Bhiksunivinaya Based on the edition by Gustav Roth: Bhiku Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12) Supplied by: Nagarjuna Institute of Exact Methods, Nepal Sponsor: University of the West, Rosemead, California, USA Input by members of the Digital Sanskrit Buddhist Canon Input Project Member. Proof reader: Milan Shakya Input Year: 2008 With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA www.uwest.edu/sanskritcanon Vinaya section Version: Romanized Last Modified: 2009-03-31 13:44:04 Input: DSBC Staff Input date: 2008 Proof Reader: Milan Shakya Supplier: Nagarjuna Institute of Exact Methods. Sponsor: University of the West Cf. Second edition 2005, with 4 addenda: Addenda 1: text of the missing folio 71 (end of Pcattika-Dharma 141 and beginning of Prtideanika-Dharma 1-8) Addena 2: List of corrections supplied by J.W. de Jong in his letter, dated 10.05.1973 Addenda 3: . Nolot, Collation du Manuscript, pp. 465-483 Addenda 4: Selected Bibliography of publications which appeared after the edition of 1970 To facilitate search, the DSBC text been modified by K. Wille (3.01.10): - hyphens have been deleted - () = emendations have been incorporated in the text without brackets - [] = restorations have been incorporated in the text without brackets - text of folio 71 has been added ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ bhiku-vinaya STORY OF MAHPRAJPAT GAUTAM 1. o namo buddhya | ryamahsghikn lokottaravdin madhy'-udeikn phena bhikuvinaya sydi | bhagavn samyaksambuddho yadartha samudgato tadartham abhisambhvayitv kyeu viharati kyn kapilavastusmin nyagrodhrme st devn ca manuyn ca buddho bhagavn satktogurukto mnita pjito arcito apacyito lbhgrayao-'graprpto lbh cvarapiaptaayansanaglnapratyayabhaiajyaparikrnn | tatra cnupalipto padmam iva jalena puyabhgyn satvn puyehi niveayamno phalabhgyn satvn phalehi pratihpayamno vsanbhgyn satvn vsanym avasthpayamno amtam analpakena devamanuyn samvibhajanto prikoiniyutaatasahasry amta anuprpayanto anavargrajtijarmaraasasrakntranarakavidurgn mahpraptd abhyuddharitv keme ive same sthale abhaye nirve pratihpayamno varjayitv agamagadhavjimallikikoalakurupaclacedivatsamatsyarasenaividara csvakiavanti | jne daparkramo svaybh divyehi vihrehi viharanto brhmehi vihrehi ryehi vihrehi anijehi vihrehi viharanto brhmehi vihrehi ryehi vihrehi anijehi vihrehi statye hi vihrehi buddho buddhavihrehi jino jinavihrehi jnako jnakavihrehi sarvajo sarvajavihrehi cetovasiparamapramiprapt ca punar buddh bhagavanto yehi yehi vihrehi kkanti tehi tehi vihrehi viharanti vihrakual ca punar buddh bhagavanta | 2. atha khalu mahprajpat gautam cchandya cchandakaplya dsacchandye cchandakamtare ca pacahi ca kiynatehi srdha yena bhagavs tenopasakramitv bhagavata pdau iras vanditv eknte asthsi ekntasthit mahprajpat gautam bhagavantam etad avocat | durlabho bhagavan buddhotpdo durlabh saddharmadean | bhagavs caitarhi loke utpanno tathgato 'rhan samyaksambuddho dharmo ca deayati aupasamiko priniviko sugatapravedito amtasya prptaye nirvasya sktkriyya samvartati | sdhu bhagavan mtgrmo pi labheya tathgatapravedite dharmavinaye pravrajym upasampada bhikuibhva | bhagavn ha | m te gautami rocatu tathgatapravedite dharmavinaye pravrajymupasapad bhikubhvo | atha khalu mahprajpat gautam | na khalu bhagavn mtgrmasya avaka karoti tathgata pravedite dharmavinaye pravrajymupasampadya bhikubhvyeti | s bhagavato pdau iras vanditv srdha cchandya cchandakaplye dsacchandye cchandakamtare ca yena tni paca kiynatni tenopasakramitv kiynyo etad avocat | na khalu ryamirikyo bhagavn avaka karoti mtgrmasya tathgatapravedite dharmavinaye pravrajyupasapadya bhikubhvya | kim puna vayam ryamirikyo smam eva ken otrayitv kyni vastri cchdayitv koakbaddhehi ynehi bhagavanta koalehi janapadehi crik carama phimena phim bandhema | sace mo bhagavn anujniyati pravrajiymo no ca anujniyati evam tu tyi bhagavato santike brahmacarya cariyma sdhu ryeti tyo kiynyo mahprajpatye gautamye pratyraui | 3. atha khalu bhagavn kapilavastusmin nagare yathbhiramya viharitv koaleu janapadeu crik prakrmi | atha khalu mahprajpat gautam srdha cchandye cchandakapalye dsacchandya cchandakamtare ca pacahi ca kiynatehi stmaneva ken otrayitv kyi vastri cchdayitv koakabaddhehi ynehi bhagavanta koaleu janapadeu crik carama phimena pham anubandhesu | 4. atha khalu bhagavn koaleu janapadeu crik caramno mahat bhikusaghena srdha pacahi bhikuatehi yena koaln rvastnagara tad avasri | tad anuprptas tatraiva viharati jetavane anthapiadasyrme | atha khalu mahprajpat gautam yena bhagavs tenopasakramitv bhagavata pdau iras vanditv eknte asthsi | ekntasthit mahprajpat gautam bhagavantam etad avocat | durlabho bhagavan buddhotpdo durlabh saddharmadean | bhagav caitarhi loke utpanno tathgato rha samyaksambuddho dharmo ca deate aupasamiko ca prinirviko sugatapravedito amtasya prptaye nirvasya sktkriyya samvartati | sdhu bhagavan mtgrmo pi labheya tathgatapravedite dharmavinaye pravrajymupasampad bhikubhva | evam ukte bhagavn mahprajpat gautamm etad avocat | m te gautam rocatu mtgrmasya tathgatapravedite dharmavinaye pravrajyupasampadbhikuibhvo | 5. atha khalu mahprajpat gautam | na khalu bhagavn avaka karoti mtgrmasya tathgatapravedite dharmavinaye pravrajyya upasampadya bhikuibhvasyeti | s bhagavato pd iras vanditv jetavanasya rmadvrakohakasampe rodamn asthsi pdguhena bhmi vilikhant | addai khu anyataro bhikur mahprajpat gautam jetavanasya rmadvrakohasampe rudamnn tihant pdguhena bhmi vilikhent dv ca punar yenyumn nando tenopasakramitv yumantam nandam etad avocat | e yuman nanda mahprajpat gautam jetavanasya rmakohakasampe rudamn tihati pdguhena bhmi vilikhant | gacchvusnanda jnehi ki mahprapat gautam rodti | 6. atha khalu yumn nando yena mahprajpat gautam tenopasakramitv mahprajpat gautamm etad avocat | ki gautami rudasi | evam ukte mahprajpat gautam yumantam nandam etad avocat | alam me rynanda ruena yatra hi nma eva durlabho buddhotpdo eva durlabh saddharmadean | bhagav caitarhi loke utpanno tathgato 'rhan samyaksambuddho dharmo deyati aupasamiko prinirviko sugatapravedito amtasya prptaye nirvasya sktkriyyai samvartati | na ca bhagavn avaka karoti mtgrmasya tathgatapravedite dharmavinaye pravrajyyopasampadya bhikubhvasya cai sdhu tvrynanda bhagavanta yca yath labheya mtgrmo pi tathgatapravedite dharmavinaye pravrajym upasampad bhikubhva | 7. sdhu gautamti yumn nando mahprajpatye gautamye pratirutv yena bhagavs tenopasakramitv bhagavata pdauiras vanditv eknte asthsi | ekntasthito yumn nando bhagavantam etad avocat durlabho bhagavan buddhotpdo durlabh saddharmadean bhagavn cetarhi loke utpanno tathgato 'rhan samyaksambuddho dharmo ca deyate aupasamiko prinirviko sugatapravedito amtasya prptaye nirvasya sktkriyyai samvartati | sdhu bhagavan mtgrmo pi labheya tathgatapravedite dharmavinaye pravrajym upadampad bhikuibhva | evam ukte bhagavn yumantam nandam etad avocat | m te gautammt rocatu mtgrmasya tathgatapravedite dharmavinaye pravrajymupasampad bhikubhvo | 8. atha khalv yumn nando | bhagavn nvakaa karoti mtgrmasya tathgata pravedite dharmavinaye pravrajyupasapadye bhikubhvasyeti | bhagavata pdau iras vanditv yena mahprajpati gautam tenopasakramitv mahprajpat gautamm etad avocat | na khalu gautam bhagavn avaka karoti mtgrmasya tathgatapravedite dharmavinaye pravrajyyopasapadya bhikubhvya | evam ukte mahprajpat gautam yumantam nandam etad avocat | sdhu tvrynanda dvitya pi bhagavanta yca yath mtgrmo pi labheya tathgatapravedite dharmavinaye pravrajy upasapad bhikubhva | sdhu gautamti yumn nando dvitya pi mahprajpatye gautamye pratirutv yena bhagavn tenopasakramitv bhagavata pdau iras vanditv eknte asthsi | eknte sthito yumn nando bhagavantam etad avocat | durlabho bhagavan buddhotpdo ti tad eva sarva yva bhikubhvo ti evam ukte bhagavn yumantam nandam etad avocat | mte gautam mt rocatu mtgrmasya tathgatapravedite dharmavinaye pravrajy upasapad bhikubhvo | sayathpi nmnanda sampanne yavakarae ca kraava nma rogarj ti upanipateya evan ta sampanna yavakaraa mahat upakleena upaklia bhavati evam eva gautam mt yasmin prvacane mtgrmo pi labhati pravrajym upasapad bhikubhva evan ta prvacana mahatmupakleena upaklia bhavati | sayyathpi nma gautam mt sampanne ikukarae majih nma rogarj ti evan ta sampanna ikukaraam mahat upakleena upakliam bhavati | evam eva gautam mt yasmin prvacane mtgrmo pi labhati pravrajym upasapad bhikubhva evan ta prvacanam mahat upakleena upakliam bhavati | sayyathpi nma m te gautam mt rocatu mtgrmasya tathgatapravedite dharmavinaye pravrajymupasapad bhikubhvo | 9. atha khalv yumn nando | bhagavn n vaka karoti mtgrmasya tathgatapravedite dharmavinaye pravrajyyopasapadya bhikubhvasyeti | yena mahprajpat gautam tenopasakramitv mahprajpat gautam etad avocat | na khalu gautam bhagavn avaka karoti mtgrmasya tathgatapravedite dharmavinaye pravrajyyopasapadya bhikubhvasyeti | evam ukte mahprajpat gautam yumantam nandam etad avocat | sdhu tvrynanda ttya pi bhagavanta yca yath mtgrmo pi labheya tathgatapravedite dharmavinaye pravrajym upasapada bhikubhva | sdhu gautamt yumn nando ttya pi mahprajpatya gautamya pratirutv yena bhagavs tenopasakramitv bhagavata pdau iras vanditv eknte nidi ekntaniao yumn nando bhagavantam etad avocat | purimakn bhagavan tathgatnm arhat samyaksambuddhn kati paryo abhuvan | evam ukte bhagavn yumantam nandam etad avocat | purimaknm nanda tathgatnm arhat samyaksambuddhn catvri pariyo abhuvan sayyathda | bhiku bhiku upsakopsik | evam ukte yumn nando bhagavantam etad avocat | ye ime bhagavan catvro rmayaphal sayyathda rotapattiphala sakdgmiphalam angmiphalam agraphalam arhatva | bhavyo ete mtgrmo pi eko 'pramatto tpi vyupako viharanto skkartu | evam ukte bhagavn yumantam nandam etad avocat | ynmni nanda catvri rmayaphalni sayyathda rotapattiphala yvad agraphalam arhatva | bhavyo ete matgrmo pi eko 'pramatto tpi vyupako viharanto skkartu | 10. evam ukte yumn nando bhagavantam etad avocat | yato khalu bhagavan purimakn tathgatnm arhat samyaksabuddhn catvro paryo abhsu bhikubhiku upsakopsik | ime catvri rmayaphalni sayyathda | rotapattiphala yva agraphalam arhatva | bhavyo ete mtgrmo pi eko apramatto tpi vyupako viharanto skkartu | sdhu bhagavan mtgrmo pi labheya tathgatapravedite dharmavinaye pravrajym upasapad bhikubhva | dukarakrik ca bhagavato mahprajpat gautam pyik poik janetrye klagatye stanyasya dyik bhagav ca ktajo ktaved | evam ukte bhagavn yumantam nandam etad avocat | evam etad nanda dukarakrik nanda tathgatasya mahprajpat gautam pyik poik janetriye klagatye stanyasya dyik tathgato ca ktajo ktaved ca | api cnanda tathgato pi mahprajpatya gautamya dukarakrako | tathgata hy nandgamya mahprajpat gautam buddhaaraa gat | dharmaaraa gat | saghaaraa gat tathgata hy nandgamya mahprajpat gautam yvajjva prtiptto prativirat [1] yvajjva adattdnt prativirat [2] yvajjva kmeu mithycrt prativirat [3] yvajjva mvdto prativirat [4] yvajjva surmaireyamadyapnto prativirat || [5] tathgata hy nandgamya mahprajpat gautam raddhay vardhati | lena vardhati rutena vardhati tygena vardhati | prajay vardhati | tathgata hy nandgamya mahprajpat gautam dukha jnti samudaya jnti | nirodha jnti | mrga jnti || 11. ya nanda pudgalo pudgalam gamya buddha araa gacchati | dharma araa gacchati | sagha araa gacchati | imin nanda pudgalena imasya pudgalasya na supratikaraa bhavati yvajjva pi na upasthiheya yad uta cvarapiaptaayansanaglnapratyayabhaiajyaparikrehi | eva pi na supratikara bhavati | ya nanda pudgalo pudgalam gamya yvajjva prtiptto prativiramati | yvajjva adattdnto prativiramati | yvajjva kmeu mithycrt prativiramati | yvajjva mvdto prativiramati | yvajjva surmaireyamadyapnto prativiramati | imin pudgalena imasya pudgalasya na supratikara bhavati | yvajjva api na upasthihey | yad uta cvarapiaptaayansanaglnapratyayabhaiajyaparikrehi | eva pi na supratikara bhavati | ya nanda pudgalo pudgalam gamya raddhay vardhati lena rutena tygena prajay vardhati | iminnanda pudgalena imasya pudgalasya na supratikara bhavati | yvajjva pi na upasthiheya yad uta cvarapiaptaayansanaglnapratyayabhaiajyaparikrehi | eva pi se na supratikram bhavati | ya nanda pudgalo pudgalam gamya dukha jnti samudaya jnti nirodha jnti mrga ca jnti | imin nanda pudgalena imasya pudgalasya na supratikram bhavati | yvajjva pi na upasthiheya yad uta cvarapiaptaayansanaglnapratyayabhaiajyaparikrehi | eva pi se na supratikaram bhavati || 12. atha khalu bhagavato etad abhi | sace khalu aham nandasya gautamasya putrasya yvatttyaka api prativahiymi bhaviyati ca se cittasynyathtva | rut pi se dharm sammoha gamiyanti | kma varasahasra pi me saddharmo sthsyati | m haivnandasya gautamputrasya bhavatu cittasynyathtva m pi se rut dharm sammoa gacchantu | kma pacpi me varaatni saddharmo sthsyati | atha khalu bhagavn yumantam nandam mantrayati sma | sayyathpi nmnanda iha puruo parvatasakepe setu bandheya yvad eva vrisya anatikramaya evam evnanda tathgato bhikunm aa gurudharmn prajpeti ye bhikunhi yvajjva satkartavy gurukartavy mnayitavy pjayitavy anatikramay velmiva mahsamudrea || katame aau | aau gurudharm gurudharma 1 13. varaato pasampannye nanda bhikuye tadahopasampannasya bhikusya iras pd vanditavy | ayam nanda bhikun prathamo gurudharmo yo bhikhi yvajjva satkartavyo yva anatikramayo velmiva mahsamudrea || gurudharma 2 adaavarye kumrbhtye dve var deitikye paripraikye ubhayato saghe upasampad pratyasitavy | ayam nanda dvityo gurudharmo yo bhikuhi yvajjva satkartavyo gurukartavyo yva vel iva samudrea || gurudharma 3 vao nanda bhikun bhikuu vacanapatho bhtena v abhtena v anvao bhikusya bhikuu vacanapatho bhtena no abhtena | ayam nanda bhikun ttyo gurudharmo yo bhikuhi yvajjva satkartavyo vistarea || gurudharma 4 bhaktgra ayysana vihro ca bhikuhi bhikuto sdayitavyo | ayam nanda caturtho gurudharmo yo bhikuhi yvajjva satkartavyo gurukartavyo vistarea || gurudharma 5 gurudharmpannye nanda bhikuye ardhamsam bhikusaghe mnatva ycitavya ubhayato saghe ca hvayana | ayam nanda pacamo bhikun gurudharmo yo bhikuhi yvajjva satkartavyo vistarea || gurudharma 6 anvrdhamsa bhikuhi bhikusaght uvdopasakramaa pratyasitavya | ayam nanda bhikunm aho gurudharmo yo bhikuhi yvajjva satkartavyo vistarea | gurudharma 7 na kamati bhikuhi abhikuke vse varm upagantu | ayam nanda bhikun saptamo gurudharmo yo bhikuhi yvajjva satkartavyo vistarea || gurudharma 8 varoithi nanda bhikuhi ubhayatosaghe pravra pratyasitavy | ayam nanda bhikun aamo gurudharmo yo bhikuhi yvajjva satkartavyo gurukartavyo mnayitavyo pjayitavyo anatikramayo vel iva samudrea | ime nanda bhikunm aau gurudharm ye bhikuhi yvajjva satkartavy gurukartavy mnayitavy pjayitavy anatikramay vel iva samudrea || 14. sace nmnanda mahprajpat gautam imn aa gurudharmn pratcchati catuhi ca patanyehi dharmehi anadhycrya ik ikati | e se adyadagrea pravrajy | e upasapad ea bhikubhvo | sdhu bhagavann iti yumn nando bhagavata pdau iras vanditv yena mahprajpat gautam tenopasakramitv mahprajpat gautam etad avocat | u gautam bhagavato vacana | sayyathpi nma gautam iha purua parvatasakepe setu bandheya yvad eva vriya anatikramaya evam eva gautam bhagavn bhikun aagurudharmn prajpeti ye bhikuhi yvajjva satkartavy gurukartavy mnayitavy pjayitavy anatikramay velmiva samudrea | 15. katame 'a | varaatopasampannya gautam bhikuya tadahopasampannasya bhikusya pd iras vanditavy | aya gautam bhikunm prathamo gurudharmo yo bhikuhi yvajjva satkartavyo yo anatikramayo velmiva samudrea | eva sarve aa gurudharmn | tad eva mahprajpatya gautamya pratyrociti | yva sace khu tva gautam imn aa gurudharmn pratcchasi catuhi ca patanyehi dharmehi anadhycrya ik ikasi | e eva te adyadagrea pravrajy e upasampad ea bhikubhvo || 16. evam ukte mahprajpat gautam yumantam nandam etad avocat | sayyathpi nmnanda iha syt yuv puruo maanajtyo rasnto hatavastranivastro utpalamlm v campakamlm v kumudamlm v tamolikamlm v iras pratccheya evam evham rynanda imn aagurudharmn iras pratcchmi catuhi ca patanyehi dharmehi anadhyacrya ik ik ikiya || 17. atha khalu mahprajpat gautam srdha cchandyi cchandakaplye dsacchandye cchandakamtare ca pacahi ca kiyniatehi srdha yena bhagavn tenopasakramitv bhagavata pdau iras vanditv eknte asthsu | 18. ekntasthityo bhikuyo bhagavn etad avocat | tasmd iha bhave bhikuyo adydagrea mahprajpat gautam saghasthavir saghamahattar saghathaviri vikandhvetha | atha khalu mahprajpat gautam yena bhagavn tenjali pramayitv bhagavantam etad avocat | ye ime bhagavan bhikun aagurudharm bhagavat sakiptena bhit vistarea vibhakt labhy te 'smbhir vistarea rotu || 19. bhagavn ha | labhy | ha | kinti dn gautam varaatopasampannye bhikuye tadahopasampannasya bhikusya abhivdanavandanapratyutthnjalkarma samckarma kartavya | na dni bhikuye gamitavya | yadha varsaatopasampann bhaviya bhiku ca tad ahopasampanno bhaviyati tadham abhivdanavandanapratyutthnamajalkarma smcikarma kariya | 20. atha khalu sarvhi bhikuhi sthavirhi v navhi v madhyamhi v sarve bhikm sther navn madhyamn abhivdanavandanapratyutthnjalkarma smcikarma kartavya || ete dni bhik bhikupraya pravi bhavanti | sarvhi bhikuhi stherhi v navhi v madhyamhi v sarve bhik sther navn ca madhyamnm abhivdanavandanapratyutthnjalkarma smckarma kartavya || 21. atha dni bhiku jardurbal v bhavati vydhidurbal v yattakn abhisabhuoti tattakn pd iras vanditavy | ihakn mrdhni ajali ktv vaktavya | sarve ryamir pd vandmi | etyo bhikuyo bhikuvihra nirdhvanti sarvhi bhikuhi stherhi v navhi v madhyamhi v sarve bhik ther navn madhyamn pd iras vanditavy | atha dni bhiku jardurbal bhavati vydhidurbal v yattaknm abhisabhuoti tattakn pd iras vanditavy iakn mrdhni ajal ktv vaktavya | sarve ryamir pd iras vandmi | 22. s e bhiku avajya paribhavanena koabhik ti v ktv hossabhik ti v ktv vaidyabhik ti v ktv akhallamahalle ti v akualo ti v apratiktijo ti v ktv na iras pdn vandati gurudharmam atikrmati | eva gautam varaatopasampannye bhikuye tadahopasampannasya bhikusya iras vanditavya | aya gautam bhikun prathamo gurudharmo yvajjva satkartavyo gurukartavyo mnayitavyo pjayitavyo anatikramayo velmiva samudrea || gurudharma 2 23. kinti dni gautam adaavarye kumrbhtye dvevari ikitaikye paripraikye ubhayatosaghe upasampad pratysasitavy | y dni e adaavar kumrbht bhavati tye bhikusaghe dvevar ikdeansamuti ycitavy | karmakrikya karma kartavyam | otu me ryasagho | iyam itthannm nma adaavar kumrbht kkati tathgatapravedite dharmavinaye pravrajym upasampad bhikubhva | yadi saghasya prptakla iyamnm adaavar kumrbht sagha dvevari ikdeansamuti ycey | yciyati ryamirikyo sagho iyam itthannm adaavar kumrbht dvevari ikdeansamuti | kamate ta saghasya yasmt tm evam eta dhraymi | 24. tya dni ycitavya | vandmi ryasagha | aham itthannm adaavar kumrbht kkmi tathgatapravedite dharmavinaye upasampad bhikubhva | sha sagha dve vari ikdeansamuti ycmi | sdhu vata me ryasagho dve vari ikdeansamuti detu | eva dvityam pi ttyam pi | 25. karmakrikya karma kartavya | otu me ryasagho iyam itthannm adaavar kumrbht dve vari ikdeansamuti ycati | tasy ryasagho itthannmye adaavarye kumrbhtye dve vari ikdeansamutin dadyt | ovayik e japti | otu me ry sagho | iyam itthannm adaavar kumrbht kkati tathgatapravedite dharmavinaye pravrajym upasampad bhikubhva | seya sagha dve vari ikdeansamuti ycati | tasy sagho itthan nmye adaavarye kumrbhtye dve vari ikdeansamutin deti | yasy ryamirik kamati itthannmye adaavarye kumrbhtye dve var ikdeansamuti dyamn saghena s tm asya | yasy na kamati s bhatu | eva dvitya pi ttya pi dinnmryamirikyo itthannmye adaavarye kumrbhtye dve vari ikdeansamuti saghena | kamate ta saghasya yasmt tm evam eta dhraymi | 26. tasy dni k vatt | sarvabhikunn navik sarvarmaer vddh sanaparyanto tye sdayitavyo [1] | bhaktaparyanto tye sdayitavyo [2] yvguparyanto tye sdayitavyo [3] yat tasy 'miam akalpikam ta bhikun mia kalpika [4] ya bhikun mia kalpika tasy ta mia akalpika [5] bhikuyihi tasy tena parivartaeyy kartavy [6] tya pi rmaer tena parivartakaeyy kartavy [7] | bhikuyihi s pratigrhaik krpayitavy sthpayitv agnikalpa ca [8] | jtarparajata ca [9] tye pi rmaeryo pratigrhaik krpayitavyyo [10] | 27. na kamati tye poadho v pravra v abhisabhuitu | atha khalu yad poadho v pravra v bhavati | tadaho tyi vddhntam ruhya mrdhni ajali ktv vaktavya | vandmi ryyo viuddhm me dhretha | dvityam pi ttyam pi | vandmi ryyo viuddh dhrayetha tri vr jalpya gantavya [11] na kamati s prtimokastra rvayitu | atha khalu yattaka priyati padaphalakye grhayitu tattaka grhayitavy [12] | vaktavyam | na kamati abrahmacarya pratisevitu [13] na kamati adinnam dayitum [14] | na kamati svahasta manuyavigraha jvitd vyoparyitu [15] na kamati abhvanam uttarimanuyadharmam prajnitu [16] | eva yattaka pryati padaphalake grhayitu tattaka grhayitavy | pacaikbhajanakni | viklabhojana | sannidhikrbhojana | jtarparajatapratigrahaa | gandhmlvilepanadhraa | surmaireyamadyapn ca | yattakni divasni adhycarati tattakni divasni uktni ik ikitavy [18] || 28. ya kla dve vari bhavanti tato tya sagho upasthpansamuti ycitavyo | karmakrikya karma kartavya | otu me ryasagho iyam itthannm adaavar kumrbht dve vari deitaik paripraik kmkati tathgatapravedite dharmavinaye pravrajym upasampadm bhikubhva | yadi saghasya prptakla itthannm adaavar kumrbht dve vari deitaik paripriik | s sagha upasthpansamuti yceya | yciyati ryamirikyo itthannm adavar kumrbht deitaik paripriik dve varsi upasthpansamuti | kamate ta saghasya yasmt tim etad dhraymi | 29. tya dni ycitavya | vandmi ryasagham aham itthannm adaavar kumrbht dve vari deitaik paripriik | s aha sagha upasthpansamuti ycmi | sdhu me ry sagho upasthpansamutin detu | dvityam pi ttyam pi | vandmi ryyo aham itthan nm adaavar kumrbht dve vari deitaik paripriik | sha sagha upasthpansamuti ycmi | sdhu me ryasagho upasthpansamutin detu | karmakrikye karma kartavya | otu me ryasagho | iyam itthannm adaavar kumrbht dve vari deitaik paripriik s sagha upasthpansamuti ycati | yadi saghasya prptakla sagho itthan nmye adeavarye kumr bhtye dve vari deitaikye paripraikye upasthhpansamutin dadyt | ovaikye e japti || 30. otu me ryasagho iya itthannm adaavar kumr bht dve vari deitaik paripraik | s sagham upasthpansamuti ycati | tya sagho itthannmye adaavarye kumrbhtye dve vari deitaikye paripraikye upasthpansamuti deti | ys ryamirik kamati itthannmye adaa varye kumrbhtye dve vari deitaikye paripraikye upasthpansamuti dyamn saghena | s tm asya | yasya na kamati s bhitu | iya pratham karmavcan | eva dvitiy tty karmavcaneti | 31. dinn ryamirikyo itthannmye adaa varye kumribhtye dve vari deitaikye paripraikye upasthpansamuti saghena | kamate ta saghasya yasmt tm evam etad dhraymi | 32. upasapdyya updhyyin ycitavy | vandmy rye aham itthannm rym updhyyin ycmi | ry me upasapdetu updhyyinmirhi | eva dvitiyam pi ttyam pi ycitavya | updhyyinya ptracvari paryeitavyni | anurvacry paryeitavy dve rahnusancry paryeitavy yo gao samudnayitavyo gaasya upanmayitavyo | 33. karma | otu me ryasagho iyam itthannm itthannmya upasampdy | yadi saghasya prptakla itthanm ca itthannm ca itthannm raho 'nuseyy | anusiyati ryasagho itthannm ca itthannm ca itthannm raho | kamate ta saghasya yasmt tm evam etan dhraymi | 34. thi dni s anusitavy gaasya ntidre ntysanne sakiptena v vistarea v | kinti dni sakiptena | vaktavy | u kuladhite ya yad evtra saghamadhye pcchiyasi tat tad eva ya asti tam astti vaktavya | yan nsti tan nftiti vaktavya | eva sakiptena | 35. kinti dni vistarea | u kuladhte aya satyaklo aya bhtaklo yva sadevaka loka samraka sabrahmaka saramaabrhma praj sadevamnusur visamvdeyy y ca tasya bhagavato tathgatasyrhata samyaksambuddhasya rviksagha visamvdeyy ima tato mahsvadyatara | ya yad eva saghamadhye pcchiyasi ta tad eva ya asti ta astti vaktavya | anujtsi anujpakehi | ma | ycit te updhyyin | ma | paripran te ptracivara | ma | deitaiksi | ma | paripraiksi | ma | sammatsi viuddhsi bhikuhi | ma | m mtghtini | nahi | m pitghtini | nahi | m arhantaghtin | nahi | m saghabhedik | nahi | m tathgatasya duacittarudhirotpdik | nahi | cir parinivto kho puna so bhagavs tathgato rhan samyaksambuddho || m bhikudik | nahi | m stainyasamvsik | nahi | m tirthikpakrntik | nahi | m dsi | nahi | m avapitik | nahi | m ahrik | nahi | m rjabhai | nahi | m rja kilbiakrii | nahi | upasampannaprvsi | anyadpi yady ha upasampannaprv ti | vaktavy gaccha nasya cala prapalhi | nsti te upasampad | atha dn ha | nahti | uttari samanugrhitavy m vtil | m pittil | m pindil | m hallavhin | m pyavhin | m cakravhin | m rdravra | m ukavra | m oitavra | m ikhiri | m dvipuruik | m stripaik | m puruadvei 36. santi kho punar imasmin kye vividh anuayik bdh sayyathda | dardru ka kacch rakac | vicarcik aro bhagandal | purogo lasako | lohitapitta jvaro | kso vso soo apasmro | vtodara dakodara | plhodara kuha kiibha madhumeho viscik | santi te ete v anye v vividh anuayik bdh kye 'smin na v | 37. yady ha nahti | vaktavy | ya kla abdpiyesi ta klam gacchesi thi dn gatv smci ktv vaktavya anust ti | karmakrikya karma kartavya | otu me ryasagho iyam itthamnm itthannmye upasampdy itthannmya ca itthannamya ca raho'nust | yadi saghasya prptakla iyam itthannm itthanmya updhyyin ya saghamadhyam upasakrmeyy | upasakramiyati ryamirikyo itthannm itthanmya updhyyinya saghamadhya | kamate ta saghasya | yasmt t evam eta dhraymi | 38. s dni abdpitavy | tya dni gacchitv vddhntto prabhti sarvs pd iras vanditavy yvan navaknta | karmakrikye agrata aoha + + + + + + + + +taka ktv paryakena niditavya durbalavastiko mtgrma m aphsu bhavey ti | 39. karmakrikya karma kartavya | otu me ryasagho iyam itthannm itthannmye upasapdy itthannmya ca itthannmya ca raho'nust | yadi saghasya prptakla iyam itthannm itthamnmya updhyyinya sagham upasapada yceyy | yciyati ryamirikyo itthannm itthannmya updhyyinya sagham upasapada | kamate ta saghasya yasmt tm evam me dhraymi | 40. tya dni ycitavya | vandmy ryasagha | aha itthannm arthahetor nma ghmi itthannmye updhyyinya upasampdy itthanmya ca itthanmya ca ry raho'nust | sham itthannm arthahetor nma ghmi itthannmya updhyyinya sagham upasapada ycmi | upasapdetu me ryasagho | ullumpatu me ryasagho | anukampatu me ryasagho | anukampako anukampm updya | eva dvityam pi ttyam pi ycayitavya | 41. karmakrikya karma kartavya | otu me ryasagho | iyam itthannm itthanmye upasapdy | itthannmya ca itthannmya ca raho'nust | aney itthannmya itthannmya updhyyinya sagho yvat ttyakam upasapada ycito | yadi saghasya prptakla itthannm itthanmya updhyyinya saghamadhye antaryikn dharmn pcchema | pcchiyati ryamirikyo itthannm itthannmya updhyyinya saghamadhye antaryikn dharmn | kamate ta saghasya yasmt tm evam etan dhraymi | 42. s dni vaktavy u | kuladhte sagha satyaklo aya bhtaklo yva sadevaka loka samraka sabrahmaka saramaabrhma praj sadevamnusurn visamvdeyy y ca tasya bhagavato tathgatasyrhata samyaksambuddhasya rviksagha visamvdeyy iman tato mahsvadyatara | 43. ya yad eva saghamadhye pcchiyesi ta tad eva ya asti ta astti vaktavya | yan nsti tan nstti vaktavya | anujtsi anujpakehi | ma | ycit te updhyyin | ma | paripran te ptracvara | ma | deitaiksi | ma | paripraiksi ma | sammatsi | viuddhsi bhikuhi | ma | m mtghtini | nahi | m pitghtini | nahi | m arhadghtini | nahi | m saghabhedik | nahi | m tathgatasya duacittarudhirotpdik | nahi | ciraparinivto kho puna so bhagavs tathgato 'rhan samyaksambuddho | 44. m bhikudik | nahi | m stainyasamvsik | nahi | m tirthikpakrntik | nahi | m svaya sannaddhik | nahi | m dsi | nahi | m avapitik | nahi | m ahrik | nahi | m rjabhai | nahi | m rja kilbiakri | nahi | upasampannaprvsi anyadpi | yady ha upasampannaprv ti | vaktavy | gaccha nasya cala prapalhi nsti te upasapad | 45. athha | nahti | vaktavy | m vtil | nahi | m pittil | nahi | m pindil | nahi | m hallavhin | nahi m pyavhin | nahi | m cakravhin | nahi | m rdravra | nahi | m ukavra | nahi | m onitavra | nahi | m ikharin | nahi | m dvipuruik | nahi | m strpaik | nahi | m puruadvei | nahi | 46. santi kho punar imasmi kye vividh nuayik bdh sayathda | dardru ka kacch rakac | vicarcik aro bhagandal | puroga alasako | lohitapitta | jvaro | kso vso oo apasmro | vtodara dakodara plhodara madhumeho | santi te ete v anye v vividh nuayik v bdh kye 'smin na v | yady ha nahti vaktavya | tk bhavhti | 47. karmakrikye karma kartavya | otu me bhante ry sagho iyam itthannm itthannmye upasapdy itthannmya ca itthannmya ca raho'nust | tya itthannmya updhyyinya sagho yvat ttyakam upasapada ycito | anujt anujpakehi | ycitnay updhyyin | paripram asy ptracvara | deitaik paripraik | sammat pariuddh antaryikehi dharmehi | tmna pratijnti | yadi saghasya prptakla itthanmye updhyyinya saghamadhye trayo niray deayma | deayiyanti ryasagho itthannmye itthannmya updhyyinya saghamadhye trayo nirayn | kamate ta saghasya yasmt tm evam etad dhraymi | 48. s dni vaktavy | u kuladhte ime tena bhagavat tathgatenrhat samyaksambuddhena arthakmena hitaiin anukampakena anukampm updya rvik trayo niray abhijya deit prajapt samyag khyt | yatrotsahantyo rddhyo kuladhtyo upasapadyanti | anutsahantyo nopasapdyanti | niraya 1 49. psukla cvar alpa ca sulabha ca kalpika cnavadya ca ramasrpya ca | ta ca nirya pravrajy upasapad bhikubhva yatrotsahantyo raddhyo kuladhtyo upasapdyanti | anutsahantyo nopasapdyanti | atraca te kuladhte yvajjvam utsho karayo | utsahasi tva kuladhte yvajjva psukla cvarn dhrayitu | utsahanty utsahmti vaktavya | atirekalbha kambala karpsa kauma a bhaga kaumutik cvar || niraya 2 50.ucchiapia bhojann alpa ca sulabha ca kalpika cnavadya a ramasrpya ca | ta ca nirya pravrajy upasapad bhikubhva yatrotsahantyo raddhyo kuladhtyo upasapdyanti | anutsahantyo nopasapdyanti | atra ca te kuladhte yvajjvam utsho karayo | utsahasi tva kuladhte yvajjvam ucchiapia bhojann bhoktu | utsahantyo utsahmti vaktavya | atirakalbha pakiknimantra cturdaik pcadaik upoadhik alkbhakta | niraya 3 51. ptimtra bhaiajynm alpa ca sulabha ca kalpika cnavadya ca ramasrpya ca | ta ca nirya pravrajy upasapad bhikubhva | atra utsahantyo raddhyo kuladhtyo upasapdyanti | anutsahantyo nopasampdyanti | atra ca te kuladhte yvajjvam utsho karayo | utsahasi tva kuladhte yvajjva ptimtra bhaiajyn pratisevitu | utsahanty utshmti vaktavya | atirekalbha sarpistaila madhuphita vasnavanta ime trayo niray ryava | anuikitavya anuvartitavya | 52. karmakrikya karma kartavya | otu me ry sagho iyam itthannm itthanmye upasapdy itthannmya ca itthannmya ca raho'nust | tya itthannmya updhyyinya sagho yvat ttyakam upasapada ycito | anujt anujpakehi | ycitnay updhyyin | paripram asy ptracvaran | deitaik | paripraik | sammat | pariuddh antaryikehi dharmehi | tmna pratijnti | nirayeu cotsahati | yadi saghasya prptakla | sagho itthanm itthanmya updhyyanya upasapdeyya | ovayik e japti | 53. otu me ry sagho iyam itthannm itthannmye upasapdy | itthanmya ca itthanmya ca raho'nust | sagho 'nay itthanmya itthannmya updhyyinya yvat ttyakam upasapada ycito | anujt anujpakehi | ycitnay updhyyin paripram asy ptracvara | deitaik | paripraik | sammat | pariuddh antaryikehi dharmehi tmna prati jnti | nirayeu cotsahati | 54. t sagho itthannm itthannmya updhyyinya upasapdeti | ysm ryamirik kamati itthannm itthannmya updhyyinya upasapdyamn saghena | s tm asya | yasy na kamati s bhatu | iya pratham karmavcan | eva dvity | tty karmavcaneti | vaktavya | upasampanneyam ryamirikyo itthannm itthannmye updhyyyinya saghena | kamate ta saghasya yasmt tm evam etad dhraymi | 55. s dni vaktavy | jnmi tvam itthannme upasapann spasapann traivcikena karma | japticaturthena anghtapacamena | samagrea saghena na vyagrea | daabaddhena gaena | stirekadaa baddhena | 56. tath dni karohi yath | buddhaobhan ca bhosi | dharmaobhan ca bhosi | saghaobhan ca bhosi | buddha guru ca dharma guru ca sagha guru ca | updhyyin guru ca | cryyi guru ca | ik guru ca | tath dni karohi | yath | rgayitv na virgayasi | durlabh kaasapad | yasyrthya pravrajy yasyrthya upasapad | tacchlam anurakasva blgra camar yath || [1] yan manpam abhipretam buddhasydityabandhuno | rvikn ca vijn nipunm arthadarin | so te artho anuprpto labdh te upasapad || [2] aoka viraja kema dvpa lena paryaa | ta prpuhi nirva e te sarvasampad || [3] 57. tm evam bhikugaenopasapdiya bhikuvihra gatv updhyyinya ubhayato sagho samudnayitavyo | sanaprajapti kartavy ncatam ekadee bhikusamghasya | yad bhik smci ktv nia bhavanti tad bhikuhi smci ktv niditavyam | tato updhyyinya upasapdy gaasyopanmayitavy | karmakrakea pcchitavy | pariuddhsi bhikuhti | na pcchati vinaytikramam sdayati | 58. karmakrakea karma kartavya | otu me bhante sagho | iyam itthannm bhiku | tye itthannm antevsin upasapdy | viuddh bhikuhi | yadi saghasya prptakla itthannm bhiku itthannmye antevsinye sagham upasapada yceyy | yciyati bhante sagho itthannm itthannmye antevsinye sagham upasapada | kamate ta saghasya yasmt tm evam etad dhraymi | 59. tya dni ycitavya | vandmy ryasagha aham itthannm bhiku | tasy me iyam itthannm antevsin upasampdy | sham itthannmya antevsinye sagham upasapada ycmi | upasapdetu ta sagho itthannm may itthannmya updhyyinya anukampm updya | dvityam pi ttyam pi ycitavya | karma | otu me bhante sagho | iyam itthannm itthannmye bhikuye upasapdy | itthannmya ca itthannmya ca raho'nust | yadi samghasya prptakla itthannm itthannmya updhyyinya sagham upasapada yceyy | yciyati bhante sagho itthannm itthannmya updhyyinya sagham upasapada | kamate ta saghasya yasmt tm evam etad dhraymi | 60. tya dni ycitavya | vandmy ryasagha | aha itthannm arthahetor nma ghmi itthannmye updhyyinye upasapdy | itthannmya ca itthannmya ca cryya raho'nust | sham itthannm arhahetor nma ghmi itthannmya updhyyinya sagham upasapada ycmi | upasapdetu me ryo sagho | ullumpatu ryo sagho | anukampatu me ryo sagho | anukampako anukampm updya evam dvityam pi ttyam pi | karma | u me bhante sagho | iyam itthannm itthannmye upasapdy | itthannmya ca itthannmya ca raho'nust | anay itthannmya itthannmya updhyyinya sagho yvat ttyakam upasapada ycito | yadi saghasya prptakla itthannm itthannmya updhyyinya saghamadhye antaryikn dharmn pcchema | pcchiyati bhante sagho itthannm itthannmya updhyyinya saghamadhye antaryikn dharmn | kamate ta saghasya yasmt tm evam etad dhraymi | 61. s dni vaktavy | u kuladhite | aya satyaklo | aya bhtaklo yva sadevaka loka samraka sabrahmaa saramaabrhma praj sadevamnusur visamvdeyy ya ca tasya bhagavato tathgatasyrhata samyaksambuddhasya ubhayatosagha visamvdeyy iman tato mahsvadyatara | ya yad eva te saghamadhye pccheyma ta tad eva yam asti tam astti vaktavya | ya nsti ta nstti vaktavya | 62. anujtsi anujpakehi | ma | ycit te updhyyin | ma | paripran te ptracvara | ma | deitaiksi | ma | paripraiksi | ma | sammatsi | ma | viuddhsi bhikuhi | ma | m mtghtin | nahi | m arhadghtin | nahi m saghabhedik | nahi | m tathgatasya duacittarudhirotpdik | nahi | ciraparinivtto kho puna so bhagavs tathgato 'rhan samyaksambuddho | m bhikudik nahi m stainyasamvsik | nahi | m trthikpakrntik | nahi | m ds | nahi | m avapitik | nahi | m ahrik | nahi | m rjabha | nahi | m rja kilbiakri | nahi | upasampannaprvsi anyadpi | yady ha | man ti | vaktavy | gaccha nasya cala prapalya nsti te upasapad | athha nahti | vaktavya | santi kho punar imasmi kye vividh anuyik bdh | sayathda dadru ka kacch rakac | vicarcik kuha kiibha | ar bhagandal | purogo laso | lohitapitta jvaro | kso vso soo apasmro | vtodaram dakodara | plhodara madhumeho viscik | santi te ete v anye v vividh anusyik bdh kye 'smin na v | yady ha nahti | vaktavy | tik bhavhi | 63. karma | otu me bhante sagho | iyam itthannm itthannmye bhikuye upasapdy | itthannmya ca itthananmya ca raho'nust | anay itthannmya itthannmya updhyyiny sagho yvat ttyakam upasapada ycito | anujt anujpakehi | ycitnay updhyyin | paripra se ptracvara | deitaik | paripraik | sammat viuddh bhikuhi | pariuddh anataryikairdharmair tmna pratijnti | yadi saghasya prptakla itthannmye itthannmya updhyyinya saghamadhye trayo niray deayma | deiyanti bhante sagho itthannmya updhyyinya saghamadhye trayo nirayn | kamate ta saghasya yasmt tm evam etad dhraymi | niraya 1 64. s vaktavy | u kuladhte ime tena bhagavat tathgatenrhat samyaksambudhenrthakmena hitaiin anukampakennukampm updya rvikn trayo niray abhijya deit prajapt samyag khyt | yatrotsahantyo rddhyo kuladhtyo upasapdyanti anutsahantyo nopasapdyanti | atra ca kuladhite yvajjvam utsho karayo | psukla cvarm alpa ca sulabha ca kalpika cnavadya ca ramasrpya ca | ta ca nirya pravrajyopasapad bhikubhva | yatrotsahantyo rddhyo kulakuladhtyo upasapdyanti | anutsahantyo nopasapdiyanti | atra ca te kuladhte yvajjvam utsho karayo | utsahasi tva kuladhte yvajjva psukla cvarn dhrayitu | utsahantya utsahmti vaktavya | atirekalbha kambala karpsa kauma a bhaga komutik cvar | niraya 2 ucchiapia bhojann alpa ca sulabha ca kalpika cnavadya ca ramasrpya ca | ta ca nirya pravrajyopasapad bhikubhva | yatrotsahantyo raddhyo kuladhtyo upasapdyanti | anutsahantyo nopasapdyanti | atra ca te kuladhite yvajjvam utsho karayo | utsahasi tva kuladhite yvajjvam ucchiapida bhojann bhoktu | utsahantya utshmti vaktavyam | atirekalbha | pakiknimantra cturdaik pcadaiky upoadhik alkbhakta | niraya 3 ptimtra bhaiajynm alpa ca sulabha ca kalpika cnavadya ca ramasrpya ca | ta ca nirya pravrajyopasapad bhikubhva | yatrotsahantyo rddhyo kuladhtyo upasapdyanti | anutsahantyo nopasapdyanti | atra ca kuladhte yvajjvam utsho karayo | utsahasi tva kuladhte yvajjva ptimtra bhaiajyn pratisevitu | utsahantya utshmti vaktavya | atirekalbha | sarpistaila madhuphita vasnavanta | ime trayo niray ryava | anuikitavya anupravartitavya | 65. karmakrakea karma kartavya | otu me bhante sagho | iya itthannm itthannmye bhikuye upasapdy itthannm ya ca itthannmya ca raho'nust sagho 'nay itthannmya itthan nmya updhyyinya yvat ttyakam upasapada ycito | anujt anujpakehi | ycitnay updhyyin | paripram asy ptracvara | deitaik | pariprik sammat viuddh bhikuhi pariuddh antaryikehi dharmehi tmna pratijnti | nirayeu cotsahati yadi saghasya prptakla sagho itthannm itthannmya updhyyinya upasapdeyy | ovayik e japti | 66. otu me bhante sagho | iyam itthannm itthannmye bhikuye upasapdy | itthannmya ca itthannmya ca raho'nust sagho 'nay itthannmya updhyyinya yvat ttyakam upasapada ycito | anujt anujpakehi ycitnay updhyyanyin | paripram asy ptracvara | deitaik | paripraik sammat | viuddh bhikuhi | pariuddh antaryikair dharmair tmna pratfinti | nirayeu cotsahati | t sagho itthannm itthannmye updhyyinye upasapdeti | yem yumantn kamati itthannmm itthannmye updhyyinye upasapdyamn saghena | so tm asya | yasya na kamati so bhatu | iya pratham karmavcan | evam dvity | tty karmavcaneti vaktavya | upasapanneya bhante sagho itthannm itthannmye updhyyinya saghena | kamate ta saghasya yasmt tm evam etad dhraymi | 67. atrntare cchy mpayitavy | nakatri v gaayitavyni s dni vaktavy | esi tva kuladhte upasapann spasapann traivcikena karma | japticaturthena | anghtapacamena ubhayata saghena samagrea na vyagrea daabaddhena gaena stirekadaabaddhena v | tath dni karohi yath | buddhaobhan ca bhosi dharmaobhan ca saghaobhan ca | buddha guru ca dharma guru ca sagha guru ca | updhyyin guru ca cry guru ca tath dni karohi yath | rgayitv na virgayasi durlabh kaasampad | yasrthya pravrajy yasyrthya upasapad | tacchlam anurakasva blgra camar yath | [1] yan manpam abhipreta buddhasydityabandhuno | rvikn ca vijn nipunm arthadarin | so te artho anuprpto labdh te upasapad || [2] aoka viraja kema dvpa lena paryaa | ta prpuhi nirva e te sarvasampad || [3] 68. priveik | aau prjik dharm | eknaviati saghtie dharm | trian nisargikapcattik dharm | aa prtideik dharm | catuai ekhiy dharm | sapta adhikaraaamath dharm | dvau dharmau dharmo 'nudharma ca | ea te kuladhte sakiptena ovdo | vistarea te updhyyincryyo ovadiyanti | 69. u tvam itthannme | ime tena bhagavat tathgatenrhat samyaksambuddhena eva pravrajitopasampannye bhikuye catvra rmak rak dharm khyt | kruya na pratykroitavya roitya na pratiroitavya | bhaitya na pratibhaitavya titya na pratititavya || [1] prsdikya pravrajy pariuddhyopasapad | khyt satyanmena sambuddhena prajnat || [2] sarvappasykaraa kualasyopasapad | svacittaparydamana etad buddhnusana || [3] 70. ekam ida gautami samaya tathgato vailya viharati | mahvane kgralyn dharmadinnye dni bhikuye dve antevsinyo upasapdyyo | apraarkea dni licchavikumrea ruta | dharmadinnye bhikuye dve antevsinyo upasapdyyo | t pacha prve eva caiva ca khalkto gacchmy ahan tyo upasampdyyo brahmacaryto ycaymti dharmadinnye ruta | 71. s dni yena bhagavs tenopasakramitv bhagavantam etad avocat | mama bhagavan dve antevsinyo upasapdyyo | tsm ihgacchantn syd brahmacaryntarya | labhy bhagavan tyo tatrasthityo ihasthitena saghena upasapdayitu | bhagavn ha | labhy | gaccha prathama bhikugaenopasapdiya pacd bhikuvihra gatv dtopasapadpratigrhakn yca dvau v tri v gaa na kamati | dadtu ca te sagho dtopasapadpratigrhakn | sdh ti vaditv dharmadinn bhiku bhagavato 'ntikt prakrnt | yvat | 72. karmakrakea karma kartavya | otu me bhante sagho iyan dharmadinn bhiku | tasy itthannm ca itthannm ca antevsinyo upasapdyyo | tsm ihgacchantn syd brahmacaryntaryo | yadi saghasya prptakla dharmadinn bhiku itthannmya ca itthannmya ca antevsinn tatrasthitnm ihasthita sagha dtopasapadpratigrhakn yceya | yciyati bhante sagho dharmadinn bhiku itthannmye ca itthannmye ca antevsinnm upasapdyn tatrasthitn ihasthita sagha dtopasapadpratigrhakn | kamate ta saghasya yasmt tm evam etad dhraymi | 73. tya dni ycitavya | vandmy ryasagha ahan dharmadinn bhiku | tasy me itthannm ca itthannm ca antevsinyo upasapdyyo | tsm ihgacchantn syd brahmacaryntaryo | sha dharmadinn bhiku itthannmye ca itthannmye ca antevsinn upasapdynn tatrasthitnm ihasthita sagha dtopasapdpratigrhakn ycmi | sdhu bhava me ryo sagho itthannmye ca itthannmye ca antevsinn upasapdyn tatrasthitnm ihasthito sagho dtopasapadpratigrhakn detu | eva dvityam pi ttyam pi ycitavya | 74. karma | otu me bhante sagho | iyan dharmadinn bhiku | tasy itthannm ca itthannm ca antevsinyo upasapdyyo | tsm ihgacchantin syd brahmacaryantarya | seyan dharmadinn bhiku itthannmye ca itthannmye ca upasapdyn tatrasthitnm ihasthita sagha dtopasapadpratigrhak ycayati | yadi saghasya prptakla sagho itthannma ca itthannma ca dtopasapadpratigrhakn sammanyey | ivayik e prajapti | 75. otu me bhante sagho | iya dharmadinn bhiku tasy itthannm ca itthannm ca antevsin upasapdy tsm ihgacchantn syd brahmacaryntaryo | seya dharmadinn bhiku itthannmye ca itthannmye ca antevsinn upasapdyn tatrasthitn ihasthita sagha dtopasapadpratigrhakn ycate | tn sagho dharmadinnye bhikuye itthannma ca itthannma ca dtopasapadpratigrhakn sammanyati | yem yumantn kamati dharmadinnye bhikuye itthannmo ca itthannmo ca dtopasapadpratigrhakn sammanyiyamnn saghena | so tm asya | yasya na kamati so bhatu | iya pratham karmavcan | eva dvitya tty karmavcan iti kartavya | 76. sammat | bhante sagho | dharmadinnye bhikuniye itthannmye ca itthannmye ca antevsinn tsm ihgacchantn syd brahmacaryntarya iti ktv tatrasthitnm ihasthitena saghena itthannmo ca itthannmo ca bhik dtopasapadpratigrhak kamate ta saghasya yasmt tm evam etad dhraymi | 77. tehi dani sammatehi samnehi dharmadinnye bhikuye upraya gantavya | thi dni dharmadinnya antevsinhi te ycitavy | vandmy rya ihasthityo itthannm ca itthannm ca ryye dharmadinnye updhyyinye upasapdyyo | viuddh bhikuhi | itthannmya ca itthannmya ca ryya raho'nustyo tsm asmka tatragacchantn syd brahmacaryntaryo | t vaya itthannm ca itthannm ca ryya dharmadinnya updhyyinya tatrasthita sagham upasapada ycma | upasapdetu me rya sagho | ullumpatu me ryo sagho | anukampatu me ryo sagho anukampako anukampm updya | eva dvitya pi ttyapi ycitavya | 78. tato bhikuvihra gantavya | ya kla ubhayato sagho upavio bhavati tato dharmadinnya ycitavya | vandmy ryasagha | ahan dharmadinn bhiku | tasy itthannm ca itthannm ca antevsinyo upasapdyyo | viuddh bhikuhi | tsm ihgacchantn syd brahmacaryntaryo | shan dharmadinn bhiku itthannmya ca itthannmya ca antevsinnm upasapdyn tatrasthitnm ihasthita sagha upasapada ycmi | upasapdetu tyo sagho may itthannmya updhyyinya | eva dvityam pi ttya pi ycitavya | 79. ya kla dharmadinnya ycita bhavati | tato dtopasapadpratigrhakehi ycitavya | vandmy ryasagha | iyan dharmadinn bhiku tasy itthannm ca itthannm ca antevsinyo upasapdyyo | tsm ihgacchantn syt brahmacaryntaryo | thi itthannmya ca itthannmya ca dharmadinnya updhyyinya tatrasthithi ihasthita sagha upasapada ycita | upasapdetu tyo ryo sagho | ullumpatu tyo ryo sagho | anukampatu tyo ryo sagho | anukampako anukampm updya | eva dvityam pi ttyam pi ycitavya | 80. karmakrakena karma kartavya | otu me bhante sagho iya dharmadinn bhiku | tasy itthannm ca itthannm ca antevsinyo upasapdyyo itthannm ca itthannm ca raho'nustyo | tsm ihgacchantn syd brahmacaryntaryo thi itthannmya ca itthannmya ca dharmadinnya updhyyinya tatra sthithi ihasthita sagho upasapada ycito | anujt anujpakehi | ycit thi updhyyin | paripra ts ptracvara | deitaikyo paripraikyo sammatyo viuddhyo bhikuhi | pariuddhyo antaryikehi dharmehi tmna pratijnanti | nirayeu cotsahanti | yadi saghasya prptakla itthannm ca itthannm ca dharmadinnya updhyyinya tatrasthityo ihasthito sagho upsapdeyy | ovayik e japti | 81. otu me bhante sagho | iyan dharmadinn bhiku | tasy itthannm ca itthannm ca antevsinyo upasapdyyo | itthannmya ca itthannmya ca raho'nustyo | tsm ihgacchantn syd brahmacaryntaryo | thi itthannmya ca itthannmya ca dharmadinnya updhyyinya tatrasthithi ihasthito sagho upasapada ycito | anujtyo anujpakehi | ycit thi updhyyin | paripra ts ptracvara | deitaikyo | paripuraikyo | sammatyo viuddhyo bhikuhi | pariuddhyo antaryikehi dharmehi tmna pratijnanti | tyo sagho itthannm ca itthannm ca dharmadinnya updhyyinya ihasthito sagho upasapdeti | yem yumat kamati itthannm ca itthannm ca dharmadinnya updhyyinya tatrasthityo ihasthitena saghena upasapdyamnyo | so tm asya | yasya na kamati so bhatu | iya pratham karmavcan | eva dvity tty karmavcan | 82. karma kartavyam | upasampann bhante sagho itthannm ca itthannm ca dharmadinnya updhyyinya tatrasthityo ihasthitena saghena | kamate ta saghasya yasmt tm evam etan dhraymi | evam upasapadya tehi dtopasapadpratigrhakehi bhikuyupraya gatv tyo upasapannyo vaktavyyo | et itthannmyopasapannyo spasapannyo traivcikena karma japticaturthena | anghtapacamena | samagrea ubhayata saghena daabaddhena gaena | stirekadaabaddhena v | tath dni karotha yath | buddhaobhan ca bhotha | dharmaobhan ca saghaobhan ca | buddha guru ca | dharma guru ca sagha guru ca | updhyyin guru ca | crya guru ca | tath dni karotha yath | rgayitv na virgayatha | durlabh kaasampad | yasyrthya pravrajy yasyrthya upasapad tacchlam anurakadhva blgra camar yath || [1] ya manpam abhipreta buddhasydityabandhuno | rvikn ca vijn nipunm arthadarin | so vo 'rtho anuprpto labdh vo upasapad || [2] aoka viraja kema dvpa lena paryaa ta prpuatha nirva e vo sarvasapad || [3] ea prvavad yojya | eva gautami adaavarye kumr bhtye ubhayatasaghe upasapad pratyasitavy | aya gautami bhikun dvityo gurudharmo yo bhikuhi yvajjva satkartavyo yvad velmiva mahsamudrea | gurudharma 3 83. kin ti dni gautami vao bhikun bhikhi vacanapatho bhtena v abhtena v anvao bhik bhikuhi vacanapatho bhtena abhtena | na kamati bhikuhi bhiku dhariya vaktu koabhik ti v vaidyabhik ti v cabhik ti v akhall mahallaapratijaakualo ti v vaktu | athaiva jalpati gurudharmam atikramati | 84. atha dni bhikuye kacit pravrajito bhavati jtiko v bhrt v | so ca bhavati uddhato unnao | na kamati adhyupekitu nmapi kamati dhariya vaktu | atha khalu prajay samjpayitavyo yadi tvat taruako bhoti vaktavyo | slohita idn tva na ikasi kad ikiyasi | kin dni yad jro vddho mahallako adhvagatavayan anuprpto bhaviyasi | etat tava sdhu etat pratirpa yac ca uddiei svdhyyesi bhadrako guavn ikkmo bhavesi buddhnm sane yogam padyesi | 85. atha dni so vddho bhoti | vaktavyo | idan imdo punas tva taruaakle idn tva na ikasi kad ikiyasi | kin dni yad maaladvram anuprpto bhaviyasi tad ikiyasi y py e tava par spi tava d anuktim padyamn anayavyasanam padyiyatti etat tava sdhu etat pratirpa yat tvam uddiasi svdhyyesi bhadrako guavn | ikkmo bhavesi buddhn sane yogam padyesi s e bhiku avajya v paribhavena v koabhik ti v vaidyabhik ti v cabhik ti v akhallamahallaapraktijaakualo ti v dhariya jalpati gurudharmam atikramati | 86. anvao bhik bhikuhi vacanapatho bhtena v abhtena iti na kamati bhiku bhiku dhariya vaktu muastr chinnakavaeti jalpati vinaytikramam sdayati | 87. atha dni bhikor mt v bhagin v pravrajitik bhavati s ca uddhat v unna v bhavati | na kamati adhyupekitu yadi tvat taruik bhoti | vaktavy | slohite idn tva na ikiyasi kad ikiyasi | ki dni ya kla jravddh mahallik bhaviyasi etat tava sdhu etat pratirpa yat tva uddiesi svdhyyesi bhadrik guavat ikkm bhavesi buddhan sane yogam padyesi | 88. atha dni s vddh bhoti | vaktavy | slohite idn tvam d kd punas tarukle idn tvan na ikasi kad ikiyasi kin dni ya kla maaladvram anuprpt bhavisyasi tad ikiyasi y py e tava par spi tava d anuktim padyamn anayena vyasanam padyiyatti | etat tava sdhu etat pratirpa yat tva uddiesi svdhyyasi bhadrik guavat ikkm bhavesi buddhn sane yogam padyesti | ea gautami vao bhikun bhikhi vacanapatho bhtena v | abhtena v | anvao bhik bhikuhi vacanapatho bhtena no abhtena | aya gautami bhikunm ttiyo gurudharmo yo bhikuhi yvajjva satkartavyo yvad anatikramayo velmiva mahsamudrea | gurudharma 4 89. kin ti dni gautami bhaktgra ayansangra vihrgra ca bhikuhi bhikusaghto s dayitavya | eo dni koci bhikusaghasya bhakta karoti vaktavyo | jyehaparyyat karohti | atha dni so ha nsti mama tahi raddh nsti prasdo ti vaktavya | vaya pi na praticchmo ti | atha dn ha | dattaprva te mama mtr v pitr v gohsambandhena v resabandhena v samayasambhandhena v ryamirik na kadcin may bhakta ktaprva | pratighantu ryamirik ti antamasato ekapiapta pi dpayitv bhikusaghasya bhikusagho atarasa pi bhojana praticchati anpatti | 90. kin ti dni ayansangra | eo dni kocid bhikusaghasya ayansana dadti | vaktavya | jyehaparyyatvad dehti | atha dni so ha nsti mama tahi raddh nsti prasdo | vaktavya | vaya pi na praticchmo ti | atha dn ha | dattaprva mama rye bhikusaghasya ayansana mtr v yvat samayasambandhena v | pratcchantvryamirik ti antamasato khayu[?]k maca pi bhikusaghasya dpayitv mahrha ayansana bhikusagha pratcchaty anpatti | 91. kin ti dni vihrgra | eo dni kocit bhikusaghasya vihra pratihpayati | vaktavya | jyehaparyyatvat pratihpayehti | atha dn ha | rye nsti mama tahi raddh | nsti prasdo ti | vaktavya vaya pi na pratcchmo ti | atha dn ha | rye krpitan te vihr mtr v yvat samayasambandhena v pratcchantv ryamirik vihran ti antamasato gomayagha pi pihagha pi bhikusaghasya dpayitv bhikusagho saptabhmaka pi vihra pratcchaty anpatti | 92. t et bhikuyo avajya paribhavena v koabhik ti v | vaidyabhik ti v | akhallamahallpraktijo t v ktv bhaktgra ayansangra vihrgra bhikusaghto na tiyati gurudharmam atikrmati | eva gautam bhaktgra ayansanagra vihrgra bhikuhi bhikusaghto stayitavyo | aya gautami bhikun caturtho gurudharmo yo bhikuhi yvajjva satkartavyo yvad anatikramayo velmiva mahsamudrea | gurudharma 5 93. kin ti dni gurudharmpannya bhikuya ardhamsa mnatva caritavya ubhayata saghe hvayana | s dni e bhiku gurudharmn apann bhavati tya ardhamsa bhikusaghe mnatva caritavya ubhayata saghe ca hvayana | s e bhiku avajya v paribhavena v yvad akualo ti v ktv gurudharmpann samn nrdhamsa bhikusaghe mnatva carati ubhayata saghe ca hvayana | gurudharmam atikramati | aya gautami bhikun pacamo gurudharmo yo bhikuhi yvajjva satkartavyo yvad velmiva mahsamudrea | gurudharma 6 94. kin ti dni anvrdhamsa bhikuhi bhikusaghto ovdopasakramaa pratyasitavya yadaho dni poadho bhavati tadaho bhikusaghena bhikuvihra gantavya | atha dni sarvasagho na gacchati ardhasaghena gantavya | ardhasagho na gacchati ahi vddhatarikhi gantavya | aa vddhatarik na gacchanti antamasato msacrikihi pakacrikihi v cchandrha chanda ghya gantavya | yadi tvad anuklya bhavati stpo tvad vanditavyo | stpa vanditv yo tahi bhikur abhilakito bhavati parijto v tasya chando dtavyo | vaktavya vandmy ryasagha | ryasamagro bhikusagho samagrasya bhikusaghasya pdn iras vandati | ovdopasakramaa ca dharma ycati | poadha ca pratcchati | dvityam pi ttyam pi vaktavya | 95. atha dn ha | aha saghasthaviro aha tatradeako aha bhikuovdako ti tbhir api ete trayo varja ktv iakn chando dtavyo chanda datv bhikuupraya gantavya | ya kla bhikusagho upavio bhavati poasdhakarmya stroddeikya stra praghta bhavati | otu me ryasagho adya saghasya cturdaiko v pcadaiko v sandhipoadho v viuddhinakatra ettaka tusya nirgata ettakam avaia | ki saghasya prvaktya | alprtho 'lpaktyo bhagavata rviksagho obhati angatnm ryamirik chandapariuddhi rocetha | nto chandahrikhi chando ti thi vddhntam ruhitv smci ktv vaktavya | nto 'smbhi chandahrikbhi chando itthan nmenryea pratcchito | 96. ya kla bhikusagho upavio bhavati stroddeakena stra pratighta bhavati | otu me bhante sagho adya saghasya cturdaiko v pcadaiko v sandhipoadho v viuddhinakatra | ettaka tusya nirgata ettaka avaia | ki saghasya prvaktv alprtho alpaktyo bhagavata rvakasagho obhati | angatnm yumanto bhik chandapriuddhim rocetha | rocita ca prativedetha | ko bhiku bhikun chandahrako tenotthya vddhnta ruhya vaktavya | vandmy ryasagha samagro hi bhikusagho samagrasya pd iras vandati | avavda ca ycati | poadha ca praticchati | eva dvityam pi ttyam pi vaktavya | yadi tahi bhikutovdako sammatako bhavati vaktavyo | ovdhti | 97. atha dni na kocid bhikuyovdako bhavati tatra yo dvdaehi agehi samanvgato bhavati so sammanyitavyo | katamehi dvdaehi | tadyath | prtimokasamvarasamvto viharati cragocarasampanna | anumtrev avadyeu bhayadar samdya ikitaikpadeu kyakarmavkkarma sammanvgata | pariuddhena pariuddjva | bahuruta ca abhidharme bahusruta ca bhavaty abhivinaye partibalo ca bhavaty adhilaikym vinayitu | ka | pratibalo bhavaty adhicitta iky vinayitu | t | pratibalo bhavaty adhipraj iky vinayitu | phu | ananudhvastabrahmacarya ca bhavati | gr | yo bhyakntijtiko bhavati | hr | na ca bhikun gurudharma padyit bhavati | to kalyavacana ca bhavati kalyavkkaraopeta ca bhavati | pauryavc samanvgato vispaya anelya arthasya vijpanya | viativaro ca bhavati stirekaviativaro v | imehi dvdaehi agehi samanvgato bhikuovdaka sammutya samanyitavyo | 98. karmakrakea karma kartavya | otu me bhante sagho ayam itthannmo ti bhikur agopeto | yadi saghasya prptakla sagho itthannma bhiku bhikutovdaka samutya samanyeya ovayik e japti | otu me bhante sagho ayam itthannmo bhikur ta sagho itthannma bhiku bhikuovdaka samutya sammanyati | yem yumantn kamati itthannma bhiku bhikuovdaka samutya sammanyiyamna saghena | so tm asya | yasya na kamati so bhatu | iya pratham karmavcan eva dvitya tty karmavcaneti | sammato bhante sagho itthannmo bhiku bhikuovdaka samutya saghena | kamate ta saghasya yasmt tm evam eta dhraymi | 99. tena dni sammatena samnena tyo bhikuyo ovditavyyo nkle [1] | ndee [2] | nngate kle [3] | ntikrnte kle [4] | na chandao [5] | na vyagrao [6] | na prado [7] | na drghovdena [8] | gantukmasya preitavy [9] | kin ti dni nklo | aklo nma astamito sryo | antarhito ca aruo [1] | kin ti dni ndee | adeo nma veiksmante v dytakaralsmante v | pngralsmante v | vadhabandhangralsmante v atibhe v atiprkae v pradee [2] | kin ti dni nngate kle angato nma klo pratipade dvityym v [3] | kin ti dni ntikrnte kle | atikrnto nma klo caturdaym v pacadaym v | atha khu ttyprabhti tvad ovaditavy yvat trayodati [4] | kin ti dni na chandao | ovdakasya bhikuya chando dtavyo | atha khu sarvhi gantavya [5] | kin ti dni na vyagrao | na bhiku vyagro bhikusagho ovaditavyo | atha khu sarv samagr t-ovaditavy [6] | kin ti dni na prado | na tvat tava par ovaditavy tavdya parye ovdakavro tavdya parye ovdakavro ti | atha khu sarv samagr t-ovaditavy [7] | kin ti dni na drghovdena ovadit | atha khu sakiptena ovaditavy | sarvappasykaraa kualasyopasampad | svacittaparyodavanam etad buddhnusanan ti || ea bhaginyo ovdo iaka parikath bhaviyati | ygantu km sgacchatu | y rotukm s otu | 100. kin ti dn gantukmasya preayitavya | yadi so bhikuovdako dentara gato bhavati tato ye tasya srdhevihrikv antevsik bhavanti te bhikunsaghena utshayitavy | gacchatha ryasya ptracvara netha | ten dni gacchantnm gacchantn ca pathy adanenvaikalya kartavya | gacchantasya bhikusaghena chatradhvajapatkehi yojana panthasya pratyudgantavya | yahi vihre avatarya tahi ubhayasaghasya saptha bhakta kartavya | atha dni daridro bhikusagho bhavati bhikusaghasyaiva saptha bhakta kartavya | antamasato ekapiaptenpi pratimnayitavyo tena dni bhikuovdakena bhikuhi dhtsaj upasthpayitavy | thi bhikuhi tasmin bhikuovdakehi pitsaj upasthpayitavy | 101. na kamati tena bhikuovdakena ghoena yath prasrya grv tyo bhikuyo ovditu | atha khalu yugamtra nirkante na tyo ovditavyyo | yadi kadcit tahi bhavet kevartena v ktena | akhi v acitena koitamaehi v cvarehi | vetena v kya bandhanena | citrakuhi v upnahhi | na kamati adhyupekitu | yadi tva taruik bhavati dharayitavy | he avyakte akuale idn tva na ikasi kad ikiyasi ya kla jravddh mahallik adhvagatavayam anuprpt bhaviyasi y pi tavai par s pi tava dv anuktim padyamn anayena vyasanam padyiyati | eta tava sdhu etat pratirpa ya tva bhadrik guavat ikkm bhavesi buddhn sane yogam padyesi | atha dni s vddh bhavati vaktavya | slohite idn d kd tvam si tarue kle idn tva na ikasi kad ikiyasi | ya kla maaladvram anuprpt bhaviyasi ypi tava ea par spi tava dv nuktim padyamn anay vyasanam patsyati etat tava sdhu eta pratirpa ya tva bhadrik guavat ikkm bhavesi buddhn sane yogam padyesi | 102. atha dni so bhikuyovdako gocaraprasto rathyya bhikun payati kevartena v ktena | akhi v acitehi | koitamaehi v cvarehi | vetena v kyabandhanena | citrakhi v upnahhi na dni kamati nahi kcij jalpitu | m jano ojjhpeya payatha bhae ramaako bhrym iva ravaikm ovadati | atha khu pcchitavy | katamahi e vihrake prativasati | k se updhyy | k se cry pacd ukta tahi gatv ovaditayv | s e bhiku avajya v paribhavena v koabhik ti v ktv | vaidyabhik ti v ktv cabhik ti v ktv | akhallamahallaakualaapraktijo ti v ktv anvrdhamsa bhikusaghto ovdopasakramaa na pratyasati gurudharmam atikramati | eva gautami anvardhamsa bhikuhi bhikusaghto ovdopasakramaa pratyasitavya | na pratyasati gurudharmam atikrmati | aya gautami bhikun ao gurudharmo yo bhikuhi yvajjva satkartavyo yvad anatikramayo velmiva mahsamudrea | gurudharma 7 103. kin ti dni na kamati bhikuhi abhikuke avse varm upagantu | na kamati bhikuhi abhikukehi grmanagarehi varm upagantu | atha dni bhiku jtikehi grmavsakehi nimantryati | ihry varvasna ti na ca tahi keci bhik bhavanti bhiku ca jtikmanukapitukm bhavanti vaktavya | jyehapar tva nimantretha | atha dn hasu | nsti asmka tahi raddh | nsti prasdo | vaktavyam | aha pi na icchmi | atha dni bhiku savibhav bhavati | jtik ca anukampitukm bhavati | tman bhik nimantrayitavy | tem gatn samnn hrea avaikalya kartavya | tehi tahi varm upagantavya | tya bhikuya tahi varm tya bhikuya tem bhik mle anvardhamsa ovdopasakramaa pratyasitavya | 104. atha tem bhik varm upagatn antaravar-r-astu | koci dnavo utpadyati utthya palyanti | na dni kamati bhikuya kahici gantu yvat pravrakla | yadi tvat kemam bhavati tato te abdpayitavy | na dni gantikyo | atha khalu uktena nimantrayitavy | gatn samnn bhaktena pratimnya cchdya yath samvibhgan dtavya | pravrite kicpi yahi chando tahi gacchati anpatti | 105. s e bhiku avajya v paribhavena v koa bhik ti v ktv | vaidyabhik ti v ktv ktv cabhik ti v ktv khallamahallaakualaapraktijo ti v ktv abhikuke vse varm upagacchati gurudharmam atikramati | eva gautami na kamati bhikunya abhikuke vse varm upagantu | aya gautami bhikun saptamo gurudharmo yo bhikuhi yvaj jva satkartavyo yvad anatikramayo velmiva mahsamudrea | gurudharma 8 106. kin ti dni varoithi bhikuhi ubhayato saghe pravra pratyasitavy | yadaho dni saghasya pravra bhavati tadaho bhikuhi pravrayitavya | aparejjukto pratipade kalyato ye ca nirdhviya bhikuvihra gantavya | yadi tva samagro bhikusagho bhavati na kamati sarvhi bhikuhi aprvcarima prvarayitu | atha khu ek pravryik samanyitavy | bhiku pratibal pravryik | 107. tato karmakrikya karma kartavya | otu me ryasagho | iyam itthannm bhiku pratibal pravryik | yadi saghasya prptakla sagho itthannm bhikum saghasya pravryik samanyeya | ovayik e japti | otu me ryasagho | iyam itthannm bhiku pratibal pravryik | t sagho itthannm bhiku saghasya pravryik samanyati | ysm ryamirik kamati itthannm bhiku saghasya pravryik samanyiyamn saghena | s tm asya | yasy na kamati s bhatu | iya pratham karmavcan | eva dvity tty karmavcaneti | vaktavya | sammat ryamirikyo itthannm saghasya pravryik saghena kamate ta saghasya yasmt tm eva dhraymi | 108. tato sarvhi vddhnte sthtavya | tato tya pravryikya vaktavya | samagro bhikusagho samagra bhikusagha pravreti dena rutena pariakay | ovadantu mo ryo sagho arthakmo hitai anukampako anukampm updya jnantyo payantyo smarantyo yath dharmavinaya pratikariyma | eva dvityam pi ttyam pi | atha dni samagro bhikusagho bhavati sabahul bhik bhavanti | vaktavya | samagro bhikusagho sabahuln bhikn pravreti dena rutena yvat pratikariyma | dvityam pi ttyam pi | 109. atha dni samagro bhikusagho bhavati eka bhiku ca bhavati | vaktavya | samagro bhikusagho rya pravretti dena rutena pariakay yvat pratikariyma eva dvityam pi ttyam pi | atha dni sabahulyo bhikuyo bhavanti | samagro ca bhikusagho bhavati | vaktyavya sabahul ryamirik samagra bhikusagha pravrenti dena rutena pariakay yvat pratikariyma | eva dvityam pi ttyam pi | atha dni sabahul ca bhikuyo bhavanti sabahul ca bhiku bhavanti | vaktavya | sabahul ryamirik sabahuln ryamirn pravrenti dena rutena pariakay yvad | yath dharma yath vinaya tath pratikariyma | eva dvityam pi ttyam pi | atha dni sabahul bhikuyo bhavanti | eka bhiku ca bhavati | vaktavya | sabahul ryamirik rya pravrenti dena rutena pariakay yvad yath dharma yath vinaya tath pratikariym | eva dvityam pi ttyam pi | atha dni ek bhiku bhavati | samagro ca sagho bhavati | vaktavya | aham itthannm sagha pravremi dena rutena pariakay | ovadatu mo ryo sagho yvat pratikariymi eva dvityam pi ttyam pi | atha dni ek bhiku bhavati | sabahul ca bhik bhavanti | vaktavya | aham ithannm sabahuln ryamirn pravremi dena rutena pariakay | ovadantu me ryamir yvad yathdharma pratikariymi | eva dvityam pi ttyam pi | atha dni ek bhiku bhavati | eka bhiku bhavati | vaktavya | aham itthannm rya pravremi dena rutena pariakay | ovadatu me ryo artha kmo hitai anukampako anukampm updya jnant payanti smarant yath dharma yath vinaya tath pratikariymi | eva dvityam pi ttyam pi | 110. s e bhiku avajya v paribhavena v koabhik ti v ktv | vaidyabhik ti v ktv | cabhik ti v ktv akhallamahallaakualaapraktijo ti v ktv | varoit ubhayato saghapravran na pratyasayati gurudharmam atikrmati | eva gautami varoithi bhikuhi ubhayato saghe pravra pratyasitavy | aya gautami bhikunm aamo gurudharmo yo bhikuhi yvajjva satkartavyo gurukartavyo mnayitavyo pjayitavyo anatikramayo velmiva mahsamudrea | ime gautami bhikunm aau gurudharm ye bhikuhi yvajjva satkartavy gurukartavy mnayitavy pjayitvy anatikramay velmiva mahsamudrea | prjikadharma | maithuna 111. atha khalu bhagavn bhikuyo mantrayate sma tasmt tahi bhikuyo adyadagrea mahprajpat gautam saghasthavir saghamahattar saghapariyik dhrayatha | ya ime bhagavan bhagavat catvro patanyo dharmo abhijya deit labhy te bhagavann asmbhi vistarea rotu | bhagavn ha labhy gautami | 112. pacrthavan sapayamnya raddhya kuladhtya alam vinayam uddiitu | ala vinaya dhrayitu yath bhikuvinaye | 113. ekam ida gautami samayan tathgato rvastyam viharati | atha khalu riputrasya sthavirasya yvat ko nu khalu bhagavan hetu ka pratyayo yena ihaiken tathgatnm, arhat samyaksambuddhnm atyayena cirasthitika prvacana bhavati cirasthitika saddharma iti yath bhikuvinaye | ekam ida gautami samayan tathgato vailyam viharati | vistarea yaikasyrthotpatti pratham | tasmt tarhi gautami bhikuypi atraiva ikitavyam | dvinn licchavi kumrm arthotpatti | dvity | yvan nsti bhikuye ikpratykhyna | tty | nsti daurbalyvikarakarma | caturth | nandikasyrthotpatti | pacam | markaya arthotpatti ah | vistarea tasmd iha gautami bhikuhi atraiva ikitavya | 114. atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami bhikuyo | atha khalu bhagavn sannipatita bhikusagha viditv yvac chikpada prajapta | y puna bhiku chandaso maithuna grmya dharma pratieviya antamasato tiryagyonigatena pi srdha iya bhiku prjik bhavaty asamvsy | y puna bhiku ti upasampann spasampann traivcikena karma japticaturthena anghtapacamena samagrea saghena ubhayata saghena iya bhiku | cchandaso ti raktacitt | maithunan ti abrahmacarya grmyadharman ti grmasypy eo dharmo nagarasypy eo dharmo sarvvantasypi lokasya eo dharmo | pratievey ti adhycreya | s e bhiku maithuna grmyadharma pratievati mnuea puruea mnuyakena paakena tray vraamukhn dhanyamrge varcamrge prasrvamrge anyatarnyatarasmi vraamukhe agajte agajta prakipta rtyati rtayitv svdayati | dau svdayati | madhye svdayati | paryavasne svdayati | sukhyati | svda nigamayati prjik bhavati | dau na svdayati | madhyena svdayati | paryavasne svdayati | yvat prjik bhavati | dau na svdayati | madhye na svdayati | paryavasne svdayati y svdan nigamayati s prjik bhavati | dau na svdayati | madhye na svdayati | paryavasne na svdayati anpatti | eva suptasya mtasya agajte agajta prakipitv artyati | peyla eva amnuasya paakasya tiryagyonigatasya puruasya paakasya tray vraamukhn | peyla | 115. s e bhiku raktacitt purua daranya uhpeti samvaragmivinaytikramam sdayati daranaravae deangmivinaytikramam sdayati | yath bhikuvinaye | 116. puruo trikhakto bhavati | dvidhpito bhavati | uko bhavati | koarakajta | dhmtajto bhavati | vinlako bhavati | vipyako bhavati | 117. paca bhikuyo paca bhikn balt prasahyamadhyomardanti paca bhikuyo prjikyo bhavanti | yo ca bhiku stiyati | paca bhik paca bhikuyo balt praghyamadhyomardanti paca bhik prjik bhavanti | y ca bhiku stiyati | bhiku bhikuya srdha anyonya vipratipadyati ubhaye prjik bhavanti | bhiku rmaerea saha vipratipadyati bhiku prjik bhavati rmaero nayitavyo | atha dni bhiku rmikena saha vipratipadyate bhiku prjik bhavati | rmiko aghtasamvaratvt kim vradyiyati | eva trthikena | trihi bhiku prjik bhavati | mnuea amnuea tiryagyonigatena aparehi trihi dhanyamrge varcamrge prasrvamrge | aparehi trihi supte mte jgrante | dvihi bhiku prjik bhavati puruea paakena ca | s e bhiku supt v bhavati matt v unmatt v vistarea puruo upasakramya abhinidati v abhinipadyati v | antostarati v | s tato utthya dau svdayati | madhye svdayati | paryavasne svdayati prjik bhavati | kin ti dni sdiyan draavy | kin ti dni asdiyan | yath bhikuvinaye | s e bhiku chandaso maithuna grmyadharma pratievatti | peyla | s e padyati | apy ekaty ajnt | apyekaty smtisamot | apy ekatykalpiyasajay | apy ekaty alajjikena | apy ekaty rgbhibht dobhibht mohbhibht anpatti | kiptacittye akarantye anadhycarantye anpatti | tena bhagavn ha | y punar bhiku chandao maithuna grmyadharma pratieveya antamasato tiryagyonigatenpi srdha iya bhiku prjik bhavaty asavsy | prjikadharma 24 eva dvityasya | ttyasya | caturthasya | na kicin nnkaraa yath bhikuvinaye | sasarga 118. bhagavn chkyeu viharati kyn kapilavastusmi nyagrodhrme | tena dni klena tena samayena bhagavat bhikun arayakni ayansanni pratikiptni | grmntakni ca aktni | bhikuyo ghim upavasitehi vasanti | rr nma bhiku | s dni aparasya skyasya uduvasite vasati | s dni rr tasya kiyakumrasya uddiati | s dni rr prsdik daraniy avigatarga | so pi kiyakumro prsdiko daranyo | so dni tye trikkhatto devaika upalakta klya madhyhne sya | tye dni ta kiya kumra dv abhka sasevya ca rgacittam anudhvasayati | s dni mlyati puk durvar bhontmapi bhojana na chando bhavati | 119. bhik dn pcchanti | kena tva bhagin rr puk durvar | kin te dukhati | kin te paryema | sarpis taila madhu phita | s dn ha bhotu bhotu rya evam eva vart bhaviymi | bhikuyo pcchanti | rye rre kena tvam eva puk durvar | kin te dukhati | kin te paryema | sarpis taila madhu phita | s dn ha | bhotu bhotu ryamirikyo evam eva vart bhaviymti | eva eva upsik upsikyo | so pi kiyakumro ha | rye kin te dukhati | kena si pu k durvar | cikhi kdehi atra bhaiajyehi v upakaraehi v artho bhaveya | saced asmka na bhaviyati prtiveya kulto uddhradharma npayiymi | antarpato v grmntarto v npayiymi | s dn ha bhotu drghyu evam eva vart bhaviymi | dvitya ttyam api ha | rye kin te dukhati | kensi puk durvar yvad grmntarto npayiymi | s dn ha bhotu drghyu evam eva vart bhaviymi | so dni kiyakumro ha | na ida ryye kicit kyika gailya | caitasika ryye gailnya | s dn ha | bha caitasika gailnya | so dn ha katha sahya bhaveya | s dn ha | yadi evam icchasi eva sahya bhaveya | 120. so dn ha | rye kim artham aha necchmi | yo dni aha jalpmi | cikatu ry kim jpayasi | ki karomi | kdehi atra bhaiajyehi v upakaraehi v artho bhaveya | saced asmka na bhaviyati prtiveyakulto uddhradharma nayiymi antarpato v grmntarto v npayiymti | cikatu ry | s dn ha | sdhu te etam artham karohi | so dn ha | na rye eva vaktavya | anyhi aha kyavasanhi notsahmy eta artha kartu prg eva ryya | ry mama guru ca bhvany ca | nham ryya eva vaktavyo | nahy aham utsahmy eta krya kartu | s dn ha | sdhu tva me ligasva cumbasva stanodara ca me parimardasveti | labhyan may etan mtra kartu | sa mtrligati cumbati stanodara ca se parimati | s pi dni tattakenaiva vinodayati | so pi dni kiyakumro abhkasasargea apamlyati | 121. yath bhagavn ha | nham bhikavo 'nyam eka spraavya samanupaymi | eva rajanyam eva kamanyam eva vacanyam eva mrcchanyam evam adhyohri evam antaryakaram anuttarasya yogakemasydhigamya yath puruasya str spraavya stry purua iti dni tena abhikasasevya apamlyati | so dni puna puna karoti | 122. s dni bhikuhi vuccati | m rye eva karohi naiva labhy kartu | s dn ha | eva mama kriyama phsu bhavati | eta prakaraa tyo bhikuyo mahprajpatye gautamye rocayesu | mahprajpat gautam bhagavato rocayati | bhagavn ha abdpayatha rr | s dni abdpit | bhagavn ha | satya rre eva nma tva avarut avarutasya | puruasya upari jnumaalbhym adho kakbhy moaaparmoaa sdiyasi | ha | m bhagavan | bhagavn ha | dukta te rre | nanv aha rre anekaparyyea sarve kmn kmanandn kmanimnn kmamrcchn kmapipsn kmaparidhyn kmdhyavasnn antam vadmi | praham vadmi | samatikramaa vadmi | tatra nma tva ima eva rpatva ppam akuala dharma adhycarasi | naia rre dharma | naia vinayo | naiva stu sana | naiva kartavya | naiva karato vddhir bhavati kualehi dharmehi | 123. atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami bhikuyo | yvatik bhikuyo kapilavastun nagaram upaniritya viharanti | atha khalu bhagavn sannipatita bhikusagha viditv etat prakaraa bhikun vistarerocayati | peyla | yvat paryavadtni bhaviyanti | y puna bhiku avarut avarutasya puruasya adho kakbhym upari jnumaalbhym moaaparmoaa sdiyeya iya pi bhiku prjik bhavaty asamvsy | y puna bhikuti | peyla | yvad e bhiku avarut ti raktacitt | avarutasyeti raktacittasya | adho kakbhym iti stanodara | upari jnumaalbhym iti ru | moaa ti cchuvaa | parmoaan ti vtihro | sdiyey ti styati sukhiyati ramyati svda nigamayati prjik bhavati | prjiketi pra nmocyate dharmajna | tato jn ojn sajn parih | tenha prjiketi | 124. eva vistarea | s e bhiku avarut avarutasya puruasya upari jnumaalbhym adho kakbhym moaaparmoaa sdayati prjik bhavati | s e bhiku avarutasya paakasya upari jnumaalbhym adho kakbhym moaaparmoaa sdayati prjik bhavati | s e bhiku avarut anavarutena paakena upari jnumaalbhym adho kakbhym moaaparmoaa sdiyati thlaccayam sdyati | s pi e bhiku avarut anavarutena puruena upari jnumaalbhym adho kakbhym moaaparmoaa sdiyati thlaccayam sdayati | s e bhiku avarut anavarutena paakena upari jnumaalbhym adho kakbhym moaa parmoaa sdiyeya thlaccayam sdayati | s e bhiku avarut anavarutya striyya upari jnumaalbhym adho kakbhym moaaparmoaa sdiya deangmivinaytikramam sdayati | s e bhiku anavarut avarutena puruea upari jnumaalbhym adho kakbhym moaaparmoaa sdiyati thl'-accayam sdayati | s e bhiku anavarut avarutenapaakena upari jnumaalbhym adho kakbhym moaaparmoaa sdiyati thl'-accaya sdayati | s e bhiku anavarut avarutya striyya upari jnumaalbhym adho kakbhym moaaparmoaa sdayati deangmivinaytikramam sdayati | s e bhiku anavarut avarutena puruea upari jnumaalbhym adho kakbhym moaaparmoaa sdayati deangmi vinaytikramam sdayati | s e bhiku anavarut anavarutena paakena upari jnumaalbhym adho kakbhym moaaparmoaa sdayati deangmivinaytikramam sdayati | s e bhiku anavarut anavarutya striyya upari jnumaalbhym adho kakbhym moaaparmoaa sdayati samvaragmivinaytikramam sdayati | s e bhiku avarut avarutena puruea adho jnumaalbhym upari kakbhy yvat sthltyayam sdayati | s e bhiku avarut avarutena paakena adho jnumaalbhym upari kakbhym yva thl'-accayam sdayati | s e bhiku avarut avarutya striyya adho jnumaalbhym upari kakbhy yvad deangmivinaytikramam sdayati | s e bhiku avarut avarutena puruea adho jnumaalbhym upari kakbhym yvat deangmivinaytikramam ssdayati | s e bhiku avarut avarutena paakena adho jnumaalbhy upari kakbhym yvat deangmivinaytikramam sdayati | s e bhiku avarut avarutya striyya adho jnumaalbhym upari kakbhy yvat samvaragmivinaytikramam sdayati | s e bhiku anavarut anavarutena puruea adho jnumaalbhym upari kakbhym yvat deangmivinaytikramam sdayati | s e bhiku anavarut anavarutena paakena adho jnumaalbhym upari kakbhym yvat deangmivinaytikramam sdayati | s e bhiku anavarut anavarutyastriyya adho jnumaalbhym upari kakbhym yvat samvaragmivinaytikramam sdayati | s e bhiku anavarut anavarutena puruea adho jnumaalbhym upari kakbhym yvat samvaragmivinaytikramam sdayati | s e bhiku anavarut anavarutena paakena adho jnumaalbhym upari kakbhy yvat samvaragmivinay tikramam sdayati | s e bhiku anavarut anavarutya striyya adho jnumaalbhym upari kakbhym moaaparmoaa sdyati anpatti | 125 | atha dni bhiku lalasir vedhpayati dvityya bhikuya mrdhni kramitavy yath str spraavya sajnti na purua spraavya sajnti | atha dni bhuir vindhpayati aparya bhikuya bh grahetavy yath str spraavya sajnti na purua spraavya | eva gulphair | eva jnumaaldha | atha dni gaa v piakam v katam v puruea ppayati v upanhpayati v aparya bhikuya lambayitavya | na kamati sambdhe pradee gaam v piakam v katam v upahatam v puruea vedhpayitum v ppayitum v upanhpayitum v | sambdho nma pradeo upari jnumaalbhym adha kakbhym | tena bhagavn ha | y puna bhiku avarut avarutasya puruasya adho kak bhym upari jnumaalbhym moaaparmoaa sdiyeya iya pi bhiku prjik bhavaty asamvsy | prjikadharma 6 aavastuk 126. bhagavn samyaksambuddho yadartha samudgato tadartham abhisambhvayitv vailym viharati | mahvane kgraly | tena dni klena tena samayena bhagavat bhikunm rayakni ayansanni pratikiptni | grmntikani ca aktni | bhikuyo abhyantaranagare pravianti | atha rrapl nma bhiku | s dni aparasya licchavikumrasya uduvasite vasati | s dni tasya licchavikumrasya uddean dadti | s dni rrapl tasya devasikam upasakramati klya madhyhne syam | s dni prsdik darany avtarg | so pi licchavikumro prsdiko daranyo | tye dni rraplya abhkadaranena abhika sasevya ca rgacittam anudhvasayati | s dni mlyati | peyla | yvad guru ca bhvany ca yvan notsahmi | 127. s dn ha | sdhu khalu tvan me anto hastapasya tihhi salaphi | hasta me ghhi | prahasta me ghhi | aguli me ghhi | angua me ghhi | cvara me ghhi | aha pi te gatam abhinandiya | sanena upanimantrayiya | kyan te anuprayacchiya | phikm v paam v karmntam v gamiyan ti | so dn ha | rye labhy may eta kartu | so dni tye anto hastapsasya tihati | salapati | hastena ghti | prahaste ghti | cvare ghti | s pi ta gatam abhinandati | sanenopanimantrayati | kya se nuprayacchati | saketa v gacchati | spi dni tattakenaiva kmacchandam vinodeti | so pi dni licchavikumro abhkadaranena abhkasasevya apamlyati | 128. yat tad ukta bhagavat | nham bhikavo 'nyad ekarpam api samanupaymti vistarea stra | s dni abhka sasevya apamlyati | s puna puna karoti | s bhikuhi vuccati | m rye rraple eva karohi | naiva labhy kartu | s dn ha | ken' arthan na labhyate | evam mama kriyame phsu bhavati | eta prakaraa bhikuyo mahprajpatye gautamye rocayanti | mahprajpat gautam bhagavato rocayati | bhagavn ha | abdpayatha rrapl | s dni abdpit | bhagavn ha | satya rraple evan nma tva avarut avarutasya puruasya anto hastapasya satihasi salapasi | peyla | yvat saketa gacchasi | ha | m bhagavan | bhagavn ha | dukta te rraple | yvan mahprajpat gautamm mantrayati | yvac chikpada prajapata | y puna bhiku avarut avarutasya puruasya anto hastapasya satiheta v salapeta v | hastagrahaam v | cvaragrahaam v sdyeya | gatam v abhinandeya | sanena v upanimantreya | kyam v anuprayaccheya | saketaktam v gaccheya | iya pi bhiku prjik bhavaty asavsy | 129. y puna bhikuti upasapann | yvat s e bhiku avarut ti raktacitt | avarutasya puruasyeti raktacittasya | anto hastapasyeti anto vyymeti | salapey ti upakara v jalpeya | hastagrahaan ti haste ghiya yvad aguake v | cvaragrahaan ti saghya v uttarsage v atarevse v sakakiky v dakaikym v | sdiyey ti svda nigamayet | gata v abhinandey ti v svgatan te anurgatan te puna puna gacchesi | prtsmi tavgamanena | prahlditam me gtra tava daranena | sanenopanimantrey ti sanam asya dadeya | kya se anuprayacchey ti yensau tena kya prameta | saketakta gacched iti yas tasya abhka upacro bhaved pao v phik v ketravastra v udakasampa v karmnta v udyya v mrge v tahi tihed iya pi bhiku prjik asavsyeti yvat prajapti | 130. s e bhiku avarut avarutasya puruasya anto hastapa satihati yvat saketa kta gacchati prjik bhavati | eva paakasya striy sthltyaya | s e bhiku avarut avarutasya puruasya anto hastapa tihati yvat saketaktam v gacchati thl'-accaya | eva paake striyy deangmivinaytikramam sdayati | s e bhiku anavarut avarutasya anto hastapasya satihati yvat saketaktam v gacchati sthltyaya | eva paakasya striyyn deangmivinaytikramam sdayati | s e bhiku avarut avarutena puruea santihati thl'-accayam | salapati sthl'-accaya | hastagrahaa thl'-accayam | cvaragrahaa thl'-accaya | gatam abhinandati thl'-accaya | sanenopanimantreti thl'-accaya | kyam anuprayacchati thl'-accaya | saketa gacchati prjik bhavati | evam ekaikena padena thl'-accaya | yvat saptame sapta thl'-accay | aame pade prjik bhavati | atha dni anukhajjakam pajjati yadau thl'-accay bhavanti tad prjik bhavati | atha dni eka sampadyitv pratikaritv yvat saptamam padyitv pratikaritv aamam padyati na s prjik bhavati | atha dni saptamam padyitv apratikaritv aamam padyati prjik bhavati | tena bhagavn ha | y puna bhiku avarut avarutasya puruasya anto hastapasya santihed v | salaped v | hastagrahaam v | cvaragrahaam v sdyeya | gatam v abhinandeya | sanena v upanimantreyeta | kyam v anuprayaccheya | saketaktam v gaccheya | iyam pi bhiku prjik bhavaty asamvsya | prjikadharma 7 avadyapratichdik 131. bhagavn vailya viharati | vistarea nidna ktv | vailya dni nagare aparasya licchavisya triyantar drik jt | amagaly apraast | ten dni mtpitm bhavati | ka im vivhayiyati | ghe pi dhryam amagaly kasyeyan dtavy | apare hasu | icchata yya et drik unnyamn | te dn hasu | icchma | hasu | etra kl nma bhiku | tasy detha s unneyati | tehi dni s ukt | rye 'smka triyantar drik jt adhany vmagaly vpraast v | tm vayam npeyema | unnehi vardhehi antevsinya te bhaviyati | vaya ca te grscchdan dsyma | tya s paright | unneti vardheti | tato devasika pakvapraheakam nyati | anuama anuama cchda labhati | hemante hemantika | varkle varvsika | s yad mahantbht tad tya pravrajit | ik deit | paripraik | upasampdit | tvrargo mtgrma | s dni kleehi bdhyate | na sahati | s dn ha | rye na dni pravrajyy gamiymy aha | kleena bdhymi | kl ha | putri dukho ghvsa | agrakarpam km ukt bhagavat | kin te ghvsena | s payati yadi tvad iya pratyodhvati tato me lbhasatkro 'ntarahyiyati | s tya night vicchindit | s dni klen asahant rmikaparivrjakehi srdha miribht | tya kuki pratiladbhodara mahantbhta | s bhikuhi nikyati | tyo dni bhikuyo hasu | rye kli jnsi tvam et grakehi parivrjakehi saha mirbht | ha | jnmi | eva viropdya hasu | kim artha tva nrocesi | na jalpasi | paymi yady aham rocayiya | e gha gamiyati | mama ea lbhasatkro antarhyiyatti | 132. eta prakaraa tyo bhikuyo mahprajpatye gautamye rocayesu | mahprajpat gautam bhagavato rocayati | bhagavn ha | abdpayatha kli | s abdpit | tad eva sarva bhagavn vistarea pcchati | ha | ma bhagavan | bhagavn ha | dukta te kli | asti nma tva kli jnant bhiku duhullpattim pan praticchdesi | yvan naia kli dharmo naia vinayo | yvad bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami bhikuyo yvatik bhikuyo vailn nagarm upaniritya viharanti | yvac chikpada prajapta | y puna bhiku jnant bhiku duhullm patti ktm adhycr chdeya | s na parem rocayati kuvege mahjane saghamadhye | yad s bhiku bhikuhi cyut bhavati mt nia avasa avakrnt imasmd dharmavinayd | atha s bhikunm evam vadeya | jsi vatham rye itthannmye bhikuye duhullmpatti ktmadhycr | sha na parem rocayeya | kin ti imye mpare jnant ti | iya bhiku prjik bhavati || y puna bhikuti upasampann | peyla | jnantti svayam v jneya parato v rueya kravantena daranena ravaena | duhullm patti ti duhullnma anm anyatarnyatar kt adhycr | s na parem roceya iti na kathayet | kuve ege ti ekye | mahjane ti dvinnm tray | saghamadhyti pariprasaghasya | cyut ti cyut bhoti brahmacaryto | mt ti klagat | nia avasa ti ghibhva gat | avakrnt imasmd dharmavinayd iti anyatrthikyatana sakrnt | atha s bhiku bhikun eva vadey | jsi vatha rye itthannmye bhikuye duhull-m-patti ktmadhycr | chye | sha na parem rocaye | kin ti imye mpare jnant ti | iyam pi bhiku prjik bhavati | pran nma vuccati dharmajna | peyla | yvat prajapti | 133. s e bhiku payati bhiku aruodgate duhullm pattim padyant | no tu cchdancitta pratilabhate | sryasyodgamanaklasamaye chdancitta pratilabhitv aruamudghte ti iya bhiku prjik bhavati | eva do klik aa parivart kartavy | yath bhikuvinaye chdany | s e bhiku bhiku payati duhullm pattim adhycarant | tya dni aparya rocayitavya | atha s bhoti antevsi v srdhavihri v payati | yadi rocayiymi idn bhikuhi nisksiyatti anunayasambandhena chdeti prjik bhoti | s e bhiku payati apar bhiku pattim padyant | s dni aparya roceti d may itthannm bhiku duhullm pattim adhycarant | aha paymi yadi rocayiyatti dn bhikuhi nirdhvayiyatti may pi cchdita | s pi payati yadi aham rocayiya ubhaye nirdhvayiyantti cchdeti | s pi prajik bhavati | eva yattikyo cchdenti sarvyo prjik bhonti | e bhiku bhiku payati duhullm pattim padyant | s aparn roceti | itthannm bhiku duhullm pattim pann | s dn ha | ppa ktan tvay mama rocayantya | m aparye pi rocayiyasti thl'-accyam sdayati | s e bhiku payati bhiku duthullm pattim adhycarant | tya aparye rocayitavya | atha dni s bhoti raudr v shasakr payati | m se jvitntarya v brahmacaryntaryam v kariyatti upek partilabhati anpatti | tena bhagavn ha | y puna bhiku jnant bhikuye duhullm patti ktm adhycr chdeya | s na parem rocayet kuvege mahjane saghamadhye | yad s bhiku bhikuhi cyut bhavati mt nia avasa avakrnt imasmd dharmavinayd | atha bhiku bhikunm evam vadeya jsi vatha rye itthannmye bhikuye duhull-m-patti ktmadhycr | sha na parem rocayeya | kin ti imye mpare jnant ti | iya pi bhiku prjik bhavaty asamvsy | prjikadharma 8 utkiptnuvartik 134. bhagavn samyaksabuddho yad artha samudgato tadartham abhisambhvayitv | peyla | yvat tehi tehi vihrehi viharan kaumbym viharati ghoitrme | yumn dni chandako pacnm pattikynm anyatarnyatarm pattim adhyomardati | so bhikhi vuccati yuman chandaka payasi etm patti | so dn ha | nha paymi yyam api na payatha | bhe cyu[?]ta payantu | kim puna mama etya duya | eta prakaraa bhik bhagavato rocayesu | bhagavn ha | yady eo bhikava chandako pacnm pattikynm anyatarnyatarm pattim adhyomardati | sa tm patti na payati | tena sagho pattya adaranena utkepanya karma karotu | tasya saghena utkepaya karma kta | na sabhujati dharmasabhogena miasabhogena | tasya dni mt aparahi bhikuvihre vsin | so dni tahi gatv ha | slohite saghenham utkipto | na sabhujati me dharmasambhogena miasabhogena | s dn ha | apary rya cchandaka | ahan te sabhujmi dharmasambhogena miasambhogena | s dni sambhujati dharmasabhogena miasabhogena | s dni bhikuhi vuccati | rye eo hi rya chandako samagrea saghena dharmato vinyato utkipto apratikto | m rye eta bhiku anuvartehi | bhagavn ha | appya ryamirik aha ca tvan neta bhiku anuvartiya | k any anuvartiyati | anuvartiymy aham eta bhiku | kim artham aham eta kim artham aham etam nnuvartiye | etat prakaraa tyo bhikuyo mahprajpatye rocayesu | mahprajpat gautam bhagavata rocayati | bhagavn ha | yady e bhiku chandakamt chandaka bhiku samagrea saghena dharmato vinayato utkiptam apratiktam anuvartati | tena hi ta gacchatha trikkhatto kuvege trikkhatto mahjane trikkhatto saghamadhye samanugrhatha etasya vastusya pratinisargya | s dni kuvege vuccati satya tvam rye chandakamte ryechandaka samagrea saghena dharmato vinayato utkiptam apratiktam anuvartasi | ho ty ha | s tva kuvege vucyasi | m rye chandakamto ryachandaka samagrea saghena dharmato vinayato utkiptam apratikta anuvarthi | ya khalu te rye chandakamte mitrya karaya arthakmya hitaiiya karoti te ta mitr ek vc gacchanti | dve vce avaie pratinisara na pratinisarmtya ha | evam dvir api trir api | eva mahjane saghamadhye avalokan kartavy yvan na pratinisarmty ha | 135. eta prakaraa tyo bhikuyo bhagavata rocayesu | anuprpt bhagavan ry chandakamt trikkhatto kuvege trikkhatto mahjane trikkhatto saghamadhye etasya vastusya pratinisargya na ca pratinisarati | bhagavn ha | abdpayatha chandakamt | s dni abdpit | bhagavn ha | satya tva chandakamte | evan nma tva chandaka bhiku samagrea saghena dharmato vinayato utkiptam apratikta sabhujasi | s tva trikkhutto kuvege trikkhutto mahjane trikkhutto saghamadhye anuprpt etasya vastusya pratinisargya na ca pratinisarasi | m bhagavan | bhagavn ha | duktan te chandakamte | nanv aha chandakamte anekaparyyea daurvacanasya garhmi daurvacanasya avaravdi tatra nma tva kharkhakkhaa vm apradakinagrhi | naia chandakamte dharmo | naia vinayo naita stu sana | naiva kartavya naiva karaya | naiva karontye vddhir bhavati kualeu dharmeu | eva ca dni tva jnant bhiku samagrea saghena dharmato vinayato utkiptam anuvartasi | tena hi na kamati jnant bhiku samagrea saghena dharmato vinayato utkiptam apratiktam anuvartitu | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami bhikuyo yvatik bhikuyo kaumbinagarm upanirya viharanti | yvac chikpada prajapta | 136. y puna bhikuti upasampann | jnantti svayam v jneya parato v rueya kravantena daranena kravantena ravaena | samagrea sagheneti avyagrea | dharmavinayato pattya adaranena pattya apratikarmea tray digatnm apratinisargea | utkiptan ti asabhogam kta | apratikta ti apratyosrita | anuvartey ti miasabhogena v dharmasabhogena v sabhujeya | s bhiku bhikuhi evam asya vacany | eo hi rye bhiku samagrea saghena | peyla | yvat tad eva vastu pratigheya na pratinisareya ya ta utkiptaka bhikum anuvartati | s bhikuti yath chandakamt | bhikuhti saghena mahjanena ekapudgalena yvat ttyaka samanugrhitavy samanubhitavy iti trikkhatto kuvege mahjane trikkhatto saghamadhye | s kuvege vaktavy | satya tva itthanme itthanme bhikusamagrea saghena dharmato vinayato utkiptam apratiktam anuvartasi | mo ty ha | s dni vaktavy | m rye itthanma bhiku samagrea saghena dharmato vinayato utkiptam anuvarthi | ya khalu te itthannme mitrya karaya arthakmya hitaiinya karoti | te ta mitr ek vc avai pratinisara na pratinisarmty ha dvitya ttyam api | peyla | saghamadhye pi traivcika yvat ta vastu pratinisareya ity eta kuala | no ca pratinisareya iyam pi bhiku prjik bhavaty asamvsy | prjiketi prjikye pattye sakan prakan vivara vibhajan uttnkarmat prajapti | 137. s e bhiku trikkhatto kuvege samanugrhiyam samanubhiyam pratinisargrha vastu na pratinisarati vcy vinaytikramam sdayati | trikkhatto mahjane samanugrhiya v samanubhiyam v pratinisargrha vastu na pratinissarati vcym vcym vinaytikramam sdayati | saghamadhye japtim adhivsayati vinaytikramam sdayati | prathamym vcym adhyoropity vinaytikramam sdayati | vyoropity thl'-accayam sdayati | dvityy vcym adhyoropity vinaytikramam sdayati | vyoropity vcy thl@' accayam sdayati | ttyy vcym adhyoropity thl'-accayam sdayati | vyoropity prjik bhavati | yad prjikm pattim pann bhavati | ye ca kuvege mahjane ye ca saghamadhye vinaytikram ca thl'-atyay ca sarve te pratiprarabhyante ek pattir guruk santhihati | yad iya prjik | antar pratinisarati pacsthitsu pattiu krpayitavy | kin ti dni pratinisargrha draavya | kim apratinisargrham abhisi itthannma bhiku utkiptakam anuvartiyan ti | nnuvrtita anuvartmi anuvartiymi ceti eva pratinisargrha | kin ti dni apratinisargrha abhisi | itthannma bhikum utkiptakam anuvartiyan ti | anuvartita dni nnuvartmi anuvartiymi ceti evam apratinisargrha ceti evam apratinisrgarha draavya | tena bhagavn ha | y puna bhiku jnant bhiku samagrea saghena dharmato vinayato utkiptam apratiktam anuvarteya s bhiku bhikuhi evam asya vacanya | eo hi rye bhiku samagrea saghena dharmato vinayato utkipto apratikto | m eta bhikum anuvarteya | eva ca s bhiku bhikubhir ucyamn ta vastu pratigheya | na pratinisareya s bhikun bhikuhi yvat ttyakam samanugrhitavy samanubhitavy tasya vastusya pratinisargya | yvat ttyaka samanugrhiyam v samanubhiyam v ta vastu pratinisareya ity eta kuala | no ca pratinisareya iyam pi bhiku prjik bhavaty asamvsy | uddna maithunam adattdna vadho m sasargo 'avastuk | avadyapraticchdik utkiptnuvartik || prapryate varga | prjik sampt | sacaritra 138. sacaritrakarma yath bhik sarvam anvartha yvat tena bhagavn ha | y puna bhiku sacaritra sampadyeya strmatam v puruasyopasahareya puruasya v mata striyyopasahareya jyattatena v jrattatena v antamasato tatkakni pi aya dharmo prathampattiko saghtieo [(v?)] updieo sagho sagham evdhipati ktya nisarayo | saghtieadharma 2 amulaka dve abhte tathaiva kartavy yath bhik | yvat tena bhagavn ha | y puna bhiku dud dot kupit anttaman uddh bhikum anpattik amlakena prjikena dharmenudhvasaye apy eva nm' en brahmacaryto cyveyan ti s tad aparea samayena samanugrhiyam v asamanubhiyamn v amlakam etam adhikaraam bhavati bhiku ca doe pratihihati do avacmti ayam pi varge prathampattiko saghtieo yvat | leamtraka tena bhagavn ha | y puna bhiku du dot kupit anttaman anyabhgiyasya cdhikaraasya kici dea leamtraka dharma updya aparjik bhiku prjikena dharmenudhvasaye apy eva nmain brahmacary cyveyan ti s tad aparea samayena samanugrhiyam vsamanubhiyamn v anyabhgyam eva tam adhikaraa bhavati anyabhgyasya cdhikaraasya kici dea leamtrako dharmo updinno bhavati bhiku ca doe pratihihati do avacmti saghtieo | saghtieadharma 4 ussayavd 139. bhagav chrvastya viharati | tahi dni bhikuvihro ca trthikaayy ca | kanthntarik | s kanth patit | tahi dni bhikuvihre | sthlanand nma bhiku vsikin | s dn ha | trthik karothait kanth | yya hrkaanapatrpio hrrapatrpya nipann | ryamirik hrrapatrpya sampann kle ca vikle ca marm praviant nikrmant dv bhaviyati cittasyopakleo | te dn hasu | aya varrtro yad var nirgat bhaviyanti tad kariyma | s dn ha | idnm eva karotha | te na kurvanti | s dni kroati bhray nay bhagn surbhra ynagardabh na kariyatha | katham nagn | hrkaanopatrpio hrrapatrpya vipann mithydik viniptit | karothait kanth | te dn hasu itikitikya dhte vaaigarapue ramaike yadi marasi na karoma et kanth | 140. tya dni gatv sane nivedita | etad eva sarvam rocayitvha drghyu yath s kanth kriyate tath karotha | sanik rddh prasann | te dn hasu abdpayatha mirasthn | te dni abdpit | te sanik hasu | he itikitikya putr trthinagn surbhra ynagardabh mithydka viniptit | gacchatha t kanth karotha | yyam ahrk anotrpio ryamirik hrrapatrpya sampann | te yumka kle ca vikle ca nikrmant praviant dv ryamirik brahmacrin bhaviyati cittasynyathtva tehi dni sanikehi niyukt akmak kryante | te divasato kanthm utthpayanti | rtrau ca varea ptyati | te dni tremsa karma kurvantn gata | te dn hasu | imya itikitikya dhtare vaaigarapuya ramaikya mttikkarma kariyma | upsakakulehi avadhyyanti payatha ghapatayo yumka dakiya ramaikya asti me calan ti ktv tremsa akmak karma krpit | eta prakaraa upsak kulopikn bhikunm rocayanti | bhikuyo pi mahprajpatye gautamye rocayanti | mahprajpat gautam bhagavato rocayati | bhagavn ha | abdpayatha nand | s dni abdpit | satyan nande ti | peyla | yvat paryavadtni bhaviyanti | y puna bhiku utsayavd viharey grikaparivrjakehi divasam v muhrtam v antamasato rmikarama'uddeehi srdham ayam pi dharmo prathampattiko | y punar bhikuti upasampann | utsayavd viharey ti kalaha kareya | garikehti ghikehi | parivrjikehti gautamajailakaparyantehi | divasa ti suryka divasa | muhrta ti tatkaa tanmuhrta | antamasato rmikehti saghopasthyakehi | rama'uddeakehti pacadaavarn updya yata saptatik | srdham vihareya | ayam pi dharma prathampattiko saghtieo | sagho t nma vuccanti aa prjik dharm | tem iyam patti svae sapratikarm | saghtiean ti saghtieye pattye sakan prakan vivara vibhajan uttnkarmat prajapti | s e bhiku rjkule v sane v nivedayati thl'-accaya | krpayati saghtiea | upsakakule v rddhakule v nivedayati vinaytikrama | ujjhpayati samvaragmivi | bhikur api rjakule nivedayati vinaytikramam sdayati | ojjhpayati samvaragmivi | tena bhagavn ha | y puna bhiku utsayavd vihareya grikaparivrjakehi divasam v muhrtam v antamasato rmikarama'uddeehi srdham patti dharmo prathampattiko || saghtieadharma 5 grmntara 141. bhagav cchrvastyam viharati | tahi dni rr nma bhiku | tasy eva rrapl nma bhagin kugrmake vh | s tvad anajjik | s preayati | rye rre gaccha yadi mm icchasi jvant payitu | s tahi gat | s ca klagat | so dni bhaginpatiko paridevati | rye rre yan te bhagin klagat k tvad ima draka parihariyati k tvad ima mama gha pratijgariyati | ryya rrya vaya pratijgtavy | tye dni bhavati ppak khalu vt vyantti | s nikramitv srvastm gat | s bhikunm ha | ryamirikyo mansmi brahmacaryto cyvit | hasu | kim v katham v | etad eva vistarerocayati | eta prakaraa bhikuyo mahprajpatye gautamye rocayanti | mahprajpat pi gautam bhagavata rocayati | bhagavn ha | abdpayatha rr | s dni abdpit | tad eva sarva vistarea pcchyate | yvad m bhagavan | bhagavn ha | eva ca nma tva bhikuya vin adhvnamrga pratipadyasi | tena hi na kamati yvac chikpada prajapta | 142. e evrthotpatti | bhikuyo adhvnamrga gacchanti | apar dni bhikun prsdik darany taru ucchvsakr v pravsakri v mrgto utkramitv upavi | puruasrtho ca gacchati | s tehi parivrit | te dn hasu | ry prsdik darany taru pratyagrayauvane vartasi | km | paribhoktavy | s tva ki pravrajit | ko v te nirveda iti | ha | pravrajitsmi | hasu | cakva tvat yvat te tad anantara parivriya dhrenti | tvat tyo bhikuyo grmntara gat | tye dni kauktyam utpanna | s mahprajpatye gautamye rocayati | mahprajpat gautam bhagavata rocayati | bhagavn ha | tena hi patti akmikyeti | 143. eaivrthotpatti | bhikuyo adhvnamrga gacchanti | apar dni bhiku gln | s vin bhikuhi grmntaram utkrnta | tye dni kauktya kta kauktyena mahprajpatye rocayati | mahprajpat gautam bhagavata rocayati | bhagavn ha | anpatti glnyeti | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautamti | peyla | y puna bhiku bhikuya vin adhvnamrga pratipadyeya antamasato grmntaram pi anyatrasamaye tatrya samayo akmik bhiku bhavati glnik v | ayam atra samayo | ayam pi dharmo prathampattiko | y puna bhikuti | peyla | bhikuya vineti advity | adhvnamrga triyojana dviyojanam triyojanam | antamasato grmntaram v | akmik ti hasti kaevarea avakaevarea gokaevarea v manuyakaevarea v vt bhavati | glniketi jardurbal v vydhidurbal v bhavati | pratyuddhta bhagavat pada anpatt glnya | ayam atra samayo | et dni bhikuyo adhvnamrga gacchanti yvat antosm gacchanti kicpi dra dra gacchanti anpatti | atha dni grmntaram v nagarntaram v gacchanti kntramrgam v atikrmanti | anto hastapasthithi atikrmitavya | para hastapa gacchanti | antamasato caturagulam pi deangmivinaytikramam sdayati | adhyardham v dvihastam v gacchanti thl'-accayam sdayati | atha dni ek bhikun gatv smntare tihati thl'-accayam sdayati | apar gatv atikrmati ima smntaran ti eva yattik atikrmanti sarvs thl'-accaya | tena bhagavn ha | y puna bhiku bhikuya vin adhvnamrga pratipadyeya antamasato grmntaram pi anyatrasamaye | tatrya samayo akmik bhiku bhavati | glnik v | ayam atra samayo | ayam pi dharmo prathampattiko | grmntara ekartra pi 144. bhagavn rjaghe viharati | tatra dni karmakraputra raddhprasanna | tasya bhry ukl nma karmradht prsdik darany | atha bhagavn klasyaiva nivsayitv ptracvaram dya rjagha piya pravita | svadnam piya caranto tasya gha gato uddee sthita | so dni bhujati | s pariviant vtya sthit | m bhagavantam dv viprakta utthsyatti | tasya dni bhavati kin tvad iyam vtya tihati | bhagavat pi vaineyavaena prabh te uts | tena cvalokita | tena bhagavn do | so dn ha | aye hi asti nma tva mama bhagavantam vrayasi | anarthakm tva | mama na tvam arthakm | s dn ha nham ryaputrasya anarthakm | bhagavantam rdhaymi | api tu m viprakto bhagavantam dv utthsyasti | tye dni bhavati dhig astu mama ghvsasya | yatra hi nma priya kariymti | apriyam ukt | s dn ha ryaputra gacchmy aha | parvrajmi | so dn ha | kasmin pravacane | ha | bauddhe | ha | pravrajhti | 145. s dni utpalavarya pravrajit upasampdit | tya dni ahena pravrajitya yujantya vyaayantya vysayantya tisro vidy aabhij | balavabhva skkto | s dni balavabhvaprpt | anyatara vkamla nirayopania | tye dni akro 'marasaghaparivtto pdavando gato | ha | im payatha dharmasth ukl karmradhtara | adya ahapravrajit ktakty nirrav || [1] || suvintotpalavar mrge rya praviate | traividy ddhi ca prpt cetoparyyakovid || [2] || maharddhik bhiku t vijit indriy ca | nia vkatalami anijena samdhin || [3] || t akro 'marasaghena upasakramya vsavo | namasyaty ajalbhto ukl karmradhtara || [4] || s madhurabhi ghea gha nyate | aparea dni upsakena mahrhea paena chdit | antarkd devat vca nicrayanti | lakmvn ayam upsako puyam prabhtam analpaka | sarvagranthaprahye uklye adsi cvara || [5] || ki rjaghe manuy madhumattvatihanti | ye ukln na paryupsanti daivasikn dharmn uttam || [6] || ta secanaka nta te vai aprativya | jeyarpo vijehi blehi avijniyo || [7] || s dni ghea gha bhaya nyati | tye dni lbhasatkraloko 'bhyudgata | tye dni bhikuyo irypatti | lbhasatkram asahamn t dn hasu | bhajana etya kta | tato 'sy sarvo janakyo rotavya raddhtavyam manyati | tyo dni bhagavato alln | etya bhagavan jambhana sdhita | bhagavn ha | satya ukle eva nma tvay jambhana sdhita | tena te jano rotavya manyati | ha | aha bhagavn jambhana na jnmi | kuto jambhana sdhayi ymi | bhagavn ha | na etya jambhana sdhita | api tu asy praidhna ida | 146. bhtaprvam atte 'dhvna nagare vrasya bhagavati kyape tatra dni rj kk nmbht | tasya sapta dhtaro abhi | rama [1] ramaimitr [2] bhiku [3] bhikudsik [4] | dharm caiva [5] sudharm ca [6] saghads ca saptam [7] || [1] || caturdam pacada y ca pakasya aam | prtihrakapaka ca aga susamhit || [2] || poadham upoadhan ti sad ilena savt || kin ca manpo si bhadrako nma mnavo || [3] || kualo ntta gtasmi tantrnttaprabodhane | kryeti ramyeti janan tatra samgata || [4] || ta ca klagata jtv sarvs t sapta kumriyo | prsdik darany rja kany samgat || [5] || rjnam upasakramya ida vacanam abravt || [6] || pcchma vaya tta kan rravardhana | anujntu mo deva mana yma prekitum || [7] || adya pacada deva divy nakatra mlin | anujntu mo ntha mana yma payitu || [8] || utrsanabhaake durgandhe lomaharae | rodane manuyn mane ki kariyatha || [9] || yatra bhe apetavijn parabhak acetan | apaviddh mt enti mane bahubhae || [10] || yatra gdhr gl ca kkolks tath vk | agamagni khdanti mane bahubhae || [11] || < yatra gdhr gl ca kkolks tath vk> | astrn dya gacchanti mane ki kariyatha || [12] || yatra asthni dyante vikiptni diodia | tihanti akhavarni mane ki kariyatha || [13] || lyutni dyante auci kheagandhik | kenm kare raudre mane ki kariyatha || [14] || dhrtcrikavikre cauravylanievite | durmanuyna vse mane bahubhae || [15] || amanuyna vse rkasnn niveane | sarvapretna vse | mane bahubhae || [16] || te sukumlybhara maikeyradhrio | bha praghya krandanti mane bahubhae || [17] || te sukumlybhara maikeyradhrino | ke prakrya krandanti mane bhayabhairave || [18] || yatra mt pit bhrt bhagin jtibndhav | durman yatra nivartante mane bhayabhaynake || [19] || yatra mt pit bhrt bhaginjtibndhav | anpcchati vartante mane 'tibhaynake || [20] || piya hha nirghoe jtn paridevane | ptivikanthite ghore mane 'tibhaynake || [21] || vyajantlavntni vikiptni diodia | citdhmkule raudre mane ki kariyatha || [22] || aya prsdavaro kgro sunirmito | [22a] yatra anna ca pna ca ratyo ca upasthit | atra ramatha kanyyo mane ki kariyatha || [23] || im pukiri ramy cakravkopaobhit | puarkai susachann kumudasaugandhikehi ca || [24] || nndvijagakr nn svaranikjit | atra ramatha kanyyo mane ki kariyatha || [25] || kumryo hasu | vaya pi tta jnmo mane bhayabhairave durgandha kuapa caiva kovidra ca pupita || [1] || vayam api tta jahiymo tato 'py asm jahiyati | nnbhvo vin bhvo na cirea bhaviyati || [2] || rj ha | dukhasaj kumryo [.........................] | avavybdhyena cittena pravietimuktaka || [3] || anujt kki rj niryt kn purt | sarvs t ratham ruhya gat manaprekik || [4] || tyo addaasu mrgasmi [utsa ?] ujjhita ava | durgandhim auci [] vidhavasta ca vinlaka || [5] || tyo ynd avataritvna sarv sapta kumriyo samantt parivretv idam vacanam abravt | sarvs vo ayan dharma sarv ea dharmat | ea asya arrasya sarv gth karomahe || [6] || ayam pur candanaliptagtro avadtvastro vaitnucri | chya kula ca avekamno so khajjate ivapathikya madhye || [7] || asthikaklanagara msaoitalepana | yatra rgasya doasya mohasypi samha ya || [8] || imam nagaram utsjya ngaro kahi gata || [9] || yo dvicakra dviara ca ima parihared ratha | ima ratha samutsjya rath so kahi gata || [10] || rdhvakham adho mla ya ima parihare dhvaja | ima dhvaja samutsjya dhavajahro so kahi gata || [11] || ya ima pariharet kya ava bhadram ca vijo | ima kya samutsjya vijo so kahi gata || [12] || ya im pariharen nva asmimne mahrave | imn nva samutsjya nviko so kahi gata || [13] || yo 'yam asmin gre vsa kalpeya adhvaga | imam gra samutsjya adhvago so kahi gata || [14] || mama gth subhait mama gth subhait | t anyonya vivartanti mane atimuktake || [15] || tata ca maghavn chakro devarja acpati | samvegajts t kany dv t upasakramet || [16] || sarvs vo subhita sarvs vo subhaita | vara varetha kanyyo yat kicin manasepsita || [17] || ko nu divyena varena antarkasmi tihati | ko v tva kasya v putra katha jnma te vaya || [18] || aha akra sahasrko maghavn devakujara | y devasagh vandanti sudharmy samgat || [19] || aha akra sahasrko devarj acpati | vara varetha kanyyo yat kicin manasepsita || [20] || akra ca vo vara dadyt trayastrievara prabh | vara varetha kanyyo kipra vyharato mama || [21] || 148. kumryo hasu | yasya mle chavir nsti patran nsti kuto lat | yo dhro bandhann mukta tan me akra vara dada || [1] || psu kladhara bhiku kan dharmanimantrita | dhyyanta vkamlasmi tan me akra vara dada || [2] || yasya rga ca doa ca avidy ca pradlit | ksravam arhanta (!) tan me akra vara dada || [3] || yasya ailopama citta sthitan na anukampati | yo vimukti sajney tan me akra vara dada || [4] || yasy ure ca pre ca madhye nsti na kicana | akicanam adna ca tan me akra vara dada || [5] || vri pukarapatre v rgre iva sarapa | yo na lipyati kmeu tan me akra vara dada || [6] || bahuruta citrakatha buddhasya paricraka | parabhravisayukta tan me akra vara dada || [7] || akra ha | nham arhantam emi nham arhantev vara | anya varetha kanyyo api candramasryayo || [8] || kumryo hu | asvmiko svmikmo avara varadyako | asvmiko vara dattv katha akra kariyasi || [9] || ubhau klau asaprpta atrthe prataren nadm | ea akra viao si pakevsi jaradgava || [10] || akra ha | upsik vo kanyyo api ca ye upsak | dharmea vo aha bhrt anujnmi vo vara || [11] || kumryo hasu | naiva te akra ycmo npi unnodayma te | svayam eva akra jnhi ki varea kumri || [12] || 149.atha bhagavn ts bhikun prve nivsapratisayukt pratijkath vykrt | kadha v v madhur saptatantryut manoramm | dharma pravyhariymi tat kad nu bhaviyati || [1] || samanvharasi ukle | eva hy etad bhagavan | epi tatraivsi | etye praidhnam abhi | aparpi tatraivsi | tm api bhagavn vykrt | kadha gagyamunya ca ptlapathodaka | amajjamn gamiyma tat kad nu bhaviyati || [2] || samanvharasy utpalavare | eva hy etad bhagavan epi tatraivsi | etasypy eta praidhnam abhi | aparpi tatraivsi | tm api bhagavn vykrt | kadha psukulni saharitv may pathe | sagh ktv dhrayiya tat kad nu bhaviyati || [3] || kadha giridurgeu prahabhayabhairav | citta ju kariymi tat kad nu bhaviyati || [4] || samanvharasi paaccare | evam hy etad bhagavan | epi tatraivsi | etasypy eta praidhnam abhi | aparpi tatraivsi | tm api bhagavn vykrt | kadha muaka ra kuradhrnievita | pin parimrjiya tat kad nu bhaviyati || [5] || kadha hemantik rtri ovardracivar | piapta cariymi kad nas tad bhaviyati || [6] || samanvharasi kagautami | evam etad bhagavan | epi tatraivsi | etasy preta praidhnam abhi | aparpi tatraivsi | tm api bhagavn vykrt | kadha trakarj va (!) nakatraparivrit | sagha parihariymi tat kad nu bhaviyati || [7] || kadha candro ca vimalo viprasanno anvilo | uddha citta adhihihiya tat kad nu bhaviyati || [8] || samanvharasi mahprajpati | eva hy etad bhagavan | epi tatraivsi | etasypy etat praidhnam abhi | aparpi tatraivsi | tm bhagavn vykrt | kadha vihra araya [.......] sdhu nihita | saghe dnni dsymi tat kad nu bhaviyati || [9] || kadha macam v pham v bisi caturasraki v | saghe dnni dsymi tat kad nu bhaviyati || [10] || kadha ksika vastra kaumakoumbakni ca | saghe dnni dsymi tat kad nu bhaviyati || [11] || kadha sumbhaka ptra sukta sdhu nihita | saghe dnni dsymi tat kad nu bhaviyati || [12] || kadha vividhn bhakn nnrasnusevitn | saghe dnni dsymi tat kad nu bhaviyati || [13] || kadha linm odana ucimsopasevana | saghe dnni dsymi tat kad nu bhaviyati || [14] || 150. tatra ts bhikun cakur gocara nsti | y jnesu | tyo hasu | k puna s bhagavan si | bhagavn ha | vikh mgramt | tena klena tena samayena apar hy et bhikuyo kkio rja sapta dhtaro abhi | atha ukl bhiku ghea gha bhaya nyati | s dni aparea ghabhaya nt bhikuhi vipravust | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu mahprajpat gautam bhagavato rocayati | bhagavn ha | abdpayatha ukl | s dni abdpit | bhagavn | ha | satya ukle | eva nma tva bhikubhir vin vipravasasi | tena hi na kamati bhikuhi vin vipravasitu ek rtrim pi | 151. eaivrthotpatti | bhagav chrvastya viharati | vistarea nidna ktv | bhikuyo dni adhvna gacchanti | tahin dni apar bhiku jardurbal vydhidurbal srtht parih | s rtri vipravust | tya dni kauktya kta | kauktyena bhikun vistarerocayati | yvat mahprajpat pi gautam bhagavato rocayati | bhagavn ha | tena hi anpatti glnya | 152. eaivrthotpatti | bhagavn rvastya viharati | vistarea nidna ktv | kpilavstavyehi kiyehi sasthgra krpita | na co aciranihita | tehi dni tahi rakapl sthpit | na kasyacit praveo dtavyo ti bhagavn prathama paribhokyati | pacd vaya paribhokymo ti | atha rja prasenajita koalasya putro virhako nma kumra kapilavastu gatako mtulnm antike ikmya | so dni tehi rakaplehi pramattehi sasthgra pravia kranya | so dni tehi rakaplehi anyehi ca kiyehi do | te dni ruit itikitikya putra dsputra kahi pravio 'si ti | ocapeita | ekena hastena bhy ghtv dvityena hastena grvy sasthgrd bahi chorita | virhako utkahita | ta dni tehi kiyehi sasthgra puruamtrbhmi khnpayitv navena psun prayitv gandhodakena sikta | virhakena ruta | sa sutar ruita | ghtacittam utpditavn | yady aha rjya pratilabheya kiyn nidhana kariye | so dni rvastyam gata | tasya dukhay nma bauka sevako | so dni tasyha | yadha rjye pratihito bhaveya tad me smrayiyasi kiynm antam gamiya | rtri trivantam eva vairam anuvicitayati | kadci dni rj prasenajit koalo udynabhmin nirgata | ta ca virhakena nagaradvra bandhpita | akh dhmsyanti ghuyanti | virhako rj virhakasya rjyam iti | rj prasenajit koalo na bhya pravea labhati | virhakenmtyn dto pracito | yasya bhavanto ghertha putradrea crtha sa praviatu nagara | evam akriyame yumka putradra vyasanam pdayiymti | amty rjna pcchanti | kim jpayati devo yudhyma | rj bravti | m yudhyantu bhavanta | idnim v pacd v etasyaiva eta rjya gacchatha | etasyaiva jnatha | m pacd yumka dukha utpdayiyati | te ekadvikya nagara pravi | rj dni tmattyo, udynabhmya sasthito pnyaplo mall ca rj dasatyo na paritasyati | vastu vistarea kartavya | yvat virhako mtyn mantrayati | yo dni bhae rjna katriya jugupseya tasya ki daa | mty hasu | vadho mahrja | rja ha | prvam aha kumrabhta kiyn sasthgra pravia tehi mama jugupsya sasthgra puruasasthgra puruamtra khnpayitva psun prayitv kragandhodakena bhittiyo tyo dhovityo? may te vaira pratikartavya yadi bhagavs te nnukampati | atha bhagavn anukampati | nha akymi kicit pratikartu | mty hasu | ryate mahrja | ramao gautamo vtarga | vtarga ca jtn nirapek bhavanti | udyujyantu mahrja | akyma vaya te nigrahtu | bhagavn dni virhakasya imam eva rpa ceta parivitarkam jya klasyaiva nivsayitv ptracvaram dya rvastye nagarye piya caritv anyatara khoavka nirya nidati sma | atha khalu rj virhako caturagabalakya sannhayitv hastikya avakya rathakya pattikya rvasty nagary niryti kapilavastu nagara saprasthita | adrkd rj virhako bhagavanta khoakavka nirya niaa dv ca puna yena bhagavs tena hastinga prerayati | atha khalu rj virhako yvad eva ynasya bhmis tvad ynena gatv hastingt pratyruhya bhagavata pdau iras vanditv bhagavantam etad avocat | santi bhagavann anye vk | avatthanyagrodhasaptapardy obhan ca tal ca tn utsjya itarasya pratyavarasya viralapatrasya khoakavkasydhastn niaa | bhagavn ha | tal mahrja jtn cchy | atha khalu rjo virhakasya etad abhavat | anukampati bhagavn jtn iti | tato yeva pratinivartayitv rvastn nagaram anupravia | bhagavn dni rvastya yathbhiramya viharitv kapilavastu nagara prakrmi | yvac chkyn vinayati | vinayitv tatraiva viharati nyagrodhrme | virhakya stra vistarea kartavya | 153. e evrthotpatti | bhagavn rvastyam viharati | rj dni virhako kyn vadhitv kiyakanyyo dya rvast pratigata tadyath | cr ca nma | upacr ca nma | suman ca nma | manohar | slavat | abhay ca nma | so dni srdha kranto ramanto paricrayanta abhika vadati | nihat me grmakaak | kiyajanapadakaak | nihat me pratyarthik pratyamitr | yad idam kiy kyaputr iti | atha khalv abhay rjadht rjna virhakam etad avocat | m deva eva vada nihat me grmakaak kiy iti | santi deva kiy kntisampann | sauratyasampann | eva larutatygasamdhiprajsampann | eva buddha araa gat | dharma araa gat | buddhe avetya prasdena samanvgat | dharme saghe avetya prasdena samanvgat | prtiptt prativirat | yvad ryaknte le samanvgat | santi deva kiy rotapann sakdgmino ngminas te devena adak anapardhino jvitd vyavaropit | tat te dukha vedanya bhaviyati | bahu te ppaka karma kta | bahu te apuya prasta | 154. atha rj virhaka kupita yvat krantika mahmtram mantrayati | tva hi bhae purua mama bhogehi jyayasi | mama sukhena jvasi | kanyyo kiyyinyo mama pratyarthikyo pratrasityo | mama jvita necchanti | mama sukha nbhinandanti | so 'ham antapuramadhyagato pi etsm avivasta | ayanagato pi ayy kalpayanto pi | tena hi bhae mahmtra imyo kiyyinyo daahatyo ktv karanshastapdacchinnyo ktv taptena telena kya pariicitv jvantikyo eva parikhy cchoray | atha krantikasya etad abhavat | yan dni aha kiyyinn si darana pi na labhamno tyo etyo mama hastagatyo yan nnam aham ethi saha kreya rameya paricrayeya | so dni thi srdha svake ghe pravicrayati | araud rj virhako krantikas thi srdha krati yvan na ca pi yathokta karotti | atha khalu virhaka krantikam mantrayati | gaccha ts kiyyinn yathokta kuru | m te jvitd vyavaropayiymti | atha krantika yathoktam akrt | yvat parikhy jvantyo eva chorityo | tyo tatra dukha tvr kauk vedan vedayanti | anventi krandanti evan tnenti trtenti | bhaginjtikpriya kiya maala | ramay bhavati to janma bhmi | h ramayo jambudvpa | sktavd bhagavn iti paridevanti | tahi dni mahjanakyo sannipatito | atha khalu bhagavn klasyaiva nivsayitv ptracvaram dya rvastn nagar piya pravia | yvad yumantam nandam mantrayati | kasyai gautam mt | mahato janakyasya nirghoo yvad rj virhakena a kiyyinn yvat tasya kpaena yvan sktavd bhagavn iti krandanti | sdhu bhagavn arthakmo jtnm anukampyrtha upasakrmatu | apy eva nma bhagavata sammukhd dharma ruitv api svargopig bhavesu | 155. atha khalu bhagav akra devnm indra samanvharati sma | atha khalu akro devnm indra acim mantrayati | ea aci bhagavn jtnm upasakramati anukamprtha | gaccha aci tyo kiyyinyo parikhy uddharitv saprajna nidpehi vastrecchdehi bhagavn upasakramiyati | atha khalu ac tyo kiyyinyo parikhy uddharitv saprajnan nidpayitv vastrecchdit | atha khalu bhagavn yvat tyomaindry spharitv yat kicit kyika caitasika ca dukhavedangata sarva ta pratiprasrabheti | bhikn mantrayati | tpyat bhikavo bhagavatu ko bhikavo bhavam abhinandeya ko updiyeya anyatra blapthagjann andhn acakukn payatha | bhikava etyo kiyyinyo manuyakehi pacahi kmaguehi kritv ramitv pravicrayitv etarhi jtikaye ca bhogakaye ca karmasya ca sammukhbhvd dukh vedan vedayanti | atha bhagavs tyo kiyyinyo mantrayati | sacen manyatha bhaginyo yad ida yumka hasto ca pdo ca chinno api tu te vedayanti v na v | no hda bhagavan | asti ca tatpratyay dukh vedan | eva hy etad bhagavan sacen manyatha bhaginyo caku svabhva vedayati | yvad asti ca tatpratyay dukh vedan | eva hy etad bhagavan | evam ainy yatanni | eva skandhadhtava | eva ke rom nakh | eva sarv aubhapl | eva ca punar dukh vedan pardhn parapratibaddh pratyaydhn pratyayapratibaddh iti viditv dv triathi krehi prakti bhinna | saskrapuja parijeya | ata ca bhaginyo rya rvaka imes pacopdnaskandhn ntmna samanupayati | tmyn yvat pratytmam eva parinirvti | idam avocat bhagavn | yvat tyo paa kiyyinyo dht angmit skt kuryu | pacn ca bhikuatnam anupdysravebhya cittni vimucyeyu | aneke ca devatatasahasr dharmeu dharmacaku viuddha | 156. athyumn vgas tasym eva paradi yvad bhagavn ha | pratibhtu te vga yvad adhybhi | pratya atkragata hi nya yatra vihanyate vipartagrh | aha mameti tath hi manyamno te vardhayanti kaas puna puna || [1] || nyam asram ka ca kya viditv nirodhakayadharmaka tath | sabht vibht ca bhavagatt ko bhavagatu rameta yuktayog || [2] || ida ca dukha vedayitv tasya mla dv ca utpadyati | dukhamle kyacitta ca eta anurotagmina mukta ca citta vihanenti mra || [3] || atha khalv yumn nando bhagavantam etad avocat | ki bhagavann imhi kiyyinhi pur ppa karma ktam yena etyo eva dukhm vedanm vedayanti | bhagavn ha | bhtaprvam nanda etyo kiyyinyo ihaiva rvasty a gaikyo abhvan | ihaiva rvastya klo nma pratyekabhuddho abhi | so dni piya caranto thi gaikhi ukto | aya dni ramao svaya kmn paribhujati | kmn cvara bhati | thi hsybhipryhi vihehanbhipryhi anyehi duruktehi vacanapathehi obhartsito agramallakehi cvakra | so dni nanda pratyekabuddho dukhya vedanya spa khar kauk vedan vedayanto kyena ca jvitena ca ardiyanto tatraiva vihya samabhyudgamya anupdya parinivta | prvdhihitena ca svakena tejodhtun tasya arra vypina | tyo dni gaikyo bhtayo ppakam asmbhi karmopacita | bahu apuya prasta | do mahbhgo ir vihehita | tad asmka dukha vedanya bhaviyati | thi dni vipratisra jnhi | tasya arra parighya stpam akaresu | chatradhvajapatkhi ca pjayesu | pupadhpagandhehi ca pjayesu | eva ca praidhesu | angatam adhvnam vayam etda stram rgayema | ye pcadharmm aya lbh | tn vayam api lapsyma iti | tyo etyo tena ppena karmea ktena yvan narakepapannyo etyo tahi bahni varasahasri dukham anubhavesu | ethi nanda blapthagjanhi hasanthi ppakarma kta | yasya arumukh pi ppakam pratisamvedayanti | yam ethi s pj kt vipratisra cotpdita | ya ca praidhna angatam adhvna etda astram rgayema | yen dharmm aya lbh | tn vayam api lapsyma iti | yvat pacnm avarabhgyn sayojann yvat tatra parinirvyinya | ko nmya bhagavan dharmaparyya | katha cain dhraymi | bhagavn ha | tasmt tvam nanda ima dharmaparyya kraavaipulyan nma dhraya idam avocat | 157. bhikuyo dni kapilavastunagare ruddhe virhakena | kcid anto nagare niln kcid bahir nirgat | bhikuyo bhikuhi vipravustyo | ts kaurktya | yvad bhagavn ha | tena hi anpatti akmikye nagararuddhye | bhagav rvastya viharati | bhikuyo adhvna gacchanti | tatra dni bhiku jardurbal | vydhidurbal | srthto parih ti | bhikuyo atikrntyo | tyo dni kauktya | kauktyena mahprajpatye gautamye rocayesu | mahaprajpat gautam bhagavantam rocayati | bhagavn ha | tena hi anpatti | akmikya | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami bhikuyo yvat paryavadtni bhaviyanti | y puna bhiku bhikuya vin ekartram pi vipravaseya anyatrasamayena | tatrya samayo gln bhiku bhavati | nagaroparodhe v ruddh bhavati | ayam atra samayo | y puna bhikuti upasapann | bhikubhir vin ti advitya | eka rtram pi vipravasey ti aruamudagame ca anyatrasamaye | tatrya samayo akmik bhiku bhavati | jarburbal v vydhidurbal v nagaroparodho v | eta tva nagara paracakreovaruddham bhavati | kicpi bhiku anto nagarato bahirdh nirdhvati bahirdhto v anto nagara praviati | kicpi praviati anpatti | s e bhiku sasrye vin bht bhikuhi vipravust aruamudghteti saghtieo | astamite srye vin bht aruamudghtayati thl'-accaya | bhikuvihre anyatra v sarvhi anto hastapasya pratikramitavya | trikkhatto rtrya anyamanyasamavadhna dtavya | hastena parmitavya | na khalu sakd eva | atha khalu yme yme purime yme samavadhna na deti vinaytikramam sdayati | madhyame yme na deti vinaytikramam sdayati | pacime yme na deti vinaytikramam sdayati | sarvatra dadti anpatti | atha dni dvibhmaka bhavati ek hehime pratikramati apar uparime | trikkhatto rtrau avataritavya | tena bhagavn ha | y punabhiku bhikubhi vin ekartram pi vipravasiya anyatrasamaye | tatrya samayo gln bhiku bhavati | nagaro parodhe v ruddh bhavati ayam atra samayo | aya pi dharmo prathampattiko saghtieo | saghtieadharma 7 ananujt 158. bhagavn rvasty viharati | rjaghe dni aparasya abhaagaasya sudinnik nma bhry taru | prsdik darany | so dni klagato | s str puruerthik | sa devaro sakaletukmo | s str strim ha | ryamirik aha puruea anarthik | aya ca devaro mama sakaletukmo | apar str ha | icchasi muccitu | s dn ha | icchmi | s ha | gaccha rvast | tahi dni kl nma bhiku prativasati | s te pravrjayiyati | s dni nirdhvit | rvast gat | s bhikuvihra gatv pcchati | katama ryye klye parivea | aparhi darita darita eo ti | s tm upasakramitv ha | icchmi rye pravrajitu | s tya pravrajit upasapdit | so dni manuyo mrgati sakaleymti | na labhati | so dni oti | rvastya kl nma rmaik | tye pravrjiteti | so dni puruo anuprvea rvast gatv pcchati | katamo 'tra bhikuvihra | aparhi darita eo ti | so tahi pravietiv | pcchati yvd ha katam ry klti s dn ha | aha | so dn ha | prptaklan nma ryye mama bhrym anots pravrjayitu | s dn ha | kuta punas tva drghyu | so dn ha | rjaghto | s dn ha | cayuo nas tva nagara pravia | sntevsin nm ha | netha saghi yvad ima cayu dhare cika bandhpaymi | so dni puruo bhta payati | yvad iya ramaik dh ca mukhar ca bandhpayeya iti | so manuyo ojjhyati ca osakkati ca yvad bahir gatv bhikun mahjanakyasyrocayati | payatha bhae ramaik bhrym ca me anots pravrjayati mama ca bhandhanena santarjeti | eta prakaraa bhikuyo mahprajpatye gautamye rocayanti | mahprajpat gautam bhagavato rocayati | bhagavn ha | abdpayatha kli | s dni abdpit | etad eva sarva pcchyati | yvad m bhagavan | bhagavn ha | dukta te kli | evan nma tva anujpakehi ananujtm upasthpayasi | tena hi na kamati anujpakehi ananujtm upasthpayitu | bhikuyo hasu | paya bhagavan katham iya klya pratyutpannapratibhnatya mocit | sa ca puruo bhta prapalna | bhagavn ha | na ce bhikuyo klya etarhy eva pratyutpannapratibhnatya mocit | ea ca puruo bhta prapalna | anyadpy e etya pratyutpannapratibhnatya mocit | ea ca puruo bhta prapalna | bhtaprva bhikuyo iyam eva nagar vras | iya str rtrau drik skandhendya gacchati | siho ca purata pratyupasthito | s dni drik dv rudit | tya striyya s drik capeya hat | eko te siho khdito etam pi khditukmsi | siha payati | yd e str dhvk ca mukhar ca khdaty | e mamyti | bhta prapalyati | purato markaa gatv siha pcchati | mgarjaputra kahi gamiyasi | siho jalpati | bhaya me upatanna | vnara pcchati | kda bhaya | siho vistarecikati | so jalpati | naiva vaktavya | sihas tva mgarja | kas tv prahariyati | gacchhi nivarthi | sa necchati | siho vnarea keehi ghta | gacchhti | s drik dv prarudit | s str jalpati m rodhi drike | eo tava mtu kennto keehi ghtv | idni yan na icchasi ta se khdhti | siha payati | m haiva saketakta bhaviyati | evam evnynya deti | epi khdati | yat tvad aha eka vra prapalna ki bhyo nivartita | so dni tasya markaasya avadhunitv prapalna | devat gth bhate | pratyutpann iya buddhir neya cirasamutthit | paya sihabhaya jta pratibhnn nivartita || bhagavn ha | syd bhikuyo yumkam evam asyd any s str abhi | naitad eva draavya | iyam eva s kl str abhi | syd bhikuyo yumkam evam asyd any s drik ti | naitad eva draavya | iyam eva s sudinnik drik abhi | syd bhikuyo yumkam evam asyd anyo so siho abhti | naitad eva draavya | eo so manuyo siho abhi | tadpy e etya pratyutpannapratibhnatya mocit | ea ca puruo bhta prapalna | 159. atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami bhikuyo yvat paryavadtni bhaviyanti | y puna bhiku anujpakehi ananujtm upasthpayed aya pi dharmo prathampattiko saghtieo | y puna bhikuti upasapann | anujpakehi ananujtm iti avhya drikya mtpitarau anujpak | vhya varuvaurau patidevarau | upasthpayed iti upasapdayet | s e bhiku anujpakehi ananujtm pravrjayati vinaytikramam sdyati | ik deti thl'-accayam sdayati | upasapdeti saghtieo e kcit pravrajypek gacchati praavy | anujtsi anujpakehi | yadi tvad ha nahti | avh vaktavy | mtpitarau anujnpayitv gacchhti | vh vaktavy patidevarau varuvaurv anujnpayitv gacchhti | tena bhagavn ha | y puna bhiku anujpakehi ananujtm upasthpayed aya pi dharmo prathampattiko saghtieo | saghtieadharma 8 vadhy 160. bhagavn rvastyam viharati | mall nm mallakalyo nma nigamo | tahi dni aparasya mallasya bhry parapuruea srdham abhicarati | so dn ha | asuke virama | ato doo | 'to m te aham eva ca eva ca asat kariya | s dni du na viramati | mariymy aha | na punar aham ato doato viramiya | tena s sahoha ghtv sane upanmit | iccheyam aha bhavanto im svadharmea lambhiyamn | ka punas te svadharma malln | y str anyena puruea srdha abhicarati | s saptadivasni dnavisarga krapetv ubhayato jtisaghasya purato gopikya pyati | sanik hasu | dinn bhavatu svadharme labhehi | tena dni puruea gha nayitv ukt | itikitikya dhte dada yat te asti ca nsti ca | sapta divasni aha te ubhayato jtisaghasya purato gopikya payiya | s dni ubhayato jtisagha sanniptetv anna pna khdya bhojya samudnya rodati | striyo hasu | ki ruditena tvayaiva tath ceita yena tvam eva dukham anubhaviyasi | s dn ha | nha karomi | mariyan ti | api tu ubhayato jtisaghasya purato gopikya payiyan ti | eva rodmi | apar ha | icchasi tva muccitu | s dn ha | icchmi | ha | gaccha rvast | tahi kl nma bhiku | s te pravrjayiyati | s tasy vacana rutv janasya khdyantasya pibantasya pramattasya yath v tath v nirdhvitv anuprvea pcchapcchikya rvastm gat | pcchati | katamo 'tra bhikuvihro | aparhi darita | s dni praviitv pcchati | katam ryakl | aparhi khyt | e ti | s tm upasakramya ha | icchmy ryya pravrjyamn | s dn ha | anujtsi anujpakehi | s dn ha | ke puna rye anujpak | ha | avhye drikye mtpitarau | vhya varuvaurau patidevar | ha | tad eham anujt | yadha gopikya nis sunis | ha | putrii y tva nis sunis y tva gopiky nis | s tya pravrjit upasapdit | so manuyo mrgayati | gopikya piymti na labhasi | so dni oti | rvastya kl nma bhiku | tya pravrjit | rvastm gatv pcchati | katamo 'tra bhikuvihro | aparehi khyto eo ti yvat | sa tahi praviitv | ry kl nma | ha | kim kartavya | prptan nmryya mama bhrym anotsm pravrjayitu | s dn ha | kutas tva | ha | malakakalyato | ha | cayu coras tvam ocorakas tvam ocaritukmo tva rvastya pravia | na tva jnsi nityaviruddh rvastey malakakaly ca | s dni antevsin abdpayati | nehi tva samaghim yvad ima cayu dhare cika rjakule bhandhpemi | so manuyo payati | yd iya ramaik dh ca mukhar ca pragalbh ca | bhandhpeyasi | ea so dni puruo ojjhyati ca osakkati ca | so dni puruo bhiku n mahjanakyasya ca puro ojjhyati | payatha bhae ramaik bhry ca me anots pravrjeti | mama ca bandhanena tarjayati | eta prakaraa bhikuyo mahprajpatye gautamye rocayanti | yvad bhagavn ha | dukta te kli | evan nma tva jnant vadhy vidit jtidaaprptm upasthpayasi | tena hi na kamati jnant vadhy vidit jtidaaprptm upasthpayitu | 161. eaivrthotpatti | kyn kyvno nma nigama | evam eva vistarea kartavya | yvad any tva may d yeva pravrjit | tatra may daakarma ladbha | gaccha notsahmi pravrjayitu | s dni aparpars bhikunm alln na kcit pravrjeti | yvat trthikehi pravrjit | so manuyo mrgati | gopikya piyan ti | na labhati | tena ruta rvasty trthikehi pravrjit | so dn ha | idn s itikitikya dht sumahat dadhrmikena ca vadhena | ya upsakadht tirthikehi pravrjit | so punar na gaveati na pcchati | s pi dni tena trthikabhvena trthikabhvenrtyati | te dni trthik durkhyt adharm | taulodaka ca pibanti | sthldhovana ca pibanti | nagn ahrk anotrpio istrikm pi denti | s str bhikunm ha | moha bhgin asmka pravrajy gartasmi patit | nirayasmi patit | praptasmi patit | uttaraytha m | anukampayatha m | uddharatha m | anukampayatha m | pravrjetha m | t dni necchanti | s dni mahprajpatye gautamye alln | mahprajpat gautam ca bhagavato roceti | bhagavn ha | labhy | yas tatrvara sa trthikeu gata | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami tvat paryavadtni bhaviyanti | y puna bhiku jnant vadhy vidit jtidaaprptm upasthpayed anyatra samaye | tatrya samaya anyatrthikaprv bhavati | ayam pi dharmo prathampattiko saghtieo | 162. y puna bhikuti upasampann | jnantti svayam v jneya parato v rueya | vadhym iti ghty | viditn ti ubhayato jtisaghasya mtpakasya pitpakasya ca | jti daaprpt ti | jtayo nma katriy brhma vaiy dr ambahavaideh bhaan kukuml | yvat kecit gopikya pyati | kecit kena v klijena v vehayitv dahyati | kecit vlukghaaka kahe badhv udake praveiyati | kecicchra pradhamyati | kecit karans chidyanti | kecit tapta phla vraamukhe anurota prakipyati | malln kyn ca gopikya pyati | katriy pallena arehi ca vehayitv dahyati | abhrm vlukya ghaa kahe bhadhv udake prakipati | akayavann ra pradhamyati | karans v chidyanti | taptam v phla anurote vraamukhe prakipyanti | upasthpayed iti pravrjayed upasampdayed | anyatra samaye ti pratyuddhta bhagavat pada anpatti | anyatra samaye tatrya samaya | anyatrthikaprv bhavati | anyatrthik nma | carakaparivrjakanirgranthjvakatredaik mkandik guduguduk gautamadharmacintak vddharvaka dakattyak yvat prajapti | s e bhiku jnant vadhy vidit jti daaprpt pravrajayati vinaytikramam sdayati | ik deti thl'-accayam sdayati | upasampdeti saghtie | tena bhagavn ha | y puna bhiku jnant vadhy vidit jtidaaprptm upasthpayet | anyatra samaye | tatrya samaya | anyatrthikaprv bhavati | aya pi dharmo prathampattiko | saghtieadharma 9 ek nadin tareya 163 bhagavn rvastyam viharati | atha sabahul striyo nadyam ajirvatya snyanti | sthlanand bhiku tatraiva sthya gat | s tvad eknte cvaraki nikipya bhubhy pratr | t dni striyo hasu | e ry sthlanand gacchatti | s kayadhnake muhrtam viramitv punar evgat | striyo hasu | e ry sthlanand gat | aticpalam ryya kta | katha tvam bhubhy tarasi | t dni striyo ojjhyit | eta prakaraa bhikuhi ruta | bhikuyo mahprajpatye gautamye rocenti | mahprajpat gautami bhagavato roceti yvad bhagavn ha | dukta te nande | eva ca nma tva ekkin nad tarasi | tena hi na kamati bhikuya vin nadn taritu | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami bhikuyo yvat paryavadtni bhaviyanti | y puna bhiku bhikuya vin nadn tare aya pi dharmo prathampattiko | y puna bhikuti upasampann | bhikuya vin ti advity | nadti y bahi smto pravahant bahi smm upeti | tarey ti apart pra gaccheya | aya pi dharmo prathampattiko | yvat ca etyo bhikuyo nadn taranti anto hastape taritavya | para haste pe taranti thl'-accaya | drea dra bhavanti saghtieo | athavaik madhye tihati apar taranti thl'-accaya | yvad evam aparparanti sarv thl'-accayam sdayanti | etyo bhikuyo nady snyanti ante hastapena sntavya | para hastap snyanti vinaytikramam sdayanti | tena bhagavn ha | y puna bhiku bhikuya vin nadn tareya | aya pi dharmo prathampattiko saghtieo || saghtieadharma 10 utkiptak 164. bhagavn rvastyam viharati | tahi kl nma bhiku grmacrik gat | tasy gatya antevsinye bhikusaghena utkepanyakarma kta | s grmacrik caritv gat | s dn ha | rye saghena utkepanya karma kta | naivam eva dharmasabhogena sabhujanti nmiasabhogena | s dn ha | tk bhava yvat bhikuyo sanniptayanti | s dn ha | sanniptetha ryamirikyo | s dni anyad cnyad ca yad grmacrik caritv gat bhavati | tato bhikun vaibhagika dadti | tyo bhikuyo sannipatathety ukt ghra ghra sannipatit kicid vaibhagika dsyatti | s dn ha | otu me ryamirik sagho | iya itthannm bhiku | tasy saghena utkeepanya karma kta | yadi saghasya prptakla sagho itthannm bhiku pratyosareya | ovayik e japti | otu me ryamirik sagho | iyam itthannm bhiku | tasy saghena utkepanya karma kta | sagho t itthannm bhiku pratyosrayati | yasy ryamirikn kamati itthannm bhiku pratyosryam saghena s tm asya yasy na kamati s bhetu | iya pratham karmavcan | eva traivcika pratyosrit ryamirik iyam itthannm bhiku | utkepanya karma ktam saghena | kamati ta saghasya yasmt tm evam eta dhraymi | atha s dh ca mukhar ca pragalbh ceti na kcit pratikipati | atha t bhikuyo pit hu | kin tvad iman ti | apar hu | vayam api na jnma | eta prakaraa bhikuyo mahprajpaty gautamy rocayeyu | mahprajpat gautam bhagavata rocayati | bhagavn ha | abdpayatha kli | yvad etam evrtha pcchit | ha | m bhagavan | bhagavn ha | dukta te kli evan nma tva jnant bhiku samagrea saghena dharmato vinayato utkiptm apratikt | aktv prvaktya | anavalokayitv bhikusagha pratyosrayasi | tena hi na kamati | peyla | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya yvat paryavadtni bhaviyanti | y puna bhiku jnant bhiku samagrea saghena dharmato vinayato utkipt apratikt | aktv prvaktya | anavalokayitv bhikusagha | svayam eva pratyosrayati | aya pi dharmo prathampattiko | y puna bhikuti upasampann yvad ubhayata saghena | s e bhiku jnantti | svayam v jne parato v rutv | bhiku samagrea sagheneti avyagrea | dharmato vinayato ti | sati paty adaranena | apratidharmea | tray dn apratinissargya | utkiptam ti asabhogakta | apratiktan ti apratyosrita | aktv prvaktya ti praktisth bhikuyo asajpayitv | anavalokayitv bhikusagha ti | saghamadhye avalokanm aktv svayam eva pratyosrayet | ayam api dharma yvat prajapti | s e bhiku jnant bhiku samagrea saghena dharmato vinayato utkipt | apratikt | aktv prvaktya | anavalokayitv bhikusagha svayam eva pratyosrayati | saghtieam sdayati | s e bhiku samagrea saghena utkipt bhavati | y tasy updhyy v cryyi v ca y praktisth bhikuy t sajpayitavy | kasytyay na vidyante ko naro npardhyati | ko na gacchati sammoha kasya buddhir dhruv sthit || eva tay ajnatay kta | na punar eva kariyati | yad sajapt bhavanti tadvalokan kartavy | otu me ryamirik sagha | iyam itthannm bhiku | tasy saghena amukasmin vastuni utkepanya karma kta | s varta vartayati | loma ptayati | nisaraa pravartayati | yadi saghasya prptakla sagham itthannm pratyosra yceya | yciyati itthannm sagha pratyosra | kamate ta saghasya yasmt t | evam eta dhraymi | tya ycayitavya | peyla | atha tatra kcit patihati karmakriyame praktisthbhir bhikubhi sajpayitavy | asmka bhaantn kamasveti | bhikur api jnan bhiku samagrea saghena dharmato vinayato utkipta svayam eva pratyosrayati sthltyayam sdayati | tena bhagavn ha | y puna bhiku jnanti bhiku samagrea saghena dharmato vinayato utkipt apratikt akt aktv prvaktya anavalokayitv bhikusagha svayam eva pratyosrayati | ayam api dharmo prathampattiko saghtieo || saghtieadharma 11 anavarut avarut 165. bhagavn rjaghe viharati | tatra jet nma bhiku | tm apara puruo raktacitta | bhaktenopanimantrayati | ptracvarea bhakyabhojyena glnapratyayabhaiajyaparikrai | so ha | jnsi rye kasya vayam arthya ryya dadma | s ha | jnmi | so ha | kasyrthya | s ha | puya te bhaviyati so ha | evam etat puya bhaviyati | aya tv aham ryya arthika ryya dadmi | s tvad vigatarg | naiva pratikipati | ndhivsayati | eta prakaraa bhikuyo mahaprajpaty gautamy rocayeyu | mahprajpat gautam bhagavata rocayati | bhagavn ha | abdpayatha jet | s abdpit | etad eva sarva pcchyati | yvad m bhagavan | bhagavn ha | dukta te jete | nanu te pacim nma janat avalokayitavy | naia dharmo naia vinaya | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautam yvat paryavadtni bhaviyanti | y puna bhiku jnant anavarut avarutasya puruasya pratighyt ptra v cvara v bhakya v bhojya v glnapratyayabhaiajyaparikra v ayam api dharma | y puna bhikuti yvad upasampann ubhayata saghena | e bhiku anavarut ti araktacitt | avarutasya puruasyeti raktacittasya | pratighey ti praticcheya | ptram iti jyeha madhyama kanyasam v | cvaram iti saghiuttarsagamantarvsaka kahapraticchdana udakaik | khdyam iti khdanya | bhojyam iti bhojanya | antaa glnabhaiajyam iti sapthika v yvajjvikam v | ayam api dharma | yvat prajapti | eo tvan manuyo bhikuya dadti ptram v cvaram | bhakyabhojyam v | glnabhaiajyam v | t puruo ha | ryya vayam arthik | ryya vayam dadma iti | na kamati pratcchitu | sa vaktavya | tavaiva bhavatu drghyu labhiyma vayam anyato pi | atha pratcchati saghtiea | atha vca na bhati hastavikra v pdavikra v akivikra v karoti | hatam v prasphoayati | agul v aki v niptayati | bhmim v vilikhati vinamati v | jnti raktacitto ti | na kamati pratcchitu | pratcchati sthltyaya | atha khalu dena deti prasannair indriyai | atha khalu tay bhikuy ayena pratcchitavya pratcchati anpatti | eva bhikor api raktacitt str dadti | na jnam ghti sthltyaya | nimitta karoti | jnti raktacitt iti | na pratcchati vinaytikraman sdayati | tena bhagavn ha | y puna bhiku avarut avarutasya puruasya ptram cvaram v bhakyam v bhojyam v glnabhaiajyam v pratigheya ayam api dharmo prathampattiko | ki te vadeti tva pratigha 166. bhagavn rjaghe viharati | bhagavat ikpada prajapta | na kamati avarutasya puruasya ptra v yvat pratightu | s jet tasya puruasya na praticchati | sthlanand bhiku ha | pratigha tvam rye etasya puruasya | ki te paro kariyati | avaruto v anavaruto v | yato ca tvam anavarut | dyakadnapatn sakt pratightv yathpratyaya karohi | s bhikubhir ucyate | m rye et bhikum eva vada | pratigha tvam rye etasya puruasya | kin te paro kariyati avaruto v anavaruto v | yato ca tvam anavarut | dyakadnapatn sakt pratightv yathpratyaya karohi | eva sakd ukt na pratikramati | dvityam ttyam apy ukt na pratikramati | eta prakaraa bhikuyo mahprajpaty gautamy rocayanti | mahprajpat gautam bhagavata rocayati | bhagavn ha | abdpayatha nand yvad m bhagavan | bhagavn ha | dukta te nande | naia dharmo naia vinaya | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya yvat paryavadtni | y puna bhiku bhiku eva vadeya | pratigha tvam rye etasya puruasya | ki te para kariyati | avaruto v anavaruto v | y tvam anavarut | dyakadnapatn sakt pratightv yathpratyaya karohi | s bhiku bhikubhi ucyamn etad eva vastu pratighya titheya na pratinissaret | s bhiku bhikubhir yvat ttyaka samanugrhitavy samanubhitavy tasya vastusya pratinisargya yvat ttyaka samanugrhyam v samanubhyam v ta vastu pratinisareya ity etat kuala | no ca pratinisareya | ayam api dharmo yvat ttyaka | y puna bhikuti yath sthlanand bhiku | t bhikum iti yath t jet | bhikum eva vadet | s bhiku bhikubhi evam asya vacany | peyla | eva ca s bhiku bhikubhir ucyamn tad eva vastu samdya pratighya tiheya | ayam api dharmo yvat ttyaka yath bhikuvinaye | peyla | yvat prajapti | tena bhagavn ha | y puna bhiku bhikum eva vadeya | pratigha tvam rye etasya puruasya | ki te paro kariyati avaruto v anavaruto v | y tvam anavarut | dyakadnapatn deyadharma pratightv yathpratyaya karohi | s bhiku bhikubhir evam asya vacany | m rye et bhikum eva vade | pratigha tvam rye etasya puruasya | kin te paro kariyati avaruto v anavaruto v | y tvam anavarut | dyakadnapatn deyadharma paritighitv yathpratyaya karohi | eva ca s bhiku bhikubhir ucyamn tam eva vastu samdya pratighya tiheya | na pratinisareya | s bhiku bhikubhir yvat ttyaka samanugrhitavy samanusitavy tasya vastusya pratinisargya | yvat ttyaka samanugrhyam samanubhyam tam vastu pratinisareya ity etat kuala | no ca pratinisareya tam eva vastu samdya pratighya tiheya | ayan dharmo yvat ttyaka | saghabhedadveya bhedena 167. bhagavn rjaghe viharati | dvau bhedena tathaiva kartavyo yvat tena bhagavn ha | y puna bhiku samagrasya saghasya bhedya parkrameya bhedanasamvartanya v adhikaraa samdya pratighya tiheya | s bhiku bhikubhir evam asya vacany | m rye samagrasya saghasya bhedya parkrameya | bhedanasamvartanyam v adhikaraa samdya pratighya tihhi | sametu ry saghena | samagro hi sagho sahito sammodayamna avivadamno | ek'uddeo krodakbhto stu sana dpayamna sukha ca phsu ca viharati | eva ca s bhiku bhikubhir ucyamn tam eva vastu samdya pratighya tiheya | na pratinisareya | s bhiku bhikubhir yvat ttyaka samanugrhitavy samanubhitavy tasya vastusya pratinisargya | yvat ttyaka samanugrhyam v samanubhyam v ta vastu na pratinisareya | ayam api dharmo yvat ttyaka | saghtieadharma 14(3) tad anuvartak tasy khalu bhikuy bhikuyo bhavanti sahyik | ek v dvau v trayo v sabahul v | vargavdinyo anuvartik samanuj saghabhedya | t bhikuya bhikuyo evam hu | m ryamirik et bhiku kicid avavadittha | kalya v ppaka v | dharmavdin cai bhiku vinayavdin cai bhiku | asmka cai bhiku chanda ca ruci ca samdya praghya vyavaharati | ya caitasy bhikuy kamate ca rocate ca asmkam api ta kamate ca rocate ca | jnant cai bhiku bhate no ajnanti | t bhikuyo bhikubhir evam asya vacany | m ryamirikya evam avocat | nai bhiku dharmavdin | nai bhiku vinayavdin | mryamirik sabheda rocayantu | saghasmagrm evryamirik rocayantu | samagro hi sagho | sahito sammodayamno avivadamno ek'uddeo krodakbhto stu sana dpayamna | sukh ca phsu ca viharati | eva ca t bhikuyo bhikubhi ucyamn ta vastu pratinisaresu ity etat kuala | no ce pratinisaresu t bhikuyo bhikubhi yvatttyaka samanugrhitavy samanubhitavy tasya vastusya pratinisargya | yvat ttyaka samanugrhiyam v samanubhiyam v ta vastu pratinisaresu ity etat kuala | no ca pratinisaresu | tad eva vastu samdya praghya tiheyu | ayam api dharmo yvatttyaka | saghtieadharma 15(4) kroo 168. bhagavn rvastyam viharati | tatra sthlanand nma bhiku adhikarany utpdayati | tasy saghena utkepanya karma kta | s sagha kroati sagham agatigamanena prpayati | chandagm cry sagho | doagm cry sagho | bhayagm cry sagho | mohagm cry sagho | chandan nirya | doan nirya | mohan nirya mama kroitavya | paribhitavyam manyati | bhiku bhikubhir ucyate | m rye nande sagham agatigamanena prpaya | na sagho chandagm | peyla | yvan na mohan nirya yvad ry eva chandagm | m rye chandan nirya sagham kroitavyam manyasi paribhitavyam manyasi | s tvam evam ucyamn na pratikramasi dvitya ttyam adhyucyamni na pratikramasi | eta prakaraa yvad bhagavn ha | tena hi gacchatha | triktv kuvege | triktv mahjane | tktv saghamadhye samanugrhatha samanubhatha etasya vastusya pratinisargya | s kuvege ucyate | satya tvam rye nande sagham agatigamanena prpayasi | alam rye nande sagham agatigamanena prpayitu | yvat khalu te rye mitrya karaya arthakmya hitaiiya karoti | te tan mitr ekavc gacchanti | dve vce avaie | pratinisara na pratinissarmty ha | evam mahjane saghamadhye avalokan kartavy | satya tvam rye nande sagham agatigamanena prpayasi | peyla | yva mo ty ha | s tva saghamadhye pi vaktavy peyla | eta prakaraa bhikuyo rocayeyu | anubh bhagavan ry nand triktv kuvege triktv mahjane triktv saghamadhye etasya vastuna pratinisargya | na pratinisarati | bhagavn ha abdpayatha nand | peyla | yvad eva caiva ca p | peyla | m bhagavan | bhagavn ha | dukta te nande | nanv aha nande anekaparyyea daurvacasya vigarhmi yvan naiva kurvato vddhir bhavati kaleu dharmeu atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya | peyla | yvat paryavadtni bhaviyanti | bhiku khalu puna saghkroik bhavati | s evam ha | chandagm ca sagho | doagm ca | bhayagm ca | mohagm ca | sagho chandan nirya | doan nirya | bhayan nirya | mohan nirya | samkroitavya paribhitavya manyati | s bhiku bhikubhir evam asya vacany | m rye eva vada | na sagho chandagm | na sagho doagm | na sagho bhayagm | na sagho mohagm | na ca sagho chandan nirya | doabhayamohan nirya kroitavya | paribhitavya manyati | rye ca chandan nirya doa bhaya mohan nirya sagham kroitavya manyati | eva ca s bhiku bhikubhir ucyamna tad eva vastu samdya praghya tiheya | s bhiku bhikbhi yvatttyaka samanugrhitavy samanubhitavy tasya vastusya pratinissargya | yvatttyaka samanugrhiyamn v samanubhiyam v ta vastu pratinissareya ity etat kula | no ca pratinissaresu | ayam api dharmo yvatttyaka | peyla | yvad e bhiku triktv kuvege samanugrhiyamn samanubhiyam pratinisargrha vastu na pratinisarati | vcym vcy vinaytikramam sdayati | eva mahjane saghamadhye japtim adhivsayati vinaytikramam sdayati | prathamy vcy avyavaropity vinaytikrama | vyavaropity sthltyaya | evam dvityttym v vcy yvad vyavaropity saghtiea | yad saghtiem pattim pann | ye ca kuvege | ye ca mahjane | ye ca saghamadhye vinaytikaram | sthltyay sarve te pratiprasrabhyanti sthpayitv aau sthltyay | na sagham agatigamanena prpayant | antar pratinisarati yathsthitsu pattiu krayitavy | katha tvat pratini sargrha katham apratinisargrha | abhi me sagham agatigamanena prpayiyan ti prpaymi prpayiymi ceti eva pratinisargrha | katha pratinisargrha | abhi me sagham agatigamanena prpayiyan ti prpita ca | na khalv idn prpaymi na ca prpayiymty apratinisargrha | tena bhagavn ha | bhiku khalu puna saghkroik bhavati | s evam ha | chandagm | cryamirikyo | sagho doagm ca bhayagm ca sagho | mohagm ca sagho | chandan nirya doa bhaya moha nirya samkroitavym paribhitavym manyati | s bhiku bhikubhir evam asya vacany | m rye saghakroik bhavhi | na sagho chandagm | na sagho doagm | na sagho bhayagm | na sagho mohagm | na ca sagho chandan nirya doa bhaya moha nirya rym kroitavym paribhitavym manyati | ry eva chandagmin doagmin bhayagmin mohagmin | ry eva chandan nirya doa bhaya mohan nirya saegham kroitavya roitavya paribhitavya manyati | viramrya saghkroanto | eva ca s bhiku bhikubhir ucyamn tam evi vastu samdya pratighya tihet | na partinisareya | s bhiku bhikunbhir yvatttyaka samanugrhitavy samanubhitavy tasya vastusya pratinisargya | yvatttyaka samanugrhyamn v samanubhiyamn | ta vastu pratinisareya ity etat kuala | no cet pratinisareya | ayam api dharmo yvatttyako | saghtieadharma 16(5) daurvacasyadurvacakajtiyo 169. bhagavn kaumbym viharati | chandakamt nma bhiku | s uddeaparyavasnehi ikpadehi bhikuhi iky saha dharmea saha vinayena vucyamn | peyla | yathaiva chandakasya tathaiva vistarea kartavya | tena bhagavn ha | bhiku khalu punar durvacakajtya bhavati | s uddeaparypannehi ikpadehi bhikuhi iky saha dharmea saha vinayena vucyamn tmnam avacanya karoti | s evam ha | m me ryamirikyo kicid vadatha kalyam v ppaka v | aham apy ryamirikn na kicid vakymi kalyam v ppakam v | viramantv ryamirikyo mama vacanya | s bhiku bhikuhi evam asya vacany | m rye uddeaparypannehi ikpadehi bhikuhi iky saha dharmea saha vinayena vucyamn tmnam avacanya karohi | vacanyam evrytmna karotu | ry pi bhikuyo vadantu iky saha dharmea saha vinayena | ryam api bhikuyo vakyanti iky saha dharmea saha vinayena | eva savddh khalu punar rye tasya bhagavatas tathgatasya arhata samyaksambuddhasya par yad idam anyamanyavacany anyamanypattivyutthpany | eva ca s bhikuhi vucyamn tam eva vastu samdya praghya tiheya | na pratinisareya | s bhiku bhikuhi yvat ttyaka samanugrhitavy samanubhitavy tasya vastusya pratinisargya | yvtttyaka samanugrhiyam v samanubhiyama v tam vastu pratinisareya ity eva kuala | no ca pratinisareya tam eva vastu samdya praghya tiheya | ayam api dharmo yvat ttyako | dve sas viharanti 170. bhagav cchrvasty viharati | et dni bhikuyo nand ca kyakany uttar ca msorakadht kyikena sasargea sas hi viharanti | vcikena sasargea sas viharanti | kyikavcikena sasargea sas viharanti | anyamanyasyvadyni praticchdayanti | kinti dni kyikena sasargea sas viharanti | peyla | kin ti dni anyamanyasyvadyni praticchdayanti | ekye avadyam aparcchdeti | apart vadyam apar cchdeti | tyo bhikuyo bhikuhi vuccanti | mryamirikyo kyikena sasargea sas viharatha m vcikena m kyikavcikena | m anyamanyasyvadyni cchdetha | tyo sakd uktyo na pratikramanti | dvitya ttyam apy ukt na pratikramanti | eta prakaraa t bhikuyo mahprajpatye gautamye rocayesu | mahprajpat gautam bhagavato rocayet | vistarea | peyla | bhikuyo khalu punar dve sas viharanti | anyamanyasyvadyapraticchdik | t bhikuyo bhikuhi evam asya vacany | m ryemirikyo sas viharatha anyamanyasyvadyapraticchdik | nn ryamirikyo viharatha | nn vo viharantn vddhir eva pratikkitavy kualehi dharmehi | na parihi | eva ca tyo bhikuyo bhikuhi vucyamns ta vastu pratinissaresu | ity eta kuala | no ca pratinissaresu t bhikuyo bhikuhi yvatttyaka samanugrhitavy samanubhitavy tasya vastusya pratinissargya | yvatttyaka samanugrhiyam v samanubhiyam v ta vastu pratinissaresu itya eta kuala | no ca pratinissaresu tam evam vastu samdya pratighya tihesu | ayam api dharmo yvat ttyako | bhikuyo khalu puna dve sas viharanti yath nand ca kyakany uttar ca morakadht | sas viharanti kyikena vcikena kyikavcikena | avadyapraticchdik ti pattipraticchdik | t bhikuyo yath nand ca kyakany uttar ca morakadht | bhikuhti saghena mahjanena ekabhikuya | eva syur vacany | m ryamirikyo sas viharatha | anyamanyasyvadyapraticchdik | peyla | yvat tam eva vastu samdya praghya tihesu | ya ta vastu sas viharanti anyamanyasyvadyni praticchdayanti | t bhikuyo ti yath nand ca kyakany uttar ca morakadhit | bhikuhti saghena mahjanena ekapudgalena yvatttyaka samanugrhitavy samanubhitavy | trikkhutto kuvege trikkhutto mahjane trikkhutto saghamadhye samanugrhitavy samanubhitavy tasya vastusya pratinisargya | yvatttyaka samanugrhiyam v samanubhiyam v ta vastu pratinisareya ity eta kuala | no ca pratinisaresu ayam api dharmo yvat ttyako saghtieo | peyla | yvat prajapti | s e bhiku trikkhatto kuvege samanugrhiyam v samanubhiyam v pratinisargrha vastun na pratinisarati vcy vcy vinaytikramam sdayati | eva mahjane saghamadhye japtim adhivsayati vinaytikramam sdayati | prathamy vcym adhyoropity vinaytikramam sdayati | vyoropity thl'-accaya | eva dvityy ttyy vcym adhyoropity thl'-accaya | adhyoropity saghtiea | kin ti dni pratinisargrha draavya | kim apratinisargrha | abhi khalu mo sas vihariymo | anyonyasvadyapraticchdik ti viharmo vihariymo | no ca khalu vihta | eva pratinisargrha draavya | kin ti dni apratinisargrha draavya | abhi khalu mo sas vihariymo anyonyasyvadyapraticchdik ti te dnm viharmo vihariymo na vihta | mo ti eta pratinisargrha draavya | tena bhagavn ha | bhikuyo khalu puna dve sasyo viharanti anyonyasyvadyapraticchdik | peyla | vistarea | saghtiseadharma 18(7) ts cnuvicrik 171. bhagav cchrvasty viharati | bhagavn ha | ikpada prajapta | na kamati bhikuhi sas viharitun ti | nand ca kyakany uttar ca morakadht bhikuyo nn viharanti | sthlanand bhiku tsm ha | sas eva yyam ryamirikyo viharatha | anyamanyasyvadyapraticchdik | ts sasn vo viharantn vddhir eva pratikkitavy kualehi dharmehi | na parihni | ki yyam eva evarp saghe | santy any apy evarp saghe | na ca sagho ts kicid ha | yumn eva sagho avajya paribhavena omarditavy parimarditavym manyati | s bhikuhi vuccati | m rye nande etyo bhikuyo eva vada sas eva ryamirikyo viharatha | peyla | yvat parimarditavym manyati | s sakd ukt na pratikramati | eva dvitya ttyam apy ukt na pratikramati | eta prakaraa bhikuyo mahprajpatye gautamye rocenti | mahprajpat pi gautam bhagavato roceti | bhagavn ha | yady e sthlanand nma bhiku nand kyakany uttar ca morakadhtm evam ha | sas eva ryamirikyo viharatha | peyla | yvat sakd ukt na pratikramati | dvityam pi ttyam pi ukt na pratikramati | tena hi gacchatha nantrikkhatto kuvege trikkhatto mahjane trikkhatto saghamadhye samanugrhayatha samanubhatha etasya vastusya pratinisargya | s kuvege vaktavy | satya tvam rye nande et bhikuyo evam vadasi yvad mo ty ha | s tva kuvege vuccati | m rye nande et bhikuyo eva vada | peyla | ya khalu te rye nande mitrya karaya arthakmye hitaiiye anukampikya anukampm updya karoti | ta mitr ek vc gacchati dve vc avai pratinisarmity ha | eva dvity tty | eva mahjane saghamadhye avalokan kartavy | eva eva yvad anubh na pratinisarati | peyla | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | mahprajpat gautam bhagavata rocayet | bhagavn ha abdpayatha nand | s dni abdpit | etad eva sarva pcchyati | yvad m bhagavan | bhagavn ha | dukta te nande yvat sanniptaya gautami bhikuyo yvat paryavadtni bhaviyanti | y puna bhiku bhikuyo nn viharantyo evam vadeya | sas eva ryamirikyo viharatha anyamanyasvadyapraticchdik | sasn vo viharantn vddhir eva pratikkitavy kualehi dharmehi | na parihi | ki punar yyam eva evarp saghe | santy any py evarp saghe | na ca ts sagho kicid ha | yumn eva sagho avajya paribhvena omarditavy parimarditavym manyati | s bhiku bhikuhi evam asya vacany | m rye nande itthannm ca itthannm ca bhiku nn viharant anuvicrehi | sas eva yyam ryamirikyo viharatha | anyamanyasyvadyapraticchdik | nnsasn vo viharantn vddhir eva pratikkitavy kualehi dharmehi | na parihni | kim punar yyam eva evarp sas saghe | santy any api evarp saghe | na ca sagho ts kicid ha | yumkam eva sagho avajya paribhavena omarditavy parimarditavym manyati | eva ca s bhiku bhikuhi vucyamn tam eva vastu samdya praghya tiheya na pratinissareya | s bhiku bhikuhi yvat ttyaka samanugrhitavy samanubhitavy tasya vastusya pratinisargya | yvatttyaka samanugrhiyam v samanubhiyam v ta vastu pratinisareya ity eta kuala | no ca pratinissareya | aya pi dharmo yvatttyako | y puna bhikuti yath sthlanand | t bhikuyo ti yath nand ca kyakany uttar ca msorakadht | eva vadeya | sas eva yyam ryamirikyo viharatha anyamanyasyvadyapraticchdik ti kyikena vcikena kyikavcikena sasargea | m nn sasn vo 'dhiviharantn vddhir eva pratikkitavy kualehi dharmehi na parihi | peyla | s bhikuti yath sthlanand bhiku | bhikuhti saghena mahjanena ekapudgalena evam asya vacany | ryemirn nme | peyla | yvan na pratinissareya | s bhiku bhikuhi yvatttyakam ti trikkhatto kuvege trikkhatto mahjane trikkhatto saghamadhye | s kuvege vaktavy | satya tvam rye itthannme itthannm ca itthannm ca bhikum yvad mo ty ha | s kuvege vuccati | m rye itthannm ca itthannm ca bhiku nn viharant anuvicrehi | peyla | ayam api dharmo yvat ttyako | peyla | s e bhiku trikkhatto kuvege samanugrhiyam v samanubhiyam v pratinisargrha vastu na pratinisarati vcy vcy vinaytikramam sdayati | eva mahjane saghamadhye japtim adhivsayati vinaytikramam sdayati | yvat ttyy vcy adhyoropity saghtiea | peyla | yvat kin ti dni pratinisargrha draavya kim apratinisargrha | abhi khalu ime itthannmyo bhikuyo vadiya | sas evryamirikyo viharatha | anyonyasvadyapraticchdik vadmi vadiymi | na khalu vadita eva pratinisargrha | kin ti dni apratinisargrha | abhi khalu me itthannmyo bhikuyo vadiya | sas evryamirikyo viharatha | anyonyasvadyapraticchdik ti | vadita khalu me idnm vadmi na vadiymi ceti evam apratinisargrham draavya | tena bhagavn ha | y puna bhiku bhikuyo nn viharantyo evam vadeya | vistarea | yvad aya pi dharmo yvat ttyako | saghtieadharma19(8) ikpratykhyyik 172. bhagavn kyeu viharati | kyn kapilavastusmi nyagrodhrme | tahi dn dve mtdhtare agrasynagrik pravrajite | dht kyehi pravrajit mt trthikehi | s dni mt dhtaram ha | putrii | ki vaya jvantik eva anyamanya na payma | ihaiva cgaccha | s dn ha | gacchm | na may yath v tath v akyam gantu | yvat kicid adhikaraam utpdaymi | s bhiku bhikuhi saha vco vcika karoti | s yad parydinn bhavati tad ha | buddha pratykhymi | eva dharma sagha ikm uddea samvsa sambhoga stpada bhikubhva pratykhymi | kyaputrya bhva pratykhymi | ki et eva ramaik kyaputry | santy anyny api pthutrthyyatanni | tatra brahmacarya cariya | s dni bhikuhi vuccati | m rye buddha pratykhyhi yvat m kyaputrya bhva pratykhyhi | asdhu rye buddhapratykhyna yvad asdhu kyaputrya bhvapratykhyna | s sakd ukt na pratikramati | dvitya ttyam pi ukt na pratikramati | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | mahprajpat pi gautam bhagavato rocayeti | bhagavn ha | tena hi bhikuyo | yady e itthannm bhiku ikhypratykhyyik | s evam ha | buddha pratykhymi | peyla | yvat tatra brahmacarya cariya | s sakd ukt na pratikramati | dvitya ttyam apy ukt na pratikramati | tena hi gacchatha | t trikkhatto kuvege trikkhatto mahjane trikkhatto saghamadhye samanugrhatha samanubhatha etasya vastusya pratinisargya | s dni kuvege vaktavy | satya tvam rye itthannme ik pratykhysi | s tvam evam vadasi buddha pratykhymi | peyla | yvat ki punar et eva ramaik kyaputry | santy anyny api pthutrthyyatanni | tatra brahmacarya cariyan ti | mo ty ha | s tva kuvege vuccasi m tvam rye itthannme buddha pratykhyhi yvac chkyaputrya bhva pratykhyhi | asdhu rye buddhapratykhyna | yvad asdhu kyaputrya bhvapratykhyna | ya khalu te rye itthannmya mitrya karaya arthakmya hitaiye karoti | tena mitr ekavc gacchati | dve vc avai pratinisara na pratinissarmty ha | evam dvityam pi ttyam pi | eva mahjane saghamadhye avalokan kartavy yvad eta prakaraa bhikuyo bhagavato rocayesu | bhagavn ha | abdpayatha t bhiku | s dni abdpit | satyan ti | tad eva pcchyati | yvad m bhagavan | bhagavn ha dukta te | peyla | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami yvat paryavadtni bhaviyanti | bhiku khalu puna ikhypratykhyyik bhavati | s dn ha | buddha pratykhymi | dharma sagha ikm uddea samvsa sabhoga stpada bhikubhva ramabhva kyaputrya bhva pratykhymi | ki et eva ramaik kyaputry | santy anyny api pthutrthyyatnni | tatra brahmacarya cariya | s bhiku bhikuhi evam asya vacany | m rye ikhypratykhyyik bhohi | m buddha pratykhyhi | m dharma sagha ikm uddea samvsa sabhoga stpada bhikubhva ramaibhva kyaputrya bhva pratykhyhi | asdhu rye buddhapratykhyna | asdhu dharmapratykhyna | asdhu saghapratykhyna | ikuddeasamvsasabhogastpadabhikubhvaramabhvapratykhyna | asdhu rye kyaputrya bhvapratykhyna | eva ca s bhiku bhikuhi vucyamn tam eva vastu samdya pratighya tiheya na pratinisareya | s bhiku bhikuhi yvat ttyaka samanugrhitavy samanubhitavy tasya vastusya pratinisargya | yvat ttyaka samanugrhiyam v samanubhiyam v ta vastu pratinisareya ity eta kuala | no ca pratinisareya | ayam api dharmo yvatttyako saghtieo | sagham evdhipati ktv nisarayo | y puna bhikuti yath s bhiku | ikpratykhyyik ti s evam ha buddha pratykhymi | peyla | yvac chkyaputrya bhva pratykhymi | kim et eva ramaik kyaputry | santy anyny api pthutrthyyatanni | tatra brahmacarya cariya | s bhiku bhikuhi evam asya vacany | m rye buddha praytkhyhi yvad asdhu rye kyaputrya bhvapratykhyna | eva ca s bhiku bhikuhi vucyamn tam eva vastu samdya praghya tiheya na pratinisareya | y s bhiku ikpratykhyyik | s bhikuhti saghena mahjanena ekapudgalena yvatttyaka samanugrhitavy samanubhitavy trikkhatto kuvege trikkhatto mahjane trikkhato saghamadhye | s dni kuvege vaktavy | satya tvam itthannme eva vadasi buddha pratykhymi yvac chkyaputrya bhva pratykhymi | ma ity ha | s kuvege vuccati | m rye itthannme buddha pratykhyhi | yvad asdhu rye kyaputrya bhvapratykhyna | ya khalu te rye itthannmya mitrya karaya | arthakmya hitaiiye karoti | te ta mitr ekavc gacchati | dve vc avai pratinisara na pratinisarmty ha | eva mahjane saghamadhye avalokan kartavy | vistarea | yvatttyaka samanugrhiyam v samanubhiyam v ta vastu pratinisareya ity eta kuala | no ca pratinisareya ayam api dharmo yvat prajapti | s e bhiku trikkhatto kuvege trikkhatto mahjane trikkhatto saghamadhye samanugrhiyam v samanubhiyam v pratinisargrha vastu na pratinisarati vcy vcy vinaytikramam sdayati | eva mahjane saghamadhye japtim adhivsayati vinaytikramam sdayati | prathamy vcy adhyoropity vinaytikramam | adhyoropity thlaccayam | eva dvityy ttyy vcym adhyoropity thl'-accayam | adhyoropity saghtiea | yad saghtieam pattim pann bhavati tad ye ca kuvege ye ca mahjane ye ca saghamadhye thl'-accay ca vinaytikram ca sarve te pratiprasrabhyante | ek guruk patti sasthihati yad ida saghtieo | antar pratinisarati yathsthitsu pattiu krpayitavy | kin ti dni pratinisargrha draavya kim apratinisargrha | abhi khalu me ik pratykhysymi | na khalu me pratykhyna prtinisargrha draavya | kin ti dni apratinisargrha draavya | abhi khalu me ik pratykhysyan ti | pratykhytam dni na pratykhysi pratykhymi ceti | evam apratinisargrha draavya | tena bhagavn ha | bhiku khalu puna ikpratykhyyik bhavati | s evam ha | buddha pratykhymi dharma pratykhymi | sagha pratykhymi | ik pratykhymi | uddea samvsa sabhoga stpada bhikubhva ramabhva kyaputrya bhva pratykhymi | kim et eva ramaik kyaputry | santy anyny api pthutrthyyatanni | tatra brahmacarya cariya | s bhiku bhikuhi evam asya vacany | m rye ikpratykhyyik bhohi | m dharmapratykhyyik bhohi | m saghapratykhyyik bhohi | m ik pratykhyhi | m uddea samvsa sambhoga stpada bhikubhva ramabhva kyaputrya bhva pratykhyhi | tat kasya heto | asdhu rye buddhapratykhyna | asdhu dharmapratykhyna | asdhu saghapratykhyna | asdhu ikpratykhyna | uddeasavsasabhogastpadabhikubhvaramabhva pratykhyna | asdhu kyaputrya bhvapratykhyna | eva ca s bhiku bhikuhi vuccamn ta eva vastu samdya praghya tiheya | na pratinisareya | s bhiku bhikuhi yvatttyaka samanugrhitavy samanubhitavy tasya vastusya pratinisargya | yvatttyaka samanugrhiyam v samanubhiyamn v tam vastu pratinisareya | ity eta kuala | no ca pratinisareya | aya pi dharmo yvatttyako saghtieo | sagham evdhipati ktv nisarayo | uddi me ryamirikyo eknaviati saghtie dharm | tatra ekadaa prathampattik aau yvatttyak | ye bhiku ity anyatarnyatarm pattim padyitv ardhamsa ubhayato saghe mnatva caritavya | cramnatv bhiku ktnudharm | hvayanapratibaddh yatra syd viatigao ubhayato sagho tatra s bhiku hvayitavy | ekenpi ced noviatigao ubhayato sagho t bhikum hveya | s ca bhiku anht | te ca bhikavo t ca bhikuyo garhy | iyam atra smc | tatrryamirikyo pcchmi | kaccit tha pariuddh | dvityattya pi ryamirikyo pcchmi | kaccic tha pariuddh | pariuddh atrryamirikyo yasmt tm evam etan dhraymi | uddna | sacaritra [1] dve abhte [2,3] | utasadavdo [4] dve vin [5,6] | ananujt ca [7] | vadhy [8] | ca ek nadn tareya [9] | utkiptak saha dharmea [10] | bhiku ca anavarut [11] || vadeti tva pratighe [12] | dve ya bhedena [13,14] kroo [15] | durvacakajtyo [16] | dve sas viharanti [17] | ts cnuvicrik [18] | ikpratykhyyik caiva [19] | || aau yvatttyak saghtie sampt || isargikapcttikadharm 110 173. trinm di | daha [1] | vipravso [2] | akle ca [3] | jtarpa [4] | krayavikrayo [5] | ycate [6] | sntarottara [7] | dve vikalpena [8, 9] rj ca [10] || etni sdhrani | nisargikapcattikadharma 11 ayysanasyrthya 174. bhagav cchrvasty viharati | sthlanand bhiku aparahi bhikuvihre ayysanapratigrhak | s dni ayysana yceti | ha | prajpat dehi maca | dehi saghasya pha | bisi caturaraka | kucca bimbohana | t dni striyo kcin mcasya mlyan denti | kcit phasya yvat kcid bimbohanasya | s khdati ca pibati ca | ptra ca jnpeti | cvara ca jnpeti | bhikuyo piaptam avantyo kulopagaghehi pravianti | t dni striyo pcchanti | ryye nandye may macasya mlya datta | kicit tya jnpita | t dn hasu | ki s bhadryi jnpayiyati | khdati ca pibati ca ptra ca jnpeti | cvara jnpeti | svake mallake varati | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | mahprajpat pi gautam bhagavato roceti | bhagavn ha | abdpayatha nand | s dni abdpit | bhagavn ha | satya tva nande ayysanasyrthya ycitv anya cetpeti | ha | m bhagavan | bhagavn ha | dukta te nande | peylam | tena hi na kamati | ayysanasyrthya ycayitv anya cetpayitv | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami bhikuyo yvat paryavadtni | y puna bhiku ayysanasyrthya ycayitv tmano ptram v cvaram v bhaktam v bhojyam v glnabhaiajyam v cetpayen nissargikapcattika | y puna bhikuti upasampann | ayysanasyrthyeti | ayysana nma maca pha bisi caturasra kucca bimbohana | ycitv ti vijpetv samdpetv | anya cetpaye ti jnpayet | ptram v cvaram v bhakyam v bhojyam v cetpayen nissargikapcattika | nissargikapcattika ti saghe nissariya pcatika deayitavya | anisariya deeti vinaytikramam sdayati | atha dni ayansana prahamtka bhavati | vastu pradarayitavya | ima may amukto macamlya labdha | iman tasya maca sajnatha | yvad bimboyadhnasya | tam vastu na dareti vinaytikramam sdayati | khaa pralugna v v lepanikm v kartu kumbhiyo upasthpayitu bhikur api ayansanasyrthya ycayitv anya cetpeti vinaytikramam sdayati | vastun daretv labhya khaa pralugndi kartu | tena bhagavn ha | y puna bhiku ayysanasyrthya ycitv tmano ptram v cvaram v bhakyam v bhojyam v glnabhaiajya v cetpaye nisargikapcattika || nisargikapcattikadharma 12 anyoddeika 174a. bhagavn rvastym viharati | sthlanand nma bhiku omalinamalinehi cvarehi pitavipitehi khaena ptrea chidravichidrea piaptam avati | striyo hasu | nsty ryye ptra | ha | nsti | ha | ahan te rye ptrasya mlya demi | ptram rye jnpetu | apar ha | nsty ryye cvara | ha nsti | ha | aham ryye cvarasya mlya demi | cvaram ry jnpayitu | s khdati ca pibati ca naiva ptra na cvara jnpeti | bhikuyo piaptam avantyo kulopagagh pravianti | t dni striyo hasu | may ryye nandye ptrasya mlyan datta | kicit tya ptra jnpita | t dni bhikuyo hasu | ki s bhadrya jnpayiyati | s khdati ca pibati ca | eta prakaraa bhikuyo mahprajpatye gautamye rocenti | mahprajpat pi gautam bhagavato roceti | bhagavn ha | abdpayatha nand | s dni abdpit | satya nande evan nma tva nande anyoddeikennya cetpayasi | ha | ma bhagavan | bhagavn ha | dukta te nande yvad eva nma tvam anyoddeikena anya cetpayasi | tena hi na kamati anyoddeikennya cetpayitu | atha khalu bhagavn mahprajpat gautamm mantrayati | y puna bhiku anyoddeikena anya cetpayet nisargikapcattika | y puna bhikuti upasampann | anyoddeikeneti ptramlyena v cvaramlyena v | anya cetpayed iti bhakyam v bhojyam v nisargikapcattika | yvat prajapti | eo dni bhikuyo kcit ptram v cvaram v ghtam v tailam v cetpayitu mlyan deti |yasyrthya deti tam eva cetpayitavya | ptramlyena ptra yvad ghtamlyena ghta | anya cetpayati | nisargikapcatika | atha aniyata deti ya icchati ta jnpeti anpatti | atha dn ha | yam icchasi ta ghhti | yam icchati ta jnpeti anpatti | bhikavor apy evam eva pattis tu vinaytikarama | avivakite anpatti | yam v icchasi ta ghhti ta ghti anpatti | tena bhagavn ha | y puna bhiku anyoddeakennya cetpayati nisargikapcattika | nisargikapcattikadharma 13 anye 175. bhagavn rvastym viharati | sthlanand nma bhiku saghasya bhaktakni samdyeti | s chandakam avant ha | prajpati detha chandaka | ryamirik bhakta kariymti | t dni striyo chandaka prajantntyo jalpanti | rye yasmin divase pariveaa bhavati | vaya pi pariveik gamiymo ti | atha s khdati ca pibati ca ptra ca jnpeti | tya khditvaeea yda v bhakta kta | t dni striyo pariveik gata | hasu | rye asmbhir bahuko chandako dinno | iman dni bhakta lhavilha | bhikuyo hasu | kim e bhadrya ta kariyati | khdati cai pibati ca | ptra cvara cai jnpeti | svake cai mallake varati | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | mahprajpat gautam bhagavato rocayati | bhagavn ha | abdpayatha nand | s dni abdpit | satya nande evannma tvam anyem arthya ycitv anya cetpayasi | m bhagavan | bhagavn ha | dukta te nande | atha khalu bhagavn mahprajapat gautamm mantrayati | sanniptaya gautami bhikuyo yvat paryavadtni bhaviyanti | y puna bhiku anyem arthya ycayitv tmano ptram v cvaram v bhakyam v bhojyam v glnapratyayabhaiajyaparikrn v cetpayati | nisargikapcattika | y puna bhikuti upasampann | anyem arthya ycayitv saghasya bhaktasya v tarpaasya v yvgpnasya v ycitv tmano ptram v cvaram v bhaktam v bhojyam v glnapratyayabhaiajyaparikrn v cetpayen nissargikapcattika | atha khalu yasyrthya ycati tam eva jnpayitavya | atha dni vastra viprameti bhaktasya v tarpaasya v yvgpnasya v arthya ycayitv vaibhagika dadti | ayysanam v upasthpeti vrikam v hemantikam v deti | vinaytikramam sdayati | s e bhiku saghasya bhakta dpeti | tyaktamuktam anavaghta dtavya | yadi tahi kicic chea bhavati odanam v spam v yvad bhakyam v bhojyam v upadarayitavya | yady dya gacchati adhyupekitavya | atha dn ha | ryya demti | vaktavya | na hi | saghasya dehi | athha dinna may saghasya | ryya demt | pratcchati | anpatti | bhikor api evam eva pattis tu vinytikrama | tena bhagavn ha | y puna bhiku anyem arthya ycayitv tmano ptram v cvaram v bhakyam v bhojyam v glnapratyayabhaiajya parikrn v cetpayen nisargikapcattika | nisargikapcattikadharma 14 ptr sannicaya 176. bhagavn rvastyam viharati | bhikuyo gantuk gat | tyo bhikuyo yathvddhikya utthpayanti | t dn hasu yva ptri sakrmayema | tyo dni anastamite srye pravtt sakrmayitu | candra codgata na ceata sakrmitni | gantuk hasu | rye rikto vihrako | hasu yvat ptri sakrmayema | t dn hasu | kiyanty ryamirik ptri | kim ryamirik ptrpaa prasrayiyanti | k v jti | eta prakaraa bhikuyo mahprajpatye gautamye rocenti | mahprajpat pi gautam bhagavato roceti | bhagavn ha | abdpayatha tyo bhikuyo | t dni abdpit | satya bhikuyo ti | bhagavs tad eva sarva pcchyati | yvad m bhagavan | bhagavn ha | eva ca nma yya ptrasannicaya karotha | tena hi na kamati ptrasannicaya kartu | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami bhikuyo yvat paryavadtni bhaviyanti | y puna bhiku ptrasannicaya kuryn nisargikapcattika | y puna bhikuti upasampann | ptrasannicayan ti ptran nma sumbhaka upasambhaka | uktaeyaka vakeaka tikhiniptra | jyehaka madhyamaka kanyasaka | aptra atiptra parikraptra | sannicaya kuryd iti sagraha kuryn nissargika yvat prajapti | bhikuya odaa ptri upasthpayitavyni | eka ptram adhihihitavya | tri ptri mitrm vikalpayitavyni | catvri aptri | catvri atiptr | catvri parikraptri | tad uttari upasthpayanti nisargikapcattika | eta dni bhikuye parima baddha ptradhraa | kicpi bhiku bahukny api ptri vikalpetv paribhujti anpatti | tena bhagavn ha | y puna bhiku ptrasannicaya kuryn nisargikapcattika nisargikapcattikadharma 15 cvarasannicaya 176a. bhagavn rvastyam viharati | bhikuyo gantuk gat | t bhikuyo yathvddhikya upasthpayanti | t dn hasu yvac cvari sakrmema | tyo dni anastamite srye pravtt sakrmayitu | candrodgata na ceato sakrmitni | gantukyo hasu | rye rikto vihrako | hasu | yvac cvarn sakrmema | t dn hasu | kiyanty ryamirik cvari | kim ryamirik prvarikpaa prasrayiyatha | k v jti | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | mahprajpat pi gautam bhagavato roceti | yvad bhagavn ha | y puna bhiku y tvad eka pacacvaram adhihihitavya | tri paca cvari mitr vikalpayitavyni | evam etni viati cvari | ato uttari upasthpayen nissargikapcattika | eta dni bhikuye parima baddha cvaradhraa | kicpi bhiku bahukni cvari mitr vikalpayitv paribhujti anpatti | tena bhagavn ha | y puna bhikucvarasannicaya kuryt nissargikapcattika || nisargikapcattikadharma 16 nijti 177. bhagavn rvastyam viharati | sthlanand nma bhiku cvari naiva dhovati na sveti na rajeti | tye dni omalinamalin sagh pitavipit | upraye nikipt y icchati s updyat ti | athpar bhiku jet nma lhacvaradhar | s bhikuhi vuccati | rye et saghi dhoviya sviya phoiya prvt | s dni sthlanand ha | nehi rye et saghi mahya e sagh | payatha ryamirikyo na kicic chakyate upraye nikipitu | labdhotkiptikhi pro saghrmo tva | dh ca mukhar ca pragalbh ca s dni tya sagh cchinn | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | mahprajpat pi gautam bhagavato roceti | yvad bhagavn ha | y puna bhiku bhikuyupraye purasaghi nikipetv v nikipyetv v y icchati s updyat ti | uktv pact svayam eva updiyeya nissargikapcattika | y puna bhikuti upasampann | peyla | bhikuy upraye ti bhikuvihre | saghti cvara | nikipetv ti svaya | nikipyetv ti parea | y icchati s updyat ti pact svayam eva updyeta nisargikapcattika | s e bhiku bhikuupraye cvara nikipetv v nikipyetv v y icchati s updyat ti yadi kci updinnam bhavati na kamati cchinditu | cchindati nisargika bhavati | atha dni na kyaci updinnam bhavati tasy eva ca tya artho bhavati kicpi ghti anpatti | atha dni kudrnukudraka parikra nikiptam bhavati yadi kyaci updinnam bhavati na kamati cchinditu | cchindati vinaytikramam sadayati | bhikur api bhikuvihre ptram v cvaram v upnaham v kudrnukudrakam v parikra nikipitv yo icchati so updyat ti | yadi kenacid updinnam bhavati na kamati cchincitu | cchindati vinaytikramam sdayati | atha na kenacid ghtam bhavati so eva tenrthiko bhavati kicpi ghti anpatti | tena bhagavn ha | y puna bhiku bhikuy upraye purasaghi nikipetv v nikipyetv v y icchati s updyat ti uktv pact svayam eva updyeya nisargikapcattika | nisargikapcattikadharma 17 nisveti 178. bhagavn rvastyam viharati | aparya dni bhikuya purasagh omalinamalin dhovitv nisvitv tape dattv vto ca pravpito | agni ca utthita | sagh dagdh | eta prakaraa bhikuyo mahprajpatye gautamye rocenti | peyla yvad bhagavn ha | evan nma tva purasagh nisvitv na pratisadhaisi na pratisandhpayasi | tena hi pratisandhetavya pratisandhpetavya | e crthotpatti | t dni bhikuyo kiyakanyyo mallakanyyo lecchavi kanyyo sukumryo bhrik saghi dhovantyo kilamyanti | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | mahprajpat pi gautam bhagavato roceti | yvad bhagavn ha | tena hi anujnmi apacartra | atha khalu bhagavn mahprajpatm gautamm mantrayati | yvad bhagavn ha | y puna bhiku purasaghi nisvitv nisivpetv v uttari apacartram agiln na pratisandhye na pratisandhpayena nisargikapcattika | y puna bhikuti upasampann | purasaghti puracvara | saghti dvipu | nisvitv ti svaya | nisvpetv ti parea | uttarti apacartram iti na dni apaca ca | atha khalu parama artran na pratisandheyaiti svaya na pratisandhpey ti parea | na pratisandhpeyan nissargikapcattika | peyla | yvat prajapti | e dni bhikuye sagh malin bhavati | yadi tva lahuk bhoti tath yeva dhovitavy | na kamati nisvayitu | atha dni srik bhoti nisvetv nisvitv dhovitavy | pratyargalakni dattv tape dtavy | sharitv gopiake v kuake v paalake v sthpayitv khakhaena v upalakhaena v kramitavy | na kamati prakram osrayitu | atha dni bhjanan na bhavati ekasthne kramiya iakena v upalakhaena v sthpayitavy | pacd antevsiya v samnopdhyyiny v bhikuya pratisandhpayitavy svayam v pratisandhetavy | atha dni jardurbal vydhidurbal v bhavati kicpi cirea pratisandheti anpatti | tena bhagavn ha | y puna bhiku purasaghn nisvitv v nisvpetv v uttari apacartra agln na pratisandhe v na pratisandhpeya v nisargikapcattika | nisargikapcattikadharma 18 uktv ikam 179. bhagavn rvastyam viharati | apar dni ikamn upasampdy | s dni sthlanand bhikum ha | rye nande upasampdaya m | s ha | yadi cvaram desi tato ham upasampdemi | tya dni tasy cvara datta | s dn ha | rye upasampdaya m | s vilaketi | s bhikunm ha | evam eva yva s vilaketi nopasampdeti | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla | yvad bhagavn ha | y puna bhiku ikamm evam uktv yadi me cvara desi tato ham upasampdayiymti tye cvara ghya nopasampdayen nisargikapcattika | y puna bhikuti upasampann | ikam ti deitaik | yadi me cvara desi tato ham upasampdayiyan ti | cvaran ti cvara nma kambala karpsa yvat sakakik | upasthpayiyan ti upasapdayiya | s ta cvara ghitv ti yath sthlanand bhiku na upasampdayed iti svayan na upasampdayet nisargikapcattika | yvat prajapti | e tva bhiku ikyamy cvara ghti | ahan te upasampdayiymti | tya upasasthpayitavy | atha dni apratibal bhavati jardurbal vydhidurbal v any adhyeitavy | vaktavy etasy may cvara ghtv imm upasthpehi | atha s necchati ta cvara pratidtavya | gaccha yatrecchasi tatra upasapadyhti | s e bhiku cvara ghtv na upasthpeti na cvara pratidadti nisargikapcattika | bhikur api vinaytikrama | tena bhagavn ha | y puna bhiku ikamnm eva vaditv yadi me cvarara desi tato ham upasapdayiyan ti tasy cvara pratightv na upasapdayen nisargikapcattika | nisargikapcattikadharma 19 guruprvaraa 180. bhagavn vailyam viharati | aparo dni vijako atasahasramlya kambalaratanam dya uttar pathto gato | so dni aparehi pcchito kim asya mlya | ha | atasahasramlyan ti | naiva rj krti na rjaputr na vaij na srthavh | so dni vijako vthm abhiruhitv cintsgaram anupravio sati | ima mahrgha mlya bha bahuulka na vikryati | aparo dni pcchati | vikrta te bha | ha | nahi icchasi vikritu | ha | icchmi | ha | gaccha e bhadr nma ramaik s kryati | so dni ta ceakasya skandhe ropayitv bhiku vihra gatv pcchati | katama ryye bhadrye parivea | aparhi bhikuhi khyta | so dni praviya ha | vandmy rye ry bhadrnma ha | bha | ki kartavya | ha | ima kambalaratana vikreya vikrmi | ha | kim etasya mlya | ha | atasahasra | s dni na paeti na papeti | antevsinye ha | gaccha slohita jalphi imasya atasahasra vthkto dpehti | so dni aparehi pcchito | vikrta te bha | ha | vikrta | ha | kena krta | ha | e bhadr nma ramaik | tya krta | te dni ojjhyanti | adypy e pravrajit pi mahacchand | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | mahprajpat pi gautam bhagavato roceti | bhagavn ha | abdpayatha bhadr | s dni abdpit | tad eva sarva yvad m bhagavan | bhagavn ha | nanu bhadre pacim pi nma janat avalokayitavy | tena hi na kamati uttari catukarea guruprvaraa cetpayitu | yvad bhagavn ha | y puna bhiku uttari catukarea guruprvaraa cetpayati issargikapcattika | uttari catukareeti karo nma catvra pur | catvra kr oaakrpa | guruprvaraam iti kambalaratna | cetpayed iti jnpayet | tad uttari para oaehi purehi cetpayati nisargikapcattika | yvat prajapti | s e bhiku guruprvaraa cetpayitukm bhavati catukaramlya jnpayitavya | pratyavaro v tad uttari na kamati | atha dni kocid aycito avijapto mahrghamlya pi dadti pratighty anpatti | tad eva bhikuye parimabaddha | kicpi bhikur mahrghamlya pi jnpayitv paribhujty anpatti | tena bhagavn ha | y puna bhiku uttari catukaramlyto guruprvaraa cetpayen nisargikapcattika | nisargikapcattikadharma 20 sukhuma 181. bhagavn vailya viharati | aparo dni vijako dakiapathto gato | daasahasramlya hasalakaapaam dya | so dni aparehi pcchito | ki mlya | ha | daapurasahasri | naiva rj krti | peyla | yvad atra bhadr nma ramaik | s kriyati | so dni tam dya bhikuvihra gato | pcchati | katama ryye bhadrye parivea | aparhi khyta | so dni praviya ha | vandmy rye ry bhadr nma | ha | bha | ki kartavya | ha | aya hasalakao pao vikryati | ha | kim etasya mlyam | ha daapura sahasri | s na svaya paeti na papeti | antevsinm ha | gaccha slohita jalphi imasya phikto daapurasahasri dehti | so dni aparehi pcchito vikrta te bha | ha | vikrta | ha | kena krta | e tu bhadr nma ramaik | tya krta | te dni ojjhyanti | adypy e pravrajit pi mahacchand | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | mahprajpat pi gautam bhagavato rocayati | yvad bhagavn ha | nanu bhadre pacim pi nma janat avalokayitavy | tena hi na kamati uttari ahtiya karamlyto sukhuma cvara cetpayitu | atha khalu bhagavn mahprajpat gautamm mantrayati sanniptaya gautami bhikuyo yvat paryavadtni bhaviyanti | y puna bhiku uttari ahtiyakaramlyto skma cvara cetpayen nissargikapcattika | y puna bhikuti upasampann | uttarin ti atireka | ahtiyakaran ti | karo nma catvra pur | catpayed iti jnpayen | nisargika pcattika yvat y puna bhiku sukhuma cvara jnpayati daapuramlya jnpayitavya | praty avara v | eta bhikuye parimabaddha | atha dn kocid aycito avijapto mahrghamlya pi dadti atikam v shasrikam v yadi kicpi paribhujti anpatti | kicpi bhiku atasahasramlya pi jnpayaty anpatti | tena bhagavn ha | y puna bhiku uttari ahtiyakaramlyto sukhuma cvara cetpayen nisargikapcattika | uddna | ayysanasyrthya [11] | anyoddeiko [12] | anye [13] | ptr sannicayo [14] | 'tha cvara [15] | nijti [16] | nisveti [17] uktv ikam [18] | guruprvaraa [19] | sukhuma [20] || dvityo varga | nisargikapcattikadharma 29 paropagata 182. bhagavn rvastya viharati | aparo dni manuyo khavijy karoti | so dni khavham dya antarpaam okasto | paiko ha | ki khavhasya mlya | ha | krpaa gaccha ghadvre avatriy gacchhi | ito yeva krpaa ghtv ysyasti | bhavati ca ea vyavahrakle | so dni khavham dya gacchati | sthlanand nma bhiku uprayto nikramati | tay ca do | ha | drghyu vikrayo khavho | ha | vikrto | ha | katha vikrto | ha | krpaena | aha dvau krpa dsymi | so dni manuya payati yady aha dvau krpa labhmi mah'argham may vikrta bhaviyati | so ta adhikaritv khavhamlya ghiya akaam ruhitv tasypaikasygratenopayti | so dn ha | gaccha krpaa ghhi | so dn ha | may anyahi vikrto | so dn ha | katha | vikrto | ha | dvbhy krpabhy | kena krto | ha | etra nand nma ramaik | tay krto | so dni ojjhyati | kiyanto tye ramaikye krpan | may krpaena paita | s dvihi krpaehi paeti | eta prakaraa bhikuyo mahprajpatye gautamye rocenti yvad bhagavn ha | y puna bhiku jnant paropagata cetpayen nisargikapcattika | y puna bhikuti upasampann | jnantti svayam v jneya parato v rueya kravantena daranena kravantena ramaena | paropagata ti parea ghta | cetpayed iti jnpayet | nissargikapcatika | peyla | eta dni paikasya v prvarikasya v kicid bham upagatam bhavati | tena ca bhiku arthk bhavati na dni kamati tahi antaryayitu | yatati nissargika bhavati | atha khu ek ca sthitv pratiplayitavya | yadnena pratimukta | bhavati tato so pcchitavyo vaktavyo | ki tvay mukto | yadi tvad ha | parimamy aha me bhante | na kamati jnpayitu | atha dn ha | jnpayatu rye nham arthiko eteneti | jnpayati anpati | atha dni bhikuye kicid upakreyam bhavati ptram v cvaram v na kamati antar yatitu | yatati vinaytikrama | atha dni saghamadhye vaho vahikya jnpayati anpatti | bhikur api paropagata cetpayati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku jnant paropagata cetpayen nissargikapcattika | e sdhra | uddna | ptra [21] | bandhana] [22] | bhaiajya [23] | cchedo [24] | vikti [25] | strea | tantra vyena] dve [26, 27] | da] hngata [28] | para] [29] | parimanena [30] || ttyo varga | tatra trayo na mata vargt | svahasta krayavikrayo vikti ca | vargvae | caturtha ca bhikun pratigraha uddharitv na jtarpa samodahet | dhovanm uddharitv na krayavikraya | tatra nirdia | ikm uddharitv na vikti | vija samodahe | tatra utkipya arayavsa na paropagata | tatra nirdi triad daa ca ann krae samutpanne naisargika bhagavat nirdi bhikustre || sampt trian naissargik || pcattik dharm 170 183. ime kho punar ryemirikyo ekacattla ata uddhapcattik dharm | anvardhamsa stre prtimoke uddeam uddna | ma [1] | urasya [2] | paiunyam [3] | udghana [4] | sacintya tiryagyoni [5] | padao [6] | uttari manudharme [7] | rocanya [8] | yathsastuta [9] vigarhaya ca [10] || prathamo varga | uddna | bja [11] anyavdam [12] | odhypana [13] | maca [14] ayy [15] nikahana [16] | prvopagata [17] | vaihyasa [18] | udake [19] | kauktyena [20] || dvityo varga || uddna | avasatho [21] | parapara [22] | prvara [24] | apratyuddhram [23] | adinna [25] | viklo [26] | sannidhi [27] | macch (mantha) [28] | apanihe [29] | gaabhojanena [30] || ttyo varga || uddna | jyoti [31] | sahakra (sahagra) [32] | cchandam [33] | udyojan [34] | trayo ntaryik [35] | [36] | [37] | [a]ktakalpa [38] | ratana [39] | bhanena [40] || caturtho varga || uddna | saprakam [41] | acelake [42] | anupakhajja [43] | praticchannsana [44] | trayo seny [45] | [46] | [47] | praharati [48] | talaaktik [49] | udakahsyena [50] || pacamo varga || uddna | agulipratoda [51] | steyasrtho [52] | pthiv [53] | pravra [54] | na ikiya [55] | madyapna [56] | ndarya [57] | uparotra [58] | vinicaya [59] | samohena [60] || aho varga || uddna | sabhakto [61] | rja [62] | scgha [63] | maca [64] | tla [65] | nidana [66] | kaupraticchdana [67] | sugatacvara [68] | abhykhyna [69] | parimanena [70] || saptamo varga || ete sapta varg sdhra | yath yeva bhiku tath yeva kartavy | pcattikadharma 71 sakramaa 184. bhagavn vailya viharati | atha bhadr kpiley antevsinye apratisavidit saghi prvaritv jtikula gat | bhikuyo gocara prasthityo | t dn hasu | ehy rye piapta gacchma | ha | yvat sagh ghmi | s dni mrgayati tmana saghin na payati | tye dni bhavati avayam ryya sagh prvarit | arhati ry mama sagh prvaritv gantu | s dn ha | gacchatha yya ryamirikyo nha gacchmi kim artha | ry sagh prvaritv gat | t dn hasu | ryye sagh prvaritv gacchhti | s dn ha | notsahmi ry mama guruvarabhvany ceti | na gat | s chinnabhakt savt | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | mahprajpat pi gautam bhagavata rocayet | yvad bhagavn ha | abdpayatha bhadr | s dni abdapit yvat satya bhadreti | etad eva sarva | bhagavn vistarea pcchati | yvad evan nma tva cvarasakramaa karoi | duktan te bhadre | tena hi na kamati cvarasakramaa kartu | atha khalu bhagavn mahprajpat gautamm mantrayati | peyla | yvat | y puna bhiku cvarasakramaa kuryt pcattika | y puna bhikuti | peyla cvaran ti cvara nma saghi yvat dakaik | sakramaan ti any anyya | pcattika yvat prajapti | na dni kamati antevsinye apratisavidit sagh prvaritu | atha dni prvarati vaktavy iyam may sagh prvarit | yadi praviei mama sagh prvaritv praviesi | athtireka cvaram bhavati vaktavy | iyam may tava sagh prvarit | yadi praviesi imin cvarea praviesti | atha dni bhiku saghi dhoveti v sveti v rajeti v | yadi pratibal bhavati tasy api savibhga kartavya | vaktavy | tiha tva iheva ahan tava piaptasavibhga kariymti | bhikupy eva vaktavya | na vadati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku cvarasakramaa kuryt pcattika | pcattikadharma 72 ramaacvara 185. bhagavn rvastya viharati | rrapl bhgineya | yasyrthotpatti vistarea kartavy | e evrthotpatti | bhagavn rvastyam viharati | gartodaro ca gartodaramt ca gartodarapit ca garasyngariya pravrajit | gartodarapit gartodaramt ca kyehi pravrajit gartodaro trthikehi | so dni hastakambalena prvto tena khaakhayanto dantavik vdayanto vihram gato | snehacarito mtgrmo | so dn ha | putra gartodara ta kito si | so dn ha | ma | tya tasya uttarsago surabho suphoito dinno prvaraya | so dni prvaritv pngra gatv pibanto sati | jano dani ojjhyati kim e mithydikn vinipatitn ynagardabhn surbhran idhvajanena dinnena bhikuhi ruta | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla | yvad bhagavn ha | abdpayatha gartodaramt | s dni abdpit | tad eva sarva | bhagavn vistarea pcchati | yvad m bhagavan | bhagavn ha dukta te gartodaramte | tena hi na kamati grikasya v parivrjakasya v svahasta ramaacvara dtu | atha khalu bhagavn mahprajpat gautamm mantrayati | peyla yvat paryavadtni bhaviyanti | y puna bhiku grikasya v parivrjakasya v svahasta pramacvara dadyt pcattika | y puna bhikuti upasampann | grikasyeti ghia | parivrjakasyeti gautamajailakaparyanta ktv | svahastan ti hastena hasta | ramaacvaran ti idhvaja | dadyt pcattika yvat prajapti | na kamati grikasya v parivrjakasya v svahasta ramaacvara dtu | atha dni bhiku bhavati ktapuy striyo dni magalrthya drakasya drikye v kya khaa ycanti | na kamati svahasta dtu kalpiyakrikya dtavya | bhikur api grikasya v parivrjakasya v svahasta ramaacvara deti vinaytikramam sdayati | atha dni bhiku ktapuyo bhavati yvat kalpiyakrakea dtavya | na kamati mahnta paa dtu | atha khu pottikhaa dtavya | tena bhagavn ha | y puna bhiku grikasya v parivrjakasya v svahasta ramaacvara dadyt pcattika | 186. bhagavn rvastyam viharati | bhikuyo dni kumrnivasta nivsenti | jano dni ojjhyati | eta prakaraa bhikuhi ruta | bhikuyo mahprajpatye gautamye rocayesu | peyla | yvad bhagavn ha | tena hi na kamati kumrnivastena antaragha praviitu | bhagavat dni antaravso 'nujto | bhikuyo dni yathgatn pan navn tantrodgatn pupadan antaravsa kurvanti | bhagavn ha | prmiko kartavyo | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptya gautamye yvat | antarvsa bhikuya krpayantya prmiko krpayitavyo tatreda prama drghaso catvri vitastiyo | sugata vitastin | tiryag dve tad uttari krpeya cchedanapcattika | pcattikadharma 73, 74 antarvsan ti yat tad bhagavatnujta | bhikuya krpayantyeti svaya v kuryt parea v krpayet | tatreda prama drghao ti ymo | vistaro ti tiryag catvri vitastiyo | sugatavitastin ti tathgato 'rhan samyaksambuddho tasya yo vitasti so dvyardho macakapdo tad uttarim krpayed iti para pramato cchedanapcattika | yvat prajapti | s e bhiku drghao karoti prmika tiryak karoti atireka | eva karoti krpeti nihpanntika patti | kta labhati paribhogntika vinaytikramam sdayati | eva tiryak karoti prmika drghao karoti atireka | ante karoti prmika madhye karoti atireka | madhye karoti prmika ante karoti atireka | dvigua mpeti udakena sakucati sakucita mpeti udakena phoeti uka vahiyatti pcattikam sdayati | tena bhagavn ha | antarvsa bhikuya krpayantya prmika krpayitavya tatreda prama | drghao catvri vitastiyo | sugatavitastin | tiryag dve tad uttari krpeya cchedanapcattika || pcattikadharma 74 sakakik 187. bhagavn rvastya viharati | apar dni bhiku prsdik darany | tye dni pnehi stanehi cvaram utkipta | s manuyehi uccagghyati | payatha bhae ramaikya kda cvaram utkipta | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla | yvad bhagavn ha | tena hi sakakik nma kartavy | bhagavat dni sakakik anujt | bhikuyo tathgatn pan pupadan sakakik kurvanti | yvat tena hi na kamati tathgatn pan pupadan sakakik kartu | yvat tena hi prmik kartavy | yathntarvse tathaiva kartavya | yvat tena bhagavn ha | sakakik bhikuya krpayantya prmik krpayitavy tatreda prama | drghao catvri vitastiyo | sugatavitastin | tiryag dve | tad uttari krpeya cchedanapcattika | ka || dakaik 188. vaily nidna | bhadr dni kpiley sarpiik nad snnya gat | cvaran nikipitv avatr snnya | paca licchavikumr tye pratibaddhacitt nadtre sthit | bhadrye agayai payitukm | s dn ha drghyu gacchatha gacchatha yvad aham uttarmi | t dn hasu | nahi | ryye vayam agayai payitukm | s dn ha | dirghyu kim anena ptikyena navadvreucipragharantena dena | prakramatha yvad aham uttarmi | te dn hasu | nahi nahi | ryye vayam agayai payitukm | te dni yad na gacchanti cira ca bhavati | s dni andho blajano ti ktv eka hastam agrato ktv apara phata ktv uttr | te t vivasan dv mrcchit patit | ua oitam mukhd gata | klagata klagat | eta prakaraa | peyla | yvad bhikuyo bhagavantam hasu | paya bhagavan katham iya paca licchavikumr pratibaddhacitt bhadry mrcchit patit | bhagavn ha | naitarhi yeva ete bhadry pratibaddhacitt mrcchit patit | anyadpy ete bhadry pratibaddhacitt anyadpi bhagavan anyadpi bhikuyo | bhtaprva bhikuyo attam adhvna yvat triabhavane | anyatarasmi bhavane bhara nma apsar upapann | prsdik darany atirivnysm apsar abhibhya bhsate | atirivnysm apsar abhibhya bhsate tapati virjate | tasy paca devaputr pratibaddhacitt | akra ca nma devnm indra | mtalisagrhako | jayo | vijayo | khu devaputro pacama | te dn hasu | na tvad e aky asmbhi pacadh kartu | ea gth kurma | yo 'tra sarvasuhu adhyavasito bhaviyati sa grahyatti | akro devnm indro gth bhate | utthito v niao v sane na labhate sukha | ayito ca sukha labhe yad km jahanti m || [1] || mtali sagrhako gth bhayati | sukha tvam asi devendra ya supto labhase sukha | bhery sagrmare v sad km hananti m || [2] || jayo devaputro gth bhaate | bherys tu hanyamny bhaved vc muhur muhu | khasrot upapanna v sad km hananti me || [3] || vijayo devaputro gth bhate | khasya vuhyamnasya bhoti sagojtu tahi | patagasyeva aki nityam unmilit mama || [4] || khu devaputro gth bhate | sarve bhavanto sukhit ye gth pratibhnti | aha khalu na jnmi ki jvmi marmi v || [5] || te devaputr hasu | tva suhu adhyavasito tathaiva e bhara | yumka bhavatu dev y sarvaagaobhan || [6] || bhagavn ha | syd vo bhikuiyo yumkam evam asyd any s bhara nma apsar abhi | naitad eva draavya | e s bhadr apsar abhi | anye te devaputr etad eva te paca licchavikumr | tadpy ete etya pratibaddhacitt | etarhy apy ete etya pratibaddhacitt | bhikuyo hasu | kasya bhagavan karmao vipkena bhadr prsdik darany mahkuln mahekhy mahbhog kiprdhigam ca | atha khalu bhagavn bhadr kpileym mantrayati | pratibhtu te bhadre bhikunm tmopanyik prvenivsapratisayukt kath | atha khalu bhadr anekavidha prvenivsam anusmarant bhikuyo mantreti | bhtaprva bhaginya attam adhvna nagara vras kjanapado | tatra dni str abhi daridr | s dni anyatarya rehibhryya abdpit ken prasdhanya | s tye rehibhryye ken prasdhayati | buddhn bhagavatm anutpdt pratyekabuddh utpadyante | atha uhka nma pratyekabuddho piaptya caranto tasmin ghe piya pravio | pratyekabuddhas tm eva tihati | na kocid lpiya deti | s dni str t rehibhry ha | dehi etasya bhik | s rehibhry rdhvam avalokayitv ha | k imasyaiva durvarasya alpekhyasya bhikn dsyati | s jalpati | na ete kyaprsdik icchyanti | cittaprsdik ete icchyanti | s dn ha | no tasya demi | s dni daridr str ha | ryadhte dehi me yan mamdyabhakta tvay dtavyam tam aham imasya dadmi | tya dni japta | yan tavdyabhakta prpuati ta ghtv udake prakiphi etasya v dehti | tya ta bhakta pratiladbha | hastasyaiva ktv prasdena tasya pratyekabuddhasya datta | sa pratyekabuddhas vata eva vaihyase prakrnta | s dni dv tu udagr ttaman gha pravi | rehin ca do ghto vaihyasena prakrnto | tata rehi gha pravio pcchati | kocid iha i pravia | ha | pravio | ha | kicit tasya datta | ha | nahi | imya daridrastriyya datta reh utkahito do dakiyo mama gha pravio na ca samnito | so dni reh t striyam ha | dehi me eta puya ya tvay adya sacita | dadmi te prabhta hiraya suvara | s dn ha | kyati sarva dhanadhnya jtarpa rajata ca | na kyante puyephala datta munn sarvath | [7] || yad aham eva daridr para vaktavy anyath | etdnm adarant asavibhgc ca bhogn | [8] | durvaratya mucye ha avaikalyat ca bhogehi | m paradattajvin va parakulehi | [9] || eva cakrameya na bhe yath cakramase vra | eva sy vtarg bhavabandhanavimukt | [10] || pratrika sunihita avaikalyat h | bhavmi mudit [ ] dattv isya hra | [11] || ito cyavitv upapadyiya nandane ramye tatra pravicriya devagaasamkule | || bhakta samaye dna datta may suvihitasya dukhaprahya || [12] || atha rehin s bhry avasdit | s daridr str bharik sthpit | syd vo bhaginya any s daridr str naitad eva draavya | aham eva s daridr str | ya so may pratyekabuddho piaptena pratimnito prasannacittya tasya karmao vipkenha prsdik | peyla | api tu bhaginya naitad eva may kualamlam avaropita yenha prsdik darany | kiprdhigam ca | anyad pi may kualamla avaropita | 189. bhtaprva bhaginyo 'tte 'dhvani vrasya nagare kyaci striyya lohacakra paalake ktv pupehi okiritv kikena vastrea praticchdeyitv bhagavato kyapasya datta | dattv ca praidhnam akrt | rathasya cakra sanbhinemika vastrottamena praticchdayitv ye munivaraskikt hi dharm aham api ta skikaromi dharma | s dni kenacit kryea apardhin svmin avasdit | s dni utkahit | ha | dhig astu strbhva | paribhto mtgrma | gacchmi udbandhiya | s rajjum dya nirgat | tatra ca ntidre bhagavato kyapasya stpa dv prasdajt | alakravibhit kikavastraprvt candnuliptagtr s cintayati | aha mariya | bhagavato kyapasya stpe pj kariya | s prasannacitt tni alakri mucitv stpe avakiritv kikena vastrecchdayitv candanennulimpitv praidhna akrt | angate 'dhvani evamvidha stram rgyeya | sa ca me dharman deeya tasyha dharman deitam jneyan ti | s tahim udbandhitv klagat | tvattriabhavane upapann | apsarasahasraparivt s tahi yvadyu sthitv tata cyavitv manuyepapann | vaialya kpilasya gotrasya brhmaakule upapann | tye dni jtikehi bhadreti nma kta | anarthik kmaguehi pacahi y nikramitv pravrajit sarvsravakayam akrt | kikni vastri pratyagra cnulepana bhagavato kyapasya y prasannbhiropayet | s kpiley bhagavato pd vandati stuno | yvad bhagavn ha | tena hi dakaik nma kartavy | bhikuyo hasu | paya bhagavan katham iya bhadr sthaviramahkyapena srdha pravrajit | bhagavn ha | na etarhi yeva ete ubhaye pravrajit | anyadpy ete ubhaye pravrajit | anyadpi bhagavan anyadpi bhikuyo | bhtaprva bhikuyo attam adhvna catvro rjaaya kumbhakrakule vsam upagat | khuvara kalign gandhrn ca bhrgavo | nim rj videhn ugrasena ca katriya || [13] || ete catvro rjaaya ugratej mahbal kumbhakrakule vsa ekartram upgamat | kumbhakram upasamkramya tn eva paripcchati | ki dv rutv v pravrajym rocatha | khuvara mahrj kalign naraabha | pcchito kumbhakrea idam vacanam abravt || [14] || akh suvarottaranihitn nri | pinandhana pinandhati abda dvity tu samgat yato ramgat yato sasargadoa dv rutv ca bhikucary carmi || [15] || bhrgavo pi mahrj gandhr nararabha | pcchito kumbhakrea idam vacanam abravt || [16] || dvij tu kuapasya kra | ekasysti bahuk patanti | hraheto paridhvanti | t dv bhikucary carmi || [17] || nim api mahrj vaideho mithildhipa | pcchito kumbhakrea idam vacanam abravt || [18] || ah ad meghasamnavar | telpaka cchuritn samnn | tm eva phalahetor vibhagnagat dv savigno bhikucary carmi || [19] || ugraseno pi mahrj katriy nararabho | pcchito kumbhakrea idam vacanam abravt || [20] || rabhas tdya obhya madhye | calatkakudavarena vapu upeto | tam adsi kmahetor vibhagna | bhagna ta dv bhikucarym carmi || [21] || sarve ime devasam samgat | agnir yath prajvalito niya | aha api pravrajiya ..... | apahya kmni manorami || [22] || kumbhakrabhry kathayati | ayam eva klo nahi anyad asti | anusako nsti ito bahirdh | aha api pravrajiya | putrak mahya kahi gamiyanti || [23] || ma pakvan na jnanti atha loam aloaka | akunva mukt puruasya hastt | ajtapak bl putrak ajnak || [24] || pravrajitam anupravrajmi carantam anucarmy aha || [25] || nim rj bodhisattva kaliga pi risuta | ugrasena ca maudgalyo nando si bhrgavo | kumbhakra kyapo si bhadr s kumbhakrik || [26] || tadpy ete ubhaye pravrajit | etarhy apy ete ubhaya pravrajit || [27] || bhagavat dni bhikunm udakaik anujt | bhikuyo dni tathgatn pan dakaik kurvanti | bhagavn ha | tena hi na kamati yathgata paa dakaik kartu | yvac chikpada prajapta | dakeik bhikuya krpayantya prmik krpayitavy | tatreda praman | drghao catvri vitastiyo | sugatavitastin | tiryag dve tad uttari krpaye cchedanapcattika | dakaik ti y s bhagavat anujt | krpayantye ti svaya kuryt parea v krpaye | prmikan ti tatreda prama catvri vitastiyo | sugatavitastin ti sugato nma tathgato 'rhan samyaksambuddho tasya yo vitasti so dvy ardho macakapdo tiryag dve tad uttari krpaye pcattika | atha dni eknte nikuje pradee snyanti vin dakaikya anpatti | bhikur api vin dakaikya snyati vinaytikramam sdayati | atha nikujapradee snyati vin dakaikya anpatti | tena bhagavn ha | dakaik bhikuya krpayantya prmik krpayitavy | tatreda prama | drghao catvri vitastiyo | sugatavitastin | tiryag dve | tad uttarim krpaye cchedanapcattika || pcattikadharma 76 kahina 190. bhagavn rvastyam viharati | sthlanand nma bhiku bhikusaghena adhye | akyasi rye saghasya ktena pan ycitu | s dn ha | akya | s dni durbalakuleu gatv ha | mahpuyo akyasi saghasya paa dtu | hasu | rye jsyma punar apy gamiyasi | s puna punar gacchati | hasu | jsyma jsyma iti | s dni jalpati | yadi yya dtukm dadatha | aya saghasya cvaraklo atikramati | ki jsyma iti vadatha | tehi dni na datta | cvaraklo 'tikrnto | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu yvad bhagavn ha | y puna bhiku durbalya cvarapratyya saghasya kahinstra vyatinmayet pcattika | y puna bhikuti upasampann | durbalyeti apratibalya | cvarapratyyeti cvara nma kla yvat kaumunik | saghasya kahinstrika | vyatinmayed iti atikrmayet pcattika yvat prajapti | e dni bhiku utshyati | rye akyasi saghasya kahina ycitu | yadi pratibal bhavati utsahitavya | utsahitv na durbalakulni ycitavyni | atha khalu ye pratibal pit putr v bhrtarau v bhaginyo v jtisambandh v gotrasambandh v te ycitavy | te pratibal dtu te ycitvrocayitavy | atha dn hasu jsyma jsyma iti vaktavy | detha v pratykhytha v cvaraklo 'tikramati | atha dni apratibal bhavati utshayitavy s e bhiku saghasya kahinavivarrthya | utsahayitv naiva ycati naiva yvayeti na bhikusaghasyrocayati na labhyatti pcattikam sdayati | phu | bhikur api durbalya cvarapratyya saghasya kahinstra vyatinmayeti vinaytikramam sdayati | tena bhagavn ha | y puna bhiku durbalya cvarapratyya saghasya kahinstra vyatinmayet pcattika | phu || pcattikadharma 77 cvaraprihrika 191. bhagavn rvastya viharati | t dni bhikuyo sntararottarea prvt bhagavato pdavandik gat ts nirgatn agnidha utpanna | ts dagdhni cvari | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla | yvad ma bhagavan | bhagavn ha | eta va ta dni yya prihrika cvara na pariharatha | tena hi prihrika cvara pariharitavya | e yevrthotpatti | bhagavn rvastya viharati | t dni bhikuyo kyakanyyo ca mallakanyyo ca kolitakanyyo ca sukumrapravrajit ca | bhrik saghi pariharantyo kilamyant | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla | yvad bhagavn ha | tena hi anujnmi glnye | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami | peyla | yvat | y puna bhiku agiln prihrika cvara na pariharati pcattika | y puna bhikuti upasampann | prihrika cvaran ti sagh yvat dakaik | pariharatti yena gaccheya tahi netavy | agiln ti pratyuddhta pada bhagavat anpatti gilnya | s e bhiku agiln prihrika cvara na pariharati pcattikam sdayati | atha dni cetiya vandati cakramati v anto smam v gacchati anpatti | bhikur api prihrika cvara na pariharati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku agiln prihrika cvara na pariharati pcattika | pcattikadharma 78 pacati 192. bhagavn vailya viharati | bhadrye dni kpileyye jtikulto devasika bhaktam nyati | s ta vihrake pacitv khdati | tye dni putrabhrtk gat | bhadrye avalokanya gat | snyem ha bhujiyatha | te dn hasu bhujiya | tye tato dinna | ha | ma khalv ima | kuto ima | s dn ha | yumka ghto nta | hasu | asmka ghe na eva ma pacyati | ha | ki yumka bhadryiyo ceiyo jniyanti | katha paritavyan ti | evam evopakarani asphtik kurvanti | te dni gha gatv t dsyo daakahatyo ktyo | itikitikye dhtaro evam ettakam upakaraa dadmo yyam asphtika karotha | t rodamn hasu | ryadht asmka hanyeti | bhikuhi ruta | eta prakaraa | peyla | yvad bhagavn ha | dukta te bhadre | tena hi na kamati parhta khdanyam v bhojanyam v pacitum v pacyitum v bhjjitum v bhjjpayitum v | e evrthotpatti | bhagav cchrvastyam viharati | t dni bhikuyo kiyakanyyo ca kolitakanyyo ca piya carantyo | paryupsita bhojana labhanti | paryupsita odanam | paryupsita spa | paryupsita ka | paryupsita kulma | tyo bhuktv bhuktv vamanti | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla | yvat labhya bhagavan bhikuya t ktv bhoktu | bhagavn ha labhya | atha khalu bhagavn mahprajpat gautamm mantrayati | yvat paryavadtni bhaviyanti | y puna bhiku parhta khdanya v bhojanyam v puno puno pacitv v pacpetv v bhjjitv v bhjjpetv v kahitv v kahpetv v agiln khdaye v bhujeya v pcattika || y puna bhikuti | peyla | parhtan ti grmato v nta nagarato v nta | khdanyan ti khdanya bhojanyan ti bhojanya | pacitv ti svaya | pacpayitv ti parehi | bhjjitv ti svaya | bhjjpayitv ti parehi | kahitv ti svaya | kahpayitv ti parehi | agiln ti pratyuddhta bhagavat pada anpattir gilnye | kin dni atra gailnyam abhipreta | jardurbal v bhoti vydhidurbal v bhuktv v vamati | aphsu v bhoti idam atra gailnyam abhipreta | s e bhiku rasagdhy parhta piapta puno puno paceya v pacpeya v pcttikam sdayati | atha dni talam bhavati labhy ukartu | na dni thlikya v piharikya v | atha khalu tmraptrea v kuptrea v ksikya v ukartavya | bhikur api svaya pacati vinaytikramam sdayati | atha dni kalpiyakrea pacpeti anpatti | atha dni talo bhavati piapto ukaroti anpatti | tena bhagavn ha | y puna bhiku parhta khdanyam v bhojanyam va puno pacitv v pacpetva v bhjjitv v bhjjpayitv v kahitv v kahpayitv v agiln khdeya v bhujeya v pcattika | hr || pcattikadharma 79 dakavijanena 193. bhagavn rvastyam viharati | gartodaro ca gartodaramt ca gartodarapit ca agrasynagriya pravrajit | gartodarapit ca gartodaramt ca kyehi pravrajit gartodara tirthakeu | gatodarapit bhujati gartodaramt vjayant agrato tihati pnyamallaka dhreti | so dni tye knicit knicit prvacaritni jalpati | yni tye amanapni | tya tasya pnyamallaka mastake piita | vjanadaena ca mastake hato | akhallamahallaakualaapraktija | adypi tva ajalpitavyni jalpasi | s bhikuhi d | t dn hasu | m rye eva karohi | agrapari e na labhy eva kartu | s dn ha | aya khalu akhalla akualo apraktijo adypi yni tni ajalpitavyni jalpati | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | dukta te gartodaramte | naia dharmo naia vinayo | eva ca dni bhiku bhujanta dakavjanena upasthihasi | tena hi na kamati dakavjanena upasthihitu | yvad bhagavn ha | y puna bhiku bhiku bhujanta dakavjanena upasthiheya pcattika | y puna bhikuti upasampann | peyla | bhikun ti upasampanna | pe | bhujanta ti pacajtakam v pacajtakasastam v yad v kicit khdya bhojya | dakavjanena upasthihey ti pnyamallaka dhrayet | vjanavtam v dadyt pcattika | yvatprajapti | s e bhiku udakamallakan dhrayati nvjana vinaytikramam sdayati | vjayati na udakamallakan dhreti vinaytikramam sdayati | ubhaya karoti pcattika | nobhaya anpatti | s e patti ekasya bhikusya ekabhikuye | atha dni sabahul bhik bhavanti anpatti | atha dni bhikuye pit v bhrt v bhikur bhavati kicpi vjayaty anpatti | tena bhagavn ha | y puna bhiku bhiku bhujanta dakavjanena upasthiheya pcattika || 0 || pcattikadharma 80 launa ca khdati 194. bhagavn rjaghe viharati | meghyo nma launavijako | tena bhikusagho launena upanimantrito | t dni avargiyo khdanti pi mardenti pi ujjhenti pi virenti pi dya pi gacchanti | so dni kadcit va pratyavekitu gata | tena dni so do vo vidhvasto | so dn ha | kenya vo vidhvasto | ha tvay ryamirik upanimantrit | launena tyo dni khdanti mardenti pi ujjhenti pi virenti pi dya pi gacchanti | tasya dni aprasdo jto | ha | yadi khdanti kim mardenti | peyla | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | y puna bhiku launa khdeya pcattika || launan ti launa nma jtima sevima ngara kaccharuha prvateya brahmadeya varantaka mgadhaka kosalaka | ya c punar anya pi kicil launa sarva launa na kamati | man na kamati pakvan na kamati | yakn na kamati | kpi kpi na kamati abhyantaraparibhogya | atha dni bhikuya gaam v piakam v katam v upahatam v bhavati labhyan ta mrakitu | mrakayitv na kamati abhygame pradee sthtu | atha khu pratigupte pradee sthtavya yvad vartt bhavati | +++++ dhoviya nikramitavya | tena bhagavn ha | y puna bhiku launa khdeya pcattika || 1 || uddna | sakramaa [71] ramaacvaram [72] | antarvsa [73] | sakakik [74] | dakaik [75] kahina [76] | cvaraprihrika [77] | pacati [78] | dakavjanena [79] | launa ca khdati [80] | aamo varga || pcattikadharma 81 deti 195. bhagavn rvastya viharati | rraplya bhikuya bhagin klagat | s dni ts bhgineyakn nnprakra khajja bhojja bhakayitv deti | jano dni ojjhyati | payatha bhae ramaik raddhdeya ghin dadti | etam prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvac chabdpayatha rtrapl | s dni abdpit | tad eva sarva bhagavn vistarea pcchati | ha | m bhagavan | bhagavn ha | tena hi na kamati grikasya svahasta khdanya bhojanya dtu | e evrthotpatti | gartodaro ca gartodarapit ca gartodaramt ca agrasynagriya pravrajit | gartodarapit gartodaramt ca kyehi pravrajit | gartodara trthikehi pravrajita | yvat sa gartodaramtu sakam upasakrnto tya gartodaramtya tasya nnprakrasya khajjakasya pra ptra dinna | so dni ta ghya pngra gatv tman ca khdati pr ca chandeti | te dn hasu | kahi tvay ima labdha | so dn ha | m abda | kiyyinn ramayo dakiyyo | ts pi vaya dakiyyo | ts pi vaya dakiy | jano dni ojjhyati | bhikuhi ruta | eta prakaraa | peyla | yvad bhagavn ha | duktan te gartodaramte | tena hi na kamati grikasya v parivrjakasya v khdanyam v bhojanyam v dtu | atha khalu bhagavn | peyla | yvat | y puna bhiku grikasya v parivrjakasya v svahasta khdanyam v bhojanyam v dadyt pcattika | y puna bhikuti upasampann | grikasyeti ghia | parivrjakasyeti gautamajailakaparyantasya | svahastan ti hastena hasta | bhjanena v bhjana | khdanyan ti ya khdanya | bhojanyan ti ya bhojanya | dadyt pcattika | ea dni bhikuya kocid gacchati | slohito v bhrt v | yadi tvad asya kicid dtu bhavati na kamati svahasta dtu | kalpiyakrikya dtavya | atha dni kalpiyakr na bhavati vaktavya | ato svaya ghya khdatha | atha dni payati | rasagddh ya eo sarva khdatti | yattaka parityakta tattaka pratigrhayitv ea | vaktavyo | gopehti | tato bhmyan nikipiya vaktavyo | ghya khdatha | atha dni pravrajitako gacchati na kamati svahasta khdanyam v bhojanyam v dtu | kalpiyakrya dtavya | atha dni kalpiyakr na bhavati ato yeva ghya khdhti | atha dn ha | slohite kim asmka calehi viya pravartasi | vaktavya | tath yya durkhyte pravacane pravrajit | atha dni grmntara gacchati labhyan tena kalpiyaktya krpayitu | ato tm ca khdatha asmka ca pratigrhatha | atha dni jnti | rasagdhr iti ea prvavat | tena bhagavn ha | y puna bhiku grikasya v parivrjakasya v svahasta khdanyam v bhojanyam v dadyt pcattika || pcattikadharma82, 83 cikitasati 196. bhagavn kaumbya viharati | chandakamt bhiku rjo 'natapura praviati | kual mlabhaiajyn patrabhaiajyn phalabhaiajyn | s dni rjakulehi amtyakulehi paikakulehi rehikulehi str basti sthapeti | mhagrabh cikitsati | ajana pratyajana vamana virecana svedakarma nastakarma astrakarma bhaiajym anuprayacchati | s upasarpaa bhavati khajja bhojja labhati | t dni bhikuyo ojjhyanti | neya pravrajy vaidyik iya | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | abdpayatha chandakamt | s dni adbpit | bhagavn ha | satya chandakamte cikitsitavidyay jvik kalpayasi | m bhagavan | bhagavn ha | dukta chandakamte | tena hi na kamati cikitsitavidyay jvik kalpayitu | atha khalu bhagavn | peyla | yvat | y puna bhiku cikitsitavidyay jvik kalpayet pcattika | cikitsitavidy nma ahividy viavidy yvad grahacarita | tena jvik kalpayati pcattika | yvat prajapti | na kamati bhikuya cikitsitu | labhyam upadiitu | bhikur api cikitsitavidyay jvik kalpayati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku cikitsitavidyay jvik kalpayet pcattika || pcattikadharma 83 vcayati 197. bhagavn kaumbya viharati | bhagavat ikpada prajapta | na kamati cikitsitun ti | chandakamt na bhyo cikitsati | jano dni gacchati | sdhv rye cikitshi | s dn ha | na kamati cikitsitu bhagavat ikpada prajapta | api tu ea detha mama kicid vciya | s grik ca parivrjak ca cikitsitavidy vcayati | bhikuyo dni ojjhyanti | neya kicit pravrajy vaidyakavcik iya | yvad bhagavn ha | y puna bhiku grikam v parivrjakam v cikitsitavidy vcayet pcattika | y puna bhikuti | pe | grika iti ghia | parivrjaka iti gautamajailakaparyanta ktv | cikitsitavidym iti ahividy viavidy yvad grahacarita | kya cikitsita vcayed iti uddiet | yvat prajapti | na kamati bhikuye grikam v parivrjakam v cikitsitavidy vcayitu | labhya upadiitu | bhikur api cikitsitavidy vcayati vinaytikramam sdyati | tena bhagavn ha | y puna bhiku grikam v parivrjakam v cikitsitavidy vcayet pcattika || pcattikadharma 84 ghivaiyptya 198. bhagavn rvastyam viharati | vikhya dni mgramtya ubhayato sagho bhaktenopanimantrito | t dni bhikuyo kalyato yevgatv hasu | upsike ya dni tvay ubhayato sagho bhaktenopanimantrito kin dni vayam upsikya upakra karoma | s dn ha | kim ryamirik upakra kariyanti | uddiatha svdhyyatha | yonio manasi karotha | eva mamopakro kto bhaviyati | evam etad api tu upakra kariyma | tyo dni talakam abhiruhitv karpsa ghtv anyhi cikitsita | anyhi vilopita | anyhi pijita | anyhi vihata | anyhi kartita | tyo strapiaka ghya upsikm upasakrnt | upsike upakra kta | ha | naia mama upakro ya mamryamirik pijeyur v loheyur v vikaheyur v karteyur v | eo mamopakro yam ryamirik matsakd bhuktv uddiatha svdhyyetha yvad buddhn sane yogam padyetha | yat tya upsikya avadhypita ta dni bhikuhi ruta | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla | yvad bhagavn ha | dukta vo bhikuyo | tena hi na kamati ghivaiyptya kartu | yvat | y puna bhiku ghivaiyptya kuryt pcattika | y puna bhikuti upasampann | ghti griko | vaiyptyam iti karteya v pijeya v yvat | ohaneya v peya v paceya v sveya v | y punar anya pi kicid ghivaiyptyam kuryt pcattika | yvat prajapti | na kamati bhikuya ghivaiyptya kartu | atha dni mlyopahro bhavati | gandhropaa v | s ha | ryamirikhi shyya kartavyam iti kicpi gandham v payati | suman v granthayati anpatti | bhikur api ghivaiyptya karoti vinaytikramam sdayati | tena bhagavn ha | y puna bhiku ghivaiyptya kuryt pcattika || 4 || pcattikadharma 85 sabhojanya 199. bhagav cchrvastya viharati | sthlanand nma bhiku madhyhne vighane apara kulam upasakrnt | tahin dni dve bhrypatik kleotpit raho sajino maithuna pratietukm | s dni apratisavidit sahas tahi pravi | so dni manuyo uddhvito utkahito karmay en rj tena parivteti | imn tvad itikitikya dht ramaik vilayiyan ti | s dni bht | prapaln bhikun kathayati | mansmi ryamirikyo brahmacaryto cyvit yvad eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla | yvad bhagavn ha | dukta te nande evan nma tva jnant sambhojanya kulan div prve apratisavicit upasakrmasi | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami bhikuyo | peyla | yvat | y puna bhiku jnant sabhojanya kula div prve apratisavidit upasakrameya pcattika | y puna bhikuti upasampann | jnantti svayam v jneya parato v rueya | kula ti brhmadi kula | yahi strpuruaka sthlpiharaka kaikmusalaka spellaka yavaprasthaka ima pacimaka kula | sambhojanyan ti str puruasya bhojana puruasypi str bhojana | yadi vigate madhyhne prve apratisavidit ti aabdakarikya | anht upasakramey ti praviet pcattika yvat prajapti | ya dni jyate eta sabhojanya kulan ti nahi kamati tahi prve apratisavidita anhtya upasakramitu | yadi tva dauvriko bhavati vaktavya | pravimti | yady ha | m praviehti na praviitavya | atha dn ha | pratiplehi tvat yvat pratisavidymti | yadi praviitv na nikrmati na kamati praviitu | atha dni tuutu abdo bhavati acchaik dtavy utkitavya v | yadi tva tk bhavati na kamati praviitu | atha dni pratyudgacchanti svgatam ryyeti pravieti praveavya | bhikur api savidito upasamkramati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku jnant sabhojanye kule div upasakrameya prve apratisavidit anht pcattika || pcattikadharma 86 sasargo 200. bhagavn vailyam viharati | y dni s klyan triyantar licchavidht pravrjit | s dni grikehi ca prvrjakehi ca srdha sas viharati | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | dukta te kli | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami bhikuyo | peyla | y puna bhiku rmikair v parivrjikair v sas vihareya divasa v muhrta v antamasato rmikaramaoddeehi pcattikam || y puna bhikuti upasampann | peyla | yvat | grikeht | ghbhi | parivrjikehti gautamajailakaparyantehi trthikehi | sas vihared iti kyikena sasargea vcikena sasargea | kyikavcikena sasargea | divasam v muhrtam v antamasato tatkaantallava tanmuhrtam v antamasato | rmikaramaoddeehti | rmik saghopasthyak | rama'udde iti pacadaavarn updya yvat saptatik | s e bhiku rmikehi v parivrjakehi v sas viharati pcattika | atha dni bhikuyo anyamanya sas viharanti viharanty abhirat vivecayitavy | vckrpayitavy | trir api bhiku srdha sas viharati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku rmikair v parivrjikair v srdha sas viharet divasam v muhrtam v antamasato rmikarama'uddeakai srdha pcattika || 6 || pcattikadharma 87 upaapati 201. bhagavn rvastyam viharati | sthlanand nma bhiku bhikuhi srdha kalaha karoti | s dni yd parjt bhavati tad upasampati | namo bhagavato bhagavata pdehi apmi | kyehi apmi | dukhasyntena apmi | yady aham eva bravmi | m kyehi kla karomi | m dukhasynta karomi | mtghtikasya gati gacchmi | pirghtikasya gati gacchmi | arhantaghtikasya gati gacchmi | yvad aktajasya gati gacchmi | mitradrohasya gati gacchmi | rypavdakasya gati gacchmi | nairayikbhavmi | tiryagyonigati gacchmi | pret bhavmi | y pi bhadrya mm evam ha s py evam bhavatu | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvat abdpayatha nand | etad eva sarva bhagav vistarecocayati | yvat ma bhagavan | bhagavn ha | dukta te nande yvad bhagavn ha | y puna bhiku upaapant viharet tmna sandhya parm v sandhya pcattika | y puna bhikuti upasampann | pe | upaapant viharey ti apatha kuryt | nama bhagavato bhagavata pdehi apmi | sarva prvavat | yvat s e bhiku tmna sandhya param v upaapati pcattikam | bhikur api upaapati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku upaapant vihared tmna v sandhya para v pcattika || pcattikadharma 88 rodati 202. bhagavn rvastyam viharati | sthlanand nma bhiku bhikuhi srdha kalaha karoti | s yad parjit bhavati tad tmna khaacapeamustakehi piyati | udaram hanayati | balabalya rodati | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | satya tva nande eva nma bhikuhi srdha kalaha karoi | peyla | yvad balabalya rodasi | ma bhagavan | bhagavn ha | dukta te nande naia dharmo yvat tena hi na kamati tmna hanitv roditu | atha khalu bhagavn yvat paryavadtni bhaviyanti | y puna bhiku tmna hanitv rodeya pcattika || y puna bhikuti | peyla | tmna hanitv ti khaehi v pehi v yvad anyena v kenacit | rodey ti arui v pravartayet pcattika | yvat prajapti | s e bhiku tmna hanti na rodayati vinaytikramam sdayati | rodati na hanati vinaytikramam sdayati | hanati ca rodati ca pcattikam sdayati | naiva hanati na rodati anpatti | bhikur api tmna hanitv rodati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku tmna hanitv rodeya pcattika || 8 || pcattikadharma 89 kiyati 203. bhagavn rvastyam viharati | sthlanandya dni bhikya jet bhiku kulehi savarit | s jet bhiku bhadrik kulny upasakramati prsdikentikrntena pratikrntenvalokitena vyavalokitena samijitena prasritena saghptracvaradhraena anuddhat anunna acapal amukhar aprakr vc | s prsdik ti prasann devamanuy | te tehi kr kurvanti | pratylapanti pratyutthihinti | nimantrayanti ptrea cvarea glnapratyayabhaiajyaparikrehi | sthlanand bhiku ankalpasampann anrypathasampann omalinamalinehi cvarehi pitavipaitehi vaaigarapulabehi stanehi vaehi sphicakehi uddhat unna capal mukhar prakr vc | te tasy na gaurava kurvanti na nimantrayanti | s dni bhikunm ha | payatha ryamirikyo mamaivry jet kulehi savarit mahy'evvara bravti | s dn ha | nsty eta rye | nham ryye avara bhmi | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha |dukta te nande | peyla | yvad eva nma tva durutena duravadhritena kiydharmam padyasi | tena hi na kamati durutena duravadhritena kiydharmam padyasi | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaye gautami yvat paryavadtni bhaviyanti | y puna bhiku bhiknm eva vadeya | yadham rye amuka kulam upasakrmi | tato itthannmye bhikuye bhagavaty ghto apratyaya iti durutena duravadhritena kiydharmam padyeya pcattika || y puna bhikuti upasampann | bhikun evam vadey ti yath sthlanand bhiku yvad ham rye amuka kulan ti kulan nma katriyakula kulan nma katriyakula brhmaakula rjanyakula yni ca punar anyni kulni | tato itthannmye ti yath jet pi bhikuye | bhagavaty ghta iti na ca ghtavastni asthnaprakopadaamni | apratyaya iti durutena duravadhriteneti na kravantena daranena na kravantena ramaena kiydharmam padyey ti avadhypeya pcattika | yvat prajapti na kamati bhikuye durutena duravadhritena kiydharmam padyitu | padyati pcattikam sdayati | bhikur api durutena dur avadhritena kiydharmam padyati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku bhikunm evam vadeya yadham rye amuka kula upasamkrammi | tato itthannmye bhikuye bhagavaty ghto 'pratyaya iti durutena duravadhritena kiydharmam padyeya pcattika || 9 || pcattikadharma 90 kulamtsaryea 204. bhagavn rvastyam viharati | sthlanand nma bhiku klasyaiva nivsayitv ptracvaram dya mahtmehi kulehi dvrakohakehi tihati | bhik praviantnm ha | praviantu ry praviantu ryamir asmka ktena sidhyati | agrapian tvad dattv yumka prathamnm eva pacd tman paribhujiyan ti | m anyni kulni upasakramatha | nahi anyehi sidhyati | te dni vrit pratyosakanti | bhikunm apy eva kartavya | eva carakaparivrjakjvakanirgranth yvad dharmacintak pravianti | s dni te praviantnm kroati | cay na bhagn | surbhrast yn gardabh nagn ahrk anotrpio mithydik vinipatit praviatha yumka ktena sidhyati | yumkam agrapian tvad dattv prathamnm eva pacd tmna paribhokyan ti | m anyni kulny upasakramatha | nahi anyehi kleehi sidhyati | te dni vrit pratyosakanti | eva sarvabhikcaram varaa karoti | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla | yvad bhagavn ha | abdpayatha nand | s dni abdpit | tad eva sarva | bhagavn vistarea pcchati | yvad ma bhagavan | bhagavn ha | duktan te nande yvad evan nma tva kulamtsarya karoi | tena hi na kamati kulamtsarya karoi | tena hi na kamati kulamtsarya kartu | atha khalu bhagavn mhprajpat gautamm mantrayati | sanniptaya gautami | peyla | yvat | y puna bhiku kulamtsarya kuryt pcattika | y puna bhikuti upasampann | kulamtsaryan ti varaa kuryt pcattika yvat prajapti | na kamati bhikuya kulamtsarya kartu | karoti pcattikam sdayati | yadi tvad bhikur v bhiku v pcchati bhto guo vaktavyo | atha dni anyatrthik pcchanti m ete mithydi grhayiyantti bhkui karoti anpatti | bhikur api kulamtsarya karoti vinaytikramam sdayati | tena bhagavn ha | y puna bhiku kulamtsarya kuryt pcattika | || uddna | deti [81] | cikitsiti [82] | vcayati [83] | ghivaiyvtta [84] | sambhojanya [85] | sasargo [86] | upaapati [87] | rodati [88] | kiyati [89] | kulamtsaryea [90] || pryate navamo varga | pcattikadharma 91 sammukha 205. bhagavn rvastyam viharati | gartodaro ca gartodaramt ca gartodarapit ca grasynagriya pravrajith | pe | yvat so mahallako bhujti | s gartodaramt pariviati | so dni tye knicit prvacaritni jalpati strutsadadauhulyni yni tasy amanapni | s dn ha | cayu | akhallamahalla | avyaktaakualaaprakrtija | adypi tvam ajalpitavyni jalpasi | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla | yvad ma bhagavan | bhagavn ha | dukta te gartodaramte | peyla | tena hi na kamati bhiku sammukham kroitu paribhitu | atha bhagavn yvat paryavadtni bhaviyanti | y puna bhiku bhikubhiku sammukham kroayed roayed paribhayet pcattika | y puna bhikuti upasampann | sammukhan ti cturaka | kroayed iti akraakraekrai roayet paribhayet calu | akhallamahallaakualaapraktija ti pcattika yvat prajapti | na kamati bhikuye bhikuya bhiku sammukham kroitu roitu paribhitum | kroati roati paribhati pcattika | atha bhikuy pit v bhrt jtiko v pravrajitako bhavati | so ca bhavati uddhato unnao asamhito labhy dni so vaktu | na dni kamati dhariya vaktu | atha khalu prajay samjpayitavyo | yadi tvat taruako bhavati vaktavyo | slohita idn tva na ikasi kad tva ikiyasi | yad jro vddho bhaviyasi | atha dni mahallako bhavati vaktavyo | idn tva na ikasi kad ikiyasi yad maaladvram anuprpto bhaviyasi | bhikupi bhikuyo na kamati sammukham kroitu muastr veyastr ti | pe | s e bhiku bhiku samukham kroati pcattika ||1 || pcattikadharma 92 nadvdaavar 206. bhagavn rvastyam viharati | bhikuyo dni ekavar dvivar yvat avar upasthpenti | te naiva ovadanti nnusanti | t indragav iva vardhanti ivacchagal viya vardhanti | ankalpasampann anryapathasampann na jnanti katham updhyyinye pratipattavya | katham cryye pratipattavya | katha vddhtarak bhikun pratipattavya | katha grme | katham araye | katha saghamadhye | katha saghptracvaradhrae pratipattavya | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | pe | yvad bhagavn ha | abdpayatha tyo bhikuyo | t dni abdpit | etad eva sarva bhagavn vistarea pcchati | yvad ma bhagavan | bhagavn ha | tena hi na kamati nadvdaodakavarya upasthpayitu | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami bhikuyo yvat paryavadtni bhaviyanti | y puna bhiku nadvdaavar upasthpayet pcattika || y puna bhikuti upasampann | nadvdaavar ti nadvdaavar nma nadvdaodakavaro nadvdao samvatsaro nadvdaavar bhiku | nadvdaodakavaro pradvdao samvatsaro nadvdaavar bhiku | nadvdaodakavaro atireko dvdao samvatsaro nadvdaavar bhiku | hemante upasampann tena dvdaamena upasampditi | akty pravray nadvdaavar bhiku | eva grme varsu upasampann | eva purimiky varopanyiky upasampann | akty pravray upasampdeti | pacimiky varopanyiky upasampann | akthi dvihi pravrahi upasampdeti nadvdaavar bhiku | pradvdaodakavaro nadvdao samvatsaro pradvdaavar bhiku | pradvdaodakavaro pradvdao samvatsaro pradvdaavar bhiku | pradvdaodakavaro atirekadvdao samvatsaro pradvdaavar bhiku | hemante upasampann tena dvdaamena upasampdeti kty pravray pradvdaavar bhiku | eva grme varsu upasampann | eva purimiky varopanyiky upasampann kty pravraym upasampdeti pradvdaavar bhiku | pacimiky varopanyiky upasampann tena dvdaamena upasampdeti kthi dvihi pravrahi pradvdaavar bhiku | nadvdaavar upasampdayet pcattika | s e bhiku nadvdaavar upasthpayati pcattika pravrjayati vinaytikramam sdayati | bhikur api nadvdaavaro upasampdayati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku nadvdaavar upasthpayet pcattika || pcattikadharma 93 anagopet 207. bhagavn rvastyam viharati | bhagavat ikpada prajapta | na kamati nadvdaavarya upasthpayitu | tena dni klena tena samayena avargiyo bhikuyo pradvdaavar bhavanti | tyo dni pravrjenti upasthpenti | t naiva t-ovadanti nnusanti | peyla | yvat katha saghptradhrae pratipattavya | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | pe | yvac chabdpit | tad eva sarva bhagavn vistarea pcchati | yvad ma bhagavan | bhagavn ha | tena hi na kamati anagopetya upasthpayitu | atha khalu bhagavn mahprajpat gautamm mantrayati | yvat paryavadtni bhaviyanti | pradvdaavar pi ca bhavati s ca anagopet upasthpayet pcattika | pradvdaavar ti yath prathamake ikpade | s ca anagopet iti agopet nma yasy dagni samvidyante sayathada | prtimokasamvarasavt bhavati || [1] || bahurut bhavaty abhidharme || 2 || bahurut bhavaty abhivinaye || 3 || pratibal bhavaty adhilaiky niveayitu || 4 || pratibal bhavaty adhicittaikyn niveayitu || 5 || pratibal bhavaty adhiprajaiky niveayitu || 6 || pratibal bhavaty pattim pann vyutthpayitum v vyutthpyayitum v || 7 || pratibal bhavaty padsu vyupakarayitu v vyupakarpayitum v || 8 || pratibal bhavati gilnam upasthihitum v upasthpayitum v || 0 || dvdaavar bhavati stirekadvdaavar v || || yasy imni dagni samvidyante iyam ucyate agopet | viparyayd anagopet | s e anagopet upasthpayet pcattika | peyla | yvat prajapti | s e anagopet pravrjayati vinaytikramam sdayati | upasampdayati pcattika | bhikur api anagopeto pravrjayati upasampdayati vinaytikramam sdayati | tena bhagavn ha | pradvdaavar pi ca bhavati s ca anagopet upasthpayet pcattika || 3 || pcattikadharma 94 asamat 208. bhagavn rvastyam viharati | bhagavat ikpada prajapta | dvdaavarye agopetya upasthpayitavyeti | t dni bhikuyo dvdaavar agopetyo upasthpayanti | bhikuyo dni ojjhyanti | asty e dvdaavar na punar jyate | agopet v anagopet v ti | etat prakaraa bhikuyo mahprajpatye gautamye rocayasu | yvad bhagavn ha | upasthpansamut tya ycitavy | karmakrikya karma kartavya | otu me ry sagho | yadi saghasya prptakla iyam itthannm bhikun dvdaavar agopet | s sagha upasthpan samuti ycey | yaciyati ryamirik itthannm bhiku dvdaavar agopet upasthpansamuti sagha | kamate ta saghasya yasmt tm evam etan dhraymi | tya dni ycitavya | vandmy ry sagha | aham itthannm bhiku dvdaavar agopet | sha sagham upasthpansamuti yacmi | sdhu bata me ry sagho upasthpansammutin detu | evam bhikutto ycayitavya || karma | otu me ry sagho | iyam itthannm bhiku dvdaavar agopet | s sagham upasthpansamuti ycati | yadi saghasya prptakla sagho itthannmye bhikuye dvdaavarye agopetye upasthpansamuti dadyt | ovayik e japti | otu me ry sagho | iya itthannm bhiku dvdaavar agopet | s sagham upasthpansamuti ycati | tye sagho itthannmye bhikuye dvdaavarye agopetye upasthpansamutin deti | ysm ryamirik kamati itthannmye bhikuye dvdaavarye agopetye upasthpansammutin dyamn saghena | s tm asya | yasy na kamati s bhatu | iyam pratham karmavcan | eva dvity tty karmavcaneti | dinn aryamirikyo itthannmye bhikuye dvdaavarye agopetye upasthpansammuti saghena | kamati ta saghasya yasmt tm evam eta dhraymi | atha khalu bhagavn yvat paryavadtni bhaviyanti | pradvdaavar pi ca bhavati agopet s ca asammat upasthpayet pcattika | agopet iti daabhir agehi bhiku agopet bhavati | ea prvavat | asammat iti asammat eva asammat | anagopet ca asammat tam ca se karma kurvanti japtivipanna gaavipanna anurvavipanna anyatarnyatarea karmopakleena upaklia evam e asammat | upasthpayed iti upasampdayet pcattika | s ea bhiku asammat upasthpayati pcattika | pravrjayati vinaytikramam sdayati | tena bhagavn ha | pra dvdaavar pi ca bhavati agopets ca asammat upasthpayet pcattika ||4 || pcattikadharma 95 duil 209. bhagavn vailyam viharati | y s klya bhikuya triyantar lecchavidht pravrjit | s deitaik | pratitlakehi pratikucikhi ca paravihrn udghiya grikehi parivrjakehi ca saha tithati | s tya upasapdit | bhikuyo dni ojjhyanti | kim imya dulya pratitlakinya puruasahyikya upasthpitya | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvat abdpayatha kl | s dni abdpit | bhagavn vistarea pcchati yvad ma bhagavan | bhagavn ha | duktan te kli | naia kli dharmo yvad eva nm tva dul pratitlakin puruasahyikm upasthpayasi | tena hi na kamati jnant dul pratitlakin puruasahyikm upasthpayitu | atha khalu bhagavn yvat paryavadtni bhaviyanti | y puna bhiku jnant dul pratitlakin puruasahyikm upasthpayet pcattika | y puna bhikuti upasampann | jnantti svayam v jneya parato v rueya | duleti lavipann ltikrnt | pratitlakinti pratitlakehi pratikucikhi ca anytakn vihrakn udghayati | puruasahyinti | grikehi ca parivrjakehi ca srdha sas viharati | upasthpayed iti upasampdayet pcattika yvat prajapti y dni e grikehi parivrjakehi ca srdha sas viharati s na kamati upasthpayitu | atha dni aknoti brahmacarya sapdayitu labhy tato sasargto vivecayitv upasthpayitu | bhikur api jnan dula rmaera strsasa apratyosryetv upasampdeti vinaytikramam sdayati | tena bhagavn ha | y puna bhiku jnant duil pratitlakin puruasahyikm upasthpayet pcattika ||5 || pcattikadharma 96 naviativar kumribht 210. bhagavn rvastyam viharati | bhikuyo dni daadvdaavar kumrbhtm upasampdayanti | apratisakhynavartinyo bhavanti ankalpasampann | na jnanti katham updhyyye pratipadyitavya yvat saghptracvaradhrae pratipadyitavya | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | abdpayatha t bhikuyo | t dni abdpit | tad eva sarva bhagavn vistarea pcchati yvad ma bhagavan | bhagavn ha | tena hi na kamati naviativar kumrbhtm upasthpayitu | atha khalu bhagavn yvat paryavadtni bhaviyanti | y puna bhiku naviativar kumrbht upasthpayet pcatika | naviativar ti naviodakavaro navio samvatsaro naviativar | naviodakavaro pravio samvatsaro naviativar | naviodakavaro atirekavio samvatsaro naviativar | hemante jt tena viena upasapdeti akty pravray naviativar | eva grme jt | eva purimiky varopanyiky jt tena viena upasapdeti naviativar | pacimiky varopanyiky jt tena viena upasapdeti | akthi dvihi pravrahi | naviativar | kumrbhtm etm naviativar sarv naviativarasamjinyo upasampdenti sarvyo pcattikam sdayanti | s ca anupasampann | tm etm naviativar kumrbht eka naviativarasamjinyo upasampdenti ek prasamjinyo | y nasajinyo upasampdenti tyo pcattikam sdayanti | prasajinm anpatti | s cnupasampann | naviativar sarvyo naviativarasamjinyo upasampdenti sarvsm anpatti | s ca spasampann | praviativar sarvyo naviativarasajinyo upasampdenti sarv vinaytikramam sdayanti | s ca spasampann | praviativarm ek naviativarasajinyo ek praviativarasajinyo upasampdenti | y naviativarasajinyo t vinaytikramam sdayanti | y praviativarasajinyo tsm anpatti | s ca spasampann | praviativar sarv prasajinyo upasampdenti sarvsm anpatti | s ca spasampann | kumrbht ti kumrbht avikopitabrahmacary | upasthpayed iti upasampdayet pcattika | pe | yvat prajapti | y e kumrbht kkati tathgatapravedite dharmavinaye upasampada s dni samanugrahitavy | kad tva jt | atha na jnti janmapaddhik nimayitavy | janmapaddhik na bhavanti mtpitarau pcchitavyau | atha dni te pi na jnanti pcchitavy | katarasmi rjye jt | kettik v tad tva abhi | sudir durdir v | pcchitavy | na uddhikasya v citrikasya v vaena gantavya | atha khu hastapd nimetavy | tena bhagavn ha | y puna bhiku naviativar kumrbht upasthpayet pcattika ||6 || pcattikadharma 97 adeitaik 211. bhagavn rvastyam viharati | bhagavat dni ikpadam prajapta | na kamati naviativar kumrbhtm upasthpayitun ti | t dni bhikuyo praviativar kumrbhtm adeitaikm upasthpayanti | bhikuyo dni ojjhyanti | ko jnti praviativar v e na v ti | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla | yvad bhagavn ha | y e kumrbht kkati | tathgatapravedite dharmavinaye upasapad bhikubhva | tya sagho dve vari ikdeansammuti ycitavyo | karmakrikya karma kartavya | otu ry sagho | iyam itthannm adaavar kumrbht kkati tathgatapravedite dharmavinaye upasapada bhikubhva | yadi saghasya prptakla iyam itthannm sagha dvevari ikdeansammuti yceyy | yciyati ryamirik adaavar kumrbht dvevari ikdeansammuti sagha | kamate ta saghasya yasmt tm evam eta dhraymi | tya dni ycitavya | vandmy ry sagha | aham itthannm adaavar kumrbht kkmi tathgatapravedite dharmavinaye upasapada bhikubhva | sha dve vari ikdeansammuti ycmi | sdhu vata me ry sagho dve vari ikpadni sammuti detu | eva trikhhatto ycitavya | karma | otu me ry sagho | iyam itthannam adaavar kumrbht kkati tathgatapravedite dharmavinaye upasapada bhikubhva | s sagha dve vari ikdeansammuti ycati | yadi saghasya prptakla sagho itthannmye adaavarye kumrbhtye dve vari ikdeansammuti dadyt | ovayik e japti | otu me ry sagho | iyam itthannm adaavar kumrbht kkati tathgatapravedite dharmavinaye upasapada bhikubhva | s sagha dve var ikdeansammuti ycati | tasy sagho itthannmye adaavarye kumrbhtye dve vars ikdeansammuti deti | yasy ryamirik kamati itthannmye adaavarye kumrbhtye dve vari ikdeansammuti dyamn saghena | s tm asya | yasy na kamati s bhitu | iya pratham karmavcan | eva dvity tty karmavcaneti | dinn ryamirikyo itthannmye adaavarye kumrbhtye dve vari ikdeansammuti samghena | kamate ta saghasya yasmt tm evam etad dhraymi | atha khalu bhagavn mahprajpat gautamm mntrayati | sanniptaya gautami bhikuyo yvat paryavadtni bhaviyanti | praviativar pi ca bhavati kumrbht | t cdeitaikm upasthpayet pcattika | praviativar ti praviodakavar | pravio samvatsaro | pravio samvatsaro | praviativar | kumrbht ti aviropitabrahmacary | adeitaik ti adeitaikaiva adeitaik | ta ca se karma kurvanti japtivipanna gaavipanna anurvavipanna anyatarnyatarea karmopakleena upaklia | evam apy e adeitaik | upasthpayed iti upasapdayet pcattika | yvat prajapti | tena bhagavn ha | praviativar pi ca bhavati kumrbht | ta cdeitaikm upasthpayet pcattika ||7 || pcattikadharma 98 aparipraik 212. bhagavn rvastyam viharati | bhikuyo dni deita ikm upasthpayanti | bhikuyo dni ojjhyanti | asty e deitaik na jyate paripraik v na veti | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | tena hi na kamati deitaikm api aparipraikm upasthpayitu | atha khalu bhagavn mahprajpat gautamm mantrayati | yvat paryavadtni bhaviyanti | deitaik pi ca bhavati kumrbht t cparipraikm upasthpayet pcattika | deitaik ti deitaikaiva deitaik anagopetye | deitaik ta ca se karma kurvanti | japtisampanna gaasampanna anurvasampanna anyatarnyatarea karmopakleena anupaklia | evam e deitaik | aparipraik ti adaahi varttehi dve vari aikitaik | katamehi adaahi sarvabhikun navikety di prvavat yath gurudharmeu | na ca tye kamati ekkinya grma piya praviitu | atha khu bhikuya v ramaerya v saha piya praviitavya | na kamati ekkinya adhvna gantu | yadi s anm anyatarnyarpattim padyati puna ik deitavy | eknnaviatim rabhya sarva duktena krpayitavy yni nakni dve vari ikati sparipraik | upasthpayed iti upasapdayet pcattika | tena bhagavn ha | deitaik pi ca bhavati kumrbht | t cparipraikm upasthpayet pcattika ||8 || pcattikadharma 99 asamat 213. bhagavn rvastyam viharati | bhagavat dni ikpada prajapta | na kamati aparipraikm upasthpayitu | t dni bhikuyo viativar kumrbht deitaik paripraikm upasthpayanti | bhikuyo dni ojjhyanti | asty e deitaik | no tu jnma paripraik v na v ti | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla | yvad bhagavn ha | tena hi y e viativar kumrbht kkati tathgatapravedite dharmavinaye bhikubhva tya sagho upathpansammuti ycitavyo | otu me rya sagho | iyam itthannm viativar kumrbht deitaik kkati tathgatapravedite dharmavinaye upasapada bhikubhva | yadi saghasya prptakla iyam itthannm sagha upasthpansammuti yceyy | yciyati ry sagho iyam itthannm sagha upasthpansammuti | kamate ta saghasya yasmt tm evam etad dhraymi | tya dni ycitavya | vandmy ry sagha | aham itthannm viativar kumrbht desitaik paripraik kkmi tathgatapravedite dharmavinaye upasapada bhikubhva | sha sagham upasthpansammuti ycmi | sdhu vata me ry sagho upasthpansammuti detu | eva dvir api trir api ycitavya | karma | otu me ry sagho | iyam itthannm viativar kumrbht deitaik paripraik kkati tathgatapravedite dharmavinaye upasapada bhikubhva | s sagham upasthpansammuti ycati | yadi saghasya prptakla samgho itthannmye upasthpansammuti dadyt | ovayik e japti | otu me ry sagho | iyam itthannm viativar kumrbht deitaik paripraik kkati tathgatapravedite dharmavinaye upasapada bhikubhva | s sagham upasthpansammuti ycati | tasy samgho itthannmye upasthpansammuti deti | yasy ryamirik kamati itthannmye viativarye upasthpansammuti dyamn saghena | s tm asya | yasy na kamati s bhatu | eva dvity tty karmavcan | dinn ryamirikyo itthannmye viativarye kumrbhtye deitaikye paripraikya upasthpansammuti saghena | kamate ta saghasya yasmt tm evam etad dhraymi | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami bhikuyo yvat paryavadtni bhaviyanti | [1] paripraik pi ca bhavati t csamatm upasthpayet pcattika | paripraik pi ca bhavatti adaavarttehi dve vari deitaik | t csamatm iti asamat evam asamat aparipraik pi asamat tam ca se karma karonti prajaptivipanna gaavipanna anurvavipanna anyatarnyatarea karmopakleena upaklia | eva pi e asamat | upasthpayed iti upasampdayet pcattika | yvat prajapti | tena bhagavn ha | | [2] praviativar pi ca bhavati kumrbht deitaik ca paripraik ca | t csamatm upasthpayet pcattika ||9 || pcattikadharma 100 nadvdaavar ghicarit 214. bhagavn rvastyam viharati | t dni kiyakanyyo mallakanyyo kolyakanyyo ghicarityo pravrajityo pau kyo uccakukyo kipranintikyo | mahprajpat gautam bhagavanta pcchati | labhy dni bhagavan naviativar ghicaritm upasthpayitu | bhagavn ha | labhy | tyo aavarm navavar ghicaritm upasthpayanti | t apratisakhynavartinyo bhavanti | yath naviativar | yvad bhagavn ha | na kamati nadvdaavar ghicaritm upasthpayitu | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami bhikuyo yvat paryavadtni bhaviyanti | y puna bhiku nadvdaavar ghicaritm upasthpayet pcattika | ghicarit ti vikopitabrahmacary | upasthpayed iti upasapdayet pcattika | yvat prajapti | y e ghicarit kkati tathgatapravedite dharmavinaye upasapada bhikubhva s tya anugrhitavy | peyla | yvat hastapd nivsayitavy | tena bhagavn ha | y puna bhiku nadvdaavar ghicaritm upasthpayet pcattika ||10 || uddna | sammukham [91] | nadvdaavar [92] | anagopet [93] | asammat [94] | dul [95] | naviativar kumrbht [96] | adeitaik [97] | aparipraik [98] | asammat [99] | nadvdaavar ghicaritya [100] pryate daamo varga || pcattikadharma 101 adeitaik 215. bhagavn rvastyam viharati | bhagavat ikpada prajapta | na kamati nadvdaavar ghicaritm upasthpayitun ti | tyo dni bhikuyo pradvdaavar ghicaritm upasthpayanti | bhikuyo dni ojjhyanti | ko jnti pradvdaavar v na veti | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | pe | yath kumribhtya adaavarya dve vari ikdeansammutir ycitavy | vistarea | tena bhagavn ha | pradvdaavar pi ca bhavati ghicarit t cdeitaikm upasthpayet pcattika ||1 || pcattikadharma 102 aparipraik 216. bhagavn rvastyam viharati | sudinn nma abhaagaakabhry pravrajit | tya kalyye ik deit | tya dni ghibhtya kuki pratilabdho | so pi vddho | bhikuyo dni ojjhyanti | iyan tva deitaik | iya ca kukivat | sa nirveheti | ryamirikyo yato ha pravrajit nmabhijnmy aha etad dharmam pratievitu | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla yvad bhagavn ha | yato dni e pravrajit | na e jnty eta dharma pratievitu | ghibhtya etya kuki pratilabdho | y dni e d bhavati na kamati upasthpayitu | atha khalu yadi tvad drik janayati yad stanik ghn nirgat bhavati tato upasthpayitavy | atha draka janayati yad aya stanbhto bhavati tato upasthpayitavy | atha dni tye slohito bhavati jtiko v hasu | vaya etan drakam upasthsyma iti upasapdayitavy | atha khalu bhagavn mahprajpat gautamm mantrayati | tathaiva kartavya yath kumrbhtye | tena bhagavn ha | deitaik pi ca bhavati ghicarit n aparipraikm upasthpayet pcattika ||2 || pcattikadharma 103 asammat 217. bhagavn rvastyam viharati | bhagavat ikpada prajapta | na kamati nadvdaavarm ghicaritm upasthpayitun ti | t dni bhikuyo pradvdaavar ghicarit deitaikm upasthpayanti | t dni bhikuyo ojjhyanti | asty e deitaik na tu jnma paripraika v na veti | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla | yath kumrbhtye yvat tena bhagavn ha | paripraik pi ca bhavati ghicarit | t csammatm upasthpayet pcattika ||3 || pcattikadharma 104 nnuset 218. bhagavn rvastyam viharati | tyo dni bhikuyo upasthpiya upasthpiya nvavadanti nnusanti | tyo dni indragav iva vardhanti yvat katha saghptracvaradhrae pratipattavya | peyla | yvad bhagavn ha | dukta vo bhikuyo eva ca nm yya upasthpayitv nvavadatha nnusatha | tena hi dve vari ovaditavy anusitavy | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami yvat paryavadtni bhaviyanti | y puna bhiku upasthyik upasthpit dve vari nvavadeya nnusayet pcattika | y puna bhikuti upasampann | peyla | upasthyik ti updhyyin | upasthpitn ti srdha vihri | dve varti dve dakavari | nvavaded iti abhidharme v abhivinaye v | abhidharmo nma navavidha strnta | abhivinayo nma prtimoka vistaraprabhedena | nnused iti cram akurvantm ancra kurvant na nirddhamey na daakarma dadyt pcattika | atha dni s upasthpit durvac bhavati aithilik v bhulik v aikkm nirddhamitavy | bhikur api srdha vihrina nvvadati nnusati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku upasthyik upasthpit dve vari nvavaden nnuset pcattika ||4 || pcattikadharma 105 nopasthihet 219. bhagavn rvastyam viharati | t dni bhikuyo upasthpit anyena gacchanti | t dni updhyyinyo ojjhyanti | asmka bhagavat daakarma prajapta | im smoktik | y dni upasthpit anyena gacchanti | katham im asmbhir avavaditavyyo anusitavyyo | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla | yvac chabdpit | tad eva sarva pcchyanti | ma bhagavan | bhagavn ha | dukta vo bhikuyo eva nma yyam upasthpit anyena gacchatha | tena hi upasthpitya upasthyik dve vari anubandhitavy | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami bhikuyo yvat paryavadtni bhaviyanti | y puna bhiku upasthpit upasthyik dve vari nopasthihen nnubandhet pcattika | y puna bhikuti upasampann | upasthpiteti srdhavihri | upasthyikm iti updhyyin | dve varti dve var | nopasthihed iti kyaparicary kuryt | nnubandhed iti yena gacchati tena na gacchati pcattika | yvat prajapti | atha dni s upasthyik aikkm bhavati aithilik v bhulik v | bhiku payati | s me brahmacaryntaryo bhaveya dvnuktim padyantyeti anyena gacchati anpatti | bhiku upasthyik nopasthihati nnubandhati pcattika | bhikur api updhyya dve varn nopasthihati nnubandhati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku upasthpit upasthyik dve var nopasthihen nnubandhet pcattika ||5 || pcattikadharma 106 anuvaram 220. bhagavn rvastyam viharati | t dni bhikuyo anuvaram upasthpayanti | ts dni kauktya | kin nu khalv eta labhya kartu | utho na labhya | peyla | yvad bhagavn ha | tena hi na kamati anuvaram upasthpayitu | atha khalu vci kartavy | y puna bhiku anuvaram upasthpayet pcattika | y puna bhikuti upasampann | anuvaran ti anusamvatsara | upasthpayed iti upasthpayet pcattika | yvat prajapti | s e bhiku anuvaram upasthpayeti pcattika | eka varam upasthpayitavya | aparavare vci kartavy | atha dni bhiku ktapuy bhavati eka vara ik deayitavy | apara varam upasthpayitavy | kicpi bhiku anuvaram upasthpayed anpatti | tena bhagavn ha | y puna bhiku anuvaram upasthpayet pcattikam ||6 || pcattikadharma 107 ekato viuddh 221. bhagavn rjaghe viharati | tahi dni jet nma bhiku | s antevsin bhikuhi upasapdyna sthlanand bhikum ha | rye mama antevsin upasampdy sdhu rye ryamirikn gaa paryeehi | tya gatv advargik bhik nt | s dn ha | nham etehi upasapdayeya | tya dni apara divasa bhadrak bhiku gaa samudnayitv upasapdayitv | eta prakaraa bhikuyo majprajpatye gautamye rocayesu | yvad bhagavn ha | dukta te jete evan nma tva ekato viuddh parivsikinm upasthpayasi | evan nma tva gaam avajnsi | tena hi na kamati gaam avajnitu | peyla | yvad bhagavn ha | y puna bhiku ekato viuddh parivsikinm upasthpayet pcattika | y puna bhikuti upasampann | ekato viuddhm iti bhikugaenopasampann | privsikinm iti parivasitartri | upasthpayed iti upasampdayen na bhikugaena prjika | yvat prajapti | na kamati ekato privsikinm upasthpayitu | npi kamati apariuddhena upasapdayitu | atha khalu pratikty eva tva bhadrak bhik gao samudnayitavyo | atha dni anye bhadrak anye abhadrak tath kartavya yath bhadrottari karmi bhavanti | bhiku pi bhadrottari karmi kartavyni | atha dni gaam avajnti vinaytikramam sdayati | atha dni senbhaya v bhavati paracakrabhaya v nagaroparodho v kicpi privsikinm upasthpayety anpatti | tena bhagavn ha | y puna bhiku ekato viuddh privsiknm upasthpayet pcattika ||7 || pcattikadharma 108 apaca yojan 222. bhagavn vailyam viharati | y s klya triyantar lecchavidht upasthpit | s dni grikehi ca srdha sas viharati | s bhikuhi vuccati | rye kli y dni upasthpit tva jnsi grikehi ca parivrjakehi ca sa | kim artha na vyapakarasi na vyapakarpayasi | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | dukta te kli yvat paryavadtni bhaviyanti y puna bhiku upasthyik upasthpit tathrpsu padsu na vyapakaren na vyapakarpayed antaa apaca yojan ti pcattika | y puna bhikuti upasampann | upasthyik ti updhyyin | upasthpit ti srdhevihri | tathrpsu pads ti svayam v pratyodhvitukm jtik v pratyodhvayitukm anyehi v sas bhavati | na vyupakaratti svaya na vyupakarpayatti parehi | antamasato apaca yojan ti na dni apaca ca parama | a eva pcattika | yvat prajapti | e dni bhikuye srdham vihri v antevsin v sas bhavati vyapakaritavy v vyapakarpayitavy v crikya varo bhitavya | atha dni jardurbalv vydhidurbal v bhoti anyhi bhikuhi vyakpakarayitavy | vaktavy | cetya vandan bhaviyati | bhikudaranam bhaviyati | yad vaya taruyo si evam asmbhir aita | bhikur api srdha vihri utkahitan na vyapakarayati na vyapakarpayati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku upasthyik upasthpit tathrpsv padsu na vyapakarayet na vyapakarpayet antamasato apaca yojan ti pcattika ||81 || pcattikadharma 109 ki puna 223. bhagavn rvastyam viharati | sthlanand nma bhiku anagopet upasthpayati | s nvavadati nnusati | t indragav viya vardhanti ivacchagal viya vardhanti | peyla | yvat katha saghptracvaradhrae pratipadyitavya | s dni bhikuhi vuccati kim punar ryye anagopetye upasthpitena ya rymeva vaktavy anusitavy | s dn ha | ki bhadryiyo irypath mama parm upasthpayantyo | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | dukta te nande evan nma tva kiydharmam padyesi | tena hi na kamati kiydharmam padyitu | atha khalu bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami | yvat paryavadtni bhaviyanti | y puna bhiku bhikuhi evam ucyamn | him punar ryye anagopetye upasthpitena | ya ry evam vaktavy anusitavyety ukt samn kiydharmam padyeya pcattika | y puna bhikuti upasampann | bhikuhti saghena mahjanena ekapudgalena | kim punar ryye anagopetye ti daahi agehi samanvgat agopet | prtimokasamvarasamvt bhavati [1] | bahurut bhavaty abhidharme [2] | bahurut bhavaty abhivinaye [3] | yvat | dvdaa var ca bhavati [10] | yasy imni dagni na samvidyante s bhavati anagopet | kiydharmam padyeya ti vivcayet pcattika yvat prajapti | s e bhiku bhikuhi yucyamn kim punar ryye anagopetye upasthpiteneti kiydharmam padyeya pcattika | bhikur api bhikhi vucyamno kim punar yumato anagopetasya upasthpiteneti kiydharmam padyeya vinaytikramam sdayati | tena bhagavn ha | y puna bhiku bhikuhi eva vucyamn kim punar ryye anagopetye upasthpiteneti ukt kiydharmam padyeya pcattika ||9 || pcattikadharma 110 na visarjayet 224. bhagavn vailyam viharati | apar dni ikam sthlanandm ha | sdhu me rye nande upasapdaya m | s dn ha | bha aha te upasapdayiyan ti | s vilaketi | naivopasapdeti na visarjayati | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla | yvat abdpayatha nand | s dni abdpit | tad eva sarva pcchyati | yvad ma bhagavan | bhagavn ha | dukta te nande | y puna bhiku ikamm eva vdet | yad praik bhaviyasi tato ham upasthpayiyan ti vaditv naivopasapdayen na visarjayet pcattika | y puna bhikuti upasampann | peyla | ikameti adaehi varttehi dve vari detitaik | evam vadey ti yath sthlanand bhiku | ahan te upasthpayiyan ti upasthpayitavy | atha dni na pratibal bhavati any adhyeitavy | atha dni naivtman upasthpayati npy any adhyeayati na visarjayati | gaccha yatrecchasi tahi upasampadyhti | s e bhiku ikamm uktv ahan te upasthpayiyan ti pacn nopasampdayen na visarjayet pcattika ||10 || pcattikadharma 111 ynam 225. bhagavn vailyam viharati | atha bhadr kpiley caturyukta ynam abhiruhitv jtikula gacchati | jano dni ojjhyati | payatha bhae ramaik mahacchand | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvat paryavadtni bhaviyanti | y puna bhiku ynam abhiruhyet pcattika | eaivrthotpatti | bhagavn rvastyam viharati | t dni kyakany kolyakany lecchavikany ca praktisukumr pravrajit | pdehi gacchantyo kilamyanti | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | tena hi anujnmi gilnye | atha khalu bhagavn mahprajpat gautamm mantrayati yvat | y puna bhiku agiln ynam abhiruhet pcattika | y puna bhikuti upasampann | agiln ti pratyuddhta bhagavat pada anpatti gilnye | glnya nma jardurbal v vydhidurbal v praktisukumr v na aknoti pada gacchantu idam atra gailnyam abhipreta | ynan nma hastiyna avaynam urayna goyna gardabhayna nvyna ivikyna ynaynam eva aama | abhiruhyet pcattika | na kamati bhikuy ynam abhiruhitu | yatra ur v go v yukt bhavanti | atha khalu strynam abhiruhitavya | yahi uryo v goyo v yukt bhavanti tahi ruhitavya | atha dni asajik bhavati na str na purua jnti anpatti | atha dni nvya apart param uttaraty anpatti | rdhvagminyam v adhogminyam v pratyayo adhihihitavyo m mariymti | bhikur api agilno ynamabhiruhati vinaytikramam sdayati | pratyayam adhihihati anpatti | tena bhagavn ha | y puna bhiku agiln ynam abhiruhet pcattika |r || pcattikadharma 112 chatra 226. bhagavn vailyam viharati | bhadr kpiley chatrea ghtena upnahbhym baddhbhy jtikula gacchati | jano dni ojjhyati | payatha bhae ramaik adypya pravrajit pi mahacchand | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | tena hi na kamati chatropnaha | eaivrthotpatti | bhagavn rvastyam viharati | t dni kyakany lecchavikumr pravrajit gacchantyo tapena dahyante | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla yvad bhagavn ha | tena hi anujnmi gilnye | yvt | y puna bhiku agiln chatropnaha dhrayet pcattika | y puna bhiku ti upasampann | agiln ti pratyuddhta bhagavat pada anpattir gilnye | kin tvad atra gailnyam abhipreta | jardurbal v vydhidurbal va praktisukumr v | aknoti gantu tapena dahyate | chatropnaha iti chatran nma bhrjachatra tlachatra veuchatra parachatra cailachatram | upnah nma ekapalsik sapu v | dhrayed iti paribhujet pcattika | yvat prajapti | s e bhiku agiln chatran dhreti na upnah vinaytikramam sdayati | upnahn dhreya na chatra vinaytikramam sdayati | ubhayan dhreti pcattika | nobhaya anpatti | bhikur api picumastakdi chatra dhreti sapum v anirmok vinaytikramam sdayati | tena bhagavn ha | y puna bhiku agiln chatropnaha dhrayet pcattika | pcattikadharma 113 maca 227. bhagavn vailyam viharati | bhadr dni kpiley jtikula gacchati | te ayy sttapratystt dvikaevara trikaevarehi nireya ruhyati | carakaparivrjak bhikuyo ca bhikrtha pravianti | te t dv ojjhyanti | payatha bhae ramaik adypya mahacchand | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvac chabdpayatha bhadr | s dni abdpit | tad eva sarva bhagavn vistarea pcchati | yvad ma bhagavan | bhagavn ha | eva nma tva atirekaprmike mace v phe v abhinidasi abhinipadyasi | tena hi na kamati atirekaprmike mace v phe v abhiniditu v abhinipadyitum v | atha khalu bhagavn yvat paryavadtni bhaviyanti | y puna bhiku atirekaprmike mace v phe v abhinideya v abhinipadyeya v pcattika | y puna bhikuti upasampann | atirekaprmike iti sugatgulapramato uttari | mace v phe v ti caturdaa mac caturdaa ph | abhinideya v ti seya | abhinipadyeya v ti ayy kalpayet pcatika | yvat prajapti | s e bhiku sakn nia divasa pi nidati eka pcattikam sdayati | atha puno puno nidati tvatya pcattik | atirekaprama bhmau nikhanitv upaviati v nipadyati v anpatti | bhikur api atirekaprmike mace v phe v nidati v abhinipadyati v vinaytikramam sdayati | tena bhagavn ha | y puna bhiku atirekaprmike mace v phe v abhinideya v abhinipadyeya v pcattika ||2 || pcattikadharma 114 ekstara 228. bhagavn rvastyam viharati | t dni avargiyo bhikuyo ekstaraaprvara ayy kalpayanti | tyo mac bhajanti biik penti caturasrak penti | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvat t dni abdpit pcchyanti | yvad ma bhagavan | bhagavn ha | dukta vo bhikuyo yvat | y puna bhiku ekstaraaprvara sahaayy kalpayet pcattika | y puna bhikuti upasampann | ekstara ti ekamacstara | ekaprvara ti ekacel | eyy ti pagulamaco pagulapho yvat kaakilajdayo | kalpayed iti kuryt | pcattikam yvat prajapti | na kamati bhikuye sahaayy kalpayitu | atha khalu mace ekkinya ayitavya | trihi phehi dvihi janhti pd prsrayanthi tath prasrayitavy yath anyamanyasya jnuk nkrameyu | bisym ekkiny ayitavy | tiryak prajapty thi janehi ayitavya piyakapiyakehi pratystaraehi yath caturasrake yath phe | atha dni tdi sastaro bhavati na kamati atibahu kramitu | atha khu nirmuika sama prajpayitavya piyakapiyakehi pratystaraehi | atha dni tam bhavati svakasvakny antarkarani ktv eka sacel kartavy | bhikur api sahaayy kalpayati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku sahaayy kalpayet pcattika ||3 || pcattikadharma 115 prakramati 229. bhagavn rvastyam viharati | sthlanand nma bhiku sghike vihre ayysana rundhitv crik prakrnt | bhikuyo gantukyo gatyo | tyo bhikuyo yathvddhikya utthpyanti tasmin vihre sghika ayysana | t bhikuyo dni ojjhyanti | kim asya dni sghika ayansana nirundhiya crik prakramyati | na ayansanam anisaritv gantavya | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvac chabdpayatha nand | s dni abdpit | etad eva pcchiyati yvad ma bhagavan | bhagavn ha | dukta te nande eva ca nma tva sghika ayansana anisaritv crik prakaramasi | tena hi na kamati sghika ayansanam anisarivt crik prakramitu | atha khalu bhagavn yvat paryavadtni bhaviyanti | y puna bhiku sghika ayansanam anisaritv crik prakrmeya pcattika | y puna bhikuti upasampann | sghika ayansanan ti macam v pham v bisikm v caturasrakm v kuccam v bimbohanam v | anisaritv ti anirytayitv | crik prakramey ti anyatra gacchet pcattika yvat prajapti | na kamati bhikuye sghika ayansanam anisaritv crik prakramitu | prakramantya vaktavya yath paliguddha ayansana nisarmti | anisaritv prakrmati pcattikam sdayati | atha dni ekavastuko saghrmo bhavati anisaritv crik prakramati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku sghika ayansanam anisaritv crik prakrameya pcattika |ka || pcattikadharma 116 praviati 230. bhagavn rvastyam viharati | so dni gartodarapit svavihre snpayati | gartodaramt apratisamvidit vihra gacchati | praviitv phim asya mardati | tenvalokit | so dn ha | aye hi str ti | s dn ha | app gartodarapit | kas tvad atra doo 'ya dni aha anyadpi anyadpi snpaymi | so dn ha | anyadham gh si idn pravrajito | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvac chabdpayatha gartodaramt | s dni abdpit tad eva sarva | bhagavn vistarea pcchati | yvad ma bhagavan | bhagavn ha | anyadpi snpaymi | so dn ha | duktan te gartodaramte yvad evan nma tva jnant prve apratisamvidit anht upasamkramasi | tena hi na kamati yvad bhagavn ha | y puna bhiku jnant sabhikuka saghrma prve apratisamvidit anht upasamkrameya pcattika | y puna bhikuti upasampann | sabhikukan ti antamasato yahi ekabhikur api bhavati | saghrman ti rayakam v grm'antikam v | prve apratisamvidit ti anivedit | anht ti aabdpit | upasamkramey ti pravieya | yath gartodaramt bhiku | pcattika peyla yvat prajapti | et dni yo bhikuyo parivea gacchanti dvrakohake sthitv nivedayitavya | vandmy rya pravima | tenpi dni bhiku bhikavo jnpayitavy m dni bhik vipraka bhaves ti | yadi vipraka bhonti mttikkarmea v iakkarmea v | apaliguddh bhavanti vaktavya | gametha tvad bhaginyo | tena te bhik upasakrmitv vaktavy | yumanto nivsetha prvaratha bhikuyo pravianti | na ca akualena apraktijena vaktavya | sahas m praviatheti | atha khalu vaktavya | vipraka bhikavo m praviatha | atha dni apratisavidit pravianti pcattika | eka pda praveayati vinaytikramam sdayati | dvityapda praveayati pcattika | tata eva pratyoakkati vinaytikramam sdayati | bhikur api apratisavidito bhikunupraya praviati vinaytikramam sdayati | atha khu dvrakohake sthitv acchaik kartavy | tena bhagavn ha | y puna bhiku jnant sabhikuka saghrma prve apratisavidit anht upasakrameya pcattika ||t || pcattikadharma 117 samanuya 231. bhagavn rvastyam viharati | bhikuyo dni koalehi janapadehi crik carantyo grmavsake vsam upagat | tehi dni apar str vipravastapatik ukt | prajpati dehi asmka pratiraya | s dn ha | rye kuumbiko mama vipravusto | m sahas gamiyati | t dn hasu | ka punar eva jsyati gamiyati v na veti | tya dinno pratirayo tsn dni bhikun pratikrntn | so puruo vikle gato | so dni khditv pibitv klee pito bhryya srdha mrbhto | t dni bhikuyo tena abdena pratibuddh | y dni avigatarg tsm asparasaj utpann | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | pe | yvad bhagavn ha | abdpayatha tyo dni bhikuyo | tyo abdpityo tad eva sarva | bhagavn vistarea pcchati | yvad ma bhagavan | bhagavn ha | eva ca nma yya jnantyo sabhojanye kule anupakhajjsana ayy kalpayatha | tena hi na kamati | eaivrthotpatti | bhagavn rvastyam viharati | bhikuyo dni koalehi janapadehi crik carantyo anyatarasmi grmavsake vsam upagat | tyo dni sarvagrmam avit na kahicid apurua gha labhanti | t dni rathyy pratikrnt rtrau vtavir utthit | vihehit dukhit savtt | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | tena hi anujnmi vtasamaye visamaye | eaivrthotpatti | bhagavn rvastyam viharati | yvat rathyym v sopagat bhikuyo | striyo rocayesu | ima ghasu ima gha praviatha dhrtaknm iha bhaya | bhikuyo hasu | nahi | bhagavat ikpada prajapta | na kamati sapuruake ghe ayy krayitu | tyo tahi rtrau dhrtakehi vihehit tatrnyatar brahmacaryto cyvit | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | tena hi anujnmi puruakitasamaya yvat | y puna bhikun jnant sabhojanye kule anupakhajjeayy kalpayed anyatra samaye pcattika | tatrya samayo vtasamayo visamayo puruakitasamayo ayam atra samayo || y puna bhikuti upasampann | jnantti svayam v jneya parato v rueya | sabhojanyan ti stry puruo bhojana puruasypi str bhojana | kulan ti brhmakula yvad rjakula yni v punar anyny api kcit kulni | anupakhajja nma vsavastu yahi bhrypatik pratikramanti | ayy kalpayan ti prvan dadyt | anyatra samaya iti pratyuddhta bhagavat padam anpatti | samayo vtasamayo visamayo puruakitasamayo | tatra vtasamayo ntto nngato | atha khu vartamno yeva | eva visamayo | puruakitasamayo nma m brahmacaryntaryo bhaviyatti | so eo puruakitasamayo ntto nngato | atha khu vartamno yeva | pcattika yvat prajapti | na kamati bhikuye jnantye sabhojanye kule anupakhajje ayy kalpayitu | atha dni jyate aya manuya rddho laptako v kicpi anupakhajjo ayy kalpayanti anpakhajjo ayy kalpayati anpatti | tena bhagavn ha | y puna bhiku jnant sabhojanye kule anupakhajje ayy kalpayed anyatra samaye pcattika | tatrya samayo vtasamayo vtisamayo puruakitasamayo | ayam atra samayo |r || pcattikadharma 118 adhvna 232. bhagavn rvastyam viharati | bhik dni vailya varoit rvast prasthit bhagavato pdvand | bhikuhi ruta bhik kila bhagavato pdavand gamiyantti | tyo parivea gatv hasu | vandmy rya ruoma ryamir rvastya gamiyanti bhagavata pdavand | hasu | ma ki kartavya | hasu | vayam api gamiyma | hasu | bhagavat ikpada prajapta na kamati bhikuye saha adhvnamrga pratipadyitum | tyo dni hasu | kad punar ryamir gamiyanti | hasu | amuka divasa | tyo ekadvikya divasni gaayanti tadaho gamiyantti | tyo dni praktyeva ktabhaktakty nivsayitv prvaritv ptracvaram dya mrge sthit | te ca bhikavo t vel prasthit | te t dv hasu | yumanto imyo tyo bhaginyo ghraghra gacchanti | t api bhikuyo ghraghra gacchanti | te dni bhik pradhvit | t api bhikuyo pradhvityo | tahi dni y bhikuyo taruyo balavantyo thi te bhik anujavit | y tahi jardurbalyo vydhidurbalyo praktisukumryo tyo ce ehi muit paripiit ca | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | eva ca nma tave tirorjyan tirojanapada asrthik prakramatha | tena hi na kamati tirorjy tirojanapadam asrthik crik prakramitu | yvat paryavadtni bhaviyanti | y puna bhiku tirorjya tirojanapada asrthik crik prakrameya pcattika | y puna bhikuti upasampann | tirorjyan ti pararjya | tirojanapadan ti parajanapada | asrthik ti slo nma ghi srtho v pravrajitasrtho v akaasrtho v paryeitavyo | crik ti anyatra prakramati | pcattika yvat prajapti | s e bhiku asrthik crik prakramati | yad mrgo nistro bhavati pcattika | atha dni srthea srdha gacchanti | sama prasthit viama pravianti vinaytikramam sdayanti | viama prasthit sama pravianti vinaytikramam sdayanti | sama prasthit sama pravianti anpatti | viama prasthit viama pravianti pcattikam sdayanti | bhikur api asrthiko sabhaya sapratibhaya sakasammata mrga pratipadyati vinaytikramam sdayati | tena bhagvan ha | y puna bhiku tirorjyan tirojanapadam asrthik crik prakrameya pcattika || gr || pcattikadharma 119 udyna 233. bhagavn rvastya viharati | bhikuyo dni strbhi saha udynabhmi nirgat | striyo khdanti ca pibanti ca | tatra bhikuya strveea cakramanti rmaghakni vanaghakni citraghakni nrkantyo | tyo dni ghe pradee puruehi vihehit | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | antorjya ka pi ca bhavati antorra | tatra ca bhiku rmaghakni v vanaghakni v citraghakni v daranya gacchet pcattika | antorjya kapi bhavatti svarjya | antorrakam apti svarra | tatra ca bhiku rmaghaknti ete dni bhavanti | capakrm v panasrm v atimuktakrm v | vanaghaknti ete bhavanti | nyagrodhavan v drkvan v kadalvan v dimavan v mtulugavan v | citraghaknti ete bhavanti sabh v kgr v | daranya gacched iti prekaya | pcattika | yvat prjapti | na kamati rmagha v vanagha v citragha v daranya gantu | gacchati vinaytikramam sdayati | yadgat bhavati tad pcattikam sdayati | atha dni tatraiva strbhi saha cacryate anpatti | bhikur api rmagha v vanagha v citragha v daranya gacchati yatra kmopabhogina kranti vinaytikramam sdayati | tena bhagavn ha | antorjya kapi ca bhavati antorra pi | tatra ca bhiku rmaghakni v vanaghakni v citraghakni v daranya gacchet pcattika ||8 || pcattikadharma 120 raho 234. bhagavn vailyam viharati | sujt nma bhiku yumato udyiya puradvity | tya dni tasya dtena preito | ehi tva mama oheyyakavro bhaviyati | sahitak siyma | yad tyo bhikuyo gocara pravi tadyumn udy klasyaiva nivsayitv prvaritv ptracvaram dya tahi pravio | te dni vihrasya pact vastuke ambaryakea nia raktacitt karmayengajtena anyamanyasya agajtni nidhyyatt santi | apar dni bhiku mahallik uccrakarmya v prasrvakarmya v pacd vastuka gat | tya do | s dni vrit pratyosakkit | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | peyla | yvad ma bhagavan | bhagavn ha | duktan te sujtike yvat paryavadtni bhaviyanti | y puna bhiku bhiku srdha ek ekena raho niady kalpayet pcattika | y puna bhikuti upasampann | ek ekeneti s ca bhavati anyo ca tatra bhoti | supto matto unmattotkiptacitto vedanbhinno uttnaayyko amnuo tiryagyonigato | evam apy e ek ekena | raho ti mitho | niady kalpayati | sahitak seyu | pcattika | peyla | yvat prajapti | s e bhiku bhiku srdha sakn nisa divasam pi nidati eka pcattikam sdayati | atha dni puno puno ucchati ca nidati ca tattik pcattikam sdayati | atha dni dve jan bhavanti eko vihra praviati kasyacid arthya bhikuya ghram utthihitavya | npi dni sahasrm jneya m e vihehayitukm ti | atha khu pratisaveditavya | utthsymy aha | ha | kasyrthya | vaktavya | ekye ekena sthtu | so eo nasaptavaro cellako bhavati | so sdanya na mocanya kettvat antarepattir bhavati | yenntarenabhisaskt bhik dyate | atha dni krajanamanuyo bhiku uprayo bhavati nikramanti ca pravianti ca sthapativardhakicitrakar kicpi tehi kalpiyakrehi sati anpatti | atha dni rathymukha dvra bhavati avci striyo ca puru ca gacchanti akicpi tehi kalpiyakrehi sati anpatti | atha dni antarvci chinn bhavati pcattika | kalpiyakro pravalyati acchaikya bodhayitavyo | atha dni dve bhmake kalpiyakro tihati traym anyatamnyatara payaty anpatti | tatra vyo v vemntarea traym anyatamnyatara payaty anpatti | asti daranopavicro na ramaopavicro | asti ramaopavicro na daranopivicro | asti daranopavicro ca ramaopavicro ca | asti naiva daranopavicro na ramaopavicra | kin ti dni asti daranopavicro na ramaopavicra | prktena caku payati bhikur eo sati bhiku veti no tu prktena rotrea tayor ya oti | eva catuko yojayitavya | yvad e patti | grme vraye v rtrau v div v channe v abhyavakae v ekasya na mahjane santike na dre | tena bhagavn ha | y puna bhiku bhiku srdha ek ekena raho niady kalpayet pcattika ||0 || pcattikadharma 121 purua 235. bhagavn rvastyam viharati | bhadr dni kpiley jtikula gat bhrtkehi bhrtputrakehi mtulehi mtulaputrakehi srdha ek ekena saha tihati | bhikuyo dni piapta avantyo dv ojjhyanti | kin tvad imye pravrajitye puruea srdha ekya ekena raho niditu | eta prakaraa bhikuyo mahprajpatye gautamye hasu | yvad bhagavn ha | abdpayatha bhadr | s dni abdpit | tad eva sarva pcchyati | yvad ma bhagavan | bhagavn ha | tena hi na kamati | ekye ekena puruea srdha raho niditu yvad bhagavn aha | y puna bhiku puruea srdha ek ekena raho niady kalpeya pcattika | y puna bhiku upasampann | puruea srdha ek ekeneti s ca bhavati yvad evam apy e ek ekena | raho ti mithy | niady kalpey ti sahitak seyu | pcattika yvat prajapti s e bhiku puruea srdha sannia divasan nidati eka pcattikam sdayati | eva vistarea yathaiva bhiku | tena bhagavn ha | y puna bhiku puruea srdha ek ekena raho niady kalpeya pcattika ||l || pcattikadharma 122 upakarakena 236. bhagavn rvastyam viharati | atha bhadr dni kpiley jtikula gat | bhrtduhitputrehi mtulaputrehi saha anto hastapasya tihati salapati upakaraka jalpati | bhikuyo dni ojjhyanti | kin tvad imye pravrajitye upakaraka jalpitena | avayam e asmkam arthya jalpati | eta prakaraa bhikuyo mahprajpatye gautamye hasu yvat | y puna bhiku puruena srdha anto hastapasya satiheya v salapeya v upakaram v jalpeya pcattika | y puna bhikuti upasampann | puruea srdham iti ghasthena v pravrjitena v | anto hastapa ti vyymbhyantare tiheya | salapatti kici jalpeya | upakaraka jalpey ti karakalpikam jalpeya | pcattika yvat prajapti | na kamati bhikuya puruea srdha anto hastapasya tihatum v samlapitum v upakarakam v jalpitum v | atha dni ki jalpitavya bhavati | para hastapd sthitya jalpayitavya | atha dni guhya jalpitavya bhavati bhittim v kuyam v stambham v vkam v yamanikm v antarktv jalpayitavya | s e bhiku puruea srdham anto hastapasya tihati v salapati v upakarakam v jalpati pcattika | bhikur api striy srdha anto hastapasya tihati v salapati v upakaram v jalpati vinaytikramam sdayati | tena bhagavn ha | y puna bhikupuruea srdha anto hastapasya santiheya v salapeya v upakara v jalpeya pcattika ||1 || uddna | chatra [1(112)], maca [2(113)], ekstara [3(114)] | prakramati [4(115)], praviati [5(116)] | samanuya [6(117)], adhvna [7(118)], udynam [8(119)] | raho [9(120)], purua [10(121)], upakarakena [11(122)] || dvdaamo m (va)rga || pcattikadharma 123 upasakramati 237. bhagavn vailyam viharati | atha bhadr dni kpiley jtikula gatv putrabhrtbhgineyn raho gatn andhakre apratisamvidit sahas chatti praviati | te dni tahi ve bhavanti | eta prakaraa bhikuyo mahprajpatye guatamye rocayesu | peyla | yvad ma bhagavan | bhagavn ha | eva nma tva jnant sapuruam vsa andhakre apradpik upasakramasi | tena hi na kamati etad eva yvat paryavadtni bhaviyanti y puna bhiku jnant sapuruam vsam andhakre apradpik upasakrameya pcattika | y puna bhikuti upasampann | jnantti svayam v jneya parato v rueya | sapuruo ti yahi puruso ti yahi puruo bhaveya andhakre apradpiketi yahin na syt tailapradpo v kaolk v | upasakrameya ti pravieta pcattika yvat prajapti | na kamati bhikuya sapuruam vsam andhakre apradpikya upasakramitu | atha dni kicit krya bhavati yadi tahi uccaabdo bhavati praviaty anpatti | atha dni agnir na bhavati pratisavedayitavyo | acchaik v kartavy ukksitavyam v | yady ha pravieti praviitavya | sa e bhiku naiva pratisavedayati ncchaik karoti upasakramati pcattikam sdayati | bhikur api sastrkam vsam andhakre apratisavidito upasakramati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku jnant sapuruam vsam andhakre apradpik upasakrameya pcattika || pcattikadharma 124 vioko 238. bhagavn rjaghe viharati | tyo dni avargio bhikuyo giryagrasamja gacchanti | t dni tahi gatv pthag maca ghanti nao nayati saprahsa vastupad nitam bhavati | sarvo jano hasati | tyo dni tks tihanti yogcar iva | yad prantam bhavati nakam avatrita bhavati | tato tyo aahsa mucanti | sarvo jano tato sukho bhoti | jano dni ojjhyati | atihsya ims ramaikn | te dni vicaku kt nelika na prayacchanti | ojjhyanti | imsm ramaikn bhanelika na labhma | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad ma bhagavan bhagavn ha | tena hi na kamati viokadaranya gantu | atha khalu bhagavn yvat paryavadtni bhaviyanti | y punar bhiku viokadaranya gacchet pcattika | y puna bhikuti upasampann | viokam iti naanartanakasallamallapisvarik kumbhabhmr antamasato yahi catvro pi jan sannipatanti kryrtha tahi daranya gacchanti | pcattika yvat prajapti | na dni kamati viokadaranya gantu | atha dni bhiku piacram avati payati devayna nikramanta rjo 'ntapura nikrnta dni akyam aki nimlayitu kicpi payati anpatti | atha dni bhoga karoti ime paymi ito paymti pcattika | atha dni bhagavato mlyropaa bhavati upsakopsik hasu | ryamirikhi obh bhvayitavya | smagr dtavyeti labhy smagr dtu | atha dni tahi kocic cittasya vikro bhavati na kamati sthtu | bhikur api viokadaranya gacchati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku viokadaranya gacchet pcattika || pcattikadharma 125 kalaho 239. bhagavn rvastyam viharati | atha khalu mahprajpat gautam bhikun kalahajtn bhaanajtn vigrahavivdam pannn viharantn vabh samn adhikarani na vyupaamayati na vyupaampayati na vyupaamanyautsukya karoti | eta prakaraa bhikuyo bhagavato rocayemsu | yvad bhagavn sarva pcchati | yvad ma bhagavan | bhagavn ha | eva nma tva bhikun kalahajtn bhaanajtn vigrahavivdam pannn vabh samn adhikarani na vyupasamayasi na vyupasampayasi na vyupasamanyautsukya karosi | tena hi na kamati | atha khalu yvat paryavadtni bhaviyanti | y puna bhiku bhikun kalahajtn bhaanajtn vigrahavivdam pannn viharantn vabh saman adhikarani na vyupaamayen na vyupasampayen na vyupasamanyautsukhya kuryt pcattika | y puna bhikuti upasampann | kalahajtnm iti vckalaha kurvantn vtayukta mama yuktam ity di | bhaanajtnm iti anyamanya mama ghaana kurvantn | vigrahavivdam pannn viharantnm iti tadyath | dharmo adharmo vinayo avinayo | pattir anpatti | guruk laghuk sapratikarm apratikarm svae niravae | dharmakarma adharmakarma samagrakarma vyagrakarma yvat sthnrha karma iti viharantn | vabh samn ti prabh samn | adhikarani na vyupasamayed iti svayan | na vyupasampayed iti parehi | na vyupasamnyautsukya kuryt pcattika yvat prajapti | et dni bhikuyo kalahajt bhaanajt vigrahavivdam pann viharanti na dni kamati tyo adyupekitu | atha khu vyupasamitavy vyupasampayitavy | autsukya kartavya upasamanya pratyasitavya paraspara kampayitavy prptakla yathrpa paribhayitavy samagrkartvy | atha dni na aknoti any bhiku adhyesitavy udyojayitavy upsakopsikyo bhikubhikuyo | atha tny adhikarani karkkani bhavanti durvyupasamni tem eva adhikaran klam gamayati samayam gamayati paripkam gamayati | kla ca samayam ca paripka cgamya vyupaamayaty anpatti bhikur api bhik kalahajtn bhaaajtn vigrahavivdam pannnm viharantn vabho samno adhikarani na vyupaamayati na vyupasampayati na vyupasamnyautsukya karoti vinaytikramam sdayati | tena bhagavn ha | y puna bhiku bhikun kalahajtn bhaanajtn vigrahavivdam pannn viharantn vabh samn adhikarani na vyupasamayen na vyupasampayen na vyupasamnyautsukya kuryt pcattika ||3 || pcattikadharma 126 udvartana 240. bhagavn vailyam viharati | bhadr dni kpiley jtikula nyate udvartanya snpanya ghapatinhi nyate | vayam rym udvartayma snpayiyma asmka puya bhaviyati | kecit prasdena kecid agayai payitukm | s dni prsdik darany | kauthalajtiko mtgrma | varalol udvartayanti kleyakena tugeyakena svagakena padmakena gandhacrehi | s pi dni adhivsayati | bhikuyo dni ojjhyanti | paythryamirikyo adypya pravrajit mahacchand | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | pe | yvad ma bhagavan | bhagavn ha | evan nma tva ghinm udvartnaparimardanasnpanasammatena udvartpayasi | tena hi na kamati | atha khalu bhagavn yvat paryavadtni bhaviyanti | yni khalu punar imni ghinm udvartanaparimardanasnpanasammatni tathrpehi bhiku agiln udvartpayet parimardpayet pcattika | yni khalu punar imni ghinam iti katriyakanyakn brhmaakanyakn ghapatikanyakn | udvartanaparimardanasnpanasammatnti kleyakam v tugeyakam v cikkasam v | yady eko v tehi bhikuhi agiln udvartpayet | kin tvad atra gailnyam abhipreta jardurbal v vydhidurbal v bhavati udvartpayaty anpatti | udvartpayed iti parimardpayet pcattika | atha dni gaam v piakam v bhavati labhy bhaiajyehi udvartpayitu parimardpayitu | atha dni pittasakobho bhavati labhy cikkasenlipitu | atha dni vtasakobho bhavati labhy godhmacikkasenlipitu | atha dni sannipto bhavati sayuktehi bhaiajyehi udvartpayitavya parimardpayitavya lipitavya | tya pi dni lipiya na kamati abhygame pradee sthtu | atha khalu pratigupte pradee sthtavya | yadvarta bhavati tad udvartayitv nikramitavya | bhikur api agilno cikkasenodvartpayet parimardpayed vinaytikramam sdayati | tena bhagavn ha | y puna bhiku ghinm udvartanaparimardanasnnasammatehi udvartpayeta parimardpayeta pcattika || pcattikadharma 127 bhiku 241. bhagavn vailyam viharati | bhagavat dni ikpada prajapta na kamati ghinm udvartanaparimardanasnnasammatehi udvartpayitu parimardpayitu | s dni bhadr bhikuhi udvartpayati parimardpayati | bhikuyo dni ojjhyanti | peyla | yvad bhagavn ha | y puna bhiku agiln bhikuya udvartpayet parimardpayet pcattika | y puna bhikuti upasampann | bhikuyeti upasampannya | agiln ti kin tvad atra gailnyam abhipreta jardurbal v vydhidurbal v bhoti | pratyuddhta bhagavat anpatti gilnya | udvartpayet parimardpayet pcattika yvat prajapti | s e bhiku agiln bhikuya udvartpayati na parimardpayati vinaytikrama | parimardpayati nodvartpayati vinaytikrama | ubhaya karoti pcattika | nobhayam anpatti | bhikur api agilno bhiku udvartpayati parimardpayati vinaytikrama | tena bhagavn ha | y puna bhiku agiln bhikuya udvartpayet parimardpayet pcattika || phu || pcattikadharma 128 rmaeri eva eva rmaery nsti nnkaraa | tena bhagavn ha | y puna bhiku agiln rmaerya udvartpayet parimardpayet pcattika || phu || pcattikadharma 129 ikam etad eva ikamy | ikam nma adaahi vartehi dve vari ikam yvat | tena bhagavn ha | y puna bhiku agiln ikamya udvartpayet parimardpayet pcattika ||gr || pcattikadharma 130 ghi etad eva ghiya | nsti nnkaraa | ghiti ghasth | tena bhagavn ha | y puna bhiku agiln ghiya udvartpayet parimardpayet pcattika || hr || pcattikadharma 131 viuddhisavsena 242. bhagavn rvastyam viharati | bhikuyo dni sannipatit poadha karmya | jet nma bhiku | s ngacchati | tye dto 'nupreito | rye gacchhi bhikuyo sannipatit poadhakarmya | s dn ha | bhagavat viuddhasya viuddhipoadha prajapta | yvatik k viuddh ahan tsm anyatams tatra ngacchmi | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | pe | yvad ma bhagavan | bhagavn ha | dukta te jete | tva ca nma poadhan na satkaroi | k any satkariyati ko ca poadhasya satkro | agilnya upasakramitavya | gilnya chando dtavyo | atha khalu bhagavn yvat paryavadtni bhaviyanti | y puna bhiku anvardhamsaagiln viuddhisavsa na satkareya pcattika | y puna bhikuti upasampann | anvardhamsa viuddhisavsa ti cturdaikena v cturdaika pcadaikena v pcadaika | agiln poadhan na satkroti | kin dni atra gailnyam abhipreta | e bhavati jardurbal v vydhidurbal v irviddhik v bhavati asukh bhaiajya v ptam bhavati | ghta v ptam bhavati | chando dtavyo | s e bhiku agiln poadhan na gacchati | giln v chandan na deti pcattika | bhikur api agilno naiva poadha gacchati na cchandan deti vinaytikramam sdayati | tena bhagavn ha | y puna bhiku anvardhamsa agiln viuddhisavsan na satkareya pcattika | uddna | upasakramati [1(123)] | kalaho [3(124)] | vioko [2(125)] | udvartana [4(126)] | bhiku [5(127)] | rmaer [6(128)] | ikam [7(129)] | ghiya [8(130)] | viuddhisavsena [9(131)] || pryate trayodaamo varga || pcattikadharma 132 ovdopasakramaa viuddhipoadha 243. bhagavn rvastyam viharati | therabhik paryyea bhikuyo ovadanti | te dni yumanto avargik ovdakavra na labhanti | te dn hasu | na ete yumka ovdakavra dsyanti | kasya dni vayam ovdakavra gacchma | te dn hasu | yum cchriputra sa khilo ca mduko ca | vistrea yvad bhagavat ikpada prajapta | na kamati asammatena bhiku bhikuyo ovaditu | ea nisma gatv paraspara sammanyma | te dni nisma gatv anyamanya samanyitv kalyato yeva nivsayitv prvaritv ca bhiku upraya gatv hasu | sannipatatha bhaginyo ovdo bhaviyati | yyo avargiyo tyo 'cchanti sannipatit | yyo yogcryo bhikuyo tyo na sannipatanti | hasu | kim artham vayam em avintnm avavda gamiyma | te dni thi saha muhrtam antara kkavah bhajitv gat | yumn dni riputro klasyaiva nivsayitv ptracvaram dya yumat nandena pacc chramaena srdha vistarea | yvad ha | sannipatatha bhaginyo ovdo bhaviyati | yyo bhikuyo yogcr tyo 'cchanti sannipatityo | avargiyo bhikuyo ngacchanti | thero pcchati | samagro hi bhikusagho | hasu | nahi ko ngacchati | hasu avargiyo | tsn dta preito | gacchatha bhaginyo ovdo bhaviyati | t dn hasu | na vayam gamiyma | ovadit vayam ryamirakehi avargikehi anyavihitakena ovdena | athyumn riputro vyagro bhikusagho ti ktv utthysanto prakrnto | bhagavn jnanto yeva pcchati kin dni gautam mt ghram gato si | ovadit bhikuyo | ha | aha bhagavan klasyaiva nivsayitv yvad bhikuupraya pravio ovaditu mayokta sannipatatha bhaginyo ovdo bhaviyati | yyo yogcryo bhikuyo tyo 'cchanti sannipatityo | yyo avargiyo bhikuyo t na sannipatanti | aha jalpmi samagro bhikusagho | hasu | nahi | ko ngacchati | hasu avargiyo | tsn dta preita | gacchatha bhaginiyo ovdo bhaviyati | hasu | na vayam gamiyma ovadit vayam ryamirikehi avargikehi anyavihitakena ovdena | aha pi bhagavan vyagro bhikusagho ti ktv utthysanto sannirgato | bhagavn ha | abdpayatha avargiyo bhikuyo | t dni abdpit | tad eva sarva bhagavn vistarea pcchati | yvad ma bhagavan | bhagavn ha | dukta vo avargiyo yvat paryavadtni bhavanti | y puna bhiku anvardha msa bhikusaghe ovdopasakramaa na satkareya pcattika | y puna bhikuti upasampann | anvardhamsan ti cturdaikena v cturdaika | pcadaikena v pcadaika | bhikusaghe ovadopasakramaa na satkareya pcattika yvat prajapti | atha dni jardurbal v vydhidurbal v ghtaptik v bhavati vaktavya | ovdasya chandan demi trikkhatto | s e bhiku agiln ovdopasakramaa na gacchati giln v chandan na deti pcattikam sdayati | yad poadho bhavati tad cchandahrikhi bhikuvihra gatv vaktavya | samagro bhikusagho samagrasya bhikusaghasya pd cchiras vandati poadha ca pratcchati avavda ca ycati eva trikkhatto ycitavya | yadi tvat kocid bhikuovdako bhavati vaktavya | ea bhaginyo ovdako gamiyati | atha na kocid bhavati yo tahi agopeto bhavati so samanyitavyo | atha na kocid vaktavya | nsti bhaginyo bhikuovdako apramdena sapdetha patti ca poadha pratijgratha sagaurav ca bhavatha sthavirehi bhikhi madhyehi navakehti | tena bhagavn ha | y puna bhiku anvardhamsa viuddhipoadha na satkareya pcattika || pcattikadharma 133 gaam v piakam v 244. bhagavn rjaghe viharati | jetye bhikuye sabdhe pradee gaam utpanna | tye antevsinyo gocara gatyo | hiikavaidyo gato | s dn ha | drghyu akyasi mama astrakarma kartu | so dn ha | bha | so dni payitv dhovyitv upanhayitv gato | tyo bhikuyo gatyo | thi dni so pradeo do pyamrakito | t dn hasu | rye kim ida | ha | astrakarma krita | hasu | shasam ryya kta sabdhe pradee astrakarma krayantya | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | pe | yvad ma bhagavan | bhagavn ha | eva ca nma tva upari jnumaalbhy adho kakbhy gaam v piakam v katam v upahatam v aktv prvaktya anavalokayitv sagha astrakarma krpayasi | tena hi na kamati | peyla | yvat | y puna bhiku upari jnumaalbhym adho kakbhy gaam v piakam v katam v upahatam v aktv prvaktya anavalokayitv sagha puruea ptpayed v dhovpayed v upanhpayed v pcattika || y puna bhikuti upasampann | upari jnumaalbhym iti runbhibhy | adho kakbhym iti stanodarasya | gaam v piakam v katam v upahatam v aktv prvaktyan ti bhiku vaktavyo astrakarma krpayiyan ti | anavalokayitv sagh ti saghamadhye avalokan kartavy | otu me ry sagho yadi saghasya prptakla itthannm bhiku astrakarma krpeya | krpayiyati ry sagho itthannm bhiku astrakarma | kamate ta saghasya yasmt tm evam etad dhraymi | purueeti ghasthena v pravrajitena v ppayed v dhovpayed v upanhpeya v ti yath jet bhikuti pcattika yvat prajapti | atha dni sabdhe pradee gaam v piakam v katam v upahatam v bhavati antevsinye v samnopdhyyinye v samncryye v yasy vivso tya khytavya | kaakena v nakhena v bhedpayitavya bhaiajyena v limppeyatavya atha dni adho jnumaalbhym upari kakbhym bhavati gaam v piakam v katam v puruea ppayati v dhovpayati v upanhpayati v evam irm v vedhpayati nelikam v bhuirm v gulphairm v aparya bhikuya kramitavy tena bhagavn ha | y puna bhiku upari jnumaalbhy adho kakbhy gaam v piakam v katam v upahatam v aktv prvaktya anavalokayitv sagha puruea ppayed v dhovpayed v upanhpayed v pcattika || pcattikadharma 134 varopagat 245. bhagavn rvastyam viharati | atha kl nma bhiku varopagat sghika vihra bandhitv crik prakrnt | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | pe | yvad ma bhagavan | bhagavn ha | duktam te kli evan nma tva varopagatn crik prakramasi | tena hi na kamati varopagatya crik prakramitu | atha khalu bhagavn yvat paryavadtni bhaviyanti | y puna bhiku varopagat crik prakrmeya pcattika | y puna bhikuti upasampann | var ti varrtra | upagat ti purimik pacimikm v varopanmayik upagat | crik prakrmey ti anyatra gaccheya grmntara pi pcattika yvat prajapti | s e bhiku ekartram pi vipravasati pcattika | atha dni rjabhayam v senbhayam v paracakrabhayam v jvitntaryo v brahmacaryntaryo v bhaveya kicpi gacchati anpatti | nsti bhikuy avalokankarma saptha v kicpi bhiku avalokankarma ktv saptha v adhihiheya gacchaty anpatti | tena bhagavn ha | y puna bhiku varopagat crik prakrameya pcattika ||3 || pcattikadharma 135 varvust 246. bhagavn rvastyam viharati | bhikuyo dni rvastya varoit vailm gat | tyo bhadrye kpileyye jtikula pravi | t striyo hasu | kahi ryamirik varoit | t dn hasu | rvastya | hasu | kd rvast | hasu | id ca id ca evam rmaramay | eva | jetavana | eva gandhaku | evam bhagavn viharati | evam ryamirik riputramaudgalyyan | yadi pravrajy e pravrajy iya punar asmkam ryadht ihaiva jt | ihaiva samvddh | naiva kahici gacchati kpamaka iva tihati anikram | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | tena hi varvusty bhikuya crik prakramitavy | yvad bhagavn ha | y puna bhiku varvust crik na prakrameya pcattika | y puna bhikuti upasampann | varoiteti vrik trayo msn crik na prakramey ti antamasato grmntara pi v pcattika yvat prajapti | s e bhiku eva rtra pi prakramati pcattika | atha dni jardurbal v vydhidurbal v bhoti na pratibal gantu kicpi gacchati anpatti | bhikur api varvusto crik na prakramati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku varvust crik na prakrameya pcattika || ka || pcattikadharma 136 udvaheya 247. bhagavn rvastyam viharati | sthlanandya bhikuya jet bhiku rjagha gacchamn nivrit | ihryya var vasitavy tya s kulehi samvarit | ry jet bhadrik guavat anubaddh t savt ca | etya adhikra karotha s dni kulni upasakramati prsdikena atikrntena pratikrntena avalokitena vyavalokitena sammijitaprasritena saghptracvaradhraena anubaddh anunna acapal amukhar aprakravc | s prsdik ti prasann devamanuy | te tahi kr kurvanti | pratylapanti pratyutthihenti nimantrayanti ptrea cvarea glnapratyayabhaiajya parikrehi | sthlanand bhikui ankalpasapann anrypathasampann omalinamalinehi cvarehi pitavipitehi vaaigarapulabehi stanehi vahehi sphicakehi uddhat unna capal mukhar prakravc | te tasy na gaurava kurvanti na nimantrayanti | s dni t udvahati kyena vc | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | abdpayatha nand s dni abdpit tad eva sarva pcchyatti yvad ma bhagavan | bhagavn ha dukta te nande yvat | y puna bhiku bhikum evam uktv ihrye vara vasitavya ity uktv pacd udvaheya v udvahpeya v pcattika | y puna bhikuti upasampann | bhikum evam vade ihrye var vasitavyam iti trayo ms uktveti nivrayitv pacd udvaheya v ti kyena v vc v svaya udvahati | udvhpeya v ti parea kyena v vcya pcattika | yvat prajapti | na kamati nivrayitv pacd udvahitu atha bhavati ithilik v bhulik v aikkm v kalahakrik v payati yadha vaiyati rayam utpdayiyatti | kicpi udvahati anpatti | s e bhiku bhikum udvahati pcattika | rmaerm v ikam v udvahati vinaytikrama | antamasato ghi pi udvahati samvaragmvinaytikramam sdayati | y puna bhiku yevam vaditv ihrye varam vasitavyan ti uktv pacd udvaheya v udvahpeya v pcattika || t || pcattikadharma 137 prvopagata 248. bhagavn rvastyam viharati | atha kl nma bhiku | s upagacchati | t kla grmntara gat | s bhikuhi upagathi gat | tatra ca bhikuhi vihroddea ayansanoddea kta | s dn ha | rye mahya vihra detha | s vihra na labhati | hasu | kahi ry varopanyik kla gat | s kalaha karoti | apar dni bhiku yogcr | s dn ha | rye aya mama vihro | atra macaka praveehi sahitik vasiyma | tay tahi macako praveito | s khakha ti yatra khni praveayati | s dn ha | rye m vihre ovilaya karehi | s dn ha | bhadryai kin tvay vihro kto kim vikrto | sghiko vihro kim artha na praveayiyam | s udvahati kyenpi vcye pi | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvat abdpayatha kli s dni abdpit | etad eva sarva pcchyati | yvad ma bhagavan | bhagavn ha | dukta te kli | y puna bhiku jnant bhiku prvopagat pacd gatv udvaheya v udvahpeya v kyena v vcya v pcattika | y puna bhikuti upasampann | jnantti svaya v jneya parato v rueya | bhikum prvopagatm iti purimiky varopanyiky | pacd gatveti pacimiky | udvaheya v ti svaya | udvahpeya | v ti parea kyea v vc v pcattika yvat prajapti | s e bhikum udvahati pcattika | rmaerm v ikamm v udvahati deangmivinaytikramam sdayati | antamasato ghi pi udvahati samvaragmivinaytikrama | tena bhagavn ha | y puna bhiku jnant bhiku prvopagat pacd gatv udvaheya v udvahpeya v kyena v vc v pcattika || phu || pcattikadharma 138 vighasa 249. bhagavn kiu viharati | aparya dni bhikuya uccramallaka apratyavekitv rathyy chorita | tahi dni aparo brhmao rasnto hatavastranivastro tya rathyya atikramati | uccramallaka tasya re patita | tasya ra vastri ca vinitni | janena copahsita brhmaa susnta suviliptas tvam iti | so dni tm kroati | ha | itikitikya dhte ramaike na payasi mama ra vastri ca vihena vinitni | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | pe | yvad ma bhagavan | bhagavn ha | dusktan te evan nma tvam apratyavekiya choresi | tena hi na kamati apratyavekiya chorayitu | atha khalu bhagavn yvat paryavadtni bhaviyanti | y puna bhiku tirokuya uccram v prsrvam v kheakam v sighakam v vighasam v sakram v apratyavekitv chorayet pcattika | y puna bhikuti upasampann | tirokuyan ti tiraprakram uccram v prasrvam v kheam v sighakam v vighasam v sakram v vastradhovanam v bhadhovanam v ken v nakhn v | apratyavekitveti anirkya | chorey ti ujjheya | pcattika yvat prajapti | yadi kicit ujjhitukmo bhavati pratyavekitavya | yadi tvad krabahujanamanuy rathy bhavanti rmayitavya | atha dni ankr bhavanti kicpi chorayaty anpatti | ta pi dni na kamati aabdakarikye chorayitu api tu acchaik dtavy ukksitavyam v | s e bhiku naiva pratyavekati npi acchaik dattv chorayati pcattikam sdayati | bhikur api apratyavekya acchaikm aktv chorayati vinaytikramam sdayati | tena bhagavn ha | y puna bhiku tirokuya uccram v prasrvam v khea v sighakam v vighasam v sakram v apratyavekya choreya pcattika || gr || pcattikadharma 139, 140 harita te udaka 250. bhagavn rvastya viharati | rjo dni prasenajitasya koalasya prvakohaka nma udynam pukirisampanna | anvta bhikn bhikun vta itarye janatye | rj dni rmikasyha | ho bhae rmika prvakohakam udyna siktasasa karehi | vo ha sntapuro nirysya | ta dni avargihi ruta | vo rj sntapuro udynabhmin nirysyatti | tyo dni pratikty eva gatv tahi haritadvalopastary pakvakheena ca pakvasighakena ca vinayitv padumapatrehi uccrasya puakni bandhitv pukiriya pravhayesu | tyo dni divasa tahi kkvh bhajiya syhnasamaye nagara pravi rj dni prasenajita koalo aparejjukto niragato sntapuro | tyo dni antapurikyo kathacid eva samrodhd avamukt randhanamokam iva manyamn cacryante | kcin nia kcin nipann | kcid ito ca ito ca dhvanti avaka ghanti dvalopastarae paribhrmanti | ts dni pakvakheena pakvasighakena vastri vinitni | pukiri otr snnya | tyo payanti puakn plavamnn | ts bhavati kulaputrakehi ruta vo rj sntapuro udyna pravekyatti tehi ete gandhapuak pravhit iti ktv tyo ghanti | te udakena klinn uccrea c khdit praktisukumra ca padmapatra | ghtamtram eva vilna | h h viha t dni rjo upasakrnt hasu | mahrja ea tvad d avasth rj ha abdpayatha rmika | so dni abdpito | rj ha | ho bhae rmika kena udyna vilita | ha avargiyo ramayo eva divasa kkavh bhajitv gat | rj hasitv ha | tsm avintn karma bhaviyati | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | mahprajpat pi gautam bhagavato rocayet | yvad y puna bhiku harite te uccram v prasrvam v kheam v sighakam v kuryt pcattika || y puna bhiku udake uccram v prasrvam v kheam v sighakam v kuryt pcattika || y puna bhikuti upasampann | uccran ti gtha | prasrvan ti mtra | kheam iti lem | sighakan ti pakvasighaka | harite te iti dvale acchinnlnasmi udan ti udakni nma daa | ndika tga audupnika vabhrodaka praghrima visthita ucchodaka antarkapnya himavilna smudram v uccram v prasrva v kuryt pcattika yvat prajapti | atha dni prvey se sarvabhumi dvalopastare bhavati yahi pradee svalpaharitam bhavati tahi kartavya | atha dni alpaharita na bhavati kahake v iakyam v upale v ukate v khakhae v yatra v anyena uccro kto bhavati balvardena v | yatra v anyena manuyena kto tahi kartavya atha dni eva na bhavati antamasato kanyasi pi aguli upadrhayitv kartavya | tath kartavya yath tahim prathamam nipatati | atha dni cakramati na kamati haritadvale lema chorayitu | atha khu kae v patrapuiky v chorayitavya | tena bhagavn ha | y puna bhiku harite te uccram v prasrvam v kheam v sighakam v kuryt pcattika | y puna bhiku udake uccram v prasrvam v kheam v sighakam v kuryt pcattika || pcattikadharma 141 gaalbha 251. bhagavn rvastyam viharati | tyo dni avargiyo chandaka avanti | hasu | prajpati detha cchandaka ryamirik bhakta kariyma | t dni striyo prayacchanti | t dn hasu ry ya divasa saghabhakta kariyatha tadsmkam api rocayetha | vayam api pariveak gamiymo ti | thi dni nimantrit | yumanto riputramaudgalyyanau aniruddho revata kapphio roakovia upavno yumn rhulo avargik ca | thi dni dvesanaprajapt kt | ek sthavir apar avargik | tahi dni bhik klasyaiva nivsayitv prvaritv ca pravi | tato yumato riputrasya dtu linmodana mudgn spo ghta dadhi ca | yumato maudgalyyanasya yavakodano maspo taila ca | aparem aikodano spo ca | apare kodravodano | apare vyajanni dinnni odano na dyate | apare ka dinna odano na dyate | apare vikodano vyajana na dyate | yumato rhulasya pi ykaka t dni striyo bhakyabhojyam dya gat pcchanti | kahin te ryamirik | tyo dni sthavirn bhikn varitv avargikn darenti | tatas ten dyate lin modana mudgn spo ghta | navanta ambu madhuri gauan dadhi veta dadhi kra samitsamita yasyrtha yv artha dyati | yat kicit pratasammata bhakyabhojya peya coma ta avargikn dpayanti | ime te ryamirik bhik pi bhuktavibhuktak utthyotthya bhagavata pdavand upasakrnt | bhagavn jnanto yeva pcchati | api tu riputra obhane msi mam v pratam v prabhtam v | sthaviro ha | kta bhagavan hrehraktya | dvityam pi ttyam pi | bhagavn ha | thero ha | labdho bhagavan linmodana mudgn spo navanta ambu madhuri vyajanani gauan dadhi kra yasyrtha yvad artha dyati yathpda bhaginn raddhprasannn parigrahe | bhagavn ha | ke tahi saghasthaviro bhta | yum cchriputro | bhagavn ha | satya riputra ha | ma bhagavan | bhagavn ha | durbhukta te riputra eva ca nma tva bhikusagha vihehayanta adhyupekasi | yasya bhagavn durbhuktam ity ha tasya ta kalpam v kalpvaeam v tiheya naiva jar gaccheya | sthavirea kkapoa dattv sarva daradarya vnta | bhagavn ha | abdpayatha bhikuyo tyo abdpit | etad eva pcchyanti | hasu | ma bhagavan | bhagavn ha dukta vo bhikuyo evam ca nma yya jnantyo gaalbha gaasya parimayatha | tena hi na kamati | atha khalu bhagavn yvat paryavadtni bhaviyanti | y puna bhiku jnant gaalbha gaasya pariata gaasya parimayet pcattikam | y puna bhikuti upasampann | jnantti svayam v jneya parato v rueya | gaalbham iti bhikugaasya bhikugaasya | lbham iti aa lbh yvat kliko ymaymiko yvat kalpikkalpiko pariatan ti parinipanna | gaasya parimayet pcattika yvat prajapti | ea dni kocid gacchati deyadharma dtukmo | ha | rye icchmi parighyaman ti parightavya | prtideanik dharm 18 sarpis taila etc 252. ti | te dni bhik avargik sarpikehi sarpi tailakehi taila gauakehi gua mdhukehi madhu mtsikehi matsya msikehi msa dugdhikehi dugdha dodhikehi dadhi vijapiya khdanti | jano dni ojjhyati | payatha bhae ramao gautamo 'nekaparyyelpecchatya varavd yvac chikpada prajapta | tasmd iha gautami bhikubhir avi atraiva ikitavya | eaivrthotpatti | ekam idam gautami samaya tathgato kyeu viharati | yvad bhagavn mahprajpat gautamm mantrayati | sanniptaya gautami bhikuyo yvat paryavadtni bhaviyanti | y puna bhiku tmrthya agiln kulehi sarpi vijpetv v vijpyetv v khdeya v bhujeya v pratideayitavya tya bhikuya asapreyam me ryamirik prtideanika dharmam pann tan dharma pratideaymi | ayan dharmo prtideaniko | evam sarpis [1] | taila [2] | madhu [3] | phita [4] | dugdha [5] | dadhi [6] | matsya [7] | msa [8] | y puna bhikuti upasampann | tmrthyeti tmna sandhya tmnam upanidhyya | agiln ti pratyuddhta bhagavat pada anpatti gilnya | kin tvad atra gailnyam abhipretam | jardurbal v vydhidurbal t virecanapt v irviddh v lem v sannipt v | kulehti katriyakulni v brhmaakulni v yni v punar anyny api knicit kulni | sarpti sarpin nma gviya mhiye ajye eakya urya | vijapetv ti svaya vijpetv | vijapyetv ti parea vijapyetv | khdey t ya khdanya | bhojanyan ti ya bhojanya | pratideayitavya tya bhikuya yvad ayam dharmo prtideaniko | atha dni pittasakobho bhavati labhy sarpi vijpetu peyla | atha dni piaptam avanti payati ghta vikryanta na dni vaktavya | "dirghyu lbho labhyatu bahu ca bhavatu |" labdho ca sthvaro bhavatu | atha dn ha | kenrtho ryye | vaktavya piacra avmi | atha dn ha | artho ryya sarpi yady arthik bhoti | vaktavyam artho | yadi pra pi ptra labhati anpatti | atha dni apar pi kcid bhavati labhy pratyutpannapryea (!) vaktu imye pi dehti | eva taila | yadi vtavikro bhavati labhy taila vijapayitu ta pi dni na tailapakn tena vijapayitavya | atha dni piacram avanti payati taila mpiyanta yvat pra pi ptra labhati anpatti | yvat labhy pratyutpannaprayogea vaktu imye pi dehti | eva madhu | yadi lemavikro bhavati labhya madhu vijapayitu | ta pi dni n kamati madhughtakn tena vijapayitu | eva phita | yadi giln bhavati vaidyo ha rye guaprayoga karohti labhya gua vijapayitu | evam dugdha | labhya dugdha piyayitu | atha dni piacram avati payati yo kulehi gvo duhyant na dni vaktavya | bahulbho labhyatu kemea gvo carantu | hasu | kena ryye artho | vaktavya | piacram avmi | hasu | artho ryye dugdhenpram pi ptra pratcchaty anpatti yvat pratyutpannaprayogena labhy vaktu imya pi dehti | atha dni vetamaya sikati | nsti vetamaya | icchasi dugdha | ha | icchmi | pram pi ptra labhati anpatti | atha dni pratiyyo bhavati | vaidyo ha dadhiktya karohti labhya dadhi vijapayitu | atha dni piacram avati payati dadhi mpyamna labhy mastu vijapayitu | atha dn ha | nsti mastu icchasi dadhi | ha icchmi | pra pi ptra pratighti anpatti | atha dni bhiku vamana virecana v kartukm bhavati vaidyo jalpati rye abhiyandehi matsyarasehti | yvan na kamati kaivartn vijapayitu | atha dni piacram avati labhya mbkjika vijapayitu | atha dni sirviddhik bhavati | virecanaptik bhavati | vaidyo ha | rye msarasa pratisevhi | labhya msarasa vijapayitu | na kamati orobhrikn tena | atha dni piacram avati labhya karasa vijapayitu | atha dn ha | nsti rye karaso icchasi msarasa | ha | icchmi | pra pi ptra labhati anpatti | atha dni jnti amukasmi kle kadcid gailnya bhaviyati imni bhaiajyni durlabhni bhaviyantti pratikty eva ycati anpatti | gln vijapiya agiln khdati vinaytikrama | agiln vijapiya gln khdati anpatti | agln vijpiya agln khdati pratideayitavya | asapreya siddha sapreya khdati anpatti | sapreya siddha | asapreya siddha | asapreya khdati vinaytikrama | sapreya siddha sapreya khdati anpatti | parapratibaddhya jvikya anpatti | tena bhagavn ha | yni kho punar imni pratasammatni bhojanni bhavanti sayyath' da sarpi evarpa ta bhiku agiln kulehi vijapetv v vijpyetv v khdeya v bhujeya v pratideayitavya tya bhikuya | asapreyam me rye grhya prtideanika dharmam pann ta dharma pratideaymi | aya dharmo prtideaniko | eva tailena kartavya | madhuphita dugdha dadhi matsya msa | yni kho punar imni pratasammatni bhojanni bhavanti sayyath' da msa evarpa bhiku agiln kulehi vijapetv v vijapyetv v khdeya v bhujeya v pratideayitavya tya bhikuya | asapreyam me rye grhya prtideanika dharmaparyya v tan dharma pratideaymi | aya pi dharmo prtideaniko || uddna | saripis [1] | taila [2] | madhu [3] | phita [4] | dugdham [5] dadhi [6] | matsya [7] | msa [8] | idam aama | bhikun prtideanik || aik dharm 166 253. aik vistarea kartavy yath bhiku sarve avargh sthpayitv haritodake | uddnam | nivsana [1] | prvaraa [2] | susavta [3] | caku [4] | abda [5] | noccagghik [6] | noguhik [7] | notkiptik [8] | na utkuuke [9] | na khambha [10] | na kya [11] | na ra [12] | na bhukena [13] || prathamo varga || uddna | susavt [14] | caku [15] | na abda [16] | uccagghayik [17] | na oguhik [18] | notkiptik [19] | na osaktik [20] | na pallatthik [21] | na khambha [22] | na hastapdakauktyena [23] | dvityo varga || uddna | dve satktya [24, 25] | samaspa [26] | na stpa [27] | nvakra [28] | nvagaa [29] | na jihv [30] | ntimahanta [31] | nngata [32] | na kavaotkepaka [33] | na kavaacchedaka [34] | na sakavaena [35] | ttyo varga || uddna || trayo nirleh [36, 37, 38] | cuccu [39] | surusuru [40] | gulugulu [41] | na hasta [42] | na sittha [43] | nodhyyana [44] | ptrasaj [45] | vijapti [46] | chdayati [47] | na ptrodake [48] | na sasitthena [49] | caturtho varga || uddna | na sthit [50] | na nia [51] | na uccsan [52] | upanaha [53] | na pduk [54] | na oguhik [55] | na samukha [56] | na osaktik [57] | na pallatthik [58] | pryate pacamo varga || uddna | na astryudha [59, 60] | daa [61] | chatra [62] | utpatha [63] | phato [64] | yna [65] | sthitakena [66] | aho varga || sapta adhikaraasamath dharm dharm anudharm 254. saptdhikaraasamath dharm yath bhik | sammukha [1] | smti [2] | amha [3] | pratij [4] | tasya ppeyaika [5] | yo bhuyasika [6] | taprastrako [7] ca saptama || dharma cnudharma ca yath bhik | sampto bhikun prtimokavibhaga || bhiku prakraka 1 niadypratisayukta 255. ryamahsghikn lokottaravdin bhikuprakrakasydi | bhagavn rvastyam viharati | tyo dni bhikuyo pacima praha svastikaparyakena nidanti | athparye dni bhikuye vraamukhena drghako 'nusrotena pravio | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | mahprajpat gautam bhagavato rocayet | bhagavn ha | gacchatha tye amuka bhaiajya detha tato so drghako nikramiyati | tye dni ta bhaiajya dinna pibanye | so drghako anusrotam gato na ca mto | bhagavn ha | eva ca nm yya svastikaparyakena nidatha | tena hi na kamati svastikaparyakena niditu | niadypratisayukta | na kamati bhikuye paryakena niditu | atha khalv ekin padena paryako baddhavya | aparya prikya vraamukha pithayitavya | s e bhiku svastikaparyakena nidati vinaytikramam sdayati | idam ucyate niadypratisayukta || bhikuprakiraka 2 kahinapratisayukta 256. bhagavn rvastyam viharati | t dni bhikuyo kahine cvara nikipiya svanti | aparye bhikuye vasavidalikya vraamukhena kta rudhiram utpdita | eta prakaraa | peyla | bhagavn ha | tena hi na kamati kahine niditu | kahinapratisayukta | et dni bhikuyo cvara niditukm bhavanti | na kamati kahine niditu | atha khu upasthnalym v prsde v prahalym v krn dattv cvaraka prajapiya svitavya | atha eva pi na bhavati | phasya v macasya v upari prajapayitv svitavya | athaiva pi na bhavati jnuknm upari sthpayyitv svitavya | s e bhiku kahine nidati vinaytikramam sdayati | idam ucyate kahinapratisayukta ||2 || bhikuprakraka 3 vehakapratisayukta 257. bhagavn rvastyam viharati | sthlanand dni bhiku sabahulni strhi srdha nadm ajirvat gatv eknte cvarak nikipiya snnyvatr | s dni pratiktyevottaritv vehakena kya vehayitv strm ha | prajpati nidhypayatha m | kim aha obhmi na obhmti | t dn hasu | kim punar ryya muya piilikya etena krya | vaya kmopabhogany mnrthya eva karoma | kuumbikn priyatarik bhaviymo ti | rye kim etena | ya thi strhi avadhypita ta dni bhikuhi ruta | eta prakaraa | pe | yvad ma bhagavan | bhagavn ha | dukta te nande yvat tena hi na kamati vehakena kya vehayitu | vehakapratisayukta | s e bhiku vehakena paakena v kya vehayati vinaytikramam sdayati | atha dni paikya v lohakena v kya vehayati | na kamati dvir api vellaka trir api vellaka vehayitu | atha khu eka parivellaka vehayitavya | atha dni vtena prva ghta bhavati | gaam v piakam v katam v upahatam v bhavati kicpi paakena kya vehayaty anpatti | idam ucyate vehakapratisayukta ||3 || bhiku prakraka 4 roibhaakapratisayukta 258. bhagavn rvastyam viharati | yathaiva vehakasya evam evrthotpatti kartavy | s pratikty' eva uttaritv robhaakam bandhitv ha | prajpat prajpati nidhyyatha m kim aham obhmi na obhmti | t dn hasu | kim ryya | peylam | yvad ma bhagavan | bhagavn ha tena hi na kamati robhaa | robhaakapratisayukta | robhaakan nma ete bhavanti | akhvarttak v irik v pluk v vidrum v akarak v suvararpyamay v maimay v praklak v antamasato stramaik v bandhati | tena ca robhaakachanda vinodayati vinaytikramam sdayati | idam ucyate robhaakapratisayukta || ka || bhikuprakiraka 5 ghiibhaakapratisayukta 259. bhagavn rvastyam viharati | eaivrthotpatti yvad ghibhaakam bandhitv yvad bhagavn ha | tena hi na kamati ghibhaaka | ghibhakan nma ete bhavanti | mrdhpidhnak v | valay v | karik v | ikk v | vehak v | harak v | hr v | ardhahr v aparajaga v | kaak v | akhak v | npur v | agulyak v | yad v punar anyad api kicid ghibha sarvan na kamati | s e bhiku ghibhaakam bandhayati vinaytikramam sdayati | atha dni bhaiajyabhaakam bandhati jvarastrakam v anpatti | idam ucyate ghibhakapratisayukta || t || bhikprakiraka 6 ghialakrapratisayukta 260. bhagavn rvastyam viharati | tyo dni kiyakanyyo kolitakanyyo mallakanyyo mahntehi kulehi pravrajit alakrikny dya | kumrikn vuhyantn utsavasamaye tithi parvay devaytrdiu ktakni bhakni dadant | jano dni ojjhyati | neya pravrajy vijeya | eta prakaraa | peyla yvad bhagavn ha | tena hi na kamati ghialakra dhrayitu | yadi kcid ghi pravrajati yadi tya kicid alakra bhavati vaktavy visarjehi | atha dni payati durbhika v bhaveya piapto v na labhyeta jardurbal v bhavati vydhidurbal v gailnyam v kicid bhaviyati alpalbho mtgrmo m vihanyey ti | pia krayitv parvrjayitavy | s e bhiku alakram aparityjayitv pravrajeti vinaytikramam sdayati | bhikor apy ea eva vidhir | idam ucyate ghialakrapratisayukta || phu || bhikuprakiraka 7 veypratisayukta 261. bhagavn rvastyam viharati | tyo dni bhikuyo kyakanyyo koliyakanyyo mallakanyyo mahkulehi pravrajit ceikm dya pravrajanti | tyo ceikyo prsdikyo daranyyo veya (!) vhayanti | jano dani ojjhyati | neya pravrajy gaik im | eta prakaraa bhikuhi ruta | yvad ma bhagavan | bhagavn ha | eva ca nma yya veym upasthpayatha | tena hi na kamati veym (!) upasthpayitu | s e bhiku veym upasthpayati tena jvik kalpayati vinaytikramam sdayati | idam ucyate veypratisayukta || gr || bhikuprakraka 8 rmikinipratisayukta 262.bhagavn rvastyam viharati | bhagavat dni ikpada prajapta | na kamati veym upasthpayitu ti | tyo dni kiyakanyyo mallakanyyo kolitakanyyo mahkulehi pravrajanti | tyo dni paudgalikm rmikinm upasthpenti | tyo dni rmikinyo prsdikyo jano dni ojjhyati | neya pravrajy gaik iya | eta prakaraa bhikuhi ruta yvad ma bhagavan | bhagavn ha | tena hi na kamati paudagalikm rmikinm upasthpayitu | na kamati rmikin | n kamati ce | na kamati kalpiyakr | s e bhik y paudgalikm rmikinm upasthpayati vinaytikramam sdayati | idam ucyate rmikinpratisayuktam || hr || bhikprakraka 9 sakakikpratisayukta 263. bhagavn rvastyam viharati | apar dni bhiku prsdik darany | tye dni pnehi stanehi gacchantya cvaram utkipyati | s dni janena uccagghyati | eta prakaraa bhikuhi ruta | peyla | yvad ma bhagavan | bhagavn ha tena sakakik nma kartavy | samkakik prvarantya tath prvaritavya yath dni stanpit bhavanti | s e bhiku sakakikn nopasthpayati vinaytikramam sdayati | sant na prvarayati vinaytikrama idam ucyate sakakikpratisayukta || 0 || bhikuprakraka 10 dakaikpratisayukta 264. bhagavn vailyam viharati | bhadrya dni kpileyy arthotpatti kartavy | yvad bhagavn ha | tena hi na kamati nagniky sntu | dakaikya snpitavya | dakaikpratisayukta | na kamati nadyam v oghe v pukiriyam v tage v nagnikya snpitu | dakaikya snpitavya | nagnik snyati vinaytikrama | atha dni vihre gupte pradee nagnik snyaty anpatti | idam ucyate dakaikpratisayukta || || || prathamo varga || bhikuprakraka 11 talaghtapratisayukta 265. bhagavn rvastya viharati | bhikuvihro ca ghikula ca kacchntarit | tyo dni bhikuyo kmargea khajjanti | tyo dni hastatalengajta prasphoayanti | so manuyo puno puno abda oti | so dn ha | kim etan ti | s dni str ha | bhavatu ryaputra aham eta jnmi kin tavnena jnena | ha | nahi cikhi | ha | et ryamirikyo brahmacriyo kmargena khajjantyo hastatalena sphoayanti gajta | tena dni manuyea ojjhpita | eta prakaraa bhikhi ruta | yvad bhagavn aha | tena hi na kamati talaghtaka | talaghtapratisayukta | s e bhiku hastatalengajtam sphoayati ptrea v kuptrea v kasikya v viallya v anyena v puna kenacit tena ca kmarga vinodayati vinaytikramam sdayati | idam ucyate talaghtakapratisayukta || [1] || bhik prakraka 12 jatumahakapratisayukta 266. bhagavn rvastya viharati | aparya dni bhikuya kmargea khajjantya jatumahaka macaka yantrita | atra vipratipadyiyan ti | tad anantaram agnir utthito | tya dni sabhrntya asamanvharitv sa macako bahin niksito | manuyo dni pratyavekam avanti | kahi agnir utthito kasya ghd utthito | tehi dni so do | te dni ojjhyanti | eta prakaraa bhikuhi ruta | pe | yvad bhagavn ha | tena hi na kamati jatumahaka | jatumahakapratisayukta | jatumahaka nma jatusya v lohasya v trapusya v ngrasya v hrakasya v dantasya v coakasya v mttikya v agajtakkra ktv sve agajte praveeti tena ca kma rga vinodeti thul'-accayam sdayati | idam ucyate jatumahakapratisayukta || 2 || bhikuprakraka 13, 14 dhovanpratisayukta praveanpratisayukta 267. bhagavn rvastyam viharati | atha khalu mahprajpat gautam yena bhagavs tenopasakramitv bhagavata pdau iras vanditv eknte asthsi | ekntasthit mahprajpat gautam bhagavanta ycati | bhagavanta vanditv ha | mtgrmasya bhagavan agajta durgandha upavyati | labhya | bhagavan dhovitu | bhagavn ha | labhy | tyo dni bhikuyo bhirabhirea dhovanti tathaiva durgandha vyati | eta prakaraa mahprajpat gautam bhagavanta pcchati | labhy bhagavan praveiya dhovitu | bhagavn ha | labhy dhovanpratisayukta praveanpratisayukta | bhikuya dhovantya ekam agulivehaka praveayitv dhovitavya | na kamati atidra praveayitu | atidra praveeti tena ca kmarga vinodeti thl'-accayam sdayati | idam ucyate dhovanpratisayukta praveanpratisayukta || ka || bhikuiprakraka 15, 16, 17 nicolakapratisayukta 268. bhagavn rvastyam viharati | tsn dni bhikunm anumsa anumsa tur gacchati | lohita ayysana nyati | eta prakaraa mahprajpat gautam bhagavato roceti | labhy bhagavan ayansanaguptyartha ncola dhrayitu | bhagavn ha | labhya ncolakapratisayukta | yasy ea tur gacchati oita sravati tay ncolaka dhrayitavya | leakakhani | npi kamati gha npi kamati atidra praveayitu yath tenaiva kmargam vinodayet | atha khalu praithila vraamukhasya praveayitavya | s e bhiku atidram v praveeti gham v praveeti yath tenaiva kmargam vindodeti sthl'-accayam sdayati | idam ucyate ncolakapratisayukta || t || bhikuprakraka 16 strtrthapratisayukta 269. bhagavn rvastyam viharati | tyo dni bhikuyo strtrthe ncola dhovanti | striyo dni ojjhyanti | sarvam idam trtha rudhirea vilita | eta prakaraa | peyla | yvad bhagavn ha | tena hi na kamati stritrthe ncolaka dhovitu | strtrthapratisayukta | s e bhiku ncolaka strtrthe dhovati vinaytikramam sdayati | idam ucyate strtrthapratisayukta || phu || bhikuprakraka 17 puruatrthapratisayukta 270.bhagavn rvastyam viharati | bhagavat ikpada prajapta | na kamati strtrthe ncolaka dhovitu | tyo dni bhikuyo puruatrthe ncolaka dhovanti | peyla | yvat s e bhiku ncolaka puruatrthe dhovati vinaytikramam sdayati | idam ucyate puruatrthapratisayukta || gr || bhikuprakraka 18 rajakatrthapratisayukta 271. bhagavn rvastyam viharati | evam eva rajakatrthe kartavya | bhagavn ha | tena hi na kamati rajakatrthe dhovitu | atha khu kulake v kahake v mallake v daknake v udaka ghya eknte dhovitavya | yahi parydna gaccheya | atha dni bhirodaka bhavati yahi nirvho tahin dhovitavya | tni leakni oayitavyni yad puno tu ngacchati tad puno dtavyni | s e bhiku rajakatrthe ncola dhovati vinaytikramam sdayati | idam ucyate rajakatrthapratisayukta || hr || bhikuprakraka 19 udakadhrpratisayukta 272. bhagavn rvastyam viharati | aparya dni bhikuya raktacittya agajta udake dhrita | tasyucir mukta | tye dni kauktya | kauktyena bhikunm rocayati | yvad bhagavn ha | s e bhiku udakadhrym v kuikadhrym v udakacoena v lukaveikym v pralym v agajta dhreti tena ca kmarga vinodeti thl'-accayam sdayati | atha dni snyati tage v prasravae v praliyam v na dni agrato udakadhr ktv snyitavya yath phya v rea v udakadhr praticcheya tath snyitavya | s e bhiku agrato mukh udakadhr ktv snyati tya ca kmarga vinodeti thl'-accayam sdayati | ida ucyate udakadhrpratisayukta ||0 || bhikuiparikraka 20 udakasrotapratisayukta 273. bhagavn rvastyam viharati | aparya dni bhikuya raktacittya udakasrote agajta dhrita | tye aucir gato yath udakadhrya yvat | tena hi na kamati udakasrote agajta dhrayitu | udakasrotapratisayukta | y dni tyo bhavanti girinadyo ghrasrotyo tahi agajta dhreti tena ca kmarga vinodeti thl'-accyam sdayati | atha dni snyati na kamati agratomukha srota ktv snyitu phatomukha srota ktv snyitavya | s e bhiku agratomukha srota ktv snyati vinaytikramam sdayati | idam ucyate udakasrotapratisayukta || || || dvityo varga || bhikuprakraka 21 viktipratisayukta 274. bhagavn rvastyam viharati | tyo dni bhikuyo nnprakrehi mocayanti mlakena palkebukye sobhajanakena latikya | eta prakaraa yvad bhagavan | bhagavn ha | tena hi na kamati vikthi mocayitu | viktipratisayukta | s e bhiku mlakena v palya v kebukya v sobhajanakena v latikya v illdukya v trapusena v allbya v kakrukena v anyena v puna kenacin mocayati tena ca kmarga vinodeti thl'-accayam sdayati | idam ucyate viktipratisayukta || bhikuprakraka 22 karmapratisayukta 275. bhagavn rvastyam viharati | aparasya dni bhikusya utkepanya karma kriyate | tahi nsti koci parikualo karmakrako | bhikuya karma kta | tye dni kauktya | kin nu khalu labhy eta kartu utho na labhya | kauktyena bhikunm rocayati | bhikuyo mahprajpatye gautamye rocayesu | yvad bhagavn ha | agrapari e | na kamati bhikuya bhikusya karma kartu | karmapratisayukta na kamati bhikuya bhikusya karma kartu (!) | atha dni na kocit parikualo karmakrako bhavati labhya bhikuye bhikusya uddeitu | atha dni karmakarentasya vismarati labhy bhikuya anupradtu | s e bhiku bhikusya karma karoti vinaytikrama | kicpi bhiku bhikuye karma karoti anpatti | idam ucyate karmapratisayukta || bhikuprakraka 23 kaueyapratisayukta 276. bhagavn rvastyam viharati | bhadr dni kpiley kaueyacvarea prvt jtikula gacchati sthlavito devo ovo kaueyacvaramova kyelia sphaikapratyuo viya kyodyati jano sanniptito bhadrye agayai payitukmo | s dni utkuuk upavi antevsinhi parivt | eta prakaraa | yvad ma bhagavan | bhagavn ha | tena hi na kamati kaueya | kaueyapratisayukta | kaueyan nma jtima karttima ca | s e bhiku jtima prvarati | deangmvinaytikrama | karttima prvarati samvaragmvinaytikrama kicpi bhikur ubhaya prvarati anpatti | idam ucyate kaueyapratisayukta ||3 || bhikuiprakraka 24 gaapraticchdanapratisayukta 277. bhagavn rvastyam viharati | sthlanand nma bhiku vihrasykatalake ekasakakikya cakramati | tye dni | stanva cakramantya utpatanti | janena uccagghyati payatha bhae ramaik albutumbakena viya nad taratti | eta prakaraa bhikuhi ruta | peyla | yvad bhagavn ha | tena hi gaapraticchdanan nma kartavya | gaapraticchdanapratisayukta | sakakikye upario osrayitavyo yath ga praticchann bhavesu s e bhiku gaapraticchdana paa na prvarati vinaytikramam sdayati | na dni kamati prkae pradee ekasakakikya sdayati | na dni kamati prkate pradee ekasakakikya cakramitu | atha dni vihrasya gupte pradee cakramati ekasakakikya anpatti | idam ucyate gaapraticchdanapratisayukta || bhikuprakraka 25 stralakrapratisayukta 278. bhagavn rvastyam viharati | tyo dni kiyakanyyo mahkulehi pravrajit | abhijyo alakaritu | y dni kumriyo vuhyanti navavadhukyo v nyanti tyo alakarenti ghea ghan nyanti | alakaritu khajjabhojja labhanti tena vtti kalpenti | jano dni ojjhyati | neya pravrajy alakrik et | eta prakaraa bhikuhi ruta | peyla yvad bhagavn ha | tena hi na kamati alakartu | stralakrapratisayukta | s e bhiku ram v prasdheti aki v ajeti crakena v mukha ocreti tena ca jvik kalpeti vinaytikramam sdayati | atha dni akidukham ti irovedan v bhavati | ardhvabhedak v labhy aki ajayitu ram v mrjayitu | idam ucyate stralakrapratisayukta ||t || bhiku prakraka 26 utpalavpakapratisayukta 279. bhagavn rvastyam viharati | tyo dni kiyakanyyo kolitakanyyo mallakanyyo mahkula pravrajityo utpalni vpenti vikranti ca | tena ca jvik kalpayanti | jano dni ojjhyati | neya pravrajy utpalavpik iya | etam prakaraa yvat peyla | yvad bhagavn ha | tena hi na kamati utpalni vpayitu utpalavpakapratisamyukta | s e bhiku vpeti vikrti ca tena ca jvik kalpeti vinaytikramam sdayati | atha dni caityrthya vpeti bhagavata pjkarmya vpeti anpatti | idam ucyate utpalavpakapratisayukta || bhikuprakraka 27 sumanvpanpratisayukta 280. bhagavn rvastyam viharati | evam eva sumanvpanya kartavya yvat idam ucyate sumanvpanpratisayukta ||gr || bhikuprakraka 28 utpalagranthik pratisayukta 281. bhagavn rvastyam viharati | bhagavat dni ikpada prajapta | na kamati suman vpayitum ti | tyo dni kiyakanyyo kolitakanyyo mallakanyyo licchavikanyyo utpalni granthayitv vikranti | jano dni ojjhyati | neya pravrajy krik iya | eta prakaraa bhikuhi ruta | peyla | yvad ma bhagavan | bhagavn ha | tena hi na kamati utpalni granthayitu | utpalagranthikpratisayukta | s e bhiku utpaladmm vmallikdmm v ragaadmm v ktv vikranti | tena ca jvik kalpayanti vinaytikrama | atha dni mlyopahro bhavati jtimah v bodhimah v dharmacakramah v nandamah v rhulamah v pacavrik v | mahpacavrik | jano dni ha | ryamirikhi obhpayitavya | kicpi bhiku mutpalamlm v mallikmlm v ragaamlm v granthayaty anpatti | idam ucyate utpalagranthikpratisayukta || hra || bhiku prakraka 29 sumangranthikpratisayukta evam eva sumangranthikya nnkaraa granthigua v mlguam v pupakacukam v ktv vikrti | tena jvik kalpayati vinaytikrama | idam ucyate sumangranthikpratisayukta || 0 || bhikuprakraka 30 kartanpratisayukta 282. bhagavn rvastyam viharati | tyo dni bhikuyo kiyakanyyo yvan mahkulapravrajityo sajik stra kartayitv vikranti | jano dni ojjhyati | neya pravrajy picukrik iya | eta prakaraa bhikuhi ruta | peyla | yvad bhagavn ha | tena hi na kamati kartitu | kartanpratisayukta | s e bhiku kambalam v karpsam v kaumam v kaueyam v am v bhagam v anyam v kartayitv vikrti tena jvik kalpayati vinaytikramam sdayati | atha dni bhikuye cvara parirmaa v kna v bhavati labhya s bhikuprakraka 31 cravikopanpratisayukta 283. mansmi | brahmacaryto cyvit | ha | kena | ha | so me devaro paripteti | so me nayitukmo | ha | upavia mt yhi | vaya te rakiyma s dn ha gamiymi ryye mla ry me rakiyati | thi tye npuri baddhni karik baddh valayni viddhni alakt rakoparaktehi vastrehi parihit vvguhit ca | catuhi pacahi ceikhi parivt | so dni manuyo tn dvre sthitv avaloketi | y vel nikramiyati tato ha ghymti | tena s d nikramant | tasya bhavati arhati kuumbikabhry e | na es s dni bhiku | s dni bhiku upraya gat bhikuhi d | hasu | rye iya sudinn pratyodhvita | ha | nha pratyodhvit api tu mama devaro pratyodhvayitukmo | tasya bhayd rakbhipry eva kta | peyla yvat etad eva | bhagavn sarva pcchati | m bhagavan | bhagavn ha | eva ca nma tva cra vikopayasi | tena hi na kamati cra vikopayitu | s e bhiku tyaktamuktena cittena cra vikopayati abhiku bhavati | atha rakbhipry cram vikopayati vinaytikrama | na ca abhiku bhavati | bhikur api atyaktamuktena cittena rakrtha cra vikopayati anpatti | idam ucyate cravikopanpratisayukta ||1 || bhikuprakraka 32 ptrapraticchdanpratisayukta 284. bhagavn rvastyam viharati | sthlanand bhiku piacram avant | s dni apara mahnta kula piya pravi | tahi striyya lolagarbho drako | s dn ha | rye ima draka ujjhehi | ha | ujjhetu ry | aha ryye kicid dsymi | ha | nham enam ujjhmi | ha | ryya aha ettaka caittaka ca dsye | tya lubdhya ukta | iha ptre dehi | s ta praticchdayitv nikramati | thero dni mahkyapo piacra pravio | therasypi samadna | y pratham bhik lakati t bhikusya v bhikuye v pratihye ti | therea dni s d | ha | hara ptra | s sakusyati praticchdeti na darayeti | thero ha | hara ptra | s mahekhyena stkalpena therebhigarjit | tya dni bhtya tharatharpantya ptra pramita | therea da | ha | hi hyya dharmo | eta prakaraa yumn mahkayapo bhikum rocayati | bhik bhagavato rocayesu | bhagavn ha | abdpayatha nand | s dni abdpit | etad eva pcchyati | yvad ma bhagavan | bhagavn ha | duktan te nande naia dharmo naia vinayo yvat | eva ca nma tva ptra praticchdesi | tena hi na kamati ptra praticchdayitu | ptrapraticchdanpratisayukta | na kamati bhikuya prkaena ptrea piya aitu praticchdayitv aitavya | yad bhik praticchati tad ugghiya praticchitavya | yadi bhiku rathyy payati ugghiya upadarayitavya | s e bhiku prkaena ptrea aati vinaytikramam sdayati | bhiku dv na ugghiya dareti vinaytikramam sdayati | idam ucyate ptrapraticchdanpratisayukta || bhikuprakraka 33 varcakuipratisayukta 285. bhagavn rvastya viharati | t dni bhikuyo onaddhavarce varcakuye upavianti | varcakuye striyya lolagarbho pratikipto | cal citraghaakehi uccra chorayanti | tehi so drako do | te ta draka eky bhy ghtv ojjhyanti | ramaik varcakuya prast hi | eta prakaraa bhikuhi ruta | peyla | yvat tena hi na kamati onaddhavarce upaviitu | varcakupratisayukta | na dni kamati bhikuya onaddhavarcakui krpayitu | atha khu vivtapdak krpayitavy | na kamati gatodaka krpayitu | nism krpayitavay | s e bhiku onaddhavarcakuya gatodakyam v upaviati vinaytikramam sdayati | idam ucyate varcakupratisayukta || bhikuprakraka 34 jentkapratisayukta 286. bhagavn rvastyam viharati | tya dni bhikuya kiyakanyyo licchavikanyyo mallakanyyo jentke snyanti | kulaputrakehi anupraviya brahmacaryto cyvit | eta prakaraa bhikuhi ruta | peyla | yvat tena hi na kamati bhikuye jentke snyitu | atha dni giln bhavati labhy vihre svedayitv tailena agni mrakayitv snyitu | s es bhiku jentke snyati vinaytikramam sdayati | idam ucyate jentkapratisayukta ||3 || bhikuprakraka 35 rayakaayansanapratisayukta 287. bhagavn rvastyam viharati | tena klena tena samayena bhikunm rayakni ayansanni na pratikiptni grmntikni ca aktni | tena khalu puna samayena pacamtri bhikuatni mahprajpatpramukhni rjakrme viharanti | tyo dni kiyakanyyo licchavikanyyo kolitakanyyo prsdikyo daranyyo | tyo dni kulaputrakehi ocarityo | tyo purima yma praham upavi | kulaputrak ca alln graheymo ti | t sratti vaihyasam abhyudgat | te kulaputr pratyosakkit | tyo puno madhyamayma evam pacima yma praham upavi | kulaputrak ca alln graheymo ti | tahi tad ny kiprasampattik | yhi ca middham anokrnta t sratti vaihyasam abhyudgat | yvanta sampattik yhi ca middham avakrnta tyo kulaputrakehi ghya vihehit | eta prakaraa | peyla | yvat tena hi na kamati rayake ayansane vastu | atha dni ctupathik sarvartrik bhavati upsakopsik gacchanti labhya vastu | tahi pi na kamati pratigupte pradee vastu | s e bhiku rayake ayansane vsa upagacchati varam v vasati vinaytikramam sdayati | idam ucyate rayakaayansanapratisayukta || t || bhikuprakraka 3641 bhikuprakraka 36, 37 288. yo bhikm stro anstro so bhikun | yo bhikun stro anstro so bhik || gr || bhikuprakraka 38, 39 yo bhikm uddhro anuddhro so bhikun | gr | yo bhikunm uddhro anuddhro so bhik || 0 || bhikuprakraka 40, 41 yo bhikm abhihro anabhihro so bhikun || || yo bhikunm abhihro anabhihro so bhikn || || || caturtho varga || bhikuprakraka 4248 bhikuprakraka 42, 43 289. ya bhikm mia akalpiya | akalpiya ta bhikun || ya bhikunm mia akalpiya kalpiya tam bhik || 2 || bhikuprakraka 44, 45 labhya bhikusya bhikuya pratigrahayitu sthpayitv jatarparajata agnikalpiya ca || 3 || labhya bhikuye bhik pratigrhpayitu sthpayitv jtarpa rajata agnikalpiya ca || ka || bhikuprakraka 46 290. tri bhikusya abhikukarani | katamni tri | tyaktamuktena cittena ik pratykhyti [1] | sagho vsati vastusmin neti [2] | strligam v s prdurbhavati [3] | imni tri bhikuya abhikukarani | tena bhiku bhikuvihra gantavya | na kamati bhikunm ekapiake eke pi vicre vastu | atha khu cchinnopavicre vastavya | yadsya bhyo bhiku liga prdurbhavati tad bhikuvihram gantavya | s evsyopasampad tad eva vargra || t || bhikuprakraka 47 tri bhikuye abhikukarani | katamni tri | tyaktamuktena cittena cra vikopayati | [1] | sagho vsati vastusmin neti | [2] | purualiga vsya prdurbhavati [3] | imni tri bhikuye abhikukarani | tathaiva yath bhiko || phu || bhikuprakraka 48, nsti bhikuye atiriktakarma || gra || bhikuprakraka 49 ratanapratisayukta 291. bhagavn rvastyam viharati | apara dni kula rjakulena upahata | rjabha parivri vriya rakanti | sthlanand nma bhiku piacram anva tahi pravi | s str tm ha || rye ida kula rjakulenopahata utkacaprakaco | imam rye nikrmetu yadi jvantyo mucciymo asmka bhaviyati ryye vtti dsymo ryye eta bhaviyati | tya tasy ptra upanmita imahi dehti | nnkr ratnn ptra prayitv dinna mukty man sphoikasya musragalvasya lohiky | s dni praticchdayitv nikramati | bhaehi ca d te dn hasu | hara kim ida | s sakusyati na dareti | tharatharpantya bhtabhtya darita | bhikuhi ruta | eta prakaraa bhikuyo mahprajpatye gautamye rocayesu | yvad chabdpit | tad eva pcchyati | ha | ma bhagavan | bhagavn ha | tena hi na kamati ratana praticchdayitu | ratanapratisayukta | eta dni mahnta kula rjakule nophatam bhavati yvan na lekhya ktam bhavati | na srajya ktam bhavati | yadi kicid dadanti labhya niksayitu | atha dni lekhya ktam bhavati rak v kt bhavati bhaehi parivritam bhavati | ha | ima gha rjakulenopahata yadi tvaj jvantyo mucyma asmka bhaviyati ryy eva bhaviyatti na kamati niksayitu | vaktavya | bhagavat ikpada prajapta na kamati niksayitu | atha dn ha | caityasya dema saghasya v dema ryye eva demo ti ghtavya | ghtv na kamati praticchdayitv niksayitu | prkaa ktv niksyitavya | atha pcchyati kasyedan ti caityasya saghasya mameti | yadi mucyate nanda bhadra | athchidyati dtavya | s e bhiku ratanapraptra praticchdeti vinaytikramam sdayati | idam ucyate ratanapratisayukta || hr || bhikuprakraka 50 yathvddhikya 292. bhagavn rvastyam viharati | nadye ajirvatye pre ubhayato sghika bhakta | tahi bhikavo gacchanti nvya | bhikuyo na labhanti abhiruhitu | bhik hasu | m bhaginyo abhiruhatha | bhagavat ikpada prajaptam | na kamati bhikusya bhikuya saha ekanvm abhiruhitu ti | te dni bhik osarantikya uttaranti | ekabhikupi nv paliguddh bhavati dvihi trihi eva paliguddh bhavati | yad te bhik uttarit tad bhikuyo ekanvpariprakena trit | ts vargra parigrhantn aklibhta | atha kho mahprajpat gautam syhnasamaye parikilantehi mahbhtehi bhagavato pdavandk upasakrnt | bhagavn jnanto yeva pcchati | kena bhe gautami parikilantni mahbhtni | atha mahprajpat gautam bhagavato tad eva sarvam roceti | bhagavn ha | tena hi ahi bhikuhi yathvddhikya upaveavya | ihi yathgatikya | ete dni bhavanti bhakt v tarpa v yavgupn v para vrik v mahpacavrik v an bhikun sanni sthpayitavyni yathvddhikya | aa v nirmuik hast pratikty' eva gantavya | t et bhikuyo anm sanni sthpayitv nidanti vinaytikramam sdayanti | tena bhagavn ha | abhir bhikubhir yathvddhikya upaveavyam u ibhi yathgatikya || 0 || |pacamo varga || bhikuprakraka (concluding supplement) 293. parivso [1] | launa [2] | chattra [3] | yna [4] | tathaiva astrakarmi [5] | upnaho [6] | ayy [7] | niady [8] | navama prekaa [9] | ime nava pad prakrakto samuddht | sarve anye nava pad ann pratiitavy puna tahi | yatrsi parivso sattvaviktin tahim samodahe | yatrsi upnaho vkaviktim tahi samodahet | yatrsi launa khavikti tahi samodahe | yatrsi ayy nirdiet tahi pupavikti | yatrsi yna phalavikti nirdiet tahi vija | yatrsi sahaniady ekorttaka tahi samdiet chatra | yatrsi patti tatra nirdeed vija | yatrsi astrakarma nirdiet tahi and patti | yatrsi viokadarana pattipratikarma tatra nirdied vija | etvat uddhr prakrake ye ca ov varga samuddhariya dvdaama | nava padni punar eva bhikun prakrake sarva pratikipta bhikuprakrakato vargs trayodaa kry | anye ca paca vargyutak yath bhikustre | rayaka | jentka varca kahina uddharitv avae tathaiva kry | abhisamcrik dharm | ta sarva sakale puna varg adaa prakrake svayabhun nirdi | bhikustre ubhestre sakaletvna ikpadasagraho yathbhta | pacaatni annni apare ca pad catustriat | sampta bhikuprakraka ryamahsghikn lokottaravdin || bhikuprakraka 1-23 294. prakrakoddna | tatra upasapad [1] | anupasampad [2] | upasampdyo [3] | anupasampdyo [4] | karma [5] | karmavastu [6] | tarjanya [7] | nigharaya [8] pravrjanya [9] | pratisraya [10] || || prathamo varga || uddna | utkepanya karma [11] | parivsadna [12] | mnatvadna [12] | hvayana [14] | sthnrha karma [15] | asthnrha karma [16] | nitavarta [17] | sthalasthavarta [18] | nnsamvsavarta [19] | prjikya pattye [20] | ikye [12] | dinnavarta [22] | tasya ppeyasika amatha [23] | dinnavarta || || dvityo varga || bhikuprakiraka 24-54 uddna | codanvastu [24] | kravastu [25] | nanvastu [26] | nnsamvsavastu [27] | arthasmc [28] | sammutipratisayukta [29] | vastupratisayukta [30] | vihravastupratisayukta [31] | navakarmikapratisayukta [32] | ayysanapratisayukta [33] | smckarmapratisayukta [34] || || ttyo varga || uddna | poadhapratisayukta [35] | chandadnapratisayukta [36] | priuddhipratisayukta [37] | varopanyikpratisayukta [38] | pravrapratisayukta [39] | astro anastro [40] | uddhro anuddhro [41] cvarapratisayukta [42] || caturtho varga || uddna | glnapratisayukta [43] | bhaiajyapratisayukta [44] | updhyyapratisayukta [45] | srdhevihripratisayukta [46] | cryapratisayukta [47] | antevsipratisayukta [48] | rmaerapratisayukta [49] | ptrapratisayukta [50] yavgupratisayukta [51] | yapratisayukta [52] | pnakapratisayukta [53] | sauvrakapratisayukta [54] | || pacamo varga || bhikuprakraka 55-84 295. uddna | akarmi vintni [55] | antaryikapratisayukta [56] | anantaryikapratisayukta [57] | bhikupratisayukta [58] | antovusta [59] | antopakva [60] | madhnyapratigrahapratiedha [61] | mamsapratigrahapratiedha [62] | udghtapratighta [63] || || aho varga || uddna || guruparikro [64] | mtaparikro [65] | unmattakasammutipratisayukta [66] | dv trikarmapratisayukta [67] | raddhdeyaviniptanpratisayukta [68] | upnahapratisayukta [69] | pdukapratisayukta [70] | aanapratisayukta [71] | vntapratisayukta [72] | daaikyapratisayukta [73] | || saptamo varga || uddna | launapratisayukta [74] | ptranikubjan [75] | sammutipratisayukta [76] | ganhpakapratisayukta [77] | kyabandhanapratisayukta [78] | vpratisayukta [79] | ynapratisayukta [80] | sahaayy [81] | sahaniady [82] | sahabhojana [83] | bhaktopadhnapratisayukta [84] || || aamo varga || bhikuprakiraka 85-121 uddna | uddiya ktapratisayukta [85] | mnuamsapratisayukta [86] | carmapratisayukta [87] katakapratisayukta [88] | ajanapratisamyukta [89] | ajanpratisayukta [90] | ajanialkpratisayukta [91] | chatrapratisayukta [92] | vyajanapratisayukta [93] | vlavjanpratisayukta [94] || || navamo varga || uddna | astrakarma [95] | vastikarma [96] | muakarma [97] | keropaapratisayukta [98] | npitakucrapratisayukta [99] | saghabheda saghasmagr [100] | pacaatni nayasagti [101] | saptaatni nayasagti [102] | vinayasamutkaro [103] || || daamo varga || 296. uddna | kepanapratisayukta [104] | mahsamjaviharaapratisamyukta [105] | gandhamlyapratisayukta [106] | darapratisayukta [107] | vkrohaapratisayukta [108] | jyoti pratisayukta [109] | ksabhjanapratisayukta [101] | kyapratisayukta [111] | sammlpratisayukta [112] | parimanpratisayukta [113] || || ekdaamo varga || uddna | sattvaviktipratisayukta [114] | vkaviktipratisayukta [115] | khaviktipratisayukta [116] | pupavikti[prati]samyukta [117] | phalaviktipratisayukta [118] | ekartuvikti[prati]samyukta [119] | pattipratisayukta [120] | anpattipratisayukta [121] || || dvdaamo varga || bhikuprakraka 122-141 uddna | samatho [122] | amathavastu [123] | damatho [124] | damathavastu [124] | anujtapratikiptapratisayukta [126] | mukhatailakapratisayukta [127] | mukhacrakapratisayukta [128] | kuccapratisayukta [129] | kakata pratisayukta [130] | vjanpratisayukta [131] | || trayodaamo varga || uddna | stpapratisayukta [132] | stpavastupratisayukta [133] | stpaghapratisayukta [134] | stparmapratisayukta [135] | stpapukiripratisayukta [136] | cetiyapratisayukta [137] | cetiylakrapratisayukta [138] | naanartakapratisayukta [139] | sharapratisayukta [140] | padpratisayukta [141] || || caturdaamo varga || bhikuprakiraka (End) vargoddna | upasampad [1] | v utkepa [2] | codan ca [3] | poadho [4] | glna ca [5] | akarmi [6] | guruka [7] | launoddiya [8, 9] | astrakarma [10] | ca kepa [11] | sattva [12] | samatha [13] | stpavargea pryate [14] || sampto bhikuprakrakavinaya ryamahsghikn lokottaravdin || ye dharm hetuprabhav | hetun ten tathgato hy avadat | te ca yo nirodha | evavd mahramaa || r || r || r || .......tha || tha || tha........ || 'phagspa dge 'dunphalchen pai 'jig rtenlas 'dasparsmrabai dge slogi 'dulba silbu rdzogsso || Addenda 1 (p. iii) Pcattika-Dharma 141 zu Bhi-vin (M-L),  251 Fol. 71b athha rye kahi dnan dtavya | yahicit ta prasdati | athha | kahi dna dinna mahphala bhavati | vaktavya saghe dinnam mahphala | athha | kahi dni sagho lavn guavn bhadrako ikkmo vaktavya | nsti sagho dulo nma | atha dn ha | kahi dni abhiyukt bhikubhikuyo v kriyy v | khaapralugge v uddee svdhyye yoge manasikre kahi v ghra parisampyet | cira ca dyeta sampakvo paribhujyeta | labhya samyagmat karma dtu | amukahi bhik v bhikuyo v abhiyukt ity di | s e bhiku sghika lbha tmano parimayen nisargika | sghika lbha pudgalasya parimayet pcattika || gaalbha gaasya parimayet pcattika | paralbha parilbha pariya parimayet pcattika | paudgalika pudgalasya parimayati vinaytikrama | bhikur api gaalbha gaasya parimayati vinaytikrama | tena bhagavn ha | y puna bhiku jnant gaalbha pariata gaasya parimayet pcattika || l || uddnam | ovdo [1(132)] gaa ca [2(133)] | upagatavust dve ca [3(134), 4(135)] | udvho [5(136), 6(137)] | bhitti (tiro-kuya) [7(138)] haritam udakam [8(139), 9(140)] gaasya parinmayet [10(141)] caturddaamo varga || || Addenda 1 (p. iv) vargvae dean ca vihro ca bhikun ca ye daa pratasammatam mtra | yvat vsdan iha chadan sahaayy ca | samvidhna ca vuccati | niady navio ca | arayy ca ik dvviati uddhekehi uddhr bhikun pravuccati | deanm uddharitvna sacintya samodahe puno ctra || atha puno vihra uddhariya bhaeya ko kucca | sdana | apanetv samodahe cvara puno tatra vijaptim uddharitvna aparihat catu nirdi | apakariya snna | bha samodahe | tatra chdan uddharitvna udakahsya ca nirdia | utkipya naviati nirdia | agulipratodo uddhariya arayavsa | samoho puno bhavati tatra eva tvat ca | Addenda 1 (p. v) uddhr te bh | paitena vijey | varga samuddharitv saptamaka | yate te bh purim ca sapta varg | saptati ikspad samkhyt | anye ca sapta vargh | yuta yan bhikustre ta sarvam sakaletvna ata bhavati | pienaikacattla pcattik nirdi bhikustre || uddi ryamirikyo ekacattla ata uddhapcattik dharm | tatrryamirikyo pcchmi kaccit tha pariuddh | dvitya pi ttya pi pcchmi | kaccit tha pariuddh | pariuddh atrryamirikyo | yasmt tm evam etad dhraymi || || 252. bhagavn rvastyam viharati | atha khalu bhagavn mahprajpat gautamm mantreti | ekam ida gautami samaya tathgato ihaiva rvastya viharati |