Buddhaghosa: Siddharthacaritrakavya Based on unknown source Input by members of the Digital Sanskrit Buddhist Canon Input Project, 2008 Proof-read by Milan Shakya With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ सिद्धार्थचरित्रं काव्यम् आचार्यबुद्धघोषविरचितं padyacƬÃmaïimahÃkÃvyam प्रथमः सर्गः मङ्गलम् कारुण्यकल्लोलितदृष्टिपातं कन्दर्पदर्पानलकालमेघम् । कैवल्यकल्पद्रुममूलकन्दं वन्दे महाकन्दलमर्कबन्धुम् ॥ 1.1 ॥ यस्यैकदेशं यतयो ऽपि वक्तुं नालं बभूवुर्नलिनासनाद्याः । शास्तुस्तदेतच्चरितापदानं वक्तुं मनीषा मम मौग्ध्यमेव ॥ 1.2 ॥ तथापि तत्राहितभक्तिशक्त्या तदेतदाख्यातुमहं प्रवीणः । तथाहि तत्पादसमाश्रयेण रजो ऽपि लक्ष्मीं कुरुते हि पुंसाम् ॥ 1.3 ॥ अस्ति प्रशस्ता कपिलेति नाम्ना काचित् पुरी कामदुघा प्रजानाम् । यां वीक्ष्य शक्रो निजराजधान्याः श्लाघाभिसन्धिं शिथिलीकरोति ॥ 1.4 ॥ सम्भाव्यते यत्र सुधामरीचिः सौधध्वजस्तम्भनिलीनबिम्बः । मुखारविन्दद्युतिमोषरोषादारोपितः शूलमिवाङ्गनाभिः ॥ 1.5 ॥ वीथीषु माणिक्यमयीषु यस्यां ज्योतींषि भान्ति प्रतिबिम्बितानि । अनङ्गचापादपकृष्यमाणान्मुक्ताफलानीव परिच्युतानि ॥ 1.6 ॥ उत्सेधिनो यत्र गृहाः प्रभूणामुदस्तजैत्रध्वजदण्डवाहाः । आलोलघण्टाक्वणितैरजस्रमभ्यर्थिनो दातुमिवाह्वयन्ति ॥ 1.7 ॥ रथ्यासु रत्नोपहितासु यस्यां बिम्बप्रविष्टाः करिणो विभान्ति । कूलाद्रिकूटा इव कुण्डलीन्द्रसाहायकं कर्तुमधः प्रवृत्ताः ॥ 1.8 ॥ päcÃlikà यद्गृहपञ्जरेषु प्रपञ्चिताः käcanasa¤cayena / भूमाभिभूतारिपुराहृतानां पुष्यन्ति शोभां पुरदेवतानाम् ॥ 1.9 ॥ आरुह्य सौधानतिमेघमार्गान् वर्षान्धकारेष्वपि वासरेषु । कथानभिज्ञा धनगर्जितानां वसन्ति यस्यां वनिता वियुक्ताः ॥ 1.10 ॥ यत्रालयाः käcanaketudaï¬airuda¤citairdobhirivÃtidÅrghai÷ / अपाहरन्तीव कृताभ्यसूयाः शोभां शुनासीरपुरालयानाम् ॥ 1.11 ॥ यदङ्गनाः सौधसमीपलग्नामादाय हस्तैरमृतांशुलेखाम् । निवेशयन्त्यो निजकुन्तलेषु विडम्बयन्ति श्रियमम्बिकायाः ॥ 1.12 ॥ यन्मण्डपाः prau¬hanidÃghataptÃÓca¤catpatÃkÃrasanäcalena / आस्वादयन्तीव तुषाररश्मिं सुधारसेन स्वदमानबिम्बम् ॥ 1.13 ॥ विलोक्य चैत्यध्वजसिंहमुद्रां भयाकुले क्वापि गति कुरङ्गे । निशाकरो यत्र नितम्बिनीनां साधर्म्यमभ्येति सहाननाब्जैः ॥ 1.14 ॥ यच्चन्द्रशालास्वबलाजनानां वितन्वतां विभ्रममण्डनानि । आदर्शतामाश्रयते निशासु पुरोगतं पूर्णसुधांशुबिम्बात् ॥ 1.15 ॥ यत्रेन्द्रनीलोपलगोपुराणां विजृम्भमाणाः किरणप्रणालाः । चण्डांशुबिम्बे ऽपि sanŬabhÃji क्षणं वितन्वति कलङ्कशङ्काम् ॥ 1.16 ॥ यत्रापगाः स्वच्छजलान्तरालसंक्रान्ततीरस्थितकेलिशैलाः । मदोष्मणा मग्नसुरद्विपाया महेन्द्रसिन्धोः श्रियमाश्रयन्ते ॥ 1.17 ॥ यत्रौकसां रत्नविनिर्मितानामुच्चावचैरुच्चलितैर्मयूखैः । वर्षावसाने ऽपि महेन्द्रचापैराभाति सन्नद्धमिवान्तरिक्षम् ॥ 1.18 ॥ प्रासादमालासु हिरण्यमयीषु प्रारब्धलीलाः प्रमदा यदीयाः । सुमेरुशृङ्गेषु विहारिणीनां सुराङ्गनानां द्युतिमाक्षिपन्ति ॥ 1.19 ॥ यत्रालयानां प्रविजृम्भमाणाः प्रभाविरोहाः स्फटिकाचितानाम् । आसन्नभाजां हरितां हयानां यान्तीव कर्णक्षणचामरत्वम् ॥ 1.20 ॥ मरीचिभिर्यन्मणितोरणानां विसृत्वरैर्विच्छुरितप्रवाहा । मध्येनभो भाति महेन्द्रसिन्धुः कलिन्दजाकर्बुरितान्तरेव ॥ 1.21 ॥ समुच्छ्रितैः सौधतलेषु यस्यां मत्स्यध्वजैर्मारुतकम्पमानैः । सार्धं विगृह्णन्ति सपत्नबुद्ध्या मरुत्स्रवन्तीमकराः सरोषम् ॥ 1.22 ॥ रतिश्रमो यत्र विलासिनीनां प्रासादमभ्रङ्कषमाश्रितानाम् । विनीयते गन्धवहेन मन्दं मन्दाकिनीवीचिविहारभाजा ॥ 1.23 ॥ सुधासनाथेन सुधामयूखः कलासमग्रः करपल्लवेन । विलिम्पतीव क्षणदासु यस्यां krŬÃg­hÃïÃmuparisthalÃni // 1.24 // यत्रेन्द्रनीलोपलकुट्टिमेषु प्रविष्टबिम्बां प्रथमेन्दुलेखाम् । मृणालखण्डस्पृहया मरालाश्चञ्चूपुटैश्चर्वितुमुत्सहन्ते ॥ 1.25 ॥ अभ्युद्गतं यद्गृहधूपराशिमकाण्डघाटीपटुराहुदर्शम् । पश्यन् भयेनैव पतिर्दिनानामन्तर्दधात्यम्बुधराटवीषु ॥ 1.26 ॥ बिम्बप्रविष्टाः स्फटिकस्थलीषु वक्रश्रियो यद्वरवर्णिनीनाम् । विकासिनां व्योमनदीजलेषु सरोरुहाणां वितरन्ति शङ्काम् ॥ 1.27 ॥ सालं यदीयं समतीत्य गन्तुमपारयन् धिक्कृतचक्रवालम् । पतिस्त्विषामुत्तरदक्षिणार्धव्याजेन तत्पार्श्वभुवा प्रयाति ॥ 1.28 ॥ प्रभञ्जनक्षोभविजृम्भिताभिर्वीचिभिरुल्लङ्घिततीरदेशम् । खातं यदीयं कलशाम्बुराशिं जेतुं समुद्योगमिवातनोति ॥ 1.29 ॥ कनन्ति कालागरुधूपमिश्रा यत्सौधचीनध्वजवैजयन्त्यः । कल्लोलभिन्नास्तपनात्मजायाः स्वर्लोकसिन्धोरिव वीचिमालाः ॥ 1.30 ॥ महीपतिस्तत्र बभूव मान्यः शाक्यान्वयः शाश्वतराजलक्ष्मीः । धर्मानुरोधार्जनशुद्धवृत्तिः शुद्धोदनो नाम यथार्थनामा ॥ 1.31 ॥ विभुः प्रतापानलमेव वीध्रं विवाहसाक्ष्ये विरचय्य वीरः । यः पर्यणैषीदरिराजलक्ष्मीं कृपाणधाराजलपातपूर्वम् ॥ 1.32 ॥ यः पूर्वमाधाय महाभिषेकं कृतेभकुम्भैर्गलदस्रपूरैः । पश्चादरीणां हृदयारविन्दैः पुपोष पूजां रणदेवतायाः ॥ 1.33 ॥ पाणौ कृपाणी विरराज यस्य विभूषिताङ्गी पुलकाक्षरेण । आकारणाय द्विषतां यमेन सम्प्रेषिता शासनपत्रिकेव ॥ 1.34 ॥ निरुद्धभूभृन्महिमातिरेको निःशेषपीताहितवाहिनीशः । यच्चन्द्रहासो भुवनप्रसादं प्रासूयतागस्त्य इवोदयेन ॥ 1.35 ॥ यो वाहिनीं मेघ इवात्तधन्वा विपक्षभूभृत्कटकप्रभूताम् । आसारयन्नाकुलराजहंसां चक्रे समुच्चेलकबन्धनृत्ताम् ॥ 1.36 ॥ अलंकृताङ्गाः सुभटान्त्रमाल्यैरादाय शृङ्गानिव नागहस्तान् । यद्वैरिरक्ताम्बुतरङ्गिणीषु व्यात्युक्षिलीला विदधुः पिशाचाः ॥ 1.37 ॥ प्रशस्तिवध्वा प्रवरस्य यस्य pratÃpadÅpäjanasaægrahÃya / आस्थापितं पात्रमिवेन्द्रनीलमभ्रं ghanaÓyÃmalamÃbabhëe // 1.38 // आपूरिते निर्भरमन्तरिक्षे यस्याण्डकुक्षिम्भरिभिर्यशोभिः । पृथ्वीपतीनां यशसः प्रसर्तुमासीत् परेषामिव नावकाशः ॥ 1.39 ॥ यशस्तदीयं यदि नाभविष्यच्छीतांशुशुभ्रं शिशिरोपचारः । सोढुं प्रतापानलमप्रसह्यमपारयिष्यत् कथमेष लोकः ॥ 1.40 ॥ भुजेन भोगीन्द्रधुरन्धरेण यस्मिन् दृढं भूवलयं दधाने । प्रत्यर्थिकान्ताभुजवल्लरीभ्यः पपात भूषावलयं विचित्रम् ॥ 1.41 ॥ दयालुमाश्रित्य तमत्युदारं वनीपका नापरमभ्यगच्छन् । आसाद्य वाराकरमम्बुबाहाः कासारमन्यं किमु कामयन्ते! ॥ 1.42 ॥ तस्यांसधारासदने ऽवतंसमाल्यासवस्यन्दनितान्तशीते । बहिः प्रतापज्वरविह्वलेव विमुक्तलौया विजहार लक्ष्मीः ॥ 1.43 ॥ तस्याभिषेके सचिवावमुक्तैर्गङ्गादितीर्थोपनतैः पयोभिः । शत्रुप्रतापानलशक्तितरासि सहैव पुंसां हृदयज्वरेण ॥ 1.44 ॥ सुवर्णरूपं सुमनोनिषेव्यं तुङ्गं सुधर्मास्पदमद्वितीयम् । तं भूभृतं मेरुमिव प्रपन्नाश्चकाशिरे षड्गुणरत्नसार्थाः ॥ 1.45 ॥ अन्यत्र कर्णः सुधियामसक्तस्तस्यापदानश्रवणे ससज्ज । अपास्य पीयूषरसं सुराणां रसान्तरे किं रमते रसज्ञा! ॥ 1.46 ॥ सहस्रशस्सन्त्वपरे ऽपि भूपास्तेनैव सौराज्यवती धरित्री । अनेकरत्नप्रभवो ऽयुदन्वान् रत्नाकरो ऽभून्ननु कौस्तुभेन ॥ 1.47 ॥ महात्मना तेन मखैरजस्रमाहूयमानेष्वमृताशनेषु । परिष्क्रियाजायत पारिजातः परं सुराधीश्वरराजधान्याः ॥ 1.48 ॥ तस्यापदानानि तटस्थिताभिः सङ्गीयमानानि सुराङ्गनाभिः । आकर्ण्य हर्षाद् द्रवतीव मेरुरद्यापि निष्यन्दजलापदेशात् ॥ 1.49 ॥ तस्मिन् नृपे तन्वति दानवर्षं नैको ऽप्यसम्पूर्णमनोरथो ऽभूत् । महाघने वर्षति बद्धधारमलब्धपूर्त्त्यस्ति सरः किमुर्व्याम्! ॥ 1.50 ॥ नदीव सिन्धोर्नलिनीव भानोः कलेव चेन्दोः कमलेव विष्णोः । सौदामिनीवाम्बुधरस्य तस्य मायेति नाम्ना महिषी बभूव ॥ 1.51 ॥ तस्याः प्रवालोदरसोदराभं युग्मं पदाम्भोरुहयोर्बभार । सामन्तकान्तालकवल्लरीणां पुष्पायमाणान् नखपूर्णचन्द्रान् ॥ 1.52 ॥ विजृम्भमाणा नखरत्नदीप्तिः पदस्य तस्याः पतिदेवतायाः । चकार शङ्कां शरणागतायाः स्वर्भानुभीत्या शशिचन्द्रिकायाः ॥ 1.53 ॥ आकारमत्यद्भुतसन्निवेशं दधानयोर्दशितसौकुमार्यम् । तज्जङ्घयोस्तादृशकान्तिमत्योर्न चाधिकं नापि समं बभूव ॥ 1.54 ॥ ये दर्शनीया द्विपराजहस्ता ये चाभिजाताः कदलीविशेषाः । तदूरुकाण्डद्वयजृम्भमाणसौन्दर्यरत्नाकरबिन्दवस्ते ॥ 1.55 ॥ mÃïikyakäcÅvalayÃnuviddhaÓroïÅbharà क्ष्मापतिधर्मपत्नी । वसुन्धरेवार्णवरत्नगर्भवेलासमालिङ्गितसैकतान्ता ॥ 1.56 ॥ सुरार्णवावर्तमनोज्ञशोभं नतभ्रुवो ऽलक्ष्यत नाभिरन्ध्रम् । कुचाद्रिकान्तिद्रवनिर्झरस्य निम्नीकृतं स्थानमिव प्रपातैः ॥ 1.57 ॥ तस्या वपुःक्षेत्रमनङ्गशालि सौन्दर्यनिष्यन्दजलैर्जिषेक्तुम् । आसूत्रिता यौवनहालिकेन त्रयीव कुल्या त्रिवली चकाशे ॥ 1.58 ॥ विलग्नमालग्नवलित्रयीकं दरिद्रताजन्मगृहं तदीयम् । अमर्त्यगङ्गाजलवेणिकाभिराश्लिष्टमाकाशमिवाबभासे ॥ 1.59 ॥ तमालनीला नवरोमराजिस्तस्या बभौ तामरसेक्षणायाः । विवृण्वती बाल्यदशाविनाशमुत्पातधूमावलिरुत्थितेव ॥ 1.60 ॥ आतन्वतश्चेतसि कोमलाङ्ग्याः कोदण्डशिक्षां कुसुमायुधस्य । मौर्वी बहिर्बिम्बगतेव मान्या तन्व्याश्चकाशे तनुरोमरेखा ॥ 1.61 ॥ विजृम्भमाणेन विलङ्घ्य वेलां तस्यास्तरुण्याः स्तनमण्डलेन । निःशेषमाक्रान्तनिजावकाशमासीदवलग्नशेषम् ॥ 1.62 ॥ मृणालिका विभ्रमदीर्घिकाया विद्युल्लता यौवनमेघपंक्तेः । मङ्गल्यमाला मकरध्वजस्य बाहा बभौ वामविलोचनायाः ॥ 1.63 ॥ आमुक्तमुक्तासरदर्शनीयमाबिभ्रती कण्ठमतीव रेजे । निष्ठ्यूतमुक्तानिकराभिरामशङ्खोज्ज्वला सागरवीचिकेव ॥ 1.64 ॥ तदाननेन्दुं भुवि निस्सपत्नं निर्मातुकामेन पितामहेन । अकारि पद्मं ध्रुवमात्तगन्धमन्तःकलङ्कं च सुधांशुबिम्बम् ॥ 1.65 ॥ तरुप्रवालाश्चलसौकुमार्यात् सिन्धुप्रवालाः स्थिरकर्कशत्वात् । न जग्मुरस्या नलिनेक्षणाया बिम्बाधरौपम्यकथाप्रसङ्गम् ॥ 1.66 ॥ बिम्बाधरोष्ठद्युतिरायताक्ष्यास्तस्या विलासस्मितविप्रकीर्णा । सन्ध्येव बन्धुकरुचिश्चकाशे चन्द्रातपैः शारितसन्निवेशा ॥ 1.67 ॥ नितान्तकान्तालिकचन्द्रलेखानिष्यन्दसौन्दर्यमहाप्रणाली । सीमान्तरेखा नयनान्तनद्योर्नासा बभासे नवयौवनायाः ॥ 1.68 ॥ कस्तूरिकाकल्पितपत्रलेखस्तस्याः कपोलः शशिमण्डलश्रीः । आक्रम्य तस्थौ मुकुरस्य शोभामम्भोदवातैर्मलिनोदरस्य ॥ 1.69 ॥ बभूव तस्या नयनोत्पलस्य नीलोत्पलस्यापि महान् विशेषः । अमोघमस्त्रं कुसुमायुधस्य पूर्वं द्वितीयं तु तपःसु शीर्णम् ॥ 1.70 ॥ तस्या विशालेन विलोचनेन विलासगर्भेण विजीयमानाः । अद्यापि वासं वनकन्दरेषु ह्रियेव कुर्वन्ति कुरङ्गशावाः ॥ 1.71 ॥ सौभाग्यवाराकरवीचिकाभ्यां तारुण्यकल्पद्रुमशाखिकाभ्याम् । भ्रूवल्लरीभ्यां वदनं तदीयं बभाविवाब्जं भ्रमरावलीभ्याम् ॥ 1.72 ॥ रराज राजीवविलोचनाया ललाटरेखा रचितालकान्ता । आलक्ष्यनामाक्षरबिन्दुपंक्तिरनङ्गजैत्रध्वजपट्टिकेव ॥ 1.73 ॥ विलोलदृष्टिद्वयलोभनीयं तस्या मुखं साम्यमुपाचकार । परिप्लुतान्तःपरिवर्तमानपाठीनयुग्मस्य पयोरुहस्य ॥ 1.74 ॥ गोरोचनागौररुचिश्चकाशे स षट्पदश्यामलकेशपाशा । धूमोद्गमैर्धूसरिताग्रभागा मान्योदया मङ्गलदीपिकेव ॥ 1.75 ॥ अर्धासिकां भर्तुरनन्यलभ्यां भद्रासने सैव परं प्रपेदे ॥ अन्याः किमर्हन्त्यपहाय लक्ष्मीं वक्षोनिवासं मधुसूदनस्य ॥ 1.76 ॥ महीपतिर्मान्यगुणोज्ज्वलायां तस्यां महिष्यां tanayÃbhilëŠ/ प्रदीपधूपप्रमुखैः पदार्थैः स देवताराधनतत्परो ऽभूत् ॥ 1.77 ॥ ममज्ज तीर्थेषु जजाप मन्त्रं ततान दानानि तपश्चकार । शुश्राव धर्मं सुजनं सिषेवे स पुत्रहेतोः सह धर्मपत्न्या ॥ 1.78 ॥ इति गतवति पुण्यैर्दीर्घदीर्घे ऽपि काले, पतिरवनिपतीनां पुत्ररत्नं न भेजे । तदपि च ववृधे तत्प्रार्थना तस्य पुंसां विरमति न हि यत्नः कार्यसिद्धेः पुरस्तात् ॥ 1.79 ॥ इति बुद्धघोषाचार्यविरचिते padyacƬÃmaïinÃmni महाकाव्ये सिद्धार्थचरिते प्रथमः सर्गः ॥ द्वितीयः सर्गः देवानां तुषितपुरीगमनम् तत्रान्तरे जगति पूर्वनिमित्तमासीद् दृष्ट्वा तदद्भुतममर्त्यगणाः समेताः । सर्वज्ञतावसर एष तवेति वक्तुं जग्मुः पुरीं सुरगुरोस्तुषिताअभिधानम् ॥ 2.1 ॥ उत्तुङ्गनीलमणिमन्दिरजृम्भमाणरोचिश्छटाच्छुरणशाद्वलितान्तरिक्षाम् । prakrŬamÃnam­gaÓÃvavilolad­«ÂicchÃyÃsamuccalanacandrakilopakaïÂhÃm // 2.2 // lÅlÃcakorarasanäcalalihyamÃnaprÃsÃdadantavalabhÅkiraïaprarohÃm / तिर्यक्प्रवृत्तमणितोरणदीर्घरश्मिमालावलीगुणितवन्दनमालिकाभाम् ॥ 2.3 ॥ शिञ्जानपञ्चशरचक्रितकार्मुकज्याझङ्कारवेगचलिताध्वगवामनेत्राम् । दर्पान्धदिग्गजकपोलमदप्रवाहकल्लोलिनीसलिलकर्दमितप्रतोलीम् ॥ 2.4 ॥ शम्पासहस्रचतुरस्रसरोरुहाक्षीदेहप्रभापुनरुदीरितदीपमालाम् । सौधस्थलोपरिसमुच्छ्रितवैजयन्तीचीनांशुकाकलितदिग्वनितावगुण्ठाम् ॥ 2.5 ॥ पुष्पावचायवलमानपुरन्ध्रिवर्गपीनस्तनोन्नतिविकल्पितकेलिशैलाम् । माकन्दकोरकगलन्मकरन्दपूरधारानुबद्धपुनरुक्ततटाकतोयाम् ॥ 2.6 ॥ श्रृङ्गारमण्डपशिरोनवरत्नतेजःसञ्चारसञ्चितशतक्रतुचापशोभाम् । मन्दारकल्पहरिचन्दनपारिजातसन्तानसंहृतदरिद्रकथाप्रसङ्गाम् ॥ 2.7 ॥ तत्र स्थितं सुरगणा ददृशस्तमेनं सिंहासने विविधरत्नशिलानिबद्धे । विभ्राजमानबहुधातुविचित्रवर्णे मेरोर्मृगेन्द्रमिव सानुतटप्रदेशे ॥ 2.8 ॥ माणिक्यमौलिवलभीसविधस्थितेन मान्येन मङ्गलसितातपवारणेन । पूर्वाचलस्य सुषमां मणितुङ्गश्रृङ्गसंलक्ष्यपूर्णशशिनः प्रतिपक्षयन्तम् ॥ 2.9 ॥ प्रत्यग्रहाटकशिलाफलकायतस्य फालस्थलस्य परितः प्रसृतैर्मखैः । आशाविशालनयनाननमण्डनानामाकल्पयन्तमिव कान्तिसुधाविभागम् ॥ 2.10 ॥ आयामशालिभिरमन्ददयासमुद्रवेलाजलेषु विहरद्भिरपाङ्गपातैः । आपादयन्तममराधिपराज्यलक्ष्म्याः krŬÃsaroruhatatÅriva दिङ्मुखेषु ॥ 2.11 ॥ आकाशकन्दरदरीषु वितायमानैरानन्दमन्दहसितैरधिकप्रसन्नैः । सन्धुक्षणाय निजकीर्त्तिपयःपयोधेः सम्पादयन्तमिव शाश्वतमिन्दुलोकम् ॥ 2.12 ॥ अभ्यर्णवर्त्तिभिरकृत्रिमभक्तिशोभैरात्मीयबिम्बसदृशैः सह मित्रवर्गैः । Ãbhëaïe«vadharavidrumarÃgalak«yÃdanta÷sphurantamanurÃgamivodgirantam // 2.13 // Ãnandavëpajalajarjarad­«ÂipÃtamabhyullasatpulakabhÆ«itagaï¬arekham / आकर्णयन्तमभिजातनिजापदानमग्रे कुशीलवगणैरभिगीयमानम् ॥ 2.14 ॥ कल्पद्रुमप्रसवकल्पितकर्णपूररिच्छोलिकाविगलितैर्मकरन्दपूरैः । बाहुद्वयस्य महनीयपराक्रमस्य वीराभिषेकमहिमानमिवाचरन्तम् ॥ 2.15 ॥ उत्तुङ्गबाहुयुगलोदयशैलजाततेजोदिवाकरयशोहिमरश्मिशङ्काम् । आतन्वतारुणसितोपलनिर्मितेन मङ्गल्यकुण्डलयुगेन मनोज्ञगण्डम् ॥ 2.16 ॥ मन्दारपुष्पकलिकापरिकल्पितेन माल्येन मान्यभुजमध्यविलम्बितेन । कण्ठप्रणालिमुखगत्वररक्तधारमादर्शयन्तमिव मैत्रबलावतारम् ॥ 2.17 ॥ अभ्युद्गतैररुणरागमनो ऽभिरामैरामुक्तरत्नवलयांकुररश्मिजालैः । निर्भिद्यमाननिजशौर्यमहःप्रवालसञ्छादिताविव भुजौ विटपौ दधानम् ॥ 2.18 ॥ अङ्गैरमन्दहरिचन्दनपङ्कलिप्तैरभ्यन्तरेषु कुतकुंकुमपत्रलेखैः । पक्षीन्द्रचञ्चुपुटपाटनजर्जराङ्गां जीमूतवाहनदशामिव दर्शयन्तम् ॥ 2.19 ॥ नानाविधाभरणरत्नमरीचिदण्डैदिङ्मण्डलेषु परितः परिजृम्भमाणैः । आगामिबोधिपदवैभवचिह्नभूतामृद्धिपदर्शनधुरामिव शिक्षयन्तम् ॥ 2.20 ॥ आपादपद्ममभितः प्रविजृम्भिताभि रम्भोजरागपतपतकाभरणप्रभाभिः । तस्मात् प्रभृत्युपरिभाविमुनित्वमुद्रां këÃyadhÃraïakalÃmiva शीलयन्तम् ॥ 2.21 ॥ संक्रान्तसौधवलभीमणिपुत्रकेण वक्षः कवाटफलकेन मनोहरेण । साक्षादुरःस्थलविहारिसमुद्रराज कन्यस्य कैटभरिपोः कलयन्तमाभाम् ॥ 2.22 ॥ निष्यन्दमानमकरन्दनिरन्तरेण रक्तोत्पलेन करपङ्कजलालितेन । सद्यो विपाटनगलद्रुधिरारुणेन नेत्रोत्पलेन शिविराजमिवोपलक्ष्यम् ॥ 2.23 ॥ आलेपचन्दनविसृत्वरगन्धलोभा दालीयमानमलिनामभितो निकायम् । aj¤ÃnagìhatimiraudhamivÃntarasthaæ तेनैव दिक्षु नितरामपसारयन्तम् ॥ 2.24 ॥ आशामुखप्रसृमरैररभिनन्दनीयैराश्चर्यसंहननकान्तिसुधाप्रवाहैः । आप्लावयन्तमिव निर्जरराजलोकमात्मप्रतापतपनातुरमन्तिकस्थम् ॥ 2.25 ॥ आलोकबाहुवलयस्खलनारवारवाचालिताखिलहरिन्मुखमण्डलीभिः । आरादमर्त्यपुरवारविलासिनीभिराधूयमानसितचामरचक्रवालम् ॥ 2.26 ॥ वक्षःस्थलेन वलमानमनोज्ञहारतारावलीवलयिना गगनोपमेन । आकाशसिन्धुलहरीपरिरभ्यमाणमाभासयन्तममराद्रितटावलेपम् ॥ 2.27 ॥ अम्भोरुहाकृतिमभङ्गरपद्मरागभङ्गीभिरारचितमद्भुतपादपीठम् । दानाभिभूतनतपद्मनिधिप्रकाशं सव्येतरेण चरणेन परामृशन्तम् ॥ 2.28 ॥ अंघ्रेरक्तलकरसद्युतिहारिणीभिरभ्युद्गताभिररुणांगुलिदीधितीभिः । वन्दारुदेववदनाम्बुजबोधनाय बालातपप्रसरवर्षमिवाचरन्तम् ॥ 2.29 ॥ नक्षत्रनाथकरकन्दलमांसलेन नव्येन पादनखदीधितिजालकेन । निष्यन्दमानसुरनिर्झरिणीमरन्दधाराभिरामचरणाब्जमिवाब्जनाभम् ॥ 2.30 ॥ संसारेघोरपरितापजुषां जनानां संरक्षणाय किमयं समयो न वेति । जिज्ञासया क्षणमिवावतरीतुकामं माणिक्यकुट्टिमतलप्रतिमानिभेन ॥ 2.31 ॥ दृष्ट्वा जगत्त्रयगुरुं शिरसा प्रणेमुर्दूरानतेन तुषितालयपारिजातम् । वाचामतीत्य पदवीमभिवर्तमानमारेभिरे स्तुतिभिरर्चयितुं च देवाः ॥ 2.32 ॥ दीनावलोकनदशान्तरजृम्भमाणकारुण्यपूरपरिवाहमहाप्रणालैः । अस्मानपाङ्गय विनिद्रसरोजमुद्राकर्णेजपैस्तव सुरेन्द्र! कटाक्षपातैः ॥ 2.33 ॥ स्वैरोज्जिहानसुषमाभरदुग्धसिन्धुकल्लोलकन्दलकरम्बितगात्रयष्टे । cƬÃvataæsa! तुषितालयदेवतानां तुभ्यं नमः परमकारुणिकव्रताय ॥ 2.34 ॥ प्रज्ञाप्रधानमहिषीपदपट्टबन्धसम्भावनातिशयसम्भृतनिर्वृताय । सर्वोत्तराश्रमकथामृतपानलीलागोष्ठीपराय गुणवारिधये नमस्ते ॥ 2.35 ॥ मैत्रीकलत्रकुचभारपटीरपङ्कपत्रावलीमकरिकाङ्करमण्डिताय । तेजस्तरङ्गितदिगन्तरकन्दराय, त्रैलोक्यभाग्यपरिपाकभुवे नमस्ते ॥ 2.36 ॥ मारप्रतापबडवानलकीलजालजाज्वल्यमानजननार्णवधर्मनावे । दिवपालशेखरितशासनपत्रिकाय दिक्यानुभाव! जगदेकगुरो! नमस्ते ॥ 2.37 ॥ निष्यन्दमाननिरपायकृपाप्रवाहवीचीविटङ्कवलमानविशालदृष्टे । ध्यानामृतद्रवतरङ्गितचित्तवृत्ते! देवादिदेव! जगदेकदृशे नमस्ते ॥ 2.38 ॥ निर्व्याजकृत्तगलनिर्गलदस्रधारानिर्वापितक्षुधितराक्षसजाठराग्ने । निर्वाणकेलिकृतिनिर्मितिसूत्रधार! नेत्राभिराम! सुरराज! नमो नमस्ते ॥ 2.39 ॥ गन्धर्वराजमहिलाजनगीयमानकीर्त्तिप्रवाहपरिवाहितदिङ्मुखाय । भव्यानुरक्षणपराय फलोन्मुखीनभाग्याधिकाय भगवन्! भवते प्रणामः ॥ 2.40 ॥ नित्यप्रवृत्तनिरवद्यमहाप्रदानशोभापराजितसुरद्रुइमकामधेनो । शुद्धाशयाय सुचरित्रविभूषणाय तुभ्यं नमस्तुषितलोकधुरन्धराय ॥ 2.41 ॥ राकासुधाकिरणबिम्बमनो ऽभिरामवक्त्रावधूतवरवारिजवैभवाय । शान्ताशयाय शफरध्वजबाहुवीर्यमुष्टिन्धयाय मुनिमान्यधिये नमस्ते ॥ 2.42 ॥ शृङ्गारितायतदिगन्तमदावलेन्द्रशुण्डारकाण्डपरिभावुकबाहुदण्डम् । सौन्दर्यकन्दलितचारुमुखारविन्दं वन्दामहे वरदराज! भवन्तमेव ॥ 2.43 ॥ वीर! त्वमेव विजिताखिलदिङ्मुखस्य मीनध्वजस्य विनिपातविधौ विदग्घः । सिंहाद् ऋते जगति कः खलु धीरचेता दन्तावलं जयति जर्जरिताद्रिकूटम् ॥ 2.44 ॥ विद्वेषतापमखिलं जगतां विनेतुं शक्तस्त्वमेव शरणागतपुण्यराशे । धाराधरं तरलविद्युतमन्तरेण दावानलं शमयितुं भुविः कः क्षमेत! ॥ 2.45 ॥ मोहान्धकारमुषितानि जगत्त्रयाणि पुण्याधिक! त्वमसि बोधयितुं प्रवीणः । को वा विकासयितुमर्हति कोकबन्धुं भानुं विना शरदि पङ्कजकाननानि ॥ 2.46 ॥ तृष्णाप्रवाहमवशोषयितुं जनानां तेजस्विनामधिप! दक्षतरस्त्वमेव । कल्पावसानबडवानलमन्तरेण कः पारयेज्जगति पातुमपामधीशम् ॥ 2.47 ॥ धीर! त्वमेव जननाम्बुनिधेस्त्रिलोकीं पारं परं गमयितुं पटुतामुपैषि । को वा विहाय भुवेन कुहनावराहं क्षोणीसमुद्धृतिविधौ कुशलः पयोधेः ॥ 2.48 ॥ इत्थं सुपर्वविहितां स्तुतिमादरेण श्रुत्वा प्रसन्नहृदयस्तुषिताधिराजः । गम्भीरवारिधरगर्जितमन्दरेण तान् प्रत्युवाच वचसा मधुराक्षरेण ॥ 2.49 ॥ भो भोःपुरन्दरमुखा हरिदन्तपालाः सम्भूय यूयमिह सादरमागताः किम् । कार्य मया किमपि चेद् भवतामभीष्ट मावेद्यतामलमिह स्तुतिसम्पदेति ॥ 2.50 ॥ ते ऽपि प्रसन्नमनसः प्रणिपत्य तस्मै व्यज्ञापयन् विनयनम्रितपूर्वकायाः । देवाधिदेव! जगतामवबोधनाय, सन्तिष्ठते समुचितो ऽवसरस्तवेति ॥ 2.51 ॥ आकर्ण्य तद्वचनमश्रुतपूर्वमेषां कालादिचिन्तनपरः क्षणमेष भूत्वा । निश्चित्य तत् सकलमेव निधिर्गुणानां प्रत्यब्रवीत् पुनरमून् प्रथितापदानः ॥ 2.52 ॥ शुद्धोदनस्य सुततामहमेत्य सत्यं सम्बोधनं त्रिजगतां नियतं करिष्ये । अङ्गैर्धनैरसुभिरप्यहमेतदेव सम्प्रार्थ्य पुण्यनिचयं कृतवान् पुरेति ॥ 2.53 ॥ इति कृतवति तस्मिन् सत्यसन्धे प्रतिज्ञां परहितपरभावे पारमीपारनिष्ठे । प्रमुदितमनसस्ते sphÅtaromäcadaï¬apracayaniculitÃÇgÃ÷ प्रत्यगच्छन् यथेच्छम् ॥ 2.54 ॥ अथ कानिचिदेव वासराणि क्षपयित्वा त्रिदिवे स देवराजः । विदधे विविधव्रतोज्ज्वलायां प्रतिसन्धिं पृथिवीपतेर्महिष्याम् ॥ 2.55 ॥ इति बुद्धघोषविरचिते padyacƬÃmaïinÃmni महाकाव्ये द्वितीयः सर्गः ॥ तृतीयः सर्गः दौहृदलिङ्गाधानम् अथोदयं शाक्यमहीपतीनामानन्दमालीजनलोचनानाम् । आश्वासनं सज्जनमानसानामाधत्त सा दौहृदलिङ्गमार्या ॥ 3.1 ॥ विवर्धमानेन च मध्यमेन श्यामायमानेन च चूचुकेन । गर्भोदयो ऽभूदलसेक्षणायास्तस्याः सखोनामनुमानगम्यः ॥ 3.2 ॥ महामुनीनामपि माननीये गर्भत्वमातस्थुषि बोधिसत्त्वे । मध्यस्तदीयो मनसो ऽपि सूक्ष्मः प्रियादिव स्फीततरो बभूव ॥ 3.3 ॥ यथा यथा वृद्धिमवाप तस्या मध्यं महिष्या महनीयमूर्त्तेः । तथा तथा वृद्धिमवाप गात्रमपुत्रताशोककृशस्य भर्त्तुः ॥ 3.4 ॥ स्तनद्वयस्याग्रमभूद् विवर्णं साकं सपत्नीवदनेन तस्याः । किञ्चाननं गर्भभरालसायाः कीर्त्त्या समं पाण्डुरमास भर्त्तुः ॥ 3.5 ॥ अन्तर्गतस्याद्भुतविक्रमस्य विश्वत्रयीविस्मयनीयमूर्त्ते । प्रतापवह्नेरिव धूपजालैस्तस्याः स्तनः श्याममुखो बभूव ॥ 3.6 ॥ तस्याः स्तनद्वन्द्वमनिन्दिताङ्ग्याः श्यामं शिखायामवशेषपाण्डु । तटाभिघाताहितपङ्कमुद्रामाधत्त नागाधिपकुम्भलक्ष्मीम् ॥ 3.7 ॥ वृद्धा वितेनुर्विविधौषधीभिः पुत्रस्य रक्षामुदरस्थितस्य । सैव smaropadravapŬitÃnÃæ बभूव रक्षा भुवनत्रयाणाम् ॥ 3.8 ॥ पुण्ये मुहूर्ते पुंरुहूतलक्ष्मीः कुलानुरूपं गुरुगर्भवत्याः । यथाक्रमं पुंसवनादि कृत्यं निर्वर्तयामास नृपो महिष्याः ॥ 3.9 ॥ प्रभातवेलेव सहस्रभानुं प्रदोषलक्ष्मीरिव शीतरश्मिम् । भद्रे मुहूर्ते नृपधर्मपत्नी प्रासूत पुत्रं भुवनैकनेत्रम् ॥ 3.10 ॥ तत्रान्तरे तामरसैरुदारैरुदञ्चितैरञ्चितपञ्चवर्णैः । सञ्छादिता तस्य विहारहेतोः कृतोपहारेव बभूव पृथ्वी ॥ 3.11 ॥ शाखासु शाखासु समुद्भवद्भिविचित्रपत्रैः शतपत्रजातैः । चकाशिरे तस्य विलोकनाय सञ्जातनेत्रा इव शाखिनो ऽपि ॥ 3.12 ॥ अस्माकमुत्पत्तिरिवात्र भूमौ बुद्धाङ्कुराणामपि दुर्लभेति । सन्दर्शनायेव शरीरभाजां नालीकमासीन्नभसः स्थले ऽपि ॥ 3.13 ॥ अस्योपदेशादखिलो ऽपि सत्यं निर्वाणमभ्येष्यति जीवलोकः । किमस्मदभ्युज्ज्वलनैरतीव निर्वाणमीयुर्निरयाग्नयो ऽपि ॥ 3.14 ॥ महात्मनस्तस्य महीध्रपातगुरूणि पादाक्रमणानि सोढुम् । अपारयन्तीव भृशं चकम्पे विश्वम्भरा विश्लथशैलबन्धा ॥ 3.15 ॥ तालप्रमाणाः सहसा धरित्रीं भित्त्वा समुत्तस्थुरुदप्रवाहाः ॥ पुण्यात्मनस्तस्य नमस्क्रियार्थं भुजङ्गलोका इव शेषवश्याः ॥ 3.16 ॥ अमुष्य सर्वत्र वितायमानैराकाशङ्गासलिलावदातैः । यशःप्रवाहैरिव लिप्यमाना दिशः समस्ताः विशदीबभूवुः ॥ 3.17 ॥ ‘जातः पृथिव्यामधिपो मुनीनाम्’ इति ब्रुवाणा इव विष्टपानाम् । मङ्गल्यशङ्खानकमर्दलाद्यवाद्यप्रभेदाः स्वयमेव रेणुः ॥ 3.18 ॥ महानुभावस्य महाभिषेकसम्भावनां कर्तुमिव प्रवृत्ताः । व्यतीत्य वेलां सकलाः समुद्राः प्रचेलुरभ्युच्छ्रितवीचिहस्याः ॥ 3.19 ॥ चचाल मेरोरचलाभिधानं चस्खाल सिन्धोर्लवणोदवार्ता । आख्या स्रवन्तीत्यगलत्स्रवन्त्यास्थिरेति भूमेरभिधा व्यरंसीत् ॥ 3.20 ॥ ववर्ष वर्षासमयं विनापि वलाहको वारिधिधीरघोषः । आश्चर्यकर्माणि बभूवुरित्थं जाते सतामग्रसरे कुमारे ॥ 3.21 ॥ आस्फालितानेकमृदङ्गघोषवाचालिताशान्तदरीमुखाणाम् । आनन्दनृत्तभ्रमिघूर्णमानवसुन्धरान्दोलितभूधराणाम् ॥ 3.22 ॥ अन्योन्यसम्मर्दविशीर्णहारमुक्तावलीतारकितस्थलीनाम् । प्रक्षिप्तपिष्टातकपांसुमुष्टिशृङ्गारिताशेषदिगन्तराणाम् ॥ 3.23 ॥ परस्पराक्षिप्तविभूषणानां paryastacƬÃmaïiÓekharÃïÃm / एकालयस्येव जगत्त्रयाणां बभूव तज्जन्ममहोत्सवश्रीः ॥ 3.24 ॥ प्रत्यग्रगर्भच्छविपाटलेन सुतेन माता सुतरां चकाशे । नव्योदयालोहितविग्रहेण वेलेव बालेन सुधाकरेण ॥ 3.25 ॥ प्रतप्तचामीकरभास्वरेण प्रसर्पता तस्य शरीरभासा । प्रसूतिकागर्भगृहप्रदीपाः प्रत्यूषताराप्रतिमा बभूवुः ॥ 3.26 ॥ अत्यद्भुतामात्मजजन्मवार्तां श्रृण्वन् स शुद्धान्तजनान्नरेन्द्रः । आनन्दमूर्च्छाकुलचित्तवृत्तिः kartavyamƬha÷ स्तिमितो बभूव ॥ 3.27 ॥ पदार्थमेतत्प्रियदानयोग्यमदृष्टवान् स त्रिषु विष्टपेषु । सर्वस्वदानेन तथापि राजा सम्भावयामास तमत्युदारः ॥ 3.28 ॥ भद्रे मुहूर्ते स पतिः प्रजानां ददर्श देव्याः स्तिमितायताक्षः । कुमारमुत्सङ्गतले शयानं तटे तटिन्या इव हंसशावम् ॥ 3.29 ॥ अश्रान्ततृष्णेन विलोचनेन मुखेन्दुमास्वादयतः स्वसूनोः । आसीत् पितुः kaïÂakitÃÇgaya«ÂerÃnandabëpaprasaro निरोधः ॥ 3.30 ॥ स्तनन्धयस्याननचन्द्रबिम्बममन्दसौन्दर्यसुधानिधानम् । निपीय neträjalinà नितान्तं नृपाधिपो निर्वृतिमाससाद ॥ 3.31 ॥ स जातकर्मादिकमत्युदारं सूनोः समापय्य पुरोहितेन । 'सिद्धार्थ ' इत्यस्य जगत्प्रशस्यामनन्ययोग्यामकरोदभिख्याम् ॥ 3.32 ॥ नवाम्बुवाहेन नभःस्थलीव नव्येन तारापतिना निशेव । मृगेन्द्रशावेन महाटवीव विभूषिता सन्ततिरास तेन ॥ 3.33 ॥ अव्यक्तवर्णाभिरमुष्य वाग्भिर्यथा नृपः प्रीतमना बभूव । तथा न गानैरपि गायकानां महाकवीनामपि वाग्विलासैः ॥ 3.34 ॥ निसर्गसौरभ्यनितान्तहृद्यं तस्याननं तादृशसौकुमार्यम् । बभूव सामान्यमयातयामं लीलाब्जमन्तःपुरसुन्दरीणाम् ॥ 3.35 ॥ मनो ऽभिरामैर्मणिकिङ्कणीनां मातुर्मुदं मांसलयन्निनादैः । ÃtmÅyabimbÃnunayÃbhimÃnaÓcikrŬa सूनुर्मणिमेदिनीषु ॥ 3.36 ॥ आतन्वता पांसुविहारमाप्तैरमात्यपुत्रैः सह बालकेन । संग्रामभूधूलिषु भाविनीषु स्वैरं विहर्तुं विहितेव योग्या ॥ 3.37 ॥ स धीरमन्तःपुरसिंहशावैः saækrŬamÃna÷ सह राजसूनुः । अत्यद्भुतस्यात्मपराक्रमस्य शिक्षामिवैषां चिरमन्वतिष्ठत् ॥ 3.38 ॥ अनुप्रवृत्तान्मणिघण्टिकानामारावहर्षाद् गृहराजहंसान् । तताट पादेन तदीयराजशब्दासहिष्णुः किल तान् कुमारः ॥ 3.39 ॥ नखांकुशाघातविधूतमूर्धा मुखारवप्रस्रुतवृंहितश्रीः । मङ्गल्यनिर्वृत्तमदाम्बुरेखो बालो वितेने मदहस्तिलीलाम् ॥ 3.40 ॥ अभ्युल्लसच्चम्पकदामदीप्तिरालोकसम्भावितजीवलोकः । स दारको दीप इव प्रदीप्तः शोकान्धकारं विनिनाय पित्रोः ॥ 3.41 ॥ कृतोपवीतं गलितातिबाल्यं समस्तविद्यापरिशीलनाय । तमर्पयामास कुमारवर्यमाचार्यहस्तेषु पतिः पृथिव्याः ॥ 3.42 ॥ स देशिकेन्द्रैरुपदिश्यमाना विद्याः समस्ताः सकलाः कलाश्च । जग्राह मेधावितयाचिरेण वर्षाघनो वारिनिधेरवाप ॥ 3.43 ॥ अनन्यसामान्यधियं कुमारमासाद्य विद्याः सुतरां विरेजुः । शरत्प्रसन्नं गगनावकाशं ताराधिपस्येव मयूखमालाः ॥ 3.44 ॥ नितान्तमानन्दयता प्रजानां मनांसि सद्यो हरता तमांसि । चन्द्रोदयेनेव महासमुद्रः शाक्यान्वयस्तेन समुल्ललास ॥ 3.45 ॥ प्रभेव भानोः प्रतिभेव सूरेः शिखेव दीपस्य दयेव साधोः । ज्योत्स्नेव चन्द्रस्य सुधेव सिन्धोस्तस्योदितासीन्नवयौवनश्रीः ॥ 3.46 ॥ आरोप्य तारुण्यविशेषशाणं रौषाणितानीव मनोभवेन । अङ्गान्यभिव्यञ्जितलक्षणानि विभक्तसन्धीनि बभूवुरस्य ॥ 3.47 ॥ तस्यांध्रियुग्मं सहजाभिरूप्यं रेखासहस्राररथाङ्गचिह्नम् । नव्यानि नालीकवनानि नूनं नखप्रभचन्द्रिकया जहास ॥ 3.48 ॥ वलित्रयालंकृतिदर्शनीयविलग्नभागो नरपालसूनुः । मन्थाचलो वासुकिभोगवेष्टः लेखोल्लसन्मध्य इवालुलोके ॥ 3.49 ॥ गुणैः समस्तै सह राजसूनोर्नितम्बबिम्वः प्रथिमानमाप । दोषैरशेषैः सममेव तस्य मध्यप्रदेशः कृशतामयासीत् ॥ 3.50 ॥ नाभिह्रदस्तस्य नरेन्द्रसूनो रोमावलीकेतननीलयष्टिम् । निखातुकामेन मनोभावेन निर्वर्तितो गर्त इवाबभासे ॥ 3.51 ॥ श्रियः सरोजान्तरदुःस्थिताया विशृङ्खलं दातुमिवावकाशम् । पुण्यात्मनस्तस्य भुजान्तराअलं बभूव विन्ध्याद्रिशिलाविशालम् ॥ 3.52 ॥ शूरस्य तस्य क्षितिपालसूनोर्वृक्षःकवाटे सति वज्रसारे । चक्रुः कवाटं सदनेषु सत्त्वा विभूषणार्थं न तु रक्षणार्थम् ॥ 3.53 ॥ भुजो भुजङ्गाधिपभोगदीर्घस्तस्य प्रजापालनपण्डितस्य । अक्षेपणीयः प्रतिभूपतीनां त्रैलोक्यरक्षापरिघो बभूव ॥ 3.54 ॥ रेखाभिरत्यन्तपरिस्फुटाभिस्तत्कन्धरा बन्धुरसन्निवेशा । gìhÃdarÃliÇgitakÃntilak«mÅkeyÆramudrÃbhirivÃvababhÃse // 3.55 // मुग्धस्य तस्यास मुखाम्बुजस्य महोत्पलस्यापि महान् विशेषः । वाणिमलोलां वहति स्म पूर्वं स्वभावलोलामितरतु लक्ष्मीम् ॥ 3.56 ॥ वाण्या वरेण्यस्य मुखे वसन्त्या मञ्जीरशिञ्जानमिवास सूक्तम् । नखप्रभेव स्मितचन्द्रिकासीन्मुक्ताक्षमालेव च दन्तपंक्तिः ॥ 3.57 ॥ तदाननाम्भोरुहकान्तिलक्ष्म्यास्तद्गण्डभित्तिर्मणिदर्पणश्रीः । तत्कर्णपाशश्च विलासडोला तदीक्षणं विभ्रमदीर्धिकासीत् ॥ 3.58 ॥ भ्रूवल्लरी तस्य manoj¤amÆrttestÃrÃæÓulŬhobhayakoÂibhÃgà / कोदण्डलीलेव विजित्य मारादात्मीकृतारोपितभृङ्गमौवी ॥ 3.59 ॥ प्रसन्नमूर्णावलयाभिरामं ज्योतिर्मयं तस्य मुखारबिन्दम् । भूयिष्ठमन्तर्गतचन्द्रलेखां बालार्कबिम्बश्रियमाततान ॥ 3.60 ॥ ऊर्णाभिरामा नरपालसूनोर्निटालभूमिर्नितरां चकाशे । वप्रक्रियाभग्ननिलीनदन्तिदन्तांकुरा मेरुशिलातटीव ॥ 3.61 ॥ विनाङ्गरागेण विनाङ्गदेन विनावतंसेन विना स्रजापिउ । आविष्कृतासेचनकालमासीदङ्गः तदीयं नवयौवनेन ॥ 3.62 ॥ आनन्दयित्री हरिणेक्षणानामदुष्टिपूर्वा पुरुषान्तरेषु । निर्व्याजभूषा निखिलाङ्गयष्टेस्तस्योदितासीत् समुदायशोभा ॥ 3.63 ॥ विश्वम्भरावलयधारणयोग्यबाहोः सूनोर्नृपः सुरपतिप्रतिमस्वभावः । माणिक्यकुम्भभरितैर्मणिमन्त्रपूतैस्तीर्थैश्चकार युवराजपदाभिषेकम् ॥ 3.64 ॥ इति बुद्धघोषविरचिते padyacƬÃmaïinÃmni महाकाव्ये तृतीयः सर्गः ॥ चतुर्थः सर्गः सिद्धार्थविवाहप्रस्तावः अथो कुमारस्य कुलोद्वहस्य करग्रहं कारयितुं नरेन्द्रः । का सास्य योग्या भुवि कन्यकेति चिन्तयामास समेतबन्धुः ॥ 4.1 ॥ तत्रान्तरे कोलियभूमिपालः कुमारिकां मे कुलरत्नदीपाम् । दास्यामि सूनोस्तव सर्वथेति सन्देशपत्रं विससर्ज तस्मै ॥ 4.2 ॥ आकर्ण्य सन्देशमुखादुदन्तमतीव सन्तुष्टमनाः क्षितीशः । तथैव सज्जीक्रियतां त्वयेति सन्देशमस्मै प्रजिघाय भूयः ॥ 4.3 ॥ तथेति सो ऽपि प्रतिगृह्य तस्मै सन्देशपत्रं समुदीर्णहर्षः । प्रचक्रमे कारयितुं कुमार्या विवाहदीक्षोत्सवमत्युदारम् ॥ 4.4 ॥ आरोपिताभ्रङ्कषकेतुमालमाबद्धकौशेयवितानशोभम् । अभ्युच्छ्रितेन्द्रायुधतोरणाङ्कमभ्यन्तरस्थापितपूर्णकुम्भम् ॥ 4.5 ॥ आस्तीर्णमुक्तासिकताभिराममाकीर्णनानाकुसुमौपहारम् । आरब्धवैवाहिकसंविधानमन्तःपुरं भूमिपतेर्बभूव ॥ 4.6 ॥ अभ्यक्तगात्रीमधिवासितेन तैलेन गन्धामलकोपलिप्ताम् । वराङ्गनास्ता मणिकुम्भमुक्तैरम्भोधरैः सादरमभ्यषिञ्चन् ॥ 4.7 ॥ स्नानावसाने नरदेवकन्या पाथोभरार्द्रं परिमुच्य वासः । समाददे चारुतरं दुकूलं चन्द्रातपं शारदिकेव रात्रिः ॥ 4.8 ॥ ततः प्रकीर्णाभिनवप्रसूने चतुष्कमध्ये विनिवेश्य सख्यः । नानाविधैराभरणैर्नरेन्द्रकन्यामलञ्चक्रुरतिप्रवीणाः ॥ 4.9 ॥ अन्तःसमावेशितफुल्लमल्लीधम्मिल्लबन्धस्तरलेक्षणायाः । ततान तारागणशारितस्य gìhÃndhakÃrastabakasya कान्तिम् ॥ 4.10 ॥ आकुञ्चिताग्रैरलकैः प्रशस्तैस्तस्या मुखाम्भोरुहमाबभासे । तदीयसौरभ्यसमृद्धिलोभादालीयमानैरिव चञ्चरीकैः ॥ 4.11 ॥ सिन्दूरक्लृप्त क्षितिपालपुत्र्या विवाहदीक्षातिलको विरेजे । प्राप्ताधिपत्यस्य मनोभवस्य प्रतापबाकार्क इवोज्जिहानः ॥ 4.12 ॥ कर्णावसक्ताः कमलेक्षणाया यवाङ्कुराः सातिशयं विरेजुः । त्रिलोकजिष्णोः कुसुमायुधस्य कीर्त्तिप्ररोहा इव जृम्भमाणाः ॥ 4.13 ॥ कस्तूरिकाकल्पितपत्रलेखस्तस्याः कपोलः शशिमण्डलश्रीः । आक्रम्य तस्थौ मुकुरस्य शोभामम्भोदवातैर्मलिनोदरस्य ॥ 4.14 ॥ vinyastakÃläjanadarÓanÅyaæ विलोचनं मीनविलोचनायाः । अत्युग्रहालाहलपङ्कदिग्धामनङ्गबाणश्रियमन्वयासीत् ॥ 4.15 ॥ अनन्यसाधारणपाटलिम्नस्तस्या मनोज्ञस्य रदच्छदस्य । आकल्पिता यावकपङ्कभतिरभूतपूर्वां न चकार शोभाम् ॥ 4.16 ॥ अलंकृतं मौक्तिककुण्डलाभ्यामम्भोरुहाक्ष्या मुखामार्द्रहासम् । पार्श्वद्वयावस्थितपुण्डरीककोशं शरत्कोकनदं जिगाय ॥ 4.17 ॥ आमुक्तमुक्तासरदर्शनीयमाबिभ्रती कण्ठमतीव रेजे । निष्ठ्यूतमुक्तानिकराभिरामशङ्खोज्ज्वला सागरवीचिकेव ॥ 4.18 ॥ तस्या वपुश्चन्दनपङ्कलिप्तमामोदिकालागरुभक्तिचित्रम् । कलिन्दजाकर्बुरितान्तरायाः शोभामपुष्यत् सुरशैवलिन्याः ॥ 4.19 ॥ पयोधरद्वन्द्वमनिन्दिताङ्ग्याः परिस्फुरन्निस्तलताअरहारम् । आकीर्णतारानिकराभिरामामस्ताद्रिशृङ्गश्रियमन्वगच्छत् ॥ 4.20 ॥ बलित्रयालंकृतमध्यदेशा तन्वी विलोलस्तनभारहारा । तरङ्गिता शीकरजालिताङ्गचक्राह्वया शैवलिनीव रेजे ॥ 4.21 ॥ mÃïikyakäcÅvalayÃnuviddhaÓroïÅbharà क्षोणिपतेस्तनूजा । वसुन्धरा वारिधिरत्नगर्भवेलासमालिङ्गितसैकतैव ॥ 4.22 ॥ रराज तस्या नवरोमराजिरारोहतस्तुङ्गपयोधराद्रिम् । शृङ्गारयोनेरवलम्बनार्थमालम्बितेन्दीवरमालिकेव ॥ 4.23 ॥ अनर्घचामीकरकल्पिताभिरलंक्रियाभिः सुतनुश्चकाशे । समुज्ज्वला नूतनमञ्जरीभिः सञ्चारिणी चम्पकवल्लरीव ॥ 4.24 ॥ अलक्तकासङ्गविवृद्धरागमंघ्रिद्धयं कोमलमायताक्ष्याः । नवातपस्पर्शविशेषदृश्यां नालीकशोभां namayäcakÃra ॥ 4.25 // आकल्पसौन्दर्यदिदृक्षयेयमाबिभ्रती स्फाटिकमात्मदर्शम् । विदिद्युते पूर्णशशाङ्कविम्बसम्पर्किणी शातमखी दिशेव ॥ 4.26 ॥ अनन्तरं बन्धुरगात्रयष्टेः पुरोधसः पूर्णमनोरथायाः । न केवलं कौतुकमाबबन्धुः कराम्बुजे किञ्च हदम्बुजे ऽपि ॥ 4.27 ॥ एवं समापय्य कुमारिकाया वैवाहिकं मण्डनसंविधानम् । कुतूहली कौलियभूमिपालस्तस्थौ वरस्यागममीक्षमाणः ॥ 4.28 ॥ अथ स्ववेश्मन्यधिराजसूनुः स्नातानुलिप्तो नवधौतवासाः । उल्लासिकां लोकविलोचनानामुद्वाहभूषामुररीचकार ॥ 4.29 ॥ सुवर्णसूत्रग्रथितान्तरेण क्षौमोत्तरीयेण स राजसूनुः । विद्युत्पिनद्धेन शरद्घनेन वियत्तलाभोग इव व्यराजत् ॥ 4.30 ॥ विशालवक्षःस्थललम्बितेन मुक्ताकलापेन बभौ कुमारः । विराजमानेन तटोपकण्ठं छायापथेनेव सुवर्णशैलः ॥ 4.31 ॥ प्रसन्नगम्भीरवपुः कुमारः प्रवालमुक्तामयकुण्डलाभ्याम् । चण्डांशुताराधिपमण्डलाभ्यामलंकृतो मेरुरिवालुलोके ॥ 4.32 ॥ वरश्चकाशे हरिचन्दनार्द्रो बालातपाताम्र इवोदयाद्रिः । धातुच्छटाविच्छुरितः करीव सन्ध्यामहःसान्द्र इवामृतांशुः ॥ 4.33 ॥ आदर्शबिम्बे प्रतिमाशरीरमामुक्तरत्नाभरणस्य यूनः । वैकर्तनं मण्डलमास्थितस्य पुंसः पुराणस्य पुपोष लक्ष्मीम् ॥ 4.34 ॥ अलंक्रियाजायत देहकान्तिर्नैसर्गिकी तस्य नरेन्द्रसूनोः । एईश्वर्यचिह्नानि परं बभूवुरन्यानि माणिक्यविभूषणानि ॥ 4.35 ॥ उक्षिप्तमुक्तातपवारणश्रीरुद्धूतबालव्यजनोपचारः । आरुह्य वैवाहिकमौपवाह्यं जगाम सन्बन्धिगृहं कुमारः ॥ 4.36 ॥ तमागतं शाक्यकुलप्रदीपं क्षोणीपतिः कोलियचक्रवर्त्ती । स्वयं पदाभ्यामभिगम्य दूरं वैवाहिकं मण्डपमानिनाय ॥ 4.37 ॥ ददर्श धीरः क्षितिपालपुत्रीं तत्र स्थितां तारकराजवक्त्राम् । लीलारविन्देन करस्थितेन पयोधिकन्यामिव भासमानाम् ॥ 4.38 ॥ सोत्कण्ठमालोकयतः कुमारीं सुधांशुशोभापरिभावुकाङ्गीम् । अतीत्य वेलामधिराजसूनोरानन्दसिन्धुः प्रससार दूरम् ॥ 4.39 ॥ यत् कार्यते तत्र पतिव्रताभिः कृत्वा तदेतत् सकलं कुमारः । तया समं तामरसायताक्ष्या जताम वैतानिकवेदिमध्यम् ॥ 4.40 ॥ उदर्चिषस्तस्य हुताशनस्य हविर्भिरुच्चैर्ज्वलतः पुरस्तात् । क्रियाकलापे कृतधीः पुरोधाः संयोजयामास वधूकुमारौ ॥ 4.41 ॥ आसीत् कुमारः पुलकप्ररोहैरुदञ्चितैः कञ्चुकिताङ्गयष्टिः । वैकक्षमाल्यच्युतकेसरास्तद्गुप्त्यै बभूवुर्गुणरत्नराशेः ॥ 4.42 ॥ आविर्भवद्भिः श्रमवारिलेशैरार्द्राङ्गुलिः कोलियकन्यकासीत् । विवाहधाराजलशीकरास्तद्व्याजीबभूवुर्विपुलेक्षणायाः ॥ 4.43 ॥ आलोकलोभादभिवर्तमाना निवर्तमानास्त्रपया च शश्वत् । तयोरपाङ्गप्रसरास्तदानीं डोलाविहारश्रियमन्वभूवन् ॥ 4.44 ॥ अभ्यस्तया संवरणाम्बुशेरावर्तचक्रभ्रमलीलयेव । वरः समं वामदृशा कृशानोः प्रदक्षिणाप्रक्रममन्वतिष्ठत् ॥ 4.45 ॥ कन्याकुमारौ कमनीयरूपावालोक्य होमाग्निरदृष्टपूर्वौ । प्रदक्षिणार्चिःस्फुरणच्छलेन श्लाघाशिरःकम्पमिवाचचार ॥ 4.46 ॥ गुरुप्रयुक्ता कुलपालिका सा लाजोपहार विससर्ज वह्नौ । मरुद्विधूता लतिकेव पुष्पं चूतद्रमे स्यूतनवप्रवाले ॥ 4.47 ॥ समुद्गता धूमततिः कृशानोः समीपलग्ना मुखसारसस्य । अम्लाननीलायतनालभङ्गीम ङ्गीचकाराम्बुजलोचनायाः ॥ 4.48 ॥ तस्मादुदीर्णा नवधूमराजिस्तस्या मुखे तद्ग्रहणप्रसन्ने । क्षणं समालक्ष्यत सञ्चरन्ती सरोरुहे षट्पदमालिकेव ॥ 4.49 ॥ वक्त्रारविन्दं परितः प्रकीर्णा वामभ्रुवो मङ्गलधूमराजिः । अन्यामृतांशुभ्रमतः प्रयातामधत्त साक्षात् परिवेषलक्ष्मीम् ॥ 4.50 ॥ वक्त्राम्बुजं वामदृशः परीता वैवाहिकी मङ्गलधूमपंक्तिः । बभार नीलांशुकनिर्मितस्य मुहूर्तवक्त्रावरणस्य शोभाम् ॥ 4.51 ॥ kÃläjanocchvÃsavikÆïitÃk«aæ धर्मोदकक्लिष्टकपोलपत्रम् । विवर्णकर्णोत्पलमाननाब्जं बभूव धूमग्रहणान्मृगाक्ष्याः ॥ 4.52 ॥ इति krameïÃhitapÃïipŬastayà सहैव श्वसुरौ कुमारः । ननाम तावप्यनुमोदमानावाशीर्भिरेतावनुवर्धयेताम् ॥ 4.53 ॥ अन्यांश्च सर्वानपि बन्धुवर्गान् सम्भाव्य जायासहितः कुमारः । निर्गत्य तस्मान्निजराजधानीप्रदक्षिणाय प्रवरो जगाम ॥ 4.54 ॥ तस्मिन् मुहूर्ते कपिलाङ्गनानां कुमारनिध्यानपरायणानाम् । सौधेषु सौधेषु समुद्बभूवुः शृङ्गारचेष्टा मदनोपदिष्टाः ॥ 4.55 ॥ तथा हि काचित् करपल्लवेन कल्हारमालामवलम्बमाना । स्वयं वरीतुं किल राजधानीसोपानमार्गं त्वरया जगाम ॥ 4.56 ॥ नेत्रस्य तद्दर्शननिश्चलस्य मा मूदिदं रोध इतीव मत्वा । अपास्य kÃläjanamÃyatÃk«Å वातायनं सत्वरमाप काचित् ॥ 4.57 ॥ विभूषणैरन्तरिते मदङ्गे नैसर्गिकीं कान्तिमसौ न पश्येत् । इतीव नैपथ्यमकल्पयन्ती काचित् प्रपेदे सहसा गवाक्षम् ॥ 4.58 ॥ व्याकोशमेतद् यदि कर्णपाशे निवेशयेयं सुरभि द्विरेफः । मां pŬayedityavadhÅrya मन्ये कर्णोत्पलं कापि जगाम जालम् ॥ 4.59 ॥ तदाननालोकनहर्षजातः स्तनस्य रोमोद्गम एव भुषा । इतीव पत्रावलिमुत्सृजन्ती वातायनाभ्यर्णमवाप काचित् ॥ 4.60 ॥ पतिव्रतायाः परदर्शनाय यात्रा न युक्तेति निरुन्धतीव । नितम्बबिम्बाद् रसना गलन्ती कस्याश्चिदघ्रिं kalayäcakÃra ॥ 4.61 // एकावलीं काचिदनर्पयित्वा कण्ठोकण्ठं करपङ्कजेन । समुद्वहन्ती त्वरमाणचेतास्तस्योपहारार्थमिव प्रतस्थे ॥ 4.62 ॥ ताभिस्तदुद्वीक्षणतत्पराभिर्निरन्तराः सौधतलप्रदेशाः । जगज्जिगीषोर्मकरध्वजस्य सेनानिवेशप्रतिमा बभूवुः ॥ 4.63 ॥ वीथीषु वीथीषु विलासिनीनां तस्मिन्निपेतुस्तरलाः कटाक्षाः । प्रासादजालान्तरिताङ्गयष्टेः प्रसूनकेतोरिव पुष्पबाणाः ॥ 4.64 ॥ तमायताक्ष्यः स्पृहणीइयमङ्गादङ्गान्तरं गन्तुमशक्नुवानैः । आकर्णपूरप्रसृतैरपाङ्गैरालोकयामासुरतृप्तिभाजः ॥ 4.65 ॥ तासां कुमारः शतपत्रमित्रैर्विलोचनैर्विस्मयनिर्निमेषैः । अङ्गेषु सर्वत्र निषिक्तबिम्बैः साक्षात् सहस्राक्ष इवाबभासे ॥ 4.66 ॥ यत्रैव यत्रैव कुमारगात्रे व्यापारितं लोचनमङ्गनाभिः । तत्रैव तत्रैव बभूव कान्तिनिर्यासनिःस्यूतमिवानुषक्तम् ॥ 4.67 ॥ तासां कुमाराकृतिरातुराणामस्पन्दविस्फारितलोचनानाम् । विनेतुकामेव मनोभवार्तिं प्रत्येकमन्तर्हृदयं विवेश ॥ 4.68 ॥ काचित् तदा कण्टकिताङ्गयष्टिस्तदाननाम्भोरुहनिर्विशेषम् । आजिघ्रदानन्दनिमीलिताक्षी करस्थितं विभ्रमपुण्डरीकम् ॥ 4.69 ॥ काचित् तदाकर्षणसिद्धमन्त्रं कामोपदिष्टं किल जप्तुकामा । करेण मन्दं bhramayäcakÃra मुक्ताक्षमालामिव हारयष्टिम् ॥ 4.70 ॥ शुकावचञ्चूपुटपाटलेन नखेन काचिद् विलोलेख नव्यम् । पाणिस्थितं केतकगर्भपत्रमनङ्गसन्देशमिवास्य कर्तुम् ॥ 4.71 ॥ आलेख्यलीलाफलकं सतूलिमेकं दधाना करपल्लवेन । आत्मानमालिख्य वराय तस्मै दातुं समुद्योगवतीव तस्थौ ॥ 4.72 ॥ चेतोभुवः पुष्पशिलीमुखानां परागवर्षैः पततामजस्रम् । कस्याश्चिदासीत् कलुषीकृतेव दृष्टिः समुद्यद्बहुलाश्रुपूरा ॥ 4.73 ॥ उद्भिन्नरोमोद्गमलोभनीया रराज कस्याश्चन गण्डपालिः । धृताङ्कुरा चित्तग्रहप्रवेशे मनोभुवो मङ्गलपालिकेव ॥ 4.74 ॥ आकर्णमाकृष्टशरासनस्य कामस्य कादम्बकदम्बकानाम् । पक्षीनिलेनेव विधूयमाना काचिच्चकम्पे स्खलदुत्तरीया ॥ 4.75 ॥ धर्मोदबिन्दुप्रकरैरुदीर्णैः करम्बिता काचन राजते स्म । कोदण्डवल्लीव दृढावकृष्टा निष्ठ्यूतमुक्ताङ्कुरिता स्मरस्य ॥ 4.76 ॥ मनः प्रतोलीं विशतः प्रकीर्णैर्मनोभुवः पादपरागजालैः । काचिद् दृशं कर्बुरविग्रहेव विवर्णभावं प्रतिपद्यते स्म ॥ 4.77 ॥ कुमारमेनं कुलशैलधुर्यं भर्त्तारमाप्तुं परमाभिरूप्यम् । बिम्बाधरेयं जननान्तरेषु किं वाकरोत् पुण्यमगण्यरूपम् ॥ 4.78 ॥ सुधानिधानं तुहिनांशुबिम्बं लक्ष्मीविमानानि च पङ्कजानि । आतन्वता पूर्वममुष्य वक्त्रनिर्माणयोग्येव कृता विधात्रा ॥ 4.79 ॥ निर्माणकाले भुवनत्रयस्य सम्भृत्य सम्भृत्य समर्पितेन । सौन्दर्यसारेण सरोजजन्मा प्रायेण चक्रे युवराजमेनम् ॥ 4.80 ॥ युवानमेनं युगदीर्घबाहुं द्रष्टुं त्रिलोकस्पृहणीयशोभम् । अस्माकमक्ष्णामयुतं विरिञ्चिस्त्रिलोकवेदी न चकार कस्मात् ॥ 4.81 ॥ अमुष्य वक्त्रामृतभानुबिम्बसम्भूतसौन्दर्यसुधोपयोगात् । आपद्यते दृष्टियुगं न केषामत्रैव जन्मन्यनिमेषभावम् ॥ 4.82 ॥ इत्यादिमासां गिरमत्युदारामाकर्णयन् कर्णसुखायमानाम् । प्रदक्षिणीकृत्य पुरीं कुमारः प्राविक्षदन्तर्भवनं नृपस्य ॥ 4.83 ॥ प्रविश्य दूरावनतेन मूर्ध्ना baddhapraïÃmäjaliku¬malena / तया समेतः शकवंशदीपः प्रियोत्तरङ्गं पितरं ववन्दे ॥ 4.184 ॥ उत्थाप्य dÆrÃnatamƬhabhÃryamuda¤citÃbhyÃæ भुजपञ्जराभ्याम् । रोमोद्गमाध्यासितगात्रययष्टिरुर्वीपतिः सादरमालिलिङ्ग ॥ 4.185 ॥ अनन्तरं käcanapÃtrÃsaæsthai÷ कर्पूरदीपैः परिवारनार्यः । अमुष्य भद्रासनमास्थितस्य नीराजनं मङ्गलमन्वतिष्ठन् ॥ 4.183 ॥ इति विहितविवाहं विश्वविश्रान्तकीर्त्ति त्रिजगदवनदीक्षाबद्धकक्षं कुमारम् । नरपतिरवलोक्य प्रीयमाणः स मेने निजकुलमतितुङ्गं निहनुतारातिगर्वम् ॥ 4.187 ॥ इति बुद्धघोषविरचिते padyacƬÃmaïinÃmni महाकाव्ये चतुर्थः सर्गः ॥ पञ्चमः सर्गः त्रयो महाप्रासादाः ततः कुमारस्य समग्रवैभवो नराधिनाथो नवयौवनश्रियः । ऋतूत्सवानामुपसेवनक्षमानकारयत् त्रीनतुलान् महालयान् ॥ 5.1 ॥ स तेषु सद्मस्वधिराजनन्दनो विचित्रविन्यासविशेषशालिभिः । विनोद्यमानो वरवारयोषितां विलासनृत्तैर्विजहार हारिभिः ॥ 5.2 ॥ बभूव वर्षासमयो ऽथ मेदिनी कठोरधर्मज्वरशान्तिकर्मठः । अशेषकान्तारशिखण्डिमण्डलीविलासलास्यक्रमदेशिकेश्वरः ॥ 5.3 ॥ पयोधराः केचन काचमेचकाश्चकाशिरे चण्डसमीरणेरिताः । शनैः शनैरम्बरकृष्णभोगिना विमुच्यमाना इव जीर्णकञ्चुकाः ॥ 5.4 ॥ तदा समारुह्य विहारमण्डपं सहैव वध्वा सरसीरुहेक्षणः । प्रदर्शयन् मीनदृशः पयोधरान् प्रचक्रमे वर्णयितुं तपात्ययम् ॥ 5.5 ॥ इतः सरोजाक्षि! विलोकयाम्बुदानुदन्वदम्भोभरपश्यतोहरान् । वियत्तलाभोगविलासदर्पणप्रविष्टभूमण्डलबिम्बसन्निभान् ॥ 5.6 ॥ ऋतुश्रिया दीप्ततडित्प्रदीपिकासमार्जितैरञ्जनसञ्चयैरिव । नतभ्रु! नव्यैः शकलैः पयोमुचां नभःस्थली पात्रमियं विभाव्यते ॥ 5.7 ॥ पयोदकालेन चिरप्रवासिना समागतेनाभिनवं प्रिये! दिशाम् । विमुच्यमाना इव केशवेणयो विभान्ति कामं नवमेघपंक्तयः ॥ 5.8 ॥ तपात्ययाभ्यागमनेन शाम्यतो निदाघरूपस्य कृपीटजन्मनः । विजृम्भमाणा इव धूमवीचयो विशन्ति मेघावलयो वियत्तलम् ॥ 5.9 ॥ पुरन्दराक्रान्तिभयेन ये पुरा पयोनिधिं प्रापुरलूनपक्षकाः । समुत्पतन्तीव त एव भूधरास्ततः समुदद्यन्नववारिदच्छलात् ॥ 5.10 ॥ मृगाक्ष् i! विद्युल्लतिकाकरम्बिम्बितैर्नभो ऽवकाशो जलदैर्विराजते । पयोनिधिर्विद्रुमवल्लिवेल्लितैर्युगक्षये कर्दमगोलकैरिव ॥ 5.11 ॥ शिखण्डिनामद्भुतताण्डवश्रियामरण्यरङ्गे मधुरप्रणादिनाम् । विलोक्य विद्युन्नयनेन विभ्रमान् प्रशंसतीव स्तनितेन तोयदः ॥ 5.12 ॥ कलापिनः käcanakÃhalopamÃn फणीन्द्रलोकान् परिगृह्य चञ्चुभिः । गभीरकेकामुखरीकृताम्बरा नदन्ति चक्रीकृतबर्हमण्डलाः ॥ 5.13 ॥ सुवर्णकारेण तपात्ययात्मना पयोदपालीनिकषोपलान्तरे । निघृष्यमाणा इव हेमराजयस्तडिल्लता भान्ति चकोरलोचने ॥ 5.14 ॥ मलीमसं केवलमङ्गमन्तरं विशुद्धमन्तःकरणं तु मामकम् । इति स्फुरच्चञ्चलदीधितिच्छलाद् विभिद्य तं दर्शयतीव वारिदः ॥ 5.15 ॥ समुद्रनेमीवहनस्य भारिणश्चतुर्महासागरमध्यवर्तिनः । कूलाद्रिकूटेषु तडिद्गणावृता विभान्ति सीता इव मेघपंक्तयः ॥ 5.16 ॥ विजित्य विश्वत्रयमद्भुतश्रिया प्रदानशौर्येण पयोमुचामुना । समुच्छ्रितानां तरलाक्षि! विद्युतो जयध्वजानां जनयन्ति संशयम् ॥ 5.17 ॥ सितच्छदोत्सारणवेत्रयष्टयो विलोलदृष्टे! विलसन्ति विद्युतः । धनाघनैः प्रोषिततर्जनक्रियाविघूर्ण्यमानाः करशाखिका इव ॥ 5.18 ॥ शतह्रदापादितचारुमौर्विकं सलीलमादाय महेन्द्रकार्मुकम् । पयोदकालः शबरः शरव्रजैरपुण्डरीकां विदघाति मेदिनीम् ॥ 5.19 ॥ भुजङ्गभुग्वान्तफणामणिश्रियः स्फुरन्ति भूम्ना पुरुहूतगोपकाः । प्रचण्डधाराहतरत्नसूदरप्रकीर्णरत्नोपलखण्डकान्तयः ॥ 5.20 ॥ शरन्निशाकाशतलोदरप्रभासहोदरे नूतनशाद्वलस्थले । पतन्ति वज्रायुधगोपकीटकाः समग्रन्ध्यारुणतारकोपमाः ॥ 5.21 ॥ ‘वियत्पृथिव्योः कियदन्तरं भवेत्’ इति प्रमातुं प्रथमेन वेधसा । प्रसार्यमाणा इव मानरज्जवः पतन्ति धाराः परितः पयोमुचाम् ॥ 5.22 ॥ इयं चकोराक्षि! पयोदमालिका प्रकामवाचाटबकोटमण्डली । उपात्तशङ्खा स्फुटमिक्षुधन्वनः प्रयाणमुद्घोषयतीव दिङ्मुखे ॥ 5.23 ॥ वकावलीविभ्रमकण्ठकम्बवो वितीर्णशक्रायुधचित्रकम्बलाः । नमन्ति शैलेषु नवाभ्रकुञ्जरास्तटाभिघातार्थमिवोढगर्जिताः ॥ 5.24 ॥ क्षणप्रभाचम्पकदामभूषणा दिशः सुरेन्द्रायुधचारुशेखराः । पयोदशृङ्गैर्नववारिगर्भितैः परस्पराभ्युक्षमिव प्रकुर्वते ॥ 5.25 ॥ विगाहमानस्य नभःस्थलीगृहं निदाधजिष्णोरृतुचक्रवर्तिनः । घनेन बद्धा इव तोरणस्रजः सुरेन्द्रचापाः सुतरां चकासति ॥ 5.26 ॥ प्रकम्पितायां kaÂhakëalÅlayà दिगन्तभित्तौ स्तनयित्नुदन्तिना । विशीर्यमाणा इव तारकागणाः पलाण्डुभासः करकाः पतन्त्यमूः ॥ 5.27 ॥ पयःप्रवाहैः सममेव वारिदः परं समादाय महापयोनिधेः । पुनर्विभक्ता इव मौक्तिकोत्कराः स्फुरन्ति वर्षोपलशर्कराः क्षितौ ॥ 5.28 ॥ यथा यथा वृष्टिभिरभ्रमण्डले विजृम्भते वैद्युतहव्यवाहनः । तथा तथा पान्थमृगीदृशां ध्रुवं विजृम्भते चेतसि मन्मथानलः ॥ 5.29 ॥ निदाघतापज्वलिता वनस्थली प्रसारयन्ति स्फुटकन्दलीकरम् । मयूरकेकाविरुतैर्मनोहरैः पयोदमभ्यर्थयतीव जीवनम् ॥ 5.30 ॥ विनिद्रकान्तारविनम्रवाटिकाप्रसूनकिञ्जल्कपरागवाहिनः । हरन्ति मन्दाः पवमानकन्दलाः शिखण्डिनां ताण्डवजं परिश्रमम् ॥ 5.31 ॥ विशङ्कटामम्बरराजवीथिकां वलाहकानामटतामितस्ततः । प्रतायमाना इव पादपांसवः पतन्ति मन्दं परितः पयःकणाः ॥ 5.32 ॥ विघुष्यमाणे तडिताभ्रमंडले विधाय साक्ष्ये नववैद्युतानलम् । ऋतुः पुरोधास्तटिनीसमुद्रयोः प्रवर्तयत्यूर्मिकरग्रहोत्सवम् ॥ 5.33 ॥ अनेन कालेन विनामृतद्रवैर्निकाममापादितसर्वसम्पदा । अशेषतो भूरपि सर्वथा भजेदपुत्रिणीनामधिदेवतापदम् ॥ 5.34 ॥ इति प्रशंसामुखरे सकौतुकं स्ववृत्तिमुद्दिश्य नरेन्द्रनन्दने । उपोढलज्जा इव दिङ्मुखान्तरे तिरोबभूवुः सकलाः पयोधराः ॥ 5.35 ॥ दिगङ्गनावर्णघृतानुलेपनं सितच्छदस्वइअविहारवीथिका । सरोजिनीयौवनविभ्रमोदयः समाविरासीत् समयो ऽथ शारदः ॥ 5.36 ॥ तडित्प्रियायाः सविलाससम्पदो बलाकिकायाश्च विशुद्धजन्मनः । वियोगदुःखादिव मौनमुद्रिताः प्रपेदिरे पाण्डरतां पयोधराः ॥ 5.37 ॥ कदर्थितात्मीयगुणप्रकाशने क्षयं प्रपन्ने सति वारिदागमे । प्रमोदहासा इव दिङ्मृगीदृशां समुद्बभूवुः कलहंसमण्डलाः ॥ 5.38 ॥ सितच्छदानां श्रवणार्तिकारणं निशम्य कोलाहलमुत्कचेतसाम् । वियोगभाजस्तरुणीजना भृशं निनिन्दुरन्तःकरणेन भार्गवम् ॥ 5.39 ॥ अनन्तरत्नाकरफेनमण्डलैरनङ्गकीर्तिस्तबकभ्रमावहैः । मरालवृन्दैर्वलमानपक्षकैरपूरि सर्वं हरिदन्तकन्दरम् ॥ 5.40 ॥ विकासिनां सप्तपलाशभूरुहां विजृम्भमाणाः परितो रजोभराः । हरिन्मुखानामधिवासचूर्णंकभ्रमं वितेनुः प्रथमानसौरभाः ॥ 5.41 ॥ प्रवर्त्यमाने प्रमदैर्मदावलैः समुल्वणे दानजलाभिवर्षणे । गते ऽपि वर्षासमये महापगा बभूवुरत्यन्तविवृद्धजीवनाः ॥ 5.42 ॥ कलाधिनाथः करजालमुज्ज्वलं प्रसारयामास हरित्सु निर्भरम् । चिरोत्सुकानां कुमुदाकरश्रियां दृढाङ्गपालीमिव कर्तुमुन्मनाः ॥ 5.43 ॥ वितायमानैः स्मितचन्द्रिकाभरैस्तरङ्गिताः क्षोमविशेषपाण्डरैः । विलज्जमाना द्विजराजदर्शनाद् धृतावगुण्ठा इव दिग्वधूटिकाः ॥ 5.44 ॥ पतङ्गदावानललङ्घितात्मनां तमस्तमालद्रुमषण्डसम्पदाम् । मरुत्प्रकीर्णा इव भस्मधूलयः शशङ्किरे शारदमेघपंक्तयः ॥ 5.45 ॥ विसृत्वरैः शारदिकैः पयोधरैर्विडम्बयामास विकीर्णमम्बरम् । तरङ्गभङ्गैः कलशाम्भसां निधेर्युगान्तभिन्नैर्लवणोदधेर्द्युतिम् ॥ 5.46 ॥ कृताभिषेकाः प्रथमं घनाम्बुभिघृतोत्तरीयाः शरदभ्रसञ्चयैः । विलिप्तगात्र्यः शशिरश्मिचन्दनैर्दिशो दधुस्तारकहारयष्टिकाम् ॥ 5.47 ॥ कृताप्लवानामचिरेण वारिदैर्दिशावधूनां रुचिराम्बरत्विषाम् । शरीरलग्ना इव तोयविप्रुषश्चकाशिरे सातिशयेन तारकाः ॥ 5.48 ॥ विकासिनश्चन्द्रकरोपलालनाद् विरेजिरे कैरवकोशराशयः । शरत्प्रसन्नेषु तडाकवारिषु प्रविष्टबिम्बा इव तारकागणाः ॥ 5.49 ॥ विकस्वरा व्यञ्जितकण्टकांकुरा विमुक्तमाध्वीकमुदश्रुबिन्दवः । सरोजषण्डाः शरदं समागताः विलोक्य विस्मेरमुखा इवाबभुः ॥ 5.50 ॥ विकासभाजामभितः सरोरुहां विलीयमानैर्मकन्दनिर्झरैः । अगाधतां प्रापुरतीव पूरिताः शरत्कृशा अप्यखिलाः सरोवराः ॥ 5.51 ॥ विपक्वपुण्ड्रेक्षुपरुमुखच्युतैर्निरन्तरा मौक्तिकसारसञ्चयैः । उदारकैदारककुल्यकातटाः प्रपेदिरे ताम्रनदीतटोपमाम् ॥ 5.52 ॥ vipÃkabhÆmnÃbhividÅrïadìimÅphalaprakÅrïairnavabÅjabÃlakai÷ / करम्बिताः काननभूमयो बभुः पुनः समुद्यत्सुरगोपका इव ॥ 5.53 ॥ आनन्दपाकोदयशालिभिः फलैरवाङ्मुखीनाः कलमा ललक्षिरे । उपस्थितामात्मविनाशविक्रियां विचिन्त्य शोकावनता इवाधिकम् ॥ 5.54 ॥ विकीर्णपङ्काङ्कितशृङ्गकोटयः खुरार्धचन्द्रक्षयकूलभूमयः । मुहुर्नदन्तो वृषभा मदोद्धतास्तटाभिघातं सरितां वितेनिरे ॥ 5.55 ॥ अत्रान्तरे राजकुमारमेनमाहूय p­thvÅpatirÃbabhëe / अयं जनः पुत्र! तवास्त्रशिक्षाविलोकनं pratyabhivächatÅti // 5.56 // श्रुत्वा तु तत्सूर्यकुलावतंसः प्रत्युज्जगाद प्रथमं नृपाणाम् । आलोक्यतां तात! ममास्त्रशिक्षा प्राप्ते दिने सप्तमसङ्ख्ययेति ॥ 5.57 ॥ अथागते सप्तमवासरान्ते प्रजापतिर्बन्धुजनेन सार्धम् । तस्यास्त्रशिक्षाप्रविलोकनार्थम् अध्यास्त भद्रासनमन्तरेण ॥ 5.58 ॥ एकेन बाणासनमाततज्यम्, अन्येन हस्ताम्बुरुहेण बाणम् । समाददानः स पिनद्धमूर्तिरग्रे गुरोराविरभूत् कुमारः ॥ 5.59 ॥ किं पुष्पधन्वा प्रतिमब्धमूर्तिः, किं वावतीर्णो मधवान् सधन्वा! एवंविधा प्रादुरभूत् प्रजानां विकल्पना विस्मितमानसानाम् ॥ 5.60 ॥ अदृष्टपूर्वामतिलोकशिल्पाम् अत्यद्भुतामप्रतिमप्रभावः । बहुप्रकारां पितुरस्त्रशिक्षां सन्दर्शयामास स वीरवर्यः ॥ 5.61 ॥ दृष्ट्वास्त्रशिक्षां जगदेकबन्धोरभूतपूर्वामवनीतलेषु । आत्मानमाखण्डलतुल्यधामा विशामधीशो बहु मन्यते स्म ॥ 5.62 ॥ इत्थं धीरो दर्शयित्वास्त्रशिक्षां धानुष्काणामग्रगण्यस्तरस्वी । आगोपालं स्तूयमानापदानो लोकैरुच्चैराससादात्मगेहम् ॥ 5.63 ॥ सङ्गीतमङ्गलमहोत्सवसङ्गिनीभिः साकं वधूभिरनुरागतरङ्गिताभिः । krŬÃg­he«u विहरन् क्षितिपालसूनुर्वर्षाणि कानिचिदसौ k«apayäcakÃra ॥ 5.64 // इति बुद्धघोषविरचिते padyacƬÃmaïinÃmni महाकाव्ये पञ्चमः सर्गः ॥ षष्ठः सर्गः वसन्तसमयवर्णनम् प्रादुर्बभूव समयः सुभगो वसन्तः प्रस्तावनालिकुलकोकिलकूजितानाम् । बाणाशयो मकरकेतनसायकानाम् मौहूर्तिको मलयमारुतनिर्गमानाम् ॥ 6.1 ॥ उच्चण्डदण्डधरकासरसौर्वभौमसन्नाहभीत इव चण्डमयूखमाली । सद्यो विवर्तितहयो यमदिङ्मुखान्ताद् यात्रामधत्त हिमभूधरसम्मुखीनाम् ॥ 6.2 ॥ चन्द्रोदयोज्ज्वलमुखेन झषध्वजाज्ञां व्याकुर्वता विमलसूक्ष्मतराम्बरेण । वन्या वसन्तसमयेन परिग्रहत्वसम्भाविता सपदि पुष्पवती बभूव ॥ 6.3 ॥ कलेन gìhataramÃnaparigrahÃïÃæ प्राणानिलान् रसयितुं प्रमदाजनानाम् । उल्लासितेव रसना कुसुमद्रुमाणाम् अद्भासते स्म नवकोमलपल्लवश्रीः ॥ 6.4 ॥ उन्मोचयन् परिणतच्छदकञ्चुलीकामुद्भावयन् मुकुलजालकरोमहर्षम् । उल्लोलयन् भ्रमरकेशभरं लतानाम् उद्यानभूषु विजहार वसन्तकालः ॥ 6.5 ॥ आरुह्य मन्दमलयानिलमौपवाह्यमाशाजयप्रचलितस्य मनोभवस्य । सूनप्रसूतिरभवन्नवलाजवृष्टिः पुंस्कोकिलध्वनिरभूद् वरशङ्खघोषः ॥ 6.6 ॥ मन्दानिलेन वहता वनराजिमध्याद् उत्थापितः कुसुमकोणकरेणुरुच्चैः । सेनापराग इव दिग्विजयोद्यतस्य चेतोभुवः प्रसरति स्म दिगन्तरेषु ॥ 6.7 ॥ पुष्पायुधस्य नृपतेः परपुष्टवर्गः संग्रामसम्भ्रमसहान् सहकारबाणान् । सञ्चेतुकाम इव सञ्चितचारुपत्रान् बभ्राम विभ्रमवनेषु नवांकुरेषु ॥ 6.8 ॥ वीरेण मारसुभटेन विभिद्य बाणैर्बद्धा महाविटपिनां विटपान्तरेषु । व्याकीर्णकेशनिचया इव शत्रुमुण्डा व्यालोलभृङ्गनिवहाः स्तबका विरेजुः ॥ 6.9 ॥ भृङ्गाभिमुद्रितमुखा मकरन्दपूरैः पूर्णोदरा रुरुचिरे सुमनोगुलुच्छाः । वीरस्य मारनृपतेर्विजयाभिषेकं कालेन कर्तुमिव रत्नघटाः प्रणीताः ॥ 6.10 ॥ ओघीकृता मलयमारुतचन्दनेन पुष्फोर पूगवननूतनपुष्पपालिः । चेतोभवस्य नृपतेर्मधुना सलीलम् आन्दोलिता ललितचामरमालिकेव ॥ 6.11 ॥ पुंस्कोकिलाअः पुनरनङ्गजयापदानगाथासदृक्षकलपञ्चमकूजितानि । पेठुः प्रसन्नमधुरोज्ज्वलपेशलानि प्रत्यग्रचूतकलिकासु वनस्थलीषु ॥ 6.12 ॥ उद्वेलसम्भृतमधुव्रतदानराजिरुच्छृङ्खलो मलयमारुतगन्धहस्ती । मानग्रहाद्रिकटकेषु मनस्विनीनां वप्रक्रियाविहृतिमाचरति स्म मन्दम् ॥ 6.13 ॥ मन्दानिलक्षितिपमङ्गलपाठकानां माकन्दगन्धगजमण्डनडिण्डिमानाम् । उद्दामकामविजयोत्सवघोषणामाम् उज्जृम्भते स्म रुतमुन्मदषट्पदानाम् ॥ 6.14 ॥ ÃmÆlacƬamabhita÷ प्रविजृम्भमाणो बालप्रवाहनिवहो वनपादपानाम् । मानान्धकारहरणाय मनस्विनीनां बालातपप्रसरविभ्रममाललम्बे ॥ 6.15 ॥ निरन्तरस्मेरमणीचकानां निष्यन्दमानाभिरनोहकानाम् । मधूलकासारमहानदीभिर्वनं नदीमातृकतामयासीत् ॥ 6.16 ॥ तटोपकण्ठं मकरन्दसिन्धोः प्रसूनधूलीपुलिनाभिरामे । आबद्धचक्राः सह कामिनीभिरारेभिरे पातुमलिप्रवीराः ॥ 6.17 ॥ वीरुन्मयीं विभ्रमयन्त्रडोलामारोप्य भृङ्गीमविगीतगीताम् । समीरणैरात्मगरुत्समुत्थैः सानन्दमान्दोलयति स्म भृङ्गः ॥ 6.18 ॥ अशोकयष्ट्याः स्तबकोपनीतमादाय पुष्पासवमाननेन । सम्भोगभिन्नां तरणद्विरेफः सचाटुकं पाययति स्म कान्ताम् ॥ 6.19 ॥ अङ्गं समासाद्य लताङ्गनानां षडंघ्रिडिम्भाः स्तबकस्तनेषु । प्रत्यग्रपुष्पासवदुग्धपानं प्रपेदिरे विस्मृतलोलभावाः ॥ 6.20 ॥ अनेकसंग्रामविमर्दशीर्णां पुराणमौर्वीमपनीय भारः । कोदण्डयष्टेर्मकरन्दयष्टेरपूर्वमौर्वीकरोद् द्विरेफैः ॥ 6.21 ॥ अनन्ययोनेरपदानगाथां मधोः सकाशादिव शिक्षयन्तः । शाखासु शाखासु महीरुहाणां शनैः शिशिञ्जुः कलकण्ठशावाः ॥ 6.22 ॥ उत्क्षिप्तशाखाच्छलबाहुदण्डाश्चूतद्रुमाः शूर्पकशासनाज्ञाम् । कर्णाभिरामैः कलकण्ठनादैरुद्धोषयामासुरिवाध्वगानाम् ॥ 6.23 ॥ विनेतुकामस्य विलासिनीनां माअनद्विपेन्द्रं मकरध्वजस्य । हेमांकुशानामवहन्नभिख्यामग्रे नताः प्रौढपलाशकोशाः ॥ 6.24 ॥ परिभ्रमत्षट्पदकर्बुराणां पंक्तिः पलाशद्रुममञ्जरीणाम् । देदीप्यमानस्य शिलावलस्य दीप्तिं ययौ दर्शितधूमराशेः ॥ 6.25 ॥ आमोदलुब्धैरलिनां कदम्बराकृष्यमानः सुमनोगुलुच्छः । ग्रासीकृतो राहुमुखेन राकाकलानिधेर्बिम्ब इवाबभासे ॥ 6.26 ॥ तटीपटीरद्रुमसङ्गभाजां सरीसृपाणामिव साहचर्यात् । वियोगिनश्चन्दनशैलजन्मा विमूर्च्छयामास मुहुः समीरः ॥ 6.27 ॥ मधुशीकरदुर्दिनान्धकारे वनलक्ष्मीरतिदूतिकोपितानाम् । भ्रमरीमभिसत्वरीं प्रमत्तः सचमत्कारमरीरमद् द्विरेफः ॥ 6.28 ॥ वकुलद्रुमवाटिका वरस्त्रीमुखगण्डूषमधुद्रवाभिषेकम् । अनुभूय नवांकुरापदेशादवहन्नञ्चितरोमहर्षशोभाम् ॥ 6.29 ॥ सहकारवनीषु सञ्चरन्त्या मधुलक्ष्म्या इव नूपुरप्रणादाः । कलकण्ठभुवः कलप्रलापाः श्रवसः पारणमादधुर्जनानाम् ॥ 6.30 ॥ अङ्गनावदनपद्मपूरणीमादरेण परिपीय वारुणीम् । उद्ववाम पुनरेव केसरः स्यन्दमानमकरन्दकैतवात् ॥ 6.31 ॥ परिमललहरीषु पादपानां भरितसमस्तदिगन्तरापगासु । जलविहरणमाचचार दिर्घं मलयमहीधरमन्दगन्धवाहः ॥ 6.32 ॥ मनोभवो मण्डलितास्त्रमौर्विकागभीरविष्फारविराविताम्बरम् । अशेषसांसारिकशेमुषीमुषो ववर्ष चूतांकुरशातसायकान् ॥ 6.33 ॥ इति प्रवृत्ते मधुमासवैभवे विधातुमुद्यानविहारमुत्सुकः । रथं समारुह्य नरेन्द्रनन्दनः सहावरोधेन विनिर्जगाम सः ॥ 6.34 ॥ ततः कुमारस्य पुरन्दरश्रियः प्रबोधकालो ऽयमिति प्रबोधितुम् । क्रमेण वृद्धातुरलुप्तजीवितान् प्रदर्शयामासुरमुष्य देवताः ॥ 6.35 ॥ क्रमेण पश्यन् पुरतः स्थितानमून् नितान्तमुद्विग्नमनाः नृपात्मजः । किमेतदित्याअहितविभ्रमः स्वयं पुरोगतान् पर्यनुयुंक्त सारथीन् ॥ 6.36 ॥ सविस्तरं ते ऽपि सुरैरधिष्ठिता नरेन्द्रपुत्रस्य विरक्तिकारणम् । क्रमेण तेषामतिमात्रदुःसहं जराविकारादिकमाचचक्षिरे ॥ 6.37 ॥ निशम्य तेषां वचनं नृपात्मजो निकामनिर्वेदविभाविताशयः । नियन्त्रितोद्यानविहारकौतुको निवर्तयाश्वानिति सूतमब्रवीत् ॥ 6.38 ॥ अनन्तरं तस्य पुरः सुराधिपैरदर्शि शान्तानुशयस्तपोधनः । विवृद्धकारुण्यसमुद्रवीचिकाविटङ्कविश्रान्तविशाललोचनः ॥ 6.39 ॥ प्रतप्तचामीकरगौरविग्रहः प्रवालभङ्गारुणचारुचीवरः । प्रसन्नपूर्णेन्दुनिभाननद्युतिः प्रभूतमैत्रीपरिवाहिताशयः ॥ 6.40 ॥ तमेनमालोक्य च शाक्यनन्दनस्तपस्विनामग्रसरं सविस्मयः । क एष का वास्य चरित्रचातुरीत्यपृच्छदभ्याशजुषः स्वसारथोन् ॥ 6.41 ॥ अयं महाभाग! विशुद्धमानसः पवित्रशीलः परमार्थदेशिकः । सवासनोन्मूलितसर्वकिल्विषस्तपोधनः कश्चिदपश्चिमः सताम् ॥ 6.42 ॥ अमुष्य यः शासनमाश्रितो जनो जराविकारादितरङ्गभङ्गुरम् । क्रमेण निस्तीर्य स जन्मसागरं प्रयाति निर्वाणपदं निरुत्तरम् ॥ 6.43 ॥ इति प्रवीराः क्षितिपालनन्दनप्रबोधनार्थं विबुधानुभावतः । वितेनिरे वाङ्मनसातिगोचरं तपोनिधेस्तस्य चरित्रवर्णनम् ॥ 6.44 ॥ इत्थं श्रुत्वा सारथीनां वचस्तल्लब्धोपायः संसृतेर्निष्क्रमाय । सन्तुष्टान्तर्मानसो राजसूनुर्भूयो ऽप्यैच्छत् कर्तुमुद्यानलीलाम् ॥ 6.45 ॥ इति बुद्धघोषविरचिते padyacƬÃmaïinÃmni महाकाव्ये षष्ठः सर्गः ॥ सप्तमः सर्गः सिद्धार्थस्योद्यानप्रवेशः प्रचोदिताश्वः पुनरेव सूतैः प्रतोदहस्तैर्नरलोकवीरः । आखण्डलोदयानमनो ऽभिराममाराममत्यद्भुतमाविवेश ॥ 7.1 ॥ विद्यागृहं पञ्चमपाठकानां विकल्पतूणीरमनन्ययोनेः । गञ्जागृहं षट्पदकामिनीनां krŬÃg­haæ किञ्च वसन्तलक्ष्म्याः ॥ 7.2 ॥ चराचराणमभिवन्दनीयमागन्तुमुद्यानामहीरुहस्तम् । मरुद्वशादानमितैः ÓirobhirbaddhaprabÃläjalaya÷ प्रणेमुः ॥ 7.3 ॥ परागसम्पत्सिकतावकीर्णे पर्युक्षिते पुष्परसैः पतद्भिः । कृतोपहारे गलितैः प्रसूनैरुद्यानमध्ये विजहार वीरः ॥ 7.4 ॥ लताङ्गहारैर्ललितालिगीतैर्वनप्रियामञ्जुरवैश्च वाद्यैः । आरामभूमिं स विलोक्य मेने सङ्गीतशालामिव शम्बरारेः ॥ 7.5 ॥ तरुप्रसूनान्यपचेतुकामा वामालका मन्दपदं चरन्त्यः । कुमारसेवार्थमुपस्थितानां शङ्कां वितेनुस्तरुदेवतानाम् ॥ 7.6 ॥ आलापमारामविहारिणीनामाकर्णयन्तो हरिणेक्षणानाम् । विलज्जमाना इव बद्धमौनास्तस्थुः क्षणं तत्र वसन्तघोषाः ॥ 7.7 ॥ मञ्जीरनादच्छलतो ममार्तिं न सुभ्रु! कुर्या इति नाथतेव । पदेन पङ्केरुहकोमलेन पस्पर्श काचिच्छनकैरशोकम् ॥ 7.8 ॥ अशोकयष्टिस्तरुणीजनस्य पादाम्बुजस्पर्शमिवासहिष्णुः । नवप्रवालप्रसवापदेशात् कोपानलज्वालमिवोत्ससर्ज ॥ 7.9 ॥ सुधामरीचिद्युतिशीतलेन कराम्बुजस्पर्शसुखेन काचित् । उद्भिद्यमानांकुररोमहर्षं पुत्रागतां प्रापयति स्म चूतम् ॥ 7.10 ॥ असूत सद्यः सहकारशाखी नवांकुरन् पुङ्खितचारुपत्रान् । अनन्ययोनेरभिमानहेतू नरुन्तुदान् पान्थबधूजनानाम् ॥ 7.11 ॥ सौगन्धिकेन्दीवरवासितेन सलीलमन्तर्मुखसम्भृतेन । पुराणमाध्वीकरसेन काचिदशोकतां केसरमानिनाय ॥ 7.12 ॥ मनोज्ञगन्धैर्वकुलद्रुमाणां स्वयं विकीर्णैः सुमनोनिकायैः । लताप्रतानेन विचित्रमेका सङ्कल्पयामास vikalpakäcÅm ॥ 7.13 // उपाहृतैः käcanapu«pajÃlairudÃragandhairnavamallikÃyÃ÷ / आपूरयन्ती निजकेशपाशमनङ्गतूणीरमिवाबबन्ध ॥ 7.14 ॥ आवर्ज्यशाखां करपल्लवेन प्रसह्य पुष्पापचयोन्मुखायाः । रुषेव कस्याश्चिदशोकयष्टिस्तिरस्करोति स्म दृशं परागैः ॥ 7.15 ॥ करेण साकं मम कोमलेन स्पर्धामिदं किं परुषं भजेत । इत्यात्तरोषेव सलीलमेका चूतप्रवालस्य चकार भङ्गम् ॥ 7.16 ॥ सिन्दूरसौन्दर्यसहोदरेण शेफालिकापुष्परजःकणेन । चकार सख्याः सविलासमेका फालस्थले चारुतमालपत्रम् ॥ 7.17 ॥ आकृष्य शाखाः सदयं लतानामालूय हस्तेन नवप्रवालम् । माणिक्यभूषामपसार्य कण्ठे निवेशयामास पतिः परस्याः ॥ 7.18 ॥ काचित् प्रगल्भा रमणस्य कर्णे निवेशयन्ती किल कर्णपूरम् । आवेष्ट्य कण्ठं भुजबन्धनेन कपोलकान्तिं परिचुम्बति स्म ॥ 7.19 ॥ नवप्रसूनैः सकलाङ्गनद्धैर्मनोहराः काश्चन वारिजाक्ष्यः । अयुग्मबाणायुधदेवतानामाविष्कृतानामवहन्नभिवयाम् ॥ 7.20 ॥ स्तनाभिरामस्तबकोज्ज्वलानां दन्तच्छदापाटलपल्लवानाम् । मध्ये लतानाअं निभृतं वसन्तीं सखीं विवेक्तुं न शशाक काचित् ॥ 7.21 ॥ इत्थं कुमारस्य सहावराधैः सलीलमारामविहारभाजः । आलोकनायेव सहस्रभानुराकाशमध्यं परमध्यरुक्षत् ॥ 7.22 ॥ चण्डातपस्पर्शविवर्धमानमरीचिकावापिविहारदक्षः । सन्धुक्षयंस्तापमतीव तासां मध्याह्नशंसी मरुदाजगाम ॥ 7.23 ॥ छायास्तरूणामभितः प्रवृत्ताश्चण्डातपे क्षन्तुमिवासमर्थाः । मूलालवालं मुहुरम्बुसेकसञ्जातशैत्यं शनकैरुपेयुः ॥ 7.24 ॥ विहारसञ्जातपरिश्रमाणां विलासिनीनामलिकस्थलीषु । प्रदुर्बभूवुः श्रमवारिलेशाः प्रद्युम्नकीर्त्यङ्करनिर्विशेषाः ॥ 7.25 ॥ धर्मोदबिन्दुप्रकरा विरेजुः कपोलपालीषु नितम्बिनीनाम् । स्नानार्थमानेतुममूः पुरस्तात् तडाकदूता इव सम्प्रयाताः ॥ 7.26 ॥ आरामभूमावतिवाह्य तापं माध्याह्निकं मध्यमलोकपालः । आसेव्यमानो वरवर्णिनीभिरम्भोविहारार्थमवाप वापीम् ॥ 7.27 ॥ mandÃnilÃndolitavÅcimÃlìolÃyamÃnonmadarÃjahaæsÅm / सम्फुल्लकल्हारविजृम्भमाणसौरभ्यपूरप्लवमानभृङ्गीम् ॥ 7.28 ॥ कुमुद्वतीकोशपुटावतीर्णमाध्वीकधारामधुरप्रवाहाम् । उत्तुङ्गकल्लोलवितानरत्नरङ्गस्थलीचंक्रममाणमत्स्याम् ॥ 7.29 ॥ एकत्र फुल्लैर्नवपुण्डरीकैर्गङ्गानुषक्तामिव दृश्यमानाम् । रक्तारविन्दैरितरत्र भिन्नैः ÓoïopagƬhÃmiva शोभमानाम् ॥ 7.30 ॥ पतत्रिपक्षप्रविकीर्णपद्मपरागसिन्दूरितदिग्विभागाम् । स शीकरासूत्रितदुर्दिनाभालोक्य वापीमधिकं ननन्द ॥ 7.31 ॥ दुढावबद्धायतकेशपाशैः शृङ्गानुषङ्गोज्ज्वलपाणिपद्मैः । सहावरोधैः स विहार वापीमवातरत् पाशधरप्रभावः ॥ 7.32 ॥ तत्पूर्वमभ्यागतमादरेण तमूर्मिहस्तैः परितभ्य वापी । कर्णाभिरामैः कलहंसनादैर्वार्त्तानुयोगं मधुरं चकार ॥ 7.33 ॥ antarvigìhe सति सुन्दरीभिरुद्वेलतां प्राप महातडागः । जलाशयाः स्त्रीषु कृतानुषङ्गाः कथं नु वेलां न विलङ्घ्यन्ति ॥ 7.34 ॥ कठोरकान्ताकुचमण्डलानामाघातभीता इव वेपमानाः । कल्लोलमालाः कणिकापदेशान्मुक्तोपहारानुपनिन्युरासाम् ॥ 7.35 ॥ पद्माकरे पङ्कजलोचनाभिर्नरेन्द्रसूनुर्विजहार सार्धम् । सलीलमन्तःपुरिकाङ्गनाभिः साकं प्रचेता इव वारिराशौ ॥ 7.36 ॥ कान्ताकरोदञ्चितवारिधाराः कान्तस्य वाह्वोरुपरि प्रकीर्णाः । अयत्नबालव्यजनोपचारचातुर्यधुर्याः क्षणमात्रमासन् ॥ 7.37 ॥ परिस्फुरच्छीकरदन्तुराङ्गं पर्यायवल्गत्कुचकुम्भहारम् । काश्चित् करैः कान्तमिवापराद्धमास्फालयामासुरमन्दमम्भः ॥ 7.38 ॥ तरङ्गरङ्गे सह भृङ्गगानैः सरोरुहे ताण्डवमादधाने । हस्ताम्बुजैरात्तमृणालदण्डैरवादयन् वारिमृदङ्गमन्याः ॥ 7.39 ॥ निमज्जनोन्मज्जनरागिणीभिर्नितम्बिनीभिर्निविडस्तडागः । अशुम्भदम्भोनिधिरन्तरान्तराविर्भवन्तीभिरिवाप्सरोभिः ॥ 7.40 ॥ krŬÃta¬Ãkaæ क्षितिपालसूनुः केयूरभोगीन्द्रवृतेन दोष्णा । ममन्थ भूभारधुरन्धरेण मन्थाद्रिणा सिन्धुमिवाब्जनाभः ॥ 7.41 ॥ क्षोणीभुजा कुंकुमवारिधारा यन्त्रप्रयुक्ता रमणीमुखेषु । पपात पंकेरुहकाननेषु प्रभेव भानोः प्रथमावतारा ॥ 7.42 ॥ वामभ्रुवस्तं मणिशृङ्गमुक्तैरवाकिरन् कुंकुमवारिपूरैः । तथागतः सो ऽयमतीव रेजे सपल्लवश्रीरिव पारिजातः ॥ 7.43 ॥ कस्याश्चिदाविष्कृतचन्द्रिकायाः कराब्जयन्त्रप्रहिताम्बुधारा । पपात पत्युर्मणिमौलिबन्धे गङ्गेव देवस्य जटाकलापे ॥ 7.44 ॥ स्वहस्तयन्त्रप्रहिताभिरद्भिः पिधाय कस्याश्चन नेत्रयुग्मम् । विटः परस्या विनिमीलिताक्ष्याश्चुचुम्ब बिम्बाधरमादरेण ॥ कयाचिदभ्यर्णजुषः सलीलं कान्तस्य कण्ठे प्रहिताम्बुधारा । चेतोभुवा चित्तमृगं ग्रहीतुं व्यापारिता वागुरितेव रेजे ॥ 7.46 ॥ वक्त्रे मनोज्ञस्मितचन्द्रिकाभूद् वक्षोरुहे निर्झरकान्तिरासीत् । मध्ये बभूवाभ्रसरिद्विलासो वामभ्रुवां मज्जनवारिधारा ॥ 7.47 ॥ आप्लावयामास करोदकेन वक्त्रं स कस्याश्चन मानवत्याः । तदेव तन्मानपरिग्रहस्य jaläjaliprakramamÃlalambe // 7.48 // निमज्य kÃsäciduda¤citÃnÃæ वक्षोरुहाः प्रक्षरदम्बुधाराः । चकाशिरे चञ्चुपुटापकृष्टमृणालनाला इव चक्रवाकाः ॥ 7.49 ॥ निराकृते कापि तरङ्गवातैः स्तनोत्तरीये सति लज्जमाना । कुचस्थलं नव्यनखव्रणाङ्कं डिण्डीरपिण्डेन तिरश्चकार ॥ 7.50 ॥ कस्याश्चिदन्तःसलिले निमज्य समुच्चलन्त्याः सरसं मुखाब्जम् । समुज्जिहानस्य समुद्रमध्यात् तारापतेर्बिम्बमिवाबभासे ॥ 7.51 ॥ अम्भोविहाराकुलितैः पयोभिरपाकृतेष्वञ्जनमण्डनेषु । रोषादिवान्तःपुरमुन्दरीणां नेत्रारविन्दान्यरुहणीबभूवुः ॥ 7.52 ॥ पयोधराः पङ्कजलोचनानां पाथोविहारे पतदम्बुधाराः । नागेन्द्रकुम्भा इव नद्धहाराः सनिर्झरौघा इव शैलशृङ्गाः ॥ 7.53 ॥ अनङ्गसाम्राज्यमहाभिषेककुम्भाविवाम्भोरुहलोचनायाः । वक्षोरुहौ मङ्गलशृङ्गसंस्थैरवाकिरन् वारिभरैः परस्याः ॥ 7.54 ॥ बिभूषणैर्विद्रुमपुष्यरागवैडूर्यगारुत्मतपद्मरागैः । अङ्गच्युतैरम्बुजलोचनानां रत्नाकरो ऽभूत् कमलाकरो ऽपि ॥ 7.55 ॥ एवं स कृत्वा सरसीविहारं सहावरोधैः सरसीरुहाक्षः । उत्तीर्य तस्यास्तटसन्निविष्टं बद्धोपचारं सदनं विवेश ॥ 7.56 ॥ तत्रानुरक्तैः सह मित्रवर्गैः सङ्कल्पिताकल्पविकल्पवेषः । रसोत्तरव्यञ्जनपाकहृद्यमाहारमार्यः परमभ्यनन्दत् ॥ 7.57 ॥ विचित्रपट्टास्तरणोपपन्नं विकीर्णपुष्पप्रकरं कुमारः । अभ्यन्तरस्थापितभद्रपीठमास्थानिकं मण्डपमध्यवात्सीत् ॥ 7.58 ॥ तत्र क्षोणीरमणतनयो मण्डपे वाणिनीनां नृत्तारम्भैर्निरुपमरसैर्वाद्यघोषैर्मनोज्ञैः । वीणानादैः श्रवणसुभगैर्वेणुनादैश्च हृद्यैः श्रीमानह्नस्त्रिभुवनगुरुः शेषमेष व्यनैषीत् ॥ 7.59 ॥ इति बुद्धघोषचरिते पद्यचुडामणिनाम्नि महाकाव्ये सप्तमः सर्गः ॥ अष्टमः सर्गः सूर्यास्तकालवर्णनम् तत्रान्तरे बिम्बममन्दरागं पपात भानोदिशि पश्चिमायाम् । आकाशकोशाद् गलितस्य नीलाद् आकृष्टलीलं मणिदर्पणस्य ॥ 8.1 ॥ आकाशसिन्धोरपराह्णकर्णधाराधिपः संहृतरश्मिजालः । प्रक्षेपणीभिः स्फटिकात्मिकाभिर्दिगन्ततीरं तरणिं निनाय ॥ 8.2 ॥ अशोकपुष्पस्तबकाभिताम्रमस्ताचले मण्डलमुष्णभानोः । बभार सिन्धोर्मथने विषक्तप्रवालवल्लीवलस्य शोभाम् ॥ 8.3 ॥ भास्वानभीप्सुः परालोकयात्रां पद्माकरेषु प्रतिबिम्बलक्षात् । आप्रच्छनार्थं प्रियबान्धवानामम्भोजिनीनामिव सम्प्रविष्टः ॥ 8.4 ॥ क्रमेण मध्यं चरमाम्बुराशेः प्राभाकरं बिम्बमलञ्चकार । हरिन्मणिश्याममिवाच्युतस्य वक्षःस्थलं कौस्तुभनाम रत्नम् ॥ 8.5 ॥ आवर्तवेगादपरम्बुराशेरावृत्तबिम्बं हरिदश्वबिम्बम् । भूयो ऽपि चक्रभ्रममुन्मृजार्थमारोपितं विश्वसृजेव रेजे ॥ 8.6 ॥ मया विनाब्धिः प्रलयप्रसङ्गं वेला कदाचिन्न विलङ्घितेति । सत्यं चकारेव तदङ्गहस्तैरादाय तप्तारुणलोहकूटम् ॥ 8.7 ॥ दिनावसानेन परीक्षकेण मन्दप्रदीप्तिद्युमणिर्महार्हः । और्वाग्निना तेजयितुं किलान्तरुदन्वङ्गारभरे निरस्तः ॥ 8.8 ॥ अस्तङ्गते भर्तरि भृङ्गमालामङ्गल्यसूत्रं दिवसान्तधात्री । अम्भोजिनीनामपसौरभाणामपाकरोदम्बुरुहोपकण्ठात् ॥ 8.9 ॥ विश्लेषदुःखादिव तिग्मभानोः सङ्कोचभाजां नलिनीवधूनाम् । शोकाग्निधूमालिरिवोज्जजृम्भे भृङ्गावली पङ्करुहाननेम्यः ॥ 8.10 ॥ सौरभ्यलोभात् सविधे चरन्ती भृङ्गावली पद्मवनेषु रेजे । वियोगिनीभिर्नलिनीवधूभिर्व्यापारितोद्वन्धनवागुरेव ॥ 8.11 ॥ विहाय भास्वान् नलिनीं सरागामस्तङ्गतो ऽभून्मम बाल्यमित्रम् । इत्यातियोगादिव चक्रवाकस्त्यक्त्वा प्रियां दीनतरं ररास ॥ 8.12 ॥ प्रतायमाना प्रथमेतरस्मिन् këÂhÃntarÃle कनति स्म सन्ध्या । दिवानिशान्यो 'nyanipŬanena जाज्वल्यमाना ज्वलनप्रभेव ॥ 8.13 ॥ अस्तङ्गतं भास्करमम्बरश्रीरालोक्य शोकातिशयाकुलेव । नक्षत्रमुक्ताक्षवटं दधाना सन्ध्यातपं चीवरमाललम्बे ॥ 8.14 ॥ रुद्राक्षमालावलयोज्ज्वलानि तपोधनानां करपल्लवानि । सन्ध्याप्रणामाय सभृङ्गचक्रैः सङ्कोचमापुः सह पद्मषण्डैः ॥ 8.15 ॥ आकाशनीलोत्पलभृङ्गभङ्गिराशावधूनीलपटोत्तरीयम् । विश्वम्भराभूमिगृहप्रवेशो ऽप्यजृम्भतान्धङ्करणी तमिस्रा ॥ 8.16 ॥ निष्यन्दमानैरिव चन्द्रकान्तैर्निर्वापितानां तपनोपलानाम् । समीओइरणोत्था इव धूमसार्थास्तमोभरास्तरुरन्तरिक्षम् ॥ 8.17 ॥ प्रदोषवेधाः प्रवरस्य ताराप्रशस्तिवर्णान् लिखितुं हिमांशोः । पयोदवीथीफलकं तमिस्रमषीप्रकारैर्मलिनीचकार ॥ 8.18 ॥ शर्वस्य सन्ध्याधृतताण्डवस्य कण्ठप्रभापुञ्ज इवान्धकारः । ज्वलिष्यतामोषधिपादपानां किञ्चावृणोद् धूम इवान्तरिक्षम् ॥ 8.19 ॥ आवव्रुराकाशमतिप्रभूता आशान्तपर्यस्ततमः समूहा । कूलङ्कषाः प्रावृषि वारिराशिं कलिन्दपुत्र्या इव वारिपूराः ॥ 8.20 ॥ विभावरीचम्पककर्णपूरा बभासिरे वेश्मसु दीपलेखा । पलायमानस्य रवेः पटिष्ठैर्बन्दीकृता भास इवान्धकारैः ॥ 8.21 ॥ जिज्ञासमानास्तिमिरप्रवृत्तिमर्कस्य चारा इव सञ्चरन्तः । सन्ध्याकृशानोरिव विष्फुलिङ्गास्तमोमणीनां व्यरुचन् निकायाः ॥ 8.22 ॥ निशान्धकारप्रकराम्बुवाहनिष्ठ्यूतधाराकरकाभिरामैः । तारागणैर्दन्तुरमन्तरिक्षं कान्तिं दधौ कैरवकाननस्य ॥ 8.23 ॥ निरंकुशानां तिमिरद्विपानां शुण्डाविकीर्णैरिव शीकरौघैः । उद्दामशोभैर्निकरैरुडूनां तारापथः शर्करिलो बभूव ॥ 8.24 ॥ तमालनीलं तगरावदातैस्तारागणैर्दन्तुरमन्तरिक्षम् । अगस्त्यपीतस्य जहार सिन्धोराकीर्णमुक्तानिकरस्य शोभाम् ॥ 8.25 ॥ समुद्रगर्भान्तरमाश्रयन्तं तमो ऽपहं चन्द्रमसं तनूजम् । समुद्वहन्ती ÓatamantukëÂhà शनैर्मुखे पाण्डरतामयासीत् ॥ 8.26 ॥ चकाशिरे चन्द्रमसः समुत्थाः samudragƬhasya मयूखमालाः । पीत्पा प्रवाहं तिमिभिः सरन्ध्रैः शिरोभिरूर्ध्वप्रहिता इवाप ॥ 8.27 ॥ अर्धोदितः शीतकरस्य बिम्बः किञ्चित् samÃvi«k­talächanaÓrÅ÷ / शृङ्गारयोनेस्त्रिजगज्जिगीषोर्विषाङ्कितो बाण इवार्धचन्द्रः ॥ 8.28 ॥ तमालनीलस्य समुद्रविष्णोस्ताराधिभूमण्डलपुण्डरीकम् । आवर्तनाभीविवरादुदस्थादालक्ष्यचिह्नभ्रमराभिरामम् ॥ 8.29 ॥ समुज्जिहानं लवणाब्धिमध्यात् तारापतेर्मण्डलमुत्तरङ्गात् । उवाह तस्मादभिमथ्यमानादुन्मज्जदैरावतकुम्भलीलाम् ॥ 8.30 ॥ उद्यच्छमानस्तुहिनांशुमाली यतः प्रवालारुणमण्डलो ऽभूत् । tadvìavenÃrïamÆ«ikÃyÃmÃvarjitairÃhita एव रत्नैः ॥ 8.31 ॥ सधैर्यमादाय तटेषु पादं पूर्वाद्रिमारोहति राजसिंहे । भूता इव ध्वान्तमतङ्गजेन्द्रा महीभृतां गह्वरमाश्रयन्ते ॥ 8.32 ॥ अस्ताद्रिशृङ्गस्खलिताग्रपादः पपात भास्वानपराम्बुराशौ । इतीव भीतः कटकान् करेण स्पृष्ट्वारुरोह प्रथमाद्रिमिन्दुः ॥ 8.33 ॥ नवोदयालोहितमिन्दुबिम्बं विदिद्युते पार्वणमम्बरान्ते । सायाह्नमुद्राधिकृतेन धातुद्रवेण संन्यस्तमिवैकचिह्नम् ॥ 8.34 ॥ विभावरीशः करपल्लवेन भृङ्गावलीमङ्गलसूत्रमालाम् । कुसुद्वतीनां कुमुदोपकण्ठे संयोजयामास सकौतुकानाम् ॥ 8.35 ॥ आकर्ण्य गानं मधुपाङ्गनानां कर्णामृतं पीत इवामृतांशुः । दिदेश ताभ्यो मकरन्दगर्भमामुद्रितं कैरवकोशजातम् ॥ 8.36 ॥ पत्युः करस्पर्शपरिश्लथस्य तमिस्रकेशस्य निशाङ्गनायाः । नवप्रसूनैरिव विप्रकीर्णैर्नक्षत्रजालैः शुशुभे नभःश्रीः ॥ 8.37 ॥ विपक्वताराधिपबिम्बशङ्खविमुक्तमुक्ताफलदन्तुरेव । व्योमापगाशीकरराजितेव विदिद्युते तारकिता नभःश्रीः ॥ 8.38 ॥ आकाशशय्यातलमश्नुवाने सुधाकरे भर्तरि सानुरागे । श्यामाङ्गनायास्तिमिरान्तरीयमाकाशमध्यादपयातमासीत् ॥ 8.39 ॥ पतिः पशुनामिव कालकूटं पतिं नदीनामिव कुम्भयोनिः । आदाय चन्द्रः करपल्लवेन gìhÃndhakÃraæ कवलीचकार ॥ 8.40 ॥ वियोगदुःखादिव पाण्डराङ्गीं विलम्बमानभ्रमरालकान्ताम् । कुमुद्वतीमासवपुष्पदिग्धामाश्वासयामास करेण चन्द्रः ॥ 8.41 ॥ वेलाजलेषु मणिदर्पणविभ्रमेषु च्छायागतेन ÓaÓalächanamaï¬alena / वाराकरो वरुणभूपतिना मणीनामेकाकरो रचितमुद्र इवाशशङ्क ॥ 8.42 ॥ अन्तः परिस्फुरितबालतमालकान्तिरालक्ष्यते स्म रजनीकरमण्डलश्रीः । आसृक्वभागविवृताननसइंहिकेयदंष्ट्राकरालगरलद्रवमुद्रितेव ॥ 8.43 ॥ बिम्बं प्रदर्शितकुरङ्गकलङ्करेखं व्यक्तं बभौ कुमुदिनीकुलदैवतस्य । आवर्तमण्डलमिवाचलसार्वभौमकन्याकलिन्दतनयामिलनोपजातम् ॥ 8.44 ॥ अन्तःस्फुरन्मृगकलङ्कमभंगुराभमत्यर्थमेव शुशुभे द्विजराजबिम्बम् । ताटङ्कचक्रमिव दन्तमयं तमिस्रावामभ्रुवो मरकताङ्कितमध्यदेशम् ॥ 8.45 ॥ अन्तर्मलीमसमभादमृतांशुबिम्बमम्भोदवातमलिनोदरदर्पणाभम् । कण्ठप्रभप्रसरकर्बुरितान्तरालं भिक्षाकपालमिव किञ्च कपालपाणेः ॥ 8.46 ॥ स्पष्टे प्रदोषसमये नरपालसूनुस्त्वष्ट्रा समारचितमङ्गलमण्डनश्रीः । वाराङ्गनाभिरभितो मणिदीपिकाभिरासेवितः स्वभवनं पुनराजगाम ॥ 8.47 ॥ इति बुद्धघोषविरचिते padyacƬÃmaïinÃmni महाकाव्ये अष्टमः सर्गः ॥ नवमः सर्गः कुमारस्य नीराजनम् आगत्य गेहमध्यास्य कुमारो भद्रपीठिकाम् । आरब्धं मातृधात्रीभिरारात्रिकमुपाददे ॥ 9.1 ॥ महाराजाधिराजस्य तनयो मण्डपस्थितः । सिंहासनमियायैष सिंहसंहननस्ततः ॥ 9.2 ॥ वारवामालकास्तस्य मधुराकृतयः पुरः । आरेभिरे दर्शयितुमद्भतं नृत्तविभ्रमम् ॥ 9.3 ॥ असक्तहृदयस्तासाम् अङ्गहारमनोहरे । सङ्गीते नवगीते ऽपि स चिन्तामन्तरा ददौ ॥ 9.4 ॥ तदा बभौ कुमारो ऽसौ चामरैरमरोच्छ्रितैः । समीरणसमुद्धूतैस्तरङ्गैरिव सागरः ॥ 9.5 ॥ ध्वजरत्नपताकाभिः शुशुभे क्षोणिमण्डलम् । अन्तरिक्षमिवानेकविद्युद्वल्लीभिरावृतम् ॥ 9.6 ॥ कालागरुमहाधूमवल्लीवेल्लितमम्बरम् । कृष्णोरगशताकीर्णं रसातलमिवाबभौ ॥ 9.7 ॥ ब्रह्माण्डकुक्षिम्भरिभिर्बधिरीकृतदिङ्मुखैः । अनेकपटहध्वानैराध्मातमभवन्नभः ॥ 9.8 ॥ ऐरावत्य इवाकाशरङ्गेष्वमरयोषितः । घनवाद्यरवाश्चक्रुरखण्डं ताण्डवक्रमम् ॥ 9.9 ॥ तासां तरलसञ्चारदृष्टिभिर्मुखमण्डलैः । तारापथस्थलमभुत् sahasram­galächanam // 9.10 // विद्याधराश्च गन्धर्वा वीणागर्भितपाणयः । पूर्वापदानमुखराः पुरस्तस्य प्रतस्थिरे ॥ 9.11 ॥ महेन्द्रकरविक्षिप्ताः मन्दारसुमनोभराः । भुवनक्षोभगलिताः पुष्फुरुस्तारका इव ॥ 9.12 ॥ इत्थमाराधितो देवैर्दशत्रितययोजनम् । अतीत्य पन्थानमसावगादनवमां नदीम् ॥ 9.13 ॥ marÃlamahilÃlŬham­ïÃladalamedurÃm / गम्भीरमकरारावमुखरीकृतदिङ्मुखाम् ॥ 9.14 ॥ तरङ्गशीकरासरतारादन्तुरिताम्बराम् । सरसीरुहसौरभ्यसुरभीकृतमारुताम् ॥ 9.15 ॥ कल्लोलवल्लीवलयसमुल्लासितसारसाम् । कलहंसकलत्राणां कण्ठदघ्नोर्मिमण्डलीम् ॥ 9.16 ॥ मीनविक्षिप्तकल्हारपुञ्जकिञ्जल्करञ्जिताम् । विनिद्रकमलोदीर्णमधुद्रवतरङ्गिताम् ॥ 9.17 ॥ तारणाय महाम्भोधेस्तन्वन् गुणनिकामिव । चिन्तायुक्तेन वाहेन तां नदीमुदतीतरत् ॥ 9.18 ॥ उत्तीर्य तस्याः पुलिने तुरगादवतीर्य सः । छन्नं निवर्तयामास दत्वा भूषाश्च वाहनम् ॥ 9.19 ॥ आदिकल्पसमुद्भूतामादिब्रह्मसमाहृताम् । अग्रहीदग्रणीः पुंसां तपोधनपरिष्क्रियाम् ॥ 9.20 ॥ आदाय तापसाकल्पमनल्पगुणगुम्भितम् । आच्छाद्य तेन चात्मानमधत्त तपसि स्थितिम् ॥ 9.21 ॥ अथावलोक्य लोकेशं दीक्षितं शक्रदिङ्मुखम् । आनन्दमन्दहसितैरिव पाण्डरतामयात् ॥ 9.22 ॥ समस्तलोकनाथस्य तस्य शास्तुरिवाज्ञया । शतमन्युदिशाधत्त सन्ध्यापाटलमम्बरम् ॥ 9.23 ॥ तस्यावलोकनायैव शास्यवंशशिखामणेः । अध्यास्त कूलकूटस्थः प्रथमाद्रिं गभस्तिमान् ॥ 9.24 ॥ अज्ञानमेवं जगतामपसार्यं त्वयेत्यपि । अस्यादिशन्निव रविरन्धकारमपाकरोत् ॥ 9.25 ॥ ज्ञानालोकस्त्रिजगतामेवमेव त्वयेति च । अस्यादिशन्निवालोकमाविश्चक्रे विकर्तनः ॥ 9.26 ॥ दीक्षिते भूभृतां नाथे निर्विण्णा इव भूभृतः । अरुणातपलक्षेण चक्रिरे वल्कधारणम् ॥ 9.27 ॥ आदित्यबन्धोर्बोधैकसिन्धोः समुदयादिव । प्रबोधमुद्रामभजन् सकलाः कमलाकराः ॥ 9.28 ॥ कृतकृत्यं तमुद्दिश्य k­täjalipuÂà इव । आअबद्धमुकुलास्तस्थुरशेषाः कुमुदाकराः ॥ 9.29 ॥ सन्मार्गदेशिकस्यास्य तीर्थिका इव तेजसा । तपनस्य समाक्रान्तास्तारका निस्त्विषो ऽभुवन् ॥ 9.30 ॥ अवकाशप्रदानार्थमिव तत्कीर्तिसंहतेः । अशेषमाशाविवरमानशे ऽतिविशालताम् ॥ 9.31 ॥ सिद्धार्थमुखशीतांशुं दृष्ट्वा दीप्तं दिवापि च । vrŬÃvaÓÃdiva विधुर्बभूव विगतच्छविः ॥ 9.32 ॥ जगदेकगुरोस्तस्य दर्शनादिव दीप्तिमान् । विगतोदयरागश्रीर्विवेशाकाशमाश्रमम् ॥ 9.33 ॥ मनोरथशतप्राप्तप्रव्रज्यारसनिर्वृतः । दिनानि कानिचित् तस्यास्तीरे चिक्षेप देशिकः ॥ 9.34 ॥ अन्येद्युरथ भिक्षार्थमादिभिक्षुर्बुभुक्षितः । व्यतीत्य दूरमध्वानं बिम्बसारपुरीमगात् ॥ 9.35 ॥ विशङ्कटशिलासालविजितावधिभूधरान् । पातालागाधपरिखापल्वलीकृतसागराम् ॥ 9.36 ॥ घोटीखुरपुटीकोटिक्रोडीकृतधरातलाम् । माद्यन्मदावलाधीशमदपङ्किलवीथिकाम् ॥ 9.37 ॥ माणिक्यसौधवलभीवलमानमरालिकाम् । वातायनमुखोदीर्णधूमराजिविराजिताम् ॥ 9.38 ॥ बालाचलतुलाकोटिवाचालहरिदञ्चलाम् । mandÃnilasamÃdhÆtadhvajacƬÃlamandirÃm // 9.39 // वलारिकार्मुकस्मेरमणितोरणमांसलाम् । वल्लीकिसलयारब्धरथ्यावन्दनमालिकाम् ॥ 9.40 ॥ विशालविशिखाभोगमेखलोज्ज्वलमध्यमाम् । विहारवापिकावीचीसमीचीनोपशाखिकाम् ॥ 9.41 ॥ तत्र भिक्षां समादातुं तपोधनशिखामणिः । वीथीषु वीथीषु शनैर्विजहार विनायकः ॥ 9.42 ॥ मोहापनोदमप्येनं मुनीन्द्रमभिवीक्षिताः । मुग्धा विदग्धाः सकला मोहनिद्रां प्रपेदिरे ॥ 9.43 ॥ विगतोन्मेषसम्मेषविष्फारीकृतचक्षुषाम् । मनोभवारिरप्यासां मनोभवमजीजनत् ॥ 9.44 ॥ तत्र भिक्षां समादाय शिक्षापादविचक्षणः । तदभ्यर्णगतं तूर्णं शिलोच्चयमशिश्रियत् ॥ 9.45 ॥ उपकण्ठकलालापकालकण्ठमनोहरम् । कण्ठीरवकराघातचूर्णीकृतगजाकुलम् ॥ 9.46 ॥ वेतण्डशुण्डादण्डाभकुण्डलीश्वरमण्डितम् । शिखण्डिमण्डलारब्धताण्डवं पाण्डराह्वयम् ॥ 9.47 ॥ विशालशिखरोद्देशविश्रान्तजलदाध्वगम् । विहरन्मत्तमातङ्गपुनरुक्तमहोपलम् ॥ 9.48 ॥ विशङ्कटशिलाकोटिपाटिताम्बरकोटरम् । पञ्चास्यपाणिओअर्यस्तगजमौक्तिकविस्तृतम् ॥ 9.49 ॥ निर्झरीपूरनिर्धौतकलधौतशिलातलम् । मेखलोपान्तविलसत्पुलिन्दपृतनापतिम् ॥ 9.50 ॥ तडाके तस्य सिद्धार्थः स्नात्वा निकटवर्तिनि । स्थित्वा तटशिलापट्टे भिक्षान्नरसमन्वभूत् ॥ 9.51 ॥ अपरेद्युर्विनिर्गत्य तस्मादेष पुरान्तरे । पिण्डपातविधिं कृत्वा प्रापदभ्यर्णकाननम् ॥ 9.52 ॥ तडाकनिकटे नद्यास्तटे शैले च कानने । निवसन् दिवसानेष निन्ये मान्यो बहूनपि ॥ 9.53 ॥ तपोवनेषु धन्येषु दुःसाधानि तपांस्यपि । चचार धीरहृदयः संसारक्लेशशान्तये ॥ 9.54 ॥ अप्राप्य निर्वाणपदं दुश्चरैश्वरितैरपि । को वाभ्युपायस्तस्यार्थे भवेदित्याकुलो ऽभवत् ॥ 9.55 ॥ एकदा पारमीभाग्यपरिपाकप्रकाशनम् । स्वप्नपञ्चकमद्राक्षीत् सुचरित्रनिधिः प्रगे ॥ 9.56 ॥ दृष्ट्वावबुध्य स्वप्नार्थं प्रत्यवेत्य विचक्षणः । निश्चिकायाहमद्यैव निर्वृतिं प्राप्नुयामिति ॥ 9.57 ॥ कृत्वा दिनमुखाचारं भिक्षावेलां प्रतीक्ष्य सः । Ãsäcakre वटस्याधः पूजाविहितसत्कृतेः ॥ 9.58 ॥ अथ काचिद् विशालाक्षी देवतां तन्निवासिनोम् । अधिकृत्य तदा नित्ये पायसं प्रार्थनापरा ॥ 9.59 ॥ तच्छङ्कयैव सा तस्मै ददौ पात्रेण पायसम् । तदादाय महासत्त्वो ययौ नैरञ्जरातटम् ॥ 9.60 ॥ तस्याः शरन्निशाकाशविमले सलिले मुनिः । स्नात्वा सुवर्णपात्रस्थं बुभुजे पायसं बुधः ॥ 9.61 ॥ ततः किसलयालोकबालातपविलासिनि । मनोज्ञकोकिलालापवाचालहरिदञ्चले ॥ 9.62 ॥ mandÃnilÃdhÆtalatìolÃdurlalitÃlini / बालचूतांकुरास्वादमोदमानवनप्रिये ॥ 9.63 ॥ मन्दारकोरकस्यन्दिमकरन्दसुगन्धिनि । मदगन्धवहस्पन्दकन्दलीकृतकौतुके ॥ 9.64 ॥ उत्फुल्लमञ्जरीपुञ्जपिञ्जरीकृतसत्पथे । भ्रमद्भ्रमरझङ्कारहुङ्कारचकिताध्वगे ॥ 9.65 ॥ विहङ्गपक्षविक्षिप्तपरागभरपांसुले । माकन्दमधुसन्दोहजम्बालितमहीतले ॥ 9.66 ॥ प्रफुल्लसुमनोवल्लीमतल्लीयुतमारुते । वसन्तकालसामन्तसाम्राज्यमणिमण्डपे ॥ 9.67 ॥ तालीतमालहिन्तालबहुले सालकानने । स्थित्वा माध्यन्दिनं तापं निनाय नरनायकः ॥ 9.68 ॥ दिनावसाने सम्प्राप्ते याममात्रावधौ यतः । उत्थाय भगवान् बोधिं प्रपेदे प्राज्यविक्रमः ॥ 9.69 ॥ ब्रह्मणोपहितान् दर्भान् आदाय निजपाणिओना । चिक्षेप देशिकवरः प्राच्ये बोधिमहीतले ॥ 9.70 ॥ तत्र कन्दर्पदर्पाणाम्भेद्यमतिकोमलम् । अपराजितपर्यङ्कम् आविरासीन्महासनम् ॥ 9.71 ॥ आरुरोहासनं तुङ्गम् अनङ्गरिपुमद्भुतम् । अंशुमानिव पूर्वाद्रिम् अशेषजनबोधकः ॥ 9.72 ॥ आरुढबोधिपर्यङ्कम् अभंगुरगुणं सुराः । अमुमारेभिरे स्तोतुम् अवाङ्मनसगोचरम् ॥ 9.73 ॥ नमः सुगुणमाणिक्यसिन्धवे रविबन्धवे । नमः संसारपाथोधिसेतवे मुनिकेतवे ॥ 9.74 ॥ नमः सकलसंक्लेशहारिणे गुणहारिणे । नमः समस्ततत्त्वार्थवेदिने ऽद्वयवादिने ॥ 9.75 ॥ करुणापूरलहरीपरीवाहितचक्षुषे । भागधेयनिधानाय भगवन्! भवते नमः ॥ 9.76 ॥ कन्दर्पदर्पनिर्भेदकर्मठस्त्वं न चापरः । पञ्चाननं विना को हि कुञ्जरं शासितुं क्षमः! ॥ 9.77 ॥ शूरस्त्वमेव दुर्वारगर्वतीर्थिकमर्दने । मन्दरेण विना सिन्धुं मथितुं केन पार्यते! ॥ 9.78 ॥ चुलुकीकरणे शूरस्त्वमेव भववारिधेः । कुम्भयोनिं विना को हि कोविदः सिन्धुचूषणे ॥ 9.79 ॥ कुशलो ऽत्र भवानेव श्रोणीवलयबोधने । को वा विधुर्विना चन्द्रं कुमुदाकरहासने! ॥ 9.80 ॥ भवक्लेशं त्वमेवेश! निःशेषयितुमीशिषे । हर्तुमन्यः किमीशीत हरिदश्वादृते तमः ॥ 9.81 ॥ एताभिरेषां स्तुतिभिरेधमानगुणोदयम् । bodhimÆlatalÃrƬhaæ बुद्धं शुश्राव मन्मथः ॥ 9.82 ॥ श्रुत्वा मनोभूः क्षुभितान्तरात्मा विरक्तबुद्धापशदं विजेतुम् ॥ को वाभ्युपायो भुवने मम स्यादित्याशु चिन्ताज्वरनिर्दुतो ऽभूत् ॥ 9.83 ॥ इति श्रीबुद्धघोषविरचिते padyacƬÃmaïinÃmni महाकाव्ये नवमः सर्गः ॥ दशमः सर्गः मारसन्नद्धतावर्णनम् अत्रान्तरे निविडमास्थितबोधिमूलमावेगवानभिषिषेणयिषुर्मुनीन्द्रम् । अध्यास्य मत्तकरिणं गिरिमेखलाख्यमाहूतसैन्यनिवहो निरगादनङ्गः ॥ 10.1 ॥ निर्गत्य निह्नतदिगन्तरकन्दरेण निर्घातभीमजयदुन्दुभिनिःस्वनेन । सन्त्रासिताखिलजनेन महाबलेन साकं शनैरवततार धरामनङ्गः ॥ 10.2 ॥ सम्भ्रान्तशाङ्खिकशताननपूर्यमाणो मारस्य सान्नहनिको वरशङ्खघोषः । saægrÃmaÓaÓvadupalÃlitapäcajanyanÃdasya न व्यसन मब्धिशयस्य चक्रे ॥ 10.3 ॥ निस्साणघोरनिनदो निखिलान्तरिक्षकुक्षिम्भरिः प्रसृमरो मकरध्वजस्य । दम्भोलिघोषजनितश्रवणोत्सवस्य देवस्य केवलमजायत दत्तहर्षः ॥ 10.4 ॥ वेतण्डमण्डलविडम्बितचण्डवायुवेगावखण्डितकुलाचलगण्डशैलम् । संवर्तसागरसमुद्गतभङ्गतुङ्गत्वङ्गत्तुरङ्गमतरङ्गितसर्वदिक्कम् ॥ 10.5 ॥ ìhaukamÃnarathamaï¬alacakranemidhÃrÃvidÃritadharÃtalasanniveÓam / पादातपादपतनाशनिपाट्यमानपातालसन्तमससान्द्ररजो ऽन्धकारम् ॥ 10.6 ॥ आधूयमानकरवालकरालकालच्छायासमुच्चलनशाद्वलितान्तरिक्षम् । हेलावकुण्डलितकार्मुककाननज्याविष्फारवेगबधिरीकृतविश्वलोकम् ॥ 10.7 ॥ आस्फालिताप्रतिमभैरवभेरिघोरकोलाहलध्वनियथार्थनभो ऽभिधानम् । शुण्डाकरण्डविवरप्रवितन्यमानशूत्कारशीकरकरालितमेघमार्गम् ॥ 10.8 ॥ क्षोणीतलान्तरनिरन्तरजृम्भमाणधूलोनिकायचुलुकाकृतसिन्धुपूरम् । नासीरवीरसमुदीरितसिंहनादसन्नाहगर्जितसमस्तगुहान्तरालम् ॥ 10.9 ॥ दोधूयमानसितचामरिकानिकायसम्पादिताद्भुतशरत्समयावतारम् । संरब्धपुष्पशरशासनचोद्यमानचक्रं क्रमेण चतुरङ्गबलं चचाल ॥ 10.10 ॥ कल्पान्तकालघटमानघनाघनौघगम्भीरघोरघनगर्जितनिर्विशेषैः । आपादितैर्मकरकेतनवाद्यकारैराध्मातमण्डमभवत् पटहप्रणादैः ॥ 10.11 ॥ अभ्युद्भतै रमितसैन्यपरागजालैरन्धीकृताकुलदृशामहिपुङ्गवानाम् । आविश्चकार भुवनेषु परं nipŬÃmìambara÷ पटहजो मदनप्रयाणे ॥ 10.12 ॥ अत्यन्तमन्धयति दिङ्मुखमम्बुवाहसन्दोहरोचिषि चमूरजसां समूहे । नौका इवोद्धुरसरस्वति नष्टमार्गा भ्रेमुर्भृशं सुरपथे सुमनोविमानाः ॥ 10.13 ॥ वातोत्थितं महति सैनिकधूलिमध्ये सञ्चारिणस्सुमनसां व्यरुचन्विमानाः । संहारताण्डवितसागरवारिपूरे पारिप्लवा इव मुहुः जगदण्डखण्डाः ॥ 10.14 ॥ कल्पक्षयक्षुभितमारुतवेगभीमकन्दर्पसैन्यकबलीकृतभीतभीताः । अभ्युल्लसद्बहलरेणुभरापदेशादम्भोधयो गगनमुत्पतिता इवासन् ॥ 10.15 ॥ प्रत्यर्थिदन्तिजयसिन्धुरदन्तभिन्नक्ष्माभृद्गुहान्तरगता इव चान्धकाराः । आवव्रुरम्बरमभङ्गुरजृम्भमाणाः सेनापरागनिकरा भ्रमराभिरामाः ॥ 10.16 ॥ अत्युल्बणैरमितसैन्यपरागपूरैरापूरिओतं गगनकन्दरमाबभासे । आप्लाविताखिलपथैर्यमुनाप्रवाहैराश्लिष्यमाणमिव लावणसिन्धुमध्यम् ॥ 10.17 ॥ अभ्युच्छ्रितैरवनिमांसलपांसुजालैरत्युल्बणं गगनमण्डलमास्तृणानैः । आशाङ्गना मदनसायकपातभीतेरामुक्तनीलघनकञ्चुलिका इवासन् ॥ 10.18 ॥ धूलीभरे चुलुकितार्णवतोयपूरे स्वैरप्रचार मभितः प्रतिपद्यमाने । कल्पक्षयो ऽमिति कैटभजिद् भ्रमेण भूयो ऽपि विश्वमुदरे परिहर्तुमैच्छत् ॥ 10.19 ॥ पर्यापतत्तुरखण्डितभूसमुत्थैः पाथोधयः कबलिताः परुषैः परागैः । मत्तेभगण्डगलितैर्मदवारिपूरैर्भूयो बभूवुरधिकं पुनरुक्ततोयाः ॥ 10.20 ॥ अम्भोधिसम्पदवलुण्ठनकुम्भयोनिरभ्युद्गतो मकरकेतनसैन्यरेणुः । अम्भोजिनीपतिरसौ मम वैरिबन्धुरित्यन्तराहितरुषेव तिरश्चकार ॥ 10.21 ॥ अभ्युद्गतं परिभवं निजवंशकेतोरत्युग्रमीक्षितुशक्त इवांशुमालो । kandarpasainyaghanadhÆliparamparëu gìhÃndhakÃritadiÓÃsu तिरोबभूव ॥ 10.22 ॥ आतन्यमानबलरेणुघनान्धकारैराकम्पमानकरिकेतुशतह्रदाभिः । अश्वीयफेनकणिकाकरकाकदम्बैर्वर्षावतार इव हर्षकरो बभूव ॥ 10.23 ॥ प्रौढान्धकारितदिशावलये प्रसर्पत्युच्छृङ्खले रजसि रुद्धनभो ऽवकाशे । पाताललोक इव भूवलयो बभूव भूसन्निवेश इव पुण्यकृतां निवासः ॥ 10.24 ॥ अश्वीयपाददलितादवनीतलान्तादभ्युच्छ्रिते च नितरां निखिले परागे । भूमीधराः परमभूमिधरा बभूवुः शेषो ऽपि केवलमभूत् फणमालभारी ॥ 10.25 ॥ दिग्दिन्तिनां मुखपटप्रकटोपमेये सेनापरागनिकरे सति जृम्भमाणे । पाथोधयः सपदि पङ्कधयस्तदासन् पाथोधरा नभसि पङ्कधरा बभूवुः ॥ 10.26 ॥ आपीतसर्वमकराकरवारिराशेराशावकाशगगनेष्वमितस्य रेणोः । चक्राचले बहिरिव प्रसराय चक्रुराशागजा विवरमादृतवप्रघाताः ॥ 10.27 ॥ सेनाम्बुधौ जयिपदातिमहाप्रवाहे मग्नाः कुलक्षितिधरा इव वारणेन्द्राः । त्वङ्गत्तरङ्गनिवहा इव तुङ्गवाहाअ नौमण्डला इव रथाः सुतरां विरेजुः ॥ 10.28 ॥ मध्ये lasanmakaralächanadarÓanÅyà मारस्य रेजुरमला जयकेतुपट्टाः । अम्भोनिधिं निजबलोदधिना विजित्य बन्दीकृता इव तदीयपुरन्ध्रिवर्गाः ॥ अन्तः समुद्भवदमर्षमहाग्निजात धूमावलीमलिनकञ्चुकसञ्चिताङ्गम् । अत्यन्तभीषणमनेकसहस्रबाहुमात्मानमात्तविविधास्त्रमसावकार्षीत् ॥ 10.30 ॥ आप्लाविताखिलदिगन्तमहीध्ररन्ध्रमाकृष्टकल्पविलयक्षुभितार्णवाभम् । आकारितं मकरकेतुरदृष्टपारमाकारभीषणमकारयदात्मसैन्यम् ॥ 10.31 ॥ आशामशेषमवनीतलमश्नुवानैरावेष्टितः परिकरैरमितप्रभावैः । ÃrƬhabodhitalavedimabhinnadhairyamabhyÃsasÃda मुनिपुङ्गवमात्मयोनिः ॥ 10.32 ॥ ÃmuktacÃrutaracÅvaravÃravÃïamÃrƬhayogagajabandhurakandharÃgram / आरब्ध योद्धुमविकम्पितशौर्यराशिं पुष्पायुधः स्फुरदमर्षकषायिताक्षः ॥ 10.33 ॥ तस्यान्तिके शमदमामृतवारिराशेर्मुक्ता बभूवुरमला विशिखाः स्मरस्य । शुद्धात्मनामकृतदानफलोन्नतीनां किं किं न सिध्यति कृताक्षयपक्षकाणाम् ॥ 10.34 ॥ तस्मिन् क्षमामयतनुच्छमादधाने धैर्योदधौ तपनचण्डतमप्रभावे । कुण्ठीकृतात्मगतयः कुसुमास्त्रबाणाः कृत्या इव प्रतिनिवृत्य तमेव जघ्नुः ॥ 10.35 ॥ मारस्य मार्गणगणाः सुमनायमानाः सत्पक्षसम्भृतसमागतयो ऽप्यवापुः । तं स्थूललक्षमुपगम्य न दानलाभं को वा ददातु गुणहीनविचेष्टिताय ॥ 10.36 ॥ चक्रीकृतायतशरासनमास्थितेन सम्प्रेषिताः शितशरा मकरध्वजेन । आसाद्य बुद्धमभजन् सुमनोमयत्वं सत्सङ्गतिः सुरलतेव न किं करोति ॥ 10.37 ॥ सम्प्राप्य शान्तहृदयं मुनिसार्वभौमं संविद्विशेषरहितेष्वपि सायकेषु । सद्यो गतेषु मृदुतां स हि शम्बरारिर्व्यारोषदग्धहृदयो मृदुतां न भेजे ॥ 10.38 ॥ चेतोभवस्य सफला अपि सायकास्ते तं प्राप्य शान्तहृदयं विफला बभूवुः । दैवे समेयुषि पराङ्मुखतां हि सर्वं हस्तोपयातमपि हन्त! विनाशमेति ॥ 10.39 ॥ इत्थं जगत्त्रयतिरस्करणक्षमेषु सर्वेषु हन्त! विशिखेषु निरर्थकेषु । वैरग्रहान्धहृदयो मथनाय तस्य मारो महाप्रलयमारुतमादिदेश ॥ 10.40 ॥ आमूलभागधुतदिव्यनदीसमुद्यदम्भोभराहितयथाध्युषिताभिषेकः । अभ्यर्चनार्थमिव सम्भृतपुष्परेणुरक्षोभितं मुनिमवाप महासमीरः ॥ 10.41 ॥ तं प्रात्य सर्वगुणभारगुरुं मुनीन्द्रं न प्रागभवच्चलयितुं स महाजवो ऽपि । नैतद् विचित्रमखिलाटविघस्मरस्य दावानलस्य न हि मूर्छति शक्तिरप्सु ॥ 10.42 ॥ एवं महापवनवारिधरादिकेषु व्यर्थीभवत्सु विपुलेष्वपि चायुधेषु । पुष्पायुधः पुनरियेष पुमांसमाद्यं वाक्सायकैर्हृदयमर्मतुदैर्विजेतुम् ॥ 10.43 ॥ नैव त्वदीयमिदमासनमस्मदीयमुत्थाय तूर्णममुतः सहसापयाहि । आपूरिता परमपारमिका मयैव तत्साक्षिणी मम महापृतनेत्यवोचत् ॥ 10.44 ॥ अङ्कात् प्रसार्य करपल्लवमादिभिक्षुर्यावज्जगाद गिरमिद्धतपप्रभावः । मारः पलायत ततो महता बलेन भ्रष्टातपत्ररथकेतुकुथेन भीतः ॥ 10.45 ॥ माराङ्गनास्तदनु मन्थरदृष्टिपाता वाचालरत्नपदनूपुरपारिहार्याः । सद्यः समेत्य चतुरस्रविशालगर्भं चक्रुस्तदग्रभुवि ताण्डवमत्युदारम् ॥ 10.46 ॥ अन्तःसमाहितसमाधिरसानुषक्तमालोक्य शाक्यकुलनन्दनमप्रकम्प्यम् । कर्णामृतानि वचनानि च कातराक्ष्यः कामाङ्गना विदधिरे करुणाक्षराणि ॥ 10.47 ॥ अस्यै पतन्मदनसायकविह्वलायै दृष्टिप्रदानमपि कर्तुमपारयन्तम् । उत्पाट्य लोचनयुगं द्विजपुङ्गवाय त्वां दत्तवानिति कथं ब्रुवते पुराणाः ॥ 10.48 ॥ मग्नां महामकरकेतनवारिराशौ मामित्थमाधिविधुरामवलम्बशून्याम् । उद्धर्तुमप्यकुशलो जननाम्बुराशेरुत्तारयिष्यसि कथं त्वमशेषलोकम् ॥ 10.49 ॥ दृष्ट्वास्मदीयमनवद्यतमं विलासं श्लाघाशिरोविधुतिमप्यतिदूरयन्तम् । उच्छीद्य मस्तकमुदस्तरिपुप्रभावं त्वां दत्तवानिति वदन्ति कथं कवीन्द्राः ॥ 10.50 ॥ पुण्यात्मनामधिपते! पुरुषोत्तमत्वमाप्तुं पदं tvamabhivächasi किं तपोभिः । अस्मासु कामपि वधूमधिरोपय त्वं वक्षस्तटे महति मेरुशिलाविशाले ॥ 10.51 ॥ भद्रान्ववायमथ वा परमेश्वरत्वमाकांक्षसे समुपयातुमलं तपोभिः । कामप्यमूषु कमलायतदृष्टिपातां वामालकां त्वमधिरोहयं वामभागे ॥ 10.52 ॥ आनन्दकन्दलितलोचनविभ्रमाणाम् अम्भोरुहप्रकरगर्वगलग्रहाणाम् । आविःस्मिताननरुचामवलोकनानां पात्रीभवन्ति सुदृशां ननु भाग्यवन्तः ॥ 10.53 ॥ आकृष्टरक्तपरपुष्टवचोविलासाद् आलोचनान्तविवृतादृतकर्णपेयात् । ÃÓcaryabhaÇgisubhagÃdaparok«asaukhyÃdÃbhëaïÃnm­gad­ÓÃmam­taæ किमन्यत् ॥ 10.54 ॥ अश्रान्तपानसहमौषधमात्मयोनितापोदयेष्वनुपदंशमनो ऽभिरामम् । अक्षीयमाणमधरामृतमङ्गनानामास्वाद्यतामयति पुण्यवतां हि पुंसाम् ॥ 10.55 ॥ एवंविधैर्ललितभावरसानुविद्धैर्नृत्तक्रमैर्निरुपमैर्वचसां विलासैः । आलोक्य बुद्धमविकम्पितचित्तवृत्तिं लज्जावशात् प्रतिनिवृत्य ययुस्तरुण्यः ॥ 10.56 ॥ इत्थं पुष्पशरासनस्य विजयव्यापारशुष्कस्थितां सम्बोधिप्रसदां निवेश्य सुदृशं श्रीबोधिमूले वरः । सिद्धार्थश्चिरवासनापरिगतानुच्छिद्य दोषद्विषो- मुक्तिक्षेत्रकुटुम्बरक्षणविधौ मूधार्भिषिक्तो ऽभवत् ॥ 10.58 ॥ इति बुद्धघोषविरचिते padyacƬÃmaïinÃmni महाकाव्ये सिद्धार्थचरिते दशमः सर्गः ॥