓaÇkho mahÃÓabdo dharmagaï¬Å mahÃraïa÷ / aprati«ÂhitanirvÃïo daÓadigdharmadundubhi÷ // BuSto_108.78 // arupo rupavÃnagryo nÃnÃrupo manomaya÷ / sarvarupÃvabhÃsaÓrÅraÓe«apratibimbadh­k // BuSto_108.79 // apradh­«yo maheÓÃkhyastraidhÃtukamaheÓvara÷ / samucchritÃryamÃrgastho dharmaketurmahodaya // BuSto_108.80 // trailokyaikakumÃrÃÇga÷ sthaviro v­ddha÷ prajÃpati / dvÃtriæÓallak«aïadhara÷ kÃntastrailokyasundara÷ // BuSto_108.81 // lokaj¤ÃnaguïÃcÃryo lokÃcÃryo viÓÃrada÷ / nÃthastrÃtà trilokÃpta÷ Óaraïaæ tÃyyanuttara÷ // BuSto_108.82 // gaganÃbhogasambhoga÷ sarvaj¤aj¤ÃnasÃgara÷ / avidyÃï¬akoÓasaæbhettà bhavapa¤jaradÃraïa÷ // BuSto_108.83 // ÓamitÃÓe«asaækleÓa÷ saæsÃrÃrïavapÃraga÷ / j¤ÃnÃbhi«ekamukuÂa÷ samyaksaæbuddhabhÆ«aïa÷ // BuSto_108.84 // tridu÷khadu÷khaÓamanastryanto 'nantastrimuktiga÷ / sarvÃvaraïanirmukta ÃkÃÓasamatÃæ gata÷ // BuSto_108.85 // sarvakleÓamalÃtÅtastryadhvÃnadhvagatiæ gata÷ / sarvasattvamahÃnÃgo guïaÓekharaÓekhara÷ // BuSto_108.86 // sarvopadhivinirmukto vyomavatrmani susthita÷ / mahÃcintÃmaïidhara÷ sarvaratnottamo vibhu÷ // BuSto_108.87 // mahÃkalpataru÷ sphÅto mahÃbhadraghaÂottama÷ / sarvasattvÃrthak­tkarttà hitai«Å sattvavatsala÷ // BuSto_108.88 // ÓubhÃÓubhaj¤a÷ kÃlaj¤a÷ samayaj¤a÷ samayo vibhu÷ / sattvendriyaj¤o velaj¤o vimuktitrayakovida÷ // BuSto_108.89 // guïÅ guïaj¤o dharmaj¤a÷ praÓasto maÇgalodaya÷ / sarvamaÇgalamÃÇgalya÷ kÅrtirlak«mÅryaÓa÷ Óubha÷ // BuSto_108.90 // mahotsavo mahÃÓvÃso mahÃnando mahÃrati÷ / satkÃra÷ satk­tirbhÆti÷ pramoda÷ ÓrÅryaÓaspati÷ // BuSto_108.91 // vareïyo varada÷ Óre«Âha÷ Óaraïya÷ Óaraïottama÷ / mahÃbhayÃri÷ pravaro ni÷Óe«abhayanÃÓana÷ // BuSto_108.92 // ÓikhÅ Óikhaï¬Å jaÂilo jaÂÅ mauï¬Å kirÅÂimÃn / pa¤cÃnana÷ pa¤caÓikha÷ pa¤cacÅrakaÓekhara÷ // BuSto_108.93 // mahÃbratadharo mau¤jÅ brahmacÃrÅ bratottama÷ / mahÃtapÃstaponi«Âha÷ snÃtako gautamo 'graïÅ // BuSto_108.94 // brahmavid brÃhmaïo brahmà brahmanirvÃïamÃptavÃn / muktirmok«o vimok«ÃÇgo vimukti÷ ÓÃntatà Óiva÷ // BuSto_108.95 // nirvÃïaæ nirv­ti÷ ÓÃnti÷ Óreyo niryÃïamantaga÷ / sukhadu÷khÃntak­nni«Âhà vairÃgyamupadhik«aya÷ // BuSto_108.96 // ajayo 'nupamo 'vyakto nirÃbhÃso nira¤jana÷ / ni«kala÷ sarvago vyÃpÅ sÆk«mo bÅjamanÃÓrava÷ // BuSto_108.97 // arajo virajo vimalo vÃntado«o nirÃmaya÷ / suprabuddho vibuddhÃtmà sarvaj¤a÷ sarvavitpara÷ // BuSto_108.98 // vij¤ÃnadharmatÃtÅto j¤Ãnamadvayarupadh­k / nirvikalpo nirÃbhogastryadhvasaæbuddhakÃryak­t // BuSto_108.99 // anÃdinidhano buddha Ãdibuddho niranvaya÷ / j¤Ãnaikacak«uramalo j¤ÃnamÆrtistathÃgata÷ // BuSto_108.100 // vÃgÅÓvaro mahÃvÃdÅ vÃdirì vÃdipuÇgava÷ / vadatÃævaro vari«Âho vÃdisiæho 'parÃjita÷ // BuSto_108.101 // samantadarÓÅ prÃmodyastejomÃlÅ sudarÓana÷ / ÓrÅvatsa÷ suprabho dÅptirbhÃbhÃsurakaradyuti÷ // BuSto_108.102 // mahÃbhi«agvara÷ Óre«Âha÷ Óalyahartà niruttara÷ / aÓe«abhai«ajyataru÷ kleÓavyÃdhirmahÃripu÷ // BuSto_108.103 // trailokyatilaka÷ kÃnta÷ ÓrÅmÃn nak«atramaï¬ala÷ / daÓadigvyomaparyyanto dharmadhvajamahocchraya÷ // BuSto_108.104 // jagacchatraikavipulo maitrÅkaruïamaï¬ala÷ / padman­tyeÓvara÷ ÓrÅmÃn ratnacchatro mahÃvibhu÷ // BuSto_108.105 // sarvabuddhamahÃrÃja÷ sarvabuddhÃtmabhÃvadh­k / sarvabuddhamahÃyoga÷ sarvabuddhaikaÓÃsana÷ // BuSto_108.106 // vajraratnÃbhi«ekaÓrÅ÷ sarvaratnÃdhipeÓvara÷ / sarvalokeÓvarapati÷ sarvavajradharÃdhipa÷ // BuSto_108.107 // sarvabuddhamahÃcitta÷ sarvabuddhamanogati÷ / sarvabuddhamahÃkÃya÷ sarvabuddhasarasvatÅ // BuSto_108.108 // vajrasÆryyamahÃloko vajrenduvimalaprabha÷ / virÃgÃdimahÃrÃgo viÓvavarïojjvalaprabha÷ // BuSto_108.109 // sambuddhavajraparyaÇko buddhasaÇgÅtidharmadh­k / buddhapadmodbhava÷ ÓrÅmÃn sarvaj¤aj¤Ãnako«adh­k // BuSto_108.110 // viÓvamÃyÃdharo rÃjà buddhavidyÃdharo mahÃn / vajratÅk«ïo mahÃkha¬go viÓuddha÷ paramÃk«ara÷ // BuSto_108.111 // du÷khacchedamahÃyÃnavajradharmamahÃyudha÷ / jinajig vajragÃmbhÅryo vajrabuddhiryathÃrthavit // BuSto_108.112 // sarvapÃramitÃpÆrÅ sarvabhÆmivibhÆ«aïa÷ / viÓuddhadharmanairÃtmya÷ samyagj¤Ãnenduh­tprabha÷ // BuSto_108.113 // mÃyÃjÃlamahodyoga÷ sarvatantrÃdhipa÷ para÷ / aÓe«avajraparyaÇko ni÷Óe«aj¤ÃnakÃyadh­k // BuSto_108.114 // samantabhadra÷ sumati÷ k«itigarbho jagaddh­ti÷ / sarvabuddhamahÃgarbho viÓvanirmÃïacakrad­k // BuSto_108.115 // sarvabhÃvasvabhÃvÃgyra÷ sarvabhÃvasvabhÃvadh­k / anutpÃdadharmà viÓvÃrtha÷ sarvadharmasvabhÃvadh­k // BuSto_108.116 // ekak«aïamahÃprÃj¤a÷ sarvadharmÃvabodhadh­k / sarvadharmÃbhisamayo bhÆtÃntamuniragradhÅ÷ // BuSto_108.117 // stimita÷ suprasannÃtmà samyaksaæbuddhabodhidh­k / pratyak«a÷ sarvabuddhÃnÃæ j¤ÃnÃrci÷ suprabhÃsvara÷ // BuSto_108.118 // iti pratyavek«aïaj¤ÃnagÃthÃ÷ dvÃcatvÃriæÓat / i«ÂÃrthasÃdhaka÷ para÷ sarvÃpÃyaviÓodhaka÷ / sarvasattvottamo nÃtha÷ sarvasattvapramocaka÷ // BuSto_108.119 // kleÓasaægrÃmaÓÆraika÷ aj¤Ãnaripudarpahà / dhÅÓ­ÇgÃradhara÷ ÓrÅmÃn vÅrabÅbhatsarupadh­k // BuSto_108.120 // bÃhudaï¬aÓatÃk«epapadanik«epanarttana÷ / ÓrÅmacchatabhujÃbhogagaganÃbhoganarttana÷ // BuSto_108.121 // ekapÃdatalÃkrÃntamahÅmaï¬atale sthita÷ / brahmÃï¬aÓikharÃkrÃntapÃdÃÇgu«Âhanakhe sthita÷ // BuSto_108.122 // ekÃrtho 'dvayadharmÃrtha÷ paramÃrtho 'vinaÓvara÷ / nÃnÃvij¤aptirupÃrthaÓcittavij¤Ãnasaætati÷ // BuSto_108.123 / aÓe«abhÃvÃrtharati÷ ÓÆnyatÃratiragradhÅ÷ / bhavarÃgÃdyatÅtaÓca bhavatrayamahÃrati÷ // BuSto_108.124 // Óuddha÷ ÓubhrÃbhradhavala÷ ÓaraccandrÃæÓusuprabha÷ / bÃlÃrkamaï¬alacchÃyo mahÃrÃganakhaprabha÷ // BuSto_108.125 // indranÅlÃgrasaccÅro mahÃnÅlakacÃgradh­k / mahÃmaïimayÆkhaÓrÅrbuddhanirvÃïabhÆ«aïa÷ // BuSto_108.126 // lokadhÃtuÓatÃkampÅ ­ddhipÃdamahÃkrama÷ / mahÃsm­tidharastattvaÓcatu÷sm­tisamÃdhirà// BuSto_108.127 // bodhyaÇgakusumÃmodastathÃgataguïodadhi÷ / a«ÂÃÇgamÃrganayavit samyaksaæbuddhamÃrgavit // BuSto_108.128 // sarvasattvamahÃsaÇgo ni÷saÇgo gaganopama÷ / sarvasattvamanojÃta÷ sarvasattvamanojava÷ // BuSto_108.129 // sarvasattvetdriyÃrthaj¤a÷ sarvasattvamanohara÷ / pa¤caskandhÃrthatattvaj¤a÷ pa¤caskandhaviÓuddhadh­k // BuSto_108.130 // sarvaniryÃïakoÂistha÷ sarvaniryÃïakovida÷ / sarvaniryÃïamÃrgastha÷ sarvaniryÃïadeÓaka÷ // BuSto_108.131 // dvÃdaÓÃÇgabhavotkhÃto dvÃdaÓÃkÃraÓuddhadh­k / catu÷satyanayÃkÃro a«Âaj¤ÃnÃvabodhadh­k // BuSto_108.132 // dvÃdaÓÃkÃrasatyÃrtha÷ «o¬aÓÃkÃratattvavit / viæÓatyÃkÃrasaæbodhirvibuddha÷ sarvavitpara÷ // BuSto_108.133 // ameyabuddhanirmÃïakÃyakoÂivibhÃvaka÷ / sarvak«aïÃbhisamaya÷ sarvacittak«aïÃrthavit // BuSto_108.134 // nÃnÃyÃnanayopÃyajagadarthavibhÃvaka÷ / yÃnatritayaniryÃta ekayÃnaphale sthita // BuSto_108.135 // kleÓadhÃtuviÓuddhÃtmà karmadhÃtuk«ayaÇkara÷ / oghodadhisamuttÅrïo yogakÃntÃranis­ta÷ // BuSto_108.136 // kleÓopakleÓasaækleÓasuprahÅïasavÃsana÷ / praj¤opÃyamahÃkaruïà amoghajagadarthak­t // BuSto_108.137 // sarvasaæj¤ÃprahoïÃrtho vij¤ÃnÃrtho nirodhak­t / sarvasattvamanovi«aya÷ sarvasattvamanogati÷ // BuSto_108.138 // sarvasattvamano 'ntasthastaccittasamatÃÇgata÷ / sarvasattvamanohlÃdÅ sarvasattvamanorati÷ // BuSto_108.139 // siddhÃnto vibhramÃpeta÷ sarvabhrÃntivivarjita÷ / ni÷saædigdhamatistryartha÷ sarvÃrthastriguïÃtmaka÷ // BuSto_108.140 // pa¤caskandhÃrthastrikÃla÷ sarvak«aïavibhÃvaka÷ / ekak«aïÃbhisaæbuddha÷ sarvabuddhasvabhÃvadh­k // BuSto_108.141 // anaÇgakÃya÷ kÃyÃgyra÷ kÃyakoÂivibhÃvaka÷ / aÓe«arupasandarÓÅ ratnaketurmahÃmaïi÷ // BuSto_108.142 // iti samatÃj¤ÃnagÃthÃÓcaturviÓati÷ / sarvasaæbuddhaboddhavyo buddhabodhiranuttara÷ / anak«aro mantrayonirmahÃmantra kulatraya÷ // BuSto_108.143 // sarvamantrÃrthajanako mahÃbinduranak«ara÷ / pa¤cÃk«aro mahÃÓÆnyo binduÓÆnya÷ «a¬ak«ara÷ // BuSto_108.144 // sarvÃkÃro nirÃkÃra÷ «o¬aÓÃrdhÃrdhabindudh­k / akala÷ kalanÃtÅÓcaturthadhyÃnakoÂidh­k // BuSto_108.145 // sarvadhyÃnakalÃbhij¤a÷ samÃdhikulagotravit / samÃdhikÃya÷ kÃyÃgyra÷ sarvasaæbhogakÃyarà// BuSto_108.146 // nirmÃïakÃya÷ kÃyÃgyro buddhanirmÃïavaæÓadh­k / daÓadigviÓvanirmÃïo yathÃvajjagadarthak­t // BuSto_108.147 // devÃtidevo devendra÷ surendro dÃnavÃdhipa÷ / amarendra÷ suraguru÷ pramatha÷ pramatheÓvara÷ // BuSto_108.148 // uttÅrïabhavakÃntÃra eka÷ ÓÃstà jagadguru÷ / prakhyÃtadaÓadigloko dharmadÃnapatirmahÃn // BuSto_108.149 // maitrÅsannÃhasannaddha÷ karuïÃvarmavarmita÷ / praj¤Ãkha¬go dhanurbÃïa÷ kleÓÃj¤Ãnaraïa¤jaha÷ // BuSto_108.150 // mÃrÃrirmÃrajidvÅraÓcaturmÃrabhayÃntak­t / sarvamÃracamÆjetà sambaddho lokanÃyaka÷ // BuSto_108.151 // vandya÷ pÆjyo 'bhivÃdyaÓca mÃnanÅyaÓca nityaÓa÷ / arcanÅyatamo mÃnyo namasya÷ paramo guru÷ // BuSto_108.152 // trailokyaikakramagatirvyomaparyyantavikrama÷ / traividya÷ Órotriya÷ pÆta÷ «a¬abhij¤a÷ «a¬anusm­ti÷ // BuSto_108.153 // bodhisattvo mahÃsattvo lokÃtÅto maharddhika÷ / praj¤ÃpÃramitÃni«Âha÷ praj¤ÃtattvatvamÃgata÷ // BuSto_108.154 // Ãtmavitparavitsarva÷ sarvÅyo hyagrapudgala÷ / sarvopamÃmatikrÃnto j¤eyo j¤ÃnÃdhipa÷ para÷ // BuSto_108.155 // dharmadÃnapati÷ Óre«ÂhaÓcaturmudrÃrthadeÓaka÷ / paryupÃsyatamo jagatÃæ niryÃïatrayayÃyinÃm // BuSto_108.156 // paramÃrthaviÓuddhaÓrÅstrailokyasubhago mahÃn / sarvasampatkara÷ ÓrÅmÃn ma¤juÓrÅ÷ ÓrÅmatÃævara÷ // BuSto_108.157 // iti k­tyÃnu«ÂhÃnaj¤ÃnagÃthÃ÷ pa¤cadaÓa / namaste varadavajrÃgyra bhÆtakoÂe namo 'stu te / namaste ÓÆnyatÃgarbha buddhabodhe namostu te // BuSto_108.158 // buddharÃga namaste 'stu buddhakÃma namo nama÷ / buddhaprÅte namastubhyaæ buddhamoda namo nama÷ // BuSto_108.159 // buddhasmita namastubhyaæ buddhahÃsa namo nama÷ / buddhavÃca namastubhyaæ buddhabhÃva namo nama÷ // BuSto_108.160 // abhavodbhava namastubhyaæ namaste buddhasaæbhava / gaganodbhava namastubhyaæ namaste j¤Ãnasaæbhava // BuSto_108.161 // mÃyÃjÃla namastubhyaæ namaste buddhanÃÂaka / namaste sarvasarvebhyo j¤ÃnakÃya namo 'stu te // BuSto_108.162 // ___________________________________________________________________________