Ayuhparyantasutra Based on the ed. by H. Matsumura: Ayuhparyantasutra, Das Sutra von der Lebensdauer in den verschiedenen Welten, G”ttingen 1989 (Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen, Erste Folge; SWTF, Beiheft 2), pp. 69-100. and Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959-1974 (Áata-PiÂaka Series, 10); revised and enlarged compact edition in 3 pts., Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-152). Input by Klaus Wille STRUCTURE OF REFERENCES: ùps = ùyu÷paryantasÆtra GBM = Gilgit Buddhist Manuscripts (Facsimile ed.) METRICS: _ = long ^ = short X [uppercase!] = anceps #<...># = BOLD %<...>% = ITALIC = emendations ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ आप्स् 1. भगवांच् छ्रावस्त्यां विहरति स्म जेतवने अनाथपिण्डदस्यारामे. तत्र भगवान् भिक्षून् आमन्त्रयते स्म. इच्छथ यूयं भिक्षवः सत्वानाम् (##) आयुःपर्यन्तं श्रोतुं. एतस्य भगवां काल, एतस्य सुगत समयो, यद् भगवान् भिक्षूणां सत्वानाम् आयुःपर्यन्तं देशयेद्. भगवतः श्रुत्वा भिक्षवो धारयिष्यन्ति. तेन हि भिक्षवः (##) शृणुत साधु च सुष्ठु च मनसिकुरुत, bhëi«ya. एवं भदन्तेति. ते भिक्षवो भगवतः प्रत्यश्रोषुः. अथ भगवांस् तान् भिक्षून् इदम् अवोचत्*. आप्स् 2. परं भिक्षवो नरकेषु कल्प आयुषः (##) प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 3. परं भिक्षवस् तिर्यक्षु कल्प आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 4. यानि भिक्षवो मनुष्याणां त्रिंशद् रात्रिंदिवसानि तत् प्रेतानाम् (##) एकं रात्रिंदिवसं, तेन रात्रिंदिवसेन त्रिंशद् रात्रकेण मासेन, द्वादश मासकेन संवत्सरेण, तया संवत्सरगणनया पंच वर्षशतानि प्रेतानाम् आयुषः (##) प्रमाणां. तद् भवति मानुषिकया गणनया पंचदश वर्षसहस्राण्य् आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 5. अथ भगवांस् तस्यां वेलायां गाथा bhëate. विशुष्ककण्ठौष्ठपुटा (##) सु%%खिता प्रवृद्धशैला इव उच्छ्रिताश्रया । स्वकेशसंच्छन्नविदारितोन्मुखा सुसूक्ष्मसूचीसदृशा नसाः कृशा ॥ 1 नग्ना स्वकेशसंछन्नो अस्थियन्त्रवदन्तता (##) / कपालपाणयो घोराः क्रदन्तः परिधाविनः ॥ 2 आर्तस्वराणि क्रन्दन्तो दुःखां विन्दति वेदनाम्* ॥ 3 X X X X (##) ^ _ व्येहे कृत्वेर्ष्यां च परस्परम्* / उत्पन्नास् ते प्रेतलोके कर्म कृत्वेह पापकः ॥ 4 आप्स् 6. पूर्वविदेहकानां भिक्षवो मनुष्याणाम् अर्धत्रितीयानि वर्षशतान्य् आयुषः प्रमाणम्, अस्त्य् अन्तरेण (##) कालक्रिया. आप्स् 7. अवरगोदानीयकानां भिक्षवो मनुष्याणां पंच वर्षशतान्य् आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 8. उत्तरकौरवाणां भिक्षवो मनुष्याणां वर्षसहस्राण्य् आयुषः (##) प्रमाणम्, नास्त्य् अन्तरेण कालक्रिया. आप्स् 9. केन कारणेनोत्तरकौरवाणां मनुष्याणां वर्षसहस्रम् आयुषः प्रमाणम्, नास्त्य् अन्तरेण कालक्रिया. आप्स् 10. उत्तरकौरवा भिक्षवो (##) मनुष्या %%Ó च परिग्रहाश् च नि%% + + तच् च्युता विशेषगामिन आयत्यां स्वर्गोपगाः. अनेन कारणेनोत्तरकौरवाणां भिक्षवो मनुष्याणां वर्षस%% (##) %<आयु>%षः प्रमाणम्, नास्त्य् अन्तरेण कालक्रिया. आप्स् 11. अथ भगवांस् तस्यां वेलायां गाथा bhëate. दरिद्र्यदुःखिता सत्वा आशंसन्ति धनं परम्* / परप्रेष्य (##) ^ _ _ X X X X X ^ _ ^ X // 5 ìhyà महाधना सत्वा उपभोगसमन्विताः । धनदान्यजनोपेतास् तैस् तु सन्त उपासित ॥ 6 उपजीवन्ति puïyìhyaæ कर्म कृत्वेह शोभनम् । (##) X X X X ^ _ _ X X X X X ^ _ ^ X // 7 X X X X ^ _ _ X X X X X ^ _ ^ X / ये लोके _ .i _ _ .i %%स्य तत् फलम्* ॥ 8 मनुष्या ह्य् उत्तरे द्वीपे अम%% (##) %%X X X %%दुष्याणि पूर्वदानस्य तत् फलम्* ॥ 9 न तेषां शीतम् ऊष्णं च व्याधिस् तेषां न विद्यते । वर्णरूपेणसंपन्नाः पूर्वदानस्य तत् फलम्* ॥ 10 अख%<ण्डा>% विमला शालि (##) X X X X ^ _ ^ X / X X ते ह्य् उत्तरे द्वीपे पूर्वदानस्य तत् फलम्* ॥ 11 मणिज्योतिष्करस् तेषां शुभः प्रज्वलते सदा । यस् तेषां पाचयत्य् अन्नं पूर्वदानस्य तत् फलम्* ॥ 12 न तेषां व्यंज%% (##) _ X X X X X पविद्यते । वर्णगन्धरसोपेतं शालिं ते भुंजते सदा ॥ 13 एकस्माद् दीयते ह्य् अन्नं न क्षयो ऽस्ति हि भाजनम्* / आसन्नान् नोत्थिता यावत् पूर्वदानस्य त%% (##)%< फलम्* ॥ 14>% %%लान्य् एषां च्छिना शाखा प्ररोहते । अपक्षलूनां भुंजते पूर्वदानस्य तत् फलम्* ॥ 15 नद्य सुशीतलास् तेषां अष्टांगं च जलं शुभम्* / पीतं (##) %%आधते कुक्षिं पूर्वदानस्य तत् फलम्* ॥ 16 वाद्यवृक्षा शुभास् तेषां चेलवृक्षा ह्य् अन ^ X÷ / गन्धवृक्ष ^ _ _ X÷ पूर्वदानस्य तत् फलम्* ॥ 17 वाद्यं गन्धं च पुष्पं च नि(##)Xm %%व च चीवरम्* / कांक्षते यादृशं यो हि तद् भवत्य् अस्य तादृशम्* ॥ 18 हरितः शाद्वलस् तेषां सुमृदुस् तूलसन्निभः । रमन्ते यत्र सततं पूर्वदानस्य तत् फलम्* ॥ 19 परस्परं च (##) %%न्ति क्रोषस् तेषां न विद्यते । नास्ति मात्सर्यम् ईर्ष्या व पूर्वदानस्य तत् फलम्* ॥ 20 रात्र्यास् तु प्रथमे यामे क्षणमात्रं हि वर्षति । विरजोरजो भवति पूर्वदानस्य तत् फलम्* ॥ 21 (##) माता पुत्रं न जानीते नास्ति तेषां परिग्रहः । न शोचन्ति प्रियैर् नाशं पूर्वदानस्य तत् फलम्* ॥ 22 माता हि स्व%

%उत्र%<æ>% _ X X X X X ^ _ ^ X / %% क्षीरं अङ्गुष्ठात् पूर्वदानस्य तत् फलम्* ॥ 23 (##) न तेषां रोदते कश्चिद् मृतं चोत्सृज्य गच्छति । शोधयन्ति खगा द्वीपं पूर्वदानस्य तत् फलम्* ॥ 24 समन्तात् परिखाच्छिन्नं नृतगी%% रमन्ते यत्र krŬanti पूर्वदानस्य तत् फलम्* ॥ 25 आयुर् (##) वर्षसहस्रं हि क्षपयित्वात्र मानुषम्* / म्रियन्ते नान्तरेणेति पूर्वदानस्य तत् फलम्* ॥ 26 हित्वा X X ^ _ _ Xæ कृत्वा च विपुलं श्रियम्* / देवेषु नोपपद्यन्ते पूर्वदानस्य (##) तत् फलम्* ॥ 27 आप्स् 12. जाम्बूद्वीपकानां भिक्षवो मनु%<«>%याणाम् उत्कर्षापकर्षं प्रज्ञायते. जाम्बुद्वीपका भिक्षवो मनुष्या अमितायुषो ऽपि, अशीतिवर्षसहस्रायुषो ऽपि, (##) %%शतायुषो ऽपि, दशवर्षायुषो ऽपि. आप्स् 13. एतर्हि भिक्षवो जाम्बूद्वीपकानां मनुष्याणां वर्षशतम् आयुषः प्रमाणं. एतर्हि भिक्षवो जाम्बूद्वीपकानां मनु%<ष्या>%णां (##) यश् चिरं जीवति स वर्षशतं किंचिद् वा भूयः सम्यक्सुखेन परिहृयमाणः. आप्स् 14. वर्षशतं खलु भिक्षवो जीवं दशावस्थाः प्रत्यनुभवति. प्रथमायाम् अवस्थायां (##) बालो भवति मन्द उत्तानशायी. द्विती%%याम् अवस्थायां कुमारो भवति krŬanajÃtÅya÷. तृतीयायाम् अवस्थायां युवा भवति कामभोगी. चतुर्थ्याम् अवस्थायां (##) बलवान् भवति उत्साही. पंचम्याम् अवस्थायां प्रज्ञो भवति प्रतिभानवान्*. षष्ठ्याम् अवस्थायां स्मृतिमान् भवति मीमांसनजातीयः. सप्तम्याम् अवस्थायां स्थितो भवति मना (##) + + प्राप्तः. अष्ठम्याम् अवस्थायां स्थविरो भवति राजन्यः. नवम्याम् अवस्थायां वृद्धो भवति जराजीर्णः. दशम्याम् अवस्थायां गतायुर् भवति मरणपरायणः. वर्षश%% (##) %%लु भिक्षवो जीवम् इह दशावस्थाः प्रत्यनुभवति. आप्स् 15. वर्षशतं खलु भिक्षवो जीवन् त्रीणि ऋतुशतानि जीवति, ऋतुशतं हेमन्तानां, ऋतुशतं ग्रीष्माणा%<æ>% (##) %<ऋत्>%उशतं वर्षाणाम्*. त्रीणि ऋतुशतानि %%ईवन् द्वादश मासशतानि जीवति, चत्वारि हेमन्तानां, चत्वारि ग्रीष्माणां, चत्वारि वर्षाणां. द्वादश मासशतानि (##) जीवं चतुर्विंशतिम् अर्धमासशतानि जीवति, अष्टौ हेमन्तानाम्, अष्टौ ग्रीष्माणाम्, अष्टौ वर्षाणाम्*. चतुर्विंशतिम् अर्धमासशतानि जीवं षट्त्रिंशतं रात्रिंदिवससहस्राणि (##) जीवति द्वादश हेमन्तानां, द्वादश grÅ«æÃïÃæ, द्वादश वर्षाणां. आप्स् 16. षट्त्रिंशतं रात्रिंदिवसस%%णि %%ईवन् द्वासप्ततिं भक्तसहस्राणि भुंक्ते सार्धं (##) भक्तान्तरायैः. तत्रेमे भक्तान्तरायाः, कुपितो ऽपि न भुंक्ते, दुःखितो ऽपि न भुंक्ते, कृच्छ्रप्रातो ऽपि न भुंक्ते, + + + + + + + + + + + + पनो ऽपि न भुंक्ते, लभ%% (##) अलभमानो ऽपि न भुंक्ते, सुप्तो ऽपि न भुंक्ते, मत्तो ऽपि न भुंक्ते, प्रमत्तो ऽपि न भुंक्ते, इति यश् च भुंक्ते यश् च न भुंक्ते तद् ऐकध्यम् अभिसंक्षिप्य द्वासप्तति%%सहस्राणि भवन्ति (##) %% मातु स्तन्यपानेन. आप्स् 17. इति हि भिक्षवो मया जाम्बूद्वीपकाणां मनुष्याणाम् आयुर् अप्य् आख्यातम्, ऋतवो ऽपि, मासा अप्य्, अर्धमासा अपि, रात्रिंदिवसान्य् अपि, भक्तान्य् अपि, (##) %%न्तरायाण्य् अप्य् आख्याता. आप्स् 18. यानि भिक्षवो मनुष्याणां पंचाशद् वर्षाणि तच् चातुर्महाराजिकानां देवानाम् एकं रात्रिंदिवसं, तेन रात्रिंदिवसेन त्रिंशद् रा%% (##) मासेन, द्वादश मा%%त्सरेण, तया संवत्सरगणनया दिव्यानि पंच वर्षशतानि चातुर्महाराजिकानां देवानाम् आयुषः प्रमाणं. (##) %%d भवति मानुषिकया गणनया नवति वर्षशतसहस्राण्य् आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 19. तद् भवति संजीवे महानरके एकं रात्रिंद्%%वसं, (##) तेन रात्रिंदिवसेन त्रिंशद् रात्रकेण मासेन, द्वादश मासकेन संवत्सरेण, तया संवत्सरग%<णनया पंच वर्षशता>%नि संजीवे महानरके नारकाणां (##) सत्वानाम् आयुषः प्रमाणं. तद् भवति माणुषिकया गणनया. एकं वर्षकोटीशतसह%%r%%æ %%÷ प्र%%ण (##) कालक्रिया. आप्स् 20. अथ भगवांस् तस्यां वेलायां गाथा bhëate. कायदुश्चरितं कृत्वा वचोदुश्चरिताम् इव । X X X X ^ _ _ X X X X X ^ _ ^ X // 28 %%न्ते (##) नरके तेन कर्मणा । वर्षकोटीसहस्राणि संजीवन्ति हता हताः ॥ 29 अन्योन्यवैरसंसक्ता नराः पुरुषघातक्%<आः । संजीव उपपद्यन्ते न>%रके तेन कर्मणा ॥ 30 आप्स् 21. यद् bh%%क्ष%% (##) %%नुष्याणा%<æ>% वर्षशतं त%% देवाणा%<æ>% त्रयस्त्रिंशानाम् एकं रात्रिंदिवसं, तेन रात्रिंदिवसेन त्रिंशद् रात्रकेण मासेन, द्वादश मासकेन संवत्सरेण, तया संवत्स%%णनया (##) दिव्यं वर्षसहस्रं %%नाम् त्रयस्त्रिंशानाम् आयुषः प्रमाणं. तद् भवति मानुषिकया गणनया तिस्रो वर्षकोट्यः षष्टिश् च वर्षशतस%%ण्य् (##) आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 22. तद् भवति कालसूत्रे महानरके एकं रात्रिंदिवसं, तेन रात्रिंदिवसेन त्रिंशद् रात्रकेण मासे%%, (##) %%वादश मासकेन संवत्सरेण, तया संवत्सरगणनया वर्षसहस्रं कालसूत्रे महानरके नारकाणां सत्वानाम् आयुषः प्रमाणं. तद् भवति मानुषिकया (##) गणनया द्वादश वर्षकोटीशतसहस्राणि षण्नवतिश् च वर्षकोटीसहस्राण्य् आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 23. अथ भगवांस् तस्यां वेलायां (##) %%ते. मातापितृषु ये द्रुग्धा बुद्धेषु श्रावकेषु च । कालसूत्रोपपन्नास् ते दुःखा विन्दन्ति वेदना ॥ 31 अधुर X ^ _ _ X पुरुषा मित्रभेदकाः । कालसूत्रं प्र%% (##) ते X चका न्यतिका मृषाः । कालसूत्रं प्रपन्नास् ते नरकं तेन कर्मणा ॥ 32 आप्स् 24. यद् भिक्षवो मनुष्याणां द्वे वर्षशते तद् यमानां देवाणाम् एकं रात्रिंदिवसं, तेन रात्रिंदिवसेन (##) %%ण मासेन, द्वादश मासकेन संवत्सरेण, तया संवत्सरगणनया दिव्ये द्वे वर्षसहस्रे यमानां देवानाम् आयुषः प्रमाणं. तद् भवति मानुषिक%% (##) %% चतुर्दश वर्षकोट्यः चत्वारिं%<शच् च>% वर्षशतसहस्राण्य् आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 25. तद् भवति संघाते महानरके एकं रात्रिंदिव%%, (##) %%d%%वसेन त्रिंशद् रात्रकेण मासेन, द्वादश मासकेन संवत्सरेण, तया संवत्सरगणनया द्वे वर्षसहस्रे संघाते महानरके नारकाणां (##) %%युषः प्रमाणं. तद् भवति मानुषिकया गणनया एकवर्षकोटीणां कोटिः त्रिणी च वर्षकोटीशतसहस्राणि %%कोटीसहस्राण्य् आयुषः (##) %%m, अस्त्य् अन्तरेण कालक्रिया. आप्स् 26. अथ भगवांस् तस्यां वेलायां गाथे bhëate. त्रिविधम् अकुशलं कृत्वा अकृ%% X ^ X ^ X । संघात उपपद्यन्ते नरके तेन कर्मणा ॥ 33 (##) %%कान् अजमहिषान् मृगान् कुकुटसूकरान् । तथान्यान् प्राणिनो हत्वा संघाते उपपद्यते ॥ 34 आप्स् 27. यानि भिक्षवो मनुष्याणा%<æ चत्वारि वर्षशतानि तानि तुषितानां देवाना>%m %%कं रात्रिं%% (##) रात्रिंदिवसेन त्रिंशद् रात्रकेण मासेन, द्वादश मासकेन संवत्सरेण, तया संवत्सरगणनया दिव्यानि चत्व्%<आरि वर्षसहस्राणि तुषितानां>% देवानाम् आयुषः (##) %%वति मानुषिकया गणनया सप्तपंचाशद् वर्षकोट्यः षष्टिश् च वर्षशतसहस्राण्य् आयुषः प्रमाणम्, अस्त्य् अन्तरे%<ण>% k%<आलक्>%रिया. आप्स् 28. तद् भवति रौरवे महान%% (##) एकं रात्रिंदिवसं, तेन रात्रिंदिवसेन त्रिंशद् रात्रकेण मासेन, द्वादश मासकेन संवत्सरेण, तया सं%%त्सरगणनया चत्वारि वर्षसहस्राणि रौरवे (##) %% नारकाणां सत्वानाम् आयुषः प्रमाणं. तद् भवति मानुषिकया गणनया अष्टौ वर्षकोटीनयुतान्य् एकोनत्रिंशच् च वर्षकोटीशतसहस्राणि (##) %%शच् च वर्षकोटीसहस्राण्य् आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 29. अथ भगवांस् तस्यां वेलायां गाथे bhëate. X .i X .इनि _ पोरा रौद्रा रुधिरपाणयः । पाप%%माचारा (##) जायन्ते रौरवे सदा ॥ 35 विनाशयित्वा जनतां दह्यन्ते रौरवे चिरन्* / न दत्तो भैरवं नादं तूटका वटिका नराः ॥ 36 आप्स् 30. यानि भिक्षवो मनुष्याणाम् अष्टौ (##) %%n%% तानि निर्माणरतीनां देवानाम् एकं रात्रिंदिवसं, तेन रात्रिंदिवसेन त्रिंशद् रात्रकेण मासेन, द्वादश मासकेन संव%%रेण, तया संवत्सरगणनया दिव्यानि अष्टौ वर्ष%%णि (##) निर्माणरतीनां देवानाम् आयुषः प्रमाणं. तद् भवति मानुषिकया गणनया त्रिंशद् उत्तरे द्वे वर्षकोटिशते चत्वारिंशच् च वर्षशतसहस्राण्य् आयुषः प्रमाण%%, (##) %%आलक्रिया. आप्स् 31. तद् भवति महारौरवे महानरके एकं रात्रिंदिवसं, तेन रात्रिंदिवसेन त्रिंशद् रात्रकेण मासेन, द्वादश मासकेन संवत्सरेण, तया (##) %%नया अष्टौ वर्षसहस्राणि महारौरवे महानरके नारकाणां सत्वानाम् आयुषः प्रमाणं. तद् भवति मानुषिकया गणनया षषष्टि वर्षकोटी%% (##) पंचत्रिंशच् च वर्षकोटीशतसहस्राणि द्वापंचाशच् च वर्षकोटीसहस्राण्य् आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 32. अथ भगवांस् तस्यां वेलायां गाथा bhëate. दृष्टीगहनसंच्छन्ना तृष्णाच्छन्दनच्छादिता । पापधर्मसमाचारा महारौरवगामिन ॥ 37 महारौरवम् आसाद्य ज्वलनं रोमहर्षणं । दह्यन्ते न्त (##) ^ _ रुद्धा नरा विश्वासघातका ॥ 38 संच्छिन्नगात्रा असिभिर् गृद्ध्रकाकोलूककुकुरैर् । विचेष्ठ्यमाना खाद्यन्ते X X X X ^ _ ^ X // 39 आप्स् 33. %%वो मनुष्याणां षो%<डश>% (##) %%शतानि तत् परनिर्मितवशवर्तिनां देवानाम् एकं रात्रिंदिवसं, तेन रात्रिंदिवसेन त्रिंशद् रात्रकेण मासेन, द्वा%%सरगणनया (##) %<षो>%डश वर्षसहस्राणि) परनिर्मितवशवर्तिनां देवानाम् आयुषः प्रमाणं. तद् भवति मानुषिकया ग%<णन>%या एकव्%%तानि षष्तिश् च वर्ष%<शतसहस्रा>%ण्य् (##) आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 34. तद् भवति तपने महानरके एकं रात्रिंदिवसं, तेन रात्रिंदिवसेन त्रिंशद् रात्रकेण मासेन, द्वादश मासके%% (##) %% तया संवत्सरगणनया षडश वर्षसहस्राणि तपने महानरके नारकाणां सत्वानाम् आयुषः प्रमाणं. तद् भवति मानु%<षिकया>% (##) %%या पंच वर्षकोटीकोटिशतानि त्रिंशच् च वर्षकोटिकोट्यश् चतुरशीतिश् च वर्षकोटीशतसहस्राणि षोडश च वर्षकोटीसहस्राण्य् आयुषः प्र%% (##) %%y अन्तरेण कालक्रिया. आप्स् 35. अथ भगवांस् तस्यां वेलायां गाथे bhëate. श्रमणान् ब्राह्मणान् साधून् मातरं पितरं तथा । सन्तापयति यो शिष्टैस् तपने स प्रपद्यते ॥ 40 (##) X X X यानि कृत्वेह तापयित्वा बहुजनान्* / तपने उपपद्यन्ते नरके तेन कर्मणा ॥ 41 आप्स् 36. इच्छथ यूयं भिक्षवः अर्बुदोपपन्नानां सत्वानाम् आयुःपर्यन्तं श्रोतुं. एत%% (##) %%n काल, एतस्य सुगत समयो, यद् भगवान् भिक्षूणां अर्बुदोपपन्नानां सत्वानाम् आयुःपर्यन्तं देशयेद्. भगवतः श्रुत्वा भिक्षवो धारयिष्यन्ति. तेन हि भिक्षवः शृ%<णुवन्तु>% (##) %%धु च सुष्ठु च मनसिकुरुत bhëi«ye. आप्स् 37. तद्यथा भिक्षवः इह स्याद् विंशतिखारीकः कोसलकस् तिल%% तिलानां sacƬikÃbaddha÷. ततः कश्चिद् एव पु%% (##) %%र्षशतस्य वर्षशतस्यात्ययाद् एकैकं तिलम् अपनयेत्*. क्षिप्रतरं खलु भिक्षवः सवि%<æ>%शतिखारीकः कोसलकस् तिलवाहः अनेनोपक्रमेण प%% (##) पर्यादानं गच्छेन्, न त्व् एवाहं अर्बुदोपपन्नानां सत्वानाम् आयुःपर्यन्तं वदामि. आप्स् 38. यथा विंशतिर् अर्बुदान्य् एवम् एकं निरर्बुदं. यथा विंशतिर् निर%%y (##) %%वम् एकम् अटटं. यथा विंशतिर् अटटान्य् एवम् एकं हहवं. यथा विंशतिर् हहवान्य् एवम् एकं हुहुवं. यथा विंशतिर् हुहुवान्य् एवम् एकम् उत्पलं. (##) यथा विंशतिर् उत्पलान्य् एवम् एकं पद्मं. यथा वि%<æ>%शतिः पद्मान्य् एवम् एकं महापद्मं, यत्र कोकालिको भिक्षवो %% शारिपुत्रमौद्गल्यायनयोर् भिक्षोर् (##) अन्तिके चित्तं प्रदूष्य स्वशरीरेणैव महापद्मे महानरके उपपन्नः. आप्स् 39. तस्मा%% तर्हि भिक्षव e%%æ %<शिक्षितव्य>% + + + + + + + + पि चित्तम् अप्रदूषयि (##) + + ÷ प्राग् एव सविज्ञानके + + इत्य् एवं वो भिक्षवो शिक्षितव्यं. आप्स् 40. अथ भगवांस् तस्यां वेलायां गाथा bhëate.॥zu 42-46 cf. Uv 7.2-6, सुवर्णवर्णावदान, पत्नध्प् 300-303, Sn 127.1-15, SN I 149.17-31 एत्च्. पुरु%<षस्य हि जातस्य कुट्ःआरी जायते मुखे । c>%ch%%त्ति हि ययात्मानं (##) %%चा durbhëitaæ वदन्* ॥ 42 यो निन्द्यजन%<æ>% प्रशंसति प्रशंस्यं च जनं विनिन्दति । स चिनोति m%%खेन तं कलिं कलिना येन सुख%<æ न विन्दति ॥ 43>% %%त्र्%% ह्य् अयं कलिर् य इहाक्षैः स्वध%% (##) %%जयेत्* / अयम् अत्र महत्तरः कलिर् य%<÷>% सुगतेषु मनः प्रदूष्येत्* ॥ 44 शतं सहस्राणि निरर्बुदानां षट्त्रिंशतं पंच चैवार्बुदानि । यान् आर्यगर्ही नरकान् उपैति वाचं म%% (##) %%णिधाय पापकं ॥ 45 असताभिवदन्ति पा%%चित्ता नरकान् आत्मवधाय वर्धयन्ते । अनवद्यबलस् तितिक्षते तन् मनसो ऽनाविलताम् असौ प्रकुर्वन्* ॥ 46 आप्स् 41. प्रता%% (##) %%u भिक्षवो महानरके अर्धकल्प आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 42. अथ भगवांस् तस्यां वेलायां गाथे bhëate. अपहाय फलं (##) _ X %<Ó>%उभं स्वर्गोपपत्तये । अनिष्टं कर्म कृत्वेह उत्पद्यन्ते प्रतापने ॥ 47 श्रमणान् ब्राह्मणान् साधून् मातरं पितरं तथा । हन्ति यश् च गुरून् अन्यान् पच्यते स प्रताप%% (##) ॥ 48 आप्स्. 43. अवीचौ खलु भिक्षवो महानरके कल्प आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. यत्र देवदत्तो मोहपुरुषः समग्रं संघं भित्%%à तथागत%%k%% (##) दुष्टचित्तो रुधिरम् उत्पादयित्वा भिक्षुणीं वार्हन्तीं घातयित्वा स्वशरीरेणैव अवीचौ महानरके %% आप्स् 42. %%यां गाथा bhëate. यः (##) %<शा>%सनम् आर्याणाम् अर्हतां धर्मजीविनां । प्रतिक्रोशति दुर्मेधा दृष्टिं निशृत्य पापिकां । फलं कण्टकवेणुर् वा %%y %<आत्मवधाय सः ॥ 49>% %%याणिकाम् एव मुञ्चेन् न तु मुञ्चेत (##) %% / मुक्त्वा कल्याणिकां श्रेयो मुक्त्वा तपति पापिकान्* ॥ 50 सचेद् मुञ्चेत् प्रतिमुञ्चेद् मु%<¤>%चमानो हि वध्यते । न ताम् आर्या विमुञ्चन्ति बाला मुञ्चन्ति पापिकान्* ॥ 51 अधी (##) X X ^ %%त्वेह कर्म दुर्गतिगामिकः । अवी%%पद्यन्ते नरके तेन कर्मणा ॥ 52 आप्स् 45. ब्रह्मकायिकानां भिक्षवो देवानाम् अर्धकल्प आयुषः प्रमाणम्, (##) %%ण कालक्रिया. आप्स् 46. ब्रह्मपुरोहितानां भिक्षवो देवानां कल्प आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 47. महाब्रह्माणां भिक्षवो देवानाम् अध्यर्ध%%॥ आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 48. परीत्ताभानां भिक्षवो देवानां द्वौ कल्पाव् आयुषः प्रमाणम्. अस्त्य् a%%रेण कालक्रिया. आप्स् 49. अप्रमाणाभानां भिक्षवो दे%% (##) चत्वारः कल्पा आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 50. आभास्वराणां भिक्षवो देवानाम् अष्टौ कल्पा आयुषः प्रमाणम्, अस्त्%% अन्%%अरेण कालक्रिया. आप्स् 51. परी%%नां (##) भिक्षवो देवानां षोडश कल्पा आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 52. अप्रंआणशुभानां भिक्षवो देवानां द्वात्रिंशत् कल्पा आयुषः प्रमाणम्, अस्त्य् a%%रेण कालक्रिया. आप्स् 53. (##) शुभकृत्स्नानां भिक्षवो देवानां चतुःषष्टिः कल्पा आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 54. अनभ्रकाणां भिक्षवो देवानां पंचविंशत्य् अधिकं कल्पशतम् आयुषः प्रमाणम्, a%% (##) %% आप्स् 55. पुण्यप्रसवानां भिक्षवो देवानाम् अर्धत्रितीयानि कल्पशतान्य् आयुषः प्रमाणम्, अस्त्य् a%%रेण कालक्रिया. आप्स् 56. बृहत्फलानां भिक्षवो देवानां (##) %%तान्य् आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 57. तथैवासंज्ञासत्वानां पंच कल्पशतान्य् आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 58. अबृहानां (##) %% देवानां कल्पसहस्रम् आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 59. अतपानां भिक्षवो देवानां द्वे कल्पसहस्रे आयुषः प्रमाणम्, अस्त्य् अन्तरे%<ण>% (##) कालक्रिया. आप्स् 60. सुदृशानां भिक्षवो देवानां चत्वारि कल्पसहस्राण्य् आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 61. सुद%%i%%o देवानाम् अष्टौ कल्पसहस्राण्य् आयु%<षः>% (##) प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया. आप्स् 62. अकनिष्ठानां भिक्षवो देवानां षोडश कल्पसहस्राण्य् आयुषः प्र%% आप्स् 63. %<आका>%शानन्त्यायतनोपगानां %% आप्स् 64. %% आप्स् 65. %<आकिंचन्यायतनानां भिक्षवो देवानां षष्टिः कल्पसहस्राण्य् आयुषः प्रमाणम्, अस्त्य् अन्तरेण कालक्रिया.>% आप्स् 66. %% आप्स् 67. ...