Bhiksuni-Karmavacana (= BhīKaVā)
Based on the ed. Michael Schmidt: Bhikṣuṇī-Karmavācanā: Die Handschrift Sansk. c. 25 (R) der Bodleian Library Oxford. In: Studien zur Indologie und Buddhismuskunde, Festgabe für Professor Dr. Heinz Bechert zum 60. Geburtstag am 26. Juni 1992, hg. R. Grünendahl, J.-U. Hartmann, P. Kieffer-Pülz, Bonn 1993 (Indica et Tibetica, 22), pp. 239ḥ288.


By courtesy of Michael Schmidt.





Orthographic pecularities have been standardized:
rg for rgg; rṇ for rṇṇ; rt for rtt; rdh for rddh; r n for r nn; rm for rmm; r l for r ll; rv for rvv
saṃp for samp; saṃb for samb; saṃm for samm; saṃv for samv; ṃ p for m p; ṃ v for m v


The beginning to a new folio is indicated before the first new word.



BOLD for references
ITALICS for restored passages

+ for damaged akṣara
/// indicates where the text/manuscript breakes off





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









mahāprajāpatī gautamī bhagavantam idam avocat / saced bhadantāsty avakāśo (BhīKaVā 3a1) mātṛgrāmasya caturthasya śrāmaṇyaphalasyādhigamāya labhate mātṛgrāmaḥ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣuṇībhāvañ caret mātṛgrāmo bhagavato 'ntike brahmacaryam ity

evam ukte bhagavān mahāprajāpatīṃ gautamīm idam avocat / evam eva tvaṃ gautami muṇḍā saṃghāṭīprāvṛtā yāvajjīvaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryañ cara tat tava bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti

dvir api trir api mahāprajāpatī gautamī bhagavantam idam avocat / saced bhadantāsty avakāśo mātṛgrāmasya caturthasya śrāmaṇyaphalasyādhigamāya labhate mātṛgrāmaḥ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣuṇībhāvañ caren mātṛgrāmo bhagavato 'ntike brahmacaryam iti

dvir api trir api bhagavān mahāprajāpatīṃ gautamīm idam avocat / evam eva tvaṃ gautami muṇḍā saṃghāṭīprāvṛtā yāvajjīvaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ (BhīKaVā 3b1) paryavadātaṃ brahmacaryañ cara tat tava bhaviṣyati dīrgharātram arthāya hitāya sukhāyety

atha mahāprajāpatī gautamī yāvat trir api bhagavatā pratyākhyātā bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntā / atha mahāprajāpatī gautamī bahir dvārakoṣṭhakasyaikānte sthitā prārodīd aśrūṇi pravartayamānā

adrākṣīd āyuṣmān ānando mahāprajāpatīṃ gautamīṃ bahir dvārakoṣṭhakasyaikānte sthitāṃ prarudantīm aśrūṇi pravartayamānāṃ dṛṣṭvā ca punar mahāprajāpatīṃ gautamīm idam avocat / kasmāt tvaṃ gautami bahir dvārakoṣṭhakasyaikānte sthitā prarodiṣi aśrūṇi pravartayamānā

sā evam āha / tathā hi bhadantānanda na labhate mātṛgrāmaḥ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣuṇībhāvaṃ

tena hi tvaṃ gautami āgamayasva yāvad ahaṃ bhagavantam avalokayāmi /

athāyuṣmān ānando yena bhagavāṃs tenopasaṃkrānta upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthād ekāntasthita āyuṣmān (BhīKaVā 4a1) ānando bhagavantam idam avocat / saced bhadantāsty avakāśo mātṛgrāmasya caturthasya śrāmaṇyaphalasyādhigamāya labheta mātṛgrāmaḥ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣuṇībhāvañ caren mātṛgrāmo bhagavato 'ntike brahmacaryam

mā te ānanda mātṛgrāmasya svākhyāte dharmavinaye pravrajyā rocatāṃ mā upasaṃpan mā bhikṣuṇībhāvaḥ / tat kasmād dhetor yasminn ānanda dharmavinaye mātṛgrāmaḥ pravrajati nāsau dharmavinayaś cirasthitiko bhavati /

tadyathā ānanda kulaṃ bahustrīkam alpapuruṣaṃ svādharṣakaṃ bhavati / supradharṣakaṃ yad uta caurāṇāṃ bandhusteyānāñ ca evam evānanda yasmin dharmavinaye mātṛgrāmaḥ pravrajati nāsau dharmavinayaś cirasthitiko bhavati /

tadyathā ānanda kārṣakasya gṛhapateḥ saṃpanne śālikṣetre aśanir nipated dvirvakrā yāvad etasyaiva śāler utsādāya vināśāyānayena vyasanāya / evam evānanda yasmin dharmavinaye mātṛgrāmaḥ pravrajati nāsau dharmavinayaś cirasthitiko (BhīKaVā 4b1) bhavati /

tadyathā ānanda kārṣakasya gṛhapateḥ saṃpanne ikṣukṣetre mañjiṣṭhikā nāma rogajātir nipatet yāvad etasyaivekṣor utsādāya vināśāyānayena vyasanāya evam evānanda yasmin dharmavinaye mātṛgrāmaḥ pravrajati nāsau dharmavinayaś cirasthitiko bhavati /

api tv aham ānanda mātṛgrāmasyāṣṭau gurudharmān prajñapayāmy āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

tadyathā ānanda kārṣako gṛhapatir varṣātyaye śaratkālasamaye nadīmukhe vā kulyāmukhe vā setuṃ badhnīyāt / yāvad evodakasyāvaraṇāyānatikramaṇāya evam evānanda mātṛgrāmasyāṣṭau gurudharmān prajñapayāmy āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā //

katamān aṣṭau / bhikṣubhyaḥ sakāśād ānanda mātṛgrāmeṇa pravrajyopasaṃpad bhikṣuṇībhāvaḥ pratikāṃkṣitavya imam aham ānanda mātṛgrāmasya prathamaṃ gurudharmaṃ prajñapayāmy āvaraṇāyānatikramaāya (BhīKaVā 5a1) yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīya /

bhikṣuṇyā ānanda bhikṣoḥ sakāśād anvardhamāsam avavādānuśāsanī paryeṣitavyā imam aham ānanda mātṛgrāmasya dvitīyaṃ gurudharmaṃ prajñapayāmy āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

na bhikṣuṇyā ānanda abhikṣuke āvāse varṣā upagantavyā / imam aham ānanda mātṛgrāmasya tṛtīyaṃ gurudharmaṃ prajñapayāmy āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

varṣoṣitayā ānanda bhikṣuṇyā ubhayasaṃghas tribhiḥ sthānaiḥ pravārayitavyo dṛṣṭena śrutena pariśaṅkayā vā imam aham ānanda mātṛgrāmasya caturthaṃ gurudharmaṃ prajñapayāmy āvaraṇāyānatikramaṇāya / yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

na bhikṣuṇyā ānanda bhikṣuś codayitavyaḥ smārayitavyaḥ śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā āvṛtam ānanda bhikṣuṇyā bhikṣuṃ codayituṃ (BhīKaVā 5b1) smārayituṃ śīlavipatyā dṛṣṭivipatyā ācāravipatyā ājīvavipatyā anāvṛtaṃ bhikṣor bhikṣuṇīñ codayituṃ smārayituṃ śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā imam aham ānanda mātṛgrāmasya pañcamaṃ gurudharmaṃ prajñapayāmy āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

na bhikṣuṇyā ānanda bhikṣur ākroṣṭavyo na roṣayitavyaḥ / na paribhāṣayitavyaḥ / āvṛtam ānanda bhikṣuṇyā bhikṣum ākroṣṭuṃ roṣayituṃ paribhāṣayituṃ imam aham ānanda mātṛgrāmasya ṣaṣṭaṃ gurudharmaṃ prajñapayāmy āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

gurudharmādhyāpannayā ānanda bhikṣuṇyā ubhayasaṃghe anvardhamāsaṃ mānāpyañ caritavyam imam aham ānanda mātṛgrāmasya saptamaṃ gurudharmaṃ prajñapayāmy āvaraṇāyānatikramaṇāya yatrānanda mātṛgrāmeṇa yāvajjīvaṃ śikṣā (BhīKaVā 6a1) karaṇīyā /

varṣaśatopasaṃpannayā ānanda bhikṣuṇyā tad ahar upasaṃpannasya bhikṣor abhivādanavandanapratyutthānāñjalisāmīcīkarma kartavyam imam aham ānanda mātṛgrāmasya aṣṭamaṃ gurudharmaṃ prajñapayāmy āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

saced ānanda mahāprajāpatī gautamī imān aṣṭau gurudharmān samādāya vartiṣyate saiva tasyāḥ pravrajyā saivopasaṃpat sa eva bhikṣuṇībhāvaḥ /

athāyuṣmān ānando bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrānto athāyuṣmān ānando yena mahāprajāpatī gautamī tenopasaṃkrānta upasaṃkramya mahāprajāpatīṃ gautamīm idam avocat /

labdhavān gautami mātṛgrāmaḥ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣuṇībhāvam api (BhīKaVā 6b1) tu gautami bhagavatā mātṛgrāmasyāṣṭau gurudharmāḥ prajñaptāḥ / āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā

deśayāmo jñāsyasi

bhāśatāṃ bhadantānanda śroṣyāmi /

bhagavān gautamy evam āha bhikṣubhyaḥ sakāśād ānanda mātṛgrāmeṇa pravrajyā upasaṃpad bhikṣuṇībhāvaḥ pratikāṃkṣitavyam ity ayaṃ gautami bhagavatā mātṛgrāmasya prathamo gurudharmaḥ prajñaptaḥ / āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

bhagavān gautamy evam āha / bhikṣubhyaḥ sakāśād ānanda bhikṣuṇyā anvardhamāsam avavādānuśāsanī paryeṣitavyā ity ayaṃ gautami bhagavatā mātṛgrāmasya dvitīyo gurudharmaḥ prajñaptaḥ / āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

bhagavān gautamy evam āha / na bhikṣuṇyā ānanda abhikṣuke āvāse varṣā upagantavyā ity ayaṃ gautami bhagavatā (BhīKaVā 7a1) mātṛgrāmasya tṛtīyo gurudharmaḥ prajñaptaḥ / āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

bhagavān gautamy evam āha / varṣoṣitayā ānanda bhikṣuṇyā ubhayasaṃghas tribhiḥ sthānaiḥ pravārayitavyaḥ / dṛṣṭena śrutena pariśaṅkayety ayaṃ gautami bhagavatā mātṛgrāmasya caturtho gurudharmaḥ prajñapta āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

bhagavān gautamy evam āha / na bhikṣuṇyā ānanda bhikṣuś codayitavyaḥ smārayitavyaḥ śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā / āvṛtam ānanda bhikṣuṇyā bhikṣuṃ codayituṃ smārayituṃ śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā anāvṛtam bhikṣor bhikṣuṇīṃ codayituṃ smārayituṃ śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā ity ayaṃ gautami bhagavatā mātṛgrāmasya pañcamo gurudharmaḥ (BhīKaVā 7b1) prajñapta āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

bhagavān gautamy evam āha / na bhikṣuṇyā ānanda bhikṣur ākroṣṭavyo na roṣayitavyo na paribhāṣayitavyaḥ / āvṛtam ānanda bhikṣuṇyā bhikṣum ākroṣṭuṃ roṣayituṃ paribhāṣayituṃ / ity ayaṃ gautami bhagavatā mātṛgrāmasya ṣaṣṭo gurudharmaḥ prajñaptaḥ / āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

bhagavān gautamy evam āha / gurudharmādhyāpannayā ānanda bhikṣuṇyā ubhayasaṃghe anvardhamāsaṃ mānāpyaṃ caritavyam ity ayaṃ gautami bhagavatā mātṛgrāmasya saptamo gurudharmaḥ prajñapta āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

bhagavān gautamy evam āha / varṣaśatopasaṃpannayā ānanda bhikṣuṇyā tad ahar upasaṃpannasya bhikṣor abhivādanavandanapratyutthāñjalisāmīcīkarma kartavyam ity ayaṃ gautami bha///

-----------------------------
[lacuna]
------------------------------

(BhīKaVā 9a1) gautamīpramukhānāṃ pañcānāṃ śākyāyanikāśatānāṃ gurudharmābhyupagamena pravrajyā upasaṃpad bhikṣuṇībhāva anyāsāṃ strīṇām ānupūrvyā / yasyāḥ kasyāś cid bhikṣuṇyāḥ + + + + + ṇī strī upasaṃkrāmati sā tayā āntarāyikān dharmān pṛṣṭvā udgrahītavyā udgṛhya trīṇi śaraṇagamanāni dātavyāni / pañca upāsikāśikṣāpadāni ca / śaraṇagamanāni katamāni buddho dharmaḥ saṃghaś ca / pañca śikṣāpadāni katamāni / prāṇātipātāt prativiratir adattādānāt kāmamithyācārān mṛṣāvādāt surāmaireyamadyapramādasthānāt prativiratiḥ /

evañ ca punaḥ śaraṇagamanaśikṣāpadāni dātavyāni / trimaṇḍalaṃ kṛtvā pūrvaṃ śāstu praṇāmaṃ kārayitvā añjaliṃ kārayitvā śaraṇagamanaśikṣāpadāni dadāti tasyāḥ praṇāmaṃ kārayitvā añjaliṃ kārayitavyā tatas tayā evaṃ vaktavyaṃ /

samanvāhara āryike aham evannamikā imaṃ divasam upādāya yāvajjīvaṃ (BhīKaVā 9b1) buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dvipadānām agryaṃ / dharma śaraṇaṃ gacchāmi virāgāṇām agryaṃ / saṃghaṃ śaraṇaṃ gacchāmi gaṇānām agryaṃ / evaṃ dvir api trir api

tataḥ pañca śikṣāpadāni dātavyāni / samanvāhara āryike yathā te āryā arhanto yāvajjīvaṃ prāṇātipātaṃ prahāya prāṇātipātāt prativiratā evam evāhaṃ evannāmikā imaṃ divasam upādāya yāvajjīvaṃ prāṇātipātaṃ prahāya prāṇātipātāt prativiramāmy anenāhaṃ prathamenāṅgena teṣām āryāṇām arhatāṃ śikṣāyām anuśikṣe anuvidhīye anukaromi /

punar aparaṃ yathā te āryā arhanto yāvajjīvam adattādānaṃ kāmamithyācāraṃ mṛṣāvādaṃ surāmaireyamadyapramādasthānañ ca prahāya surāmaireyamadyapramādasthānāt prativiratā evam evāham evannāmikā imaṃ divasam upādāya yāvajjīvam adattādānaṃ kāmamithyācāraṃ mṛṣāvādaṃ surāmaireyamadyapramādasthānañ ca prahāya surāmaireyamadyapramādasthānāt (BhīKaVā 10a1) prativiramāmy anenāhaṃ pañcamenāṅgena teṣām āryāṇām arhatāṃ śikṣāyām anuśikṣe anuvidhīye anukaromi upāsikāñ ca mām āryikā dhārayatu / iti vaktavyaṃ / evaṃ dvir api trir api //

triśaraṇagamanāt pañcaśikṣāpadadhāriṇyā bhikṣuṇyā vaktavyam aupayikam iti / tayā vaktavyaṃ sādhv iti // //

tataḥ paścād bhikṣuṇī adhyeṣṭavyā yā saṃghamadhye ārocayati / yādhīṣṭā bhavati tayāsau bhikṣuṇī praṣṭavyā / pṛṣṭā te iyam āntarāyikān dharmān iti / apṛṣṭvā ārocayati sātisārā bhavati /

tatas tayā bhikṣuṇīsaṃghe sanniṣaṇṇe sannipatite anuparigaṇikayā vā pravrajyāpekṣāṃ vṛddhānte sāmīcīṃ kārayitvā utkuṭukaṃ niṣādyāñjaliṃ pragṛhya gaṇābhimukhaṃ sthāpayitvā idaṃ syād ārocayitavyaṃ /

śṛṇotv āryikāsaṃghaḥ / iyam evaṃnāmikā evannāmikāyā pravrajyāpekṣā gṛhiṇī avadātavasanā anavatāritakeśā ākāṃkṣate (BhīKaVā 10b1) svākhyāte dharmavinaye pravrajyāṃ seyam evaṃnāmikā keśān avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anāgārikāṃ pravrajyāṃ pravrajiṣyaty evaṃnāmikayā upādhyāyikayā kiṃ pravrajatv iti /

sarvābhir vaktavyaṃ sacet pariśuddhā pravrajatu / saced vadantīty evaṃ kuśalaṃ no ced vadanti sātisārā bhavanti /

tataḥ paścād upādhyāyikā yācitavyā evaṃ punar yācitavyā / sāmīcīṃ kārayitvā purata utkuṭukena niṣādyāñjaliṃ pragṛhya idaṃ syād vacanīyaṃ / samanvāhara ācāryike 'ham evannāmikā ācāryikām upādhyāyikāṃ yāce ācāryikā me upādhyāyikā bhavatu / ācāryikayā upādhyāyikayā pravrajiṣyāmi / evaṃ dvir apy evaṃ trir api // //

tata upādhyāyikayā keśāvatārikā bhikṣuṇī adhyeṣṭavyā yā keśān avatārayati / tayā keśān avatārayantyā praṣṭavyā bhagini kiṃ keśā avatāryantām iti / yadi kathayaty avatāryantām ity avatārayitavyāḥ (BhīKaVā 11a1) / atha kathayati neti vaktavyā ata eva gaccheti /

keśāvatārikāyā ahaṃ bhikṣavo bhikṣuṇyā āsamudācārikān dharmān prajñapayāmi keśāvatārikayā bhikṣuṇyā yadi śītakālo bhavati uṣṇodakena snāpayitavyā / athoṣṇakālo bhavati śītodakena snāpayitavyā / keśāvatārikā bhikṣuṇī yathāprajñaptān āsamudācārikān dharmān asamādāya vartate sātisārā bhavati /

tato muhūrtaṃ gātrāṇy āvāpayitvā paścāt svayam evopādhyāyikayā kāṣāyāṇi vastrāṇi dātavyāni / tayāpi pādayor nipatya pratigrahītavyāni / nivāsanaṃ nivāsayitavyā / nivāsayantyā vyañjanaṃ pratyavekṣitavyaṃ / mā avyañjanā ubhayavyañjanā saṃbhinnavyañjanā ceti /

tāś ca vinagnīkṛtya pratyavekṣante tā hriyāpayanti / bhagavān āha / na vinagnīkṛtya pratyavekṣitavyaṃ / api tu prāvarayantyā 'pratisaṃviditaṃ pratyavekṣitavyam iti /

tad evaṃ yadi pariśudhyati tadā (BhīKaVā 11b1) kāṣāyāṇi vastrāṇi datvā upādhyāyikayā śaraṇagamanapūrvakaṃ pravrajyā deyā / tayā pādayor nipatyāñjaliṃ pragṛhya vaktavyaṃ /

samanvāhara upādhyāyike 'ham evannāmikā imaṃ divasam upādāya yāvajjīvaṃ buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dvipadānām agryaṃ / dharmaṃ śaraṇaṃ gacchāmi virāgāṇām śreṣṭhaṃ / saṃghaṃ śaraṇaṃ gacchāmi gaṇānāṃ pravaraṃ / taṃ bhagavantaṃ śākyamuniṃ śākyasiṃhaṃ śākyādhirājaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ pravrajitam anupravrajāmi / gṛhiliṅgaṃ parityajāmi / pravrajyāliṅgaṃ samādade / samādāya vartiṣye / arthahetor nāma gṛhṇāmi evannāmikayā upādhyāyikayā / evaṃ dvir apy evaṃ trir api // //

tata upādhyāyikayā bhikṣuṇī adhyeṣṭavyā / yāsyāḥ śrāmaṇerikāśikṣāpadāni dadāti / tayā praṣṭavyaṃ / pṛṣṭā te āntarāyikān dharmān iti / apṛṣṭvā prayacchati sātisārā bhavati / yā adhīṣṭā tayā śāstuḥ praṇāmaṃ kārayitvā ā///

------------------------------
[lacuna]
------------------------------

(BhīKaVā 15a1) + + tataś cīvarāṇy adhiṣṭhātavyāni / samanvāhara upādhyāyike aham evannāmikā idaṃ cīvaraṃ saṃghāṭīm adhitiṣṭhāmi kṛtapariniṣṭhitañ cīvaraṃ kalpikaṃ pāribhogikaṃ / evaṃ dvir api trir api // evam uttarāsaṅgam antarvāsaḥ kusūlakaṃ saṃkakṣikā cādhiṣṭhātavyā /

tataḥ pātraṃ bhikṣuṇīsaṃghasyopadarśayitavyaṃ / samanvāhara āyuṣmati idam āyuṣmatyā amukāyāḥ pātraṃ mā ūnaṃ mā adhikaṃ mā pāṇḍu ceti / śobhanañ caiva sarvābhir bhikṣuṇībhir vaktavyaṃ supātram iti /

tataḥ pātram adhiṣṭhātavyaṃ vāme pāṇau pātraṃ pratiṣṭhāpya dakṣiṇena pāṇinā praticchādya vaktavyaṃ / samanvāhara upādhyāyike aham evaṃnāmikā idaṃ pātraṃ ṛṣibhājanaṃ bhikṣābhājanam adhitiṣṭhāmi bhojane kalpikaṃ pāribhogikaṃ / evaṃ dvir api trir api //

tataḥ paścāc chramaṇopavicāraṃ vijahayya darśanopavicāre kāyam avanāmyāñjaliṃ kārayitvā gaṇābhimukhī (BhīKaVā 15b1) sthāpayitavyā / tataḥ karmakārikayā bhikṣuṇyaivaṃ vaktavyaṃ / kādhīṣṭā evannāmikāyā rahasyanuśāsiketi / yā adhīṣṭā tayā vaktavyam aham evannāmiketi /

tataḥ karmakārikayā bhikṣuṇyā pūrvan tāvad utsāhayitavyā / utsahase tvam evannāmike evannāmikāṃ rahasy anuśāsitum evannāmikayā upādhyāyikayeti / saced utsahate tayā vaktavyaṃ / utsahe /

tataḥ karmakārikayā bhikṣuṇyā muktikā jñaptiḥ kartavyā // //

śṛṇotv āryikāsaṃgha iyam evannāmikā evannāmikayā upādhyāyikayā evannāmikāyā raho'nuśāsikā 'dhīṣṭā / seyam evannāmikā bhikṣuṇī utsahate evannāmikāṃ rahasy anuśāsitum evannāmikayā upādhyāyikayā saced āryikāsaṃghasya prāptakālaṃ kṣamate 'nujānīyād āryikāsaṃgha evannāmikāṃ bhikṣuṇīṃ raho'nuśāsikāṃ saṃmanyeta / seyam evannāmikā bhikṣuṇī rahonuśāsikā evannāmikāṃ rahasy anuśāsiṣyati evaṃnāmikayā (BhīKaVā 16a1) upādhyāyikayety eṣā jñaptiḥ //

tato rahonuśāsikayā bhikṣuṇyā ekānte prakramya purastād utkuṭukaṃ niṣādayitvā añjaliṃ kārayitvā vaktavyā / śṛṇu tvam evannāmike ayaṃ te satyakālo yaṃ te bhūtakālaḥ / yat te 'haṃ kiñ cit pṛcchāmi / sarvan tat tvayā viśāradayā bhūtvā bhūtañ ca bhūtato vaktavyaṃ abhūtañ cābhūtato nirveṭhayitavyaṃ /

strī tvaṃ strī gṛhoṣitā dvādaśavarṣā kumārikā vā paripūrṇaviṃśativarṣā paripūrṇaṃ te pañcacīvaraṃ pātraṃ ca / paripūrṇaṃ / jīvatas te mātāpitarau svāmi vā jīvati anujñātāsi mātāpitṛbhyāṃ svāminā vā anujñātā / māsi dāsī / tayā vaktavyaṃ na hīti / mā āhṛtikā / mā vikrītikā / mā prāptikā / mā vaktavyikā / mā nirmitikā / mā rājabhaṭī / mā rājakilviṣakāriṇī mā rājāpathyakarmakāriṇī / mā tvayā rājāpathyaṃ karma kṛtaṃ vā kāritaṃ vā / mā caṇḍā mā śokahatā mā gurviṇī mā avyaṃñjanā mā ubhayavyañjanā / mā saṃbhinnavyañjanā mā sadāprasrutalohinī (BhīKaVā 16b1) / mā alohinī / mā naimittikī / mā bhikṣudūṣiṇī / mā mātṛghātikā / mā pitṛghātikā / mārhadghātikā / mā tathāgatasyāntike duṣṭacittarudhirotpādikā mā tīrthikā mā tīrthikāvakrāntikā / mā caurī // mā dhvajabaddhikā / mā steyasaṃvāsikā / mā nānāsaṃvāsikā / mā asaṃvāsikā /

kaccit tvaṃ pūrvaṃ pravrajitā / yadi vadati pravrajitā vaktavyā ata eva gaccheti yadi kathayati na pravrajiteti / vaktavyā kaccit tvam etarhi pravrajitā kaccit tvayā samyag brahmacaryañ caritaṃ / caritaṃ / yācitā tvayā bhikṣuṇīsaṃghāt dve varṣe ṣaṭsu dharmeṣu ṣaṭsv anudharmeṣu śikṣā / yācitā / śikṣitā tva dve varṣe ṣaṭsu dharmeṣu ṣaṭsv anudharmeṣu śikṣāyāṃ śikṣitā / mā tvayā kasya cit kiñ cid deyaṃ alpaṃ vā prabhūtaṃ vā / kinnāmikā tvaṃ evaṃnāmikāhaṃ kiṃnāmikā te upādhyāyikā / arthahetor nāma gṛhṇāmi evannāmikā me upādhyāyikā /

śṛṇu tvam evannāmike bhavanti khalu strīṇām ima evaṃrūpāḥ (BhīKaVā 17a1) kāye kāyikā ābādhās tadyathā kuṣṭhaṃ gaṇḍaṃ kiṭibhaṃ kilāso dadruḥ kacchūḥ kaṇḍūḥ rajataṃ vicarccikā hikkā ccharddiḥ / arśānsi / jvaraḥ kṣayaḥ klamaḥ bhramaḥ śvāsaḥ / kāśaḥ śoṣo 'pasmāraḥ / āṭakkaraḥ / pāṇḍurogaḥ / ślīpadaḥ / raktapittaṃ / bhagandaraḥ aṅgadāhaḥ / pārśvadāhaḥ / asthibhedaḥ / ekāhikaḥ / dvaitīyakaḥ / traitīyakaḥ / cāturthakaḥ / sāṃnipātikaḥ / satatajvaraḥ / mā te evaṃrūpāḥ kāye kāyikā ābādhāḥ saṃvidyante 'nye vā //

sacet pariśuddhā bhavati rahonuśāsikayā vaktavyā / yad eva tvaṃ mayā pṛṣṭā etad eva te saṃghamadhye vaktavyaṃ tiṣṭha mā aśabditā āgamiṣyasīti /

tato 'ntar mārge sthitvā rahonuśāsikayā vaktavyaṃ / śṛṇotv āryikāsaṃghaḥ samanuśiṣṭā mayā evannāmikā rahasy āntarāyikān dharmān sā pariśuddham āntarāyikair dharmair ātmānaṃ vadati kim āgacchatv iti /

sarvabhikṣuṇībhir vaktavyaṃ sacet pariśuddhā bhavaty āgacchatv iti / saced vadantīty evaṃ kuśalaṃ no ced vadanti sātisārā bhavanti /

tataḥ karmakārikayā (BhīKaVā 17b1) bhikṣuṇyā purastān niṣādayitvā brahmacaryopasthānasaṃvṛtiṃ yācitavyā / śṛṇotv āryikāsaṃghaḥ / aham evannāmikā evaṃnāmikāyā upādhyāyikāyā upsaṃpatprekṣā sāham evannāmikā / āryikāsaṃghāt / brahmacaryopasthānasaṃvṛtiṃ yāce / arthahetor nāma gṛhṇāmy evannāmikayā upādhyāyikayā dadātv āryikāsaṃgho mamaivaṃnāmikāyā brahmacaryopasthānasaṃvṛtiṃ / anukampako 'nukampām upādāya evaṃ dvir api trir api // //

tataḥ karmakārikayā bhikṣuṇyā jñaptiṃ kṛtvā karma kartavyaṃ / śṛṇotv āryikāsaṃgha iyam evannāmikā evaṃnāmikāyā upādhyāyikāyā upasaṃpatprekṣiṇī seyam evaṃnāmikā āryikāsaṃghāt brahmacaryopasthānasaṃvṛtiṃ yācate evannāmikayā upādhyāyikayā saced āryikāsaṃghasya prāptakālaṃ kṣamate 'nujānīyād āryikāsaṃgho yad vayam enāṃ saṃghamadhye āntarāyikān dharmān pṛcchema ity eṣā jñaptiḥ //

śṛṇu tvam evannāmike ayan te satyakālo yaṃ bhūtakālo yat te 'haṃ kiñ cit (BhīKaVā 18a1) pṛcchāmi sarvan tat tvayā viśāradayā bhūtvā bhūtañ ca bhūtato vaktavyam abhūtañ cābhūtato nirveṭhayitavyaṃ /

strī tvaṃ strī pūrvavad yāvat sarvam etad vaktavyaṃ / mā te evaṃrūpāḥ kāye kāyikā ābādhāḥ saṃvidyante anye vā tayā vaktavyaṃ / neti /

tato jñaptiḥ kartavyā / śṛṇotv āryikāsaṃgha iyam evaṃnāmikā evannāmikāyā upādhyāyikāyā upasaṃpatprekṣiṇī gṛhoṣitā dvādaśavarṣā kumārikā vā paripūrṇaviṃśativarṣā paripūrṇam asyāḥ pañcacīvaraṃ pātrañ ca pariśuddham āntarāyikair dharmair ātmānaṃ vadati seyam evaṃnāmikā āryikāsaṃghād brahmacaryopasthānasaṃvṛtiṃ yācate / evannāmikayā upādhyāyikayā saced āryikāsaṃghasya prāptakālaṃ kṣamate 'nujānīyād āryikāsaṃgho yad āryikāsaṃgha evaṃnāmikā brahmacaryopasthānasaṃvṛtiṃ dadyād evannāmikayā upādhyāyikayety eṣā jñaptiḥ /

evañ ca karma kartavyaṃ / śṛṇotv āryikāsaṃgha iyam evannāmikā evannāmikā (BhīKaVā 18b1) upādhyāyikāyā upasaṃpatprekṣiṇī gṛhoṣitā dvādaśavarṣā kumārikā vā paripūrṇaviṃśativarṣā paripūrṇam asyāḥ pañcacīvaraṃ pātrañ ca pariśuddham āntarāyikair dharmair ātmānaṃ vadati / seyam evannāmikā āryikāsaṃghād upasaṃpadaṃ yācate evannāmikayā upādhyāyikayā tad āryikāsaṃgha evannāmikāyā brahmacaryopasthānasaṃvṛtiṃ dadyād evannāmikayā upādhyāyikayā yāsām āryikāṇāṃ kṣamate evannāmikāyā brahmacaryopasthānasaṃvṛtiṃ dātuṃ evannāmikayā upādhyāyikayā tās tūṣṇī yāsān na kṣamate tā bhāṣantām / iyaṃ prathamā karmavācanā / evaṃ dvitīyā tṛtīyā karmavācanā vaktavyā /

dattā āryikāsaṃghena evannāmikāyā brahmacaryopasthānasaṃvṛttir evannāmikayā upādhyāyikayā kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi /

tataḥ paścāt sarvabhikṣusaṃghe sanniṣaṇṇe sannipatite apaścimake vā bhikṣūṇāṃ daśavarge maṇḍalake sarvabhikṣuṇīsaṃghe sanniṣaṇṇe (BhīKaVā 19a1) sannipatite apaścimake vā bhikṣuṇīnāṃ dvādaśavarge maṇḍalake / karmakārakasya bhikṣoḥ purato viṇḍake masūrikāyāṃ vā niṣadyāñjaliṃ pragṛhyobhayasaṃghād upasaṃpad yācayitavyā /

śṛṇotu bhadantā ubhayasaṃghaḥ / aham evannāmikā arthahetor nāma gṛhṇāmi evannāmikāyā upādhyāyikāyā upasaṃpatprekṣiṇī sāham evannāmikā ubhayasaṃghād upasaṃpadaṃ yāce / upasaṃpādayantu māṃ bhadantā ubhayasaṃgha / ulluṃpatu māṃ bhadantā ubhayasaṃghaḥ / anugṛhṇātu / māṃ bhadantā ubhayasaṃghaḥ / anukampatu māṃ bhadantā ubhayasaṃghaḥ / anukampako 'nukampām upādāya / evaṃ dvir api trir api //

tataḥ paścāt karmakārakeṇa bhikṣuṇā jñaptiḥ kartavyā / śṛṇotu bhadantā ubhayasaṃgha iyam evannāmikā evaṃnāmikāyā upādhyāyikāyā upasaṃpatprekṣiṇī seyam evannāmikā ubhayasaṃghād upasaṃpadaṃ yācate / evannāmikayā upādhyāyikayā saced ubhayasaṃghasya (BhīKaVā 19b1) prāptakālaṃ kṣametānujānīyād ubhayasaṃgho yad vayam enāṃ ubhayasaṃghamadhye āntarāyikān dharmān pṛcchema ity eṣā jñaptiḥ /

śṛṇu tvam evannāmike ayaṃ te satyakālo yaṃ bhūtakālaḥ / yat te 'haṃ kiñ cit pṛcchāmi / sarvaṃ tat tvayā viśāradayā bhūtvā bhūtaṃ ca bhūtato vaktavyam abhūtañ cābhūtato nirveṭhayitavyaṃ

strī tvaṃ strī gṛhoṣitā dvādaśavarṣā kumārikā vā paripūrṇaviṃśativarṣā / paripūrṇaviṃśativarṣā / paripūrṇaṃ te pañcacīvaraṃ pātraṃ ca / paripūrṇaṃ / jīvatas te mātāpitarau svāmī vā jīvati / anujñātāsi mātāpitṛbhyāṃ svāminā vā / anujñātā / māsi dāsī / na hi mā āhṛtikā / mā vikrītikā / mā vaktavyikā / mā nirmitikā / mā rājabhaṭī / mā rājakilviṣiṇī / mā tvayā rājāpathyaṃ karma kṛtaṃ vā kāritaṃ vā mā caṇḍā mā śokahatā mā gurviṇī mā avyañjanā mā ubhayavyañjanā mā saṃbhinnavyañjanā / mā sadāprasrutalohinī / mā alohinī / mā naimittikī / mā bhikṣudūṣikā / mā mātṛghātikā / mā pitṛghātikā (BhīKaVā 20a1) / mā arhadghātikā / mā tathāgatasyāntike duṣṭacittarudhirotpādikā mā tīrthikā mā tīrthāvakrāntikā mā caurī mā dhvajabaddhikā mā steyasaṃvāsikā mā nānāsaṃvāsikā mā asaṃvāsikā /

kaccit tvaṃ pūrvaṃ pravrajiteti yadi kathayati pravrajitā vaktavyā ata eva gaccheti yadi kathayati na pravrajiteti vaktavyā kaccid etarhi pravrajitā / kaccit tvayā samyag brahmacaryañ caritaṃ / caritaṃ / kaccit tvayā bhikṣuṇīsaṃghe dve varṣe ṣaṭsu dharmeṣu ṣaṭsv anudharmeṣu śikṣā yācitā / yācitā / śikṣitā tvaṃ dve varṣe ṣaṭsu dharmeṣu ṣaṭsv anudharmeṣu śikṣāyāṃ / śikṣitā / dattā te bhikṣuṇīsaṃghena brahmacaryopasthānasaṃvṛtir dattā kṛtaṃ te bhikṣuṇīsaṃghena pūrvakālakaraṇīyaṃ kṛtaṃ ārādhitaṃ te bhikṣuṇīsaṃghasya cittam ārādhitaṃ / pariśuddhāsi na vā / pariśuddhā / mā tvayā kasya cit kiñ cid deyaṃ alpaṃ vā prabhūtaṃ vā kinnāmikā tvaṃ kinnāmikā te upādhyāyikā aham evannāmikā arthahetor (BhīKaVā 20b1) nāma gṛhṇāmi evannāmikā me upādhyāyikā /

śṛṇu tvam evannāmike bhavanti khalu strīṇām ima evaṃvidhāḥ kāye kāyikā ābādhāḥ / tadyathā gaṇḍaṃ kuṣṭhaṃ kiṭibhaṃ kilāso dadruḥ kacchūḥ / kaṇḍūḥ / rajataṃ vicarccikā / hikkā / ccharddiḥ / arśānsi / jvaraḥ / prajvaraḥ / kṣayaḥ / klamaḥ / bhramaḥ kāśaḥ śvāsaḥ / śoṣo 'pasmāraḥ / āṭakkaraḥ / pāṇḍurogaḥ / ślīpadaḥ / raktapittaṃ / bhagandaraḥ / aṅgadāhaḥ pārśvadāho 'sthibhedaḥ / ekāhikaḥ dvaitīyakaḥ / traitīyakaḥ / cāturthakaḥ / sānnipātikaḥ / satatajvaraḥ mā te evaṃrūpāḥ kāye kāyikā ābādhāḥ saṃvidyante anye vā / tatas tayā yathābhūtaṃ vaktavyaṃ /

tato jñaptikārakeṇa bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ / śṛṇotu bhadantā ubhayasaṃgha iyam evannāmikā evannāmikāyā upādhyāyikāyā upasaṃpatprekṣiṇī strī gṛhoṣitā dvādaśavarṣā kumārikā vā paripūrṇaviṃśativarṣā paripūrṇam asyāḥ pañcacīvaraṃ (BhīKaVā 21a1) pātrañ ca dattāsyā bhikṣuṇīsaṃghena dve varṣe ṣaṭsu dharmeṣu ṣaṭsv anudharmeṣu śikṣā / śikṣitā dve varṣe ṣaṭsu dharmeṣu ṣaṭsv anudharmeṣu śikṣāyāṃ / dattā 'syā bhikṣuṇīsaṃghena tribhir dharmair brahmacaryopasthānasaṃvṛtiḥ kṛtam asyā bhikṣuṇīsaṃghena pūrvakālakaraṇīyaṃ / ārādhitam anayā bhikṣuṇīsaṃghasya cittaṃ / pariśuddham āntarāyikair dharmair ātmānaṃ vadati seyam evannāmikā ubhayasaṃghād upasaṃpadaṃ yācate evannāmikayā upādhyāyikayā saced ubhayasaṃghasya prāptakālaṃ kṣametānujānīyād ubhayasaṃgho yad ubhayasaṃgha evannāmikām upasaṃpādayed evaṃnāmikayā upādhyāyikayety eṣā jñaptiḥ // evaṃ karma kartavyaṃ //

śṛṇotu bhadantā ubhayasaṃgha iyam evaṃnāmikā evannāmikāyā upādhyāyikāyā upasaṃpatprekṣiṇī strī gṛhoṣitā dvādaśavarṣā kumārikā vā paripūrṇaviṃśativarṣā paripūrṇam asyāḥ pañcacīvaraṃ pātrañ ca / dattā 'syā bhikṣuṇīsaṃghena (BhīKaVā 21b1) dve varṣe ṣaṭsu dharmeṣu ṣaṭsv anudharmeṣu śikṣā śikṣitā dve varṣe ṣaṭsu dharmeṣu ṣaṭsv anudharmeṣu śikṣāyāṃ / dattā asyā bhikṣuṇīsaṃghena tribhir dharmair brahmacaryopasthānasaṃvṛtiḥ kṛtam asyā bhikṣuṇīsaṃghena pūrvakālakaraṇīyam ārādhitam anayā bhikṣuṇīsaṃghasya cittaṃ / pariśuddham āntarāyikair dharmair ātmānaṃ vadati seyam evannāmikā ubhayasaṃghād upasaṃpadaṃ yācate evannāmikayā upādhyāyikayā tad ubhayasaṃgha evannāmikām upasaṃpādayed evannāmikayā upādhyāyikayā yeṣām āyuṣmatāṃ kṣamate evannāmikām upasaṃpādayitum evannāmikayā upādhyāyikayā te tūṣṇīṃ yeṣāṃ na kṣamate te bhāṣantāṃ / iyaṃ prathamā karmavācanā / evaṃ dvitīyā tṛtīyā karmavācanā vaktavyā /

upasaṃpāditā ubhayasaṃghena iyam evannāmikā evannāmikayā upādhyāyikayā kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi /

tataḥ cchāyā māpayitavyā / bhikṣuṇyo dīrghadīrghābhir latābhiś (22a1) chāyā māpayanti / bhagavān āha / na dīrghadīrghābhir latābhiś chāyā māpayitavyā / pādair mmāpayanti / bhagavān āha / na pādair māpayitavyā / api tu caturaṅgulikayā kāṣṭhikayā māpayitavyā / yāvatyaḥ kāṣṭhikās tāvantaḥ puruṣā vaktavyāḥ /

sāmāyikā ārocayitavyā / haimantikā graiṣmikā vārṣikā mṛtavārṣi dīrghavārṣikāś ca / tatra haimantikāś catvāro māsāḥ graiṣmikāś catvāro māsāḥ / vārṣika eko māsaḥ / mitavārṣika ekaṃ rātriṃdivaṃ / dīrghavārṣikā ekarātronās trayo māsāḥ / kāla ārocayitavyaḥ / agrāruṇaḥ / madhyāruṇaḥ / paścimāruṇaḥ / anudita ādityaḥ / udita ādityaḥ / aṣṭabhāgoditaḥ / caturbhāgoditaḥ / pariṇato madhyāhnaḥ / caturbhāgāvaśiṣṭo divasaḥ / aṣṭabhāgāvaśiṣṭaḥ / anastaṅgata ādityaḥ / astaṅgata ādityaḥ / anuditāni nakṣatrāṇi / ity evamādiḥ /

tatas trayo (BhīKaVā 22b1) niśrayā ārocayitavyāḥ / śṛṇu tvam evannāmike traya ime tena bhagavatā jānatā paśyatā tathāgatenārhatā samyaksaṃbuddhena evaṃ pravrajitopasaṃpannāyā bhikṣuṇyā niśrayā ākhyātā yān niśritya bhikṣuṇyāḥ svākhyāte dharmavinaye pravrajyopasaṃpad bhikṣuṇībhāvaḥ / katame trayaḥ /

pāṃsukūlañ cīvarāṇāṃ kalpikañ ca sulabhañ ca / yan niśritya bhikṣuṇyāḥ svākhyāte dharmavinaye pravrajyā upasaṃpad bhikṣuṇībhāvaḥ / utsahase tvam evaṃnāmike yāvajjīvaṃ pāṃsukūlena cīvareṇa yāpayituṃ / utsahe / atirekalābhaḥ paṭṭo vā paṭo vā prāvāro vā aṃśukā vā śāṇakā vā kauśeyā va āmilā vā somilā vā kṛmivarṇā vā kāśisūkṣmaṃ vā kṣomakasūkṣmaṃ vā dukūlakasūkṣmaṃ vā koṭambakasūkṣmaṃ vā iti yad vā punar anyad api kalpikañ cīvara saṃghād vā utpadyeta pudgalato vā tatrāpi te pratigrahe mātrā karaṇīyā / kaccid evaṃrūpaṃ sthānam abhisaṃbhotsyase (BhīKaVā 23a1) abhisaṃbhotsye /

śṛṇu tvam evannāmike piṇḍapāto bhojanānām agraś ca kalpikaś ca sulabhaś ca yan niśritya bhikṣuṇyāḥ svākhyāte dharmavinaye pravrajyopasaṃpad bhikṣuṇībhāvaḥ / utsahase tvam evannāmike yāvajjīvaṃ piṇḍapātena bhojanena yāpayitum utsahe / atirekalābhaḥ / bhaktāni vā tarppaṇāni vā yavāgūpānāni vā naityakaṃ vā nimantraṇakaṃ vā āṣṭamikaṃ vā cāturdaśikaṃ vā iti yad vā punar anyad api kalpikaṃ bhojanaṃ saṃghād vā utpadyeta / pudgalato vā tatrāpi te pratigrahe mātrā karaṇīyā / kaccid evaṃrūpaṃ sthānam abhisaṃbhotsyase / abhisaṃbhotsye /

śṛṇu tvam evannāmike pūtimuktaṃ bhaiṣajyānāṃ kalpikañ ca sulabhañ ca / yan niśritya bhikṣuṇyāḥ svākhyāte dharmavinaye pravrajyopasaṃpad bhikṣuṇībhāva utsahase tvam evannāmike yāvajjīvaṃ pūtimuktena bhaiṣajyena yāpayitum utsahe / atirekalābhaḥ / sarpis tailam (BhīKaVā 23b1) madhu phāṇitaṃ mūlabhaiṣajyaṃ gaṇḍabhaiṣajyaṃ pattrabhaiṣajyaṃ puṣpabhaiṣajyaṃ phalabhaiṣajyaṃ kālikaṃ yāmikaṃ sāptāhikaṃ yāvajjīvikam iti / yad vā punar anyad api kalpikaṃ bhaiṣajyaṃ saṃghād vā utpadyeta pudgalato vā tatrāpi te pratigrahe mātrā karaṇīyā kaccid evaṃrūpaṃ sthānam abhisaṃbhotsyase / abhisaṃbhotsye /

śṛṇu tvam evannāmike aṣṭāv ime tena bhagavatā jānatā paśyatā tatha
āgatenārhatā samyaksaṃbuddhenaivaṃ pravrajitopasaṃpannāyā bhikṣuṇyāḥ patanīyā dharmā ākhyātā yeṣāṃ bhikṣuṇī anyatamānyatamat sthānaṃ adhyāpadya sahādhyāpattyā abhikṣuṇī bhavaty aśramaṇī aśākyaputrīyā dhvasyate bhikṣuṇībhāvād dhatam asyā bhavati śrāmaṇyaṃ dhvastaṃ mathitaṃ patitaṃ parājitam apratyuddhāryam asyā bhavati śrāmaṇyaṃ / tadyathā tālo mastakāc chinnaḥ / abhavyo haritatvāya abhavyo virūḍhiṃ vṛddhiṃ vipulatām āpattu (BhīKaVā 24a1) / evam eva bhikṣuṇī eṣām aṣṭānāṃ sthānānām anyatamānyatamat sthānam adhyāpadya sahādhyāpattyā abhikṣuṇī bhavaty aśramaṇī aśākyaputrīyā dhvasyate bhikṣuṇībhāvād dhatam asyā bhavati śrāmaṇyaṃ dhvastaṃ mathitaṃ patitaṃ parājitam apratyuddhāryam asyā bhavati śrāmaṇyaṃ katame aṣṭau /

śṛṇu tvam evannāmike anekaparyāyeṇa bhagavatā kāmā vigarhitāḥ kāmacchandaḥ / kāmasnehaḥ / kāmapremaḥ kamālayaḥ / kāmaniyantiḥ / kamādhyavasānaṃ / kāmānāṃ prahāṇam ākhyātaṃ pratiniḥsargo vyantībhāvaḥ / kṣayo virāgo nirodho vyupaśamo 'staṅgamaḥ / stutaḥ stomito varṇitaḥ praśasto 'dyāgreṇa te evannāmike saṃraktacittayā puruṣaś cakṣuṣā cakṣur upanidhyāyatyā na vyavalokayitavyaḥ / kaḥ punar vādo yad dvayadvayendriyasamāpattyā abrahmacaryam maithunaṃ dharmaṃ pratisevitum

uktaṃ bhagavatā / yā punar bhikṣuṇī bhikṣuṇībhiḥ sārdhaṃ śikṣāsāmīcīṃ samāpannā śikṣām apratyākhyāya (BhīKaVā 24b1) śikṣādaurbalyam anāviṣkṛtyābrahmacaryaṃ maithunaṃ dharmaṃ pratisevetāntatas tiryagyonigatenāpi sārdham ity

evaṃrūpaṃ bhikṣuṇī sthānam adhyāpadya sahādhyāpattyā abhikṣuṇī bhavaty aśramaṇī aśākyaputrīyā dhvasyate bhikṣuṇībhāvād dhatam asyā bhavati śrāmaṇyaṃ dhvastaṃ mathitaṃ patitaṃ parājitam apratyuddhāryam asyā bhavati śrāmaṇyaṃ tadyathā tālo mastakāc chinno 'bhavyo haritatvāya abhavyo virūḍhiṃ vṛddhiṃ vipulatām āpattum evam evaivaṃrūpaṃ bhikṣuṇī sthānam adhyāpadya sahādhyāpattyā abhikṣuṇī bhavaty aśramaṇī aśākyaputrīyā dhvasyate bhikṣuṇībhāvād dhatam asyā bhavati śrāmaṇyaṃ patita mathitaṃ dhvastaṃ parājitam apratyuddhāryam asyā bhavati śrāmaṇyaṃ tatrate 'dyāgreṇa anadhyācāre adhyācāravairamaṇyāṃ tīvraś cetasa ārakṣāsmṛtyapramāde yogaḥ karaṇīyaḥ / kaccid evaṃrūpaṃ sthānaṃ nādhyāpatsyase / nādhyāpatsye /

śṛṇu tvam evannāmike (BhīKaVā 25a1) anekaparyāyeṇa bhagavatā adattādānaṃ vigarhitaṃ adattādānaviratiḥ / stutā stomitā varṇitā praśastā adyāgreṇa te evannāmike steyacittayāntatas tilatuṣam api parakīyan nādātavyaṃ kaḥ punar vādaḥ pañcamāsikaṃ vā uttarapañcamāsikaṃ vā

uktaṃ bhagavatā / yā punar bhikṣuṇī grāmagataṃ vā araṇyagataṃ vā pareṣām adattaṃ steyasaṃkhyātam ādadīta yadrūpeṇādattādānena rājā vainaṃ gṛhītvā rājamātro vā hanyād vā badhnīyād vā pravāsayed vā evaṃ cainaṃ vaded dhaṃ bhoḥ puruṣa cauro 'si bālo 'si mūḍho 'si steyo 'sīty

evaṃrūpaṃ bhikṣuṇī sthānam adhyāpadya sahādhyāpattyābhikṣuṇī bhavaty aśramaṇī aśākyaputrīyā pūrvavad yāvat smṛtyapramāde yogaḥ karaṇīyaḥ / kaccid evaṃrūpaṃ sthānaṃ nādhyāpatsyase / nādhyāpatsye /

śṛṇu tvam evaṃnāmike anekaparyāyeṇa bhagavatā prāṇātipāto vigarhitaḥ prāṇātipātād viratiḥ stutā stomitā varṇitā (BhīKaVā 25b1) praśastā adyāgreṇa te evaṃnāmike saṃcintyāntataḥ kuntapipīliko pi prāṇī jīvitān na vyaparopayitavyaḥ / kaḥ punar vādo manuṣyo vā manuṣyavigraho vā

uktaṃ bhagavatā / yā punar bhikṣuṇī manuṣyaṃ vā manuṣyavigrahaṃ vā svahastaṃ sañcintya jīvitād vyaparopayec chastraṃ vāsyādhārayec chastrādhārakaṃ vāsya paryeṣeta maraṇāya vainaṃ samādāpayen maraṇavarṇaṃ vāsyānuvarṇayed evaṃ cainaṃ vaded dham bhoḥ puruṣa kin te anena pāpakenāśucinā durjīvitena mṛtaṃ te bhoḥ puruṣa jīvitād varam iti cittānumataiś cittasaṃkalpair anekaparyāyeṇa maraṇāya vainaṃ samādāpayen maraṇavarṇaṃ vāsyānuvarṇayet / sa ca tenopakrameṇa kālaṃ kuryād ity

evaṃrūpaṃ bhikṣuṇī sthānam adhyāpadya sahādhyāpattyā abhikṣuṇī bhavaty aśramaṇī aśākyaputrīyā dhvasyate bhikṣuṇībhāvāt pūrvavad yāvat smṛtyapramāde yogaḥ karaṇīyaḥ / kaccid evaṃrūpaṃ sthānan nādhyāpatsyase / nādhyāpatsye (BhīKaVā 26a1)

śṛṇu tvam evannāmike anekaparyāyeṇa bhagavatā mṛṣāvādo vigarhitaḥ / mṛṣāvādaviratiḥ stutā stomitā varṇitā praśastā adyāgreṇa te evannāmike hāsyaprekṣiṇyā api saṃprajānan mṛṣāvādo na bhāṣitavyaḥ kaḥ punar vādo 'santam asaṃvidyamānam uttaraṃmanuṣyadharmaṃ pralapituṃ /

uktañ ca bhagavatā yā punar bhikṣuṇī anabhijānantī aparijānantī asantam asaṃvidyamānam uttaraṃmanuṣyadharmam alamāryaviśeṣādhigamaṃ jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā pratijānīyād idaṃ jānāmīdaṃ paśyāmi kiṃ jānāmi duḥkhaṃ jānāmi / samudayaṃ nirodhaṃ mārgaṃ jānāmi / kiṃ paśyāmi devān paśyami nāgān yakṣān garuḍān gandharvān kinnarān mahoragān piśācān kaṭapūtanān paśyāmi /

devānāṃ śabdaṃ śṛṇomi nāgānāṃ yakṣāṇāṃ garuḍānāṃ gandharvāṇāṃ kinnarāṇāṃ mahoragāṇāṃ pretānāṃ piśācānāṃ kumbhāṇḍānāṃ kaṭapūtanānāṃ śabdaṃ (BhīKaVā 26b1) śṛṇomi / devān darśanāyopasaṃkrāmāmi / nāgān yakṣān garuḍān gandharvān kinnarān mahoragān pretān piśācān kumbhāṇḍān kaṭapūtanān darśanāyopasaṃkramāmi / devā api māṃ darśanāyopasaṃkrāmanti / nāgā yakṣā garuḍā gandharvāḥ kinnarā mahoragāḥ pretāḥ piśācāḥ kumbhāṇḍāḥ kaṭapūtanā api māṃ darśanāyopasaṃkrāmanti / devaiḥ sārdham ālapāmi saṃlapāmi saṃmode sātatyam api samāpadye nāgair yakṣair garuḍair gandharvaiḥ kinnarair mahoragaiḥ pretaiḥ piśācaiḥ kumbhāṇḍaiḥ kaṭapūtanaiḥ sārdhaṃ ālapāmi saṃlapāmi saṃmode sātatyam api samāpadye devā api mayā sārdhaṃ ālapanti saṃlapanti pratisaṃmodanti sātatyam api samāpadyante / nāgā yakṣā garuḍā gandharvāḥ kinnarā mahoragāḥ pretāḥ piśācāḥ kumbhāṇḍāḥ kaṭapūtanā api mayā sārdhaṃ ālapanti saṃlapanti pratisaṃmodante sātatyam api samāpadyante /

alābhy eva (BhīKaVā 27a1) saṃl lābhy aham asmy anityasaṃjñāyā anitye duḥkhasaṃjñāyā duḥkhe anātmasaṃjñāyā āhāre pratikūlasaṃjñāyāḥ sarvaloke 'nabhiratisaṃjñāyā ādīnavasaṃjñāyāḥ prahāṇasaṃjñāyā virāgasaṃjñāyā maraṇasaṃjñāyā nirodhasaṃjñāyāḥ / aśubhasaṃjñāyā vinīlakasaṃjñāyā vipūyakasaṃjñāyā vipaṭumakasaṃjñāyā vyādhmātakasaṃjñāyā vikhyāditakasaṃjñāyā vilohitakasaṃjñāyā vikṣiptakasaṃjñāyā asthisaṃjñāyāḥ śūnyatāpratyavekṣaṇasaṃjñāyāḥ /

alābhy eva saṃl lābhy aham asmi prathamasya dhyānasya dvitīyasya tṛtīyasya caturthasya maitryāḥ karuṇāyā muditāyā upekṣāyā / ākāśānantyāyatanasya vijñānānantyāyatanasya ākiñcanyāyatanasya naivasaṃjñānāsaṃjñāyatanasya

alābhy eva saṃl lābhy aham asmi śrotaāpattiphalasya sakṛdāgāmiphalasya anāgāmiphalasya ṛddhiviṣayasya divyasya śrotrasya cetaḥparyāyasya pūrvanivāsasya cyutyupapādasyāsravakṣayasyārhann (BhīKaVā 27b1) aham asmy aṣṭavimokṣadhyāyī ubhayatobhāgavimukta ity

evaṃrūpaṃ bhikṣuṇī sthānam adhyāpadya sahādhyāpattyā abhikṣuṇī bhavaty aśramaṇī aśākyaputrīyā dhvasyate bhikṣuṇībhāvād dhatam asyā bhavati śrāmaṇyaṃ dhvastaṃ mathitaṃ patitaṃ parājitam apratyuddhāryam asyā bhavati śrāmaṇyaṃ tadyathā tālo mastakāc chinno 'bhavyo bhavati haritatvāya virūḍhiṃ vṛddhiṃ vipulatām āpattum evam evaivaṃrūpaṃ bhikṣuṇī sthānam adhyāpadya sahādhyāpattyā abhikṣuṇī bhavaty aśramaṇī aśākyaputrīyā dhvasyate bhikṣuṇībhāvād dhatam asyā bhavati śrāmaṇyaṃ dhvastaṃ mathitaṃ patitaṃ parājitam apratyuddhāryam asyā bhavati śrāmaṇyaṃ tatra te 'dyāgreṇa anadhyācāre adhyācāravairamaṇyāṃ tīvraś cetasa ārakṣāsmṛtyapramāde yogaḥ karaṇīyaḥ / kaccid evaṃrūpaṃ sthānaṃ nādhyāpatsyase / nādhyāpatsye /
śṛṇu tvam evannāmike uktaṃ bhagavatā yā punar bhikṣuṇī avaśrutā avaśrutena puruṣeṇādhaś cakṣuṣor ūrdhvaṃ jānvor (BhīKaVā 28a1) antarāmarṣaṇaṃ parāmarṣaṇa svīkuryād ity

evaṃrūpaṃ bhikṣuṇī sthānam adhyāpadya sahādhyāpattyā abhikṣuṇī bhavaty aśramaṇī aśākyaputrīyā dhvasyate pūrvavad yāvat / adhyācāravairamaṇyāṃ tīvraś cetasa ārakṣāsmṛtyapramāde yogaḥ karaṇīyaḥ / kaccid evaṃrūpaṃ sthānaṃ nādhyāpatsyase / nādhyāpatsye /

śṛṇu tvam evannāmike uktaṃ bhagavatā / yā punar bhikṣuṇy avaśrutā avaśrutena puruṣeṇa sārdhaṃ saṃcagghet saṃkrīḍet saṃkilikilāyed uddeśaṃ nimittaṃ saṃketaṃ kuryād āgacchantaṃ vā puruṣaṃ svīkuryāt tadrūpe vā pradeśe pañja + + + kṣiped yatra strī puruṣasya vaśānugā bhavatīty

evaṃrūpaṃ bhikṣuṇī aṣṭavastukaṃ sthānam adhyāpadya sahādhyāpattyā abhikṣuṇī bhavaty aśramaṇī aśākyaputrīyā pūrvavad yāvad adhyācāravairamaṇyāṃ tīvraś cetasa ārakṣāsmṛtyapramāde yogaḥ karaṇīyaḥ / kaccid evaṃrūpaṃ sthānaṃ nādhyāpatsyase / nādhyāpatsye /

śṛṇu tvam evannāmike uktaṃ bhagavatā yā punar bhikṣuṇī (BhīKaVā 28b1) pūrvam eva pārājikā asaṃvāsyā sā yadā mṛtā vā bhavati vibhrāntā vā paraviṣayaṃ niṣpalāyitā tadā evaṃ vadet pūrvam evāham āryikā raho jāne yad asau bhikṣuṇī pārājikā asaṃvāsyety

evaṃrūpaṃ bhikṣuṇī avadyapracchādanasthānam adhyāpadya sahādhyāpattyā abhikṣuṇī bhavaty aśramaṇī aśākyaputrīyā pūrvavad yāvad anadhyācāre adhyācāravairamaṇyāṃ tīvraś cetasa ārakṣāsmṛtyapramāde yogaḥ karaṇīyaḥ / kaccid evaṃrūpaṃ sthānaṃ nādhyāpatsyase / nādhyāpatsye /

śṛṇu tvam evannāmike uktaṃ bhagavatā yā punar bhikṣuṇī jānantī paśyantī yasya bhikṣoḥ samagreṇa bhikṣusaṃghenotkṣepaṇīyaṃ karma kṛtaṃ / samagreṇa ca bhikṣuṇīsaṃghena avandanārhasaṃvṛtyā saṃmataḥ / tam utkacaprakacaṃ saghe roma pātayantan niḥsaraṇaṃ pravartayantaṃ sāmīcīm upadarśayantaṃ antaḥsīmāyāṃ sthitam osāraṇāṃ yācantam evaṃ vaden mā tvam ārya utkacaprakacaḥ saṃghe roma pātaya niḥsaraṇaṃ pravartaya mā (BhīKaVā 29a1) sāmīcīm upadarśaya antaḥsīmāyāṃ sthitvā osāraṇāṃ yācasvāham āryasya pātreṇa cīvareṇa śikyena śaritena kāyabandhanena uddeśena pāṭhena svādhyāyena yogena manasikāreṇa yena yenāryasya vighāto bhavati / tena tenāvighātaṃ kariṣyāmīti / sā bhikṣuṇī bhikṣuṇībhir idaṃ syād vacanīyā mā tvam āryike jānantī yasya bhikṣoḥ samagreṇa saṃghenotkṣepanīyaṃ karma kṛtaṃ samagreṇa ca bhikṣuṇīsaṃghena avandanārhasaṃvṛtyā saṃmatas tam utkacaprakacaṃ saṃghe roma pātayantan nisaraṇaṃ pravartayantaṃ sāmīcīm upadarśayantaṃ antaḥsīmāyāṃ sthitvā osāraṇāṃ yācantam evaṃ vada / mā tvam ārya utkacaprakacaḥ saṃghe roma pātaya mā niḥsaraṇaṃ pravartaya mā sāmīcīm upadarśaya mā antaḥsīmāyāṃ sthitvā osāraṇāṃ yācasvāham āryasya pātreṇa cīvareṇa śikyena saritena kāyabandhanena uddeśena pāṭhena svādhyāyena yogena manasikāreṇa yena yenāryasya vighāto bhavati tena tenāvighātaṃ (BhīKaVā 29b1) karomīti niḥsṛja tvam āryike imam evaṃrūpaṃ utkṣiptānuvartakaṃ vacanapatham evām cet sā bhikṣuṇī bhikṣuṇībhir ucyamānā tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjati dvir api trir api samanuyoktavyā tasya vastunaḥ pratiniḥsargāya dvir api trir api samanuyujyamānā samanuśiṣyamāṇā tad vastu pratinisṛjatīty evaṃ kuśalaṃ no cet pratiniḥsṛjatīty

evaṃrūpaṃ bhikṣuṇī utkṣiptānuvartakaṃ sthānam adhyāpadya sahādhyāpattyā abhikṣuṇī bhavaty aśramaṇy aśākyaputrīyā pūrvavad yāvad adhyācāravairamaṇyāṃ tīvraś cetasa ārakṣāsmṛtyapramāde yogaḥ karaṇīyaḥ kaccid evaṃrūpaṃ sthānan nādhyāpatsyase / nādhyāpatsye /

śṛṇu tvam evannāmike aṣṭāv ime tena bhagavatā jānatā paśyatā tathāgatenārhatā samyaksaṃbuddhenaivaṃ pravrajitopasaṃpannāyā bhikṣuṇyā gurudharmāḥ prajñaptā āvaraṇayānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā / katame aṣṭau

bhikṣubhyaḥ sakāśād evaṃnāmike mātṛgrāmeṇa pravrajyā upasaṃpad bhikṣuṇībhāvaḥ pratikāṃkṣitavya (BhīKaVā 30a1) ayam evannāmike bhagavatā mātṛgrāmasya prathamo gurudharmaḥ prajñaptaḥ / āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

bhikṣubhyaḥ sakāś
ād bhikṣuṇyā anvardhamāsam avavādānuśāsanī paryeṣitavyā / ayam evannāmike bhagavatā mātṛgrāmasya dvitīyo gurudharmaḥ prajñapta āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

na bhikṣuṇyā abhikṣuke āvāse varṣā upagantavyā ayam evaṃnāmike bhagavatā mātṛgrāmasya tṛtīyo gurudharmaḥ prajñaptaḥ / āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

varṣoṣitayā bhikṣuṇyā ubhayasaṃghas tribhiḥ sthānaiḥ pravārayitavyaḥ / dṛṣṭena śrutena pariśaṅkayā / ayaṃ evannāmike bhagavatā mātṛgrāmasya caturtho gurudharmaḥ prajñapta / āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

na bhikṣuṇyā bhikṣuś codayitavyaḥ (BhīKaVā 30b1) smārayitavyaḥ śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā / āvṛtaṃ bhikṣuṇyā bhikṣuñ codayituṃ smārayituṃ śīlavipattyā dṛṣṭivipattyā ājīvavipattyā / anāvṛtaṃ bhikṣor bhikṣuṇīṃ codayituṃ smārayituṃ śīlavipattyā dṛṣṭivipattyā ājīvavipattyā ayam evannāmike bhagavatā mātṛgrāmasya pañcamo gurudharmaḥ prajñapta āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

na bhikṣuṇyā bhikṣur ākroṣṭavyo na roṣayitavya āvṛtam bhikṣuṇyā bhikṣum ākroṣṭuṃ roṣayituṃ paribhāṣayitum ayam evaṃnāmike bhagavatā mātṛgrāmasya ṣaṣṭo gurudharmaḥ prajñapta āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

gurudharmādhyāpa
nnayā bhikṣuṇyā ubhayasaṃghe anvardhamāsaṃ mānāpyañ caritavyam ayam evannāmike bhagavatā mātṛgrāmasya saptamo gurudharmaḥ prajñapta āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa (BhīKaVā 31a1) yāvajjīvaṃ śikṣā karaṇīyā /

varṣaśatopasaṃpannayā bhikṣuṇyā tad ahar upasaṃpannasya bhikṣor abhivādanavandanapratyutthānāñjalisāmīcīkarma kartavyam ayam evannāmike bhagavatā mātṛgrāmasyāṣṭamo gurudharmaḥ prajñapta āvaraṇāyānatikramaṇāya yatra mātṛgrāmeṇa yāvajjīvaṃ śikṣā karaṇīyā /

kaccid etān aṣṭau gurudharmān samādāya vartase / varte /

śṛṇu tvam evannāmike catvāra ime tena bhagavatā pūrvavad yāvat samyaksaṃbuddhenaivaṃ pravrajitopasaṃpannāyā bhikṣuṇyāḥ śramaṇakārakāḥ / katame catvāraḥ /

adyāgreṇa evannāmike ākruṣṭayā na pratyākroṣṭavyaṃ / roṣitayā na pratiroṣitavyaṃ / tāḍitayā na pratitāḍitavyaṃ bhaṇḍitayā na pratibhaṇḍitavyaṃ //

śṛṇu tvam eva
nnāmike yas te bhūd dīrgharātram āśāsakaḥ / aho vatāhaṃ labheya svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣuṇībhāvam iti /

tvam etarhi (BhīKaVā 31b1) pravrajitopasaṃpannā pratirūpayā upādhyāyikayā pratirūpābhyām ācāryābhyāṃ samagreṇobhayasaṃghena jñapticaturthena karmaṇā akopyenāsthāpanārheṇa

yatra varṣaśatopasa
ṃpannayā bhikṣuṇyā śikṣāyāṃ śikṣitavyaṃ / tatra tad ahar upasaṃpannayā yatra tad ahar upasaṃpannayā tatra varṣaśatopasaṃpannayā iti

yā tu samānaśīlatā samānaśikṣatā samānaprātimokṣasūtroddeśatā sā te 'dyāgreṇārāgayitavyā na virāgayitavyā

adyāgreṇa te evaṃnāmike upādhyāyikāyā antike mātṛsaṃjñā upasthāpayitavyā upādhyāyikayā api tavāntike duhitṛsaṃjñā upasthāpayitavyā

adyāgreṇa te upādhyāyikā yāvajjīvaṃ glānā upasthāpayitavyā + + + + + + + .ānād vā upādhyāyikayā tvaṃ glānā upasthāpayitavyā /

adyāgreṇa te evannāmike sagauravatayā vihartavyaṃ / sapratīśatayā sabhayavaśavartinyā sabrahmacār.///