Bhiksuni-Karmavacana (= BhKaV) Based on the ed. Michael Schmidt: Bhiku-Karmavcan: Die Handschrift Sansk. c. 25 (R) der Bodleian Library Oxford. In: Studien zur Indologie und Buddhismuskunde, Festgabe fr Professor Dr. Heinz Bechert zum 60. Geburtstag am 26. Juni 1992, hg. R. Grnendahl, J.-U. Hartmann, P. Kieffer-Plz, Bonn 1993 (Indica et Tibetica, 22), pp. 239288. By courtesy of Michael Schmidt. Orthographic pecularities have been standardized: rg for rgg; r for r; rt for rtt; rdh for rddh; r n for r nn; rm for rmm; r l for r ll; rv for rvv sap for samp; sab for samb; sam for samm; sav for samv; p for m p; v for m v The beginning to a new folio is indicated before the first new word. #<...># = BOLD for references %<...>% = ITALICS for restored passages + for damaged akara /// indicates where the text/manuscript breakes off ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ %% (##) mtgrmasya caturthasya rmayaphalasydhigamya labhate mtgrma svkhyte dharmavinaye pravrajym upasapada bhikubhva caret mtgrmo bhagavato 'ntike brah%%caryam ity evam ukte bhagavn mahprajpat gautamm idam avocat / evam eva tva gautami mu saghprvt yvajjva kevala paripra pariuddha paryavadta brah%%rya cara tat tava bhaviyati drghartram arthya hitya sukhyeti dvir api trir api mahprajpat gautam bhagavantam idam avocat / saced bhadantsty avak%% mtgrmasya caturthasya rmayaphalasydhigamya labhate mtgrma svkhyte dharm%%vinaye pravrajym upasapada bhikubhva caren mtgrmo bhagavato 'ntike brahmacaryam iti dvir api trir api bhagavn mahprajpat gautamm idam avocat / evam eva tva gautami mu saghprvt yvajjva kevala paripra pari%<>%uddha (##) paryavadta brahmacarya cara tat tava bhaviyati drghartram arthya hitya sukhyety atha mahprajpat gautam yvat trir api bhagavat pratykhyt bhagavata pdau iras vanditv bhagavato 'ntikt prakrnt / atha mahprajpat gautam bahir dvrakohakasyaiknte sthit prrodd ari pravartayamn adrkd yumn nando mahpraj%<>%pat gautam bahir dvrakohakasyaiknte sthit prarudantm ari pravartayamn dv ca punar mahprajpat gautamm idam avocat / kasmt tva gautami bahir dvrakohak%%syaiknte sthit prarodii ari pravartayamn s evam ha / tath hi bhadantnanda na labhate mtgrma svkhyte dharmavinaye pravrajym upasapada bhikubh%<>%va tena hi tva %%tami gamayasva yvad aha bhagavantam avalokaymi / athyumn nando yena bhagavs tenopasakrnta upasakramya bhagavata pdau iras vanditvaiknte 'sthd ekntasthita %% (##) nando bhagavantam idam avocat / saced bhadantsty avako mtgrmasya caturthasya rma%%aphalasydhigamya labheta mtgrma svkhyte dharmavinaye pravrajym upasapada %%kubhva caren mtgrmo bhagavato 'ntike brahmacaryam m te nanda mtgrmasya svkhyte dharmavinaye pravrajy rocat m upasapan m bhikubhva / tat ka%%heto%% yasminn nanda dharmavinaye mtgrma pravrajati nsau dharmavinaya cirasthitiko bhavati / tadyath nanda kula bahustrkam alpapurua svdharaka bhavati / supradharaka yad uta caur bandhusteyn ca evam evnanda yasmin dharmavinaye mtgrma pravrajati nsau dharmavinaya cirasthitiko bhavati / tadyath nanda krakasya ghapate sapanne l%%ketre aanir nipat%% dvirvakr yvad etasyaiva ler utsdya vinynayena vyasanya / evam evnanda yasmin dharmavi%%ye mtgrma pravrajati nsau dharmavinaya cirasthitiko (##) bhavati / tadyath nanda krakasya ghapate sapanne ikuketre majihik nma rogajtir nipatet yvad etasyaivekor utsdya vinynayena vyasanya evam evnanda yasmin dharmavinaye mtgrma pravrajati nsau dharmavinaya cirasthitiko bhavati / api tv aham nanda mtgrmasyau gurudharmn prajapaymy varaynatikramaya yatra mtgrmea yvajjva ik karay / tadyath nanda krako ghapatir vartyaye aratklasamaye nadmukhe v kulymukhe v setu badhnyt / yvad evodakasyvaraynatikramaya evam evnanda mtgrmasyau gurudharmn prajapaymy varaynatikramaya yatra mtgrmea yvajjva ik karay // kata%%au / bhikubhya %%ak%<>%d nanda mtgrmea pravrajyopasapad bhikubhva pratikkitavya imam aham nanda mtgrmasya prathama gurudharma prajapaymy varaynatikrama%<>%ya (##) yatra mtgrmea yvajjva ik karaya / bhikuy nanda bhiko %%ak%<>%d anvardhamsam avavdnusan paryeitavy imam aham nanda mtgrmasya dvitya gurudharma prajapaymy varaynatikramaya yatra m%%grmea yvajjva ik karay / na bhikuy nanda %%bhikuke vse var upagantavy / i%%am aham nanda mtgrmasya ttya gurudharma prajapaymy varaynatikramaya yatra mtgrmea yvajjva ik karay / varoitay nanda bhikuy ubhayasaghas tribhi sthnai %%vrayitavyo dena rutena pariakay v imam aham nanda mtgrmasya caturtha gurudharma prajapaymy varaynatikramaya / yatra mtgrmea yvajjva ik karay / na bhikuy nanda bhiku codayitavya smrayitavya lavipa%%ty divipa%%ty cravipa%%ty jvavipa%%ty vtam nanda bhikuy bhiku coday%%tu (##) smrayitu lavipaty divipaty cravipaty jvavipaty anvta bhikor bhiku codayitu smrayitu lavipa%%ty divipa%%ty cravipa%%ty jvavipa%%ty imam aham nanda mtgrmasya pacama gurudharma prajapaymy varaynatikramaya yatra mtgrmea yvajjva ik karay / na bhikuy nanda bhikur kroavyo na roayitavya / na paribhayitavya / vtam nanda bhikuy bhiku%% krou roayitu paribhayitu imam aham nanda mtgrmasya aa gurudharma prajapaymy varaynatikramaya yatra mtgrmea yvajjva ik karay / gurudharmdhypannay nanda bhikuy ubhayasaghe anvardhamsa mnpya caritavyam imam aham nanda mtgrmasya saptama guru%%rma prajapaymy varaynatikramaya yatrnanda mtgrmea yvajjva ik (##) karay / varaatopasapannay nanda bhikuy tad ahar upasapannasya bhikor abhivdanavandanapratyutthnjalismckarma kartavyam imam aham nanda mtgrmasya aama gurudharma prajapaymy varaynatikramaya yatra mtgrmea yvajjva ik karay / saced nanda mahprajpat gautam imn aau gurudharmn samdya vartiyate saiva tasy pravrajy saivopasapat sa eva bhikubhva / athyumn nando bhagavato bhitam abhinandynumodya bhagavata pdau iras vanditv bhagavato 'ntikt prakrnto athyumn nando yena mahprajpat gautam tenopasakrnta upasakramya mahprajpat gautamm idam avocat / labdhavn gautami mtgrma svkhyte dharmavinaye pravrajym upasapada bhikubhvam api (##) tu gautami bhagavat mtgrmasyau gurudharm prajapt / vara%<>%ynatikramaya yatra mtgrmea yvajjva ik karay deaymo jsyasi bhat bhadantnanda roymi / bhagavn gautamy evam ha bhikubhya %%ak%<>%d nanda mtgrmea pravrajy upasapad bhikubhva pratikkitavyam ity aya gautami bhagavat mtgrmasya prathamo gurudharma prajapta / varaynatikramaya yatra mtgrmea yvajjva ik karay / bhagavn gautamy evam ha / bhikubhya %%ak%<>%d nanda bhikuy anvardhamsam avavdnusan paryeitavy ity aya gautami bhagavat mtgrmasya dvityo gurudharma prajapta / varaynatikramaya yatra mtgrmea yvajjva ik karay / bhagavn gautamy evam ha / na bhikuy nanda abhikuke vse var upagantavy ity aya gautami bhagavat (##) mtgrmasya ttyo gurudharma prajapta / varaynatikramaya yatra mtgrmea yvajjva ik karay / bhagavn gautamy evam ha / varoitay nanda bhikuy ubhayasaghas tribhi sthnai pravrayitavya / dena rutena pariakayety aya gautami bhagavat mtgrmasya caturtho gurudharma prajapta varaynatikramaya yatra mtgrmea yvajjva ik karay / bhagavn gautamy evam ha / na bhikuy nanda bhiku codayitavya smrayitavya lavipatty divipatty cravipatty jvavipatty / vtam nanda bhikuy bhiku codayitu smrayitu lavipa%%ty divipa%%ty cravipatty jvavipatty anvtam bhikor bhiku codayitu smrayitu lavipatty divipatty cravipatty jvavipatty ity aya gautami bhagavat mtgrmasya pacamo gurudharma (##) prajapta varaynatikramaya yatra mtgrmea yvajjva ik karay / bhagavn gautamy evam ha / na bhikuy nanda bhikur kroavyo na roayitavyo na paribhayitavya / vtam nanda bhikuy bhiku%% krou roayitu paribhayitu / ity aya gautami bhagavat mtgrmasya ao gurudharma prajapta / varaynatikramaya yatra mtgrmea yvajjva ik karay / bhagavn gautamy evam ha / gurudharm%%ypannay nanda bhikuy ubhayasaghe anvardhamsa mnpya caritavyam ity aya gautami bhagavat mtgrmasya saptamo gurudharma prajapta varaynatikramaya yatra mtgrmea yvajjva ik karay / bhagavn gautamy evam ha / varaatopasapannay nanda bhikuy tad ahar upasapannasya bhikor abhivdanavandanapratyutth%%jalismckarma kartavyam ity aya gautami bha/// ----------------------------- [lacuna] ------------------------------ (##) %%tampramukhn pacn kyyanikatn gurudharmbhyupagamena pravrajy upasapad bhikubhva anys strm nuprvy / yasy kasy ci%%i%% + + + + + str upasakrmati s tay ntaryikn dharmn pv udgrahtavy udghya tri araagamanni dtavyni / paca upsiki%%raagamanni katamni buddho dharma sagha ca / paca ikpadni katamni / prtiptt prativiratir adattdnt kmamithy%%reyamadyapramdasthnt prativirati / eva ca puna araagamanaikpadni dtavyni / trimaala ktv prva stu%<>% prama krayi%%raagamanaikpadni dadti tasy prama krayitv ajali krayitavy tatas tay eva vaktavya / samanvhara ryike aham evannamik%< ima divasam updya y>%vajjva (##) buddha bhagavanta araa gacchmi dvipadnm agrya / dharma%<>% araa gacchmi virgm agrya / sagha %<>%araa gacchmi ganm agrya / eva dvir api trir a%

%i %%tavyni / samanvhara ryike yath te ry arhanto yvajjva prtipta prahya prtiptt prativirat evam evha evann%%ya yvajjva prtipta prahya prtiptt prativirammy anenha prathamengena tem rym arhat ikym a%%karomi / punar apara yath te ry arhanto yvajjvam adattdna kmamithycra mvda surmaireyamadyapramdasthna ca pra%%mdasthnt prativirat evam evham evannmik ima di%%sam updya yvajjvam adattdna kmamithycra mvda surmaireyamadyapram%%rmaireyamadyapramdasthnt (##) prativirammy anenha pacamengena tem rym arhat ikym anuike anuvidhye anukaromi upsik ca mm ryik dhrayatu / iti vaktavya / eva dvir api trir api // triaraagamant pacaikpadadhriy bhikuy vaktavyam aupayikam iti / tay vaktavya sdhv iti // // tata pacd bhiku adhyeavy y saghamadhye rocayati / ydh bhavati taysau bhiku praavy / p te iyam ntaryikn dharmn iti / apv rocayati stisr bhavati / tatas tay bhikusaghe sanniae sannipatite anuparigaikay v pravrajypek vddhnte smc krayitv utkuuka nidyjali praghya gabhimukha sthpayitv ida syd rocayitavya / otv ryiksagha / iyam evanmik evannmiky pravrajypek gh%% avadtavasan anavatritake kkate (##) svkhyte dharmavinaye pravrajy seyam evanmik ken avatrya kyi vastry cchdya samyag eva raddhay agrd angrik pravrajy pravrajiyaty evanmikay updhyyikay ki pravrajatv iti / sarvbhir vaktavya sacet pariuddh pravrajatu / saced vadantty eva kuala no ced vadanti stisr bhavanti / tata pacd updhyyik ycitavy eva punar ycitavy / smc krayitv purata utkuukena nidyjali praghya ida syd vacanya / samanvhara cryike 'ham evannmik cryikm updhyyik yce cryik me updhyyik bhavatu / cryikay updhyyikay pravrajiymi / eva dvir apy eva trir api // // tata updhyyikay kevatrik bhiku adhyeavy y ken avatrayati / tay ken avatra%%nty praavy bhagini ki ke avatryantm iti / yadi kathayaty avatryantm ity avatrayi%%vy (##) / atha ka%%yati neti vaktavy ata eva gaccheti / kevatriky aha bhikavo bhikuy samudcrikn dharmn prajapaymi kevatrikay bhikuy yadi taklo bhavati uodakena snpayitavy / athoaklo bhavati todakena snpayitavy / kevatrik bhiku yathprajaptn samudcrikn dharmn asamdya vartate stisr bhavati / tato muhrta gtry vpayitv pact svayam evopdhyyikay kyi vastri dtavyni / taypi pdayor nipatya pratigrahtavyni / nivsana nivsayitavy / nivsayanty vyajana pratyavekitavya / m avyajan ubhayavyajan sabhinnavyajan ceti / t ca vinagnktya pratyavekante t hriypayanti / bhagavn ha / na vinagnktya pratyavekitavya / api tu prvarayanty 'pratisavidita pratyavekitavyam iti / tad eva yadi pariudhyati tad (##) kyi vastri datv updhyyikay araagamanaprvaka pravrajy dey / tay pdayor nipatyjali praghya vaktavya / samanvhara updhyyike 'ham evannmik ima divasam updya yvajjva buddha bhagavanta araa gacchmi dvipadnm agrya / dharma araa gacchmi virgm reha / sagha araa gacchmi gan pravara / ta bhaga%%nta kyamuni kyasiha kydhirja tathgatam arhanta samyaksabuddha pravrajitam anupravrajmi / ghiliga parityajmi / pravrajyliga samdade / samdya vartiye / arthahetor nma ghmi evannmikay updhyyikay / eva dvir apy eva trir api // // tata updhyyikay bhiku adhyeavy / ysy rmaerikikpadni dadti / tay praavya / p te ntaryikn dharmn iti / apv prayacchati stisr bhavati / y adh tay stu pra%% krayitv /// ------------------------------ [lacuna] ------------------------------ (##) + + tata cvary adhihtavyni / samanvhara updhyyike aham evannmik ida cvara saghm adhitihmi ktaparinihita cvara kalpika pri%%g%%ka / eva dvir api trir api // evam uttarsagam antarvsa kuslaka sakakik cdhihtavy / tata ptra bhikusaghasyopadarayitavya / samanvhara %%mati idam yumaty amuky ptra m na m adhika m pu ceti / obhana caiva sarvbhir bhikubhir vaktavya suptram iti / tata ptram adhihtavya vme pau ptra pratihpya dakiena pin praticchdya vaktavya / samanvhara updhyyike aham evanmik ida ptra ibhjana bhikbhjanam adhitihmi bhojane kalpika pribhogika / eva dvir api tri%%pi // tata pacc chrama%%pavicra vijahayya daranopavicre kyam avanmyjali krayitv gabhimukh (##) %%payitavy / tata karmakrikay bhikuyaiva vaktavya / kdh evannmiky rahasyanusiketi / y adh tay vaktavyam aham evannmiketi / tata karmak%%kay bhikuy prvan tvad utshayitavy / utsahase tvam evannmike evannmik rahasy anusitum evannmikay updhyyikayeti / saced utsahate tay va%%vya / utsahe / tata karmakrikay bhikuy muktik japti kartavy // // otv ryiksagha iyam evannmik evannmikay updhyyikay evannmik%%'nusik 'dh / seyam evannmik bhiku utsahate evannmik rahasy anusitum evannmikay updhyyikay saced ryiksaghasya prptakla ka%%jnyd ryiksagha evannmik bhiku raho'nusik samanyeta / seyam evannmik bhiku rahonusik evannmik rahasy anusiyati evanmikay (##) updhyyikayety e japti // tato rahonusikay bhikuy eknte prakramya purastd utkuuka nidayitv ajali krayitv vaktavy / u tvam evannmike aya te satyaklo ya te bhtakla / yat te 'ha ki cit pcchmi / sarvan tat tvay viraday bhtv bhta ca bhtato vaktavya abhta cbhtato nirvehayitavya / str tva str ghoit dvdaavar kumrik v paripraviativar paripra te pacacvara ptra ca / paripra / jvatas te mtpitarau svmi v jvati anujtsi mtpitbhy svmin v anujt / msi ds / tay vaktavya na hti / m htik / m vikrtik / m prptik / m vaktavyik / m nirmitik / m rjabha / m rjakilviakri m rjpathyakarmakri / m tvay rjpathya karma kta v krita v / m ca m okahat m gurvi m avyajan m ubhayavyajan / m sabhinnavyajan m sadprasrutalohin (##) / m alohin / m naimittik / m bhikudi / m mtghtik / m pitghtik / mrhadghtik / m tathgatasyntike duacittarudhirotpdik m trthik m trthikvakrntik / m caur // m dhvajabaddhik / m steyasavsik / m nnsavsik / m asavsik / kaccit tva prva pravrajit / yadi vadati pravrajit vaktavy ata eva gaccheti yadi kathayati na pravrajiteti / vaktavy kaccit tvam etarhi pravrajit kaccit tvay samyag brahmacarya carita / carita / ycit tvay bhikusaght dve vare asu dharmeu asv anudharmeu ik / ycit / ikit tva%<>% dve vare asu dharmeu asv anudharmeu iky ikit / m tvay kasya cit ki cid deya alpa v prabhta v / kinnmik tva evanmikha kinmik te updhyyik / arthahetor nma ghmi evannmik me updhyyik / u tvam evannmike bhavanti khalu strm ima evarp (##) kye kyik bdh%% tadyath kuha gaa kiibha kilso dadru kacch ka rajata vicarccik hikk ccharddi / arnsi / jvara kaya klama bhrama vsa / ka oo 'pasmra / akkara / puroga / lpada / raktapitta / bhagandara agadha / prvadha / asthibheda / ekhika / dvaityaka / traityaka / cturthaka / sniptika / satatajvara / m te evarp kye kyik bdh savidyante 'nye v // sacet pariuddh bhavati rahonusikay vaktavy / yad eva tva may p etad eva te saghamadhye vaktavya tiha m aabdit gamiyasti / tato 'ntar mrge sthitv rahonusikay vaktavya / otv ryiksagha samanui may evannmik rahasy ntaryikn dharmn s pariuddham ntaryikair dharmair tmna vadati kim gacchatv iti / sarvabhikubhir vaktavya sacet pariuddh bhavaty gacchatv iti / saced vadantty eva kuala no ced vadanti stisr bhavanti / tata karmakrikay (##) bhikuy purastn nid%%yitv brahmacaryopasthnasavti ycitavy / otv ryiksagha / aham evannmik evanmiky updhyyiky upsapatprek sham evannmik / ryiksaght / brahmacaryopasthnasavti yce / arthahetor nma ghmy evannmikay updhyyikay dadtv ryiksagho mamaivanmiky brahmacaryopasthnasavti / anukampako 'nukampm updya eva dvir api trir api // // tata karmakrikay bhikuy japti ktv karma kartavya / otv ryiksagha iyam evannmik evanmiky updhyyiky upasapatpreki seyam evanmik ryiksaght brahmacaryopasthnasavti ycate evannmikay updhyyikay saced ryiksaghasya prptakla kamate 'nujnyd ryiksagho yad vayam en saghamadhye ntaryikn dharmn pcchema ity e japti // u tvam evannmike ayan te satyaklo ya bhtaklo yat te 'ha ki cit (##) pcchmi sarvan tat tvay virad%% bhtv bhta ca bhtato vaktavyam abhta cbhtato nirvehayitavya / str tva str prva%%d yvat sarvam eta%% vaktavya / m te evarp kye kyik bdh savidyante anye v tay vaktavya / neti / tato japti kartavy / otv ryiksagha iyam evanmik evannmiky updhyyiky upasapatpreki ghoit dvdaavar kumrik v paripraviativar paripram asy pacacvara ptra ca pariuddham ntaryikair dharmair tmna vadati seyam evanmik ryiksagh%%hmacaryopasthna%%vti ycate / evannmikay updhyyikay saced ryiksaghasya prptakla kamate 'nujnyd ryiksagho yad ryiksagha evanmik%% brahmacaryopasthnasavti dadyd evannmikay updhyyikayety e japti / eva ca karma kartavya / otv ryiksagha iyam evannmik evannmik%% (##) %%pdhyyiky upasapatpreki ghoit dvdaavar kumrik v paripraviativar paripram asy pacacvara ptra ca pariuddham ntaryikair dharmai%%tmna vadati / seyam evannmik ryiksaghd upasapada ycate evannmikay updhyyikay tad ryiksagha evannmiky brahmacaryopasthnasavti dady%%vannmikay updhyyikay ysm ryik kamate e%%nnmiky brahmacaryopasthnasavti dtu evannmikay updhyyikay ts t ysn na kamate t bhantm / iya pratham karmavcan / eva dvit%<>%y tty karmavcan vaktavy / datt ryiksaghena evannmiky brahmacaryopasthnasavttir evannmikay updhyyikay kntam anujta saghena yasmt tm evam etad dhraymi / tata pact sarvabhikusaghe sanniae sannipatite apacimake v bhik daavarge maalake sarvabhikusaghe sanniae (##) sannipatite apacimake v bhikun dvdaavarge maalake / karmakrakasya bhiko purato viake masriky v niadyjali praghyobhayasaghd upasapad ycayitavy / otu bhadant ubhayasagha / aham evannmik arthahetor nma ghmi evannmiky updhyyiky upasapatpreki sham evannmik ubhayasaghd upasapada yce / upasapdayant%% m bhadant ubhayasagha / ullupatu m bhadant ubhayasagha / anughtu / m bhadant ubhayasagha / anukampatu m bhadant ubhayasagha / anukampako 'nukampm updya / eva dvir api trir api // tata pact karmakrakea bhiku japti kartavy / otu bhadant ubhayasagha iyam evannmik evanmiky updhyyiky upasapatpreki seyam evannmik ubhayasaghd upasapada ycate / evannmikay updhyyikay saced ubhayasaghasya (##) prptakla kametnujnyd ubhayasagho yad vayam en ubhayasaghamadhye ntaryikn dharmn pcchema ity e japti / u tvam evannmike aya te satyaklo ya bhtakla / yat te 'ha ki cit pcchmi / sarva tat tvay viraday bhtv bhta ca bhtato vaktavyam abhta cbhtato nirvehayitavya str tva str ghoit dvdaavar kumrik v paripraviativar / paripraviativar / paripra te pacacvara ptra ca / paripra / jvatas te mtpitarau svm v jvati / anujtsi mtpitbhy svmin v / anujt / msi ds / na hi m htik / m vikrtik / m vaktavyik / m nirmitik / m rjabha / m rjakilvii / m tvay rjpathya karma kta v krita v m ca m okahat m gurvi m avyajan m ubhayavyajan m sabhinnavyajan / m sadprasrutalohin / m alohin / m naimittik / m bhikudik / m mtghtik / m pitghtik (##) / m arhadghtik / m tathgatasyntike duacittarudhirotpdik m trthik m trthvakrntik m caur m dhvajabaddhik m steyasavsik m nnsavsik m asavsik / kaccit tva prva pravrajiteti yadi kathayati pravrajit vaktavy ata eva gaccheti yadi kathayati na pravrajiteti vaktavy kaccid etarhi pravrajit / kaccit tvay samyag brahmacarya carita / carita / kaccit tvay bhikusaghe dve vare asu dharmeu asv anudharmeu ik ycit / ycit / ikit tva dve vare asu dharmeu asv anudharmeu iky / ikit / datt te bhikusaghena brahmacaryopasthnasavtir datt kta te bhikusaghena prvaklakaraya kta rdhita te bhikusaghasya cittam rdhita / pariuddhsi na v / pariuddh / m tvay kasya cit ki cid deya alpa v prabhta v kinnmik tva kinnmik te updhyyik aham evannmik arthahetor (##) nma ghmi evannmik me updhyyik / u tvam evannmike bhavanti khalu strm ima evavidh kye kyik bdh / tadyath gaa kuha kiibha kilso dadru kacch / ka / rajata vicarccik / hikk / ccharddi / arnsi / jvara / prajvara / kaya / klama / bhrama ka vsa / oo 'pasmra / akkara / puroga / lpada / raktapitta / bhagandara / agadha prvadho 'sthibheda / ekhika dvaityaka / traityaka / cturthaka / snniptika / satatajvara m te evarp kye kyik bdh savidyante anye v / tatas tay yathbhta vaktavya / tato japtikrakea bhiku japti ktv karma kartavya / otu bhadant ubhayasagha iyam evannmik evannmiky updhyyiky upasapatpreki str ghoit dvdaavar kumrik v paripraviativar paripram asy pacacvara (##) ptra ca dattsy bhikusaghena dve vare asu dharmeu asv anudharmeu ik / ikit dve vare asu dharmeu asv anudharmeu iky / datt 'sy bhikusaghena tribhir dharmair brahmacaryopasthnasavti ktam asy bhikusaghena prvaklakar%%ya / %<>%rdhitam anay bhikusaghasya citta / pariuddham ntaryikair dharmair tmna vadati seyam evannmik ubhayasaghd upasapada ycate evannmikay updhyyikay saced ubhayasaghasya prptakla kametnujnyd ubhayasagho yad ubhayasagha evannmikm upasapdayed evanmikay updhyyikayety e japti // eva karma kartavya // otu bhadant ubhayasagha iyam evanmik evannmiky updhyyiky upasapatpreki str ghoit dvdaavar kumrik v paripraviativar paripram asy pacacvara ptra ca / datt 'sy bhikusaghena (##) dve vare asu dharmeu asv anudharmeu ik ikit dve vare asu dharmeu asv anudharmeu iky / datt asy bhikusaghena tribhir dharmair brahmacaryopasthnasavti ktam asy bhikusaghena prvaklakarayam rdhitam anay bhikusaghasya citta / pariuddham ntaryikair dharmair tmna vadati seyam evannmik ubhayasaghd upasapada ycate evannmikay updhyyikay tad ubhayasagha evannmikm upasapdayed evannmikay updhyyikay yem yumat kamate evannmikm upasapdayitum evannmikay updhyyikay te t ye na kamate te bhant / iya pratham karmavcan / eva dvity tty karmavcan vaktavy / upasapdit ubhayasaghena iyam evannmik evannmikay updhyyikay kntam anujta saghena yasmt tm evam etad dhraymi / tata cchy mpayitavy / bhikuyo drghadrghbhir latbhi (22a1) chy%<>% mpayanti / bhagavn ha / na drghadrghbhir latbhi chy mpayitavy / pdair mmpayanti / bhagavn ha / na pdair mpayitavy / api tu caturagulikay khikay mpayitavy / yvatya khiks tvanta puru vaktavy / smyik rocayitavy%<>% / haimantik graimik vrik mtavri%% drghavrik ca / tatra haimantik catvro ms graimik catvro ms / vrika eko msa / mitavrika eka rtridiva / drghavrik %%kartrons trayo ms / kla rocayitavya / agrrua / madhyrua / pacimrua / anudita ditya / udita ditya / aabhgodita / caturbhgodita / p%%ato madhyhna / caturbhgvaio divasa / aabhgvaia / anastagata ditya / astagata ditya / anuditni nakatri / ity evamdi / ta%%yo (##) niray rocayitavy / u tvam evannmike traya ime tena bhagavat jnat payat tathgatenrhat samyaksabuddhena eva pravrajitopasapanny %%i%%y niray khyt yn niritya bhikuy svkhyte dharmavinaye pravrajyopasapad bhikubhva / katame traya / psukla cvar kalpika ca sulabha ca / ya%%ritya bhikuy svkhyte dharmavinaye pravrajy upasapad bhikubhva / utsahase tvam evanmike yvajjva psuklena cvarea ypayitu / utsahe / a%%rekalbha pao v pao v prvro v auk v ak v kauey va mil v somil v kmivar v kiskma v komakaskma v duklakaskma%< v>% koambakaskma v iti yad v punar anyad api kalpika cvara%<>% saghd v utpadyeta pudgalato v tatrpi te pratigrahe mtr karay / kaccid evarpa sthnam abhisabhotsya%% (##) %%sabhotsye / u tvam evannmike piapto bhojannm agra ca kalpika ca sulabha ca yan niritya bhikuy svkhyte dharmavinaye pravrajyopasapad bhi%%bhva / utsahase tvam evannmike yvajjva piaptena bhojanena ypayitum utsahe / atirekalbha / bhaktni v tarppani v %%vgpnni v naitya%% n%%mantraaka v amika v cturdaika v iti yad v punar anyad api kalpika bhojana saghd v utpadyeta / pudgalato v tatrpi te pratigrahe mtr %%ray / kaccid evarpa sthnam abhisabhotsyase / abhisabhotsye / u tvam evannmike ptimukta bhaiajyn kalpika ca sulabha ca / yan niritya bhikuy svkhyte dharmavinaye pravrajyopasapad bhikubhva utsahase tvam evannmike yvajjva ptimuktena bhaiajyena ypayitum utsahe / atirekalbha / sarpis tailam (##) madhu phita mlabhaiajya gaabhaiajya pattrabhaiajya pupabhaiajya ph%%labhaiajya klika ymika spthika yvajjvikam iti / %% punar anyad ap%% kalpika bhaiajya saghd v utpadyeta pudgalato v tatrpi te pratigrahe mtr karay kaccid evarpa sthnam abhisabhotsyase / abhisabhotsye / u tvam %%vannmike av ime tena bhagavat jnat payat tatha %<>%gatenrhat samyaksabuddhenaiva pravrajitopasapanny bhikuy patany dharm khy%% bhiku anyatamnyatama%% sthna adhypadya sahdhypa%%ty abhiku bhavaty arama akyaputry dhvasyate bhikubhvd dhatam asy bhavati rma%%sta mathita patita parjitam apratyuddhryam asy bhavati rmaya / tadyath tlo mastakc chinna / abhavyo haritatvya abhavyo virhi vddhi vipulatm %%ttu%<>% (##) / evam eva bhiku em an sthnnm anyatamnyatamat sthnam adhypadya sahdhypatty abhiku bhavaty arama akyaputry dhvasyate bhikubhv%%m asy bhavati rmaya dhvasta mathita patita parjitam apratyuddhryam asy bhavati rmaya katame aau / u tvam evannmike anekaparyyea bhagavat km vigarh%%t kmacchanda / kmasneha / kmaprema kamlaya / kmaniyanti / kamdhyavasna / kmn praham khyta pratinisargo vyantbhva / kayo virgo nirodho vyupaamo 'stagama / stuta stomito varita praasto 'dygrea t%% evannmike saraktacittay purua caku cakur upanidhyyaty na vyavalokayitavya / ka punar vdo yad dvayadvayendriyasampatty abrahmacaryam maithuna dharma pratisevitum ukta bhagavat / y punar bhiku bhikubhi srdha iksmc sampann ikm apratykhyya (##) ikdaurbalyam anviktybrahmacarya maithuna dharma pratisevetntatas tiryagyonigatenpi srdham ity evarpa bhiku sthnam adhypadya sahdhypatty abhiku bhavaty arama akyaputry dhvasyate %%ikubhvd dhatam asy bhavati rmaya dhvasta mathita patita parjitam apratyuddhryam asy bhavati rmaya tadyath tlo mastakc chinno 'bhavyo haritatvya abhavyo virhi vddhi vipulatm pattu%% evam evaivarpa bhiku sthnam adhypadya sahdhypatty abhiku bhavaty arama akyaputry dhvasyate bhikubhvd dhatam asy bhavati rmaya patita%<>% mathita %%ta parjitam apratyuddhryam asy bhavati rmaya tatrate 'dygrea anadhycre adhycravairamay tvra cetasa raksmtyapramde yoga karaya / kaccid evarpa sthna ndhypatsyase / ndhypatsye / u tvam evann%%ke (##) anekaparyyea bhagavat adattdna vigarhita adattdnavirati / stut stomit varit praast adygrea te evannmike steyacittay%%latuam api parakyan ndtavya ka punar vda pacamsika v uttarapacamsika v ukta bhagavat / y punar bhiku grmagata v arayagata v parem a%%sakhytam dadta yadrpedattdnena rj vaina ghtv rjamtro v hanyd v badhnyd v pravsayed v eva caina vaded dha bho purua cauro 'si b%%ho 'si steyo 'sty evarpa bhiku sthnam adhypadya sahdhypattybhiku bhavaty arama akyaputry prvavad yvat smtyapramde yoga karaya / %%varpa sthna ndhypatsyase / ndhypatsye / u tvam evanmike anekaparyyea bhagavat prtipto vigarhita prtiptd virati stut stomit va%% (##) praast adygrea te evanmike sacintyntata kuntapipliko pi pr jvitn na vyaparopayitavya / ka punar vdo manuyo v manuyavigraho v u%% bhagavat / y punar bhiku manuya v manuyavigraha v svahasta sacintya jvitd vyaparop%%ec chastra vsydhrayec chastrdhraka vsya paryeeta maraya vaina samd%%raavara vsynuvarayed eva caina vaded dham bho purua kin te anena ppakenucin durjvitena mta te bho purua jvitd varam iti cittnumatai cit%%r anekaparyyea maraya vaina samdpayen maraavara vsynuvarayet / sa ca tenopakramea kla kuryd ity evarpa bhiku sthnam adhypadya sa%%tty abhiku bhavaty arama akyaputry dhvasyate bhikubhvt prvavad yvat smtyapramde yoga karaya / kaccid evarpa sthnan ndhypat%%patsye (##) u tvam evannmike anekaparyyea bhagavat mvdo vigarhita / mvdavirati stut stomit varit praast adygrea te evannmike hsyaprekiy api saprajnan mvdo na bhitavya ka punar vdo 'santam asavidyamnam uttaramanuyadharma pralapitu / ukta ca bhagavat y punar bhiku anabhijnant aparijnant asantam asavidyamnam uttaramanuyadharmam alamryaviedhigama jna v darana v sparavihrat v pratijnyd ida jnmda paymi ki jnmi dukha jnmi / samudaya nirodha mrga jnmi / ki paymi devn payami ngn yakn garun gandharvn kinnarn mahoragn picn kaaptann paymi / devn abda omi ngn yak garun gandharv kinnar mahorag pretn picn kumbhn kaaptann abda (##) %<>%omi / devn daranyopasakrmmi / ngn yakn garun gandharvn kinnarn mahoragn pretn picn kumbhn kaaptann daranyopasakrammi / dev api m daranyopasakrmanti / ng yak garu gandharv kinnar mahorag pret pic kumbh kaaptan api m daranyopasakrmanti / devai srdham lapmi salapmi samode statyam api sampadye ngair yakair garuair gandharvai kinnarair mahoragai pretai picai kumbhai kaaptanai srdha lapmi salapmi samode statyam api sampadye dev api may srdha lapanti salapanti pratisamodanti statyam api sampadyante / ng yak garu gandharv kinnar mahorag pret pic kumbh kaaptan api may srdha lapanti salapanti pratisamodante statyam api sampadyante / albhy eva (##) sal lbhy aham asmy anityasajy anitye dukhasajy dukhe antmasajy hre pratiklasajy sarvaloke 'nabhiratisajy dnavasajy prahasajy virgasajy maraasajy nirodhasajy / aubhasajy vinlakasajy vipyakasajy vipaumakasajy vydhmtakasajy vikhyditakasajy vilohitakasajy vikiptakasajy asthisajy nyatpratyavekaasajy / albhy eva sal lbhy aham asmi prathamasya dhynasya dvityasya ttyasya caturthasya maitry karuy mudity upeky / knantyyatanasya vijnnantyyatanasya kicanyyatanasya naivasajnsajyatanasya albhy eva sal lbhy aham asmi rotapattiphalasya sakdgmiphalasya angmiphalasya ddhiviayasya divyasya rotrasya cetaparyyasya prvanivsasya cyutyupapdasysravakayasyrhann (##) aham asmy aavimokadhyy ubhayatobhgavimukta ity evarpa bhiku sthnam adhypadya sahdhypa%%ty abhiku bhavaty arama akyaputry dhvasyate bhikubhvd dhatam asy bhavati rmaya dhvasta mathita patita parjitam apratyuddhryam asy bhavati rmaya tadyath tlo mastakc chinno 'bhavyo bhavati haritatvya virhi vddhi vipulatm pattum evam evaivarpa bhiku sthnam adhypadya sahdhypatty abhiku bhavaty arama akyaputry dhvasyate bhikubhvd dhatam asy bhavati rmaya dhvasta mathita patita parjitam apratyuddhryam asy bhavati rmaya tatra te 'dygrea anadhycre adhycravairamay tvra cetasa raksmtyapramde yoga karaya / kaccid evarpa sthna ndhypatsyase / ndhypatsye / u tvam evannmike ukta bhagavat y punar bhiku avarut avarutena puruedha cakuor rdhva jnvor (##) antarmaraa parmaraa%<>% svkuryd ity evarpa bhiku sthnam adhypadya sahdhypatty abhiku bhavaty arama akyaputry dhvasyate prvavad yvat / adhy%%ramay tvra cetasa raksmtyapramde yoga karaya / kaccid evarpa sthna ndhypatsyase / ndhypatsye / u tvam evannmike ukta bhagavat / y punar bhi%%rut avarutena puruea srdha sacagghet sakret sakilikilyed uddea nimitta saketa kuryd gacchanta v purua svkuryt tadrpe v pradee paja + + + kiped yatra str puruasya vanug bhavatty evarpa bhiku aavastuka sthnam adhypadya sahdhypatty abhiku bhavaty arama akyaputry prvavad yvad a%%ravairamay tvra cetasa raksmtyapramde yoga karaya / kaccid evarpa sthna ndhypatsyase / ndhypatsye / u tvam evannmike ukta bhagavat y puna%%i%% (##) prvam eva prjik asavsy s yad mt v bhavati vibhrnt v paraviaya nipalyit tad eva vadet prvam evham ryik raho jne yad asau bhiku%<>% prjik asavsyety evarpa bhiku avadyapracchdanasthnam adhypadya sahdhypatty abhiku bhavaty arama akyaputry prvavad yvad anadhycre a%%cravairamay tvra cetasa raksmtyapramde yoga karaya / kaccid evarpa sthna ndhypatsyase / ndhypatsye / u tvam evannmike ukta bhagavat y punar bhi%% jnant payant yasya bhiko samagrea bhikusaghenotkepaya karma kta / samagrea ca bhikusaghena avandanrhasavty samata / tam utkacaprakaca sa%<>%ghe ro%%yantan nisaraa pravartayanta smcm upadarayanta antasmy sthitam osra ycantam eva vaden m tvam rya utkacaprakaca saghe roma ptaya nisa%%a pra%% (##) smcm upadaraya antasmy sthitv osra ycasvham ryasya ptrea cvarea ikyena aritena kyabandhanena uddeena phena svdhyyena yogena ma%%krea yena yenryasya vighto bhavati / tena tenvighta kariymti / s bhiku bhikubhir ida syd vacany m tvam ryike jnant yasya bhiko sa%%a saghenotkepanya karma kta samagrea ca bhikusaghena avandanrhasavty samatas tam utkacaprakaca saghe roma ptayantan ni%<>%saraa pravartayanta smcm u%%darayanta antasmy sthitv osra%<>% ycantam eva vada / m tvam rya utkacaprakaca saghe roma ptaya m nisaraa pravartaya m smcm upadaraya m antasmy sthitv %%sra ycasvham ryasya ptrea cvarea ikyena saritena kyabandhanena uddeena phena svdhyyena yogena manasikrea yena yenryasya vighto bhavati te%%nvighta (##) karomti nisja tvam ryike imam evarpa utkiptnuvartaka vacanapatham evm cet s bhiku bhikubhir ucyamn tad vastu pratinisjed ity eva%< kua>%la no cet pratini%%jati dvir api trir api samanuyoktavy tasya vastuna pratinisargya dvir api trir api samanuyujyamn samanuiyam tad vastu pratini%<>%sjat%%ala no cet p%%atinisjatty evarpa bhiku utkiptnuvartaka sthnam adhypadya sahdhypatty abhiku bhavaty aramay akyaputry prvavad yvad adhycravairamay tvra cetasa raksmtyapramde yoga karaya kaccid evarpa sthnan ndhypatsyase / ndhypatsye / %<>%u tvam evannmike av ime tena bhagavat jnat payat tathgatenrhat samyaksabuddhenaiva pra%%jitopasapanny bhikuy gurudharm prajapt varaaynatikra%%ya yatra mtgrmea yvajjva ik karay / katame aau bhikubhya %%ak%<>%d evanmike mtgrmea pravrajy upasapa%% bhikubhva pratikki%% (##) ayam evannmike bhagavat mtgrmasya prathamo gurudharma prajapta / varaynatikramaya yatra mtgrmea yvajjva %%d bhikuy anvardhamsam avavdnusan paryeitavy / ayam evannmike bhagavat mtgrmasya dvityo gurudharma prajapta %% mtgrmea yvajjva ik karay / na bhikuy abhikuke vse var upagantavy ayam evanmike bhagavat mtgrma%%varaynatikramaya yatra mtgrmea yvajjva ik karay / varoitay bhikuy ubhayasaghas tribhi sthnai pravrayitavy%%mike bhagavat mtgrmasya caturtho gurudharma prajapta / varaynatikramaya yatra mtgrmea yvajjva ik ka%% %% (##) smrayitavya lavipatty divipatty cravipatty jvavipatty / vta bhikuy bhiku codayitu smrayitu %%vipatty / anvta bhikor bhiku codayitu smrayitu lavipatty divipatty jvavipatty ayam evannmike bhagavat m%% varaynatikramaya yatra mtgrmea yvajjva ik karay / na bhikuy bhikur kroavyo na roayitavya vtam %% paribhayitum %% evanmike bhagavat mtgrmasya ao gurudharma prajapta varaynatikramaya yatra mtgrmea yvajj%%nnay bhikuy ubhayasaghe anvardhamsa mnpya caritavyam %% evannmike bhagavat mtgrmasya saptamo gurudharma prajapta vara%% (##) %% karay / varaatopasapannay bhikuy tad ahar upasapannasya bhikor abhivdanavandanapratyutthnjalismckarma kartavy%%t mtgrmasyamo gurudharma prajapta varaynatikramaya yatra mtgrmea yvajjva ik karay / kaccid etn aau %%rtase / varte / u tvam evannmike catvra ime tena bhagavat prvavad yvat samyaksabuddhenaiva pravrajitopasapanny bhikuy ra%%tvra / adygrea evannmike kruay na pratykroavya / roitay na pratiroitavya / titay na pratititavya bhaitay na pra%%nnmike yas %%e bh%%r%%rtram saka / aho vatha labheya svkhyte dharmavinaye pravrajym upasapada bhikubhvam iti / s %% (##) %%nn pratirpay updhyyikay pratirpbhym crybhy samagreobhayasaghena japticaturthena karma akopyensthpa%%pannay bhikuy iky ikitavya / tatra tad ahar upasapannay yatra tad ahar upasapannay tatra varaatopasapannay iti y tu %%kat samnaprtimokastroddeat s te 'dygrergayitavy na virgayitavy adygrea te evanmike updhyyiky%< antike mtsaj upasth>%payitavy updhyyikay api tavntike duhitsaj upasthpayitavy adygrea te updhyyik yvajjva gln upasth%% + + + + + + + .nd v updhyyikay tva gln upasth%%tavy / adygrea te evannmike sagauravatay vihartavya / sapratatay sabhayavaavartiny sa%%///