Ratnakarasanti: Saratama Based on the edition by Padmanabha S. Jaini: SÃratamÃ. A Pa¤jikà on the A«ÂasÃhasrikà Praj¤ÃpÃramità SÆtra by RatnÃkaraÓÃnti. Patna : Kashi Prasad Jayaswal Research Institute, 1979. (Tibetan Sanskrit Works Series, 18). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 51 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. STRUCTURE OF REFERENCES (added): RSt_nnn = pagination of ed. #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ## #<ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमाख्या पञ्जिका># 1. सर्वाकारज्ञताचर्यापरिवर्तो नाम प्रथमः // नमः सर्वबुद्धबोधिसत्त्वेभ्यः / भवति बहुतरार्के केवलं यस्य लोके दिनमुदयसमृद्ध्या रात्रिरस्तङ्गमेन / प्रतिविषयविसारी शुद्धिमानस्तु वंशः (?) स गुरुगुणनिधेर्वो जायतां बुद्धबोधः // .............नमः शरणं दशबलास्ते वा (?) // यस्याः कतिपयवर्णा धृताः कर्णपुटैरपि / बोधेर्भवन्ति बीजानि जिनमाता प्यत्यसौ / मैत्रेयस्य विभोरलंकृतिमयः पोतो यदर्थार्णवे निर्णीतं बहुविस्तराकृतिसमैर्यस्या निजांशेरपि / व्याचष्टे वचसा स्फुटेन लघुना मन्दो ऽपि रत्नाकारः प्रज्ञापारमितां.......न महतां (तीं) तामष्टसाहस्रिकाम् // (##) अथ कस्मादियं व्याख्यायते? सूत्रं गेयं व्याकरणं गाथा उदानं निदानं अवदानं इतिवृत्तकं जातकं वैपुल्यं अद्भुता धर्माः उपदेशाश्चेति / तत्र सूत्रं कतमत्? यत्र गम्भीरपदैरर्थसूचनम् / गेयं कतमत्? सूत्रमेव [यद्गीयते] / यच्च नेयार्थं सूत्रं तदपि गेयं गम्यत्वात् / व्याकरणं [कतमत्? यत्र] श्रावको ऽभ्यतीतः कालगत उपपत्तौ व्याक्रियते / यच्च नीतार्थं सूत्रं तेन हि [स्फुटाभिप्रायेण] व्याख्यानात् / गाथा कतमा? यत्र [द्विपदा त्रिपदा चतुष्पदा पञ्चपदा] षट्पदा च / उदानं कतमत्? यदुद्दिश्य bhëitam / sotpattiÓik«Ãpraj¤aptibhëitaæ वा / अवदानं कतमत्? sad­«ÂÃntakabhëitam / इतिवृत्तकं कतमत्? पूर्वयोगप्रतिसंयुक्तम् / [जातकं कतमत्? बोधिसत्त्वचर्याप्रतिसंयुक्तम् / वैपुल्यं कतमत्?] यद्बोधिसत्त्वपिटकप्रतिसंयुक्तम् / सर्वसत्त्वहितसुखाधिष्ठानत्वात् / अद्भूता धर्माः कतमे? यत्र श्रावकबोधिसत्त्वबुद्धानामाश्चर्याद्भुता धर्मा देश्यन्ते / उपदेशाः कतमे? यत्राविपरीतं धर्मलक्षणमुपदिश्यते [तत्रोपदेशे ऽन्तर्गतेयं भगवती सूत्ररत्नम् /] परमपुरुषार्थसाधनस्य परमगम्भीरस्य धर्मस्य सर्वैराकारैः सूचनात् / अथैषा कतिभिः पदार्थैरभिधेयैर्दर्शिता? कतमे वत इति प्रश्ने शास्त्रम्- [1] praj¤ÃpÃramitëÂÃbhi÷ पदार्थैः समुदीरिता / सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता [ततः] // 1-3 // (##) [2] [सर्वा]काराभिसम्बोधो मूर्द्धप्राप्तो ऽनुपूर्विकः / एकक्षणाभिसम्बोधो धर्मकायश्च ते ऽष्टधा // 1-4 // इति / स्वार्थे 'धा' प्रत्ययः / इमे ते 'ष्टावित्यर्थः / बोध्यभिमुखः सम्यग्बोधि' 'भिसम्बोधः' / अत एवा....... / अभिसमीयते सप्तभिः प्राप्यते यतः / मूर्धा प्रकर्षः / तं प्राप्तो ऽमूर्धप्राप्तः' / अनुपूर्वमनुक्रमः / तद्योगात् 'अनुपूर्विकः' / उभयत्रापि 'सम्बोध' इति वर्तते / पुनः शास्त्रम्- [3] लक्षणं [तत्प्रयोगस्तत्प्रकर्षस्तदनुक्रमः /] [तन्निष्ठा तद्विपाकश्चेत्यन्यः षोढार्थ] संग्रहः // 9-1 // अथवा........षडर्थाः / यत आदौ त्रिविधा सर्वज्ञता तत् 'लक्षणं' प्रज्ञापारमितायाः / ततश्चत्वारो ऽस्याः प्रयोगः प्रयोगप्रकर्षः प्रयोगानुक्रमः प्रयोगनिष्ठा चेति / ........ / पुनः शास्त्रम्- [4] विषयास्त्रितयो हेतुः प्रयोगश्चतुरात्मकः / धर्मकायः फलं कर्मेत्यन्यस्त्रेधार्थसंग्रहः // 9-2 // अथवातिसंक्षेपतो ऽस्यां त्रयो ऽर्थाः / तथा हि त्रिविधः प्रयोगविषयः सर्वज्ञतात्रयश्च[तद्धेतुः] 'विषयः' / 'प्रयोगश्चतुरात्मक' / सर्वाकारा हि सम्बोधादिः / तस्य हेतोः 'फलं धर्मकायः' तत् 'कर्म' च / तदेवमष्टौ ष त्रयो वास्य सूत्रस्यार्थाः साकल्येन / प्राधान्येन पुनरेक एव वार्थः / अन्यथा एकवाक्यतापि न स्यात् / daÓadìimÃdipasamÆhavat / अवयवार्थैः परस्परो[पर]क्तस्य स्वार्थेन (?) एकत्वादुपसंहारात् / तस्मात् सम्बद्धान्(नु)गुणोपायात् / सम्यक्सम्बोधिरत्र (##) प्राधान्येनोच्यत इत्येके / तदसत् / यतः सम्यक्सम्बोधिः श्रावकपिटके ऽप्यतिप्रतीतत्वादजिज्ञासिता / प्रज्ञापारमिता तु तत्राविदितत्वाज्जिज्ञासितेति / सैव [शास्त्रे प्राधान्येन]अभिधीयते / [दुरधिमोक्षा] गम्भीरत्वात् / भगवतस्तु वचनात् [प्रतिलब्धाद्] अधिमुच्यते.............. / ततो ऽपीयं प्राधान्येन भगवता वक्तव्या / यथा यथा चेयमधिमच्यते तथा तथा बोधेरासन्नीभवति / ततो ऽपीयं प्राधान्येन वचनीया / अष्टासु चाभिसमयेषु यथा [सारं तथेयं] विस्तरेणोच्यमाना कथं प्राधान्येन नोच्यते? प्रज्ञापारमितैव मार्गः सम्बोधेः / शेषाणामपि तथैव मार्गीकरणात् / इत्येवमियमुच्यमाना सुतरां प्राधान्येनोच्यत इत्यलमतिविस्तरेण / अत एव प्राधान्येन व्यपदेशादेतत्सूत्रं प्रज्ञापारमिता / [न सम्यक्सम्बोधि]रिति / तस्मात्प्रज्ञापारमितैवः....... / एवं मयेत्यादि / अथ कस्येदं वचनम्? संङ्गीतिकारस्य / सङ्गीतत्वेन लोके संप्रत्ययार्थम् / तत्किं ........प्रक्षेपः? नैवम् / भगवदाज्ञयैवं तेन पाठात् / उक्तं हि भगवता [श्रुतं मया] इति सङ्गीतिकारः अडकवतीनिवासी वज्रपाणिर्महाबोधिसत्त्वः / स हि भाद्रकल्पिकानां तथागतानां रूपकायस्य धर्मकायस्य च रक्षाधिकृतः पृष्ठतो ऽवगतः / एवं ते (तैः?) प्रत्यर्पितशासनश्च....... / ............. .......... यतो ऽस्यामच्यु (?)तसमाधिनिश्रितो महान् धर्मावभासस्तस्मात् प्रभाकरी / यतो ऽस्यां बोधिपक्ष्यैः संक्लेशेन्धनदहनं तस्मादर्चिष्मती / यतो ऽस्यां लौकिकलोकोत्तरयोर्विद्यासत्यज्ञानयोरन्योन्यविरोधाद्दुष्करः परिजयस्तस्मात्सुदुर्जया / यतो ऽस्यां प्रतीत्यसमुत्पादप्रविचयादभिमुखो भवत्यसङ्गमुखाख्यः प्रज्ञापारमिताविहारस्तस्मादभिमुखी / यतो ऽस्यां बोधिपक्ष्यसत्य[प्रतीत्य] समुत्पादालम्बनो निर्निमित्तविहार आभोगवाही तस्माद्दूरंगमा / यतो ऽस्यां स एव स्वरसवाहित्वादचलः तस्मादचला / यतो ऽस्यां प्रतिसंविभ्दिर्धार्मकथिकत्वाद्बोधिसत्त्वः साधुस्तस्मात् साधुमती / यतो ऽस्यां बोधिसत्त्वो ऽभिषिच्यते यौ[व]राज्याय तस्माद्धर्ममेघा / ..........एताः प्रत्येकं षड्भिः पारमिताभिः संगृहीताः यथाक्रमम् / एतासु दश पारमिता अतिरिच्यते / कतमा दश? (##) "दानं शीलं क्षमा वीर्य ध्यानं प्रज्ञा उपायता / प्रणिधानं बलं ज्ञानमेताः पारमिता दश //" तत्र यत्पारमितोपचितस्य कुशलमूलस्यानुत्तरायां सम्यक्सम्बोधौ सम्यक्परिणामनमुपादाय पारमिता तेनोपायेन तस्याक्षयीकरणात् / आह च / "आबोधे क्षयमिति स्वल्पमपि न बोधिपरिणतं कुशलम् / आसमन्तात्पतितः पयोनिधौ सलिलबिद्नुरिव" इति / भद्रचर्यादिकं प्रणिधानपारमिता यया प्रतिजन्म यत्पारमिताश्चरति / भावनाबलं प्रतिसंख्यानबलं च बलपारमिता / यया प्रत्यहं प्रतिक्षणं ताश्चरति / यथाभिप्रायमयथारुतं महायानस्य परिज्ञानं ज्ञानपारमिता / भूमीनां विस्तर आर्यदशभूमकादौ / परिकर्माणि पुनरासां महत्योर्भगवत्योरुद्दिष्टानि निर्दिष्टानि च भूमीनां परिकर्माण्यधिकृत्य शास्त्रे त्रयोविंशतिः श्लोकाः / तानि यथाभूमि पृथक्कृत्य वक्ष्यामः / [5] लभ्यते दशमा (प्रथमा) भूमिदर्शधा परिकर्मणा / आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता // 1-48 // [6] त्यागः सेवा च मित्राणां सद्धर्मालम्बनैषणा / सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा // 1-49 // [7] धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते / ज्ञेयं च परिकर्मैषां स्वभावानुपलम्भतः // 1-50 // 'दशधा' इति दशविधेन / तच्चाशयादि // 'आशयः' श्रद्धाछन्दौ / 'हितवस्तुत्वं' सर्वसत्त्वहितैषिता / हेतुरस्याः 'सत्त्वेषु प्रशमचित्तता' / 'त्यागो ' दानपारमिता / 'एषणा' पर्येषणा / सा च 'सद्धर्मालम्बना' धर्मपर्येष्टिरित्यर्थः / गृहवासान्निष्क्रमणं निष्क्रमः / स्वार्थे ष्यञ् 'नैष्क्रम्यं' तच्चित्तता / 'स्पृहा' इत्यत्र सदेति वर्तते / 'सत्यं' चोक्तमिति सत्यवचनं तद्दशमम् / 'एषां' इत्याशयादीनाम् // [8] शीलं कृतज्ञता क्षान्तिः प्रामोद्यं महती कृपा / गौरवं गुरुशुश्रूषा वीर्यं दानादिके ऽष्टमम् // 1-51 // (##) 'शीलं' शीलपरिशुद्धिः / 'क्षान्तिः' क्षान्तिबलम् / प्रमोद एव 'प्रामोद्यम्' 'महती' सर्वसत्त्वापरित्यागितया / 'गौरवं' गौरवार्हेषु / 'गुरूशुश्रूषा' कल्याणमित्रेष शास्तृसंज्ञा / 'दानादिके ' इति पारमितासु / 'अष्टम' ग्रहणादष्टावेव परिकर्माणि द्वितीयायाम् / [9] अतृप्तता श्रुते दानं धर्मस्य च निरामिषम् / बुद्धक्षेत्रस्य संशुद्धिः संसारोपरिखेदिता // 1-52 // [10] ह्रीरपत्राप्यमित्येतत् पञ्चधामननात्मकम् / 'श्रुतं' बाहुश्रुत्यम् / 'संशुद्धिः' परिशुद्धिः / सा तस्यामेव पुण्यपरिणामनात् / 'अमननात्मकं' तेनामननात् / 'पञ्चधा' इति वचनात् पञ्चैव परिकर्माणि तृतीयायाम् / वनाशाल्पेच्छता तुष्टिर्धुतसंलेखसेवनम् // 1-53 // [11] शिक्षाय अपरित्यागः कामानां विजुगुप्सनम् / निर्वित्सर्वास्तिसंत्यागा[वन]वलीन[त्वान्]पेक्षते // 1-54 // वनस्य ('वानाशा) अरण्यवासस्तत्कार्यत्वात् / 'तुष्टिः' सन्तुष्टिः / 'धुत' गुण 'संलेखस्य' 'सेवनं' अनुत्सर्गः / 'निर्वित्सर्वास्तिसंत्यागौ' इति निर्वेदः सर्वसतां त्यागश्च / 'अनवलीनत्वानपेक्षते ' इति / अनवलीनचित्तता सर्ववस्तुनिरपेक्षता च / अनवलीनत्वं असंकुचुतत्वम् / दशेति वक्ष्यमान(ण)मनुवर्तते / ततो दशैव परिकर्माणि चतुर्थ्याम् / [12] संस्तवं कुलमात्सर्य स्थानं सङ्गणिकावहम् / आत्मोत्कर्षपरावज्ञे कर्ममार्गान् दशाशुभान् // 1-55 // [13] मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम् / विवर्ज[य]n समाप्नोति दशैतान् पञ्चमीं भुवम् // 1-56 // 'संस्तवो ' गृहिप्रव्रजितैः / 'कुलेषु' उपसं[क्र]मणीयागृहेषु 'मात्सर्यम्' / 'सङ्गणिका' अप्रतिरूपकथा / 'उत्कर्षणम्' / 'अवज्ञा' (##) पंसनम् / 'कर्ममार्गाः' 'कर्मपथाः' / 'मानः' चित्तोन्नतिः / 'स्तम्भो ' गुरूष्वप्रणतकायता / 'विपर्यासो ' विपरातार्थग्राहः / 'विमतिः' विचिकित्सा / 'क्लेशमर्षणं' रागद्वेषमोहाधिवासनम् / 'एतान्' इति संस्तवादीन् / [14] दानशीलक्षमावीर्यध्यानप्रज्ञा प्रपूरकः / शिष्यखड्गस्पृहात्रासचेतसां परिवर्जकः // 1-57 // [15] याचितो ऽनवलीनश्च सर्वत्यागेप्यदुर्मनाः / कृशो ऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्नुते // 1-58 // षण्णां पारमितानां प्रत्येकं पूरक इति षड्धर्माः / श्रावकस्पृहायाः प्रत्येकबुद्धस्पृहायाः परित(त्र)सनचित्तस्य च परिवर्जक इति त्रयः / याचितस्यानबलीनचित्तता, सर्वस्वत्यागे ऽप्यदौर्मनस्य, दौर्बल्येपि न याचकानां क्षेप इति त्रयः / एभिर्द्वादशभिर्धर्मैः षष्ठिं भूमिं प्राप्नोति / [16] आत्मसत्त्वग्रहो जीवपुद्गलोच्छेदशाश्वते / निमित्तहेत्वोः स्कन्धेषु धातुष्वायतनेषु च // 1-59 // [17] त्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता / रत्नत्रितयशीलेषु तद्दृष्ट्यभिनिवेशिता // 1-60 // [18] शून्यतयां विशा(षा)दश्च तद्विरोधश्च विंशतिः / कलङ्का यस्य विच्छिन्नाः सप्तमीमेत्यसौ भुवम् // 1-61 // [19] त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धिता / करुणा मनना धर्मसमतैकनयज्ञता // 1-62 // [20] अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा / कल्पनायाः समुद्घातः संज्ञादृक्लेशवर्जनम् // 1-63 // [21] शमथस्य च निध्यप्तिः कौशलं च विदर्शने / चित्तस्य दान्तता ज्ञानं सर्वत्राप्रतिघाति च // 1-64 // (##) [22] श(स)क्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगतिः समम् / सर्वत्र स्वात्मभावस्य दर्शनं चेति [विंशतिः] // 1-65 // द्वितीयात् 'विंशति' शब्दादूर्ध्वं गुणाः......आत्मग्रहादयो ऽविंशतिः' / 'कलङ्काः' दोषाः / यस्य 'विच्छिन्नाः' प्रहीणाः / त्रिविमोक्षमुखज्ञानादयश्च विंशतिः गुनाः (णाः) परिपूर्णाः स सप्तमीं भूमिं प्राप्नोतीति समासतो ऽर्थः / ' ग्रहो ''भिनिवेषः(शः) / तस्य विशेषणमात्मादिरायतनपर्यन्तः / शाश्वतोच्छेद..........................रत्नादि (?) दृष्टिः / तस्यां 'अभिनिवेषि (शि)ता' निश्रयः / 'विषादः' खेदः / 'तद्विरोधः' शून्यताया बाधनम् / 'समं' इति सहेत्यर्थः / तत्र कलङ्कनिर्देशानामा(म)र्थः / आत्मग्राहः / सत्त्वग्राहः / जीवग्राहः / पुद्गलग्राहः / उच्छेदग्राहः / शाश्वतग्राहः / निमित्तग्राहः / हेतुग्राहः / स्कन्धग्राहः / [धातुग्राहः / आयतनग्राहः /] त्रैधातुके अध्यवसानम् / त्रैधातुके आलयः / बुद्धिदृष्टिनिश्रयः / धर्मदृष्टिनिश्रयः / सङ्घदृष्टिनिश्रयः / शीलदृष्टिनिश्रयः / शून्या धर्मा इति विषाढः / शन्यताविरोधश्चेति / गुणानिर्देशानामर्थः / शून्यतापरिपूर्तिः / आनिमित्तसाक्षात्क्रिया / अप्रणिहितज्ञानम् / [त्रिमण्डलविशुद्धिता / करुणा / मनना] / सर्वधर्मसमतादर्शनम् / भूतनयप्रतिवेधः / अनुत्पादक्षान्तिज्ञानम् / एकनयनिर्देशः / सर्वधर्माणां कल्पनासमुद्धातः / संज्ञादृष्टिविवर्तः / क्लेशविवर्तः / शमथनिध्यप्तिः / विपश्यनाकौशल्यम् / दातुचित्तता / अनुनयस्याभूमिः / यथेच्छक्षेत्रगमनम् / तत्र चबुद्धपर्षन्मण्डे[स्वात्मभाव]दर्शनमिति // [23] [सर्वसत्त्वमनोज्ञान] mabhij¤ÃkrŬanaæ शुभा / बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे // 1-66 // [24] अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः / सञ्चिन्त्य च भवादानमिदं karmëÂadhoditam // 1-67 // इति / 'शुभा निष्पत्तिः' इति सम्बन्धः / परिशुद्धेत्यर्थः / 'अष्टाधा' इति वचनात् ëÂaveva परिकर्माण्यष्टम्याम् / तद्यथा / सर्वसत्त्वचित्तानुप्रवेशः / अभिज्ञाचित्ता [नुक्रिडनम् /] / बुद्धक्षेत्रनिष्पादनम् / बुद्धानां सेवा च परीक्षणं चेत्येकीक्रियते / इन्द्रियपरापरज्ञानम् / बुद्धक्षेत्रपरिशोधनम् / (##) मायोपमस्य समाधेरभीक्ष्णं समापत्तिः सञ्चित्य भवो[प]पत्तिश्च / द्विविधं बुद्धक्षेत्रम् / आदौ भाजनलोकः पश्चात् सत्त्वलोक इति / [25] प्रणिधानान्यनन्तानि देवादीनां रुतज्ञता / नदीव प्रतिभानानां गर्भावक्रान्तिरुत्तमा // 1-68 // [26] कुलजात्योश्च गोत्रस्य परिवारस्य जन्मनः / नैष्क्रम्यबोधिवृक्षाणां गुणपूरेश्च संपदः // 1-69 // अष्टमानन्तरं नवमी / तस्याः परिकर्माणि द्वादश / अनन्तं प्रणिधानम् / देवादिरुतज्ञानम् / परिपूर्णं प्रतिभानम् / गर्भावक्रान्तिसम्पत् / कुलसंपत् / जातिसंपत् / गोत्रसंपत् / परिवारसंपत् / जन्मसंपत् / नैष्क्रम्यसंपत् / बोधिवृक्षसंपत् / गुणपूरिसम्पच्च / [27] नवभूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते / येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः // 1-70 // 'नवभूमीः' इति गोत्रादिभूमिः / तत्र गोत्रभूमिः निर्वाणगोत्रकाणम् / अष्टमकभूमिः श्रोतआपत्तिफलप्रतिपन्नकस्य / दर्शनभूमिः श्रोतआपन्नस्य / तनुभूमिः सकृदागमिनः / वीतरागभूमिरनागामिनः / "कृतं करणीयं" इति ज्ञानात् कृतावी अर्हन् / तस्य भूमिः कृताविभूमिः / श्रावकभूमिः श्रावकस्य / सैव षड्विधा प्रत्येकबुद्धस्य / बोधिसत्त्वभूमिः बोधिसत्त्वस्य / पूर्वोक्ता नवभूमयः / एता नवभूमीरतिक्रम्य येन ज्ञानेन बोधिसत्त्वो बुद्धभूमौ प्रतिष्ठितो भवति सा दशमि बोधिसत्त्वभूमिः / इति भूमिसम्भरः / प्रति[पक्ष]मधिकृत्य शास्त्रम्- [28] प्रतिपक्षो ऽष्टधा ज्ञेयो दर्शनाभ्यासमार्गयोः / ग्राह्यग्राहविकल्पानामष्टानामुपशान्तये // 1-71 // 'अभ्यासो ' भावना / ग्राह्यो, ग्राहकः / दर्शनमार्गे द्वौ ग्राह्यविकल्पौ / वस्तुमात्राधिष्ठानः प्रतिपक्षधिष्ठानश्च / द्वौ ग्राहकविकल्पौ / पुद्गलद्रव्याधिष्ठानः पुद्गलप्रज्ञप्त्यधिष्ठानश्च / [एवं भावनामार्गे विकल्प]प्रहाणाय अष्टौ प्रतिपक्षाः / प्रतिपक्षसम्भारः // (##) तत्र दर्शनमार्गे तथतादीनां रूपादीनां स्वप्नादीनां च ग्राह्यवस्तूनामुपलम्भो विकल्पः / तद्धर्मतोपलम्भलक्षणो ऽनुपलम्भः प्रतिपक्षः / दानादीनां बुद्धधर्मपर्यन्तानां प्रतिपक्षवस्तूनामुपलम्भो विकल्पः / अनुपलम्भः प्रतिपक्षः / a................अनुपलम्भप्रतिपक्षः / नामसंकेतव्यवहारादेरुपलम्भो विकल्पः / अनुपलम्भः प्रतिपक्षः / भावनामार्गे तु न स्थिता नास्थिताः सर्वधर्मा अस्थानयोगेन / धर्मधातुयोगेनेत्यर्थः / इति ग्राह्यवस्तूनामनुपलम्भः / दानादीनां प्रतिपक्षवस्तूनामनुपलम्भः / श्रोत आपन्न.......पुद्गलप्रज्ञप्त्याश्रयाणां श्रोतआपत्तिफलादीनामनुपलम्भः / इति प्रतिपक्षसंभारः / समाप्ता च संभारप्रतिपत्तिः // निर्यास्यतीत्येतेन निर्याणप्रतिपत्तिः प्रस्ताविता / तामधिकृत्य शास्त्रम्- [29] उद्देशे समतायां च सत्त्वार्थे यत्नवर्जने / अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम् // 1-72 // [30] सर्वाकारज्ञातायां च निर्याणं मार्गगोचरम् / निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका // 1-73 // एतदाह / एवमुक्ते इत्यादिना सुभूतिरवोचदिति / किमवोचत? महायानमित्यादि / यस्मादनेन सदेवमानुषासुरं लोकमभिभूय बोधिसत्त्वो निर्यास्यति / तस्मादिदं यानं महायानमित्युच्यते / अभिभूय निर्यास्यतीति समानकाले क्त्वाप्रत्ययः / संमील्य हसतीत्यादिवत् / कस्मादसौ सर्वलोकमभिभवति? तदलभ्यस्य माहात्म्यस्य लाभात् / किं पुनस्तत्? सत्त्वराशेरग्रतासंपादनम् / सत्त्वराशिमहत्तया प्रहाणमहत्तया अधिगममहत्तया च महत् / इतीदमुद्देशनिर्याणम् // आकाशमहत्तया तन्महायानमिति / तद् यानं महदुच्यत इति सम्बन्धः / आकाशसमतयेति / कथं समता? यथाकाशं न दिग्भिर्भिद्यते / अवर्णसंस्थानमप्रतिघमनिर्दर्शनमनन्तममध्यन्न हीयते न वर्धते नोत्पद्यते न निरुध्यते न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधतुपर्यापन्नम् / तथैव महायानम् / तस्माद्यथाकाशसमतया महत्तद्यानम् / इति समतानिर्याणम् / (##) यथा आकाशे इत्यादि / आकाश अवकाशो ऽन्तर्भावात् / महायाने अवकाशः / तेन तेषामर्थकरणात् / लोकधातुभिः संख्याभिर्दिग्भिश्चापरिच्छिन्नत्वात् / अप्रमेया असंख्येया अपरिमाणाः / पर्यायेणेति प्रकारेण / कथं च तावतामवकाशः यतः सत्त्वासत्तया आकाशासत्ता / आकाशासत्तया महायानासत्ता / महायानासत्तया सर्वधर्मासत्ता / इति हि सत्त्वाश्चाकाशं च महायानं च सर्वधर्माश्चारूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः / एवमियता सत्त्वानां महायाने अवकाशः / इति सत्त्वार्थनिर्याणम् // नैवास्येत्यादि / आगमः आगमनम् / निर्गमः निर्गमनम् / स्थानं गतिनिवृत्तिः / त्रयं महायानस्य नास्ति / अचला हि सर्वधर्माः / यतस्तेषां प्रकृतिर्न क्वचिद्गच्छति न कुतश्चिदागच्छति न क्वचित्तिष्ठति / परिष्यन्दश्चाभोगः / इति अनाभोगनिर्याणम् / एवमस्येत्यादि / एवमित्याकाशस्यैव / अस्येति महायानस्य / पूर्वान्त इत्यतीतो ऽर्थः / अपरान्त इत्यनागतो ऽर्थः / मध्यः प्रत्युत्पन्नः / त्रयमप्येतन्महायानस्य नोपलभ्यते / त्रयध्वसमं तद्यानं तस्मान्महायानम् / कथं त्र्यध्वसमम्? यतो ऽतीतो ऽर्थोतीतार्थेना (न) शून्यः / अनागतो ऽर्थो ऽनागतार्थेना(न) शून्यः / अनागतो ऽर्थो ऽनागतार्थेना(न) शून्यः / प्रत्युत्पन्नः प्रत्युत्पन्नेन / त्र्यध्वसमता त्र्यध्वसमतया / महायानं महायानेन / बोधिसत्त्वो बोधिसत्त्वेन शून्यः / न च शून्यता अतीता व अनागता वा प्रत्युत्पन्ना वा / न तस्यां संक्लेश उपलभ्यते न व्यवदानम् / न संसारो न निर्वाणम् / तस्मात् त्रयध्वसमं तद्यानम् / इत्यन्ताभावादत्यन्तनिर्याणम् / अथ खलु भगवान् इत्यादि / अत्र भगवानाह / यानशब्दार्थनिर्देशे सुभूतेः साधुकारं दत्वा अत्र शिक्षित्वेत्यादिना प्राप्तिनिर्याणं प्ररतौति / अत्र सर्वज्ञतेति सर्वाकारज्ञता / अथ खल्वित्यादिना पूर्णस्य प्रश्नः / प्रज्ञापारमिताधिकारे महायानस्य परेषामप्रस्तुतत्वाशङ्कानिवृत्त्यर्थः / बुद्धानुभावाद् भगवन् इत्येतत्पर्यन्तेन परिहारः / अनुलोमं निर्दिशसि इति त्वं हि अर्वधर्मान् महायाननिःस्वभावान् निर्दिशसि / निःस्वभावताज्ञानं च तेषां प्रज्ञापारमितैव / तस्मादनुलोमं निर्दिशसीति भावः / अपि तु खलु पुनरित्यादिना प्रकृतमेव प्राप्तिनिर्याणमधिकृत्य तस्यां पाप्तौ द्वादशविशेषान् द्वादशभिर्वाक्यैराह / अत एव विशेषद्योतनार्थो ऽपितुशब्दः / तत्र अपि तु खल्वित्यादि प्रथमम् / तत्कस्येत्यादि द्वितीयम् / रूपं बोधिसत्त्व इत्यादि तृतीयम् / एवं भगवन्नित्यादि चतुर्थम् / बुद्ध (##) इत्यादि पञ्चमम् / यथा आत्मेत्यादि षष्ठम् / एवमभावस्वभावाः सर्वधर्मा इति सप्तमम् / कतमत्तदित्याद्यष्टमम् / एवमेतेषामित्यादि नवमम् / तत्किमित्यादि दशमम् / न चेत्याद्येकादशम् / स चेत्यादि द्वादशम् / कल्पितेषु अनभिनिवेशाभ्यासनिष्ठायां तदभिनिवेशजन्मनः परन्तत्रस्य सर्वथा निवृत्तौ सर्वाकरज्ञता बोधिसत्त्वेन प्राप्यत इति समुदायार्थः / अवयवार्थस्तूच्यते / उक्तं भगवता "अत्र महायाने शिक्षित्वा अतीतानागतप्रत्युत्पन्ना बोधिसत्त्व महासत्त्वाः सर्वाकारज्ञतामनुप्राप्ता अनुप्राप्स्यन्ति अनुप्राप्नुवन्ति चेति / तत्र न पूर्वान्त उपलभ्यते नापरान्तो न मध्यः / ततो न सत्त्वा न सर्वधर्मा न बोधिसत्त्वः" इति / सत्त्वाश्च सर्वधर्माश्च बोधिसत्त्वश्च पूर्वान्तापरान्तमध्यानि च सर्वमेतदद्वैधीकारम् / तस्मात्पूर्वान्तादिषु बोधिसत्त्वो नोपैतीति प्रथमस्यार्थः / तत्कस्य हेतोरिति / तत्पूर्वान्तादीनामसत्त्वं कुतः? हेतुमाह / रूपापर्यन्ततयेत्यादि / रूपादय आकाश(श)समाः / रूपादिशून्यतामुपादाय / अत एते ऽपर्यन्ताः / पूर्वान्तापरान्तमध्यरहिताः / एवं बोधिसत्त्व इति द्वितीयस्यर्थः // रूपादिकं बोधिसत्त्व इति नोपैति नावगच्छति / यस्मात् इदमपि न विद्यते नोपलभ्यते रूपादि शून्यतामुपादाय / न हि शून्यताया रूपादिकमस्ति नापि बोधिसत्त्व इति तृतीयस्यार्थः // एवमिति प्रतिभासमानेन रूपेण / बोधिसत्त्वधर्ममिति / बोधिसत्त्वाख्यरूपादि / सर्वेणेति स्कन्धधात्वादिवर्गभेदेन / सर्वेण सर्वमिति सर्वयथा भवति पूर्णावयवत्वाद् वर्गाणाम् / पुनः सर्वमिति तेषु वर्गेष्वेकैकम् / सर्वं सर्वथेति स्वेन स्वेन इतरेतरैश्च सर्वैरनुपलभमानः / तैः शून्यत्वात् / सर्वज्ञतामपीति सर्वाकारभूतामपि / सो ऽहम् इत्यादि / तं धर्ममिति बोधिसत्त्वाख्यम् / प्रकरणाद्गम्यते प्रज्ञापारमितामपि सर्वाकारज्ञतामपीति / धर्ममिति बोधिसत्त्वाख्यम् / धर्मेणेति प्रज्ञापारमिताख्येन / धर्मे इति सर्वाकारज्ञताख्ये प्राप्तस्य / अववदिष्यामि प्राप्तये / नैव कश्चित्केनचित्क्वचिदित्यर्थः / एवमेव वादाभाव अनुष्ठानाभावान्न कस्चिन्न केनचिन्न क्वचित्प्राप्नोतीति चतुर्थस्यार्थः // बुद्ध इति बुद्धत्वं सर्वाकारज्ञतेत्यर्थः / नामधेयमात्रमिति / अर्थशून्यं नाम / तथाहि नार्थस्य स्वभावो नाम प्राक्सङ्केतार्थमात्रदर्शनात् / (##) नापि नाम्नः स्वभावोआर्थः / अविदितार्थस्य नाम्नः केवलस्यैव प्रतीतेः / असत्येपि चार्थे शब्दप्रयोगात् / निरर्थकं नाम / अत एव तच्च नामधेयमनभिनिवृत्तं नामधेयत्वेनासिद्धम् / अतो ऽनभिनिवृत्तेन बोधिसत्त्वनाम्ना अनभिनिर्वृत्तं सर्वाकारज्ञता नाम न प्राप्यत इति पञ्चमस्यार्थः / एवं तावत्पञ्चभिर्वाक्यैर्धर्मनैरात्म्यमुखेन नामधेयमुखेन च कल्पितस्य प्राप्तिः प्रतिषिद्धा / पुगलनैरात्म्यमुखेनापि तत्प्रतिषेधाय षष्ठं चोक्तम् / यथा आत्मा आत्मेति च भगवन्नुच्यते आत्यन्ततया च भगवन्ननभिनिर्वृत्त आत्मेति / अत्यन्ततयेत्येकान्तेन / अनभिनिर्वृत्त इत्यसद्भूतः / यथालक्षणमसत्त्वात् / यथाशब्दात् प्रकरणाच्च गम्यते तथ सर्वधर्मा बोधिसत्त्वश्चेति // परतन्त्रस्वभावमधिकृत्य सप्तमं चोक्तम् / एवमभावस्वभावाः सर्वधर्मः इति / कुतः एतत्? यतो महत्योर्भगवत्योर्द्वादशभिरेभिर्वाक्यैरुद्देशः सुभूतिना कृते तत एषां द्वादशानामभिधानकारणप्रश्नेषु शरिपुत्रेण कृतेषु थविरसुभूतिः कारणानि क्रमेण ब्रुवाणः सप्तमस्थानकेन कारणेन 'अभावस्वभावाः सर्वधर्मा इति' प्रश्नमनुद्याभावस्वभावतायां कारणमुक्त्वा 'अनेन पर्यायेण, शारिपुत्र, अभावस्वभावाः सर्वधर्माः' इत्युपसंहारं कृतवान् / तत एष पाठः प्रतीयते / सुभूतेः प्रश्नानुवादकारणाख्यानतदुपसंहारा इह ज्ञापका न तूद्देशः / उद्देशे ऽपि सप्तमवाक्यस्य प्रायेण पाठभ्रंसा(शा)t / यतः सप्तमवाक्ये त्रयो विप्लवाः कालेन जाताः / उत्तरेण ग्रन्थेन सहैकवाक्यता प्रथमो विप्लवः / एकवाक्यतार्थे प्रथमां विभक्तिमपनीय षष्ठिविभक्तिः कृतेति द्वितीयो विप्लवः / अभावस्वभावतां चापनीय अस्वभावत पठितेति तृतीयो विप्लवः / अर्थं ब्रूमः / एवमिति परतन्त्रेण स्वभावेन अभावस्वभाव एषामिति अभावस्वभावाः सर्वधर्माः / यदाह / नास्ति सम्योगिकः स्वभावः प्रतीत्यसमुत्पन्नत्वादिति / कारणसंनिधिः संयोगस्तस्मिन् सत्येव भवतीति संयोगिकः / संयोगिको यः स्वभावः सो ऽभावः कारणवियोगे सत्यभावात् / अपि च / यः प्रतीत्यसमुत्पन्नः सो ऽनित्यत्वात् पश्चादभावः / न च विद्यमानस्य पश्चादभावो घटते विरोधात् / तस्मादेकक्षण एव यो भावः स एकक्षणान्तरेष्वभावः / तस्मादभाव एषां स्वभावः / किं च, यदनित्यं तत् दुःखं दुःखं च प्रहातव्यम् / ततो ऽप्यभावस्वभाव एषाम् / तस्मात्परतन्त्रेणापि स्वभावेन बोधिसत्त्वो न प्राप्नोतीति सप्तमस्यार्थः // (##) नन्वियमभावस्वभावता कल्पितस्यापि रूपादेः प्राप्नोति / यतः कुलालाद घटः कुविन्दात्पट उत्पद्यमानो दृश्यते / अत आह / कतमत्तदित्यादि / कतमत्तत्कल्पितम् / रूपादि यत् a[न]भिनिर्धूत्तम् / नैव किञ्चित् सर्वं कल्पितमसंस्कृतमित्यर्थः / अत एव निर्देशवाक्ये सुभूतिना युक्तिरुक्ता- असंस्कृताः सर्वधर्माः संस्कर्तुरभावादिति / कुलालकुविन्दादेरपि कल्पितस्यासत्वादित्यर्थः / तस्मात्कल्पितस्योत्पादनिरोधादिप्रतिषेधो ऽष्टमस्यार्थः / अस्यां तु भगवत्यां ग्राह्यतापि कल्पितस्य प्रतिषिद्धा / बालग्राह्यत्वात् तस्य / अष्टमादूर्ध्वं त्रीणी वाक्यानि परिनिष्पन्नं स्वभावमधिकृत्य एवमित्यादि / एवमिति कल्पितेन स्वभावेन एतेषामिति परत्नत्ररूपाणां या अस्वभावता शून्यता सानभिनिर्वृत्तिरिति / स परिनिष्पन्नस्वभाव इत्यर्थः / यद्येवं तदा धर्मताया धर्मादव्यतिरेकाद् भ्रान्तिक्षये शून्यतापि क्षीयेत / अथ शून्यता शाश्वती तदा तदव्यतिरेकाद् भ्रान्तिक्षये शून्यतापि क्षीयेत / अथ शून्यता शाश्वती तदा तदव्यतिरेकाद् भ्रान्तिरपि शास्व(श्व)ती भवेदित्यत आह / या चेत्यादि / यत्परिनिष्पन्नं रूपं न ते भ्रान्तिस्वभावाः परतन्त्रा धर्मा इत्यर्थः / तदेवं शून्यतायाः परतन्त्रादव्यतिरेकप्रतिषेधो नवमस्यार्थः // तत्किमित्यादि / अव्यतिरेके निषिद्धे व्यतिरेकः स्यात् / तत्किमिति तदा कथम् / अनभिनिर्वृत्तिमिति शून्यतामात्रं बोधिसत्त्वम् / अनभिनिर्वृत्त्यामिति शून्यतामात्रं प्रज्ञापारमितायामववदिष्यामि / न कथंचित् / नहि जात शक्यो ऽववदितुम् / नापि जातो ऽर्थः प्रज्ञापारमितेति व्यतिरेकप्रतिषेधो दशमस्यार्थः / ननु परतन्त्ररूपं भ्रान्तिरेव / निर्वृत्तायां च भ्रान्तौ प्राप्तिस्तदा क आश्रयः शून्यतायाः? अथ निराश्रया न तर्हि कस्यचित् धर्मता / को वा तस्याः शशविषाणाद्विशेष? शशविषाणकल्पस्य च बोधिसत्त्वस्य कुतः प्राप्तिरित्याह / न चेत्यादि / सर्वधर्मा इति ज्ञेयाः स्कन्धादयः / बुद्धधर्मा इति प्राप्तव्या दशबलवैशारद्यादयः / बोधिसत्त्वधर्मा इति पूर्वलब्धा गुणाः / यो वा बोधाय चरेदिति बोधिसत्त्वः / सर्व एते प्राप्तिकाले ऽनभिन्रिवृतितो ऽन्यत्रेति शून्यताव्यतिरेकेण नोपलभ्यन्ते / सुविशुद्धज्ञानाव्यतिरेकिणी सर्वशून्यतैव तदानीं ख्यातीत्यर्थः / इदमप्यनेन सूचितम् / य एष बुद्धबोधिसत्त्वपृथग्जनावस्थानगामित्वाद्धर्मधातुवदेव शास्व(श्व)तप्रकाशस्तस्यासौ धर्मता / यावत्परतन्त्रस्तावत्परतन्त्रधर्मता उच्यते / परतो बुद्धधर्मता / स्वाभाविकश्च कायो बुद्धानामुच्यत इत्यमेकदशस्यार्थः / (##) द्वादशं व्यक्तम् / स चेदित्यत आरभ्य तत्कस्य हेतोरित्यतः प्राक् / अत्र चित्तं नावलीयत इत्यादिभिः पञ्चभिः पदैः शमथस्य पञ्चाकारा उच्यन्ते / न भग्नपृष्ठी भवतीति / एकपदेन चत्वार आकाराः / शमयति व्युपशमयति एकोतीकरोति चित्तं समादधातीति / एषामभावे समाधये चित्तस्य पश्चाभ्दङ्गप्रसङ्गात् / अतस्तैरेव चतुर्भिः पृष्ठभङ्गप्रतिषेधात् न भग्नपृष्ठीभवति मानसम् / एवं षड्भिः पदैर्नवाकारः शमथ उक्तः / भूतप्रत्यवेक्षणालोकः उद्योतः / उद्योतात् त्रासस्तदकरणम् / अकरणे[न] प्रतिषेधकरणात् / ततो नोत्तस्यतीत्येकेन पदेन विपश्यना / न सन्त्रस्यति न सन्त्रासमापद्यत इति पदद्वयेन युगनद्धो मार्गः / तथा हि न संत्रस्यतीति न समाधेस्त्रस्यति तदत्यागादिति शमथाङ्गः / संप्रज्ञानात् त्रासः संत्रासः / तन्नापद्यत इति विपश्यनाङ्गः / चरति प्रज्ञापारमितायामिति उद्देशः / शेषेण निर्देशः / भावयतीति शमथेन / उपपरीक्षत इति विपश्यनया / उपनिध्यायतीत्युपनिरीक्षमाणो निपुणं ध्यायति युगनद्धेन मार्गेणेति / द्वादशस्यार्थः / अस्योपपत्तये त्रयोदशं चोक्तम् / तत्कस्य हेतोरित्यत आरभ्य प्राक् सर्वाकारज्ञतानिर्याणा(णा)t / तत्कस्य हेतोरिति प्रश्नः / उत्तरं यस्मिन्हीत्यादि / इमान् धर्मानिति सर्वधर्मान् प्रज्ञापारमितायां संमुखीभूतायाम् / रूपं कल्पितं यावद्विज्ञानं यावद्बुद्धधर्मान् नोपैतीति नोपलभते, तदप्रतिभासात् / नोपगच्छति न विकल्पयति निर्विकल्पत्वात् प्रज्ञापारमितायः / इति स्वभावविकल्पौ प्रतिषिद्धौ / विशेषविकल्पौ प्रतिषेद्धुमाहः / न रूपादेरुत्पादनिरोधौ / पूर्व्वमुत्पन्नो रूपादिरिदानीं निरुद्ध इति न पश्यति / कल्पितस्य हि यथालक्षणमसत्वादुत्पादनिरोधौ न स्तः / तस्मादुभौ न पश्यति / ननु परतन्त्रस्यानिवृत्तौ दुष्परिहरः कल्पितस्य प्रतिभासः / तत्कुतस्तन्नोपेति? अथ षड्भिर्वाक्यैः कल्पितेष्वनभिनिवेशाभ्यासात्तदभिनिवेशजन्मनः परतन्त्रस्य तदानीं निर्वृतिरिष्यते / अपूर्वस्यानुत्पदात्पूर्वस्य च स्वरसेन व्ययात् / तौ तर्ह्यनुत्पादव्ययौ तस्य स्वभावौ अभावस्वभावाः सर्वधर्मा इति परतन्त्रं स्वभावमधिकृत्य वचनात् / सर्वमेतच्चेतसि निधाय पृच्छति तत्कस्य हेतोरिति / उत्तरं तथा हित्यादि / यौ हि रूपादेरनुत्पादव्ययौ तौ तस्याभावौ / अभावौ च न भावौ विरोधात् / यत्पुनरुक्तमभावस्वभावाः परतन्त्रा इति / अभावद्वयव्यभिचारस्तत्र स्वभावार्थो न पुनस्तादात्म्यं विरोधात् / एवमभेदं प्रतिषिध्य भेदप्रतिषेधायाह / इत्यनुत्पादव्ययौ च रूपादिश्च अद्वयमेतद् अद्वैधीकारमिति / ननु तदानीं रूपादेरभावादद्वयीभावो न युक्त इत्यत (##) आह / यत्पुनरित्यादि / नट्र परतन्त्रं रूपादि गृह्यते / किं तर्हि? यदद्वयमुत्पादव्ययविरहात् परिनिष्पन्नमित्यर्थः / परिनिष्पन्नो हि स्वभावो धर्माणां कल्पिताभावलक्षणः / अनुत्पादव्ययावपि धर्माणामभावलक्षणौ / तत एकरसत्वादेषां त्रयाणामद्वयीभाव इति भावः / इति प्राप्तिनिर्याणम् // सर्वाकारज्ञातानिर्याणमिदानीं वक्तव्यम् / तत्रादौ चत्वारो धर्मा उपपरीक्षणीयाः / कतमो बोधिसत्त्वः कतमा सर्वाकारज्ञता कतमा प्रज्ञापारमिता कतमा उपपरीक्षणेति / तत्र बोधिरेव सत्त्वस्तेनोच्यते बोधिसत्त्वः / तया बोध्या यत्सर्वधर्माणां सर्वाकारज्ञानं निरभिनिवेशं सा तत्र सर्वाकारज्ञता / आरता आरमिता / ग्रसितस्कभितादिवच्छान्दस इहागमः / विकल्पाद्यः (द्ये)पान्तीति पाः / विकल्पप्रतिपक्षा धर्माः / तेभ्यो ऽप्यारता विरता या प्रज्ञा सेह प्रज्ञापारमिता / यत्सर्वधर्मान्नित्यसुखात्मशान्तशून्यनिमित्तप्रणिहितविविक्तानां प्रत्येकं तद्विपरीतानां च षोडषानामाराणां प्रतिषेधेन व्युपपरीक्षते / तदत्रोपपरीक्षणं महत्योर्भगवत्योरुक्तम् / तत्रोर्ध्वमधरमुपपरीक्षणं तयोरुक्तम् / तदेवास्यां दर्शयितुमाह / एवं भगवन्नित्यतः प्रभृति अथ खल्वायुष्मान् इत्यतः प्राक् / अर्थः पूर्ववत् / अथ खल्वायुष्मानित्यदि / तेन हीति येनाद्वयस्यैषा गणाना कृता / अद्वयश्च धर्मधातुः / तेन कारणेन बोधिसत्त्वोप्यनुत्पादः / उत्पादविरहाद्धर्मधातुरित्यर्थः / परतन्त्रस्तु स्वभावो नेह गण्यते / तस्य परमार्थत्वात् / परमार्थस्य नेहाधिकारात् / कोत्र दोष इति चेदाह / यदि चेत् इत्यादि / दुष्करस्य कर्मणश्चारिका चरणम् / तां किं कस्माच्चरति? प्रयोगवीर्येण / आस्टां प्रयोगवीर्यम् / यानि दुःखानि करचरणशिरः शरीरदानानि सत्वानां कृतशः सत्त्वानामर्थाय तानि वा प्रत्यनुभवितुं कस्मादुत्सहेत / संनाहवीर्येणापि तदा दुष्करचारिकां न चरेन्न वाद्यवसेत् / तथा हि कारणपरतन्त्रत्वेनापरमार्थत्वात् / अपरमार्थस्य चानभ्यसनीयत्वात् / विशेषतो दुष्करस्येति चोद्यम् / एवमुक्त इत्यादिना सुभूतेःपरिष्काराः / तत्रानभ्युपगमेन प्रथमो नाहमित्यादिना / यो हि दुष्करचारिकामिच्छति तस्य सा न स्यादित्यनिष्टापादनं दोषः स्यात् / न हीति / कुतो नेच्छसीति चेत् / दुष्करसंज्ञया दुष्करं चरतो विप्रतिसारिणः सम्यक्सम्बोधेर्व्यावृत्तिप्रसङ्गात् / नापीत्यादिना द्वितीयः परिहारः / न भवतीति न निष्पद्यत इत्यर्थः / अपि तु इत्यादिना तृतीयः / (##) पुनरपरमित्यादिना चतुर्थः / यथा आत्मेत्यादि / सर्वदुःखानि सर्वसाश्रवाः पञ्चस्कन्धाः / तेभ्यः सर्वेभ्यः परिमोचयितव्याः / सर्वेणेति धातुगतियोन्यादिभेदेन / सर्वेण सर्वमिति सर्व यथा भवति तिसृभिर्दुःखाताभिः / सर्वथेति सर्वव्यवसायैः सर्वमिति निरवशेषं मोचयितव्याः / दुःखस्कन्धादिति दुःखराशेः / चित्तप्रदोषः प्रतिघः / यथा आत्मा न विद्यते सर्वेणेति आत्मसत्त्वजीवपोषपुरुषादिभेदेन / सर्वेण सर्व यथा भवति दृश्यादृश्यभेदात् / सर्वथेति स्कन्धधात्वादिभ्यो भेदेन / अभेदेन च / कथमभेदेन सर्वं यथा भवति? प्रतिवर्गं समस्तेभ्यो व्यस्तेभ्यश्च यथा आत्मा तथा सर्वधर्मा न विद्यन्ते / सर्वेणेति स्कन्धधात्वादिवर्गभेदेन सर्वेण सर्व यथा भवति / वर्गाणां परिपूर्णावयवत्वात् / पुनःसर्व यथा भवति प्रतिवर्ग ते सर्व इत्यर्थः / सर्वथेति / सर्वेषु प्रभेदेषु आत्मनि परेषु च समस्तव्यस्तेष्वित्यर्थः / तदेवं दुष्करचारिकाचरणा भावप्रसङ्ग(ङ्गाः) चत्वार उक्ताः / चतुर्थेन परिहारेणैतदपि सूचितम् / दुष्करचारिकाया अप्यनुत्पाद एव तत्त्वं तदेव तत्त्वं पश्यता सा चरितव्या यतासौ शक्ता च भवेन्महाफला च / अनुत्पादे सर्वदुःखानामप्रतिभासनात् तत्त्वदर्शनाच्च / सर्वाकारसर्वधर्मविकल्पप्रबिषेधाय हेतुः स्थविरो यदप्यायुष्मान् इत्येतदारभ्य सन्निहितादेवमुक्तःशब्दात् प्राक् / अत्र सर्वज्ञतापीति सर्वाकारज्ञतापि बुद्धोपीत्यर्थः / ततः प्राप्तिविकल्पप्रतिषेधार्थमाह / एवमुक्त इत्यत आरभ्य अत्यंतं प्रतिभातीति यावत् / सर्वज्ञतेति सर्वाकारज्ञता अनुप्राप्तैव भवतीत्यादित एव सर्वेषां धर्मधातुमात्रत्वात् धर्मधातोश्च प्रकृत्यैव सर्वथा विशुद्धत्वादिति भावः / एवमुक्त इत्यादिना सुभूतेरुत्तरम् / अनुत्पन्नस्य धर्मस्येति बोधिसत्त्वाख्यस्य धर्मधातोः / प्राप्तिमिति प्राप्तत्वं / नाहमिच्छामि नाप्यभिसमयमिति नापि प्राप्ताभिसमयम् / यदिहीच्छेयं तदानुत्पादमिच्छतो मे प्राप्तिः प्रसज्येत / नैव त्विच्छामीति न युक्तः प्राप्तिप्रसङ्गः / युक्तिमप्याह नापीत्यादिना / सर्व एव धर्मो ऽनुत्पाद इत्यस्मिन् पक्षे ह्येषः प्रसङ्गः / तत्र अनुत्पन्नेन बोधिसत्त्वेन अनुत्पन्ना सर्वाकारज्ञता नापि प्राप्यते / अयुक्तत्वादिति भावः / उभयोरणा[ना]दिमत्त्वेन प्राप्त्ययोगात् / आहेति शारिपुत्र आह / किं पुनरित्यादि / यस्तूभयोरनुत्पन्नत्वे प्राप्तिरयुक्ता / तत्किमन्यतरोत्पत्तौ युक्तेत्यर्थः / आहेति सुभूतिरन्यतरोत्पत्तिपक्षं विमोचयितुमाह किं पुनरित्यादि / एवकारो भिन्नक्रमत्वादन्तं नेतव्यः / अनुत्पन्नो धर्मः (##) पश्चादुत्पन्नो वा स्यात् पश्चादनुत्पन्न एव वा / तत्र द्वीतीयविकल्पे कथमन्यतरोत्पतिः? आद्ये तु विकल्पे धर्मधातोरुत्पत्तिविरोध इति भावः / तस्मादुभयोरनुत्पादात् साधूक्तं नाप्यनुत्पन्नेन धर्मेणानुत्पन्ना प्राप्तिः प्राप्यत इति युक्तः प्राप्तिविकल्पप्रतिषेधः / तस्मात्सर्वधर्माणां परमार्थो धर्मधातुः / स च प्रकृतिप्रभास्वरत्वादनादिनिधनत्वाच्च न प्राप्यते नापि प्राप्नोति, केवलं द्रष्टव्यः / यत्तस्य दर्शनं सैव कल्पितानां सर्वधर्माणामनुपलब्धिः / सैव निरतिशया प्रज्ञापारमिता / तया परिकल्पितधर्माभिनिवेशक्षयात्तदभिनिवेशहेतुकाः सर्वावरणसंग्राहिणः सर्वाभूतपरिकल्पाः परतन्त्राख्याः क्रियन्ते / पूर्वेषां स्वरसनिरोधात् / कारणाभावेन परेषामनुत्पादात् / ततः प्रकृतिप्रभास्वरोपि बोधिसत्त्वाख्यो धर्मधातुरागन्तुकैरावरणमलैर्मलिनीकृतः / तेन तेषां क्षये सति तत्र क्षयलक्षणा विशुद्धिरपूर्वत्वात् प्राप्यते / तद्यथा प्रकृत्या विशुद्धमाकाशमागन्तुकैस्तुहिनरजस्तमो ऽभ्रधूमादिभिरावरणैर्मलिनीक्रियते / पश्चात्तदपाये [क्षय?]लक्षणा विशुद्धिस्तेन प्राप्यते / सर्वविभ्रमनिवृत्तौ च सुविशुद्धसर्वधर्मधर्मताज्ञानलक्षणा सर्वाकारज्ञता यापूर्वत्वाव्दोधिसत्त्वेन लभ्यते / सैव तस्या विशुद्धेरात्मभूतायाः संवेदनाप्राप्त्यभिसमयः संपद्यत इति सिद्धान्तः / तत्रेदानीमागन्तुकावरणविशुद्धिः स्थविराभ्यां वक्तव्या / तां शारिपुत्र आरभते / आहेति शारिपुत्र आह / किं पुनरित्यादि / उत्पद्यत इत्युत्पादः / पर[त]न्त्रः स्वभावः / किं पुनः पश्चादनुत्पादः? कारणाभावादनुत्पत्तेरित्येक पक्षः / उताहो ऽनुत्पादः? सर्वाकारज्ञता तेषां धर्मः / पूर्वमनुत्पन्नत्वाद्यः पश्चादुत्पद्यत इति द्वितीयपक्षः / तत्राद्ये पक्षे अनुत्पन्नायाः सर्वाकारज्ञतायाः कुतः प्राप्तिः? द्वितीयपक्षे सर्वाकारज्ञतायाः कारणं वक्तव्यम् / अभूतपरिकल्पश्च शाश्वतो भवेत् क्षयाभावादिति भावः / सुभूतिराहेति परिहारमाह / उत्पाद उत्पत्तिः धर्मः सर्वाकारज्ञतायाः / अनुत्पादो ऽनुत्पत्तिः धर्मो ऽभूतपरिकल्पस्येति य एष भेदः / नासौ प्रतिभाति जल्पितुं न रोचते वक्तुम् / सर्वधर्मशून्यतालम्बने चित्तसन्ताने यैव सर्वभ्रान्तीनां निवृत्तिः सैव सर्वाकारज्ञताया उत्पत्तिः / अतो ऽस्या न कारणं वक्तव्यम् / नाप्यभूतपरिकल्पः शाश्वतो भवतीति भावः / शारिपुत्र आहेति / जल्पविकल्पप्रतिषेधायाह / अनुत्पादोपीत्यादि / अनुत्पादः प्रमान(णा)सिद्धत्वात्प्रतिभात्येव रोचत एव वक्तुम् / कुतो न प्रतिभातीति काङ्क्षा प्रश्नः / आहेति सुभूतिरुत्तरमाह / अनुत्पाद एवेत्यादि / जल्प इति मानसः शब्दः / प्रतिभातीति जल्पाभिधेयं वस्तु / प्रतिभानमिति सजल्पा बुद्धिः / त्रयमेतदनुत्पाद एव सर्वाकारज्ञतायां धर्मताशरीरेणैव (##) सर्वधर्माणां तस्यां प्रतिभासादिति भावः / एवमेव अत्यन्तं प्रतिभातीत्युपसंहारः / इति सर्वाकारज्ञतानिर्याणम् // एवमुक्त इत्यादिना शारिपुत्रः प्रकृतमेव सुभूतेर्वचनं प्रशंसन्मार्गनिर्याणप्रस्तावनां करोति / स्थापयितव्यो निःसंशयं गणयितव्यः / यतो यत एवेति यत्र यत्रैव स्थाने निःसरति उत्तरति न चलति न भ्रश्यति न वि[रो]धयति न व्याकुलयति / एवमुक्त इति / एवं प्रस्तावनायां कृतायां एतद् इति मार्गनिर्याणे / अनिश्रिता अनभिनिविष्टा धर्मा यैस्तथोक्ताः / न व्यतिवर्तन्त इति न भ्रस्य(श्य)न्ति / एवमुक्त इति सर्वधर्मानिश्रिततायामुक्तयाम् / अत्रेति अनन्तरोक्ता सर्वधर्मानिश्रिता चासौ परमत्वात्पारमिता च / कतमेति षण्णां पारमितानां मध्ये कतमा / सार्वयानिकी यानत्रयसाधारणी / यश्चैषा प्रज्ञापारमितैव / न तहर्यस्येत्यत आह / सर्वधर्मेत्यादि सुगमम् / इति हीति यत एवं तस्मात् / अवलीनत्वं विषादः कांक्षायितत्वं संशयालुता / दन्धायितत्वमप्रतिपत्तिः / अन्यथात्वं पराङ्मुखीभावः मनसिकारेणेति निर्विकल्पेन मनसा / कथमायुष्मन्नित्यादि विकल्पकं मनसिकारं मत्वा शारिपुत्रस्यायं प्रश्नो मनसिकारेण विहरन्तीति यावत् / तत ऊर्ध्वं एवमुक्त इत्यादिना सुभूतेः साधुकारपूर्वकं वचनम् / तत्र विस्तरेण चोद्यकरणात् साधुकारः / अपि त्वित्यादिना परिहारः / अर्थ एवेति / अस्मदिष्टमेव / इच्छालक्षणत्वादर्थस्य / भूतपदाभिधानेनेति विकल्पमनसिकारस्य विपर्ययो भूतपदं भूतं वस्तु / तस्याभिधानेन सविस्तरेण / अनिष्टापादनं हि / चोद्यम् / नेष्टाभिधानमित्युपालम्भः / युक्तितश्चेयमिच्छति दर्शयितुं स्वयमेव पृच्छति / तत्कस्येत्यादि / तभ्दू तपदं कुतः? सत्त्व आत्मा स इह दृष्टान्तः / मनसिकारो विकल्पः / स दार्ष्टान्तिकः / अस्वभावतादिर्वैदितव्येति साधारणं हेतुकं नेतव्यः / तत्र अस्वभावता स्वलक्षणशून्यता / लक्षणमनयोर्ग्राहकत्वम् / अतश्च यथा आत्मनो ऽस्वभावता तथा मनसिकारस्यापि / ग्राहकत्वायोगादिति हेतुः / शेषेषु अस्वभावत्वादिति हेतुः / सभ्दावो भावत्वं तद्विरहो ऽसद्भावता / विविक्तता अभावता अचिन्त्यता तदीयचिन्तायां निर्विषयत्वात् / अनभिसंबोधनता सम्यग्ज्ञानाविषयत / अयथाभूतार्थत्वेन मिथ्यावस्तुत्वेना भिसंबोधनं संयग्ज्ञानमस्येति अयथाभुतार्थाभिसंबोधनता / अनेनेति (##) यथोक्तेन / एवंरूपेणेति भूतार्थप्रत्यवेक्षकेण / विहारेणेति शमथरूपेण / इतिशब्दः परिवर्तपरिसमाप्त्यर्थः // सर्वाकारज्ञतायां चर्या चरणम् / चित्तोत्पादादयो दशार्थाः / तद्द्योतकः परिवर्तस्तत्परिवर्तः // [ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः] सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां प्रथमः परिवर्तः // 2. शक्रपरिवर्तो नाम द्वितीयः / उक्ता सर्वाकारज्ञता / इतः प्रभृति मार्गज्ञता वक्तव्या / तस्यामेकादशवस्तूनि / यतः शास्त्रम्- [31] ध्यामीकरणतादीनि शिष्यखङ्गपथौ च यौ / महानुशंसो दृङ्मार्ग एहिकामुत्रिकैर्गुणैः // 1-7 // [32] कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसितः(ताः) / पारिणामे ऽनुमोदे च मनस्कारावनुत्तमौ // 1-8 // [33] निर्हारः शुद्धिरत्यन्तमित्ययं भावनापथः / विज्ञानां बोधिसत्वानामिति मार्गज्ञतोदिता // 1-9 // 'ध्यामीकरणतादि' श्रावकमार्गः / 'महानुशंसो ' बोधिसत्त्वस्य दर्शनमार्गः / भावनामार्गस्य 'कारित्रम्' / 'adhimukti'manaskÃra÷ / 'स्तुतस्तोभितसं(शं)सिताः' / 'परिणामनाऽमनस्कारः / 'अनुमोदनाऽमनस्कारः / 'अभिनिर्हारः' / 'अत्यन्तशुद्धिश्चे ऽति / एकादशवस्तूनि 'मार्गज्ञता' सा च 'बोधिसत्त्वानां' इत्यर्थः / तत्रोदौ ध्यामीकरणतादीनि यतः शास्त्रम्- [34] ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति / विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च // 2-1 // (##) अस्यां 'योग्यतां' चित्तोत्पादः द्वितीयो (प्रथमो)'र्थः / 'तां प्रति' तदर्थम् / 'ध्यामीकरणता' मन्दच्छायीकरणं 'देवानाम्' / 'भाभिः' इति भगवतः प्रकृतिप्रभया सा द्वितीयो ऽर्थः / 'विषयो नियतः' इति / तस्या एव विषयप्रतिनियमस्तृतीयो ऽर्थः / vi«aya'vyÃpti'Ócaturtha÷ / 'स्वभावः' पञ्चमः / 'कारित्रं' षष्ठः / यद्यमी षडर्थाः कथमेतदेकं वस्तु? इह मार्गज्ञताया मूलं चित्तोत्पादः / तद(d) रहितानां तस्यामयोग्यत्वात् / अत एवासौ योग्यतोच्यते / तत एवासौ प्रधानम् / शेषस्तस्याः परिच्छेदः / प्रधानेन च व्यपदेशादेकवस्तूच्यते / तत्र ध्यामीकरणतामधिकृत्याह / तेन खलु पुनरित्यादि / तेन समयेनेति तस्मिन् काले / विवक्षातः कारकाणि भवन्तीति करणत्वम् / खलु शब्दो वाक्यालङ्कारे / पुनः शब्दो विशेषार्थः / अभिसमयभेदो विशेषः / सन्निपतितः समागमात् / सन्निषण्णो निषदनात् / त्रयस्त्रिंशानां कायो निकायः / तस्मिन् भवा इति ठल् / चत्वारो महाराजा vaiÓravaïadh­tarëÂravirƬhakavirÆpÃk«Ã चतुरादिषु दिक्षु / तेषां कायः / तस्मिन् भवाः / एष एव त्रिसाहस्रो लोकधातुः सहा / तस्याः पतिः / ब्रह्मणः कायस्तस्मिन् भवाः / इह तूत्तरपदवृद्धिः / चतुर्थस्य ध्यानस्याश्रयं च शुद्धावासाः / अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाश्चेति / कुतः शुद्धावासाः? आर्याणामेव तेषूत्पादात् / तेषां पञ्चानां निकायानां पञ्चैव सहस्त्राणि / एतावन्त एत रूपिणो देवनिकाया यथोध्वमुत्कृष्टाः प्रभाप्रभावादिभिः / योपीत्यादि / तेपि सन्निषण्णाः / योपि तेषां अवभासः सोप्यभिभूतो ध्यामीकृतो ऽभूत् / समकालमेवेति योपिसोपि शब्दार्थः / योग्यता हि चित्तोत्पादस्तदर्थ ध्यामीकरणम् / सर्वाभिभूर्भगवानिति विदित्वा तभ्दावे स्पृहोत्पादनात् / अवभासः प्रभा / स्वकर्मणो विपक्तिर्विपाकः / तस्माज्जातः सहजो नाभिसंस्कारिक इत्यर्थः / केन कारणेनाभिभूतः? बुद्धाधिष्ठानेन बुद्धसन्निधानेन / केन कर्त्रा? बुद्धतेजसा बुद्धस्य भगवतः प्रकृतिप्रभया / ननु तेपि महानुभावाः कस्मान्न प्रतिचक्रुरित्यत आह बुद्धानुभावेनेति / बुद्धानुभावेन सर्वानुभावः प्रतिहन्यतः इति भावः / ध्यामीकरणता // अथ खल्वित्यादि / अन्तिकादिति सकाशात् / प्रज्ञापारमितामिति बोधिसत्वानां महासत्वानामित्यनेन सम्बन्धः / मार्गज्ञतामित्यर्थः / (##) उपदिश्यत इति उपदेशः / तस्या एवार्थस्यावगमाय वादो ऽववादः तदनुबन्धाय शासनी तत्सहिता सेति समासः / स्थातव्यं श्रुतमय्या प्रज्ञया / शिक्षितव्यं चिन्तामय्या / योगमापत्तव्यं भावनामय्या / आनुभावादयः प्रभावपर्यायाः / तदानुभवेनेत्युद्देशः / इतराभ्यां निर्देशः / तेजसेति प्रतिभानशक्ते रोधाय / केन प्रभावेन? अधिष्ठानेनेति प्रबोधकेन / इयता ग्रन्थेन योग्यतायाः प्रस्तावनां कृतायां तामाह / यैरित्यादिना उत्पादितव्यान्तेन इति योग्यता // येत्वित्यादि / हीनमार्गलभ्यं निर्वाणं सम्यक्त्वम् तस्मिन् नियमः सम्यक्त्वनियामः / तं अवक्रान्ताः प्राप्ताः / बद्धसीमानो बद्धसेतवः / तद्यथा श्रोतआपन्नसप्तक्तभ्दवपरमः / द्वित्रिजन्मा कुलंकुलः / अनुत्तरा (र)सम्यक्संबोधिनिमित्तं यत् पुनः पुनः संसरणं तस्मै चित्तमुत्पादायतुमभव्याः / इति शमैकयानैः श्रावकैरुत्तमबोधेः कदाचिदप्यकामनाद्योग्यताया विषयप्रतिनियमः // अपि त्वित्यादि उत्पादयेरन्नित्येतदन्तेन व्याप्तिः / श्रावकैरपि बोधिपरिणतिकैः सम्यक्सम्बोधौ चित्तस्योत्पादनात् / ते हि स्वां बोधिमधिगम्यापि बुद्धबोधिसत्त्वानां लोकोत्तरां विभूतिं दृष्ट्वा वञ्चितमिवात्मानं मन्यमानास्तथागतैरधिष्ठितास्तद्वोधौ चित्तमुत्पाद्याचल्यभूमिकबोधिसत्त्ववन्निर्मिताभिरुपपत्तिभिर्बोधिचर्यां चरित्वा परां बोधिमधिगच्छन्तीति व्याप्तिः // नाहं कुशलमूलस्यान्तरायं करोमीति / स्वभावः कुशलराशिः / सर्वकुशलधर्मसंग्राहकत्वाच्चित्तोत्पादस्येति कुशलपक्षत्वं योग्यतायाः स्वभावः / विशिष्टेभ्यो हि धर्मेभ्यो विशिष्टतमा धर्मा अध्यालम्बितव्या इति कारित्रम् / विशिष्टेभ्य इति बोधिचित्तसंगृहीतेभ्यः / हेतौ पञ्चमा / विशिष्टतमा धर्मा इति महायानसंगृहीताः फलहेतुभूताः / अध्यालम्बितव्या इति प्राप्तव्याः / तस्मान्नान्तरायं करोमीति शब्दार्थः / इति द्विविधमहायानप्रापणं बोधिचित्तस्य कारित्रम् // तदेवं केचिद्वोधिचित्तोत्पादनार्थमुत्साहिताः पुर्वमुत्पादितबोधिचित्तास्तु संप्रहर्षिताः / एवमुत्पादितबोधिचित्त्वत्वादुभयेपि ते बोधिसत्त्वा (##) महासत्त्वाः सन्तो मार्गज्ञतायामुत्साहिताः / अत आह / अथ खल्वित्यादि / साधुस्त्वमिति महतः परार्थस्य करणात् / भगवतः कृतज्ञैरित् / यथा पूर्वं जिनपुत्रस्य भगवतस्तच्छ्रावकैर्बहुकृतं तथास्माभिर्भगवतः श्रावकैर्भगवत्पुत्राणां बोधिसत्त्वानां बहुकर्तव्यमिति कृतज्ञतार्थः / तत्कस्य हेतोरिति / तत्कृतज्ञत्वं केन प्रकारेण? पूर्वका एव पौर्वकाः / ब्रह्म निर्वाणं तस्मै चरणं ब्रह्मचर्यम् / तच्चरणं बोधायेति बोधये / बोधिचर्यां चरतीति यावत् / यैरिति विभक्तिप्रतिरूपको निपातो यथार्थः अवोदित इति सम्प्रसारणम् / वद व्यक्तायां वाचित्यस्य यजादित्वात् / अववदित इति क्वचित्पाठः / तत्र वद स्थैर्य इत्ययं धातुरनेकार्थत्वात् / अनुपरिग्रहीतव्या इत्यववदितव्याः / अनुपरिवारयितव्या इति अनुशासितव्याः / उत्तरयोः पदयोः संशब्दः सम्यगर्थः / अस्माभिरपीति श्रावकैरपि / आत्मस [जा]तीयेष्वप्यात्मव्यवहारात् / साधु चेत्यवहितश्रोत्रतया / सुष्ठु चेत्यवहितमनस्कतया / मनसिकुर्विति चिन्ताभावनाभ्याम् / प्रज्ञापारमितायां स्थातव्यमिति मार्गज्ञतायां वेदितव्यम् / तत्रादौ श्रावकमार्गः / तत्र दर्शनमार्गमधिकृत्याह / शून्यतायामित्यादि / अविपरीतत्वाच्चत्वारि सत्यानि / आर्याणां सत्यत्वेन प्रतिभान्ति न बालानां तस्मात्तान्येवार्यसत्यानि / दुःख समुदयो निरोधो मार्गश्च / तत्र दुःखं संसारिणः स्कन्धाः / दुःखहेतुः समदयः / दुःखक्षयो निरोधः / तत्प्रापकं ज्ञानं मार्गः / एषां चतुर्णामार्यसत्यानां य आकारास्तेषां शून्यतायां तिष्ठता शून्यतां पश्यता प्रज्ञापारमितायामिति श्रावकीये दर्शनमार्गे स्थातव्यं समाहितेन चेतसा / शून्यतादर्शनं चानुपलम्भ एव / ततः शास्त्रम्- [35] चतुर्णामार्यसत्यानां आकारानुपलम्भतः / श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये // 2-2 // श्रावकपिटके च सत्यनां षोडशाकाराः पठयन्ते / दुःखमनित्यतो दुःखतो ऽनात्मतः शून्यतश्च परिज्ञेयम् / समदयो हेतुतः समुदयतः प्रभवतः प्रत्ययतश्च / निरोधो निरोधतः शान्ततः प्रणीततो निःश(स)रणतश्च / मार्गो मार्गतो न्यायतः प्रतिपत्तितो निर्याणिकतश्चेति // अमी नेह गृह्यन्ते / ये तु महत्योर्भगवत्योः पठितास्त इह गृह्यन्ते / प्रत्यासत्तेः श्रावकबोधेश्च लाघवेनेति (##) प्रापणात् / तत्र दुःखं चतुर्भिराकारैर्मनसिकरोति पूर्ववत् / अनित्यतो दुःखतो ऽनात्मतः शान्ततश्च यथाक्रममुदयव्यययोगित्वात् प्रतिकूलत्वात् आत्मविलक्षणत्वात् / आत्मशून्यत्वाच्च / आत्मशून्यो हि शान्तः / तद्यथा कुणपः / समुदयमेकादशभिराकारैः / तत्र चतुर्भिराकारैः प्रहाणार्हत्त्वज्ञापनार्थम् / रोगतो गण्डतः शल्यतो ऽघतश्च दुःखहेतुत्वाद्दःखोत्कर्षहेतुत्वादुरुद्धरत्वात् / ऐहिकामत्रिकदुःखहेतुत्वेन पापसाधर्म्याच्च / पुनश्चतुर्भिः श(स)क्य(त्य)त्वपरिज्ञापनार्थम् / परतः प्रलोभधर्मतश्चलतः प्रभड्गुरतश्च / आत्मा हि हातुमशक्तो ऽयं तु परः / प्रतिक्षणविनाशित्वात् / प्रलोपधर्मा च / अर्हभ्दिरुन्मूलितत्वात् / चलश्च प्रकृतेन मार्गेण भङ्गित्वात् प्रभङ्गुरश्च / आतप्तकारितार्थ पुनस्त्रिभिः / भयत उपद्रवत उपसर्गतश्च / अशनिपातादिवभ्दयहेतुत्वात् / भूतराक्षसादिसाधर्म्यात् दुर्भिक्षपरचक्रादिसाधर्म्याच्चेति / प्रतिलोमः प्रतीत्यसमुत्पादो अविद्यानिरोधात् संस्कारनिरोध इत्यत आरभ्य एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवतीति यावत् / तत्र निरुद्धिर्निरोध इति निरोधसत्यम् / निरुध्यते ऽनेनेति निरोधो मार्गसत्यं सप्तभिराकारैः / अनात्मतः शान्ततो विविक्ततः शून्यत आनिमित्ततः अप्रणिहिततो ऽनभिसंस्कारतश्च / आत्मा हि योगिनो दुःखात्मनः स्कन्धाः / अतो दुःखाभावादनात्मा क्लेशोपशमाच्छान्तः / दुःखक्लेशावशुची तयोरूपशमाद्विविक्तः / शूचिरित्यर्थः / आत्मात्मीयविरहाच्छून्यः / सर्वसंस्कृतनिमित्ताभावादानिमित्तः / त्रैधातुके प्रणिधानं प्रणिहितम् / तत् क्षयादप्रणिहितः / आयत्यां कर्माभिसंस्काराभावादनभिसंस्कारः / मार्गसत्यमप्येभिरेव सप्तभिराकारैः / निरोधप्रापको हि मार्गः / ततो ऽनात्मशान्तविविक्तादिप्रापकत्वान्मार्गोप्यनात्मा शान्तो विविक्तः शून्य आनिमित्तो ऽप्रणिहितो ऽनभिसंस्कारश्च / एवमेकोनत्रिंशदाकार इह श्रावकमार्ग आसु तब्दोधिप्रापणात् / स चैषामाकाराणामनुपलम्भेन मार्गज्ञतायां प्रविशति / तेन हीत्यादि / येन हीनमार्गं भावयतो बोधिसत्त्वस्यानुपायकुशलस्य हीनबोधौ पात आशंक्यते / तेन हि कारणेनास्यां मार्गज्ञतायां महासन्नाहो महदुपायकौशलम् / सन्नद्धेन तद्धर्मितेन भवितव्यमात्मरक्षार्थम् / तत्रायं महान् सन्नाहो यदुत सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैर्भावना कर्त्तव्या / व्युत्थितेन च सर्वं तत्कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामयितव्यम् / तच्चानुपलम्भयोगेनेति / इति श्रावकाणां दर्शनमार्गः // (##) इत ऊर्ध्वं निरोधभागीयानि / न रूपे स्थातव्यमित्येतदारभ्यानेन मनसिकारेणेति यावत् / तत्र न बुद्धत्वे स्थातव्यमित्येतदन्ते ऊष्मा / तत ऊर्ध्व इति हि बुद्धत्वमिति न स्थातव्यमित्येतदन्तेन मूर्धा / ततो विज्ञानं शून्यमुपलभ्यते वेत्येतदन्तेन क्षान्ति / शेषाण्यग्रधर्मः / तत्र रूपादिष्वस्थानम [न] भिनिवेश ऊष्मा / रूपादीनामिदन्तया स्वलक्षणानुपलम्भो मूर्धा / रूपादीनां द्वयानुपलम्भः क्षान्तिः / शून्यं इत्यनुपलम्भ उपलभ्यत इति उपलम्भः / तस्मात् शून्यमुपलभ्यतेवेत्यपि द्वयम् / श्रोतआपत्तिफलादीनां विशेषेष्वस्थानमग्रधर्मः / तस्मादस्यां भगवत्यामन्यथैव शास्त्रपाठ उन्नेयः- अस्थानमूष्मा रूपादौ मूर्धा तदिति हीति यत् / क्षान्तिर्न नित्यं नानित्यं रूपादीत्यस्थितिद्वये // फल (लं) पुंसामिहार्याणां विशेषेष्वस्थितिस्तु या / सैवाग्रधर्मो विज्ञेय आर्यश्रावकवर्त्मनि // अत्र न चक्षुः संस्पर्शे स्थातव्यमिति / इन्द्रियविषयविज्ञानसन्निपाते सति यः सुखादिवेदनोत्पत्त्यनुकूलस्येन्द्रियविकारस्य परिच्छेदकः सादृश्यमात्रेण स सुखादिवेदनाजनकःचैतसिकः स्पर्श इत्युच्यते / इन्द्रियविकारं सादृश्येन स्पृशतीति कृत्वा / अत इन्द्रियभेदाच्चक्षुःसंस्पर्शो यावन्मनःसंस्पर्शः / उक्त चाभिधर्मे "त्रिकसन्निपाते इद्रियविकारपरिच्छेदः स्पर्शः वेदनोत्पत्तिसन्निश्रयदानकर्मकः" इति / शुभं शुचि अशुभमशुचि / असंस्कृतप्रभावितं क्लेशाविद्याक्षयस्यासंस्कृतत्वात् / इमं लोकमितिकामधातुम् / तत्रैवेति अकामिनि लोके / इहैवेत्यस्मिन्नेव जन्मनि / अनुपधिशेष इति उपधयः स्कन्धाः / त एव शेषाः सोपधिषेशे तद्विपर्ययादनुपधिशेषः / बुद्धपरिनिर्वाणेति / संसारनिर्वाणयोरप्रतिष्ठितेन / यथाक्रमं सर्वेषां क्लेशिकधर्मपरिक्षयात्, अनाश्रवाणां च धर्माणामनन्तानां जगदर्थाय यावदाकाशमवस्थानात् / न च ततो व्युत्थित इति प्राप्तापरिहाणितः / न स्थितो नास्थित इत्यप्रतिष्ठितमानसत्त्वादव्युत्थानाच्च / न विष्ठितो नविष्ठित इति प्रवाहयोगेन पूर्ववत् / शेषं सुबोधमित्यग्रधर्मः / इत्युक्तानि श्रावकमार्गनिर्वेधभागीयानि // (##) बुद्धानुभावात् खङ्गमार्गप्रस्तावनाय केषाञ्चिद्देवपुत्राणां वितर्को ऽभूत् तमाह / अथ खलु तत्रेत्यादिना / केषाञ्चिदिति ये श्रावकमार्गमपि सुभूतिना देश्यमानं गंभीरं मेनिरे / कथं यक्षाणाम्? तैरुच्चारणात् / कथं यक्षरुतादीनि? tabhdëÃtvÃt / तत्र रुतानीत्युद्देशः / शेषेण निर्देशः / मन्त्रितानि वाक्यानि / प्रव्याहृतानि वाक्यसमूहाः / bhëate पदवाक्यैः / प्रव्याहरति वाक्यसमूहैः / देशयतीत्यववदती / उपदिशतीत्यनुशास्ति / अथ खल्वायुष्मानित्यादि / इदमितिलब्धावसरत्वादुद्दिष्टं खङ्गज्ञानम् परामृषति / न विज्ञायते न विज्ञायत इति द्विर्वचनमवधारणार्थम् / परतो न विज्ञायते एव चरमभवखङ्गैःखङ्गज्ञानम् / परोपदेशस्य तेषु वैयर्थ्यात् / यतः स्वयंभूत्वेन तेषां स्वयमेव तत्संमुखीभवतीति परोपदेशवैयर्थ्यम् // तथाहीति / ईदृश्येव हि धर्मता धर्माणाम् / कीदृशीत्याह नात्रेत्यादि / अत्रेति स्कन्धधात्वायतनादौ / न किञ्चिदिति न कश्चिद्धर्मः सूच्यत इति देश्यते / श्रूयते श्रोत्रा निःश्वभावत्वात्सर्वधर्माणाम् / तद्यथा निर्मितबुद्धेन निर्मितानां परिषदां धर्म देश्यमाने न किञ्चिद्देश्यते न कश्चिद्देशयिता न कश्चिच्छ्रोतेति / अथ खलु तेसामित्यादि / उत्तानमगम्भीरहर्षाद्विवेचनम् / इतीत्येवमस्माभिर्वितर्किते / अनार्याणामगोचरत्वेन दूरात् / निष्प्रपञ्चत्वेन सूक्ष्मात् / दुखगाहत्वेन गम्भीराच्छ्राव (क) मार्गा दूरतरं सूक्ष्मतरं गम्भीरतरं ज्ञानम् / प्रविशति चेतसा / देशयति ग्रन्थतः / bhëate अर्थतः / तथा हि नात्रेत्यादिना / इति ज्ञानगम्भीरता / अतः शास्त्रम्- [36] परोपदेशवैयर्थ्यं स्वयंबोधात्स्वयंभुवाम् / गम्भीरता च ज्ञानस्य खङ्गानामभिधीयते // 2-6 // अथ खल्वायुष्मानिति / नेमांक्षान्तिमनागम्येति / तथाहि नात्रेत्यादिनोक्तम् / ग्राह्याभावज्ञानं नाप्राप्य प्राप्यैवेत्यर्थः / अतश्च श्रावकैरपि तज्ज्ञानं तथागतैरप्युपादेयं सुतरां खङ्गैरधिगन्तव्यामिति भावः / इति खङ्गानां ग्राह्यविकल्पप्रहाणम् // (##) अथ खलु पुनरपीत्यादि / मन्त्रादिबलेन प्रतिभासमानो मिथ्यापुरुषो माया / ऋद्धिसन्दर्शितो निर्मितः / ताभ्यां सदृशाः / मायोपमास्ते सत्त्वा न मायेति / मिथ्यात्वमेव मायात्वं मन्यन्ते / सुभूतिस्तु मन्यते मिथ्याविशेषो माया च स्वप्नं च ताभ्यां सादृश्यं मिथ्यात्वमेव / तस्मान्माया च सत्त्वाश्चेत्यद्वयं मिथ्यात्वेन निर्विशेषत्वादिति / तदेवं मायापुरुषवत् पुरुषद्रव्याणामसत्त्वमुक्तम् / सर्वधर्मा अपीति / पुरुषधर्मा अपि सर्वे मायोपमाः / असति पुरुषद्रव्ये तद्धर्माणामप्यभावात् / अथ खल्वायुष्मान् शारिपुत्र इत्यादि नास्या आयुष्मन्त इत्यादिना न कश्चित्प्रत्येषको भविष्यत्येतदन्तेन स्थविरसुभूतिर्धार्मश्रवणिकवत् प्रत्येषकानामप्यभावमाह / प्रतीक्षन्तीति प्रत्येषकाः / तेषामभावः प्रत्येषकपुरुषद्रव्याभावात् / सूच्यत इत्यस्फुटं bhëyate / परिदीप्यत इति स्फुटम् / प्रज्ञप्यत इति वक्तृश्रोतृभिर्व्यवह्रियते / तस्मात्सर्वथा न सन्ति पुरुषद्रव्याणि / केवलमध्यात्मिकेषु च स्कन्धादिषु पुरुषप्रज्ञप्तिः / ततः पुरुषप्रज्ञप्त्याश्रये स्कन्धादौ ग्राहक ग्राहमेषामस्तीति खङ्गानां ग्राहकविकल्पाप्रहाणम् / अथ खलु शक्रस्येत्यादिना न तत् पुष्पमित्येतदन्तेन खङ्गानां गोत्रमुच्यते / अत्र धर्मपर्यायो धर्मप्रभेदः / खङ्गमार्गः / यन्नुशब्दो / वाक्यालङ्कारे / सुभूतिमिति / धर्मभाणकपूजया धर्मपूजनात् / एतदितिवक्ष्यमानं(णं) वितर्कितं अभूत् / शक्रमनु शक्रं प्रति व्याहरणायेति वितर्कं विदित्वा bhëaïÃya / इमानीति प्रकृतानि / पुष्पाणीत्यमलत्वेन पुष्पसाधर्म्यात् खड्गमार्गसंगृहीतानि कुशलानि / देवेषु प्रचरन्तीति अवचरन्ति न दृष्टानि, अनाश्रवत्वेन धातुपतितत्वाभावादिति भावः / अभ्यवकीर्णानीति परिषदि निर्मितपुष्पैः सूचितानि / निर्मितानि यथादर्शनमसत्त्वात् / कुत इत्याह / नैतानीत्यादि / मनोमयानीत्युपसंहारः / मनोनिर्जि(र्मि) तानीत्यर्थः / शक्रस्तु मनोमयत्वमपि निषेद्धुमाह / अनिर्जातानीति / यथा हि ग्राह्यत्वाद्वृक्षादयो न सन्तीति न तेभ्यो निर्जातानि तानि / तथा मनोपि नास्ति ग्राहकत्वादिति ततोप्यनिर्जातानि सुभूतिराह / यत्कौशिकानिर्जातं न तत्पुष्पमिति यत्तयोर्नित्याभिसम्बन्धान्न तत्पुष्पं न स खड्मार्गः स्यादित्यर्थः / एवं मन्यते / निर्विशेषं जातं निर्जातम् / अतः सजातीयं कार्यमाश्रितम् / कारणमाश्रयः / खड्गमार्गश्च खड्गाश्रितः / न च खड्गस्य संस्कृतो धर्मो मार्गस्याश्रयो युज्यते सास्रवस्य विजातीयत्वात् / अनास्रवस्यापि संस्कृतस्यादिमत्वादादित एव निराश्रयस्यानुत्पत्तिप्रसङ्गात् / तस्मादनास्रवत्वेन सजातीयः खड्गस्य धर्मधातुरेव खड्मार्गस्याश्रय आधारः प्रतिष्ठागोत्रमिति खड्गमार्गस्याधारः // अतः शास्त्रम्- (##) [37] ग्राह्यार्थकल्पनाहानात् ग्राहकस्याप्रहाणतः / आधारतश्च विज्ञेयः खड्गमार्गस्य सङ्ग्रहः // 2-8 // अथ खड्गानां कथं परार्थक्रियां? इच्छामात्रेण तत्सिद्धेः / कथं तेभ्यः श्रवणम्? सूश्रूषामात्रेण / यतः शास्त्रम्- [38] सुश्रूषा यत्र यत्रार्थे यस्य यस्य यथा यथा / स सो ऽर्थः ख्यात्यशब्दोपि तस्य तस्य तथा तथा // 'यस्य यस्य' विनेयस्य / 'यत्र यत्रार्थे ' इति निर्वेधभागीयेष्वार्यमार्गे वा / 'यथा यथा' इति येन येनाकारेण / अथ खलु शक्रेत्यादि / द्वितीयाद् अथ खलु शक्रशब्दात् प्राक् निर्वेधभागीयानि वक्तव्यानि / तत्र बुद्धधर्मेषु शिक्षत इत्येतदन्तेन ऊष्मा / नामपदैः प्रज्ञप्तिः व्यवहारः / तान् निर्दिशति / न च विरोधयति तां चोत्तानीकरोति / तामेव चोपदिशति / तथा हि प्रज्ञप्तिमात्रं रूपं प्रज्ञप्तिमात्रमेव धर्मतेत्युपदिशति इत्यूष्मा / यो ऽप्रमेयेष्वित्यादिना न परिहाणायेत्येतदन्तेन मूर्धा / कथं न शिक्षते, अनुपलम्भादिति / इति मूर्धा / यो न रूपस्य विवृद्धय इत्यादिना अथ खल्वायुष्मानित्यतः प्राक् क्षान्तिः / अत्र रूपादेरपरिग्रहयुक्तिर्महत्योर्भगवत्योरुक्ता 'अध्यात्मशून्यतां यावदभावस्वभावशून्यतामुपादाय' इति / इति क्षान्तिः / अथ खल्वायुष्मानित्यादिना अथ खलु शक्र इत्यतः प्रागग्रधर्मः / एवं चेति बुद्धिस्थं हेतुः परामृशति / महत्योर्भगवत्योर्य उक्तः तथा हि "न स रूपस्योत्पादं पश्यति न निरोधं नोद्ग्रहं नोत्सर्गं न संक्लेशं नावदानं न चयं नापचयं नो हानिर्न वृद्धिम्" इत्यग्रधर्माः / अतः शास्त्रम्- [39] प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः / ऊष्मगं मूर्धगं रूपाद्यहानादिप्रभावितम् // 2-9 // [40] अध्यात्मशून्यताद्याभी रूपादेरपरिग्रहात् / क्षान्ती रूपाद्यनुत्पादाद्याकारैरग्रधर्मता // 2-10 // इत्युक्तः प्रत्येकबुद्धमार्गः // बोधिसत्त्वस्य मार्गो वक्तव्यः / तमधिकृत्य शास्त्रम्- [41] क्षान्तिज्ञानक्षणैः सत्यं सत्यं प्रति चतुर्विधैः / मार्गज्ञतायां दृङ्मार्गः सानुसं (शं) सोयमुच्यते // 2-11 // (##) इति संक्षेपेण सूत्रार्थः / द्वे क्षान्ती द्वे च ज्ञाने प्रतिसत्यम् / दुःखे धर्मज्ञानक्षान्तिर्दुःखे धर्मज्ञानम् / दुःखे अन्वयज्ञानक्षान्तिर्दुःखे अन्वयज्ञानम् / एवं समुदयनिरोधे मार्गे च / एभिः प्रतिसत्यं चतुर्विधैः क्षणैर्बोधिसत्त्वस्य दर्शनमार्गज्ञतायामुच्यते सहानुसं(शं)स्यैः / एषां तु क्षणानां विशेषलक्षणमधिकृत्य शास्त्रे पञ्च श्लोकाः- [42] आधाराधेयताभावात्तथताबुद्धयोर्मिथः / पर्यायेणाननुज्ञानं महत्ता साप्रमाणता // 2-12 // [43] परिमाणात्तथताभावो रूपादेरवधारणम् / तस्यां स्थितस्य बुद्धत्वे ऽनुग्रहात्यागतादयः // 2-13 // [44] मैत्र्यादि शून्यताव्याप्तिर्बुद्धत्वस्य परिग्रहः / सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम् // 2-14 // [45] निर्वाणग्राहसा (शा)न्तत्वं बुद्धेभ्यो रक्षणादिकम् / अप्रमाणि (अप्राणि) वधमारभ्य सर्वाकारज्ञता नये // 2-15 // [46] स्वयं स्थितस्य सत्वानां स्थापनं परिणामनम् / दानादीनां च सम्बोधाविति मार्गज्ञताक्षणाः // 2-16 // मार्गज्ञतायां बोधिसत्त्वस्य दर्शनमार्गक्षणा इत्यर्थः / इमां तु भगवतीमधिकृत्याद्यं पादत्रयमन्यथा कर्तव्यम् / तत्राद्यः क्षणः पादद्वयेन- रूपादितो धीर्नानन्या न चान्या परमार्थतः / धीः प्रज्ञापारमिता सा रूपादिभ्यो नाभिन्ना लक्षणभेदात् / न च भिन्ना परमार्थतः / तथा हि / या प्रज्ञापारमिता यद्रूपादि या रूपादितथता या च गवेषणा सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शनाप्रतिघा एकलक्षणा यदुतालक्षणाः, न संयुक्ता न विसंयुक्ता इति / नाभिन्नाः न भिन्नाः कल्पिता नामत्वात् / भेदाभेदयोश्च भावधर्मत्वात् / अत एव रूपस्कन्धाभावादरूपिणः / चक्षुर्विज्ञानाभावादनिदर्शनाः / स्वदेशे परस्योत्पत्तेरविबन्धनादप्रतिघाः / भेदप्रतिभासानामस्तङ्गमादेकलक्षणाः / यदुतालक्षणा इति तथतामात्रलक्षणाः / अत आद्यस्य क्षणस्य प्रस्तावना / अथ खलु शक्र इत्यादिना तत्कस्य हेतोरित्यतः प्राक् / तत उर्ध्वमाद्यक्षण एवमुक्त इत्यतः प्राक् / इति दुःखे धर्मज्ञानक्षान्तिः / चतुर्णां क्षणानां विशेषलक्षणं शास्त्रेण- (##) [43a] तस्या [:] चतुष्टयं यत्तु महत्ता साप्रमाणता / परिमाणान्तताभावौ रूपादेः सह अप्रमाणतया 'साऽप्रमाणता' / 'महत्ता' अप्रमाणता चेत्यर्थः / अन्त एवान्तता / परिमाणश्चान्तता / च तयोरभावौ अपरिमाणता / अनन्तता चेत्यर्थः / 'तस्याः' इति प्रज्ञापारमितायास्तन्महत्तादि 'चतुष्टयं यत् रूपादेः' इति सम्बन्धः / रूपादेर्महत्त्वादिना तदालम्बनायाः प्रज्ञापारमिताया महत्त्वादि / महापारमिता / अप्रमाणपारमिता / अपरिमाणपारमिता / अनन्तपारमिता चेत्यर्थः / एतच्च महापारमिताविज्ञानं निरभिनिवेशं द्रष्टव्यम् / एवं महापारमितेति कौशिक नाभिनिविशत इत्यादेः सूत्रपाठात् / अत एवमुक्ते शक्रेण तेषामुद्देशः / स्थविर इत्यादिकः सुभूतिना सश्लाधानुवादः / ततः सुभूतिनैव निर्देशः तत्कस्येत्यादि / तत्र रूपादीनां महत्ता- अमुष्मिन् काले भावो ऽमुष्मिन्नभावः- इत्येवं कालतो ऽपरिच्छेदात् तदालम्बनत्वात्तस्य महत्त्वम् / इति दुःखे धर्मज्ञानम् // आकासो(शो)पमेन तथताशरीरेण प्रमाणतो ऽपरिच्छेदादप्रमाणतेति / दुःखे ऽन्वयज्ञानक्षान्तिः // संख्यया अपरिच्छेदादपरिमाणतेति दुःखे ऽन्वयज्ञानम् // देशतो ऽपरिच्छेदादनन्तता आरम्बणनन्ततया च / आरम्बणं सर्वधर्मा न च तेषामन्ततो(ता)'स्ति गणनातिक्रान्तत्वात् / अपि च सर्वधर्मा अनन्ता असत्त्वेन तेषामुत्पादविनाशान्तयोरभावात् / सत्त्वा अप्यालम्बनमुभयनैरात्म्यज्ञाने / ते चानन्ताः / शक्र आह / तत्कथमनन्ता इति / सुभूतिराह / न गणना अयोगेन गणनाबहुत्वेन वेति / न गणनातिक्रान्तत्वेन / नाप्यनन्ताख्यया संख्ययेत्यर्थः / कथं तर्हीति तर्हि शब्दो ऽक्षमायाम् / न धर्माधिवचनमिति धर्म आत्मद्रव्यं न तस्याधिवचनं तस्याभावात् / धर्मत्वेन स्वार्थाभिधानात् नाधर्माधिवचनम् / प्रक्षिप्तमिति सूत्रैः प्रयुक्तम् / कुतः? यत आगंतुकं सति विचारे चलत्वात् / यतो ऽवस्तुकं आत्मद्रव्याभावात् / आत्मसम्बन्धादप्यात्मेति किञ्चिदुच्यते / तदपि नास्त्यात्मनो ऽत्यन्तमसत्त्वादित्यनात्मीयम् / अथवा आत्मप्रज्ञप्तिविषयः स्कन्धादिरात्मीयस्तस्याप्यभावादनात्मीयम् / अथवा नाम संज्ञा तस्यात्मीयः संज्ञी / तदभावादनात्मीयम् / आरम्बणं विषयस्तदभावात् आनारम्बणम् / अत्रेति शास्तृशासने / (##) एतच्चाप्तवचनादपि नैरात्म्यसिद्धिं दर्शयितुमाह / का सत्वानन्ततेति / गणनाति क्रान्तत्वेन न काचित्प्रमाणसिद्धेपि नैरात्म्येआप्तवचनादपि नात्मसिद्धिरिति दर्शयितुमाह / सचेत्यादि / स्वरेणेति वचनेन / अनन्तस्य लोकस्य विज्ञप्तिरर्थज्ञापनो घोषः शब्दो ऽस्येति तथोक्तेन / तथाप्यतिमांसलत्वात् गम्भीरो निर्घोषस्तूर्यनिर्घोषवद्विचित्रः शब्दोस्येति तथोक्तेन / अवितिष्ठमान इति अविश्राम्येन / अपि न्विति किन्नु / आदिशुद्धत्वमादित एवासत्त्वपरिशुद्धत्वं सर्वत्रासत्त्वम् / अनेनापि पर्यायेण प्रकारेण / अनन्तपारमितेयम् / कतमेनेत्यत आह / एवं सत्त्वानन्तयेति / सत्वानामुत्पादनिरोधान्तविरहात् सत्त्वानन्ततयेति / एवं चेत्येवमेव / न गणानतिक्रान्तत्वेनेति समुदये धर्मज्ञानक्षान्तिः // अवधारणम् // तस्यां स्थितस्य बुद्धत्वे, 'तस्यां' प्रज्ञापारमितायां स्थितायां यद् 'बुद्धत्वे 'वधारणं' बुद्ध एव स दृष्टव्य इति स षष्ठः क्षणः / तस्य प्रस्तावना / अथ खलु सेन्द्रका इत्यादिना / इन्द्र शक्रः / ब्रह्मा सहापतिः / प्रजापतयश्चत्वारो लोकपालाः / विशिष्ट धर्मश्रवणप्रहर्षादप्रयत्नजं वचनं उदानं तत् उदानयन्ति स्म / उदीरतवन्तः / अहो इत्याश्चर्ये / धर्म इति देशनाधर्मः / पुनः धर्म इति धर्मप्रकाशितो दर्शनमार्गः / तस्यैव धर्मस्य धर्मता प्रकृतिस्तथा गतोत्पादनम् / अत एवाहुः य इत्यादि / प्रादुर्भाव उत्पादो ऽनाश्रवलक्षणः सूच्यते / तद्वचनात्किलादौ प्रतीतेः / ततः क्रमेन(ण) स्फुटेन स्फुटतरं स्फुटतमं च प्रतीतेः / देश्यते प्रकाश्यते प्रभाव्यते च / तथागतमित्यादिना तमेव षष्ठं क्षणमाहुः / अद्याग्रेणेति / अद्य प्रभृति धारयिष्यामः / अविरहितो प्राप्तापरिहाणात् / विहरिष्यति संमुखीभावात् / तथागतं तु स्वयमवधारयिष्याम इति यदुक्तं तत्तथागतत्वे नियतमविशेषलाभात् / तल्लाभे च व्याकरणम् / तत आह यदाहमित्यादि / अल्पवयो हि श्रोत्रियो माणवक इत्युच्यते / तस्यामन्त्रणंमाणवक, भविष्यसि बुद्धो भगवान् स्वयमभिसंबोधात् / बुद्धिरतिशयेनास्यास्तीति बुद्धः / तादृशं प्रत्येकबुद्धोपीति / तद्वयवच्छेदार्थं भगवद् ग्रहणम् / षडिवधेन भगार्थेन तस्य योगात् / भगवान् बोधिसत्त्वोपि / तद्वयवच्छेदार्थं बुद्धग्रहणं तस्यानभिसम्बोधात् / यथा धर्मास्तथैव गदनात् तथागतः / गदेः पचाद्यच् / नैरुक्तस्तकारः / अरयः क्लेशास्तान् हतवानिति अर्हन् / सम्यगविपरीतं समस्तं बुद्धमनेनेति सम्यक्संबुद्धः / एतेन (##) शास्तृत्वसंपदुक्ता / न ह्यवक्ता विपरीतवक्ता वा शास्ता भवति / विपरीतवचनं च क्लेशवशादज्ञानाद्वा भवेत् / तच्चोभयमस्य नास्ति यथाक्रममर्हत्वात् सम्यक्सम्बुद्धत्वाच्च् / संसारिणः कथमी[दृशी] शक्तिरिति चेदाह सुगत इति / गतः पुनर्भवात् मुक्तः / सुशब्दः प्रस (श)स्तापुनरावृत्तिनिःशेषार्थः, सुरूपवत् सुनष्टज्वरवत् सुपूर्णघटवच्च / बाह्यशैक्षाशैक्षाणां व्यवच्छेदाय यथाक्रमम् / तत्र लोकोत्तरेण मार्गेण गतत्वात् प्रशस्तं गतः / नैवं बाह्याः / सावधिकत्वेन तन्मोक्षस्यामोक्षत्वात् / "पुनरावृत्तिरित्युक्तौ जन्मदोषसमुभ्दवौ /" तौ च शैक्षाणाम् / अशैक्षस्तु भगवांस्तस्मादपुनरावृत्त्या गतः / शेषमक्लेशनिर्ज्वरं / "कायवाक्बुद्धिवैगुण्यं मार्गाक्षपटुतापि वा /" तदशैक्षाणामपि हीनयानर्हतां यथासम्भवमस्ति / न तु भगवतः / ततो निःशेषगमनात् सुगतः / कथमेकः सुशब्दस्त्रीनर्थानाह? तन्त्रेण न्यायेन / तद्यथा श्वेतो धावति / अलम्बुमाणां यातेति / श्वेतः शुक्लः श्वा इतः श्वेतः / अलम्बुमा नाम ग्रामः / तस्य याता गन्ता बुमा अपि ग्रामः / तस्यालङ्गन्तेति / कथं सुगतः? यतो विद्याचरणसम्पन्नः / विद्या अधिप्रज्ञं शिक्षा, अधिशीलमधिचित्तं च / शिक्षाचरणं विद्या पुरश्चरणत्वात्तयोः / अतो विद्यया चक्षुषेव पश्यन् / इतराभ्यां चरणाभ्यामिव तथा गमनात् सुगतः / तदनेन पदद्वयेन शास्तृत्वसम्पदो हेतुरूक्तः / लोकविदिति लोकस्य विनयनकालाकालादिपरिज्ञानाल्लोकवित् / पुरुषा एव दम्या दमनीया विनेयत्वात् / तेषां सारथिः सम्यग्विनेता / तस्य सदृशः सारथिरस्त्येव / तदन्यः सुगतस्ततोधिकस्तु / नास्तीति अनुत्तरः पुरुषदम्यसारथिः / अनेन पदद्वयेन शास्तृत्वसम्पदो हेतुरुक्तः / अथास्य कर्मणो विषयः / किं दुर्गतिं गता अपि? नेत्याह / शास्ता देवानां च मनुष्याणां चेति / इति समुदये धर्मज्ञानम् // अथ खलु त इत्यादिना सप्तमं क्षणमाहुः / आश्चर्यमाहारिकार्थे / परमाश्चर्यमनुपरिग्राहिकाथे / यावच्छब्दः पर्यन्तार्थः / दानपारमिताया शीलपारमिताया यावत् सर्वज्ञतायाः सर्वाकारज्ञताया इत्यर्थः / आहारिकेत्याकर्षिका / अनुपरिग्राहिकेत्यनुशब्दो ऽन्वयार्थः / अन्वयो युक्तिर्न्यायः / अपरिग्रहोनुत्सर्गयोगः / अपरिग्रहानुत्सर्गयोगयोः साहित्यम् / अन्वयेन परिग्राहिका यथा न परिगृण्हाति न चोत्सृजति तथा परिग्राहिकेत्यर्थः / अत्र शास्त्रम्- (##) अनुग्रहात्यागतादयः // इति / आदानमादिपरिग्रहः / अनुग्रहो ऽविकल्पनम् / अयमपरिग्रहार्थः / अत्याग एव अत्यागता / अयमनुत्सर्गार्थः / बोधिसत्त्वाः परिगृण्हन्ति / भगवती तान् परिग्राहयतीति समुदये ऽन्वयज्ञानक्षान्तिः // शक्रेण प्रस्तावकत्वादुपलक्षितः परिवर्तः शक्रपरिवर्तः // ÃryëÂasÃhastrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां द्वितीयः परिवर्तः // 3. अप्रमेयगुणधारणपारमितास्तूपसत्कारो नाम तृतीयः / 'मैत्र्यादि' इति शास्त्रम् / मैत्री करुणामुदितोपेक्षाश्चत्वार्यप्रमाणानि मैत्र्यादि / तदात्मकं दर्शनमष्टमः क्षण इत्यर्थः / तद्देशना निदानम् / अथ खलु भगवानित्यादिना आमन्त्रयते स्मेत्येतदन्तेन संगीतिकार आह / साक्षीकरणमष्टमे क्षणे हीनयानपतनप्रतिपक्षगौरवातिशयोत्पादनाय / तमेव क्षणम् / भगवानाह / यो हीत्यादिना प्रज्ञापारमितामिति प्रकरणाद्दर्शनक्षणः / प्रज्ञा सैव पारंगतेति पारमिता / कस्य पारम्? हीनयानपतनभूमेः / का चासौ? या चतुर्(र्णां) अप्रमाणात्मकं दर्शनम् / तथाहि तत्प्राप्तो बोधिसत्त्वः सर्वसत्त्वेष्वात्मसमतादर्शी तानशरणान् हित्वा नात्मनः केवलस्य हितमीहते येन हीनयाने निपतेत् / तस्मान्मैत्र्यादिरूपं दर्शनमत्र प्रज्ञापारमिता / सैव cëÂama÷ क्षणः / तां यः कश्चिद् ग्रहीष्यति यावत् पर्यवाप्स्यति साक्षात्करणात् / प्रवर्तयिष्यतीति परेभ्यः प्रकाशितायास्तस्यास्तैरुद्ग्रहणात् / यावत्प्रवर्तनात् / न तस्येत्यादिरनुशंस्तः (सः) प्रवर्तयिष्यतीति यावत् / इति समुदये अन्वयज्ञानम् / 'शून्यताव्याप्तिः' इति शास्त्रम् / षोडशानां शून्यतानां दर्शनेन या व्याप्तिः सर्वासां दर्शनं स नवमः क्षणः इत्यर्थः / तमाह / न च खल्वित्यादिना / (##) इहापि दर्शनक्षणः प्रज्ञापारंगतेति पारमिता / कस्य पारम्? शून्यतानां षोडशानामपि / तासां दर्शनात् / अत्रानुशंसः / आद्वितीयादथ / खलु शब्दात् / अच्छन्नः प्रदेशो अवकाशः / निपन्नः शयितः / भविष्यति प्रबन्धेन प्रवक्ष्यति / रक्षावरणसहिता गुप्तिः / तत्र शस्त्रादिना रक्षा रक्षनियोगादावरणम् / स्वयमुपसंक्रम्य तस्याधिष्ठानात् गुप्तिः / अथवा शरीरस्य सर्वसुखोपसंहरणं रक्षा / बाह्योपक्रमनिवारणमावरणम् / आध्यात्मिकरोगादिनिवारणं गुप्तिः / तेषां संविधानं सम्यक् प्रयोगो वा वा मनसा वा / इति निरोधे धर्मज्ञानक्षान्तिः // 'बुद्धत्वस्य परिग्रहः' इति / बुद्धस्य भावो बुद्धत्वम् / येन बुद्धो भवति तस्य परिग्रहलक्षणः प्रभास्वरसमाधिधारणासम्पत् / अबुद्धकेषु च बुद्धक्षेत्रेषु बुद्धरूपस्यात्मनः संदर्शनम् / तमाह / अथ खलु शक्र इत्यादिना / इमां प्रज्ञापारमितामितिं दर्शनक्षणम् / इमान् गुणानिति लक्षणसम्पदादीन् / इयत इत्यभ्युन्नतान् / दृष्टधार्मिकानिति दृष्टो धर्मः प्राप्तं जन्म / तत्रभवान् / प्रतिलभत इत्युद्देशः / परिगृण्हातीति निर्देशः / इति निरोधे धर्मज्ञानम् // 'सर्वस्य व्यवदानस्य' इत्येकादशः / व्यवदायन्त्यनेनेति व्यवदानम् / दानपारमितादि / तस्य सर्वस्य परिग्रहः / तमाह / किं पुनरित्यादिना पुनरपरमित्यतः प्राक् / इति निरोधे अन्वयज्ञानक्षान्तिः / 'सर्वाधिव्याधिशातनं' इति / आधयो व्यसनानि / तीर्थिकैराभिमानिकैश्च सह विग्रहविवादनि(वि)रोधास्तेषां शातनम् / तथा च तच्छतनं यथा तेषां पश्चात्तत इमां श्रुतवतां त्रिभिर्यानैः क्लेशदुर्गतिसंसारारुया व्याधयः क्षीयन्ते / तस्मात् सर्वाधिशातनम् / दर्शनं द्वादशः क्षणः / तमाह पुनरपरमित्यादिना संस्थाप्यन्त इत्येतदन्तेन / धर्ममिति शासनम् / विग्रहीतव्यं tìanena / विवदितव्यं कलहेन / विरोधयितव्यं परस्परद्वेषेण / ते ऽभिप्राया इति विग्रहाद्यभिप्रायाः / एवं ह्येतभ्दवतीति / एषैव हि धर्मतेत्यर्थः इमामिति द्वादशक्षणलक्षणाम् / [ओषधी] ओषः प्रभावः / स धीयते ऽस्यामिति दधातेः क्विप् प्रत्ययः / जातिरेषा तत ओषधेरजातावित्यण भवति / स्त्रीलिङ्गश्चायं ततः कृदिकारादक्तिङ् इति दीर्घविकल्पः / आशीः सर्पस्य दंष्ट्रा / तस्यां विषमस्येति आशीविषः सर्पः / जन्तुर्देही / (##) प्राणकजात इति तिर्यग्विशेषः / तेजसेति प्रभावेन / बलेनेति बाधकत्वेन / स्थामत इत्यबाध्यत्वेन / बलाधानेनेति तद्योगेन सामर्थ्याधानात् / इति निरोधे अन्वयज्ञानम् / 'निर्वाणग्राहशान्तत्वं' इति / ग्राहो ऽभिनिवेशः / एतदाह तत्कस्य हेतोरित्यादिना / प्रज्ञापारमितेति त्रयोदशः क्षणः / इति मार्गे धर्मज्ञानक्षान्तिः // 'बुद्धेभ्यो रक्षणादिकं' इति बुद्धेभ्यो रक्षणम् / आदिशब्दाद्देवादिभ्यः / एतदाह / चत्वारश्चेत्यादिना भविष्यतीत्येतदन्तेन / प्रज्ञापारमि[तामि]ति चतुर्दशक्षणः / इति मार्गे धर्मज्ञानम् // 'अप्राणिवधमारभ्य सर्वाकारज्ञता नये / स्वयं स्थितस्य सत्त्वानां स्थापनं' इति प्राणातिपातविरतिरप्राणिवधः / तमादिं कृत्वा यत्पारमितादौ यावत्सर्वाकारज्ञतायां स्थितस्य तत्रैव यत्परेषां स्थापनं स पञ्चदशक्षणः / एतदाह पुनरपरमित्यादिना / प्रज्ञापारमितादीनां परेभ्य उपदेशो वचनम् / आदेयं ग्राह्यम् / तदस्य स्वयमपि तेषु स्थितत्वादित्यादेयवचनः / मृदु प्रियं वचनमस्येति मृदुवचनः / दानादीनां तेषु च स्थितानां varïabhëaïÃt / मितवचनो हितस्यैव वचनात् / अप्रकीर्णवचनो हितस्याप्यहितमिश्रस्यावचनात् / इति मार्गे अन्वयज्ञानक्षान्तिः // 'परिणामनं' 'दानादीनां च सम्बोधौ' इति षोडश क्षण / तमाह / न च क्रोधाभिभूत इत्या[र]भ्य स्वाध्यास्यतीत्येतदन्तेन / परिदमयति क्रोधासंशमनात् / परिणामयति उन्नतिलक्षणस्य मानस्य क्षयनयनात् / उपनाहो वैरम् / व्यापादः सत्त्वविद्वेषः / अनुशयो वैरानुबन्धः / स्मृतिर्मैत्री चेति / तयोः स्मृतिमाह / तस्यैवमित्यादिना / तेनेति व्यापादेन / परिभेदो विकारः / धक्ष्यत इति दहेः प्रयोगः / एतेन सपरिवायोर्द्वेषमानयोः प्रहाणमुक्तम् / द्वेषेण हि परेषामनुग्रहं न कुर्वीत / तस्मात्तावुभौ प्रहाय दानादीनामात्मनः कुशलानामनुत्तरायां सम्यक्संबोधौ त्रिभिर्यानैः सर्वसत्त्वपरिनिर्वापणाय परिणामेन परं दर्शनं षोडश क्षण इत्युक्तं भवति / इत्युक्तो बोधिसत्त्वानां दर्शनमार्गः // (##) लोकोत्तर एव दर्श[न]मार्गो भावनामार्गस्तु द्विधा लौकिको लोकोत्तरश्च / तावुभौ यथाक्रमं पश्चाद्वक्तव्यौ / आदित एव लोकोत्तरस्य भावनामार्गस्य कारित्रं ग्रन्थलाभवादभिधेयम् / तत्र शास्त्रम्- [47] सर्वतो दमनं नामः सर्वतः क्लेशनिर्णयः / उपक्रमाविषह्यत्वं बोधिराधारपूयता // 2-17 // नमनं 'नामः' सर्वत इति वर्तते / 'सर्वतः' इति परिशुब्दार्थः / परिदमनं परिणमनं चेत्यर्थः / ते उभे यथाक्रमं द्वेषमानयोः परिक्षयात् / ते द्वे / एवमुक्ते शक्र इत्यादिना महासत्त्वानामित्येतदन्तेनाह / एषु षट्सु कारित्रेषु प्रज्ञापारमिताशब्देन बोधिसत्त्वानां भावनामार्ग उच्यते / यथेयमित्यर्थः / इति परिदमनपरिणामनकारित्रे / 'सर्वतः क्लेशनिर्जयः' इति / स्वपरक्लेशानामत्यन्तजयात् / तमाह भगवानित्यादिना नैतत् स्थानं विद्यत इत्येतदन्तेन / जीवितान्तरायो वेति / तत्रैव शस्त्रसम्पाते परोपक्रमेण वेति / मृगयादिमध्यगतोपि परस्यैष उपक्रमः / परेषां तेन / स्वपरक्लेशार्जनया भगवत्या तेन निर्जितास्तस्यैष निष्यन्द इति भावः / इति क्लेशनिर्जयाकारित्रम् // जीवितान्तरायाय कृताः परैरुपक्रमास्तस्मिन्न प्रभवन्तीति 'उपक्रमाविषह्यत्वम्" / तदाह / सचेदित्यादिना नोभयव्याबाधाय चेतयत इत्येतदन्तेन / तत्रेति शरीरे / तत्कस्य हेतोरिति तदपतनं कुतः? उत्तरं महाविद्येत्यादिना / सर्वकालं सर्वत्र देशे सर्वविपक्षेषु वाप्रतिहतप्रभावत्वाद्यथाक्रमं महती / अप्रमाणा अपरिमाणा च / ततो ऽधिकाभावाद् अनुत्तरा / समाभावाद् असमा / समेन समः समसमः / किञ्चिदूनजाती[य]त्वात् समसमा / तस्या अप्यभावाद् असमसमा / आत्मनो आबाधः / उपघातः / एवं परेषामुभयस्य च तदर्थ न चेतयते / न चित्तं व्यापारयति / तस्मात्परोपक्रमैरविषह्यत्वमस्याः कर्मेति / उपक्रमाविषह्यत्वकारित्रम् // 'बोधिः' इति / अनुत्तरा सम्यक्संबोधिः / पञ्चमं कारित्रम् / तदाह / अचैतन्येषु सर्वज्ञज्ञानेन / व्यवलोकयिष्यतीति / विनयनाद्यर्थम् / तत्कस्य हेतोरिति तत् सर्वज्ञज्ञानं कुतः? न तक्तिञ्चिदस्ति यन्न प्राप्तमिति / सर्वे हि बुद्धधर्माः प्राप्तव्याः / ते च प्रत्यात्मवेद्याः / ततो यद्यनेन प्राप्ता न स्युर्नायं सर्वविभ्दवेत् / तस्मान्न तत्किञ्चिदस्ति यदस्य न प्राप्तं स्यात् / ततः प्राप्यमितरच्च सर्वं जानातीति न तत्किञ्चिदस्ति यदस्य न ज्ञातं स्यात् / प्रकर्षगतं च साक्षात्कारिज्ञानमिह गृह्यते / तत आह / न (##) किञ्चिदस्ति यदसाक्षात्कृतं स्यात्? इति वाशब्दाः परस्परापेक्षया विकल्पार्थाः / तस्मादसौ सर्वज्ञः / तस्य ज्ञानं सर्वज्ञज्ञानम् / सैव सम्यक्सम्बोधिः / तथा हि सम्यग्ज्ञानं सम्बोधिः / सम्यगिति साक्षात् / सैव बोधिविवक्षातः सर्वोत्कर्षगतः सम्यक्सम्बोधिः सर्वज्ञानं चेति / व्यवहारतो भेदो न वस्तुतः / अभिसंभोत्स्यत इति प्रतिलप्स्यते / इति सम्बोधिकारित्रम् // 'आधारपूज्यता' इति / द्विविध आधारः / एक पुस्तकगतायाः तस्या अपर उद्गृह्यमानाया यावदुद्दिश्यमानायाः तस्य पूज्यता तद्वदेव द्विविधा / तत्र गतानां सत्त्वानां परैरविहेठनीयता / ते द्वे यथाक्रमं पुनरपरबाह्यद्वयेन परिगृण्हातीत्येतदन्तेनाह / अन्तश इति परमापचये / न सत्करिष्यत इति स्थापनादूर्ध्वम् / अवतारो रन्ध्रमवकाशः / स्थापयित्वेति बहिष्कृत्य / पूर्वजन्मनो ऽपरपर्यायवेदनीयं नियतविपाकमकुशलं पूर्वकर्म / तस्य विपाको ऽनिष्टफलम् / इममिति यथोक्तम् / तद्यथेत्यादिना दृष्टान्तः / एवमेवेत्यादिना दार्ष्टान्तिकः / बोधिमण्डगत इति / मण्डः सारः / बोध्यर्थे मण्डो बोधिमण्डः / तस्मिन्निषध बोधेरधिगमात् / कस्य सारः? käcanamayyÃ÷ पृथिव्याः / तथाहि विवर्ति(र्त) स्यादौ / käcanamayyÃæ पृथिव्यामभिनिर्वृत्तायां चतुरत्नमये मेरौ सप्तसु käcanaparvate«u सप्तसु सितासु बाह्यमहोदधौ, अयमेव चक्रवाते(व्ठे) अभिनिर्वृत्ते, käcanamayyÃ÷ पृथिव्याः सारो वज्रमयः समभ्युद्गतः / यो मृन्म (ण्म)येषु चतुर्षु द्वीपेष्वष्टासु चान्तरद्वीपेष्वभिनिर्वृत्तेषु जम्बूद्वीपस्य नाभिः संवृत्तः स च वज्रमयत्वाद्वोधासनत्वाच्च वज्रासनमित्युच्यते / स बोधिमण्डः / तं गताः प्राप्ताः / समन्ते भवः सामन्तः / वेष्टनपरिसामन्तः परिवेष्टः / अभ्यन्तरं मध्यम् / बोधाय वृक्षो बोधिवृक्षः / तन्मूले निषध बोधेरधिगमात् / तस्य मूलं मूलाभिनिवेशपरिच्छिन्नः प्रदेशः / तद्गतः / वाशब्दाः परस्परापेक्षया विकल्पार्थाः / विहेठयितुमिति विहिंसितुम् / व्यापादयितुमिति निहंतुम् / आवेशयितुमिति भूतपिशाचादिप्रवेशनात् / भयादिप्रतिपक्षत्वात् / अभयमवैरमनुत्त्रासं महामैत्रीनामेकमप्रमाणम् / प्रभावयन्तीति निष्पादयन्ति प्रकाशयन्तीति ससैन्यस्य मारस्य विघ्नतोपि क्रमणात् / चैत्यभूत इति / चायृ पूजायाम् / चाय्यते देवता अस्मिन्निति चैत्यम् / कृत्यल्युटो बहुलमित्यधिकरणे ण्यत् / आय एद्भावश्च स्तूप इत्यर्थः / तद्भूतस्तत्तादृशः / निर्माल्यादेरकर्षार्हत्वात् / अपचायनीयः / यतश्चैत्यभूतस्तमन्ये न हिंसन्ति / यतः शरणादिस्ततस्तत्रगता अवध्या भवन्ति / तत्र सन्निहितं त्रायत इति त्राणम् / अभ्युपगच्छतो भयं शृणातीति शरणम् / अभया लीयन्ते अस्मिन्निति लयनम् / परमयनं परायणं परा गतिः / इति षष्ठमाधारपूज्यताकारित्रम // (##) लौकिको भावनामार्गः / आदौ वक्तव्य आद्यत्वात् / स च त्रिविधः / अधिमुक्तिमनस्कारः परिणामनामनस्कारो ऽनुमोदनामनस्कारश्च / तत्राधिमुक्तिमनस्कारमधिकृत्य शास्त्रम्- [48] अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका / परार्थिकैवेति स्वस्यैव स्वपरयोः परस्यैव चार्थः प्रधानमाशयतो यस्यां सा यथाक्रमं 'स्वार्था' 'स्वपरार्था' परार्थैव' च / ततः शास्त्रम्- एषा च प्रत्येकं त्रिविधेष्यते // 2-28 // [49] मृद्वी मध्याधिमात्रा च 'एषा' इति स्वार्थादिः / 'त्रिविधा' मृद्वयादिभेदेन / ततः शास्त्रम्- मृदुमध्यादि भेदतः / सा पुनस्त्रिविधा मृद्वयादीनां प्रत्येकं मृद्वयादिभेदात् / तद्यथा स्वार्थादिमृदुमृद्वी मृदुमध्यामृद्वधिमात्रा / मध्यमृद्वी मध्यमध्या मध्याधिमात्रा / अधिमात्रमृद्वी अधिमात्रमध्या अधिमात्राधिमात्रा च / एवं स्वपरार्था / एवं परार्था च / तत शास्त्रम्- इत्येवं सप्तविंशतिधा मता // 2-29 // 'इत्येवं' त्रीणि वाराणि त्रिभिर्भेदात् 'सप्तविंशतिधा' इष्यते / अधिमुक्तिः श्रद्धाछन्दौ saæpratyayÃbhilëalak«aïau क्वाधिमुक्ति? सूत्रसूत्रार्थरूपायां भगवत्यां तच्चर्यायां च लेखनादिकायां तत्पूजायां च पुष्पादिभिर्बहुविधात्ताभिः / चर्यापूजोभ्दवे च पुण्ये यथा सूत्रम् / तत्र प्रथमा / एवमुक्ते शक्र इत्यादिना यः प्रज्ञापारमितायै पूजां करिष्यतीत्येतदन्तेन / लिखित्वेति स्वयम् / पुस्तकगतां वा कृत्वेति परेण / दिव्याभिरिति विशिष्टाभिः / जवान्क(?)पुष्पादिवर्जनात् / पुष्पाणि मुक्तकुसुमानि / माल्यानि स्रजः / गन्धा गन्धदारूणि / विलेपनानि स (त)माल भवानि / चूर्णा अगरुचन्दनादीनाम् / चीवराणि वस्त्राणि / पूजाभिरिति निवेद्यादिभिः / बहुविधाभिरिति भक्ष्यलेह्यादिभेदात् / पुष्पादिभिः सत्कुर्यादिति सम्बन्धः / पूजयेदित्यर्थः / गुरुकुर्यादिति गौरवेण / मानयेदिति (##) प्रेम्ना(म्णा) / पूजयेदिति praïÃmäjalistutyÃdibhi÷ / अर्चयेदिति दक्षिणावर्तैः / अपचायेदिति निर्माल्याद्यपनयनैः / शरीराणीति धातून / स्तूपेष्विति चेत्येषु प्रतिष्ठापयेदवस्थापयेत् / परिगृण्हीयात् करण्डादीन् कृत्वा / धारयेद्वा करण्डादिवहनात् / तांश्चेति स्तूपकरण्डादीन् / योयं सर्वज्ञतात्मभाव इति सर्वज्ञतैवात्मभावः / स निर्वर्तितः / कतमस्यां प्रतिपदि शिक्षमाणेन यावत्सम्यक्सम्बुद्धेन / का पुनः सर्वज्ञतेत्याह / अनुत्तरासम्यक्सम्बोधिः सर्वज्ञतेति / अभिनिर्वर्तितार्थः / क इत्याह / अस्याप्यर्थमाह / प्रतिलब्धेति / इहैवेति अस्यामेव / आत्मभावश्चासौ आत्मप्रज्ञप्तेः शरीरं च रूपकायस्तथागतो गच्छति / किं गच्छति तथागत इति / संख्यां गणनाम् / प्रज्ञापारमिता च उपायकौशल्यं च ताभ्यां निर्जातः सन् / प्रभावनान्ताश्चत्वारो निर्देशाः / लोके प्रतीतिः प्रभावना / अयमेवैति भगवतीपूजकः / तत्र इति तथागतशरीरपूजकात् / शेषं सुबोधम् / इति स्वार्थाधिमुक्तिः मृदुमृद्वी // एवमुक्ते शक्र इत्यादिना हीनप्रज्ञैरित्येतदन्तेन द्वीतिया / लिखिष्यन्ति यावत्पर्यवाप्स्यन्तीति स्वार्थः / तत ऊर्ध्व परार्थः / तत्र प्रवर्तयिष्यन्तीत्युद्देशः / त्रिभिर्निर्देशः / देशयिष्यन्तीत्यर्थतः / उपदेक्ष्यन्तीतित्यवदिष्यन्ति / उद्देक्ष्यन्तीति ग्रन्थतः / स्वाध्यास्यन्तीति स्वाध्यान(य)म(मि)त्यभ्यासः / महार्थिका महाफला / सा कृता सती एवं भविष्यतीति महाफलैव भविष्यतीति / न ज्ञास्यन्तीति न श्रोष्यन्ति शब्दतः / न वेत्स्यन्तीति पुस्तकं न लप्स्यन्ते / न वेदयिष्यन्तीति / वेदनं वेदः अर्थज्ञानम् / तत्करोतीतिणिच् / अर्थं न ज्ञास्यन्तीत्यर्थः / उतेति प्रकारान्तरम् / अवेत्येति लोकोत्तरेण ज्ञानेन सत्यान् ज्ञात्वा / प्रसादः चित्तगतो धर्मः / येन चित्तमत्यन्तमकलुषीक्रियते / उदकमिव दकप्रसादेन मणिना / श्रोतस आपत्तिः सैव फलम् / सकृदागामिनो ऽनागामिनश्च फलम् / अर्हतो भावो ऽर्हत्वं चतुर्थफलम् / आत्मानमेकं प्रति बोधिः प्रत्येकबोधिः / उपवृंहयित्वेति ल्यप् कस्मान्न भवति? उपबृहंनमुपबृंहः तं कृत्वेत्येके / तथापि प्राप्नोति / चुरादौ संग्रामयतिपाठस्य नियमार्थत्वात्' संग्रामयतेरेव सोपसर्गात् नान्यस्मादिति / तस्मात् प्रादिप्रतिरूपको यन्न प्रादिः प्रदत्तादिवत् / अविनिवर्तनाय हिता अविनिवर्तनीया / दुरभिसम्भेवेति दुर्लभा / वीर्यं कुशले कर्मण्युत्साहः / कुत्सितकर्मणि सक्तः कुसीदः / सीदतेः सप्रत्ययो ऽरविन्दवत् / सत्त्वं धैर्यः / चित्तं समाधिः / संज्ञा स्मृतिः / अधिमुक्तिः श्रद्धा / तत्त्वप्रविचयः प्रज्ञा / श्रद्धादिन्द्रियाणां दौर्बल्यं हीनवीर्यादिपदैरुच्यते / तत्र हीनवीर्यः कुसीदैरिति विर्येन्द्रियस्य हीनसत्त्वैः / हीनचित्तैरिति समाधीन्द्रियस्य / हीनसंज्ञैरिति स्मृतीन्द्रियस्य / हीनाधिमुक्तिकैरिति (##) श्रद्धेन्द्रियस्य / हीनप्रज्ञैरिति प्रज्ञेन्द्रियस्य / भगवत्या दुरभिसम्भवत्वज्ञानं सोपत्तिकं चर्यातिरेकः / पुण्यातिरेक ऊह्यः / शेषं पूर्ववत् / इति स्वार्थाधिमुक्तिर्मृदुमध्या // तस्मात्तर्हीत्यादिना प्रतिसर्तव्यान्तेन तृतीया / अभीक्ष्णं श्रवणादि परिप्रश्नश्च संशयच्द्देदार्थः / प्रतिसर्तव्यतायाश्च सोपत्तिकं ज्ञानमन्ते चर्यातिरेक ऊह्यः / शेषं पूर्ववत् / इति स्वार्थाधिमुक्तिर्मृद्वधिमात्रा // तस्मात्तर्हीत्यादिना द्वितीयप्रसवतिपर्यन्तेन चतुर्थी / सप्तरत्नानि तद्यथा सुवर्ण रूप्यं वैडूर्य मुसारगल्वं / अश्मगर्भः लोहितिका मुक्ता कर्केतनं च / तन्निदानमिति तद्धेतुकम् भगवत्यां श्रद्धधिमोक्षप्रसादाः / चित्तोत्पादो ऽध्याशयतः / श्रवणादिकं अर्थविवरणं मनसा अन्ववेक्षा परिमीमांसा च / पुस्तकगतां वा कृत्वा सद्धर्मचिरस्थिति हेतोर्नेत्र्य वैकल्याय च / अवस्थापनं चर्यातिरेकः पुण्यातिरेकः / यथापाठं शेष पुर्ववत् / इति स्वार्थधिमक्तिर्मध्यमृद्वी // तिष्ठन्तु खल्वित्यादिना द्वितीय प्रसवतिपर्यन्तेन पञ्चमी / एष एव द्वितीयो मूरजफलेन महता जम्बुवृक्षेण लक्षितत्वात् जम्बूद्वीपः / ततो निदानमुत्पत्तिरस्येति तथोक्तम् / शेषं सुबोधम् / इतः प्रभृति यत्रानुशंसः पठ्यते न चर्यातिरेकस्तत्र यद्यथोक्तानुशंस श्रद्धादिकं स चर्यातिरेकः / इति स्वार्थाधिमुक्तिर्मध्यमध्या // तिष्ठन्त्वित्यादिना द्वितीयप्रसवत्यन्तेन षष्ठी / चत्वारो महाद्वीपा आस्मिन्निति चातुर्महाद्वीपः / स्वार्थे अण / लोकधारणात् लोकधातौ / शेषं तथैव / इति स्वार्थाधिमुक्तिर्मध्याधिमात्रा // तिष्ठन्त्वित्यादि द्वितीयप्रसवतिपर्यन्ता सप्तमी / चतुर्द्वीपकानां सहस्रं परिमाणमस्येति साहस्रः / स एव परिपुर्णत्वेन cƬÃyogÃt cƬika÷ / इति स्वार्थाधिमुक्तिरधिमात्रमृद्वी // तथोभयान्ता अष्टमी / द्वीःसाहस्रं परिमाणमस्येति द्विसाहस्रः साहस्रसहस्रमित्यर्थः / स च मध्यमः साहस्रमहासाहस्रयोर्मध्यत्वात् / इति स्वार्थधिमुक्तिरधिमात्रमध्या // तथैवान्तौ नवम्याम् / त्रिःसहस्रं परिमाणमस्येति त्रिसाहस्रम् / (##) द्वि(त्रि)साहस्राणां सहस्रमित्यर्थः / स एव महासाहस्रः / इति स्वार्थाधिमुक्तिरधिमात्राधिमात्रा // तिष्ठन्त्वादिर्भवतिपर्यन्ता दशमी / त्रिसाहस्र एव लोकधातुः / किन्तु तस्मिन् सर्वसत्त्वा मनुष्या भवेयुः / न पूर्वं न चरममस्मिन्नित्यपूर्वाचरमम् सहेत्यर्थः / अतो ज्ञायत इह सत्त्वा एव सत्त्वाः पूर्वत्र मनुष्या एवेति / परिकल्पः कल्पना / यावज्जीवं चैत्यपूजा सर्वासु / इह तु कल्पं वा कल्पावशेषं वा / अस्यां च सर्वगीतवाद्यैः सर्वपुष्पादिभिश्चैत्यपूजातिरेकः / भगवतीपूजापुण्यातिरेकोपपत्तिज्ञानमन्ते / सो ऽस्यां चर्यापूजातिरेक / इति परार्थधिमुक्तिर्मृदुमृद्वी // तिष्ठन्त्वित्यादिना प्रज्ञापारमिता महासमुद्रादित्येतदन्तेनैकादशी / गङ्गानदीवालिकोपमेषु त्रिसाहस्रेष्विति स्तुपसत्कारे विशेषः / शेषं दशमीवत् / भगवतीचर्यापूजासु सोपपत्तिकमनुशंसविस्तर परिज्ञानमतिरेकः / इदृशत्वेन चित्तातिक्रमाद् अचिन्त्या सदृशाभावाद् अतुल्यम् / पुण्याभिसंस्कारः पुण्यकर्म / शततमीमपीत्यादि / आदावन्ते च कलां नोपैतीति वचनं मध्येपि सम्बन्धार्थम् / अत्र च भागः कला / नोपैतीति नार्घति / न लभत इत्यर्थः / न केवलं कलां नोपैति तुलनार्थम् / किं तर्हि संख्यामपि कलामपि गणनामपि / अपिशब्दैः परस्परापेक्षया समुच्चयः / उक्तं यथा कलां नोपैति / कथं संख्या? संख्याभिरेकै [र] प्यतुलनात् / पूर्वकस्य पुण्यस्य शतमपि सहस्रमपि यावत्कोटीशतसहस्रमपि पश्चिमस्य पुण्यस्य तुलनाय न क्षमत इति / गणना गणितं प्रत्युत्पन्नादिः / तां कथं नोपैति? तदतिरेकेप्यतुलनात् / पूर्वकस्य पुण्यस्य पञ्चगुणापि विंशतिर्दशगुणमपि स (श)तं यावल्लक्षगुणापि कोटी पश्चिमस्य पुण्यस्य तुलनाय न क्षमत इति / उपमामप्यौपम्यपि उपनिशामपि न क्षम [त] इति परेण सम्बन्धः / उपमितिरूपमा / सैव औपम्यम् / 'स्वार्थे प्यञ् / उपनिशानमुपनिशा / तत्राभिन्नमुपमानमुपमा संख्यातमुपमानमौपम्यम् / गणितमुपमानमुपनिशा / तदपि त्रयं तुलनाय न क्षमते / तद्यथा कलाप्रसृतोपमेनापि पूर्वकेण न शक्यमुत्तरं तुलयितुम् / दशप्रसृतोपमेनापीति / उपनिषदमपि न क्षमत इति / एवमत्यन्ततुलनाभावात् तुलनार्थया उपनिषत् समीपनिषदनं पार्श्वतो ऽवस्थितिः, तामपि नार्हतीत्यर्थः / मार्षेति आमन्त्रणम् / आर्येत्यर्थः / समुदाचारा अभिप्रायाः / समन्वाहारः स्मरणम् / (##) स्वाध्यायो मनो जापः / महाविद्यादिपद त्रयं व्याख्यातम / अतो ऽधिकाया विद्याया अभावान्निरुत्तरा / अतोधिकस्य धर्मस्याभावादनुत्तरा / तुल्यविद्यान्तराभावा दसमा / असमैस्तथागतैः समत्वादसमसमा / प्रभाव्यन्त इति प्रकाशन्ते / सप्तभिर्बोध्यङ्गैः सम्प्रयुक्तानि तं निश्रयत्वात् / तैः परिगृहीता अधिष्ठिताः / बुद्धानां ज्ञानं स्वयं भावात् स्वयम्भू / चित्तातिक्रमादचिन्त्यम् / पूर्वश्रुतेनेति पूर्वश्रुतोभ्दवेन / औषधीतार इति औषध्यश्च ताराश्च / अवभासयन्तीत्यवभासं कुर्वन्ति / धर्मो निर्वाणं सर्वधर्मोत्कृष्टत्वात् / स एव समः यानत्रयस्य धारणत्वात् / स एव स (श)मः क्लेशदुःखोपसमत्वात् / तस्मै चर्या / कुशलं सुचरितं तस्य चर्या / विषमो मृत्युहेतुः / तस्यापरिहारो विषमापरिहारः / अयमुद्देशः / शेषो निर्देशः / दण्ड उपवासनादिः / परिगृहीतत्वं प्रत्युपस्थितेति / तत्स्वभावेन तथाभावात् / vyìÃ÷ चण्डमृगाः / सरीसृपाः सर्पाः कुटिलं गमनात् / तेषां कान्तारः / स्थापयित्वेत्यादि यत्पूर्वकर्मविपाकेन तं बहिष्कृत्य / समन्वाहारो मनसिकरणम् / प्रतिहतचित्ता इति सद्वेषचिताः / विचक्षुः विमनाः / बलकायो बलसमूहः / तस्य चत्वार्यङ्गानि गजवाजिपत्तिरथाः / व्यूहः सन्निपातः / बिम्बिसारो मगधाधिपः / प्रसेनजित् स्रावस्तीपतिः / शाक्याः शाक्यकुलजाः क्षत्रियाः / लिच्छवयो वैशालकाः / प्रत्यु[दा]वृत्तो निवृत्तः / विहायसान्तरीक्षगता इति आकाशेनाकाशङ्गताः / चिरस्येति चिरेण / उपावृत्तेति पुनरायाता / अवरकेणेति अल्पकेन / यथा प्रज्ञापारमिता तथाभावं तथात्वम् / प्रज्ञापारमितैव महासमुद्रः / इति स्वपरार्थाधिमुक्तिः मृदुमध्या // अथ खल्वित्यादिना द्वितीय परिणायिकान्तेन द्वादशी / षट्पारमितानायिकत्वादिज्ञानं सोपत्तिकश्चर्यातिरेकः पुण्यातिरेक उक्तः / शेषं पूर्ववत् / वर्णः स्तोत्रं गुणा वा / पूर्वङ्गमेति अग्रेश्वरी / नायिकेति संग्राहिका / परिणायिकेति संवर्धिका / प्रज्ञापारमिता हि स्वयेमेव परमत्वात् पारमिता / इतरास्तयैव सर्वज्ञतायां परिणामितत्वेन / शेषं सुबोधम् / इति स्वपरार्थधिमुक्तिर्मृद्वधिमात्रा / अथ खल्वित्यादिना गुणान् वदामीत्येतदन्तेन त्रयोदशी / योप्येनां पुस्तकगतां सद्धर्मचिरस्थितिहेतोः स्थापयित्वा पूजयेत् / तस्यापि सर्व एते ऽनुशंसा इति ज्ञानमत्र चर्यधिक्यम् / इति स्वपरार्थाधिमुक्तिर्मध्यमृद्वी / (##) एवमुक्त इत्यादिर्द्वितीयपुनरपरात् प्राक् चतुर्दशी / र्यातिरेको यथाभूतम् / इति स्वपरार्थाधिमुक्तिर्मध्यमध्या / पुनरपरमित्यादिना यत्र खलु पुनरित्यतः प्राक् पञ्चदशी / प्रत्यनुयोगः प्रश्नः / इति स्वपरार्थाधिमुक्तिर्मध्याधिमात्रा // यत्र खल्वित्यादिना एवमुक्त इत्यतः प्राक् षोडशी / सर्वदेवोपसंक्रमणश्रद्धा तेभ्यश्च धर्मदानचर्यातिरेकः / इति स्वपरार्थाधिमुक्तिरधिमात्रमृद्वी // एवमुक्त इत्यादिना दृष्टधार्मिकान् गुणान् परिगृण्हातीत्येतदन्तेन सप्तदशी / देवाद्यागमनार्चनज्ञानात् प्रहर्षो भगवतीप्रभावेन श्रद्धादिकं चर्यातिरेकः / संजानीत इति संलक्षयति / निष्ठेति निश्चयः / गन्तव्येति कर्तव्या / अमानुषं सत्त्वमिति मनुष्येषु भवो मानुषः / न तथा अमानुषः / अशुच्यभावात् चौक्षः / पुष्पादियोगात् शुचिः / अपक्रमणमपमरणम् / क्लमथः pŬà / उदारो महान् / प्रतिभोत्स्यत इति बुध्यतेः प्रयोगः / गृद्धिः abhilëa÷ / संज्ञा स्मृति / इति स्वपरार्थाधिमुक्तिरधिमात्रमध्या // पुनरपरमित्यादिना आपरिवर्तसमाप्तेरष्टादशी / चर्यातिरेको यथासूत्रम् / इति स्वपरार्थाधिमुक्तिरधिमात्राधिमात्रा // अप्रमेयेत्यादि / अत्र स्तूपश्चैत्यम् / पारमिता प्रज्ञापारमिता / धारणं द्विविधम् / पुस्तकगतां कृत्वा यदस्याः सद्धर्मचिरस्थितये बहिःस्थापनम् / यच्चोद्ग्रहणधारणादिभिरध्यात्ममेव स्थापनम् // अप्रमेयगुणधारणं यस्याः सा तथोक्ता / तथोक्ता च सा परामिता च सा च स्तूपश्चेति द्वन्द्वः / तयोः सत्कारः पुष्पादिभिः पूजा / तदभिधायी परिवर्तो ऽप्रमेयगुणधारणस्तूपसत्कारपरिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां तृतीयः परिवर्तः // (##) 4. गुणपरिकीर्तनपरिवर्तो नाम चतुर्थः / अधिमुक्तयो ऽधिकृताः / तत्र नव स्वार्था नवैव च स्वपरार्था उक्ताः / अस्मिंस्तु परिवर्ते नवैव परार्था वक्तव्याः / तत्रादौ तथागतशरीरेष्वित्येतदन्तेन ऊनविंशतितमी / प्रज्ञापारमितैव धर्मकायत्वादत्यन्तपूज्या / तथा रूपकायः सत्यकायत्वादित्येतस्मिन्नर्थे यौ श्रद्धाप्रसादौ सामर्थ्यगम्यश्च मात्रातिरेकः स इह चर्यातिरेकः / तथागतानां शरीराणि धातवः / करणे षष्ठी / तैः परिपूर्णः / किं व्याप्तिमात्रेण? नेत्याह / cƬikÃbaddha इति / दीयेत इति उपन्यस्येत / एकतरेण प्रवार्यमाण इति / अनयोरेकं गृहाणेति निमन्त्र्यमानः / चित्रीकारो गौरवातिशयः / गुरुतरा हि भगवती तेभ्यः / एतद्धि शरीरमिति / या प्रज्ञापारमिता / भूतार्थस्तथ्यार्थः / तद्योगात् भूतार्थिकम् / सीदतीति सत् / अनित्यः / सच्चासौ कायश्चेति सत्कायो रूपकायः / धर्मकायपरिनिष्पत्तित इति / अत्रार्यमार्गो धर्मः / स च प्रकर्ष गतः प्रज्ञापारमितैव / नानित्यः प्रवाहनित्यत्वात् / भूतकोटिप्रभावित इति / भूतानि तत्त्वानि तेषां कोटिरग्रम् / ततो ऽधिकस्य तत्त्वस्याभावात् / तस्यामेव प्रभावितो व्यहृतस्तादात्म्यात् / कतमः काय इत्याह / यदुतेत्यादि / तथतामात्रपरमार्थं तद्दर्शनी प्रज्ञापारमिता न ततो भिद्यत इति भावः / तत्किं तथागतधातुष्वगौरवमेव? नेत्याह / न खल्वित्यादि सुबोधम् / इति परार्थाधिमुक्तिर्मृदुमृद्वी // अपि त्वित्यादिना तिष्ठतु खल्वित्यतः प्राग्विंशतितमी / अपितुशब्दो विशेषार्थः / यद्यपि तेषु मे गौरवं तथापीत्यर्थः / पुनःशब्दस्तु पूर्वमपि विशेषयोक्तत्वात् / निर्जातानीति विशेषणत्वेपि हेतुत्वं गम्यते निर्जातत्वादित्यर्थः / तद्यथापीत्यादिना दृष्टान्तः देवसभाधिकरणत्वात् देवसभा महती शाला यस्यां शक्रस्त्रयस्त्रिंशेभ्यो धर्म देशयति / अत एव सा सुधर्मेत्युच्यते / [a] स्य च सुदर्शनस्य देवनगरस्य दक्षिणपश्चिमदिग्भाग इति / ईषो (शो) महापुरुषः / तस्याख्या प्रतिभासो रूचिः / महती शाखा अस्येति महेशाख्यः / महान्मना इत्यर्थः / स चेह ज्ञानात्मा सम्यक्संबुद्धः / तस्य हेतुप्रत्ययभूतो हेतुस्वभावो प्रत्ययस्वभावो च / अत एवाह / तथागतस्येत्यादि / तत्र सर्वज्ञज्ञानं शक्रवत् / तथागतधातवो नास्य हेतुप्रत्ययभूताः / (##) शक्रस्य तदासनवत् / पूर्वत्र कायस्याधारभूतो रूपकाय एवोक्तः / इह तु महेशाख्यस्य ज्ञानकायस्यासनस्थानीयः / इत्यस्मिन्नर्थे यौ श्रद्धाप्रसादौ स चर्यातिरेकः / इति परार्थाधिमुक्तिर्मृदुमध्या // तिष्ठत्वित्यादिना तथागतशरीरेष्वित्येतदन्तेन एकविंशतितमी / इहोक्तभगवतीमाहात्म्ये यौ श्रद्धाप्रसादौ स एव चर्यातिरेकः / इति परार्थाधिमुक्तिर्मृद्ववधिमात्रा // अपि त्वादि तथागतशरीरान्तात् द्वाविंशतितमी / तथागतो हि सर्वलोका (के) भ्युद्गतत्वात् पूज्यतरः पूज्यतमः स च सर्वज्ञज्ञानम् / ततो यदि धातवस्तदाधारत्वात् पूज्यास्तदा तज्जननी ततोपि पूज्यतमा का कथा धातूनामित्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः / इति परार्थाधिमुक्तिर्मध्यमृद्वी // अपि त्वित्यादिना भाजनभूतान्यभूवन्नित्येतदन्तेन त्रयोविंशतितमी / प्रज्ञापारमितायाः सर्वज्ञज्ञानस्य च गुणा इहोक्तमणिरत्नानुसारेण वेदितव्याः / यथा चोद्धृतेपि तस्मिं मणिरत्नकरण्डकः स्पृहणीयो भवति / एवं बुद्धस्तन्मात्रो गुणैः परिनिर्वृतेपि भगवति धातवः पूज्या भवन्तीत्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः / इति परार्थाधिमुक्तिर्मध्यमध्या // यथा च भगवा(व)नित्यादिना तथागतशरीरेष्वित्येतदन्तेन चतुर्विशतितमी / यथा प्रज्ञापारमितानिर्जातत्वाद्देशनाधर्मः परैरपि निर्देश्यमानः पूज्यो भवति / राजपुरुषश्च राजानुभावादकुतोभयः सर्वत्र पूज्यः / एवं प्रज्ञापारमितानिर्जातत्वात्तदनुभावाच्च धातवः पूज्या इत्यस्मिन्नर्थे पुण्यातिरेके च श्रद्धादिकं चर्यातिरेकः / इति परार्थाधिमुक्तिर्मध्याधिमात्रा // अपि त्वित्यादिना पूजा कृता भवतीत्येतदन्तेन पञ्चविंशतितमी / भगवतीपूजया त्रैयध्विकतथागताः पूजिता भवन्तीत्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः / इति परार्थाधिमुक्तिरधिमात्रमृद्वी // पुनरपरमित्यादिना द्वितीयं पश्यतिपर्यन्तेन षड्विंशतितमी / त्रैयध्विकतथागतानां धर्मतया दर्शयित्री भगवत्येवेत्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः / धर्मता धर्मकायः स च प्रज्ञापारमितैवेति भावः / अपरिसमाप्ते एव शक्रवाक्ये भगवानाह एवमेतदित्यादि / अहमप्यभिसंबुद्ध इति यावत् / आगम्येति प्राप्य हेतुंकृत्य / इयतापि भगवत्याः सम्यक्संबोधिकारणत्वमुक्तं न तु धर्मकायत्वम् / तदुपसूचनाय पुनः शक्र (##) आह / महापारमितेत्यादि / सम्यक्प्रजानातीति निष्प्रपञ्चेन ज्ञानेन वेत्तीत्यर्थः / संपश्यतीति सर्वाकारं पश्यतीत्यर्थः / स्फुटीकर्त्तु भगवानाह / एवमेतदित्यादि / इति परार्थाधिमुक्तिरधिमात्रमध्या // अथ खलु शक्र इत्यादिना आपरिवर्तसमाप्तेः सप्तविंशतितमी / सर्व महायानं पारमिताभिः संगृहीतम् / तासु भगवती प्रधानं पूर्वङ्गमत्वात् संग्राहकत्वाच्चेत्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः / उपायकौशल्येन परिगृहीतानामित्युद्देशः / प्रज्ञापारमितया सर्वाकारज्ञतायां परिणामितानामिति निर्देशः / तत्र प्रकृतिपारमितानां दृष्टान्ता नानापुष्पादिका वृक्षाः / एकरसा तु छाया तेषामुपायकौशल्यपरिगृहीतानां दृष्टान्तः / इति परार्थाधिमुक्तिरधिमात्राधिमात्रा // प्रकृतत्वात्प्रज्ञापारमितायाः ये गुणास्तेषां परिकीर्तनः परिवर्तस्तथोक्तः / ÃryëÂasÃhastrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकारशान्तिविरचितायां चतुर्थः परिवर्तः // 5. पुण्यपर्यायपरिवर्तो नाम पञ्चमः / उक्तं 'कारित्रमधिमुक्तिश्च' / 'स्तुतिस्तोभितशंसिताः' वक्तव्याः 'स्तुतं' सुतिः / 'स्तोभितं' स्तोत्रः / सुब्धातोर्भावे क्तः / शंसनं शंसः / सो ऽस्यास्तीति शंसी / तभ्दावः 'शंसिता' प्रशंसेत्यर्थः / अतः शास्त्रम्- [50] स्तुतिः स्तोभः प्रशंसा च प्रज्ञापारमितां प्रति / अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते // 2-20 // प्रज्ञापारमिताया यो ऽधिमोक्षः पूर्वमुक्तः स्वार्थोभयार्थपरार्थभेदेन त्रयोधिमुक्तिनवका इत्यर्थः / तस्य गुणोभ्दावनं 'मात्राणां' प्रभेदानां 'त्रिभिर्नवकैः' यथाक्रमम् / 'स्तुतिः स्तोभः प्रशंसा च' 'इष्यत' इत्येकवचनं स्तुत्यादिभिः प्रत्येकमभिसम्बन्धात् / तत्र गुणोभ्दावनस्य मृदुमध्याधिमात्रभेदाः (##) स्तुतिस्तोभप्रशंसाः / तासामपि मृदुमृद्वादयो ऽधिमात्राधिमात्रपर्यन्ताः प्रभेदास्त्रयो नवका इत्यर्थः / तासां द्वौ हेतू बोधिसत्त्वस्य परार्थकरणशक्तिः परार्थप्रधानता च / तत्रादौ पुनरपरमित्यतः प्राक् प्रथमा / अस्यां परार्थकरणशक्तिस्त्रिषु वस्तुष्वधिमोक्षो दृढतरः / कर्तव्योपदेशे भगवतीगुणे स्वयं च तस्याः कर्तव्यतयादौ शक्र आह / य इत्यादिना अधिमुञ्चेदित्येतदन्तेन / यो भगवन् कुलपुत्रो वा कुलदुहिता वाधिमुञ्चेदिति सम्बन्धः / किमधिमुञ्चेदित्याह / इमामित्यादि सर्वम् / इमां प्रज्ञापारमितामध्याशयतः शृणुयादुद्गृण्हीयात् / यावन्नेत्र्यवैकल्येनेति / कथमित्याह / बोधाय बोधये चित्तमुत्पाद्य / कीदृशः प्रसन्नचित्तो ऽस्यामेव / कथम्? अधिमुच्य / इमामविपरीतत्वेनात्यन्तमवधार्य / तच्च श्रद्धयेति दर्शयितुमाह / अभिश्रद्दधदवकल्पयन् / इमामेव / हेतौ शतृप्रत्ययः / अस्यामेव श्रद्धयेत्यर्थः / आसे(शे)रते कुशला धर्मा अस्मिन्नित्याशयः / जलाशयवत् / स पुनः श्रद्धाच्छन्दौ / अधिकः प्रकष्ट आशयो अध्याशयः / तेन शृणुयाद् ग्रन्थतो ऽर्थतश्च / उद्गृण्हीयाद् आवर्तयेत् / धारयेदिति हृदये स्थापयेत् / वाचयेत् पाठयेत् / पर्यवाप्नुयादिति सर्वथा अवगच्छेत / इयता स्वार्थो उक्तः / प्रवर्तयेदिति परेषु सञ्चारयेत् / अयमुद्देशः / परो निर्देशः / देशयेद्ग्रन्थतो bhëaïÃt / उपदिशेद् अर्थतः / उद्दिशेदित्यववदेत् / इयतो परार्थः / स्वाध्यायेदिति सुतरामभ्यसेत् / पुनः पुनः स्वार्थकरणात् / परेभ्यश्च सम्प्रकाशयेदिति सन्ततं प्रकाशयेद्ग्रन्थतः / विस्तरेणेति बहुभ्यः प्रकाशनात् / विवृणुयादिति विस्तरेणेति वर्तते / मनसान्ववेक्षेतेति चित्तेनानुबुध्य संयोज्य पश्येत् / स(श)मथोत्पादनात् / परिमीमांसामिति विचाराणां विपश्यनोत्पादनात् / इयता चर्योक्ता / अस्या अभावे पक्षान्तरमाह / पुस्तकेत्यादिना / अत एव अन्तशःशब्दः / पुस्तकगतामिति / इमामेव धारयेदिति / अविनश्वरी कुर्यात् / स्थापयेदिति स्वगृहादौ / तिसृभिराशंसाभिः / सन्त आर्याः / तेषां धर्ममार्ग इति सद्धर्मः / तस्य चिरस्थितिः / तद्धेतोः तदर्थम् / इयं हि साधारणः / सद्धर्म इति प्रथमेयमाशंसा सर्वार्यानधिकृत्य / बुद्धाश्च लोकगुरवस्तेषां च कृतज्ञैरस्माभिर्भवितव्यम् / तेषामियं नेत्री बोधेः प्रापिका प्रज्ञा / तैस्त्रिकल्पासंख्येया परिश्रमेणोत्पाद्य सम्यगनागतजनतार्थाय स्ववंशे ऽवस्थापिता / (##) यावदस्मानुपगता / ततो मा बुद्धनेत्री समुच्छेदोभूद् इत्यपीमां स्थापयेत् / इति द्वितीयेयमाशंसा बुद्धानधिकृत्य / बोधिसत्त्वानां चानुग्रहोपसंहारः करणीयः / स च कृतो भविष्यति / अनया स्थायितया नेत्र्यवैकल्येन / इत्यपीमां स्थापयेदिति तृतीयेयमाशंसा बोधिसत्त्वानधिकृत्य / इति शब्दः पूर्वत्रापि सम्बध्यते मा भूदिति / इयता द्विविधः कर्तव्योपदेश उक्तः / इमं निर्देशमिति कर्तव्योपदेशम् / एवं महार्थिकेत्यादि / महान् अर्थकार्यमस्या इति महार्थिका / अयमुद्देशः / परो निर्देशः / महानुशंसा यथोक्तरैणु(नु)शंसः / महाफला स्त्रोतआपन्नत्वेन, सकृदागामित्वेन, अनागामित्वेन, अर्हत्त्वेन, प्रत्येकबोध्या, सम्यक्सम्बोध्या च / महाविपाका सर्वाभिश्चर्याविभूतिभिः / बहुमहागुणसमन्वागतेत्युपसंहारः / इयता भगवतीगुण उक्तः / अपरित्यजनीया परिग्रहादनुत्सर्गाच्च / रक्षितव्या अग्निमूषिकादिभ्यः / गोपायितव्या चौरादिभ्यः / यस्मात् परमदुर्लभा / इयता स्वयं कर्तव्यमुक्तम् / इतीति / एतद्वस्तुत्रयमधिमुञ्चेत् / एवमेवेत्यवधारयेत् / असत्यां च प्रवृत्तौ नाधिमोक्षो दृढः स्यात् / तत इयता परार्थकरणशक्तिरुक्ता / तस्यां सत्यां यः परार्थ स्वल्पमपि न करोति स्वल्पं वा करोति सो ऽल्पपुण्यः / इतरस्तस्मात् बहुतरपुण्यः / तस्यैता स्तुतिस्तोत्रप्रशंसाः / अतः स्वयमेव चेत्यादिना द्वितीयप्रसवतिपर्यन्तेन स्तुतिः प्रथमा // स्वयमेव चेति चकारो य इत्यस्यानुकर्षणार्थः / न तु परां(रैः) पूजाः(जां) कारयतीत्येवकारार्थः / संपूज्येति सर्वपूजाः कृत्वा / अर्थनमर्थः / पूजायामिच्छा तद्योगादर्थिकाय / अतिशयेन तद्योगाच्छन्दिकाय / याचमानायेति पूजयितुं भगवतीं प्रार्थयमानाय / दद्यादित्यभ्युपगच्छेत् / उपनामयेत् सन्निपातयेत् / निर्यातयेत् ग्राहयेत् / परित्यजेद् अविप्रतिसारात् / अन्तशः इति यावदित्यर्थः / पुस्तकगतामपि कृत्वेति स्वयं लिखित्वा तेन वा लिखित्वा तन्मूल्येन वा स्वमूल्येन वा लेखयित्वा परित्यागो दानं तस्मै बुद्धिरिच्छा अस्येति तद्बुद्धिः / संप्रकाशयेदिति गुणतः स्वरूपतश्च / दद्यात् पूजनाय / संविभजेदिति स्फरतामधिकानां वा दानात् / विस्तारो वैपुल्यम् / तेन चरतीति वैस्तारिकी / प्रत्यात्ममित्यात्मनैव / शेषं सुबोधम् / इति मृदुमृद्वी स्तुतिः / पुनरपरादिः प्राक् पुनरपरात् द्वितीया / तत् इति प्रथमस्तुतात् / इति मृदुमध्या स्तुतिः // (##) पुनरपरादि तिष्ठन्तुशब्दात् प्राक् तृतीया / समादापयेदिति सम्यक् ग्राहयेत् / प्रतिष्ठायेत् अनतिक्रमात् / अभिश्रद्दधदिति भगवतीगुणान् / अन्यथा न सम्यक् दाता स्यात् / अभिश्रद्दधत इति / अन्यथा न स दानपात्रं स्यात् / एवमुत्तरेष्वपि वेदितव्यम् / किलासिता कुसीदः / अकिलासिता वीर्यम् / तया सम्पादयेद् यथोक्तं कार्यम् / उद्युक्तो ऽभियुक्तः सन्नमुं बोधिसत्त्वं भगवतीं ग्राहयेत् / बोधिसाधनत्वेन प्रतिपादयेद्वाचा / तथैव सन्दर्शयेद् युक्तिभिः / ततः समादापयेद् वाचनार्चनादिषु प्रवृत्तेः / प्रवृत्तं समुत्तेजयेद् उत्साहयेत् / वीर्यकौसीद्ययोर्गुणदोषाख्यानात् / आरब्धवीर्य स्तुतिभिः संप्रहर्षयेत् / विपर्यस्तो लोकस्ततो नेदं शक्यमिति चेदाह / वाचेत्यादि / त्रिविधो लोकः श्राद्धो विमुख उदासीनश्च / तत्र श्राद्धं वाचैव नेष्यति / स हि संभावितस्य वाचैव गच्छति / विमुखं विनेश्यति / कुदृष्टीनां युक्तिभिर्बाधनात् उदासीनमनुनेष्यति / अनुरञ्जयिष्यति भगवत्या तद्गुणाख्यानात् / एवं पात्रीकृतो य अर्थमस्या अस्मै संप्रकाशयिष्यति / एवं चेति प्रकाशिते वार्थे ऽस्यचित्तं शोधयिष्यति / कुद्दष्टीनां बाधनात् / तथापि संशयिनं निर्विचिकित्सं करिष्यति युक्त्यन्तरैः / शिक्षस्वतिसृभिः शिक्षाभिः / अत्र हीत्यादिना त एवाह / शिक्षमाणः चिन्तया / चरण(न) समर्थेन (शमथेन) व्यायच्छमानो विपश्यमानया / सत्त्वधातुः सत्त्वराशिः / आत्यन्तिकत्वाद् अनुत्तरे / उपधयः स्कन्धाः सास्रवाः सास्रवानास्रवा वा / तेषां संक्षयः समस्तक्षयः / तन्निमित्तम् / अभिविनेश्यसि सर्वावरणक्षयात् / भूतकोटिप्रभावनता तन्मात्रशेषता / परित्यागबुद्ध्येति सर्वाकारया त्यागबुद्धया / तत इति द्वीतीयायां स्तुतात् दशकुशलप्रतिष्ठापकाच्च / इति मृद्धधिमात्रा स्तुतिः // इत ऊर्ध्व पञ्चानां स्तुतीनां तिष्ठन्त्वादिः प्रतिष्ठापयेदन्तः पूर्वो भागः / तत ऊर्ध्व तत्किं मन्यस इत्यादि पुनपरात् प्राक् पश्चिमो भागः / आसु च सूत्रोक्ते पुण्यातिरेकैः श्रद्धादिकं सामर्थ्यगम्यश्च मात्रातिरेकश्चर्यातिरेकः / एतेन पर्यायेणेति प्रकारेण वस्तुत्रयाधिमोक्षे स्थित्वेत्यर्थः / इति यथाक्रमं मध्यमृद्धी मध्यमध्या मध्याधिमात्रा अधिमात्रमृद्वी अधिमात्रमध्या च स्तुतिः // पुनरपरादि पुनरपरात्प्राक् पञ्च तिष्ठन्तुका नवमी / एकस्या एव नवम्याः क्रमेणाभिधानात् / तथाप्यष्टमीतो महदन्तरमिति चेत् / नायं दोषः / एकलोकधातुकातो गंगावालुकोपमात् लोकधातुवत् / सूत्रोक्तपुण्यातिरेकैः श्रद्धादिकं चर्यातिरेकः / ऊनपाठाः पूर्वापरैः पूरणियाः / (##) चतुर्षु ध्यानेष्विति / अत्र सूत्रम्- 'विविक्तं कामैर्विविक्तं पापकरैकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसम्पद्य विहरति / स वितर्कविचारणां व्युपशमादध्यात्मं संप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसम्पद्य विहरति / स प्रीते विरागादुपेक्षको विहरति स्मृतिमान् संप्रजानन् सुखं च कायेन प्रतिसंवेदयते / यत्तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारीति निष्प्रीतिकं तृतीयं ध्यानमुपसम्पद्य विहरति / स सुखस्य च प्रहाणात् दुःखस्य च पूर्वमेव प्रहाणात् सौमनस्यदौर्मनस्ययोरस्तङ्गमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसम्पद्य विहरति" इति // विविक्तं कामैरिति / क्लेशकामस्यासंप्रयोगात् / वस्तुकामानामनालम्बनात् / विविक्तं पापकैरकुशलैर्धमैरिति / क्लेशकामहेतुकैः कामवाङ्मनोदुश्चरितैः / सवितर्क सविचारमिति / कामप्रतिपक्षाभ्यां वितकविचाराभ्यां संप्रयोगात् / विवेकजमिति / कामविवेकाज्जातम् / प्रीतिसुखमिति / ईप्सितार्थसिद्धितः कायचित्तप्रश्रब्धितश्च प्रीतिसुखसहगतम् / प्रथमं ध्यानमुपसंपद्येति समापद्य / विहरतीति प्रत्यनुभवति / स इति / स एव योगी / वितर्कविचारेषु चित्तक्षोभकरत्वदोषदर्शनात्तेभ्यश्चित्तं व्यावर्त्य समादधानः / वितर्कविचाराणां व्युपशमादिति समाधिबलेन / चेतस एकोतीभावादिति वितर्कविचाराणां निरन्तरमप्रवृत्तेः / अवितर्कमविचारमिति तेषां सर्वेण सर्व प्रहाणात् / प्रीतेर्विरागादिति / औदारिकात्तस्याः / उपेक्षक इति / वितर्कविचारप्रीतिनामुपेक्षणात् / स्मृतिमान् संप्रजानन्निति / प्रीतेरनकवकाशदानाय प्रज्ञाबहुलीकारात् / सुखमिति / वेदितसुखं प्रश्रब्धिसुखं च / कायेनेति / रूपकायेन मनःकायेन च / आर्या इति / श्रावका बुद्धाश्च / यावत्सुखविहारीति / एष एवासौ ध्यायीति शेषः / तत्र सुखस्य प्रहाणं चतुर्थेन ध्यानेन / दुःखस्य प्रथमेन / अत एवाह / पूर्वमेवेति / सौमनस्यस्य तृतीयेन / दौर्मनस्यस्य द्वितीयेन / पूर्वमेवेत्यनुवृत्तेः / उपेक्षैवात्र वेदना / तत आह / अदुःखासुखमिति / तयोरिहात्यन्तं विशुद्धिलाभात् // तत्र प्रथमस्य ध्यानस्य पञ्चाङ्गानि / वितर्कविचारौ प्रतिपक्षाङ्गः(ङ्गम्) / प्रीतिसुखे अनुशंसाङ्गः(ङ्गम्) / चितैकाग्रता तदुभयसन्निश्रयाङ्गः(ङ्गम्) // द्वितीयस्य चत्वार्यङ्गानि / अध्यात्मं संप्रसादः प्रतिपक्षाङ्गम् / शेषे अङ्गेपूर्ववत् // तृतीयस्य पञ्चाङ्गानि / उपेक्षास्मृतिः संप्रजन्यं च प्रतिपक्षाङ्गम् / (##) सखमनुशंसाङ्गम् / निश्रयाङ्गः(ङ्गं) पूर्ववत् // चतुर्थस्य चत्वार्यङ्गानि / उपेक्षापरिशुद्धिः प्रतिपक्षाङ्गः(ङ्गम्) / अदुःखासुखा वेदना अनुशंसाङ्गः(ङ्गम्) / निश्रयाङ्गः(ङ्गं) पूर्ववत् // एतेषु चतुर्षु ध्यानेषु प्रतिष्ठापयेत् / शेषं पूर्ववत् / इत्यधिमात्राधिमात्रा स्तुतिः // पुनरपरादिः प्रभवनतान्तः प्रथमः स्तोभः / ऊनपूरणं पूर्ववत् / चतुर्षु ध्यानेषु चतुर्ष्वप्रमाणेषु चतुर्ष्वारूप्यसमापत्तिषु पञ्चस्वभिज्ञासु यावत्समस्तासु ध्यानाप्रमाणारूप्यसमापत्यभिज्ञासु प्रतिष्ठापयेदिति / उक्तानि ध्यानानि / मैत्र्यादयः कामावचराः सत्त्वालम्बनाश्चत्वारो ब्रह्मविहाराः / अप्रमाणसत्त्वालम्बनाश्चत्वार्यप्रमाणानि / मैत्री करूणा मुदिता उपेक्षा च / अहो वत सर्वसत्त्वाः सुखेन युज्येरन् दुःखेन वियुज्येरन् सुखेन मा वियुज्येरन् संक्लेशान्मुञ्चेरन्नित्येभिराकारैः सुखसंयोगाशयो दुःखवियोगाशयः सुखावियोगाशयो ऽसंक्लेशाशयश्च / अधिमुक्तिचर्याभूमौ चतस्त्रोपि सत्त्वालम्बनाः / प्रमुदितासु सप्तसु तथतालम्बनाः / अचलादिष्वनालम्बनाः / अप्रमाणेषु सूत्रम्- "मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासम्पन्नेनानावरणेनाव्याबाधेन सर्वत्रानुगतेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकमेकं दिशं स्फरित्वोपसंपद्य विहरति / यावद्दशदिशः स्फरित्वोपसंपद्य विहरति / एवं करुणासहगतेन / एवं मुदितासहगतेन / एवमुपेक्षसहगतेन" इति // तत्र मैत्रीसहगतेन चित्तेनेति गुणिनो निर्देशः / शेषेण गुणानाम् / विपुलेनेत्याशयतो महत्त्वम् / महद्गतेनेति वर्धनतः / अप्रमाणेनेत्यालम्बनतः / अद्वयेनेति एकात्मकेन निर्विकल्पत्वात् / अवैरेणेति विपक्षप्रहाणात् / तत्र मैत्र्यादीनां विपक्षो यथाक्रमं / व्यापादो विहिंसा अरतिः, अनुनयप्रतिघौ च / असंपन्नेनेति स्त्यानमिद्धोपशमात् / अनावरणेनेत्यौद्धत्यकौकृत्योपशमात् / अव्याबाधेनेत्येभिरेव त्रिभिश्चेतसो अकालुष्यात् / सर्वत्रानुगतेनेति मित्रोदासीनशत्रुषु त्रिष्वपि प्रवृत्तत्वात् / सुभावितेनेति त्रिष्वपि समप्रवृत्तत्वात् / उक्तेन प्रकारेण स्फरित्वेति व्याप्य / लोकमिति सत्त्वलोकम् / सर्वावन्तमिति देवनागयक्षादिभेदैः सर्वैर्युक्तम् / एकं दिशमिति एकदिग्गतम् / क्वेत्याह / लोक इति भाजनलोके धर्मधातुपरम इति / धर्मधातुवदनन्ते (##) आकाशधातोरिव पर्यवसानमस्येति तथोक्ते / उपसंपद्य विहरतीति चित्तं समाधाय विहरत्यार्यविहारेण / दशदिश इति दशदिग्गतान् / शेषं सुबोधम् // आरूप्यसमापत्तयश्चत्वार आरूप्याः / तेषु सूत्रम् "सर्वशो रूपसंज्ञानां समतिक्रमात्प्रतिघसंज्ञानामस्तङ्गमात् नानात्वसंज्ञानाममनसिकारात् अनन्तमाकाशमिति आकाशानन्त्यायतनं उपसम्पद्य विहरति / स सर्वश आकाशानन्त्यायतनसंज्ञासमतिक्रमादनन्तं विज्ञानमिति विज्ञानानन्त्यायतनमुपसंपद्य विहरति / स सर्वश विज्ञानानन्त्यायतनसंज्ञासम्तिक्रमात् नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसंपद्य विहरति / स सर्वश आकिञ्चन्यायतनसंज्ञासमतिक्रमात् नैवसंज्ञा नासंज्ञायतनमुपसम्पद्य विहरति" इति // रूपसंज्ञा नीलपीतादिसंज्ञाः / तासु विरक्तस्य सर्वत्राकाशसंज्ञा भावनात् / तासामतिक्रमात् अप्रतिभासात् / प्रतिघसंज्ञानामिति भित्तिप्राकाराद्यावरणसंज्ञानाम् / नानात्वसंज्ञानामिति प्रासादोद्यानगिरिसरिच्चन्द्रसूर्यादिसंज्ञानाम् / अनन्तमाकाशमित्येवमाकाशानन्त्यायतनमालम्वनमस्येति तथोक्तम् / कथमाकाशानन्त्यायतनसमतिक्रमः? स येन ज्ञानेनाकाशानन्त्यायतनमधिमुक्तवांस्तदेवानन्तमधिमुच्य सर्वत्राकाशसंज्ञाव्यावर्तनात् / विज्ञानानन्त्यायतनसमतिक्रमादिति / स तस्मादुच्चलितो न किञ्चिदालम्बनं पश्यति नार्थं न विज्ञानम् / सो ऽकिञ्चनतामेवालम्बनीकृत्य समापद्यते / आकिञ्चन्यायतनसमतिक्रमादिति / स आकिञ्चन्यसंज्ञायामपि विरक्तस्तामपि व्यावर्तयति / किञ्चनसंज्ञा तु प्रागेव निवृत्ता / ततो नैव संज्ञा / सूक्ष्मा तु संज्ञा प्रवर्तत एव ततो नासंज्ञा / नैव संज्ञा नासंज्ञा यस्मिन्नायतने समाधाने तत्तथोक्तम् / पञ्चाभिज्ञाः / ऋद्धिविधिज्ञानम् / दिव्यश्रोत्रम् / परचित्तज्ञानम् / पूर्वेनिवासानुस्मृतिज्ञानम् / दिव्यचक्षुश्चेति / अत्र सूत्रम्- "सो ऽनेकविधमृद्धिविधं प्रत्यनुभवति / पृथिवीमपि कम्पयति / एको भूत्वा बहुधा भवति / बहुधापि भूत्वा एको भवति / आविर्भात्रं तिरोभावमपि प्रत्यनुभवति / तिरः कुड्यं तिरः प्राकारं तिरःपर्वतमप्यसक्तो गच्छति / आकाशमपि क्रामति / पृथिव्यामपि उन्मज्जननिमज्जनं करोति / उदकेपि पृथिव्यामिव गच्छति / धूमायत्यपि प्रज्वलत्यपि" इति विस्तारः // "स दिव्येन श्रोत्रधातुना अतिक्रान्तमानुष्यकेन शब्दान् शृणोति दिव्यान् मानुषकांश्च / स परसत्त्वानामपि परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति / एवं [सरागं] विगतरागं सदोषं वीतदोषं समोहं वीतमोहं चित्तमिति यथाभूतं (##) प्रजानाति यावदनुत्तरं चित्तमिति यथाभूतं प्रजानाति / स एकां जातिमनु स्मरति / द्वे तिश्रो (स्रो) यावज्जातिकोटीनियुतशतसहस्राण्यप्यनुस्मरति / एकं दिवसं द्वे त्रीणि यावत्कल्पकोटीनियुतशतसहस्राण्यप्यनुस्मरति / अमुत्राह मासमेवं नामा एवं गोत्र एवं जातिरेवमाहार एवं चिरस्थितिक एवमायुष्यपर्यन्तः / सोहं ततश्च्युतः सन्नमुत्रोपपन्नो यावत्ततश्च्युत इहोपपन्न इति यावत् साकारं सोद्देशं सनिमित्तमनेकविधं पूर्वेनिवासमनुस्मरति // स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्त्वान् पश्यति / च्यवमानानुपपन्नानपि सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतौ दुर्गतौ यथाकर्मोपगान् सत्त्वान् प्रजानाति / अमी भवन्तः सत्त्वाः कायसुचरितेन वाक्सुचरितेन मनःसुचरितेन समन्वागता आर्याणामनपवादकाः सम्यग्दृष्टयः / तेन कायवाङ्मनःसुचरितहेतुना कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते / इमे पुनर्भवन्तः सत्त्वाः कायदुश्चरितेन वाग्दुश्चरितेन मनोदुश्चरितेन समन्वागता आर्याणामपवादका मिथ्यादृष्टयश्च मिथ्यादृष्टिकर्मसमादानहेतोः कायस्य भेदात्परंमरणादपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते / इउति हि दिव्येन चक्षुषा अतिक्रान्तमानुष्यकेन दशदिशि लोके सर्वलोकधातुषु धर्मधातुपरमे आकाशधातुपर्यवसाने षङ्गतिकानां सत्वानां च्युतोपपादं यथाभूतं प्रजानाति" इति // एतासु ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु व्यस्तसमस्तासु प्रतिष्ठापयेदिति सम्बन्धः / शेषं सुबोधमिति प्रथमः स्तोभः // इत ऊर्धं तिष्ठत्वादयः प्रतिष्ठापयेदन्ताः प्रत्येकं परेण तत्किं मन्यस इत्यादिना प्रभावनतान्तेन सहिता यथाक्रमं द्वितीयतृतीयचतुर्थ पञ्चमषष्ठः स्तोभः / इति मृदुमध्यो मृद्वधिमात्रः मध्यमृदु मध्यमध्यो मध्याधिमात्रश्च स्तोभः // पुनरपरादि पुनरपरात् प्राक् सप्तमः / भगवत्योः परेभ्यो दानं पूर्वकेष्वप्यस्ति / इह तु स्वयं च वाचनं परेभ्यश्च लिखित्वा दानं चर्यातिरेक इत्यधिमात्रमृदुस्तोभः // पुनरपरादि पुनरपरात् प्रागष्टमः / अर्थमस्या विवृणुयादिति यत्पूर्वमुक्तं तत्पारमितादीनामौदारिकं रूपं प्रतिहतानां प्रसादकरमभिप्रेत्य / इह तु कोटित्रयानुपालम्भादिकं परमार्थमभिप्रेत्याह / अर्थकुशलादित्यादि / तत्रार्थकुशलस्य वाचनं तमेवार्थं मनसिकृत्य वाचनात् / सार्थामिति तेनैवार्थेन (##) सहिताम् / सव्यञ्जनामिति तस्यैवार्थस्य वाचका व्यञ्जना / उपदिशेत् तस्यार्थस्य सूत्रेण संस्यन्दनात् / परिदीनीपयेद् युक्तिभिः / अयमष्टमे चर्यातिरेकः / अयं इत्यष्टमे वर्तमानः / तत इति सप्तमे वृत्तात् / इयमप्युपदेष्टव्येति काक्वा शिरःकायेन वा प्रश्नः / नैवोपदेष्टव्या परिस्फुटादिति भावः / अबुध्यमानस्येति जडधियः / तस्य युक्त्यागमाभ्यां सम्यग्ग्राहितस्य परवाचा चलनात् / कः पुनरेनं चालयिष्यतीति / एतदाह तत्कस्य हेतोरिति / अत्रोत्तरम् / उत्पत्स्यते हित्यादि / भगवतीदेशकेनैव या तस्या विपरीतार्थवर्णना सा तस्याः प्रतिवर्णिका / तयैव जडस्य श्रद्धालोर्वञ्चनात् / उत्पत्तौ ण्वुच् पर्यायार्हर्णोत्पत्तिषु ण्वुजिति वचनात् / तत्रेति तथा सति / मा प्रणंक्षीदिति संबोधिमार्गात् प्रणष्टो भ्रष्टो मा भूदित्यर्थः / णस (श) अदर्शने रधादिः / पुषादिश्च / तस्मा [त].......अयं प्रयोगः / तथाप्यङ्वृद्धी न भवतः / परस्मैपदेषु तयोर्विधानात् / संज्ञापूर्वकस्य च विधेरनित्यत्वात् / यथा चास्याः प्रतिवर्णिका भवति यथा च न भवति तदुभयं महत्योर्भगवत्योर्विस्तरेणोक्तं- "यो रूपं वेदनां यावत्सर्वाकारज्ञतामनित्यदुःखनात्मशून्याशुभाकारैर्निमित्तयोगेन उपलम्भयोगेन भावयति स प्रज्ञापारमितां भावयति / स प्रथमां बोधिसत्त्वभूमिं यावद्दशमीं यावदनुत्तरां सम्यक्सम्बोधिमधिगमिष्यतीति / य एवमुपदेक्ष्यति स प्रतिवर्णिकामुपदेक्ष्यति // कथं नोपदेक्ष्यति? रूपं स्वभावेन शून्यम् / यश्च रूपस्य स्वभावः सो ऽभावः / यश्चाभावः सा प्रज्ञापारमिता / तस्यां रूपमेव नास्ति कुतो नित्यमनित्यं वा भविष्यतीत्येवमादि / य एवमुपदेक्ष्यति नासौ प्रतिवर्णिकामुपदेक्ष्यति" इति // अत इहापि कथं भगवन्नित्यादिना प्रतिवर्णिकापरिज्ञानाय शक्रस्य प्रश्नः / भविष्यन्ति कौशिकेत्यादिना भगवत उत्तरम् / रूपीणी पञ्चेन्द्रियाणि कायसंगृहीतत्वात् परमाणुसञ्चयत्वाद्वा कायाः / ते अभाविता अनभ्यस्तसंवरत्वाद्येषां ते तथोक्ताः / असंवृतेन्द्रियत्वात् अभावितशिलाः / ततो ऽभावितचित्ता अनभ्यस्तसमाधयः / ततो अभावितप्रज्ञाः समाहितचित्तस्यैव यथाभूतप्रज्ञानात् / ततो दुष्प्रज्ञा विपरीतदृष्टयः / तत एडमूकाः सूक्तीनामश्रवणात् / ......प्रज्ञापरिहीणाः सम्यग्दृष्टिभङ्गात् रूपानित्यतेत्युपलक्षणम् / दुःखतादयोपि द्रष्टव्याः / नित्यं न भवतीत्यनित्यता महायाने / तद्व्यवच्छेदार्थ विनाशग्रहणम् / विनाशलक्षणा अनित्यतेत्यर्थः / न हि सतां विनाशो नाप्यनुप(त्प)न्नानाम् / तस्माद्विनाशदर्शी तान्वस्तुधर्मानुपलभेत / सत्ता(ता)मुत्पादविनाशौ च / तदेवं (##) नित्यतादिचतुर्विपर्यासप्रतिपक्षेण हिनयानसंगृहीतायाः सम्यग्दृष्टेः प्रज्ञापारमितात्वेन या देशना सा तस्याः प्रतिवर्णिकेत्युक्तं भवति / अथैषां रूपादीनामनित्यतादुःखादिभावना बोधिसत्त्वेन भावयितव्या न चेत्यत आह / न खलु पुनरित्यादि / द्रष्टव्येति भावयितव्येत्यर्थः / यदि भावयेत्को दोषः स्यादत आह / स चेदित्यादि / प्रतिवर्णिकायामिति हीनयान इत्यर्थः / एवमस्यां भगवत्यां समासतः प्रतिवर्णिकां दर्शयित्वा तस्या चर्या प्रतिषिद्धा / यथा तु प्रतिवर्णिका न भवति तत्प्रथमत एव सूचितं अर्थकुशलो वाचयेदित्यादिना / यः पुनः शून्यतानिःस्वभावतादिपदेषु माहायानिकम्मन्यानां विपर्यासस्तत्प्रतिपक्षेण धर्मकायकारित्रप्रकरणे ऽविपर्यासकारित्रं महत्योर्भगवत्योरुक्तम् / अस्यामपि भगवत्या मध्ये ऽविपर्यासः प्राप्तिनिर्वाणे सर्वाकारज्ञतानिर्याणे ऽष्टविधे च गाम्भीर्ये परिस्फुटमुक्तः / तस्मात्तत एवावधारणीयः // इत्यधिमात्रमध्यस्तोभः // पुनरपरादिः पुनरपरात्प्राक् पञ्चतिष्ठतुर्नवमः / स्त्रोतआपत्तिफल एवं प्रभाव्यत इति तावत्सत्त्वेषु निष्पाद्यते / इत्यधिमात्रस्तोभः / पुनरपरादिः पुनरपरात् प्राक् पञ्चतिष्ठतुः प्रथमा / सकृदागामिनः फलम् / इति मृदुमृद्वी प्रशंसा // पुनरपरादिः पुनरपरात् प्राक् पञ्चतिष्ठतुद्वितीया / अनागामिनः फलम / इति मृदुमध्या प्रशंसा // पुनरपरादिः पुनरपरात् प्राक् पञ्चतिष्ठतुस्तृतीया / अर्हत्वमर्हतो भावः / इति मृद्धधिमात्रा प्रशंसा // पुनरपरादिस्तिष्ठतोः प्राक् चतुर्थी / स्वयमभिसंबोधाब्दुद्धः, एकमात्मानं प्रतिबुद्धः प्रत्येकबुद्धः / इतिमध्यमृद्वी प्रशंसा // तिष्ठत्वादिपञ्चकेन पञ्चमी / इति मध्यमध्या प्रशंसा // पुनरपरादिस्तिष्ठतोः प्राक् षष्ठी / कश्चिदेवेति प्रथमः / यश्चेति द्वितीयः / यो वेति तृतीयः / उपनामयेदिति दद्यात् / केनाशयनेत्याह / अत्रैवेत्यादि / वृद्ध्यादिकं गतः प्राप्तः / अयमिति तृतीयः / तस्मादिति प्रथमाद् द्वितीयाच्च / इति मध्याधिमात्रा प्रशंसा // (##) तिष्ठत्वादिपञ्चमेन सप्तमी / इत्यधिमात्रमृद्धी प्रशंसा // पुनरपरादिस्तिष्ठतो प्रागष्टमी / संख्यापि भगवन्नित्यादि / तत्र संख्या पूर्वकात्पुण्यादुत्तरं पुण्यं शतगुणं सहस्रगुणं इत्यादि / गणना दशगुणितशतगुणमित्यादि / उपमा गङ्गानदीवालुकागुणमित्यादि / औपम्यं दशगङ्गानदीवालुकागुणमित्यादि / उपनिशा दशगुणितशतगङ्गानदीवालुकागुणमित्यादि / परिमाणस्यात्यन्तमसम्भवात्तदर्थ या उपनिषत् समीपे निषदनम् / सापि न सुकरा कर्तुम् / इत्यधिमात्रमध्या प्रशंसा // तिष्ठत्वादिपञ्चकेन नवमी / यथायथेत्यादिना कौशिकः पुण्यातिरेकोपपत्तिमाह / साधु साध्वित्यादिना तं सुभूतिः सोपपत्तिकं प्रोत्साहयति / इत्यधिमात्राधिमात्रा प्रशंसा // पुण्यस्य पर्याया भेदास्तद् द्योतकः परिवर्तस्तत्परिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां पञ्चमः परिवर्तः // 6. अनुमोदनापरिमाणमनापरिवर्तो नाम षष्ठः / उक्ताः स्तुतिस्तोभप्रशंसाः / परिणामनामनस्कारो वक्तव्यः / तमधिकृत्य शास्त्रम्- [51] विशेषपरिणामस्तु तस्य कारित्रमुत्तमम् // नोपलम्भाकृतिश्चासावविपर्यासलक्षणः // 2-21 // [52] विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः / सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः // 2-22 // [53] त्रैधातुकाप्रपन्नश्च परिणामो ऽपरस्त्रिधा / मृदुमध्यो ऽधिमात्रश्च महापुण्योदयात्मकः // 2-23 // सर्वसत्त्वानां दानशीलभावनामयात् पुण्यौघो विशिष्यते प्रकृष्यते ऽनेनेति 'विशेषः' / स पुनरस्याः सर्वसत्त्वानामग्रतायै सम्यक्संबोधिकरणता / (##) "सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति तच्चानुपलम्भयोगेन" इति महत्योः पाठात् / तेन विशेषेण 'परिणामः' // तमाह / अथ खलु मैत्रेय इत्यादिना / बोधिसत्त्वस्येति / उत्पादितबोधिसचित्तस्य / यथोक्तविशेषविशिष्टत्वान्महासत्त्वः, परिणामना व्यवसायो ऽस्येति महासत्त्वस्य / अनुमोदनासहगतं कुशलं अनुमोदना / सा चानुपलम्भपरिणामस्यादौ विस्तरेण वक्ष्यते / तस्याः परिणामना / तया सहगतम् / इदमेव इत्यस्य परेण पुण्यक्रियावस्तुशब्देन सम्बन्धः / तत इति सर्वसत्त्वानां दानादिमयात् पुण्यात् सकाशात् / अग्रमाख्यायते यावद् असमसममाख्यायते / तस्मादग्रादि / अग्रादिफलहेतुत्वात् / तदपि कुतः? यथाक्रमं प्रमुदिताद्येकादशभूमिसंगृहीतस्वपरार्थसंपत्तिहेतुत्वात् / पर्यायत्वेपि सर्वेषामुपादानसामर्थ्यात् / असमाबुद्धास्तेषां साधारणो विशेषो ऽसमसमः / समन्तप्रभासायां भूमौ / कथं धर्ममेघायामसमः? असमसाधर्म्यात् / "दशभूमीश्वरस्तु बोधिसत्त्वो बुद्ध एव द्रष्टव्यो न तु सम्यक्संबुद्धः" इति वचनात् / तदेवमग्रादिपदेभ्यः पूर्वेण ग्रन्थेन विशेषपरिणाम उक्तः / अग्रादिपदैस्तस्यैव 'कारित्रमुत्तमं' इति विशेषपरिणामः सकारित्रः // एवमुक्त इत्यादिना अनुपलम्भपरिणाममाह / दशदिशो ऽस्मिन्निति दशदिशि लोके, आकाशपरिमाणे भाजनलोके / सर्वत इति तासु सर्वासु दिक्षु / सर्वत्रगतयेति व्यापितया घनतयेत्यर्थः / अप्रमेयादिषु वीप्सा दिग्भिः प्रत्येकमभिसम्बन्धार्थम् / अनन्तापर्यन्तेष्वित्यनन्तानन्तेषु / तदियमर्थतो द्विरुक्तिर्न शब्दतः / तत्र दिग्देश्यानामपरिच्छेदात् अप्रमेयाः / संख्याया अपरिच्छेदात् असंख्येयाः / दिग्वैपुल्येनापरिच्छेदात् अपरिमाणाः / प्रत्येकं चिन्तयितुमशक्यत्वात् अचिन्त्याः / तास्वेव चिन्तास्वन्तगमनात् अनन्ताः / एवं साकल्येन प्रतिदिशमनन्तेषु त्रिसाहस्रेषु प्रतिदिशं य एकैकस्त्रिसाहस्रः / तस्मिन् अप्रमेयाप्रमेयाणां यावत् अनन्तापर्यन्तानां तथागतानामिति सम्बन्धः / इहाप्येकैकेन त्रिसाहस्रेण सम्बन्धार्थ वीप्सा / नन्वेकस्मिंस्त्रिसाहस्रे एक एव तथागतो नाप्रमेयादिरिति चेदाह / अतीते ऽध्वनि इति / एकदा त्रैकस्तथागतो न सर्वदा / अतीतः पुनरध्वा अनादित्वात् अप्रमेयः तत एकस्मिन्नपि लोकधातावतीते ऽध्वनि अप्रमेयास्तथागताः कालदैर्ध्येणापरिच्छेदात् / तावन्तश्च ते संख्यया अपरिच्छेदात् असंख्येयाः / मनसा तिर्यक्संनिवेश्य वैपुल्येनापरिच्छेदात् अपरिमाणाः / एकैकचिन्तया अचिन्त्याः / एकैकचिन्तायामन्तागमनात् अनन्ताः / ईदृशानां तथागतानां परिनिर्वृतानामिति न तु तिष्ठताम् / अरयः क्लेशास्तान् हतवन्त इति अर्हताम् / अविपरीतसर्वधर्मज्ञानात् सम्यक्सम्बुद्धानाम् / अनेन पदद्वयेन प्रहाणज्ञानसम्पदावुक्ते / (##) भवपथत्वाद्धर्मे अस्मिमाणो(नो) [वर्त्मनिः] / वृतेरनिप्रत्ययः / सरणिधरणिवत् / मुडागमश्च / वर्त्मनिस्तृष्णा भवपदवीत्वात् / यथोक्तं- "अस्मिमानः पिता उक्तो माता तृष्णेति चोच्यते" इति / तयोरून्मूलनात् छिन्नवर्त्मनां छिन्नवर्त्मनीनां च / प्रपञ्चो द्वयकल्पना, भवः संसारः / तयोर्नेत्र्यौ नायिके यथाक्रमं धर्मदृष्टिः पुद्गलदृष्टिश्च / तयोः परिक्षयात् छिन्नप्रपञ्चभवनेत्रीकानां paryÃttabëpÃïÃmiti / पुनर्भवाभावे न पुनर्बन्धनो न शोको नाश्रु / ततः parik«ÅïabëpÃïÃm / कण्टकसाधर्म्यात् कण्टकाः कुदृष्टयः / तेषां क्षोदनात् मर्दितकण्टकाः / शेषं निदान एव व्याख्यातम् / प्रथमचित्तोत्पादो यः पृथिवीसमः / तमुपादाय तत आरभ्य / एतस्मिन्नन्तर इत्येतावत्यवकाशे / शीलादिस्कन्धः शीलादिराशिः / बोधिसत्त्वानामपि बलादयः सन्ति / न तु ते पारङ्गताः / ततस्तद्व्यवच्छेदाय पारमिताग्रहणम् / अनाश्रवो मार्गः परिज्ञः / सर्वज्ञज्ञानं सम्यक्सम्बोधिः / पूर्वं बुद्धगुणादिभिः संप्रयुक्तानि / ये चेत्यादिना बुद्धगुणादिनप्याह / सम्यक्सम्बोधिरेव सुखमुपशमसुखत्वात् / सर्वधर्मेषु ऐश्वर्य वशिता / ऋद्धेरभिसंस्कार क्रिया / अनावरणं शुद्धत्वात् / असङ्गमनपेक्षत्वात् / अप्रतिहतं सर्वस्मिन् सर्वाकारज्ञेयप्रवृत्तेः / अनुपम तस्यानुमानाय विशेषदृष्टान्तभावात् / परितो ऽवच्छेदः परिमान(णम्) / अशेषविशेषान्तरायात् रूपग्राहि प्रत्यक्षम् / तस्य तस्मिन् परेषामभावादपरिमेयम् / तथागतानां यथाभूतज्ञानसम्यग्ज्ञानम् / तदेव बलं सर्वाभिभूतत्वात् / यद्बुद्धज्ञानबलमिति / बुद्धज्ञानस्य बलं शक्तिर्निरवधिसर्वाकारविश्वार्थक्रियायै / बलानां यद्बुद्धैः ज्ञानदर्शनं प्राप्तिसाक्षात्करणम् / चतुर्वैशारद्येन सुपरिपूर्णो ऽधिगमः स्वधर्माणां यश्च धर्माधिगम इति सम्बन्धः / स कथम्? सर्वधर्माणां परमार्थस्य सम्यग्ज्ञानस्याभिनिर्हारेण निष्पादनेन / त्रिपरिवर्त द्वादशाकारं लोकोत्तरं ज्ञानं धर्मः / स एव चक्रं देवमनुष्येषु चंक्रमणात् / तस्य प्रवर्तनं दशसु दिक्षु / अयमुद्देशः / अस्य निर्देशो नवभिरङ्गैः / तस्यैव धर्मस्य द्योतनी वाग् धर्मोक्ता / तस्याः प्रग्रहणं मनसा व्यवस्थापनम् / सैव वाग् धर्मभेरी / तस्याः saæpratìanaæ विनेयजयश्रावणम् / सैव वा धर्मशङ्खः / तस्य पूरणं विनेयैरेव ज्ञानम् / तस्य धर्मशङ्खस्य प्रव्याहरणम् / तमेवालम्ब्य तदर्थाकारेण मनसि कुर्वतां चिन्ताभावनयोः परिनिष्पत्तिः / भावानाबलादुत्पन्नं तदेव लोकोत्तरं ज्ञानं धर्मखङ्गः / तेन प्रहरणं क्लेशानां विध्वंसनम् / तस्यैव भूयसि जने प्रवृत्तिः धर्मवृष्टिः / तस्याः प्रवर्षणम् / स एव यज्ञो निरर्गडत्वात् / तस्य यजनम् / तस्य धर्मस्य दानेन सर्वसत्त्वानां सन्तपणं संप्रवारणं च परिवेषनं(णम्) / विनीताः स्मृत्युपस्थानैः (##) सत्येष्ववतारणात् / शिक्षिताः सम्यक्प्रहाणर्द्धिपादैः / अधिमुक्ता इन्द्रियबलैरेकान्तनिश्चयात् / नियता अविनिवृत्तेः / बुद्धानां परिषदामिति व्यधिकरणे षष्ठि / परिनिर्वा[प]यतामिति ओखै शोषणे / बुद्धानामस्येति क्षेत्रीकृत्य मानसो भावनं रञ्जनम् / तस्मै हिता मनोभावनीयाः प्रसादकरा इत्यर्थः / निरवशेषमभिसंक्षिप्य अनवशेषमनुमोदेतेति सम्बन्धः / ऐकध्यमित्यैकराश्येन / अभिसंक्षिप्येत्यस्य विवरणं पिण्डयित्वेति तुलयित्वेति / समाहितेनेति मनसा निरूप्य / अनुमोदेतेति प्रीत्यालम्बनं कुर्यात् / अनुमोदनयेति प्रीत्योत्पादनया / अग्रयेति प्रकृष्टया / कथं तर्हि एकादशपदानि? एकादशविधेप्यालम्बने तस्याः प्रकर्षात् / तत् कुतः? मध्ये दशसु च दिक्षु ये तथागताः तेषां सपरिच्छदेन यानि कुशलमूलानि तदालम्बनत्वात्तस्याः / कथं परिउणामयतीत्यत आह / बोधेराहारकं आकर्षकं भवत्विति / तदेवमुक्त इत्यादिना विस्तरेण स्थविरसुभूतिर्यथानुमोद्य यथा बोधिसत्त्वः परिणामयति तदुक्तवान् / यथा तु तत्रानुपलम्भयोगः कर्तव्यस्तदुपदर्शनायार्यमैत्रेयं तत्रेत्यादिना पृच्छति / यैर्वस्तुभिरिति दशदिक् तथागतादिभिः / येरालम्बनैरिति तदीयैः कुशलमूलैः / येराकारेरिति शीलसमाधिस्कन्धादिभिः / तच्चित्तमित्यनुमोदनाचित्तम् / अपि त्विति किन्तु / उपलभ्येरन्निति शक्तौ लिङ्ग / उपलब्धुं शक्यत इति प्रश्नः / निमित्तीकरोतीति विकल्पयति / अन्यथा अनुमोदनापरिणामनयोरयोगात् // आर्यमैत्रेय आह / न तानीत्यादि स्थविर आह / एवन्तर्हि विपर्यासाः स्युरिति / असत एव निमित्तोद्ग्रहात् ग्रहणात् सन्तीरणाच्च यथोक्रमं संज्ञायाश्चित्तस्य दृष्टेश्च विपर्यासः / एषां साधनार्थ रागो दृष्टान्तः अथापीति परमतमाशङ्कते / यादृशो यक्षस्तादृशो बलिरिति भावः / चित्तमिति परिणामनाचित्तम् / सर्वधर्मा इत्युद्देशः / सर्वधातव इति निर्देशः / यदि चेत्यादिना दोषमाह / कतमैर्वस्त्वादिभिरिति / अनुमोदनाचित्तसम्बन्धिभिः / चित्तमिति परिणामनाचित्तम् / तस्यापि निःस्वभाअवत्वात् / क्वेति कस्याम् / परिणामनैव न स्यादिति भावः // अत एवार्यमैत्रेय आह / नेदमित्यादि / यदपि हि स्याद् भवेत् / क्व? अनुमोदनापरिणामनादौ / मात्रग्रहणमनुष्ठानव्यवच्छेदार्थम् / श्रद्धा संप्रत्ययः / प्रेम प्रीतिः / प्रसादो मनसः कालुष्यविगमः / गौरवं भक्तिः / (##) उपस्तब्धः स्थिरीकृतः / अवलयश्चित्तस्याव[न]तिः / संलयः सन्नतिः / विषादः खेदः / वि[षा]दापत्तिः खेदप्रवाहः / त्रासोद्यम उत्त्रासः / समग्रस्त्रासः संत्रासः / तत्प्रवाहः संत्रासापत्तिः / एवं चेति / अवलयाद्यभावे / येनेत्यादि / यदित्यनुमोदकं चित्तम् / क्षीणमित्युद्देशः / निरुद्धं विनष्टत्वात् / विगतमस्थितत्वात् / विपरिणतं तदिति न किञ्चिन्निःस्वभावत्वात् / समवधानं तुल्यकालता / चित्तं निरुद्धं चित्तधर्मता शाश्वती चेदाह / न चेत्यादि / तस्या असंस्कृतत्वेन परिणामायोगात् / सुगृहीतवचनं दुर्गुहीतस्य सुपरिणामितत्वायोगात् / आरभ्येत्यधिकृत्य / कथमित्याह / अधिष्ठानं प्रश्नाधिकरणं कृत्वेति / तत्कथम्? इह मैत्रेयेति वचनात् / आमन्त्रयते स्मेति ब्रूते स्म / इह मैत्रेयेत्यत आरभ्य कथं संज्ञादिविपर्यासो न भवतीति यावत् / एवं आर्यमैत्रेय उत्तरमाह / स चेदित्यादि / येन चित्तेन यत्परिणामयतीति यच्चित्तं परिणामयति / तस्मिन्नित्युभ्यस्मिन् / एवमिति सुगृहीतत्वात् / परिणामितमिति सुपरिणामितम् / स्फुटीकर्त्तुमाह / यथेत्यादि / एवमित्यादिनोपसंहारः / कदा तर्हि विपर्यासः स्यादित्यत आह / अथेत्यादि / इयता विपर्यासप्रसंगे चोद्यं परिहृय प्रकृतानुपलम्भख्यापनायाह / स चेदित्यादि / एवं सञ्जानीत इत्युद्देशः / एवं समन्वाहरतीति निर्देशः / अविपर्यासेन मनसिकरोतीत्यर्थः / तदित्यादि / तत् चित्तमेवं समन्वाह्रियमाणमिति सम्बन्धः / क्षोणमित्यादिभिः पर्यायैर्मनसि करोति / न तच्छक्यमिति / असत्त्वाच्छशविषाणवत् / सव धर्मतेति निःस्वभावतैव / धर्मेष्विति बुद्धधर्मेषु / स चे दित्यादिनोपसंहारः / एवमित्यनुपलम्भेन / सर्वत्र शून्यतैकरसेन मनसिकारेणेत्यर्थः / इतीदमार्यमैत्रेयो ऽतीतान् बुद्धानधिकृत्योक्तवान् / अनागतानधिकृत्याह पुनरपरमित्यादि / प्रत्युत्पन्नानधिकृत्याह पुनरपरमित्यादिभिः / अनुपलम्भपरिणामो द्वितीयः // पुनरपरमित्यादि / अत्र संक्षेपेण त्र्यइयध्विकबुद्धादीनां पुण्यानुमोदना / अग्रादित्वं पुर्ववत् / अत्राविपर्यासं दर्शयितुमाह / तस्य कथमित्यादि / एवं समन्वाहरतीति समन्वाहारः सम्यग्मनसिकारः / ते धर्मा इति ये परिणामयितव्याः / स च धर्मो ऽक्षय इति / अनुत्तरा सम्यक्सम्बोधिः सुविशुद्धधर्मतालक्षणा / एवं परिणामितं भवतीत्यविपर्यासादिति भावः / न धर्मो धर्म परिणामयतीति निःस्वभावत्वात् सर्वधर्माणाम् / इत्यपीति / एवमपि पूर्ववत् / अत एवाह / एवं भदन्तेत्यादि / स चेदित्यादिना प्रकारान्तरमाह / अयमित्यादिनोपसंहारः / इत्यविपर्यासपरिणामस्तृतीयः // (##) स चेदित्यादि / पुण्याभिसंस्कारः पुण्यकर्म / संज्ञानमभिनिवेशः / कथं तर्हि परिणामयतीत्याह / स चेदित्यादि / विविक्तः शान्तश्च यथाक्रमं स्वपरैः स्वपरलक्षणैश्च शून्यत्वात् / पुनः स चेदित्यादिनैतदाह / विविक्तशान्तत्वज्ञानेपि यदि तभ्दावाभिनिवेशः स्यात् तदा न सम्यक्परिणामयति / एवमित्यादिनोपसंहारः / प्रज्ञापारमितेति वचनम् / तयैव सम्यक्परिणामनादिति विविक्तपरिणामश्चतुर्थः // यदपीत्यादिना स्मरणम् / यादृश एवेत्यादिना निरूपणम् / यादृश एव स परिणाम इत्यनुत्तरा सम्यक्संबोधिर्धर्मधतुस्वभावा तादृशमेव तदिति लभ्यते नित्याभिसम्बन्धात् / धर्मधातुस्वभावमेव तदित्यर्थः / तादृशमेव तत्कुशलमूलमिति यदनुमोदनासहगतम् / येनापीति परिणामनाचित्तेन / तदपीति तदप्युभयम् / तज्जातिकमिति सैव जातिः सामान्यं यस्य / तल्लक्षणमिति तदेव सामान्यलक्षणं यस्य / तन्निकायमिति तद्रासि(शि)कम् / तत्स्वभावमिति तत्प्रकृतिकम् / स चेदेवं संजानीत इति / यद्यनेनापि तादृशत्वादिना तत्त्वेनाभिनिविशते तदा न सम्यक्परिणामयति / यच्चातीतमित्यादिना अपरं तत्त्वविकल्पमाह / असंप्राप्तमनुत्पन्नम् / स्थितिर्नास्तीति प्रकृत्यैव नश्वरत्वात् / तस्मात् त्रयमपि नोपलभ्यते ततो ऽसत् / ततो नैव निमित्तमकारणत्वात् / नाकारणं विषयः / स चेदित्यादि / एवमिति क्षीणत्वादिना तत्त्वेन / निमित्तीकरोतीत्युपलभते / तदा न समन्वाहरति न सम्यग्मनसिकरोति / तदा न सम्यक् परिणामयति / यदा तर्ह्यनवबोधादस्मरणाद्वा न निमित्तीकरोति तदा सम्यक्परिणामः स्यादिति चेदाह / अथेत्यादि / एवमपीति / एवमनिमित्तीकरणेपि न परिणामयति / परिणामनामात्रस्याप्यभावादिति भावः / कदा तर्हि सम्यक्परिणामितं भवत्यत आह / अथेत्यादि / य(a)थशब्दो यद्यर्थः / तदिति तादृशत्वादिकम् / अनिमित्तं सविषयत्वञ्च / निमित्तमिति सम्यग्ज्ञानालम्बनम् / समन्वाहरतीति सम्यग्मनसिकरोति / न च निमित्तीकरोतीति न सञ्जानाति नाभिनिविशते / एवमत्रेत्यादिनोपसंहारः / एवं बौद्धपुण्यौघस्य यः स्वभावो धर्मता तया अनुस्मरणम् / अनुमोद्यादीनामिति बौद्धपुण्यौघस्वभावानुस्मृतिपरिणामः पञ्चमः // इदं तदित्यादि / इवमिति यदेनदुभ[यं] तत्त्वस्य मनसिकारो न च निमित्तीकरणम् / तच्छब्दः प्रसिद्धौ / उपायकौशलं यत्प्रसिद्धमिदं तत् / य इत्यादिना अनुशंसमाह / अथास्मिन् उपायकौशले क उपाय इत्यत (##) आह / अत्र चेत्यादि / इयमेवेति / सूत्रात्मिकैव / अश्रुतवतेति इमामस्यां वेति शेषः / प्रज्ञापारमिताया या परिणामना सैव पुण्यक्रिया / सेयं प्रवेष्टुमवगाहितुं न हि शक्येति सम्बन्धः / तत्रेति तथा सति / स मैवं वोचदिति स्याद्वचनीय / कोसावित्याह / य इत्यादि / इति सोपायपरिणामः षष्ठः // तत्कस्येत्यादि / इदं तदिति यदुक्तं तत्कुत इत्यर्थः / आत्मभावाः कायाः / संस्कारः कुशलमूलानि / अतश्च ते शान्ता विविक्ताः निःस्वभावा इत्यर्थः / अतश्च विरहिता उपलब्ध्या नोपलभ्यन्त इत्यर्थः / अपि त्विति / यद्यपि नोपलभ्यन्ते तथापि यथाभूतमविपरीतं निरुद्धत्वादिकम् / निमित्तीकृत्येत्युद्ग्रहतः / विकल्प्य चेत्यभिनिवेशतः / अयथाभूते विकल्पप्रतिभासे यथाभूतनिरुद्धादिसंज्ञी / उपलम्भं आत्मीयं अनुपलम्भे सम्यक्संबोधौ परिणामयेत् / ततः किमित्याह / तस्येत्यादि / परिनिर्वाणमपीति / अपिशब्दो ऽतिशयार्थः / तस्यात्यन्तं निमित्तीकरणाद्ययोगात् / सविषः सशल्यश्च ताद्धर्म्यात् / इत्यनिमित्तपरिणामः सप्तमः // तद्यथापीत्यादि / प्रणीतं वर्णादिप्रकर्षात् / किं चापीति यद्यपीत्यर्थः / अपि त्विति तथापीत्यर्थः / खलु पुनरिति वाक्यालंकारो मन्येतेति वर्णादिलाभात् / स्वादनं स्वादः परिभोगः / परिणामे चेति अवसाने च / विपाकफलम् / दुर्गहीतेनेति मिथ्याश्रुतेन / दुरुप [ल]क्षितेनेति दुर्वितर्कितेन / दुःस्वाध्यातेनेति दुरभ्यासेन / subhëitam / इति करणसमाप्त्यर्थः / एवं स इति योयमुक्तः / सविषत्वादिति / अनर्थकरणशक्तिरत्र विषम् / तस्माद् इत्युपसंहारः / कथमित्यादिना प्रश्नाः / इहेत्यादिकमुत्तरम् / अभ्याख्यानं निन्दा / अभूतवादितया ख्यापनात् / परिग्रहीतव्यादिपदेषु परिग्रहेणानुमोदना लक्ष्यते / नान्तरीयकत्वात् / बुद्धज्ञानेन ज्ञा(जा)नन्ति बुद्धचक्षुषा पश्यन्तीति सम्बन्धः / एवं चास्येत्युपसंहारः / निर्विषत्वादिकं सर्व कुत इत्याह अध्याशयेनेत्यादि / इति बुद्धानुज्ञातपरिणामो ऽष्टमः // पुनरपरमित्यादि / शीलादीति तथागतः शीलादिस्कन्धः / अपर्यापन्नमनन्तर्भूतं / त्र्यध्वत्रैधातुकापर्यापन्नत्वादिति / अध्वत्रये धातुत्रये चानन्तर्गतत्वादित्यर्थः / धर्मधातुमात्रत्वात् तेषां शीलादीनामिति भावः / परिणामोपीति परिणामनापि / यत्रापि धर्म इति सम्यक्सम्बोधौ / अविनष्ट इत्यदुष्ट / अपर्यापन्नः / बुद्धानुज्ञातपरिणामयोर्धर्मधातुपरिणामत्वेन समतां (##) दर्शयितुमाह / तत्रेत्यादि / अत्र द्वितीयादिशब्दात्परेण वार्थो गम्यते / योयं धर्मधातुपरिणामनया परिणामः / अयं सम्यक्परिणाम इति सम्बन्धः / कतमयेत्याह / अनयेत्यनन्तरोक्तया / अपर्यापन्नपरिणामनयेत्यर्थः / यथा बुद्धा भगवन्त इत्यादिकया बुद्धानुज्ञातपरिणामनयेवेत्यर्थः / एवं चेत्युपसंहारः / इत्य पर्यापन्नपरिणामो नवमः / अथ खल्वित्यादि / यो ह्ययमिति योह्यपर्यापन्नाख्यः / अस्यामेवेत्यादिना परिणामयतीत्येतत्पर्यन्तेन बुद्धानुज्ञातपरिणामस्य निर्देशः / अत्रेत्यनयोर्धर्मधतुपरिणामनयोः / अग्रादित्वं प्रमु[दि]ताद्येकादशभूमिगतप्रकर्षहेतुत्वात् / शेषं सुबोधम् / यावत्पञ्चानामभिज्ञानां लाभिनो भवेयुरिति / इहोक्ते महापुण्योदये यच्छद्धादिकं स पूर्वकाद्विशेषहेतुरिति मृदुर्महापुण्योदयपरिणामो दशमः // तिष्ठत्वित्यादि सुबोधं यावत्प्रत्येकबुद्धा भवेयुरिति / इहोक्तपुण्यातिरेके श्रद्धादिकं पूर्वकाद्विशेषहेतुरिति मध्यो महापुण्योदयपरिणाम एकादशः // तिष्ठत्वित्यादि / ये सुभूत इत्यादिना दद्युरित्येतदन्तेनोद्देशः / एतेन पर्यायेणेत्यादिना दद्युरित्येतदन्तेन निर्देशः / एतेनेति वक्ष्यमाणेन / ग्लानं ग्लानिः / तत्प्रत्ययानि तद्धेतुकानि भैषज्यानि / परिष्काराः परिश्रावणादयः / सुखहेतवः सुखाः / तेषां उपधानैः ढोकनैः / सुखस्पर्शः सुखानुभवः / तेन ये विहाराः चंक्रमादयः / तान् सर्वसत्त्वानेककं परिकल्प्येति / उपस्थेयत्वेन पृथगवस्थाप्य / तांश्च सर्वबोधिसत्त्वानिति / एकैकं परिकल्प्येति वर्तते / उपस्थापकत्वेन पृथगवस्थाप्य / एकंको बोधिसत्त्व इति / उपतिष्ठदिति सम्बन्धः / किमुपतिष्ठेत्? प्रकृतत्वात्तानेव सर्वसत्त्वान् / एकंकस्तेषां सर्वबोधिसत्त्वानामिति निर्धारणे षष्ठी / तेषां मध्ये एकैकः दानं दद्यादिति / तेभ्य एव सर्वसत्त्वेभ्यः / तावच्चिररात्रसञ्चितमिति / तावता दीर्घकालेन सञ्चितम् / तथा महाविस्तरसमुदानीतमिति / तावन्महाविस्तरेणोत्पादितम् / तिष्ठतु खलु पुनरित्यादि / पूर्वत्र गंगानदीबालुकोपमलोकधातुवीर्याः सर्वबोधिसत्त्वा उपस्थापकाः प्रत्येकं गंगानदीबालुकोपमलोकधातुवीर्यानां सत्त्वानाम् / तत्र यावन्त उपस्थेयाः सत्त्वा इह तावन्त उपस्थापका बोधिसत्त्वाः प्रत्येकं गङ्गानदीवालुकोपमा लोकधातुवीर्यानां सत्त्वानामिति विशेषः / तान्सर्वसत्त्वान् (##) एकैकं परिकल्पितांश्च सर्वबोधिसत्त्वानिति पूर्ववत् / शेषं सुबोधम् / इत्यधिमात्रो महापुण्योदयपरिणामो द्वादशः // समाप्तश्च परिणामनामनस्कारः // अनुमोदनामनस्कारो वक्तव्यः / तमधिकृत्य शास्त्रम्- [54] उपायानुपलम्भाभ्यां शुभमूलानुमोदना / अनुमोदे मनस्कारभावनेह विधीयते // 2-24 // एतदाह / अथ खल्वायुष्मानित्यादिना / निरवशेष्येति निरवशेषीकृत्य / अग्रत्वादीनि चतुर्दशोक्ताः / कियता अग्रता भवतीति प्रश्नः / इयता भवतीत्युत्तरम् / कोत्राभिप्रायः? अग्रत्वमेव दशदिग्मध्यत्र्यध्वकुशलालम्बनत्वाच्चतुर्दशविधं भवतीति / यत्र तर्हि त्रयोदशपदानि तत्रापि दशदिक्त्र्यध्वभेदात् त्रयोदशविधम् / तत्र कथं मध्यमलोकधातोः संग्रहः? तन्मध्ये सूक्ष्ममवधिं कृत्वा दिशां ग्रहणात् / लोकधात्वेकदेशेष्वपि लोकधातुव्यपदेशात् / तद्यथा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूतेति / यदा हि त्रिंशद्रात्रा mÃsÃstadëÂau / यदा मासैकदेशोपि मासस्तदा नव / न गृण्हीते ग्राह्यत्वेनाप्रतिभासात् / न मन्यते वस्तुत्वेनाप्रतिभासात् / नोपलभते स्वरूपतो अप्रतिभासात् / न कल्पयति सामान्यलक्षणेन / न विकल्पयति विशेषलक्षणैः / न पश्यति दृष्ट्या अनभिनिवेशात् / न समनुपश्यति सन्ततमनभिनिवेशात् / कल्पना अभूतपरिकल्पः / तथा विठपिताः संदर्शिताः / अजाता निर्बीजत्वात् / अनिर्जाता अनिष्पत्तेः / अनागतिका अनागतादध्वनःपूर्वलोकाद्वा / अगतिका अतीताध्वनि परलोके वा / एवं यावत् नापि निरुध्यत इति / निःस्वभावत्वात्परिकल्पतत्वाद्वेति हेतुः / एवमिति परिकल्पितेन स्वभावेन / इत्थं भूतान् एतान् धर्मानिति परतन्त्ररूपान् कुशलान् / धर्मतेति बालबुद्धिगोचरैः स्वभावैः शून्यता / अनुमोदनाधिकारेपि तथा अनुमोद्य तथैव परिणामयतीति वचनमवश्यपरिणामनीयत्वात् / शेषं व्याख्यतमेव यावत् न क्षमत इति / इत्यनुपलम्भानुमोदना प्रथमा // पुनरपरमित्यादि / विमुक्तिर्निर्वाणम् / तच्च धर्मधातोः सर्वावरणविशुद्धिता परमार्थतस्तथैव सर्वं दानादीत्यर्थः / सङ्गस्तृष्णा / तदभावाद् (##) असक्तानां तृष्णाहेतुकस्य जन्मनो ऽभावाद् अबद्धानाम् / ततो अमुक्तानाम् / अपरिणामनायोगे तस्याप्यनुपलम्भात् / स कथमित्याह / असंक्रान्तितो अविनाशत इति / तथाह्यवस्थान्तरसंक्रान्तिः परिणामः पूर्वविनाशापरोत्पत्ती वा / न च धर्मधातोरवस्था / न च संक्रमो नापि विनाश इति / समादायोति गाचरतः (?) सावधिकमादाय / आक्रुष्टः शप्तः / abhihatastìita÷ / paribhëito भूताभूतदोषस्थानैः / समान् इति सन्नित्यर्थः / स्त्यानं च मिद्धं च तेनाभिभूता इति सम्बन्धः / तत्र स्त्यानं चित्तस्याकर्मण्यता स्तैमित्यम् / स्तैमित्यलक्षणा या चित्तस्याकर्मण्यता स्वालम्बनप्रतीतये तत् खलु स्त्यानम् / मिद्धमस्वतन्त्रवृत्तिश्चेतसो ऽभिसंक्षेपः / चेतसो ऽभिसंक्षेपश्चक्षुरादीन्द्रियद्वारेणाप्रवृतिः / स चेदस्वाधीना / चेतसो वृत्तिस्तन्मिद्धम् / शेषं सुबोधमापरिवर्तसमाप्तेः / उपायो विमुक्तिसादृश्यम् / तेनेयं धर्मधातोरनुमोदनानुपलम्भेनेत्युपायानुमोदना द्वितीया // अनुमोदना च परिणामना च तस्याः / तयोरभिधायकः परिवर्तो अनुमोदनापरिणामनापरिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकारशान्तिविरचितायां षष्ठः परिवर्तः // 7. निरयपरिवर्तो नाम सप्तमः लौकिको भावनामार्गस्त्रयो मनस्काराः / तदुक्तः / लोकोत्तरस्तु भावनामार्गो 'निर्हारः शुद्धिरत्यन्तं' इति पूर्वमुद्दिष्टः / तत्र निर्हारमधिकृत्य शास्त्रम्- [55] स्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः / नोपलम्भेन धर्माणामर्पणा च महार्थता // 2-25 // पञ्चाङ्गानि निर्हारस्य / 'तस्य' इति भावनामार्गस्य प्रज्ञापारमिताविशेषस्य 'स्वभावः' सर्वज्ञज्ञानपरिनिष्पादकत्वादिधर्मचक्रप्रवर्तकत्वपर्यन्तः / 'श्रेष्ठता' ष पारमितासु / अभिनिर्हारः सर्वधर्माणां 'अनभिसंस्कारः' / अनुपलम्भेन सर्वधर्मानर्पयतीति 'अर्पणा' / सर्वधर्मानुपलम्भेनैव बोधेः प्रापणात् 'महार्थता' इति / अत आह / अथ खल्वित्यादि / अस्य हि भावनामार्गस्य स्वभावः प्रज्ञापारमिता / कीदृशीत्याह / सर्वज्ञज्ञानस्य (##) परिनिष्पत्तिः यतः सा तथोक्ता / सर्वज्ञत्वमिति सर्वावरणवासनानुसन्धिप्रहीणं ज्ञानम् / प्रहाणसम्पत्सहिता ज्ञानसम्पदित्यर्थः / तदपि सर्वज्ञत्वमेव / अत्रोपपत्तिरवभासकरोति / सर्वावरणतमःप्रहाणमवभासः / तत्करेति प्रहाणसम्पत् / सर्वधर्मपरमार्थप्रतिभासो वा अवभासः / तत्करेति ज्ञानसम्पत् / अतश्चैनां नमस्करोमि सांप्रतम् / नमस्करणीयेति / आयत्यां प्रतिक्षणम् / एकेन पदेन द्वे सम्पदावुक्ते / इदानीं पदद्वयेन प्रहाणमाह / अनुपलिप्तेति सर्वावरणमलक्षयात् / सर्वलोकनिरुपलेपेति त्रिअधातुकमलक्षयात् / इदानीं पदत्रयेण ज्ञानमाह / सर्वधर्मपरमार्थप्रतिभास आलोकः / तत्करा / अत्र द्वौ हेतू पदद्वयेनाह / तिमिरमज्ञानम् / तद्विपर्ययो वितिमिरं ज्ञानमित्यर्थः / सर्व समग्रं त्रैधातुक त्रैधातुकपरमार्थः / तस्मिन्वितिमिरम् / तत्करा / इत्यालम्बनव्याप्तिः / क्लेशाश्च दृष्टयश्च ता एवान्धकाराः / सर्वे च ते ते च तेषां अपनेत्रीति सर्वविपक्षक्षयः / इयता सर्वेण स्वार्थसम्पत्तिरुक्ता / परार्थसम्पत्तिमधिकृत्याह / आश्रयणीयेत्यादि / आश्रयणीया सर्वपदप्रेप्सुभिः / अग्राणि पदानि स्त्रोत आपत्तिः सकृदागामित्वं यावत्प्रत्येकबोधिः / तत्करा / तेषामुपायः सप्तत्रिंशद् बोधिपक्ष्याः / तेषां क्षमकरी विघ्नहरणात् / यावन्न लोकोत्तरज्ञानं तावद् अन्धाः / तेषां तदुत्पादनाद् आलोककरी / सर्वभयोपद्रवैः प्रहीण आलोको लोकोत्तर एव भावनामार्गः / तत्करा / इयता हीनयानिकानामर्थ उक्तः / बोधिसत्त्वार्थमधिकृत्याह / पञ्चचक्षुरित्यादि / ते हि परार्थप्रधानाः / तस्य सैव साधनमालम्बनभेदेन पञ्चचक्षुःपरिवारा / अभेदेन सैव चक्षु सर्वधर्मपरमार्थदर्शनात् / व्यापिनो दर्शनस्य त्रयो विबन्धाः / मोहतमरितमिराणि / तत्र मोहो अज्ञानम् / तमोन्धकारम् / तिमिरं चक्षुरोगः / तेषां विकरणी विध्वंसनी / संक्षेपतो वितिमिरकरणी तिमिरसामान्यात् / किमुत्पादयतीत्यत आह / सर्वधर्माणामकरणीति / सर्वधर्माः स्कन्धधात्वायतनानि / तेषां त्रयः स्वभावाः / कल्पितः परतन्त्रः परिनिष्पन्नश्च / तत्र कल्पितं न करोति तस्य यथालक्षणमसत्त्वात् / परतन्त्रो अभूतपरिकल्पः / तत्र करोति तत्प्रतिपक्षत्वात् / परिनिष्पन्नो धर्मधातुः / तमपि न करोत्यनादिनिधनत्वात् / सम्यग्ज्ञानं करोतीति चेत्? न / अनादिनिधनचित्तसन्तानभ्रान्तिनिवृत्यैव सम्यग्ज्ञानसिद्धे / किं तर्हि करोतीत्यत आह / उत्पथेत्यादि / उत्पथो धर्माणां परिकल्पना तेन प्रयातानाम् / मार्गे धर्मनैरात्म्यज्ञाने अवतारणी / कस्य मार्गे? सर्वज्ञतायाः / इयता सर्वज्ञज्ञानपरिनिष्पत्तिरिति यदुक्तं तत्परार्थेपि दर्शितम् / यदुक्तं सर्वज्ञत्वमिति तत्परार्थेप्याह / सर्वज्ञतैवेत्यादिना / यदा हि वासनानुसन्धिप्रहीणता तस्यास्तदासौ सर्वज्ञतेत्यर्थः / सा तर्हि प्रज्ञापारमिता उत्पादिका (##) निरोधिका उत्पन्ना निरुद्धा च / नेत्याह / अनुत्पादिकेत्यादि / अनुत्पादिका सर्वधर्माणामिति वैयवदानिकानाम् / अनिरोधिका सर्वधर्माणामिति सांक्लेशिकानाम् / अनुत्पन्नानिरुद्धेति स्वयम् / परमार्थतो यथाप्रतिभासं चेति भावः / परमार्थो ह्येषां धर्मधातुः / तेनैषामनादिनिधनत्वाद्वालप्रतिभासिना रूपेणात्यन्त- / समत्वान्नैषामुत्पादनिरोधौ / अत एवाह / स्वलक्षणशून्यतायामुपादायेति प्रतीत्यसमुत्पन्नं पुनरेषां तृतीयं स्वभावमुपादायाह / मातेत्यादि / माता जननी / कुतः? सर्वबुद्धधर्मा एव रत्नानि तेषां दात्रीत्वात् / तान्येव हि समग्राणि हेत्ववस्थानि बोधिसत्वानां शरीरम् तत इयं तद्दानात्तेषां जननी / बुद्धग्रहणाब्दुद्धजननीत्वमर्थाद्गम्यते / न पुनस्तावता बुद्धानामतिशयो गम्यते / अतो विशिष्टैर्गुणैः पुनस्तदाह दशबलेत्यादिना / दश तथागतबलानि / तत्करा / कतमानि दश? "स्थानास्थानज्ञानबलम् / कर्मविपाकज्ञानबलम् / नानाधातुज्ञानबलम् / नानाधिमुक्तिज्ञानबलम् / इन्द्रियपरापरज्ञानबलम् / सर्वत्रगामिनीप्रतिपज्ज्ञानबलम् / ध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्युत्थानज्ञानबलम् / पूर्वेनिवासानुस्मृतिज्ञानबलम् / च्युतोपपादज्ञानबलम् / आश्रवक्षयज्ञानबलं च" इति / लक्षणमेषां यथोक्तं महत्यो र्भगवत्योः / तत्र सम्भवासम्भवौ स्थानास्थाने / तद्यथा दुश्चरितानामनिष्टो विपाक [:] स्थानमिष्टो ऽस्थानमिति / कर्म च विपाकश्च / नानाधातुः पुण्यापुण्यादिजनको ऽध्याशयः / नानाधिमुक्तिस्तद्यथा रागद्वेषादौ स्थितानां द्वेषरागादौ रुचिः / इन्द्रियाणि श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाः / तेषां परापरत्वं विमात्रता / अयं मृद्विन्द्रियो ऽयं मध्येन्द्रिय इत्यादि / सर्वत्रगामिनीप्रतिपत् / रागस्य प्रतिपक्ष इयं प्रतिपत् / इयं द्वेषस्येत्यादि / चतुर्णा ध्यानानां अष्टानां विमोक्षाणां त्रयाणां समाधीनां सवितर्कसविचारादीनां चतसृणामारूप्यसमापत्तीनां नवानां चानुपूर्वविहारसमापत्तीनाम् संक्लेशादिकम् / तत्र संक्लेश आस्वादनादिना / व्यवदानमनुपलम्भादिना / व्युत्थानं सिंहविजृम्भितेन वा अवस्कन्दकेन वा / पूर्वे निवासः पूर्वजन्म / तस्मिन्ननुस्मृतिः स्मरणम् / च्यु[त्यु]पपादौ सत्त्वानां मरणोत्पत्ती / आश्रवाः क्लेशास्तेषां यः क्षयो येन च मार्गेण क्षयस्तदुभयमाश्रवक्षयः / सत्त्वानाम् / एषां स्थानास्थानादीनां सर्वथा सर्वदा सम्यग्ज्ञानं तदिह स्थानास्थानादिज्ञानम् / तदेव बलमितरैरघृष्यत्वात्, तेषां वाभिभवनात् / अनवमर्दनीयेत्यभिभवितुमशक्या / कुत इत्याह / चतुर्वैशारद्यकरीत्वादिति / सिंहवदत्यन्तनिःशंको युक्तवादी विशारदः / तस्य भावो वैशारद्यम् / (##) चत्वारि वैशारद्यानि / अभिसंबोधिवैशारद्यम् / आश्रवक्षयवैशारद्यम् / आन्तरायिकध[र्म]वैशारद्यम् / नैर्याणिकधर्मवैशारद्यं च / अभिसम्बोधिस्तथागतस्य ज्ञानसम्पत् / आश्रवक्षयः प्रहाणसम्पत् / तदुभयं स्वार्थः / आन्तरायिका धर्मा निर्वाणस्य विबन्धकाः नैर्याणिका धर्मा निर्वाणस्य प्रापकाः / एतदुभयं परार्थः / परेभ्यस्तदाख्यानात् / तेषु वैशारद्यम् / तत्प्रतिज्ञाप्रतिष्ठापनेष्वित्यर्थः / तत्करा / अनाथाः सत्त्वा अनादौ दुःखसागरे भ्रमतामेषामद्यापि त्रातुरभावात् / तेषां नाथस्त्राता भगवान् बुद्धः / तत्करा / इयता सर्वज्ञज्ञानपरिनिष्पत्तिरेषेति समर्थितः / एषैव सर्वज्ञत्वमिति समर्थयितुमाह / संसारेत्यादि / संसारः साश्रवाः स्कन्धाः / तस्य प्रतिपक्षा हन्त्री / धर्मधातुरेव तस्य हन्तेति चेदाह / अकूटस्थतामुपादायेति / धर्मधातुर्हि कूटस्थो अनादिनिधनैकरूपत्वात् / स चेत्प्रतिपक्षः स्यात् तदा आदित एव संसारो न स्यात् / प्रज्ञापारमिता पुनरादिमती, उत्तरोत्तरगामिनी चेति सैव तस्य प्रतिपक्षः / अनेन प्रहाणसम्पदुक्ता / ज्ञानसम्पदमाह सर्वेत्यादिना / सर्वधर्माणां स्वभावः परमार्थः / तस्य विदर्शनी तत्प्रतिभासत्वात् / स्वस्य परेषाञ्च परार्थमधिकृत्याह / परिपूर्णेत्यादि / परिपूर्णमेकेनाप्यनूनत्वात् / त्रिपरिवर्तद्वादशाकारं च यद्धर्मचक्रम् / धर्मः शासनम् / तदेव चक्रं विनेयसन्तानेषु चंक्रमणात् / तस्य प्रवर्तनो प्रवर्तयित्री / बुद्धानां तथैव तस्य प्रवर्तनात् / तत्र धर्मचक्रं सत्यचतुष्टयम् / तस्य त्रयः परिवर्ताः / इदं दुःखम् / अयं दुःखसमुदयः / अयं दुःखनिरोधः / इयं दुःखनिरोधगामिनी प्रतिपदिति / सत्यचतुष्टयस्य स्वभावपरिच्छेदः प्रथमः परिवर्तः / तस्यैव यथाक्रमं परिज्ञेयप्रहेयसाक्षात्कर्तव्यभावयितव्यत्वपरिच्छेदो द्वितीयः परिवर्तः / तस्यैवात्मना परिज्ञातप्रहीन(ण)साक्षात्कृतभावितत्वपरिच्छेदस्तृतीयः / तस्मात् त्रिपरिवर्तं तत् / दुःखसत्यस्य दुःखस्वभावः परिज्ञेयत्वं परिज्ञातत्वं चेति त्रय आकाराः / समुदयसत्यस्य तत्स्वभावः प्रहेयत्वं प्रहीणत्वं चेतिं त्रय आकाराः / निरोधसत्यस्य तत् स्वभावः साक्षात्कर्तव्यत्वं साक्षात्कृतत्वं चेति त्रय आकाराः / मार्गसत्यस्य तत् स्वभावो भावयितव्यत्वं भावितत्वं चेति त्रय आकाराः / तस्मात् द्वादशाकारं तत् / ननु प्रतीत्यसमुत्पन्नेनापि स्वभावेनेयं [न] निरोधिका शां(सां)क्लेशिकानां विनाशहेतूनामकिञ्चित्करत्वात् / नाप्युत्पादिका वैयवदानिकानां मिथ्याज्ञाननिवृत्तौ चित्तमात्रादेव सम्यग्ज्ञानोत्पत्तेः / नैतदस्ति / बन्ध्यक्षणोत्पादनस्यैव सन्ताननिरोधत्वात् / अग्निना शीतनिरोधवत् / प्रज्ञापारमितयैव मिथ्याज्ञाननिरोधे (##) सति भगवतः प्रागभूतस्य सम्यग्ज्ञानस्य तद्धेतुकत्वात् / निरोधस्य चावस्तुनो हेतुत्वायोगात् / चित्तस्यैव च निरुद्धविपक्षस्य सम्यग्ज्ञानत्वात् / अन्यथा हि सर्वभ्रान्तिनिवृत्तिकालेपि व्यापि सम्यग्ज्ञानं न स्यादिति भावनामार्गस्य स्वभावः // कथमित्यादिना सर्वज्ञतानुप्राप्तय इत्येतदन्तेन श्रेष्ठता / स्थातव्यमिति वर्तितव्यम् / पूजाभिः मनसिकर्तव्या गुणानुस्मरणैः / नमस्कर्तव्या कायवाक्चित्तैः / निदानं प्रस्तावः पृच्छायाः / हेतुस्तु भगवत्याः श्रेष्ठता / प्रज्ञापारमिताया यत्कौशल्यपरिगृहीतस्य बोधिसत्त्वस्यानुमोदनासहगतं पुण्यमौपलम्भिकानां पञ्च पारमितामयात् पुण्याद्विशिष्यत इतीदं निदानमनन्तरोक्तत्वात् / यत इयं तासां परिणायिका ततः श्रेष्ठेति हेतुः / अपरिणायकमिति परिणायकरहितम् / अभव्यमयोग्यम् / जात्यन्धभूतं जात्यन्धसदृशम् / शेषं सुबोधम् / इति श्रेष्ठता // अथ खल्वायुष्मानित्यादिना अभिनिर्हारो द्वितीयात् एवमुक्तात् प्राक् / प्रज्ञापारमितेति भावनामार्गः / यः पञ्चानां स्कन्धानां यावत्सर्वधर्माणामनभिसंस्कारो ऽनुपलम्भः सो ऽस्य अभिनिर्हारः परिनिष्पादनम् / अवयवार्थः सुबोधः / इत्यभिनिर्हारः // एवमुक्त इत्यादि यावत संख्यां गच्छतीति / कतमं धर्ममित्यनाश्रवः / न कश्चिद्धर्ममिति / धर्माणामर्पणायाश्चानुपलम्भादित्यर्पणा // अथ खलु शक्र इत्यादि शारिपुत्रवचनात् प्राक् / यदि न कञ्चिद्धर्ममर्पयति न तर्हि सर्वज्ञतामपीति मत्वा शक्र आह / किमियमित्यादि / अर्पयत्येव केनचित्पर्यायेण / यथा तु नार्पयति तद्भगवानाह न यथेत्यादि / उपलम्भो बालग्राहेण रूपेण / नाम संज्ञा / संस्कारः कल्पना / यथा त्वर्पयति तत्पृच्छति / कथं तर्हीत्यादिना / उत्तरं यथेत्यादिना / यथा नार्पयतीति धर्माणामर्पणायाश्चाविकल्पनात् / तथेति / अविकल्पनया / न कञ्चिदित्यादि / धर्माणामुत्पादादीनां चाविकल्पनादिति भावः / अनुत्पादायानिरोधायेति नोत्पादाय न निरोधायेत्यर्थः / असमर्थसमासत्त्वात् / अतश्च अनुपस्थितेत्यकिञ्चित्करत्वात् / एवमपीति सर्वज्ञतार्पकत्वेनापि / दूरीकरिष्यतीत्यसंमुखीभावात् / रिक्तीकरिष्यतीति संमुखीभूतस्य ज्ञानस्य तल्लक्षणाभावात् / तुच्छीकरिष्यतीति तत् फलाभावात् / न करिष्यतीति नोत्पादयिष्यति / अस्त्येष पर्याय इति यथा त्वयोक्तः / तत्कस्य हेतोरिति तद्दूरीकरणादिकं कुतः? परिदीपितायामिति निर्दिष्टायाम् / न रूपं यावन्न बुद्धत्वमिति न किञ्चिद्धर्म (##) इत्यर्थः / तस्मात् कञ्चिद्धर्म पश्यन् दूरीकरिष्यतीति / यावन्न करिष्यतीमाम् / कतमेन पर्यायेणेति / किं महार्थतयेति भावः // सुभूतिराह नेत्यादि / निःस्वभावेषु सर्वधर्मेषु द्वयाभावादिति भावः / असंक्षिप्ता विक्षिप्तेति / अद्वयत्वात् / एवमपीति महार्थतयापि / किम्पुनः शब्दादतिशयार्थः / एवमित्युक्त्वा / तदेवाह / एवमहमित्यादिना / निःष्यन्द इति तत्पृष्ठभावी निश्चयः / यः सत्त्वोपलम्भ इति सम्बन्धः / सत्त्वः पुद्गलद्रव्यं तद्वद् अस्वभावजातिकास्वभावलक्षणम् / जातिरुत्पत्तिः / ताभ्यां रहिता / अस्यैव निर्देशः सत्त्वास्वभावतयेत्यादिना / परिशेषाद्गम्यते सत्त्वाजातिकतया अजातिकतेति / विविक्तता शून्यता / अचिन्त्यता चित्तानालम्बनता / अभिसंबोधनं साक्षात्क्रिया / तदभावाद् अनभिसंबोधनता / यथाभ / सद्भुतो अर्थः / तस्यानभिसंबोधनमग्रहणं सत्त्वः / तद्वत्प्रज्ञापारमिता / यथा सत्त्वस्य बलसमुदागमनं बलनिष्पादनं न किञ्चित् तथा तथागतस्य प्रज्ञापारमितयेति महार्थता // अभिनिर्हारस्य पञ्चाङ्गान्युक्तानि / षष्ठसप्तमेपि स्तः / अधिमोक्षहेतुः प्रतिपक्षहेतुश्च / ते ऽधिकृत्य शास्त्रम्- [56] बुद्धसेवा च दानादिरुपाये यच्च कौशलम् / हेतवो ऽत्राधिमोक्षस्य धर्मव्यसनहेतवः // 2-26 // [57] माराधिष्ठानगम्भीरधर्मतानधिमुक्तते / स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः // 2-27 // अत्राधिमुक्तिहेतवस्त्रय उक्ताः पादत्रयेण / धर्मव्यसनं प्रतिक्षेपः / तस्य चत्वारो हेतव इतरैः पञ्चभिः पादैः / 'अनधिमुक्तता' अनधिमुक्तिः / तत्राधिमोक्षो ऽस्मिन्नेव भावनामार्गे ऽधिमुक्तिः / तमाह / अथ खल्वित्यादिना न धन्धयिष्यतीत्येतदन्तेन / अधिमोक्षयिष्यतीति निश्चिते वस्तुन्येवमेव नान्यथेत्यवधारणमधिमोक्षः / तं करिष्यतीत्यर्थः / तत्करोतीति चुरादौ पाठाण्णिच् / तस्याधिमोक्षस्य लक्षणं त्रिभिः पदैर्गत्यन्तरप्रतिषेधायाह / तत्र कांक्षा बाधा / अबाध्यबाधनस्य कांक्षामात्रत्वात् / विचिकित्सा संशय एव / धन्धायनमप्रतिपत्तिरिति त्रीणि गत्यन्तराणि / धन्धो ऽप्रतिपत्तौ / धन्धो भविष्यतीति धन्धायिष्यति / लोहितादेराकृतिगणत्वात् क्यष् / इत्यधिमोक्षः // अधिमोक्षस्य त्रयो हेतवः / तत्र द्वौ पृच्छति / कुतश्च्युत्वेहोपन्नः कियच्चिरचरितावी चेति / स इति यो ऽधिमोक्ता / अधिमुक्तो ऽधिमुक्तिकारित्रेण (##) लक्ष्यते / अतस्तदाह / य इत्यादिना / अर्थत इत्यष्टाभिरभिसमयैः / अर्थनयत इति यथास्वं तेषामेव वस्तुभिः / धर्मत इत्येभिरेव नामपदव्यञ्जनैः / धर्मनयत इति समासव्यासादिभिः / अनुगमिष्यंत्यनुसरणात् / अनुभोत्स्यते तथा ज्ञानात् / अनुबोधयिष्यति तथैव परान् / तत्कस्य हेतोरिति कुतो लिङ्गात् / यः कश्चिदित्यादिना लिङ्गमाह / मे दृष्ट इति मया दृष्टः / सम्बन्धविवक्षायां षष्ठी / तद्यथा subhëitasya शिक्षते, नाग्निस्तृप्यति këÂhÃnÃmiti / अवदधाति सावधानं करोति / सत्कृत्येति भक्तितो रुचितो वा / नोपच्छिनत्ति विच्छेदाकरणात् / चिरेत्यादिनोपसंहारः / चिरचरिताः पारमिता अवितुं शीलमस्येति चिरचरितावी / बहवो बुद्धाः पर्युपासिता येन स तथोक्तः / इति बुद्धसेवादानादिचर्या // तृतीयो ऽधिमोक्षहेतुरुपायकौशल्यम् / तदाह / अथ खल्वित्यादिना स्थविरः सुभूतिरित्यतः प्राक् / शक्या पुनरिति कांक्षा प्रश्नः / श्रोतुं शब्दतः / उपलक्षयितुमर्थतः / समन्वाहर्तुं कालान्तरे स्मर्तुम् / उपपादयितुं चिन्ताकाले / उपधारयितुं भावनाकाले चेतसि स्थिरीकरणात् / इयमिति प्रतिभासमाना / इहामुत्र वेति प्रतिभासमाना धारा / अनेनेति प्रतिभासमानेन / आकारेणेति लक्षणेन / तद्यथा गौः सास्नादिमत्वेन / लिङ्गेनेति कृत्रिमेण चिन्हेन / तद्यथा गौर्घण्टादिना / निमित्तेनेति स्वाभाविकेन चिन्हेन / तद्यथा गौःशुक्लत्वादिना / निर्देष्टुं परस्मैः / श्रोतुं परस्मात् / भगवानाह / उत्तरं नो हीत्यादि / स्कन्धादिश इति स्कन्धादिभिः / रूपस्कन्ध इति वा यावद्धर्मायतनमिति वेत्यर्थः / कुत इत्याह / सर्वधर्मैस्तैरेव विविक्तत्वादस्याः / तदपि कुतः? निःस्वभावत्वात्तेषाम् / परिकल्पितेन धर्मस्वभावेनेति भावः / न चान्यत्रेति / न चान्या तत्परमार्थत्वादिति भावः / अत एव तदित्यादिना प्रश्नः / स्कन्धेत्यादिनोत्तरम् / विज्ञप्तिरूपं स्कन्धादिकमेव / शून्यं परिकल्पितेन स्कन्धादिस्वभावेन / सा तस्य तेन शून्यता विज्ञप्तिमात्रता प्रज्ञापारमिता / तस्मादद्वयमेतद्द्वंवीकारम् / ननु शून्यताया इदं लक्षणं न प्रज्ञापारमिताया इत्यत आह / शून्यत्वादित्यादि / नोपलभ्यते स्कन्धादि यथालक्षणम् / योनुपलम्भः सर्वधर्माणामिति तद्विविक्तप्रकाशमात्रोपलम्भलक्षणः / न तूपलम्भनिवृत्तिमात्रम् / "नाभावः कस्यचित्प्रतिपत्तिः प्रतिपत्तिहेतुर्वा" इति वचनात् / यो ऽनुपलम्भः सा प्रज्ञापारमिता प्रकृष्टज्ञानत्वात् पारगत्वाच्च / तथापि नासौ प्रज्ञापारमिता / स्याद्यदि स्कन्धादिशून्यतामनुभूय (##) स्कन्धाद्यवसीयेत / रजताद्यवसाये शुक्तिदर्शनवत् / एतद्दर्शयितुमाह / यदेत्यादि / यदा तु यथानुभूतनिश्चयं जनयति न स्कन्धा न धातुर्नायतनमिति तदा प्रज्ञापारमितैव / तन्निस्यन्दत्वात् स्कन्धाद्यभावनिश्चयस्य / शुक्तिनिश्चये शुक्तिदर्शनवत् / प्रामाण्यात् / तद्येवं यद्यथास्ति यथा च नास्ति यथा च प्रज्ञापारमिता स्यान्न स्याद्वा तस्य सर्वस्य सम्यग्बोध उपायकौशलं तृतीयो ऽधिमोक्षहेतुः / धर्मव्यसनं वक्तव्यम् / स च सद्धर्मप्रतिक्षयः / कुतः? धर्मव्यसनहेतुत्वात् / धर्मस्य व्यसनं विपत् / दीर्घदुर्गतिवासेन तस्य श्रवणाद्यभावः / दुर्गतिचिरवासहेतुत्वाद्धर्मव्यसनहेतुत्वम् / तस्माद्धर्मव्यसनम् / तदेव धर्मव्यसनसंवर्तनीयं कर्म / तत्संवर्तते ऽस्मादिति कृत्वा / तदेव प्रस्तौति स्थविर इत्यादिना / प्रज्ञापारमिता / एष एव भावनामार्गः / तस्यां योगापत्तिः समाधानप्राप्तिः / विभज्येति / कथं विभज्य? केषाञ्चि[च्चि]रचरिताविना(ता) भवति केषाञ्चिन्नेति / तत्कुतः? इन्द्रियाणां श्रद्धादीनां विमात्रतया नानात्वेन / तामाह स्यादित्यादिना / अस्यामगौरवता तेषामभूदिति सम्बन्धः / बुद्धानामन्तिकादिति / अन्तिके दूरान्तिकार्थेभ्य इति पञ्चमी / तत्सन्निधावित्यर्थः / अगौरवता अशु(सु)शूषणता अश्रद्दधानता च / भगवत्यां अपर्युपासनता अपरिपृच्छनता च बुद्धेषु / तत इति श्रद्धावियोगात् / धर्मव्यसनसंवर्तनीयं कर्म सद्धर्मप्रतिक्षेपः / कृतं सकृत्करणात् / सञ्चितं पुनः पुनः करणात् / आचितं परिपूर्णम् / उपचितं विपाकदनशक्तिलाभात् / कायेन सामग्री श्रोतुमागमनम् / चित्तेन निर्विक्षेपता / वाचा अप्रस्तुतानभिधानम् / एवं सामग्रिमददाना इति सम्यगशृण्वन्तः / न जानन्ति ग्रन्थतः / न पश्यन्ति अर्थतः / न बुध्यन्ते स्वभावत्रयभेदेन / ततो न वेदयन्ते विपरीतबोधात् / अश्रद्दधाना इत्यादि तूक्तम् / तस्योपसंहार एवं त इत्यादिना / प्रत्याख्यानं मनसा परित्यागः / प्रतिक्षेपो वाचा / प्रतिक्रोशनं निन्दा / उपहत्येति दूषयित्वा / दग्धेति कुशलमूलदाहात् / छन्दो वशीभावः / विपर्ययाद्विच्छन्दः शिथिलः / अतो विच्छन्दयिष्यन्तीति शिथिलीकरणात् / विवेचयिष्यन्तीति मनसा त्याजनात् / विवर्तयिष्यन्तीति पुनरग्रहणात् / इयता प्रत्याख्यानमुक्तम् // प्रतिक्षेपमाह नात्रेत्यादिना / प्रतिक्रोषणमाह नैतदित्यादिना / अपक्रान्ताः परिमुक्ताः परिबाह्या इत्येको ऽर्थः / सर्व यथा भवन्ति तथा सर्वेण अङ्गेन / सर्व यथा भवति तथा सर्वः प्रकारः / कर्माभिसंस्कारः कर्म क्रिया / उपस्थापितेनेति कृतेन / समुत्थापितेनेत्युपचितेन / संवर्तनी (##) प्रलयः / आअवीचितलादा च ब्रह्मलोकाद्यस्यामग्निना क्षीयते सा तेजःसंवर्तनी / क्षेप्स्यन्ते अन्तराभवशरीरेण / उपपत्स्यन्ते उपपत्तिभवशरीरेण / समाना सन्तः / बहु वत दुःखं च तद्वेदनीयं यस्मात्तथोक्तम् / प्रतिवर्णिकादिपदत्रयं समानार्थम् / 'लाभसत्कारं तेभ्य एव / यदर्थ ते दृश्येरण् (दूष्येरन्) / तत्कस्य हेतोरिति / तत्तेषामदर्शनादिकं कुत इत्यर्थः / कसम्बकं पूतिपूर्णम् / तदत्यक्तमन्यान्यपि पर्णानि नाशयति / जातिर्जातम् / कसम्बकवज्जातमेषामिति कसम्बकजाताः / कृष्णा तृणविशेषः / prÃk­tabhëayà कण्डा / सापि क्षेत्रादनपनीता क्षेत्रं नाशयति / निर्जातिर्निष्पत्तिः / कृष्णावन्निर्जातिरेषामिति कृष्णानिर्जातिकाः / कृष्णो हि कृष्णसर्पः सविषः संश्रृ(सृ)ष्टान् दष्टो सविषीकरोति / अनयेनेति तेभ्यः श्रुतश्रद्धादिनामार्गेण / व्यसनं निरयादिदुःखम् / ÃgìhamÃbÃdhamiti महतीं pŬÃm / निगच्छेत् स्पृशेदिति प्राप्नुयादित्यर्थः / आलोकः प्रकृतस्य कर्मणो विपाकज्ञानम् / शुक्लांशः कुशलभागः / तद्योगात् शुक्लांशिकः / समवधानं योगः / शेषं सुबोधम् / इति धर्मव्यसनम् // एवमुक्त इत्यादि / अत्र माराधिष्ठित इत्यादिना माराधिष्ठानमुक्तम् / गम्भीरेषु धर्मेष्वनधिमुक्तिस्तेषु श्रद्धाप्रसादाभावेनोक्ता // पुनरपरमित्यादिना चतुरो हेतूनाह / आत्मोत्कर्षी परपंसको दोषान्तरप्रेक्षीत्येको राशिः / अत एवाह / एभिरपि चतुर्भिरित्यादि / तदत्र धर्मव्यसनहेतवः षडुक्ताः / शास्त्रे तु संक्षेपतश्चत्वारः / शेषाणां स्कन्धाद्यभिनिवेशे ऽन्तर्भावात् / आत्मोत्कर्षणादिनां स्कन्धाद्यभिनिवेशे / निर्हारपरिवर्तो ऽयं सप्ताङ्गस्य निर्हारस्य द्योतनात् / तथापि निरयग्रन्थस्य बहुत्वान्निरयपरिवर्त इत्युच्यते // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां सप्तमः परिवर्तः // (##) 8. विशुद्धिपरिवर्तो nÃmëÂama÷ / लोकोत्तरस्य भावनामार्गस्य निर्हारः सप्तमपरिवर्तेनोक्तः / शुद्धिरष्टमस्यादौ वक्तव्या / तस्याः शुद्धेर्दुरधिमोचतां तावदाह / अथ खल्वित्यादिना / अनर्थिकेनेति मन्दच्छन्देन / उपस्तब्धो विस्मितः / अशुश्रूषणा-अपरिपच्छकजातीयेनेति कल्याणमित्रेषु सुभूतेः प्रश्नः / कियदगम्भीरेत्यादि / कियता गम्भीरा यतो दुरधिमोचेत्यर्थः / भगवत उत्तरं रूपं सुभूत इत्यादिना / रूपादयो रूपादीनां च पूर्वापरमध्यान्ता अबद्धा अमुक्ताः स्वभावेनाध्वत्रयेण च निःस्वभावत्वादित्यर्थः / परमदुरधिमोचेति परमगम्भीरत्वादिति भावः / प्राक्प्रवृत्तो हि बन्धः प्रागशुद्धिः पश्चात्तन्निवृत्तिलक्षणो मोक्षः शुद्धिरिति प्रसिद्धम् / इह तु बन्धमोक्षयोरत्यन्ताभावः शुद्धिरिति परमगम्भीरं विशुद्धिलक्षणं शास्त्रे- [58] फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः / अभिन्नाच्छिन्नता यस्मादिति शुद्धिरुदिरिता // [2-26] // 'फलशुद्धिः' साध्या / सा च 'रूपादिशुद्धिरेव' / यस्मात् 'तयोः' 'अभिन्नाच्छिन्नता' 'इति शुद्धिरुदीरिता' / शुद्धेर्लक्षणमुक्तं सुत्रे / कतमस्याः शुद्धेः? यस्यादुरधिमोचत्वमुक्तम् / तत्कस्य हेतोरित्यादि / तदस्या दुरधिमोचत्वं कुत इत्यर्थः / उत्तरं येत्यादिना / यत इदं तस्या लक्षणमिति भावः / अद्वयं तादात्म्यात् / अद्वैधीकारमव्यभिचारात् / अनयोरेव निर्देशो अभिन्नमच्छिन्नमिति / येत्यनुवादः सेति विधिः / अनूद्यमानश्च धर्मो विधीयमाने नियत इति ख्यापितः / अतः सामान्याधिकरणादभिन्नमुभयम् / अन्योन्यनियमादन्योन्याव्यभिचारः / तस्मादच्छिन्नमुभयम् / तदेवं यैव स्कन्धानामेकशो विशुद्धिः सैव फलविशुद्धिः / यैव फलविशुद्धिः सैवेतरा / अन्योन्याव्यभिचारात् / अन्योन्यलिङ्गता / स चाव्यभिचारस्तादात्म्यात् / अत आह / फलविशुद्धित इत्यादि पुनरपरमित्यतः प्राक् इति विशुद्धिलक्षणम् / विशुद्धिभेदाश्वत्वारो महत्योर्भगवत्योरुक्ताः सर्वसंग्रहार्थम् / अस्यां तु नोक्ता बोधिसत्त्वमार्गाधिकारात् / मार्गस्य विशुद्धिरुच्यते / स च भूमौ भूमौ नवविधो मृदुमृद्वादिभेदादधिमात्राधिमात्रादिभेदात् / नवविधस्यैव दोषस्य प्रतिपक्षेण (##) भूमयस्तु शुद्धेस्ताश्चैव नव / कामधातुरष्टौ च रूपारूप्याः / अतः शास्त्रम्- [59] मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु / अभिमात्राधिमात्रदेर्मलस्य प्रतिपक्षतः // 2-30 // अतो नवविधं मार्गमाह / पुनरपरमित्यादिना अत्यन्तानुपपत्तिरित्यतः प्राक् / सर्वज्ञतेति सर्वाकारज्ञता / तस्या विशुद्धिर्द्विविधा / या स्कन्धानामेकशो विशुद्धिः पारमितानां च सा सर्वाकारज्ञताविशुद्धिः / या च तस्याः सा तेषामित्येका सर्वाकारज्ञताविशुद्धिः / अध्यात्मशून्यतादीनां स्कन्धादीनां च यावदावेणिकबुद्धधर्माणमेकशो या विशुद्धिर्या च प्रज्ञापारमिताया या च सर्वाकारज्ञतायाः सर्वमेतदभिन्नमच्छिन्नमिति द्वितीया सर्वाकारज्ञताविशुद्धिः / तदस्यां न पठ्यते उपलक्षणत्वात्तद्ग्राह्यम् / इति मृदुमृदुमार्गो मृदुमध्यश्च // अथ खल्वित्यादि / इतः प्रभृति प्रज्ञापारमितेति प्रज्ञापारमिताविशुद्धिरित्यर्थः / सा गम्भीरा दुरवगाहा सर्वधर्माणां विशुद्धत्वादत्यन्तशून्यत्वादिति मृद्वधिमार्गः // सावभासकरी तमोपहा विशुद्धत्वात्सर्वधर्माणामिति मध्यमृदुमार्गः // सा आलोको दर्शनं विशुद्धत्वादिति मध्यमध्यो मार्गः // सा अप्रतिसन्धिरसंक्रान्तिर्भवान्तरे विशुद्धत्वादिति मध्याधिमात्रो मार्गः // सा असंक्लेशो विशुद्धित्वात् प्रकृत्यसंक्लिष्टत्वात्सर्वधर्माणामित्यधिमात्रमृदुमार्गः // सा अप्राप्तिरनभिसमयो विशुद्धत्वात् सर्वधर्माणामप्राप्तेरनभिसमयाच्चेत्यधिमात्रमध्यो मार्गः // सा अनभिनिर्वृत्तिर्विशुद्धत्वात् अनभिनिर्वृत्तत्वात् सर्वधर्माणामित्यधिमात्राधिमात्रो मार्गः // आह / अत्यन्तानुपपत्तिरित्यादिकमामार्गज्ञतापरिसमाप्तेः / अतः शास्त्रम्- [61] त्रिधातुप्रतिपक्षत्वं समता मानमेययोः / मार्गः स चेष्यते तस्य चोद्यस्य परिहारतः // 2-31 // (##) तस्यां 'त्रिधातुप्रतिपक्षत्वं' यदाह / अत्यन्तानुपपत्तिः प्रज्ञापारमिता / कामधात्वादिषु विशुद्धत्वात् / कामधात्वादिष्वभावानुपपत्तेः इति त्रिधातुप्रतिपक्षत्वम् / अत्र च 'समता मानमेययोः' / यदाह / आहेत्यादि / न जान तीति न गृण्हाति / न संजानीत इति न विकल्पयति / स्फुटीकर्तु प्रश्नः किं पुनरित्यादि / उत्तरं रूपमित्यादि / विशुद्धत्यादित्यत्यन्तसमत्वात् / तदेवं यथा स्याज्ज्ञेयं ग्राह्यं न भवति तथैषापि तस्य ग्राहिका न भवतीति ज्ञेयमानसमता / योयं विशुद्धिलक्षणो भावनामार्ग उक्तो न स युक्तः / यतो ऽस्मिन्नष्टौ दोषा इत्यत आह / 'मार्गः स चेष्यते तस्य चोद्यस्य परिहारतः / ' चकारो ऽवधारणे / भिन्नक्रमश्च / चोद्यस्येति जातावेकवचनम् / भावनामार्ग एव स इष्यते तदीयचोद्यानामित ऊर्ध्वं परिहारादित्यर्थः / अत्र च सिद्धान्त एव काक्वा कुत एतदिति हेतुसापेक्षाश्चोद्यसूचनाद्यानि / सिद्धान्तहेतवः परिहाराः / तत्र द्वे चोद्ये शारिपुत्रस्य ष सुभूतेः / नापकारं करोति न चोपकारमिति सिद्धान्तः / स कुतः? यदि ह्यकिंचित्करी कथं सा मार्ग इति चोद्यम् / विशुद्धित्वादिति परिहारः / सर्वज्ञता हि धर्मधातुविशुद्धिः स च विशुद्धः प्रकृतिशुद्धः / ततः सा अस्याकिञ्चित्करी / केवलमागन्तुकावरणक्षयं [प्रति] व्याप्रियते / न गृण्हाति न त्यजतीति सिद्धान्तः / स कुतः? यदि ह्यसौ गृण्हाति विकल्पः स्यात् / atha na gÌïhÃti प्रज्ञैव न स्यादिति चोद्यम् / विशुद्धत्वादि परिहारः / यथा हि यत एवासौ धर्मान् धर्मलक्षणैर्न पश्यत्यत एव धर्मतया पश्यति / अत एव विशुद्धः / विशुद्धत्वात् न गृण्हाति न च त्यजतीति / स्कन्धविशुद्धितः फलविशुद्धिः सर्वज्ञताविशुद्धिश्चोक्ता / सा च तेषां विशुद्धिरात्मविशुद्ध्या / यथा ह्यात्मनो विशुद्धिरत्यन्तमसत्ता तथा तेषामपीति सिद्धान्तः / स कुतः? यदि हि स्कन्धफलसर्वज्ञतानामत्यन्तमसत्ता तदैता(ते)न किञ्चिदिति चोद्यम् / अत्यन्तविशुद्धित्वादिति परिहारः / अत्यन्तमसन्त एव धर्माः स्वलक्षणैः / अत एव तच्छून्यतालक्षणया धर्मतया सन्तीत्यर्थः / आत्मविशुद्धितो न प्राप्तिर्नाभिसमय इति सिद्धान्तः / चोद्यं पुर्ववत् / अत्यन्तविशुद्धत्वादिति परिहारः / यत एव धर्मलक्षणैर्धर्मा अत्यन्तमसन्तः तत एव धर्मतया सन्तः / सा च प्रकृत्यैव शुद्धा तच्छुद्धिरेव च सर्वज्ञतेति न तस्याः प्राप्तिर्नाभिसमय इत्यर्थः / आत्मापर्यन्ततया रूपवेदना दीनामपर्यन्ततेति सिद्धान्तः / स कुतः / दृश्यते (##) हि स्कन्धादीनां पर्यन्तस्तत्कथमपर्यन्ता इति चोद्यम् / अत्यन्तविशुद्धत्वादिति परिहारः / यथा ह्यात्मनो ऽत्यन्तमसत्ता तथा रूपादीनामपि स्वलक्षणैः / ततो ऽसतां तेषां कः पर्यन्तः? धर्मतया सन्तीति चेत् .............पर्यन्तः / सर्वधर्मसामान्यलक्षणत्वात् रूपादिकस्य / न, भेदस्यापरमार्थत्वात् / तस्माद्यैव रूपादिविशुद्धिः सैव फलविशुद्धिः सर्वज्ञताविशुद्धिः प्रज्ञापारमिताविशुद्धिश्चेत्यर्थः // य एवमत्यन्तासत्तया सर्वधर्माणां अवबोधः स प्रज्ञापारमितेति सिद्धान्तः / स कुतः?....................बोधो न तर्हि सात्यन्तविशुद्धिरिति चोद्यम् / अत्यन्तविशुद्धित्वादिति परिहारः / एवं समाप्ता अष्टावत्यन्तभावनामार्गमार्गज्ञताधिकाराः // प्रथमपरिवर्तेन सर्वाकारज्ञतोक्ता / इतो ऽर्धसप्तमैः परिवर्तैर्मार्ज्ञता / अष्टमनवमयोः परिवर्तयोरर्धाभ्यां सर्वज्ञता वक्तव्या / तस्य अष्टौ वस्तूनि / यथोक्तं प्राक् [61] प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः / अनुपायेन दूरत्वमुपायेनाविदूरता // 1-10 // [62] विपक्षप्रतिपक्षौ च प्रयोगः समतास्य च / दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते // 1-11 // इति / अत्र शास्त्रम्- [63] नापरे न परे तीरे नान्तराले तयोः स्थिता / अध्वनां समतायोगात्प्रज्ञापारमिता मता // 3-1 // 'प्रज्ञापारमिता' इति सर्वज्ञता / 'नापरे तीरे ' इति संसारे / 'न परे तीरे ' इति निर्वाणे / नापि तयोरन्तराले स्थिता' / त्रयं नोपलभ्यत इत्यर्थः / कुत इत्याह / 'अध्वानां समतायोगाद्' इति / धर्मतयाप्यध्वसमत्वात् / धर्माणां च यथालक्षणमनुपलम्भत् / एतदाह / आयुष्मान् इत्यादिना / सेति समाधानं पूर्वमुक्तत्वात् / इयमिति सर्वज्ञताख्येन विशेषेण वक्तव्यत्वात् / अत एवाह / विप्रकृतेति / विशेषेण प्रकृतत्वात् वर्तमानत्वाद्वा / अथवा कुतो न स्थिता? यतो विप्रकृता त्रयानुपलम्भेन बाधिता / भगवान् हेतुमाह / अत्यन्तविशुद्धत्वादिति / स्वैर्लक्षणैरसतां धर्माणां धर्मतालक्षणेन नित्यविशुद्धत्वादित्यर्थः / श्रावकास्तु (##) स्वदुःखक्षयमात्रैषिणः संसारं परिकल्प्य तेनात्यन्तमुद्विग्ना निर्वाणं परिकल्प्य तस्मिन्नतीवोत्कण्ठिता लघु लध्वेव परिनिर्वान्ति / नैवं बोधिसत्वाः, सर्वसत्त्वार्थं निरुत्तरबोधिकामा इति संसारनिर्वाणाप्रतिष्ठता // शास्त्रम्- [64] अनुपायेन दूरं सा सनिमित्तोपलम्भतः / 'सनिमित्तं उपलम्भो ऽनुपायः' / तेन सा दूरीभवति / तदाह / आयुष्मानित्यादि / एवमपीति नामतोपि निमित्ततोपि / रिञ्चिष्यति त्यक्ष्यति नामतः / दूरीकरिष्यति निमित्ततः / इति दूरीभावः / उपायकौशलेनास्याः सम्यगासन्नतोदिता // 3-2 // निःसङ्गा वृत्तिः सम्यगुपायकौशलम् / तेनासन्नीभवति / तदाह / एवमुक्त इत्यादिना / सङ्गः सक्तिरभूतपरिकल्पः / सा नामतो स्यान्निमित्ततोपि / तयोरपि भूते ऽर्थे ऽभावात् / आख्याता षोडशभिर्दृष्टिमार्गलक्षणैः / सुनिर्दिष्टा द्वादशभिः प्रयोगैः / सुपरिनिष्ठिता संसारनिर्वाणयोरप्रतिष्ठानात् / सुपरिशुद्धा सङ्गकोटीनां विवर्जनात् / यत्र हीति वाक्यालङ्कारे / नामेत्याश्चर्ये / इमेपि सङ्गा इति सङ्गापि वक्ष्यमाणाः / अतः सङ्गवर्जनमुपायकौशलमित्या सन्नीभावता / ते पुनः सङ्गाः सामान्येनोक्ताः / विशेषतो वक्तव्याः / अतः शास्त्रम्- [65] रूपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च / दानादौ बोधिपक्षेषु चर्या संज्ञा विपक्षता // 3-3 // रूपादीनां सर्वधर्माणां स्कन्धो राशिः / तस्य शून्यतायां त्रैयध्विके परधर्मेसु पारमिता बोधिपक्ष्यविषयायां च चर्यायां या 'संज्ञा' नामतो निमित्ततो वा सा 'विपक्षता' / स्वार्थे तल् देवतावत् / स विपक्षः स सङ्ग इत्यर्थः / एतदाह / अथ खल्वित्यादिना / अस्यां भगवत्यां 'चर्यासंज्ञा' न पठ्यते / सा पठितानामुपलक्षणत्वान्नोच्यते / दानपारमितां यावत्प्रज्ञापारमितां स्मृत्युपस्थानानि yÃvadÃryëÂaÇgamÃrga चरामीति सञ्जानीते सङ्ग इति / अस्यामधिकसङ्गमाह / इयन्तमित्यादिना / ये सङ्गास्त उक्ताः / यथा ते सङ्गास्तन्नोक्तम् / ततः शक्रस्य प्रश्नो ऽथ खल्वित्यादिना / पर्यायेणेति प्रकारेण / इदं तु प्रथमं बोधिचित्तमिति / एष विकल्पः प्रथमः सङ्गः / बोधौ परिणामयामीति / (##) एवं विकल्प्य परिणामना द्वितीयः / कथमिमौ सङ्गौ? तस्य चित्तस्यातीतत्वेनासत्त्वात् / बोधेश्चानागतत्वेन / चित्तप्रकृतिः सदास्तीति चेदाह / न चेत्यादि / न शक्या इति नित्यस्य परिणामायोगात् / तस्मादुभौ विकल्पौ / अभूतकल्पनात् / शेषास्तु यथा सङ्गास्तथा पुर्वमेवोक्तम् / सङ्गाः तेषां वर्जनमर्वागुक्तं भवति / अतः शास्त्रम्- [66] दानादिष्वनहङ्कारः परेषां तन्नियोजनम् / सङ्गः कोटी निषेधो ऽयं 'दानादिष्वनहंकारः' सामर्थ्यात् / पूर्वमुक्तः / 'परेषां तन्नियोजनं' आह तस्मात्तर्हीत्यादिना / तस्मादिति स्वयं सङ्गविवर्जनात् कारणात् / तर्हीति परेषां सन्दर्शनादिकाले / सन्दर्शयतेति पूर्वमश्रुतवतः रोचयता / समादापयतेति / अनुष्ठानाय सम्यग् ग्राहयता / सम्प्रहषयतेति मन्थरान् प्रोत्साहयता / सम्प्रहर्षयतेति / आरब्धवीर्यान् साधुकारैः / भुतानुगमः सङ्गत्यागात् / एवं समादाय तेष्वपराद्धं (?) दर्शयितुमाह / एवमित्यादि / न क्षिणोतीति बुद्धेष्वपराद्धं न करोति / स्वयम्भूतानुगमे ऽनुशंसमाह / इमाश्चेत्यादिना / तदेवं यन्न 'दानादिष्वनहङ्कारो ' yanna'pare«Ãæ तत्र नियोजनं', एष द्विविधः सङ्गकोटीनां स्थूलानां निषेधः / शास्त्रम् / सूक्ष्मः सङ्गो जीनादिषु // 3-4 // बुद्धादौ यः सङ्गः स सूक्ष्मः / तमाह अथ खलु भगवानित्यादिना / न सा शक्या परिणामयितुमिति त्र्यध्वप्रसङ्गात् / न निमित्तीकर्तुं नारम्बणीकर्तुमिति / अपूर्वत्वेनाकारणत्वात् / दुर्बोधत्वाच्च / यतो न सा दृष्टश्रुतमतविज्ञात चक्षुषा श्रोत्रेण घ्राणजिव्हाकायैर्मनसा वाप्रतीतत्वात् यथा क्रमम् / गम्भीरा प्रज्ञापारमिता विविक्तत्वात् / प्रकृतिगम्भीरा प्रकृतिविविक्तत्वात् / अतश्च नमस्करणिया / सर्वधर्मा अपि प्रकृतिविविक्ताः / या तेषां प्रकृतिविविक्तता सा प्रज्ञापारमिता / यतो ऽकृतास्ते भगवताभिसम्बुद्धाः / यतस्ते प्रकृत्यैव न किञ्चित् / या चैषां प्रकृतिः साभावः / यश्चाभावः सैषां प्रकृतिः / एकलक्षणत्वात् यदुतालक्षणत्वात् / एवमशेषाः सङ्गकोटयो विविर्जिता भवन्ति / अचिन्त्या चिन्तातीतत्वात् / नहि सा रूपं न वेदना यावन्न बुद्धधर्माः / शेषं सुबोधम् / नापि सा दृष्टश्रुतमतविज्ञातेत्यादिना यदुक्तं / अत्र शास्त्रम् (##) [67] तद्गाम्भीर्य प्रकृत्यैव विवेकाद्धर्मपद्धतेः / एकप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम् // 3-5 // [68] दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता / रूपादिभिरविज्ञानात्तदचिन्त्यत्वमिष्यते // 3-6 // 'विवेकाद्' इति विविक्तत्वात् / 'धर्मपद्धतिः' धर्मराशिः / धर्माणां ज्ञानमिति सम्बन्धः / एका तेषां प्रकृतिः ख्यातिर्यस्मिंस्तथोक्तम् / तन्न विपक्षप्रतिपक्षौ वक्तव्यौ / सङ्गासङ्गौ कस्मादुक्तौ? अतः शास्त्रम्- [69] एवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानये / अयं विभागो निःशेषो विपक्षप्रतिपक्षयोः // 3-7 // 'एवं कृत्वा' इति सङ्गासङ्गव्यपदेशं कृत्वा / 'यथोक्तं' इति / यथोक्तो विभागः 'सर्वज्ञतानये ' / सर्वो ऽयं 'विपक्षप्रतिपक्षयोः' वेदितव्यः / तथा हि / सङ्ग उपलम्भो विकल्पः / असङ्गो ऽनुपलम्भः प्रज्ञापारमिता / तस्मात्सङ्गो विपक्षो ऽसङ्गः प्रतिपक्षः इति विपक्षप्रतिपक्षौ // प्रयोगस्तत्समता च वक्तव्या / अतः शास्त्रम्- [70] रूपादौ तदनित्यादौ तदपूरिप्रपूरयोः / तदसङ्गत्वे चर्यायाः प्रयोगः प्रतिषेधतः // 3-8 // [71] अविकारो न कर्ता च प्रयोगो दुष्करस्त्रिधा / यथाभव्यं फलप्राप्तेरबन्ध्यो ऽभिमतश्च सः // 3-9 // [72] अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः / 'तदनित्यादौ' इति / रूपादेरनित्यत्वनित्यत्वादौ / i रधादिभ्य इति इञ्चापरिपुरिः / परिप्रपूरेः भाव इति परिप्रपूरः असङ्गः / विवक्षावशात् तच्छब्देन सङ्गो गृह्यते / समाहारद्वन्द्वः / सङ्गासङ्गत्वयोरित्यर्थः / एकशेषस्तु न भवत्यन(?)भिधानात् / 'रूपादौ' रूपादेरनित्यत्वनित्यत्वादौ / रूपादेरपरिपूर्णत्वपरिपूर्णत्वयोः / रूपादेः सङ्गासङ्गयोश्च / या 'चर्या' चरणं तत्प्रतिषेधेन प्रज्ञापारमितायां चरणं 'प्रयोगो ' रूपाद्यादिषु / अमी च चत्वारः / उत्तरे cëÂau / 'अविकारो 'कर्ता' / [उद्देश] दुष्करः कारित्रदुष्करो ऽबन्ध्यो ऽपरप्रत्ययः सप्तधाख्यातिवेदकश्चेति द्वादशविधः प्रयोगः / अतस्तं पृच्छति / आह / तेन हीत्यादिना कथं चरितव्यमिति / कथं प्रयोगः कर्तव्यः? अत्र रूपादयः सर्वधर्माः / स्कन्धास्तूपलक्षणम् / रूपे यावद्विज्ञाने न चरतीति रूपादीन्न सञ्जानीत इत्यर्थः / तदा चरति प्रज्ञापारमितायामिति रूपादिप्रयोगः // (##) स चेद्रूपमनित्यं यावद्विज्ञानमनित्यमिति न चरति / तथा नित्यमिति सुखमिति शून्यमित्यशून्यमिति आत्मेति अनात्मेति शुभमिति अशुभमिति न चरति तदा चरति प्रज्ञपारमितायामिति रूपाद्यनित्यत्वादिप्रयोगः // स चेद्रूपं यावद्विज्ञानं अपरिपूर्ण परिपूर्ण वा / तदेव रूपादेरपरिपूर्णत्वं परिपूर्णत्वं तदेव रूपादि इति न चरति / तदा चरत्यस्यामित्यपरिपुरिपरिपूरिप्रयोगः // एवमुक्त इत्यादिना चतुर्थं प्रस्तौति / भगवांस्तमाह / रूपं ससङ्गमित्यादिना चरितव्यान्तेन / अत्रैव एवं चरन्नित्यादिनानुशंसमाह / असक्तेत्यादि / सर्वसङ्गाभावादसक्ता / ततो न बद्धा क्लेशैस्त्रैधातुके / ततो न मुक्ता क्लेशैः / न समतिक्रान्ता त्रैधातुकम् / एवं हीत्यादिनोपसंहारः / इति रूपादिसङ्गासङ्गप्रयोगः // सुभूतिराहेत्यादिना परिहाणिर्भवेदित्येदन्तेन पञ्चमः / हानिवृद्धयोरभावादविकारता / आकाशवत् / वर्णो गुणः / इत्यविकारप्रयोगः // तद्यथापीत्यादिना स्थविरशब्दात् प्राक् षष्ठः / संक्लिश्यते शब्दस्यार्थः प्रतिहन्यत(?) इति / द्वितीयस्यानुनीयत इति / देशनया हानिवृद्धयोरकरणादकर्तृप्रयोगः // स्थविर इत्यादिनाभिसम्बोद्धकामान्तेन सप्तमः / त्रिविधां दुष्करतां वक्तुं भगवती भावनादुष्करतामनुषङ्गादाह / तस्यामेव स्थितानामुद्देशादेर्दुष्करत्वात् / चरन्निति शमथेन / न संसीदति लयेन / नोत्प्लवते औद्धत्येन / न प्रत्युदावर्तते निवर्तते / आकाशभावना / एकलक्षणताप्रतिभासात् / अयं सन्नाह इति यः सर्वसत्त्वार्थाय सम्यक्सम्बोधौ / आकाशेनेति / आकाशनिभेन योगेन तदत्यागात् / ततो दुष्करता सत्त्वानामनुपलम्भादनन्ताच्च / विश्वार्थमुद्दिश्य बोधेः / स चोद्देशः सन्नाह इत्युद्देशदुष्करताप्रयोगः // आकाशमित्यादिना सन्नह्यत ityetadantenëÂama÷ / उच्चैर्गतिर्विबन्धपातनं(?) परिमोचनम् / उच्चैर्नयनमुत्क्षेपः / एतावान्सत्त्वार्थाय प्रयोगः / स च दुष्करः / आकाशवत्सत्त्वराशेरनन्तत्वादरूपित्वादद्रव्यत्र्वाच्चेति प्रयोगदुष्करताप्रयोगः // अथ खल्वित्यादिनाथ खल्वित्यतः प्राङ्नवमः / प्रयोगस्य फलं कारित्रम् / सांक्लेशिकधर्मप्रहाणं वैयवदानिकधर्मोत्पादनं च / तदुभयं दुष्करं भगवत्या तयोरकरणादिति कारित्रदुष्करताप्रयोगः // (##) अथ खल्वित्यादिनाथ खल्वित्यतः प्राग्दशमः / य एवं योगमापत्स्यत इति हेत्ववस्थायाम् / क्व स इति फलावस्थायाम् / आकाश इति आकाशं तारापथम् / इह तु तत्साधर्म्यादनुत्तरा बोधिः / अभ्यवकाशं भूमेरूपरिष्ठादच्छन्नमरूपिष्ठानम् / इह तु तत्साधर्म्याद्धीनबोधिः / तदुभयं फलम् / तस्य यथाभव्यं प्राप्तेरवन्ध्यप्रयोगः // अथ खल्वित्यादिना अवतारमित्येतदन्तमेकादशः / शक्रस्तस्य बोधिसत्त्वस्य रक्षावरणगुप्तिं कर्तुकामः / रक्षावरणाभ्यां सहिता गुप्तिस्तथोक्ता / तं सुभूतिराह / किमेनं प्राप्स्यसीति / स आह नेति / ततः किमित्याह एवमित्यादि / एवमिति / सर्वधर्मानुपलम्भेन / शेषं सुगमम् / एवमन्वयव्यतिरेकाभ्यां प्रज्ञापारमिताधीनैव तस्य रक्षा न पराधीनेत्यपरप्रत्ययप्रयोगः // अपि चेत्यादिना परिजानातीत्येतदन्तेन द्वादशः / महत्योर्भगवत्योः सप्तधा ख्यातिः पठ्यते / "मायामरीचिस्वप्नप्रतिश्रुत्काप्रतिभासप्रतिबिम्बगन्धर्वनगरोपमाः सर्वधर्माः" इति / या च सप्तधा ख्यातिः सा सर्वाप्यन्वाख्यातिः / द्वयशून्येन स्थितानां सर्वधार्माणां परतन्त्रस्वभावानां द्वयेन ख्यातिः / सा एकेनापि दृष्टान्तेन शक्या दर्शयितुम् / यथा हि शब्दे ऽसति प्रतिशब्दो ऽसम्प्रख्याति / तथा सति द्वयशून्ये स्वभावे धर्मा असता द्वयरूपेण प्रख्यान्तीति / तस्मादस्यां भगवत्यां प्रतिश्रुत्कोपमतैव पठ्यते / अत एनां प्रति शास्त्रपाठो ऽन्यथा कर्तव्यः / 'यो ऽपरो ख्यातिवेदकः' इति / द्विविधा प्रज्ञापारमिता लोकोत्तरा शुद्धा लौकिकी च / यथोक्तं द्रुमविकल्पप्रवेशायां धारण्याम अविकल्पधातुप्रतिष्ठितो बोधिसत्त्वो ज्ञेयनिर्विशिष्टेन ज्ञानेन आकाशसमतलान्सर्वधर्मान् पश्यति / तत्पृष्ठलब्धेन मायामरीचिस्वप्नप्रतिभासप्रतिश्रुत्काप्रतिबिम्बोदकचन्द्रनिर्मितसमान्सर्वधर्मान्पश्यति" इति / अतो लोकोत्तरमधिकृत्याह / आकाशस्येत्यादि / शुद्धलौकिकीमधिकृत्याह / तत्किमित्यादि / परिजानातीति / ततः किं तस्य रक्षणीयं प्रतिभासानामलीकत्वादिति भावः / इत्यन्यथाख्यातिवेदकप्रयोगः // उक्ताः प्रयोगाः / प्रयोगसमता वक्तव्या / तामधिकृत्य शास्त्रम्- चतुर्धामनना तस्य रूपादौ समता मता // 3-10 // (##) रूपाद्यधिष्ठानं चतुर्विधममननं प्रयोगसमतेत्यर्थः / यथोक्तं महत्योः / "रूपं न मन्यते / रूपेण न मन्यते / रूपं ममेति न मन्यते / रूपेपि न मन्यते / एवं वेदनादिषु" इति / इमां तु भगवतीं प्रति शास्त्रपाठो ऽन्यथा कर्तव्यः- अष्टधामननं तस्य रूपादौ समता मत / चतुर्धा ग्राहकस्य चतुर्धा च ग्राह्यस्याकल्पनं प्रयोगसमतेत्यर्थः / तदाह अतश्चेत्यादिना अथ खल्वित्यतः प्राक् / अतश्चेति यतः प्रतिश्रुत्कोपमाः सर्वधर्माः / अतश्च तानिति सर्वधर्मान् न मन्यते भावाभिनिवेशेन / न समनुपश्यति दृष्ट्या / न जानाति ग्रहणेन / न सञ्जानीते कल्पनया / इति चतुर्विधं ग्राहककल्पनम् / तथैव ग्राह्यविकल्पनमाह ते चेत्यादिना / न वेद्यन्त इति सत्त्वेन न मन्यन्ते / न संदृश्यन्त इति न दृश्यन्ते / न संविद्यन्त इति न गृह्यन्ते / नोपलभ्यन्त इति न विकल्प्यन्ते / इत्येवमष्टधा ग्राह्यग्राहकयोरकल्पनेन विहरतीति सर्वधर्मेषु चरति / ततः किं स्यादित्याह स चेदित्यादि सुबोधम् / इति प्रयोगसमता / प्रयोगसमतानुसङ्गाद्देशनासमतायामप्यस्यां देशनायामभिसम्प्रत्ययार्थमाह / अथ खल्वित्यादिना आपरिवर्तसमाप्तेः / लोकधाताविति.......... / [विशुद्धिपरिवर्तो nÃmëÂama÷ परिवर्तः //] 9. स्तुतिपरिवर्तो नाम नवमः / [73] आकाराः सप्रयोगाश्च गुणा दोषाः सलक्षणाः / मोक्षनिर्वेधभागीये शैक्षो ऽवैवर्तिको गणः // 1-12 // समता (##) [74] भवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा / सर्वाकारभिसम्बोध एष सोपायकौशलः // 1-13 // आकाराः, प्रयोगाः, गुणाः, दोषाः, लक्षणानि, मोक्षभागीयं, निर्वेधभागीय, अवैवर्तिकसंघः, संसारनिर्वाणसमता, बुद्धक्षेत्रपरिशुद्धिः, उपायकौशलं चेत्येकादशवस्तूनि सर्वाकाराभिसम्बोधः / यथोद्देशं निर्देशात् प्रथमत आकाराणां निर्देशः / [75] वस्तुज्ञानप्रकाराणामाकारा इति लक्षणम् / सर्वज्ञतानां त्रैविध्यात् त्रिविधा एव ते मताः // 4-1 // 'वस्तु' आलम्बनं चतुःसत्यादि / तस्य 'ज्ञानम्' / तस्य 'प्रकाराः' / यैः प्रकारैस्तत्परिक्षेपः तेषां 'आकारा' इति लक्षणत्वात् / 'सर्वज्ञतानां' इति जातौ वहुवचनम् / सर्वज्ञताया इत्यर्थः / कथं तस्यास्त्रैविध्यम्? सर्वज्ञता मार्गज्ञता सर्वाकारज्ञता चेति / तत्रादौ सर्वज्ञताकाराः सप्तविंशतिः / शास्त्रम्- [76] असदाकारमारभ्य यावन्निश्चलताकृतिः / चत्वारः प्रति सत्यं ते मार्गे पञ्चदश स्मृताः // 4-2 // असत्पारमितेयमिति असदाकारामारभ्य यावदचलपारमितेयमित्यचलाकाराः / तेषु चत्वारश्चत्वारो दुःखसमुदयनिरोधसत्येषु परिविष्टाः / पञ्चदश मार्गसत्ये / असदाकारपारमिता / असत्पारमिता / एवमुत्तरा अपि सर्वाः / तत्र दुःखे चत्वारःअसत्समताविविक्त-अनवमृद्य / आकाशसमतामिति / आकाशवद्रूपादेरसत्ताम् / यथा ह्याकाशस्य रूपिद्रव्याभावो लक्षणं तथा रूपादीनां स्वलक्षणाभावः / सर्वधर्मानुपलब्धिसमतामिति / सर्वधर्मानुपलब्धिरेव सुखदुःखयोः समता / अत्यन्तशून्यतामिति / पुद्गलेन स्वभावेन च शून्यतामित्यर्थः / बाधकं दुःखं बाध्यत्वादवमृद्य आत्मा / अनवमृद्यानात्मा / तदाकारत्वात् अनवमृद्यपारमिता / सर्वधर्माणां बाध्यबाधकानामनुपलब्धितां निरूपलम्भतां [उपादाय] / समुदये चत्वारः / तथा हि- पदं हेतुः प्राक्तनाः स्कन्धाः / स्वभाव आत्मनो भावः / कायकर्म / वचनं वाक्कर्म / नाम मनस्कर्म क्लेशाश्च / एषामभावो यथाक्रमं.....अस्वभावः / ......तदाकारत्वात्तत्पारमिता / अनामाशरोरतामिति / नाम अरूपिणः स्कन्धाः / शरीरं रूपस्कन्धः / तयोरभावो ऽनामशरीरता / गत्यागती कायकर्म / तदभावो ऽनागतिरगतिश्च / वाचां हेतुर्विकल्पः / तदभावो ऽविकल्पता / (##) निरोधे चत्वारः / तथा ह्यसौ गमनं वा स्यात् ग्राह्यं वा क्षयो वा उत्पत्तिर्वा / एषामभावो यथाक्रमं अगमनं, असंहार्यं, अक्षयः, अनुपपत्तिः / तदाकारत्वात्तत्पारमिता / सर्वधर्माणामगमनता गत्यभावः / सर्वधर्माणामग्राह्यता / न हि धर्मो धर्मं गृण्हातीति / क्षय एव धर्मः / तेन योगः / तदभावादक्षयधर्मयोगता / अभिनिर्वृत्तिरुत्पत्तिः / तदभावादनिर्वृत्तिता / मार्गे पञ्चदश- अकारक-अजानक-अपश्यक-असंक्रान्ति-अविनय-स्वप्न-प्रतिश्रुत्क-प्रतिभास-मरीचि-माया-असंक्लेश-अव्यवदान-अनुपलेप-अप्रपञ्च अमनना-अचला / अकारकाद्याकारत्वात्तत्पारमिता / अकारको मार्गस्तेन कारकानुपलब्धेः / अजानकापश्यको मार्गस्तेन जानकपश्यकानुपलब्धेः / असंक्रान्तिर्मार्गस्तेन च्युत्युपपत्त्योरयोगदर्शनात् / अविनयो मार्गस्तेन त्र्यध्वसमाया धर्मप्रकृतेरविनयात् / स्वप्नादितुल्यत्वात् स्वप्नो मार्गः विनैव द्रष्टारमन्धःकारात् (?) / प्रतिश्रुत्को मार्गः / असति शब्दे शब्दोपलम्भात् / प्रतिभासः प्रतिबिम्बं स मार्गः / असत्यर्थे ऽर्थदर्शनात् / मरीचिर्मार्गः / तज्जलस्कन्धवदसतो लोकधातोः प्रतिभासात् / माया मार्गो निमित्ताप्रतिभासात् / अनुत्पादविज्ञापनतामिति / यतः पञ्चभिरप्येभिरनुत्पादो मार्ग आदीप्यते / प्रतिभासहेतुमन्तरेण तथा तथा प्रतिभासात् / असंक्लेशो मार्गस्तेन रागाद्यनुपलब्धेः / अव्यवदानं मार्गस्तेन क्लिष्टसत्त्वानुपलब्धेः / अनुपलेपो मार्गः / आकाशवन्निरुपलेपस्य धर्मधातोस्तेन दर्शनात् / अप्रपञ्चो मार्गः प्रपञ्चप्रतिपक्षत्वात् / अमनना मार्गः / सर्वमननासमुद्धातित्वात् / अचलो मार्गः / धर्मधातुशरीरत्वेन शाश्वतत्वात् / इति सर्वज्ञताकाराः // अथ मार्गज्ञताकाराः षट्त्रिंशत् / [77] हेतौ मार्ग च दुःखे च निरोधे च यथाक्रमम् / अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः // 4-3 // हेतुः समुदयः / अतः समुदयमार्गौ प्रथमत उक्तौ फलोपायत्वात् / दुःखनिरोधौ पश्चादुक्तौ फलत्वात् तेष्वाकारा यथाक्रमम् / 'अष्टौ सप्त पञ्च षोडशेति च कीर्तीताः' सूत्रे तत्र समुदये ऽष्टौ-विराग-असमुत्थान-शान्तनिर्दोष-निष्क्लेश-निःसत्त्व / कथं तदष्टौ? यतो निर्दोषे त्रितयः-अराग-अद्वेष-अमोह / प्राक्तना हि पञ्चस्कन्धाः समुदयः / रज्यन्ते ऽस्मिन्निति रागः / परिकल्पितः स्वभावो धर्माणाम् / विगतो रागो ऽस्मादिति विरागः समुदयः / सर्वधर्माणामवितथतामिति / वितथेन कल्पितेन स्वभावेन शून्यताम् / समुत्थानं क्लेशहेतुर्विकल्पः / तस्यास्मिन्नभावादसमुत्थानः समुदयः / सर्वधर्माणां निर्विकल्पतामिति / अग्राहकत्वात् / शान्तः समुदयः / निरोध इत्यर्थः / तत्कुतः? सर्वेषां (##) धर्मनिमित्तानां धर्मप्रतिभासानां परमार्थप्रतिभासे ऽनुपलब्धेः / अत एव अरागपारमिता अदोषपारमिता अमोहपारमिता च / गुणपारमितामिति रागदोषमोहक्षयपारमिताम् / सर्वक्लेशाभावान्निष्क्लेशः समुदयः / परिकल्पासत्तामिति ग्राहकासत्ताम् / अपि च सर्वत्र क्लिष्टः स्याद् दुःखी च (?) / तदभावान्निःसत्त्वः समुदयः / भूतकोटितामिति धर्मपुद्गलशून्यताम् / मार्गे सप्तेति- अप्रमाण-अन्तद्वयाननुगम-असम्भिन्न-अपरमृष्ट-अविकल्प-अप्रमेय-असङ्ग / अप्रमाणो मार्गः / सर्वधर्माणां समुत्थानस्यासमुत्थानतामलोकत्वमुपादाय / अन्तद्वयाननुगमो मार्गः / सर्वधर्मेष्वनभिनिवेशतामिति / यथाप्रतिभासं भावस्य तच्छून्यतया वा भावस्याननुगमः / असम्भिन्नो मार्गः / असम्भेदनतामिति भेदानुपलब्धिम् / अपरामृष्टो मार्गस्तेन हीनयानास्पृहणात् / अविकल्पो मार्गः / विकल्पसमतामिति विकल्पानामनुपलब्धिम् / अप्रमेयो मार्गः / अप्रमाणधर्मतामुपादायेति / अप्रमाणधर्मतालम्बनत्वात् / असङ्गो मार्गः / सर्वधर्मेष्वसङ्गतामिति निरुपलम्भताम् / दुःखे पञ्च- अनित्य-दुःख शून्य-अनात्म-लक्षण / सास्रवाः पञ्चस्कन्धा दुःखम् / तदत्रानित्यं भवत्येवेति (?) / सर्वधर्माणामसंस्कृततामिति यथाप्रतिभासमनुत्पन्नताम् / दुःखं दुःखं सुखविलक्षणत्वादाकाशवत् / शून्यं दुःखं सर्वधर्मानुपलब्धेः / अनात्मा दुःखं यथाप्रतिभासं सर्वधर्मेष्वभिनिवेशायोगात् / त्रीणि संस्कृतलक्षणानि / जातिर्जरानित्यता च / तदभावादलक्षणं दुःखम् / अनभिनिवृत्तितामिति यथाप्रतिभासं यथा परमार्थं चासंस्कृतताम् // निरोधे षोडश / तथा हि निरोधः शून्यतैव विशुद्धा / न च शून्यता भिद्यते भेदकानामनुपलब्धेः / तस्मादाकाशवदनन्तापर्यन्तो निरोधः / अनुक्रमेण विस्तारेण वा परिच्छेदाद्यथाक्रमं ततः षोडश शून्यताः सन्त्येकरसाः / अत आह / सर्वशून्यतापारमितेयमनन्तापर्यन्ततामुपादायेति / अध्यात्मशून्यतापारमितेयं बहिर्धाशून्यतापारमितेयं यावदभावस्वभावशून्यतापारमितेत्यादि / अतश्च निरोधसत्ये षोडशाकाराः / इति मार्गज्ञताकाराः / सर्वाकारज्ञताकाराः दशोत्तरं शतम् / यतः शास्त्रम्- [78] स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः / शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम् // 4-4 // [79] सप्तत्रिंशच्चतुस्त्रिंशत् त्रिंशन्नव च ते मताः / त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः // 4-5 // (##) तानधिकृत्य स्मृत्युपस्थानादीत्यादिकं आपरिवर्तसमाप्तेः / स्मृत्युपस्थानादिबोधिपक्ष्यधर्मपारमितेयमिति / स्मृत्युपस्थानादयः सप्तवर्गा अनेकशो विभक्ताः सप्तत्रिंशब्दोधिपक्ष्या धर्मा भवन्ति / प्रत्येकं तेषामनुपलम्भात्तदाकाराः पारमिताः............ [स्तुतिपरिवर्तो नाम नवमः //] 10. धारणगुणपरिकीर्तनपरिवर्तो नाम दशमः / ......बोधिर्धर्मचक्रप्रवर्तनपर्यन्ता नाहेतुत्वादिति फलरत्नप्रदाताप्रयोगः // शुद्धराशिरित्यादि प्रगाश्चर्यात् / तेषामेव फलानामाकाशवद्विशुद्धिदर्शनादिति शुद्धकः प्रयोगः // आश्चर्यमित्यादि / अथ खल्वायुष्मानित्यतः प्राक् / लिख्येतेति लिखितुं शक्यते / लिखितर्व्यैवेति तावतैव कालेन लिखितव्या भवेत् / दृढसमादानस्य विघ्नाभावादिति भावः / तत्कस्य हेतोरिति कुत इदमासं (शं)कितमित्यर्थः / एवं हीत्यादिनोत्तरम् / धर्मतेयमिति भावः / किञ्चापीति यद्यपि / न प्रसहिष्यत इति न प्रभविष्यति / अच्छिद्रसमादानस्यत्यखण्डसमादानस्य इत्यवधेरण(न)तिक्रमात् सावधिः प्रयोगः // उक्ताः प्रयोगाः / गुणा वक्तव्याः / तानधिकृत्य शास्त्रम्- [80] माराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः / गुणाः प्रयोगानुशंसाः मारशक्तिव्याघातादयश्चतुर्दश / तत्रादौ अथ खल्वित्यादि न हि शारिपुत्रेत्यतः प्राक् / बुद्धानां आनुभावेनेति / तेन मारशक्तिव्याघातादिति भावः / प्रसत्तेः(?)अदर्शनात् पृच्छति / तत्कस्य हेतोरिति / समन्वाहरिष्यन्तीति स्मरिष्यन्ति / परिग्रहीष्यन्तीत्यानुकूल्ये चावस्थानादिति मारशक्तिव्याघातगुणः // (##) न हि शारिपुत्रेत्यादि / एवमुक्त इत्यतः प्राक् / इति बुद्धसमन्वाहारज्ञानगुणः // एवमुक्त इत्यादि बुद्धचक्षुषेति यावत् / अनुभावः प्रभावः / अधिष्ठानमधिकशक्त्याधानम् / परिग्रहः स्वीकारः / कुतस्तेषां बुद्धाधिष्ठानं बुद्धपरिग्रहो वेत्यत आह ज्ञातास्त इत्यादि / ज्ञाताः समन्वाहृताः / अधिष्ठिताः स्वीकृताः / दृष्टा मांसचक्षुषा / व्यवलोकिता बुद्धचक्षुषा / इति बुद्धावलोकितत्वगुणः // ये ते बोधिसत्त्वा इत्यादि येपीत्यतः प्राक् / तथत्वायेति सम्यक्सम्बोध्यासन्नीभावगुणः // येपीत्यादि / इमे खल्वियतः प्राक् / महार्थिक आयत्यां बोधिसत्त्वभूमिभिः / महानुशंसो बोधिसत्त्वसम्पत्तिभिः / महाफलः पश्चादनुत्तराया बोध्याः / महादिपाकः चरमभवभाविनीभिः कुलगोत्रलक्षणादिसम्पत्तिभिः / परिश्रमः क्लमथः / परिष्प(स्प)न्दो व्यापारः / इति महार्थतादिगुणः // इमे खल्वित्यादि न सन्त्रासमापद्यन्त इति यावत् / सूत्रान्ता इति प्रज्ञापारमिताप्रभृतयः / अत्ययेनेति परिनिर्वाणेन / वर्तन्यामिति पूर्वदेशे / ननु मध्यदेशे षोडशेषु महानगरेषु भगवता धर्मो देशितः / तस्य कथं ततो ऽन्यत्र प्रचार इत्यत आह / नवमण्ड इत्यादि / नवमण्डो ऽभिनवः सारः / स प्राप्तो विनेयैरस्येति तथोक्ते धर्मविनये / धर्मश्चासौ देशनाधर्मत्वाद्विनयश्च क्लेशविनयादिति धर्मविनयः / भगवति परिनिर्वृते सद्धर्मस्य लोके ऽवस्थानं पञ्चवर्षसहस्राणि ततो ऽन्तर्धानकालः / तत्समये सन्निधाने / ततः किमित्याह / समन्वाहृता इत्यादि / उत्तरस्यां दिशीति दिगन्तराणां व्यवच्छेदः / उत्तरे दिग्भाग इति / तस्या अपि भागान्तराणां विस्तारेण चरतीति वैस्तारिकी / उत्तरापथ इति वचनं दक्षिणापथादेर्व्यवच्छेदाय / बहव इत्यल्पकपक्ष्यस्य सुबहव इति बहुत्वप्रकर्षाय / किञ्चापीति यद्यपि / शेषं सुबोधम् / अत्र चतुर्भिः कारणैः शासनापचय उक्तः / भगवतो ऽत्ययेन / नवमण्डप्राप्तत्वेन / अन्तर्धानकालसन्निपातेन / प्रवर्तकाल्यत्वेन च / तथापि शासनं तानबलंब्य प्रवर्तिष्यत इति शासनावलम्बत्वगुणः // चिरयानेत्यादि यावत्सम्बोधिमारभ्येति / प्रश्नः पृच्छा / तत्करणात् परिपृष्टाः परिज्ञातपृच्छाः परिपृच्छाः / तथा करणात् परिपृच्छिताः / (##) परिहतप्रश्नाः कृताः परिपुरिप्रश्नोकृताः / शीलेष्विति बहुवचनमाद्यर्थं शीलादिष्वित्यर्थः / शेषं सुबोधम् / इति शुक्लधर्मपरिपूरणगुणः // तत्कस्येत्यादि सम्यक्सम्बोधिमारभ्येति यावत् / जातिव्यतिवृत्तानामपीति तां तदुत्तरां च जातिमतिक्रान्तानामपि समुदाचाराः प्रयोगाः / abhinandanamabhilëa÷ शेषं सुगमम् / इति कथापुरुषतागुणः // तेषु चेत्यादि यावत्सम्यक्सम्बोधाविति / छन्दतो मन्त्रतो वेति / अभिप्रायेण व्यवचारेण वा / शेषं सुबोधम् / इति अभेद्यतागुणः // तां चेत्यादिना सम्यक्सम्बोधावित्येतदन्तेन बहुजनकुशलमूलोत्पादनगुणः // तत्कस्येत्यादि एवं चेत्यतः प्राक् प्रस्थापयिष्याम इति प्रस्थानमात्रेण / सम्प्रभावयिष्याम इति भावनाप्रकर्षसंपादनात् / प्रतिष्ठापयिष्याम इति स्थिरीकरिष्यामः / शेषं सुबोधम् / इति प्रतिज्ञातपरार्थसंपादनगुणः // एवं चेत्यादि भविष्यन्तीति यावत् / एवं चेति यथोक्ते परार्थसंपादने सति / उदाराधिमुक्तिका भविष्यन्तीति / यथोक्तं महत्योस्तदेव संक्षिप्य ब्रूमः / "ते खलु उदाराधिमुक्तिका भविष्यन्ति / रूपशब्दगन्धरसस्पर्शधर्मेषु त उदाराणि दानानि दत्वा उदाराणि कुशलमूलान्यभिसंस्कृत्य उदारं विपाकं परिगृह्य सत्त्वानामर्थाय विपाकाद्विपाकं परिगृहीष्यन्ति" इति उदारफलपरिग्रहगुणः // यदित्यादि एवमुक्त इत्यतः प्राक् / यदिति यस्मादुदाराधिमुक्तिकत्वात् / अध्यालम्बितव्यानीति संक्रमितव्यानि / शेषं सुबोधम् / इति वैस्तरिकपरार्थसंपादनगुणः // एवमुक्त इत्याद्यापरिवर्तसमाप्तेः / पारमितानां कृतश इति तदर्थम् / तासां परिशुद्धये / अर्थायेति हिताय / अन्वेषिष्यन्ते प्रज्ञापारमिता क्वैषा लभ्यतामिति / पर्येषिष्यन्त इतस्ततो गत्वा गवेषिष्यन्ते / इह लप्स्यत इति श्रुत्वा / अभिवदनी (न्ती) ति सम्यग्वदन्ति / उपगमिष्यन्ति सन्निधानतः / उपपत्स्यन्ते प्रयत्ने सति लाभात् / उपनंस्यन्ते अयत्नेनैव लाभात् / शेषं सुबोधम् / इति षट्पारमितानियतलाभगुणः // इत्युक्तो गुणः // यथोक्तेषु प्रयोगेषु चेतसः स्थापनं धारणम् / तस्य गुणा अनुशंसाश्चतुर्दश / तेषां परिकीर्तनश्चासौ परिवर्तश्च / ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां दशमः परिवर्तः // (##) 11. मारकर्मपरिवर्तो नामैकादशमः / दोषाः प्रयोगान्तरायकराः / ते वक्तव्याः / तमधिकृत्य शास्त्रम्- दोषाश्च षड्विबोद्धव्याश्चतुर्भिर्दशकैः सह // 4-12 // दोषाः षट्चत्वारिंशदित्यर्थः / अत आह / अथ खल्वित्यादि / केचिदिति प्रश्नः / काङ्क्षाकिमर्थगतेः / अथवा चिच्छब्दो न पठितव्यः / बहूनीति सामान्येनोक्ते विशेषजिज्ञासया प्रश्नः / कियद्रूपाणोति / तेषामित्याद्युत्तरम् / वक्ष्यमाणानि षट्चत्वारिंशदिति भावः / bhëamÃïÃdipadÃni सर्वचर्याणामुपलक्षणानि / चिरेण प्रतिभानमुत्पत्स्यत इति चिरेण पारमितानां पूरणम् / ततश्चिरेणैव बोधिः स्यात् / इति चिरप्रतिभानदोषः // तदपि चेत्यादि / विक्षेप्स्यत इति / उद्धतं भविष्यति / अनुपायकुशलस्य क्षिप्रतरं तदुत्पत्तौ मानोत्पत्तेः / ततो ऽन्यान् बोधिसत्त्वानवमन्यमानस्य नीचकुलेषूत्पत्त्या चिरेणैव बोधिः स्यादित्याशुप्रतिभानदोषः // जृम्भमाणा इति सदर्पकायप्रसाराः / हसन्त इति अट्टहासान् कुर्वन्तः / उच्चवग्घयन्त इति दर्पादुत्तिष्ठन्तः / इति कायकर्मवैगुण्यम् // विक्षिप्तचित्ता इत्यसमाहिता / अन्योन्यविज्ञानसमङ्गिन इति परैः स्मरयितव्याः / स्वयं तु स्मृतिं न प्रतिलप्स्यन्ते / भिन्नेष्वपीर्यापथेषूद्देशविस्मरणाद्वेति चित्तवैगुण्यदोषः // परस्परमित्यादि / उच्चग्घमाना इति परस्परमुच्चग्घयन्तः / विक्षिप्तचक्षुष इतस्ततः / विसामग्रीति यावतामागमने पुस्तकमाकृष्यते तावतामसमग्रतेत्ययोगविहितस्वाध्यायादिता दोषः // न वयमित्यादि पुनरपरमित्यतः प्राक् / चित्तोत्पादैस्तथा तथेति पूर्वोक्तम् / न निर्जायन्ते न निष्पद्यन्ते / इति वैमुख्यनिमित्तग्राहिता दोषः // पुनरपरमित्यादि तद्यथापीत्यतः प्राक् / विवर्ज्य चेतसा / उत्सृज्य कायवाग्भ्याम् / निर्याणं शिक्षापर्यन्तगमनम् / इति हेतुभ्रंशदोषः // (##) तद्यथापीत्यादि तद्यथापीत्यतः प्राक् / पिण्डमाहारः / छोरयित्वा त्यक्त्वा / कवडं ग्रासम् / पत्रः पल्यसम्पत्समूहः / पलाशोपमप्रतिपन्न इति पलाशोपमेषु सूत्रान्तेष्वभियुक्ताः / दमयिष्यामः पञ्चेन्द्रियदमनात् / शमयिष्यामः चेतसो दमनात् / परिनिर्वापयिष्यामः पुनर्भवक्षयात् / कुशलमूलानामभिसंस्कारो निष्पादनानि तदर्थाः प्रयोगव्यापाराः / न च तैर्मन्तव्यमिति / तेषामात्मनश्चानुपलम्भादिति प्रणीतास्वादभ्रंशदोषः // तद्यथापीत्यादि तद्यथापीत्यतः प्राक् / प्रकाशमिति सालोकम् / उपनिध्यायेदिति पश्येत् / वर्णसंस्थान इति वर्णाकारौ / इत्युत्तमयानभ्रंशदोषः // तद्यथापीत्यादि तद्यथापीत्यतः प्राक् / केवलमात्मदमशमथमेवेति / संवर्णत इति वर्तते / इत्यपीत्यादि / प्रतिसंलयनं समाधिः / तदपि इत्येवम् / आत्मदमशमथार्थमेव संवर्ण्यते / इत ऊर्ध्वं इतीत्यादि सुगमम् / इति दृष्ट एवेत्यादि / दृष्टे धर्मे प्राप्ते जन्मनि / अनुपादायेति न किञ्चित्परिगह्य / नित्यकालमित्याबोधेः / सततं चैतत् प्रतिजन्मभावात् / समितं च प्रत्यहं भावादिति सततसमितम् / शेषं सुबोधम् / इत्युद्देशभ्रंशदोषः // इति प्रथमं दशकम् // तद्यथापीत्यादि तद्यथापित्यतः प्राक् / पलगण्डः सूत्रधारः / मेरुपृष्ठे सुदर्शनं नाम शक्रस्य सौवर्ण नगरम् / तन्मध्ये शक्रस्य वैजयन्तो नाम प्रासादः / प्रतिपार्श्वं योजनशतद्वयं सार्धम् / एकत्वेन योजनसहस्रम् / सूर्याचन्द्रमसोस्तु मेरोरर्द्धाद्वहिराकाशगामिस्फाटिकं वर्तुलं विमानम् / यथाक्रममेकपञ्चशत्पञ्चाशच्च योजनानि मध्यसूत्रेण / तन्मध्ये यस्तयोः प्रासादो बहुभूमेस्तदिह तयोर्विमानं वक्तव्यम् / तच्च वैजयन्तादतीवाल्पप्रमाणम् / निर्माणं विशेषवती क्रिया / उपनयन्ति प्रापयन्तीत्युपा[य]संमोहदोषः // तद्यथापीत्यादि / भगवानाह / तद्यथापीत्यतः प्राक् / लोके चक्रस्य प्रवर्तनात् चक्रवर्ती / तत्पुनश्चक्रमपौरुषमाकाशगामि सहस्रारं सनाभिकं सनेमिकं आयसं ताम्रं रौप्यं सौवर्ण वा यथायोगम् / वर्णो जाम्बुनदनिभः / संस्थानं द्वात्रिंशन्महापुरुषलक्षणोपेतम् / तेजः सर्वमभिभूः प्रभावः प्रभामण्डलश्च / ऋद्धिः सम्पत्तिः / विशेषतः सप्तरत्नानि- चक्ररत्नं हस्तिरत्नं (##) अश्वरत्नं परिणायकरत्नं गृहपतिरत्नं मणिरत्नं चेति / धन्धयति मोहयत्यपरिस्फुटत्वादल्पत्वाच्चेति धन्धकः / यस्माद्धेतोर्बोधिसत्त्वः समुदेति स बोधिसत्त्वसमुदागमः / अवाप्य लाभमात्रेण / समासाद्य श्रवणादिभिः / विवर्ज्य त्यक्त्वा / विवर्त्य पराङ्मुखीभूय / इति चक्रवर्तिसाधर्म्यान्निर्माणकायभ्रंशदोषः // भगवानाह / तद्यथापीत्यादि तद्यथापीत्यतः प्राक् / रसाः ष / द्रव्यभेदात् परस्परसांकर्याच्च शतं भवति / ततः शतरसं भोजनम् / षष्टिकाः षष्टिरात्रेण पच्यन्ते तेषामोदानः षष्टिकोदनः / शकन्ध्वादिषु दर्शनात्पररूपम् / उत्सृज्य चेतसा / विवर्ज्य कायेन / इति शतरसभोजसाधर्म्यात् सम्भोगकायभ्रंशदोषः // तद्यथापीत्यादि प्राक् पुनरपरशब्दात् / गम्भीरं परमार्थशेखरत्वात् / प्रभास्वरं परमनिर्मलालोकत्वात् / इत्यनर्ध्यमणिरत्नस्य धर्माद्धर्मकायभ्रंशदोषः // इत ऊर्ध्वं गद्यद्वयेन भगवत्यां पञ्च विपर्यासाः प्रतिशे(षे)ध्याः (?) / पुनरपरमित्याद्येवमुक्ते इत्यतः प्राक् / बहूनि प्रतिभानानीति रूपादीनां सर्वाकारज्ञतापर्यन्तानां प्रतिभानानि / भगवत्यामसंविद्यमानत्वाच्चित्तविक्षेपकराणीति तत्तभ्दावप्रतिभानदोषः // एवमुक्त इत्यादि पुनरपरात् प्राक् / ये केचित् प्रज्ञापारमिता लिखितेति, असतीति, अक्षराणीति, अनक्षरेति वा मन्यन्ते सर्वं तन्मारकर्म / तथा हि न सा लिखिता अपगन्धादिविरहात् / नासती परमार्थसत्त्वात् / नाक्षराणि सर्वधर्माणामनक्षरत्वात् / नानक्षरा तन्निष्यन्दत्वादेषामक्षराणाम् / एभिरेव च तस्याः सूचनात् / एतान्येव च तेनार्थेनालम्ब्य तस्या अधिगमात् / तदेवं लिखनाभिनिवेशो ऽसत्त्वाभिनिवेशो ऽक्षराभिनिवेशो ऽनक्षराभिनिवेशश्चेति चत्वारो दोषाः // पुनरपरमित्यादि / देशो मालवादिः / शतेन सहस्रेण वा संख्यातगृहो 'nìhyÃnÃæ निवासो ग्रामः / सहस्रेण लक्षेण वा संख्यातगृह ìhyÃnÃæ निवासो नगरम् / नगरमेव च वस्तुभूयिष्ठं निगमः / मण्डलं काश्यादि जनपदः / तत्समूहो rëÂram / राजाध्युषितं नगरं राजधानी / आख्यानं गद्यकाव्यम् / गुल्मो घहाः(ट्टः?) / विशिखा रथ्या / शिविका याप्ययानम् / जीवितार्थाः परिष्काराः जीवितपरिष्काराः / इतिहासः पुरावृत्तम् / शेषं सुबोधम् / इति गन्तव्यादिनानार्थमनसिकारविक्षेपदोषः / (##) इति द्वितीयं दशकम् // पुनरपरमित्यादिना द्रष्टव्यराजादिमनसिकारविक्षेपदोषः // पुनरपरमित्यादिना प्राप्तव्याग्न्यादिमनसिकारविक्षेपदोषः // पुनरपरमित्यादि प्राक् पुनरपरात् / अन्तराया विघाताः / लाभश्चीवरादिप्राप्तिः / सत्कार आदरः / श्लोको यशः / तैरास्वाद उद्धर्षः / cittotpŬà चीवरादिविघातैः / ityutpŬÃsvÃdadau«au // पुनरपरमित्यादि प्राक् पुनरपरात् / किञ्चापीति यद्यपि / उपायकौशल्यमिति येन हीनबोधौ न पतेदिति / उपायकौशल्यरहितस्य गम्भीरसूत्रान्ते अतन्मार्गणदोषः // इति ऊर्ध्वं वैधुर्याणि बाहुल्येन वक्तव्यानि / तानि धर्मभाणकेन सह धार्मश्रवणिकानां विसामग्री / धर्मस्य भान(ण)को वक्ता गुरुः / धर्मश्रवणं प्रयोजनमेषामिति धार्मश्रवणिकः शिष्यः / समग्रभावः सामग्री / विपर्यासात् विसामग्री / तत्रादौ पुनरपरवाक्यद्वयम् / किलासं कौसीद्यम् / बहुकृत्यता गृहिणाम् / सपि कौसीद्यमिति च्छन्दकिलासवैधुर्यम् / ततः पुनरपरवाक्यद्वयम् / अन्तश इत्यधिकमेव लिखितुकामः / गतिमान् शब्दज्ञानात् / मतिमान् अर्थज्ञानात् / स्मृतिमान् उभयोर्धारणात् / क्षेप्स्यत इति कर्मे कर्त्तरिप्रयोगः / गमिष्यतीत्यर्थः / उदघटितज्ञः सामान्योक्ते विशेषज्ञानात् / विपञ्चितज्ञः किञ्चिदप्युक्तौ विशेषपरिज्ञानात् / अनभिज्ञः पदपरमः / स हि यदुच्यते तदेव जानाति नाधिकम् // इमानि चत्वारि वैधुर्याणि / च्छन्ददेशान्तरगमनवैधुर्यम् / उद्घाटितज्ञतेतरतावैधुर्यम् / अभिज्ञतेतरतावैधुर्यम् // तृतीयं दशकम् // पुनरपरमित्यादि आमिषं द्रव्यम् / तद्गुरुकबहुमानादस्येति आमिषगुरुकः / एवं लोभादिगुरुकः / यावता स्वयं वर्तते तावदिच्छतीति अल्पेच्छः / सन्तुष्टो अधिकानिष्टेः / प्रविविक्तो गृहस्थैरसंस्तुतत्वात् / इयता प्रव्रजितस्य दानाशक्तिरुक्ता / अर्थवा न दातुकाम इति सन्तमप्यर्थ गृहीमात्सर्यात् / इत्यामिषार्थितादानानार्थितावैधुर्यम् // पुनरपरमित्यादि पुनरपरात् प्राक् / श्राद्धो भविष्यति / ततः श्रोतुकामः शब्दतः / अवबोधु(द्ध)कामो ऽर्थतः / अर्थ दातुकामः परित्यक्तुकाम इति निरक्षेपदानात् / धर्मभाणकस्तु न वक्ष्यति / अश्राद्धत्वात्, धनैरण(न)र्थिकत्वात्, (##) धर्ममात्सर्याद्वा / इमानि त्रीणि वैधुर्याणि / श्राद्धेतरतावैधुर्य दानार्थिताग्रहणानर्थितावैधुर्य श्रोतुकामताधर्ममात्सर्यवैधुर्य च // पुनरपरमित्यादि / तानि सूत्राणीति यानि श्रोतुकामः / धर्मान्तरायो धर्मव्यसनम् / तदस्यास्ति पूर्वजन्मसद्धर्मप्रतिक्षेपादिति धर्मान्तरायिकः / तत्तया तभ्दावेन न सम्भविष्यन्ति न भविष्यन्ति / नावतरिष्यन्ति नान्यत आगमिष्यन्ति / अप्राप्तधर्मभाणिन इत्यप्राप्तधर्मभाणकस्य / प्रतिवाणी प्रत्याख्यानम् / इति सूत्रान्तरा[य]सम्भवतदर्थितावैधुर्यम् // पुनरपरमित्यादि / न श्रोतुकामो भविष्यतीति धर्मान्तरव्यग्रतया / अत इदं च्छन्दकिलासवैधुर्यादन्यच्छन्दवैधुर्यम् // ततः पुनरपरवाक्यद्वयेन मिद्धगुरुकच्छन्दिकतावैधुर्यम् // पुनरपरवाक्येन दुर्गतिदुःखभयाभ्दववैमुख्यदोषः // पुनरपरवाक्येन सुगतिसुखानामपि दुःखत्वाभ्दववैमुख्यदोषः // ततः पुनरपरवाक्येन एकाकिता पर्षद्गुरुकतावैधुर्यम् / अनुबन्धुकामता अनवकाशदानवैधुर्यम् / दुर्भिक्षादिदिग्गमनागमनवैधुर्यं च / तत्रैकाकितापर्षद्गुरुकतावैधुर्यान्तं चतुर्थं दशकम् // एकेन पुनरपरवाक्येन सभयदिग्गमनागमनवैधुर्ये // पुनरपरमित्यादि कुलावलोकनबहुकृत्यतया धार्मश्रवणिकानां प्रत्याख्यानदोषः // इति हीत्यादिना मारकर्मणां बाहुल्यं बुद्धाविवर्जनीयतां मारस्य च तेष्वभियोगकारणमाह / पुनरपरमित्यादि / श्रमणवेशागतेन मारेण संशयप्रक्षेपदोषः // पुनरपरमित्यादि / निर्मितभिक्षुसङ्घेन स्वयं बुद्धवेषेण मारेण गम्भीरधर्मचारिणां हीनबोधिव्याकरणदोषः // एवं सुभूत इत्यादिना आपरिवर्तान्ताच्चतुरो ऽर्थानाह / मारमर्मणां बाहुल्यं तत्कारणं तेभ्यश्च विना तामल्पबुद्धित्वादिकम् / यथा च मारस्य तेष्वभियोगस्तथा सर्वबुद्धानां बोधिसत्त्वपरिग्रहेष्विति षट्चत्वारिंशदन्तरायाः // मारकर्माण्यते एवान्तरायाः / तद्द्योतकः परिवर्तस्तत्परिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्चिकायां रत्नाकरशान्तिविरचितायामेकादशः परिवर्तः // (##) 12. लोकसंदर्शनपरिवर्तो नाम द्वादशः / उक्ता दोषाः / लक्षणं वक्तव्यम् / तदधिकृत्य शास्त्रम्- [81] लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत / ज्ञानं विशेषः कारित्रं स्वभावो यश्च लक्ष्यते // 4-13 // 'येन लक्ष्यते ' तल्लक्षणमिति ज्ञेयम् / करणे ल्यु / तच्च विविधं 'ज्ञानं विशेषः कारित्रं' चेति / यश्च लक्ष्यते तदपि लक्षणम् / कर्मणि ल्यु / स च 'स्वभाव' एवेति चतुर्विधं लक्षणम् / तत्रादौ ज्ञानं वक्तव्यम् / तत्र सर्वज्ञताकारेण तावत् / [82] तथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके / सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ // 1-14 // [83] अक्षयाकारतायां च सरागादौ प्रविस्तृते / महद्गते ऽप्रमाणे च विज्ञाने चानिदर्शने // 1-15 // [84] अदृश्यचित्तज्ञानं(ने) च तदुन्मिञ्जादिसंज्ञितम् / पुनस्तथताकारेण तेषां ज्ञानमतः परम् // 1-16 // [85] तथतायां मुनेर्बोधे तत्पराख्यानमित्ययम् / सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रहः // 1-17 // ज्ञानग्रहणं सप्तम्यन्तैः सहः संबध्यते / 'तथागतस्य निर्वृत्तौ' इति भगवत्याः सकाशात्तथागतस्य निष्पत्तौ ज्ञानम् तदाह / अथ खल्वित्यादिना अथ खल्वित्यतः प्राक् / तत्रादौ दृष्टान्तः / एवमेवेत्यतः प्राक् / मातुर्ग्लानाया इति मातरि ग्लानायाम् / स्पर्शविहार इति स्पर्शप्रचारः / अमनआप इति अमनोज्ञः दुःखहेतुत्वात् / सुधृता धारयेयुरिति सुपुष्टां पुष्टीयुः / तथा पुष्टीयुः यथा सुपुष्टा स्यात् / गोपायनं रक्षणम् / केलायनं सोधनं व्याधिहरणात् केलाशब्दः / कण्ड्वादिदुःखो वा स्पर्श इति / विषयेन्द्रियविज्ञानसन्निपातजश्चैत[सि]कः स्पर्शः / स च दुःखहेतुर्दुःख / चक्षुष इति पञ्चमी / आपातो ऽमनुष्याणाम् / उत्पातो विद्युदादिः / ममकारेण ममा [ये]युः / समन्वाहरन्तीत्येतत् कुत इत्याह / येपि ते लिखन्तीति तामेव / तथागतस्येति शाक्यमुनेः / (##) येपीति न केवलं शाक्यमुनिः / तिष्ठन्तीति सन्ति / ध्रियन्त इति अवतिष्ठन्ते / यापयन्तीति यावदायुरवतिष्ठन्ते / औत्सुक्यमापद्यन्ते / कथमित्याह / किमितीत्यादि / किदृशी मातेत्यत आह / जनयित्रीति / अस्याः सर्वज्ञतायाः / दर्शयित्रीति प्रापिका / एवमिति जनकत्वेनैव / इति तथागतस्य निर्वृत्तौ ज्ञानं प्रथमम् // लोकस्य सन्दर्शयित्रीत्युक्तम् / अतः पृच्छत्यथ खल्वित्यादिना / एवमुक्त इत्यादि उत्तरम् / लोक इत्याख्याता इति लुजो विनाशे / लुज्यन्ते प्रलुज्यन्ते क्षणिकत्वात् सन्ताननिरोधाच्चेति लोकाः / कर्त्तुर्युच् / नैरुक्तो वर्णव्यत्ययः / कथं लोक इति दर्शिता इति / यदि लुञ्जन्त इति लोकाः / तदास्याः को ऽतिशय इति भावः / विश्वादर्शितमिति(?)लुजत्वादन्यत्(?) / यतो ऽतिशयः स्यादित्यर्थः / न लुज्यन्त इत्यादि / ननु तथापि व्याहतमे[त]t न लुज्यन्ते न प्रलुज्यन्ते तस्माल्लोक इति? नास्ति व्याघातः / यस्यायमत्र सम्बन्धः / लोक इति पञ्चस्कन्धाः / ते भगवत्या प्रज्ञापार[मि]तया न लुज्यन्ते न प्रलुज्यन्त इति दर्शिताः / तत्कस्य हेतोरित्यादिना प्रश्नः / शून्यतेत्यादिनोत्तरम् / यथा शून्यता एवमनिमित्तादय इत्याह न चेत्यादिना / कथमिति पृष्टम् / अत एवं इत्यादिनोपसंहारः / इति लोकज्ञानं द्वितीयम् // सत्त्वानां चित्तचर्यास्वित्यनेनाप्रमेयाणां सत्त्वानां चित्तचरितज्ञानं निर्दिष्टम् / तच्च न विनाशत्वाप्रमेयताज्ञानेन / ततः पुनरपरमित्यादिना सत्त्वाप्रमेयताज्ञानमुक्त्वा योपीत्यादिना तच्चित्तचरितज्ञानमाह / तत्र कथं सत्त्वानामप्रमेयताज्ञानम्? यतस्तेषां निःस्वभावतया न प्रमाणं न संख्या / कथं तच्चित्तचरितानां ज्ञानम्? सत्त्वासत्तया तेषामप्यसत्त्वात् / लोकस्य सन्दर्शयित्रीति सत्त्वानामपि लोकत्वात् / इत्यप्रमेयसत्त्वचित्तचरितज्ञानं तृतीयम् // 'तत्संक्षेपे बहिर्गतौ' इति / बहिर्गतिर्विक्षेपः / तस्य चित्तस्य संक्षेपसहिता बहिर्गतिस्तत्संक्षेपबहिर्गतिः / अतश्चित्तस्य संक्षेपविक्षेपज्ञानं पुनरपरगद्यद्वयेनाह / स संक्षेपं क्षयतः क्षयं चाक्षयतो यथाभूतं प्रजानातीति / संक्षेपो हि चित्तस्य प्रकृतौ स्थानम् / तच्चास्य क्षय एव / स चाक्षयश्चित्तप्रकृतेरक्षयत्वात् / तस्मात्स तथागतः संक्षेपं क्षयतः क्षयं चाक्षयतो यथाभूतं प्रजानाति / धर्मतात इत्यादि / ल्यब्लोपे पञ्चमी / चित्तधर्मतामपेक्ष्य तानि विक्षिप्तानि बहिर्मुखत्वात् प्रजानाति / स्वलक्षणापेक्षया कीदृशानीत्याह / अक्षीणानीत्यादि / (##) न क्षीणानि नाप्यंशतः क्षीणानि ततो न संक्षिप्तानि / अविक्षिप्तानीति नापि विक्षिप्तानि / कुत इत्याह / अलक्षणानि हीति / यस्मात्स्वलक्षणैः शून्यानीत्यर्थः / इति चित्तसंक्षेपविक्षेपज्ञानं चतुर्थम् // 'अक्षयाकारतायां च' इति क्षयपाठो महत्यौ प्रति / इमां तु प्रति 'अमेयाक्षयतायां च' इति पाठः / अस्यां हि पठ्यते अप्रमेयाक्षयानि चित्तानीति / तदाह / पुनरपरमित्यादिना / कथं चेति प्रश्नः / उत्तरं तस्येत्यादिना / अधिष्ठितमिति न कदाचिन्न स्थितमनादिनिधनमित्यर्थः / धर्मतयेति भावः / अत एव संस्कृतलक्षणाभावाद् अनिरोधमनुत्पादमस्थितम् / अनाश्रयं षण्णामपीन्द्रियाणां तस्मिन्नव्यापारात् / प्रमाणाभावाद् अप्रमेयम् / क्षयाभावाद् अक्षयम् / येनेति येनाधिष्ठितत्वादिना / आकाशेत्यादि / यथा आकाशस्याप्रमेयताक्षतया तथा चित्तस्य / एवमित्यादिनोपसंहारः / इति अप्रमेयाक्षयताज्ञानं पञ्चमम् // अप्रमेयाक्षयतायां चेति चकारो ऽनुक्तसमुच्चयार्थः / तेन संक्लिष्टासंक्लिष्टज्ञानं लीनप्रगृहीतज्ञानं साश्रवानाश्रवज्ञानं च परिगृह्यते / तत्राद्यं पुनरपरगद्यद्वयेनाह / असंक्लेशसंक्लिष्टानीति संक्लिष्टिः संक्लेशः क्लेशोपक्लेशैर्मलिनीकरणम् / न संक्लेशो ऽसंक्लेशः / तेन संक्लिष्टानि / यतो ऽसंकेतानि / कित् निवासे / चित्तधर्मता(त)या न सम्यक्स्थानं तेषामागन्तुकत्वात् / प्रकृतीत्यादि / चित्तधर्मता हि प्रकृत्यैव प्रभास्वरा निर्मला नित्यमसंक्लिष्टेति संक्लिष्टासंक्लिष्टचित्तज्ञानं षष्ठम् // द्वितीयं पुनरपरगद्यद्वयेनाह / अनालयलीनानीति / अनालयो ऽलयनम् / अलयनेनैव लीनानि / चित्तं हि लीनं न चित्तप्रकृतिः / न हि चित्तप्रकृतिर्न मह्यं न मेति वा / अग्राह्याणि तानि चित्तानि न प्रग्रहीतव्यानीति / अग्रहणं प्रग्रहः / प्रशब्दस्य प्रतिषेधार्थत्वात् / प्रस्थानवत् प्रवासवच्चेति भावः / इति लीनप्रगृहीतचित्तज्ञानं सप्तमम् // पुनरपरगद्यद्वयेन तृतीयमाह / अस्वभावानीत्यादि / आत्मन्येव भावः स्वभावः / तदभावादस्वभावानि / विसरत्येभिश्चित्तमित्यास्रवा असंकल्पाः / तद्योगात्सास्रवाणि / कुतः? यतो ऽसत्संकल्पानि / असतां कामरूपारूप्यभवानां कल्पनात् / अभावगतिकानीत्यादि / अभावः शून्यता / सा गतिरेषामिति तथोक्तानि / तस्माद् अनाभोगानि कामरूपारूप्यभवेषु विसरणात् / ततो ऽनास्रवाणीत्यर्थः / इति सास्रवानास्रवचित्तज्ञानमष्टमम् // (##) 'सरागादौ' इति / सरागवीतरागज्ञानं सदोषवीतदोषज्ञानं समोहवीतमोहज्ञानं च / तत्रादौ पुनरपरगद्यद्वयेनाह / या चित्तस्य सरागतेत्यादि / चित्तस्य सरागता न चित्तप्रकृतेः / तस्माद्विनैव रागं सरागाणीत्यर्थः / यश्चित्तस्य विगम इत्यादि / विगमः शून्यता / न सा सरागतेति सैव वीतरागतेत्यर्थः / इति सरागवीतरागचित्तज्ञानं नवमम् // पुनरपरगद्यद्वयेन द्वितीयम् / तत्सुबोधम् / इति सदोषवीतदोषचित्तज्ञानं दशमम् // ततः पुनरपरगद्यद्वयेन तॄतीयम् / इति समोहवीतमोहचित्तज्ञानमेकादशम् // "प्रविस्तृते महद्गते ऽप्रमाणे च" इति शास्त्रम् / प्रविस्तृतं विपुलमनन्तं कामधात्वालम्बनं ब्रह्मविहारादि / महद्गतं रूपधात्वालम्बनम् / कामाद्रूपस्य प्रकृष्टत्वादारूप्यधात्वालम्बनम् / त्रिधात्वालम्बनमनालम्बनं चाप्रमाणम् / अतस्त्रीणि ज्ञानानि महत्योः / विपुलचित्तज्ञानं महद्गतचित्तज्ञानमप्रमाणचित्तज्ञानं च / इमां तु भगवतीं प्रति 'अप्रमाणे च' इति चकारो ऽनुक्तसमुच्चयार्थश्चाद्ययोरभिसम्बध्यते / विपुले ऽविपुले च / महद्गते ऽमहद्गते च / अप्रमाणे चेति / तस्मादस्यां त्रीणी ज्ञानानि / अविपुलविपुलज्ञानम्, अमहद्गतमहद्गतज्ञानम्, अप्रमाणज्ञानं चेति / तत्राद्यं पुनरपरगद्यद्वयेनाह / असमुत्थानेत्यादि समुत्थानं विस्तारः / तद्योगप्रतिषेधाद् असमुत्थानयोगानि / अतिप्रसारप्रतिषेधाद् असमुत्थानपर्यापन्नानि धर्मतया / तस्माद् अविपुलानि / न हीयन्त इत्यादि / न हीयन्ते नापचीयन्ते तस्मान्नाविपुलानि / न विवर्धन्ते तस्मान्न विपुलानि न विगच्छन्तीति न विशेषं गच्छन्ति / तस्मान्न विपुलानि नाविपुलानि / अविगमत्वादेवेति निर्विकारत्वादेव चित्तानामिति चित्तधर्मतायाः इति विपुलाविपुलचित्तज्ञानं द्वादशः // पुनरपरगद्यद्वयेन द्वितीयमाह / अनागतिकानीत्यादि / दूरादन्तिके गतिरागतिः / अन्तिकाद्दूरगतिर्गतिः / परितो गतिः पर्यापन्न [लोकसन्दर्शनपरिवर्तो नाम द्वादशः //] [अचिन्त्यपरिवर्तो नाम त्रयोदशः //] This chapter is missing in original text [aupamyaparivarto nÃma caturdaÓa÷ //] This chapter is missing in original text (##) 15. devaparivarto नाम पञ्चदशः ...........त्याह / यान्येनमित्यादि / कानि पुनरस्य कल्याणमित्राणीत्यत आह तान्येवेत्यादि / तान्यस्मै कथमर्थमुपदेक्ष्यन्तीत्यत आह एवं चेत्यादि / एवमनेनाकारेण / एहि त्वमित्यादिना कार्षीरित्येतदन्तेन / योगमिति प्रयोगमभियोगं वा / मा परामृक्ष इति तभ्दावेन मा ग्रहीः / अपरामृष्टेति सर्वधर्मैरविकल्पिता / परिजयो ऽभ्यासः / एवं हीत्यादिना उपसंहारः / सम्यक्सम्बोधी सम्यक्परिणामनमनास्वादः / इत्यनास्वादनाविशेषेण मार्गे चतुर्थः क्षणः // उक्तो विशेषः षोडशविधः / कारित्रं दशविधं वक्तव्यम् / तत्र शास्त्रम्- [86] हितं सुखं च त्राणं च शरणं लयनं नृणाम् / परायणं च द्वोपं च परिणायकसंज्ञकम् // 4-27 // [87] अनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम् / पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम् // 4-28 // एतदाह सुभूतिरित्यादिना / तच्च दुष्करेत्यादिना सुभूतिः प्रस्तौति / एवमेतदित्यादिना भगवानाचष्टे / ये लोकहिताय सम्प्रस्थिता इति बोधिमभिसम्बुध्य पञ्चभ्यो गतिभ्यः सत्त्वान् परिमोच्य तेषामभये निर्वाणे प्रतिष्ठापनादिति हितकारित्रम् // लोकसुखाय लोकानुकम्पायै सम्प्रस्थिता इति बोधिमभिसम्बुध्य सत्त्वान् दुःखदौर्मनस्योपायासेभ्यः परिमोच्य तेषां सुखे निर्वाणे प्रतिष्ठापनमिति सुखकारित्रम् // लोकस्य त्राणं भविष्याम इत्यादिना त्राणादिकारित्राणामुद्देशः / इत्येवंरूपं वीर्यमारभन्त इति सम्बन्धः / यथोद्देशमष्टाभिः कथञ्चवाक्यैर्निर्देशः / तत इति तेभ्यो दुःखेभ्यः / एनमिति लोकम् / व्यायच्छन्त इति संरक्षन्ति / वीर्यमिति प्रयोगम् / त्राणं भवन्ति त्राणकरणादिति त्राणकारित्रम् // इत्यादिरेव........... ..........(##) [अविद्या]ण्डजमस्मिन्निति कृत्वा / स एव पटलं दृष्टिरोधकत्वात् / अविद्यैवाण्डकोशपटलं तेन पर्यवनद्धा अवगुण्ठिताः / तमो मोहः / तेनाभिभूता अन्धीकृताः / अवभासयन्तः आलोकं कुर्वन्तः / विधुन्वन्ति अपनयन्ति / एवमालोककरणादालोका भवन्तीत्यालोककारित्रम् // अनुत्पादश्चानिरोधश्चेति समाहारद्वन्द्वः / प्रकृतिः सर्वधर्माणां धर्मता / तया तेषामनुत्पादानिरोधाय धर्मदेशनात् परिणायकाः परितो नेतारः परमार्थबोधका इति परिणायककारित्रम् // अनाभोगं त्रिभिर्यानैः फलसाक्षात्क्रियात्मकम् / पश्चिमं गतिकारित्रं [इदं कारित्रलक्षणम्] // इति त्रिभिर्यानैरनाभोगतः फलसाक्षात्क्रियात्मकं गतिकारित्रमित्यर्थः / ग्रामस्य (?) हि गतिः प्राप्तिरेव / यदाभोगेन गमनेन यानत्रयफलस्यापि गतिः प्राप्तिरेव सा तु निराभोगा / न हि पुमान् कायेन चेतसा वा गन्त्वा तत्प्राप्नोति किन्त्वाभोगत एव / तथा ह्याकाशगतिकाः सर्वधर्माः / न ह्याकाशस्य गतिरागतिर्वा / स्वभाव एवास्य गतिः / तस्मादाकाशगतिका इत्याकाशसमाः / कुत इत्याह / यथा हीत्यादि / अकृतमनुत्पादितत्वात् / अविकृतमवस्थान्तरानुत्पादनात् / अनभिसंस्कृतं हेतुप्रत्ययैः सम्भूय तस्याकरणात् / स्थितमुत्पद्य वृत्तेः / संस्थितं समन्ततः स्थितेः / व्यवस्थितं क्वचिदेव स्थितेः / एषां विपर्यासादास्थितमसंस्थितमव्यवस्थितम् / आकाशकल्पत्वादविकल्पा निराभोगाः / धर्मतामात्रत्वाद्धर्माणामिति भावः / यथा वाकाशगतिका एवं शून्यतादिगतिकाः / तदेवमगतिगतिकाः सर्वधर्मा इति........गतिकारित्रम् // उक्तं दशविधं कारित्रम् / ..........शास्त्रम्- [88] क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः / विवेको दुष्करकान्तावुद्देशो ऽनुपलम्भकः // 4-29 // [89] निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः / विप्रत्ययो ऽविघाती च सो ऽपदागत्यजातिकः // 4-30 // [90] तथतानुपलम्भश्च स्वभावः षोडशात्मकः / लक्ष्मीव लक्ष(क्ष्य)ते चेति चतुर्थं लक्षणं मतम् // 4-31 // (##) यः स्वभावश्चतुर्थं लक्षणमिष्टं स षोडशविधः / सर्वकर्मसाधनं लक्षणम् / लक्ष्यत इति कृत्वा / अत एवाह 'लक्ष्यते चेति' / लक्षणान्तरमप्याह 'लक्ष्मीव' इति / लक्ष्मयोगाल्लक्ष्मी लक्षणयोगाल्लक्षणमित्यर्थः / कथं 'षोडशात्मकः'? इत्यत Ãha'kleÓaliÇge ऽत्यादि / अतो ऽस्य प्रस्तावना सुभूतिराहेत्यादिना भगवानाहेत्यतः प्राक् / चरिताः षट्पारमिता रक्षन्तीति चरिताविनः / कतमे त इत्याह / य इमामित्यादि / किंस्वभावा इत्यनेन पदेन स्वभावप्रश्नः / उत्तरं भगवानाहेत्यादिना / विनयो ऽपनयः / तमर्हन्तीति वैनयिकाः / तैर्विविक्तः स्वभाव एषामिति तथोक्ताः / इयता चत्वारः स्वभावा उक्ताः / क्लेशविवेकः / क्लेशलिङ्गविवेकः / क्लेशनिमित्तविवेकः / विपक्षप्रतिपक्षविवेकश्च / तत्र क्लेशो रागादिः / क्लेशलिङ्गं क्लेशकृतं कायादिदौष्ठुल्यम् / क्लेशनिमित्तमयोनिशो मनसिकारादि / विवक्षप्रतिपक्षौ रागारागौ द्वेषाद्वेषो मोहामोहौ च / सुभूतिराहेत्यादिना सुभूतिराहेत्यतः प्राक् / एतदाह / एष एव स्वभावो गतिः यामभिसम्बुध्य देशयिष्यन्तः सत्त्वानां गतिर्भविष्यन्तीति // सुभूतिराहेत्यादि बुद्धभूमिर्वेति यावत् / अत्र न रूपादिसम्बद्ध इति न रूपादिस्वभावायै(य) स्वबोधये / न रूपादेरर्थायेति न रूपादिस्वभावानां सत्त्वानामर्थाय / एवं न भूमित्रय स्वभावानां (?) / स्वबोधये / नापि / नापि बोधित्रयस्वभावानां सत्त्वानामर्थाय / तदित्यादिना प्रश्नः / उत्तरं सर्वेत्यादि / न प्रतिकांक्षितव्यानीति न लभ्यत्वेन द्रष्टव्यानि / अत्र त्रीणि न द्रष्टव्यानीत्येकमेव स्थानं द्रष्टव्यमिति भावः / इति दुष्करस्वभावः // दुष्करसहित एकान्तो ऽदुष्करैकान्तः' / एवमुक्त इत्यादि येनायमित्यतः प्राक् / अभिमतो ऽर्थो ऽर्थवशः / तं च स्वयमेव भगवानाह / अस्थानं हीत्यादिना बुद्धभूमिर्वेत्येकान्तः / इत्यैकान्तिकस्वभावः // येनायं सर्वसत्त्वानां कृतशः सन्नाहः सन्नद्ध इत्युद्देशस्वभावः // सुभूतिराहेत्यादि कच्चिदित्यतः प्राक् / गम्भीरेति प्रतिज्ञा / चत्वारो हेतवः परे भावनानुपलब्धेः / अध्वत्रयेपि भावकानुपलब्धेः / भाव्यस्य प्रज्ञापारमितावस्तुनो ऽनुपलब्धेः / तदालम्बनानां चानुपलब्धेरिति / असिद्धत्वपरिहाराय तत्कस्येत्यादिना प्रश्नः / न हीत्यादिनोत्तरम् / परिनिष्पन्नो वस्तुभूतः / अतश्चाकाशभावनैषा सर्वधर्मभावना च धर्मतामात्रदर्शनाद्धर्माणां चानुपलब्धेः / अत एवासङ्गभावनैषानन्तभावना च सर्वधर्मेष्वनुपलब्धेरव्याघाताद्धर्माणां (##) चानन्त्यात् / असतो भावनासद्भावना ग्राह्यानुपलम्भात् / अपरिग्रहभावना ग्राहकानुपलम्भात् / उपपरीक्षितव्यो वेदितव्यः / इत्यनुपलम्भकस्वभावः // कच्चिदित्यादिना सुभूतिराहेत्यतः प्राक् / अनभिनिवेशस्वभावः // सुभूतिराह / यो भगवन्नित्यादि अथ खलु शक्र इत्यतः प्राक् / व्यवचारितेत्यालम्बिता / निम्नप्राग्भावप्रवणशब्दा आधारार्थाः / तैः सह बहुव्रीहिः / सन्ततिश्चित्तसन्तानः / आकाशनिम्नयेति आकाशोपमत्वात् सर्वज्ञतायाः / इयं सा व्यवचारणेति प्रज्ञापारमिताया इति शेषः / तदित्याकाशोपमत्वं तस्याः कुतः? उत्तरम् / अप्रमेया हीत्यादिना / देशतः कालतश्च प्रमातुमशक्त्यत्वादप्रमेया / तथैव प्रमाणविरहाद् अप्रमाणा / न तद्रूपं यावन्नापि क्वचित्प्रदेशे स्थितमिति / सर्वेषामेषां देशकालव्यापित्वेन प्रमाणाविषयत्वादप्रमेयस्य ताद्रूप्यायोगात् / अपि त्वित्यादि / तदिति वर्तते / केनचिदिति / केनचिद्रूपादिना स्वभावेन / रूपादीनां प्रमाणावत्त्वादिति भावः / तत्कस्येति प्रश्नः / उत्तरं रूपमेव हीत्यादि / रूपादिशब्दैरत्र रूपादिधर्मतोच्यते / तस्मादविरोधः / न च रूपादिभेदेपि धर्मताया भेदो रूपादीनामलीकत्वेनाभेदकत्वात्तदानीमस्तङ्गमाच्चेत्यालम्बनस्वभावः // अथ खलु शक्र इत्याद्यापरिवर्तसमाप्तेः / गम्भीरा दुरधिमोचत्वात् / दुरवगाहा चिन्तामय्या प्रज्ञया दुर्दृशा लौकिकभावनामय्या / दुरनुबोधा लोकोत्तराया / चिकीर्षितस्याकरणमल्पोत्सुकता / अवनतमावर्जितम् / यत्र न कश्चिदित्यादिना त्रैयध्विकक्रियानिषेधः / आकाशेत्यादिना कर्मनिषेधः / आत्मेत्यादिना कर्तृनिषेधः / सर्वधर्माणां लभ्यानामनागमनतया हेयानामगमनतया च गम्भीरः / विप्रत्यनीको विपरीतः / यतो ऽनुग्रहायाविकल्पनायैष धर्म उद्ग्रहे च लोकश्चरति / लोकविपरीता प्रतीतिर्विप्रत्ययः / इति विप्रत्ययस्वभावः // देवैः शक्रादिभिरुपलक्षितः परिवर्तो देवपरिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां पञ्चदशः परिवर्तः // 16. तथतापरिवर्तो नाम षोडशः / अथ खल्वित्यादि / नायं क्वचित्प्रतिहन्यत इति सर्वत्रास्य बाधकाभावात् / अतश्च अप्रतिहतलक्षणो ऽप्रतिहतस्वभावः / (##) आकाशसमतयेति / यत आकाशसमं ततस्तद्वदेवाप्रतिघम् / कुतः समतेत्यत आह / सर्वपदानां सर्ववस्तूनां अनुपलब्धितः / अप्रतिमो निरुपमः अद्वितीयत्वादिति सदृशाभावात् / प्रतिबोधकं लक्षणमस्येति प्रतिलक्षणः / तदभावाद् अप्रतिलक्षणः / निष्प्रत्यर्थिकत्वादिति विरोधरहितत्वात् / इत्यप्रतिहतस्वभावः / पदं प्रतिष्ठा सुगतिदुर्गतिनिर्वाणानि / तदभावाद् अपदः / अनभिनिर्वृत्तत्वादिति / न खल्वनभिनिर्वृत्तस्य क्वचित्प्रतिष्ठा / कुतो ऽनभिनिर्वृत्तः? यतो ऽनुत्पाद उत्पादरहितः / कुतो ऽनुत्पादः? सर्वोत्पत्तीनामनुत्पत्तित्वात् / न हि सतामुत्पत्तिरुत्पत्तिलक्षणायोगात् / नाप्यसताम् / असत्त्वादेव खरविषाणवत् / दुर्गतिपथः सुगतिपथो निर्वाणपथश्चेति पन्थानः / तदभावाद् अपथः / अत एवाह / सर्वपथानुपलब्धित्वात् / इत्यपदस्वभावः // अथ खल्वित्यादि / अनुजात इति / अनुपूर्वो जनिः सकर्मकः / कर्मास्य जनकः / कर्ता जन्यः / अनुः सादृश्ये / तस्मादिह कर्तरि क्तः / कर्मणि षष्ठि / सम्बन्धविवक्षया भगवतो ऽनुजातः सुभूतिः / तत्कस्येत्यादि तत्तस्यानुजातत्वं? उत्तरं तथा हीत्यादिना / भगवत एष पुत्रः सदृशश्च शून्यतावादित्वादिति भावः / अथ खल्वित्यादि / अजातत्वादित्यनुजातत्वे हेतुमाह / अजातत्वेन पितापुत्रयोः सादृश्यादिति भावः / यद्यजातः तौ कथं पितापुत्रौ? संवृत्येति भावः / अनुपा(जा)त इत्यादिना हेत्वन्तरमाह / अनुपा(जा)तो ऽनुगतस्तथागतस्य तथताम् / ततोप्यनुजातस्तथागतस्य / अनुगम्य जातो ऽनुजात इति भावः / असिद्धो हेतुरिति चेदाह / यथेत्यादि / अनागतेत्यनुत्पन्ना / अगतेत्यविनष्टा / किं पुनः प्राप्ते ऽर्हत्त्वे ऽनुपा(जा)तः किं वा पूर्वमेवेत्यत आह / आदित इत्यादि / अतथतेति / तथताशब्दानाभिधेयत्वात् / एवं हीत्यादिनोपसंहारः / गत्यगती(?) गतिः / तत्प्रतिषेधादगतिस्वभावः // अनुजातत्वे हेत्वन्तरमाह तथागतस्येत्यादिना / तथता हि धर्माणां स्थितिः / अनतिक्रमणीयत्वात्तथावस्थिता / हेत्वन्तरमाह / यथेत्यादिना / पूर्वस्वभावानुवृत्तेः अविकारा / स्वभावान्तरानुत्पत्तेः निर्विकारा / विकल्पस्वभावाभावाद् अविकल्पा / विकल्पाविषयत्वात् निर्विकल्पा / हेत्वन्तरमाह / यथाचेत्यादिना / न क्वचित्प्रतिहन्यत इति सर्वगतत्वात् / तत्कस्य हेतोरिति / तदप्रतिहतत्वं कुतः? तथा हि यस्य या तथता तत्रैव सास्ति ततो ऽन्यत्र प्रतिहन्यत एव / वस्त्वभावात् / उत्तरं या चेत्यादिना एवं हीत्यतः प्राक् / एकैवैषेति प्रतिज्ञा / तत्किमेकजातीयत्वादेका? नेत्याह / अद्वयेति / द्वयं भेदस्तदभावादद्वयेत्येको (##) शब्दस्यार्थः / एकमपि सम्बन्धिभेदाभ्दिद्यते / तद्यथा पूर्वाकाशमपराकाशमिति / तद्वद्रूपतथता वेदनातथता संज्ञातथतेत्येष भेदो भवतीति चेदाह / अद्वैधीकारेति / अतश्च अद्वयतथता / नित्यं तथैवेति तथता / अद्वया च स्वयमभेदात्तथता च परतोप्यभेदादित्यद्वयतथता / हेतुमाह / न क्वचिदित्यादिना / तत्खलु तस्य भवति यद्यदाधारं तद्धेतुकं वा / तद्यथा कूपोदकं यवाङ्कुर इति / तथता तु न क्वचित् नापि कुतश्चित् / तस्मात्केषुचिदप्रतिबद्धत्वान्न सा कस्यचित् / यतः सा न कस्यचित्ततः साद्वयाद्वैधीकाराद्वयतथता / ततो न क्वचित्प्रतिहन्यते / तस्मादनुजातः सुभूतिस्तथागतस्येति सिद्धम् / हेत्वन्तरमाह / एवं हीत्यादिना / एवं हीति एवमपि / तदेवाह / अकृततथतयेति / अकृता चासौ नित्यत्वात्तथता च / न सा कदाचिन्न तथतेति नित्यं तथैव भावात् / ततः साद्वयेति कालभेदेनास्याभेदात् / तथागतमिति कर्मणि द्वितीया / हेत्वन्तरमाह यथेत्यादिना / सर्वत्रेति सर्वलोकधातुषु / सर्वधर्मष्विति सर्ववस्तुषु / अविकल्पा तेषामविकल्पनात् / निर्विकल्पा तथैव सर्वविकल्पानां प्रहाणाम् / एवमेव चेति सर्वत्राविकल्पनिर्विकल्पतया / अलुप्तमित्यच्छिन्नम् / एवं हीत्यादिनोपसंहारः // हेत्वन्तरमाह यथेत्यादिना नान्यत्रेति नान्या भेदकत्वानुपलब्धेः / द्वितीयाभावादनन्या चासौ तथता चेति अनन्यतथता / तस्या अनुगमः / तेनोपगतस्तथतां संवृत्या / परमार्थमाह / न चेत्यादिना / अत्रेत्यस्मिन्नुपगमे / न कश्चित्सुभूतिरन्यो वा / न क्वचिदिति तथागते ऽन्यस्मिन् वानुगतिमुपगतः / धर्मपुभ्दलनैरात्म्यदर्शनादिति भावः / एवं हीत्यादिनोपसंहारः / हेत्वन्तरमाह यथेत्यादिना / एवं हीत्यादिनोपसंहारः / इत्यजातस्वभावः // तथागततथतयापीत्यादि इयं सेत्यतः प्राक् / अत्र सर्वतथाप्रभेदानामभेदं दर्शयन् भेदं प्रतिषेधतीति सर्वासां रूपादितथतानामनुपलम्भात्तथतानुपललम्भः षोडशः स्वभावः // अस्यास्तथताया माहात्म्यमाह / इयं सेत्यादिना / गमिर्ज्ञानार्थः तथतागतानेन तस्मात्तथागत इति भावः / अस्यां देश्यमानायां यदभ्दुतमभूत्तदाह / अस्यामित्यादिना / षडविकारमष्टादशमहानिमित्तं यथा भवति तथा अकम्पत यावत् संप्रागर्जत् / अत्र त्रयो धातवश्चलनार्थाः / त्रयः शब्दार्थाः / मृदुमध्याधिमात्रक्रियाभेदादष्टादशमहानिमित्तानि (##) भवन्ति / तत्र चलनमङ्गतः / कम्पनं साकल्येन / साकल्येनात्यन्तं कम्पनं क्षोभः / वेधः शब्दः / रणितं दण्डाहतकांसीवत् / गर्जनं नवमहामेघवत् / षड्विकारास्तद्यथा- "पृथिव्याः पूर्वा दिगुन्नमति पश्चिमावनमति / पश्चिमा दिगुन्नमति पूर्वावनमति / उत्तरावनमति उत्तरा दिगुन्नमति / दक्षिणावनमति / मध्ये उन्नमति / अन्ते ऽवनमति / अन्ते उन्नमति मध्ये ऽवनमति" इति / किंवदित्याह / तथागतस्य चेत्यादि / एवं हीति / तथागताभिसम्बोधाविवसुभूतेस्तथतानिर्देशे महानिमित्तप्रादुर्भावसमतया / प्रकारान्तरमप्याह / पुनरपरमित्यादिना जायेरन्नित्येतत्पर्यन्तेन / न संविद्यन्त इति प्रतिज्ञा / नोपलभ्यन्त इति हेतुः / यैरिति स्वधर्मैः / अनुजायेतेति कर्तरि लिङ् / ये चेति ताथागता धर्माः / अनुजायेरन्निति कर्मणि लिङ् / एवं हीत्युपसंहारः / तथता कथं चर्या? तन्मात्रे ऽवस्थानात् / अस्मिन् खलु पुनरित्यादि सुगमम् / किञ्चापीति यद्यपि त्रयस्त्रिंशत इत्यपादाने तसिः / जात्या पक्षिणः महाकायत्वाच्छकुनेः / अन्तरा चित्तस्येति द्यावापृथिव्योर्मध्यसंज्ञिनः / एवं भवतीति एष वितर्को भवति / शेषं सुबोधं विरहितो भवतीति यावत् ! इह ज्ञानविशेषकारित्रस्वभावलक्षणे उक्ते / बोधिसत्त्वानां मोक्षभागीयं वक्तव्यम् / तच्च तद्विरहिणां बोधिसत्त्वानामर्हत्त्वप्राप्तिकारणनिर्देशेन सूचितं व्यक्तिकर्तुं शारिपुत्र आह / यथाहं भगवन्नित्यादि / प्रज्ञापारमिता भावयितव्येति सर्वधर्मपरमार्थज्ञानाय / चर्यमाणस्य च दानपारमितादेरनिमित्तीकरणार्थम् / उपायकुशलेनेत्युपाये कुशलेन / तत्रोपायः सर्वाकारज्ञताचित्तस्य नित्यमत्यागः / सर्वपुण्यानां च बोधौ सम्यक्परिणामना / सम्यक्परिणामनानुमोदने च तत्परिवर्तोक्ते अतः शास्त्रोक्तलक्षणमुक्तं भवति / [91] अनिमित्तप्रदानादिसमुदागमकौशलम् / सर्वाकारावबोधे ऽस्मिन् मोक्षभागीयमिष्यते // 4-32 // तेस्य पञ्चप्रभेदा महत्योर्भगवत्योः / तथा च शास्त्रम्- [92] बुद्धाद्यालम्बना श्रद्धा वीर्य दानादिगोचरम् / स्मृतिराशयसम्पत्तिः समाधिरविकल्पना // 4-33 // [93] धर्मेषु सर्वैराकारैः ज्ञानं प्रज्ञेति पञ्चधा / (##) एतदेव भगवानाह / एवमुक्त इत्यादिना / अथ शास्त्रम्- तीक्ष्णैः सुबोधा सम्बोधिर्दुर्बोधा मृदुभिर्मता // 4-34 // एतदेव अथ खल्वित्यादिना प्रस्तुवन्ति / कृच्छ्रेण सम्भवो ऽस्या इति दुरभिसम्भवा / एतद्देवैरविशेषेणोक्तम् / अथ खल्वित्यादिना भगवान् पुद्गलविशेषेणाह / दुष्प्रज्ञैरित्यादि / दुष्प्र ज्ञादिपदैः सूचितो विशेषो मृदूनि मोक्षभागीयानि / तीक्ष्णैस्तु मोक्षभागीयैः स्वभिसम्भवा सम्यक्सम्बोधिः / अतस्तानि दर्शयितुकामः सुभूतिराह / यभ्दगवानित्यादि / एवमुक्त इत्यादिना भगवत उत्तरम् / सर्वधर्माणामसत्तया बोधेः स्वभिसम्भवत्वमुक्तं सुभूतिना तदयुक्तम् / यतो यद्येतावत स्वभिसम्भवा स्यात्तदा सर्वसत्त्वानामादित एव तथा स्यात् / तस्मात्प्रतिपत्तितः प्राप्तिः / सा च न तेषामस्ति येषां मृदूनि मोक्षभागीयानि / अतो ऽसम्भवत्वादप्राप्तेर्दुरभिसम्भवेति ब्रूमः / नन्वभिज्ञास्ते श्रुतचिन्तादिबलेन सम्यक्सम्बोधौ तत्तेषां कुतो ऽप्राप्तिरित्यत आह / असद्भूतत्वाददुरभिसम्भवेति / ते हि बालग्राह्यमेवार्थ बोधिं मन्यन्ते / स चासद्भूतत्वादलीकत्वान्न प्राप्यत इति भावः / तथा हि / विकल्पं वा बोधि मन्येरन् / विकल्पनिर्मितं वार्थम् / पक्षद्वयमप्ययुक्तम् / अविकल्पत्वाद्विकल्पाविठपितत्वाच्च बोधेः / एतद्दर्शयितुमाह / अविकल्पत्वादित्यादि / अथ खल्वित्यादिना स्थविरशारिपुत्रस्योत्तरम् / स हि मन्यते शून्यत्वात्स्वभिसम्भवेत्ययं विरुद्धो हेतुरिति / एवं चेति / आकाशसमतया च / आकाशसमा हीति हेतुः / यत्तत्वं येषां तेनैव तेषामभिसम्बोधादिति भावः / एवं विरुद्धत्वमुक्त्वा अनुमाने बाधां विवक्षुः प्रसङ्गं करोति यदि चेत्यादिना / न त्वेवेति नैव / यस्मादित्यादिना विपर्ययमाह / अथवा परस्य हेतौ दूषिते स्वपक्षसाधनमेवेदम् / एवमुक्त इत्यादिना विस्तरेण सुभूतिः प्रसङ्गं विघटयति / विवर्तितुः सम्बोद्धुः सम्बोद्धव्यस्य च विकल्पने / कतमः स धर्मो यो विवर्तत इत्युक्त्वा अविवर्तनमेव साधयितुमाह यस्तस्यामेवेत्यादि / सर्वधर्मास्थानयोगेनेति / सर्वधर्मष्वस्थानमेव योगो न्यायः / तेन धर्मतायां स्थितः / धर्मतैव शुद्धा बोधिः / सा च प्रकृत्यैव शुद्धेति भावः / एवमुक्त इत्यादि शारिपुत्रस्य वचनम् / धर्मनयजातिः धर्माणां तत्त्वप्रकारः / ये चेत्यादिना विशेषमाह / च शब्दस्तुशब्दस्यार्थे / अथ खल्वित्यादिना पूर्णः सुभूतिं स्मारयति / शेषं सुबोधमासिद्धान्तस्थापनाग्रंथात् अनुत्तरया बोध्यानिर्यास्यत्ययं बोधिसत्त्वो महासत्त्व इत्यस्मात् / अत इयता विस्तरेण (##) समन्वितम् / तीक्ष्णैर्मोक्षभागीयैः स्वभिसम्भवा सम्यक्सम्बोधिरिति / उक्तानि मोक्षभागीयानि // मोक्षस्य भागो भजनं प्राप्तिः तस्मै हितानि मोक्षभागीयानि तदप्युक्तानि / निर्वेधभागीयानि वक्तव्यानि / निर्वेधः प्रतिवेधो दर्शनमार्गः / तस्य भागः प्राप्तिः / तस्मै हितानि निर्वेधभागीयानि / तानि चत्वारि / ऊष्ममूर्धाक्षान्तिरग्रधर्माश्चेति / तत्राद्यमधिकृत्य शास्त्रम्- [94] आलम्बनं सर्वसत्त्वा ƫmaïÃmiha शस्यते / आकारः समचित्तादिस्तेष्वेव दशधोदितः // 4-35 // अत आह / अथ खल्वित्यादि यावदहं नाथ इति / स्थातव्यमिति स्पृहणतः / शिक्षितव्यमभ्यासतः / समं स्थातव्यमित्यादिना दशचित्तान्युक्तनि / समचित्तं मैत्रचित्तं निःशाठ्यचित्तं निहतमानचित्तं मातापित्रादिचित्तं पुत्रदुहितादिचित्तं चेति / नाथः सानाथ्यं कर्तुम् / ऊष्मगतम् // [95] स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च / तयोनियोजनान्येषां वर्णवादानुकूलते // 4-36 // [96] मूर्धगं एतदाह स्वयं चेत्यादिना / पापानि दशकुशलानि / पापेभ्यो निवृत्तौ विरतौ / परिजयो ऽभ्यासः / अविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानमित्यादिरनुलोमः प्रतीत्यसमुत्पादः / अविद्यानिरोधात् संस्कारनिरोध इत्यादिः प्रतिलोमः / अन्येषामिति परेषां समादापकः सम्यग्ग्राहकः / वर्णवादी गुणवादी समनुज्ञो ऽनुकूल इति मूर्धगतम् // स्वपराधरं सत्यज्ञानं क्षमा मता / तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः // 4-37 // स्वयं स सत्यानां ज्ञानं परेषां च तस्मिन् समादापनं 'वर्णवादानुकूलता' इति च क्षान्तिगतम् / स्वयं च सत्त्वानां परिपाचनबुद्धक्षेत्रपरिशोधनादि परेषां च तत्समादापनं वर्णवादानुकूल[ते]ति चाग्रधर्मगतम् / एतदुभयमाह / एवं सत्येष्वित्यादिना / सत्येष्विति दुःखादिसत्यविषयेषु यथाक्रमं परिज्ञानप्रहाणसाक्षात्क्रियाभावनासु स्त्रोतआपत्त्यादिपञ्चफलज्ञानसाक्षात्क्रियायां यावद्बोधिसत्त्वन्यामावक्रान्तौ / तथा सत्त्वपरिमाचनादौ च स्थित्वा (##) अन्येषामपि तत्र समादापने तद्वर्णवादिना तत्समनुज्ञेन भवितव्यमिति क्षान्तिगताग्रधर्मगते // तस्यैवमित्यादिना निर्वेधभागीयानां फलमाह / अनावरणं रूपं वेदना संज्ञा यावत् सद्धर्मस्थितिरनावरणा भविष्यतीति // तथताप्रधानः परिवर्तस्तथतापरिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतरा(मा)नाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां षोडशः परिवर्तः // 17. अविनिर्वतनीयाकारलिङ्गनिमित्तपरिवर्तो नाम सप्तदशः / 'मोक्षनिर्वेधभागीये शैक्षो ऽवैवर्तिको गणः / ' इति पूर्वमुद्दिष्टम् / तत्र द्वे उक्ते / तृतीयो वक्तव्यः / अतः शास्त्रम्- [97] निर्वेधाङ्गान्युपादाय दर्शनाभ्यासमार्गयोः / ये बोधिसत्त्वा वर्तन्ते सो ऽत्रावैवर्तिको गणः // 4-38 // 'अत्र' इति महायाने / 'अवैवर्तिकगणः' / तल्लक्षणम् / विवर्ताय प्रभवति वैवर्तिकः / न तथेत्यवैवर्क्तिको ऽविनिवर्तनीयः / अथास्य निर्वेधभागीयेषु स्थितस्य कति लिङ्गानीत्यत आह / [98] रूपादिभ्यो निवृत्याद्यलिङ्गर्विशतिधेरितैः / निर्वेधाङ्गस्थितस्येदमवैवर्तिकललक्षणम् // 4-39 // अवैवर्तिकत्वपरिज्ञानमित्यर्थः / अथ कतमे रूपादिनिवृत्त्यादयः? [99] रूपादिभ्यो निवृत्तिश्च विचिकित्साक्षणक्षयौ / आत्मानः कुशलस्थस्य परेषां तन्नियोजनम् // 4-40 // [100] पराधारं च दानादि गम्भीरे ऽर्थेप्यकाङ्क्षणम् / मैत्रं कायाद्यसंवासः पञ्चधावरणेन च // 4-41 // [101] सर्वानुशयहानं च स्मृतिसम्प्रज्ञता शुचि / चीवरादिशरीरे च कृमीणामसमुद्भवः // 4-42 // (##) [102] चित्ताकौटिल्यमादानं धुतस्यामत्सरादिता / धर्मतायुक्तगामित्वं लोकार्थं नरकैषणा // 4-43 // [103] परैरनेयता मारस्यान्यमार्गोपदेशिनः / मार इत्यवबोधश्च चर्या बुद्धानुमोदिता // 4-44 // [104] ऊष्ममूर्धसु स क्षान्तिष्वग्रधर्मेष्ववस्थितः / लिङ्गैरमीभिर्विशत्या सम्बोधेर्न विवर्तते // 4-45 // अत आह / अथ खल्वित्यादि / आक्रियन्ते व्यज्यन्त एभिरिति आकाराः / लिङ्ग्यन्ते गम्यन्त एभिरिति लिङ्गानि / निमीयन्ते निरूप्यन्त एभिरिति निमित्तानि / एकार्थत्वेपि त्रयाणामुपादान(नं) सत्त्वान्तरशङ्काया व्यवच्छेदार्थम् / पर्यायस्कन्धं (वचनं) अथवा अपरः पर्यायः / कथमित्यादि / अत एव वाशब्दः / कथं वे ति केन प्रकारेण जानीयाम इति सम्बन्धः / अतिबहूनि लिङ्गानि तत्राद्यं तावदाह या चेत्यादिना / चतुर्धा भूमिः / पृथग्जनश्रावकप्रत्येकबुद्धबुद्धसम्बन्धात् / इयं चतुर्विधापि तथताभूमिरित्युच्यते / कुत इत्याह / सर्वाश्च इत्यादि / चशब्दो हेतौ / यस्मात्सर्वा एतास्तथतयाद्वयाः / रूपादीनां सर्वधर्माणां यथालक्षणमसत्त्वात् तथतैवैताः / तथता चैकैव न द्वे न बहव्यः / तस्मात्तथतयाद्वया अभिन्नाः अद्वैधीकारादच्छिन्नाः विकल्पस्वभावविरहात् अविकल्पाः / विकल्पागोचरत्वात् निर्विक्रल्पाः / इतीति / एवं लक्षणा या तथता तां तथतां धर्मतामवतरति / कथमवतरतीत्याह तथतायामित्यादि / स्थितस्तन्मात्रदर्शनात् / न कल्पयति सम्यक् न विकल्पयति वितथम् / एवमवतरतीत्येवं सत्यवतरति / ..........त्याह / एवमवतीर्ण इत्यादि / उक्तेन क्रमेणावतीर्णः सन् / यथेति यया मात्रया श्रुत्वापीति श्रवणानन्तरमपि / ततोपि वातिक्रम्येति तत उत्तरकालमपि / न काङ्क्षतीति न बाधते / नैवमितीति सम्बन्धः / विविधा मतिः विमतिः / तन्न करोति एवं वा न वेति / अत एवाह न विचिकित्सतोति / न धन्धायतीत्यप्रतिपत्तेः प्रतिषेधः / किं तर्हि करोतीत्याह / अपि त्वित्यादि / तथतैव सर्वं न सन्ति रूपादय इत्यधिमुञ्चति श्रद्धया / अवगाहते प्रज्ञया / एतदेव ज्ञानं मुख्यं लिङ्गम् / अस्य परिच्छेदमाह / न चेत्यादिना / (##) परिच्छेदापेक्षया बहुवचनं एभिर्लिङ्गैरिति / तथतैव सर्वमिति ज्ञानात् 'रूपादिभ्यो निवृत्तिः' निर्वेधाङ्गेष्ववैवर्तिकलिङ्गं प्रथमम् // पुनरपरमित्यादि / अन्येषामिति / इतो धर्माद्वाह्यानाम् / श्रमणानामिति प्रव्रजितानाम् / मुखमुल्लोकयति प्रणतः पश्यति / किमितीत्याह / इमे इत्यादि / जानन्ति लौकिकेन ज्ञानेन / पश्यन्ति लोकोत्तरेण / दातव्यमिति भक्तितो देयम् / व्यपाश्रयत इति सेवते शरणं वा गच्छति / सत्येषु रत्नेषु च विमतिर्विचिकित्सा / तस्याः क्षये सति सर्वमेतन्न करोतीति 'विकित्साक्षयो ' द्वितीयं तेषु तल्लिङ्गम् // स खल्वित्यादि / अपाया नरकप्रेततिर्यञ्चः / स्वीभावः स्त्रीत्वम् / स चावशिष्टानामक्षणानामुपलक्षणमिति 'अक्षणक्षयः' तृतीयं तेषु तल्लिङ्गम् // पुनरपरमित्यादि / दशसु कुशलेषु स्वयं स्थित्वा 'परेषां' तेषु 'समादापनं' दृढीकरणं चेति चतुर्थं तेषु तल्लिङ्गम् // पुनरपरमित्यादि / यं यं धर्ममिति सूत्रगेयादिकम् / ददाति च परस्मै हिताय सुखाय चष भवत्विति तेषामेव हितसुखाय / इति अनेनाकारेण साधारणं करोति / यथा च धर्मदानं तथान्यदपि दानशीलादिकमिति 'पराधारं दानादि' पञ्चमं तेषु तल्लिङ्गम् // पुनरपरमित्यादिना न धन्धायतीत्येतदन्तेन 'गम्भीरे 'र्थेप्यकाङ्क्षणं' षष्ठं तेष्वेव तल्लिङ्गम् // 'मैत्रं कायादि' इति कायादि कर्म / तदाह हितवचनश्चेत्यादिना / उपलक्षणत्वादिति 'मैत्रं कायादि' सप्तमं तेषु तल्लिङ्गम् // 'असंवासः पञ्चधावरणेन वा' इति / पञ्च निवरणानि / कामच्छन्दो व्यापादस्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा चेति / एभिरसंवासो ऽसमन्वागमः / तमाह / अल्पस्त्यानमिद्धश्च भवतीत्युपलक्षणत्वात् / इति पञ्चभिर्निवरणैसंवासो ऽष्टमं तेषु तल्लिङ्गम् // सर्व यथा भवति तथानुशयस्य द्वेषानुबन्धस्य हानं 'सर्वानुशयहाअनम्' / तदाह निरनुशयश्च भवतीति / नवमं तेषु तल्लिङ्गम् // 'स्मृतिसंप्रज्ञता' इतिस्मृतिसहितं संप्रजन्यम् / तदाह सोभिक्रामन्वेत्यादिना / अभिक्रमो गमनम् / अप्रतिक्रम आगमनम् / भ्रान्तं विक्षिप्तम् / न विलम्बितमिति विलम्बे विक्षेपात् / सहसेति असमीक्ष्य भूमिम् / उपलक्षणं चैतच्चंक्रमस्थाननिषद्याशयनेषु विक्षेपस्येति स्मृतिसंप्रजन्यं दशमं तेषु तल्लिङ्गम् // (##) तस्य खल्वित्यादि यानीत्यतः प्राक् / यूकायोगाद् यूकिलः / पिच्छादित्वादिलच् / चौक्षः शुचिः / आबाधः pŬà / आदीनव उपद्रव इति 'शुचिचीवरादिता' एकादशं तेषु तल्लिङ्गम् // यानीत्यादि सुभूतिराहेत्यतः प्राक् / सम्भवन्ति जायन्ते कायस्य भक्षणाय / अभ्युद्गतानीति प्रतिविशिष्टानि / इति 'शरीरे क्रि(कृ)मीणामसमुभ्दवो ' द्वादशं तेषु तल्लिङ्गम् // सुभूतिराहेत्यादि पुनरपरात् प्राक् / चित्ताल्पकृत्यता अल्पत्वादविक्षेपाच्च / चित्तस्य कौटिल्यं कुटिलता / यत्तु स्वदोषप्रच्छादनोपायस्तच्छाठ्यम् यत्परवञ्चनाय स वङ्कः / परवञ्चनार्थमभूतस्वगुणसंदर्शनं माया / एभिर्विरहाद्यथाक्रमं चित्ताकौटिल्यं चित्ताशाठ्यता चित्तावङ्कता चित्तामायाविता च / शेषं सुबोधम् / इति 'चित्तकौटिल्यं' त्रयोदशं तेषु तल्लिङ्गम् // पुनरपरमित्यादि / अत्र लाभादिगुरूकताप्रतिषेधेन धुतग्रहोत्प्युपलभ्यते / इति 'धुतगुणसमादनं' चतुर्दशं तेषु तल्लिङ्गम् // नेर्ष्यामात्मसर्यबहुलो भवतीति मात्सर्यग्रहणेन षट्पारमिताविपक्षा उपलक्ष्यन्ते / इति 'अमत्सरादिता' पञ्चदशं तेषु तल्लिङ्गम् // न च गम्भीरेष्वित्यादि पुनरपरात् प्राक् / संस्यन्दनं संयोजनम् / धर्मतया युक्तं सर्वमवगच्छतीति 'धर्मतायुक्तगामित्वं' षोडशं तेषु तल्लिङ्गम् // पुनरपरमित्यादि धारयितव्यान्तरम् / प्रतिदेशयेत्येअयमत्ययतो देशय / प्रतिनिःसजेति प्रतिनियमेनात्यन्तिकत्वेन परित्यज / एवमिति बोधिचित्तत्यागे सति / एवमपीति / ईदृशेपि मायेणोक्तै / शेषं सुबोधम् / इति लोकानामर्थो ऽस्मादिति 'लोकार्थं नरकैषणा' नरकस्वीकारः / सप्तदशं तेषु तल्लिङ्गम् // पुनरपरादि धारयितव्यान्तम् / यच्छ्रुतं प्रज्ञापारमितादि तत्प्रतिदेशय प्रत्याचक्ष्व / यद् गृहीतं बधिचित्तपारमिताचर्यादि तत्परित्यज / अभूतविचित्रवादी कविः / तस्य कर्म काव्यम् / अविनिवर्तनीयस्य धातुः प्रकृतिः / अप्रत्युदावर्तनीयधर्मेति परेण सम्बध्यते / शेषं सुबोधम् / इति 'परैरनेयता' 'ष्टादशं तेषु तल्लिङ्गम् // पुनरपरादि धारयितव्यान्तम् / संसारे चारिकेत्यादिना बोधिसत्त्वमार्गं दूषयति / इहैव त्वमित्यादिना श्रावकादिमार्गं ग्राहयति / अभिनिर्वृत्त इति क्षीणायुः / वाशब्दो विकल्पे / इहैवेत्यादिकं वा वक्ष्यति / (##) अहो वतेत्यादिकं वा / चित्तं न कुप्यति न चलतीति mÃrabhëitasya हीनमार्गस्य mÃrabhëitatvena ज्ञानात् / अत इदं मारस्यान्यमार्गोपदेशिनो ऽमार इत्यवबोधः' ऊनविंशतितमं तेषु तल्लिङ्गम् // सा चेदित्यादि धारयितव्यान्तम् / विवेको महायानत्यागः / तदर्थानि वचनानि विवेकपदानि / तानि परतो मारादितः श्रुत्वा चित्तं न परिहीयते इति सम्बन्धः / न चलतीत्यर्थः / कुत इत्याह / धर्मताया इति धर्म एव धर्मता महायानचर्या ततः / न प्रत्युदावर्तत इति न विमुखीभवति / नान्यथाभाव इति न विपर्ययः / न हीनयाने बहुमान इत्यर्थः / तानीति विवेकपदानि / चशब्दो हेतौ / यस्मान्मारकर्माणि जानाति / अस्थानमिति परेण सम्बध्यते / तथेति यथा बुद्धानुवर्णितम् / शेषं सुबोधम् / इति 'चर्याबुद्धानुमोदिता' विंशतितम तेषु तल्लिङ्गम् // ऊष्मामूर्धसु स क्षान्तिष्वग्रधर्मेष्ववस्थितः / लिङ्गैरमीभिर्विशत्या सम्बोधेर्न विवर्तते // अयमुपसंहारः / ऊष्मादिषु निर्वेधभागीयेषु स्थिते य एभिर्विशत्या लिङ्गैर्लक्षितः स सम्बोधेर्न निवर्तते / सो ऽविनिवर्तनीय इत्यर्थः // दर्शनमार्गे स्थितमधिकृत्य शास्त्रम्- [105] क्षान्तिज्ञानक्षणाः ष च पञ्च पञ्च च दृक्पथे / बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम् // 4-46 // दर्शनमार्गे स्थितस्य बोधिसत्त्वस्यावैवर्तिकं लिङ्गं वेदितव्यम् / किं तत्? 'क्षान्तिज्ञानलक्षणाः' क्षान्तिक्षणाः ज्ञानक्षणाश्च / 'ष च पञ्च पञ्च च' इति षोडशेत्यर्थः / कतमे षोडश? [106] rÆpÃdisaæj¤ÃvyÃvattirdìhrya चित्तस्य हीनयोः / यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षयः // 4-47 // [107] कायचेतोलघुत्वं च कामसेवाभ्युपायिकी / सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता // 4-48 // [108] स्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके / समरे मत्सरादौ च नेति योगानुयोगयोः // 4-49 // [109] विहारे प्रतिषेधश्च धर्मस्याणोरलब्धता / निश्चितत्त्वं स्वभूमौ च भूमित्रितयसंस्थितिः // 4-50 // (##) [110] धर्मार्थं जीवितत्याग इत्यमी षोडश क्षणाः / अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतः // 4-51 // तत्राद्यमाह / पुनरपरमित्यादिना धारयितव्यान्तेन / अभिसंस्करोतीति उत्पादयतीत्यर्थः / तमपि धर्ममिति रूपादिकं नोपलभत इत्यादि / अत्र उपलम्भ एवाभिसंस्कारः / स एवोत्पादनम् / अनुत्पादज्ञाने क्षान्तिरस्येति बहुव्रीहिः / इति 'रूपादिसंज्ञाव्यावृत्तिः' दुःखे धर्मज्ञानक्षान्तिः / सा दृङ्मार्गे प्रथमं तल्लिङ्गम् // पुनरपरमित्यादि धारयितव्यान्तम् / विच्छन्क्यिस्यतीति विगतच्छन्दं करिष्यति / आज्ञास्यति लोकोत्तरेण ज्ञानेन / विहन्यसे क्लिष्यसे / विवेचनता बोधिचित्तत्याजनम् / तत्रेति सम्यक्सम्बोधौ / दृढचित्तेन इति सम्यक्सम्बोधौ 'चित्तदार्ढ्यय' दुःखे धर्मज्ञानम् / तद् दृङ्मार्गे द्वितीयं तल्लिङ्गम् // पुनरपरादि भवत्यन्तम् / इति 'हीनयानविनिवृत्तिः' दुःखे ऽन्वयज्ञानक्षान्ति / सा दृङ्मार्गे तृतीयं लिङ्गम् // स आकाङ्क्षन्नित्यादि वेदितव्यान्तम् / इति 'ध्यानादीनामङ्गपरिक्षयः' कामोत्पत्तिविबन्धे दौर्बल्यं दुःखे ऽन्वयज्ञानम् / तद् दृङ्मार्गे चतुर्थं तल्लिङ्गम् // पुनरपरादि स चेदित्यतः प्राक् / अत्र न नामगुरुक इत्यादिकं 'चेतोलघुत्वम्' / सो ऽभिक्रामन्वेत्यादिकं 'कायलघुत्वम्' / तदुभयं समुदये धर्मज्ञानक्षान्तिः / सा दृङ्मार्गे पञ्चमं तल्लिङ्गम् // स चेदित्यादि प्रागनर्थिकात् / यथोक्तैव संज्ञाभ्युपायः तेन निर्वृत्ता 'कामसेवाभ्युपायिकी' / सा समुदये धर्मज्ञानम् / तद् दृङ्मार्गे षष्ठं तल्लीङ्गम् // अनर्थिका एव चेत्यादि धारयितव्यान्तम् / अत्यर्थं सौमनस्यजननात् प्रियरूपैः / अत्यर्थं सुखजननात् सातरूपैः / प्रशंसायां रूपप् वा / अनर्थिका एवेति नित्यमनर्थिकाः / न समविषमेणेति न युक्तायुक्तेन / कथमित्याह / धर्मेणैवेत्यादि / अपमर्दनं pŬà / पञ्चभिर्मोक्षभागीयैश्चतुर्भिर्निर्वेधभागीयैः सप्तभिश्च दर्शनक्षणैर्योगात् सत्पुरुषैरित्यादिनि षोडशपदानि / इति 'सदैव ब्रह्मचारित्वं समुदये ऽन्वयज्ञानक्षान्तिः / सा दृङ्मार्गे सप्तमं तल्लिङ्गम् // पुनरपरादि धारयितव्यान्तम् / मन्त्रजातिर्मन्त्राविशेषः ग्रहदेवतायाः / औषधिः पा(फ)लपाकान्ता / स्त्रीदेवताया मन्त्रो विद्या / (##) भैषज्यमौषधम् / आदिशब्देन यन्त्रमन्त्रादिपरिग्रहः / विग्रहः कायेन कलहो विवादस्तु वाचा / इति 'आजीवपरिशुद्धिः' समुदये ऽन्वयज्ञानम् / दृङ्मार्गे ऽष्टमं तालिङ्गम् // नवमात् प्रभृति पञ्चक्षणानधिकृत्य शास्त्रम्- 'स्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके / समरे मत्सरादौ च नेति योगानुयोगयोः // विहारे प्रतिषेधश्च' इति / 'योगः' साभिनिवेशा वृत्तिः / 'अनुयोगो ' निरभिनिवेशा वृत्तिः / ताभ्यां विहारस्तयोर्विहारस्तद्वान्समाधिः / तस्य 'प्रतिषेधः' / 'नेति' इति नञो सम्बन्धादित्यर्थः / स पुनर्विहारः 'स्कन्धादौ' प्रथमः / 'अन्तरायेषु' द्वितीयः / 'सम्भारे ' तृतीयः / 'सेन्द्रियादिके समरे ' चतुर्थः / 'मत्सरादौ' पञ्चमः / तत्र चतुरं तावदाह पुनरपरमित्यादिना न च ते कलहेत्यतः प्राक् / न ते स्कन्धायतनेत्यादि / योगाश्चानुयोगश्च योगानुयोगं तदनुइयुक्तास्तेन सह युक्ताः / सहार्थे ऽनुशब्दः / न विहरन्तीति सम्बन्धः / अत्रोपपत्तिर्महत्योभंगवत्योरुक्ता- "तथा हि स शून्यतायां स्थितो न कस्यचिद्धर्मस्य हीनत्वं वा उत्कृष्टत्वं वा समनुपश्यति" इति / एनामस्यां वाक्यद्वयेनाह / संक्लेशपक्षो निःसारत्वेन सङ्गणिकारामताविषयत्वात् सङ्गणिकारामता / सैवासत्त्वेन कथामात्रत्वात् कथा / शेषं पूर्ववत् / उत्कृष्टत्वाद्राजसंक्लेशनिरोधः / स एव कथा असाक्षात्कृतत्वेन कथामात्रत्वात् कथा / एतावेव कथे द्वे / यथायोगमुत्तरत्रापीति स्कन्धादियोगानुयोगविहारविरहो निरोधे धर्मज्ञानक्षान्तिः / सा दृङ्मार्गे नवमं तल्लिङ्गम् // पञ्च निवरणानि चौराः कुशलद्रव्यहरत्वात् / शेषं पूर्ववत् / इति निरोधे धर्मज्ञानम् / तद् दृङ्मार्गे दशमं तल्लिङ्गम् // कुशलधर्मसम्भारः सेना / शेषं पूर्ववत् / इति निरोधे ऽन्वयज्ञानक्षान्तिः / सा दृङ्मार्गे एकादशं तल्लिङ्गम् // तया सेनया विपक्षाणां बाधनं युद्धम् / शेषं पूर्ववत् / युद्धे सति निरोधः प्राप्यते / निरोधो निर्वाणं विमुक्तिः / कश्चासौ? देहप्रतिष्ठाबोगप्रतिभासानां विज्ञप्तीनां परावृत्तिः / तस्माद्देहादीनामविकल्पनात् न grÃmanagaranigamajanapadarëÂrarÃjadhÃnÅkathÃyogÃnuyogamanuyuktà विहरन्ति / तत्र चक्षुरादि पञ्चकं (##) देहः / स हि ग्राम इन्द्रियग्रामत्वात् / देहानामाधारत्वात् प्रतिष्ठा नगरम् / नियतेन्द्रियगम्यत्वात् निगमो भोगः पञ्चविषयाः / जनपदादयः प्रतिष्ठाविशेषाः / आत्मात्मीयविकल्पक्षये सति मोक्षः / तत आत्मविकल्पानधिकृत्याह / नात्मकथेत्यादि / आत्मीयविकल्पानधिकृत्याह / नामात्येत्यादि / इत उर्ध्वरूपाः कथास्ते यथायोगमात्मीयविकल्पा भोगविकल्पाः प्रतिष्ठाविकल्पा वा वेदितव्याः / यदि तथा तथा न विहरन्ति कथं तर्हि विहरन्तीत्याह / अपि न्वित्यादि / प्रज्ञापारमितैव कथ प्रत्यवेक्षा / शेषं पुर्ववत् / सर्वत्र धर्मतया समतायोगानुयोगमनुयुक्ता एव विहरन्तीत्यर्थः / सर्वज्ञताप्रतिसंयुक्तैरिति बोधिचित्तप्रतिसंयुक्तैः / युद्धेन्द्रियादिकथायोगानुयोगविहारविरहो निरोधे ऽन्वयज्ञानम् / तद् दृङ्मार्गे द्वादशं तल्लिङ्गम् // 'मत्सरादौ च' इति शास्त्रम् / यदाह महत्योः / "स दानपारमितायां चरन्न मात्सर्यकथायोगमनुयुक्तो विहरति यावत् प्रज्ञापारमितायां चरन्न दौष्ठुल्यकथायोगमनुयुक्तो विहरति" इति / तदस्यामाह / न च ते कलहभण्डनविग्रहविवादकथायोगानुयोगमनुयुक्ता विहरन्तीति / विपक्षत्वात्कलहा मात्सर्यादयः / प्रतिपक्षत्वात्कलहा मात्सर्यादयः / प्रतिपक्षत्वाभ्दण्डनादयः / यदोभयेषां चेतसि चारस्तुल्यबलता च तदा विग्रहः / यदा तु प्रतिपक्षैर्विपक्षा दुर्बलीक्रियन्ते तदा विवादः / तावेव विग्रहविवादौ कथा विकल्पत्वात् / तस्यां योगानुयोगमनुयुक्ता न विहरन्ति / अभेदः समताज्ञानम् / भेदो नानात्वविकल्पः / मित्रकामाश्चेत्यादि धारयितव्यान्तं सुगमम् / इति मार्गे धर्मज्ञानक्षान्तिः / सा दृङ्मार्गे त्रयोदशं तल्लिङ्गम् // पुनरपरादि स चेदित्यतः प्राक् / अनेतैतदाह / 'धर्मस्याणोरलब्धता / निश्चितत्वं स्वभूमौ च' इति / सो ऽणुमपि धर्म न समनुपश्यति यो विवर्ते, भवान् वा विवर्तेन / तथापि स्वस्यामविनिवर्तनीयभूमौ निःसंशयो भवति / विचिकित्सा संशयः / संसीदनं मन्दोत्साहता / आनन्तर्यचित्तेनेति / अनन्तर्यपश्चात्तापेन / प्रतिविनोदनं सर्वथात्यागः / विष्कम्भणं मन्दाकरणम् / अविनिवर्तनीयचित्तमात्मनो ऽविनिवर्तनीयत्वनिश्चयः / असंहार्यमप्रत्यानेयम् / इत्यवैवर्तिकभूमौ 'स्थिरनिश्चयत्व' मार्गे धर्मज्ञानम् / तद् दृङ्मार्गे चतुर्दशं तल्लिङ्गम् // 'भूमित्रितयसंस्थितिः / ' मारकर्म tathÃgatabhëitasyÃnyathÃtvaæ भाविनी चात्मनः सम्यक्सम्बोधिरिति त्रीणि स्थानानि 'भूमित्रितयम्' / तस्मिन् 'संस्थितिः' (##) आत्यन्तिको निश्चयः / तामाह / स चेत्खल्वित्यादिना धारयितव्यान्तेन / इहैवेत्यस्मिन्नेव जन्मनि / नायं तथागत इत्यस्मात्पूर्व इति शब्दः परो द्रष्टव्यः / तथा तन्नान्यथेत्युक्ते ऽर्थाद्गम्यते भविष्यत्येव मे ऽनुत्तरा सम्यक्सम्बोधिरिति / बुद्धाधिष्ठानं बुद्धनिर्माणम् / अद्धेति तत्त्वत इत्यर्थः / इति भूमित्रयसंस्थितिमार्गे ऽन्वयज्ञानक्षान्तिः / सा दृङ्मार्गे पञ्चदशं तल्लिङ्गम् // पुनरपरमित्यादि आपरिवर्तान्तात् / आत्मनः परित्यागो विक्रयादि / जीवितस्य परित्यागो मरणम् / बुद्धैर्भगवभ्दिर्देशितो धर्मः सर्वधर्माः शून्या इति / तमेव मोहपुरुषाः प्रतिक्षिपन्ति / तस्य स्वयं परैश्च परिग्रहाय जीवितमपि त्यजति / स हि बुद्धेषु यत्प्रेमगौरवं तद्धर्मे करोति / धर्मकायास्तथागता इति ज्ञानात् / आत्मनश्च भाविबुद्धत्वदर्शनात् / श्रावकस्यापीत्युपलक्षणम् / बोधिसत्त्वस्यापि देवादेरपि / शेषं सुबोधमिति / 'धर्मार्थं जीवितत्यागः' मार्गे ऽन्वयज्ञानम् / तद् दृङ्मार्गे षोडशं तल्लिङ्गम् // 'इत्यमी षोडश क्षणाः / अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतः' // इत्युपसंहारः // अविनिवर्तनीयस्य यान्याकारलिङ्गनिमित्तानि तद्द्योतकः परिवर्तस्तत्परिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां सप्तदशः परिवर्तः // 18. शून्यतापरिवर्तो nÃmëÂÃdaÓa÷ / निर्वेधाङ्गदृङ्मार्गयोरवैवर्तिकलिङ्गानि संख्यया विशेषतश्चोक्तनि / भावनामार्गस्तु गम्भीरः / ततो तान्युभयथापि वक्तुमशक्यानि / अतः शास्त्रम्- [111] गम्भीरो भावनामार्गः एतदाह / अथ खल्वित्यादिना प्रत्येकबुद्धैरित्येतदन्तेन / आश्चर्यं भगवन्नित्येकं चोद्यम् / किमाश्चर्यमित्यत आह / महागुणेत्यादि / (##) महान् गुणसम्भारः परमगम्भीरतया कल्पासंख्येयद्वयनिरन्तरप्रयत्नलभ्यतया च / अत एव विशेषतो ज्ञातुमशक्यत्वादप्रमाणाः संख्यातुमशक्यत्वादपरिमिताः / बोधिसत्त्वो महासत्त्व इति भावनामार्गस्थो ऽवैवर्तिकः / अविनिवर्तनीयेनेति भावनामार्गस्थेन / संख्यातिक्रमाद् अनन्तम् / परमोदारत्वाद् अपर्यन्तम् / असंहार्य सम्यगग्राद्यं सम्यग्ज्ञातुमशक्यं श्रावकप्रत्येकबुद्धैरपीति भावनामार्गस्य गाम्भीर्यम् // सुभूतिराहेत्यादि प्रतिबलः शक्तो निर्देष्टुम् / किन्तु सत्त्वा(र्वा)र्थो न स्यादिति भावः / ततः किमित्याह / अत एवेत्यादि / एवकारो भिन्नक्रमः / स्थानानीत्यतः परेण द्रष्टव्यः / सर्वाणि गम्भीराणीति वीप्सार्थः / स्थानानीति भावनामार्गालम्बनानि / प्रज्ञापारमितायां प्रतिसंयुक्तानि तदाधारणीत्यर्थः / सूचयितव्यानीति सूच्यन्तामित्यर्थः / इति सुभूतेरध्येषणा // एवमुक्त इत्यादि / आरभ्येति / आदौ निर्दिश्य / निगमयितुकाम इति भावनार्गे योजयितुकामः / इति भगवतो ऽभ्युपगमः / अथ शास्त्रम्- गाम्भीर्यं शून्यतादिकम् / समारोपापवादान्तमुक्तता सा गभीरता // 4-52 // 'गम्भीरो भावनामार्गः' इत्युक्तम् / तस्य 'गाम्भीर्यं' गम्भीरभावः / यतः स गम्भीरो भवति तच्च शून्यतानिमित्तादिकम् / मार्गस्य गम्भीर्यमालम्बनगाम्भीर्यादिति भावः / तच्चालम्बनं 'शून्यतादि' / शून्यतादेरपि का गाम्भीर्यता? यास्य समारोपान्तेनापवादान्तेन चारहितता / भगवानभ्युपगतं सूचयितुमाह / गम्भीरमितीत्यादि / सर्वधर्माणां यथाप्रतिभासभावो यथातत्त्वं च भावः शून्यता / सैवानिमित्तंतद्वेदने निमित्तनिरोधात् / सैवाप्रणिहितं तद्विदां त्रैधातुके ऽप्रणिधानात् / सैवानभिसंस्कारस्तेषां पुनर्भवाय कर्माकरणात् / सैवानुत्पादस्तेषां तेन कर्मणानुत्पादात् / सैवाजातिस्तेषां प्रकृत्यजातताज्ञानात् / सैवाभावो ऽद्रव्यत्वात् / सैव विरागशुद्धिः क्लेशानुशयसमुद्घातात् / सैव निरोधस्तेषां पुनर्भववि(नि)रोधात् / सैव निर्वाणं तेषां वासनासमुद्घातात् / सैव विगमस्तेषां साश्रवस्कन्धोपरमात् // इति शून्यतादिकम् // सुभूतिराहेति काक्वा पृच्छतीत्यर्थः / धर्माणामिति शून्यतादिनाम् / सर्वधर्माणामिति स्कन्धधात्वादीनाम् / बालग्राह्या रूपादयस्ते कथं गम्भीराः? अतः स्वयमेव पृच्छति कथं चेत्यादि / उत्तरं यथा तथतेत्यादि / (##) कस्य तथतेति चेदाह तत्रेत्यादि / स्फुटीकर्तुमाह यथेत्यादि / यत्रेति यस्यां रूपादितथतायां वेद्यमानायां कल्पितं रूपादि न प्रख्याति इयं रूपादीनां गम्भीरता / परमार्थसता रूपेण तेषां प्रख्यानात् / सम्यग्देशनया तोषितः सुभूतिराह / आश्चर्यमित्यादि / सूक्ष्मेणेति निपुन(ण)वेद्येन / निर्वाणं च सूचितम् / भावनामार्गस्थस्यावैवर्तिकस्य सर्वेषां परिकल्पितानामप्रख्यानात् / रूपादिभ्यश्च निवारितः / तेषां परमार्थस्य प्रख्यानात् / तत्र निर्वाणेन रूपादिसमारोपान्तमुत्कता / इति शून्यतादिगम्भीरता // अथ शास्त्रम्- [112] चिन्तातुलननिध्यानान्यभीक्ष्णं भावनापथः / निर्वे आङ्गेषु दृङ्मार्गे भावनामार्ग एव च // 4-53 // 'अभीक्ष्णं' इति प्रबन्धेन / अतः प्राबन्धिकानि 'चिन्तातुलननिध्यानानि' स्वभावो भावनामार्गस्य अलम्बनं शून्यतादि / शून्यतादेराधारो निर्वेधभागीयदृङ्मार्गभावनामार्गाः(र्गः) कथं भावनामार्गस्या(श्चा)स्यैव विषय इति चेदाह- [113] प्राबन्धिकत्वादिष्टो ऽसौ 'प्राबन्धिको ' हि भावनामार्गः / ततः प्राकृतो विषयः पश्चात्तमो विषयीति नास्ति विरोधः / अत्र सूत्रं भगवानाहेत्यादि / इमानीति यथोक्तानि शून्यतादीनि / प्रज्ञापारमिताप्रतिसंयुक्तानीति / विकल्पपारमित्तैव प्रज्ञा प्रज्ञापारमिता दर्शनमार्गो भावनामार्गश्च / निर्वेधभागीयानि तु तादर्थ्यात्प्रज्ञापारमिता / तस्यां त्रिविधायां प्रतिसंयुक्तानि सम्बद्धानि तदाधाराणीत्यर्थः / य इमानिओ चिन्तयिष्यति तुलयिष्यति उपनिधास्यतीति सम्बन्धः / कथमित्यत आह / एवं मयेत्यादि / स्थातव्यमिति चिन्तयैकान्तनिश्चयात् / शिक्षितव्यमिति तुलनेन शमथोत्पादनात् / प्रतिपत्तव्यमित्युपनिध्यानेन विपश्यनोत्पादनात् / आज्ञप्तं ग्रन्थश्रवणात् / आख्यातमर्थज्ञापनात् / उपदिष्टं रहस्यकीर्तनात् चतस्रो युक्तयः / अपेक्षायुक्तिः सर्वहेतूनपेक्ष्य कार्योत्पत्तेः / कार्यकारणयुक्तिः तेभ्यः प्रत्येकं कार्यविशेषोत्पत्तेः / उपपत्तिः साधनयुक्तिः / येन प्रमाणेन यो ऽर्थः सिध्यति / धर्मतायुक्तिः स्वभावनियमोधर्माणाम् / अग्नि एव दहत्याप एव क्लेदयन्तीत्यादि / आभिः समाध्यालम्बनस्य रहसि पर्यङ्कमारुह्य सत्कृत्य सातत्येन निरूपणं चिन्ता / तत्रैव नवाकारेण शमथेन चेतसः समीकरणं तुलनम् / धर्मान्विचिनोति प्रविचिनोति परिवितर्कयति परिमीमांसामापद्यत इति चतुराकारा विपश्यना उपनिध्यानम् // तत्र यथावभ्दाविकताज्ञानं विचयः / (##) पञ्चैव स्कन्धा इत्यादि यथावभ्दाविकताज्ञानं प्रविचयः / सर्व एते शून्या इत्यादि निर्विकल्पेन मनसा प्रज्ञासहगतेन निमित्तीकरणं परिवितर्कः / सन्तीरणं परिमीमांसा / इति भावनामार्गस्य स्वभावः // नवधा च प्रकारतः / स भावनामार्गः प्रकारभेदेन नवधा भवति / चकाराद्विपक्षो नवधा / कथमित्याह- मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः // 4-54 // मृदुमृदुः / मृदुमध्यः / मृद्वधिमात्रः / मध्यमृदुः / मध्यमध्यः / मध्यधिमात्रः / अधिमात्रमृदुः / अधिमात्रमध्यः / अधिमात्राधिमात्रश्चेति / विपक्षाणामप्येत एव नव प्रकाराः / तत्रैते मार्गस्य प्रकारा अनुलोममुत्पद्यन्ते / तैः प्रतिलोमं विपक्षप्रकाराः क्षीयन्ते / अधिमात्राधिमात्रो ऽधिमात्रमध्यो यावन्मृदुमृदुः / स च विपक्षो भावनाहेयः क्लेशविकल्पा यथायोगाम् / औदारिको हि मलश्चेलात्पुर्व ni«pŬyate पश्चासूक्ष्मः / तद्वच्चित्तादपि / तत्राद्यः तथेत्यादिना / द्वितीय एवमित्यादिना / ततः यथा पुनरपरादिभीः प्रसवत्यन्तैः ततः द्वावेकेन पुनरपरादिना सुभूतिराहेत्यतः प्राक् / तथेत्यादि / तथेति यथोक्तेन क्रमेण सम्पादयमानः शमथेन / उपनिध्यायन विपश्यनया / उपपरीक्षमाण उभाभ्याम् / प्रयुज्यमानः शमथवीर्येण / घटमानो विपश्यनावीर्येण / व्यायच्छमान उभयवीर्येण / स्वयमेव भगवान् पृच्छति कियत्कर्म करोतीति / उत्तरं स्वयमेवाह तद्यथापीत्यादिना / प्रसादा प्रभवन्तीति प्रासादिका गुणाः / मत्वर्थीयो ऽच् / परपरिगृहीतेति परकीया न वशयेन् न शक्नुयात् / संसारादित्यागामिनो जन्मप्रबन्धात् / छोरयतीति त्यजति / विपृष्ठीकरोति / आगामिनो ऽनागमनात् / व्यन्तीकरोतीत्यपरान्ततः पूर्वान्तनयनात् / यथाज्ञप्तमित्यादि पूर्ववत् / यथोद्दिष्टं यथा निर्दिष्टमित्युद्देशनात् / तिष्ठति चिन्तया संशयच्छेदात् / शिक्षते शमथेन / प्रतिपद्यते विपश्यनया / उपनिध्यायतीत्युभाभ्याम् / एवं योगं भावनामापद्यते / इयता एकं कर्मोक्तम् / द्वितीयमाह तांश्चेत्यादिना सम्यक्सम्बोधेरित्येतदन्तेन / इति भावनामार्गो मृदुमृदुः // एवमित्यादि एवमित्यनन्तरोक्तवत् / तावत्कर्मेति बहुतरकल्पव्यन्तीकरणम् / सम्यक्सम्बोधिविनिवर्तकदोषविवर्जनं च / अधिकमाह (##) यथेत्यादिना प्राक् पुनरपरात् / तत इति दायकात् / अयमेव विशिष्यते बहुतरपुण्यतया प्रकृष्यते / इत्यत आह / योयमित्यादि / इति भावनामार्गो मृदुमध्यः // पुनरित्यादि / दद्यादर्पणतः / प्रतिष्ठापयेदविप्रतिसारतः / इति भावनामार्गो मृद्धधिमात्रः // पुनरित्यादि / मनसिकारो विहारः / इति भावनामार्गो मध्यमृदुः // पुनरित्यादिना भावनामार्गो मध्यमध्यः // पुनरित्यादि / व्युत्थाय धर्म देशयेत् तच्च बोधौ परिणामयेदिति भावनामार्गो मध्याधिमात्रः // पुनरपरेत्यादि / तच्च धर्मदानं / प्रज्ञापारमितोक्तेन परिणामेन परिणामयेदिति भावनामार्गो ऽधिमात्रमृदुः // पुनरित्यादि / तद्धर्मदानं प्रज्ञापारमितोक्तपरिणामेन परिणमय्य पुनः प्रतिसंलयने योगमापद्यते / इति भावनामार्गो ऽधिमात्रमध्यः // यः पुनस्तत् प्रतिसंलयनमविरहितं करोति प्रज्ञापारमितया स तस्य भावनामार्गो ऽधिमात्राधिमात्रः // सुभूतिराहेत्यादि / इह बहुतरं पुण्यं प्रसवतीति बाहुल्येनोक्तम् / अतः सुभूतेश्चोद्यम् / अभिसंस्कारो विकल्पः / तद्वत्पुण्याभिसंस्कारोपि / तस्माद्वहुतरं पुण्यमिति बहुतरो विकल्प उक्तः स्यादिति / उत्तरं भगवानाह सोपीत्यादिना प्रसवत्यन्तेन / इदानीमिति भावनामार्गकाले / यथालक्षणमसत्त्वाच्छून्यः / अज्ञातार्थे कप्रत्ययः / बालैरज्ञातः शून्यक इत्येव / एवमेव आख्याति प्रख्यातीति आख्यः / अनाख्ये आख्या भवति आख्यायते लोहितादेराकृतिगणत्वात् क्यष् / प्रख्यातीत्यर्थः / एवमुत्तरेष्वपि द्रष्टव्यम् / अस्वामिकत्वाद् रिक्तः / अग्राह्यत्वात् तुच्छः / ग्राहकाभावत्वाद् असरः / एवमिति शून्यतादिभिः / शेषं सुबोधम् / इति बहुतरंपुण्यंप्रसवचोद्यपरिहारौ // सुभूतिराहेत्यादि / उत्कर्षोपि विशेषः / छेदोपि नानाकरणम् / तयोर्व्यवच्छेदार्थमुभयोरुपादानम् / प्रमाणानीत्यौदार्यपरिच्छेदाः / संख्ययापीति गणनयापि न क्षपयितुं क्षयं नेतुम् / स्याभ्दगवन्नित्यादि सुगमम् / अधिकं वचनं अधिवचनं मुख्यं वाचकमित्यर्थः / अक्षया अपीति (##) आकाशवत् / अप्रमेयातापीत्याकाशस्येव / अक्षयाप्रमेयशून्यतानिमित्तादीनां अभिलापाः शब्दाः / ननु शब्दा अपि विचत्राः कथमेकार्थे व्यवच्छेद्यभेद्यलेशादिति भावः / अत एवाह देशनाभिनिर्हार एष इति / देश्यते ऽनयेति देशना करुणा तस्याभिनिर्हारो निःष्यन्दः स चासौ निर्देशश्च / अत्र शास्त्रम्- [114] असंख्येयादिनिर्देशाः परमार्थेन न क्षमाः / कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुने // 4-55 // 'न क्षमा' इति न युक्ताः / इत्यसंख्येयादिनिर्देशे चोद्यपरिहाराः // सुभूतिहाह / आश्चर्यमित्याद्यपि तु खल्वित्यतः प्राक् / अवाग्गोचरत्वाद् अनभिलाप्याः / पारमितार्थस्येति शून्यतालक्षणस्य / अत्र शास्त्रम्- [115] हानिवृद्धी न युज्येते निरालापस्य वस्तुनः / भावनाख्येन किं हीनं वर्त्मना किमुदागतम् // 4-56 // इत्यनभिलाप्यस्य हानिवृद्ध्यभावः // कथं तर्हि बोधिरित्यत आह / अपि तु खल्वित्याद्यापरिवर्तसमाप्तेः / स दानं ददत्तान्मनसिकारांस्तांश्चित्तोत्पानिति यैर्दानं ददाति / तानि च कुशलमूलानीति यानि तैस्चित्तोत्पादैः संप्रयुक्तानि / यथा बोधिस्था परिणामयतीति / अन्यथा न सा परिणामना बोधये स्यात् / एवमुत्तरास्वपि द्रष्टव्यम् // यथानुत्तरा सम्यक्सम्बोधिरित्युक्तम् / अतः पृच्छति / अथ खल्वित्यादिना / भगवानाह तथतैषा सुभूते ऽनुत्तरा सम्यक्सम्बोधिरित्यादि / अभीक्ष्णमिति पुनः पुनः / बहुलमिति प्रबन्धने / एवं खल्वित्यादिनोपसंहारः / अत्र शास्त्रम्- [116] यथा बोधिस्तथैवासाविष्टस्याथैस्य साधकः / तथतालक्षणा बोधिः सोपि तल्लक्षणो मतः // 4-57 // 'असौ' इति 'सोपि' इति भावनामार्गः // शून्यताप्रधानः परिवर्तः शून्यतापरिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामष्टादशः परिवर्तः // (##) 19. गङ्गदेवाभगिनीपरिवर्तो नामेकोनविंशतितमः / अथ खल्वित्यादि प्रागेवमुक्तात् / न पूर्वेण चित्तेन बोधिर्न च पश्चिमेन तयोरसमवधानादिति चोद्यम् // एवमुक्त इत्यादि प्रागेवमुक्तात् / इयता दीपदृष्टान्तेन परिहारः / अत्र शास्त्रम्- [117] पूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा / इति चोद्यम् / दीपदृष्टान्तयोगेन बोधिरिति वर्तते / अनेन परिहारः // अथ शास्त्रम्- गम्भीरा dharmatëÂadhà // 4-58 // या बोधिरिति वर्तते / केवलाया बोधेस्तथतैव लक्षणमुक्तमष्टादशे / सपरिच्छदायास्तु बोधेर्लक्षणमष्टविधं गाम्भीर्यम् / तत्कथमष्टधा? [118] उत्पादे च निरोधे च तथतायां गभीरता / ज्ञेये ज्ञाने च चर्यायामद्वयोपायकौशले // 4-59 // 'अद्वयं च उपायकौशल्यं च; इति समाहारद्वन्द्वः / अत एवमुक्त इत्यादिना प्रागेवमुक्ताद्गाम्भीर्य सुभूतिः प्रस्तौति / अन्यत्र तेभ्य इति विना तेभ्यः / एवमुक्ते भगवानित्यादिना परिजयं karotÅtyetadantenëÂavidhaæ गाम्भीर्यमाह / यच्चित्तमिति भ्रान्तमभूतपरिकल्पात्मकम् / निरुद्धमिति सन्तानक्षयात् क्षीणम् / नो हीति नैवेत्यर्थः / भ्रान्तिकारणस्य द्वयाभिनिवेशस्य क्षयादिति भावः / इत्युत्पादगाम्भीर्यम् // यच्चित्तमुत्पन्नमिति अभ्रान्तम् / भ्रान्तिक्षयाच्चित्ताधीनत्वाच्च चित्तोत्पत्तेरिति भावः / निरोधधर्मि भगवन्निति प्रतिक्षणमिति भावः / निरोत्स्यत इति सन्ताननिरोधेनेति भावः / नो हीदमिति स्वरसत उत्पत्तेः प्रणिधानादिभिश्च सविशेषमक्षयीकृतत्वादिति भावः / (##) यच्चित्तमनुत्पन्नर्मित्युत्पादगाम्भीर्ये यदुक्तम् यन्न निरोधधर्मीत्यनन्तरमेव यदुक्तं यन्निरोधधर्मीत्यस्मिंस्तेषां पुनरुक्तता स्यात् / यच्चित्तमिति यच्चित्तसन्तानः / अनुत्पादानिरोधधर्मीत्यनादिनिधनम् यो धर्म इति निर्वाणाख्यः / निरोधोनिरुद्धम् / तत्स्वभावो ऽस्येति स्वभावनिरुद्धः / धर्मतेति शून्यता / इति निरोधगाम्भीर्यम् / तथैव स्थास्यतीति यावदाकाशम् / मा कुटस्था भूदिति तथतावत् / नो हीदमिति प्रवाहनित्यत्वादिति भावः / गम्भीरा तथतेति सम्यग्ज्ञानादपि सूक्ष्मत्वादितयतागाम्भीर्यम् // तथतायां चित्तमिति तद्वेदित्वात्तस्या आधेयम् / नो हीदमिति ज्ञानाभ्देदे वेद्यत्वायोगात् / चित्तं तथतेत्येकलक्षणादिति भावः / अन्यत्तथताया इलिक्षणभेदादेव / नो हीदमिति लक्षणभेदेपि तादात्म्यात् / तदेवमग्राह्यत्वेपि वेद्या तथतेति ज्ञेयगाम्भीर्यम् // समनुपश्यसि त्वमिति चित्तरूपम् / नो हीत्यग्राह्यत्वात् / तदेव ग्राह्यमपि चित्तं वेत्तीति ज्ञानगाम्भीर्यम् // गम्भीरे चरतीति प्रज्ञापारमितार्थे / समुदाचारा आलम्बननिमित्तानि / प्रवर्तन्ते न भवन्ति / न समुदाचरन्ति न प्रख्यान्तीति चर्यागाम्भीर्यम् // निमित्ते चरतीति द्वयनिमित्ते ऽद्वयनिमित्ते वा / नो हीति न द्वयनिमित्ते नाद्वयनिमित्ते / निमित्तमिति द्वयाद्वयनिमित्तम् / अविभावितमप्रहीणम् / नो हीति नाप्रहीणम् / प्रहीणमेवेत्यर्थः / इत्यद्वयगाम्भीर्यम् // अपि न्विति किन्नु / निमित्तं विभावितं भवतीत्यप्रतिपूर्णेषु सर्वबुद्धधर्मेषु इति भावः / सुभूतिरुत्तरमाह / न स भगवन्नित्यदिना / इहैवेति / अस्मिन्नेव जन्मनि / कुत इत्याह / स चेदित्यादि / श्रावको भवएदिति न सम्यक्सम्बुद्धः / एतत्तदित्यादिनोपसंहारः / यल्लक्षणं यन्निमित्तमिति यद्धर्मनिमित्तं यच्च धर्मतानिमित्तं तत्सर्वं जानाति / परिजयमभ्यासमात्रं करोति / इत्युपायकौशलगाम्भीर्यम् // tatrëÂamaæ गाम्भीर्यं विप्रकृष्टम् / बोधे शेषाणि सन्निकृष्टानीत्युक्तविधं गाम्भीर्यम् / उक्तश्च 'शैक्षौऽवैवर्तिको गणः' // (##) 'समता भवशान्त्योः' वक्तव्या / अतः शास्त्रम्- [119] स्वप्नोपमत्वाद्धर्माणां भवशान्त्योरकल्पना / एष संसार एतन्निर्वाणमिति भेदकल्पना / संसारनिर्वाणयोः समताज्ञानं भावनामार्गे / स्वप्नोपमान्सर्वधर्मान् पश्यतस्तयोर्भेदकानुपलम्भात् / नन्वभूतपरिकल्पः संसारः स च भ्रान्तिमात्रं भ्रान्तिक्षयस्तु निर्वाणम् / कदा तयोः समताज्ञानम्? भावनामार्गे संमुखीभूते सर्वधर्मनैरात्म्यसंवेदनादिति चेत् / दर्शनमार्गेप्येतदस्तीति भावनामार्गस्य को ऽतिशयः? तस्मात्ततो व्युत्थितस्य समताज्ञानं ग्राह्यम् / तच्चायुक्तम् / व्युत्थितस्य हि ज्ञानं भ्रान्तं स्वप्नोपमत्वात् स्वप्नः / भावनामार्गस्तु सम्यग्ज्ञानं दिवसोपमत्वाद्दिवसः / तत्र कदा युक्तं स्यात्? यदि दैवसिकादभ्यासातिशयात्, स्वप्नेति प्रज्ञापारमिता विवर्धेत / अतः सूत्रे ऽथ खल्वित्यादिना विवर्धत इत्येतदन्तेन प्रश्नः / सुभूतिराहेत्यादिना भावितव्योन्तेनोत्तरम् / अविकल्प इति / विकल्पो विशेषः / अविकल्पो निर्विशेषः / प्रज्ञापारमिताभ्यासत इति भावनामार्गाभ्यासतः / इति संसारनिर्वाणसमता // शारिपुत्र आहेत्यादि / इह स्वप्नशब्देन स्वप्न एवोच्यते / क्षयसंज्ञेति क्षयो निर्वाणं तस्य संज्ञा उद्ग्रहः / भुतार्थकल्पनं कल्पः / वितथकल्पनं विकल्पः / एवमेवेति / आकाशवत्तथागतवद्वा / चित्तं चेतना बुद्धिर्विकल्पः इत्येको ऽर्थः / विविक्तानीति निःस्वभावानि / विप्लुता हि बुद्धिरविद्यमानमेव निमित्तीकृत्यारम्बणी करोति / चेतनापीत्यादि सुगमम् / कायसाक्षीति काय आश्रयः / तत्परावृत्त्या कायेन साक्षात्कारी कायसाक्षी एनमर्थमित्येतच्चोद्यं विसर्जयिष्यतीति परिहरिष्यति / अजितो मैत्रेय इति पर्यायौ / यो धर्मो विसर्जयेदिति मैत्रेयः / विसर्जयितव्य इति प्रश्नः / येन धर्मेणेति वाचा / यस्य धर्मस्येति शारिपुत्रस्य / उत्पित्सुः त्रास उत्त्रासः / संभूतस्त्रासः सन्त्रासः / तस्य प्रवाहः सन्त्रासापत्तिः / बलाधानं भावना बलवासना / अत्र शास्त्रम्- कर्माभावादिचोद्यानां परिहारा यथोदिताः // 4-60 // इति संसारनिर्वाणसमतायां चोद्यपरिहाराः // 'कृतिशुद्धिरनुत्तरा' वक्तव्या / अतः शास्त्रम्- [120] सत्त्वलोकस्य याशुद्धिस्तस्याः शुद्धयुपहारतः / तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता // 4-61 // (##) एकदा यत्रैक एव बुद्धो जायते तद्बुद्धक्षेत्रम् / तस्य शुद्धता परिशुद्धिः / सा कुतो भवति? 'सत्त्वलोकस्य' दृश्यते ऽयाशुद्धिः' vyìakÃntÃrÃdità / तस्याः स्वबुद्धक्षेत्रपरिशुद्धादुपसंहारात् / मम बुद्धक्षेत्रे सर्वथैवं मा भूदिति / एषा विस्तरेण महत्योरुक्ता / इह तु संक्षेपतः / पुनरपरमित्यादिना अथ खलु तत्रेत्यतः प्राक् / उत्त्रासादिनिषेध उक्तो वक्तव्यश्च तदपेक्षया पुनरपरशब्दाः / दुर्गता भूमिः कान्तारम् / vyìai÷ कान्तारं vyìakÃntÃram पानीयवर्जितकान्तारं पानीयकान्तारम् / यदिचेच्छब्दो यद्यर्थे / दिव्योपभोगेत्यादि / समबुद्धक्षेत्रसत्त्वा इति वर्तते / रुधिराद्याहारव्युदासाय चैतदुक्तम् / सर्वस्वपरित्याग एव कुशलम् / यदेतेषां लोक इति भाजनलोके सुखसमङ्गिलः / सुखं समर्पितमाहितमेषामिति सुखसमर्पिताः / सर्वत इति सर्वत्र / व्याधिकान्तारं रोगोपसर्गः / इयतीति चित्तक्षणपरिमाणा / अपूर्वेति भाविनी / यदुताकोटीरिति नहि निरंशस्य क्षणस्य कोटिरस्ति / या सेत्यर्था(त्यपूर्वा) भुत् / अपूर्वा कोटीर्यत्राभिसंभोत्स्ये / इति बुद्धक्षेत्रपरिशुद्धिः // अथ खल्वित्याद्यापरिवर्तान्तात् / अनेन यत्तस्यां देशनायां संवृत्तं तदाह / असक्तानि अलग्नानि / अन्तरिक्षे विहायसीति केवल एवाकाशे / परिनिष्पत्तिरिव परिनिष्पत्तिर्वशीभावः / प्रमाणबद्धः प्रमाणनियतः / असातकान्ताराणि दुष्कान्ताराणि / शेषं सुबोधम् // गङ्गदेवाभगिन्या लक्षितः परिवर्तस्तत्परिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामेकोनविंशतितमः परिवर्तः // 20. उपायकौशल्यमीमांसापरिवर्तो नाम विंशतितमः / क्षेत्रपरिशुद्धिरुक्ता / उपायकौशलं वक्तव्यम् / अतः शास्त्रम्- [121] विषयो ऽस्य प्रयोगश्च सा(शा)त्रवाणामतिक्रमः / अप्रतिष्ठो यथावेधमसाधारणलक्षणः // 4-62 // [122] अश(स)क्तो ऽनुपलम्भश्च निमित्तप्रणिधिकृतौ / तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम् // 4-63 // (##) अस्य ह्युपायकौशलस्य 'विषयः' सूत्रे प्रथमं वक्तव्यः / tata÷'prayoga÷' प्रथमाभ्यासः / ततो दश प्रभेदाः सा (शा)त्रवातिक्रमादयः / 'निमित्तप्रणिधिकृतौ' ताभ्यामिति तथोक्तौ निमित्तकृतः प्रणिधिकृतश्च / अथ खल्वित्यादि / अत्रादौ भूतकोटिमित्येतदन्तेन विषय उक्तः / शून्यतासमाधिनैवानिमित्ताप्रणिहितयोर्बोधिपक्षादीनां चोपलक्षणात् / शून्यतायामिति शून्यतासमाधौ / सन्ततिः प्रवाहः / कथं प्रत्यवेक्षमाण इत्याह रूपं शुन्यमितीति / तामिति शून्यताम् / धर्मतामिति धर्मप्रकृतिम् / धर्मतयेति धर्मसारतया / भूतकोटिरिति शून्यतैव कैवल्यं गता भूतकोटिः / इत्युपायकौशलस्य विषयः // एवमुक्त इत्यादि तद्यथापीत्यतः प्राक् / असमाहित एवेति साक्षात्कर्तव्यतयानध्यवसित एव / अत्रान्तरा इति यावद्बुद्धधर्मा अस्य न परिपक्वाः / एवमित्युक्तेन क्रमेण / ÃrƬha उपार्जिताः / शेष सुबोधम् / इत्युपायकौशलस्य प्रयोगः // तद्यथापीत्यादि तद्यथापीत्यतः प्राक् / शूरो निर्भीः / वीर्यमुत्साहः / प्रतिष्ठानं स्थैर्यम् / प्रतिभानमभ्यूहः / प्रतिपत्तिरनुष्ठानम् / यस्मिन्कालादौ यद्युक्तं तज्ज्ञानात् कालादिज्ञः / गतिः कायवाक्चित्तकर्मण्यता / तां गतः प्राप्तः / प्रहरणावरणं कवचादि / स्मृतिः स्मरणम् / मतिरभ्यूहः / गतिर्ज्ञानम् / धृतिर्धारणम् / नीतिर्नीतिज्ञानम् / विशारदः पण्डितः इति शत्रव एव 'शात्रवा' अन्तरायाः / तेषामतिक्रमश्चतुर्भिरप्रमाणैरिति प्रथममुपायकौशलम् // तद्यथापीत्यादि तद्यथापीत्यतः प्राक् / चरतीति गच्छति / न च भूमौ पततीति पातप्रतिषेधः स्थितिः / न च कञ्चिन्निश्रित्येति प्रतिष्ठाप्रतिषेधः / निश्रित्येत्यास्पदीकृत्य / विहरतीति तिष्ठति / न च तत्रापीति विहरणेपि निश्रितः / पतत्यपरिपूर्णैरिति / अत्र न पततीति न प्रतितिष्ठतीत्यर्थः / प्रतिष्ठाविरहादप्रतिष्ठ उपायः // तद्यथापीत्यादि प्रागेवमुक्तात / वारयेदिति / आकाश एव स्थापयेत् / पतनं न दद्यादिति पतितुं न दद्यात् / उद्धर्व क्षिप्तस्य स(श)रस्येव शरान्तरैश्चिरमपाताय य आवेधस्तद्वदाबुद्धधर्मपरिपाकम(कं) साक्षात्करणाय चित्तस्य चित्तान्तरैर्य आवेधः / तदनतिक्रमेण वृत्तिर्यथावेधमुपायः // (##) एवमुक्त इत्यादि प्राक् पुनरपरात् / चरति शमथेन / विहरति विपश्यनया / समाधिसमापत्तिरुभाभ्याम् / ममेति मया / अभिनिर्हरतीति निष्पादयति / समाधिश्चासौ विमोक्षश्च मुक्तिद्वारत्वात् / चित्तोत्पादश्चित्ताभिनिर्हारः / अनेनायं दुष्करकारकः / एष च सर्वश्रावकप्रत्येकबुद्धैरसाधारणत्वादसाधारण उपायः // पुनरपरादि प्राक् पुनरपरात् / सत्त्व आत्मा पुरुषः / इन्द्रियाणि पञ्च श्रद्धादीनि / बलान्यपि पञ्चैव / बोध्यङ्गानि सप्त / मार्गो ऽष्टाङ्गः / सत्त्वदृष्टिः सक्तिः / तत्प्रहाणाय सत्त्वानामभिसम्बुद्धः / सत्त्वान् देशयिष्यामीति सञ्चिन्त्य शून्यतादिसमापत्तिरसक्तिः / तद्योगादसक्त उपायः // पुनरपरादि प्राक्पुनरपरात् / धर्मसंज्ञा स्कन्धधात्वादिसंज्ञा / स उपलम्भः / तत्प्रहाणायेत्यादि पूर्ववत् / एवं शून्यतादिसमापत्तिरनुपलम्भः / तद्योगादनुपलम्भ उपायः // पुनरपरादि पुनरपरात्प्राक् / स्त्री पुमान् रूपं शब्द इति निमित्तसंज्ञा / तत्प्रहाणायेत्यादि पूर्ववत् / एवमनिमित्तसमापत्तिरानिमित्तम् / तद्योगादानिमित्त उपायः // पुनरपरादि यो हीत्यतः प्राक् / देवः शक्रश्चक्रवर्त्ती syÃmityÃdirbhavabhogÃbhilëa÷ प्रणिहितम् / तस्य मूलं विपर्यासाः / तस्माच्चतुर्विपर्यासप्रहाणायेत्यादि पूर्ववत् / एवमप्रणिहितसमाधिरप्रणिहितम् तद्योगादप्रणिहित उपायः // यो हि कश्चिदित्यादि नैतत् स्थानं विद्यत इति यावत् / अनुपलम्भादीनामुपाया विमोक्षमुखत्रयं विषय उक्तः / सांप्रतमेषामनभिसंस्कारादिकमधिकं विषयममोघतां च ब्रवीति / अनभिसंस्कारे पतेदिति हीनबोधौ / त्रैधातुकेनेति संसारेण // एवं हीत्यादि सुभूतिराहेत्यतः प्राक् / सम्यक्सम्बोधिकामेन बोधिसत्त्वेन विज्ञो बोधिसत्त्वः प्रष्टव्यः / सम्यक्सम्बोधये किं भावयेयं कथं च भावयेयमिति / स चेदाचक्षीत शून्यतादिकमेव भावय तच्च परिजयं मातुः साक्षात्कार्षीः / तत्रोपायः सर्वसत्त्वापरित्यागचित्तादिरिति / एतत्तस्याख्यातुरवैवर्तिकत्वे लिङ्गम् / तस्मात्तस्य लिङ्गमस्मिन्निति तल्लिङ्ग उपायः // सुभूतिराहेत्यादि सचेत्पुनरित्यतः प्राक् / बहवो बोधाय चरन्ति तेष्वल्पकास्ते य एवं विसर्जयन्ति / व्याकृतास्ते ऽवैवर्त्तिकत्वे ऽसंहार्याः (##) सदेवमानुषासुरेण लोकेन / यतस्ते ऽल्पका अतो ऽल्पप्रमाणा इत्यप्रमाण उपायः // तदेवं नवमस्य पश्चार्द्धात् प्रभृति विंशतितमस्य पूर्वार्द्धं यावदेकादशपरिवर्ताः सर्वाकाराभिसंबोधिः // इत ऊद्धर्वं मूर्द्धाभिसमयो वक्तव्यः / तस्योद्देशः पूर्वमुक्तः श्लोकद्वयेन षडक्षराधिकेन- [123] लिङ्गं तस्य विवृद्धिश्च nirƬhiÓcittasaæsthiti÷ / चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः // 1-14 // [124] प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि / आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः // 1-15 // [125] मूर्धाभिसमयः tasyëÂau वस्तूनि / 'लिङ्गविवृद्धिः nirƬhiÓcittasaæsthiti÷' / दृङ्मार्गे विपक्षप्रतिपक्षाः भावनामार्गे विपक्षप्रतिपक्षा आनन्तर्यसमाधिविप्रतिपत्तयश्चेति / तत्र लिङ्गमधिकृत्य शास्त्रम्- [126] स्वप्नान्तरेपि स्वप्नाभा सर्वधर्मेक्षणादिकम् / मूर्द्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम् // 5-1 // 'मूर्धप्राप्तस्य' इति प्रकर्षप्राप्तस्य / 'योगस्य' इति त्रिसर्वज्ञताप्रयोगस्य / स चेत्पुनरित्यादि वेदितव्या / स्वप्नान्तरगतोपि स्वप्नोपमान् सर्वधर्मान् पश्यति न च साक्षात्करोतीति प्रथमं लिङ्गम् // पुनरपरादि वेदितव्यान्तम् / स्वप्नान्तरगतोपि श्रावकभूमौ प्रत्येकबुद्धभूमौ त्रैधातुके च स्पृहां न करोतीति द्वितीयम् // पुनरपरादि वेदितव्यान्तम् / स्वप्नान्तरगतो महत्यां परिषद्युभयसङ्घपरिवृतं तथागतमात्मानं पश्यतीति तृतीयम् // (##) पुनरपरादि वेदितव्यान्तरम् / स्वप्नान्तरगतो वैहायसमभ्युद्गम्य सत्त्वेभ्यो धर्म देशयति व्यामगतं चात्मानं संजानीते / भिक्षूंश्च निर्मितीत ये लोकधात्वन्तरेषु बुद्धकृत्यं कुर्वन्तीति चतुर्थम् // पुनरपरादि वेदितव्यान्तम् / स्वप्नान्तरगतोप्यात्मनः परेषां वा वधबन्धनशिरश्छेदादीन् दृष्ट्वा नोत्त्रस्यति / विबुद्धस्य चैवं भवति स्वप्नोपमं सर्व त्रैधातुकं मया चाभिसंबुध्यैवं धर्मो देशयितव्य इति पञ्चमम् // पुनरपरादि वेदितव्यान्तम् / स्वप्नान्तरगतस्य नैरयिकादीन् सत्त्वान् दृष्ट्वा एवं भवति / तथा करिष्यामि यथा मे ऽभिसम्बुद्धस्य बुद्धक्षेत्रे त्रयो ऽपायाः सर्वथा न भविष्यन्तीति षष्ठम् // पुनरपरादि पुनरपरात् प्राक् / स्वप्नान्तरगतो यदि ग्रामदाहादौ वर्तमाने प्रतिविबुद्ध एवं समन्वाहरेत् / यथा मया स्वप्ने ऽवैवर्तिकलिङ्गान्यात्मनि दृष्टानि तेन सत्येनायं ग्रामदाहादिः शाम्यत्विति / स चेच्छाम्यति तत्सप्तमं लिङ्गम् // पुनरपरादि आपरिवर्तसमाप्तेः / यदि कश्चित्सत्त्वो ऽमनुष्येण गृहीतो ऽधिष्ठितः आविष्टो वा अन्तःप्रवेशात् / तत्र बोधिसत्त्वः सत्याधिष्ठानं कुर्यात् / यद्यहं व्याकृतः पूर्वबुद्धैरनुत्तरायां बोधौ यदि च मे परिशुद्धो ऽध्याशयस्तामभिसम्बोद्धं यथा च नास्ति बुद्धानां किञ्चिदज्ञातम् / अनेन सत्येनायममनुष्यो ऽपक्रामत्विति स चेत्तस्मात् सत्याधिष्ठानात् अपक्रामति तदष्टमं लिङ्गम् // उपायकौशल्यानां मीमांसा परिज्ञानं तदर्थः परिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां विंशतितमः परिवर्तः // 21. मारकर्मपरिवर्तो नामैकविंशतितमः / तत्र खल्वित्यादि / अयमेकविंशतितमः परिवर्तो मारकर्मणाम् / कस्तेषां प्रस्तावः? नवयानसंप्रस्थितस्य बोधिसत्त्वस्य सत्याधिष्ठानफलसम्पादनादिना मिथ्यामानोत्पादनाय बहुधा माराः / पराक्रमत इत्ययमेषां प्रस्तावः / (##) तत्रेत्यनन्तरोक्ते सत्याधिष्ठाने / औत्सुक्यमिति प्राप्तावसरस्य कर्मणः करणार्थ मुत्साहः / बलमुत्साहशक्तिः / तेजः प्रभावशक्तिः / कथं तेजोवत्तरमिति यावत् / तसौ मत्वर्थ इति भत्वास्पदत्वं नास्तीति भत्वेन न भवितव्यम् / तद्यथा आयुष्मान् सरस्वान् इति / एवं तर्हि दीप्त्यर्था[d]द्रवतेः शत्रन्तात् तरप् / तेजसा दीप्ततरं तेजोवत्तरमिति / औत्सुक्यमिति / आत्मनि बहुमानम् / आवमंस्यत इत्यादि / अवमानो ऽनादरः / उच्चग्घानमन्तर्हासः / उल्लापनं मनसान्यत्करणम् / कुत्सनं दोषदर्शिता / तंसनं दोषवादिता / सम्बोधावितीति / इतिशब्दो हेतौ / मानं जनयिष्यतीत्यादि / अत्र सशब्दस्य सर्वत्रेत्यर्थः / जननमुत्पादनम् / वधंनं पुरःसरीकरणम् / स्तम्भनं स्थिरीकरणम् / बृंहण परिपुष्टिः / उत्पादनमच्चैर्नयनम् / मानेनेत्यादि / अन्येभ्यो ऽधिकत्वेन चित्तस्योन्नतिः सामान्येन मानः स पूर्वमुक्तः / इह तु तद्विशेषा उच्यन्ते / या तस्य हीनादुन्नतिः स मानः / यादृशादेव सो ऽतिमानः / यो पुनः प्रकृष्टात् स मानातिमानः / अप्राप्ते ऽवैवर्तिकत्वे प्राप्तं मयेति सो ऽभिमानः / या पुनरभूतैरवैवर्तिकगुणैर्गुणवानस्मीति स मिथ्यामानः / तथा रूपानिति महाभूतान् बोधिसत्त्वान् दृष्टवेति परेण सम्बन्धः / शेषं तेषामेव विशेषणम् / भजिष्यत इत्यत्र भजेरिट्प्रतिषेधो भवति संज्ञापूर्वकस्य विधेरनित्यत्वात् / तदेव मारबन्धनमिति मानम् / पुनरपरमित्यादि / नामापदेशः संज्ञाकथनम् / मृदुको मृद्विन्द्रियः / आरण्यकत्वादयो धुतगुणाः / ग्रामाद्वहिः क्रोशात्परमरण्यम् / तत्रैव स्थानात् आरण्यकः / पिण्डपातस्यैव भोजनात् पिण्डपातिकः / पांसुकूलस्येव प्रावरणात् पांसुकूलिकः / मध्यान्हस्योपान्त एव भोजनात् खलु पश्चाभ्दक्तिकः / एकासन एव भुङ्क्ते एकासनिकः / सकृदास्तीर्णे नित्यं शयनात् याथासंस्तरिकः / त्रिचीवरादधिकत्यागात् त्रैचीवरिकः / श्मशानसमीप एव स्थानात् श्माशानिकः / वृक्षमूल एव स्थानात् वृक्षमूलिकः / निषद्यया रात्रिनयनान् नैषद्यिकः / अच्छन्नो ऽवकाशो ऽभ्यवकाशः / तत्रैव स्थानात् आभ्यवकाशिकः / और्णकशानकादेरेव प्रावरणात् नामन्तिकः / अल्पैषणात् अल्पेच्छः / तावतैव सन्तोषात् सन्तुष्टः / एकाकित्वात् प्रविविक्तः / दृष्टे धर्मे तस्मिन्नेव जन्मनि भवो दृष्टधार्मिकः / तेन आदेक्ष्यति व्यपदेक्ष्यति / कथमित्याह पूर्वमपीत्यादि / यच्छब्दस्तस्मादर्थे / अधिष्ठानमाविष्करणम् / धुतगुणैः संलेखः कर्षणं धनुलेखनवत् / मन्यां करोतीति णिच् / यच् मन्यना मान इत्यर्थः / शेषं सुबोधं धुतगुणाः संविद्यन्त इति यावत् / (##) तस्य खल्वित्यादि / नामाधिष्ठानेनेति किमत्र नाम? अविनिवर्तनीयशब्दस्तद्गुणशब्दश्च / स्तम्भाभिभूत इति स्तम्भो गुरुष्वगौरवम् / कतमन्नामधेयमित्यत आह / यदेवेत्यादि / तेनेति बोधिसत्त्वेन / अनुवर्तितमित्यनुविचिन्तितम् / अस्यैव निर्देश उत्तराभ्याम् / अनुवितर्कितं किं मे नाम भवेदिति / अनुविचारितमिदं मे नाम भवेदिति / व्याकरिष्यतीत्यायाख्यास्यति मारः / अनुवर्तितमाकाङिक्षतम् / समेतीति संवदति / किं केन संवदतीत्यत आह नाम्ना नामेति / ततः किमित्याह व्याकृत इत्यादि / संधाव्य संसृत्येति तासु तासु दुर्गतिषूत्पद्य / यदि चेति चकारः समुच्चयार्थः सूक्ष्मसूक्ष्माणीति दुर्लक्ष्याणि / अरण्यं च यथोक्तम् / वनप्रस्थं च गिरिगुहा च श्मशानं च पलालपुञ्जश्चेति द्वन्द्वः / आदिशब्दाद्वृक्षमूलादि / आरण्यकानीत्यरण्ये भवानि / अत एव प्रान्तानि विजनपदानीति विजनस्थानानि / विविक्तानि शून्यानि / विविक्तो रहितः ग्रामस्यान्तः समीपमेकदेशो वा / मनसिकारविवेक इति मनसिकारेभ्यो विवेकः / मृदुना अभिनिवेशेन निश्रितः / मध्येन आलीनः / अधिमात्रेण अध्यवसितः / तेनैवात्मोत्कर्षणात् अध्यवसायमापन्नः / संकीर्णो गृहिप्रव्रजितैः / आकीर्णः प्रव्रजितैरेव बोधिसत्त्वचण्डालः तैरसंवास्यत्वात् / बोधिसत्त्वदूषी स्वदोषेण तेषां दूषणात् / बोधिसत्त्वप्रतिरूपको देहसाम्यात् / बोधिसत्त्वप्रतिवर्णिको नामसाम्यात् / बोधिसत्त्वकारण्डवकः हंसेष्विव तेष्वकृष्णेषु कृष्णत्वात् / चौरः श्रमणवेषेण धर्मग्रहणात् / चौरो बोधिसत्त्वानामसम्मतत्वात् / चौरः सदेवकस्य लोकस्य मिथ्यादक्षिणीयत्वात् / तज्जातीय इत्यादिना तावद्वशस्य सभ्दिरसेव्यतां विस्तरेणाह / स्थाम बलम् / अनार्याः पापाः / उद्विग्नं भीतम् / तत्रापि तावदिति तादृशेपि / मंत्रायमाणेनेत्यादिना मैत्र्यादिचतुष्टयविषयभेदानाह / एवं चेत्यादिना प्रणिधानम् / अयमपीति / यस्य खलु पुनरित्यादिकः सर्वः / अभिज्ञायेति / अत्युत्क[टः] पराक्रमः पुरुषकारः / इदमपीत्यादिना पश्चिममारकर्मोपसंहारः // मारकर्मणामभिधायकः परिवर्तस्तथोक्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामेकविंशतितमः परिवर्तः // (##) 22. कल्याणमित्रपरिवर्तो नाम द्वाविंशतितमः / अथ खल्वित्यादिना आसु खलु पुनरित्यतः प्राक् / प्रज्ञापारमितैवेति प्राधान्यादवधारणम् / यथा च सैका तया सहिताः ष / अत आह / सर्वा एव चेत्यादि / कुत इत्याह / षडेवेत्यादि / ता एव निष्ठां गताः शास्ता यः परमं फलम् / ततः पूर्वान्त एव मार्गः / आलोको लोकोत्तरं ज्ञानं प्रमुदितायां सोपि ता एव / उल्का प्रयत्नवाही मार्गो विमलादिभूमिषु षट्सु सोपि ता एव / अवभासो दिवसालोकः / स चायत्नवाही मार्गो ऽचलादिषु भूमिषु सोपि ता एव / अतश्च ता एव त्रीणि रत्नानि / तस्मात्ता एव शरणं यावत् दीपः / पदार्थः पूर्ववत् / ता एव माता धारणात्पोषणाच्च / ता एव पिता बिजाधानात् / ज्ञानायेति दर्शनाय / बोधायेति भावनामार्गाय / तक्तस्य हेतोरिति कुतः प्रज्ञापारमितैव यथोक्तगुणा नेतरा इत्यर्थः / अत्र हीत्यादिना परिहारः / त्रैयध्विकबुद्धानां च सर्वज्ञता तत्प्रसूतैवेत्याख्यातुमाह / येपीत्यादि / निर्जाता निष्पन्ना / अन्तर्गता इति यथायोगमन्तर्भूताः / बुद्धज्ञानादिपदानि पूर्वमेव व्याख्यातानि / सर्वभूतानां उपकारिभूतो भवतीति सम्बन्धः / कदेत्याह यदेत्यादि / इति कल्याणमित्रसेवा नवमं लिङ्गम् // आसु खल्वित्यादि सुभूतिराहेत्यतः प्राक् / यस्मात् इयमेव प्रणायिका तस्मात् अपरप्रणेयता इत्यादि / तस्मादपरप्रणेयता दशमं लिङ्गम् // सुभूतिराहेत्यादि / संक्लेशो व्यवदानं च प्रज्ञायत इति यावत् / असङ्गलक्षणेत्यनुपलम्भलक्षणा / सर्वधर्मस्वलक्षणानां तस्यामनुपलम्भात् / तथा रूपादयोपि शून्यत्वाद्विविक्तत्वात् / यदित्यादिना चोद्यं न चोद्यं न हीत्यर्थः / उदग्रहो निमित्तस्य अभिनिवेशो वस्तुत्वेन ग्राहः / तदेवमसङ्गलक्षणा भगवती धर्माश्च / तथाप्यस्ति संक्लेशो ऽस्ति व्यवदानमित्येकादशमं लिङ्गम् // सुभूतिराहेत्यादि स चेत्पुनरित्यतः प्राक् / अनवमर्दनीय इत्यसंहार्यः / अनेनापीति सर्वधर्मेष्वविविक्तेष्वित्यादिना अनवमर्दनीयत्वलाभो द्वादशं लिङ्गम् // इत्युक्तानि लिङ्गानि // विवृद्धिर्वक्तव्या / अतः शास्त्रम्- (##) [127] जम्बूद्वीपजनेयत्ताबुद्धपूजाशुभादिकाः (काम्) / उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिकां // 5-2 // षोडशप्रकारा विवृद्धिरुक्ता सूत्रे / किं कृत्वा? 'उपमां कृत्वा' / कीदृशीम्? जम्बूद्वीपे ये जनाः सत्त्वास्तेषामियत्तया सूत्रोक्तेन माहात्म्येन मनुष्यभावचित्तोत्पादलक्षणेन या बुद्धपूजा तया यच्छुभं पुण्यं तदादिर्यस्या उपमायाः, ताम् / आदिशब्दं (ब्दात्?) लब्धर (?)कारि(?)महामणिरत्नादिपरिग्रहः / बुद्धभूमिर्बहुभिः प्रकारैरुक्ता विनाप्युपमाम् // तत्राद्या स चेत्पुनरित्यादिना तद्यथापीत्यतः प्राक् / यावज्जीवमिति यावदायुः / तद्दानमिति यद्बुद्धेभ्यो सर्वसत्त्वेभ्यः / मनसिकारैः विहरतीति विवृद्धिसंगृहीतैः / स्थापयित्वेति त्यक्त्वा / तत्तेषां स्थापनं कस्य हेतोः? वध्यगतानिवेति वध्यस्थानगतानिवा(व) / विरागयत इत्यप्राप्तवतः / इतिप्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारै रात्रिंदिवानां नयनात् प्रथमा विवृद्धिः // तद्यथापीत्यादि न च परिहीयत इति यावत् / प्रज्ञापारमितेति तावदन्वेष्टव्येति सम्बन्धः / कीदृशेन? अविरहितसर्वज्ञताचित्तेन / अविरहितात्पूर्वं मनसिकारशब्दः क्वचित् पठ्यते / सा वान्या वेति पुस्तकभेदात् / प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैः क्षणमप्यविरहाद् द्वितीया विवृद्धिः // सुभूतिराहेत्यादि नेतत्स्थानं विद्यत इति यावत् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भाद्व्याकरणलाभ इति तृतीया // सुभूतिराहेत्याद्या परिवर्तान्तात् / व्याकरणे ऽभिसम्बोधे च निर्मानत्वाच्चतुर्थी // कल्याणमित्रादिः परिवर्तो कल्याणमित्रपरिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां द्वाविंशतितमः परिवर्तः // (##) 23. शक्रपरिवर्तो नाम त्रयोविंशतितमः / तेन खलु पुनरित्यादि एवं शिक्षमाणं चेत्यतः प्राक् / सदेवमानुषासुरं लोकं सर्वश्रावकप्रत्येकबुद्धयानिकाननुपायकुशलांश्च बोधिसत्त्वो ऽभिभवति / तेषां चानभिभूतो भवतीति पञ्चमी विवृद्धिः // एवं शिक्षमाणं चेत्यादि आपरिवर्तान्तात् / चत्वारो लोकपालाः शक्रस्तदन्ये च देवास्तमुपसंक्रमिष्यन्तीत्यादिभिरनुशंसैः षष्ठी // शक्रेणोक्तः परिवर्तः शक्रपरिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां त्रयोविंशतितमः परिवर्तः // 24. अभिमानपरिवर्तो नाम चतर्शितितमः / अथ खल्वित्यादि कथं चानन्देत्यतः प्राक् / आलीनो भवतीति अनुलग्नो भवति / कथमित्याह / एष इत्यादि यावत्परिपूरयिष्यतीति / न ह्येवमित्यादि / यथान्यसूत्रेषु tathÃgatabhëitaæ युज्यमानं एवमत्र नास्तीत्यर्थः / गाधः प्रतिष्ठा / आस्वादो रुचिः / नामगोत्रग्रहणं धुतगुणकीर्तनं च पूर्ववत् / उत्सदा उपचिताः काया राशयः इति सप्तमी विवृद्धिः // कथं चेत्याद्या पविर्तान्तात् सर्वं सुबोधम् / इत्यष्टमी विवृद्धिः // योयमविनिवर्तनीयो ऽभिमानो बोधिसत्त्वस्य बव्हनर्थहेतुस्तदुपलक्षितः परिवर्तो ऽभिमानपरिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां चतुर्विशतितमः परिवर्तः // 25. शिक्षापरिवर्तो नाम पञ्चविंशतितमः / अथ खल्वित्यादि पारं गच्छतीति यावत् / क्व शिक्षमाणः सर्वज्ञतायां शिक्षत इति प्रश्नः / क्षये ऽनुत्पादे ऽनिरोधे ऽजातौऽभावे (##) विवेके विरागे आकाशे धर्मधातौ निर्वाणे शिक्षमाण इत्युत्तरम् / अत्रोपपत्तिः / या हि तथागतस्य तथता ययासौ तथागतः न सा क्षीयते ऽक्षयत्वात् [a?] क्षयस्य / न च सा उत्पद्यते व निरुध्यते वा जायते वा भवति वा विभवति वा विविच्यते वा रज्यते वा आकाशीभवति वा धर्मीभवतीति वा निर्वाति वा / एवं शिक्षमाणः प्रज्ञापारमितायां शिक्षत इत्यनेन मार्गमाह // बुद्धभूमौ शिक्षत इत्यनेन फलमाह / अमृतधातुर्मोक्षधातुः / नाथकामा इति नाथत्वकामाः / अभ्युद्गततेत्युत्कृष्टता / शकुनीन् ध्नन्ति शाकुनिकाः / निषादा मृतपा(? मृगयवः) / धीवराः कैवर्ताः / उरभ्रा मेषाः / तान् ध्नन्तीति औरभ्रिकाः / अन्धो ऽचक्षुः / बधिरो ऽश्रोत्रः / काण एकाक्षः / कुण्ठो वक्रबाहुः / कुब्जो भग्नपृष्ठः / कुणिः करविकलः / लड्गः संहतजानुः / खञ्जो विकलगतिः / जडो निष्प्रतिभः / लोलो ऽस्थिरपदः / लल्लो ऽकर्मण्यजिव्हः / कल्ल उच्चैः शब्दश्रावी / हीनाङ्गो निन्दिताङ्गः / विकलाङ्ग ऊनाङ्गः / विकृताङ्गो मनुष्यविसदृशाङ्गः / निगच्छतीति निष्पादयति / तामनुप्राप्नोतीति बलादिपरिशुद्धिम् / जानमिष्यामः पश्ययिष्याम इति / शत्रन्तात्करोत्यर्थे णिच् / टिलोपः / शेषं सुबोधं यावत् पारं गच्छन्ति / इति नवमी विवृद्धिः // तद्यथापीत्यादि पुनरपरात्प्राक् / सुवर्णजातरूपादयः गोबलीवर्दन्यायेन / ऊषराः सक्षारमृत्तिकाः / उज्जङ्गला उच्च(?)निर्जलाः / तृणं वीरणादि / खाण्डः सु(शु)ष्कतरुकीलकः / कण्टकाधानः कण्टकीमदनादिर्विविधास्ते येषु / शेषं सुबोधम् / इति दशमी // पुनरपरादि पुनरपरात्प्राक् / चक्रवर्तिराज्यं संवर्तते ऽस्मादिति तत् संवर्तनीयम् / इत्येकादशी // पुनरपरादि पुनरपरात्प्राक् / शक्रः संवर्तते ऽस्मादिति तत्संवर्तनीयम् / इति द्वादशी // पुनरपरादि पुनरपरात्प्राक् / ब्रह्मा संवर्तते ऽस्मादिति तत्संवर्तनीयम् / इति त्रयोदशी // पुनरपरादि जीवितेन्द्रियवाक्यात्प्राक् / कुशलसस्यप्ररोहविरोधिनो रागद्वेषमोहाः खिलाः / विचिकित्सा सत्यरत्नेषु विमतिः / ईर्ष्या परसम्पत्तौ व्यारोषः / शेषाः ष पारमिताविपक्षाः / शेषं सुबोधम् / इति चतुर्दशी // (##) तद्यथापीत्यादि स चेत्पुनरित्यतः प्राक् / अज्ञान इति प्रज्ञापारमिताविपक्षे / पुण्याग्रः पुण्यैरग्रः / तदेव दर्शयितुमाह तत्किमित्यादि / बुद्धविषयो बुद्धधर्मसाकल्यम् / वशवर्ती वृषभिः / तभ्दावस्तत्ता / vikrŬitaæ ऋद्धिप्रातिहार्येण / सिंहनादनदनमनुशासनीप्रातिहार्येण / बुद्धानां सम्पत्तिरुभयार्यसंघैश्चर्यम् / व्यवचारयति परिज्ञानात् / न च प्रतिवहति तेष्वनवस्थानात् / शेषं सुबोधम् / इति पञ्चदशी // स चेत्पुनरित्याद्यापरिवर्तान्तात् / अथ तामपि न सञ्जानीते / कथमित्याह इयं सेत्यादि वाशब्दान्तम् / एवमपीत्येभिरेव त्रिभिराकारैः / स चेदेवं चरतीति तथैवासंजानन्नसमनुपश्यन् / इति षोडशी विवृद्धिः // शिक्षाया वाचकः परिवर्तः शिक्षापरिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां पञ्चशिंतितमः परिवर्तः // 26. मायोपमपरिवर्तो नाम षड्विंशतितमः / उक्ता विवृद्धिः / nirƬhirvaktavyà / अतः शास्त्रम्- [128] त्रिसर्वज्ञत्वधर्माणां परिपूरिरनुत्तरा / अपरित्यक्त्वसत्त्वार्था nirƬhirabhidhÅyate // 5-3 // त्रिभिः सर्वज्ञत्वैः संगृहीता धर्माः 'त्रिसर्वज्ञत्वधर्माः' / तारणमोचनाश्वासनपरिनिर्वापणानि 'सत्त्वार्थाः' / अतः सूत्रे ऽथ खल्वित्यादि विहरन्तीति यावत् / चरन्नपीति क्व चरन्? विवृद्धौ / किं चरन्? दानादीन् / चित्तं क्रामतीति गच्छतीति प्रसीदतीत्यर्थः / चित्तमुत्पादितमित्यहो बताहमेनामधिगच्छेयमिति / उह्यमानानिति ह्रियमानान् / समे युक्ते निर्दोषे / पारिमे तीर इति निर्वाणे / समृध्यन्तां तेषामिति चित्तोत्पादा इति परेण सम्बन्धः / अभीप्सिताः प्रीतिकरत्वात् / परिचिन्तिताः पुनःपुनरुत्पादनात् / परिगृहीता अपरित्यागयोगेन / बुद्धधर्माणामिति बुद्धः सर्वज्ञः / तस्य धर्माणामित्ययमुद्देशः / तस्य निर्देशस्त्रिभिः सर्वज्ञत्वैः सर्वज्ञभावैः यतः स सर्वज्ञो भवति सर्वज्ञता च स्वयम्भूंत्वं च, असंहार्यता च / तत्र सर्वाकारसर्वधर्मसम्यग्ज्ञानमिह सर्वज्ञता / स्वयमेव चित्तादेव भवन्त्यस्य धर्मा इति स्वयंभूः / सर्वधर्मवशवर्तीत्यर्थः / तस्य धर्माः स्वयंभूत्वेन ये संगृहीताः / नास्य संहारमस्तीति असंहार्यः / (##) सवासनसर्वावरणनिर्मुक्त इत्यर्थः / तस्य धर्मा ये ऽसंहार्यत्वेन संगृहीतास्तेषां सर्वेषां परिपूरणाय भवन्त्विति इयता परिपूरिरुक्ता // सत्त्वार्थापरित्यागमाह / न मे भगवन्नित्यादिना / इमैरिति सौत्रो निर्देशः / अतो भिस ऐस् भवति / इदो ऽनादेशश्च न भवति / इमैरित्युक्तम् / कतमैरित्याह / किमितीत्यादि / किमितिशब्दस्य कथं नामेत्यर्थः इति nirƬhi÷ // चित्तस्य संस्थितिः / सा वक्तव्या / समाधिरित्यर्थः / अतः शास्त्रम्- [129] चतुर्द्वीपकसाहस्रद्वित्रिसाहस्रकोपमाः / कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः // 5-4 // सूत्रे पुण्यबहुत्वेन समाधिरुक्तो न साक्षात् / कथम्? चतुर्द्विपकश्च लोकधातुः साहस्रश्च द्विसाहस्रकश्च त्रिसाहस्रकश्च तैरुपमाः कृत्वा / कतमेन ग्रन्थेन? यस्तेषां भगवन्नित्यादिना अभिनिर्हृतानि भगवन्तीत्येतदन्तेन / तेषामिति सर्वेषाम् / तानिति प्रतिरूपान् / धर्मता धर्मसमूहः स्वभावो वा / पलाग्रेणेति पलप्रमाणेन प्रमाणं ग्रहीतुं इयन्ति पलानीति / अथ किं कस्यात्रोपमानम्? पुण्यपरिमाणस्य जम्बूद्वीपादिपरिमाणम् / शास्त्र उपचारः कृतः / नन्वनुमोदनामात्रस्यैतत्पुण्यपरिमाणं न समाधेः? अनुमोदनापुण्यानुमोदनेन पुण्यबहुत्वेनेत्यभिप्रायाददोषः / अनुमोदनायाः परिपूरणार्थं तामकुर्वतां च निन्दार्थमाह / एवमित्यादि / माराधिष्ठिता इति मारेण महापापेन निरुत्साहीकृताः / न शृण्वन्ति शब्दतः / न जानन्त्यर्थतः / न पश्यन्त्यादरतः / न समन्वाहरन्तीति नाभिमुखीकुर्वन्ति / मारपक्षे भवाः मारपाक्षिकाः / तद्वदेव महतः सत्त्वार्थस्य विघातकरणात् / मारभवनेभ्यश्च्युता इति / मारा एव अत्यन्तं तत्साधर्म्यात् / अभिनिर्हृता इति निष्पादिताः / कैरित्याह / यैरित्यादि / येषामित्यादि च / एवमुक्त इत्यादिना अनुमोदितव्यान्तेन शक्रप्रशंसा / यरित्यादिना यैरपीत्यतः प्राक् / महायानप्रस्थितानां अनुमोदनानुशंसाः / यैरपीत्यादिना प्रथमचित्तोत्पादिकानामपि न केवलमनुमोदितानि स्वसन्ताने चावरोपितान्यभिनिर्हृतानि च भवन्ति / अनुमोद्य चावश्यं परिणामना कर्तव्या / यथा च ते कर्तव्ये तथानुमोदनापरिणामनापरिवर्ताद्वेदितव्यम् / यथोक्तं महत्योभगवत्योः- 'तानि कुशलमूलानि अनुमोद्यानुत्तरायां (##) सम्यक्सम्बोधौ परिणामयितव्यानि / तथा च परिणामयितव्यानि यथा न चित्तं चित्ते चरति न चान्यत्र चित्तात्" इत्यादि / तदेवमनुमोदनासहगतं कुशलमूलमस्य समाधेरालम्बनं सम्यक्सम्बोधौ परिणामनमाकारः / चित्तसंस्थितिः स्वभावः / क्व संस्थितिः? न चित्ते ग्राहकलक्षणेन न वान्यत्रेति न सर्वधर्मेषु / किं तर्हि? सर्वधर्मतथतायामद्वयायामिति चित्तसंस्थितिः // दर्शनहेया विकल्पाः सप्रतिपक्षा वक्तव्याः / तानधिकृत्य शास्त्रम्- [130] प्रवत्तौ च निवृत्तौ च प्रत्येकं तौ नवात्मकौ / ग्राह्यौ विकल्पौ विज्ञेयावयथाविषयात्मकौ // 5-5 // द्वौ तावद्विकल्पौ 'ग्राह्यौ' ग्राह्यस्य विकल्पनात् / कथं 'विकल्पौ'? यतस्तयोरात्मा न यथाविषयं वितथः कल्पो विकल्प इति कृत्वा / तौ पुनः कस्मिन्विषये? प्रवृत्तिपक्षे च / 'प्रत्येकं' इत्युभयोरपि पक्षयोः / 'नवात्मकौ' नवप्रभेदौ // [131] द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ / पृथग्जनार्यभेदेन प्रत्येक तौ नवात्मकौ // 5-6 // अपरौ द्वौ 'विकल्पौ ग्राहकौ' ग्राहकस्य विकल्पनात् / कथं द्वौ? यथाक्रमं द्रव्यसतः प्रज्ञप्तिसतश्च सत्त्वस्य विकल्पनात् / तत्र प्रथमं पृथग्जनानां द्वितीयमार्याणाम् / तावपि 'प्रत्येकं नवात्मकौ' / कथं तौ ग्राहकविकल्पौ? असत एव ग्राहकस्य कल्पनात् / वितथो हि कल्पो विकल्पः / एतदेवाह- [132] ग्राह्यौ चेन्न तथा स्तो ऽर्थौ कस्य तौ ग्राहकौ मतौ / इति ग्राहकभावेन शून्यता लक्षणं तयोः // 5-7 // 'ग्राहकभावेन' इति ग्राहकसत्त्वरूपेण / 'तयोः' इति ग्राहकविकल्पयोः // चत्वारोप्यमी विकल्पा विषयभेदेन प्रत्येकं नवविधाः / अत आद्यमधिकृत्य शास्त्रम्- [133] एष स्वभावे गोत्रे च प्रतिपत्समुदागमे / ज्ञानस्यालम्बनाभ्रान्तौ प्रतिपक्षविपक्षयोः // 5-8 // [134] स्वस्मिन्नधिगमे कर्ततत्कारित्रक्रियाफले / प्रवृत्तिपक्षाधिष्ठानो विकल्पो नवधा मतः // 5-9 // (##) 'कर्तृतत्कारित्रक्रियाफले ' इति कर्तरि तत्कारित्रक्रियाफले चेत्यर्थः / स्वभावादिनवकं प्रवृत्तिपक्षः / बोधिसत्त्वोपादेयत्वात् / तदधिष्ठान एष विकल्पः / तस्मात्प्रथमः / अतः प्रथमं विकल्पमधिकृत्य सूत्रे नववाक्यानि / तत्राद्यमधिकृत्य सूत्रम् / सुभुतिराह / कथं च भगवन् मायोपममित्यादि तद्यथापित्यतः प्राक् / मायाकारनिर्मितं गजादिकं माया / तद्वदन्यदपि यत् ख्याति नेहास्ति तत् मायोपमम् / त था च चित्तम् / ग्राहकलक्षणत्वात् ग्राहकस्य चासत्त्वात् / न ह्यसति ग्राह्ये ग्राहकं युक्तम् / ग्राह्याभावः कथमिति चेत् / यदि ज्ञानेनार्थः प्रकाश्येत स्याद्ग्राह्यत्वम् / न च प्रकाश्येत / अप्रकाशस्य प्रकाश्यविरोधात् / अथार्थः प्रकाशात्मैव / किं तस्य ज्ञानेन? तस्मान्मायोपमं चित्तं तदसत् कथमभिसंबुध्यत इति प्रश्नः / उत्तरं तत्किमित्यादिना / नो हीदं नो दीदमित्यसत्त्वादिति भावः / अन्यत्रेत्यन्यम् / तं धर्ममित्यात्मानम् / नो हीदमिति तस्यात्यन्तमसत्त्वादिति भावः / एतदेव स्फुटीकर्तुमाह / नाहमित्यादि / अस्तीति नास्तीति वा निर्देशं नोपैति / असतो ऽविज्ञातरूपस्य विधिप्रतिषेधाभ्यामसम्बन्धादिति भावः / योपि धर्म इत्यादि सुगमम् / तस्मात्तर्हीत्यादि / तर्हिशब्दो ऽक्षमायाम् / तस्मादिति ग्राहकलक्षणत्वात् / ग्राहकत्वस्य वायोगात् / अत्यन्तग्रहणेन चैतदाह / यथेयं स्वेन लक्षणेन ग्राहकत्वेन शून्य तथा सर्वैः संप्रयोगिभिः, तेषामपि ग्राहकलक्षणत्वात् / आलम्बनभूतैश्च सर्वधर्मैः, आलम्बनस्य ग्राह्यलक्षणत्वात् / धर्माणां च यथायोगं ग्राह्यग्राहकलक्षणत्वात् / कथं पुनर्ग्राहकौ न स्तः? अभेदे ग्राह्यग्राहकत्वायोगात्, अङ्गुल्यग्रवत् / भेदे जडस्य परतोपि प्रकाशायोगात् / अजडस्य स्वयमेव प्रकाशात् / नासौ भावयितव्यः / न पुनःपुनर्बुद्धौ निवेश्यः खरविषाणवत् / नाप्यसावित्यादि / कस्यचिद्धर्मस्येति सम्यक्सम्बोध्यादेः / आवाहक आहारकः / निर्वाहको निष्पादकः / असतो ऽकिञ्चित्करत्वात् / प्रतीत्यसमुत्पाद एष एनं प्राप्य बोधिसत्त्वः संबुध्यत इति चेदाह / कथं चेत्यादि / न ह्यसत् प्राप्यत इति भावः / अनुत्तरापीत्यादि / अत्यन्तविविक्ता प्रज्ञापारमितावत् / कथं भवतीति नैव भवति / अत्यन्तासतोः साध्यसाधनत्वायोगादिति भावः / एवमुक्त इत्यादि / यत एव अत एवेति / हेत्वनुरूपत्वात्फलस्येत्यर्थः / स चेदित्यादिना हेतुं परिपूरयति / यदि हि संजानीते तदा विकल्पः स्यात् न प्रज्ञापारमिता / एवमित्यादिनोपसंहारः / नाप्यभिसंबुध्यत इत्यभिसंबोधेरविकल्पनादिति भावः / अभिसबुध्यते चेत्यादि / परिकल्पितेन हि रूपेण त्रयमिदं नास्ति तच्छून्येन तु विज्ञप्तिरूपेणास्तीति भावः / तथापि संवृत्तिरेषां यथा (##) प्रतिभाससमत्वात् / शून्यता तु परमार्थः / गम्भीरे ऽर्थे चरतीति यतो ऽस्मिन्नर्थे न शक्यते ऽन्यैश्चरितुम् / दुष्करकारक इति / यतः स भगवान् साक्षात्कर्तुं शक्तोपि न साक्षात्करोति सत्त्वावेक्षया / bhëitasyÃrthamiti आभिप्रायिकमर्थम् / दुष्करमन्येषां सुकरं बोधिसत्त्वस्येति भावः / कुतः सुकरम्? उपायकुशलत्वात् / स चोपायः प्रज्ञापारमितैव / अतस्तमेवाह तथाहीत्यादिना / य इति बोधिसत्त्वः / य इति गम्भीरो ऽर्थः / येनेति प्रज्ञापारमिताख्येन / अथास्यां प्रज्ञापारमितायां चरतः सा चर्या कियता भवतीत्यत आह / स चेदित्यादि / न संसीदतीति न भज्यते / अयमुद्देशः / अस्य निर्देशः षोढा / नावलीयत इति नास्यां मध्यप्रेमा / न संलीयत इति नास्यां मृदुप्रेमा / न विपृष्ठीभवतीति नाप्रेमा / नोत्त्रस्यतीति नैनां त्यक्तुकामः / न संत्रस्यतीति न त्यजति / न संत्रासमापद्यत इति न प्रबन्धेन त्यजति / तदेवं षड्विधभङ्गप्रतिषेधादेतद्गम्यते योस्यामभिमुखीभूतायामत्यन्तं प्रीयते सो ऽस्यां चरतीति / अपरमाह स चेदित्यादिना / अपरमाह / आसन्नेत्यादिना / अपरमाह दूरीकृतेत्यादिना / इह स्वभावादयो नवार्थाः / प्रवृत्तिपक्षे बोधिसत्त्वैरुपादेयत्वात् / तेषु विकल्पः सम्मोहो ऽसम्यग्ज्ञानम् / तत्राद्यः स्वभावविकल्पः / स्वभावः स्वाभिप्रायः / अहमनुत्तरां सम्यक्सम्बोधिमधिगच्छेयं तन्मार्गेणेति / बोधिचित्तमित्यर्थः / तस्मिन् विकल्पः / आकारो बोधेः प्रज्ञापारमितायाश्च शून्यतायां यदज्ञानमसमाहितज्ञानं च / समाहितज्ञाने च तिस्रो मन्यना / अहं चरामि आसन्ना मे महाबोधिरहं वा दूरे हीनबोधेः स्यामिति / अस्य प्रतिपक्षः कथं भगवन्मायोपमं चित्तमित्यत आरभ्य तद्यथापीत्यतः प्राक् / इति स्वभावविकल्पः // तद्यथापीत्यादि / आसन्ना मे महाबोधिर्दूरे हीनबोधी यतोहं बुद्धगोत्र इति सम्मोहः / अस्य प्रतिपक्षः / आकाशसमत्वाद्गोत्रस्य तद्वदविकल्पा प्रज्ञापारमितेति गोत्रविकल्पः // तद्यथापीत्यादि / अस्ति मे प्रतिपत्तिसमुदागमः / तत आसन्ना मे महाबोधिर्दूरे हीनबोधी इति संमोहः / तस्य प्रतिपक्षः समुदागमस्य मायापुरुषोपमत्वादविकल्पा प्रज्ञापारमितेति प्रतिपत्समुदागमविकल्पः // तद्यथापीत्यादि / प्रतिभासः प्रतिबिम्बः / ज्ञानप्रतिभासस्य प्रतिभासत्वेनैव यद् ज्ञानं न त्वालम्बनस्य च / सेह ज्ञानस्यालम्बना भ्रान्तिः / सा मम जाता / तत आसन्ना मे महाबोधिर्दूरे हीनबोधी इति संमोहः / तस्य प्रतिपक्षः प्रतिबिम्बवदविकल्पा प्रज्ञापारमितेति आलम्बनाभ्रान्तिविकल्पः // (##) तद्यथापीत्यादि / प्रतिपक्षो हन्ता विपक्षो हन्तव्य इति संमोहः / अस्य प्रतिपक्षो यथा तथागतस्य प्रियाप्रियौ न स्तस्तद्वदविकल्पायां प्रज्ञापारमितायां चरतोपीति प्रतिपक्षविपक्षविकल्पः // यथैव हीत्यादि अभूतकल्पनात् कल्पः / तस्य विगमकल्पनाद्विकल्पः / तौ प्रहीणौ यथा तथागतस्य तद्वदविकल्पायां प्रज्ञापारमितायां चरतोपि / तत्र कल्पविगमो विकल्पः स्वाधिगमसंमोहः / तस्य प्रतिपक्षः कल्पविकल्पप्रहीणा प्रज्ञापारमितेति स्वाधिगमविकल्पः // तद्यथापीत्यादि / प्रज्ञापारमितामहं भावयामि / तत आसन्ना मे महाबोधिर्दूरे हीनबोधी इति कर्तरि सम्मोहः / तस्य प्रतिपक्षः / कर्तुस्तथागतनिर्मितोपमतत्तद्वदेव कर्तरि निर्विकल्पा प्रज्ञापारमितेति कर्तरि विकल्पः // तद्यथापीत्यादि / स च तथागतनिर्मितो यदर्थं निर्मितस्तच्च कृत्यं करोति / न च तां क्रियां विकल्पयति / तद्वद्बोधिसत्त्वः प्रज्ञापारमितां भावयति न च विकल्पयतीति प्रतिपक्षः / बोधिविकल्पनं क्रियाफलविकल्पः // तद्यथापीत्यादि [à परिवर्ता]न्तात् / शिल्पिना यदर्थ दारुयन्त्रमयः पुमान्कृतः स तदर्थ करोति न विकल्पयति / तद्वद्बोधिसत्त्वो बोधये, न (तां) बोधिं प्राप्स्यति न च तां विकल्पयतीति प्रतिपक्षः / बोधिविकल्पनं क्रियाफलविकल्पः // मायोपमचित्तोपलक्षितः परिवर्तो मायोपमपरिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां षडिंवशतितमः परिवर्तः // 27. सारपरिवर्तो नाम सप्तविंशतितमः / मायोपमपरिवर्तस्यान्ते प्रथमो ग्राह्यविकल्प उक्तः / इतरे त्रयो विकल्पा इह सारपरिवर्ते वक्तव्याः / तत्र द्वितीयं ग्राह्यविकल्पमधिकृत्य शास्त्रम् / [135] भवशान्तिप्रपातित्वान्न्यूनत्वे ऽधिगमस्य च / परिग्रहस्याभावे च वैकल्ये प्रतिपद्गते // 5-10 // (##) [136] परप्रत्ययगामित्वे समुद्देशनिवर्तने / प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयोः // 5-11 // [137] पृष्ठतो गमने चेति विकल्पो ऽयं नवात्मकः / निवृत्तिपक्षाधिष्ठानः श्रावकादिमनोभवः // 5-12 // अधिगमन्यूनतादौ दोषे बोधिसत्त्वप्रहेये[']भावान्निवृत्तिपक्षाधिष्ठानो नवविधश्च श्रावकादीनां मनोभवस्तैरहेयत्वात् / एतानाह अथ खल्वित्यादिनाथ खलु भगवानित्यतः प्राक् / तत्र शारिपुत्र एकमाह / ततः सुभूतिरेकं ततो देवपुत्रास्त्रीन् / पुनः सुभूतिश्चतुरः / इहापि प्रतिपक्षाः पठ्यन्ते / तद्विपर्ययेण विकल्पा गम्यन्ते / सारे बतायमिति बतशब्दो हर्षे / उत्कृष्टं फलं सम्यक्संबोधिः / सो ऽनुसारः / तन्निमित्तं बोधिसत्त्वश्चरति / कतम इत्याह / य इत्यादि / प्रज्ञापारमिता चात्र उभयनैरात्म्यज्ञानमुच्यते / तस्यां चरतः संसारे नात्यन्तमुद्वेगो निर्वाणे नात्यन्तमुत्कण्ठा / उभयोरनुपलम्भत्वात् / ततोयमनुत्तरां सम्यक्सम्बोधिमधिगच्छेदिति प्रतिपक्षः / अन्यथा तु संसारे वा पतेत्पञ्चभिः पारमिताभिः / निर्वाणे वा पुद्गलनैरात्म्यज्ञानात् / अत एव च विना प्रज्ञापारमितया बोधिसत्त्वो बोधिसत्त्वाख्यां न लभते / तद्यथा सम्यगभिषिक्तोपि चक्रवर्तिनः पुत्रश्चक्रवर्तिशब्दं विना सप्तभी रत्नैरित्यधिगमन्यूनताविकल्पः // सरणं सारः / कर्म धर्मः / गम्यता सुधर्षणतेत्यर्थः / विपर्ययादसारो दुर्द्धर्षणता / अतः पारमितानां दुर्द्धर्षणत्वे स चरति यश्चरति प्रज्ञापारमितायाम् / सा हि तासां परिग्रहसमर्था / तद्यथा स्त्रीणां सधूर्तके नगरमार्गे शस्रपाणिपुरुष इति प्रतिपक्षः / अन्यथा सुधर्षणाः स्युरिति परिग्रहाभावविकल्पः // एतदभवदिति नमस्कर्तव्या इत्याद्यथ खल्वित्यतः प्राक् / नमस्कर्तव्यास्त इति कुतः? प्रतिपत्तिसाकल्यादपराधीनत्वादुद्देशानिवृत्तेश्च / अत एवाहुः यैरित्यादि / सर्वमभिनिर्हृतानीति प्रतिपत्तितः पञ्चभिः पारमिताभिः / इहेत्युभयनैरात्म्यवेदिन्याम् / अत एव गम्भीरायामिति प्रतिपक्षः / तस्यामचरतां प्रतिपत्तिवैकल्यं स्यात् / ततस्ते मारादिभिः सुयोधनाः स्युः / अक्षतकवचा इव योधाः प्रतियोधैरिति प्रतिपत्तिवैकल्यविकल्पः // तथेत्यादि / ये चेति वर्तते / तथेति प्रज्ञापारमिताप्रधानासु पारमितासु चरन्त इति हेतौ शतृप्रत्ययः / तथा चरणादित्यर्थः / ततः किमित्याह / भूतकोटिरित्यादि / यथा हि चक्रवर्ती प्रधानं महाप्रभावत्वात्, कोद्रारातीः (? कोट्टराजानः) (##) तदनुवर्तिनस्तथैव प्रज्ञापारमिता प्रधानं तया संसारनिर्वाणयोरनुपलम्भात् / यथा ते पारमिताभिः संसारे न पात्यन्ते तथा पुद्गलनैरात्म्यज्ञानवशेन भूतकोटिं न साक्षात्कुर्वन्ति / यदि तु प्रज्ञापारमिता प्रधानं न स्यात् तदा हीनबोधिं भूतकोटिं साक्षात्कुर्युरेवेति परप्रत्ययगामित्वविकल्पः // अनेनापीत्यादि / अनेनेति वक्ष्यमाणेन / तमेवाहुर्य इत्यादिना न साक्षात्कुर्वन्तीति / कुतः? उद्देशः सम्यक्संबोधौ लित्सा / कुतस्तस्मादनिवृत्तिः? यतो न तावत्प्रज्ञापारमिता ततो निवर्तते तदर्थमेव तस्यां चरणात् / नापीतराः / तदनुप्रविष्टानां तासामप्यनिवृत्तेः / तद्यथा सर्वाः कुनद्यो महानदीमनुप्रविश्य समुद्रमेव गच्छन्ति न निवर्तत इत्युद्देशनिवृत्तिकल्पः // नवाप्येते विकल्पा महत्योर्भगवत्यो स्वार्थसम्पत्तिमधिकृत्य योजिताः / अतः प्रादेशिकत्वनानात्वविकल्पौ यथा तयोरुक्तौ तथा तावद् ब्रूमः / पारमितापञ्चकं वामहस्तवत् / षष्ठी दक्षिणहस्तवत् / उभाभ्यां सर्वकृत्येषु व्यापारसिद्धेरिति प्रतिपक्षः / यदि तु दक्षिणहस्तप्राया षष्ठी न स्यात्तदा प्रादेशिकः स्याद्व्यापार इति प्रादेशिकविकल्पः // यथा हि नानारसाः कुनदीमहानद्यो महासमुद्रमनुप्रविश्यैकरसा भवन्ति तथा नानारसाः पञ्च पारमिताः षष्ठीमनुप्रविश्यैकरसा भवन्तीति प्रतिपक्षः / नानारसाः तथैव ताः सम्यक्सम्बोधावपीति नानात्वविकल्पः / अस्यां तु भगवत्यां परार्थसन्नाहमधिकृत्य द्वाविमौ विकल्पौ सुभूतिराहेत्यादिना / अथ खल्वित्यादिना तत्र सन्नह्यन्त इत्यनेन दुष्करत्वं दर्शितमनन्तानां सत्त्वानामर्थस्य कर्तुमशक्यत्वात् / तथाप्येवमेव सन्नाहः कर्तव्य ईदृशीं महाशयतामन्तरेण स्वपरार्थयोः कर्तुमशक्यत्वादिति प्रतिपक्षः / सर्वसत्त्वानामर्थस्य केनचिदकरणादात्मविनेयानामर्थाय सन्नाहः कर्तव्य इति प्रादेशिकत्वविकल्पः // नानात्वविकल्पप्रतिपक्षः समता / तामेव विवक्षुः परमदुष्करत्वमाह ते चेत्यादिना / वैनयिका इति विनयार्हाः सत्त्वाः / तथापि कस्य दुष्करतेत्यत आह / एवं चेत्यादि / दृष्टान्तेन दृढीकर्तुमाह / आकाशमित्यादि / तत्कस्य हेतोरिति कुतः साधर्म्यादित्यर्थः / अत उत्तरं आकाशेत्यादि / अनेनेत्युपसंहारः / पुनद्र्दृढीकर्तुमाह / आकाशेनेत्यादि / आकाशोपमैः सत्त्वैरित्यर्थः / कुतो विवाद इत्याह / अयं चेत्यादि वेदितव्यान्तम् / चशब्दो हेतौ / विवादः कलहः / सत्त्वानयं विनेतुकामस्ते चासत्त्वात्परिहरन्तीति कलहः / वैनयिकेत्यादि / यथा च विनेया न सन्ति तथा विनयितापि / तत उभयासत्तया सुतरां परमदुष्करता / एवमियं बोधिसत्त्वेन सर्वसत्त्वात्मसमता द्रष्टव्या यतः शक्नुयात् (##) स्वपरार्थौ कर्तुम् / स पुनरस्यां चरन् कथं ज्ञेय इत्याह / स चेदित्यादि / न संसीदतीति न खिद्यते सुतरां प्रीयत इत्यर्थः / तत्कस्य हेतोरिति / मत्तस्य प्रज्ञापारमितायां चरणं कस्य हेतोर्नैव कस्यचित् / धर्मनैरात्म्यादर्शनादिति भावः / अत उत्तरं सत्त्वविविक्ततयेत्यादि / एवमित्यादिना द्रष्टव्यान्तेनोपसंहारः / विविक्तता हि सर्वधर्माणां समतेति विस्तरेण प्रतिपक्षः / नाना सत्त्वा नाना धर्मास्ततो नास्त्येकरसा प्रज्ञापारमितेति नानात्वविकल्पः // एवं देवपुत्रा इत्यादि / एव bhëyamÃïÃyÃmiti / एवमिदानीं मया देश्यमानायां सर्वधर्मविविक्ततायामिति चर्याकाले देश्यमानायां बोधिसत्त्वो न संसीदतीति सम्बन्धः / न संसीदतीति स्थानप्रस्थानयोर्न मुह्यति / केन गन्तव्यं क्व वा स्थातव्यमिति / तयैव सर्वधर्मसमतासंवेदिन्या प्रज्ञापारमितयोरसंमोहात् / तथाहि / येन बोधिस्तेन गन्तव्यं बोधौ स्थातव्यम् / ते च गतिस्थिती तस्या एव स्वाधी ने हेतुफलावस्थे / ततो येन सा गच्छति यत्र वा तिष्ठति तत्परिणामिता अपि पञ्च पारमितास्तेनैव गच्छन्ति तत्रैव तिष्ठन्ति / तद्यथा चक्रवर्तिनश्चक्ररत्नं येन गच्छति यत्र वा तिष्ठति सर्वो बलकायस्तेनैव गच्छति तत्रैव तिष्ठतीति प्रतिपक्षः / अविज्ञाः पञ्चपारमिताः षष्ठी निराभासा / ततः स्थानप्रस्थानयोरनिश्चयः स्थानप्रस्थानं(न)सम्मोहविकल्पः // यत इत्यादि न संसीदतीति प्रसादितमेतत् / यतश्च न संसीदति ततो गम्यते चरति प्रज्ञापारमितायां पूर्वमेवेति शेषः / अन्यथा कुतो न संसीदेत् / तद्यथा चक्रवर्तिनश्चक्ररत्नमग्रतो गच्छति पश्चाद्बलकाय इति प्रतिपक्षः / उदारविषयत्वात्पञ्चपारमिताः प्राक् प्रवर्तन्ते / सूक्ष्मविषयत्वात् पृष्ठतः षष्ठीति पृष्ठतो गमनविकल्पः // इत्युक्तो द्वितीयो ग्राह्यविकल्पो नवविधः // प्रथमं ग्राहकविकल्पमधिकृत्य शास्त्रम्- [138] ग्राहकः प्रथमो ज्ञेयो ग्रहणप्रतिमोक्षण / मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च // 5-13 // [139] स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः / श(स)क्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ // 5-14 // द्रव्यसन्नात्मा 'प्रथमो ग्राहकः' / स चास्ति प्रज्ञापारमितावत् / सा हि किञ्चिद्गृण्हाति किञ्चिन्मुञ्चतीति ग्रहणमोक्षणविकल्पः / सापि न गृण्हाति न मुञ्चतीति प्रतिपक्षः // (##) गृह्यन्त एव धर्मास्तेषां मनसिकारादिति मनसिकारविकल्पः / न स धर्मान्मनसिकरोतीति प्रतिपक्षः // मनसिकरोत्येव धर्मास्त्रैधातुके श्लेषादिति त्रैधातुकश्लेषविकल्पः / नासौ त्रैधातुके श्लिष्यतीति प्रतिपक्षः // त्रैधातुके स्थितः कथं तत्र न श्लिष्यतीति स्थानविकल्पः / नासौ क्वचित्तिष्ठतीति प्रतिपक्षः // सत्यभिनिवेशे कथं न तिष्ठतीति अभिनिवेशविकल्पः / नासौ किञ्चिदभिनिविशत इति प्रतिपक्षः // अस्ति बोधिसत्त्वस्य धर्मवस्तूनां प्रज्ञप्तिः / दानपारमिता शीलपारमिता यावत् सर्वाकारज्ञतेति सर्ववस्तुप्रज्ञप्तिविकल्पः / साप्यस्य नास्तीति प्रतिपक्षः // श(स)क्त एव सम्यक्सम्बोधौ तामभिसम्बुध्यते / अन्यथा वैमुख्यादिति श(स)क्तिविकल्पः / अश(स)क्ताः सर्वधर्मा अपरिगृहीताः / न चाश(स)क्तः किञ्चिदभिसम्बुध्यते / स चेदेवं चरति चरति प्रज्ञापारमितायामिति प्रतिपक्षः // दानपारमिताशून्या शीलपारमिताशून्येत्येवमादि प्रतिपक्षविकल्पः / सोपि बोधिसत्त्वस्य नास्तीति प्रतिपक्षः // सर्वाकारैः सर्वधर्माणामनुपलम्भे यथेच्छगमनं तस्य क्षतिः / सा बोधिसत्त्वस्यास्तीति यथेच्छगमनव्याघातविकल्पः / सोपि तस्य नास्तीति प्रतिपक्षः / अमी नव प्रभेदा महत्योर्भगवत्योरुक्ताः / अस्यां तु सामान्येन द्रव्यसद्ग्राहकविकल्पं सप्रतिपक्षमाह / अथ खल्वित्यादिना नापीत्यतः प्राक् / जानन्नेवेति न हि भगवतः किञ्चिदज्ञातमस्ति / बोधिसत्त्वो महासत्त्व इति लोकप्रसिद्धितो द्रव्यसत्पुद्गलरूपः स केन कारणेन न संसीदतीति द्रव्यसद्ग्राहकविकल्पः / तस्य प्रतिपक्षो ऽनुपलम्भः / तमेवाह / विविक्तत्वादित्यादिना / असत्त्वादित्यर्थः / स हि स्वयमसत् कुतः संसीदतीति / द्वितीयं ग्राहकविकल्पमधिकृत्य शास्त्रम्- [140] यथोद्देशमनिर्याणे मार्गामार्गावधारणे / सनिरोधे समुत्पादे वस्तुयोगवियोगयोः // 4-15 // [141] स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः / प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहको ऽपरः // 4-16 // (##) एते नव विकल्पाः पृथग्जनानां प्रथमस्यैव भावान्न तेषां धर्माः / तैरप्रहेयत्वात् / तेषां प्रतिपक्षः षष्ठी यथा सूत्रम् / यथा सारथिरश्वानां सन्मार्गेण यथोद्देशं नेता तथा षष्ठी पञ्चानामिति प्रतिपक्षः / षष्ठ्यभावान्नियन्तुरभावाद्यथोद्देशानिर्याणविकल्पः / सर्वाकारज्ञतामार्गो बोधिसत्त्वानां मार्गः / हीनबोधिमार्गस्तेषाममार्गः / तयोरवधारणं षष्ठ्यैवेति सैव प्रतिपक्षः / तदभावे मार्गामार्गावधारणविकल्पः / नैषा कस्यचिद्धर्मस्योत्पादिका निरोधिका वा धर्मतां प्रमाणीकृत्येति प्रतिपक्षः / उत्पादिका बुद्धधर्माणां निरोधिका तदावरणानामित्युत्पादनिरोधविकल्पः / सर्वधर्मा न संयुक्ता न विसंयुक्त इति प्रतिपक्षः / संयुक्ता विसंयुक्ता वेति संयोगवियोगविकल्पः / रुपादौ यावत्सर्वाकारज्ञतायां न स्थास्यतीति योगः करणीयः / सर्वधर्माणां क्वचिदप्यस्थितत्वादिति प्रतिपक्षः / रूपे यावत्सर्वाकारज्ञतायां स्थास्यतीति स्थानविकल्पः // यथा हि फलकामो बीजमवरोप्य सम्यक् सवर्ध्य यावत्फलानि परिपाच्य भक्षयति / एवं महाबोधिकामः पारमितासु शिक्षित्वा ताभिः सत्त्वाननुगृह्य संसारान्मोचयतीति प्रतिपक्षः / बोधौ चित्तमुत्पाद्य सत्त्वानुपेक्षत इति गोत्रविप्रणाशविकल्पः // प्रार्थितो ऽर्थः प्रार्थना / सर्वधर्मवशवर्तितामनुप्राप्तुकामेन षष्ठ्यां शिक्षितव्यमिति प्रतिपक्षः / तच्च शिक्षमाणे सा न स्यादिति प्रार्थनाभावविकल्पः // षष्ठी हेतुः सर्वधर्माणां समुद्र इव सर्वरत्नानां तया परिभाविता हि शुक्लधर्मा बुद्धधर्मा भवन्तीति प्रतिपक्षः / षष्ठ्यभावे हेतुर्न स्यादिति हेत्वभावविकल्पः // प्रज्ञापारमितायां चरन्तं त्रैयध्विका बुद्धाः समन्वाहरन्ति / न च रूपादितो यावन्न सर्वाकारज्ञतातः / अपि तु यत्र न रूपादि यावद्यत्र न सर्वाकारज्ञता तथा समन्वाहरन्तीति प्रतिपक्षः / रूपादितो यावत्सर्वाकारज्ञतातः समन्वाहरन्तीति प्रत्यर्थिकधर्मोपलम्भविकल्पः // एतेपि न व प्रभेदाः महत्योर्भगवत्योरुक्ताः / अस्यां तु सामान्येनैव प्रज्ञप्तिसंग्राहकविकल्पं सप्रतिपक्षमाह / नापीत्यादिना अपि तु खल्वित्यतः प्राक् / कश्चिद्धर्म इति आत्मप्रज्ञप्तिविषयः स्कन्धादिः / न संसीदतीति स्वयमसत्त्वात् / अत एवाह / तत्कस्येत्यादि / कश्चिद्धर्म इति स्कन्धादि चित्तं वा / (##) सोपीत्यादि / येन धर्मेणेति चित्तेन यो धर्म इति बोधिसत्त्वः / एवमेतदित्यादिरभ्युपगमः / इयता प्रतिपक्ष उक्तः / मा भूद् द्रव्यसत्सत्त्वः / अहंकारविषयः स्कन्धादिश्वत्तं वा बोधिसत्त्व इति प्रज्ञप्तिसंग्राहकविकल्पश्चतुर्थः // एवं भगवता चतुर्विधाविकल्पप्रतिपक्षभूता भगवती विस्तरेण देशिता / बोधिसत्त्वस्तु तस्यां चरन् यथा ज्ञेयस्तदाह / अपि तु खल्वित्यादि / bhëyamÃïe ग्रन्थतः / देश्यमाने अर्थतः / निर्देश्यमाने निर्विशेषं कथनात् / उपदिश्यमाने रहस्यकथनात् / न संसीदति न मन्दीभवति / न विषीदति खेदात् / न विषादमापद्यते सन्ततखेदात् / नावलीयते चित्तनमनात् / न संलीयते सन्ततं तन्नमनात् / विपृष्ठं वैमुख्यात् / भग्नपृष्ठं पुनरसांमुख्यात् / नोत्त्रस्यति त्रासोन्मुखत्वात् / न संत्रस्यति सम्यक् त्रासात् / नैनमापद्यते सातत्येन / तदा वेदितव्यं चरत्यस्यां प्रज्ञापारमितायामिति / अस्यामचरतः संसीदनादीनामवश्यंभावात् / सुभूतिराहेत्यादिना पारमितान्तेन सुभूतेरभ्युपगमः / एवमित्यादिना / अस्यां चरतो ऽनुशंसातिशयानाह / अनुगृण्हन्ति विशेषाधानतः / समन्वाहरन्ति स्मरणतः / तेपि तस्य बुद्धा भगवन्तो धर्म देशयन्तीति सम्बन्धः / कीदृशा इत्याह / भिक्षुसंघेत्यादि / कीदृशस्येत्याह / प्रज्ञापारमितायां चरत इत्यादि / नाम चेत्यादि / नाम संज्ञा / गोत्रं गार्ग्यादि / बलं कायबलं बुद्धिबलं च / वर्णः परिशिष्टा गुणाः / रूपं वर्णसंस्थाने / एतानि परिकीर्तयमानाः प्रकर्षेण प्रकर्षरूपम् / उदानमिति गुणहर्षोभ्दवां गाथां उदानयन्त्युदाहरन्ति / कस्य गुणा इत्याह तस्येत्यादि / तद्यथापीत्यादिना दृष्टान्तमाह / एवमेवेत्यादिना दार्ष्टान्तिकम् / किं सर्वेषामित्यादिना प्रश्नः / उत्तरं नो हीदमित्यादिना / सर्वसंगाः सर्वे ऽभूतोपलम्भाः / सन्ति भगवन्नित्यादिना पुनः प्रश्नः / उत्तरं सन्तीत्यादिना / इमे त इत्यादिनोपसंहारः / अपरानप्याह येपीत्यादिना / इमेपीत्यादिनोपसंहारः / पुनरपरमित्यादिना अविनिवर्तनीयानां वशिता तस्याः प्राप्तिः / तामवक्रान्ताः प्रविष्टाः / बुद्धैर्नामादिपरिकीर्तनस्यानुशंसमाह / येषां खल्वित्यादिना पुनरपरमित्यादि / कथमधिमोक्ष्यन्तीत्याह / एवमेतदित्यादि / तेषां चेति न केवलमक्षोभ्यस्य केषामित्याह / ये चेत्यादि तेषां चेति / अक्षोभ्य-तब्दोधिसत्त्वानाम् / एवमित्यादिना श्रवणानुशंसमुपसंहृत्य तथात्वप्रतिपत्त्यादीनामनुशंसोत्कर्षमाह / एवमनुशंसातिशयेषूक्तेषु प्रकृतायाः प्रज्ञापारमिताया विशेषनिर्देश आपरिवर्तान्ताभ्दविष्यति / तं (##) प्रस्तोतुं सुभूतिराह यदा भगवन्नित्यादि / तथताविनिर्मुक्त इति / तथतामात्रस्येव प्रख्यानात् / परिकल्पितस्य नानाविधस्याप्रतिभासनात् / न कश्चिद्धर्म उपलभ्यते / तदा कोयमित्यादि सुगमम् / तथतैव तावन्नोपलभ्यत इति तस्या अग्राह्यत्वात् / यः स्थास्यतीति बोधिसत्त्वः / सज्जतीति विहन्यत इत्यर्थः / आरभ्येति अधिकृत्य / धर्मवादीति युक्तिवादी / धर्मस्येति बुद्धनिर्वाणस्य / अनुधर्ममनुकूलं मार्गः / व्याकुर्वन् आचक्षाणः / व्याकरोम्याचक्षे / सर्वधर्माणां विविक्तं विवेकः शून्यता / तस्मिन्विहारः समाधिः सर्वधर्माणां अनुपलम्भः / तस्मिन्विहारः यः खलु पुनरित्यादिना सुभूतेर्विहाराद्वोधिसत्त्वविहारस्योर्त्ष दर्शयति / उपपत्तिमाह / तथागतविहारं हीत्यादिना / चरतः समाधिनिष्पत्तये / विहरतो निष्पन्नेन समाधिना / शेषं सुबोधम् / दुर्बोधं तु प्रागेव व्याख्यातम् // सारादिः परिवर्तः सारपरिवर्त्तः / ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां सप्तविंशतितमः परिवर्तः // 28. अवकीर्णकुसुमपरिवर्तो nÃmëÂÃviæÓatitama÷ / मायोपमसारपरिवर्ताभ्यां दर्शनहेया विकल्पा उक्ताः / दर्शनमार्गादेश्च प्रज्ञापारमिताविहारस्यावश्यकं बोधिप्रापकत्वमुक्तम् / ततस्तस्य तथाभावे कारणत्रयमनेन परिवर्तेन प्रथमं वक्ष्यति पश्चाद्वोधिलक्षणम् / अतः कारणत्रयमधिकृत्य शास्त्रम्- [142] बोधौ संदर्शनान्येषां तद्धेतोश्च परीन्दना / तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः // 5-17 // तस्या बोधेर्यथोक्तात् प्रज्ञापारमिताविहारादवश्यं प्राप्तिः 'तत्प्राप्तिः' / तस्या 'अनन्तरो ' 'विनाभावी 'हेतुः' ज्ञापकस्त्रिविध उक्तः सूत्रे / 'बोधौ सन्दर्शना' व्याकरणं यद् 'अन्येषां' स प्रथमो हेतुः / भाविनां बोधिहेतोरार्यानन्दाय 'परीन्दना' द्वीतीयो हेतुः / 'पुण्याबाहुल्यलक्षणः' तृतीयः / अतः सूत्रम् // अथ खल्वित्यादि अवकीर्णकुसुमनामानो व्याकर्तव्याः / ततो देवैः पुष्पमानीतं व्याकर्तव्यैरवकीर्णं ततो रश्मीनां निश्चारप्रवेशौ / आनन्दपृष्टेन (##) भगवता तेषां व्याकरणम् / तत्तेषां व्याकरणमन्यस्मिन्विशिष्टे लोकधातावितिलक्ष्यते लोकधातोरनिर्देशात् / आयुःसद्धर्मशितिकालयोश्चयतत्वात् / तदनु तस्मात्तर्हीत्यादिना उपसंहारो विहर्तव्यान्तः / इति प्रकृतेन विहारेण बोधिप्राप्तेः प्रथमं कारणम् // ततो ये हीत्यादिना सम्यक्सम्बुद्धानामित्येतदन्तेन प्रज्ञापारमिताचारिणां गुणानाह / ततो ये चैनामित्यादिना वेदितव्यान्तेन येप्येनां श्रुत्वा न प्रतिक्षिपन्ति तेषां गुणमाह / अत्र प्रतिक्रोशणं मानसी निन्दा / प्रतिवहनं मनसा त्यागः / प्रतिकोपनं तस्मै कोपः / प्रतिसंहरणं गुप्तौ स्थापनम् / प्रतिषेधनं निःसारताख्यापनम् / प्रतिक्षेपो ऽसभ्दूतबाधकाभिधानम् / तदव्यवसायः सप्तमः / ततः किञ्चापीत्यादिना चरितवतेत्येतदन्तेन हीनयानापतने कारणद्वयमाह / प्रणिधानादिनाविसंवादितां कृतज्ञतां चेति / तदेवं ये हि केचिदित्यादिना विस्तरेणोपोद्घातं कृत्वा तस्मात्तर्हीत्यादिना परीन्दनामाह / परीन्दना समर्पणा सैवानुबन्धिनी अनुपरीन्दना / अक्षरसन्निपातादिति / अक्षरसन्निपातो व्यञ्जनकायः / तमधिकृत्येति ल्यप् लोपे पञ्चमी / किमर्थमित्याह / उद्ग्रहणायेत्यादि / कथं परीन्दनेत्यत आह / यथेयं नान्तर्द्धीयेतेति / यथेयमन्तर्हिता न स्यात्तथा त्वया करणीयमित्यर्थः / अत ऊर्ध्वं स चेदित्यादिना आहारिकेत्येतदन्तेन द्वितीयमुपोद्घातं कृत्वा तस्मात्तर्हीत्यादिना द्वितीया परीन्दना / अत्र पुनरेवेति पश्चात् / नाशयेरिति हारयेः / शीघ्रमननुश(स)रणात् उत्सृजे / स्मर्तुमशक्यत्वात् विस्मरेः / अपराद्धः कृतापराधः / आराधनमारागणं च तोषणम् / माता बीजधा[र]ना(णा)t / जननी बीजपृष्टेः / जनयित्री उत्पादनात् / तत उर्ध्वं उद्ग्रहीतव्येयमित्यादिना तादृशी प्रज्ञापारमिता सदेवकस्य लोकस्य शास्तेत्येतदन्तेनोपोद्धातं कृत्वा तस्मात्तर्हीत्यादिनानुशा नीत्येतदन्तेन तृतीया परीन्दना / अत्र सुनिरुक्ता सुपठिता धर्मकायतेति प्रज्ञापारमितैव धर्मः काय एषां तत्तदिति वक्ष्यमाणेन कर्तव्यादिना सम्बध्यते / तत्र कर्तव्यमुपस्थानादि दातव्यं पुष्पादि समन्वाहर्तव्यं देशनादि / कल्याणत इति पुण्यकामतया / स्पर्शविहारत इति तेनैव सुखीभावात् / गुणवत्तयेति कल्याणादिना / bhëeye(यमि)ति वदेयम् / कल्पं वा यावत्ततो वा उपरि यदि विस्तर इष्टः स्यात् / किन्तर्हि संक्षेपेणानन्द bhëaye(bhëe) / यादृश इत्यादि / ततो योपि कश्चिदित्यादिना सम्यक्सम्बोधिरित्येतदन्तेनोपोद्घातं कृत्वा चतुर्थी परिन्दनामाह / तमात्तर्हीत्यादिना नान्तर्धीयेत्येतदन्तेन / (##) चतुर्थकमिति वक्तव्ये द्वितीयकमित्युक्तम् / u(अनु)क्तानामुक्तसामान्येनैकीकरणात् / परिददामि परिन्दामि समर्पयामीत्येको ऽर्थः / एवं चतुराकारा परिन्दना द्वितीयं कारणम् // तत एषा ह्यानन्देत्यादिनोपाद्घातं कृत्वा स चेत् त्वमित्यादि नैतत्स्थानं विद्यत इति यावत् / अत्र अध्वपर्यन्तः क्षणः / विंशं क्षणशतं तत्क्षणः / तत्क्षणाः षष्टिर्लवः / लवास्त्रिंशन्मुहूर्तः / नालिका घटिका / इति पुण्यबहुत्वं तृतीयं कारणम् // ततो ऽथ खलु भगवानित्यादिना अक्षोभ्यस्य भगवतः सबुद्धक्षेत्रस्य सपरिषदः सन्दर्शनमन्तर्धायनं च दृष्टान्तः / अत्र सागरोपमत्वमतिविस्तीर्णत्वात् / गम्भीरत्वं ध्यानसम्पदा / अक्षोभ्यत्वं प्रज्ञासम्पदा / दार्ष्टान्तिके योजयितुमाह / एवमानन्द सर्वधर्मा इत्यादि / सर्वधर्मा हीत्यादिना युक्तिमाह / न कार्यसमर्था इति प्रतिज्ञान्तरम् / निरीहका हीत्यादिना युक्तिमाह / एवं चरन्त इत्यादिनानुशंसामाह / महाबोधिशब्दात् प्राक् / असङ्गतामिति निरुपल[म्भ]ताम् / अप्रतिहतज्ञानतां वा / प्रमाणं वैपुल्यनियमः / क्षयः कालनियमः / पर्यन्तः संख्यानियमः / प्रमाणबद्धेति प्रमाणपरिच्छिन्ना / अप्रमेयत्वादित्यनुपलम्भात् / क्षयो ऽपचयः / परिक्षयो ऽभावः / आकाशाक्षयत्वादिति आकाशवदक्षयत्वात् / कुत इत्याह सर्वधर्मानुत्पादत इति / अनुत्पन्ना सर्वधर्माः / अतस्तेषामनुपलम्भलक्षणा प्रज्ञापारमिताप्याकाशवदक्षयेति / अभिनिर्हर्तव्येति प्रत्यक्षीकर्तव्या / रूपादीनामक्षयत्वेनेति तेषामनुत्पादतः / एवमविद्यादीनाम् / इयं सेति या स्कन्धादीनामविद्यादीनां चाक्षयत्वेन / अन्तद्वयमुत्पत्तिविनाशौ मध्यमुत्पन्नस्य स्थितिः / आवेणिको ऽन्यैरसाधारणः / न च किञ्चिद्धर्ममिति स्कन्धैः संगृहीतम् / कुतः? प्रतीत्योत्पाददर्शनात् / नित्यमित्यनादिनिधनम् / ध्रुवमिति स्थिरम् / शाश्वतमित्यनिधनम् / कारकं वेदकं वेति / ईहतुर्गृहीतुश्चाभावात् / इत उत्तरो ग्रन्थः सुबोधः सम्यक्सम्बोधरिति यावत् / इयता क्षयानुत्पादज्ञानलक्षणा बोधिरुच्यते / अत्र शास्त्रम्- [143] क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरुच्यते / क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रमम् // 5-18 // मलाः क्लेशविकल्पाः / तेषां 'क्षयानुत्पादयोः' ये ऽज्ञाने ' सा बोधिः / 'ते ' च ज्ञाने तेषां 'क्षयाभावादनुत्पादाच्च यथाक्रमं' वेदितव्ये / क्षयस्यात्यन्तमसत्तया ज्ञानं क्षयज्ञानम् / अनुत्पादस्यो(स्यानु)त्पत्तिकत्वेन ज्ञानमनुत्पादज्ञानमिति भावः / (##) अथ बोधेर्लक्षणान्तरसम्भवेपि किमर्थमिदं लक्षणमुक्तम्? दर्शनमार्गेण क्षीणानां विकल्पानामक्षयतो ऽनुत्पादतश्च व्यवलोकनार्थम् / तदेवाह- [144] प्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना / विकल्पजातं किं क्षीणं किं वानुत्पत्तिमागतम् // 5-19 // विकल्पानां प्रकृतिस्तथता / न कदाचित्तस्याः क्षय उत्पादो वा / जातिरेव 'जातं' प्रकारः / ततो न कश्चिद्विकल्पप्रकारो दर्शनमार्गेण क्षीण उत्पादं वा त्याजित इति // अन्ये त्वाहुः- "क्षयज्ञानं तु सत्येषु परिज्ञातादिनिश्चयः / न पुनर्ज्ञेयमित्यादिरनुत्पादगतिर्मता" // इति // ते हि शस्यन्ते- सन्ति स्कन्धाः सन्ति चत्वारि सत्यानि / तत्र संक्षेपतः क्लेशदुःखयोः क्षयः पुनरनुत्पादश्च प्राप्यते / ततोः प्राप्तयोर्ये ज्ञाने ते क्षयानुत्पादज्ञाने / प्राधान्येन तथागतानां तु ज्ञेयावरणमपि क्षीयते तेषामक्लिष्टस्याप्यज्ञानस्य क्षयादिति / तन्निरासाय शास्त्रम्- [145] सत्ता च नाम धर्माणां ज्ञेये चावरणक्षयः / कथ्यते यत्परैः शास्तुरत्र विस्मीयते मया // 5-20 // [146] नापनेयमतः किञ्चित् प्रक्षेप्तव्यं न किञ्चन / द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते // 5-21 // 'नाम' शब्दो ऽमर्षे / 'अत्र विस्मीयते मया' इति विपक्षप्रतिपक्षयोरयोगादिति भावः / 'अतः' कारणात् 'नापनेयं किञ्चित्' पुद्गलस्य धर्माणां च स्वयमभावात् / 'प्रक्षेप्तव्यं न किञ्चनं' पुद्गलधर्मनैरात्म्ययोरनादिनिधनत्वात् / किं तर्हि? तदुभयं 'भूतं' भूतत्वेन 'द्रष्टव्यम्' / यतो भूतं पुद्गलनैरात्म्यं दृष्ट्वा क्लेशावरणाद्विमुच्यते / भूतं धर्मनैरात्म्यं दृष्ट्वा ज्ञेयावरणाद् 'विमुच्यते ' / तस्मादभूतानां पुद्गलधर्माणां दृष्टिर्विपक्षः / तेषां नैरात्म्यदर्शनं प्रतिपक्षः / उभयोस्तु नैरात्म्ययोर्भूतत्वं महारथैः क्षुण्णम् / तत इह नोच्यते // तस्मात्तर्हीत्यादि / क्षयानुत्पादलक्षणा बोधिसतस्या अवश्यलभ्यता कारणत्रयं च प्रसङ्गादागतम् / प्राकृतं तु मायोपमसारपरिवर्ते निर्दिष्टं दर्शनहेयानां विकल्पानां प्रहाणम् / अतो यस्माद्दर्शनमार्गेण दर्शनहेयानां विकल्पानां प्रहाणं तस्माद्धेतोः / तर्हीति दर्शनकाले प्रज्ञापारमितायां दर्शनमार्गात्मिकायां चरितव्यम् // (##) तत्कस्य हेतोरिति / हेतुमुखेन दर्शनमार्गस्य लक्षणप्रश्नः / प्रज्ञापारमितायामिति / अत्रत्ये दर्शनमार्गे ध्यानपारमितेत्यत्र चार्थो गम्यते / तेनानुक्तसमुच्चयः / प्रज्ञापारमिता चेति / कुत इत्याह / प्रज्ञापारमितायां हीत्यादि / भावनापरिपूरिं षट्पारमिता गच्छन्तीति सम्बन्धः / सर्वा इति प्रत्येकं समग्राः सत्यः / एकैकया षण्णामपि संग्रहादिति भावः / अतश्च षडेव pÃramitëaÂkà दर्शनमार्गः / संक्षिप्ता चेयं भगवती / अतो लक्षणमात्रमस्यामुक्तम् / यथा त्वेकैकया सर्वसंग्रहस्तद्विस्तरेण महत्योर्भगवत्योरुक्तम् / अत्र शास्त्रम्- [147] एकैकस्यैव दानादौ तेषां यः संग्रहो मिथः / स एकक्षणिकः क्षान्तिसंगृहीतो ऽत्र दृक्पथ // 5-22 // एकैकमेव एकैकशः स्वार्थ शस् / तस्य भाव एकैकस्य / अव्ययत्वाद्धि लोपः / तेन 'एकैकस्यैव दानादौ' इति दानादिषु / 'तेषां' दानादीनां 'मिथः' अन्योन्यं 'यः सङ्ग्रहः' / सो ऽस्मिन् मूर्धाभिसमये दर्शनमार्गः / स च 'एकक्षणीकः' न तु षोडशक्षणाः(णः) / स च क्षान्त्या 'संगृहीतः' न पुनरष्टाभिः क्षान्तिभिरष्टाभिर्ज्ञानैः / इति मूर्धाभिसमये दर्शनमार्गः // ततो भावनामार्गः / तमाह / सर्वाणि चेत्यादिना / उपायौ च कौशल्यं चेति उपत्यकौशल्यानि / तत्र निश्रयत्वादुपायौ सिंहविजृम्भितावस्कन्धकौ समाधी / कौशल्यं प्रतीत्यसमुत्पादस्यानुलोमं च व्यवलोकनम्- "अविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानं यावज्जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः सम्भवन्तीत्यनुलोमम् / अविद्यानिरोधात्संस्कारनिरोधः / संस्कारनिरोधाद्विज्ञाननिरोधो यावज्जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते" इति प्रतिलोमम् / तत्र सिंहविजृम्भितः समाधिः / तद्यथा- "प्रथमं ध्यानं समापद्यते / द्वितीयं तृतीयं चतुर्थम् / आकाशानन्त्यायतनं विज्ञानानन्त्यायतनं आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनं निरोधसमापत्तिं च समापद्यते / निरोधसमापत्तेर्व्युत्थितो नैवसंज्ञानसंज्ञायतनं समापद्यते / तत आकिञ्चन्यायतनं विज्ञानानन्त्यायतनं आकाशानन्त्यायतनं चतुर्थं ध्यानं तृतीयं द्वितीयं प्रथमं ध्यानं समापद्यत" इति / अवस्कन्दकसमाधिः / तद्यथा- "प्रथमं ध्यानं समापद्यते द्वितीयं तृतीयं चतुर्थम् / आकाशानन्त्यायतनं विज्ञानानन्त्यायतनं आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनं (##) निरोधसमापत्तिं च / ततो व्युत्थाय प्रथमं ध्यानम् / ततो निरोधम् / ततो द्वितियं ध्यानम् / ततो निरोधम् / ततस्तृतीयं ध्यानम् / ततो निरोधम् / ततश्चतुर्थ ध्यानम् / ततो निरोधम् / तत आकाशानन्त्यायतनम् / ततो निरोधम् / ततो विज्ञानानन्त्यायतनम् / ततो निरोधम् / तत आकिञ्चन्यायतनम् / ततो निरोधम् / नैवसंज्ञानासंज्ञायतनम् / ततो निरोधम् / ततो ऽसमाहितचित्ते पतति / ततो निरोधं समापद्यते / ततो ऽसमाहिते चित्ते तिष्ठति / ततो नैवसंज्ञानासंज्ञायतनम् / ततो ऽसमाहिते / तत आकिञ्चन्यायतनम् / ततो ऽसमाहिते / ततो विज्ञानानन्त्यायतनम् / ततो ऽसमाहिते / तत आकाशानन्त्यायतनम् / ततो ऽसमाहिते / ततश्चतुर्थं ध्यानम् / ततो ऽसमाहिते / ततस्तृतीयम् / ततो ऽसमाहिते / ततो द्वितीयम् / ततो ऽसमाहिते / ततः प्रथमम् / ततो ऽसमाहिते चित्ते तिष्ठति" इति / तत्र प्रथमायां गतौ नव स्थानानि / द्वितीयायां सप्तदश / आगमने ऽष्टादश / अत्र शास्त्रम्- [148] समाधिं [स] समापद्यः ततः सिंहविजृम्भितम् / अनुलोमं विलोमं च प्रतीत्योत्पादमीक्षते // 5-23 // [149] कामाप्तमवधीकृत्य विज्ञानमसमाहितम् / सनिरोधाः समापत्तीर्गत्वागम्य न व द्विधा // 5-24 // [150] ekadvitricatu«pa¤capaÂsaptëÂavyatikramÃt / अवस्कन्दसमापत्तिरानिरोधमतुल्यगा // 5-25 // सिंहविजृम्भितो यथा सूत्रमेव / अवस्कन्दस्तु गहनम् / तेन तस्य लक्षणमाह / 'अवस्कन्दसमापत्तिः' भवति / कथमित्याह / 'नव समापत्तीर्द्विधा गत्वा' पश्चाद् 'आगम्य' / आदौ कथं गत्वेत्यत आह 'आनिरोधम्' इति / निरोधसमापत्तिमन्ते कृत्वा / इतरा अष्टौ क्रमेण प्रागित्यर्थः / पुनः कथं गत्वेत्यत आह 'ekadvitricatu«pa¤ca«aÂsaptëÂavyatikramÃt' / 'सनिरोधाः' कृत्वा / काः? इतरा अष्टौ 'समापत्तीः' / कामावचरं च 'असमाहितं' चित्तं 'अवधीकृत्य' / अन्ते गन्तव्यं कृत्वेत्यर्थः / पश्चात् कथमागत्येत्यत आह 'अतुल्यगा' इति / अतुल्यगा सती / असमाहितादसमाहितः / समाहिताच्च समाहितमगच्छन्तीत्यर्थः / इहापि 'कामाप्तमवधीकृत्य विज्ञानमसमाहितं' इति सम्बध्यते / (##) तेनेयसमाहिताच्चित्तात्प्रभृत्यागच्छति / अन्तेप्यसमाहित एव चित्ते गत्वा तिष्ठति / इति मूर्धाभिसमये भावनामार्गः // सर्वाणि चोपायकौशल्यानि परिपूरिं गच्छन्तीत्युक्तम् / कथं च तेषां भावनापरिपूरिभवेत् / यदि भावनाहेयाश्चत्वारो विकल्पनवकाः क्षीयेरन् / तेषां च प्रतिपक्षा एव महत्योर्भगवत्योः पठ्यन्ते / ते तु सामर्थ्याद्गम्यन्ते / वयमपि तमेव पाठमभिसंक्षिप्य तान् वक्ष्यामः / तत्राद्यं विकल्पनवकमधिकृत्य शास्त्रम्- [151] संक्षेपे विस्तरे बुद्धैः सानाथ्येनापरिग्रहे / त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि // 5-26 // [152] एको ग्राह्यविकल्पो ऽयं प्रयोगाकारगोचरः / 'एकः' इति प्रथमः / 'प्रयोगाकारगोचरः' इति प्रज्ञापारमिताप्रयोगविशेषः विषयः / 'विस्तरे ' 'संक्षेपे ' चेति पठितव्यम् / वृत्तानुरोधात् त्वन्यथा पठितम् / विस्तरे सम्मोहो विस्तरविकल्पः / तस्य प्रतिपक्षः / बहुषु स्थानेषु बोधिसत्त्वेन शिक्षितव्यं दानादिषु यावद्वलेषु वैशारद्येष्विति // संक्षेपे सम्मोहः संक्षेपविकल्पः / तस्य प्रतिपक्षः न च क्वचन् शिक्षितव्यमिति / बहुनामपि तेषां न च क्वचनेति शून्यतैकरसत्वात् / sambuddhai÷'sÃnÃthyena' यः परिग्रहः / तदभावे विकल्पः कल्पना / तस्य प्रतिपक्षः / यः प्रज्ञापारमितायां शिक्षित्वा दानपारमितां यावत्सर्वाकारज्ञतामनुप्राप्स्यति / तेनैवं ज्ञातव्यं- दशदिक्सर्वबुद्धैः सानाथ्येनाहं परिगृहीतः स्वस्यां मातरि तेषां कृतज्ञतयेति // 'गुणाभावो ' 'नुशंसाभावः / प्रयोगदर्शनभावानाकालभावितत्वात् 'त्रैकालिकः' / तस्मिंस्त्रयो विकल्पास्त्रिस्रः कल्पनाः / तेषां प्रतिपक्षाः / अनुशंसान् विस्तरेणोक्त्वा यथाह- 'इतीमे ऽनुशंसाः प्रज्ञापारमितायां चरतः प्रज्ञापारमितामभिनिर्हरतः प्रज्ञापारमितां भावयतः /" इति यथाक्रमं प्रयोगदर्शनभावनामार्गकालिकगुणाभावे त्रयो विकल्पाः / 'श्रेयसः पथि' इति निर्वाणमार्गे / प्रयोगादिभेदात् त्रिविधा सम्मोहास्त्रयो विकल्पाः / तेषां प्रतिपक्षा यथाक्रमं- "रूपवेदनादीनां शान्तवशिकतुच्छासारकतया तस्यां चरितव्यम् / (##) आकाशशून्यताभिनिर्हारतयाभिनिर्हर्तव्या / आकाशशून्यता भावनयेयं भावयितव्या" इति / इति त्रयः प्रयोगादिबोधिमार्गसंमोहविकल्पाः // इत्युक्तो नवविधः प्रथमो ग्राह्यविकल्पः // द्वितीयं विकल्पनवकमधिकृत्य शास्त्रम्- द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मतः // 5-27 // [153] अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया / हीनयानमनस्कारौ सम्बोधेरमनस्कृतिः // 5-28 // [154] भावने ऽभावने चैव तद्विपर्यय एव च / अयथार्थश्च विज्ञेयो विकल्पो भावनापथे // 5-29 // द्वितीयो ग्राह्यविकल्पश्चित्तचैत्तानां या प्रवृत्तिस्तद्विषयः / कियच्चिरं चरन्नस्यां चीर्णो भवतीति प्रश्नः / उत्तरम् / प्रथमचित्तोत्पादमुपादायेति चित्तोत्पादविकल्पः // यावब्दोधिमण्डल मनसिकरोति / कथमियं चरितव्याभिनिर्हर्तव्या भावयितव्येति / आबोधिमण्डा मनसिकारविकल्पः // हीनयानमनसिकाराणां चावकाशं न ददातीति हीनयानयोर्मनसिकारविकल्पौ // सर्वाकारज्ञता मानसिकाराविप्रणाश एव चास्यां चर्या / तथा चरितव्यं यथा चित्तचैतसिका न प्रवर्तन्त इति संबोध्यमनसिकारविकल्पः // किं भावयन् सर्वाकारज्ञतामनुप्राप्स्यति नेति भावनाविकल्पः // अभावयंस्तामनुप्राप्स्यति नेति [a]भावनाविकल्पः // नेति भावयन्नाभावयन्ननुप्राप्स्यति / नेति नैव भावनानाभावनाविकल्पः // तत्कथं तामनुप्राप्स्यति यथा तथता भूतकोटीर्धर्मधातुरित्ययथात्वविकल्पः // इति द्वितीयो ग्राह्यविकल्पः // तृतीयं विकल्पनवकमधिकृत्य शास्त्रम्- [155] ग्राहकः प्रथमो ज्ञेयः सत्त्वप्रज्ञप्तिगोचरः / धर्मप्रज्ञप्त्यशून्यत्वे शक्तिप्रविचयात्मकः // 5-30 // (##) [156] कृतेन वस्तुनो यानत्रितये च स कीर्तितः / दक्षिणाया अशुद्धौ च चर्यायाश्च विकोपने // 5-31 // अप्रज्ञपनीयाः सत्त्वाः अनुपलम्भादिति सत्त्वप्रज्ञप्तिविकल्पः // अप्रज्ञपनीयाः सर्वधर्मा इति धर्मप्रज्ञप्तिविकल्पः // अलक्षणशून्यान् सर्वधर्मान् पश्यतीत्यशून्यत्वविकल्पः // धर्माश्च धर्मानुपलम्भश्च यश्चाभ्यां चरति सोपि नोपलभ्यत इति शक्तिविकल्पः // धर्माणां प्रविचयः कर्तव्यः / स चानुपलम्भयोगेनेति प्रविचयात्मको विकल्पः // न च वस्तुनः कृते सो ऽस्यां चरति / यतो ऽकृताविकृतानभिसंस्कृता सर्वधर्मा इति वस्तूद्देशविकल्पः // यद्यप्यकृताविकृतानभिसंस्कृताः सर्वधर्मास्तथापि यथा कश्चित्तथागतनिर्मितो ऽभिसंबुध्य धर्मचक्रं प्रवर्त्य त्रिभिर्यानैः सत्त्वान् परिमोचयति लोकव्यवहारेण न परमार्थेन तथैव च तथागतोपीति यानत्रयविकल्पः // यद्यपि तथागतो निर्मितान्न विशिष्यते तथापि दक्षिणापरिशुद्धिः / यथा हि तथागते प्रतिष्ठापिता दक्षिणा आनिरुपधिशेषान्निर्वाणान्न क्षीयते तथाः निर्मितेपि / तथा तथागतायाकाशे पुष्पाणि क्षिपतस्तथा नमो बुद्धायेति ब्रुवतो मनसि कुर्वतो वा संज्ञां च प्रमाणीकृत्य या हि धर्मता तथागतस्य सैव विनिर्मितस्यापीति दक्षिणापरिशुद्धिविकल्पः // चर्या पारमितादिः / तस्या विकोपनं भेदनम् / कुतः? धर्मतातः / दानपारमिताया यावत् प्रज्ञापारमिताया वा / एवं यावत्सर्वधर्माणां धर्मतेति / कथं तर्हि भगवता धर्मा विकोपिताः? नामनिर्मिता हि ते धर्मा निर्दिष्टा धर्माणां सूचनाय / कथं परो ऽवतरेदिति / न तु धर्माणां धर्मता विकोपितेति चर्याविकोपनविकल्पः // चतुर्थं विकल्पनवकमधिकृत्य शास्त्रम् [157] सत्त्वप्रज्ञप्तितद्धेतुविषयो नवधापरः / भावनामार्गसम्बद्धो विपक्षस्तद्विघाततः // 5-32 // [158] सर्वज्ञतानां तिसृणां यथास्वं त्रिविधाबृत्तौ / शान्तिमार्गे तथतादिसम्प्रयोगवियोगयोः // 5-33 // (##) [159] असमत्वे च दुःखादौ क्लेशानां प्रकृतावपि / द्वयाभावे च सम्मोहे विकल्पः पश्चिमो मतः // 5-34 // यैराकारैर्लिङ्गैर्निमित्तैर्धर्माः सूच्यन्ते तानि तथागतेनानुबुद्धानि / तेनोच्यते तथागतस्य सर्वाकारज्ञतेति सर्वाकारज्ञतासम्मोहविकल्पः // यौ च श्रावकप्रत्येकबुद्धमार्गौ ये च बोधिमार्गास्ते सर्वे बोधिसत्त्वेन परिपूरयितव्याः / तैश्च मार्गकरणीयं कर्तव्यम् / न च भूतकोटिः साक्षात्कर्तव्यापरिपूर्य प्रणिधानमपरिमुच्य सत्त्वानपरिशोध्य बुद्धक्षेत्रं तेनोच्यते बोधिसत्त्वस्य मार्गज्ञतेति मार्गज्ञतासम्मोहविकल्पः // एतावदेव सर्वं यदाध्यात्मिकबाह्या धर्माः / ते च श्रावकप्रत्येकबुद्धानां सर्वज्ञतेति सर्वज्ञतासम्मोहविकल्पः // सर्वधर्माणां पारं निर्वाणं गता सर्वार्था वा गतानयेति प्रज्ञापारमिता / सर्वधर्माणां वा पारं परमो ऽर्थो ऽभिन्नं तत्त्वं सो ऽस्यां तथागतैर्दुष्टः / अपि चास्यां तथता भूतकोटिर्धर्मधातुरन्तर्गतस्तेनोच्यते प्रज्ञापारमितेति शान्तिमार्गसम्मोहविकल्पः // नेयं तथतादिभिः संयुक्ता न विसंयुक्ता / तथाहीयमरूपानिदर्शनाप्रतिघा, एकलक्षणा यदुतालक्षणात्वादिति तथतादिसंयोगवियोगविकल्पः // नेयं कैश्चिदाच्छेत्तुं(?) शक्यते / तस्मादसाधारणीकृत्य समत्वसम्मोहविकल्पः // अस्यां चरता दुःखसमुदयनिरोधमार्गाद्यर्थेषु चरितव्यमिति दुःखादिसम्मोहविकल्पः // रागादयो नार्थो नानर्थ इति प्रकृतिसम्मोहविकल्पः // यथा न द्वयो नाद्वयो धर्म उपलभ्यते तथा नद्वयं नाद्वयं धर्ममनुप्राप्नोतीति द्वयाभावसम्मोहविकल्पः // इत्युक्ताः षट्त्रिंशभ्दावनाहेयाः विकल्पाः // एवं तावभ्दवतु दोषाणां क्षयो गुणानां पुनः कथमुदय इत्यत आह- [160] आसां क्षये सतीतीनां चिरायोच्छ्वसिता इव / सर्वाकारजगत्सौख्यसाधना गुणसम्पदः // 5-35 // [161] सर्वाः सर्वाभिसारेण निकामफलशालिनम् / भजन्ते तं महासत्त्वं महोदधिमिवापगाः // 5-36 // (##) प्रकृतिसिद्धा गुणाः केवलमाक्रान्ता [a]गुणैराशान् चिरेण / दोषक्षयात् प्रशता (? प्रकटा?) i(e)व तं बोधिसत्त्वं भजन्ते सर्वदोषप्रहाणशालिनम् / 'अभिसारः' संदोहः / शेषं गतार्थम् // तस्येत्यादि विवर्जयिष्यतीनि यावत् / इति भावनामार्गस्यानुशंसः // आनन्तर्यसमाधिर्वक्तव्यः / तमधिकृत्य शास्त्रम्- [162] त्रिसाहस्रजनं शिष्यखड्गाधिगसम्पदि / बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्य शुभोपमाः // 5-37 // [163] कृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तरः / आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत् // 5-38 // अन्तरयितुं शक्तो ऽन्तर्यः / न तथा अनन्तर्यः svÃrtha'ï / आनन्तर्यः समाधिः स उक्तः सूत्रे / कथमानन्तर्यः? यथा 'बुद्धत्वाप्तेरनन्तरः' / अव्यवहितौ हेतुः कथमुक्तः? 'पुण्यबहुत्वेन' / तदपि कथमुक्तम्? शुभं पुण्यं तदेवोपमा / तां कृत्वा / कथं तच्छुभम्? त्रिसाहस्रजनं त्रिसाहस्रलोकधातवीर्या(या)n सत्त्वान् 'प्रतिष्ठाप्य' / क्व? 'शिष्यखड्गाधिगमसम्पदि बोधिसत्त्वनियामे च / ' शिष्याः श्रावकाः खड्गाः प्रत्येकबुद्धास्तेषाम् / अर्थाद्गम्यते बोधिसत्त्वस्य च प्राङ्नियामावक्रान्तेरधिगमसम्पत्तौ बोधिसत्त्वनियामे च / क्व पुनरेवमुक्तं पुण्यबहुत्वम्? महत्योर्भगवत्यो / अस्यां कथमुक्तम्? औपलम्भिकबोधिसत्त्वोयां (त्त्वस्य) गंगानदीवालुकोपमकल्पकृताद्दानमयात्पुण्यादेनं समाधिमन्तशो ऽच्छटासंघातमात्रमपि समापद्यमानस्य बहुतरपुण्यत्वेन / एतत्कारिकायां कथमुक्तम्? विनापि तेन चार्थगतेश्चकारस्यानुक्तसमुच्चयार्थत्वात् / 'सर्वाकारज्ञता च तत्' इति / तच्च बुद्धत्वं सर्वाकारज्ञतालक्षणम् // [164] आलम्बनमभावोस्याः (स्य) स्मृतिश्चाधिपतिर्मतः / आकारः शान्तता चा [त्र] आनन्तर्यसमाधेः 'आलम्बनमभावः' सर्वधर्माणां स्मृतिरधिपतिप्रत्ययः / 'आकारः शान्तता' सर्वधर्माकारास्तगमः / 'अत्र' सर्वाकारज्ञतायाम्- जल्पाजल्पिप्रवादिनाम् // 5-39 // वादिनां जल्पैश्च जल्पैश्च प्रहृत्य युद्धं वृत्तं 'जल्पाजल्पि' / यथा दण्डादण्डि / अतः सूत्रम् / सर्वोपायकौशल्यानि परिग्रहीतुकामेनेत्यादि / (##) उपेयत इत्युपायः सर्वाकारज्ञता / तस्मिं कौशल्यानि विप्रतिपत्तीनामपोहनानि / तानि लब्धुकामेन प्रज्ञापारमितायामिति / आनन्तर्यसमाधिलक्षणायाम् / चरितव्यं प्रयोगतो निर्हारतश्च / निर्हृत्य भावयितव्या / भावितायां तस्यामनन्तरमेव सर्वाकारज्ञतालाभे सर्वविप्रतिपत्तीनां क्षयादिति भावः / अभिनिर्हरतीति यथालम्बनं यथाधिपति यथाकारं च संमुखीकरोति / अभिनिर्हर्तव्या इति स्वरसवाहिनः कर्तव्याः / अत्ययेनेति / अत्ययो ऽवधिः / अभव्यश्चेत्यादिना तथागतसमन्वाहृतस्यानुशंसमाह नन्त्वानन्तर्यसमाधिसमापन्नस्य / न हि तस्य भूयो दुर्गतिः सुगतिर्वा / अनन्तरमेव बोधिप्राप्तैः / शेषं सुगममापरिवर्तसमाप्तेः / विप्रतिपत्तीरधिकृत्य शास्त्रम्- [165] आलम्बनोपपत्तौ च तत्स्वभावावधारणे / सर्वाकारज्ञताज्ञाने परमार्थे ससंवृतौ // 5-40 // [166] प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः / विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः // 5-41 // [167] लक्षणे भावनायां च मता विप्रतिपत्तयः / सर्वाकारज्ञताधाराः षोढा दश च वादिनाम् // 5-42 // 'षोढा दश' चेति षट्दश च षोडशेत्यर्थः / कुतः षोडश? यतस्ताः षोडशस्वर्थेषु आलम्बनोपपत्त्यादिषु / कथं तर्हि 'सर्वाकारज्ञताधाराः' आलम्बनादिस्तासां विषयः? विषयसम्बन्धात्तु सर्वाकारज्ञतायां विषयत्वोपचारः / तद्यथा राजपुत्रे ऽपराद्धो राजन्यपराद्धो भवति / विप्रतिपत्तयोपि प्रायेण प्रतिपक्षपाठादुन्नेतव्याः / तत्राद्या विप्रतिपत्तिः / यदि सर्वाकारज्ञताया अभाव आलम्बनं स तर्हि कतमः? यदि धर्माणां परिकल्पितः स्वभावस्तदेवं भ्रान्तिः स्याद्वालविज्ञानवत् / अथ परतन्त्रः स कथमभावः? अत्र परिहारः / यस्य स्वभावो नास्ति सो ऽभावः / नास्ति सांयोगिकः स्वभावो धर्माणां स्वयमभावात् / अपि च तथता स्वभावो धर्माणां सा चाभाव इत्यालम्बनोपपत्तौ विप्रतिपत्तिः // (##) यद्यभावाः सर्वधर्माः केनोपायकौशल्येनादिकर्मिको दानादिषु चरति? देयदायकदानादीनामभावस्वभावावधारणमेव तस्योपायकौशल्यमिति तत्स्वभावावधारणे विप्रतिपत्तिः // दृष्टसत्यस्य तर्हि किमुपायकौशल्यम्? स आर्येण चक्षुषा धर्मान् व्यवलोकयन् भावमपि परतन्त्रं स्वभावं नोपलभते / संयोगिकेन स्वभावेन परिकल्पितेन वा तस्याप्यभावात् / किं पुनरभावं परिकल्पितं स्वभावं, तस्यात्यन्तमसत्त्वात् / स दानादौ चरन् देयदायकदानादीन् प्रत्येकमभाव इति संजानीते / भावाभावानुपलम्भे कथमभावं संजानीते? संवृत्या न तु परमार्थेन / इह दानादयः सर्वे मार्गप्रकाराः सर्वाकाराः / तेषु ज्ञाता(तो) भावाभावानुपलम्भः / ततो ज्ञानं कोटिष्वभावसंज्ञेति सर्वाकारज्ञताज्ञाने विप्रतिपत्तिः // या संवृतिः स एव परमार्थः / एत एकैव तयोस्तथता / अपि तु स्कन्धेषु भावसंज्ञिनां तत्परिहारार्थमभाव इति संवृत्या निर्दिश्यते ऽभावसंज्ञिनां भाव इति / परमार्थतो न भाव उपलभ्यते नाप्यभाव इति सत्यद्वये विप्रतिपत्तिः // प्रयोगश्चर्या / कथं चर्या? शून्याः सर्वधर्मा इति / सर्वासु च शून्यतासु दानादौ च सर्व त्रकोटित्रयानुपलम्भेनेति प्रयोगे विप्रतिपत्तिः // बुद्ध इति कर्मणि निष्ठा / ततो ज्ञातः सर्वो बुद्धः स्यात् / अथ बुद्धवानिति बुद्धः केन कर्तरि क्तः? सर्वश्च चेतनो बुद्धः स्यात् / अत्रोत्तरम् / भूतार्थ इति बुद्धः / भूता न्य(य)स्य धर्मा अभिसंबुद्धा इति वा / भूतो अस्यार्थः प्रतिविद्ध इति वा / अभिसंबुद्धा यथावत् सर्वधर्मा अस्येति वा / चतुर्ष्वपि पक्षेषु बहुव्रीहौ कृते नैरुक्तविधिः कर्तव्यः / भूतार्थ इत्यर्थो ज्ञेयः / तत्सम्बन्धाद्वोधः / समासार्थः- भूतमेवार्थो यस्य बोधस्य स बुद्धः / अन्येषामवश्यं क्वचिद्भ्रान्तेः / भूतार्थः कथं बुद्धः? भूतस्य बुभ्दावो अर्थस्य सत्त्वं इति भावः / भूता अस्य धर्मा अभिसम्बुद्धा इति भूताः / भूतैरर्थैः पुरुषस्य सम्बन्धो ज्ञानकृत एव / इह तु प्रकर्षगतेरभिसम्बोधः कृत इति प्रदर्शनार्थमभिसम्बुद्धग्रहणम् / अस्येति समासार्थः / समासस्तु द्वयोरेव पदयोः / तत्र भुतशब्दस्य बुभ्दावो ध्रमस्य द्वितीयाक्षरलोपः / भूतो ऽस्यार्थः प्रतिविद्ध इति / प्रतिविद्धः प्रत्यक्षार्थः / त्रिपदो बहुव्रीहिः / द्धशब्दात्पूर्वस्य शब्दस्य चुरादेशः / अभिसम्बुद्धा यथावत्सर्वधर्मा अस्येति / मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने क्तः / क्तस्य च वर्तमान इति (##) कर्तरि षष्ठी / अत्राद्यस्य पदस्य बुशब्दः / अथ द्वितीयस्य तकारः / तृतीयस्य धशब्द इति बुद्धरत्ने विप्रतिपत्तिः // अथ धर्मरत्नं कतमत्? बोधिः / सर्वधर्मोत्कृष्टत्वात् / तत्र यदि धर्मता धर्मात्पृथगेव गण्यते, 'द्वयमिदं धर्मधर्मतासंग्रहात्' इति वचनात्, तदा ताथागतं ज्ञानं बोधिः / इणजादिभ्य इति बुधेर्भाव इण / अथ धर्मतापि धर्माधर्मप्रकृतित्वात् / तदास्यैव धर्मरत्नं भूतकोटित्वात् तत्त्वशिखरत्वादित्यर्थः / तदा च कर्मणि बुधेरिण / उभयथापि बुद्धिस्ताथागते ज्ञाने प्रवर्तते प्रकर्षगतेः / तत्र धर्मतापक्षमधिकृत्याह / "बोधिः शून्यता तथता भूतकोटिर्धर्मता धर्मधातुः" इति / तत्र शून्यता लक्षणतः / तथता निर्विकारत्वात् / भूतकोटिस्तत्त्वशिखरत्वात् / धर्मता धर्मप्रकृतित्वात् / धर्मधातुरार्यधर्माणां हेतुत्वात् / पुनराह / "नामधेयमात्रमेतत् बोधिरिति" इति / इतिशब्दो भिन्नक्रमः / नामधेयमात्रमेतदिति यो ऽर्थः सो ऽर्थो बोधिरित्यर्थः / नामधेयानामर्थशून्यता बोधिरिति यावत् / पुनराह / "अभेदार्थो बोध्यर्थः" इति / सर्वज्ञज्ञानतथतामात्रप्रख्यानात् / ज्ञानपक्षमधिकृत्याह / "बोधिस्तथतावितथतानन्यतथतानन्यथाभावो बोधेः" इति / तत्र बोधेस्तथतेति बोधस्य तथता / तथैव बोधरूपेणैव भावो नालीकेन रूपेण / अवितथतेत्यभ्रान्तता / अनन्यतथतेति बोधादन्यो ऽलीकस्तस्य तथता बोधरूपता / असता तेन रूपेण बोधस्यैव प्रख्यानात् / तद्विरहो ऽनन्यतथता / अनन्यथीभाव इति / बोधस्य प्रकृतिः स्वेनात्मना प्रकाशः / तस्यान्यथीभावो ऽलीकेनात्मना प्रकाशः / तद्विरहो ऽनन्यथीभावः / सर्वविभ्रमविवेको ज्ञानस्य बोधिरित्यर्थः / पुनराह / "नामनिमित्तमात्रमेतद्वोधिरिति" इति / इतिशब्दो भिन्नक्रमः / नामनिमित्तमात्रमेतदिति यो बोधः सा बोधिरित्यर्थः / प्रयोग एष बोधेर्बोधिं सूचयति / न त्वयं बोधिरविकल्पत्वात्तस्याः / तत्र नामेत्यरूपिणः स्कन्धाः / तेषामलीको ऽर्थसदृश आकारो निमित्तम् / पुनराह / "बुद्धानां बोधस्तस्मद्वोधिः" इति / प्रकर्षगतेरिति भावः / पुनराह "बुद्धैरभिसम्बुद्धा तस्माद्वोधिः" इति / अर्थः प्रधानमस्मिन्वचने न शब्दः / बुद्धानामधिगतस्तस्माद्वोधिरित्यर्थः / षष्ठीसमासे कृते पूर्वपदस्य बोभावः / उत्तरपदस्य धिशब्दः शेषः / उमाशब्दवन्नियोग इति धर्मरत्ने विप्रतिपत्तिः // संहतत्वात् संघः / अभेद्यो ऽच्छेद्य इत्यर्थः / कस्मादभेद्यः / केन वा / सम्यक्सम्बोधेरभेद्यः / सदेवकेन समारकेन लोकेन हीनबोधेराहारकैर्धर्मैरकुशलैश्चेति संघरत्ने विप्रतिपत्तिः // (##) 'सोपाये समये मुनेः इति कारिकापाठे उपायकौशलमुपाय उक्तः / विषयेण विषयिणो निर्देशात् / अभिसमयः समयः इत्युक्तः / अयो बोधः / स(सं)शब्दः संमुखार्थः / मिथ्याज्ञानमज्ञानमेवेति भावः / मुनेरिति भावप्रधानम् / बुद्धत्वस्येत्यर्थः / उपायकौशल्यं बोधेरभिसमयं चेति समुदायार्थः / "अविरहितसर्वज्ञताचित्तो दानादिषु चरति कोटीत्रयानुपलम्भेन / न च दानादीनां विपाकमात्मनि स्पृहयति / किन्तु सर्वसत्त्वपरिमोचनाय सम्यक्सम्बोधौ परिणामयति" इत्यादिकमुपायकौशल्यं विस्तरेणेत्युपायकौशल्ये विप्रतिपत्तिः // अस्त्यभिसमयो निःप्रपञ्चेत्यत्र न भावो नाभाव इत्यभिसमये विप्रतिपत्तिः // सूत्रे प्रपञ्चशब्दः पठ्यते / शास्त्रे विपर्यासशब्दः / उभयोरेकार्थत्वात् / रूपं नित्यमनित्यं रूपं सुखं दुःखं रूपमात्मानात्मेत्यादयो विपर्यासस्यातिबहवः / संक्षेपतो यावान्विकल्पः स सर्वः प्रपञ्चः / अप्रपञ्चान्न प्रपञ्चयतीति प्रतिपक्षः / अप्रपञ्चो धर्मधातुर्निर्विकल्पत्वात् / तन्न प्रपञ्चयतीति न विकल्पयतीति विपर्यासे विप्रतिपत्तिः // इह बोधिसत्त्वेन दुर्गतिमार्गा ज्ञातव्याः सहेतुफलैस्तेभ्यश्च सत्त्वा निवारयितव्याः / एवं नरकिनन्नरगरुडगन्धर्वादिमार्गाः / एवं चातुर्महाराजिकानां त्रायस्त्रिंशानां यावन्नैवसंज्ञानासंज्ञायतनानाम् / एवं श्रोतआपन्नमार्गो यावदर्हन्मार्गः प्रत्येकबुद्धमार्गो बोधिसत्त्वमार्गो बुद्धमार्गश्च ज्ञातव्यः सहेतुः सफलः / ये च यस्मिन् पले व्यवस्थापनीयास्तांस्तेषु व्यवस्थापयति यावबुद्द्धत्वे / स्वयं तु हीनयानभूमीः सर्वा (र्व?) ज्ञानेन चातिक्रम्य बोधिसत्त्वयानमवक्रामतीति मार्गे विप्रतिपत्तिः // इह सर्व एवार्यपुद्गलाः क्लेशोपक्लेशैः कामरूपारूप्यधातुभिर्बोधिपक्षैः पारमितादिभिस्तत्फलैश्च सर्वार्यधर्मेर्न संयुक्त्वा न विसंयुक्त्वा अरूपिणो ऽनिदर्शना एकलक्षणा यदुतालक्षणाः / य एवं न जानन्ति तान् प्रति संवृस्या निर्दिश्यते बोधिपक्षा धर्मा बोधेराहारका बोध्यावरणानामपहारका इति विपक्षप्रतिपक्षयोर्विप्रतिपत्तिः // विस्तरेण भगवता धर्माणां लक्षणं देशितं सत्त्वानामवतारणाय संवृत्या परमार्थतस्तेन लक्षणे शिक्षितव्यं नालक्षणे / यतः स्थित एवैष नित्यं लक्षणधातुरिति लक्षणे विप्रतिपत्तिः // (##) यद्यलक्षणाः पारमितादयो धर्माः कथमलक्षणानां तेषां भावना भवति? "नास्ति सुभूते ऽभावस्वभावेषु धर्मेषु भावसंज्ञिनः प्रज्ञापारमिता भावनाविपर्यासात् / अपि तु सर्वासां धर्मसंज्ञानां भावनाविभावने प्रज्ञापारमिता / एवं यावन्नास्ति भावसंज्ञिनो दानपारमिता भावना / एषोहमस्मै इदं ददामीत्येवं संज्ञिनः / " एवं बोधिपक्षादिषु वक्तव्यम् / दृष्टसत्यास्तु धर्माणां केवलमभावस्वभावतां भावयन्ति न भावसंज्ञया नान्यभावसंज्ञया / संज्ञा हि प्रपञ्चः प्रज्ञापारमिता तु निःप्रपञ्चेति भावनायां विप्रतिपत्तिः / अवकीर्णकुसुमनामानो बोधिसत्त्वा इह परिवर्ते बोधौ व्याकृताः / अतस्तैरुपलक्षितः परिवर्तस्तत्परिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामष्टविंशतितमः परिवर्तः // 29. अनुगमपरिवर्तो नामैकोनत्रिंशत्तमः / अनुपूर्वाभिसमय इदानीं वक्तव्यः / तमधिकृत्य शास्त्रम्- [168] दानेन प्रज्ञया यावद्बुद्धादौ स्मृतिभिश्च सा / धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता // 6-1 // 'अनुपूर्विक्रिया' अनुपूर्वशिक्षा अनुपूर्वप्रतिपद्या पूर्वमुद्दिष्टा संप्रति निर्देष्टव्या / सा 'मता' इष्टा / कथमित्याह / दानेनेत्यादि / 'दानेन' इति दानपारमितया / 'प्रज्ञया यावद्' इति प्रज्ञापारमितया / यावद्ग्रहणाच्छीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया च / 'बुद्धादौ स्मृतिभिश्च' इति बुद्धादिविषयाभिरनुस्मृतिभिः / चकारो भिन्नक्रमः / 'धर्माभावस्वभावेन' चेति भावप्रधानो निर्देशः / धर्माणामभावस्वभावत्वेन चेत्यर्थः / 'इति' एवं 'सा मता' / अतः सूत्रं पुनरपरमित्यादि / एवमिति वक्ष्यमाणेन वाक्यत्रयेण / प्रज्ञापारमितेत्युनुपूर्वक्रिया / अनुगन्तव्येति वेदितव्या / कथमित्याह / सर्वधर्मासङ्गतः प्रज्ञापारमितानुगन्तव्या / सर्वधर्मासम्भेदतः प्रज्ञापारमितानुगन्तव्या / सर्वधर्मासम्भवतः प्रज्ञापारमितानुगन्तव्येति / तत्रादौ सर्वधर्माः (##) षट्पारमिताः / तासामेव बोधिमार्गत्वात् / धर्मशब्दस्य चेह मार्गवाचित्वात् / सर्वधर्माणामसङ्गता निःसङ्गता निर्विघ्नता / बोधिसत्त्वैरनुक्रमकरणीयेषु प्रथमचित्तोत्पादादिषु सत्त्वपरिमोचनान्तेषु तया(था?)सानुगन्तव्या / तद्यथा- "प्रथमचित्तोत्पादमुपादाय दानपारमितायां चरन्नात्मना च दानं ददाति परांश्च दानपारमितायां प्रतिष्ठापयति दानस्य च वर्ण bhëate / ये चान्ये दानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः / स तेन दानेन महान्तं भोगस्कन्ध प्रतिलभ्य दानं ददाति विगतमत्सरेण चित्तेन अन्नं पानं वस्त्रं विलेपनं शयनमुपाश्रयमन्यद्वा परिष्कारोपकरणं ददाति तदर्थिनाम् / स तेन दानेन सत्त्वान् शीले समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति / स तैरेव शीलादिस्कन्धैः समन्वागतः श्रावकादिभूमिमतिक्रामति बोधिसत्त्वानियाममवक्रामति बुद्धक्षेत्रं परिशोधयति सत्त्वान् परिपाचयति सर्वाकारज्ञतामनुप्राप्नोति धर्मचक्रं प्रवर्तयति / सत्त्वांस्त्रिषु यानेषु प्रतिष्ठाप्य संसारात्प्रतिमोचयति / एवं खलु दानेनानुपूर्वक्रिया / तां च सर्वान्नोपलभते / तथा ह्यस्याः स्वभावो नास्ति / यस्य च स्वभावो नास्ति सो ऽभाव इति दानपारमितयानुपूर्वक्रिया / एवं शीलादिभिरपि" इति षड्भिः पारमिताभिः षडनुपूर्वक्रियाः // सर्वधर्मासम्भेदतः प्रज्ञापारमितानुगन्तव्येति / सर्वधर्माः षडनुस्मृतयः / ताः कथं धर्माः? चित्तधारणात् / अपि च पुण्यमपि लोके धर्म उच्यते / ताश्च भावनामयं पुण्यम् / सर्वधर्माणामसंभेदतो ऽभिन्नता समता / अभावस्वभावत्वात् / तयानुगन्तव्येति पूर्ववत् / तथाहि- "बोधिसत्त्वः प्रथमचित्तोत्पादमुपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैरभावस्वभावान्सर्वधर्मानधिमुच्य षडनुस्मृतीर्भावयति / ताः स्वयं च भावयति परांश्च तासु प्रतिष्ठापयति तासां च वर्ण bhëate / ये चान्ये तासु चरन्ति तेषां वर्णवादि भवति समनुज्ञः / स तास्तथा भावयन्नभावस्वभावयोगेन सप्तत्रिंशतं(तः) बोधिपक्षान् यावत्सर्वाकारज्ञतां परिपुरयति / सो ऽभावस्वभावेनैव सर्वधर्मानभिसंबुध्य धर्मचक्रं प्रवर्त्य यावत्सर्वसत्त्वान् परिमोचयति / तत्र बुद्धं भगवन्तं न रूपादिस्कन्धैर्न लक्षणानुव्यञ्जनैर्न शीलादिस्कन्धैर्न दशबलवैशारद्यप्रतिसंविभ्दिर्न महाकरुणया न महामैत्र्या nëÂÃdaÓabhirÃveïikairnÃpi प्रतीत्यसमुत्पादतो मानसिकरोति / तत्कुतः? अभावस्वभावत्वात्तेषामित्यनुस्मृतिरमनसिकारो बुद्धानुस्मृतिः / स प्रज्ञापारमितायां चरन्न कुशला[कु]शलान् धर्मान् मनसिकरोति / तेषामभावस्वभावत्वादित्यमनसिकारो धर्मानुस्मृतिः / (##) योसौ भगवतः स्रावकसंघश्चत्वारः पुरुषयुगा अष्टौ महापुरुषपुद्गलाः स्वभावस्तस्य नास्ति / यस्य धर्मस्य स्वभावो नास्ति सो ऽभाव इत्यमनसिकारो संघानुस्मृतिः / तेन प्रज्ञापारमितायां चरताखण्डे ऽच्छिद्रे 'kalmëe ऽपरामृष्टे भुजिष्ये विज्ञप्रशस्ते समाधिसंवर्तनीये शीले स्थित्वा तच्छीलमभावस्वभावतो मनसिकर्तव्यमित्यमनसिकारो शीलानुस्मृतिः / स प्रज्ञापारमितायां चरन्नामिषं वा अङ्गप्रत्यङ्गानि वा त्यजन् सर्वं तदभावस्वभावतो मनसिकरोतीत्यमनसिकारो यो(त्या)गानुस्मृतिः / ये ते देवाः श्रोतआपन्नाश्चातुर्महाराजकायिकेषु यावत्परनिर्मितवशवर्तिषु देवेषूपपन्नास्ते सर्वे ऽभावस्वभावा इत्यनुस्मृतिरमनसिकारो देवतानुस्मृतिः /" इति षड्भिरनुस्मृतिभिः षडनुपूर्वक्रियाः // सर्वधर्मासम्भवतः प्रज्ञापारमितानुगन्तव्येति / स्वलक्षणधारणात् धर्माः / स्कन्धा धातव आयतनानि बोधिपक्षाः पारमिता यावत्सर्वाकारज्ञतेति सर्वधर्माः / तेषामसंभवत इत्यसंभवज्ञानतो ऽनुपूर्वक्रिया वेदितव्या / असंभवो ऽभावस्वभावता / तथा हि- "तेषां नास्ति स्वभावः / यस्य स्वभावो नास्ति सो ऽस्वभावः / स प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादमुपादाय सर्वधर्माणामभावस्वभावतामधिमुच्य चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि यावत्सर्वाकारज्ञतां भावयति / सो ऽभावस्वभावान् सर्वधर्मानभिसंबुध्य धर्मचक्रं प्रवर्तयति / त्रिभिश्च यानैः सत्त्वान् संसारात्परिमोचयति" इति धर्माणामभावस्वभावतया त्रयोदश्यानुपूर्वक्रियाः // इत ऊर्ध्वं चोद्यानि स्वयमूह्यानि परिहारास्तु वक्तव्याः / यद्यभावस्वभावाः पारमिता भाव्यन्ते तदा तभ्दावना निष्फला तुरगविषाणभावनावदिति चोद्यम् / परिहारमाह / सर्वधर्मा निर्विकारसमा इतीत्यादि / निर्विकारो धर्मधातुस्तेन समाः सर्वधर्मा नाभावमात्रेण / धर्मधातुश्चालम्ब्यमान आर्यधर्माणां हेतुर्भवति / अत एव धर्मधातुरितुच्यते / तत्कुतो वैफल्यम्? ननु प्रत्यात्मवेद्य आत्मा विज्ञप्तिश्च / अतः सति ग्राहके ग्राह्यमप्यस्तीति न युक्तः सर्वधर्माणामभाव इति चोद्यम् / परिहारमाह / सर्वधर्माणाममनात्मविज्ञप्तितः प्रज्ञानुबोधनत इत्यादि / अनात्मविज्ञप्तित इत्यात्मविलक्षणत्वादनात्माकारेण ग्राह्यग्राहकवैधुर्यादविज्ञप्त्याकारेण च / (##) प्रज्ञानुबोधनत इति प्रमाणेन प्रतीतेः / आत्मा हि नित्यैकरूपो ज्ञाता न च स्कन्धादय इथम्भूताः / तस्मादनात्मत्वेन सिद्धाः / ग्राह्यग्राहकवैधुर्याच्च / अत एव च विज्ञप्त्याकारेणापि सिद्धाः / ग्राहकलक्षणत्वात्तस्याः / ग्राहकाभावाद्ग्राह्यमपि नास्तीति सिद्धः सर्वधर्माणामभावः / रूपादिशब्दैर्येभिलप्यन्ते त एव रूपादयः / अस्ति च लोके तैस्तेषामभिलापः / श्रोतॄणां व्यवहारः संवादश्च / तत्कुतो ऽभावः सर्वधर्माणामिति चोद्यम् / परिहारमाह / नाममात्रेणेत्यादिना / अर्थशून्यं नाम नाममात्रम् / तेन ते सर्वधर्मा अभिलप्यन्ते / न हि बुद्ध्याकार एषामर्थो बाह्यत्वेन प्रति [य]ते, बाह्ये च प्रवृत्तेः / नापि बाह्य एवार्थः, असत्यपि बाह्ये शब्दादर्थगतेः / बुद्धिरेव बाह्यरूपेण शब्दार्थ इति चेत् / न चैतस्या अर्थो रूपं, अत्यन्तभेदात् / अभेदे वा न विसंवादः स्यात् / बुद्धिमन्तश्चार्थवन्ता भवेयुः / तस्मादर्थाभावान्नाममात्रेण व्यवहारमात्रेणाभिलप्यन्ते / व्यवहारस्तावदस्तीति चेदाह / व्यवहारश्चेत्यादि / न क्वचिदित्यर्थाभावत् / न कुतश्चिदिति वाचकाभावात् / नापि कश्चिदिति न वाचिको न च कायिको नापि मानसः / वाच्यवाचकयोरभावात् / सर्वधर्मा इत्यादिनोपसंहारः / अव्यवहारा अव्याहारा इति तेषु तयोरभावात् / अत एव चाव्याहृताः / ननु रूपादीनां प्रमाणवत्त्वात् तच्छून्यता अपि प्रमाणवत्य इति तदालम्बना प्रज्ञापारमिता प्रमाणवती स्यात् / न चेष्यत इति चोद्यम् / परिहारमाह / सर्वधर्माणां अप्रमाणत इति / अप्रमाणत्वात् / तथा हि सर्वधर्माणां नास्ति प्रमाणमभावलक्षणत्वात् / आकाशस्येव रूपाभावलक्षणस्य, ततस्तच्छून्यतानामपि नास्ति प्रमाणमवच्छेदकाभावात् / ततः प्रज्ञापारमिताया अप्यालम्बनाभेदात् / यदि तर्हि रूपादयो न सन्ति कैत्य(किमिति) नीलादयः प्रख्यान्ति / धर्मनिमित्तान्येतानि न धर्मवस्तूनि / एकानेकस्वभावविरहात्, अप्रकाशात्मनः प्रकाशायोगाच्च / धर्मनिमित्तानि तु धर्मभ्रान्तीनामाकाराः / ता हि प्रकाशरूपत्वात् प्रकाशमानास्तैरसभ्दिरपि रूपैः प्रख्यान्ति / असत्ख्यातिलक्षणत्वाद भ्रान्तीनाम् / यद्येव, न सिद्धयति प्रज्ञापारमिता / सा खल्वभ्रान्ता साकारा तु बुद्धिर्भ्रान्तैव / न च निराकारा बुद्धिः स्वप्नेप्यनुभूयत इति चोद्यम् / परिहारमाह / सर्वधर्मानिमित्तत इत्यादिना / सर्वधर्मेष्वानिमित्तं निमित्तास्तमयाज्ज्ञानस्य निराभासता निराकारता / ततः प्रज्ञापारमिता वेदितव्या / आकारपरिवर्जनादारूप्यसमापत्तिवदिति भावः / नन्वयं विकल्पनिमित्तानां परिवर्जनाद्धर्मधातोः सम्यङ्मनसिकारो न पुनः प्रज्ञापारमितेति चोद्यम् / परिहारमाह सर्वधर्मनिर्वेधत इत्यादि / (##) निर्वेधशब्देनात्र प्रतिवेध उक्तः / सर्वधर्माणां परिनिष्पन्नेन रूपेण प्रतिवेधो ज्ञानसाक्षात्क्रिया स तेषां निर्वेधः / तत इति तेन लक्षणेन प्रज्ञापारमिता इत्यर्थः / पूर्वत्र हेतौ तृतीया / तदन्तात्तम् / तथा हि तस्यैव सम्यङ्मनसिकारस्य श्रुतचिन्ताभावनान्वयादनाभोगतो ऽनभिसंस्कारतः सर्वधर्मतथताया निष्प्रपञ्चज्ञानमुत्पद्यते / स तस्याः प्रतिवेधः / अथ को ऽर्थः प्रज्ञापारमिता(त)या शुद्धिः? नैतद्युक्तम् / तथा हि / कस्तया शुद्ध्यति? नात्मा तस्यानिष्टेः, न चित्तं प्रतिक्षणभेदात् / अथ चित्तसन्तानः / सोप्यशुद्धः शुद्धो वा प्रकृत्या भवेत् / पूर्वस्मिन् पक्षे न तस्य शुद्धिरङ्गारस्येव घृष्यमान(ण)स्य / द्वितीयपक्षे वैयर्थ्यम् / अथ चित्तधर्मता तया शुद्ध्यति / तदप्ययुक्तं निर्विकारत्वात्तस्या इति चोद्यम् / परिहारमाह / सर्वधर्मप्रकृतिपरिशुद्धित इत्यादि / सर्वधर्माणां प्रकृतिस्तस्याः परिशुद्धिस्ततस्तेन प्रयोजनेन प्रज्ञापारमितानुगन्तव्या / अनुष्ठातव्येत्यर्थः // ननूक्तं तदप्ययुक्तं निर्विकारत्वात्तस्या इति / उक्तमेतत्किन्तु न युक्तम् / हेतोरनैकान्तिकत्वात् / सा हि प्रकृत्यैव परिशुद्धा अतन्मयत्वात्, आगन्तुकेनावरणमलैर्मलिनीक्रियते नभ इवात्र तमस्तुहिनादिभिः / पश्चात्प्रज्ञापारमितयैव तेषां निरासाद्धिशुद्धयति पवनादिभिरभ्रादिमोचनादिव नभः / ननु प्रज्ञापारमितापि भगवतैव देशिता / देशना च सनिमित्तमेव ज्ञानमुत्पादयति / ततः प्रज्ञापारमितापि निर्मिमित्ता न युक्तेति चोद्यम् / परिहारमाह / सर्वधर्मावचनत इत्यादिना / सर्वधर्माणामवचनात् / वाचास्वरूपमप्रकाश्य केवलं सूचनात् / परमार्थदर्शनाय प्रज्ञापारमितानुगन्तव्या / ननु केयं विशुद्धिः? क्लैशपक्ष (क्षय) इति चेत् / पुनर्भवः स्यादेव / अथ हेतुक्षयाज्जन्मापि क्षीयते तदा परिशिष्टा संस्कारा यावदायुरवस्थाय स्वयमेव निरुध्यन्ते / इति श्रावकबोधिरेव स्यान्नानुत्तरा सम्यक्सम्बोधिः / सत्यां वा विशेषो वक्तव्य इति चोद्यम् / परिहारमाह त्रिभिर्वाक्यैः / सर्वधर्माणामनिरोधत इति / अनाश्रवाणां धर्माणामक्षयात् प्रज्ञापारमितानुगन्तव्या / कथमनिरोधः? प्रहाणसमतया / निर्देशत्वेन प्रहाणादविशेषात् / सर्वधर्माणामिति सांक्लेशिकानां सर्वधर्माणां निर्वाणप्राप्तितः प्रज्ञापारमितानुगन्तव्या / यथा तेषां तथता तथैव त इति ज्ञानं तथतासमता / तया कथं तथतासमतेत्याह / सर्वधर्मा इत्यादि / नागच्छन्त्यनागतादध्वनः, न गच्छन्त्यतीतमध्वानं, यत आगन्तव्यं यत्र च गन्तव्यं तयोरसत्त्वात् / यतश्च अजानानाः स्वसंविन्मात्रे ऽध्वनामज्ञानात् / ज्ञानपूर्वकत्वाच्च गत्यागमनयोः / तस्मात् अजाता अत्यन्ताजातित इति // इयता बोधिसत्त्वानां स्वार्थसम्पत् प्रसाधिता / अस्तु नामैषां स्वार्थसम्पत्स्वार्थस्य लोके प्रकृत्यैव प्रियत्वात्तदर्थ दुष्करस्यापि व्यवसायात् / (##) परार्थस्तु दुष्करत्वानामानन्त्यात् परत्वाद्विप्रतिपत्तिः बहुलत्वादिति चोद्यम् / परिहारमाह आत्मेत्यादिना / आत्मा पर इति यो च भेद [:] तस्यादर्शनात्सर्वसत्त्वानामात्मसमतादर्शनादित्यर्थः / तथा चोक्तमार्यविमलकीर्तिनिर्देशे "सुमेरुसमां सत्कायदृष्टिमुत्पाद्य बोधिचित्तमुत्पाद्यते / ततः सर्वधर्मा विरोहन्ति" इति / इत ऊर्ध्वं दुष्करसंज्ञाप्रतिपक्षेण यथा यथा प्रवेक्षणीयं तदाह समुद्रशब्दादर्वाक् / तत्रादौ सत्त्वानामर्हत्त्वदिषु दुष्कर संज्ञानिरासार्थमाह / सर्वधर्माः सत्त्वव्यहारविषयाः / आर्यार्हन्तः यतः प्रकृतिपरिशुद्ध / धर्मतामात्रत्वात् / भारानारोपणतयेति निःस्वभावत्वात् भावस्य / सत्त्वविनयाय दशदिग्बुद्धक्षेत्रगमनेन दुष्करसंज्ञानिरासायाह / सर्वधर्माणां अदेशाप्रदेशत इति / अदेशत्वाच्च प्रकृतिस्वभावत इति / रूपादीनां प्रतिस्तस्याः स्वभावतः / न हि तस्यादेशो ऽपतनधर्मत्वात् / नापि प्रदेशो निरंशत्वादाकाशवत् / संसारसुखे दुस्त्यजसंज्ञानिरासायाह / सर्वधर्माणां सांसारिकाणां निरोधे प्रहलादनत्वं सुखसंज्ञोत्पादनत्वं ततः प्रज्ञापारमितानुगन्तव्या / "अनित्या वत संस्कारा उत्पादव्ययधर्मिणः / उत्पद्य हि निरुध्यन्ते तेषां व्युपशमः सुखमिति //" इतिशब्दः श्रावकविनयनसमाप्त्यर्थः / बोधिसत्त्वविनयनमधिकृत्याह / अरत्यविरतित इति / रतिरत्यन्तमुत्कण्ठा निर्वाणे / तदभावो बोधिसत्त्वानां अरतिः / विरतिरत्यन्तमुद्वेगः संसारे / तदभावो बोधिसत्त्वानामरति / ताभ्यां प्रज्ञापारमिता / इति संसारनिर्वाणाप्रतिष्ठानाय प्रत्यवेक्षा / अरक्ताविरक्ततयेत्यादिना वैराग्याय प्रत्यवेक्षा / सर्वधर्मा अश(स)क्ता इत्यनभिनिविष्टाः / सङ्गासङ्गा सङ्गतत्प्रतिपक्षौ / तद्विगतास्तयोरनुपलम्भादिति विकल्पप्रहाणाय प्रत्यवेक्षा / सर्वधर्माः सर्वमार्गाः सप्ताभिसमयाः / त एव बोधिः / बोधिप्रापकत्वात् / अत एवाह / बोधिः / बुद्धज्ञानावबोधनतयेति / अवबोधन प्रापण इति बोधिः / सुलभावबोधनाय प्रत्यवेक्षा / सर्वधर्मास्वलक्षणधारणात् / ते शून्यानिमित्ताप्रणिहिता विज्ञानमात्रत्वेनार्थविरहात् सर्वनिमित्तास्तमयात् / भ्रान्तिशरीरे त्रैधातुकप्रणिधानाभावाच्च यथाक्रमम् / इति मार्गसंक्षेपः / (##) यदि विमोक्षमुखान्यपि तेषां मार्गस्तदा तानि भावयन्तो हीनबोधौ पतेयुः / इत्यत आह / सर्वत्यादि / सर्वधर्माः सर्वबोधिसत्त्वमार्गाः / भैषज्यमिति हीनयानस्पृहामहाव्याधिहराः / कुत इत्याह / मैत्रीपूर्वङ्गमतयेति / यतो मैत्री तेषां पुरःसरी / अपि च / सर्वचतुर्भिरप्रमाणैः सह विहरणात् मत्रीविहारिणः / ब्रह्मभूता इति ब्रह्मणा तुल्याः / तद्वदेव दोषानुत्पादनादित्युद्देशः / सर्वदोषानुत्पादनत इति निर्देशः / सर्वदोषा मैत्र्यादीनां विपक्षो यथाक्रमं व्यापादो विहिंसा अरतिः प्रतिघानुनयौ च / अप्रणिहितत इति निर्वानोत्कण्ठाविरहात् / अप्रतिहतित इति संसारे अत्यन्तानुद्वेगात् / इति त्रयोदशविधो ऽपूर्वाभिसमयः सानुषङ्गः // एकक्षणाभिसमयो वक्तव्याः / एकक्षणाभिसम्बोधो लक्षणेन चतुर्विधः // 1-16 // इति यः पूर्वमुद्दिष्टः स कथं चतुर्विधः? सर्वानाश्रवधर्मैकचित्तक्षणाभिसमयः / विपाकजसर्वसाश्रवानाश्रवधर्मैकचित्तक्षणाभिसमयः / अलक्षणसर्वधर्मैकचित्तक्षणाभिसमयः / अद्वयसर्वधर्मैकचित्तक्षणाभिसमयश्चेति // तत्र प्रथममधिकृत्य शास्त्रम्- [169] अनाश्रवाणां सर्वेषामेककेनापि संग्रहात् / एकक्षणावबोधो ऽयं ज्ञेयो दानादिना मुनेः // 7-1 // [170] अरघट्टं यथैकापि पदिका पुरुषेरिता / सकृत्सर्व चलयति ज्ञानमेकक्षणे तथा // 7-2 // प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य 'एकैकेनापि दानादिना' चित्तक्षणेन प्रवृत्तेन 'सर्वेषां' अनाश्रवाणां धर्माणां 'सङ्ग्रहात्' आक्षेपात् 'एक्षणावबोधः' एकचित्तक्षणाभिसमयः / 'अयं' इति प्रथमः / तथा हि 'यथैकापि परि(द)का' 'पुरुषप्रेरिता सर्वमरघटं(ट्टं) सकृच्चलयति' तथैकपदमपि दानादिचित्तं प्रयुक्तं सर्वमनाश्रवधर्मसन्दोहं सकृदेवाकर्षयतीत्यर्थः / अतः सूत्रं समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति / अत्र प्रज्ञापारमिता परिगृहीतत्वात्, सर्वाकारज्ञता मनसिकाराविरहितत्वाच्च / गम्भीरोदार एकैको दानादिचित्तक्षणः (##) प्रज्ञापारमितेत्युच्यते / तस्यापर्यन्तता अनाश्रवधर्माकर्षकत्वम् / तेषामन्योन्यसम्बन्धस्य चिरपरिशीलितत्वात् सानुगन्तव्या वेदितव्या / कथमित्याह / समुद्रापर्यन्ततयेति / गम्भीरोदारस्य समुद्रस्यापर्यन्तता सकृदपर्यन्तनिम्नगाजलाकर्षकत्वम् / तासां परस्परसंसर्गात् / तया समुद्रापर्यन्ततया उपमया / तद्वदित्यर्थः / इति सर्वानाश्रवधर्मैकचित्तक्षणाभिसमयः // द्वितीयमधिकृत्य शास्त्रम्- [171] विपाकधर्मतावस्था सर्वशुक्लमयी यदा / प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा // 7-3 // विपाकजो धर्मो विपाकधर्मस्तभ्दावस्तत्तासां 'अवस्था' अस्या इति यथोक्ता प्रज्ञापारमिता / 'सर्वशुक्लमयी' इति सर्वे कुशला धर्माः साश्रवा अनाश्रवाः / ये पुर्वमनेन निःस्वभावतया भावितास्ते पश्चाद्विपाकजाः / अतः प्रकृत्यैव तेषां नैःस्वाभाव्यसंवेदिनी / तस्मात्सर्वशुक्लमयी / ईदृशी सा यदा 'जाता' सम्पन्ना 'तदा' 'ज्ञानं' चित्तं 'एकक्षणे ' तेषु सर्वेष्वनाभोगेन / अनाश्रवेषु सर्वेषु साभोगः प्रथमः / अयं तु द्वितीयः साश्रवानाश्रवनिराभोगश्च / अतः सूत्रम् / गगनापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति / प्रज्ञापारमितायाः विपाकधर्मतावस्था सर्वशुक्लमयी च / अत एवापर्यन्तता / तेषु सर्वेषु भावाभावैकरसा / निराभोगश्च विपाकजत्वात् / तस्या अपर्यन्तता वेदितव्या / कथमित्याह / गगनापर्यन्ततया दृष्टान्तेनेति / गगनमाकाशम् / तच्च रूपिद्रव्याभावैकरसमपर्यन्तं निराभोगं च परिस्पन्दाभावात् / अत उभयोरपि अपर्यन्तता सदृशीति विपाकजसर्वशुक्लधर्मैकचित्तक्षणाभिसमयो द्वितीयः // तृतीयमधिकृत्य शास्त्रम्- [172] स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिवर्यवा / अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति // 7-4 // 'स्वप्नोपमेषु धावद्गन्धर्वनगरोपमेषु" इति महत्योर्भगवत्योः पठ्यते / शास्त्रे त्वेकमेव पदं सर्वेषामेकार्थत्वात् / स पुनरर्थो विचित्रैरपि लक्षणैः प्रतिभासमानानामेषां यथालक्षणमसत्त्वादलक्षणता / ततो मायोपमत्वादलक्षणेषु सर्वधर्मेषु 'स्थित्वा' षट्पारमिताः परिपूरयन् 'सर्वधर्माणामलक्षणत्वमेककक्षणेनैव 'विन्दति' जानाति / धातूनामेकार्थत्वेन विन्दतेर्ज्ञानवृत्तेः / एतदाह / मेरुविचित्रया प्रज्ञापारमिताविचित्रतानुगन्तव्येति / मायोपमेषु (##) सर्वधर्मेष्वलक्षणत्वेन यदेकरसं ज्ञानं सेह प्रज्ञापारमिता / अतस्तस्या एकरसत्वेपि मायोपमैः सर्वधर्मप्रतिभासैर्या विचित्रता सा मेरुविचित्रतया दृष्टान्तेन वेदितव्या / यथा ह्याकाशस्य नीरूपत्वादसती मेरुणा विचित्रतावभाति / मेरुपार्श्वानां चतुर्वर्णानां दिक्षु तत्सर्ववर्णतया प्रख्यानात् / तथा तस्या इत्यलक्षणसर्वधर्मैकचित्तक्षणाभिसमयस्तृतीयः // चतुर्थमधिकृत्य शास्त्रम्- [173] स्वप्नं तद्दर्शिनं चैव द्वययोगादनीक्षकः / धर्माणामद्वयं तत्त्वं क्षणेनकेन पश्यति // 7-5 // 'स्ननं तद्दर्शिनं चैव' इति कुद्योगे कथं द्वितीया? कर्तव्यो ऽत्र यत्नः / अथवा / अनीक्षितेति तृन् पठितव्यः / तृतीये सर्वधर्माणां स्वप्नमायोपमैराकारैर्विचित्रः प्रतिभासः / चतुर्थे तु तेषामस्तमयाच्छरन्मध्यान्हगगनसमो विगतसमस्तविप्लवः / तत्र स्वप्नदृश्यं नरकचित्तरङ्गादिस्वप्नः / तद्दर्शी आत्मैव तयोरस्तमयात् / यस्तौ विकृते(तौ) 'योगेन' [a]भेदेन सो 'द्वयं' ग्राह्यग्राहकशून्यं 'धर्माणां तत्त्व' परमार्थं 'एकक्षणेनैव पश्यति' / एनमाह / रूपापर्यन्ततयेत्यादिना / इह चतुर्थ एकक्षणाभिसमयः / प्रज्ञापारमिता तस्या अपर्यन्तता / सर्वधर्मपरमार्थस्य केवलस्य केवलविमलनभोनिभस्य तेन संवेदनात् / सा वेदितव्या / कथमित्याह / रूपादीनामपर्यन्तयेति / कथं तेषामपर्यन्तता? द्वयप्रतिभासास्तमयात् / यावत्खलु द्वयं तावत्पर्यन्तः परिमितत्वात् / ननु रूपतद्ग्राहकयोरस्तमयेनापि पर्यन्तता? क आह रूपस्यैवेति? किन्तर्हि? रूपस्य यावद्विज्ञानस्य / ननु तथापि ग्राहकस्यास्तमयो नोक्त इति चेत् / न तस्यापि स्कन्धैरेव संग्रहात् / अप्रकाशात्मनो ग्राहकत्वायोगादिति सर्वधर्माद्वयतत्त्वैकचित्तक्षणाभिसमयश्चतुर्थः // एकक्षणाभिसमयः सप्तमो ऽभिसमयः // अष्टमो ऽभिसमयो धर्मकायः / तस्य चत्वारि वस्तूनि / त्रयः कायाः कारित्रं च / तथाहि पूर्वमुद्देशः कृतः- (##) [174] स्दाभाविकः ससांभोगो नैर्माणिक इति त्रिधा / धर्मकायः सकारित्रश्चतुर्धा समुदीरितः // 1-17 // इति // धर्मो मार्गः / स चेह प्रकर्षगतेः प्रकरणाच्च सप्ताभिसमयलक्षणो गृह्यते / धर्मलभ्यः कायो ऽधर्मकायः' / कायः शरीरम् / त्रीणि शरीराणि बुद्धानां त्रयः कायाः / उक्तं हि महत्योर्भगवत्योः- "सर्वाकारपरिशुद्धानामनाश्रवाणां सर्वधर्माणां या प्रकृतिः स तथागतो ऽर्हन्सम्यक्सम्बुद्धो वेदितव्यः // पुनरपरं तेषामेव धर्माणामधिगमादनुत्तरां सम्यक्सम्बोधिमभिसम्बुध्य द्वात्रिंशता लक्षणैरशीत्यानुव्यञ्जनैरलङ्कृतकायस्तथागतो ऽर्हन्सम्यक्सम्बुद्धो बोधिसत्त्वानां परमं महायानधर्ममनुत्तररतिप्रीतिप्रामोद्यसुखोपभोगाय देशयति // पुनरपरं तेषामेव सर्वधर्माणामधिगमादनुत्तरां सम्यक्सम्बोधिमभिसम्बुध्य तथागतो ऽर्हन्सम्यक्सम्बुद्धो दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुषु सर्वकालं नानानिर्माणमेघेन सर्वसत्त्वानामर्थं करोति" इति // उक्तं च सूत्रालंकारे- "त्रिभिः कायैश्च विज्ञेयो बुद्धानां कायसङ्ग्रहः / साश्रयः स्वपरार्थो ऽयं त्रिभिः कायैर्निदर्शितः" // इति / तस्मात् त्रिभिरेव कायैः कारित्रेण च परिच्छेदेन चतुर्धा धर्मकाय उक्तः / तत्र स्वभावः प्रकृतिः / स्वभाव एव 'स्वाभाविकः' / विनयादिभ्यष्ठगिति स्वार्थे ठक् / अथवा तस्मिन्नेव स्वभावे भवो विशुद्धः परः प्रकर्षः स्वाभाविकः कायः / सम्भोगाय प्रभवतीति 'साम्भोगिकः' / निर्माण निर्मितिः / तेन निर्वृत्तः कायो ऽनैर्माणिकः' / तत्र स्वाभाविकमधिकृत्य शास्त्रम्- [175] सर्वाकारां विशुद्धिं ये प्राप्ता धर्मा निराश्रवाः / स्वाभाविको मतः कायस्तेषां प्रकृतिलक्षणः // 8-1 // तेषां प्रकृतिधर्मता धर्मधातुः / ननु न धर्मधातुस्तथागतो ऽतिप्रसङ्गात् / किं तर्हि? धर्मधातुविशुद्धिः / तथा चोक्तमार्य बुद्धभूमिसूत्रे- "पञ्चभिराकारैः सुसमुदितबुद्धभूमेः सङ्ग्रहो वेदितव्यः / कतमैः पञ्चभिः? धर्मधातुविशुद्धया आदर्शज्ञानेन समताज्ञानेन प्रत्यवेक्षणाज्ञानेन कृत्यानुष्ठानज्ञानेन च" इति / (##) धर्मधातुविशुद्धिः सुविशुद्धो धर्मधातुः / सुविशुद्धानां धर्माणां धर्मतेति नार्थभेदः कश्चित् / अतः सूत्रम् / सूर्यरश्मिमण्डलापर्यन्तावभासनतया प्रज्ञापारमितापर्यन्तावभासनतानुगन्तव्येति / सर्व एव त्रासादिदोषरहिताः स्फाटिकाः शुद्धाः / तत्र चन्द्रसूर्याभ्यामन्ये श्रावकप्रत्येकबुद्धानां विमुक्तिकायस्योपमाः / सूर्याचन्द्रमसावपि शुद्धस्फाटिकौ / तयोरेतदधिकं यत्तौ दशदिग्व्यापिरश्मिजालं जनयतः / ततस्तावनन्तज्ञेयविषयमनन्तं ज्ञानमुत्पादयतो बुद्धानां विमुक्तिकायस्योपमाने / अत एवासौ धर्मकाय इत्यभिधीयते / अनन्तधर्माश्रयत्वात् / तदिह धर्मधातुविशुद्धिजमनन्तं ज्ञानं प्रज्ञापारमिता / तस्या अपर्यन्तज्ञेयावभासनता वेदितव्या सूर्यरश्मिमण्डलापर्यन्तावभासनतया दृष्टान्तेन / तथा हि बुद्धधर्माणां सुविशुद्धो धर्मधातुः सूर्यवत् / तज्जा प्रज्ञा प्रज्ञपारमिता सूर्यरश्मिण्डलवत् / तया यदपर्यन्तावभासनं तद्रविरश्मिमण्डलेनापर्यन्तावभासनवत् / तदनेन बुद्धानां सुविशुद्धो धर्मधातुः स्वाभाविकः कायस्तस्य च सर्वत्र ज्ञेये ज्ञानवशिता दर्शिता / तस्यैव सत्त्वार्थवशितां व्यापिनित्यत्वं चाधिकृत्य शास्त्रम्- [176] परिपाकं गते हेतौ यस्य यस्य यदा यदा / हितं भवति कर्तव्यं प्रथते तस्य तस्य सः // 8-9 // [177] वर्षत्यपि हि पर्जन्ये नैवाबीजं प्ररोहति / समुत्पादेपि बुद्धानां नाभव्यो भद्रमश्नुते // 9-10 // [178] इति कारित्रवैपुल्याद्बुद्धो व्यापी निरुच्यते / अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते // 8-11 // 'सः' इति स्वाभाविकः कायः / 'प्रथते ' निर्माणप्रथनात् / तदा तदेति गम्यते 'यदा यदा' इति वचनात् / तस्य हितस्य करणायेत्यर्थाद्गम्यते / तस्मात्तदा तदैवेत्यत आह / 'वर्षत्यपि' इत्यादि / 'इति' इत्यादि / 'कारित्रवैपुल्यं' सर्वभव्येषु कारित्रम् / तस्यैव' इति कारित्रस्य / इति स्वाभाविकः कायः // साम्भोगिकस्य कायस्य बहुवक्तव्यम् / तत्र सम्भोगमधिकृत्याह / सर्वशब्दापर्यन्ततया प्रज्ञापारमितापयन्ततानुगन्तव्येति / शास्तुर्देशयतः श्रृण्वतां च बोधिसत्त्वानां यः परममहायानधर्मसंबोधः सा प्रज्ञापारमिता / स एव सम्भोगः सम्भोगकारणत्वात् / यः पुनस्तज्जानां मृदुमध्याधिमात्रसौमनस्यलक्षणानां रतिप्रीतिप्रामोद्यानां सुखस्य चानुभवः स मुख्यः सम्भोगः / तस्याः प्रज्ञापारमिताया अपर्यन्तता वेदितव्या / कथमित्याह / सर्वशब्दापयन्ततयेति / (##) हेतौ तृतीया / यतस्तयोः सम्बोधयोर्यथाक्रममपर्यन्ता देशनाः शब्दजन्या जनकाश्च ते कथं सर्वे? नाना विनेयानुरूपैः सर्वैराकारैः प्रथनात् / कथमपर्यन्ताः? अनिधनेन तेन कायेन देशनाया निरवधिकत्वात् / ताथागतस्यापि सम्बोधस्यापर्यन्तता / कुत इत्याह / सवबुद्धधर्मसमुदागमापर्यन्ततया प्रज्ञापारमितापर्यन्तता / यथोक्तः शास्तुरेव महायानधर्मसम्बोध इह प्रज्ञापारमिता / तस्या अपर्यन्तता / तत्कारणस्य सर्वबुद्धधर्माणां समुदागमस्यापर्यन्ततयेत्यर्थः / ते पुनर्धर्मा महत्योभगवत्योः पठ्यन्ते / सप्तत्रिंशब्दोधिपक्ष्या धर्माः / अष्टौ विमोक्षाः / नवानुपूर्वविहारसमापत्तयः / दश कृत्स्नायतनानि / अष्टवभिभ्वायतनानि / अरणा समाधिः / प्रणिधिज्ञानम् / चतस्रः प्रतिसम्विदः / सर्वाकाराश्चतस्रः परिशुद्धयः / दश वशिताः / दश बलानि / चत्वारि वैशारद्यानि / त्रीण्यरक्ष्याणि / त्रीणि स्मृत्युपस्थानानि / असंमोषधर्मता / वासनासमुद्घातः / महाकरुणा / अष्टादशावेणिकाः बुद्धधर्माः / सर्वाकारज्ञता चेति // अतः शास्त्रम्- [179] बोधिपक्षाप्रमाणानि विमोक्षाश्चानुपूर्वेशः / नवात्मिका समापत्तिः कृत्स्न दशविधात्मकम् // 8-2 // [180] अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः / अरणाप्रणिधिज्ञानमभिज्ञाः प्रतिसम्विदः // 8-3 // [181] सर्वाकाराश्चतस्रो ऽथ शुद्धयो वशिता दश / बलानि दश चत्वारि वैशारद्यान्यरक्षणम् // 8-4 // [182] त्रिविधं स्मृत्युपस्थानं त्रिधासंमोषधर्मता / वासनायाः समुद्घातो महती करुणा जने // 8-5 // [183] आवेणिका मुनेरेव धर्मा ये ऽष्टादशेरिताः / सर्वाकारज्ञता चेति धर्मकायो ऽभिधीयते // 8-6 // बोधिपक्ष्याश्चाप्रमाणानीति द्वन्द्वः / 'अनुपूर्वश' इति / अनुपूर्व परेण संबध्यते / 'अरक्षण' इत्यकरणीयरक्षणम् / अरक्ष्यमित्यर्थः / तत् त्रिविधम् / 'धर्मकाय' इति / अनाश्रवो बुद्धानां धर्मराशिः / यथावसरमस्माभिर्बहवो व्याख्याताः / शेषानिह व्याचक्षीमहि / 'अष्टौ विमोक्षा' इति / रूपी रूपाणि पश्यति सुवर्णदुर्वर्णानि नीलपीतलोहितावदातानीति प्रथमो विमोक्षः / अध्यात्ममरूपसंज्ञी रूपाणि पश्यति पूर्ववदिति (##) द्वितीयः / शुभं विमोक्षं कायेन साक्षात्कृत्वोपसम्पद्य विहरतीति तृतीयः / आकाशानन्त्यायतनादिविमोक्षाश्चत्वारः / संज्ञावेदितनिरोधो ऽष्टमः / आवरणाद्विमुच्यन्त एभिरिति विमोक्षाः / तत्र त्रयो निर्माणावरणविमोक्षाः / शेषाः शान्तविहारसमापत्त्यावरणविमोक्षाः / त्रयो रूपिणः / पञ्चारूपिणः / परमप्रशान्तो ऽष्टमः / रूपीति आत्मनि रूपसंज्ञी / पश्यतीति अधिमोक्षनिर्मितानि मनसा पश्यति / अध्यात्ममरूपसंज्ञी / आत्मनि नामसंज्ञी / शुभो विमोक्षः / शुभाशुभानि रूपाणि निर्माय तेष्वेकतरसंज्ञालाभात् / यथाक्रममाभोगप्रातिकूल्यप्रहाणाय / संज्ञावेदितानिरोधो ऽस्थावराणां चित्तचैतसिकानां क्लिष्टमनःसंगृहीतानां च निरोधः प्राग् व्युत्थानात् // अष्टावभिभ्वायतनानि / आलम्बनाभिभवनादभिभूतानि आयतनानि चित्तस्थितयो ऽभिभ्वायतनान्यष्टौ / तत्र प्रथमाद्विमोक्षात् द्वे अभिनिर्ह्रियेते / द्वितायादपि द्वे / तृतीयाच्चत्वारि / अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि हीनप्रणीतानि / तानि खलु रूपाण्यभिभूय जानाति, अभिभूय पश्यति, तथा संज्ञी च भवतीति प्रथमम् / अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यत्यधिमात्राणि सुवर्णदुर्वर्णानि यावत्तथासंज्ञी च भवतीति द्वितीयम् / अध्यात्ममरूपसंज्ञी च बहिर्धा रूपाणि पश्यति परीत्तानीत्यादि तृतीयम् / अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यत्यधिमात्राणीत्यादि चतुर्थम् / तृतीयाद्विमोक्षाच्चत्वार्यभिनिर्ह्रियन्ते / अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणी पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि / तद्यथा उमकापुष्पं सम्पन्नं वाराणसेयकं वस्त्रं नीलं नीलवर्णं नीलनिदर्शनं निलनिर्भासम् / तानि च रूपाण्यभिभूय जानाति, अभिभूय पश्यति, तथासंज्ञी च भवतीति पञ्चमम् / एवं पीतानीत्यादि / तद्यथा कर्णिकारपुष्पमित्यदिकं षष्ठम् / एवं लोहितानित्यादि / तद्यथा बन्धुजीवपुष्पमित्यादि सप्तमम् / एवमवदातानीत्यादि / तद्यथा उषसि तारकारूपमित्यादि cëÂamam // तत्र परीत्तानि सत्त्वसख्यातानि स्वल्पप्रमाणत्वात् / सुवर्णदुर्वर्णानि शुभाशुभत्वात् / हीनप्रणीतानि भौमदिव्यत्वात् / तानि विमोक्षैरधिमुच्याभिभ्वायतनैरभिभवति / पुनः पुनरन्तर्द्धाप्य दर्शनात् / अभिभूय जानाति शमथेन पश्यति विपश्यनया तथासंज्ञी भवति निरभिमानत्वात् / अधिमात्राणीति / असत्त्वसंख्यातानि गृहविमानपर्वतादीनि महाप्रमाणत्वात् / नीलानीति उद्देशः / शेषैर्निर्देशः / नीलवर्णानीति स्वाभाविकेन वर्णेन / नीलनिदर्शनानीति सांयोगिकेन वर्णेन / नीलनिर्भासानीति / उभयथापि भास्वरत्वात् / उमकातशी(सी?) / कर्णिकारः प्रसिद्धः / बन्धुजीवो बन्धूकः / उषा रात्रेरन्तः // (##) 'कृत्स्नं' दशविधात्मकं' इति / अभिभ्वायतनैरभिभूय पृथिव्यादीनां कृत्स्नं समन्तादिभिः सफरणात्कृत्स्नान्युच्यन्ते / कदाचित्तान्येवायतनानीति कृत्स्नायतनान्युच्यन्ते / कदाचित्तु पृथिव्यादिभिर्विशिष्य निर्दिश्यन्ते / पृथिवीकृत्स्नं अप्कृत्स्नं तेजःकृत्स्नं वायुःकृत्स्नं नीलकृत्स्नं पीतकृत्स्नं लोहितकृत्स्नं अवदातकृत्स्नं आकाशानन्त्यायतनकृत्स्नं विज्ञानानन्त्यायतनकृत्स्नं चेति // 'सर्वाकाराश्चतस्रः परिशुद्धय' इति / आश्रयपरिशुद्धिरालम्बनपरिशुद्धिश्चित्तपरिशुद्धिर्ज्ञानपरिशुद्धिश्च / तत्र सवासनानां सर्वक्लेशपक्षाणां दौर्बल्यानामाश्रयादत्यन्तोपरमः स्वस्यचात्मभावस्य यथेच्छमादानस्थानच्यवनेषु वशवर्तिता सर्वाकारा आश्रयपरिशुद्धिः / सर्वालम्बनानां निर्माणपरिणामसंप्रख्यानेषु वशवर्तिता सर्वाकारा आलम्बनपरिशुद्धिः / पूर्ववत्सर्वचित्तदौष्ठुल्यापगमश्चित्ते च सर्वाकारकुशलमूलोपचयः सर्वाकारां चित्तपरिशुद्धिः / पूर्ववत्सर्वाविद्यापक्षदौष्ठुल्यापगमः सर्वज्ञेयज्ञाने च वशवर्तिता सर्वाकारा ज्ञानपरिशुद्धिः // 'वशिता दश' इति / दश वशिताः / अयुर्वशिता यथेच्छमायुषस्थापनात् त्यजनाच्च / चित्तवशिता यथेच्छध्यानादिसमापत्तेः / परिष्कारवशिता यथेच्छमुपकरणप्रत्युपस्थानात् / कर्मवशिता यथेच्छं कायवाक्कर्मसिद्धेः / उपपत्तिवशिता सर्वोपपत्त्यायतनेषु यथेच्छमुपपत्तेः / ऋद्धिवशिता यथेच्छमभिज्ञाः / प्रणिधानवशिता सर्वप्रणिधानसमृद्धेः / अधिमुक्तिवशिता यद्यथाधिमुच्यते तत्तथैव भवति / ज्ञानवशिता यदेव ज्ञातुमिच्छति तदेव जानाति / धर्मवशिता सूत्रादिधर्मव्यवस्थानेषु कौशलम् // 'त्रीण्यरक्ष्याणि' इति / परिशुद्धकायसमुदाचारस्तथागतो नास्ति तस्यापरिशुद्धकायसमुदाचारता यां तथागतः प्रतिच्छादयितव्यां मन्येत कच्चित्परे न जानीयुरित्येतत्प्रथममरक्ष्यम् एवं वाक्कर्म द्वितीयम् / एवं मनःकर्म तृतीयम् // 'त्रीणि स्मृत्युपस्थानानि' यथापाठम्- "तथागतस्य धर्म देशयत एकत्याः शुश्रूषन्ते / श्रोत्रमवदधति / आज्ञाचित्तमुपस्थापयन्ति प्रतिपद्यन्ते धर्मस्यानुधर्मम् / न तेन तथागतस्य नन्दी भवति न सौमनस्यं न चेतस उत्प्लावितत्वम् / अपरे न शुश्रूषन्ते / न श्रोत्रमवदधतीत्यादि / न तेन तथागतस्याघातो नाक्षान्तिर्नाप्रत्ययः न चेतसो ऽनभिराद्धिः / एकत्याः शुश्रूषन्ते / एकत्या न सुश्रूषन्ते / न तेन तथागतस्य द्वयं भवति नन्दी आघातश्च / सर्वत्रोपेक्षको विहरति स्मृतिमान सम्प्रजानन्" इति // (##) 'असम्मोषधर्मता' सत्त्वार्थक्रियाकालानतिक्रमाद्बुद्धानाम् / अत एवैषा लक्षणविधानतोपपन्ना भवति // 'वासनासमुद्धात' इति / प्रहीणक्लेशस्यापि यदप्रहीणक्लेशस्येव चेष्टितं सा क्लेशवासना / सापि तथागतस्यास्तङ्गतेति समुद्घातक्लेशवासनः स भगवानुच्यते // 'महाकरुणा' हिताशयता / यया भगवान्सर्वकालं षट्कृत्वो लोकं व्यवलोकयति "को हीयत को वर्द्धत" इत्यादि // 'सर्वाकारज्ञता' इति सर्वधर्माणां स्वभावविशेषलक्षणप्रभेदपर्यन्तज्ञानमित्यर्थः // रणं विवादकलहादि / इह तु रणहेतुः क्लेशो रणः / तमालम्ब्य रणमुत्पादयतीति / यं समाधिं समापद्यते, यतो व्युत्थाय ग्रामादौ प्रविष्टं तमालम्ब्य तत्रत्यानां रणं नोत्पद्यते सा 'अरणा' / सा श्रावकस्यापि भवति बुद्धस्यापि / तयोः कारित्रविशेषः / तमधिकृत्य शास्त्रम्- [184] श्रावकस्यारणादृष्टेर्न क्लेशपरिहारिता / तत्क्लेशस्त्रोतौच्छित्त्यै ग्रामादिषु जिनारणा // 8-7 // श्रावकीयारणा क्लेशहेतोर्दर्शनस्य परिहारिता / न साक्षात्क्लेशस्य / सौगती तु परकीयक्लेशस्रोतस उच्छेदाय न दर्शनस्येत्यर्थः // इदं जानीयामिति प्रणिधाय ध्यानं समापन्नस्य लोकवृत्तान्तादौ यज्ज्ञानमुत्पद्यते तत् 'प्रणिधिज्ञानं' श्रावकाणाम् / तथागतमधिकृत्य शास्त्रम्- [185] अनाभोगमानासङ्गमव्याघातं सदा स्थितम् / सर्वप्रश्नापनुद्धौद्धं प्रणिधिज्ञानमिष्यते // 8-8 // 'अनाभोगं' निर्विकल्पत्वात् / 'अनासङ्गं' निरपेक्षत्वात् / 'अव्याघातं' सर्वत्राप्रतिहतत्वात् / 'सदा स्थितं' इत्यसमाहिते चेतसि स्थितत्वात् / सर्वप्रश्नान् छेदयतीति 'सर्वप्रश्नापनुत्' / स च सम्भोगकायः परिशुद्धे स्वबुद्धक्षेत्रे जायते यावदाकाशस्थितिरवतिष्ठते / तत्कुतो बुद्धक्षेत्रम्? प्राधान्येन तस्यैव तत्रोपपत्तेः / (##) लुज्यते प्रलुज्यतेति लोकः / प्रजातं भाजनं च / तस्मात् द्विधा लोकधातुः सत्त्वलोको भाजनलोकश्च / तत्र सत्त्वलोकपरिशुद्धिमधिकृत्याह / सर्वसत्त्वधातुपुण्यज्ञानसम्भारापर्यन्ततया प्रज्ञापारमितापयन्ततानुगतव्येति / यया भगवतः प्रज्ञया परिपाचिताः सत्त्वास्तत्र यावदाकाशमुत्पद्यन्ते / उत्पन्नाश्च यया बोधये परिप्राच्यन्ते / सेह प्रज्ञापारमिता / तस्या अपर्यन्ततानुगन्तव्या / कथमित्याह / सर्वेत्यादि / ये केचित्तत्र सत्त्वा उत्पद्यन्ते / सर्वे ते लब्धार्यभूमयो बोधिसत्त्वाः / ते सर्वे / सर्वः सत्त्वधातुः सत्त्वराशिः / तस्य पुण्यज्ञानसम्भारः / तयोरपर्यन्ततया / पृथिवीधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्या / एवमब्धातुतेजोधातुवायुधात्वाकाशधातुविज्ञानधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति / तथा हि भाजनलोकस्तत्र करतलसमं भूतलम् / प्रासादोद्यानवापीकल्पद्रुमादिपरिकरश्च सत्त्वावासः परमोज्ज्वलसप्तरत्नमयो ऽनेकलोकधात्वन्तरस्फुरणमहारश्मिप्रमोक्ष उपरिष्ठाच्च गगनमनुरूपसनिर्भासं षड्धातुकाश्च सत्त्वाः / "षड्धातुरयं भिक्षो पुरुषः" इति वचनात् / अतस्तेषामपि कायः कान्तिमान् प्रभामण्डलीभूम्यनुरूपवर्णसंस्कारः / तत्राभोगपरिभोगाश्च सत्त्वानां सर्वदेवलोकप्रतिविशिष्टाः / येषामुपभोग एकान्तसुख एकान्तानवद्य एकान्तवशवर्ती च / ईदृशी षड्धातुपरिशुद्धिरपर्यन्ता निरवधिकत्वादतिविशालत्वाच्च / अतस्तस्या अपर्यन्तया तत्कारणभूताया भगवतः प्रज्ञाया अपर्यन्ततानुगन्तव्या / तत्र चोत्पन्ना बोधिसत्त्वा अनन्तान् लोकधातून् गत्वा तत्रत्यानां सत्त्वानामकुशलं(ल)सञ्चयान् हन्तध्या(व्या?)न(n) तत्प्रतिपक्षांश्च कुशलसञ्चयान् प्रजानन्ति / तेषामप्रमाणतया तत्परिच्छेदिकायास्तेषां प्रज्ञाया अप्रमाणता वेदितव्येत्येतदाह / कुशलाकुशलधमसञ्चयाप्रमाणतया प्रज्ञापारमिताप्रमाणता वेदितव्येति / यावन्तश्च ते बोधिसत्त्वास्तेषां कुशलधर्मोत्पादनाय धर्म देशयन्ति स सर्वः सर्वधर्मसञ्चयः / तस्याप्रमाणतया तद्व्यवस्थापिकायास्तेषां प्रज्ञाया अप्रमाणता वेदितव्येत्येतदाह / सर्वधर्मसञ्चयाप्रमाणतया प्रज्ञपारमिताप्रमाणता वेदितव्येति // सर्वधर्मसमाध्यपर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति / धर्मा धारण्यः समाधयश्चित्तस्थितयः / धर्माश्च समाधयश्च सर्वे च ते धर्मसमाधयश्च / तेषामपर्यन्तता / तत्प्रतिलम्भिता तल्लाभिता या तत्र बोधिसत्त्वानां तया तज्जनिकाया भगवतः प्रज्ञया अपर्यन्तता वेदितव्येत्यर्थः / सर्वबुद्धर्मापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति / तत्र बुद्धः सम्भोगकायः / तस्य सर्वे धर्माः सर्वबुद्धधर्माः / द्वात्रिंशन्महापुरुषलक्षणान्यशीति (##) चानुव्यञ्जनानि / तेषामपर्यन्तता अपरिच्छेद्यता / केनापरिच्छेद्यता? तुलया / तथागतादन्यस्य तादृशानामभावात् / तया भगवतः प्रज्ञायास्तादृश्येवापर्यन्तता वेदितव्या / कतमस्याः प्रज्ञायाः? यया तेषां समग्राणि कारणानि सम्यक् परिज्ञाय सम्यगनुष्ठितानि / अतः शास्त्रम्- [186] द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् / सम्भोगिको मतः कायो महायानोपभोगतः // 8-12 // चतुर्थेन पादेन सम्भोगिकत्वे कारणमाह / तत्रादौ पञ्चभिरिन्द्रवज्राभिर्लक्षणान्याह / [187] चक्राङ्कहस्तक्रमकूर्मपादो जालावनद्वाङ्गुलिपाणिपादः / करौ सपादौ तरुणौ मृदू च समुच्छ्रयैः सप्तभिराश्रयो ऽस्य // 8-13 // [188] दीर्घाङ्गुलित्वायतपार्ष्णिगात्रम् प्राज्यमृजूच्छङ्खपदोर्ध्वरोमा / एणेयजङ्घश्च पटूरुबाहुः कोशावधानोत्तमवस्तिगुह्यः // 8-14 // [189] सुवर्णवर्णः प्रतनुच्छविश्च प्रदक्षिणैकैकसुजातरोमा / ऊर्णाङ्कितास्यो हरिपूर्वकायः स्कन्धौ वृतावस्य चितान्तरांसः // 8-15 // [190] हिनो रसः ख्याति रसोत्तमो ऽस्य न्यग्रोधवन्मण्डलतुल्यमूर्तिः / उष्णीषमूर्धा पृथुचारुजिव्हो ब्रह्मस्वरः सिंहहनुः सुशुक्लाः // 8-16 // [191] तुल्याः प्रमाणे ऽविरलाश्च दन्ता अन्यूनसंख्यादशिकाश्चतस्रः / नीलेक्षणो गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि // 8-17 // (##) क्रमः पादः चक्राङ्कौ हस्तौ चास्येति 'चक्राङ्कहस्तक्रमः' / सुप्रतिष्ठितत्वात् कूर्माविव पादावस्येति 'कूर्मापादः' / स चासौ स चेति समासः / जालावनद्धाङ्गली पाणी च पादौ चास्येति 'जालावनद्धाङ्गलिपाणिपादः' / 'करौ सपादौ तरुणौ मृदू च' अस्येति परेण सम्बन्धः / 'समुच्छ्रयैः सप्तभिराश्रयो 'स्य' / लक्षणे तृतीया / आश्रयः कायः सप्तभिरुच्छयैर्लक्षितः कायो ऽस्येत्यर्थः / एतेन पञ्चलक्षणान्युक्तानि / चक्राङ्कितपाणिपादता सुप्रतिष्ठितपादता जालपाणिपादता मृदुतरुणहस्तपादता सप्तोच्छ्रयता चेति / 'दीर्घाङ्गुलित्वायतपार्ष्णिगात्रम् प्राज्यमृजूच्छङ्खपदोर्ध्वरोमा / एणेयजङ्घश्च पटूरूबाहुः कोषा(शा)वधानोत्तमवस्तिगुह्यः // दीर्घाङ्गुलित्वं च आयतपार्ष्णिश्चेति समाहारद्वन्द्वः / 'गात्रं प्राज्यं ऋजु' इति बृहदृजुगात्रम् / उच्छङ्खपादश्चासौ 'ऊर्ध्वरोमा' च / उच्चैः sunigƬhajÃnugulphatvÃducchaÇkhapÃda इति सूत्रम् / अतश्च utkar«anigƬhÃrtha उच्छब्दः / जानुगुल्फास्थिवाची शङ्खशब्दः / उरू मूलादधश्च सर्व पाद इति गम्यते / वस्तौ गुह्यं वस्तुगुह्यम् / कोशावधानमुत्तम वस्तिगुह्यमस्येति तथोक्तः / anenëÂau लक्षणानि / दीर्घाङ्गुलिता / आयतपार्ष्णिता / बृहदुजुगात्रता / उच्छङ्खपादता / ऊर्ध्वाङ्गरोमता / ऐणेयजङ्घता / पटूरुबाहुता / कोशावहितवस्तिगुह्यता चेति / 'सुवर्णवर्णः प्रतनुच्छविश्च प्रदक्षिणैकैकसुजातरोमा / ऊर्णाङ्कितास्यो हरिपूर्वकायः स्कन्धौ वृतावस्य चितान्तरांसः // ' हरेरिव पूर्वकायो ऽस्येति 'हरिपूर्वकायः' / 'वृत्तौ' इति सुसंवृत्तौ / सुश्लिष्टपरिमण्डलग्रीवत्वात् / असंयोरंतरं उत्तरांसमुरः / तदुपचितमस्येति 'चितान्तरांसः' / अनेन सप्तलक्षणानि / सुवर्णवर्णता / श्लक्षणच्छविता / एकैकप्रदक्षिणावर्तरोमता / ऊर्णाङ्कितमुखता / सिंहपूर्वकायता / सुसंवृतस्कन्धता / चितान्तरांसता चेति / 'हीनो रसः ख्याति रसोत्तमो ऽस्य न्यग्रोधवन्मण्डलतुल्यमूर्तिः / (##) उष्णीषमूर्धा पृथुचारुजिव्हो ब्रह्मस्वरः सिंहहनुः सुशुक्लाः // तुल्याः प्रमाणे विरलाश्च दन्ता अन्यूनसंख्यादशिकाश्चतस्रः / नीलेक्षणो गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि // ' अनेन श्लोकद्वयेन द्वादशलक्षणान्युक्तानि / रसरसज्ञता / न्यग्रोधपरिमण्डलता / उष्णीषशिरस्कता / पृथुतनुजिव्हता / ब्रह्मस्वरता / सिंहहनुता / सुशुक्लदन्तता / समदन्तता / अविरलदन्तता / समचत्वारिंशद्दन्तता अभिनीलनेत्रता / गोपक्ष्मनेत्रता चेति / दशपरिमाणमस्याः संहतेरिति 'दशिका' / ताश्चतस्रः / चत्वारिंशदित्यर्थः / गोवृषौ गोबलीवर्दौ / अथवा 'गोवृषः' पुङ्गवः / सर्वैकत्वेन 'द्वांत्रिशदेतानि हि लक्षणानि' / एषां व्याख्यानं च हेतुश्च पूर्वनिमित्तता च धर्मदान (?) सूत्रे / [192] यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः / तस्य तस्य प्रपूर्यायं समुदागमलक्षणः // 8-18 // अत्र 'यस्य यस्य लक्षणस्य यो यो हेतुः प्रसाधकः / तस्य तस्य प्रपूर्यायं समुदागमलक्षणः' // अयं साम्भोगिकः कायः / कस्य पुनः को हेतुरित्याह / [193] गुरूणामनुयानादि दृढता संवरं प्रति / संग्रहासेवनं दानं प्रणीतस्य च वस्तुनः // 8-19 // [194] वध्यमोक्षाः समादानं विवृद्धिः कुशलस्य च / इत्यादिको यथासूत्रं हेतुर्लक्षणसाधकः // 8-20 // तत्र गुरूणामनुगमनप्रत्युद्गमानाभ्यां धर्मश्रवणमाल्योपहारचैत्यानुपानप्रभृतिषु च परिचारदानाच्चक्राङ्कहस्तपादता / दृढसमादानत्वात् सुप्रतिष्ठितपादता / संग्रहवस्तूनामासेवनाज्जालहस्तपादता / प्रणीतान्नपानादिदानान्मृदुतरुणहस्तपादता (##) सप्तोच्छदता च / 'वध्यमोक्षाः' इति बहुवचनामाद्यर्थम् / वध्यमोक्षणाज्जीवितानुग्रहकरणात् / प्राणातिपातविरतेश्चासेवनाद्दीर्घाङ्गुलिता आयतपार्ष्णिता बृहदृजुगात्रता च / कुशलधर्मसमादानस्य विवर्धनादुच्छंखपादता / ऊर्ध्वाङ्गिरोमता च / 'इत्यादिक' एवमादिकः / 'यथासूत्रं' इति यथा पठिष्यति धर्मदाने / महापुरुषकारत्वात् महापुरुषास्तथागता महाबोधिसत्त्वाश्च / तेषां द्योतकानि महापुरुषलक्षणानि द्वात्रिंशत् / तेषामेव शोभाकरणादशीत्यनुव्यञ्जनानि / तान्यधिकृत्य द्वादशश्लोकाः- [195] ताम्राः स्निग्धाश्च तुङ्गाश्च नखा अङ्गुलयो मुनेः / वृत्ताश्चितानुपुर्वाश्च gƬhà निर्ग्रन्थयः शिराः // 8-21 // anenëÂÃvanuvya¤janÃnyuktÃni / ताम्रनखता स्निग्धनखता तुङ्गनखता च / वृत्ताङ्गुलिता चिताङ्गुलिता अनुपूर्वाङ्गुलिता च gƬhaÓiratà निर्ग्रन्थिशिरता चेति / [196] gƬhau गुल्फौ समौ पादो सिंहेभद्विजगोपतेः / विक्रान्तं दक्षिणं चारु गमनमृजुवृत्तते (ता) // [197] मुष्टानुपूर्वते इति षडक्षराधिकेन श्लोकेन द्वादश / gƬhagulphatà / अविषमपादता / सिंहविक्रान्तगामिता / हंसविक्रान्तगामिता / वृषभविक्रान्तगामिता / प्रदक्षिणावतंगामिता / चारूगामिता / अवक्रगात्रता / वृत्तगात्रता / मृष्टगात्रता अनुपूर्वगात्रता चेति // मेध्यमृदुत्वे शुद्धगात्रता / पूर्णव्यञ्जनता चारूपृथुमण्डलगात्रता // 8-23 // इति षडिंवशत्याक्षरैः पञ्चानुव्यञ्जनानि / शुचिगात्रता मृदुगात्रता विशुद्धगात्रता परिपूर्णव्यञ्जनता चारुपृथुमण्डलगात्रता चेति / [198] समक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता / अदीनोच्छदगात्रत्वं सुसंहतनगात्रता // 8-24 // (##) अनेन ष / समक्रमता विशुद्धनेत्रता सुकुमारगात्रता उत्सदगात्रता सुसंहतनगात्रता चेति // [199] सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता / वृत्तमृष्टाक्षताक्षामकुक्षिताश्च गभीरता // 8-25 // [200] दक्षिणावर्तता नाभेः समन्ताद्दर्शनीयता / अनेन सार्धश्लोकेन नव / सुविभक्ताङ्गप्रत्यङ्गता वितिमिरशुद्धालोकता मृष्टकुक्षिता अभग्नकुक्षिता अक्षामकुक्षिता गम्भीरनाभिता दक्षिणावर्तनाभिता समन्तप्रासादिकता चेति // समाचारः शुचिः कालतिलकापगता तनुः // 8-26 // [201] करौ तूलमृदुस्निग्धगम्भीरायतलेखता / नात्यायतं वचो बिम्बप्रतिबिम्बोदयास्यता // 8-27 // बिम्बानां प्रतिबिम्बोदयो ऽस्मिन्निति तथोक्तमास्यं मुखमस्येति 'बिम्बप्रतिबिम्बोदयास्यः' / अनेन sÃrdhaÓlokenëÂau / शुचिसमाचारता व्यपगततिलकगात्रता तूलसदृशसुकुमारपाणिता स्निग्धपाणिलेखता गम्भीरपाणिलेखता आयतपाणिलेखता नात्यायतवदनता बिम्बप्रतिबिम्बदर्शनवदनता चेति / [202] मृद्वी तन्वी च रक्ता च जिव्हा जीमूतघोषता / चारुमञ्जुस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताः समाः // [203]अनुपूर्वोदगतास्तुङ्गा नासिका परमं शुचिः // 8-28 // 'परमं' अत्यन्तम् / अनेन सार्धश्लोकेन द्वादश / मृदुजिव्हता तनुजिव्हता रक्तजिव्हता च / गजगर्जितजीमुतघोषता / मधुरचारुमञ्जुस्वरता वृत्तदंष्ट्रता तीक्ष्णदंष्ट्रता शुक्लदंष्ट्रता समदंष्ट्रता अनुपूर्वदंष्ट्रता तुङ्गनासिकता शुचिनासिकता चेति // विशाले नयने पक्ष्म चित्तं पद्मदलाक्षिता // 8-29 // [204] आयतश्लक्ष्णसुस्निग्धसमरोमे भ्रुवौ भुजौ / पीनायतौ समौ कर्णावुपघातविवर्जितौ // 8-30 // [205] ललाटमपरिम्लानं पृथु पूर्नोत्तमाङ्गता / (##) समरोमे इति स्त्रियां डाप् / अनेन श्लोकद्वयेन त्रयोदश / विशालनयनता चितपक्ष्मता सितसितकमलदलनयनता आयतभ्रूता श्लक्ष्णभ्रूता स्निग्धभ्रूता समरोमभ्रूता पीनायतभुजता समकर्णता अनुपहतकर्णता सुपरिणामितललाटता पृथुललाटता परिपूर्णोत्तमाङ्गता चेति // भ्रमराभ्राश्चिताः श्लक्ष्णा असंलुडितमूर्तयः // 8-31 // [206] केशा अपरुषाः पुंसां सौरभ्यादपहारिणः / श्रीवत्सः स्वस्तिकं चेति बुद्धानुव्यञ्जनं मतम् // 8-32 // अनेन सार्धश्लौकेन सप्त / भ्रमरसदृशकेशता चितकेशता श्लक्ष्णकेशता असंलुडितकेशता अपरुषकेशता श्रीवत्सस्वस्तिकनन्द्यावर्तललितपाणिपादता चेति // सर्वैकत्वेन बुद्धानामशीतिरनुव्यञ्जनानि // इति साम्भोगिकः कायः // नैर्माणिकं कायमधिकृत्य शास्त्रम्- [207] करोति येन चित्राणि हितानि जगतः समम् / आ भवात्सो ऽनुपच्छिन्नः कायो नैर्माणिको मुनेः // 8-33 // [208] तथा कर्माप्यनुच्छिन्नमस्या संसारमिष्यते / अतः सूत्रम् / सर्वधर्मापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति / यावन्तः स्थलजलान्तरिक्षचराणां स्थावरजङ्गमानां सत्त्वानां कायवाक्संगृहीता धर्माः सत्त्वानां विनयनाय भगवता अनन्तेषु लोकधातुषु निर्मिताः ते सर्वधर्मास्तेषामपर्यन्ततया भगवतः प्रज्ञाया अपर्यन्तता वेदितव्या / कतमस्याः ते निर्मिताः? शून्यतापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति / यथा तथागतेन निर्मिताः काया अनन्तास्तथा तेषां शून्यताप्यनन्ता / केन शून्यता? स्वाधीनैश्चिचैतसिकैर्मायापुरुषवत् / अतस्तस्यापि अपर्यन्ततयापर्यन्ततेति पूर्ववत् / यथा तेषां कायवाचौ निर्मिते तथा चित्तचैतसिका अपि किन्न निर्मीयन्ते? तदुपादानाभावात्, अपूर्वसत्त्वाप्रादुर्भावाच्च / ननु चित्तचैतसिकनिर्माणमपीष्यते बुद्धानां / "कायवाक्चित्तनिर्माणप्रयोगोपायकर्मकः /" (##) इति वचनात् / सत्यमिष्यते / किन्तु सत्युपादाने देवताधिष्ठानेन स्वप्नदर्शनवत् / वाचा वागर्थन्नि(र्थनि)वेदनवच्च / अत आह / चित्तचरितापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति / तेषां च सत्त्वानां यथा देशितं धर्ममालम्ब्य प्रातिपक्षिकाः कुशला धर्मा उत्पद्यन्ते / तैश्च तेषां विक्षेपका अकुशला धर्माः प्रहीयन्ते / अत आह / कुशलाकुशलधर्मापरिमाणतया प्रज्ञापारमितापरिमाणतानुगन्तव्येति / अथ ये निर्मितास्ते कथं भगवतः कायाः? भगवता निर्मितत्वादिति चेत् / मायाकारनिर्मिता गजादयस्तर्हि मायाकारस्य कायाः स्युः, स्वकायत्वेनाधिष्ठाय तेन निर्माणात् / स्वकायवच्च गमनव्याहारादिषु दुष्करेषु व्याप[Ã]रणात्तेपि काया इत्ययं भगवतो नैर्माणिकः कायः / उक्तास्त्रयः कायाः / कारित्रमिदानीं वक्तव्यम् / तत्समासत आह / सिंहनादनदनतया प्रज्ञापारमितानुगन्तव्येति / मृगाणामुत्तमः सिंहः / तत्साधर्म्यात् पुरुषोत्तमाः पुरुषसिंहा इत्युच्यन्ते / इह तु प्रकर्षगतेर्देवमनुष्यादिसर्वपुरुषोत्तमस्तथागतः सिंह इत्युच्यते / तस्य धर्मः सर्वाशापरिपूरणतया सर्वपरप्रवादिमृगभीषणतया च सिंहनाद इत्युच्यते / सिंहध्वजवत् / तस्य नदनो देशकः / तभ्दावस्तत्ता / तया भगवतः प्रज्ञा गन्तव्या पारगमनात् पारमिता वेदितव्येत्यर्थः / स पुनः सिंहनादनदनः सप्तविंशतिविधस्य कारित्रदेशना / सा विस्तरेण महत्योर्भगवत्योर्द्रष्टव्या / तामधिकृत्य शास्त्रम्- गतीनां शमनं कर्म संग्रहे च चतुर्विधे // 8-34 // [209] निवेशनं ससंक्लेशे व्यवदानावबोधने / सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च // 8-35 // [210] बुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये / संकेते ऽनुपलम्भे च परिपाके च देहिनाम् // 8-36 // [211] बोधिसत्त्वस्य मार्गे ऽभिनिवेशस्य च वारणे / बोधिप्राप्तौ जिनक्षेत्रविशुद्धो नियतिं प्रति // 8-37 // [212] अप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे / बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने // 8-38 // (##) [213] विपर्यासप्रहाणे च तदवस्तुकतानये / व्यवदाने च सम्भारे संस्कृतासंस्कृते प्रति // 8-39 // [214] व्यतिभेदापरिज्ञाने निर्वाणे च निवेशनम् / धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम् // 8-40 // भगवांस्तान्विग्रहान्निर्मिमीते ये नारकाणां नरकाग्निनिर्वापणेन धर्मदेशनया च तथा तिरश्चां स्वमांसरुधिरादिदानेन तथा प्रेतानामन्नपानादिदानेन धर्मदेशनया च चित्तमभिप्र साद्य तेन चाभिप्रसादेन स्वगतिभ्यश्च्युतानां देवमनुष्येषूपपादयन्ति / देवानपि हीनयानाधिमुक्तिकान् धर्मदेशनयाभिप्रसाद्य मनुष्येषूपपन्नान् यावच्छ्रावकबोधौ प्रत्येकबोधौ च प्रतिष्ठापयिष्यन्तीति गतिप्रशमनकर्म // ये च मनुष्यान् बाह्याध्यात्मिकेष्वामिषदानेषु लौकिकलोकोतरेषु च धर्मदानेषु, अर्थचर्यायां समानार्थतायां च शिक्षयन्तीति सङ्ग्रहवस्तुनिवेशनकर्म // संक्लेशः क्लेशावरणं ज्ञेयावरणं च / व्यवदानं तयोरस्तमयः / स च पुद्गलधर्मनैरात्म्यज्ञानादिति संवृतिः / परमार्थस्तु [न] धर्मधातोरन्यदस्तीति संक्लेशव्यवदानज्ञाननिवेशनकर्म // यथा हि मायाकारो विचित्राणि वस्तूनि यावभ्दक्ष्यभोज्यानि निर्माय लोकं तोषयति / स च लोको न जानाति सर्वमेतदद्रव्यकमिति / यश्च प्रज्ञापारमितायां चरति न स धर्मधातुव्यतिरिक्तं किञ्चित्पश्यति न सत्त्वं नापि सत्त्वप्रज्ञप्तिं धर्माणामपि नैरात्म्यादिति सत्त्वार्थयाथात्म्यनिवेशनकर्म // स आत्मना च दानं ददाति परांश्च दाने नियोजयति दानस्य च वर्णं bhëate / ये चान्ये दानं ददति तेषा च वर्णवादी भवति समनुज्ञः / एवमात्मना च शीलं रक्षतीत्यादि वाच्यमिति षट्पारमितानिवेशनकर्म // आत्मना च दशकुशलान् कर्मपथान् समादाय वर्तते / आत्मना च पञ्चशिक्षापदानि यावदात्मना च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनानि निष्पादयतीति वाच्यमिति बुद्धमार्गनिवेशनकर्म // इह बोधिसत्त्वः सत्त्वानां पारमितादीन् सर्वधर्मान् देशयति / तेषां कोटित्रयस्य फलस्य च प्रकृतिशून्यतां देशयति / ते तथा भावयन्तो विशेषमधिगच्छन्ति / (##) ततस्ते भूयस्या मात्रया प्रकृतिशून्यतां भावयन्ति यावदनुत्तरां सम्यक्सम्बोधिमधिगच्छन्तीति प्रकृतिशून्यतानिवेशनकर्म // प्रकृतिशून्याः सर्वधर्माः न चान्या प्रकृतिशून्यता अन्ये धर्माः / किं तर्हि? प्रकृतिशून्यतैव धर्माः / त एव प्रकृतिशून्यतेत्यद्वयधर्मनिवेशनकर्म // न सम्यक्सम्बोधौ भगवता कश्चिद्धर्म उपलब्धः / यत्पुनरभिसम्बुध्य धर्मा देशिताः स्कन्धधात्वादयो वा यावत्सर्वाकारज्ञता वा तत्सर्वं लोकव्यवहारेणेति साङ्केतिकज्ञाननिवेशनकर्म // यदि पारमितादिषु सर्वधर्मेषु शिक्षते तथापि सम्यक्सम्बोधये न शक्नोति / यदि पुनस्तेष्वेव चरति तेषां च कोटित्रयं फलं च नोपलभते / तदा सम्यक्सम्बोधये शक्नोतीत्युपलम्भनिवेशनकर्म // यद्यपि बोधिसत्त्वः प्रज्ञापारमितायां चरन् सत्त्वं सत्त्वप्रज्ञप्तिं च नोपलभते तथापि संवृत्या पश्यति सत्त्वान् वस्तूपलम्भेन संक्लिष्यमानान् / स तांस्तत्प्रहाणाय त्रिषु यानेषु परिपाचयतीति सत्त्वपरिपाकनिवेशनकर्म // स एवमुपपरीक्षते / शून्याः सर्वधर्माः / न च शून्यता शून्यतामभिनिविशते / तस्मात्सर्वधर्मेष्वनभिनिविष्टेन भवितव्यम् / दानादिषु चरितव्यम् / न च तेषु तत्फलेषु वा गन्तव्यमिति सर्वाभिनिवेशप्रहाणनिवेशनकर्म // न मार्गेण बोधिः प्राप्यते नामार्गेण / यतो बोधि एव मार्गः मार्ग एव बोधिः / बोधिसत्त्व एव तर्हि बुद्धः स्यादिति चेत् / यदा सर्वबुद्धधर्मान् परिपूर्य वज्रोपमसमाधौ स्थित्वा बोधिसत्त्व एकक्षणसमायुक्तया प्रज्ञया सम्यक्सम्बोधिमधिगच्छति तदा स एव तथागतः सर्वदर्शी सर्वज्ञ इति निर्दिश्यत इति बोधिप्राप्तिनिवेशनकर्म // स आत्मनः परेषां च दशाकुशलसंगृहीतानि दौःशील्यानि षट्पारमिताविपक्षांश्च हीनयानफलानां च पञ्चानां साक्षात्क्रियास्पृहयोरवकाशं, स्कन्धधात्वादिसाश्रवानाश्रवसर्वधर्मसंज्ञादौष्ठुल्यानि च निवार्य स्वयं च पारमितादिषु सर्वकुशलधर्मेषु प्रतिष्ठितो भवति परानपि प्रतिष्ठापयति / तच्च कुशलमूलं सर्वसत्त्वसाधारणकृत्वा आत्मनः सम्यक्सम्बोधौ च सर्वाकारायां च स्वबुद्धक्षेत्रपरिशुद्धौ परिणामयति / प्रणिधानानि च बुद्धक्षेत्रपरिशुद्धये यथा सूत्रं करोतीति बुद्धक्षेत्रपरिशुद्धिनिवेशनकर्म // प्रथमचित्तोत्पादिक एव बोधिसत्त्वः सम्यक्सम्बोधौ नियतो भवति / नियतस्य कथमपायेषूपपत्तिरिति चेत् / यः सम्यक्सम्बोधौ चित्तमुत्पाद्य षट्सु पारमितासु चतुर्षु वाप्रमाणेषु चरति दश चाकुशलान् धर्मान् प्रहाय तिष्ठति / (##) अष्टौ तस्याक्षणा न सम्भवन्ति किं पुनरपायोपपत्तिः / कथं तर्हि तिर्यग्योनौ जातकानि? तानि साश्रवानाश्रवसर्वकुशलधर्मसमन्वागतस्य सत्त्वार्था(र्थ) वशितया संचिन्त्योपपत्तयो न च तिर्यग्दुःखवेदनाः / तद्यथा तथागतः परमवशित्वलाभात्सर्वलोकधातुषु युगपदनन्तानात्मभावान् परार्थाय निर्मिमीत इति सम्यक्सम्बोधिनियतनिवेशनकर्म // स हि प्रज्ञापारमितायां स्थित्वा दशसु दिक्षु गङ्गानदीवालुकोपमेषु सत्त्वानामर्थ करोति न च लिप्यते / तथा हि यः स्पृशेत्, येन स्पृशेत्, यं च स्पृशेत्, त्रीनिमान्धर्मानसौ नोपलभते शून्यतायां च स्थितः सर्वशुक्लधर्मेषु स्थितो भवति / तयैव तेषां सङ्ग्रात् / तथाहि सर्वधर्माः सर्वधर्मैः शून्याः / ततः शून्यतायामन्तर्भूता इत्यप्रमेयसत्त्वार्थनिवेशनकर्म // स एवं निरूपयति / ये ते दशसु दिक्षु गङ्गानदीवालुकोपमा लोकधातवो ये च तेषु तथागताः सर्वे ते स्वभावेन शून्याः केवलं नामसङ्केतेन प्रज्ञप्यते / सापि प्रज्ञप्तिः स्वभावेन शून्या / यदि तु कस्यचिच्छून्यता न स्यात् प्रादेशिकी स्यात् / यतस्तु न प्रदेशिकी ततः सर्वधर्माः सर्वधर्मशून्या इति / स एवं प्रज्ञापारमितायां स्थित्वा षडभिज्ञा अभिनिर्हरति / यासु स्थित्वा दशदिक्सर्वतथागतानुपसंक्रामति पर्युपास्ते तेभ्यश्च धर्म शृणोति तेषु च कुशलमूलान्यवरोपयत्यनभिनिविष्टः / न हि शून्यतां शून्यतायामभिनिविशते / स दिव्येन चक्षुषा दशदिग्लोकधातुषु सत्त्वान् दृष्ट्वा सद्यो ऽभिज्ञया तत्र गत्वा तेभ्यो धर्मं देशयति / दिव्येन श्रोत्रधातुना दशदिक्सर्वबुद्धानां धर्मदेशनां श्रुत्वोद्गृह्य सत्त्वेभ्यो देशयति / चेतःपर्यायज्ञानेन सत्त्वानां चित्तानि विदित्वा यथाचित्तमेभ्यो धर्म देशयति / सो ऽनेकविधं पूर्वनिवासमात्मनः परेषां चानुस्मरति / पूर्वतथागतदेशितांश्च धर्माननुस्मृत्यतद्विनेयेभ्यः सत्त्वेभ्यो देशयति / स आश्रवक्षयज्ञानेन सत्त्वानामनुरूपं धर्मं देशयति / स ताभिरभिज्ञाभिर्यं यमेवाकांक्षत्यात्मभावं सत्त्वानामर्थाय प्रतिग्रहीतुं तं तमेव प्रतिगृण्हाति / न च तत्र सुखदुःखानुनयप्रतिघैरूपलिप्यत इति दशदिग्बुद्धोपासनादिनिवेशनकर्म // कानि पुनर्बोधिसत्त्वस्य बोध्यङ्गानि? षट्पारमिताश्चत्वारि ध्यानानि यावदावेणिका बुद्धधर्माः / यदि तेषु चरति कोटित्रयं च तेषां नोपलभते / यदि चात्मनः सम्यक्सम्बोधये सर्वसत्त्वानां चाग्रतायै तान् सम्यक्परिणामयति / यद्यमी बोधिसत्त्वधर्माः कतमे तर्हि बुद्धधर्माः? एत एव / यद्योभः सर्वाकारज्ञतामभिसम्बुध्यते प्रहीणसर्ववासनानुसन्धिश्च भवति, एकक्षणसमायुक्तया च प्रज्ञया सर्वबुद्धधर्मानभिसम्बुध्यते / न चैवं बोधिसत्त्व इति बोध्यङ्गनिवेशनकर्म // (##) यद्यपि स्वलक्षणशून्याः सर्वधर्मास्तथाप्यस्ति कर्म, अस्ति तेषां फलम् / न हि सत्त्वाः स्वलक्षणशून्यान् धर्मान् जानन्ति / अजानन्तः पुद्गलं धर्मांश्च कल्पयन्तः कर्माभिसंस्कुर्वन्ति सुचरितं दुश्चरितं वा / दुश्चरितेन त्रिष्वपायेषु पतन्ति / सुचरितैर्देवमनुष्येषूपपद्यन्ते / केचित्पुनः पुद्गलनैरात्म्यं परिज्ञाय सुगतिदुर्गतीः प्रहाय निर्वाणमधिगच्छन्ति / बोधिसत्त्वाः पारमितादीन् कुशलान् धर्मान्परिपूरयन्तः क्रमेण दशभूमीनधिगम्यैकक्षणसमायुक्तया प्रज्ञाया सर्वधर्मानभिसम्बुध्य बुद्धा भगवन्तो भवन्तीति कर्मफलसम्बन्धाविप्रणाशननिवेशनकर्म // न बोधिसत्त्वः सत्यैः सत्यज्ञानैर्वा निर्वाति / किन्तर्हि? चतुःसत्यसमतया / या तेषां समता तथता निःस्वभावता सा न कश्चिद्धर्ममुपलभते सत्यपर्यापन्नमन्यं वा / ततः सर्वधर्माः शून्या इति पश्यन्नियायममवक्रम्य गोत्रभूमौ स्थितो भवति ध्यानान्युत्पादयत्यप्रमाणान्यारूप्यसमापत्तीश्च / स इह शमथभूमौ स्थित्वा दुःखं परिजानाति समुदयं प्रजहाति निरोधं साक्षात्करोति मार्गं भावयति / न च सत्यारम्बणं चित्तमुत्पादयति / केवलं बोधिनिम्नेन चित्तेन स्वलक्षणशून्यान्सर्वधर्मान् पश्यति / सो ऽनया विपश्यनया सर्वधर्मशून्यतां पश्यति / उपायकौशल्येन च धर्मं देशयतीति चतुःसत्यदर्शननिवेशनकर्म // "मैत्रेय आह / यदि भगवन्नभावस्वभावाः सर्वधर्मा कथं बोधिसत्त्वेन रूपादौ शिक्षितव्यं यावद्बुद्धधर्मेषु? भगवानाह / नाममात्रतया / आह / संस्कारनिमित्तेन वस्तुना अवस्तुकं नामकथनं नाममात्रम् / संस्कारो विकल्पः / तस्य निमित्तं विषयः / यत्रैवं भवति / इदं रूपमियं वेदना यावदमी बुद्धधर्मा इति भावः // भगवानाह // आगन्तुकमेतन्नामधेयमत्र प्रक्षिप्तम् / इदं रूपं यावदमी बुद्धधर्मा इति / नामाभेदेन नामा च (? नाम्यर्थ)प्रतीतेः / तस्मादलीकः शब्दार्थो व्यवहारमात्रं न वस्तु // आह // व्यवहारमात्रतापि रूपस्य स्वभाव एवेति / रूपस्वभाव उपलब्ध एव भवति / भगवानाह / न रूपस्य स्वभाव एवेति / रूपस्वभाव उपलब्ध एव भवति / भगवानाह / न तस्योत्पादनिरोधौ ततो न स स्वभावः // आह // किं पुनर्भगवन् सर्वशः स्वलक्षणेन न सन्त्येव रूपादयो यावद्बुद्धधर्माः? भगवानाह / सन्ति लोकसङ्केतव्यवहारतो न नु परमार्थतः // आह // यथाहं भगवतो bhëitasyÃrthamÃjÃnÃmi / अनभिलाप्य एष धातुः परमार्थतः / सचेत्सस्कारनिमित्तं वस्तु स एवानभिलाप्यो धातुरिति व्याहतमेतत् // भगवानाह // यदाते ऽनभिलाप्ये धातौ प्रज्ञाप्रचारो भवत्युपलभसे / तदा संस्कारनिमित्तं वस्तु / आह / नोहीति // भगवानाह // अत एव न तत्तस्मादन्यन्नाप्यनन्यत / अद्यन्यत् कुतस्तदा विनष्टम् / अथानन्यत् कुतो नोपलभ्यते / अपि च / यद्यसौ संस्कारनिमित्तादन्यः स्यादपीदानी सर्वबालपृथग्जनाः परिनिर्वायुः सम्यक्सम्बोधिं (##) चाभिसम्बुध्येरन् / अथानन्यः स्यादपीदानीं तदपि निमित्तं नोपलभ्येत // आह // अनभिलाप्यधातूपनिबद्धे प्रज्ञाप्रचारे वर्तमाने यदि संस्कारनिमित्तं नोपलभ्यते तत्किमसन्नोपलभ्यते सद्वा? भगवानाह / यदि विकल्पतो ग्रहणमेति न विकल्पेष्वपगतेषु तदा परिकल्पमात्रं तदिति न तस्य सत्त्वमसत्त्वं वा / आह / कतिभिराकारैर्भगवन् धर्माणां प्रज्ञप्तिः? त्रिभिर्मैत्रेय / यदुत परिकल्पितं रूपं विकल्पितं रूपं धर्मता रूपम् / यावत्परिकल्पिता बुद्धधर्माः / विकल्पिता बुद्धधर्माः / धर्मता बुद्धधर्मा इति / तत्र या संस्कारनिमित्ते वस्तुनि रूपमिति नामसङ्केतव्यवहारं निश्रित्य रूपस्वभावतया परिकल्पना तत्परिकल्पितं रूपम् / यत्तस्य संस्कारनिमित्तस्य विकल्पमात्रतायामवस्थानं तद्विकल्पितं रूपम् / या पुनस्तेन परिकल्पितेन रूपेण तस्य विकल्पितरूपस्य नित्यकालं निःस्वभावता नैरात्म्यं तथता भूतकोटिस्तद्धर्मतारूपम् / एवं यावत्परिकल्पितविकल्पितधर्मताख्या बुद्धधर्माः / तत्र परिकल्पितं रूपमद्रव्यम् / विकल्पितं सद्रव्यं विकल्पितसद्रव्यतया, न स्वतन्त्रवृत्तितः / धर्मतारूपं नैवाद्रव्यं न सद्रव्यं धर्मताप्रभावितम् / एवं यावद्बुद्धधर्माः / आह / यदुक्तं भगवता / अद्वयस्यैषा गणना कृता यदुत रूपमिति यावद्बुद्धधर्मा इति तत्कथम्? भगवानाह / यत्कल्पितं रूपं न तद्रूपं निःस्वभावत्वात् / न चारूपं व्यवहारतः / यद्विकल्पितं रूपं न तद्रूपं स्वतन्त्रवृत्तितः / न चारूपं विकल्पितरूपत्वात् / यद्धर्मतारूपं न तद्रूपं रूपविवेकत्वात् / न चारूपं रूपपरमार्थत्वात् / तस्मादद्वयस्यैषा गणना रूपमिति यावद्बुद्धधर्मा इति // आह // एवमन्तद्वयं प्रहाय मध्यमाप्रतिपदं प्रतिपन्नस्य रूपे यावद्बुद्धधर्मेषु कथं लक्षणपरिज्ञा लक्षणप्रहाण लक्षणसाक्षात्क्रिया लक्षणभावना च? भगवानाह // रूपस्य यन्न परिज्ञानं नापरिज्ञानं तदेवास्य परिज्ञानम् / एवं यावद्या भावना नाभावना सैव भावना / एवं यावद्बुद्धधर्माणाम् // आह // एवं परिज्ञादिसमन्वागतस्य बोधिसत्त्वस्य कतमन्निर्वाणम्? भगवानाह / गम्भीरमेषां निर्वाणं यतो न तन्निर्वाणं नानिर्वाणम् / तत्कथम्? यतः परानारभ्य संसारापरित्याग एषां न निर्वाणम् / आत्मानमारभ्य निर्वाणापरित्याग एषां निर्वाणम् / एकात्याग इतरत्यागादयुक्त उभयोरत्याग इति चेत् / उभयोरविकल्पनादुभाभ्यां नोद्विजते / ततो युक्त उभयोरत्यागः / स तर्हि संसरति निर्वाति चेति न युक्तम्? यद्वोधिसत्त्वस्य चित्तवशिताप्राप्तस्योपायकौशल्येन संसारसंदर्शनं सो ऽस्य संसारापरित्यागः / या शून्यता या चानुपलम्भप्रतिष्ठानता सो ऽस्य निर्वाणापरित्यागः // आह // अविकल्पनायाः समस्तं लक्षणं कतमत्? भगवानाह / ये च रूपादयः सर्वधर्माः / या च तेषां शून्यता / या च तेषां तस्याश्च भावाभावाद्वयता / या चाप्रपञ्चना / (##) इदमविकल्पनायाः समस्तं लक्षणम् // आह // किन्नु भगवन् सर्वेषां श्रावकाणामेकान्तेन निर्वाणप्रतिष्ठा भवति? भगवानाह / नानाधातुके लोके नानाभूताः सत्त्वा nÃnÃgotraprak­utaya÷ / अस्ति सा गोत्रजातिर्या आदित एव प्रणीतं विशेषं प्रार्थयते / तमेवाधिगच्छति / अस्ति या हीनं विशेषं प्रार्थयते / तमेवाधिगच्छति / तेनैव सन्तुष्यति / स शमैकायनः श्रावकः / अस्ति यो हीनं विशेष प्रार्थयते / तमेवाधिगच्छति न च तावता सन्तुष्यति / उत्तरिप्रणीतं विशेषं प्रार्थयते / स बोधिपरिणतिकः श्रावकः / सो ऽर्हत्त्व प्राप्य चिरेण सम्यक्सम्बोधिं प्राप्नोति / तस्य तत्प्राप्तये या उपपत्तयो न ताः कर्मक्लेशवशेन / अपि त्वचिन्त्यां निर्वाणपारगामिनीमर्हतो ऽप्युपपत्तिं प्रज्ञपयामि या प्रथमा गोत्रजातिः सा बोधिसत्त्वानाम् // आह // आश्चर्यं भगवन् यावदुदाराशया बोधिसत्त्वा माहात्म्याशयाश्च // भगवानाह // यदमी शक्रत्वलोकपालत्वचक्रवर्तित्वादिभिः सर्वलोकसम्पत्तिभिरनर्थिनो ऽनुत्तरायां बोधौ कुशलं परिणामयन्ति / तासु च निःसङ्गता निरवग्रहता च / इयमेषानुदाराशयता / यत्पुनस्तदश(स)क्तिसुखमनवग्रहसुखं निर्वृतिसुखं च तत्सर्व सर्वसत्त्वसाधारणमिच्छन्तो ऽनुत्तरायां बोधौ कुशलमूलं परिणामयन्ति संसारापरित्यागतया / इयमेषां माहात्म्याशयता // आह // आश्चर्याद्भूता भगवन् बोधिसत्त्वधर्माः / तान् प्राप्तुकामैरनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादयितव्यम् / इत ऊर्ध्वम् // सुभूतिराह // अभावस्वभावेषु सर्वधर्मेषु कथं कर्मफलव्यवस्थेति // भगवानाह // धर्माणामभावस्वभावमजानन्तः सत्त्वा विपर्याससमुत्थितैर्विकल्पैः कर्माणि कृत्वा यथाकर्मफलानि प्राप्नुवन्ति / " तत्र चत्वारो विपर्यासाः पुद्लनैरात्म्यविपक्षः / भावेष्वभिनिवेशो धर्मनैरात्म्यविपक्षः / अत्र च मैत्रेयप्रश्नोत्तरैर्वहवो विपर्यासा निरस्ताः / सुभूतिप्रश्नोत्तरैः कतिचित् / इति विपर्यासप्रहाणनिवेशनकर्म // विपर्यासेन सत्त्वाः कर्माभिसंस्कुर्वन्ति / ततः संक्लिश्यन्ते च लोकव्यवहारेण न परमार्थतः / न हि किञ्चिद्वस्त्वस्ति वालाग्रकोटीनिक्षेपमात्रकमपि यत्र स्थित्वा कर्म कुर्युः / तद्यथा स्वप्नमायादिष्विति विपर्यासनिर्वस्तुकताज्ञाननिवेशनकर्म // या सर्वधर्माणां समता तथता भूतकोटिस्तनिर्वाणम् / तच्च लोकव्यवहारेण व्यवह्रियते न परमार्थतो ऽनभिलाप्यत्वादिति व्यवदाननिवेशनकर्म // यद्यपि स्वप्नमायोपमाः सर्वधर्मा निर्वस्तुकास्तथापि तदजानन्तः सत्त्वा वस्त्वभिनिवेशेन कर्माणि कृत्वा सुगतिदुर्गति गच्छन्ति / अतस्तेषां विपर्यासप्रहाणाय बोधिसत्त्वो बोधौ चित्तमुत्पाद्य संसारे चरति / यावदभिसम्बुध्य सत्त्वान् परिमोचयतीति व्यवदानसम्भारनिवेशनकर्म // (##) "भगवानाह // न द्वयेनाभिसमयो नाद्वयेन ! एष एवात्राभिसमयो यत्र न द्वयं नाद्वयम् // तत्कस्य हेतोः? प्रपञ्चो एष यो ऽयमेषामभिसमयः / न च धर्मसमतायां प्रपञ्चोस्ति / निष्प्रपञ्चा धर्मसमता / सैव सर्वधर्माः / सैव सर्वपृथग्जनार्यपुद्गलाः / सैव बुद्धरत्नं संघरत्नं च / समता हि धर्मता / न च धर्मताया नानात्वमस्ति // सुभूतिराह / किं धर्मता संस्कृता किं असंस्कृता // भगवानाह // न संस्कृता नासंस्कृता / यश्च संस्कृतो धातुर्यश्चासंस्कृत उभावेतौ न संयुक्तौ न विसंयुक्तौ न रूपिणौ अनिदर्शनावप्रतिघावेकलक्षणौ यदुतालक्षणौ" इति संस्कृतासंस्कृताव्यतिभेदेन ज्ञाननिवेशनकर्म // "भगवानाह // सर्वधर्माः सुभूते स्वभावेन शून्याः / ते न श्रावकैर्न प्रत्येकबुद्धैर्न तथागतैः कृताः / या च स्वभावशून्यता तन्निर्वाणं" इति निर्वाणनिवेशनकर्म // कारित्रस्यैव व्यापित्वं दर्शयितुमाह / सर्वधर्माकोप्यतया प्रज्ञापारमिताकोप्यतानुगन्तव्येति / कारित्रमाचारः / आचारो धर्मः / "न्यायो हि साचारो धर्मः स्वभावश्च धर्माख्यः" इति वचनात् / सर्वो धर्मः सप्तविंशतिविधं कारित्रम् / तस्याकोप्यता अवध्यता / दशदिक्सर्वलोकधातुस्थितेषु सर्वसत्त्वेषु सर्वैराकारैः यथा भाजनमविच्छेदेन यावदाकाशं प्रवृत्तिः / तया तज्जनिकया भगवतः प्रज्ञापारमिताया अकोप्यता तादृश्येव वेदितव्या / इत्युक्तं धर्मकायस्य कारित्रम् // समुद्रापर्यन्ततावाक्यादिभिरकोप्यतावाक्यपर्यन्तैः प्रज्ञापारमिताया ये विशेषा उक्तास्तेषां पारमार्थिकं ज्ञानमानुपूर्व्या दर्शयितुकामः पृच्छति तत्कस्य हेतोरिति / एकक्षणाभिसमयधर्मकायसम्बन्धिभिरनुगमवाक्यैर्यदुक्तं तत्सर्वं कस्य हेतोः केन कारणेनेत्यर्थः / रूपं हीत्यादिकमुत्तरम् / इह समुद्रो ऽपर्यन्तः शून्यतामात्रत्वात् / तस्याश्च प्रमाणाभात् / एवं रूपादयोपि पञ्चस्कन्धाः समुद्रसमाः / तद्वत्प्रज्ञापारमितापि / तथा हि ये च रूपादयो या च तेषां शून्यता या च प्रज्ञापारमिता सर्व एते न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना एकलक्षणा यदुतालक्षणा इति भावः / एवं गगनसमतादयोपि ज्ञातव्याः / यावदनुपलब्धिरिति / अक्लिष्टमज्ञानम् / एवं हीत्यादि / एवं हीति / यथैते ऽष्टावभिसमयाः सपरिच्छदा निर्दिष्टस्तथैवेत्यर्थः / अनुगन्तव्येति अनुसर्तव्या / ततः किं करणीयमित्याह यदेत्यादि / अनुगमिष्यतीति व्यञ्जनकायेन श्रोष्यति / (##) व्यवचारयिष्यतीत्यर्थशरीरेण ज्ञास्यति / अवतरिष्यतीति श्रद्धास्यति / अवभोत्स्यत इति प्रज्ञास्यति / चिन्तयिष्यतीति चतसृभिर्विचारणायुक्तिभिश्चिन्तयिष्यति विचारयिष्यति / एवमेवैतन्नान्यथेति / यानि पुनः स्थानानि चिन्तयन् बालः शक्तिक्षयात् खिन्न उन्माद्येत् मूर्च्छेत् मरणं वा निगच्छेत् तानि स्थानान्यचिन्त्यानि तेषु तुलयिष्यति / यथैतानि भगवता परमयोगीश्वरेण दृष्टानि तथैव निर्दिष्टानि / अस्माकमेतान्यचिन्ता(न्त्या)नि तर्कागोचरत्वादिति उपपरीक्षिष्यत इति / एतावतैव सर्वसंशयानां छेदनादवधारयिष्यत्येवमेवैतदिति / एवमतीव च्छिन्नेषु संशयेषु भवनाया अधिकारः / अत आह / भावयिष्यतीति / चतुर्विधा भावना / शमथो विपश्यना शमथविपश्यने शमथविपश्यनाभिरतिश्च / कीदृशैर्मनसिकारैरित्याह / सर्वमायेत्यादि / अहमिति ममेति रूपमिति वेदनेत्येवमादिकः सर्वाभिनिवेशः सर्वमन्यना / मन्याशब्दाण्णिजन्ताद्यच् मन्यना / सर्वपरप्रवादिभिर्मारादिभिः क्लेशैश्च याः कम्पनाः ताः सर्वेञ्जनाः / तदा नास्य दुर्लभेत्यादि / सर्वगुणानामिति बोधिसत्त्वगुणानाम् / बुद्धक्षेत्रस्येति गुणानां परिपूरिरिति वर्तते / शेषं सुगमम् // सूत्रस्यार्थो ऽष्टवभिसमयाः शास्त्रे प्रथममुद्दिष्टाः / त इयता विस्तरेण निर्दिष्टाः / पुनः शास्त्रम्- 'लक्षणं तत्प्रयोगस्तत्प्रकर्षस्तदनुक्रमः / तन्निष्ठा तद्विपाकश्चेत्यन्यः षोढार्थसंग्रहः // ' अथवा षडर्थाः सूत्रस्य / सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता चेति त्रयमेतल्लक्षणं प्रज्ञापारमितायाः / यतस्त्रिविधैव सा / चतुर्थः सर्वाकाराभिसम्बोधिः / सो ऽस्यां प्रयोगः / चर्येत्यर्थः / पञ्चमो मूर्धाभिसमयः / सो ऽस्यां प्रयोगप्रकर्षः / षष्ठो ऽनुपूर्वाभिसमयः सो ऽस्यां प्रयोगानुक्रमः / अनुपूर्वप्रयोग इत्यर्थः / सप्तम एकक्षणाभिसमयः / सो ऽस्यां प्रयोगनिष्ठाः / अष्टमो धर्मकायः / सो ऽस्यां विपाकः / प्रधानफलमित्यर्थः / पुनः शास्त्रम्- 'विषयस्त्रितयो हेतुः प्रयोगश्चतुरात्मकः / धर्मकायः फलं कर्मेत्यन्यस्त्रेधार्थसंग्रहः // ' अथवा त्रयोर्थाः सुत्रस्य / हेतुः प्रयोगः फलं च / तत्र त्रिविधः प्रयोगविषयो हेतुः / सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता च / चत्वारो ऽर्थाः प्रयोगः प्रयोगसामान्यात् / सर्वाकाराभिसम्बोधो मूर्धाभिसमयो ऽनुपूर्वाभिसमय एकक्षणाभिसम्बोधश्चेति / (##) फलं धर्मकायः कर्म च / विनापि तेनार्थगतेः / अर्थसंग्रहः सकलसूत्रार्थस्य संक्षेपः / तत्र प्रथमो ऽष्टधा / द्वितीयः षोढा / तृतीयस्त्रेधा // अनुगमस्य वाचकः परिवर्तो ऽनुगमपरिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचिताया एकोनत्रिंशत्तमः परिवर्तः // 30. सदाप्ररुदितपरिवर्तो नाम त्रिंशत्तमः / अष्टाभिरभिसमयैर्भगवती निर्दिष्टा / सा यथा वेदितव्या तन्नोक्तम् / अतस्तभ्दगवान् विच(व)क्षुराह पुनरपरमित्यादिना / पर्येष्टव्येति इच्छतेः प्रयोगः / पर्येषिता पर्येषमाणेनेति / एषृ इत्यस्य भौवादिकस्य प्रयोगः / कायक्लमथादिमनसिकाराणां प्रतिषेधो वीर्यातिशयार्थः / मा च क्वचिदित्यादिना विक्षेपप्रतिषेधः / मा प्रणिधा इति मा निवेशय / क्वचित इत्युद्देशः / अध्यात्मं बहिर्धा वेति निर्देशः / अधिशब्दो ऽधिकरणार्थः / ततो वितर्क्यार्थे ऽव्ययीभावः / अन इत्यच् समासान्तः टिलोपः / बहिर्धेति बहिरित्यर्थः / मा गा इति सम्बन्धः / माङि लुङ्, इणो गा लुङि, गातिस्थेत्यादिना सिचो लुक् / न माङ्योग इत्यडागमप्रतिषेधः / वामेन दक्षिणेनेति पार्श्वेनेति भावः / पूर्वेणेत्यादिना दिशां निर्देशः / अनुविदिशमिति विदिशाम् / अनुशब्दो वीप्सायाम् / विदिशि विदिशीत्यनुविदिशम् / अव्ययीभावे शरत्प्रभृतिभ्य इत्यच् समासान्तः / तथा च कुलपुत्रेत्यादिना अतत्त्वमनसिकाराणां प्रतिषेधः / नात्मतो न सत्कायत इति / सीदतीति सत् / राशित्वात्कायः / अनित्यो रूपादिराशिः सत्काय इत्युच्यते / सत्काये पुद्गलः प्रज्ञप्यते / अतश्च नात्मतो न सत्कायतश्चलसीति / न द्रव्यसता पुद्गलरूपेण नापि प्रज्ञप्तिसता / उभयोरनुपलम्भादित्यर्थः / न रूपतश्चेत्यादि / नापि रूपादिभिः स्कन्धैः / धर्माणामप्यनुपलब्धेरिति भावः / अतश्चलतीति एभिश्चलति / एषां समारोपेण वितिष्ठत् इति निवर्तते / शेषं सुगमम् / वैशब्दो ऽवधारणे / एवमेवेत्यर्थः / आलोकमिति मोक्षमार्गस्य देशनाम् / समुदानेतुकाम इति / आत्मनि सम्यगुत्पादयितुकामः / अधिमुक्तिमिति / एवमेवैतदित्यवधारणम् / क्व? सर्वधर्मेषु / कीदृशेषु? शून्यानिमित्ताप्रणिहितेषु / यथाप्रतिभासमर्थाभावाच्छून्येषु / तस्य च प्रतिभासस्य भ्रान्तिनिमित्तस्य प्रकृतिनिरोधादनिमित्तेषु / (##) अतश्च भ्रान्तिमात्रतया दृष्टे त्रैधातुके प्रणिधानाभावादप्रणिहितेषु / शून्यताशब्दः क्वचित्पठ्यते / तत्र स्वार्थे तल् / निमित्तपरिवर्जितेनेत्युद्देशः / भ्रान्तिनिमित्तयोर्वस्त्वभिनिवेशस्तदिह निमित्तम् / तत्परिवर्जितेन भावपरिवर्जितेन सत्त्वदृष्टिपरिवर्जितेन चेति निर्देशः / भावो धर्मदृष्टि सत्त्वदृष्टिरात्मदृष्टिः / ताभ्यां परिवर्जितेनेत्यर्थः / यानीत्यादि / यानि धर्म देशयन्तीति सम्बन्धः / शून्यानिमित्ताप्रणिहिताः पूर्ववत् / निःस्वभावस्य नोत्पादो न जातिर्न निरोधः / यस्य नोत्पादनिरोधौ सो ऽभावः / तस्माद् अनुत्पादा अजाता अनिरोधा अभावाः सर्वधर्मा इत्येवं यानि धर्मं देशयन्ति तानि कल्याणमित्राणि / अर्थाद्गम्यते तद्विपरीतं धर्म यानि देशयन्ति तानि पापमित्राणि / प्रतिपद्यमानो अनुतिष्ठन् / कृतज्ञ श्रुतज्ञानात् / कृतवेदी श्रुतफलज्ञानात् / परितुलयमानेनेति चिन्तयता / लोकामिषं अन्नपानवस्त्रादि / तेन प्रतिसंयुक्ता tadabhilëiïÅ / अनुबद्धव्यो ऽनुगन्तव्यः / अस्ति हीति / अस्ति खल्वेतत् / सेवितुमित्यादेः पदत्रयस्य परिभोक्तुमित्यर्थः / अभिभूयेति निर्दोषीकृत्य / सत्त्वविनयेनेति सत्त्वानां चित्तरक्षार्थम् / परिग्रहमुपादायेति परिग्रहार्थम् / सङ्गस्तृष्णा / आरम्बणमुपलम्भः / भूतनय परमार्थप्रभेदः / संक्लेशाभावाद् असंक्लेशाः / व्यवदानाभावाद् अव्यवदानाः / निःसत्त्वादिपदैः पुद्गलनैरात्म्यमाह / मायोपमादिपदैर्धर्मनैरात्म्यम् / प्रतिवाणिः प्रतिवचनम् / अनिविण्णमखिन्नम् / अनुशासनी उपदेशः / औणादिको ऽनिर्धरणीवत् / रुदन् अश्रुपातेन / क्रन्दन् दीनस्वरैः / शोचन् उत्कण्ठमानः / परिदेवमानो विलपन् अनुबद्ध इति समन्वितः / क्वचिल्ल्यपः पाठः / तस्यापि पूर्वादिक्कर्म / अनुपरिक्षिप्ता परिवेष्टिता / परिखाः खातयः / ऋद्धा धनसम्पत्त्या / स्फीता गृहोद्यानादिशोभया / क्षेमा निरुपद्रवत्वात् / सुभिक्षा सुलभान्नपानत्वात् / आकीर्णो विस्तीर्णः / बहु नानाविधो जनः परिवारो येषां ते तथा / तादृशा मनुष्या यस्यां सा तथा / अन्तरस्यान्तरे आपणः क्रयविक्रयस्थानम् / तस्मिन् विथीशतानि / तैः पञ्चभिः निर्विद्धा निःशेषं विद्धा / विथीनामा प्रकारान्तमुभयतो गमनात् / आलेख्येन विचित्राणि च तानि चित्राणि चाद्भूतत्वात् / सदृशानि च पुरानुरूपत्वात् / तैः anutpŬamasaæbÃdhaæ जनयुग्ययानानां संक्रमस्थानानि संभूय गमनस्थानानि विस्तीर्णरथ्याः / तेषां स्थापितानि स्थापनानि / भावे क्तः / तैः सुमापिता सुरचिता / तत्र जनः पदिकादिलोकाः / (##) युग्यानि वाहनानि / यानानि रथाः / अनन्तरत्वात्परस्परतुल्यत्वाच्च समसमैः / खोडकशीर्षाणि क्रमशीर्षाणि / उपोद्गतानीति प्राकारादतिविस्तीर्णात् किञ्चिन्निर्गत्योद्गतानि / प्रमाणवन्तीति पृथूनि तुङ्गानि च / नानाविचित्ररित्यन्यथान्यथा विचित्रैः / सर्वतश्च खोडकवृक्षान्निर्गता वृक्षान्तरम् / यथाभवति तथावसक्तम् / सर्वमस्यामस्तीति सर्वावनी / किङ्किणीजालेनेति चतुष्प्राकारखोडकवृक्षावसक्तमणिसूत्रचतुष्टयाववद्धानेकमणिसूत्रवलम्बिना / वल्गुः / श्रोत्रसुखत्वात् / रञ्जनीयो मनोहरत्वात् / पञ्चाङ्गानि वीणावंशादीनि / गन्धर्वा गायनाः / krŬanti श्रोत्रेण, रमन्ते मनसा, परिचारयन्ति कायवाक्परिस्पन्दैः / परिखाः खातयः / अनुसारिवारिवाहिन्य इति वाताद्यनुसारिणा जलप्रवाहेण युक्ताः / पद्मं रक्तकमलम् / पुण्डरीकं सितपद्मम् / अभिजाताभिजातरिति प्रणीतप्रणीतैः / सुगन्धशब्दः सुरभिपर्यायः / तत्पुष्करिणीनामित्युद्यानपुष्करिणीनां प्रमाणम् / समन्तादिति सर्वपार्श्वेषु / क्रोशः क्रोश इति वीप्सा / नीलादिपदानि प्राग्व्याख्यातानि / उपनिकूजिता बुद्धनेत्री प्रज्ञापारमिता / तस्या चित्रीकारः परः प्रसादः / तेनानुगतं सुगतेभ्यः श्रुतचित्तं येषां ते तथा / तेषां मध्ये श्रृङ्गाटकस्येति सम्बन्धः / समन्तादिति प्रतिपार्श्वम् / गृहपरिभोग इति गृहस्य परिवेष्टः / किमर्थमित्याह / उपभोगरिभोगायेति / उपभोगः फलपुष्पादीनाम् / परिभोगः साकल्येन भोगो वनविहारादिना / विवरं सन्धिः / तस्मिन्नन्तरं अवकाशः / समर्पितः सङ्गमितः / तैरवकाशगुणैः / सर्वेन्द्रियाणामनुग्रहः समन्वङ्गः / तद्योगात् समन्वङ्गी krŬati वाचा / रमते मनसा / परिचारयति कायेन / तावत्कालमिति परिमितकालम् / तत इति krŬÃdikÃlÃdÆrdhvam / त्रिकालमिति प्राण्हमध्यान्हापरान्हेषु / आसनस्य विशेषणं सुवर्णपादकमित्यादि / अर्धक्रोशमुच्चस्त्वेनेति यावत् / तूलिकया वा आस्तीर्णं गोणिकया वा गर्भोलिकाचीनांशुकप्रत्यास्तरणम् / उपरि सा अस्येति उपरिगर्भोलिकम / काशिकवस्त्रं वाराणसेयकं दिव्यं वा / तत् प्रत्यास्तरणमस्येति तथोक्तम् / समं यथा भवति न विषमं तथा धारयन्ति प्रमाणवभ्दिः स्तम्भैः / सहिताः समग्राः / निरताः सावधानाः / कथमित्याह / किमयं संस्थित इति / कुत इत्याह / सुसंस्थितेत्यादि / मुक्ताविचित्रितं पर्यन्तेषु हारार्द्धहाराणां प्रलम्बनात्, मध्ये च स्थूलमुक्ताकलापस्य / अभ्यवकिरन्ति पुरस्तात् / प्रकरन्ति त्रिषु पार्श्वेषु / संप्रविकिरन्ति पुनश्चतुर्ष्वपि (##) पार्श्वेषु / धर्माशयविशुद्ध्येति धर्मे या तेषां श्रद्धाच्छन्दयोः शुद्धिः / धर्माय गौरवं कल्याणमित्रत्वात् / सन्निश्रयता भाजनता / श्रद्धार्हे या श्रद्धधानता तया / विनिपातो दुर्गतिगमनम् / अविष्टितं अविच्छिन्नम् / तुष्ट इति प्रीतः / उदग्र इति तया प्रीत्या उन्नतपूर्वकायः / तदेकतानत्वात् आत्तमनस्कः / प्रीतेरुत्कर्षात् प्रमुदितः / प्रीतिसहगतः प्रसादः प्रीतिसौमनस्यम् / तज्जातमस्येति तथोक्तः / तस्य श्रृणोति स्मेति सम्बन्धविवक्षयापादाने षष्ठी / सर्वधर्मेष्वनिश्रितसंज्ञामिति / यथैतर्हि मे धर्मोद्गतदेशनया प्रतिभासः सनिधा(दा)नमनाश्रितः / एवं हेतुनियममनाश्रिताः सर्वधर्मा इत्येनां संज्ञामत्यन्तसमाहिताम् / अस्याः संज्ञायाः प्रभावात्किमभूदित्याह / तस्येत्यादि / समाधय एव मुखानि महोपायत्वात् / सर्वधर्माणां स्वभावाः स्वलक्षणानि / तेषां व्यवलोकनो द्रष्टा / तेषां अनुपलब्धिरसत्तानिश्चयः / सर्वधर्माणां निर्नानात्वं समता स्वलक्षणानामभावात् / तदालम्बनः समाधिस्तथोक्तः / सा च समता तथता / तया निर्विकारान्सर्वधर्मान् पश्यतीति सर्वधमनिर्विकारदर्शी / एवं यावत्सर्वतथागतदर्शी समाधिर्वेदितव्यः / एषु समाधिष्विति क्रमेण सर्वेषु स्थितः सन् / दशदिशो ऽस्मिन्निति दशदिग्लोकः सर्वलोकधातव इत्यर्थः / तत्र बुद्धान् भगवतो ऽप्रमेयासंख्येयान् पश्यति स्म / नैकस्मिन् काले ऽनेकस्तथागत एकस्यैव सर्वसत्त्वार्थक्रियासु शक्तेरिति चेत् / नित्यमेक एव बुद्धस्तस्यैवानन्तमायुरधिष्ठातुं शक्तेरिति किन्नेष्यते? हेतुबलादन्येपि भवन्तीति चेत् / हेतुबलादेव तर्हि युगपदनन्तेषु लोकधातुष्वनन्तास्तथागता जायन्त इति को विरोधः? यथा बुद्धौ चक्रवर्तिनौ सकृदेकत्र चतुर्द्वीपके लोकधातौ नोत्पद्येते निःसपत्नकर्मकारित्वात् तथा तथागतौ त्रिसाहस्रे लोकधाताविति महारथैः क्षुण्णमेतत् / गतिं गता इति / गतिरप्रतिद्यातः / तां प्राप्ताः / शिक्षापित इति शिक्षां प्रापितः / तत्कृतमिति / यदेव तेन पुर्व कृतम् / धारयितव्यं चेतसि न विस्मर्तव्यम् / चेलं वस्त्रम् / तस्य उण्डुकः शिरशाटक इत्यर्थः / उत्कण्ठा शोकः / परितसनं दुःखासिका / këÂhÃgatà प्रीतिः प्रेम / गुणवत्सु चेतसो ऽकालुष्यं प्रसादः / तद्गुणेषु विस्मयः चित्रीकारः / अर्भ्यहणं गौरवम् / कतमं शब्दमित्यत आह / घोषमित्यादि / कतमं भोषमिंत्याह / कः पुरेषेणेत्यादि / अतिक्रामयिष्यतीति मितां ह्रस्वो न भवति / "वा चित्तविरागे" (##) इत्यतो vÃÓabdÃnuv­ttervyavasthitavibhëà / विज्ञानाच्च / अतिशब्दश्चात्र अपशब्दार्थे वर्तते / अतः पञ्चमी युक्ता भवति / यन्नुशब्दस्तस्मादर्थे / पर्युत्थापयामासेति व्यग्रीकृतवान् / यथेति यतः / अस्थिमज्जयाश्चेति / मज्जन्शब्दस्य लिङ्गव्यत्ययेन स्त्रियां डाप् सीमावत् / कल्यचित्त इति तेनैव हर्षेण कर्मण्यचित्तः / ततश्च द्विगुणीभूतहर्षत्वात् प्रमुदितचित्तः / गुणजातिः मनुष्यसामान्यो गुणः / विशेषस्तु मनुष्यातिक्रान्तो गुणः / क्षमन्ते चेति स्वयं कर्तव्यतयापि रोचनात् / विषयितेति शक्तिः / विदिताभिप्राय आह / अल्पोत्सुक इत्यादि / उत्सुक औत्सुक्यम् / यत्तत् क्षणं लवमपि तत् / तन्मुहूर्तमपि तत् / त्रयाणामुपादानं तु श्रोतृणां श्रद्धभेदात् / निष्प्रतिभान इत्युद्देशः / सदाप्ररुदितस्येत्यादिनिर्देशः / उत्तर इति उत्तरनिमिउत्तम् / अप्रतिपद्यमानो ऽलभमानः / दद्ध्वमिति दद् दाने / वाद्यप्रकृतयो वाद्यप्रकाराः / प्रभूताः प्रकारबाहुल्यात् / विपुलाः प्रतिप्रकारमानन्त्यात् / भोगा अर्थाः / सर्वलोकविशिष्टा इति सर्वलोकातिक्रान्ताः / उपरिष्टान्मूर्ध्न इति उपरि शिरसः / प्रातिष्ठत इति प्रशब्दः प्रतेरर्थे / विहायसीत्यन्तरिक्षे / präco ऽञ्जलयः präjalaya÷ / स्फुट इति प्राप्तः / सहदर्शनादिति दर्शनात्कारणाद्दर्शनेन सहैवैत्यर्थः // सदाप्ररुदितोपलक्षितः परिवर्तस्तत्परिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां त्रिशत्तमः परिवर्तः // 31. धर्मोद्गतपरिवर्तो नामैकत्रिशत्तमः / एवमुक्त इत्यादि / न खल्वित्यादि प्रतिज्ञा / अचलिता हि तथतेति हेतुः / तथागतानां किमागतमिति चेदाह / या चेत्यादि / एवमुत्तरेपि हेतवः ससमर्थना वेदितव्याः / सर्वे चैते हेतवः शून्यतापर्याया निमित्तभेदात्तु भेदः / आकाशधातुराकाशसाधर्म्यात्तथतैव / ननु द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनविराजितविग्रहस्तथागतो न पुनस्तथतादय इत्यत आह / न हि कुलपुत्रान्यत्रेत्यादि / तथतैव सुविशुद्धा तथागत इति भावः / स हि तेषां स्वाभाविकः काय इति न्यायः / एवं तथतादितथागतयोरभेदमुक्त्वात्यन्ताभेदं दर्शयितुमाह / या चेत्यादि / एषामेव धर्माणामिति तथतादीनां तथतेति परिकल्पितरूपशून्यता / या च सर्वधर्माणामिति स्कन्धधात्वादीनां या च तथागतस्य / एकैवेत्यादिरुद्देशः / पुनरेकैवेत्यादि निर्देशः / हेतुमाह / यदुतासत्त्वादिति / अद्रव्यत्वान्न (##) पुनर्यथालक्षणमभावादिति भावः / पुनस्तथागतानामगतिगत्योरभावं यथाकल्पनमसत्त्वात् / भावकल्पना तु संज्ञाविपर्यासादिति दृष्टान्तैः प्रतिपादयितुमाह / तद्यथापीत्यादि / मध्यान्हकालसमय इति / मध्यान्हश्चासौ कालश्च / तस्य समयः / आगमनं यथा च ग्रामं प्रविष्ट इति विशतेरर्थस्य गतिविशेषत्वात् कर्तरि क्तः / तथेहापि तथागतम् अभिनिविष्टा इति / धर्माकाया इति धर्मताकायाः / हस्तिकायस्येत्यादौ कायः समूहः / परिनिष्पत्तिरिति भूतत्वम् / मुषावादस्तत्साधर्म्यान् वञ्चक इत्यर्थः / अत एवाह अभूत इति / अमोघं दायकस्य महाफलहेतुत्वात् / अत एव दक्षिणीयाः / प्रभाव्यन्ते उपलभ्यन्ते / कायपरिनिष्पत्तिः चरमभवसंगृहीता / नापि क्वचिद्गच्छतीति परिनिर्वाणकाले / न क्वचिदस्तीति परिनिर्वाय यत्र गच्छति / हेतरूपादानकारणं प्रत्ययाः सहकारिणः / तत्र शब्दस्योपादानं शब्दपरमाणव इत्येके / वायुपरमाणव इत्यपरे / तत्र उपधानी तन्त्रीवेष्टनं चकुलिका / उपवाण्यो अप्रधानतन्त्रयः / आद्यन्तयोः न शब्दो निश्चरतीति वचनं मध्ये सर्वत्र सम्बन्धनार्थम् / निर्हेतुकाशब्दात् स्वार्थे ऽण नैर्हेतुकी / संक्षोभितानि संप्रचलितानि / जिह्मीभूतानि नष्टच्छायानि / उत्सृजन्ति स्मेति मुञ्चन्ति स्म / विहायसमिति आकाशम् / स्वकेन कायेन धर्मोद्गतमभिच्छादयति स्मेति तस्याग्रतः सर्वकायेन भूमौ पतति स्मेत्यर्थः / कियन्तं कालमित्यत आह सप्तवर्षाणीति / अवक्रामणं प्रवेशनम् / यद्वयमिति यदा वयम् / अनुवर्तमाना इत्यनुकुर्वत्यः / दिव्यमित्याकाशभवम् / चित्तस्यान्यथात्व पृथिवीसेकवैमुख्यम् / इति प्रतिसंख्यायेति एवं निरूप्य सर्वाणि तानीति दारिकाशतानि / तानि तानीति शस्त्रविशेषणम् / अवतारमवकाशः / अध्यतिष्ठदित्यकरोत् / गन्धमित्यत्र अध्यतिष्ठदिति चकारेणानुकृष्यते / परीष्टिः पर्येषणा / कीदृशी तत्रार्यस्य धर्मोद्गतस्य धर्मदेशनाभूदित्यत आह / तत्रेयं धर्मोद्गतस्येत्यादि सुगमम् / यदुतशब्दः सामान्येनोद्दिष्टस्य विशेषं द्योतयति / एभिस्त्रिंशता आकारैरित्यर्थः / अत एवास्याः श्रुतबलेनोत्पन्ना / (##) एभिरेव त्रिंशताकारैः सदाप्ररुदितस्य बोधिसत्त्वस्योत्पन्नास्त्रिंशत्समाधयः पठिष्यन्ते / प्रज्ञापारमितायाः समता सर्वधर्मेषु / कुतः? सर्वधर्मसमतया / सा हि धर्मधात्वालम्बना / स च समानः सर्वधर्मेषु / प्रज्ञापारमिताया विविक्तता / कुतः? सर्वधर्मविविक्ततया / यतः सर्वधर्माः स्वलक्षणैर्विविक्ताः / अतः सापि विविक्ता स्वलक्षणप्रतिभासैः / सा कदाचिदस्माद्विवेकाच्चलतीति चेदाह / प्रज्ञापारमिताया अचलनता / कुतः? सर्वधर्माचलनतया / यतः सर्वधर्मा न विवेकाच्चलन्ति / ततः सापि न विवेकाच्चलति / मननाच्चलतीति चेदाह / प्रज्ञापारमिताया अमननता / कुतः? सर्वधर्मामननतया / अमनना हि सर्वधर्माः / न ते किञ्चिन्मन्यन्ते निःस्वभावत्वात् / ततः साप्यमनना / किमसौ केनापि स्तम्भिता यतो न चलतीति चेदाह / प्रज्ञापारमिताया अस्तम्भितता / कुतः? सर्वधर्मास्तम्भिततया / न हि विवेकाच्चलन्ति सर्वधर्माः केनापि स्तम्भिताः / किं तर्हि? प्रकृत्यैव विवेके स्थिरास्ततः प्रज्ञापारमितापि स्थिरा / आदौ समतामात्रमुक्तं नैकरसता / तामप्याह / प्रज्ञापारमिताया एकरसता सर्वधर्मेषु / कुतः? सर्वधर्माणामेकरसतया तथतैकरसा हि सर्वधर्माः स्वलक्षणानामभावात् / तद्वत्प्रज्ञापारमितापि स्वलक्षणानामप्रतिभासात् / प्रज्ञापारमिताया अपर्यन्तता / कुतः? सर्वधर्माणामपर्यन्ततया / तथा हि द्वौ पर्यन्तौ पूर्वा च कोटिरपरा च / तौ च न स्तः सर्वधर्माणाम् / अतीतानगतयोरसत्त्वात् / तस्मादपर्यन्ताः सर्वधर्माः / तद्वत्प्रज्ञापारमितापि / प्रज्ञापारमिताया अनुत्पादता / कुतः? सर्वधर्मानुत्पादतया / तथाहि निःस्वभावाः सर्वधर्माः / तस्मान्नोत्पद्यन्ते खरविषाणवत् / तस्मादनुत्पादाः / तद्वत्प्रज्ञापारमितापि / अनिरोधा प्रज्ञापारमिता / कुतः? सर्वधर्माणामनिरोधतया / न ह्यमी निरुध्यन्ते ऽसत्त्वात् खरविषाणवत् / तद्वत्प्रज्ञापारमितापि / प्रज्ञापारमिताया अपर्यन्तता / केनोपमानेन? गगनापर्यन्ततया / तथाहि गगनस्य नास्ति पर्यन्तो दशसु दिक्षु त्रिषु चाध्वेषु / एवं प्रज्ञापारमितायाः / [या] दशदिक्त्रैयध्विका सर्वधर्मतथतामात्रप्रथनात् / समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्ततेति / यथा ह्याकाशस्य नास्त्यन्तस्तथैव दशदिग्लोकधातूनां किम्पुनरनन्तेषु लोकधातुषु समुद्राणाम् / ततः सिद्धा समुद्रापर्यन्तता / तद्वत्प्रज्ञापारमितायाः / तथा हि या तेषां समुद्राणां तथता या च सर्वधर्माणां या च प्रज्ञापारमितायाः, एकैवैषा तथता / तथतालम्बना च प्रज्ञापारमिता / तस्मात्समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्ततेति सिद्धम् / ननु स्वप्नोपमतयापि ज्ञानं प्रज्ञापारमिता गगनोपमतयापि / तत्र पूर्वा विचित्रप्रतिभासा उत्तरा निराभासा / कथमनयोरेकार्थतेत्यत आह / मेरुविचित्रतया प्रज्ञापारमिताविचित्रतेति / यथा ह्येकरसमाकाशं प्रकृत्या तथापि (##) मेरुपार्श्वानां विचित्राणामाधिपत्यात्तद्वदेव विचित्रं ख्याति / एवमेकरसैव तथता न विचित्रा / तथतालम्बना च प्रज्ञापारमिता / यस्तु स्वप्नोपमादिज्ञाने विचित्रप्रतिभासः सो ऽभूतपरिकल्पधर्मः / तस्मात्स्वप्नोपममायोपमादिज्ञानं संवृतिः / निराभासे या च परिमार्थिके ज्ञाने सत्त्वनामवतारणाय निर्दिश्यते, निराभासपृष्ठभावी चाविकल्पोयं तदनुभूतनिश्चयार्थः / तस्मात्सिद्धमिदं मेरुविचित्रतया प्रज्ञापारमिताविचित्रतेति / ननु सैव निराभासा प्रज्ञापारमिता स्वयमनुभूयमानं परमार्थमित्थं निश्चिनोति निःस्वभावाः सर्वधर्मा इति / तत्कथमसौ निर्विकल्पेत्यत आह / गगनाकल्पनतया प्रज्ञापारमिताकल्पनतेति / प्रज्ञापारमिताया याकल्पनता न सा किञ्चिद्विकल्पयति विकल्पपारगतत्वात् / तद्यथा गगनं न किञ्चिद्विकल्पयति जडत्वात् / अजडा प्रज्ञापारमिता किन्न विकल्पयतीति चेत् / उक्तमत्र / विकल्पश्च भ्रान्तिरभ्रान्ता च सा / तस्मान्न विकल्पयतीति सिद्धम् / रूपापर्यन्ततया प्रज्ञापारमितापर्यन्ततेति / यथा ह्याकाशमपर्यन्तं तथारूपस्कन्धोपि / यत्रान्यद्रूपं नास्ति तत्रावश्यं तमः प्रकाशो वास्ति / तद्वत्तदीयतथताप्रतिभासिनी प्रज्ञापारमिताप्यपर्यन्तता / यथैव समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्ततास्माभिर्व्याख्याता तथैव सत्त्वानामानन्त्यात् वेदनापर्यन्ततयापि संस्कारपर्यन्ततयापि विज्ञानापर्यन्ततयापि पृथिवीधात्वपर्यन्ततयापि अप्धात्वपर्यन्ततयापि तेजोधात्वपर्यन्ततयापि वायुधात्वपर्यन्ततयापि आकाशधात्वपर्यन्ततयापि विज्ञानधात्वपर्यन्ततयापि व्याख्यातव्या / अथ या विज्ञानस्कन्धापर्यन्ततया या च विज्ञानधात्वपर्यन्ततया तयोः को विशेषः? स्कन्धधातुशब्दाभ्यां प्रयोगकृतः / वज्रोपमधर्मसमतया प्रज्ञापारमितासमतेति / चित्तधारणाद्धर्मः समाधिः / तस्य या सर्वधर्मेषु समता तयोमानेन प्रज्ञापारमितायाः समता सर्वधर्मेषु सर्वधर्मासम्भेदनतया प्रज्ञापारमितासम्भेदनतेति सर्वधर्माणामसम्भेदो अभेदः / भेदकानां स्वलक्षणानामभावात् / तद्वत्प्रज्ञापारमिताया अपि न भेदः / सम्वेद्यमानेनैव रूपेण तेषां तस्यामभावात् / सर्वधर्मानुपलब्धितया प्रज्ञापारमितानुपलब्धितेति / सर्वधर्मा न किञ्चिदुपलभन्ते / रूपस्य जडत्वात् / शेषाणामप्यात्मनि परत्र वा ग्राहकत्वायोगात् / नाप्युपलभ्यन्ते ग्राहकाभावात् / तद्वत्प्रज्ञापारमितापि नोपलभते नाप्युपलभ्यते / तस्मात्तेषां तस्याश्चानुपलब्धिता / सर्वधर्माविभावनासमतया प्रज्ञापारमिताविभावनासमतेति / विभावनां परेभ्यो (##) वाचा देशना / सा सर्वधर्माणां न विद्यते तस्मादविभावनया समता तेषाम् / तद्वत्सर्वालम्बनेषु प्रज्ञापारमिताया अविभावनासमता / सर्वधर्मनिश्चेष्टतया प्रज्ञापारमितानिश्चेष्टतेति / चेष्टा ईहाव्यापारः / अव्यापारः सर्वधर्माः / कथं तर्हि कश्चित्कुतश्चिदुत्पद्यते? इदंप्रत्ययमात्रेण / अस्मिन् सतीदं भवति, असति न भवतीत्येतावता हेतुफलभावः / तस्मादमी निश्चेष्टाः तद्वत्प्रज्ञापारमितापि / सर्वधर्माचिन्त्यतयापि प्रज्ञापारमिताचिन्त्यतेति / यथा हि धर्माः परेभ्यो न देश्यन्ते निर्विषयत्वाद्वाचः / तथा स्वयमपि न चिन्त्यन्ते न निरूप्यन्ते वाग्विकल्पयोरेकार्थत्वात् / तद्वत्प्रज्ञापारमिताप्यचिन्त्या / वेदितव्येत्यन्ते यत् पठ्यते तत्सर्वधर्मसमतादिवाक्येषु सर्वेषु सम्बध्यते ऽन्तर्दीपकत्वात् / अथ खल्वित्यादि / अथेति देशनापरिसमाप्तौ / तथा निषण्णस्वंवेति श्रुतासनादनुत्थितस्य / अथेत्युद्देशः / कृतः / तस्यैव निर्देशः तस्यां वेलायामिति / येनैव क्रमेण यैरेवाकारैः प्रज्ञापारमिता देशिता तेनैव क्रमेण तैरेवाकारैस्त्रिंशत्समाधय उत्पन्ना इति समुदायार्थः / तत्र सर्वधर्मसमताद्याकारत्वात्समाधयस्तथा व्यपदिश्यन्ते / कथममी आकाराः? एभि प्रकारैर्वस्तुज्ञानात् / यथोक्तम्- वस्तुज्ञानप्रकाराणामाकार इति लक्षणम् / इति / किं तर्ह्यालम्बनम्? तदेव वस्तु यथास्वम् / अथवा सर्वधर्मसमतादिरेवालम्बनम् / तदालम्बनत्वात्समाधयस्तथोक्ताः / वस्तून्यधिष्ठानि / आकारो यथास्वं निर्निमित्ततादिः / एवं प्रमुखानीति त्रिंशत्समाधिप्रमुखानि / कथमेषां प्रमुखत्वम्? एभिरवशेषाणामाक्षेपात् / शतसहस्राणीति लक्षाणि // धर्मोद्गतेन लक्षितः परिवर्तस्तत्परिवर्तः // ÃryëÂasÃhasrikÃyÃ÷ प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामेकत्रिंशत्तमः परिवर्तः // 32. परीनन्दनापरिवर्तो नाम द्वात्रिंशत्तमः / सहप्रतिलब्धानामित्यादि / अनेन लब्धानां समाधीनां तत्कालजमनुशंसमाह / अत एव सहशब्दः समानकालतार्थः / प्रतिलब्धानामिति (##) प्रतिलब्धेषु सत्सु / एभिरेव नयेरिति यथोक्तवस्तुभिरष्टाभिरभिसमयैः / एभिरेव नामभिरिति सर्वाकारज्ञतादिभिः / सर्वासु च जातिषु न जातु बुद्धविरहितो ऽभूदित्युद्देशः / अस्य निर्देश उत्तरो ग्रन्थः स्वप्नान्तरगतोपीति यावत् / तत्र खल्वित्यादिरुपोद्घातः परीन्दनायाः / तदनेनापि पर्यायेणैति सदाप्ररुदितवृत्तान्तेनापि / तस्मात्तर्हीत्यादिना अनुशासनीशब्दपर्यन्तेन प्रथमा परीन्दना / अत्र च तथागताधिष्ठानेनेति वचनं किमर्थम्? महार्थत्वाभ्दगवती बव्हन्तराया च विना बुद्धाधिष्ठानेन लिखितुमपि [न] शक्येति प्रदर्शनार्थम् / इयमस्माकमनुशासनीतीयमस्माकं परीन्दना / यथा अस्याः श्रवणादिकं न विच्छिद्यते तथा त्वया कर्तव्यमित्यर्थः / तत्कस्य हेतोरिति / तत्परीन्दनं केन प्रयोजनेनेत्यर्थः / अत आह / अत्र हीत्यादि / तत्कथमित्यादिना द्वीतीयपरीन्दनाया उपोद्घातः / अस्मिन् मम समुच्छय इति मम शरीरे / तथतदिति / एतत्प्रेमादिकम् / एतेनोपाद्घातेन द्वे परीन्दने / यत आह द्विरपि त्रिरपीति / परीन्दामीति समर्पयामि / अनुपरीन्दमीत्यानुकूल्यं समर्पयामि / कथं परीन्दनेत्यत आह यथेयमित्यादि / अन्यः पुरुष इत्यभक्तः / कस्मादस्यामेतावद्गौरवमित्यत आह / यावदित्यादि बहुविधाश्च पूजाभिरिति यावत् / भगवत्याः परिसमाप्तिमुद्योतयन् सङ्गीतिकार आह / इदमवोचदित्यादि / इदमिति प्रज्ञापारमितासूत्रम् / अवोचदिति bhëitavÃn / भगवानिति शास्ता / परार्थरसिकास्तथागताः / परार्थ च परार्थक्रिया भगवत्या देशना / तत आह / आत्तमना इति / निरुत्तरधर्मदेशनया प्रीतः सन्नित्यर्थः / श्रोतारः किमुकुर्वन्नित्याह / भगवतो bhëitamabhyanandanniti / अभिपूर्वो नन्दिः सकर्मकः / स kadÃcidabhilëe वर्तते / कदाचित्प्रीतौ / यदा प्रीतौ तदा तदालम्बनमेवास्य कर्म भवति / तत्पुनः कर्म भगवतो bhëitam / एषैव देशना / के पुनस्ते श्रोतार इत्याह / ते चेत्यादि / लोकः सत्त्वसमूहः / स च श्रोतॄणां राजगृहस्य च प्रकृतत्वान्मनुष्यसमूह एव केवलो गम्येत / तथा मा भूदिति विशेषणं क्रियते / सदेवमानुषासुरगन्धर्वश्चेति / ते च बोधिसत्त्वादयः सदेवादिश्च लोक इति समुच्चयः // परीन्दनाभिधायी परिवर्तः परीन्दनापरिवर्तः // nÃnÃvibhramalächanavyapagamÃdagrÃhyamagrÃhakam / भात्येतत्तथतात्मना समरसं यस्यामशेषं जगत् // प्रज्ञापारमिता विकल्पतरणी सा बोधिसत्त्वस्य धीः / धीरैः सैव विशुद्धिपारगमने ताथागती कथ्यते // (##) स(श)सत्यष्टौ यदभिसमयान् यत्सहस्राणि cëÂau / सूत्रं तत्ते भगवति मया यश्च लब्धो विभज्य // पुण्यस्कन्धः फलतु स यथा युक्तिमुक्तिं प्रजानाम् / निःसीमानां मम च वशितां विश्वकार्यक्रियासु // अनुपमगुणमृष्टा निर्मलाशेषवर्णा / हरति भवरतिं वो भारती गौतमस्य / भवति महति(?) वर्तिर्या दया स्नेहपूर्णे जनमनसि तदन्तर्ज्ज्योतिषः संक्रमाय // प्रज्ञापारमितायाः प्रमिताया दशशतीभिरष्टाभिः / सारतमेत्यभिसमये स्फुटा घना पञ्जिकेयं मे // ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् / तेषां च यो निरोध एवंवादी महाश्रमणः // ?(?) samvat à to राज्ञः श्रीहर्षदेवराज्ये श्रीगण्डिगुल्मविषये / कुलपुत्रकायस्थः (? स्थस्य) पण्डितश्रीजीवन्धरशिं(सिं)hasya pustako(? stike)yamiti // 0 //