Avadanasataka

Based on the following editions:
- Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19)
- Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3)



Input by Klaus Wille
(completed 27. April 2001; last corrections October 2005)

Not proof-read!

NOTICE:
For the text of the Kalpadrumavadanamala (appended to Vaidya's edition)
see separate file in the same GRETIL section.




# = gap / lacuna
--- Vaidya p. n --- = pagination of Vaidya's edition
{...} = restored according to parallels
<...> = emendations and comments
(...) = variant readings in Speyer's edition
*{...}* = alternative readings



CONVENTIONS:
"tv" for "ttv" (as in "satva" etc.)
"nv" for "nnv" (as in "yanv ahaṃ" etc.)
Vaidya's occasional redundancies in verse-numbering have been retained!




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Avadānaśatakam* |
|| namaḥ śrīsarvajñāya ||

-------------------- Vaidya, p. 1 -------------------- prathamo vargaḥ |

tasyoddānam* |
     pūrṇabhadro yaśomatī kusīdo vaṇijas tathā |
     somo vaḍikaḥ padmāṅkaḥ pañcālo dhūpa eva ca |
     rājānaṃ paścimaṃ kṛtvā vargo hy eṣa samudditaḥ || AVŚ_1 ||


*******************************************************

AVŚ_1 pūrṇabhadraḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe | tatra bhagavato 'cirābhisaṃbuddhabodher yaśasā ca sarvaloka āpūrṇaḥ ||
     atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāgo vartate ||
     yāvad asau sarvapāṣaṇḍikaṃ yajñam ārabdho yaṣṭum*, yatrānekāni tīrthikaśatasahasrāṇi bhuñjate sma | yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ, tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni, tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca | atha pūrṇo brāhmaṇamahāśālo bhagavato guṇasaṃkīrtanaṃ pratiśrutya mahāntaṃ prasādaṃ pratilabdhavān* | tataḥ śaraṇam abhiruhya rājagṛhābhimukhaḥ sthitvā ubhau jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣipan*, dhūpam udakaṃ ca bhagavantam āyācituṃ pravṛttaḥ: āgacchatu bhagavān yajñaṃ me anubhavituṃ yajñavāṭam iti | atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ dhūpo 'bhrakūṭavad udakaṃ vaiḍūryaśalākavat ||
     athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha: kuta idaṃ bhadanta nimantraṇam āyātam iti | bhagavān āha: dakṣiṇāgiriṣv ānanda janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati,

-------------------- Vaidya, p. 2 --------------------

tatrāsmābhir gantavyam, sajjībhavantu bhikṣava iti | bhagavān bhikṣusahasraparivṛtto dakṣiṇāgiriṣu janapade cārikāṃ caritvā pūrṇasya brāhmaṇamahāśālasya yajñavāṭasamīpe sthitvā cintām āpede: yanv ahaṃ pūrṇabrāhmaṇam ṛddhiprātihāryeṇāvarjayeyam iti | atha bhagavāṃs taṃ bhikṣusahasram antardhāpya ekaḥ pātracarakavyagrahastaḥ pūrṇasmīpe sthitaḥ | atha pūrṇo brāhmaṇamahāśālo bhagavantaṃ dadarśa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyaṃjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | dṛṣṭvā ca punas tvaritatvaritaṃ bhagavataḥ samīpam upasaṃkramya bhagavantam uvāca: svāgataṃ bhagavan, niṣīdatu bhagavān, kriyatāṃ āsanaparigraho mamānugrahārtham iti | bhagavān āha: yadi te parityaktaṃ dīyatām asmin pātra iti | atha pūrṇo brāhmamahāśālaḥ pañcamāṇavakaśataparivṛto bhagavato vividhabhakṣyabhojyakhādyalehyapeyacoṣyādibhir āhārair ārabdhaḥ pātraṃ paripūrayitum* | bhagavān api svakāt pātrād bhikṣupātreṣv āhāraṃ saṃkramayati | yadā bhagavato viditaṃ pūrṇāni bhikṣusahasrasya pātrāṇīti, tadā svapātraṃ pūrṇam ādarśitum* | tato bhikṣusahasraṃ pūrṇapātram ardhacandrākāreṇa darśitavān | devatābhir apy ākāśasthābhiḥ śabdam udīritam: pūrṇāni bhagavato bhikṣusahasrasya ca pātrāṇīti |
     tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ: anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ satvānāṃ tārayitā, amuktānāṃ mocayitā, anāśvastānām āśvāsayitā, aparinirvṛtānāṃ parinirvāpayiteti ||
     atha bhagavān pūrṇasya brāhmaṇamahāśālasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt* | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣu uṣṇībhūtā nipatanti | tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati: na hy eva vayaṃ bhavantaḥ itaś cyutāḥ, nāpy anyatropapannāḥ, api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān, yāmāṃs tuṣitān

-------------------- Vaidya, p. 3 --------------------

nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_1.1 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_1.2 || iti

     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūṣṇīṣe 'ntarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha:

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_1.3 ||

gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_1.4 ||
     tatkālaṃ svayam adhigamya vīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_1.5 ||
     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |

-------------------- Vaidya, p. 4 --------------------


     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_1.6 || iti
     <Speyer 7> bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | eṣa ānanda pūrṇo brāhmaṇamahāśālaḥ | anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati, daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca | ayam asya deyadharmo yo mamāntike cittaprasāda iti || yadā bhagavatā pūrṇo brāhmaṇamahāśālo 'nuttarāyāṃ smyaksaṃbodhau vyākṛtaḥ, tadā pūrṇena bhagavān saśrāvakasaṃghas traimāsyaṃ yajñavāṭe bhojitaḥ | bhūyaś cānena citrāṇi kuśalamūlāni samavaropitāni ||
     tasmāt tarhi bhikṣava evaṃ śikṣitavyaṃ yac chāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ, śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_2 yaśomatī | (ed. Speyer, vol. I)

     <Speyer 8> buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām* | atha pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghpuraskṛto vaiśālīṃ piṇḍāya prāvikṣat | sāvadānīṃ vaiśālīṃ piṇḍāya caritvā yena siṃhasya senāpater niveśanaṃ tenopasaṃkrāntaḥ | upasaṃkramya prajñapta evāsane niṣaṇṇaḥ ||
     atha siṃhasya senāpateḥ snuṣā yasomatī nama abhirūpā darśanīyā prāsādikā | sā bhagavato vicitralakṣaṇojjvalakāyaṃ dṛṣṭvā atyarthaṃ prasādaṃ labdhavatī | sā śvaśuraṃ papraccha: asti kaścid upāyo yenāham apy evaṃguṇayuktā syām iti | atha siṃhasya senāpater etad abhavat: udārādhimuktā bateyaṃ dārikā | yadi punar iyaṃ pratyayam āsādayet, kuryād anuttarāyāṃ samyaksaṃbodhau praṇidhānam iti viditvoktavān*: dārike yadi hetuṃ samādāya vartiṣyasi, tvam apy evaṃvidhā bhaviṣyasi yādṛśo bhagavān iti ||
     <Speyer 9> tataḥ siṃhena senāpatinā yaśomatyāḥ prasādābhivṛddhyarthaṃ prabhūtaṃ hiraṇyasuvarṇaṃ ratnāni ca dattāni | tato yaśomatyā dārikayā bhagavān saśrāvakasaṃghaḥ śvo 'ntargṛhe bhaktenopanimantritaḥ |

-------------------- Vaidya, p. 5 --------------------

adhivāsitaṃ ca bhagavatā tasyā anugrahārtham* || atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati: samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti | atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena siṃhasya senāpater niveśanaṃ tenopasaṃkrāntaḥ | upasaṃkramya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | atha yaśomatī dārikā sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śatarasenāhāreṇa svahastaṃ saṃtarpya puṣpāṇi bhagavati kṣeptum ārabdhā | atha tāni puṣpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam*, yan na na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum*, yathāpi tad buddhānāṃ buddhānubhāvena devatānāṃ ca devānubhāvena || atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā: anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ satvānāṃ tārayitā, amuktānāṃ mocayitā, anāśvastānām āśvāsayitā, aparinirvṛtānāṃ parinirvāpayiteti ||
     atha bhagavān yaśomatyā dārikāyā hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣu uṣṇībhūtā nipatanti | tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati: na hy eva vayaṃ bhavantaḥ itaś cyutāḥ, nāpy anyatropapannāḥ, api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān, yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_2.1 ||

-------------------- Vaidya, p. 6 --------------------

     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_2.2 || iti

     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūṣṇīṣe 'ntarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha: <Speyer 12>

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_2.3 ||

gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_2.4 ||
     tatkālaṃ svayam adhigamya vīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_2.5 ||
     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |
     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_2.6 || iti

     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasy ānanda anayā yaśomatyā dārikayā mamaivaṃvidhaṃ satkāraṃ kṛtam* | evaṃ bhadanta | eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ

-------------------- Vaidya, p. 7 --------------------

ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati, daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca | ayam asya deyadharmo yo mamāntike cittasyābhiprasāda iti ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_3 kusīdaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme ||
     śrāvastyām anyatamaḥ śreṣṭhī prativasati, āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena saḍṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayato na putro na duhitā | sa kare kapolaṃ datvā cintāparo vyavasthitaḥ: anekadhanasamuditaṃ me gṛham* | na me putro na duhitā | mamātyayāt sarvasvāpateyam aputrakam iti kṛtvā rājavidheyaṃ bhaviṣyatīti | sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavair ucyate: devatāyācanaṃ kuruṣveti || asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti | tac ca naivam* | yady evam abhaviṣyat, ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca | katameṣāṃ trayāṇām* | mātāpitarāu raktau bhavataḥ saṃnipatitau | mātā kalyā bhavati ṛtumatī | gandharvaś ca pratyupasthito bhavati | eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca | tathā hy asau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate sma | tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ | sahajāḥ sahadharmikā nityānubandhā api devatā āyācate sma | sa caivam āyācanaparas tiṣṭhati | anyatamaś ca satvo 'nyatamasmāt satvanikāyāc cyutvā tasyāḥ prajāpatyāḥ kukṣim avakrāntaḥ | pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme | katame pañca | raktaṃ puruṣaṃ jānāti, viraktaṃ puruṣaṃ jānāti | kālaṃ jānāti ṛtuṃ jānāti | garbham avakrāntaṃ jānāti | yasya sakāśād garbho 'vakrāmati taṃ jānāti | dārakaṃ jānāti | dārikāṃ jānāti | saced dārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati | saced dārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati | sā āttamanāttamanāḥ svāmina ārocayati: diṣṭyā āryaputra vardhase | āpannasatvāsmi saṃvṛttā | yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti | so 'py āttamanāttamanāḥ

-------------------- Vaidya, p. 8 --------------------

pūrvakāyam atyunnamayya *{abhyunnamayya}* dakṣiṇaṃ bāhum abhiprasārya udānam udānayati: apy evāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam* | jāto me syān nāvajātaḥ | kṛtyāni me kurvīta | bhṛtaḥ pratibibhṛyāt | dāyād yaṃ pratipadyeta | kulavaṃśo me cirasthitikaḥ syāt* | asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni datvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati: idaṃ tayor yatratatropapannayor gacchator anugacchatv iti | āpannasatvāṃ caināṃ viditvopariprāsādatalagatām ayantritāṃ dhārayati | śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīm adharimāṃ bhūmim* | na cāsyāḥ kiṃcid amanojñaśabdaśravaṇaṃ yāvad eva garbhasya paripākāya | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jātaḥ | abhirūpo darśanīyaḥ prāsādikaḥ | janmani cāsya tat kulaṃ nanditam* | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātayaḥ ūcuḥ: yasmād asya janmani sarvakulaṃ nanditam, tasmād bhavatu dārakasya nanda iti nāmeti | tasya nanda iti nāma vyavasthāpitam* || nando dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* |
     yadā mahān saṃvṛttaḥ paṃcavarṣaḥ ṣaḍvarṣo vā, tadā kusīdaḥ saṃvṛttaḥ paramakusīdaḥ | necchati śayanāsanād apy utthātum* | tena tīkṣṇaniśitabuddhitayā antargṛhasthenaiva śāstrāṇy adhītāni || atha śreṣṭhina etad abhavat: so 'pi me kadācit karhicid devatārādhanayā putro jātaḥ, so 'pi kusīdaḥ paramakusīdaḥ | śayanāsanād api nottiṣṭhate | tat kiṃ mamānenedṛgjātīyena putreṇa, yo nāma svasthaśarīro bhūtvā paśur iva saṃtiṣṭhatīti || sa ca śreṣṭhī pūraṇābhiprasannaḥ | tena ṣaṭ tīrthikāḥ śāstāraḥ svagṛham āhūtāḥ: api nāma ayaṃ dārakas teṣāṃ darśanād gauravajātaḥ śayanāsanād api tāvad uttiṣṭhet* | atha kusīdo dārakas tāṃś chāstṝn dṛṣṭvā cakṣuḥsaṃprekṣaṇām api na kṛtavān*, kaḥ punar vāda utthāsyati vā abhivādayiṣyati vā, āsanena vā upanimantrayiṣyati | atha sa gṛhapatis tām evāvasthāṃ dṛṣṭvā suṣṭhutaram utkaṇṭhitaḥ kare kapolaṃ datvā cintāparo vyavasthitaḥ |
     atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam* | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ

-------------------- Vaidya, p. 9 --------------------

navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate: ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam* | kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām* | kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam* | kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi | kasyānavaropitāni kuśalamulāny avaropayeyam* | kasyāvaropitāni paripācayeyam* | kasya paripakvāni vimocayeyam* | āha ca:

     apy evātikramed velāṃ sāgaro makarālayaḥ |
     na tu vaineyavatsānāṃ buddho velām atikramet || AVŚ_3.1 ||

     paśyati bhagavān: ayaṃ dārakaḥ kusīdo maddarśanād vīryam ārapsyate yāvad anuttarāyāṃ samyaksaṃbodhau cittaṃ pariṇāmayiṣyatīti | tato bhagavatā tīrthyānāṃ madadarpacchittyarthaṃ dārakasya ca kuśalamūlasaṃjananārthaṃ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ, yais tad gṛhaṃ samantād avabhāsitam* | kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ, yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam* | sa itaś cāmutaś ca prekṣitum ārabdhaḥ: kasya prabhāvān mama śarīraṃ prahlāditam iti | tato bhagavān bhikṣugaṇaparivṛtas tad gṛhaṃ praviveśa | dadarśa kusīdo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣulakṣaṇaiḥ samalaṃkṛta aśītyā cānuvyaṃjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | dṛṣṭvā ca punaḥ paraṃ prasādam āpannaḥ | sahasā svayam evotthāya bhagavato 'rthe āsanaṃ prajñapayati | evaṃ cāha: etu bhagavān, svāgataṃ bhagavataḥ, niṣīdatu bhagavān prajñapta evāsana iti | athāsya mātāpitarāv antarjanaś cādṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayam āpannāḥ ||
     tataḥ kusīdo dārako harṣavikasitābhyāṃ nayanābhyāṃ bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasmai bhagavatā anekaprakāraṃ kausīdyasyāvarṇo bhāṣitaḥ, vīryārambhasya cānuśaṃsaḥ | candanamayīṃ cāsya yaṣṭim anuprayacchati: imāṃ dāraka yaṣṭim ākoṭayeti | sa tām ākoṭayitum ārabdhaḥ | athāsau yaṣṭir ākoṭyamānā manojñaśabdaśravaṇaṃ karoti, vividhāni ca ratnanidhānāni paśyati | tasyaitad abhavat: mahān batāyaṃ vīryārambhe viśeṣo yanv ahaṃ bhūyasyā mātrayā vīryam ārabheyeti | sa śrāvastyāṃ ghaṇṭāv avaghoṣaṇaṃ sārthavāham ātmānam udghoṣya ṣaḍvārān mahāsamudram avatīrṇaḥ | tataḥ siddhayānapātreṇa mahāratnasaṃgrahaṃ kṛtvā bhagavān antarniveśane saśrāvakasaṃgho bhojitaḥ | anuttarāyāṃ ca samyaksaṃbodhau praṇidhānaṃ kṛtam* ||
     atha bhagavān kusīdasya dārakasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā

-------------------- Vaidya, p. 10 --------------------

adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣu uṣṇībhūtā nipatanti, tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati: na hy eva vayaṃ bhavantaḥ itaś cyutāḥ, nāpy anyatropapannāḥ | api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_3.1 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_3.2 || iti

     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha ca tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūṣṇīṣe 'ntarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha: <Speyer 21>

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_3.3 ||

-------------------- Vaidya, p. 11 --------------------



gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_3.4 ||
     tatkālaṃ svayam adhigamya vīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_3.5 ||
     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |
     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_3.6 || iti

     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasy ānanda anena kusīdena dārakeṇa mamaivaṃvidhaṃ satkāraṃ kṛtam* | evaṃ bhadanta | eṣa ānanda kuśido dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati, daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca | ayam asya deyadharmo yo mamāntike cittaprasāda iti ||
     idam avocad bhagavān | āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan* ||
*******************************************************


AVŚ_4 sārthavāhaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme ||
     śrāvastyām anyatamo mahāsārthavāho mahāsamudrād bhagnayānapātra āgataḥ | sa dvir api trir api svadevatāyācanaṃ kṛtvā mahāsamudram avatīrṇo bhagnayānapātra evāgataḥ | tato 'sya mahān kheda utpannaḥ | sa imāṃ cintām āpede: ko me upāyaḥ svādyena dhanārjanaṃ kuryām iti | tasyaitad abhavat: ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ, yanv aham idānīm asya nāmnā punar api mahāsamudram avatareyam* | siddhayānapātras tv āgaccheyaṃ ced upārdhena dhanenāsya pūjāṃ kuryām iti ||

-------------------- Vaidya, p. 12 --------------------


     sa evaṃ kṛtavyavasāyaḥ punar api mahāsamudram avatīrṇaḥ | buddhānubhāvena ca ratnadvīpaṃ saṃprāpya mahāratnasaṃgrahaṃ kṛtvā kuśalasvastinā svagṛham anuprāptaḥ | sa mārgaśramaṃ prativinodya bhāṇḍaṃ pratyavekṣitum ārabdhaḥ | tasya nānāvicitrāṇi ratnāni dṛṣṭvā mahāṃllābha utpannaḥ | cintayati ca: mayā īdṛśānāṃ ratnānāṃ śramaṇasya gautamasya upārdhaṃ dātavyaṃ bhaviṣyati | yanv aham etāni svasyāḥ patnyā āyaḥ | tena kārṣāpaṇadvayena vikrīya bhagavato gandhaṃ dadyām iti | sa kārṣāpaṇadvayenāgaruṃ krītvā jetavanaṃ gataḥ | tato 'patrapamāṇarūpo dvārakoṣṭhake sthitvāgaruṃ dhūpitavān* ||
     atha bahagavāṃs tad rūpam ṛddhyabhisaṃskāram abhisaṃskṛtavān yena sa dhūpa upari vihāyasam abhyudgamya sarvāṃ ca śrāvastīṃ sphuritvā mahadabhrakūṭavad avasthitaḥ | tasya tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mahān prasāda utpannaḥ | sa svacittaṃ paribhāṣitavān: naitan mama pratirūpaṃ syād yad ahaṃ bhagavantaṃ ratnair nābhyarcayeyam iti || atha tena sārthavāhena bhagavān saśrāvakasaṃgho 'ntarniveśane bhaktenopanimantritaḥ | tataḥ praṇītenāhāreṇa saṃtarpya mahāratnair avakīrṇaḥ | tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ, yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum*, yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena ||
     atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ: anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ satvānāṃ tārayita, amuktānāṃ mocayitā, anāśvastānām āśvāsayitā, aparinirvṛtānāṃ parinirvāpayiteti ||
     atha bhagavāṃs tasya sārthavāhasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāviṣkārṣīt | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣūṣṇībhūtā nipatanti | tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati: na hy eva vayaṃ bhavantaḥ itaś cyutā nāpy anyatropapannāḥ | api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān, yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ

-------------------- Vaidya, p. 13 --------------------

parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_4.1 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_4.2 || iti

     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūṣṇīṣe 'ntarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha:

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_4.3 ||
gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_4.4 ||
     tatkālaṃ svayam adhigamya vīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_4.5 ||
     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |

-------------------- Vaidya, p. 14 --------------------


     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_4.6 || iti

     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasy ānanda anena sārthavāhena mamaivaṃvidhaṃ satkāraṃ kṛtam* | evaṃ bhadanta | eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati, daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca | ayam asya deyadharmo yo mamāntike cittasyābhiprasādaḥ ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_5 somaḥ | [L o s t] (ed. Speyer, vol. I)

*******************************************************

AVŚ_6 vaḍikaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme ||
     śrāvastyām anyatamo gṛhapatiḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ gṛhapateḥ patnī āpannasatvā saṃvṛttā | sā navānāṃ māsānām atyayāt prasūtā | dārako jāto abhirūpo darśanīyaḥ prāsādikaḥ || tasya jātau jātimahaṃ kṛtvā vaḍika iti nāmadheyaṃ kṛtavān pitā | vaḍiko dārako 'ṣṭābhyo dhātrībhyo dattaḥ aṃsadhātrībhyāṃ kṣīradhātrībhyāṃ maladhātrībhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | yadā mahān saṃvṛttaḥ pañcavarṣo ṣaḍvarṣo vā, tadā gurau bhaktiṃ kṛtvā sarvaśāstrāṇi adhītāni | tīkṣṇabuddhitayā śīghraṃ sarvaśāstrasya pāraṃ gataḥ ||
     tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ: kiṃ pāpaṃ kṛtaṃ mayā, yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam* | tasya pitāpi putrasyedaṃ kāyikaṃ duḥkhabhāvaṃ dṛṣṭvā mahadudvignaḥ putrātyayaśaṅkhayā dīnamānasaḥ śokāśruvyāptavadanas tvaritaṃ vaidyam āhūya tasya putrasya rogaṃ darśayati: ko rogaḥ,

-------------------- Vaidya, p. 15 --------------------

kena hetunā mama putrasya dehe jāta iti | tataḥ sa vaidyas tasya rogacihnaṃ dṛṣṭvā cikitsāṃ kartum ārabdhaḥ | tathāpi tasya rogaśāntir na bhavati, punar vṛddhir bhavati | pitā putrasya rogaṃ vṛddhaṃ jātaṃ dṛṣṭvā avaśyaṃ putro mariṣyati, yad vaidyenāpi cāsya rogasya cikitsituṃ na śakyate, iti mūrcchayā bhūmau patitaḥ | taṃ dṛṣṭvā bhūyo 'pi putrasya cintā jātā | bhūyo 'pi cintayā mānasī vyathā jātā | sa dārako rogī bhūto 'śakyo 'pi vadituṃ kathaṃcit pitaraṃ babhāṣe: mā tāta sāhasam* | dhairyam avalambyottiṣṭha | mamātyayāśaṅkayā mā bhūs tvam api mādṛśaḥ | mama nāmnā devānāṃ pūjāṃ kuru, dānaṃ dehi | tato mama svasthā *{svāsthaṃ}* bhaviṣyati | sa gṛhapatir iti putrasya vaca ākarṇya sarvadevebhyaḥ pūjāṃ kṛtavān* | sarvabrāhmaṇatīrthikaparivrājakebhyo dānaṃ dattavān* | tathāpi tasya rogaśāntir na bhavati | tadā tasya mahān mānaso duḥkho 'bhūt* | sarvadeveṣu pūjā kṛtā, dāno 'pi dattaḥ pitrā mama, tathāpi svasthā na bhavati | tatas tathāgataguṇān anusmṛtya buddhaṃ namaskāraṃ kartum ārabdhaḥ |
     atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam* | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya <ca> buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate: ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam* | kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām* | kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam* <| kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi |> kasyānavaropitāni kuśalamulāny avaropayeyam* | kasyāvaropitāni paripācayeyam* | kasya paripakvāni vimocayeyam* | āha ca:

     apy evātikramed velāṃ sāgaro makarālayaḥ |
     na tu vaineyavatsānāṃ buddho velām atikramet || AVŚ_6.1 ||

     tato bhagavatā vaḍikasya gṛhapateḥ putrasya tām avasthāṃ dṛṣṭvā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcayaḥ sṛṣṭāḥ, yais tad gṛhaṃ samantād avabhāsitam* | kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ, yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam* | tato bhagavāṃs tasya dvārakoṣṭhakam anuprāptaḥ | dauvārikapuruṣeṇāsya niveditaṃ bhagavān dvāre tiṣṭhatīti | atha vaḍikaḥ śreṣṭhiputro labdhaprasādo 'dhigatasamāśvāsa āha: praviśatu bhagavān, svāgataṃ bhagavate, ākāṅkṣāmi bhagavato darśanam iti | atha bhagavān praviśya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān vaḍikam uvāca: kiṃ te vaḍika bādhata iti | vaḍika uvāca: kāyikaṃ ca me duḥkhaṃ cetasikaṃ

-------------------- Vaidya, p. 16 --------------------

ceti | tato 'sya bhagavatā sarvasatveṣu maitryupadiṣṭā: ayaṃ te cetasikasya pratipakṣa iti | laukikaṃ ca cittam utpādayāmāsa: aho bata śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānayed iti | sahacittotpādād bhagavataḥ śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānīya bhagavate dattavān* | bhagavatā ca svapāṇinā gṛhītvā vaḍikāya dattā: iyaṃ te kāyikasya duḥkhasya paridāhaśamanīti ||
     sa kāyikaṃ prasrabdhisukhaṃ labdhvā bhagavato 'ntike cittaṃ prasādayāmāsa | prasannacittaś ca rājñaḥ prasenajito nivedya bhagavantaṃ saśrāvakasaṃghaṃ bhojayitvā śatasahasreṇa vastreṇācchadya sarvapuṣpamālyair abhyarcitavān* | tataś cetanāṃ puṣṇāti sma, praṇidhiṃ ca cakāra: anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ, evam aham apy anāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ satvānāṃ tārayita, amuktānāṃ mocayitā, anāśvastānām āśvāsayitā, aparinirvṛtānāṃ parinirvāpayiteti ||
     atha bhagavān vaḍikasya dhātuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣu uṣṇībhūtā nipatanti, tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati: na hy eva vayaṃ bhavantaḥ itaś cyutāḥ, nāpy anyatropapannāḥ | api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabhyante | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_6.2 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_6.3 || iti

     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante |

-------------------- Vaidya, p. 17 --------------------

anāgataṃ vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha ca tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūṣṇīṣe 'ntarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha:

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_6.4 ||

gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_6.4 ||
     tatkālaṃ svayam adhigamya dhīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_6.5 ||

******
NOTE on 6.5a: S usually vīrya, but here dhīra.

******

     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |
     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_6.6 || iti

     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasy anena vaḍikena gṛhapatiputreṇa mamaivaṃvidhaṃ satkāraṃ kṛtam* | evaṃ bhadanta | eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati, daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca | ayam asya deyadharmo yo mamāntike cittaprasāda iti ||
     idam avocad bhagavān | āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan* ||


-------------------- Vaidya, p. 18 --------------------

*******************************************************

AVŚ_7 padmaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme || yadā bhagavāṃl loke notpanna āsīt, tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ | yadā tu bhagavāṃl loke utpannaḥ, rājā ca prasenajid daharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān, tadā prītisaumanasyajātas trir bhagavantam upasaṃkramya dīpadhūpagandhamālyavilepanair abhyarcayati ||
     athānyatama ārāmiko navaṃ padmam ādāya rājñaḥ prasenajito 'rthaṃ śrāvastīṃ praviśati | tīrthikopāsakena ca dṛṣṭaḥ pṛṣṭhaś ca: kim idaṃ padmaṃ vikrīṇiṣye? sa kathayati: āmeti | sa kretukāmo yāvad anāthapiṇḍado gṛhapatis taṃ pradeśam anuprataḥ || tena tasmād dviguṇena mūlyena vardhitam* | tataḥ parasparaṃ vardhamānau yāvac chatasahasraṃ vardhitavantau | athārāmikasyaitad abhavat*: ayam anāthapiṇḍado gṛhapatir acañcalaḥ sthirasatvaḥ | nūnam atra kāraṇena bhavitavyam iti | tena saṃśayajātena sa tīrthikābhiprasannaḥ puruṣaḥ pṛsṭaḥ: kasyārthe bhavān evaṃ vardhata iti | sa āha: ahaṃ bhagavato nārāyaṇasyārthe iti || anāthapiṇḍada āha: ahaṃ bhagavato buddhasyārthe iti | ārāmika āha: ka eṣa buddho nāmeti? tato 'nāthapiṇḍadena vistareṇāsya buddhaguṇā ākhyātāḥ | tata ārāmiko 'nāthapiṇḍadam āha: gṛhapate ahaṃ svayam eva taṃ bhagavantam abhyarcayiṣya iti ||
     tato 'nāthapiṇḍado gṛhapatir ārāmikam ādāya yena bhagavāṃs tenopasaṃkrāntaḥ | dadarśārāmiko buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyaṃjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc ca ārāmikeṇa tat padmaṃ bhagavati kṣiptam* | tataḥ kṣiptamātraṃ śakaṭacakramāṇaṃ bhūtvā upari bhagavataḥ sthitam* ||
     atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti, praṇidhiṃ ca kartum ārabdhaḥ: anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ satvānāṃ tārayita, amuktānāṃ mocayitā, anāśvastānām āśvāsayitā, aparinirvṛtānāṃ parinirvāpayiteti ||
     atha bhagavāṃs tasyārāmikasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā adhastād

-------------------- Vaidya, p. 19 --------------------

gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣūṣṇībhūtā nipatanti | tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati: na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ | api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān, yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_7.1 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_7.2 || iti

     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūṣṇīṣe 'ntarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha:

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_7.3 ||

-------------------- Vaidya, p. 20 --------------------

gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_7.4 ||
     tatkālaṃ svayam adhigamya vīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_7.5 ||
     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |
     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_7.6 || iti

     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasy ānanda anenārāmikeṇa prasādajātena mamaivaṃvidhāṃ pūjām kṛtām* | evaṃ bhadanta | eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati, daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca | ayam asya deyadharmo yo mamāntike cittaprasāda iti ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_8 pañcālaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme || tena khalu samayenottarapañcālarājo dakṣiṇapañcālarājena saha prativiruddho babhuva | # # # [gap in all MSS]
     atha rājā prasenajit kauśalyo yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekānte niṣaṇṇo rājā prasenajit kauśalyo bhagavantam idam avocat* : bhagavān nāma bhadanta anuttaro dharmarājo vyasanagatānāṃ satvānāṃ paritrātā, anyonyavairiṇāṃ vairapraśamayitā | ayaṃ cottarapañcālo rājā dakṣiṇapañcālarājena saha prativiruddhaḥ | tau parasparam eva mahājanavipraghātaṃ kurutaḥ | tayor bhagavān dīrgharātrānugatasya vairasyopaśamaṃ

-------------------- Vaidya, p. 21 --------------------

kuryād anukampām upādāyeti | adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalyasya tūṣṇībhāvena | atha rājā prasenajit kauśalyo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanāt prakrāntaḥ ||
     atha bhagavāṃs tasyā eva rātrer atyayāt pūrvāhṇe nivāsya pātracīvaram ādāya yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ | anupūrveṇa cārikāṃ caran vārāṇasīm anuprāpto vārāṇasyāṃ viharati ṛṣipatane mṛgadāve | yāvat tayor viditaṃ bhagavān asmadvijitam anuprāpta iti | yāvad bhagavatā ṛddhibalena caturaṅgabalakāyaṃ nirmāyottarapañcālarājas trāsitaḥ | sa bhīta ekaratham abhiruhya bhagavatsakāśam upasaṃkrāntaḥ | tasya bhagavatā vairapraśamāya dharmo deśitaḥ | sa taṃ dharmaṃ śrutvā bhagavatsakāśe pravrajite | tena yujyamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* ||
     dakṣiṇapañcālarājenāpi bhagavān saśrāvakasaṃghas traimāsyaṃ śatarasenāhāreṇopanimantritaḥ, śatasahasreṇa ca vastreṇācchāditaḥ | praṇidhānaṃ kṛtam*: anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ satvānāṃ tārayita, amuktānāṃ mocayitā, anāśvastānām āśvāsayitā, aparinirvṛtānāṃ parinirvāpayiteti ||
     atha bhagavāṃs dakṣiṇapañcālarājasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣūṣṇībhūtā nipatanti | tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ nirmitaṃ dṛṣṭvā ca evaṃ bhavati: na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ | api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān, yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_8.1 ||

-------------------- Vaidya, p. 22 --------------------


     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_8.2 || iti

     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe kara{tale} 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūṣṇīṣe 'ntarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha:

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_8.3 ||

gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_8.4 ||
     tatkālaṃ svayam adhigamya vīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_8.5 ||
     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |
     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_8.6 || iti

     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasy ānanda dakṣiṇapañcālarājena mamaivaṃvidhaṃ satkāraṃ kṛtam* | evaṃ bhadanta | eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ

-------------------- Vaidya, p. 23 --------------------

ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati, daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca | ayam asya deyadharmo yo mamāntike cittaprasādaḥ ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_9 dhūpaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme || tena khalu samayena śrāvastyāṃ dvau śreṣṭhinau | tāv anyonyaṃ prativiruddhau babhūvatuḥ | tābhyām ekaḥ pūraṇo 'bhiprasannaḥ, dvitīyo buddhe bhagavati | tatas tayoḥ parasparaṃ kathāsāṃkathyaviniścaye vartamāne pūraṇopāsaka āha: buddhāt pūraṇo viśiṣṭatara iti | buddhopāsaka āha: bhagavān samyaksaṃbuddho viśiṣṭatara iti | tatas tābhyāṃ sarvasvāpaharaṇe bandhanikṣepaḥ kṛtaḥ ||
     yāvad rājñaḥ prasenajitaḥ śrutam* | tenāmātyānām ājñā dattā: tayor mīmāṃsā kartavyeti | tatas tair amātyaiḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam*: saptame divase buddhatīrthikopāsakayor mīmāṃsā bhaviṣyati, ye cādbhutāni draṣṭukāmās te āgacchantv iti | tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kḷpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam*: yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ, anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti || evaṃ pravyāhatamātre (Speyer: pravyāhṛtamātre) tāni puṣpāṇi bhūmau patitāni, agnir nirvṛtaḥ, pānīyaṃ pṛthivyām astaṃ parikṣayaṃ paryādānaṃ gatam* | tato mahājanakāyena kilakilāprakṣveḍoccair nādo muktaḥ, yam abhivīkṣya tīrthyopāsakas tūṣṇībhūto maṅkubhūtaḥ (Speyer: madgubhūtaḥ), srastaskandho 'dhomukho niṣpratibhānaḥ, pradhyānaparamaḥ kare kapolaṃ datvā cintāparo vyavasthitaḥ ||
     tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam*: yena satyena bhagavān sarvasatvānām agryaḥ, anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti | evaṃ pravyāhṛtamātro tāni puṣpāṇi haṃsapaṃktir ivākāśe jetavanābhimukhaṃ saṃprasthitāni, dhupo 'bhrakūṭavat*, udakaṃ vaiḍūryaśalākavat* | atha sa mahājanakāyas tat prātihāryaṃ dṛṣṭvā kilakilāpravekṣveḍoccaiḥśabdhaṃ kurvaṃs teṣāṃ saṃprasthitānāṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ ||

-------------------- Vaidya, p. 24 --------------------


     tatas tāni puṣpāṇi bhagavata upari sthitāni, dhūpa udakaṃ cāgrataḥ | tataḥ sa mahājanakāyo labdhaprasādo bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśrāvaṇāya | teṣāṃ bhagavān idaṃ sūtraṃ bhāṣate sma:
     tisra imā brāhmaṇagṛhapatayo 'graprajñaptayaḥ | katamās tisraḥ? buddhe agraprajñaptiḥ, dharme, saṃghe agraprajñaptiḥ | buddhe agraprajñaptiḥ katamā? ye kecid brāhmaṇagṛhapatayaḥ satvā apadā vā dvipadā vā bahupadā vā, rūpiṇo vā arūpiṇo vā, saṃjñino vā asaṃjñino vā, naivasaṃjñino nāsaṃjñinaḥ, tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ | ye kecid buddhe 'bhiprasannāḥ, agre te 'bhiprasannāḥ | teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṃkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām* | iyam ucyate brāhmaṇagṛhapatayo buddhe agraprajñaptiḥ | dharme agraprajñaptiḥ katamā? ye kecid dharmāḥ saṃskṛtā vā asaṃskṛtā vā, virāgo dharmas teṣām agra ākhyātaḥ | ye kecid dharme 'bhiprasannā, agre te 'bhiprasannāḥ | teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṃkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām* | iyam ucyate brāhmaṇagṛhapatayo dharme agraprajñaptiḥ | saṃgheṣu agraprajñaptiḥ katamā? ye kecit saṃghā vā gaṇā vā pūgā vā pariṣado vā, tathāgataśrāvakasaṃghas teṣām agra ākhyātaḥ | ye kecit saṃghe 'bhiprasannāḥ, agre te 'bhiprasannāḥ | teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṃkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām* | iyam ucyate brāhmaṇagṛhapatayo saṃghe agraprajñaptiḥ |
     asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ, kaiścic charaṇagamanaśikṣāpadāni gṛhītāni, kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā, sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya, sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | tena ca tīrthyopāsakena tathāgatāntike prasādaḥ pratilabdhaḥ | tato mūlanikṛtta iva drumaḥ {bhagavataḥ} pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ: anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ satvānāṃ tārayita, amuktānāṃ mocayitā, anāśvastānām āśvāsayitā, aparinirvṛtānāṃ parinirvāpayiteti ||
     atha bhagavāṃs tasya tīrthikopāsakasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣūṣṇībhūtā nipatanti | tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati:

-------------------- Vaidya, p. 25 --------------------

na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ | api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān, yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_9.1 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_9.2 || iti

     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūṣṇīṣe 'ntarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha:

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_9.3 ||

gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_9.4 ||

-------------------- Vaidya, p. 26 --------------------


     tatkālaṃ svayam adhigamya vīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_9.5 ||
     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |
     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_9.6 || iti

     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasy ānanda anena tīrthikopāsakena mamaivaṃvidhaṃ satkāraṃ kṛtam* | evaṃ bhadanta | eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena {deyadharmaparityāgena} ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati, daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca | ayam asya deyadharmo yo mamāntike cittaprasāda iti ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************
AVŚ_10 rājā | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | tena khalu samayena rājā prasenajit kauśalo rājā ca ajātaśatruḥ ubhāv apy etau parasparaṃ viruddhau babhūvatauḥ | athā rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānaṃ prasenajitaṃ kauśalam abhiniryāto yuddhāya ||
     aśrauṣīd rājā prasenajit kauśalaḥ: rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca abhiniryāto yuddhāyeti | śrutvā ca caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānam ajātaśatruṃ pratyabhiniryāto yuddhāya | atha rājñā ajātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryastaḥ, aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ | rājā prasenajit kauśalo jito bhīto bhagnaḥ parājitaḥ parāpṛṣṭhīkṛta ekarathena śrāvastīṃ praviṣṭaḥ | evaṃ yāvat trir api ||

-------------------- Vaidya, p. 27 --------------------


     atha rājā prasenajit kauśalaḥ śokāgaraṃ praviśya kare kapolaṃ datvā cintāparo vyavasthitaḥ | tatra ca śrāvastyām anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena śrutaṃ yathā rājā prasenajit kauśalo jito bhagnaḥ parāpṛṣṭhīkṛtaḥ, ekaratheneha praviṣṭa iti | śrutvā ca punar yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ | upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ jayenāyuṣā ca vardhayitvā ca (Speyer: uvāca): kimarthaṃ deva śokaḥ kriyate? ahaṃ devasya tāvat suvarṇam anuprayacchāmi, yena devaḥ punar api yatheṣṭapracāraṇaṃ kariṣyatīti | tena tasya mahān suvarṇarāśiḥ kṛtaḥ, yatropaviṣṭaḥ puruṣa utthitaṃ puruṣaṃ na paśyati, utthito vā upaviṣṭam* ||
     atha rājñā prasenajitkauśalyena svaviṣaye carapuruṣāḥ samantata utsṛṣṭāḥ: śṛṇuta janapravādān iti | yāvaj jetavane dvau mallāv anyonyaṃ saṃjalpaṃ kurutaḥ: asti kesarī nāma saṃgrāmaḥ | tatra ye kātarāḥ puruṣās te saṃgrāmaśirasi sthāpyante, ye madhyās te madhye, ye utkṛṣṭāḥ śūrapuruṣās te pṛṣṭhata iti | tatas te rājñe iti veditavantaḥ | śrutvā ca rājā prasenajit kauśalas tathā caturaṅgabalakāyaṃ saṃnāhya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca rājānam ajātaśatrum abhiniryāto yuddhāya | tato rājñā prasenajitā kauśalena rājño 'jātaśatror vaidehīputrasya sarvo hastikāyaḥ paryastaḥ, aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ | rājānam apy ajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitaṃ parāpṛṣṭhīkṛtaṃ jīvagrāhaṃ gṛhītvā ekarathe 'bhiropya yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣīdati | ekāntaniṣaṇṇo rājā prasenajitkauśalo bhagavantam ity avocat: ayaṃ hi bhadanta rājā ajātaśatrur dīrgharātram avairasya me vairī, asapatnasya sapatnaḥ | na cecchāmy enaṃ jīvitād vyaparopayitum*, yasmād vayasyaputro 'yaṃ bhavati | muñcāmy enam iti | muñca mahārājety uktvā bhagavāṃs tasyāṃ velāyāṃ gāthāṃ bhāṣate:

     jayo vairaṃ prasavati duḥkhaṃ śete parājitaḥ |
     upaśāntaḥ sukhaṃ śete hitvā jayaparājayam* || AVŚ_10.1 ||

     atha rājñaḥ prasenajitaḥ kauśalasyaitad abhavat: yan mayā rājyaṃ pratilabdham*, tad asya śreṣṭhinaḥ prasādāt* | yanv aham enaṃ vareṇa pravārayeyam iti | atha rājā prasenajit kauśalas taṃ śreṣṭhinaṃ vareṇa prāvarayati | sa kathayati: ākāṃkṣāmi varam*, saptāhaṃ me yathābhirucitaṃ rājyam anuprayacchateti | tato rājñā sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam*: dattaṃ me śreṣṭhine saptāham ekaṃ rājyam iti | yāvat tena śreṣṭhinā buddhapramukho bhikṣusaṃghaḥ saptāhaṃ bkahtenopanimantritaḥ, rājā ca prasenajit saparivāraḥ | yāvantaś ca kāśikośaleṣu janakāyāḥ prativasanti, teṣāṃ dūtasaṃpreṣaṇaṃ kṛtam*: saptāhaṃ yūyaṃ sakalā yatheṣṭacāriṇaḥ sukhasparśaṃ viharata | kiṃcid āgatya buddhaṃ śaraṇaṃ gacchata, dharmaṃ ca

-------------------- Vaidya, p. 28 --------------------

bhikṣusaṃghaṃ ca | māmakaṃ ca bhojanaṃ muñjānās tathāgataṃ paryupāsadhvam iti | tena saptāhaṃ bhagavān saśrāvakasaṃgho mahatā satkāreṇa satkṛtaḥ, bahūni ca prāṇiśatasahasrāṇi kuśale niyojitāni | saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti, praṇidhiṃ ca cakāra: anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ satvānāṃ tārayita, amuktānāṃ mocayitā, anāśvastānām āśvāsayitā, aparinirvṛtānāṃ parinirvāpayiteti ||
     atha bhagavāṃs tasya śreṣṭhino hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣūṣṇībhūtā nipatanti | tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati: na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ | api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān, yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_10.1 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_10.2 || iti

     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante | anāgataṃ {karma} vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati,

-------------------- Vaidya, p. 29 --------------------

nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūṣṇīṣe 'ntarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha:

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_10.3 ||

-------------------- Vaidya, p. 20 --------------------



gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_10.4 ||
     tatkālaṃ svayam adhigamya vīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_10.5 ||
     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |
     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_10.6 || iti

     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasi tvam ānanda anena śreṣṭhinā tathāgatasya saśrāvakasaṃghasyaivaṃvidhaṃ satkāraṃ kṛtam*, mahājanakāyaṃ ca kuśale niyuktam* | evaṃ bhadanta | eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati, daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca | ayam asya deyadharmo yo mamāntike cittaprasāda iti ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 30 --------------------



dvitīyo vargaḥ |
tasyoddānam*:

     nāvā stambhaṃ ca snātraṃ ca tathetiḥ pratisārakam* (pratihāryakam*) |
     pāñcavārṣikaṃ stutir varadaḥ kāśikaṃ divyabhojanam* ||

*******************************************************

AVŚ_11 nāvikāḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme | atha te nāvikā yena bhagavāṃs tenopasaṃkrāntāḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte nyaṣīdan* | ekāntaniṣaṇṇāṃs tān nāvikān bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm* | atha te nāvikā utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam ūcuḥ: adhivāsayatu bhagavān asmākaṃ nadyā ajiravatyās tīre śvo bhaktena sārdhaṃ bhikṣusaṃghena | nausaṃkrameṇottārayiṣyāma iti | adhivāsayati bhagavān nāvikānāṃ tūṣṇībhāvena ||
     atha nāvikā nadyā ajiravatyās tīram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayāmāsur ucchritacchatradhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikāvadhūpitam* | praṇītam āhāraṃ kṛtavantaḥ | prabhūtaṃ ca puṣpasaṃgrahaṃ kṛtvā nausaṃkramaṃ puṣpamaṇḍapair alaṃkārayāmāsuḥ | bhagavataś ca dūtena kālam ārocayāmāsuḥ: samayo bhadanta sajjaṃ bhaktam*, yasyedānīṃ bhagavān kālaṃ manyata iti | atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena nāvikagrāmakas tenopasaṃkrāntaḥ | upasaṃkramya purastād bhikṣusaṃghasya prajñapta evāsane nyaṣīdat* | atha te nāvikāḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati | anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcatarāṇy āsanāni gṛhītvā bhagavataḥ purastān niṣaṇṇā dharmaśravaṇāya | atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān, yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni, kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni, kaiścit pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam*, kaiścic chrāvakabodhau cittāny utpāditāni, kaiścit pratyekabodhau, kaiścid anuttarāyāṃ samyaksaṃbodhau | sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā | tatas tair nāvikair bhagavān mahatā satkāreṇa nausaṃkrameṇottāritaḥ sārdhaṃ bhikṣusaṃghena ||

-------------------- Vaidya, p. 31 --------------------


     bhikṣavo buddhapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ: kutremāni bhagavataḥ kuśalamūlāni kṛtānīti | bhagavān āha: tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni, yena tathāgatasyaivaṃvidhā pūjā | icchatha bhikṣavaḥ śrotum? evaṃ bhadanta | tena hi bhikṣavaḥ śṛṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye ||
     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ caran gaṅgātīram anuprāptaḥ | tasmin samaye 'nyataraḥ sārthavāho 'nekaśataparivāro nadyāṃ gaṅgāyāṃ sārtham uttārayati | tasmiṃś ca pradeśe mahattaskarabhayam* | atha dadarśa sārthavāho bhāgīrathaṃ samyaksaṃbuddhaṃ dvāṣaṣṭyarhatsahasraparivṛtam* | dṛṣṭvā ca punaḥ cittaṃ prasādayāmāsa | prasannacittaś ca bhagavantam āmantritavān: tatprathamataram eva bhagavantaṃ tārayiṣyāmīti | adhivāsayati bhāgīrathaḥ samyaksaṃbuddhaḥ sārthavāhasya tūṣṇībhāvena | tatas tena sārthavāhena bhāgīrathaḥ samyaksaṃbuddhaḥ dvāṣaṣṭyarhatsahasraparivṛto mahatyā vibhūtyā nausaṃkrameṇottāritaḥ | praṇītena cāhāreṇa saṃtarpyānuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtam* ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāho babhūva, ahaṃ saḥ | mayā sa bhāgīrathaḥ, samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto nausaṃkrameṇottāritaḥ, praṇītenāhāreṇa saṃtarpitaḥ, praṇidhānaṃ ca kṛtam* | tasya me karmaṇo vipākenānantasaṃsāre mahatsukham anubhūtam* | idānīm apy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasyaivavidhā pūjā | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yac chāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ | śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_12 stambhaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ | sa ca kauravyo janakāyo buddhavaineya udāracitaḥ pradānaruciś ca | tato bhagavata etad abhavat*: yanv ahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhveyeyam, yaddarśanād eṣāṃ kuśalamūlavivṛddhiḥ

-------------------- Vaidya, p. 32 --------------------

syād iti | tato bhagavāṃl laukikaṃ cittam utpādayati: aho bata śakro devendro marudgaṇasahāyo gośīrṣacandanamayaṃ stambham ādāya gacched iti || sahacittotpādāc chakro devendro marudgaṇaparivṛto āgato yatra viśvakarmā catvāraś ca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛto gośīrṣacandanastambham ādāya | hāhākārakilakilāprakṣveḍoccair nādaṃ kurvāṇā bhagavato 'rthe gośīrṣacandanamayaṃ prāsādam abhisaṃskṛtavantaḥ | tatas tasmin prāsāde śakreṇa devendreṇa bhagavān saśrāvakasaṃgho divyenāhāreṇa divyena śayanāsanena divyair gandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ ||
     atha kauravyo janakāyas tāṃ divyāṃ vibhūṣikāṃ dṛṣṭvā paraṃ vismayam āpanna imāṃ cintām āpede: nūnaṃ buddho bhagavāṃl loke 'gryaḥ | yat tu nāma sendrair devaiḥ pūjyata iti āvarjitamanā bhagavantam upasaṃkrāntaḥ | bhagavataḥ pādābhivandanaṃ kṛtvaikānte nyaṣīdat* | ekāntaniṣaṇṇaḥ kauravyo janakāyas tasmin prāsāde 'tyarthaṃ prasādam utpādayati ||
     tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān*, yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni, kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni, kaiścit pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam*, kaiścic chrāvakabodhau cittāny utpāditāni, kaiścit pratyekāyāṃ bodhau, kaiścid anuttarāyāṃ samyaksaṃbodhau | sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā |
     tatas te bhikṣavo bhagavato divyapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ: kutremāni bhagavatā kuśalamūlāni kṛtānīti | bhagavān āha: tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni, yena tathāgatasyaivaṃvidhā pūjā | icchatha bhikṣavaḥ śrotum? evaṃ bhadanta | tena hi bhikṣavaḥ śṛṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye ||
     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani brahmā nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | atha brahmā samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ | aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ: brahmā samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ carann asmākaṃ vijitam anuprāpta iti | śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena yena bhagavān brahmā samyaksaṃbuddhas tenopasaṃkrāntaḥ | upasaṃkramya brahmaṇaḥ samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat* | ekāntaniṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ bhagavān bodhikarakair dharmaiḥ samādāpayati | atha sa labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat*: adhivāsayatu

-------------------- Vaidya, p. 33 --------------------
me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya | ahaṃ bhagavantaṃ saśrāvakasaṃgham upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti | adhivāsayati brahmā samyaksaṃbuddho rājñas tūṣṇībhāvena | atha sa rājā mūrdhābhiṣikto bhagavato 'rthe gośīrṣacandanamayaṃ prāsādaṃ kārayāmāsa | sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā kṣatriyo mūrdhābhiṣikto babhūva, ahaṃ saḥ | yan mayā brahmaṇaḥ samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā, tasya me karmaṇo vipākenānantasaṃsāre mahatsukham anubhūtam* | idānīm apy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasyaivavidhā pūjā | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yac chāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ | śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_13 snātram* | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | tena khalu samayena śrāvastyāṃ pañcamātrāṇi vaṇikśatāni kāntāramārgapratipannāni | te mārgāt paribhraṣṭā vālukāsthalam anuprāptāḥ | te dharmaśramaparipīḍitāḥ kṣīṇapathyādanāś ca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyām āvartante duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāḥ | tāni devatāsahasrāṇy āyācante: tadyathā śivavaruṇakuberavāsavādīni | na cainān kaścit paritrātuṃ samarthaḥ ||
     tatra cānyatara upāsako buddhaśāsanābhijñaḥ | sa tān vaṇija āha: bhavanto buddhaṃ śaraṇaṃ gacchantv iti | tata ekaraveṇa sarva eva buddhaṃ śaraṇaṃ gatāḥ ||
     atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam* | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ

-------------------- Vaidya, p. 34 --------------------

navānupūrva{vihāra}samāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya <ca> buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate: ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ | kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam*, kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām*, kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam*, <kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi |> kasyānavaropitāni kuśalamulāny avaropayeyam*, kasyāvaropitāni paripācayeyam*, kasya paripakvāni vimocayeyam* | āha ca:

     apy evātikramed velāṃ sāgaro makarālayaḥ |
     na tu vaineyavatsānāṃ buddho velām atikramet || AVŚ_13.1 ||

     yāvat paśyati bhagavān saṃbahulān vaṇijo vyasanasaṃkaṭasaṃbādhaprāptān* | tataś cakṣuḥsaṃpreṣaṇamātreṇa jetavane 'ntarhito bhikṣugaṇaparivṛtas taṃ pradeśam anuprāptaḥ | dadṛśus te vaṇijo bhagavataṃ sabhikṣusaṃgham* | dṛṣṭvā ca uccair nādaṃ muktavantaḥ | tato bhagavatā laukikaṃ cittam utpāditam*: aho bata śakro devendro māhendraṃ varṣam utsṛjatu, śītalāś ca vāyavo vāntv iti | sahacittotpādād bhagavataḥ śakreṇa māhendraṃ varṣam utsṛṣṭam*, śītalāś ca vāyavaḥ preṣitāḥ, yatas teṣāṃ vaṇijāṃ tṛṣā vigatā, dāhaś ca praśāntaḥ | tatas tair vaṇigbhiḥ saṃjñā pratilabdhā | bhagavatā caiṣāṃ mārga ākhyāto yena śrāvastīm anuprāptāḥ ||
     te mārgaśramaṃ prativinodya tato bhagavatsakāśam upasaṃkrāntāḥ | teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam*, kaiścit sakṛdāgāmiphalam*, kaiścid anāgāmiphalam*, kaiścit pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam*, kaiścic chrāvakabodhau cittāny utpāditāni, kaiścit pratyekāyāṃ bodhau, kaiścid anuttarāyāṃ samyaksaṃbodhau | yadbhūyasā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: āścaryaṃ bhagavān*, yāvad ime vaṇijo bhagavatā kāntāramārgāt paritrātāḥ | sahacittotpādāc ca māhendravarṣaṃ vṛṣṭam* | śītalāś ca vāyavaḥ pravātā iti | bhagavān āha: tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | mayaitāni karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca;

     na praṇaśyanti karmāṇy api kalpaśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_13.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā

-------------------- Vaidya, p. 35 --------------------

devamanuṣyāṇāṃ buddho bhagavān* | atha candanaḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ | atha rājā kṣatriyo mūrdhābhiṣikto yena candanaḥ samyaksaṃbuddas tenopasaṃkrāntaḥ | upasaṃkramya candanasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat* | ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candanaṃ samyaksaṃbuddo bodhikarakair dharmaiḥ samādāpayati | atha rājā kṣatriyo mūrdhābhiṣikto utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat*: adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti | adhivāsayati candanaḥ samyaksaṃbuddho rājñas tūṣṇībhāvena | tatra ca samayena mahatī anāvṛṣṭiḥ prādurbhūtā, yayā nadyudapānāny alpasalilāni saṃvṛttāni, puṣpaphalaviyuktāś ca pādapāḥ || tato rājā candanaṃ samyaksaṃbuddham adhyeṣituṃ pravṛttaḥ | bhagavann asmin nagaramadhye puṣkariṇīṃ gandhodakaparipūrṇāṃ karayiṣyāmi, yatra bhagavān saśrāvakasaṃghaḥ snāsyati | apy eva nāma bhagavataḥ snānād asmin me vijite devo varṣed iti | adhivāsayati bhagavāṃś candanaḥ samyaksaṃbuddho rajñas tuṣṇībhāvena |
     tato rajñā kṣatriyeṇa mūrdhābhiṣiktenāmātyebhya ājñā dattā: gandhodakaṃ sajjīkurvantu bhavantaḥ, ratnamayāṃś ca kumbhān*, yena vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ snāpayiṣyāma iti | tato rājñā āmātyagaṇaparivṛtena tan nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitum ucchritadhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhodakapariṣiktaṃ vicitradhūpadhūpitam* | puṣkariṇī cāsya kāritā | tato bhagavāṃś candanaḥ samyaksaṃbuddaḥ sarvānugrahārtham ekacīvarakaḥ puṣkariṇyāṃ sthitaḥ | tato rājñāmātyagaṇaparivṛtena candanaḥ samyaksaṃbuddhaḥ saśrāvakasaṃgho nānāgandhaparibhāvitenodakena snāpitaḥ | sahasnānād eva candanasya samyaksaṃbuddhasya śakreṇa devendreṇa tathāvidhaṃ māhendraṃ varṣam utsṛṣṭaṃ yena sarvasasyāni niṣpannāni | taddhaitukaṃ ca mahājanakāyena buddhe bhagavati śraddhā pratilabdhā | aneke ca gandhastūpāḥ pratiṣṭhāpitāḥ | ye ca tatra candanaṃ samyaksaṃbuddhaṃ śaraṇaṃ gatāḥ, sarve te parinirvṛtāḥ | aham ekas teṣām avaśiṣṭaḥ | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yac chāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ | śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_14 ītiḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe |

-------------------- Vaidya, p. 36 --------------------

     tasmiṃś ca nāḍakanthāyāṃ mahājanamarako babhūva | tato janakāyo rogaiḥ pīḍitaḥ tāni tāni devatāsahasrāṇy āyācate śivavaruṇakuberavāsavādīni | na cāsya sā ītir upaśamaṃ gacchati | athānyatama upāsako nāḍakanthāyāṃ prativasati | sa nāḍakantheyān brāhmaṇagṛhapatīn idam avocat: eta yūyaṃ buddhaṃ śarāṇaṃ gacchata, taṃ ca bhagavantam āyācadhvam ihāgamanāya | apy eva bhagavatā svalpakṛcchreṇāsyā īter vyupaśamaḥ syād iti | atha nāḍakantheyā brāhmaṇagṛhapatayo bhagavantam āyācituṃ pravṛttāḥ: āgacchatu bhagavān asmād vyasanasaṃkaṭān mocanāyeti ||
     atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam* | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrva{vihāra}samāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya <ca> buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate: ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ | kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam*, kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām*, kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam*, <kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi |> kasyānavaropitāni kuśalamulāny avaropayeyam*, kasyāvaropitāni paripācayeyam*, kasya paripakvāni vimocayeyam* | āha ca:

     apy evātikramed velāṃ sāgaro makarālayaḥ |
     na tu vaineyavatsānāṃ buddho velām atikramet || AVŚ_14.1 ||

     atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto nāḍakanthām anuprāptaḥ | tato bhagavatā tan nagaraṃ sarvaṃ hṛdimaitryā sphuṭam*, yato marakāḥ prakrāntāḥ, ītiś ca vyupaśāntā | tatas teṣāṃ brāhmaṇagṛhapatīnāṃ buddhadarśanān mahāprasāda utpannaḥ, prasādajātaiś ca bhagavān saśrāvakasaṃghaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṃpravāritaḥ | tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam*, aparaiḥ sakṛdāgāmiphalam, aparaiḥ anāgāmiphalam*, aparaiḥ pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | sarvaṃ ca tan nagaraṃ buddhanimnaṃ dharmapravaṇaṃ saṃghaprāgbhāraṃ saṃvṛttam* ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: āścaryaṃ bhadanta yāvad ime satvā bhagavataḥ prasādād vyasanagatāḥ santo vyasanāt parimuktā iti | bhagavān āha: tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | mayaitāni karmāṇi kṛtāny upacitāni |
-------------------- Vaidya, p. 37 --------------------

ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca;

     na praṇaśyanti karmāṇi kalpakoṭiśatair api | *{sonst: karmāṇy api kalpaśatair api |}*
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_14.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | atha candraḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ | aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ: candraḥ samyaksaṃbuddho 'smākaṃ vijitam anuprāpta iti | śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena candraḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ | upasaṃkramya candrasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat* | ekāntaniṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati | atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat*: adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena | ahaṃ bhagavantaṃ upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti | adhivāsayati candraḥ samyaksaṃbuddho rājñas tūṣṇībhāvena | tasya ca rājño nagare tena samayena mahājanamarako babhūva, ītiś ca, yena sa mahājanakāyo 'tīva saṃtarpyate | tato rājñā vyādhipraśamanārthaṃ candraḥ samyaksaṃbuddho 'dhīṣṭaḥ | sādhu bhagavan kriyatām asyā īter upaśamopāya iti | tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca: gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhā mahatā satkāreṇa sve vijite paryāṭaya, asya ca mahāntam utsavaṃ kuru | sarvaṃ ca mahājanakāyaṃ buddhānusmṛtau samādāpayeti | te svastir bhaviṣyatīti | tato rājñā yathānuśiṣṭaṃ sarvaṃ tathaiva ca kṛtam* | taddhetutatpratyayaṃ ca sarvā ītayaḥ praśāntāḥ | tataḥ sa janakāyo labdhaprasādo rājāmātyapaurāś ca buddhaṃ śaraṇaṃ gatāḥ, dharmaṃ saṃghaṃ ca śaraṇaṃ gatāḥ ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva, ahaṃ saḥ | mayāsau candrasya samyaksaṃbuddhasya mahatī pūjā kṛtā | tasya me karmaṇo vipākena devamanuṣyasaṃprāpakaṃ saṃsāre mahatsukham anubhūtam* | idānīm api taddhaituky eva vibhūtiḥ, yena yac cintayāmi yat prārthaye tat tathaiva sarvaṃ samṛdhyati | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yac chāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ | śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 38 --------------------

*******************************************************

AVŚ_15 prātihāryam* | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe | yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ, svayam eva ca rājye pratiṣṭhitaḥ, tadā ye aśrāddhās te balavanto jātāḥ, śrāddhās tu durbalāḥ saṃvṛttāḥ | yāvad anyatamo vṛddhāmātyo 'śrāddho bhagavacchāsanavidveṣī, sa brāhmaṇebhyo yajñam ārabdho yaṣṭum* | tatrānekāni brāhmaṇaśatasahasrāṇi saṃnipatitāni | taiḥ kriyākāraḥ kṛtaḥ: na kenacic chramaṇagautamaṃ darśanāyopasaṃkramitavyam* | atha te brāhmaṇāḥ kṛtāvayaḥ samagrāḥ saṃmodamānā vīthīmadhye vedoktena vidhinā śakram āyācituṃ pravṛttāḥ: ehy ehi ahalyājāra ||
     atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam* | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrva{vihāra}samāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya <ca> buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate: ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ | kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam*, kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām*, kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam*, <kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi |> kasyānavaropitāni kuśalamulāny avaropayeyam*, kasyāvaropitāni paripācayeyam*, kasya paripakvāni vimocayeyam* | āha ca:

     apy evātikramed velāṃ sāgaro makarālayaḥ |
     na tu vaineyavatsānāṃ buddho velām atikramet || AVŚ_15.1 ||

     paśyati bhagavān: ime brāhmaṇāḥ pūrvāvaropitakuśalamūlā gṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsārgād idānīṃ macchāsanaṃ vidviṣanti, yanv aham eṣāṃ vinayahetor autsukyam āpadyeyeti | atha bhagavāñ chakraveṣam abhinirmāya taṃ yajñavāṭaṃ divyenāvabhāsenāvabhāsya avataritum ārabdhaḥ | tatas te brāhaṇā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātā

-------------------- Vaidya, p. 39 --------------------

ekasamūhenoktavantaḥ: ehy ehi bhagavan, svāgataṃ bhagavata iti | tato bhagavān śakraveṣadhārī prajñapta evāsane niṣaṇṇaḥ | eṣa śabdo rājagṛhe samantato visṛtaḥ: yajñe śakro devendro 'vatīrṇa iti | yaṃ śutvānekāni prāṇiśatasahasrāṇi saṃnipatitāni | tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān, yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam*, anekaiś ca prāṇiśatasahasrair bhagavati śraddhā pratilabdhā ||
     tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: āścaryaṃ bhadanta yāvad ebhir brāhmaṇair bhagavantam āgatya satyadarśanaṃ kṛtam*, anekaiś ca prāṇiśatasahasrair mahān prasādo 'dhigata iti | bhagavān āha: tathāgatenaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | mayaitāni karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca;

     na praṇaśyanti karmāṇi kalpakoṭiśatair api | *{auch: karmāṇy api kalpaśatair api |}*
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_15.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradamano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ | sā rājadhānī tīrthikāvaṣṭabdhā | aśrauṣīd anyatamo rājā kṣatriyo mūrdhābhiṣiktaḥ: indradamanaḥ samyaksaṃbuddho 'smākaṃ vijitam anuprāpta iti | śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yenendradamanaḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ | upasaṃkramya bhagavata indradamanasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam indradamanaḥ samyaksaṃbuddho bodhikarakair (Speyer: bodhisatvakarakair) dharmaiḥ samādāpayati | atha sa rājā labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddham idam avocat*: adhivāsayatu me bhagavāṃs traimāsyavāsāya | ahaṃ bhagavantaṃ upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti | bhagavān āha: asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti? rājovāca: nāsti bhagavan, kiṃ tarhi tiṣṭhatu bhagavān, ahaṃ vihāraṃ kārayiṣyāmi, yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti | tato rājñā tathāgatasyārthe vihāraḥ kāritaḥ aviddhaprākāratoraṇo gāvākṣaniryūhajālārdhacandravedikāpratimaṇḍita

-------------------- Vaidya, p. 40 --------------------

āstaraṇopeto jalādhārasaṃpūrṇas tarugaṇaparivṛto nānāpuṣpaphalopetaḥ | kṛtvā ca bhagavataḥ saśrāvakasaṃghasya niryātitaḥ | adhīṣṭaś ca bhagavān mahāprātihāryaṃ prati | tato bhagavatā indradamanena samyaksaṃbuddhena rājño 'dhyeṣayā mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitam*, yaddarśanād rājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṃraktatarāḥ saṃvṛttāḥ ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva, ahaṃ saḥ | mayā sā indradamanasya samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā | tasya me karmaṇo vipākena saṃsāre 'nantaṃ sukham anubhūtam* | idānīṃ me tathāgatasya sata iyaṃ śāsanaśobhā | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yac chāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ | śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_16 pāñcavārṣikam* | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe | yadā devadattena mohapuruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni, na ca śakitaṃ bhagavato romeñjanam api kartum*, tadā rājānam ajātaśatrum āmantritavān*: kriyatāṃ rājagṛhe kriyākāro na kenacic chramaṇasya gautamasyopasaṃkramitavyam*, piṇḍakena vā pratipādayitavyaḥ | evam ayam alabdhalābho 'labdhasaṃmāno niyatam anyadeśaṃ saṃkrāntiṃ kariṣyatīti | rajñā tathā kāritam* | tatra ye upāsakā dṛṣṭasatyās te rodituṃ pravṛttāḥ: hā kaṣṭam anāthībhūtaṃ rājagṛhanagaraṃ yatra hi nābhodumbarapuṣpadurlabhaprādurbhāvaṃ (Speyer: nāmodumbarapuṣpadurlabhaprādurbhāvaṃ) buddhaṃ bhagavantam āsādya tasya na śakyate saṃgrahaḥ kartum iti | eṣa śabdaḥ śrutiparaṃparayā bhikṣubhiḥ śrutaḥ | tata āyuṣmatānandena yathāśrutaṃ bhagavato niveditaḥ | bhagavān āha: alpotsukas tvam ānanda bhava, tathāgatā evātra kālajñāḥ | api tu yāvac chāsanaṃ me tāvac chrāvakāṇām upakaraṇavaikalyaṃ na bhaviṣyati prāg evedānīm iti ||
     atrāntare śakrasya devānām indrasyādhastāj jñānadarśanaṃ pravartate | sa paśyati bhagavacchāsanasyaivaṃvidhāṃ vikṛtim* | sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdham udāritavān: eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi | ity uktvā yena

-------------------- Vaidya, p. 41 --------------------

bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte sthitaḥ | atha śakro devendro bhagavantam idam avocat: adhivāsayatu me bhagavān asminn eva rājagṛhe nagare | ahaṃ bhagavantam upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti | bhagavān āha: alaṃ kauśika kṛtam etad yāvad eva cittam abhiprasannam* | bahavo hi loke puṇyakāmā iti | śakraḥ prāha: adhivāsayatu me bhagavān pañca varṣāṇi | tathāgatasyārthe pañcavārṣikaṃ kariṣyāmīti | bhagavān āha: alaṃ kauśika kṛtam etad yāvac cittam abhiprasannam* | bahavo hi loke puṇyakāmā iti | śakraḥ prāha: adhivāsayatu me bhagavān pañca divasān iti | tato bhagavān svapuṇyabalapratyakṣīkaraṇārthaṃ śakrasya ca devendrasyānugrahārtham anāgatapañcavārṣikaprabandhahetoś cādhivāsitavāṃs tūṣṇībhāvena ||
     atha śakro devendro bhagavas tūṣṇībhāvenādhivāsanāṃ viditvā tad veṇuvanaṃ vaijayantaṃ prāsādaṃ pradarśitavān*, divyāni cāsanāni, divyāḥ puṣkaraṇīr divyaṃ ca bhojanam* | atha bhagavān prajñapta eva āsane niṣaṇṇaḥ | tataḥ śakro devendraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā anekadevatāsahasraparivṛtaḥ svahastaṃ saṃtarpayati saṃpravārayati | anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataram āsanaṃ gṛhītvā bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya | tato bhagavān śakraṃ devendraṃ saparivāraṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati | paśyati ca rājā ajātaśatrur upariprāsādatalagataḥ san bhagavato veṇuvane evaṃvidhāṃ pūjāṃ* | dṛṣṭvā ca punar vipratisārajāto mahāntaṃ prasādaṃ praveditavān* | rājagṛhanivāsinaś ca paurā dharmavegapṛaptā rājānam upasaṃkramyaivam ūcuḥ: muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ, yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti | sādhu deva ughāṭyatāṃ kriyākāra iti ||
     tato rājñā ajātaśatruṇā kriyākāram udghāṭya rājagṛhe nagare ghaṇṭāvaghoṣaṇaṃ kāritam*: kriyatāṃ bhagavataḥ satkāro yathāsukham iti | tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyāny ādāya bhagavantaṃ darśanāyopasaṃkrāntāḥ | tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ, bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam* ||
     bhikṣavo bhagavataḥ pūjāṃ dṛṣṭvā saṃśayajātā buddhaṃ bhagavantaṃ papracchuḥ: āścaryaṃ bhadanta yad bhagavataḥ śāsane evaṃvidha utsava iti | bhagavān āha: tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | mayaitāni karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau,

-------------------- Vaidya, p. 42 --------------------

na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca;

     na praṇaśyanti karmāṇi kalpakoṭiśatair api | *{auch: karmāṇy api kalpaśatair api |}*
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_16.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ratnaśailo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ | tasyāṃ ca rājadhānyāṃ dharmabuddhir nāma rājā rājyaṃ kārayati tasyāṃ ca rājadhānyāṃ mahatī ītiḥ | tatas tena rājñā ītipraśamanahetor bhagavān śrāvakasaṃghatraimāsye bhaktenopanimantritaḥ |trāyāṇāṃ māsānām atyayena sā ītiḥ praśāntā | tato rājño nāgaraiś cāvarjitamānasais tathāgatasya saśrāvakasaṃghasya pañcavārṣikaṃ kṛtam* | āha ca:

     rājabhūtena ānanda ratnaśailo mahādyutiḥ |
     avīṣṭaḥ śāntikāmena akārṣīt pañcavārṣikam* || AVŚ_16.2 || iti ||

     kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva, ahaṃ saḥ | yan mayā ratnaśailasya tathāgatasya pañcavārṣikaṃ kṛtam*, tena me saṃsāre mahatsukham anubhūtam* | taddhaitukaś cedānīṃ tathāgatasyaivaṃvidhaḥ satkāraḥ | parinirvṛtasya ca me śāsane anekāni pañcavārṣikaśatāni bhaviṣyati | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yac chāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ | śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_17 stutiḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | tena khalu samayena śrāvastyāṃ pañcamātrāṇi gāndharvikaśatāni goṣṭhikānāṃ prativasanti | tatra ca kāle supriyo nāma gāndharvikarājo 'bhyāgataḥ | tasyaivaṃvidhā śaktiḥ: ekasyāṃ tantryāṃ sāpta svarān ādarśayati, ekaviṃśatiṃ mūrcchināḥ | sa ṣaṇmahānagarāṇy apaṭukāny udghoṣayamāṇaḥ śrāvastīm anuprāptaḥ | śrāvastīnivāsibhiś ca gāndharvikai rājñe niveditam* | rājāha: alpotsukā bhavantu bhavantaḥ, vayam atra kālajñā bhaviṣyāma iti ||

-------------------- Vaidya, p. 43 --------------------


     atha supriyasya gāndharvikarājasyaitad abhavat: evam anuśrūyate rājā prasenajid gāndharve 'tīva kuśalaḥ | yanv aham anena saha vādam ārocayeyam iti | tataḥ supriyo gāndharvikarājo yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ | upasaṃkramya rājānaṃ prasenajitaṃ kauśalam idam āvocat*: śrutaṃ me rājan yathā tvaṃ gāndharvakuśala iti | yadi te aguru, mīmāṃsasveti | tato rājñā prasenajitā tasya vikṣepaḥ kṛtaḥ | uktaś ca: sādho asti me gurur jetavane sthito 'nuttaro gāndharvikarājaḥ | ehi tat samīpaṃ yāsyāma iti | atha rājā prasenajit kauśalaḥ pañcamātrair gāndharvikaśataiḥ parivṛtaḥ supriyeṇa gāndharvikarājenānekaiś ca prāṇiśatasahasrair jetavanaṃ gataḥ ||
     atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam* | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya <ca> buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate: ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ | kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam*, kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām*, kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam*, <kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi |> kasyānavaropitāni kuśalamulāny avaropayeyam*, kasyāvaropitāni paripācayeyam*, kasya paripakvāni vimocayeyam* | āha ca:

     apy evātikramed velāṃ sāgaro makarālayaḥ |
     na tu vaineyavatsānāṃ buddho velām atikramet || AVŚ_17.1 ||

     tato bhagavān vaineyajanānugrahārthaṃ laukikaṃ cittam utpāditavān* | aho bata pañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛto vaiḍūryadaṇḍāṃ vīṇām ādāya matsakāśam upasaṃkrāmed iti | sahacittotpādāt pañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛto bhagavantaṃ yathāvad abhyarcya bhagavato vaiḍūryadaṇḍāṃ vīṇām upanayati sma | tataḥ supriyo gandharvarājo bhagavataḥ purastād vīṇām anuśrāvitum ārabdhaḥ | yata ekasyāṃ tantryāṃ sapta svarāṇi ekaviṃśatiṃ mūrcchanāś ca darśayitum ārabdhaḥ, yac chravaṇād rājā prasenajid anyatamaś ca mahājanakāyaḥ paraṃ vismayam āpannaḥ | tato bhagavān api vaiḍūryadaṇḍāṃ vīṇām āśrāvitavān*: yata ekaikasyāṃ tantryām aneke svaraviśeṣā mūrcchanāś ca bahuprakārā darśitāḥ, te ca śūnyākāreṇaiva | idaṃ ca śarīraṃ vīṇāvad ādarśitavān*, svarān indriyavat, mūrcchanāś cittadhātuvat* | yac chravaṇād āvarjitaḥ supriyo gandharvarājo vīṇāṃ gandhakuṭyāṃ niryātya bhagavatsakāśe pravrajitaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā

-------------------- Vaidya, p. 44 --------------------

parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣākṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     tata āvarjitā devanāgayakṣāsuragaruḍakinnaramahoragā bhhagavacchāsane rakṣāvaraṇaguptiṃ kartum ārabdhāḥ | pañcānām api gāndharvikaśatānāṃ prītisaumanasyajātānām etad abhavat*: vayaṃ nīce karmaṇi vartāmahe kṛcchravṛttayaś ca | yan nu vayaṃ rājānaṃ vijñāpya bhagavantaṃ saśrāvakasaṃghaṃ nagarapraveśenopanimantrayemahīti | yāvat tair gāndharvikair labdhānujñair bhagavān saśrāvakasaṃgho nagarapraveśenopanimantritaḥ | adhivāsitaṃ ca bhagavatā teṣāṃ gāndharvikāṇāṃ tūṣṇībhāvena | tatas tair gāndharvikair rājāmātyapaurajānapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā | te ca gāndharvikāḥ svayam eva vīṇām ādāya mṛdaṅgaveṇupaṇavādiviśeṣair upasthānaṃ cakruḥ, praṇītena cāhāreṇa bhagavantaṃ saśrāvakasaṃghaṃ saṃtarpayāmāsuḥ ||
     tato bhagavān smitam akārṣīt* | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣūṣṇībhūtā nipatanti | tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ, āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati: na hy eva vayaṃ bhavanta itaś cyutāḥ, nāpy anyatropapannāḥ | api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān, yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_17.2 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_17.3 ||

-------------------- Vaidya, p. 45 --------------------


     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante | anāgataṃ karma vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha:

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_17.4 ||

gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_17.5 ||
     tatkālaṃ svayam adhigamya vīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_17.6 ||
     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |
     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_17.7 || iti

     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasy ānanda ebhir gāndharvikair mamaivaṃvidhaṃ satkāraṃ kṛtam* | evaṃ bhadanta | ete ānanda gāndharvikāḥ anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | ayam eṣāṃ deyadharmo yo mamāntike cittaprasāda iti ||

-------------------- Vaidya, p. 46 --------------------


     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta bhagavatā kuśalamūlāni kṛtāni yeṣām ayam anubhāva iti | bhagavān āha: tathāgatenaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | mayaitāni karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca;

     na praṇaśyanti karmāṇi kalpakoṭiśatair api | *{auch: karmāṇy api kalpaśatair api |}*
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_17.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prabodhano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ | atha rājña udyānaṃ sarvakuśalasaṃpannaṃ babhūva | atha sa bhagavāṃs tad udyānaṃ praviśya rājānugrahārtham anyatamaṃ vṛkṣam upaniśritya niṣaṇṇaḥ | tataḥ saṃstaraṃ prajñapya tejodhātuṃ samāpannaḥ | atha rājā kṣatriyo mūrdhābhiṣiktaḥ strīmayena tūryeṇa vādyamānenodyānaṃ praviṣṭaḥ | atha sa rājā tad udyānam anuvicaran dadarśa bhagavantaṃ prabodhanaṃ samyaksaṃbuddhaṃ prāsādikaṃ prasādanīyaṃ śāntamānasaṃ parameṇa cittadamavyupaśamena samanvāgataṃ suvarṇayūpam iva śriyā jvalantam* | dṛṣṭvā ca punaḥ prasādajātaḥ sa rājā sāntaḥpuro vividhena vādyena vādyamānena bhagavantaṃ tataḥ samādheḥ prabodhayāmāsa, praṇītena cāhareṇa pratipāditavān*, anuttarāyāṃ ca samyaksaṃbodhau kṛtavān* ||
     kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva, ahaṃ saḥ | yan mayā prabodhanasya samyaksaṃbuddhasya pūjā kṛtā, tenaiva hetunā idānīṃ mama gāndharvikair evaṃvidhaṃ satkāraḥ kṛtaḥ | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yac chāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ | śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_18 varadaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | atha śrāvastyām anyatamaḥ pāradāriko maline karmaṇi vartate | sa rājapuruṣair gṛhītvā rājña upanāmitaḥ |

-------------------- Vaidya, p. 47 --------------------

tato rājñā aparādhika iti kṛtvā vadhya utsṛṣṭaḥ | sa rājapuruṣair nīlāmbaravasanair udyataśastraiḥ karavīramālābaddhakaṇṭheguṇo rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyamāṇo dakṣiṇena nagaradvāreṇa apanīyate ||
     atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam* | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrva{vihāra}samāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya <ca> buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate: ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ | kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam*, kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām*, kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam*, <kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi |> kasyānavaropitāni kuśalamulāny avaropayeyam*, kasyāvaropitāni paripācayeyam*, kasya paripakvāni vimocayeyam* | āha ca:

     apy evātikramed velāṃ sāgaro makarālayaḥ |
     na tu vaineyavatsānāṃ buddho velām atikramet || AVŚ_18.1 ||

     atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat* | dadarśa sa puruṣo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam śītyānuvañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | dṛṣṭvā ca punar bhagavataḥ pādayor nipatya bhagavantam idam avocat*: varāho 'smi bhagavan*, iṣṭaṃ me jīvitaṃ prayaccheti | tato bhagavān āyuṣmantam ānandam āmantrayate: gaccha ānanda rājānaṃ prasenajitam* | vada: anuprayaccha me etaṃ puruṣam*, pravrājayāmīti | athāyuṣmān ānando yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ | upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ bhagavadvacanenovāca: anujānīhi, bhagavān etaṃ puruṣaṃ pravrājayatīti | bhavyarūpa iti viditvā rājñā prasenajitkauśalenānujñātaḥ | sa bhagavatā pravrājita upasaṃpaditaś ca | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣākṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: āścaryaṃ bhadanta yad bhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti | bhagavān āha: tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu

-------------------- Vaidya, p. 48 --------------------

jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | mayaitāni karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca;

     na praṇaśyanti karmāṇi kalpakoṭiśatair api | *{auch: karmāṇy api kalpaśatair api |}*
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_18.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradhvajo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ | tasyāṃ rājadhānyāṃ brāhmaṇo vedavedāṅgapārago rājño 'grāsanikaḥ | athendradhvajaḥ samyaksaṃbuddhāḥ pūrvāhṇe nivāsya pātracīvaram ādāya tāṃ rājadhānīṃ piṇḍāya prāvikṣat* | adrākṣīt sa brāhmaṇa indradhvajaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyaṃjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | dṛṣṭvā ca punar mūlanikṛtta iva drumo bhagavataḥ pādayor nipatyovāca: vāraho 'smi sugata, niṣīdatu bhagavān agrāsana iti | atha bhagavān indradhvajaḥ samyaksaṃbuddhas tasyānugrahārtham agrāsane niṣaṇṇaḥ | agrāsane niṣaṇṇaś cendradhvajaḥ samyaksaṃbuddhas tena brāhmaṇena padaśatena stutaḥ, praṇītena cāhareṇa pratipāditaḥ, anuttarāyāṃ ca samyaksaṃbodhau praṇidhānaṃ kṛtam* | taddhaitukaṃ yāvad āvarjitā rājāmatyapaurāḥ ||
     tat kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena brāhmaṇo babhūva, ahaṃ saḥ | yan me indradhvajasya tathāgatasya pūjā kṛtā, taddhaitukaṃ ca me saṃsāre anantaṃ sukham anubhūtam* | api yac cintayāmi, yat prārthaye, tat sarvaṃ samṛdhyati | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yac chāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ | śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_19 kāśikavastram* | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe | yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni, tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān

-------------------- Vaidya, p. 49 --------------------

saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ, māgadhakānāṃ ca paurāṇām ājñā dattā: bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā, sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇasarkarakaṭhallaṃ vyavasthāpayitavyam*, nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham*, atrāntarā sarvo mārgo vicitrair vastrāir ācchādayitavya iti | amātyaiś ca sarvam anuṣṭhitam* | tato rājā bimbisāraḥ svayam eva bhagavato mūrdhni śataśalākaṃ chatraṃ dhārayati, pariśeṣāḥ paurāḥ bhikṣusahasrasya ||
     atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛto suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati ||
     yadā ca bhagavatā indrakīle pādo nyastaḥ, tadeyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā | bhagavataḥ purapraveśe evaṃrūpāṇy adbhutāni bhavanty anyāni ca | tadyathā: saṃkṣiptāni viśālībhavanti, hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti, andhāś cakṣūṃṣi pratilabhante, badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti, pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante, madyamadākṣiptā vimadībhavanti, viṣapītā nirviṣībhavanti, anyonyavairiṇo maitrīṃ pratilabhante, gurviṇyaḥ svastinaḥ prajāyante, bandhanabaddhā vimucyante, adhanā dhanāni pratilabhante, āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti ||
     atha bhagavān evaṃvidhayā vibhūtyā rājakulaṃ praveṣṭum ārabdhaḥ | rājā ca bimbisāraḥ svayam eva bahirdvāraśālastho gośirṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṃghasya ca prākṣalayati | sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śatarasenāhāreṇa pratipādayāmāsa | bhuktavantaṃ kāśikavastrair ācchāditavān* | taddhaitukaṃ ca āvarjitā māgadhakāḥ paurāḥ ||
     tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kutremāni bhagavatā kuśalamūlāni kṛtāni, yato bhagavata evaṃvidhā pūjā bhikṣusaṃghasya ceti |

-------------------- Vaidya, p. 50 --------------------

bhagavān āha: tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | mayaitāni karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca |

     na praṇaśyanti karmāṇi kalpakoṭiśatair api | *{auch: karmāṇy api kalpaśatair api |}*
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_19.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣemaṃkaro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ | aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ: kṣemaṃkaraḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti | śrutvā ca mahatyā rājarddhyā mahatā rājānubhāvena samanvāgataḥ | yena bhagavān kṣemaṃkaraḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ | upasaṃkramya kṣemaṃkarasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam kṣemaṃkaraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati | atha sa rājā labdhaprasādaḥ kṣemaṃkaraṃ samyaksaṃbuddhaṃ rājakule nimantrya śatarasenāhāreṇa pratipādayāmāsa | śatasāhasreṇa ca vastreṇācchādayāmāsa | parinirvṛtasya ca samantayojanaṃ stūpaṃ kāritavān krośam uccatvena ||
     kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva, ahaṃ saḥ | yan mayā kṣemaṃkarasya samyaksaṃbuddhasyaivaṃvidhāṃ pūjā kṛtā, tena mayā saṃsāre 'nantaṃ sukham anubhūtam* | idānīṃ tenaiva hetunā rājā bimbisāreṇāpi tathāgatasya me evaṃvidhā pūjā kṛtā | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yac chāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ | śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************


AVŚ_20 divyabhojanam* | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe | tatra anyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito

-------------------- Vaidya, p. 51 --------------------

vaiśravaṇadhanapratispardhī tīrthyābhiprasannaś ca | sa āyuṣmatā mahāmaudgalyāyanenāvarjitaḥ śāsane ca avatārito bhagavaty atyartham abhiprasannaḥ | sa ca gṛhapatir udārādhimuktaḥ | tenāyuṣmān mahāmaudgalyāyana uktaḥ: sahāyo me bhava, icchāmi bhagavataḥ pūjāṃ kartum iti | adhivāsayaty āyuṣmān mahāmaudgalyāyanas tasya gṛhapates tūṣṇībhāvena, athāyuṣmān mahāmaudgalyāyanas taṃ gṛhapatim ādāya yena bhagavāṃs tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekāntaniṣaṇṇa āyuṣmān mahāmaudgalyāyano bhagavantam idam avocat: ayaṃ bhadanta gṛhapatir ākāṅkṣati bhagavantaṃ saśrāvakasaṃghaṃ bhojayitum* | tad asya bhagavān adhivāsayed anukampām upādāyeti | adhivāsayati bhagavāṃs tasya gṛhapates tūṣṇībhāvnea | atha sa gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā śatarasam āhāraṃ samudānayati, puṣpagandhamālyavilepanāni ca | āyuṣmatāpi mahāmaudgalyāyanena śakro devendro 'dhīṣṭaḥ: kriyatām asya gṛhapater upasaṃhāra iti | tataḥ śakreṇa devendreṇa veṇuvanaṃ nandavanam abhinirmitam*, airāvaṇasupratiṣṭhitasadṛśāni ca nāgasahasrāṇi # # # [gap?] vālavyajanena vījayanti | supriyapañcaśikhatumbaruprabhṛtīni (Speyer: ŚtumburuŚ) cānekāni gandharvasahasrāṇy upanītāni ye vicitrair vādyaviśeṣair vādyaṃ kurvanti, divyaṃ ca sudhābhojanam* | tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ: anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ satvānāṃ tārayita, amuktānāṃ mocayitā, anāśvastānām āśvāsayitā, aparinirvṛtānāṃ parinirvāpayiteti ||
     atha bhagavāṃs tasya gṛhapater hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣūṣṇībhūtā nipatanti | tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati: na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ | api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān, yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān

-------------------- Vaidya, p. 52 --------------------

brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_20.1 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_20.2 || iti

     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūṣṇīṣe 'ntarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha:

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_20.3 ||

gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_20.4 ||
     tatkālaṃ svayam adhigamya vīra buddhyā *{adhigatya}*
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_20.5 ||

-------------------- Vaidya, p. 53 --------------------


     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |
     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_20.6 || iti

     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasy ānanda anena gṛhapatinā mamaivaṃvidhaṃ satkāraṃ kṛtam* | evaṃ bhadanta | eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddhā bhaviṣyanti daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca | ayam asya deyadharmo yo mamāntike cittaprasādaḥ | etac ca prakaraṇaṃ rājā bimbisāro māgadhakāś ca paricārakāḥ śrutvā paraṃ vismayam āpannāḥ ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhagavan yāvad anena gṛhapatinā bhagavān saśrāvakasaṃgho divyamānuṣībhir ṛddhibhir abhyarcita iti || bhagavān āha: tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | mayaitāni karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca;

     na praṇaśyanti karmāṇi kalpakoṭiśatair api | *{auch: karmāṇy api kalpaśatair api |}*
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_20.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani pūrṇo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | atha pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ | aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ: pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti | śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena bhagavān pūrṇaḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ | upasaṃkramya pūrṇasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ pūrṇaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati | atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaṃ samyaksaṃbuddhaṃ saśrāvakasaṃghaṃ traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upanimantritavān* | adhivāsitaṃ ca pūrṇena samyaksaṃbuddhena rājñas tūṣṇībhāvena | atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇasya samyaksaṃbuddhasya tūṣṇībhāvenādhivāsanāṃ viditvā traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāpya bhagavato ratnamayapratimāṃ kārayitvā buddhaharṣaṃ kāritavān*, yatrānekaiḥ prāṇiśatasahasrair mahāprasādo labdhaḥ | tathetutatpratyayaṃ ca te parinirvṛtāḥ ||

-------------------- Vaidya, p. 54 --------------------


     kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva, ahaṃ saḥ | yan mayā pūrṇasya samyaksaṃbuddhasya tādṛśī pūjā kṛtā, tena me saṃsāre 'nantaṃ sukham anubhūtam*, tenaiva ca hetunā tathāgatasya ca me śreṣṭhinā śakreṇa ca īdṛśī pūjā kṛtā | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yac chāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ | śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 55 --------------------



tṛtīyo vargaḥ |

tasyoddānam*:
     candano hy atha padmaś ca cakraṃ daśaśirās tathā |
     sūkṣmatvak* śītadīptaś ca nāvikā gandhamādanaḥ |
     nirmalo valgusvaraś ca vargo bhavati sattamaḥ ||

*******************************************************

AVŚ_21 candanaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ | tena khalu punaḥ samayena gaṅgātīrasya nātidūre stūpam avarugṇaṃ vātātapābhyāṃ pariśīrṇam* | bhikṣubhir dṛṣṭvā bhagavān pṛṣṭaḥ kasya bhagavann ayaṃ stūpa iti | bhagavān āha: candano nāma pratyekabuddho babhūva, tasyeti | bhikṣava ūcuḥ: kuto bhagavaṃś candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ceti | bhagavān āha: icchatha yūyaṃ bhikṣavaḥ śrotuṃ yathā candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ca? evaṃ bhadanta | tena hi bhikṣavaḥ śṛṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye ||
     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam* | dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati | so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā: ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ | sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate | asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ca | tac ca naivam* | yady evam abhaviṣyad ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca | katameṣāṃ trayāṇām* | mātāpitarāu raktau bhavataḥ saṃnipatitau, mātā {ca} kalyā bhavati ṛtumatī, gandharvaś ca pratyupasthito bhavati | eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca | sa caivam āyācanaparas tiṣṭhati | tasya codyāne mahāpadmini | tatra padmam atipramāṇaṃ jātam* | tad divase divase vardhate na tu phullati | tata ārāmikeṇa rājñe niveditam* | rajñā uktaḥ parīkṣyatām etat padmam iti | yāvad apareṇa samayena sūryodaye tat padmaṃ vikasitam* | tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ, abhirūpo darśanīyaḥ

-------------------- Vaidya, p. 56 --------------------

prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ | tasya mukhāt padmagandho vāti śarīrāc ca candanagandhaḥ | tata ārāmikeṇa rājñe niveditam* | tato rājā sāmātyaḥ sāntaḥpuraś ca tad udyānaṃ gataḥ | sahadarśanāt tena dārakeṇa rājā saṃbhāṣitaḥ: ehi tāta, ahaṃ te 'putrasya putra iti | tato rājā hṛṣṭatuṣṭapramudita uvāca: evam eva putra yathā vadasīti | tato rājā padminīm avagāhya taṃ dārakaṃ padmakarṇikāyāṃ gṛhītvā pāṇitale sthāpitavān* | yatra yatra sa dārakaḥ pādau sthāpayati, tatra tatra padmāni prādurbhavanti | tatas tasya candana iti nāma kṛtam* ||
     yadā candano dārako 'nupūrveṇa mahān saṃvṛttaḥ, tadā nāgarai rājā vijñaptaḥ: ihāsmākaṃ deva nagaraparva pratyupasthitam* | tad arhati devaś candanaṃ kumāram utsraṣṭam* (Speyer: utsraṣṭum)| asmābhiḥ saha parvānubhaviṣyati, padmaiś ca sarvam adhiṣṭhānam alaṃkariṣyatīti | rājāha: evam astv iti | tataś candanaḥ sarvālaṃkāravibhūṣito 'mātyaputraparivṛto vividhair vādyair vādyamānai rājakulād bahir upayāti nagaraparva pratyanubhavitum* | tatra tasya gacchataḥ padavinyāse padavinyāse padmāni prādurbhavanti darśanīyāni manoramāṇi ca | tāny arkaraśmibhiḥ spṛṣṭamātrāṇi mlāyanti śuṣyanti ||
     atha tasya śuddhasatvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ: yathemāni padmāni utpannamātrāṇi śobhante, arkaraśmiparitāpitāni mlāyanti śuṣyanti, evam etad api śarīram iti | tasyaivaṃ cintayatas tulayata uparīkṣamāṇasya saptatriṃśad bodhipakṣyadharmā abhimukhībhūtāḥ | te tasyaiva janakāyasya madhye sthitena pratyekabodhiḥ sākṣātkṛtā | yāvac chuddhāvāsakāyikair devais tasmai kāṣāyāṇy upanāmitāni | tāni ca prāvṛtya gaganatalam utpatitaḥ, vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ, yaddarśanād rājñāmātyanaigamasahāyena mahān prasādaḥ pratilabdho vicitrāṇi ca kuśalamūlāny avaropitāni | bhagavān āha: ataś candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ceti ||
     bhikṣavo bhagavantaṃ papracchuḥ: kāni bhadanta candanena pratyekabuddhena karmāṇi kṛtāni yenāsya śarīraṃ sugandhi tīkṣṇendriyaś ceti | bhagavān āha: kāśyape bhagavati pravrajito babhūva, tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ, puṣpāṇi cāvaropitāni, pratyekabodhau cānena mārgo bhāvitaḥ | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yac chāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ | śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 57 --------------------

*******************************************************

AVŚ_22 padmaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | ācaritam etan madhyadeśe yadārāmikāḥ padmāny ādāya vīthīṃ gatvā vikrīṇate | atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat* | anyatamā ca strī dārakaṃ svabhujābhyām ādāya vīthīm avatīrṇā | dadarśa ca sa dārako buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | dṛṣṭvā ca punaḥ prasādajātaḥ sahasā bāhum abhiprasārya ārāmikasakāśāt padmaṃ gṛhītvā bhagavato mūrdhni prakṣiptavān* | tatas tat padmaṃ śakaṭaśakramātraṃ (Speyer: śakaṭacakramātraṃ) bhūtvopari vihāyasi sthitam* | bhagavantaṃ ca gacchantam anugacchati, tiṣṭhantaṃ tiṣṭhati | tato bhagavatā padmarāgasadṛśā prabhā utsṛṣṭā sakalā śrāvastī avabhāsitā, taddhaitukaṃ ca rājāmātyapaurāḥ āvarjitāḥ ||
     tato bhagavatā smitam upadarśitam* | dharmatā khalu yasmin samaye bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣūṣṇībhūtā nipatanti | tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati: na hy eva vayaṃ bhavanta itaś cyutāḥ, nāpy anyatropapannāḥ | api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān, yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_22.1 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_22.2 ||

-------------------- Vaidya, p. 58 --------------------



     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha:

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_22.3 ||

gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_22.4 ||
     tatkālaṃ svayam adhigamya vīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_22.5 ||
     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |
     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_22.6 || iti ||

     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasy ānanda anena dārakeṇa prasādajātena tathāgatasya padmaṃ kṣiptam* | evaṃ bhadanta | eṣa ānanda dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati | divyamānuṣasukham anubhūya padmottaro nāma pratyekabuddho bhaviṣyati | ayam asya deyadharmo yo mamāntike cittaprasādaḥ | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: ya buddhapratyekabuddhaśrāvakeṣu kārān kariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||
-------------------- Vaidya, p. 59 --------------------

*******************************************************

AVŚ_23 cakram* | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe | rājagṛhe 'nyatamaḥ sārthavāho mahāsamudram avatīrṇaḥ | tasya bhāryā yauvanavatī | sā svāmino 'rthe utkaṇṭhati paritapyati, na cāsyā bhartā āgacchati | tayā nārāyaṇasya praṇipatya pratijñātam*: yadi me śīghram āgacchati, ahaṃ te sauvarṇacakraṃ pradāsyāmīti | tatas tasyāḥ svāmī svastikṣemābhyāṃ mahāsamudrād aśu pratyāgataḥ | tayā sauvarṇacakraṃ kāritam* | sā dāsīgaṇaparivṛtā cakram ādāya gandhadhūpapuṣpaṃ ca, devakulaṃ saṃpratisthitā ||
     atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam* | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya <ca> buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate: ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ | kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam*, kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām*, kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam*, <kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi |> kasyānavaropitāni kuśalamulāny avaropayeyam*, kasyāvaropitāni paripācayeyam*, kasya paripakvāni vimocayeyam* | āha ca:

     apy evātikramed velāṃ sāgaro makarālayaḥ |
     na tu vaineyavatsānāṃ buddho velām atikramet || AVŚ_23.1 ||

     paśyati bhagavān: iyaṃ dārikā maddarśanāt pratyekabodheḥ kuśalamūlāny avaropayiṣyatīti | tataḥ pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto rājagṛhaṃ piṇḍāya prāvikṣat* | athāsau dārikā dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc ca labdhaprasādā bhavati sauvarṇacakraṃ kṣeptam ārabdhaḥ | tataś ceṭikayā vāryate: nāyaṃ nārāyaṇa iti sā vāryamāṇāpi tīvraprasādā āvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandhamālyaṃ ca dattavatī ||

-------------------- Vaidya, p. 60 --------------------


     tato bhagavān smitaṃ dadarśitum* | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣūṣṇībhūtā nipatanti | tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ, āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ taṃ nirmitaṃ dṛṣṭvaivaṃ bhavati: na hy eva vayaṃ bhavanta itaś cyutāḥ, nāpy anyatropapannāḥ | api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān, yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_23.2 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_23.3 ||

     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante | anāgataṃ karma vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha:

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_23.4 ||

-------------------- Vaidya, p. 61 --------------------



gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_23.5 ||
     tatkālaṃ svayam adhigamya vīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_23.6 ||
     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |
     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_23.7 || iti

     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasy ānanda anayā dārikayā tathāgatasya sauvarṇacakraṃ kṣiptam* | evaṃ bhadanta | eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati, divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati | ayam asya deyadharmo yo mamāntike cittaprasādaḥ iti | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yad buddhapratyekabuddhaśrāvakeṣu kārān kariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_24 daśaśirāḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ sārdhaṃ bhikṣusaṃghena | adrākṣus te bhikṣavo dūrata eva purāṇastūpaṃ vātātapavarṣair avarugṇaṃ prarugṇam* | dṛṣṭvā ca punar bhagavantaṃ papracchuḥ: kasyaiṣa bhadanta stūpa iti | bhagavān āha: daśaśirasaḥ pratyekabuddhasyeti | bhikṣavaḥ ūcuḥ: kuto bhadanta daśaśirasaḥ pratyekabuddhasyotpattir nāmābhinirvṛttiś ceti | bhagavān āha: icchatha yūyaṃ bhikṣavaḥ śrotum iti? ta ūcuḥ: evaṃ bhadanteti | tena hi bhikṣavaḥ śṛṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye ||
     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ

-------------------- Vaidya, p. 62 --------------------

taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam* | dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati | sa ca rājā aputraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate | tadyathā: ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ | sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate | sa caivam āyācanaparas tiṣṭati | tasya codyāne nahatī padminī utpalapadmakumudapadmapuṇḍarīkasaṃchannā haṃsacakravākakāraṇḍavādiśakunopaśobhitā nalinī | tatra padmam atipramāṇam akaṇṭakaṃ sahotpannam* | tad divase divase vardhate na tu phullati | tata ārāmikeṇa rājñe niveditam* | rajñā uktaḥ: parirakṣyatām etat padmam iti | yāvad apareṇa samayena sūryodaye tat padmaṃ vikasitam* | tasya padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ, abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭa uccaghoṣaḥ saṃgatabrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanair virājitagātraḥ | taṃ dṛṣṭvā ārāmikeṇa rājñe niveditam* | śrutvā rājā sāmātyaḥ sāntaḥpuraś ca tad udyānaṃ gataḥ | dadarśa rājā padmakarṇikāyāṃ tathā vibhājamānam* | dṛṣṭvā ca punar hṛṣṭatuṣṭapramudita udagraprītisaumanasyajātaḥ padminīm avagāhya taṃ gṛhītvā mahatā satkāreṇa svagṛham ānīya śramaṇabrāhmaṇanaimittikānāṃ nivedya trīṇi saptakāny ekaviṃśatiṃ divasān jātasya jātimahaṃ kṛtvā daśaśirā iti nāmadheyaṃ kṛtavān* ||
     daśaśirā dārakaḥ aṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cott{aptott}aptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | sa ca kumāraḥ śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ | sa paśyati pitaraṃ rājadharme sthitaṃ sāvadyam avadyāni karmāṇi kurvāṇam* | dṛṣṭvā ca kumāraḥ saṃvignaḥ pitaraṃ vijñāpayāmāsa: anujānīhi māṃ tāta, pravrajiṣyāmi svākhyāte dharmavinaye iti | yāvat pitrānujñātaḥ keśaśmaśru avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ | tena vinopadeśena saptatriṃśad bodhipakṣān dharmān āmukhīkṛtya pratyekā bodhiḥ sākṣātkṛtā | sa gaganatalam utpatya pituḥ sakāśe vicitrāṇi prātihāryāṇi cakāra | tato rājñā traimāsya piṇḍakenopanimantritaḥ | sa śarīrabhārodvahanaparikhinno vicitrāṇi prātihāryāṇi darśayitvā indhanakṣayād ivāgnir nirvṛtim upajagāma | tasyaiṣa stūpa iti ||
     atha bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta daśaśirasā karmāṇi kṛtāni, yena mātuḥ kukṣau nopapannaḥ, padma upapanna iti || bhagavān āha: daśaśirasaiva bhikṣavaḥ karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | daśaśirasā karmāṇi kṛtāny upacitāni ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca |

-------------------- Vaidya, p. 63 --------------------



     na praṇaśyanti karmāṇi kalpakoṭiśatair api | *{auch: karmāṇy api kalpaśatair api |}*
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_24.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa bandhumatīṃ rājadhānīm upaniśritya viharati | atha vipaśyī samyaksaṃbuddhaḥ pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto bandhumatīṃ rājadhānīṃ piṇḍāya prāvikṣat* | anyataraś ca sārthavāhaḥ padmam ādāya vīthīṃ pratipannaḥ | athāsau paśyati vipaśyinaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanād bhagavata upari tat padmaṃ cikṣepa | tat kṣiptamātraṃ bhagavata upari śakaṭacakramātraṃ bhūtvā bhagavantaṃ gacchantam upagacchati, tiṣṭhantam anutiṣṭhati | yāvad vipaśyinā samyaksaṃbuddhena sa sārthavāhaḥ pratyekabodhau vyākṛtaḥ | tato hṛṣṭatuṣṭapramuditamanāḥ svagṛham āgataḥ | prajāpatī cāsya tena kālena prajāyamānā sasvaraṃ kranditavatī | tena paricārikā pṛṣṭā: kim idam iti | tayā samākhyātam* | tataḥ sārthavāhaḥ saṃvignaḥ praṇidhānaṃ kartum ārabdhaḥ: mā kadācit saṃsāre mātuḥ kukṣāv upapadyeyam iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāho babhūva, ayaṃ sa daśaśirāḥ pratyekabuddhaḥ | tena kuśalamūlenaikaviṃśatiṃ kalpān na kadācin mātuḥ kukṣāv upapannaḥ | paścime cāsya bhave iyaṃ vibhūtiḥ | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yad buddhapratyekabuddhāryaśrāvakeṣu kārān kariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||
*******************************************************

AVŚ_25 sūkṣmatvak* | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | tena khalu samayena śrāvastyām anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogaḥ prabhūtavittopakaraṇaḥ parbhūtasatvasvāpateyaḥ prabhūtamitrāmātyajñātisālohitaḥ | sa ca gṛhapatiḥ śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ | tasyaitad abhavat: ime bhogāḥ jalacandrasvabhāvāḥ marīcisadṛśā anityā adhruvā anāśvāsikā vipariṇāmadharmāṇaḥ pañcabhir ugradaṇḍaiḥ sādhāraṇāḥ | yanv aham asārebhyo bhogebhyaḥ sāram ādadyām iti | tena bhagavān saśrāvakasaṃgho bhaktenopanimantritaḥ | gṛhaṃ cāpagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ

-------------------- Vaidya, p. 64 --------------------

candanavāripariṣiktaṃ vicitragandhaghaṭikāsurabhidhūpadhūpitaṃ nānāpuṣpābhikīrṇam* | puṣpāsanāni prajñaptāni | tataḥ susvādaśītarasapānāni bhakṣyabhojyāni ca sajjīkṛtya bhagavato dūtena kālam ārocayati: samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti | tato bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena tasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ | upasaṃkramya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | atha sa gṛhapatiḥ sukhopaviṣṭaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītenāhāreṇa svahastaṃ saṃtarpayati saṃpravārayati | svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcatarāsanaṃ gṛhītvā bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya | atha bhagavān gṛhapatiṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya tūṣṇīṃbhūtaḥ | atha sa gṛhapatir labdhaprasādaḥ pādayor nipatya cetanāṃ puṣṇāti |
     tato bhagavān smitaṃ vidarśitavān* | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣūṣṇībhūtā nipatanti | tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ, āhosvid anyatropapannā iti | teṣāṃ satvānāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ {taṃ} nirmitaṃ dṛṣṭvaivaṃ bhavati: na hy eva vayaṃ bhavanta itaś cyutāḥ, nāpy anyatropapannāḥ | api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān, yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_25.1 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_25.2 ||

     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante |

-------------------- Vaidya, p. 65 --------------------

anāgataṃ karma vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha:

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_25.3 ||

gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_25.4 ||
     tatkālaṃ svayam adhigamya vīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_25.5 ||
     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |
     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_25.6 || iti

     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasy ānanda anena śreṣṭhinā mamaivaṃvidhaṃ satkāraṃ kṛtam* | evaṃ bhadanta | eṣa ānanda śreṣṭhī anena kuśalamūlena cittotpādena deyadharmaparityāgena ca sūkṣmatvag iti nāma pratyekabuddho bhaviṣyati | ayam asya deyadharmo yo mamāntike cittaprasādaḥ iti | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yad buddhapratyekabuddhāryaśrāvakeṣu kārān kariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 66 --------------------

*******************************************************

AVŚ_26 śītaprabhaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | śrāvastyāṃ anyatamo gṛhapatir āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ | tasyaitad abhavat: ime bhogā jalacandrasvabhāvā gajakarṇasadṛśā anityā adhruvā anāśvāsikā vipariṇāmadharmāṇaḥ pañcabhir ugradaṇḍaiḥ sādhāraṇāḥ | yanv aham asārebhyo bhogebhyaḥ sāram ādadyām iti | tena grīṣmakāle vartamāne bhagavān saśrāvakasaṃgho bhaktenopanimantritaḥ | gṛhaṃ cāpagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṣiktaṃ vicitragandhaghaṭikāsurabhidhūpadhūpitaṃ nānāpuṣpābhikīrṇam* | puṣpāsanāni prajñaptāni | tataḥ śītarasāni pānakāni bhakṣyabhojyāni ca sajjīkṛtya bhagavato dūtena kālam ārocayati: samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti | tato bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena tasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ | upasaṃkramya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | atha sa gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati | anekaparyāyena śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcatarāsanaṃ gṛhītvā bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya | atha bhagavāṃs taṃ gṛhapatiṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīṃbhūtaḥ | atha sa gṛhapatir labdhaprasādaḥ pādayor nipatya cetanāṃ puṣṇāti |
     tato bhagavān smitaṃ vidarśitavān* | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣūṣṇībhūtā nipatanti | tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ, āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ {taṃ} nirmitaṃ dṛṣṭvaivaṃ bhavati: na hy eva vayaṃ bhavanta itaś cyutāḥ, nāpy anyatropapannāḥ | api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān,

-------------------- Vaidya, p. 67 --------------------

yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_26.1 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_26.2 ||

     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante | anāgataṃ karma vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha:

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_26.3 ||

gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_26.4 ||
     tatkālaṃ svayam adhigamya vīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_26.5 ||

-------------------- Vaidya, p. 68 --------------------


     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |
     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_26.6 || iti

     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasy ānanda anena gṛhapatinā mamaivaṃvidhaṃ satkāraṃ kṛtam* | evaṃ bhadanta | eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca śītaprabho nāma pratyekabuddho bhaviṣyati | ayam asya deyadharmo yo mamāntike cittaprasādaḥ iti | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yad buddhapratyekabuddhāryaśrāvakeṣu kārān kariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_27 nāvikāḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ | atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena nāvikās tenopasaṃkrāntaḥ | upasaṃkramya nāvikān idam avocat*: uttārayantu bhavanto mām imāṃ nadīm iti | nāvikā ūcuḥ: tarapaṇyaṃ prayaccheti | tato bhagavāṃs tān nāvikān idam avocat*: aham api bhavanto nāvikaḥ pūrvam āsam* | mayā hi rāganadīpatito nandas tāritaḥ, dveṣārṇavapatito aṅgulimālaḥ, mānārṇavapatito mānastabdho māṇavaḥ, mohārṇavapatito urubilvakāśyapas tāritaḥ | na ca me tarapaṇyaṃ yācitā iti | tathāpy ucyamānā na pratipādyante tārayitum* ||
     anyatamena nāvikena bhagavato aṣṭāṅgopetaṃ svaraṃ śrutvā tāṃ ca rūpasaṃpadaṃ dṛṣṭvā prasādajātenoktam*: ahaṃ bhagavantaṃ saśrāvakasaṃgham uttārayiṣyāmīti | tato bhikṣavo nāvam abhirūḍhāḥ | bhagavān ṛddhyā agrata eva tasya nāvikasyāpārimāt tīrāt pārime tīre sthitaḥ | tataḥ sa nāvikas tad ṛddhiprātihāryaṃ dṛṣṭvā āvarjitamanāḥ pādayor nipatitaḥ | tasmai bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā tena nāvikena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ prāptam* | sa dṛṣṭasatyas trir udānam udānayati: idam asmākaṃ
-------------------- Vaidya, p. 69 --------------------

bhadanta na mātrā kṛtaṃ na pitrā na rājñā na devatābhir neṣṭena svajanabandhuvargeṇa na pūrvapretair na śramaṇabrāhmaṇair yad bhagavatāsmākaṃ kṛtam* | ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitāny apāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitāḥ smo devamanuṣyeṣu | āha ca:

     tavānubhāvāt pihitaḥ sughoro
          hy apāyamārgo bahudoṣayuktaḥ |
apāvṛtā svargagatiḥ supuṇyā
          nirvāṇamārgaś ca mayopalabdhaḥ || AVŚ_27.1 ||
tvadāśrayāc cāptam apetadoṣaṃ
          mayādya śuddhaṃ suviśuddhacakṣuḥ | (Speyer: suviśuddha cakṣuḥ)
prāptaṃ ca śāntaṃ padam āryakāntaṃ
          tīrṇaś ca duḥkhārṇavapāram asmi || AVŚ_27.2 ||
     naravarendra narāmarapūjita
          vigatajanmajarāmaraṇāmayam* | (Speyer: vigatajanmajarāmaraṇāmaya)
     bhavasahasrasudurlabhadarśana
          saphalam adya mune tava darśanam* || AVŚ_27.3 || iti

     dvitīyasya nāvikasya mahān vipratisāra utpannaḥ | tena bhagavataḥ pādayor nipatya atyayo deśitaḥ, bhagavāṃś ca saśrāvakasaṃghaḥ piṇḍakena pratipāditaḥ ||
     bhagavatā smitaṃ vidarśitam* | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣūṣṇībhūtā nipatanti | tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ, āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ {taṃ} nirmitaṃ dṛṣṭvaivaṃ bhavati: na hy eva {vayaṃ} bhavanta itaś cyutāḥ, nāpy anyatropapannāḥ | api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān, yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_27.4 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_27.5 ||

-------------------- Vaidya, p. 70 --------------------



     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante | anāgataṃ karma vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha:

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_27.6 ||

gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_27.7 ||
     tatkālaṃ svayam adhigamya vīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_27.8 ||
     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |
     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_27.9 || iti

     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasy ānanda anena nāvikena mamāntike cittaṃ prasāditam* | evaṃ bhadanta | eṣa ānanda nāviko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca anāgate 'dhvani saṃsārottaraṇo nāma pratyekabuddho bhaviṣyati | ayam asya deyadharmo yo mamāntike cittaprasāda iti | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yad buddhapratyekabuddhaśrāvakeṣu kārān kariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 71 --------------------

*******************************************************

AVŚ_28 gandhamādanaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe | ācaritam etan madhyadeśe: bhūyasā madhyadeśanivāsino jānapadā vicitrair anulepanair gātram anulimpanti | yāvad anyatamo gṛhapatiputraḥ | tasya dārikā śrāddhā bhadrā kalyāṇāśayā lohitacandanaṃ pinaṣṭi | bhagavāṃś ca pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto rājagṛhaṃ piṇḍāya prāvikṣat* | adrākṣīt sā dārikā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | dṛṣṭvā ca dārikāyā mahān prasāda utpannaḥ | tato labdhaprasādāyā etad abhavat*: kiṃ mamānenaivaṃvidhena jīvitena yāham īdṛśaṃ kṣetram āsādya na śaknomi dāridryadoṣād bhagavataḥ kārān kartum iti ||
     tatas tayā svajīvitam agaṇayitvā ubhau pāṇī lohitacandanena pralipya bhagavataḥ pādayor aṅgade kṛte, bhagavatā ca ṛddhyā sakalaṃ rājagṛhanagaraṃ candanagandhenāpūritam* | tato dārikā tat pratihāryaṃ dṛṣṭvā prasannacittā bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti: anena kuśalamūlena pratyekāṃ bodhiṃ sākṣāt kuryām iti ||
     tato bhagavatā smitaṃ vidarśitam* | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣūṣṇībhūtā nipatanti | tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ, āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ {taṃ} nirmitaṃ dṛṣṭvaivaṃ bhavati: na hy eva vayaṃ bhavanta itaś cyutāḥ, nāpy anyatropapannāḥ | api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān, yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān

-------------------- Vaidya, p. 72 --------------------

abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_28.1 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_28.2 ||

     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante | anāgataṃ {karma} vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha:

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_28.3 ||

gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_28.4 ||
     tatkālaṃ svayam adhigamya vīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_28.5 ||
     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |
     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_28.6 || iti

-------------------- Vaidya, p. 73 --------------------


     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasy ānanda anayā dārikayā mamaivaṃvidhaṃ satkāraṃ kṛtam* | evaṃ bhadanta | eṣā ānanda dārikā kuśalamūlena cittotpādena deyadharmaparityāgena ca gandhamādano nāma pratyekabuddho bhaviṣyati | ayam asyā deyadharmo yo mamāntike cittaprasādaḥ | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yad buddhapratyekabuddhāryaśrāvakeṣu kārān kariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_29 nirmalaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | śrāvastyāṃ amyatama ārāmikaḥ | sa dantakāṣṭham ādāya śrāvastīṃ praviśati | naimittikaś ca dvāre 'vasthitaḥ | sa kathayati: ya etad dantadhāvanaṃ bhakṣayiṣyati, sa śatarasaṃ bhojanaṃ bhakṣayiṣyati | tad vacanam ārāmikeṇa śrutam* | śrutvā caivaṃ cintayāmāsa: kasmāyetad dantadhāvanaṃ dadyām* | yena me mahān saṃmānaḥ syād iti | tasyaitad abhavat*: ayaṃ buddho bhagavān sacarācare loke jaṅgamaṃ puṇyakṣetram abandhyamahāphalaṃ ca | yanv aham idaṃ buddhāya bhagavate dadyām iti ||
     atha sa ārāmiko dantakāṣṭham ādāya yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt* | ekāntasthitaḥ sa ārāmiko bhagavantam idam avocat*: idaṃ bhagavan dantakāṣṭhaṃ pratigṛhyatāṃ mamāntikād anukampām upādāyeti | atha bhagavān ārāmikasyānugrahārthaṃ gajabhujasadṛśaṃ suvarṇavarṇaṃ bāhum abhiprasārya gṛhītavān*, gṛhītvā bhakṣitavān*, bhakṣayitvā cainam ārāmikasyāgrato visarjitavān*, visarjya tad dantakāṣṭhaṃ pṛthivyāṃ nikhātavān* | nikhātamātram eva ca tacchākhāpatrapuṣpaphalasamṛddho mahānyagrodhaḥ parimaṇḍalas tatraiva kṣaṇe nirvṛttaḥ | yasya cchāyāyāṃ niṣadya bhagavatā anekeṣāṃ devamanuṣyāṇāṃ dharmo deśitaḥ | tato 'nāthapiṇḍadena gṛhapatinā bhagavān* śatarasenāhāreṇa pratipāditaḥ ||
     atha sa ārāmiko bhagavadupasthānāt prātihāryāc cāvarjitamanā mūlanikṛtta iva drumaḥ pādayor nipatya praṇidhānām kartum ārabdhaḥ: anenāhaṃ kuśalamūlena pratyekāṃ bodhiṃ sākṣātkuryām iti ||
     tato bhagavatā smitaṃ vidarśitam* | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād

-------------------- Vaidya, p. 74 --------------------

gacchanti, kāścid upariṣṭād gacchanti | yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣūṣṇībhūtā nipatanti | tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ, āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ {taṃ} nirmitaṃ dṛṣṭvaivaṃ bhavati: na hy eva vayaṃ bhavanta itaś cyutāḥ, nāpy anyatropapannāḥ | api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān, yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_29.1 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_29.2 ||

     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante | anāgataṃ {karma} vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha:

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_29.3 ||

-------------------- Vaidya, p. 75 --------------------



gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_29.4 ||
     tatkālaṃ svayam adhigamya vīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_29.5 ||
     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |
     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_29.6 || iti

     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasy ānanda anenārāmikeṇa mamaivaṃvidhaṃ satkāraṃ kṛtam* | evaṃ bhadanta | eṣa ānanda ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trayodaśa kalpān vinipātaṃ na gamiṣyati, paścime bhave paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe nirmalo nāma pratyekabuddho bhaviṣyati | ayam asya deyadharmo yo mamāntike cittaprasāda iti | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yac chāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ | śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||
*******************************************************

AVŚ_30 valgusvarāḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat* | saṃbahulāś ca goṣṭhikā madyamadākṣiptā vīṇāmṛdaṅgapaṇavair vividhair vādyair vādyamānair nṛtyanto gāyanta utpalapadmapuṇḍarīkavārṣikādibhir udārapuṣpair āsaktakaṇṭheguṇā viśiṣṭāmbaravasanā bahiḥ śrāvastyā nirgacchanti | bhagavāṃś ca śrāvastyāṃ piṇḍāya prāvikṣat* | dadṛśus te goṣṭhikā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ

-------------------- Vaidya, p. 76 --------------------

jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc ca teṣāṃ yo 'sau madyamadaḥ sa prativigataḥ | tato vigatamadyamadāḥ prasādāvarjitamanaso nṛtyagītavādyair bhagavataḥ upasthānaṃ cakruḥ, nīlapadmāni copari bhagavato nicikṣipuḥ | nikṣiptāni copari bhagavato nīlakūṭāgāro nīlacchatraṃ nīlamaṇḍapa ivāvasthitāni | tāni ca bhagavantaṃ gacchantam anugacchati, tiṣṭhantam anutiṣṭhanti | bhagavatā ca nīlaprabhā utsṛṣṭā, yayā śrāvastī indranīlamaṇisadṛśaprabhā avasthitā ||
     atha the goṣṭhikā labdhaprasādāḥ cetanāṃ puṣṇānti: anena vayaṃ kuśalamūlena pratyekāṃ bodhiṃ sākṣātkūryāmeti ||
     tato bhagavatā smitaṃ vidarśitam* | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti, kāścid upariṣṭād gacchanti | yā adhastād gacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti, ye śītanarakās teṣūṣṇībhūtā nipatanti | tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣām evaṃ bhavati: kiṃ nu vayaṃ bhavanta itaś cyutāḥ, āhosvid anyatropapannā iti | teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṣāṃ {taṃ} nirmitaṃ dṛṣṭvaivaṃ bhavati: na hy eva vayaṃ bhavanta itaś cyutāḥ, nāpy anyatropapannāḥ | api tv ayam apūrvadarśanaḥ satvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṣṭād gacchanti, tāś cāturmahārājikāṃs trayastriṃśān, yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti, gāthādvayaṃ ca bhāṣante:

     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_30.1 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_30.2 ||

     atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante | anāgataṃ {karma} vyākartukāmo bhavati, purastād antardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyām antardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante | manuṣyopapattiṃ vyākartukāmo bhavati, jānunor antardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante |

-------------------- Vaidya, p. 77 --------------------

cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyām antardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante | pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyām antardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṣṇīṣe antardhīyante ||
     atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ | athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha:

     nānāvidho raṅgasahasracitro
          vaktrāntarān niṣkasitaḥ kalāpaḥ |
     avabhāsitā yena diśaḥ samantād
          divākareṇodayatā yathaiva || AVŚ_30.3 ||

gāthāś ca bhāṣate:

     vigatodbhavā dainyamadaprahīṇā
          buddhā jagaty uttamahetubhūtāḥ |
     nākāraṇaṃ śaṅkhamṛṇālagauraṃ
          smitam upadarśayanti jinā jitārayaḥ || AVŚ_30.4 ||
     tatkālaṃ svayam adhigamya vīra buddhyā
          śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām* |
     dhīrābhir munivṛṣa vāgbhir uttamābhir
          utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || AVŚ_30.5 ||
     nākāsmāl lavaṇajalādrirājadhairyāḥ
          saṃbuddhāḥ smitam upadarśayanti nāthāḥ |
     yasyārthe smitam upadarśayanti dhīrāḥ
          taṃ śrotuṃ samabhilaṣanti te janaughāḥ || AVŚ_30.6 || iti

     bhagavān āha: evam etad ānanda, evam etat | nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti | paśyasy ānanda ebhir goṣṭhikair mamaivaṃvidhaṃ satkāraṃ kṛtam* | evaṃ bhadanta | ete ānanda goṣṭhikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca viṃśatyantarakalpān vinipātaṃ na gamiṣyanti, paścime bhave paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe valgusvarā nāma pratyekabuddhā bhaviṣyanti | ayam eṣāṃ deyadharmo yo mamāntike cittaprasāda iti | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yad buddhapratyekabuddhāryaśrāvakeṣu kārān kariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 78 --------------------


caturtho vargaḥ |

tasyoddānam:

     padmakaḥ kavaḍaś caiva dharmapālaḥ śibis tathā |
     surūpo maitrakanyaś ca śaśo dharmagaveṣiṇā |
     anāthapiṇḍaḥ subhadraś ca vargo bhavati samudditaḥ ||

*******************************************************

AVŚ_31 padmakaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | śaratkālasamaye bhikṣavo rogeṇa bādhyante pītapāṇḍukāḥ kṛśaśarīrā durbalāṅgāḥ | bhagavāṃs tv alpābādho 'lpātaṅko 'rogo balavān* | taddarśanād bhikṣavo bhagavantaṃ papracchuḥ: paśya bhadanta ete bhikṣavaḥ śāradikena rogeṇa bādhyante, pītapāṇḍukāḥ kṛśaśarīrā durbalāṅgāḥ | bhagavāṃs tv alpābādho 'lpātaṅko balavān arogajātīyaḥ, samapākayā ca grahaṇyā samanvāgata iti ||
     bhagavān āha: tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | mayaitāni karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca;

     na praṇaśyanti karmāṇy api kalpaśatair api | *{auch: karmāṇi kalpakoṭiśatair api|}*
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_31.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ padmako nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam akhilam akaṇṭakam (Speyer: akaṇṭhakam) ekaputram iva rājyaṃ kārayati | sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahatī tyāge vartate | tasmiṃś ca samaye vārāṇasyāṃ kālavaiṣamyād dhātuvaiṣamyād vā vyādhir utapannaḥ | prāyaḥ satvānāṃ pāṇḍurogaḥ saṃvṛttaḥ | tato rājñā tān dṛṣṭvā kāruṇikam utpāditam: mayā hy eṣāṃ paritrāṇaṃ karaṇīyaṃ cikitsā ceti | tataḥ sa rājā sarvaviṣayanivāsino vaidyān saṃnipātya teṣāṃ satvānāṃ nidānam āśayānuśayaṃ copalakṣya

-------------------- Vaidya, p. 79 --------------------

svayam ārabdhaś cikitsāṃ sarvauṣadhasamudānayaṃ ca kartum* | tataś cikitsyamānānāṃ teṣāṃ satvānāṃ bahavaḥ kālā atikrāntāḥ | na ca śakyante vaidyadravyauṣadhaparicārakasaṃpannā api cikitsitum* | tato rājñā sarvavaidyān āhūya ādarajātena punaḥ pṛṣṭāḥ: ko 'tra hetur na me duścikitsyā iti | vaidyā vicārya guṇadoṣānekamatenāhuḥ: deva kālavaiṣamyād dhātuvaiṣamyāc ca lakṣyāmahe | api tu deva asty ekabhaiṣajyaṃ rohito nāma matsyaḥ | yadi tasya prāptiḥ syāt, śakyante cikitsitum iti | tato rājā rohitaṃ matsyaṃ samanveṣitum ārabdhaḥ | sa bahubhir api cārapuruṣair mṛgyamāṇo na labhyate | tatas te rājñe niveditavantaḥ ||
     atha rājā apareṇa samayena bahiryāṇāya nirgacchati | te ca vyādhina ekasamūhena sthitvā rājānam ūcuḥ: paritrāyasva mahārāja asmān asmād vyādheḥ | prayaccha jīvitam iti | tato rājā karuṇadīnavilambitair akṣarair ucyamānas tadāturavacanaṃ śrutvā kāruṇyād ākampitahṛdayaḥ sāśrudurdinavadanaṃ cintayāmāsa: kiṃ mamānenaivaṃvidhena jīvitena rājyaiśvaryādhipatyena vā īdṛśena, yo 'haṃ pareṣāṃ duḥkhārtānāṃ na śakto 'smi śāntiṃ kartum iti | evaṃ vicintya rājā mahāntam arthotsargaṃ kṛtvā jyeṣṭhaṃ kumāraṃ rājyaiṣvaryādhipatyeṣu pratiṣṭhāpya bandhujanaṃ kṣamayitvā paurāmātyāṃś ca kṣamayitvā dīnān samāśvāsya aṣṭāṅgasamanvāgataṃ vrataṃ samādāya upariprāsādatalam abhiruhya dhūpapuṣpagandhamālyavilepanaṃ ca kṣiptvā prāṅmukhaṃ praṇidhiṃ kartuṃ prārabdhaḥ: yena satyena satyavacanena mahāvyasanagatān satvān vyādhiparipīḍitān dṛṣṭvā svajīvitam iṣṭaṃ parityajāmi | anena satyena satyavākyena asyāṃ vālukāyāṃ nadyāṃ mahān rohitamatsyaḥ prādurbhaveyam* | ity uktvā prāsādatalād ātmānaṃ mumoca ||
     sa patitamātraḥ kālagato nadyāṃ vālukāyāṃ mahān rohitamatsyaḥ prādurbhūtaḥ | iti devatābhiḥ sarvavijite śabda utsṛṣṭaḥ: eṣa dīrghakālamahāvyādhyutpīḍitānām amṛtakalpo nadyāṃ vālukāyāṃ mahān rohitamatsya prādurbhūtaḥ iti | yataḥ sahaśravaṇān mahājanakāyaḥ śastravyagrakaraḥ piṭakān ādāya nirgatya vividhais tīkṣṇaiḥ śastrair jīvita eva māṃsāny utkartitum ārabdhaḥ | sa ca bodhisatvo vikartyamānaśarīras tān sarvān maitryā sphuran sabāṣpāśruvadanaś cintayāmāsa: lābhā me sulabdhāḥ yan nāma ime satvā madīyena māṃsarudhireṇa sukhino bhaviṣyantīti | tad anenopakrameṇa satvān dvādaśavarṣāṇi svakena māṃsarudhireṇa saṃtarpayāmāsa, na cānuttarāyāḥ samyaksaṃbodheś cittaṃ nivartitavān* ||
     yadā teṣāṃ satvānāṃ sa vyādhir upaśāntas tadā tena rohitamatsyena śabda udīritaḥ: śṛṇvantu bhavantaḥ satvāḥ | ahaṃ sa rājā padmakaḥ | mayā yuṣmākam arthe svajīvitaparityāgenāyam evaṃvidha ātmabhāva upāttaḥ | mamāntike cittaṃ prasādayadhvam* | yadāham anuttarāṃ samyaksaṃbodhim

-------------------- Vaidya, p. 80 --------------------

abhisaṃbhotsye, ahaṃ tadā yuṣmān atyantavyādheḥ parimocya atyantaniṣṭhe nirvāṇe pratiṣṭhāpayiṣyāmīti | tacchravaṇāt sa janakāyo labdhaprasādo rājāmātyapaurāś ca puṣpadhūpamālyavilepanair abhyarcya praṇidhānaṃ kartum ārabdhāḥ: atiduṣkarakāraka, yadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbudhyethāḥ, tadā te vayaṃ śrāvakāḥ syāmeti |
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena padmako nāma rājā babhūva, ahaṃ sa | yad evaṃvidhāḥ parityāgāḥ kṛtāḥ, tena me saṃsāre 'nantasukham anubhūtam* | idānīm apy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ, samapākayā ca grahaṇyā samanvāgataḥ | yena me aśitapītakhāditāsvāditaṃ samyak sukhena pariṇamati | alpābādho rogatātītaś cāsmi | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yat sarvasatveṣu dayāṃ bhāvayiṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_32 kavaḍaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | tatra bhagavān bhikṣūn āmantrayate sma: saced bhikṣavaḥ satvā jānīyur dānasya dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipakām*, apīdānīṃ yo 'sāv apaścimakaḥ kavaḍaś carama ālopaḥ, tato 'pi nādatvā asaṃvibhajya paribhuñjīta sacel labheta dakṣiṇīyaṃ pratigrāhakam* | na caiṣām utpannaṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhet* | yasmāt tarhi satvā na jānanti dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam*, yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam*, tasmāt te adatvā asaṃvibhajya paribhuñjate āgṛhītena cetasā, utpannaṃ caiṣāṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhati ||
     idam avocad bhagavān* | idam uktvā sugato hy athāparam etad uvāca śāstā:

     evaṃ hi satvā jānīyur yathā proktaṃ maharṣiṇā |
     vipākaḥ saṃvibhāgasya yathā bhavati mahārthikaḥ || AVŚ_32.1 ||
     nādatvā paribhuñjīran na syur matsariṇas tathā |
     na caiṣām āgrahe cittam utpadyeta kadācana || AVŚ_32.2 ||

-------------------- Vaidya, p. 81 --------------------


     yasmāt tu na prajānanti bālā mohatamovṛtāḥ |
     tasmāt tu bhuñjate satvā āgṛhītena cetasā |
     utpannaṃ caiṣāṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhati || AVŚ_32.3 ||

     yadā bhagavatā etat sūtraṃ bhāṣitaṃ tadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: āścaryaṃ bhadanta yad bhagavān dānasya varṇaṃ bhāṣate dānasaṃvibhāgasya ca phalavipākam iti | bhagavān āha: kim atra bhikṣava āścaryaṃ yat tathāgato dānasya varṇaṃ bhāṣate, dānasaṃvibhāgasya phalavipākam iti | yan mayātīte 'dhvani yācanakahetor mukhadvāragataḥ svakavaḍaḥ parityaktaḥ | tac chruṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye 'ham* ||
     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam akhilam akaṇṭakam* (Speyer: akaṇṭhakam ) | ekaputram iva rājyaṃ kārayati | sa rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca | mahatī tyāge vartate | yāvad apareṇa samayena mahaddurbhikṣaṃ prādurbhūtaṃ durbhikṣāntarakalpasadṛśam* | tatas te janakāyā durbhikṣākālabhayabhītāḥ kṣutkṣāmakaṇṭhakapolāḥ pretāśrayasadṛśāḥ saṃgamya samāgamyaikasamūhena rājānam upasṛtya jayenāyuṣā vardhayitvocuḥ: deva paritrāyasva asmān asmād durbhikṣabhayāt* | prayaccha jīvitam iti | tato rājā koṣṭḥāgārikaṃ puruṣam āmantritavān*: asti bho puruṣa koṣṭhāgāre annapānaṃ yad asmākaṃ syād eṣāṃ ca janakāyānām*? iti śrutvā koṣṭhāgārika āha: parigaṇya deva sasyāni ākhyāsyāmīti | tato gaṇitakuśalair gaṇanāṃ kṛtvā sarveṣāṃ viṣayanivāsināṃ divase divase ekakavaḍo rājño dvau kavaḍāv iyantaṃ kālaṃ bhaviṣyatīti samākhyātam* | tato rājā janakāyān āhūyoktavān*: tena hi bhavanto divasānudivasam āgatya rājakule kavaḍam abhyavahṛtya gacchateti | tatas te pratidivasam āgatya pratyekam ekaikaṃ kavaḍam abhyavahṛtya yatheṣṭaṃ gacchanti ||
     athānyatamo brāhmaṇas tasyāṃ gāṇanāyāṃ nāsīt* | parebhyaś ca śrutvā rājānam uvāca: deva janapadagatena me śrutā gaṇanā | dīyatāṃ mamāpi kavaḍa iti | tato rājā svakāt kavaḍadvayād ekaṃ brāhmaṇāya dattavān* | ekaṃ kavaḍaṃ janasāmānyam abhyavahartuṃ pravṛttaḥ ||
     śakrasya devendrasyādhastāj jñānadarśanaṃ pravartate | tasyaitad abhavat*: atiduṣkaraṃ bata vārāṇaseyo rājā karoti, yanv aham enaṃ mīmāṃseyeti | atha śakro devendro brāhmaṇaveṣam ātmānam abhinirmāya bhojanakāle rājānam upasṛptaḥ | jayenāyuṣā ca vardhayitvovāca: bubhukṣito kuruṣva svakakavaḍenānugraham iti | tato rājā svajīvitaparityāgaṃ vyavasāyakāruṇyāt svakavaḍaṃ brāhmaṇāya datvānāhāratāṃ pratipannaḥ | yāvat ṣaḍbhaktacchedā anenopakrameṇa kṛtāḥ | taṃ ca mahājanakāyaṃ bhuñjānaṃ dṛṣṭvā parāṃ prītim āpede | atha śakro devendras taṃ rājño 'tiduṣkaraṃ vyavasāyaṃ dṛṣṭvā brāhmaṇaveṣam antardhāpya svena rūpeṇa sthitvā rājānaṃ saṃvardhayāmāsa: sādhu sādhu mahārāja, āvarjitā

-------------------- Vaidya, p. 82 --------------------

vayaṃ bhavatānena duṣkareṇa vyavasāyena, sanāthaś cāyaṃ janakāya īdṛśena prajāpālakena | na duṣyatāṃ tava vijite sarvabījāni, vāpy antām* | ahaṃ saptame divase tathāvidhaṃ māhendraṃ varṣam utsrakṣyāmi, yena sarvasasyāni niṣpatsyanta iti | rājñā tathā kāritam* | śakreṇāpi tathāvidhaṃ mahendraṃ varṣam utsṛṣṭam*, yena durbhikṣaṃ vinivartitaṃ subhikṣaṃ prādurbhūtam* ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena brahmadatto nāma rājā babhūva, ahaṃ sa | mayā tāny evaṃvidhe durbhikṣe vartamāne svajīvitaparityāgād evaṃvidhāni dānāni dattāni | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yad dānāni dāsyāmaḥ puṇyāni kariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_33 dharmapālaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe | yadā devadattena mohapuruṣeṇa bhagavato vadhārthena dhanapālako hastināga utsṛṣṭaḥ, udapāno viṣacūrṇena cāvakīrṇaḥ, vadhakapuruṣāś cotsṛṣṭāḥ | sa bhagavato dīrgharātraṃ vadhakaḥ pratyarthikaḥ pratyamitraḥ, bhagavāṃś cāsya maitracitto hitacitto 'nukampācittena na pratyupasthitaḥ | tadā bhikṣavo bhagavantaṃ papracchuḥ: paśya bhagavan yāvad ayaṃ devadatto bhagavato vadhāyodyataḥ, bhagavāṃś cāsya maitracitto hitacitto 'nukampacittenā pratyupasthita iti ||
     bhagavān āha: kim atra bhikṣava āścaryaṃ yad idānīṃ tathāgato vigatarāgo vigatadveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ sarvajñaḥ sarvākārajñaḥ sarvajñānajñeyavaśiprāptaḥ | yat tu mayā atīte 'dhvani sarāgeṇa sadveṣeṇa samohena daharakavayasyavasthitena vadhāya parākrāntasyāsyāntike naivaṃ cittaṃ dūṣitam* | tac chṛṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye 'ham* ||
     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam akhilam akaṇṭakam* | ekaputram iva rājyaṃ pālayati | sa rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahatī tyāge vartate | tasya ca rājño durmatir nāma devī caṇḍā roṣaṇī sāhasikā | ekaputraś ca dharmapālo nāmnā tasyā eva durmatyāḥ sakāśāj jātaḥ | sa ca dharmapālo dayāvān śrāddho bhadraḥ kalyāṇāśaya

-------------------- Vaidya, p. 83 --------------------

ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ | sarveṣāṃ ca vārāṇaseyānāṃ brāhmaṇagṛhapatīnām iṣṭaḥ kāntaḥ priyo manāpo darśanena | sa copādhyāyasakāśaṃ gatvā dārakaiḥ saha lipiṃ paṭhati ||
     yāvad rājā apareṇa samayena vasantakālasamaye saṃpuṣpiteṣu pādapeṣu haṃsakrauñcamayūraśukaśārikākokilajīvañjīvakanirghoṣite vanaṣaṇḍe devyā sahāntaḥpuraparivṛta udyānabhūmiṃ nirgataḥ | tatra ca rājña udyāne 'ntaḥpurajanena saha krīḍata īrṣyāroṣaparītā durmatir devī kupitā | rājñā cāsyā ardhaṃ pītakaṃ varjitam* | tayā kupitayā rājcaḥ saṃdeśo visarjitaḥ: putrasyāhaṃ rudhiraṃ pibeyam*, yady ahaṃ tavārdhaṃ pītakaṃ pibeyam iti | kāmān khalu pratisevamānasya nāsti kiṃcit pāpakaṃ karmākaraṇīyam iti | tato rājā brahmadatto dhārmiko 'pi san kāmarāgaparyavasānavigamād antaḥpurajanena sāntvyamāno 'pi krodhāgninā prajvalitaḥ | tatas tena saṃpravṛddhakrodhenājñā dattā: gacchata, dharmapālasya galaṃ chitvā rudhiraṃ pāyayatainām iti ||
     tato dārakaśālāvasthito dharmapālaḥ kumāraḥ śrutvā rodituṃ pravṛttaḥ | evaṃ cāha: dhik satvasabhāgatāṃ saṃsāre, yatra nāma krodhavaśād aṅganiḥsṛtam api sutaṃ parityajantīti | tato dharmapālaḥ sarvālaṃkāravibhūṣitaḥ pituḥ pādayor nipatya kathayati: sādhu tāta prasīda | niraparādhaṃ mā māṃ parityākṣīḥ | iṣṭāś ca sarveṣāṃ pitṝṇāṃ putrā iti | rājā kathayati: putraka yadi te mātā kṣamate, aham api kṣame iti | tato dharmapālaḥ prarudan mātuḥ sakāśam upasaṃkrāntaḥ pādayor nipatya kṛtakarapuṭa uvāca: amba kṣamasva, mā māṃ jīvitād vyaparopayeti | sā evaṃ karuṇadīnavilambitair akṣarair ucyamānā na kṣamate | tato vadhyaghātais tīkṣṇena śastreṇa dharmapālasya kumārasya galaṃ chitvā durmatir devī rudhiraṃ pāyitā | na ca durmatyā vipratisāro jātaḥ | dharmapālo 'pi kumāro mātāpitṛvadhyaghāteṣu cittaṃ prasādya kālagataḥ ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena dharmapālo nāma kumāro babhūva, ahaṃ saḥ | sā durmatir devī, eṣa devadattaḥ | tadāpi me vadhakahastagatenāsya maitraṃ cittam utpāditam* | idānīm apy aham asya vadhāyodyatasya maitracitto hitacittaḥ anukampācittaḥ | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yat sarvasatveṣu maitraṃ cittaṃ bhāvayiṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_34 śibiḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ

-------------------- Vaidya, p. 84 --------------------

saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | tena khalu samayena śrāvastyāṃ bhikṣūṇāṃ dvau saṃnipātau bhavataḥ | eka āṣāḍhyāṃ varṣopanāyikāyāṃ dvitīyaḥ kārtikyāṃ pūrṇamāsyām* | tatra bhikṣavaḥ pātrāṇi pacanti, cīvarāṇi dhāvayanti, pāṃsukūlāni ca sīvyanti | yāvad anyatamo bhikṣuś cīvaraṃ syotukāmaḥ sūcīchidraṃ sūtrakaṃ na śaknoti pratipādayitum* | sa karuṇadīnavilambitair akṣarair uvāca: ko loke puṇyakāma iti | bhagavāṃś cāsya nātidūre caṃkrame caṃkramyate | tato bhagavān gambhīramadhuraviśadakalaviṅkamanojñadundubhinirghoṣo gajabhujasadṛśabāhum abhiprasārya kathayati: ahaṃ bhikṣo loke puṇyakāma iti | tato 'sau bhikṣur bhagavataḥ pañcāṅgopetaṃ svaram upaśrutya saṃbhrāntas tvaritatvaritaṃ bhagavataḥ pāṇiṃ gṛhītvā svaśirasi sthāpayitvāha: bhagavan*, anena te pāṇinā trīṇi kalpāsaṃkhyeyāni dānaśīlakṣāntivīryadhyānaprajñā upacitāḥ | atha ca punar bhagavān enam āha: atṛpto 'haṃ bhikṣo puṇyaiḥ, labdharaso 'haṃ bhikṣo puṇyaiḥ, ato me tṛptir nāstīti ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: āścaryaṃ bhadanta yad bhagavān puṇyamayaiḥ, saṃskārair atṛpta iti | bhagavān āha: kim atra bhikṣava āścaryaṃ yad idānīṃ tathāgato vigatarāgo vigatadveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ sarvajñaḥ sarvākārajñaḥ sarvajñānajñeyavaśiprāptaḥ | yat tv aham atīte 'dhvani sarāgaḥ sadveṣaḥ samohK‍h̲ 'parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo tṛptaḥ puṇyamayaiḥ saṃskāraiḥ | tac chṛṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye 'ham* ||
     bhūtapurvaṃ bhikṣavo 'tīte 'dhvani śibighoṣāyāṃ rājadhānyāṃ śibir nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam akhilam akaṇṭakam* | ekaputram iva rājyaṃ pālayati | sa ca śibī rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca | mahatī tyāge vartate | sa kalyam (Speyer: kālyam ) evotthāya yajñavāṭaṃ praviśya annam annārthibhyaḥ prayacchati, vastraṃ vastrārthibhyaḥ | dhanadhānyahiraṇyasuvarnamaṇimuktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ (Speyer: ŚpravāḍāŚ ) parityāgaṃ karoti | na cāsau puṇyamayaiḥ saṃskārais tṛptiṃ gacchati | so 'ntaḥpuraṃ praviśyāntaḥpurajanasya bhaktācchādanaṃ prayacchati, kumārāṇām amātyānāṃ bhaṭabalāgrasya naigamajānapadānām* ||
     atha rājñaḥ śiber etad abhavat*: saṃtarpitā anena manuṣyabhūtāḥ, kṣudrajanto 'vaśiṣṭāḥ, kena saṃtarpayitavyā iti | sa parityaktavibhavasarvasva ekaśāṭakanivasitaḥ svaśarīrāvaśeṣaś cintām āpede | tasyaitad abhavat: kṣudrajantubhyaḥ svaśarīram anuprayacchāmīti | sa śastreṇa svaśarīraṃ takṣayitvā yatra daṃśamaśakās tatrotsṛṣṭakāyaḥ pratiṣṭhate | priyam ivaikaputrakaṃ rudhireṇa saṃtarpayati ||
     śakrasya devendrasyādhastāj jñānadarśanaṃ pravartate | tasyaitad bahavat*: kim ayaṃ śibī rājā satvānām artham evaṃ karoti, uta karuṇayā? yanv aham enaṃ vijñāseyeti | tato bhinnāñjanam asivarṇaṃ

-------------------- Vaidya, p. 85 --------------------

gṛdhraveśam ātmānam abhinirmāya rājñe śibeḥ sakāśam upasaṃkramya mukhatuṇḍakenākṣyutpāṭayituṃ pravṛttaḥ | na ca rājā saṃtrāsam āpadyate | kiṃ tu maitrīviśālābhyāṃ nayanābhyāṃ taṃ gṛdhram ālokya kathayati: vatsa, yan madīyāc charīrāt prayuñjase, tena praṇayaḥ kriyatām iti | tataḥ āvarjitaḥ śakro devendro brāhmaṇaveṣam ātmānam abhinirmāya rājñaḥ śibeḥ purastāt sthitvā: sādhu pārthiva, dīyatām etan nayanadvayam iti | rājovāca: mahābrāhmaṇa gṛhyatāṃ yad abhirucitam*, na me 'tra vighnaḥ kaścid astīti | tataḥ śakro devendro bhūyasyā mātrayābhiprasanno brāhmaṇaveṣam antardhāpya svarūpeṇa sthitvā rājānam abhyutsāhayann uvāca: sādhu sādhu bhoḥ pārthiva, suniścitā te buddhiḥ, akampyas te praṇidhiḥ; anugatā te satveṣu mahākaruṇā, yatra nāma tvaṃ saṃtrāsakareṣu dharmeṣu viśāradoḥ | na cirāt tvam anena vyavasāyenānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śibir nāma rājā babhūva, ahaṃ sa | tadānīm api puṇyamayaiḥ saṃskārais tṛptir nāsti, prāg evedānīm* | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yad dānāni dāsyāmaḥ, puṇyāni kariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************
AVŚ_35 surūpaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | yadā bhagavān pratisaṃlayanād vyutthāya catasṛṇāṃ parṣadā madhuramadhuraṃ dharmaṃ deśayati, kṣaudraṃ madhv ivāneḍakam*, anekaśatā ca parṣad bhagavataḥ sakāśān madhuramadhuraṃ dharmaṃ śṛṇoty āneñjamānair (Speyer: aniñjamānair )indriyaiḥ, tadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta yāvad dharmaratnasyāmī bhājanabhūtāḥ satvā ādareṇa śrotavyaṃ manyanta iti | bhagavān āha: yathā tathāgatena bhikṣava ādarajātena dharmaḥ śrutaś codgṛhītaś ca, tac chṛṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye ||
     bhūtapurvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ surūpo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam akhilam akaṇṭakam* | ekaputram iva rājyaṃ pālayati | sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca | mahatī tyāge vartate | tasya ca rājñaḥ sundarikā nāma devī abhirūpā darśanīyā prāsādikā

-------------------- Vaidya, p. 86 --------------------

sarvāṅgapratyaṅgopetā, sundarakaś ca nāmnā ekaputraḥ iṣṭaḥ kāntaḥ priyo manāpaḥ kṣānto 'pratikūlaḥ | athāpareṇa samayena rājñaḥ surūpasya dharme abhilāṣa utpannaḥ | tena sarve amātyāḥ saṃnipātyoktāḥ: paryeṣata me grāmaṇyo dharmān, dharmo me rocata iti | tatas te amātyāḥ kṛtakarapuṭā rājānaṃ vijñāpayanti: durlabho mahārāja dharmaḥ | śrūyate mahārāja buddhānāṃ loke utpādād dharmasyotpādo bhavatīti | tato rājñā suvarṇapiṭakaṃ dhvajāgre baddhvā sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam*: yo me dharmaṃ vakṣyati, tasyemaṃ suvarṇapiṭakaṃ dāsyāmi, mahatā ca satkāreṇa satkariṣyāmīti | tato bahavaḥ kālā atikrāntāḥ | na ca kaścid dharmadeśaka upalabhyate | tataḥ sa rājā dharmahetor utkaṇṭhati paritapyati ||
     śakrasya ca devānām indrasyādhastāj jñanadarśanaṃ pravartate | sa paśyati rājānaṃ dharmahetor vihanyamānam* | tasyaitad abhavat*: yanv ahaṃ surūpāṃ rājānam mīmāṃseyeti | tato yakṣarūpam ātmānam abhinirmāya vikṛtakaracaraṇanayano 'nekapariṣanmadhyagataṃ rājānam etad avocat*: nanu dharmābhilāṣī bhavān*, aham te dharmaṃ vakṣyāmīti | tato dharmaśravaṇāt prītiprāmodyajāto rājā yakṣam etad uvāca: brūhi guhyaka dharmān śroṣyāmīti | guhyaka uvāca: sukhitasya bata mahārāja dharmā abhilasanti | bubhukṣito 'smi bhojanaṃ tāvan me prayaccheti | tac chrutvā rājā pauruṣeyānām amantrayāmāsa: ānīyantām asya bhakṣyabhojyaprakārā iti | yakṣa āha: sadyohatarudhiramāṃsabhakṣyo 'ham* | etaṃ me sundaram ekaputrakaṃ prayaccheti | śrutvā rājā paraṃ viṣādam āpannaḥ: kadācit karhicin me 'dya dharmaśabda āsāditaḥ | so 'py anargheṇa mūlyeneti | tataḥ sundaraḥ kumāras tad upaśrutya pituḥ pādayor nipatya rājānam vijñāpayāmāsa: marṣaya deva | pūryatāṃ devasyābhiprāyam*, prayaccha māṃ guhyakāyāhārārtham iti | tato rājā tam ekaputrakam iṣṭaṃ kāntaṃ priyaṃ manāpaṃ kṣāntam apratikūlaṃ dharmasyārthe yakṣāya dattavān* |
     tato yakṣeṇa ṛddhibalādhānād rajñaḥ parṣadaś ca tathā darśito yathāṅgapratyaṅgāni pṛthagvikṛtya bhakṣitāni, rudhiraṃ ca pīyamānam* | # # # dṛṣṭvā rājā dharmābhilāṣī na niṣādam āpannaḥ | sa guhyako rājānam uvāca: atṛpto 'smi bhoḥ pārthiva, bhūyo me prayaccheti | tato rājā tasmai dayitāṃ bhāryāṃ dattavān* | sāpi tenaivākāreṇa darśitā | tato bhūyo rājānam uvācā: bho pārthiva, adyāpi tṛptir na labhyata iti | tato rājā yakṣam uvāca: vatsa datto me ekaputrako bhāryā ca dayitā, kiṃ bhūyaḥ prārthayase iti | guhyaka uvāca: svaśarīraṃ me prayaccha | anena tṛptim upayāsyāmīti | rājovāca: yadi svaśarīraṃ te pradāsyāmi, kathaṃ punar dharmaṃ śroṣyāmi? kiṃ nu pūrvaṃ me dharmaṃ vada, paścād gṛhītadharmā śarīraṃ parityakṣyāmīti | tato guhyakena rājānaṃ pratijñāyāṃ pratiṣṭḥāpyānekaśatāyāḥ pariṣadaḥ purastād dharmo deśitaḥ ||

-------------------- Vaidya, p. 87 --------------------



     priyebhyo jāyate śokaḥ priyebhyo jāyate bhayam* |
     priyebhyo vipramuktānāṃ nāsti śokaḥ kuto bhayam iti || AVŚ_35.1 ||

     tato rājā asyā gāthāyāḥ sahaśravaṇāt prahlāditamanāḥ prītisaumanasyendriyajāto yakṣam uvāca: idaṃ guhyaka śarīram*, yatheṣṭaṃ kriyatām iti ||
     tataḥ śakro devendro rājānaṃ meruvadakampyam anuttarāyāṃ samyaksaṃbodhau viditvā yakṣarūpam antardhāpya svarūpeṇa sthitvā prasādavikasitābhyāṃ nayanābhyām ekena pāṇinā putraṃ gṛhītvā dvitīyena ca bhāryāṃ rājānam abhyutsāhayann uvāca: sādhu sādhu satpuruṣa | dṛḍhasaṃnāhas tvam* | nacirād anena vyavasāyena anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase | ayaṃ ca te iṣṭajanasamāgama iti | tato rājā śakraṃ devendram idam avocat*: sādhu sādhu kauśika, kṛto 'smākaṃ dharmābhiprāyaḥ pūritaś ceti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena surūpo nāma rājā babhūva, ahaṃ sa | sundaraḥ kumāra ānandaḥ | sundarikā eṣā eva yaśodharā | tadāpi me bhikṣavo dharmahetor iṣṭabandhuparityāgaḥ svajīvitaparityāgaś ca kṛtaḥ, prāg evedānīm* | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yad dharmaṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ | dharmaṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_36 maitrakanyakaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | tatra bhagavān bhikṣūn āmantrayate sma: sabrahmakāṇi bhikṣavas tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅ mānyete, samyak pūjyete, samyak sukhena parihriyete | tat kasya hetoḥ? brahmabhūtau hi kulaputrasya mātāpitarau sahadharmeṇa | sācāryakāṇi tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅ mānyete, samyak pūjyete, samyak sukhena parihriyete | tat kasya hetoḥ? ācāryabhūtau hi kulaputrasya mātāpitarau sahadharmeṇa | āhavanīyāni tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅ mānyete, samyak pūjyete, samyak sukhena parihriyete | tat kasya hetoḥ? āhavanīyau hi kulaputrasya

-------------------- Vaidya, p. 88 --------------------

mātāpitarau sahadharmeṇa | sāgnikāni tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅ mānyete, samyak pūjyete, samyak sukhena parihriyete | tat kasya hetoḥ? agnibhūtau hi kulaputrasya mātāpitarau sahadharmeṇa | sadevakāni tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅ mānyete, samyak pūjyete, samyak sukhena parihriyete | tat kasya hetoḥ? devabhūtau hi kulaputrasya mātāpitarau sahadharmeṇa | idam avocad bhagavān* | idam uktvā sugato hy athāparam etad uvāca śāstā:

     brahmā hi mātāpitarau pūrvācāryau tathaiva ca |
     āhavanīyau putrasya agniḥ syād daivatāni ca || AVŚ_36.1 ||
     tasmād etau namasyeta satkuryāc caiva paṇḍitaḥ |
     udvartanena snānena pādānāṃ dhāvanena ca |
     athavā annapānena vastraśayyāsanena ca || AVŚ_36.2||
     tayā sa paricaryayā mātāpitṛṣu paṇḍitaḥ |
     iha cānindito bhavati pretya svarge ca modate || AVŚ_36.3 ||

     yadā bhagavatā etat sūtraṃ bhāṣitam*, tadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: āścaryaṃ bhadanta yad bhagavān mātāpitṛguruśuśrūṣāvarṇavādīti | bhagavān āha: kim atra bhikṣava āścaryaṃ yad idānīṃ tathāgato vigatarāgo vigatadveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sarvajñaḥ sarvākārajñaḥ sarvajñānajñeyavaśiprāpto mātāpitṛguruśuśrūṣāyā varṇavādī | yat tu mayā atīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ mātuḥ svalpam apakāraṃ kṛtvā mahaduḥkham anubhūtam* | tac chṛṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye ||
     bhūtapurvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ mitro nāma sārthavāho babhūva āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putrā jāyante mriyante cā | sa kare kapolaṃ datvā cintāparo vyavasthitaḥ: anekadhanasamuditaṃ me gṛham* | na me putro na duhitā | mamātyayāt sarvasvāpateyam aputrakam iti kṛtvā rājño vidheyaṃ bhaviṣyatīti | tasya vayasyakenopadiṣṭam*: yadi te putrā jāyante, tasya dārikānāma sthāpayitavyam* | evam asau cirajīvī bhaviṣyatīti | so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate | tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ | sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate | asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti | tac ca naivam* | yady evam abhaviṣyad ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ceti | katameṣāṃ trayāṇāṃ sthānānām*? mātāpitarāu raktau bhavataḥ saṃnipatitau, mātā {ca} kalyā bhavati ṛtumatī |

-------------------- Vaidya, p. 89 --------------------

gandharvaś ca pratyupasthito bhavati | eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca | sa ca āyācanaparas tiṣṭhati | anyatamaś ca satvo 'nyatamasmāt satvanikāyāc cyutaḥ tasya prajāpatyā kukṣim avakrāntaḥ | paṃcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme | katame paṃca | raktaṃ puruṣaṃ jānāti, viraktaṃ {puruṣaṃ} jānāti | kālaṃ jānāti, ṛtuṃ jānāti | garbham avakrāntaṃ jānāti | yasya sakāśād garbho 'vakrāmati taṃ jānāti | dārakaṃ jānāti | dārikāṃ jānāti | saced dārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati | saced dārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati | sā āttamanāttamanāḥ svāmina ārocayati: diṣṭyāryaputra vardhase | āpannasatvāsmi saṃvṛttā | yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti | so 'py āttamanāttamanāḥ pūrvakāyam abhyunnamayya dakṣiṇaṃ bāhum abhiprasārya udānam udānayati: apy evāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam* | jāto me syān nāvajātaḥ | kṛtyāni me kurvīta | bhṛtaḥ pratibibhṛyāt | dāyād yaṃ pratipadyeta | kulavaṃśo me cirasthitikaḥ syāt* | asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni datvā puṇyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati: idaṃ tayor yatratatropapannayor gacchator anugacchatv iti | āpannasatvāṃ caināṃ viditvopariprāsādatalagatām ayantritāṃ dhārayati | śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīm adharāṃ bhūmim* | na cāsyāḥ kiṃcid amanojñaśabdaśravaṇaṃ yāvad eva garbhasya paripākāya | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭa uccaghoṣaḥ saṃgatabrūs tuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: ayaṃ dārako mitrasya putraḥ kanyā ca | tasmād bhavatu dārakasya maitrakanyako nāmeti ||
     maitrakanyako dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | pitā cāsya mahāsamudram avatīrṇaḥ, tatraiva ca nidhanam upayātaḥ | yadā maitrakanyako mahān saṃvṛtas tadā mātaram uvāca: amba pitāsmākaṃ kiṃkarmaphalopajīvī āsīt? tataḥ paścād aham api (Speyer: ahaṃ pi ) tathā kariṣyāmīti | mātā kathayati: putraka pitā te okkarika āsīt* | ākāṅkṣamāṇaḥ tvam okkarikatvaṃ kuru | sā cintayati: yady aham asmai vakṣyāmi mahāsamudravaṇig āsīd iti, eṣo 'pi kadācin mahāsamudram avatīrṇas tatraiva nidhanam upagacched iti ||
     tenaukkarikāpaṇo vyavasthāpitaḥ | tataḥ prathame divase catvāraḥ kārṣāpaṇāḥ saṃpannāḥ | te 'pi tena mātur niryātitāḥ: ebhir amba śramaṇabrāhmaṇakṛpaṇavanīpakān pratipādayasveti |

-------------------- Vaidya, p. 90 --------------------

yāvad apareṇocyate: pitā te gāndhikāpaṇika āsīd iti, tenaukkaritvaṃ tyaktvā gāndhikāpaṇo vyavasthāpitaḥ | aṣṭau kārṣāpaṇāḥ saṃpannāḥ | te 'pi tena mātur niryātitāḥ | yāvad apareṇocyate: pitā te hairaṇyika āsīd iti, tena tamāpaṇaṃ tyaktvā hairaṇyikāpaṇo vyavasthāpitaḥ | tataḥ prathame divase ṣoḍaśa kārṣāpaṇāḥ saṃpannāḥ | te 'pi tena mātur niryātitāḥ | dvitīye divase dvātriṃśat kārṣāpaṇāḥ saṃpannāḥ | te 'pi tena mātur niryātitāḥ | yāvad dhairaṇyikair īrṣyāprakṛtaiḥ sarvān adhiṣṭhānavyavahārān viditvoktaḥ: maitrakanyaka, kiṃ tavānayā adharmajīvikayā? pitā te mahāsamudravaṇig āsīt* | kena tvaṃ kusaṃvyavahāre niyukta iti | sa hairaṇyikavacanasaṃcodito mātur gatvā kathayati: amba evam anuśrūyate pitāsmākaṃ mahāsamudravaṇig āsīd iti | tad anujānīhi, aham api mahāsamudram avatariṣyāmīti | mātā kathayati: evam etat putraka | kiṃ tu tvaṃ bāla ekaputrakaś ca | mā māṃ parityajya mahāsamudram avatariṣyasīti | sa īrṣyāprakṛtibhir akalyāṇamitrair vipralabdho na nivartate | tatas tena mātur vacanam avacanaṃ kṛtvā vārāṇasyām nagaryāṃ ghaṇṭāvaghoṣaṇaṃ kāritam*: śṛṇvantu bhavanto vārāṇasīnivāsino vaṇijaḥ: maitrakanyakaḥ sārthavāho mahāsamudram avatariṣyati | ye yuṣmākam utsahante maitrakanyakena sārthavāhena sārdham aśulkenāgulmenātarapaṇyena mahāsamudram avatartum*, te mahāsamudragamanīyaṃ paṇyaṃ samudānayantv iti | sa kṛtakutūhalamaṅgalasvastyayanaḥ pañcavaṇikśataparivāraḥ śakaṭair bhārair mūṭaiḥ piṭakaiḥ uṣṭrair gobhir gardabhaiḥ mahāsamudragamanīyaṃ paṇyaṃ samudānīya saṃprasthitaḥ | mātā cāsya snehavyākulahṛdayā sāśrusurdinavadanā pādayor lagnā: putraka mā māṃ parityajya mahāsamudram avatareti | atha sa evaṃ karuṇadīnavilambitair alpākṣarair (Speyer: apy akṣarair ) ucyamānaḥ kṛtavyavasāyo mātaraṃ pādena śirasy abhihatya sārthasahāyaḥ saṃprasthitaḥ | mātrā coktaḥ: mā me putraka asya karmaṇo vipākam anubhavethā iti ||
     yāvad asau grāmanigamarāṣṭrarājadhānīpaṭṭanāny avalokayan samudratīram anuprāptaḥ | sa pañcabhiḥ purāṇaśatair vahanaṃ bhṛtvā paṃca pauruṣeyān gṛhītvā āhāraṃ nāvikaṃ kaivartaṃ karṇadhāraṃ ca trir api ghaṇṭāvaghoṣaṇaṃ kṛtvā mahāsamudram avatīrṇaḥ | yāvad vahantaṃ makareṇa matsyajātenānayād vayasanam āpāditam* | tato maitrakanyakaḥ phalakam āsādya sthalam anuprāptaḥ | tataḥ sthale cañcūryamāṇo nadūrān nagaraṃ ramaṇakaṃ nāmnā dṛṣṭavān* | sa tad upajagāma | yāvat tataś catasro 'psaraso nirgatāḥ, abhirūpā darśanīyāḥ prāsādikāḥ | tāḥ kathayanti: ehi maitrakanyaka, svāgataṃ te, idam asmākam annagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛhaṃ maṇimuktāvaiḍūryaśaṅkhaśilāpravālavividhajātarūparajatasaṃpūrṇam* | āgaccha raṃsyāmaha iti | sa tābhiḥ saha anekāni varṣāṇi ratim anubhūtavān*, yathāpi tatkṛtapuṇyaḥ satvaḥ kṛtakuśalaḥ | dakṣiṇapaddhatigamanāc cainaṃ vārayanti | sa yato dakṣiṇāyāḥ paddhater nivāryate, tataḥ suṣṭhutaram utkaṇṭhito gantum* | yāvat punar api dakṣiṇena pathā gacchan paśyati sadāmattaṃ nāma nagaram* | sa tatra dvārībhūtaḥ | yāvat tasmād apy aṣṭāv apsaraso nirgatāḥ abhirūpatarā darśanīyatarāḥ prāsādikatarāḥ | tāḥ kathayanti: ehi maitrakanyaka, svāgataṃ te, idam asmākam annagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛhaṃ maṇimuktāvaiḍūryaśaṅkhaśilāpravālavividhajātarūparajatasaṃpūrṇam* | āgaccha raṃsyāmaha iti | sa tābhiḥ sahānekāni varṣāṇi ratim anubhūtavān*

-------------------- Vaidya, p. 91 --------------------

yathāpi tatkṛtapuṇyaḥ satvaḥ kṛtakuśalaḥ | tā apy asya dakṣiṇāṃ paddhatiṃ vārayanti | sa yato dakṣiṇāyāḥ paddhater nivāryate, tataḥ suṣṭhutaram utkaṇṭhito gantum* | yāvat punar api dakṣiṇena pathā gacchan paśyati nandanaṃ nāma nagaram* | sa tatra dvārībhūtaḥ | yāvat tasmād api ṣoḍaśāpsaraso nirgatāḥ abhirūpatarā darśanīyatarāḥ prāsādikatarāḥ | tāḥ kathayanti: ehi maitrakanyaka, svāgataṃ te, idam asmākam annagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛhaṃ maṇimuktāvaiḍūryaśaṅkhaśilāpravālavividhajātarūparajatasaṃpūrṇam* | āgaccha raṃsyāmaha iti | sa tābhiḥ saha anekāni varṣāṇi ratim anubhūtavān* yathāpi tatkṛtapuṇyaḥ satvaḥ kṛtakuśalaḥ | tā apy asya dakṣiṇāṃ paddhatiṃ vārayanti | sa yato dakṣiṇāyāḥ paddhater nivāryate, tataḥ suṣṭhutaram utkaṇṭhito gantum* | yāvat punar api dakṣiṇena pathā gacchan paśyati brahmottaraṃ nāma prāsādam* | sa tatra dvārībhūtaḥ | yāvat tasmād api dvātriṃśad apsaraso nirgatāḥ abhirūpatarā darśanīyatarāḥ prāsādikatarāḥ | tāḥ kathayanti: ehi maitrakanyaka, svāgataṃ te, idam asmākam annagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛhaṃ maṇimuktāvaiḍūryaśaṅkhaśilāpravālavividhajātarūparajatasaṃpūrṇam* | āgaccha raṃsyāmaha iti | sa tābhiḥ saha anekāni varṣāṇi ratim anubhūtavān* yathāpi tatkṛtapuṇyaḥ satvaḥ kṛtakuśalaḥ | tā apy asya dakṣiṇāṃ paddhatiṃ vārayanti | sa yato dakṣiṇāyāḥ paddhater nivāryate, tataḥ suṣṭhutaram utkaṇṭhito gantum* ||
     yathā dakṣiṇā paddhatiṃ gacchati, tathāsyecchā vardhate | yāvat punar api dakṣiṇena yathā gacchan paśyaty ayomayaṃ nagaram* | sa tatra praviṣṭaḥ | praviṣṭamātrasya cāsya dvāraṃ pihitam* | tato 'bhyantaraṃ praviṣṭaḥ | tatrāsya dvāraṃ pihitam* | tato 'bhyantaraṃ praviṣṭaḥ | yāvat puruṣaṃ paśyati mahāpramāṇam* | mūrdhni cāsya ayomayaṃ cakraṃ bhramaty ādīptaṃ pradīptaṃ saṃprajvalitam ekajvālībhūtam* | tasya śiraso yat pūyaśoṇitaṃ pragharati, so 'syāhāraḥ | tato maitrakanyakas taṃ puruṣaṃ pṛṣṭavān*: bho puruṣa, kas tvam iti | sa kathayati: ahaṃ mātur apakārīti | udāhṛtamātre ca tena puruṣeṇa maitrakanyakasya tat karmābhimukhībhūtam*: aham api mātur apakārīti manye tenaivāhaṃ karmaṇā ihākṛṣṭa iti | atha tasminn antare ākāśāc chabdo nirgataḥ: ye baddhās te muktāḥ, ye muktās te baddhāḥ | ity uktamātre tasya puruṣasya mūrdhni cakram antarhitam*, maitrakanyakasya mūrdhni prādurbhūtam* | tato duḥkhārtaṃ maitrakanyakam avekṣya sa puruṣo gāthayā pratyabhāṣata:

     atikramya ramaṇakaṃ sadāmattaṃ ca nandanam* |
     brahmottaraṃ ca prāsādaṃ kena tvam ihāgataḥ || AVŚ_36.1 ||

maitrakanyakaḥ prāha:

     atikramya ramaṇakaṃ sadāmattaṃ ca nandanam* |
     brahmottaraṃ ca prāsādam icchayāham ihāgataḥ || AVŚ_36.2 ||
     dūraṃ hi karṣate karma dūrāt karma pravartate |
     tatra prakarṣate karma yatra karma vipacyate || AVŚ_36.3 ||

-------------------- Vaidya, p. 92 --------------------


     tena karmavipākena cakraṃ vahati mastake |
     ādīptaṃ saṃprajvalitaṃ mama prāṇoparodhakam* || AVŚ_36.4 || iti

puruṣa prāha:

     tvayā praduṣṭacittena mātā duṣkarakārikā |
     pādenābhyāhatā mūrdhni tasya te karmaṇaḥ phalam* || AVŚ_36.5 || iti

maitrakanyakaḥ prāha:

     kati varṣasahasrāṇi cakraṃ vartsyati mastake |
     ādīptaṃ saṃprajvalitaṃ mama prāṇoparodhakam* || AVŚ_36.6 || iti

puruṣa prāha:

     ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca |
     ādīptam āyasaṃ cakraṃ tava mūrdhni bhramiṣyati || AVŚ_36.7 || iti

     maitrakanyaka āha: bhoḥ puruṣa, asti kaścid anyo 'pīhāgamiṣyatīti? puruṣaḥ prāha: ya evaṃvidhakarmakārī bhaviṣyatīti ||
     tato maitrakanyako duḥkhavedanābhibhūtaḥ satvānām antike kāruṇyaṃ janayitvā taṃ puruṣam āha: icchāmy ahaṃ bhoḥ puruṣa sarvasatvānām arthe idaṃ cakraṃ upari śirasā dhārayitum* | mā kaścid anyo 'py evaṃvidhakarmakārī ihāgacchatv iti | ity uktamātre maitrakanyakasya bodhisatvasya tac cakraṃ saptatālamātraṃ mūrdhni udgamyākāśe sthitam* | sa ca kālaṃ kṛtvā tuṣite devanikāye upapannaḥ ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena maitrakanyaka āsīt, ahaṃ sa | yan mayā saṃvyavaharatā mātā kārṣāpaṇaiḥ pratipāditā, tasya me karmaṇo vipākena caturṣu mahānagareṣu mahatsukham anubhūtam* | yataś ca mātuḥ parītto 'pakāraḥ kṛtaḥ, tasya me karmaṇo phalavipākenaivaṃvidhaṃ duḥkham anubhūtam* | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yan mātāpitṛṣu kārān kariṣyāmo nāpakārān* | tad ete doṣā na bhaviṣyanti ye maitrakanyakasya | pṛthagjanasya eṣa eṣa guṇagaṇo bhaviṣyati yas tasyaiva devaputrabhūtasya | ity evaṃ vo bhikṣavaḥ śikṣitavyam* | tat kasya hetoḥ? duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṃvardhakau stanyasya dātārau, citrasya jambūdvīpasya darśayitārau | ya ekenāṃsena putro mātaraṃ dvitīyena pitaraṃ pūrṇaṃ varṣaśataṃ pariharet*, yad vā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaiḍūryaśaṅkhaśilāpravālarajatajātarūpam aśmagarbho musāragalvo lohitikā dakṣiṇāvartaḥ, ity evaṃrūpe vā aiśvaryādhipatye pratiṣṭhāpayet*, na iyatā putreṇa mātāpitroḥ kṛtaṃ vā syād upakṛtaṃ vā | yas tv asāv aśrāddhaṃ mātāpitaraṃ śraddhāsaṃpadi samādāpayati, vinayati, niveśayati, pratiṣṭhāpayati, duḥśīlaṃ śīlasaṃpadi, matsariṇaṃ tyāgasaṃpadi, duṣprajñaṃ prajñāsaṃpadi, samādāpayati, vinayati, niveśayati, pratiṣṭhāpayati, iyatā putreṇa mātāpitroḥ kṛtaṃ vā syād upakṛtaṃ vā ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 93 --------------------


*******************************************************
AVŚ_37 śaśaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | śrāvastyāṃ anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jātaḥ | sa unnīto vardhito mahān saṃvṛtaḥ | pitā cāsya dhanakṣayam anuprāpto bhogakṣayam anuprāptaḥ | sa ca vistīrṇasuhṛtsaṃbandhibāndhavas taṃ putraṃ kālānukālaṃ jñātisakāśaṃ preṣayati | sa tair jñātibhis tathā lālito yathā teṣu pravṛddhasnehaḥ saṃvṛttaḥ ||
     yāvad apareṇa samayena jetavanaṃ nirgataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sa prasādajātaś ca bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasmai bhagavatā saṃsāravairāgyikī dharmadeśanā kṛtā, yāṃ śrutvā saṃsāre doṣadarśī nirvāṇe guṇadarśī mātāpitarāv anujñāpya bhagavacchāsane pravrajitaḥ | sa evaṃ pravrajitaḥ san jñātibhiḥ saha saṃsṛṣṭo viharati | tato bhagavāṃs taṃ gṛhisaṃsargān nivārya araṇye niyojayate | sa tatra nābhiramate | yāvad bhagavāṃs taṃ trir api gṛhisaṃsargān nivārayati: vatsa anekadoṣaduṣṭo 'yaṃ gṛhisaṃsargaḥ | santi cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni priyāṇi manāpāni kāmopasaṃhitāni rañjanīyāni | śrotravijñeyāḥ śabdāḥ, ghrāṇavijñeyā gandhāḥ, jihvāvijñeyā rasāḥ, kāyavijñeyāni spraṣṭavyāni, manovijñeyā dharmāḥ iṣṭāḥ kāntāḥ priyā manāpāḥ kāmopasaṃhitā rañjanīyāḥ kaṇṭakabhūtāḥ | anekaparyāyeṇa cāsya araṇyaguṇāḥ saṃvarṇitāḥ, yatra sthitasya kuśalānāṃ dharmāṇāṃ vṛddhir bhavati | yāvat tena kulaputreṇa bhagavantaṃ kalyāṇamitram āgamya araṇyavāsena vasatā yujyamānena ghaṭamānena vyāyacchamānenedam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣākṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ | sa pūrvanivāsam anusmṛtya bhagavato 'syātiduṣkarāṇi dṛṣṭvā bhagavantam upasaṃkramya sagauravaḥ stauti mānayati ca ||

-------------------- Vaidya, p. 94 --------------------


     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta, yāvad ayaṃ kulaputro bhagavatā yāvat trir api grāmāntān nivārya araṇye niyojitaḥ, yāvad arhatve pratiṣṭhāpita iti | bhagavān āha: kim atra bhikṣava āścaryaṃ yad idānīṃ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sarvajñena sarvākārajñena sarvajñānajñeyavaśiprāptena ayaṃ kulaputro yāvan trir api grāmāntān nivārya araṇye niyojitaḥ, yāvad arhatve pratiṣṭhāpitaḥ | yat tu mayā atīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsair ayaṃ kulaputraḥ svajīvitaparityāgena grāmāntān nivārya araṇyavāse niyuktaḥ | tac chṛṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye ||
     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani anyatarasmin girikandare prasravaṇapuṣpaphalakandasaṃpanno ṛṣiḥ prativasati kaṣṭatapāḥ phalamūlāmbubhakṣo 'jinavalkalavāsī agnihotrikaḥ | tasya ca ṛṣeḥ śaśo vayasyo mānuṣapralāpī | sa divasānudivasaṃ trir ṛṣisamīpam upasaṃkrāmati | upasaṃkramyābhivādanaṃ kṛtvā vividhābhiḥ kathābhiḥ saṃmodate | tāv evaṃ pravṛddhasnehau pitāputravad avasthitau | yāvat kālāntareṇa mahaty anāvṛṣṭiḥ prādurbhūtā, yayā nadyudapānāny alpasalilāni saṃvṛttāni, puṣpaphalaviyuktāś ca pādapāḥ | tataḥ sa ṛṣis tatrāśramapade upabhogaviharān nābhiramate | so 'jinacīravalkalāny abhisaṃkṣeptum ārabdhaḥ ||
     atha śaśas taṃ tathā pravṛttaṃ dṛṣṭvā pṛṣṭavān*: maharṣe kva gamiṣyasīti | ṛṣir āha: grāmāntam eva gamiṣyāmi (Speyer: avagamiṣyāmi), tatra pakvabhaikṣeṇa yāpayiṣyāmīti | tataḥ sa ṛṣivacanam upaśrutya jātasaṃtāpo mātāpitṛviyogam iva manyamānaḥ pādayor nipatya tam ṛṣim uvāca: mā māṃ parityaja | api ca anekadoṣasaṃkulo gṛhavāso 'nekaguṇasaṃpannaś cāraṇyavāsa iti | sa bahv apy ucyamāno na nivartate | tataḥ sa śaśenocyate: yady avaśyaṃ gantavyam*, kiṃ nu adyeha tāvat pratīkṣasva, śvo yathābhipretaṃ yāsyasīti | tatas tasya ṛṣer etad abhavat*: niyatam ayaṃ mām āhārajātenopanimantrayitukāmaḥ | yasmād ime tiryagyonigatāḥ prāṇinaḥ saṃcayaparā iti | tena tasya pratijñātam* ||
     atha kṛtāhnikam āhārakāle śaśa upasaṃkramya tam ṛṣiṃ pradakṣiṇīkṛtya kṣamayitum ārabdhaḥ: kṣamasva mama maharṣe yan mayā ūhāpohavirahitena tiryagyonāv upapannena tava kiṃcid apakṛtaṃ syāt* | ity uktvā sahasotplutyāgnau prapatitaḥ | tataḥ sa ṛṣir jātasaṃvego bāṣpadurdinamukhaḥ priyaikaputram ivopaguhyovāca (Speyer: ivopagṛhyovāca): vatsa kim idam ārabdham iti | śaśa uvāca: maharṣe araṇyapriyatayā madīyena māṃsenāhorātraṃ yāpayiṣyasi | kiṃ ca:

     na santi mudgā na tilā na taṇḍulā vane vivṛddhasya śaśasya kecana |
     śarīram etat tv analābhisaṃskṛtaṃ mamopayojyādya tapovane vasa || AVŚ_37.1 || iti

-------------------- Vaidya, p. 95 --------------------



     tataḥ sa ṛṣiḥ śaśavacanam upaśrutya jātasaṃvega uvāca: yady evaṃ tava priyatayā kāmam ihaiva jīvitaṃ parityakṣyāmi, na ca grāmāntam avatariṣyāmīti | śrutvaitad vacanaṃ śaśaḥ prītamanāḥ saṃvṛttaḥ | ūrdhvamukhaś ca gaganatalam abhivīkṣya yācituṃ pravṛttaḥ | āha ca:

     araṇye me samāgamya viveke ramate manaḥ |
     anena satyavākyena māhendraṃ deva varṣa nu || AVŚ_37.2 ||

     ity uktamātre bodhisatvānubhāvena māhendrabhavanam ākampitam* | devatānāṃ cādhastāj jñānadarśanaṃ pravartate: kiṃ kṛtam api | paśyanti bodhisatvānubhāvād iti | yāvac chakreṇa devendreṇa māhendravarṣaṃ vṛṣṭaṃ yena tadāśramapadaṃ punar api tṛṇagulmauṣadhipuṣpaphalasamṛddhaṃ saṃvṛttam* ||
     tatas tena ṛṣiṇā śaśaṃ kalyāṇamitram āgamya tatra vasatā pañcābhijñāḥ sākṣātkṛtāḥ | tataḥ sa ṛiṣiḥ śaśam uvāca: bhoḥ śaśa, tena duṣkareṇa vyavasāyena kāruṇyabhāvāc ca kiṃ prārthayase iti | tenoktam*: andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ satvānāṃ tārayita, amuktānāṃ mocayitā, anāśvastānām āśvāsayitā, aparinirvṛtānāṃ parinirvāpayiteti | tataḥ sa ṛṣir idaṃ vacanam upaśrutya śaśam abravīt: yadā tvaṃ buddho bhavethāḥ, asmākam api samanvāharethā iti | śaśa uvāca: evam astv iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śaśa āsīt, ahaṃ sa | ṛṣir eṣa kulaputraḥ | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yat kalyaṇāmitrā vihariṣyāmaḥ kalyāṇasahāyāḥ kalyāṇasaṃparkāḥ, na pāpamitrā na pāpasahāyā na pāpasaṃparkā | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     athāyuṣmān ānando bhagavantam idam avocat*: iha mama bhadanta ekākino rahogatasya pratisaṃlīnasyaivaṃ cetasi cetaḥparitarka udapādi: upārdham idaṃ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparkaḥ, na pāpamitratā na pāpasahāyatā na pāpasaṃparkaḥ iti | bhagavān āha: mā tvam ānanda evaṃ vocaḥ: upārdham idaṃ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparkaḥ, na pāpamitratā na pāpasahāyatā na pāpasaṃparkaḥ iti | sakalam idam ānanda kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparkaḥ, na pāpamitratā na pāpasahāyatā na pāpasaṃparkaḥ | tat kasya hetoḥ? māṃ hy ānanda kalyāṇāmitram āgamya jātidharmāṇaḥ satvā jātidharmatayā (Speyer: jātidharmatāyāḥ) parimucyante, jarāvyādhiśokamaraṇaparidevaduḥkhadaurmanasyopāyāsadharmāṇaḥ satvā upāyāsadharmatāyāḥ parimucyante | tad anenaiva te ānanda paryāyeṇa veditavyaṃ yat sakalam idaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparkaḥ, na pāpamitratā na pāpasahāyatā na pāpasaṃparkaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 96 --------------------


*******************************************************

AVŚ_38 dharmagaveṣī | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | ācaritam etad anāthapiṇḍadasya gṛhapateḥ: kalyam evotthāya bhagavato darśanāyopasaṃkramya jetavanaṃ svayaṃ saṃmārṣṭum* | athānyatamena kālena anāthapiṇḍadasya gṛhapateḥ kaścid vyākṣepaḥ samutpannaḥ | tato bhagavān puṇyakāmānāṃ satvānāṃ puṇyatīrthopadarśanārthaṃ svayam eva saṃmārjanīṃ gṛhītvā jetavanaṃ saṃmārṣṭuṃ pravṛttaḥ | bhagavantaṃ dṛṣṭvā mahāśrāvakā api śāradvatīputramaudgalyāyanakāśyapanandarevataprabhṛtayaḥ saṃmārṣṭuṃ pravṛttāḥ | tato jetavanaṃ saha śrāvakaiḥ saṃmṛjya upasthānaśālāṃ praviśya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣūn āmantrayate sma: pañceme bhikṣava ānuśaṃsāḥ saṃmārjane | katame pañca? ātmanaś cittaṃ prasīdati | parasya cittaṃ prasīdati | devatānāṃ manaso bhavati prāsādikam* | saṃvartanīyaṃ kuśalamūlam upacinoti | kāyasya ca bhedāt sugatau svargaloke deveṣūpapadyate | iti pañcānuśaṃsāḥ saṃmārjane ||
     tataś catasraḥ parṣado bhagavataḥ sakāśāt saṃmārjanasyeti pañcānuśaṃsān upaśrutya prasādajātāḥ prītisaumanasyaprasannacittāḥ svasvāsanād utthāya yena bhagavāṃs tenāñjaliṃ pragṛhya bhagavantam etad ūcuḥ: vayaṃ bhagavan bhagavata upasthāpakāḥ (Speyer: upasthāyakāḥ) sarvaṃ jetavanaṃ sadā saṃmārṣṭum icchāmaḥ | asmākam anugrahaṃ kuru | tato bhagavāṃs tāsāṃ tūṣṇībhāvenādhivāsayati | tatas tāś catasraḥ parṣado bhagavato 'dhivāsanāṃ viditvā saṃmārjanīgṛhītvā sarvaṃ jetavanaṃ saṃmārṣṭuṃ pravṛttāḥ | sarvaṃ jetavanaṃ cārāmamārgaparyantaṃ saṃmārjya bhagavato dharmadeśanāṃ śrotum ekānte niṣaṇṇā ādarayuktāḥ ||
     anāthapiṇḍado gṛhapatir api taṃ pradeśam anuprāptaḥ | tena śrutaṃ yathā bhagavatā mahāśrāvakasahāyena svayam eva jetavanaṃ saṃmṛṣṭam iti | bhagavatā deśitān saṃmārjane pañcāsnuśaṃsān upaśrutya vipratisārībhūtaḥ iti cintitavān: kimarthaṃ mayā bhagavato vihāre tasmin puṇyakṣetre, yatrādyaivāropitaṃ bījam adyaiva phalaṃ saṃpadyate, svalpasyānantaṃ phalaṃ niṣpadyate, tathāgatasaṃmukhībhūte sarvaśrāvakasaṃvāsite 'tīva manoramabhūmau sarvadevāsuramanuṣyagandharvagaruḍakinnaramahoragāṇāṃ manoharṣāspadībhūte sarvabhūtapretapiśācayakṣarākṣasanārakadrohiṇām anavakāśe sarvamāramārakāyikānāṃ devānāṃ manuṣyāṇāṃ cānavakāśabhuvane bhagnābhibhavajāte rāgadveṣamohamātsaryerṣyāmānaduṣṭasatvānām aviditaprabhāve pāpācārāṇām alabdhāgamane pāpamitrahastagatānām amanāpajāte śraddhāvigatānāṃ tyāgadharmarahitānām adṛṣṭacintitabhāvane duḥśīlānāṃ kuvṛttinām amanogamane dayābhāvavirahitānāṃ krodhināṃ paruṣabhāṣiṇām alabdhaśaraṇe vīryahīnakusīdavṛttināṃ tyaktārambhāśamināṃ sudūrībhūte dhyānacyutamuṣitasmṛtīnāṃ kudṛṣṭicāriṇāṃ kumārgaprasthitānām andhakārībhūte duṣprajñānāṃ kubuddhilabdhajñānāntarāṇām aprāptāgamanabhāve dātṝṇām atīva manorathakṛte suśīlayuktānāṃ manoramavāse kṣamācāriṇām

-------------------- Vaidya, p. 97 --------------------

ādarāgamanalabdhe vīryārabdhānāṃ nityānugamanaprāpte dhyānaratānām ālīnabhūvane prajñādhāriṇāṃ prabodhaprakāśāparityaktakṣetre etādṛśe buddhavikrīḍite vihāre saṃmārṣṭuṃ cittākṣepaḥ kṛtaḥ | na punaḥ kadāpi mayā tathā kṣamaṃ kartum* | iti niścitya punas tasyaitad abhavat: yatra bhagavatā mahāśrāvakasahāyena svayaṃ saṃmārjanaṃ kṛtam*, katham aham asyopari yāsyāmi?
     tato 'nāthapiṇḍado 'patrapamāṇarūpo lajjāparigatahṛdayas tatrāvasthāne sthitaḥ | jānakāḥ pṛcchakā buddhā bhagavantaḥ | tena bhikṣavaḥ pṛṣṭāḥ: ka eṣa iti | bhikṣava ūcuḥ: anāthapiṇḍado bhadanta bhagavato lajjāyamānarūpo 'patrāpyaparigatahṛdayo necchati bhagavataḥ sakāśam atropariṣṭāt pādanyāsenopasaṃkramitum*, yatra nāma bhagavatā mahāśrāvakasahāyena svayaṃ jetavanaṃ saṃmṛṣṭam iti | tatas taṃ bhagavān āha: gṛhapate buddhavacanaṃ ###<possibly restore: śrutvā bhagavatā> praveṣṭavyam* | kasmāt? saddharmagauravā hi buddhā bhagavantaḥ, dharmo hy arhatāṃ gurur iti | tato 'nāthapiṇḍado gāthābhigītena gāyan yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādābhivandanaṃ kṛtvā purastād ekānte niṣaṇṇo dharmakathāśravaṇāya | tato bhagavatā dharmyayā kathayā saṃdarśitaḥ samādāpitaḥ samuttejitaḥ saṃpraharṣitaḥ | so 'nekaparyāyeṇa bhagavatā dharmyayā kathayā saṃdarśitaḥ samādāpitaḥ samuttejitaḥ saṃpraharṣitaḥ saṃprakrāntaḥ ||
     tadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: āścaryaṃ bhadanta yad bhagavān dharme sādarajātaḥ sagauravajāto dharmasyaiva varṇaṃ bhāṣata iti | paśya bhadanta yāvad dharmaratnasyāmī bhājanahūtaḥ satvā ādareṇa sarvaṃ jetavanaṃ saṃmārṣṭuṃ pravṛttāḥ, dharmaṃ ca śrotavyaṃ manyanta iti | bhagavān āha: kim atra bhikṣava āścaryaṃ yad idānīṃ tathāgato vigatarāgadveṣamoho 'tha parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsair dharme sādarajātaḥ sagauravajāto dharmasyaiva varṇaṃ bhāṣate | yat tu mayā atīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsair dharmahetoḥ svajīvitasyāpi parityāgaḥ kṛtaḥ | tac chṛṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye ||
     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam akhilam akaṇṭakam* | ekaputram iva rājyaṃ pālayati | sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahatī tyāge vartate | so 'pareṇa samayena devyā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa sā devī satvavatī saṃvṛttā | dohadaś cāsyāḥ samutpannaḥ: subhāṣitaṃ śṛṇuyām iti | tayā rājñe niveditam* | rājñā naimittikān āhūya pṛṣṭāḥ | ta ūcuḥ: deva asya satvasyānubhāva iti | tatas tena rājā saubhāṣaṇikasyārthe suvarṇapiṭako grāmanagaranigamarāṣṭrarājadhānīṣu

-------------------- Vaidya, p. 98 --------------------
paryaṭitaḥ | na ca tat subhāṣitam upalabhyate | yāvat paripūrṇair navabhir māsaiḥ sā devī prasūtā | dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭa uccaghoṣaḥ saṃgatabrūs tuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatv asya dārakasya nāmeti | amātyā ūcuḥ: yasmād ayaṃ dārako 'jāta eva subhāṣitaṃ gaveṣate tasmād bhavatu dārakasya subhāṣitagaveṣī nāmeti | tasya subhāṣitagaveṣīti nāma kṛtam* | subhāṣitagaveṣī dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dvābhyāṃ maladhātrībhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | yadā krameṇa mahān saṃvṛttas tadāpi subhāṣitaṃ gaveṣate, na ca labhate ||
     sa pitur atyayād rājye pratiṣṭhitaḥ amātyānām ājñāpayati: subhāṣitena me grāmaṇyaḥ prayojanam* | gaveṣata me subhāṣitam api | tatas tair amātyaiḥ sakale jambūdvīpe hiraṇyapiṭakāḥ subhāṣitahetoḥ saṃdarśitāḥ | na ca subhāṣitam āsāditam* | tatas te rājñe niveditavantaḥ | tataḥ sa rājā subhāṣitaśravaṇahetor utkaṇṭhati paritapyati ||
     śakrasya devānām indrasyādhastāj jñānadarśanaṃ pravartate | sa paśyati rājānaṃ subhāṣitaśravaṇahetor vihanyamānam* | tasyaitad abhavat*: yanv ahaṃ rājānaṃ mīmāṃseyeti | atha śakro devānām indro guhyakarūpadhārī bhūtvā vikṛtakaracaraṇanayano rājñaḥ purastād gāthāṃ bhāṣate:

     dharmaṃ caret sucaritaṃ nainaṃ duścaritaṃ caret* |
     dharmacārī sukhaṃ śete asmiṃl loke paratra ca || AVŚ_38.1 || iti ||

     tato rājā vismitotphulladṛṣṭis (Speyer: vismayotphulladṛṣṭis) taṃ guhyakam uvāca: brūhi brūhi guhyaka tāvan me, etāṃ gāthāṃ śroṣyāmīti | tato guhyako rājānam uvāca: yadi yad bravīmi tan me kariṣyasi, evam aham api yadājñāpayiṣyasi, tat kariṣyāmīti | rājovāca: kim ājñāpayiṣyasīti | guhyaka uvāca: saptāhorātrāṇi khadirakāṣṭhair agnikhadāṃ tāpayitvā tatra yady ātmānam utsrakṣyasi, tatas te 'haṃ punar gāthāṃ vakṣyāmīti | tacchravaṇāc ca rājā prītamanās taṃ guhyakam uvāca: evam astv iti | tato rājñā guhyakaṃ pratijñāyāṃ pratiṣṭhāpya sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam* saptame divase rājā subhāṣitaśravaṇahetor agnikhadāyām ātmānam utsrakṣyati | ye 'dbhutāni draṣṭukāmāḥ, āgacchantv iti ||
     tato 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganataleṣu cānekeṣu devatāśatasahasreṣu saṃnipatiteṣu bodhisatvasyādhyāśayaśuddhitām avagamyādbhutabhāvaṃ ca draṣṭum ihāvatasthuḥ | atha sa guhyaka ākāśam utpatya bodhisatvam uvāca: kriyatāṃ mahārāja yathāpratijñātam iti | tato rājā jyeṣṭhaṃ kumāraṃ rājye 'bhiṣicya amātyān naigamajānapadāṃś ca kṣamayitvā janakāyaṃ cāśvāsya agnikhadāsamīpam upagamya imāṃ gāthāṃ bhāṣate:

-------------------- Vaidya, p. 99 --------------------



     eṣāṅgārakhadā mahābhayakarī jvālārkaraktopamā
     dharmārthe prapatāmi niścitamanā niḥsādhvaso jīvite |
     eṣā cāgnikhadā bhaviṣyati śubhā puṇyānubhāvān mama
     śītā candanapaṅkavāsitajalā padmākulā padminī || AVŚ_38.2 ||

     ity uktvā bodhisatvas tasyām agnikhadāyāṃ patitaḥ | patitamātrasya cāsya agnikhadā padminī prādurbhūtā | tataḥ śakro devānām indras tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā yakṣarūpam antardhāpya svarūpeṇa sthitvā gāthāṃ bhāṣate:

     dharma caret sucaritaṃ nainaṃ duścaritaṃ caret* |
     dharmacārī sukhaṃ śete loke 'smiṃ ca paratra || AVŚ_38.3 || iti ||

     atha bodhisatvena tāṃ gāthām udgṛhītvā suvarṇapatreṣv abhilikhya kṛtsne jambudvīpe grāmanagaranigamarāṣṭrarājadhāniṣu paryaṭitā ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva, ahaṃ sa | tadāpi me subhāṣitaśravaṇahetoḥ svajīvitaṃ parityaktaṃ prāg evedānīm* | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yad dharmaṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ | dharmaṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_39 anāthapiṇḍadaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastyāṃ piṇḍāya prāvikṣat* | yāvad anupūrveṇa cañcūryamāṇo rājamārgam avatīrṇaḥ | tatra ca rājamārge 'nyatamo brāhmaṇo 'bhyāgataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | dṛṣṭvā ca punaḥ suciraṃ nirīkṣya pṛthivyāṃ lekhāṃ niṣkṛṣya (Speyer: nikṛṣya) bhagavantam uvāca: bho gautama, na tāvad ut te lekhā laṅghayitavyā,

-------------------- Vaidya, p. 100 --------------------

yāvan me pañca purāṇaśatāni nānuprayacchasīti | tato bhagavān karmaṇām avipraṇāśasaṃdarśanārtham adattādānavairamaṇyārthaṃ ca indrakīla iva tasmin pradeśe sthitaḥ ||
     eṣa ca śabdaḥ śrāvastyāṃ samantato visṛtaḥ: yathā kila bhagavān rājamārge 'nyatamena brāhmaṇena pañcānāṃ purāṇaśatānām arthaṃ vidhārita iti | tato rājā prasenajit kauśalaḥ sahaśravaṇād evāmātyagaṇaparivṛtto yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavantam idam avocat*: gacchatu bhagavān, ahaṃ pradāsyāmīti | na mahārāja tvayaitāni dātavyāni, api tv anyenaitāni dātavyānīti | tathā viśākhā mṛgāramātā ṛṣidattapurāṇau sthapatī śakrabrahmādayo devā vaiśravaṇaprabhṛtayaś catvāro lokapālā hiraṇyasuvarṇam upādāya bhagavantam upasṛptāḥ | tān api bhagavān uvāca: na bhavadbhir etāni dātavyānīti | yāvad anāthapiṇḍadena gṛhapatinā śrutam* | sa hiraṇyasuvarṇasya helāṃ pūrayitvā upari pañca purāṇaśatāni datvā bhagavantam upagataḥ: bhagavan*, idaṃ pratigṛhyatām iti | bhagavān āha: gṛhapate tvayā etāni dātavyāni | dīyatāṃ brāhmaṇāyeti | tato 'nāthapiṇḍadena gṛhapatinā sā suvarṇahelā brāhmaṇāya dattā ||
     bhikṣavaḥ saṃśayajātāḥ sarājikā ca parṣat sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhagavan yāvad anena brāhmaṇena bhagavān vidhārito 'nāthapiṇḍadena ca kārṣāpaṇā dattāḥ | kutaś ca prabhṛti bhagavān asmai dhārayata iti | bhagavān āha: icchatha yūyaṃ bhikṣavaḥ śrotum*? evaṃ bhadanta | tena hi bhikṣavaḥ śṛṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye | tathāgatenaitāni <V: The portion from tathāgatenaitāni up to khalu dehinām is out of place here.> bhikṣavaḥ pūrvam anyāsu jātiṣu avaśyaṃbhāvīni karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ bāhye pṛthivīdhātau nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca |

     na praṇaśyanti karmāṇy kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_39.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam akhilam akaṇṭakam* | ekaputram iva rājyaṃ pālayati | tasya jyeṣṭhaḥ kumāro yuvarājaḥ | so 'pareṇa samayena vasantakālasamaye saṃpuṣpiteṣu pādapeṣu haṃsakrauñcamayūraśukaśārikākokilajīvañjīvakanirghoṣite vanaṣaṇḍe amātyaputraparivṛtaḥ krīḍati ramate | vayaso 'matyaputraḥ vayasyaḥ | so 'pareṇa puruṣeṇa sārdham akṣaiḥ krīḍitavān* | tato 'mātyaputras tena puruṣeṇa pañca purāṇaśatāni nirjitaḥ | rājaputraś cāsya pratibhūr avasthitaḥ | ### <There seem to be a long gap.> tena me saṃsāre 'nantam bhogavyasanam anubhūtam* |

-------------------- Vaidya, p. 101 --------------------

idānīm apy abhisaṃbuddhabodhhir anena bādhitaḥ | iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣavaḥ ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ, adattādānasya ca prahāṇāya vyāyantavyam*, yathā evaṃvidhā doṣās tasya | evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_40 subhadraḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kuśinagaryāṃ viharati sma mallānām upavartane yamakaśālavane | atha bhagavāṃs tad eva parinirvāṇakālasamaye āyuṣmantam ānandam āmantrayate sma: prajñāpaya ānanda tathāgatasya antareṇa yamakaśālayor uttarāśirasaṃ mañcam* | adya tathāgatasya rātryā madhyame yāme nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati | evaṃ bhadantety āyuṣmān ānando bhagavataḥ pratiśrutya antareṇa yamakaśālayor uttarāśirasaṃ mañcaṃ prajñāpya yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvāikānte 'sthāt* | ekāntasthita āyuṣmān ānando bhagavantam idam avocat | prajñapto bhadanta tathāgatasya antareṇa yamakaśālayor uttarāśirā mañcaḥ | atha bhagavān yena mañcas tenopasaṃkrāntaḥ | upasaṃkramya dakṣinena pārśvena śayyāṃ kalpayati pāde pādam ādhāya alokasaṃjño smṛtaḥ saṃprajānan nirvāṇasaṃjñām eva manasi kurvan ||
     tena khalu samayena kuśinagaryāṃ subhadraḥ parivrājakaḥ prativasati jīrṇavṛddho mahallakaḥ | sa viṃśatiśatavayaskaḥ kauśināgarāṇāṃ mallānāṃ satkṛto gurukṛto mānitaḥ pūjito 'rhan saṃmataḥ | aśrauṣīt subhadraḥ parivrājakaḥ: atra śramaṇasya gautamasya rātryā madhyame yāme anupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati | asti ca dharmeṣu kāṅkṣāyitatvam*, āśā ca me saṃtiṣṭhate, pratibalaś ca me sa bhagavān gautamaḥ tatkāṅkṣāyitatvaṃ prativinodayitum* | śrutvā ca punaḥ kuśinagaryā niṣkramya yena yamakaśālavanaṃ tenopasaṃkrāntaḥ ||
     tena khalu samayena āyuṣmān ānando bahir vihārasyābhyavakāśe caṃkrame caṃkramyate | adrākṣīt subhadraḥ parivrājaka āyuṣmantam ānandam* | dūrād eva dṛṣṭvā ca punar yenāyuṣmān ānandas tenopasaṃkrāntaḥ | upasaṃkramyāyuṣmatānandena sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisāryaikānte 'sthāt* | ekāntasthitaḥ subhadraḥ parivrājaka āyuṣmantam ānandam idam avocat*: śrutaṃ me ānanda adya śramaṇasya gautamasya rātryā madhyame yāme nirupadhiśeṣe nirvāṇadhātau

-------------------- Vaidya, p. 102 --------------------

parinirvāṇaṃ bhaviṣyati | asti ca me dharmeṣu kāṅkṣāyitatvam*, āśā ca me saṃtiṣṭhate, pratibalaś ca me sa bhagavān gautamas tatkāṅkṣāyitatvaṃ prativinodayitum* | saced bhagavata ānanda asty aguru, praviśema, pṛcchema kaṃcid eva pradeśam*, saced avakāśaṃ kuryāt praśnavyākaraṇāya | ānanda āha: alaṃ subhadra | mā bhagavantaṃ viheṭhaya | śrāntakāyo bhagavān*, klāntakāyaḥ sugataḥ | dvir api trir api subhadraḥ parivrājaka āyuṣmantam ānandam idam avocat* śrutaṃ bho ānanda adya śramaṇasya gautamasya rātryā madhyame yāme anupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati, asti ca me dharmeṣu kāṅkṣāyitatvam* | āśā ca me saṃtiṣṭhate | pratibalaś ca me sa bhagavān gautamas tatkāṅkṣāyitatvaṃ prativinodayitum* | saced bhagavata ānanda, asty aguru, praviśema, pṛcchema kaṃcid eva pradeśam*, saced avakāśaṃ kuryāt praśnasya vyākaraṇāya | dvir api trir api āyuṣmān ānandaḥ subhadraṃ parivrājakam idam avocat: alaṃ subhadra, mā tathāgataṃ viheṭhaya, śrāntakāyo bhagavān*, klāntakāyaḥ sugataḥ | punar api subhadraḥ parivrājaka āyuṣmantam ānandam idam avocat*: śrutaṃ bho ānanda purāṇānāṃ parivrājakānām antikāj jīrṇānāṃ buddhānāṃ (Speyer: vṛddhānāṃ) mahatāṃ caraṇācāryāṇām*: kadācit karhicit tathāgatā arhantaḥ samyaksaṃbuddhā loke utpadyante, tadyathā udumbaraṃ puṣpam* | tasya cādya bhagavato gautamasya rātryā madhyame yāme anupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati | asti ca me dharmeṣu kāṅkṣāyitatvam* | āśā ca me saṃtiṣṭhate | pratibalaś ca me sa bhagavān gautamas tatkāṅkṣāyitatvaṃ prativinodayitum* | saced bhagavata ānanda asty aguru, praviśema, pṛcchema kaṃcid eva pradeśam*, saced avakāśaṃ kuryāt praśnavyākaraṇāya | punar apy ānandaḥ subhadraṃ parivrājakam idam avocat*: alaṃ subhadra | mā tathāgataṃ viheṭhaya | śrāntakāyo bhagavān*, klāntakāyaḥ sugataḥ ||
     imāṃ ca punar āyuṣmatā ānandasya subhadreṇa parivrājakenā sārdham antarākathāṃ viprakṛtām aśrauṣīd bhagavān divyena śrotreṇa viśuddhenātikrāntamānuṣeṇa | śrutvā ca punar āyuṣmantam ānandam idam avocat: alam ānanda | mā subhadraṃ parivrājakaṃ vāraya | praviśatu, pṛcchatu yad yad evākāṅkṣati | ayaṃ me paścimo bhaviṣyati anyatīrthikaparivrājakaiḥ sārdham antarākathāsamudāhāraḥ | ayaṃ ca me caramo bhaviṣyati sākṣācchrāvakāṇām ehibhikṣukayā pravrajitānām*, yaduta subhadra parivrājakaḥ | atha subhadra parivrājako bhagavatā kṛtāvakāśo hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisāryaikānte niṣaṇṇaḥ | ekāntaniṣaṇṇaḥ subhadraḥ parivrājako bhagavantam idam avocat: yānīmāni bho gautama pṛthagloke tīrthyāyatanāni: tadyathā pūraṇaḥ kāsyapaḥ, māskarī gośālīputraḥ, sañjayī vairūṭīputraḥ, ajitaḥ keśakambalaḥ, kukudaḥ kātyāyanaḥ, nirgrantho jñātaputraḥ, pratyajñāsiṣur me svāṃ svāṃ pratijñāṃ ### ||
     atha bhagavāṃs tasyāṃ velāyāṃ gāthāṃ bhāṣate:

     ekānnatriṃśatko vayasā subhadra
     yat prāvrajaṃ kiṃkuśalaṃ gaveṣī |
     pañcāśad varṣāṇi samādhikāni
     yasmād ahaṃ pravrajitaḥ subhadra || AVŚ_40.1 ||

-------------------- Vaidya, p. 103 --------------------


     śīlaṃ samādhiś caraṇaṃ ca vidyā
     caikāgratā cetaso bhāvitā me |
     āryasya dharmasya pradeśavaktā
     ito bahir vai śramaṇo 'sti nānyaḥ || AVŚ_40.2 ||

     yasya subhadra dharmavinaye āryāṣṭāṅgo mārgo nopalabhyate, prathamaḥ śramaṇas tatra nopalabhyate | dvitīyas tṛtīyaś caturthaḥ śramaṇas tatra nopalabhyate | yasmiṃs tu subhadra dharmavinaye āryāṣṭāṅgo mārga upalabhyate prathamaḥ śramaṇas tatropalabhyate | dvitīyas tṛtīyaś caturthaḥ śramaṇas tatropalabhyate | asmiṃs tu subhadra dharmavinaye āryāṣṭāṅgo mārga upalabhyate | iha prathamaḥ śramaṇa upalabhyate, iha dvitīyaḥ, iha trtīyaḥ, iha caturthaḥ | na santi ito bahiḥ śramaṇā vā brāhmaṇā vā | śūnyāḥ parapravādāḥ śramaṇair vā brāhmaṇair vā | evam atra parṣadi samyaksiṃhanādaṃ nadāmi |
     asmin khalu dharmaparyāye bhāṣyamāṇe subhadrasya parivrājakasya virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam* | atha subhadraḥ parivrājako dṛṣṭadharmā prāptadharmā paryavagāḍhadharmā tīrṇakāṅkṣas tīrṇavicikitso 'parapratyayo 'nanyaneyaḥ śāstuḥ śāsanadharmeṣu vaiśāradyaprāpta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yenāyuṣmān ānandas tenāñjaliṃ praṇamya āyuṣmantaṃ ānandam idam avocat | lābhā bhadanta ānandena sulabdhā yad bhagavatā ānando mahācāryeṇa mahācāryāntevāsikābhiṣekeṇābhiṣiktaḥ | api tu asmākam api syur lābhāḥ sulabdhā yad vayaṃ labhemahi svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam* | athāyuṣmān ānando bhagavantam idam avocat*: ayaṃ bhadanta subhadraḥ parivrājaka ākāṅkṣate svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam* | tatra bhagavān subhadraṃ parivrājakam āmantrayate | ehi bhikṣo, cara brahmacaryam* | saiva tasyāyuṣmataḥ pravrajyābhūt sopasaṃpat, sa bhikṣubhāvaḥ ||
     evaṃ pravrajitaḥ sa āyuṣmān eko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vyahārṣīt* | eko vyapakṛṣṭo 'pramatta ātāpī prahitātmā viharan* yad arthaṃ kulaputrāḥ keśaśmaśru avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajanti, tad anuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭa eva dharme svayam abhijñayā sākṣātkṛtyopasaṃpadya pravedayati: kṣīṇā me jātiḥ, uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nānyam asmād bhavaṃ prajānāmi | ājñātavān āyuṣmān arhan babhūva suvimuktaḥ | athāyuṣmataḥ subhadrasyārhatvaprāptasya vimuktisukhaṃ pratisaṃvedayata etad abhavat*: na mama pratirūpaṃ syād yad ahaṃ śāstāraṃ parinirvāpayantaṃ paśyeyam* | yanv ahaṃ prathamataraṃ parinirvāpayeyam iti | tatrāyuṣmān subhadraḥ prathamataraṃ parinirvṛtaḥ, tataḥ paścād bhagavān* ||
     yadā bhagavatā paścimaśayanopagatena dharmoparodhikāyāṃ vedanāyāṃ vartamānāyām*, chidyamāneṣu dharmeṣu, mucyamāneṣu saṃdhiṣu, subhadro 'rhatve pratiṣṭhāpitaḥ, bahavaś ca kauśīnāgarā mallā dharme niyuktāḥ, tadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: āścaryaṃ bhadanta, yad ayaṃ subhadraḥ parivrājako bhagavatā chidyamāneṣu dharmeṣu mucyamānāsu saṃdhiṣu saṃsāravāgurāyā mocayitvā yāvad atyantaniṣṭhe nirvāṇe pratiṣṭhāpita iti | bhagavān āha: kim atra bhikṣava āścaryaṃ yad idānīṃ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ subhadraḥ parivrājakaḥ saṃasāravāgurāyā mocayitvā yāvad atyantaniṣṭhe

-------------------- Vaidya, p. 104 --------------------

nirvāṇe pratiṣṭhāpitaḥ | yat tu mayā atīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsair ūhāpohavirahitena tiryagyonāv upapannena svajīvitaparityāgena subhadraḥ paritrātaḥ, kauśīnāgarāś ca mallāḥ | tac chṛṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye ||
     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani anyatarasyāṃ parvatadaryāṃ mṛgayūthapaḥ prativasati anekamṛgasahasraparivāraḥ paṇḍito vyakto medhāvī | tac ca mṛgayūthaṃ lubdhakena vicārya rājñe niveditam* | tato rājñā caturaṅgeṇa balakāyena nirgatya tan mṛgayūthaṃ sarvaṃ saṃkaṭīkṛtam* | tato yūthapater etad abhavat*: yady aham idānīm imān na rakṣiṣyāmi, adyaiva te sarvaṃ na bhaviṣyantīti | tato yūthapatiḥ samantato vyavalokayitum ārabdhaḥ: katamena pradeśenāsya mṛgakulasya niḥsaraṇaṃ syād iti | sa paśyati tasyāṃ parvatadaryāṃ nadīṃ vahamānām* | sā ca nadī ahāryahāriṇī śīghrasrotāḥ, te ca mṛgā durbalāḥ | tato yūthapatiḥ sahasā tāṃ nadīm avatīrya madhye sthitvā śabdam udīrayati: āgacchantu bhavantaḥ, etasmāt kūlād utplutya mama pṛṣṭe pādān sthāpayitvā paratra kūle pratitiṣṭhata | anenopāyena jīvitaṃ vaḥ paśyāmi, ato 'nyathā maraṇam iti | tatas tair mṛgais tathaiva kṛtam* | atha tasya pṛṣṭhe kṣuranipātātvak chinnā | māṃsarudhirāsthirāśir vyavasthitaḥ | na cāsya vyavasāyo nivṛttaḥ tadgatakāruṇyo mṛgāṇām antike | tataḥ sarveṣu laṅghiteṣu pṛṣṭhato 'valokayituṃ pravṛttaḥ: mā kaścid atrālaṅghitaṃ (Speyer: Śto) bhaviṣyatīti | sa paśyati mṛgaśāvakam ekam alaṅghitam* | tato yūthapatiś chidyamāneṣu marmasu mucyamānāsu saṃdhiṣu iṣṭajīvitam agaṇayitvā kūlam uttīrya mṛgaśāvakaṃ pṛṣṭham adhirohya nadīm uttārya kūle sthāpayitvā taṃ mṛgagaṇam uttīrṇaṃ dṛṣṭvā maraṇakāle praṇidhiṃ kartum ārabdhaḥ: yathā me ime mṛgā ayaṃ ca mārgaśāvaka iṣṭena jīvitenācchāditāḥ, vyasanāt paritrātāḥ, evam apy aham anāgate 'dhvani anuttarāṃ samyaksaṃbodhim abhisaṃbudhya etān saṃsāravāgurāyā mocayeyam iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena mṛgapatir āsīt*, ahaṃ sa | mṛgā ime kauśīnāgarā mallāḥ | mṛgaśāvakaḥ ayam eva subhadraḥ ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta subhadreṇa karmāṇi kṛtāni yena paścimaḥ sākṣācchrāvakāṇām iti | bhagavān āha: subhadreṇaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni | na bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca |

     na praṇaśyanti karmāṇy kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_40.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminn eva bhadrake kalpe viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | atha bhagavataḥ kāśyapasya samyaksaṃbuddhasya

-------------------- Vaidya, p. 105 --------------------

bhāgineyo 'śoko nāmnā | sa bhagavatsakāśe mokṣārthī pravrajitaḥ | sa svādhīnaṃ mokṣaṃ manyamāno na vyāyacchate | yāvad dīrghakālaprakarṣeṇāśoko janapade varṣoṣitaḥ | bhagavāṃś ca kāśyapaḥ samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayād ivāgniḥ paścimaśayanopagataḥ, aśokaś ca bhikṣur aśokasyādhastāt pratisaṃlīno babhūva | atha yā devatā tasminn aśokavṛkṣe vyuṣitā, sā bhagavataḥ kāśyapasya samyaksaṃbuddhasya parinirvāṇaṃ śrutvā rodituṃ pravṛttā | tasya rudantyā aśrubindavo 'śokasya kāye nipatituṃ pravṛttāḥ | athāśoka ūrdhvamukhas tāṃ devatāṃ rudantīm āha: kimarthaṃ devate rudyata iti | devatovāca: adya rātryā madhyame yāme bhagavataḥ kāśyapasya samyaksaṃbuddhasya parinirvāṇaṃ bhaviṣyatīti | athāśoko devatāvacanam upasṛtya marmaviddha iva pracalitavān* | so 'pi karuṇakaruṇaṃ rodituṃ pravṛttaḥ | tato devatayā pṛṣṭaḥ: kimarthaṃ rodiṣīti | aśoka uvāca: guruviyogāj jñātiviyogāc ca | kāśyapo me samyaksaṃbuddho mātulaḥ | so 'haṃ visrabdhavihārī na vyāyatavān* | dūre cāsau | ahaṃ ca pṛthagjanaḥ | apakṛṣṭatvād adhvano na śakṣyāmi viśeṣam adhigantum iti | devatovāca: yadi punar ahaṃ bhavantaṃ bhagavatsakāśam upanayeyam*, kiṃ śakyam iti | aśoka uvāca: tathā hi me buddhiḥ paripakvā, yathā sahadarśanād eva bhagavataḥ śakṣyāmi viśeṣam adhigantum iti | tato devatayā aśoko bhagavatsakāśam ṛddhyanubhāvān nītaḥ | tasya bhagavaddarśanāt prasāda utpannaḥ | prasādajātasya ca bhagavatā kāśyapena tathāvidho dharmo deśitaḥ yacchravaṇād arhatvaṃ sākṣātkṛtam* | prathamataraṃ cāyuṣmān aśokaḥ parinirvṛtaḥ, tato bhagavān kāśyapaḥ samyaksaṃbuddhāḥ ||
     tataḥ sā devatā āyuṣmato 'śokasya parinirvāṇaṃ dṛṣṭvā prītim utpādayāmāsa | cintayati ca: yaḥ kaścid anenāyuṣmatā viśeṣo 'dhigataḥ, sarvaḥ sa mām āgamya | evam apy aham anāgate 'dhvani yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛtaḥ: bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tathāgato 'rhan samyaksaṃbuddha iti, tasyāham eva paścimaśayanopagatasya caramaḥ sākṣācchravakāṇām ehibhikṣukayā pravrajitānāṃ bhaveyam*, pūrvataraṃ ca bhagavataḥ parinirvāpayeyam*, tato bhagavān* śākyamunir iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yāsau devatā, ayaṃ sa subhadraḥ | tasmāt tarhi bhikṣava evaṃ śikṣitavyaṃ yat kalyāṇamitratā vihariṣyāmaḥ kalyāṇsahāyatā kalyāṇasaṃparkaḥ, na pāpamitratā na pāpasahāyatā na pāpasaṃparkaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     athāyuṣmān ānando bhagavantam idam avocat: iha mama bhadanta ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparitarka udapādi: upārdham idaṃ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparkaḥ, na pāpamitratā na pāpasahāyatā na pāpasaṃparkaḥ iti | {bhagavān āha:} mā tvam ānanda evaṃ vocaḥ: upārdham idaṃ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparkaḥ, na pāpamitratā na pāpasahāyatā na pāpasaṃparkaḥ iti | sakalam idam ānanda
-------------------- Vaidya, p. 106 --------------------

kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparkaḥ, na pāpamitratā na pāpasahāyatā na pāpasaṃparkaḥ | tat kasya hetoḥ? māṃ hy ānanda kalyāṇamitram āgamya jātidharmāṇaḥ satvā jātidharmatāyāḥ parimucyante, jarāvyādhiśokamaraṇaparidevaduḥkhadaurmanasyopāyāsadharmāṇaḥ satvā upāyāsadharmatāyāḥ parimucyante | tad anenaiva te ānanda paryāyeṇa veditavyaṃ yat sakalam idaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparkaḥ, na pāpasahāyatā na pāpamitratā na pāpasaṃparkaḥ | ity evaṃ te ānanda śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 107 --------------------



paṃcamo vargaḥ

tasyoddānam*:

     guḍaśālā ca bhaktaṃ ca toyaṃ varcaghaṭena ca |
     koliko hy uttaraś cāpi jātyandhaḥ śreṣṭhir eva ca |
     putro jāmbālakaś caiva vargo bhavati samudditaḥ ||

*******************************************************

AVŚ_41 guḍaśālā | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe | yadā bhagavatā anuttarā samyaksaṃbodhir abhisaṃbuddhā, tadāyuṣmadbhyāṃ śāriputramaudgalyāyanābhyām iyaṃ pratijñā kṛtā: na tāvat piṇḍakaṃ paribhokṣyāmahe (Speyer: paribhokṣyāvahe), yāvan narakatiryakpretebhya ekasatvam api na mocayāva iti | tatas tāv āyuṣmatau kālena kālaṃ kadācin narakacārikāṃ carataḥ, kadācit tiryakpretacārikāṃ carataḥ | tau tatra satvānāṃ vividhayātanābhyāhatānām asatpralāpaṃ dṛṣṭvā tān āgatya catasṛṇāṃ parṣadām ārocayataḥ | te 'pi śrutvā saṃvegam āpadyante | tatas tau tad adhiṣṭhānaṃ tathāvidhāṃ dharmadeśanāṃ kurutaḥ, yayā aneke satvā viśeṣam adhigacchanti, dharmaśravaṇakathāyāś ca bhājanībhavanti ||
     yāvad apareṇa samayenāyuṣmān mahāmaudgalyāyanaḥ pretacārikāṃ carann adrākṣīt pretaṃ parvatakūṭaprakhyaṃ samudrasadṛśakukṣiṃ sūcīchidropamamukhaṃ svakeśasaṃchannam ādīptaṃ samyakprajvalitam ekajvālībhūtaṃ dhyāyantam ārtasvaraṃ krandantam*, duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanām anubhavantam*, yena yenoccāraprasrāvabhūmis tena tenānvāhiṇḍamānaṃ tad api kṛcchreṇāsādayantam* | tataḥ sthaviraḥ pretaṃ papraccha: kiṃ te bhoḥ karma kṛtaṃ yenaivaṃvidhāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayasa iti | preta āha: āditye hi samudgate na dīpena prayojanam* | bhagavantam etam arthaṃ paripṛccha | sa te asmākīnāṃ karmaplotiṃ vyākariṣyatīti | athāyuṣmān mahāmaudgalyāyano yena bhagavāṃs tenopasaṃkrāntaḥ ||
     tena khalu samayena bhagavān pratisaṃlayanād vyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati, kṣaudraṃ madhv ivāneḍakam* | anekaśatā ca parṣad bhagavataḥ sakāśān madhuramadhuraṃ dharmaṃ śṛṇoty anijyamānair indriyaiḥ | tato buddhā bhagavantaḥ pūrvālāpinaḥ priyālāpinaḥ ehīti svāgatavādinaḥ

-------------------- Vaidya, p. 108 --------------------

smitapūrvaṃgamāś ca | tatra bhagavān āyuṣmantaṃ mahāmaudgalyāyanam idam avocat*: ehi maudgalyāyana svāgataṃ te, kutas tvam etarhy āgacchasīti | maudgalyāyana āha: āgacchāmy ahaṃ bhadanta pretacārikāyāḥ | tatrāhaṃ pretam adrākṣaṃ sūcīchidropamamukhaṃ parvatopamakukṣiṃ svakeśasaṃchannaṃ durgandhaṃ paramadurgandham* | āha ca:

     viśuṣkakaṇṭhoṣṭhapuṭaḥ suduḥkhitaḥ pravṛddhaśailopamacarvitāśrayaḥ | (Speyer: Ścañvitāśrayaḥ )
     svakeśasaṃchannamukho digambaraḥ susūkṣmasūcīsadṛśānanaḥ kṛśaḥ || AVŚ_41.1 ||
     nagnaḥ svakeśasaṃchanno asthiyantravaducchritaḥ |
     kapālapāṇir ghoraś ca krandan samabhidhāvati || AVŚ_41.2 ||
     bubhukṣayā pipāsayā klānto vyasanapīḍitaḥ |
     ārtasvaraṃ krandamāno duḥkhāṃ vedati vedanām* |
     kiṃ tena prakṛtaṃ pāpaṃ martyaloke sudāruṇam* || AVŚ_41.3 || iti

     bhagavān āha: pāpakārī maudgalyāyana sa pretaḥ | icchasi tasya karmaplotiṃ śrotum*? evaṃ bhadanta | tena hi maudgalyāyana śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye ||
     bhūtapūrvaṃ maudgalyāyana rājagṛhe nagare 'nyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tasya pañcamātrāṇīkṣuśālaśatāni, yatra cekṣuḥ pīḍyate | asati ca buddhānām utpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | yāvad anyatamaḥ pratyekabuddho hīnadīnānukampakī prāntaśayanāsanasevī | sa pūrvāhṇe nivāsya pātracīvaram ādāya rājagṛhaṃ piṇḍāya prāvikṣat* | sa ca bhadantaḥ kṣayavyādhinā spṛṣṭaḥ | tasya vaidyenekṣurasa upadiṣṭaḥ | sa śreṣṭhisakāśaṃ yantraśālām upasaṃkrāntaḥ | śreṣṭhinā ca sa pratyekabuddho dṛṣṭaḥ kāyaprāsādikaś cittaprāsādikaś ca | dṛṣṭvā śreṣṭhinā uktaḥ: kenāryasya prayojanam iti | pratyekabuddhaḥ kathayati: gṛhapate ikṣuraseneti | tatas tena gṛhapatinā bhṛtakapuruṣasyājñā dattā āryasyekṣurasaṃ prayaccheti | sa ca gṛhapatiḥ kenacid eva karaṇīyena bahir yānāya saṃprasthitaḥ | atha tasya puruṣasya parakīye dravye mātsaryam utpannam*: yady aham asya rasaṃ dāsye, punar apy eṣa āgamiṣyatīti | tena aniṣṭagatitrayaprapātanamreṇa sarvābhimatagatidvayanirākariṣṇunā atyantadūrāpagatenāryadharmebhyaḥ pāpaṃ cittam utpādya sa pratyekabuddha uktaḥ: āhara bhikṣo pātram*, dehi, rasaṃ te dāsyāmīti | asamanvāhṛtya arhacchrāvakapratyekabuddhānāṃ jñānadarśanaṃ na pravartata iti | hīnadīnānukampitayā bhṛtyapuruṣo 'yam asyānugrahaḥ kartavya iti tat pātram upanāmitam* | tato 'sau durācāro nirghṛṇahṛdayas tad gṛhītvā pratiguptaṃ pradeśaṃ gatvā prasrāveṇā pūrayitvā upari ikṣurasenācchādya tasmai pratyekabuddhāyānupradadau | tena saṃlakṣitam* sa cintayati: bahv anena tapasvinā pāpaṃ kṛtam api | sa tad ekānte chorayitvā prakrāntaḥ ||

-------------------- Vaidya, p. 109 --------------------


     bhagavān āha: kiṃ manyase maudgalyāyana yo 'sau tena kālena tena samayena bhṛtakapuruṣa āsīt', ayaṃ sa pretaḥ | tasya karmaṇo vipākena saṃsāre 'nantaṃ duḥkham anubhūtavān* | idānīm api pretabhūtaḥ prakṛṣṭataraṃ duḥkham anubhavati | tasmāt tarhi te maudgalyāyana mātsaryaprahāṇāya vyāyantavyaṃ yathā evaṃvidhā doṣā na syur ye pretasya | iti hi maudgalyāyana ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi te maudgalyāyana ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ te maudgalyāyana śikṣitavyam* ||
     idam avocad bhagavān | āttamanā āyuṣmān mahāmaudgalyāyano 'nye ca devāsuragaruḍādayo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_42 bhaktam* | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ {śrāvastyāṃ} viharati jetavane 'nāthapiṇḍadasyārāme | tena khalu samayenāyuṣmān mahāmaudgalyāyanaḥ anyatarasmin vṛkṣamūle niṣaṇṇo divāvihārāya | aśrauṣīd āyuṣmān mahāmaudgalyāyanaḥ pretyāḥ śabdam ārtasvaraṃ krandantyāḥ, duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāyā bhaktaṃ mārgantyāḥ: bubhukṣitāsmi mārṣāḥ, pipāsitāsmi mārṣā iti | tataḥ sthaviramahāmaudgalyāyanena pretī dṛṣṭvā pṛṣṭā ca: kiṃ te pāpaṃ kṛtaṃ yenaivaṃvidhāni duḥkhāny anubhaviṣyasīti | pretī āha: āditye hi samudgate na dīpena prayojanam* | bhagavantam etam arthaṃ pṛccha, sa te asmākīnāṃ karmaplotiṃ vyākariṣyatīti | athāyuṣmān mahāmaudgalyāyano yena bhagavāṃs tenopasaṃkrāntaḥ ||
     tena khalu punaḥ samayena bhagavān pratisaṃlayanād vyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati, kṣaudraṃ madhv ivāneḍakam* | anekaśatā ca parṣad bhagavataḥ sakāśān madhuramadhuraṃ dharmaṃ śṛṇoty anijyamānair indriyaiḥ | tato buddhā bhagavantaḥ pūrvālāpinaḥ priyālāpinaḥ ehīti svāgatavādinaḥ smitapūrvaṃgamāś ca | tatra bhagavān āyuṣmantaṃ mahāmaudgalyāyanam idam avocat*: ehi maudgalyāyana svāgataṃ te, kutas tvam etarhy āgacchasīti | maudgalyāyana āha: āgacchāmy ahaṃ bhadanta pretacārikāyāḥ | tatrāhaṃ pretīm adrākṣaṃ sūcīchidropamamukhīṃ parvatopamakukṣiṃ svakeśasaṃchannāṃ nagnām ārtasvaraṃ krandantīṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānām* | āha ca:

     viśuṣkakaṇṭhoṣṭhapuṭā suduḥkhitā pravṛddhaśailopamacarvitāśrayā | (Speyer: ŚcañcitāŚ)
     svakeśasaṃchannamukhī digambarā susūkṣmasūcīsadṛśānanā kṛśā || AVŚ_42.1 ||

-------------------- Vaidya, p. 110 --------------------


     nagnā svakeśasaṃchannā asthiyantravaducchritā |
     kapālapāṇinī ghorā krandantī paridhāvati || AVŚ_42.2 ||
     bubhukṣayā pipāsayā krāntā vyasanapīḍitā | *{sonst: pipāsayā klānta vyasanapīḍitā}*
     ārtasvaraṃ krandamānā duḥkhāṃ vindanti vedanām* || AVŚ_42.3 ||
     kiṃ tayā prakṛtaṃ pāpaṃ martyaloke sudāruṇam* |
     yena evaṃvidhaṃ duḥkham anubhavati bhayānakam* || AVŚ_42.4 || iti

     bhagavān āha: pāpakāriṇī maudgalyāyana sā pretī | icchasi tasyā karmaplotiṃ śrotum*? evaṃ bhadanta | tena hi maudgalyāyana śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye ||
     bhūtapūrvaṃ maudgalyāyana atīte 'dhvani viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | tasyāṃ ca vārāṇasyām anyatamā gṛhapatipatnī matsariṇī kuṭukuñcikā āgṛhītapariṣkārā kākāyāpi baliṃ na pradātuṃ vyavasyati, prāg evānyeṣāṃ yācakānām* | sā śramaṇabrāhmaṇakṛpaṇavanīpakān dṛṣṭvā cittaṃ pradūṣayati | yāvad anyataraḥ piṇḍapātikas tasyā gṛhaṃ praviṣṭaḥ | tasyās taṃ dṛṣṭvā mātsaryam utpannam* | cittaṃ ca pradūṣya imāṃ cintām āpede: yady aham asya satkāraṃ kariṣyāmi, punar apy eṣa āgamiṣyatīti | tatas tayā pāpakāriṇyā aniṣṭaṃ paralokabhayam avigaṇayya sa bhikṣur upanimantrya dvāraṃ baddhvā bhaktacchedaṃ kāritaḥ | bahu ca paribhāṣyoktaḥ: iyaṃ te bhikṣo satkriyā | mā punar idaṃ gṛhaṃ pravekṣyasīti ||
     sā tena mātsaryeṇāsevitena bhāvitena bahulīkṛtena preteṣūpapannā | evaṃvidhāni duḥkhāni pratyanubhavati | tasmāt tarhi maudgalyāyana mātsaryaprahāṇāya vyāyantavyam* | ete doṣā na bhaviṣyanti, te tasyāḥ pretyā iti ||
     idam avocad bhagavān | āttamanasa āyuṣmān mahāmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragā bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_43 pānīyam* | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe | āyuṣmān mahāmaudgalyāyanaḥ pretacārikāṃ caran pretīm adrākṣīd dagdhasthūṇāsadṛśīṃ svakeśasaṃchannāṃ

-------------------- Vaidya, p. 111 --------------------

sūcīchidropamamukhīṃ parvatopamakukṣim ādīptāṃ pradīptāṃ prajvalitām ekajvālībhūtāṃ dhmāyantīṃ tṛṣārtāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānām* | darśanamātreṇa cāsyā nadyudapānāni śuṣyanti | yadā devo varṣati, tadā tasyā upari savisphuliṅgāṅgāravarṣaṃ patati | dṛṣṭvā tām āyuṣmān mahāmaudgalyāyana āha: kiṃ tvayā kṛtaṃ pāpaṃ yenaivaṃvidhaṃ duḥkham anubhavasīti | pretī āha: pāpakāriṇy ahaṃ bhadanta mahāmaudgalyāyana | etam ārthaṃ bhagavantaṃ pṛccha | sa te asmākīnāṃ karmaplotiṃ kathayiṣyati, yāṃ śrutvā anye 'pīha satvāḥ pāpāt karmaṇaḥ prativiraṃsyantīti | athāyuṣmān mahāmaudgalyāyano yena bhagavāṃs tenopasaṃkrāntaḥ ||
     tena khalu punaḥ samayena bhagavān pratisaṃlayanād vyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhv ivāneḍakam* | anekaśatā ca parṣad bhagavataḥ sakāśān madhuramadhuraṃ dharmaṃ śṛṇoty anijyamānair indriyaiḥ | tato buddhā bhagavantaḥ pūrvālāpinaḥ priyālāpina ehīti svāgatavādinaḥ smitapūrvaṃgamāś ca | tatra bhagavān āyuṣmantaṃ mahāmaudgalyāyanam idam avocat*: ehi maudgalyāyana svāgataṃ te, kutas tvam etarhy āgacchasīti | mahāmaudgalyāyana āha: āgacchāmy ahaṃ bhadanta pretacārikāyāḥ | tatrāhaṃ pretīm adrākṣaṃ dagdhasthūṇāsadṛśīṃ svakeśasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṣim ādīptāṃ pradīptāṃ prajvalitām ekajvālībhūtāṃ dhmāyantīm ārtasvaraṃ kradantīṃ tṛṣārtāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānām* | darśanamātreṇa cāsyā nadyudapānāni śuṣyanti | yadā devo varṣati tadā asyā upari savisphuliṅgam aṅgāravarṣaṃ patati | bhagavān āha: pāpakāriṇī maudgalyāyana sā pretī | icchasi tasyā karmaplotiṃ śrotum*? evaṃ bhadanta | tena hi maudgalyāyana śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye ||
     bhūtapūrvaṃ maudgalyāyana atīte 'dhvani asminn eva bhadrakalpe viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | tatrānyatamo bhikṣur adhvānaṃ pratipannaḥ | sa tṛṣārtaḥ kūpam upasṛptaḥ | tatrānyatarā dārikā pānīyaghaṭaṃ pūrayitvā sthitābhūt* | sā bhikṣuṇoktā: tṛṣārto 'haṃ bhagini, pānīyam anuprayaccheti | tasyā mātsaryam utpannam* | sā āgṛhītapariṣkārā bhikṣum uvāca: bhikṣo yadi mriyase, na te dadāmi pānīyam*, ghaṭo me ūno bhaviṣyatīti | tato 'sau bhikṣus tṛṣārto nirāśaḥ prakrāntaḥ | tato 'sau dārikā tena mātsaryeṇāsevitena bhāvitena bahulīkṛtena kālaṃ kṛtvā preteṣūpapannā | evaṃvidhāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayate | tasmāt tarhi maudgalyāyana evaṃ śikṣitavyaṃ yan mātsaryaprahāṇāya vyāyaṃsyāmahe | ity evaṃ te maudgalyāyana śikṣitavyam* ||
     idam avocad bhagavān | āttamanā āyuṣmān mahāmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 112 --------------------


*******************************************************

AVŚ_44 varcaghaṭaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe | athāyuṣmān mahāmaudgalyāyanaḥ pūrvāhṇe nivāsya pātracīvaram ādāya rājagṛhaṃ piṇḍāya prāvikṣat* | rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratisamarpya yena gṛdhrakūṭaḥ parvatas tenopasaṃkrāntaḥ | upasaṃkramya gṛdhrakūṭaṃ parvatam avagāhyānyatarad vṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya | athāyuṣmān mahāmaudgalyāyanaḥ pretīm ādrakṣīd dagdhasthūṇāsadṛśīṃ nagnāṃ svakeśasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṣim ādīptāṃ pradīptāṃ prajvalitām ekajvālībhūtāṃ dhmāyantīm ārtasvaraṃ kradantīṃ tṛṣārtāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānām* | durgandhāṃ paramadurgandhāṃ varcaḥsadṛśīṃ varcohārāṃ tad api kṛcchreṇāsādayantīm* | dṛṣṭvā ca punar āyuṣmān mahāmaudgalyāyanaḥ saṃvignaḥ | pretīṃ ca papraccha:
     kiṃ tvayā prakṛtaṃ pāpaṃ yasya te īdṛśaṃ phalam iti |
     pretī āha: pāpakāriṇy <MS: prāgapakāriṇy> ahaṃ bhadanta mahāmaudgalyāyana | etam ārthaṃ buddhaṃ bhagavantaṃ pṛccha | sa te asmākīnāṃ karmaplotiṃ vyākariṣyati (Speyer: Śṣyatīti) | yāṃ śrutvānye 'pi satvāḥ pāpakarmaṇaḥ prativiraṃsyantīti | athāyuṣmān mahāmaudgalyāyano yena bhagavāṃs tenopasaṃkrāntaḥ ||
     tena khalu punaḥ samayena bhagavān pratisaṃlayanād vyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhv ivāneḍakam* | anekaśatā ca parṣad bhagavataḥ sakāśān {madhura}madhuraṃ dharmaṃ śṛṇoty anijyamānair indriyaiḥ | tato buddhā bhagavantaḥ pūrvālāpinaḥ priyālāpinaḥ ehīti svāgatavādinaḥ smitapūrvaṃgamāś ca | tatra bhagavān āyuṣmantaṃ mahāmaudgalyāyanam idam avocat*: ehi maudgalyāyana svāgataṃ te, kutas tvam etarhy āgacchasīti | maudgalyāyana āha: āgacchāmy ahaṃ bhadanta pretacārikāyāḥ | tatrāhaṃ pretīm adrākṣaṃ dagdhasthūṇāsadṛśīṃ nagnāṃ svakeśasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṣim ādīptāṃ pradīptāṃ prajvalitām ekajvālībhūtām ārtasvaraṃ krandantīṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānām* | darśanamātreṇa cāsyā nadyudapānāni śuṣyanti | yadā devo varṣati, tadā tasyā upari savisphuliṅgam aṅgāravarṣaṃ patati, durgandhāṃ paramadurgandhāṃ varcaḥsadṛśāṃ ca varcāhārāṃ tad api kṛcchreṇāsādayantīm* | āha ca:

     {nagnā svakeśasaṃchannā asthiyantravaducchritā |}
     ārtasvaraṃ krandamānā duḥkhāṃ vindati vedanām* || AVŚ_44.1 ||

-------------------- Vaidya, p. 113 --------------------

     yena hi varcadhānāni tena dhāvati duḥkhitā |
     varcaḥ pāsyāmi bhokṣye ca tac ca duḥkhena labhyate || AVŚ_44.2 ||
     kiṃ tayā prakṛtaṃ pāpaṃ martyaloke sudāruṇam* |
     yena evaṃvidhaṃ duḥkham anubhavati bhayānakam* || AVŚ_44.3 ||

     bhagavān āha: pāpakāriṇī maudgalyāyana sā pretī | icchasi tasyāḥ karmaplotiṃ śrotum*? evaṃ bhadanta | tena hi maudgalyāyana śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye ||
     bhūtapūrvaṃ maudgalyāyana vārāṇasyāṃ nagaryām anyatamaḥ pratyekabuddho hīnadīnānukampī prāntaśayanāsanasevī ca | sa vyādhito vārāṇasīṃ piṇḍāya prāviśati | yāvad asya vaidyena sāṃpreyaṃ bhojanam upadiṣṭam* | sa yenānyatamasya śreṣṭhino niveśanaṃ tenopasaṃkrāntaḥ | tena ca śreṣṭhinā dṛṣṭaḥ pṛṣṭaś ca: kena te ārya prayojanam iti | tenoktaṃ kulasāṃpreyeṇa bhojaneneti | tataḥ śreṣṭhinā vadhvā ājñā dattā: āryāya sāṃpreyaṃ bhojanaṃ dātavyam iti | atha tasyā vadhvā mātsaryam utpannam*: yady aham asmai adya bhojanaṃ pradāsyāmi, śvo bhūya āgamiṣyatīti | tayā ekāntam apasṛtya varcasaḥ pātraṃ pūrayitvā upari bhaktena pracchādya tasmai pratyekabuddhāya dattam* | asamanvāhṛtya śrāvakapratyekabuddhānāṃ jñānadarśanaṃ na pravartate | tena pratigṛhītam* | pratigṛhya saṃlakṣitaṃ yathaitad durgandham* | nūnam anayā amedhyasya pūritam iti | tato 'sau mahātmā tadekānte chorayitvā prakrāntaḥ ||
     bhagavān āha: kiṃ manyase maudgalyāyana yāsau tena kālena tena samayena śreṣṭhivadhukā, iyaṃ sā pretī | yad upādāyānayā tādṛkpāpaṃ kṛtam* | tataḥ prabhṛti nityaṃ narakatiryakpreteṣūpapadyate, nityaṃ ca varcāhārā | tasmāt tarhi te maudgalyāyana mātsaryaprahāṇāya vyāyantavyaṃ yathā ete doṣā na syur ye tasyāḥ pretyā | evaṃ maudgalyāyana śikṣitavyam* ||
     idam avocad bhagavān | āttamanā āyuṣmān mahāmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_45 maudgalyāyanaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe | tena khalu punaḥ samayena antarā ca rājagṛham antarā ca veṇuvanam atrāntare pañca pretaśatāni dagdhasthūṇākṛtīni nagnāni svakeśasaṃchannāni parvatopamakukṣīṇi sūcīchidropamamukhāni ādīptāni pradīptāni saṃprajvalitāny ekajvālībhūtāny ārtasvaraṃ pralapamānāni duḥkhāṃ tīvrāṃ kharāṃ kaṭukām

-------------------- Vaidya, p. 114 --------------------

amanāpāṃ vedanāṃ vedayamānāni vāyumaṇḍalavadākāśe paribhramanti, na kvacit pratiṣṭhāṃ labhante | athāyuṣmān mahamaudgalyāyanaḥ pūrvāhṇe nivāsya pātracīvaram ādāya rājagṛhaṃ piṇḍāya prāvikṣat* | tena te pretā dṛṣṭāḥ, tair api pretair āyuṣmān mahāmaudgalyāyanaḥ | tatas te ekasamūhenāyuṣmantaṃ mahāmaudgalyāyanam upasaṃkrāntāḥ | upasaṃkramya karuṇadīnavilambitair akṣarair ekaraveṇocuḥ: vayaṃ smo bhadanta mahāmaudgalyāyana rājagṛhe pañca śreṣṭhiśatāny abhūvan* | te vayaṃ matsariṇaḥ kuṭukuñjakā āgṛhītapariṣkārāḥ | svayaṃ tāvad asmābhir dānapradānāni na dattāni, pareṣām api dānapradāneṣu dīyamāneṣu vighnāḥ kṛtāḥ, dakṣiṇīyāś ca bahavaḥ pretavādena paribhāṣitāḥ: pretopapannā iva yūyaṃ nityaṃ paragṛhebhyo bhaikṣyam aṭatha (Speyer: aṭhatha) | ete vayaṃ kālaṃ kṛtvā evaṃvidheṣu preteṣūpapannāḥ | iti bhadanta mahāmaudgalyāyana ye 'smākaṃ jñātayo rājagṛhe prativasanti, teṣām asmākīnāṃ karmaplotiṃ nivedya chandakabhikṣaṇaṃ kṛtvā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayitvā asmākaṃ nāmnā dakṣiṇādeśanāṃ kārayitvā cāsmākaṃ pretayoner mokṣaḥ syād iti | adhivāsayaty āyuṣmān mahāmaudgalyāyanaḥ pretānāṃ tūṣṇībhāvena | tata āyuṣmatā mahāmaudgalyāyanena teṣāṃ jñātigṛhebhyaś cchandakabhikṣaṇaṃ kṛtvā buddhapramukho bhikṣusaṃghaḥ śvo bhaktenopamantritaḥ | pretānāṃ ca niveditam*: śvo bhagavān sabhikṣusaṃgho bhaktenopanimantritaḥ, tatra yuṣmābhir āgantavyam iti | jñātīnām apy ārocitam*: bhavadbhir āgantavyaṃ tatra jñātibhojane | tān pretān drakṣyāmaḥ | athāyuṣmān mahāmaudgalyāyanaḥ svayam evodyukto bhojanaṃ pratijāgaritum* ||
     atha prabhātāyāṃ rajanyām āhāre sajjīkṛte gaṇḍīdeśakāle saṃprāpte tān pretān na paśyati | tata āyuṣmān mahāmaudgalyāyano divyena cakṣuṣā tān pretān samanvāhartuṃ pravṛttaḥ | sarvasminn eva magadhamaṇḍale nādrākṣīt* | yāvat krameṇa cāturdvīpikaṃ vyavalokayituṃ pravṛttaḥ | tatrāpi nādrākṣīt* | tato yāvad asya jñānadarśanaṃ pravartate, tato vyavalokayituṃ pravṛttaḥ | tatrāpi nādrākṣīt* | tata āyuṣmān mahāmaudgalyāyanaḥ saṃvigno bhagavate nivedayāmāsa: bhagavan, na me dānapatayo dṛśyanta iti | bhagavān āha: ayaṃ maudgalyāyana mā khedam āpadyasva | sarvaśrāvakapratyekabuddhaviṣayam atikramya aparimāṇā lokadhātavaḥ santi | tatra te karmavāyunā kṣiptāḥ | api maudgalyāyana adya tathāgatabalaṃ paśya | sarvajñajñānadarśanaṃ vyaktīkariṣyāmi | tathāgatavikurvitaṃ darśayiṣyāmi | ākoṭyatāṃ gaṇḍīti | tato gaṇḍyām ākoṭitāyāṃ sarvo bhikṣusaṃghaḥ saṃnipatitaḥ, pretajñātayo 'nye ca kautūhalyābhyāgatāḥ satvāḥ pretadarśanotsukāḥ saṃnipatitāḥ | tato bhagavatā ṛddhyā tathā darśitaṃ yathā pretā buddhaṃ bhagavantaṃ saśrāvakasaṃghaṃ bhuñjānaṃ paśyanti, smṛtiṃ ca pratilabhante: jñātayo asmad arthe buddhapramukhaṃ bhikṣusaṃghaṃ bhojayantīti | tato bhagavān pañcāṅgopetena svareṇa dakṣiṇām ādiśati:

     ito dānād dhi yat puṇyaṃ tat pretān anugacchatu |
     uttiṣṭhantāṃ kṣipram ete pretalokāt sudāruṇāt* || AVŚ_44.1 || iti ||

-------------------- Vaidya, p. 115 --------------------



     yāvad bhagavatā tad adhiṣṭhānā tathāvidhā dharmadeśanā kṛtā, yāṃ śrutvā anekair prāṇiśatasahasrair mātsaryamalaṃ prahāya satyadarśanaṃ kṛtam* | te ca pretā bhagavati cittam abhiprasādya kālagatāḥ, praṇīteṣu trāyastriṃśeṣūpapannāḥ ||
     dharmatā khalu devaputrasya vā devakanyakāyā vā aciropapannasya trīṇi cittāny utpadyante: kutaś cyutaḥ kutropapannaḥ kena karmaṇeti | paśyanti pretebhyaś cyutāḥ praṇīteṣu deveṣu trāyastriṃśeṣūpapannāḥ, bhagavato 'ntike cittam ahiprasādyeti | atha pretapūrviṇāṃ devaputrāṇām etad abhavat: nāsmākaṃ pratirūpaṃ syāt, yad vayaṃ paryuṣitaparivāsā bhagavantaṃ darśanāyopasaṃkrāmema | yan nu vayam aparyuṣitaparivāsā eva bhagavantaṃ darśanāyopasaṃkrāmemeti | atha pretapūrviṇo devaputrāś calavimalakuṇḍaladharā hārārdhahāravirājitagātrā maṇiratnavicitramaulayaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrās tasyām eva rātrau divyānām utpalapadmapuṇḍarīkamandāravādīnāṃ puṣpāṇām utsaṅgaṃ pūrayitvā samantato venuvaṃ kalandakanivāpam udāreṇāvabhāsenāvabhāsya bhagavataṃ puṣpair ākīrya bhagavataḥ purastān niṣaṇṇā dharmaśravaṇāya | atha bhagavān pretapūrviṇāṃ devaputrāṇām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ dharmadeśanāṃ kṛtavān, yāṃ śrutvā pretapūrvikair devaputrair mahān viśeṣo 'dhigataḥ | te labdhalābhā iva vaṇijo bhagavantaṃ triḥ pradakṣiṇīkṛtya tatraivāntarhitāḥ ||
     tatra bhagavān āyuṣmantaṃ mahāmaudgalyāyanam āmantrayate | sādhu sādhu mahāmaudgalyāyana | saphalaṃ te vaiyāvṛtyaṃ saṃvṛttam* | yat te # # # pretā deveṣu pratiṣṭhāpitāḥ | te 'syāṃ rātrau matsakāśam upasaṃkrāntāḥ | teṣāṃ mayā dharmo deśitaḥ | te labdhodayā labdhalābhāḥ prakrāntā iti ||
     tata āyuṣmatā mahāmaudgalyāyanena teṣāṃ jñātīnām ārocitam* | te śrutvā paraṃ vismayam upagatā bhagavato 'ntike cittaṃ prasādayāmāsur bhūyaś ca satkāraṃ pracakrur iti | tasmāt tarhi te maudgalyāyana mātsaryaprahāṇāya vyāyantavyam* | ete doṣā na bhavanti ye teṣāṃ pretānām iti ||
     idam avocad bhagavān | āttamanā āyuṣmān mahāmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_46 uttaraḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe | rājagṛhe 'nyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati

-------------------- Vaidya, p. 116 --------------------

ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jātaḥ | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād uttare nakṣatre jātas tasmād bhavatūttara iti nāma | uttaro dārako unnīto vardhito mahān saṃvṛtaḥ | pitā cāsya kālagataḥ | uttaraś ca gṛhe svāmī saṃvṛttaḥ | tenāpaṇaḥ sthāpitaḥ | krīṇāti vikrīṇīte krayavikrayeṇa jīvikāṃ kalpayati | sa divasānudivasaṃ bhagavatsakāśam upasaṃkrāmati | tasya bhagavatsaṃdarśanāt saddharmaśravaṇāc ca bhagavacchāsane prasādo jātaḥ | tasya pravrajyācittam utpannam* | sa mātaraṃ vijñāpayāmāsa: amba anujānīhi māṃ bhagavacchāsaneṣu pravrajiṣyāmīti | tato mātā kathayati: putra tvam ekaputrakaḥ | yāvad ahaṃ jīvāmi, tāvan na pravrajitavyam* | mṛtāyāṃ mayi yathākaraṇīyaṃ kariṣyasīti | sa cottaro yat kiṃcid upārjayati tat sarvaṃ mātre 'nuprayacchati: anena amba śramaṇabrāhmaṇakṛpaṇavanīpakān pratipādayasveti | sā cāsya mātā lubdhā kuṭukuñcikā matsariṇī āgṛhītapariṣkārā tān kārṣāpaṇān gopayitvā ye śramaṇabrāhmaṇāḥ piṇḍārthinas tad gṛhaṃ praviśanti, tān paribhāṣate: pretopapannā iva yūyaṃ nityaṃ paragṛhebhyo bhaikṣam aṭatheti | sā ca putraṃ visaṃvādayati: aham adya iyatāṃ bhikṣūṇāṃ bhojanaṃ prayacchāmīti ||
     yāvad asau kālaṃ kṛtvā preteṣūpapannā | uttaraś ca mātṛviyogād dānāni datvā puṇyāni kṛtvā bhagavacchāsane pravrajitaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣākṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     sa gaṅgātīre parṇakuṭiṃ kṛtvā dhyāyati | sā cāsya mātā pretalokopapannā nagnā dagdhasthūṇāsadṛśī svakeśaromasaṃchannā sūcīchidropamamukhī parvatopamakukṣir ādīptā saṃprajvalitā ekajvālībhūtā ārtasvaraṃ kradantī āyuṣmantam uttaram upasaṃkrāntā | yāvad āyuṣmatā uttareṇa sā pretī dṛṣṭvā pṛṣṭā ca: kā tvam evaṃvidheti | pretī āha:

     ahaṃ te jananī snigdhā yayā jāto 'si putraka |
     annapānaviyukteṣu preteṣu samupāgatā || AVŚ_46.1 ||
     pañcaviṃśati varṣāṇi yataḥ kālagatā hy aham* |
     nābhijānāmi pānīyaṃ kuto bhaktasya darśanam* || AVŚ_46.2 ||
     saphalān vṛkṣān gacchāmi niṣphalā me bhavanti te |
     pūrṇāni sarāṃsi gacchāmi tāni śuṣkāṇi santi me || AVŚ_46.3 ||

-------------------- Vaidya, p. 117 --------------------


     sukhaṃ bhadantasya hi vṛkṣamūlaṃ udakaṃ bhajate śītala bhājanesmim* |
     kṛpā janayitvā {janetvā} kṛpaṇāyai mahyaṃ dadasva toyaṃ tṛṣārtitāyai || AVŚ_46.4 ||

     tata uttaro mātaram uvāca: amba nanu purā tvaṃ mayā manuṣyabhūtā dānāni dāpitā, puṇyāni kāriteti | pretī āha: na mayā putraka mātsaryābhibhūtayā dānāni dattāni, puṇyāni vā kṛtāni | sarvaṃ tadarthajātaṃ pāpacittayā agnikhadāyāṃ nikhātam* | tad idānīṃ putraka jñātigṛhaṃ gatvā chandanabhikṣaṃ kṛtvā mama nāmnā buddhapramukhaṃ bhikṣusaṃghaṃ bhojaya, dakṣiṇām ādeśaya, deśanāṃ ca kāraya | evaṃ pretayoner mama mokṣaḥ syād iti | uttara āha: evam astu amba | kiṃ tu tvayā buddhānte sthātavyam iti | pretī āha: putrakā, apatrape nagnā hriyānviteti | uttara āha: amba yadā pāpaṃ karoṣi, tadā nāpatrapitā | idānīṃ kimarthaṃ phalakāle vyapatrapasa iti | pretī āha: evaṃ bhavatu, āgamiṣyāmīti ||
     tata uttareṇa jñātigṛhebhyaś chandanabhikṣaṇaṃ kṛtvā buddhapramukho bhikṣusaṃghaḥ śvo bhaktenopanimantritaḥ | gaṇḍīkāle ca buddhapramukho bhikṣusaṃghaḥ samnipatitaḥ | sā ca pretī budhānte sthitā | pretīdidṛkṣukāny anekāni prāṇiśatasahasrāṇi saṃnipatitāni | te tāṃ pretīṃ vikṛtāśrayāṃ dṛṣṭvā paraṃ saṃvegam upagatāḥ bhagavato 'ntike cittaṃ prasādayāmāsuḥ | tataḥ āyuṣmān uttaro buddhapramukhaṃ bhikṣusaṃghaṃ praṇītenāhāreṇa saṃtarpya pretyā nāmnā dakṣiṇādeśanāṃ kārayāmāsa | bhagavāṃś ca pañcāṅgopetena svareṇa svayam eva dakṣiṇādeśanām ādiśati:

     ito dānād dhi yat punyaṃ tat pretīm anugacchatu |
     uttiṣṭhatāṃ kṣipram iyaṃ pretalokāt sudāruṇāt || AVŚ_46.5 || iti ||

     yāvad bhagavatā tad adhiṣṭhānaṃ tasyāḥ pretyā mahataś ca janakāyasya tathāvidhā dharmadeśanā kṛtā, yāṃ śrutvā anekaprāṇiśatasahasrair satyadarśanaṃ kṛtam* | sā ca prasannacittā kālagatā pretamaharddhikeṣūpapannā || āyuṣmatottareṇa samanvāhṛtā pretamaharddhikeṣūpapannā | tata āyuṣmatā uttareṇoktam*: amba asti te śaktiḥ | kriyatāṃ dānotsarga iti | pretamaharddhikovāca: putra na śakyāmi | nāsti me dāne 'bhilāṣa iti | tata āyuṣmān uttaraḥ pretamaharddhikām uvāca:

     adyāpi te tiṣṭhati tac charīraṃ vivṛddhanirmāṃsatvagasthicarmam* |
     lobhāndhakārāvṛtalocanāyā nivartitaṃ yat tvayā pretaloke || AVŚ_46.6 || iti ||

     yāvad āyuṣmatā uttareṇa subahu paribhāṣya ekā yamalī labdhā | tataḥ sā saṃghāya dattā | yena ca bhikṣuṇā saṃghamadhyāt sā yamalī krītā, tena mānavake sthāpitā | tatas tayā pretyā rātrāv upāgatyāpahṛtā | tatas tena bhikṣuṇā āyuṣmata uttarāya niveditam* | uttareṇa gatvā pretīṃ paribhāṣya punar apy ānīya dattā | evaṃ yāvat trir api tasya bhikṣoḥ sakāśād apahṛtā, āyuṣmatā cottareṇānīya dattā | bhikṣuṇā ca sā pāṭayitvā cāturdiśāya bhikṣusaṃghāya vilepanikāyāṃ

-------------------- Vaidya, p. 118 --------------------

sīvitā | tatas tayā na punar apahṛtā | ata eva mātsaryaṃ satvānāṃ viḍambanakaraṃ dṛṣṭvā mātsaryaprahāṇāya dhyāyitavyam* | tathā evaṃvidhā doṣā na syur yathā tasyāḥ pretyā iti ||
     idam avocad bhagavān | āttamanasas te bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_47 jātyandhā | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | athāyuṣmān nandakaḥ pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratisamarpya pretacārikāṃ carati sma | adrākṣīd āyuṣmān nandakaḥ pretīṃ dagdhasthūṇāsadṛśīṃ jātyandhāṃ svakeśaromasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṣiṃ durgandhāṃ śmaśānasadṛśīṃ kākair gṛdhraiḥ śvabhiḥ śṛgālaiś cābhidrutām* | ye 'syāḥ samantata utpāṭyotpāṭya māṃsaṃ bhakṣayanti | sā marmavedanābhyāhatā ārtasvaraṃ krandati duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayanti | āyuṣmān nandakaḥ saṃvignaḥ pṛchati: kiṃ tvayā bhagini prakṛtaṃ pāpaṃ yenaivaṃvidhaṃ duḥkham anubhavasīti | pretī āha: āditye hi samudgate na dīpena prayojanam* | bhagavantam etam arthaṃ pṛccha | sa te asmākīnāṃ karmaplotiṃ vyākariṣyatīti | yāṃ śrutvā anye 'pīha satvāḥ pāpāt prativiraṃsyantīti | athāyuṣmān nandako yena bhagavāṃs tenopasaṃkrāntaḥ ||
     tena khalu punaḥ samayena bhagavān pratisaṃlayanād vyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhv ivāneḍakam* | anekaśatā ca parṣad bhagavataḥ sakāśān madhuramadhuraṃ dharmaṃ śṛṇoty anijyamānair indriyaiḥ | tato buddhā bhagavantaḥ pūrvālāpinaḥ ehīti svāgatavādinaḥ smitapūrvaṃgamāś ca | tatra bhagavān āyuṣmantaṃ nandakam idam avocat*: ehi nanadaka, svāgataṃ te, kutas tvaṃ nandaka etarhy āgacchasīti | nandaka āha: āgacchāmy ahaṃ bhadanta pretacārikāyāḥ | tatrāhaṃ pretīm adrākṣaṃ dagdhasthūṇāsadṛśīṃ svakeśaromasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṣiṃ durgandhāṃ śmaśānasadṛśīṃ kākair gṛdhraiḥ śvabhiḥ śṛgālaiś cābhidrutām*, ye 'syāḥ samantata utpāṭyotpāṭya māṃsaṃ bhakṣayanti | sā marmavedanābhyāhatā ārtasvaraṃ krandati duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānām* | āha ca:

     viśuṣkakaṇṭhoṣṭhapuṭā suduḥkhitā pravṛddhaśailopamacarvitāśrayā |
     svakeśasaṃchannamukhī digambarā susūkṣmasūcīsadṛśānanā kṛśā || AVŚ_47.1 ||

-------------------- Vaidya, p. 119 --------------------


     nagnā svakeśasaṃchannā asthiyantravaducchritā |
     kapālapāṇinī ghorā krandantī paridhāvate || AVŚ_47.2 ||
     bubhukṣayā pipāsayā klāntā vyasanapīḍitā |
     ārtasvaraṃ krandamānā duḥkhāṃ vindati vedanām* || AVŚ_47.3 ||
     kiṃ tayā prakṛtaṃ pāpaṃ martyaloke sudāruṇam* |
     yena evaṃvidhaṃ duḥkham anubhavati bhayānakam* || AVŚ_47.4 || iti ||

     bhagavān āha: pāpakāriṇī nandaka sā pretī | icchasi tasyā karmaplotiṃ śrotum*? evaṃ bhadanta | tena hi nandaka śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye ||
     bhūtapūrvaṃ nandaka asminn eva bhadrakalpe viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | vārāṇasyām anyatamā śreṣṭhiduhitā | sā dharmābhilāṣiṇī | yāvad asau dharmaṃ śrutvā saṃsāradoṣadarśinī nirvāṇe guṇadarśinī saṃvṛttā | sā mātāpitarāv anujñāpya bhagavacchāsane pravrajitā | tasyā arthaṃ jñātibhir bhikṣuṇīvarṣakaḥ kāritaḥ | sā tatra śaikṣāśaikṣībhir bhikṣuṇībhiḥ sārdhaṃ prativasati | yāvat tayā pramādāc chikṣāśaithilyaṃ kṛtam* | tato bhikṣuṇībhir duḥśīleti niṣkāsitā | tatas tayā dānapatir gṛhebhyaḥ pravṛttakāni chandakāni # # # <The gap may be filled ou by ācchinnāni; Speyer: kurkuraiḥ śṛgālaiś ca.> śaikṣāśaikṣīṇāṃ ca avarṇo bhāṣitaḥ | bhikṣavaś ca ye śīlavantaḥ, tān dṛṣṭvā nayane nimīlitavatī ||
     kiṃ manyase nandaka yā sā śreṣṭhiduhitā, iyaṃ sā pretī | yat tayā varṣake mātsaryaṃ kṛtam*, tena preteṣūpapannā | yat tayā naityakasamucchedaḥ kṛtas tena kākair gṛdhraiḥ kurkuraiś cābhidrutā | yat tayā śaikṣāśaikṣīṇāṃ bhikṣuṇīnām avarno bhāṣitaḥ, tena daurgandhyam āsāditam* | yat tayā śīlavato bhikṣūn dṛṣṭvā nayane nimīlite, tena jātyandhā saṃvṛttā | iti hi nandaka ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi te nandaka ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ te nandaka śikṣitavyam* ||
     asmin khalu dharmaparyāye bhāṣyamāṇe daśabhiḥ prāṇiśatasahasraiḥ satyadarśanaṃ kṛtam* | tatra bhagavān bhikṣūn āmantrayate sma: ime cānye ca ādīnavā mātsarye vāgduścarite ceti jñātvā mātsaryasya vāgduścaritasya ca prahāṇāya vyāyantavyam* | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 120 --------------------


*******************************************************

AVŚ_48 śreṣṭhī | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | śrāvastyām anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | so 'pareṇa samayena jetavanaṃ nirgataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | dṛṣṭvā ca punar bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasmai bhagavatā saṃsāravairāgyikī dharmadeśanā kṛtā yāṃ śrutvā saṃsāradoṣadarśī nirvāṇe guṇadarśī bhūtvā bhagavacchāsane pravrajitaḥ | pravrajitaś ca jñāto mahāpuṇyaḥ saṃvṛtto lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām* | sa gṛhītapariṣkāro labdhaṃ labdhaṃ saṃcayaṃ karoti, na tu sabrahmacāribhiḥ saha saṃvibhāgaṃ karoti | sa tena mātsaryeṇa sevitena bhāvitena bahulīkṛtena pariṣkārādhyavasitaḥ kālagataḥ svake layane preteṣūpapannaḥ ||
     tato 'sya sabrahmacāribhir muṇḍikāṃ gaṇḍīṃ parāhatya śarīrābhinirhāraḥ kṛtaḥ | tato 'sya śarīre śarīrapūjāṃ kṛtvā vihāram āgatāḥ | tato layanadvāraṃ vimucya pātracīvaraṃ pratyavekṣitum ārabdhāḥ | yāvat paśyanti taṃ pretaṃ vikṛtakaracaraṇanayanaṃ paramabībhatsāśrayaṃ pātracīvaram avaṣṭabhyāvasthitam* | tathāvikṛtaṃ dṛṣṭvā bhikṣavaḥ saṃvignā bhagavate niveditavantaḥ | tato bhagavāṃs tasya kulaputrasyānugrahārthaṃ śiṣyagaṇasyodvejanārthaṃ mātsaryasya cāniṣṭavipākasaṃdarśanārthaṃ bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛtas taṃ pradeśam anuprāptaḥ | tato 'sau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cāsya bhagavato 'ntike prasādo jātaḥ | sa vyapatrapitavān* | tato bhagavān sajalajaladagambhīradundubhisvaraḥ pretaṃ paribhāṣitavān: bhadramukha tvayaivaitad ātmavadhāya pātracīvaraṃ samudānītam*, yenāsyapāyeṣūpapannaḥ | sādhu mamāntike cittaṃ prasādaya, asmāc ca pariṣkārāc cittaṃ virāgaya | mā haiva itaḥ kālaṃ kṛtvā narakeṣūpapatsyasa iti | tataḥ pretaḥ saṃghe pātracīvaraṃ niryātya bhagavataḥ pādayor nipatya atyayaṃ deśitavān* | tato bhagavatā pretasya nāmnā dakṣiṇā ādiṣṭā:

     ito dānād dhi yat puṇyaṃ tat pretam anugacchatu |
     uttiṣṭhatu kṣipram ayaṃ pretalokāt sudāruṇāt* || AVŚ_48.1 || iti ||

     tataḥ sa preto bhagavati cittaṃ prasādya kālagataḥ pretamarddhikeṣūpapannaḥ | tataḥ pretamaharddhikaś calavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitramauliḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātras

-------------------- Vaidya, p. 121 --------------------

tasyām eva rātrau divyānām utpalapadmakumudapuṇḍarīkamandāravāṇām utsaṅgaṃ pūrayitvā sarvaṃ jetavanam udāreṇāvabhāsenāvabhāsya bhagavataṃ puṣpair avakīrya bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya | bhagavatā tathāvidhā dharmadeśanā kṛtā, yāṃ śrutvā prasādajātaḥ prakrāntaḥ ||
     bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogam anuyuktā viharanti | tair dṛṣṭo bhagavato 'ntike udāro 'vabhāsaḥ, yaṃ dṛṣṭvā saṃdigdhā bhagavantaṃ paprachuḥ: kiṃ bhagavan asyām rātrau brahmā sahāṃpatiḥ śakro devendraś catvāro lokapālā bhagavantaṃ darśanāyopasaṃkrāntāḥ? bhagavān āha: na bhikṣavo brahmā sahāṃpatir na śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntāḥ | api sa pretaḥ kālaṃ kṛtvā pretamaharddhikeṣūpapannaḥ | sa imāṃ rātriṃ matsakāśam upasaṃkrāntaḥ | tasya mayā dharmo deśitaḥ | sa prasādajātaḥ prakrāntaḥ | tasmāt tarhi bhikṣavo mātsaryaprahāṇāya vyāyantavyam* | ete doṣā na bhaviṣyanti, ye tasya śreṣṭhinaḥ pretabhūtasya | ity evaṃ bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_49 putrāḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe | athāyuṣmān nāladaḥ pūrvāhṇe nivāsya pātracīvaram ādāya rājagṛhaṃ piṇḍāya prāvikṣat* | rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratisamarpya pretacārikāṃ prakrāntaḥ ||
     sa gṛdhrakūṭaparvatasāmantake pretīṃ dadarśa yamarākṣasasadṛśīṃ rudhirabinducitām asthiśakalāparivṛtāṃ śmaśānamadhya ivāvasthitam* | rātriṃdivena pañca putrān prasūya tādṛśaṃ duḥkham anubhūya putrasnehe saty api kṣutkṣāmatayā putrāṃs tān bhakṣayantīm* | tataḥ sthaviro nāladas tāṃ pṛṣṭavān: kiṃ tvayā prakṛtaṃ pāpaṃ yenaivaṃvidhaṃ duḥkham anubhavasīti | pretī āha: āditye hi samudgate na dīpena prayojanam* | bhagavantam etam arthaṃ paripṛccha | sa te asmākīnāṃ karmaplotiṃ vyākariṣyatīti | yāṃ śrutvā anye 'pīha satvāḥ pāpāt karmaṇaḥ prativiraṃsyantīti | athāyuṣmān nālado yena bhagavāṃs tenopasaṃkrāntaḥ ||
     tena khalu samayena bhagavān pratisaṃlayanād vyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhv ivāneḍakam* | anekaśatā ca parṣad bhagavataḥ sakāśān madhuramadhuraṃ dharmaṃ

-------------------- Vaidya, p. 122 --------------------

śṛṇoty anijyamānair indriyaiḥ | tato buddhā bhagavantaḥ pūrvālāpinaḥ ehīti svāgatavādinaḥ smitapūrvaṃgamāś ca | tatra bhagavān āyuṣmantaṃ nāladam idam avocat*: ehi nālada, svāgataṃ te, kutas tvaṃ nālada etarhy āgacchasīti | nālada āha: āgacchāmy ahaṃ bhadanta pretacārikāyāḥ | tatrāhaṃ pretīm adrākṣaṃ yamarākṣasasadṛśīṃ rudhirabinducitām asthiśakalāparivṛtāṃ śmaśānamadhya ivāvasthitam* | āha ca:

     pañca putrān ahaṃ rātrau divā pañca tathāparān* |
     bhakṣayāmi janitvā tān nāsti tṛptas tathāpi me || AVŚ_49.1 || iti
     kiṃ tayā prakṛtaṃ pāpaṃ martyaloke sudāruṇam* |
     yena evaṃvidhaṃ duḥkham anubhavati bhayānakam* || AVŚ_49.2 || iti
     bhagavān āha: pāpakārī nālada sā pretī | icchasi tasyāḥ karmaplotiṃ śrotum*? evaṃ bhadanta | tena hi nālada śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye ||
     bhūtapūrvaṃ nālada atīte 'dhvani vārāṇasyāṃ nagaryām 'nyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayato naiva putro na duhitā | sa kare kapolaṃ kṛtvā cintāparo vyavasthitaḥ: anekadhanasamuditaṃ me gṛham* | na me putro na duhitā | mamātyayāt sarvasvāpateyam aputrakam iti kṛtvā rājavidheyaṃ bhaviṣyatīti | so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate sma | tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ | sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate sma | asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti | tac ca naivam* | yady evam abhaviṣyad ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca | katameṣāṃ trayāṇāṃ sthānānām*? mātāpitarāu raktau bhavataḥ saṃnipatitau, mātā kalyā bhavati ṛtumatī, gandharvaś ca pratyupasthito bhavati | eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca | tasya devatārādhane 'pi sati na putro na duhitā ||
     tasyaivaṃ buddhir utpannā: dvitīyāṃ bhāryām anayāmi | kadācit sā satvavatī syād iti | tena sadṛśāt kulād dvitīyā bhāryā ānītā | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa sā āpannasatvā saṃvṛttā | tayā hṛṣṭatuṣṭapramuditayā svāmine niveditam: diṣṭyā āryputra vardhase | āpannasatvāsmi saṃvṛttā | yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati, niyataṃ dārako bhaviṣyatīti | so 'py āttamanāttamanāḥ pūrvakāyam abhyunnamayya dakṣiṇaṃ bāhum abhiprasārya udānam udanayati: apy evāhaṃ cirakālābhilaṣitaṃ

-------------------- Vaidya, p. 123 --------------------

putramukhaṃ paśyeyam* | jāto me syān nāvajātaḥ | kṛtyāni me kurvīta | bhṛtaḥ pratibibhṛyāt* | dāyād yaṃ pratipadyeta | kulavaṃśo me cirasthitikaḥ syāt* | asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni datvā puṇyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyate: idaṃ tayor yatrayatropapannayor gacchator anugacchatv iti | āpannasatvāṃ caināṃ viditvopariprāsādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ | hārārdhahāravirājitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīm adharimāṃ bhūmim* | na cāsyāḥ kiṃcid amanojñaśabdaśravaṇaṃ yāvad eva garbhasya paripākāya ||
     tatas tasyāḥ pūrvikāyāḥ prajāpatyāḥ prathamapatnyās tāṃ bahumānāl lālitāṃ (Speyer: laḍitaṃ) dṛṣṭvā īrṣyā samutpannā | cintayanti: yady eṣā putraṃ janayiṣyati, niyataṃ māṃ bādhayiṣyati | sarvathopāyasaṃvidhānaṃ kartavyam iti | kāmān khalu pratisevyamānasya (Speyer: pratisevamānasya) nāsti kiṃcit pāpaṃ karmācaraṇīyam iti | tayā aniṣṭagatiprapātanamugdhayā visrambham utpādya tathāvidhaṃ garbhaśātanaṃ dravyaṃ dattaṃ yena pītamātreṇaiva tasyās tapasvinyāḥ srasto garbhaḥ | tatas tayā dvitīyapatnyā sarvajñātīn saṃnipātya sā prathamā patnī samanuyujyate: tvayā me visrambham utpādya śātanaṃ dravyaṃ dattam*, yena me srasto garbha iti | tato 'sau prathamapatnī jñātimadhye śapathaṃ kartuṃ pravṛttā: yadi mayā garbhaśātanaṃ dravyam anupradattaṃ syāt*, ahaṃ pretī bhūtvā jātāñ jātān putrān bhakṣayeyam iti ||
     kiṃ manyase nālada yāsau śreṣṭhibhāryā, iyaṃ sā pretī | yat tayā īrṣyāprakṛtayā garbhaśātanaṃ dattaṃ tena preteṣūpapannā | yat tayā mṛṣāvādena śapathaḥ kṛtaḥ, tasya karmaṇo vipākena rātriṃdivena pañca putrān prasūya tān eva bhakṣayati | tasmāt tarhi te nālada vāgduścaritaprahāṇāya vyāyantavyaṃ yathā evaṃvidhā doṣā na syur ye tasyāḥ pretyāḥ | ity evaṃ te nālada śikṣitavyam* ||
     idam avocad bhagavān | āttamanā āyuṣmān nālado 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_50 jāmbālaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām* | tena khalu samayena vaiśālyām anyatarasyāṃ nagaraparikhāyāṃ pañca pretaśatāni prativasanti vāntāśāny ujjhitāśāni kheṭamūtropajīvīni pūyaśoṇitaviṣṭhāhārāṇi ghorāṇi prakṛtiduḥkhitāni ca | āha ca:

-------------------- Vaidya, p. 124 --------------------



     vāntāśā ujjhitāśāś ca kheṭamūtropajīvitaḥ |
     pūyaśoṇitaviṣṭhāśā ghorāḥ prakṛtiduḥkhitāḥ || AVŚ_50.1 || iti ||

     tasyāṃ ca vaiśālyām anyataro brāhmaṇaḥ | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā | daurgandhaṃ cāsyāḥ kāye saṃvṛttam* | tatas tena brāhmaṇena naimittikā āhūya pṛṣṭāḥ | te kathayanti: yo 'yam udarastho dārakas tasyāyaṃ prabhāva iti | yāvad asau navānāṃ māsānām atyayāt prasūtā | dārako jāto durvarṇo durdarśano avakoṭimako 'medhyamrakṣitagātro durgandhaś ca | tathāpy asau snehapāśānubaddhābhyāṃ paramabībhatso 'pi mātṛpitṛbhyāṃ saṃvardhitaḥ | so 'medhyasthāneṣv evābhiramate saṃkārakūṭe jambāle, keśāṃl luñcati, amedhyaṃ mukhe prakṣipati | tasya bālo jāmbāla iti saṃjñā saṃvṛttā ||
     yāvad asāv itaś cāmutaś ca paribhraman pūraṇena kāśyapena dṛṣṭaḥ | tasyaitad abhavat: yādṛśeṣu sthāneṣv ayam abhiramate, nūnam ayaṃ siddhapuruṣaḥ | yanv aham enaṃ pravrājayeyam iti | sa tena pravrājito nagnaḥ paryaṭati satkriyāsu ca vartate | tatas tena paryaṭatā vaiśālīparikhāyāṃ pañca pretaśatāni dṛṣṭāni | sa pūrvakarmavipākasaṃbandhāt tāṃ nagaraparikhām avatīrya taiḥ sārdhaṃ saṃgamya samāgamya saṃmodate, sakhitvaṃ cābhyupagataḥ | yāvad apareṇa samayena jāmbālo dārakaḥ kvacit prayojanena vyākṣipto vaiśālīṃ praviṣṭaḥ | bhagavāṃś ca tāṃ nagaraparikhām anuprāptaḥ | dadṛśus te pretā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cāsya bhagavataḥ pādayor nipatitāḥ | bhagavatā uktāḥ: kiṃ bhavatāṃ bādhata iti | te ūcuḥ: pipāsitāḥ smo bhagavann iti | tato bhagavatā pañcabhyo 'ṅgulibhyo 'ṣṭāṅgopetasya pānīyasya pañca dhārā utsṛṣṭāḥ, yena tāni pañca pretaśatāni saṃtarpitāni | tatas te bhagavato 'ntike cittaṃ prasādya kālagatāḥ | praṇīteṣu deveṣu trāyastriṃśeṣūpapannāḥ ||
     dharmatā khalu devaputrasya vā devakanyakāyā vā aciropapannasya trīṇi cittāny utpadyante: kutaś cyutaḥ kutropapannaḥ kena karmaṇeti | te paśyanti pretebhyaś cyutāḥ, praṇīteṣu deveṣu trāyastriṃśeṣūpapannāḥ, bhagavato 'ntike cittam ahiprasādyeti || atha pretapūrviṇāṃ devaputrāṇām etad abhavat: nāsmākaṃ pratirūpaṃ syāt, yad vayaṃ paryuṣitaparivāsā bhagavantaṃ darśanāyopasaṃkrāmema | yan nu vayam aparyuṣitaparivāsā eva bhagavantaṃ darśanāyopasaṃkrāmemeti | atha pretapūrviṇo devaputrāś calavimalakuṇḍaladharā hārārdhahāravirājitagātrā maṇiratnavicitramaulayaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrās tasyām eva rātrau divyānām utpalapadmakumudapuṇḍarīkamandāravāṇāṃ puṣpāṇām utsaṅgaṃ pūrayitvā sarvāṃ kūṭāgāraśālāṃ udāreṇāvabhāsenāvabhāsya bhagavataṃ puṣpair avakīrya bhagavataḥ purastān niṣaṇṇā dharmaśravaṇāya | atha bhagavān pretapūrviṇāṃ devaputrāṇām āśayānuśayaṃ

-------------------- Vaidya, p. 125 --------------------

dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān, yāṃ śrutvā pañcabhir devaputraśatair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalam anuprāptam* | sa dṛṣṭasatyā labdhalābhā iva vaṇijaḥ, saṃpannasasyā iva karṣakāḥ, śūrā iva vijitasaṃgrāmāḥ, sarvarogaparimuktā ivāturā yayā vibhūtyā bhagavatsakāśam āgatās tayaiva vibhūtyā bhagavantaṃ triḥ pradakṣiṇīkṛtya svabhavanaṃ gatāḥ ||
     atha jāmbālo nagaraparikhām āgatas tān pretān nādrākṣīt* | tataḥ samanveṣitum ārabdhaḥ | sa ca tān parimārgamāṇaḥ khedam āpanno na ca tān āsādayati ||
     atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam* | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya <ca> buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate: ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ | kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam*, kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām*, kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam*, <kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi |> kasyānavaropitāni kuśalamulāny avaropayeyam*, kasyāvaropitāni paripācayeyam*, kasya paripakvāni vimocayeyam* | āha ca:

     apy evātikramed velāṃ sāgaro makarālayaḥ |
     na tu vaineyavatsānāṃ buddho velām atikramet || AVŚ_50.2 ||

     tato bhagavāñ jāmbālasya kulaputrasyānugrahārthaṃ pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāvikṣat* | yāvad anupūrveṇa piṇḍapātam aṭan vīthīm avatīrṇaḥ | jāmbālaś ca itas tato 'nvāhiṇḍamāno bhagavato 'grataḥ sthitaḥ | atha dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cānena bhagavato 'ntike citaṃ prasāditaṃ* | sa prasādajāto bhagavataḥ pādayor nipatya kṛtakarapuṭa uvāca: yadi bhagavan mādṛśānāṃ satvānām asmin dharmavinaye pravrajyāsti; labheyaṃ svākhyāte dharmavinaye pravrajyām iti | tato bhagavān mahākaruṇāparigatahṛdayaḥ satvānām āśayānuśayajñas taṃ bhavyarūpaṃ viditvā rajabhujasadṛśaṃ suvarṇavarṇabāhum abhiprasāryedam avocat*: ehi bhikṣor cara brahmacaryam* | ity uktamātre bhagavatā saptāhāvaropitair iva keśair dvādaśavarṣopasaṃpannasyeva bhikṣor īryāpathena pātrakarakavyagrahasto 'vasthitaḥ | āha ca:

-------------------- Vaidya, p. 126 --------------------



     ehīti coktaḥ sa tathāgatena muṇḍaś ca saṃghāṭiparītadehaḥ |
     sadyaḥ praśāntendriya eva tasthāv evaṃ sthito buddhamanorathena || AVŚ_50.3 ||

     tato 'sya bhagavatā manasikāro dattaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣākṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ | so 'rhatvaprāpto 'pi lūhenābhiramate | tatra bhagavān bhikṣūn āmantrayate sma: eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ lūhādhimuktānām*, yaduta jāmbālo bhikṣur iti ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta jāmbālena sthavireṇa karma kṛtaṃ yenaivaṃvidhaṃ duḥkham anubhavatīti | bhagavān āha: jāmbalenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | jāmbālenaiva karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi api kalpaśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_50.4 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminn eva bhadrake kalpe catvāriṃśadvarṣasahasrāyuṣi prajāyāṃ krakucchando nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa śobhāvatīṃ rājadhānīm upaniśritya viharati | tasyāṃ ca rājadhānyām anyatamena gṛhapatinā vihāraḥ kārito yatra nānādigdeśavāsino bhikṣava āgantavyaṃ gantavyaṃ vastavyaṃ ca manyante | tasmiṃś ca vihāre pṛthagjano bhikṣur naivāsikaḥ | sa cātīvātivāmatsarī (Speyer: cātīvāvāsamatsarī) | āgantukān bhikṣūn dṛṣṭvā 'bhiṣajyate kupyati vyāpadyate madguḥ pratitiṣṭhati kopaṃ saṃjanayati | ye tu tasmād vihārād bhikṣavaḥ prakrāmanti, tān dṛṣṭvā prītiprāmodyabahalaḥ pratyudgamyābhāṣate ca | yāvad apareṇa samayena janapadād arhadbhikṣur āgataḥ | sa ca vihārasvāmy anāgāmī | tenāsāv īryāpathena saṃlakṣito 'rhann iti | tataḥ prasādajātena śvo bhaktena jentākasnātreṇa copanimantritaḥ sārdhaṃ bhikṣusaṃghena | sa cāvāsiko bhikṣus tatra nāsīt* | yāvad dvitīye divase jentākasnātre pratipādite bhakte sajjīkṛte āvāsiko bhikṣur āgataḥ | so 'pi jentākasnātraṃ praviṣṭaḥ | paśyati vihārasvāminam ekaśāṭakanivasitam āgantukasya bhikṣoḥ parikarma kurvāṇam* | tato 'sya mātsaryam utpannam* | tena praduṣṭacittena kharaṃ

-------------------- Vaidya, p. 127 --------------------

vākkarma niścāritam*: varaṃ khalu te bhikṣo amedhyena śarīram upaliptam*, na tu evaṃvidhasya dānapateḥ sakāśād upasthānaṃ svīkṛtam iti | tatas tenārhatā tūṣṇībhāvenādhivāsitam*: mā haivāyaṃ tapasvī gāḍhatarasya karmaṇo bhāgī bhaviṣyatīti | yāvat sāmagrīdeśakāle saṃprāpte naivāsikena bhikṣuṇā śrutam*: arhato 'ntike tvayā cittaṃ pradūṣitam iti | śrutvā cāsya vipratisāro jātaḥ | tato 'rhato bhikṣoḥ pādayor nipatyāha: kṣamasva ārya yan mayā tvayi paruṣā vāg niścāriteti | tato 'rhaṃs tasya prasādābhivṛddhyarthaṃ gaganatalam abhyudgamya vicitrāṇi prātihāryāṇi vidarśayitum ārabdhaḥ | tato 'sya bhūyasā vipratisāraḥ samutpannaḥ | tena tasya purastāt tat karma atyayenādeśitaṃ prakāśitam uttānīkṛtam*, ca na cānena śakitaṃ naiṣṭhikaṃ jñānam utpādayitum* | yāvan maraṇakālasamaye praṇidhiṃ kartum ārabdhaḥ: yan mayārhato 'ntike cittaṃ pradūṣitam*, kharaṃ ca vākkarma niścaritam*, mā asya karmaṇo vipākaṃ pratisaṃvedayeyam* | yat tu mayā paṭhitaṃ svādhyāyitaṃ dānapradānāni dattāni saṃghasya copasthānām kṛtam*, tasya karmaṇo vipākena anāgatān samyaksaṃbuddhān ārāgayeyaṃ mā virāgayeyam iti ||
     kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayenāvāsiko bhikṣuḥ, ayam evāsau jāmbālaḥ | yad anenārhato 'ntike kharaṃ vākkarma niścāritam*, asya karmaṇo vipākenānantaṃ saṃsāre duḥkham anubhūtam* | tenaiva ca karmāvaśeṣeṇa etarhi paścime bhave evaṃ durgandhaḥ paramadurgandho 'medhyāvaskarasthānanivāsābhiprāyaḥ saṃvṛttaḥ | yat punar anena tatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ dhātukauśalam āyatanakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ ca kṛtam*, tena mama śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | tasmāt tarhi bhikṣava evaṃ śikṣitavyaṃ yan mātsaryaprahāṇāya vyāyantavyam * | tat kasya hetoḥ? ete doṣā na bhaviṣyanti, ye jāmbālasya pṛthagjanabhūtasya | eṣa eva guṇagaṇo bhaviṣyati, yo 'sau tasyaivārhatvaprāptasya | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān | āttamanasas te bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitam abhyanandan* ||




-------------------- Vaidya, p. 128 --------------------

ṣaṣṭho vargaḥ |
tasyoddānam*:

     kṛṣṇasarpaś ca candraś ca sālaḥ śrīmatir eva ca |
     vastraṃ śukaś ca dūtaś ca mahiṣaḥ poṣadhaś ca vai |
     x x x x x haṃso bhavati paścimaḥ ||

*******************************************************

AVŚ_51 kṛṣṇasarpaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe | rājagṛhe nagaradvāre 'nyataro gṛhapatir āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | sa ca matsarī kuṭukuñcaka āgṛhītapariṣkāraḥ kākāyāpi baliṃ na pradātuṃ vyavasyati | sa śramaṇabrāhmaṇavanīpakān dṛṣṭvā cittaṃ pradūṣayati | svake codyāne mahān hiraṇyasuvarṇasya rāśiḥ sthāpitaḥ | sa tatra gṛddho 'dhyavasitaḥ kālagataḥ ||
     sa kālaṃ kṛtvā tasyaivopari āśīviṣa utapanno mahān kṛṣṇasarpo dṛṣṭiviṣaḥ | atha ye tad udyānaṃ janakāyāḥ praviśanti, tān prekṣitamātreṇa jīvitād vyaparopayati | eṣa ca śabdo rājagṛhe nagare samantato visṛtaḥ: ye amukam udyānaṃ praviśanti, sarve te nidhanam upayāntīti | janakāyena ca rājñe bimbisārāya niveditam* ||
     atha rājño bimbisārasyaitad abhavat*: kas taṃ śakyati vinetum anyatra buddhād bhagavata iti | atha rājā bimbisāro mahājanakāyaparivṛto yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekāntaniṣaṇṇaṃ rājānaṃ bimbisāraṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm* | atha rājā bimbisāra utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat*: iha bhagavan rājagṛhe nagare 'muṣminn udyāne mahānāśīviṣaḥ kṛṣṇasarpo dṛṣṭiviṣaḥ prativasati, mahājanavipraghātaṃ karoti | sādhu bhagavāṃs tam vinayed anukampām upādāyeti | adhivāsayati bhagavān rājño bimbisārasya tūṣṇībhāvena | atha rājā bimbisāro bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanāt prakrāntaḥ ||
     atha bhagavāṃs tasyā eva rātrer atyayāt pūrvāhṇe nivāsya pātracīvaram ādāya yena tad udyānaṃ tenopasaṃkrāntaḥ | upasaṃkramya bhagavatā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcaya utsṛṣṭāḥ,

-------------------- Vaidya, p. 129 --------------------

yais tad udyānaṃ sarvam avabhāsitam* | kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ, yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam* | atha sa āśīviṣa itaś cāmutaś ca prekṣitum ārabdhaḥ: kasya prabhāvān mama śarīraṃ prahlāditam iti | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cānena bhagavato 'ntike citaṃ prasāditaṃ* | prassannacittasya ca bhagavatā tan mayyā gatyās tan mayyā yonyā dharmo deśitaḥ: bhadramukha tvayaivaitad dravyam upārjitam* | yena tvam āśīviṣagatim upapāditaḥ | sādhu mamāntike cittaṃ prasādya, asmāc ca nidhānāc cittaṃ virāgaya | mā haiva itaḥ kālaṃ kṛtvā narakeṣūpapatsyasa iti | yadāsya bhagavatā jātiḥ smāritā, tadā rodituṃ pravṛttaḥ | atha bhagavāṃs tasyāṃ velāyāṃ gāthe bhāṣate:

     idānīṃ kiṃ kariṣyāmi tiryagyonigatasya te |
     akṣaṇapratipannasya kiṃ rodiṣi nirarthakam* || AVŚ_51.1 ||
     sādhu prasādyatāṃ cittaṃ mahākāruṇike jine |
     tiryagyoniṃ virāgyeha tataḥ svargaṃ gamiṣyasi || AVŚ_51.2 || iti ||

     yāvad bhagavatā pātre prakṣipya veṇuvanaṃ nītaḥ | atrāntare rājñā māgadhena janakāyena ca śrutaṃ yathāsāv āśīviṣo bhagavatā vinīta iti ||
     athāsāv āśīviṣaḥ svāśrayaṃ jugupsamāno 'nāhāratā pratipannaḥ | bhagavato 'ntike cittaṃ prasādya kālagataḥ, praṇīteṣu deveṣu trāyastriṃśeṣūpapannaḥ |
     dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya trīṇi cittāny utpadyante: kutaś cyutaḥ kutropapannaḥ kena karmaṇeti | paśyati: āśīviṣebhyaś cyutaḥ, praṇīteṣu deveṣu trāyastriṃśeṣūpapannāḥ, bhagavato 'ntike cittaṃ prasādyeti || athāśīviṣapūrvakasya devaputrasyaitad abhavat: na mama pratirūpaṃ syāt*, yad ahaṃ paryuṣitaparivāso bhagavantaṃ darśanāyopasaṃkrāmeyam* | yan nu aham aparyuṣitaparivāsa eva bhagavantaṃ darśanāyopasaṃkrāmeyam iti | athāśīviṣapūrvako devaputraś calavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātras tasyām eva rātrau divyānām utpalapadmakumudapuṇḍarīkamandāravāṇāṃ puṣpāṇām utsaṅgaṃ pūrayitvā sarvaṃ veṇuvanaṃ kalandakanivāsam udāreṇāvabhāsenāvabhāsayan bhagavantaṃ puṣpair avakīrya bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya | atha bhagavān āśīviṣapūrvikasya devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān, yāṃ śrutvā āśīviṣapūrvakeṇa devaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ prāptam* | sa dṛṣṭasatyas trir udānam udānayati: idam asmākaṃ bhadanta na mātrā kṛtaṃ na pitrā na rājñā na devatābhir neṣṭena svajanabandhuvargeṇa na pūrvapretair na śramaṇabrāhmaṇair yad bhagavatāsmākaṃ kṛtam* | ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitāny apāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitāḥ smo devamanuṣyeṣu | āha ca:

-------------------- Vaidya, p. 130 --------------------



     tavānubhāvāt pihitaḥ sughoro
          hy apāyamārgo bahudoṣayuktaḥ |
apāvṛtā svargagatiḥ supuṇyā
          nirvāṇamārgaś ca mayopalabdhaḥ || AVŚ_51.3 ||
tvadāśrayāc cāptam apetadoṣaṃ
          mayādya śuddhaṃ suviśuddhacakṣuḥ |
prāptaṃ ca śāntaṃ padam āryakāntaṃ
          tīrṇaś ca duḥkhārṇavapāram asmi || AVŚ_51.4 ||
     naravarendra narāmarapūjita
          vigatajanmajarāmaraṇāmayaṃ |
     bhavasahasrasudurlabhadarśana
          saphalam adya mune tava darśanam* || AVŚ_51.5 || iti
     avanamya tataḥ pralambahāraḥ
          caraṇau dvāv abhivandya jātaharṣaḥ |
     parigamya ca dakṣiṇaṃ jitārīṃ
          suralokābhimukho divaṃ jagāma || AVŚ_51.6 ||

     athāśīviṣapūrvako devaputro vaṇig iva labdhalābhaḥ, saṃpannasasya iva karṣakaḥ śūra iva vijitasaṃgrāmaḥ, sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśam upagatas tayaiva vibhūtyā tasyām eva rātrau rājño bimbisārasya sakāśam upasaṃkramya sarvaṃ rājakulam udāreṇāvabhāsenāvabhāsya rājānaṃ prabodhya etad uvāca: mahārāja uttiṣṭha uttiṣṭha, kiṃ svapiṣīti | atha rājā prabuddhaḥ paśyati tam udāram avabhāsaṃ taṃ ca devaputram* | dṛṣṭvā prītamanās taṃ papraccha kas tvam iti | sa kathayati: ahaṃ sa dṛṣṭyāśīviṣo bhagavatā tatrodyāne vinītaḥ, kālaṃ kṛtvā praṇīteṣu deveṣu trāyastriṃśeṣūpapannaḥ | bhagavantaṃ ca me paryupāsya satyadarśanaṃ kṛtam* | sa idānīṃ prabodhayāmi | gatvā tad udyānam amukasmāt pradeśān mahānidhānam utpāṭya mama nāmnā bhagavantaṃ saśrāvakasaṃghaṃ bhojaya, dakṣiṇādeśanāṃ ca kārayeti | adhivāsayati rājā bimbisāro devaputrasya tūṣṇībhāvena | athāśīviṣapūrvako devaputro rājñas tūṣṇībhāvenādhivāsanāṃ viditvā tatraivāntarhitaḥ ||
     atha sa rājā bimbisāras tasyām eva rātrau māgadhānāṃ paurajānapadānāṃ nivedya tad udyānaṃ gatvā nidhānam utpāṭya bhagavantaṃ saśrāvakasaṃghaṃ traimāsyaṃ bhojayitvā bhagavantaṃ papraccha: kāni bhagavann aśīviṣapūrvakeṇa devaputreṇa karmāṇi kṛtāni, yenāśīviṣeṣūpapannaḥ: kāni karmāṇi kṛtāni yena deveṣūpapannaḥ, satyadarśanaṃ ca kṛtam iti? bhagavān āha: yat tenātimātro lobha utpāditaḥ, śramaṇabrāhmaṇavanīpakānāṃ cāntike cittaṃ praduṣitam*, tenāśīviṣeṣūpapannaḥ | yan mamāntike cittaṃ prasāditam*, tena deveṣūpapannaḥ | kāśyape ca samykasaṃbuddhe upāsakabhūtena śaraṇagamanaśikṣāpadagrahaṇaṃ kṛtam*, tena satyadarśanaṃ kṛtam iti | tasmāt tarhi mahārāja mātsaryaprahāṇāya vyāyantavyam* | ete doṣā na bhaviṣyanti ye āśīviṣasya | eṣa eva guṇagaṇo bhaviṣyati, yas tasyaiva devaputrasyety evaṃ te mahārāja śikṣitavyam* | atha rājā bimbisāro bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvotthāyāsanāt prakrāntaḥ ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 131 --------------------


*******************************************************

AVŚ_52 candraḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | śrāvastyām anyatamaḥ karṣako brāhmaṇaḥ | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jāto 'bhirūpo darśanīyaḥ prāsādikaḥ sarvajanamanonayanaprahlādanakaraḥ | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād asya jātau sarvalokānāṃ nayanaprahlādanam*, tasmād bhavatu asya dārakasya candra iti nāmeti | sa ca tena brāhmaṇena kṛcchreṇa labdhaḥ | na cāsyānyaḥ putro na duhitā ||
     sa unnīto vardhito mahān saṃvṛttaḥ | sa sarvalokaprahlādanakaratvād brāhmaṇagṛhapatibhiḥ kṛtsnaṃ nagaram anvāhiṇḍyata iti | sa brāhmaṇas tasmin bhūyasyā mātrayādhyavasito nityam eva kramasthānaśayyāsu saṃrakṣaṇaparo 'vatiṣṭhite | tasya ca brāhmaṇasyānāthapiṇḍadasamīpe gṛham* | atha sa brāhmaṇadārako 'nāthapiṇḍadasaṃsargāj jetavanaṃ gatvā buddhavacanaṃ śṛṇoti | tena bhagavacchāsane prasādaḥ pratilabdhaḥ | sa cālpāyuṣkaḥ kālaṃ kṛtvā praṇīteṣu deveṣu trāyastriṃśeṣūpapannaḥ ||
     dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya trīṇi cittāny utpadyante: kutaś cyutaḥ, kutropapannaś ca kena karmaṇeti | paśyati manuṣyebhyaś cyutaḥ praṇīteṣu deveṣu trāyastriṃśeṣūpapannāḥ, bhagavato 'ntike cittam ahiprasādyeti | atha brāhmaṇapūrviṇo devaputrasyaitad abhavat: na mama pratirūpaṃ syāt*, yad ahaṃ paryuṣitaparivāso bhagavantaṃ darśanāyopasaṃkrāmeyam* | yanv aham aparyuṣitaparivāsa eva bhagavantaṃ darśanāyopasaṃkrāmeyam iti | atha brāhmaṇapūrvako devaputraś calavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātras tasyām eva rātrau divyānām utpalakumudapuṇḍarīkamandāravāṇāṃ puṣpāṇām utsaṅgaṃ pūrayitvā sarvaṃ jetavanam udāreṇāvabhāsenāvabhāsya bhagavataṃ puṣpair avakīrya bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya | atha bhagavān brāhmaṇapūrvakasya devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān, yāṃ śrutvā brāhmaṇapūrvakeṇa devaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalam prāptam* | sa dṛṣṭasatyas trir udānam udānayati: idam asmākaṃ bhadanta na mātrā kṛtaṃ na pitrā na rājñā na devatābhir neṣṭena svajanabandhuvargeṇa na pūrvapretair na śramaṇabrāhmaṇair yad bhagavatāsmākaṃ kṛtam* | ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitāny apāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitāḥ smo devamanuṣyeṣu | āha ca:

-------------------- Vaidya, p. 132 --------------------



     tavānubhāvāt pihitaḥ sughoro
          hy apāyamārgo bahudoṣayuktaḥ |
apāvṛtā svargagatiḥ supuṇyā
          nirvāṇamārgaś ca mayopalabdhaḥ || AVŚ_52.1 ||
tvadāśrayāc cāptam apetadoṣaṃ
          mayādya śuddhaṃ suviśuddhacakṣuḥ |
prāptaṃ ca śāntaṃ padam āryakāntaṃ
          tīrṇaś ca duḥkhārṇavapāram asmi || AVŚ_52.2 ||
     naravarendra narāmarapūjita
          vigatajanmajarāmaraṇāmayaṃ |
     bhavasahasrasudurlabhadarśana
          saphalam adya mune tava darśanam* || AVŚ_52.3 || iti
     avanamya tataḥ pralambahāraś
          caraṇau dvāv abhinandya jātaharṣaḥ |
     parigamya ca dakṣiṇaṃ jitāriṃ
          suralokābhimukho divaṃ jagāma || AVŚ_52.4 ||

     atha brāhmaṇapūrvako devaputro vaṇig iva labdhalābhaḥ, sasyasaṃpanna iva karṣakaḥ śūra iva {vi}jitasaṃgrāmaḥ, sarvarogaparimukta ivāturo yayā hi vibhūtyā bhagavatsakāśam āgatas tayaiva vibhūtyā svabhavanaṃ gataḥ ||
     bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogam anuyuktā viharanti | tair dṛṣṭo bhagavato 'ntike udāro 'vabhāsaḥ | yaṃ dṛṣṭvā saṃdigdhā bhagavantaṃ paprachuḥ: kiṃ bhagavann asyāṃ rātryāṃ bhagavantaṃ darśanāya brahmā sahāṃpatiḥ śakro devendraś catvāro lokapālā upasaṃkrāntāḥ? bhagavān āha: na bhikṣavo brahmā sahāṃpatir na śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntāḥ, api yo 'sāv ekaputro 'sya brāhmaṇasya putro 'lpāyuṣkaḥ kālagataḥ, sa mamāntike cittam abhiprasādya praṇīteṣu deveṣu trāyastriṃśeṣūpapannaḥ, so 'syāṃ rātrau matsakāśam upasaṃkrāntaḥ | tasya mayā dharmo deśitaḥ, dṛṣṭasatyaś ca svabhavanaṃ gataḥ ||
     atra cāntare sa brāhmaṇas tam ekaputrakam iṣṭaṃ kāntaṃ priyaṃ manāpaṃ kṣāntam apratikūlaṃ śmaśāne nirhṛtyotsaṅge kṛtvā karuṇakaruṇaṃ vilapan* kathayati: hā putraka hā ekaputraketi | jñātayaḥ subahv api śokavinodanaṃ kurvaṇā na śaknuvanty utthāpayitum* | sa kākakuraraśvaśṛgālagṛdhraparivṛtaḥ prakīrṇakeśībhiḥ strībhir anugato mahājanakāyena codvīkṣyamāṇas tiṣṭhati | tato 'sya putro devabhūtaḥ pitaraṃ paridevamānaṃ dṛṣṭvā kāruṇyād ākampitahṛdayaḥ pituḥ śokavinodanārtham ṛṣiveṣadhāriṇam ātmānam abhinirmāya śmaśānasamīpe pañcatapāvasthitaḥ | atha sa brāhmaṇas tam ṛṣiṃ papraccha: bho maharṣe anena tapasā kiṃ prārthayasa iti | ṛṣir āha: rājyaṃ prārthaye, sauvarṇaś ca me rathaḥ syān nānāratnavicitraḥ, sūryācandramasau rathacakre syātām*, catvāraś ca lokapālāḥ purastān nameyuḥ | so 'haṃ taṃ ratham abhiruhyemāṃ mahāpṛthivīm anvāhiṇḍeyeti | brāhmaṇaḥ kathayati:

     yadi varṣaśataṃ pūrṇaṃ tapiṣyasi nirantaram* |
     na lapsyase 'pi tat sthānaṃ paramatapasāpi hi || AVŚ_52.5 || iti ||

     ṛṣiḥ kathayati: tvaṃ ca punar anena mṛtakuṇapenāśucinā paramadurgandhena śavena kāṣṭhabhūtena kiṃ prārthayasa iti | brāhmaṇaḥ prāha: priyo me ekaputrakaḥ kālagataḥ, taṃ prārthaya iti | ṛṣir āha:

-------------------- Vaidya, p. 133 --------------------



     yadi varṣaśataṃ pūrṇaṃ rodiṣyasi nirantaram* |
     na lapsyase 'pi taṃ putraṃ ruditena hi kiṃ tava || AVŚ_52.6 || iti ||

     tatas tasya brāhmaṇasya bhūtam ṛṣivacanam avagatya prasādo jātaḥ | prasādajātaś cāha: kas tvam iti | tata ṛṣis taṃ veṣam antardhāpya svaveṣeṇa sthitvā pitaram āha: ahaṃ te sa ekaputrako bhagavato 'ntike cittaṃ prasādya kālagataḥ | praṇīteṣu deveṣu trāyastriṃśeṣūpapannaḥ | tava śokavinodanārtham ihāgataḥ | ehi tvaṃ tāta buddhaṃ bhagavantaṃ śaraṇaṃ gaccha, apy eva tvam api saṃsārasamatikrāmaṃ kuryā iti ||
     atha sa brāhmaṇo mṛtaśarīram apahāya yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasmai bhagavatā caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā tena brāhmaṇeṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalam prāptam* | sa labdhodayo labdhalābho bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prakrāntaḥ ||
     tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhagavan, yāvad anena devaputreṇāyaṃ pitā śokaṃ vinodya satyadarśane pratiṣṭhāpita iti | bhagavān āha: kim atra bhikṣava āścaryaṃ yad anenaitarhi dṛṣṭasatyena pitā paritrātaḥ | yat tv anena atīte 'dhvani pṛthagjanena satā yāvat trir api pitā jīvitād vyavaropyamāṇaḥ paritrātaḥ | tac chruṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye ||
     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryām anyatamaḥ pāradārikaḥ | tasya putro bhadraḥ kalyāṇāśayo 'tīva lokasyābhimataḥ | yāvad asya pitrā cauryaṃ kṛtam* | tato rājñā vadhyatām ity ājñaptam* | tataḥ putreṇa yāvat trir api rājānaṃ vijñāpya iṣṭena jīvitenācchāditaḥ ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena pāradārika āsīt*, ayaṃ sa brāhmaṇaḥ | pāradārikaputro 'yam eva brāhmaṇadārakaḥ ||
     bhikṣava ūcuḥ: kiṃ karma kṛtaṃ yena pitāputrābhyāṃ satyadarśanaṃ kṛtam iti | bhagavān āha: kāśyape samyaksaṃbuddhe upāsakabhūtābhyāṃ śaraṇagamanaśikṣāpadagrahaṇaṃ kṛtam* | tenedānīṃ satyadarśanaṃ kṛtam* | tasmāt tarhi bhikṣavaḥ sarvasaṃskārā anityāḥ, sarvadharmā anātmānaḥ, śāntaṃ nirvāṇam iti nirvāṇe yatnaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 134 --------------------

*******************************************************


AVŚ_53 sālaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | tena khalu punaḥ samayena śrāvastyāṃ sālabhañjikā nāma parva pratyupasthitam* | tatrānekāni prāṇiśatasahasrāṇi saṃnipatya sālapuṣpāṇy ādāya krīḍanti ramante paricārayanti | yāvad anyatarā śreṣṭhidārikā sālapuṣpāṇy ādāya śrāvastīṃ praviśati | bhagavāṃś ca bhikṣugaṇaparivṛtaḥ śrāvastīṃ piṇḍāya caritvā nirgacchati | dadarśa sā dārikā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | dṛṣṭvā ca punaḥ prasādajātayā bhagavān sālapuṣpair avakīrṇaḥ | tataḥ pradakṣiṇīkṛtya pratinivṛttā: bhūyo 'nyāni gṛhasyārthe āneṣyāmīti | yāvad asau sālavṛkṣam adhirūḍhā patitā | bhagavataḥ kṛtopasthānā kālagatā praṇīteṣu deveṣu trāyastriṃśeṣūpapannā yāvat sālapuṣpavimānālaṃkṛtā devasamitim upasaṃkrāntā ||
     tasmiṃś ca kāle śakro devendraḥ sudharmāyāṃ devasabhāyāṃ devagaṇasya madhye buddhasya varṇaṃ bhāṣate, dharmasya saṃghasya ca varṇaṃ bhāṣate | dadarśa śakro devendras tāṃ devakanyāṃ sālapuṣpavimānālaṃkṛtām uttaptakuśalamūlām* | dṛṣṭvā ca gāthayā pratyabhāṣata:

     gātraṃ kena vimṛṣṭakāñcananibhaṃ padmotpalābhaṃ tava
          gātraśrīr atulā kṛteyam iha te dehāt prabhā niḥsṛtā |
     vaktraṃ kena vibuddhapadmasadṛśaṃ cāmīkarābhaṃ tava
          brūhi tvaṃ mama devate phalam idaṃ yat karmajaṃ bhujyate || AVŚ_53.1 ||

devatā prāha:

     saśrāvako narāditya ākīrṇo varalakṣaṇaiḥ |
     tat karma kuśalaṃ kṛtvā rājate 'bhyadhikaṃ mama |
     jalajenduviśuddhābhaṃ vadanaṃ kāntadarśanam* || AVŚ_53.2 ||

śakraḥ prāha:

     aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam* |
     yatra nyastaṃ tvayā bījam iṣṭaṃ svargopapattaye || AVŚ_53.3 ||

-------------------- Vaidya, p. 135 --------------------


     ko nārcayet pravarakāñcanarāśigauraṃ
     buddhaṃ viśuddhakamalāyatapatranetram* |
     yatrādhikārajanitāni varāṅganānāṃ
     rejur mukhāni kamalāyatalocanani || AVŚ_53.4 ||
     dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya trīṇi cittāny utpadyante: kutaś cyutaḥ, kutropapannaḥ kena karmaṇeti | sā paśyati: manuṣyebhyaś cyutā praṇīteṣu deveṣu trāyastriṃśeṣūpapannā, bhagavato 'ntike cittaṃ prasādyeti | atha tasyā devakanyāyā etad abhavat: na mama pratirūpaṃ syād yad ahaṃ paryuṣitaparivāsā bhagavantaṃ darśanāyopasaṃkrāmeyam* | yanv aham aparyuṣitaparivāsā eva bhagavantaṃ darśanāyopasaṃkrāmeyam iti | atha sā devakanyā calavimalakuṇḍaladharā hārārdhahāravirājitagātrī maṇiratnavicitracūḍā kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrī anekadevatāśatasahasraparivṛtā tenaiva sālapuṣpavimānena saha bhagavatsakāśam upasaṃkrāntā | bhagavantaṃ puṣpair avakīrya bhagavataḥ purastān niṣaṇṇā dharmaśravaṇāya | atha bhagavāṃs tasyā devatāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān, yāṃ śrutvā tayā devakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam* | sā dṛṣṭasatyā trir udānam udānayati: idam asmākaṃ bhadanta na mātrā kṛtaṃ na pitrā na devatābhir na rājñā neṣṭena svajanabandhuvargeṇa na pūrvapretair na śramaṇabrāhmaṇair yad bhagavatāsmākaṃ kṛtam* | ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitāny apāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitāḥ smo devamanuṣyeṣu | āha ca:

     tavānubhāvāt pihitaḥ sughoro
          hy apāyamārgo bahudoṣayuktaḥ |
apāvṛtā svargagatiḥ supuṇyā
          nirvāṇamārgaś ca mayopalabdhaḥ || AVŚ_53.5 ||
tvadāśrayāc cāptam apetadoṣaṃ
          mayādya śuddhaṃ suviśuddhacakṣuḥ | (Speyer: suviśuddha cakṣuḥ)
prāptaṃ ca śāntaṃ padam āryakāntaṃ
          tīrṇā ca duḥkhārṇavapāram asmi || AVŚ_53.6 ||
     naravarendra narāmarapūjita
          vigatajanmajarāmaraṇāmayaṃ |
     bhavasahasrasudurlabhadarśana
          saphalam adya mune tava darśanam* || AVŚ_53.7 || iti
     avanamya tataḥ pralambahārā
          caraṇau dvāv abhivandya jātaharṣā |
     parigamya ca dakṣiṇaṃ jitāriṃ
          suralokābhimukhī divaṃ jagāma || AVŚ_53.8 ||

     athāsau devakanyā vaṇig iva labdhalābhaḥ, sasyasaṃpanna iva karṣakaḥ śūra iva vijitasaṃgrāmaḥ, sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśam āgatā tayaiva vibhūtyā svabhavanaṃ gatā ||

-------------------- Vaidya, p. 136 --------------------


     bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogam anuyuktā viharanti | tair dṛṣṭo bhagavato 'ntike udāro 'vabhāsaḥ, yaṃ dṛṣṭvā saṃdigdhā bhagavantaṃ paprachuḥ: kiṃ bhadanta imāṃ rātriṃ brahmā sahāṃpatiḥ śakro devendraś catvāro lokapālā bhagavantaṃ darśanāyopasaṃkrāntāḥ? bhagavān āha: na bhikṣavo brahmā sahāṃpatir na śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntāḥ | api tu dṛṣṭā yuṣmābhiḥ sā dārikā, yayā aham antarmārgo sālapuṣpair avakīrṇaḥ? evaṃ bhadanta | saiṣā mamāntike cittam abhiprasādya kālagatā praṇīteṣū deveṣu trāyastriṃśeṣūpapannā | sā imāṃ rātriṃ matsakāśam upasaṃkrāntā | tasyā mayā dharmo deśitaḥ, dṛṣṭasatyā ca svabhavanaṃ gatā | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yac chāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ | śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_54 śrīmatī | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe | rājagṛhe nagare rājā bimbisāro rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam akhilam akaṇṭakam ekaputram iva rājyaṃ pālayati | yadā rājñā bimbisāreṇa bhagavataḥ sakāśāt satyāni dṛṣṭāni, tadā rātriṃ bhagavantam upasaṃkrāmati sārdham antaḥpureṇa | atha rājā bimbisāro 'pareṇa samayena saṃprāpte vasantakālasamaye saṃpuṣpiteṣu pādapeṣu haṃsakrauñcamayūraśukaśārikākokilajīvañjīvakanirghoṣite vanaṣaṇḍe devyā sahāntaḥpuraparivṛta udyānabhūmiṃ nirgataḥ | tatra cāntaḥpurikābhī rājā vijñaptaḥ: deva vayaṃ na śaknumo 'hanyahani bhagavantam upasaṃkramitum* | tat sādhu devo 'sminn antaḥpure tathāgatasya keśanakhastūpaṃ pratiṣṭhāpayed* yatra vayam asakṛtpuṣpair gandhair mālyair vilepanaiś chatrair dhvajaiḥ patākābhiḥ pūjāṃ kuryāmeti | yāvad rājñā bimbisāreṇa bhagavān vijñaptaḥ: dīyatām asmabhyaṃ keśanakhaṃ yena vayaṃ tathāgatastūpam antaḥpuramadhye pratiṣṭhāpayāma iti | yāvad bhagavatā keśanakhaṃ dattam* | rājñā bimbisāreṇa mahatā satkāreṇāntaḥpurasahāyena tathāgatasya keśanakhastūpo 'ntaḥpuramadhye pratiṣṭhāpitaḥ | tatra cāntaḥpure 'ntaḥpurikā dīpadhūpapuṣpagandhamālyavilepanair abhyarcanaṃ kurvanti ||
     yadā punā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ, svayaṃ ca rājyaṃ pratipannaḥ, tadā bhagavacchāsane sarvedeyadharmāḥ samucchinnāḥ |

-------------------- Vaidya, p. 137 --------------------

kriyākāraś ca kārito na kenacit tathāgatastūpe kārāḥ kartavyā iti | yadā pañcadaśyāṃ pravāraṇā saṃvṛttā, tadā tatra keśanakhastūpe na kaścit saṃmārjanaṃ dīpadhūpapuṣpadānaṃ vā kurute | tato 'ntaḥpurikā keśanakhastūpaṃ tathāvidhaṃ rājānaṃ ca bimbisāram anusmṛtya karuṇakaruṇaṃ roditum ārabdhāḥ: hā kaṣṭaṃ dharmarājaviyogād vayaṃ puṇyāt prahīṇā iti | tatra ca śrīmatī nāmāntaḥpurikā | sā svakaṃ jīvitam agaṇayitvā buddhaguṇāṃś cānusmṛtya keśanakhastūpaṃ saṃmṛjya dīpamālām akārṣīt* | yāvad ajātaśatrur upariprasādatalagataḥ tam udāram avabhāsaṃ dṛṣṭvā papraccha kim idam iti | yāvad anyayā kathitam*: śrīmatyā keśanakhastūpe dīpamālā kṛteti | tataḥ śrīmatīm āhūya kathayati: kim arthaṃ rājaśāsanam atikramasīti | sā kathayati: yady api mayā tava śāsanam atikrāntam*, kiṃ tu dharmarājasya mayā bimbisārasya śāsanaṃ nātikrāntam iti | tatas tena kupitena cakraṃ kṣiptvā jīvitād vyavaropitā | sā bhagavati prasannacittā kālagatā praṇīteṣu deveṣu trāyastriṃśeṣūpapannā ||
     tatra kāle devasamitir upasthitā | atha śrīmatī devakanyā samantayojanaṃ divyaprabhāmaṇḍalāvabhāsitā devasamitim upasaṃkrāntā | tataḥ śakro devendras tam udāram avabhāsaṃ divyāṃ ca prabhāṃ samantayojanaṃ dṛṣṭvā papraccha:

     gātraṃ kena vimṛṣṭakāñcananibhaṃ padmotpalābhaṃ tava
          gātraśrīr atulā kṛteyam iha te dehāt prabhā niḥsṛtā |
     vaktraṃ kena vibuddhapadmasadṛśaṃ cāmīkarābhaṃ tava
          brūhi tvaṃ mama devate phalam idaṃ yat karmajaṃ bhujyate || AVŚ_54.1 ||

devatā prāha:

     trailokyanāthaṃ jagataḥ pradīpaṃ nirīkṣya buddhaṃ varalakṣaṇāḍhyam* |
     cakāra dīpaṃ vadatāṃ varasya tamonudaṃ kleśatamonudasya || AVŚ_54.2 ||
     dṛṣṭvā prabhāṃ candramarīcivarṇāṃ cakāra bhāvena munau prasādam* |
     prabhāṃ ca harṣāt samudīkṣya śāstuś cakre praṇāmaṃ vadatāṃ varasya || AVŚ_54.3 ||
     tatkarmaṇā śriyā dehaṃ rājate 'bhyadhikaṃ mama |
     jalajenduviśuddhābhaṃ vadanaṃ kāntadarśanam* || AVŚ_54.4 ||

śakraḥ prāha:

     aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam* |
     yatra nyastaṃ tvayā bījam iṣṭaṃ svargopapattaye || AVŚ_54.5 ||

-------------------- Vaidya, p. 138 --------------------


     ko nārcayet pravarakāñcanarāśigauraṃ
          buddhaṃ viśuddhakamalāyatapatranetram* |
     yatrādhikārajanitāni varāṅganānāṃ
          rejur mukhāni kamalāyatalocanani || AVŚ_54.6 ||

     dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya trīṇi cittāny utpadyante: kutaś cyutaḥ, kutropapannaḥ kena karmaṇeti | sā paśyati: manuṣyebhyaś cyutā praṇīteṣu deveṣu trāyastriṃśeṣūpapannā, bhagavato 'ntike cittaṃ prasādyeti | atha śrīmatyā devakanyāyā etad abhavat: na mama pratirūpaṃ syād yad ahaṃ paryuṣitaparivāsā bhagavantaṃ darśanāyopasaṃkrāmeyam* | yanv aham aparyuṣitaparivāsā eva bhagavantaṃ darśanāyopasaṃkrāmeyam iti | atha śrīmatī devakanyā divyaprabhāvabhāsapariveṣṭitā divyānām utpalapadmakumudapuṇḍarīkamandāravāṇām utsaṅgaṃ pūrayitvā sarvaṃ veṇuvanaṃ kalandakanivāpam udāreṇāvabhāsenāvabhāsya bhagavantaṃ puṣpair avakīrya bhagavataḥ purastān niṣaṇṇā dharmaśravaṇāya | atha bhagavāñ chrīmatyā devakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān, yāṃ śrutvā srīmatyā devakanyāyā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ prāptam* | sā dṛṣṭasatyā trir udānam udānayati: idam asmākaṃ bhadanta na mātrā kṛtaṃ na pitrā na rājñā na devatābhir neṣṭena svajanabandhuvargeṇa na pūrvapretair na śramaṇabrāhmaṇair yad bhagavatāsmākaṃ kṛtam* | ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitāny apāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitāḥ smo devamanuṣyeṣu | āha ca:

     tavānubhāvāt pihitaḥ sughoro
          hy apāyamārgo bahudoṣayuktaḥ |
apāvṛtā svargagatiḥ supuṇyā
          nirvāṇamārgaś ca mayopalabdhaḥ || AVŚ_54.7 ||
tvadāśrayāc cāptam apetadoṣaṃ
          mayādya śuddhaṃ suviśuddhacakṣuḥ | (Speyer: suviśuddha cakṣuḥ)
prāptaṃ ca śāntaṃ padam āryakāntaṃ
          tīrṇā ca duḥkhārṇavapāram asmi || AVŚ_54.8 ||
     naravarendra narāmarapūjita
          vigatajanmajarāmaraṇāmayaṃ |
     bhavasahasrasudurlabhadarśana
          saphalam adya mune tava darśanam* || AVŚ_54.9 ||
     avanamya tataḥ pralambahārā
          caraṇau dvāv abhivandya jātaharṣā |
     parigamya ca dakṣiṇaṃ jitāriṃ
          suralokābhimukhī divaṃ jagāma || AVŚ_54.10 ||

     atha śrīmatī devakanyā vaṇig iva labdhalābhaḥ, sasyasaṃpanna iva karṣakaḥ śūra iva {vi}jitasaṃgrāmaḥ, sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśam āgatā tayaiva vibhūtyā svabhavanaṃ gatā ||

-------------------- Vaidya, p. 139 --------------------


     bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogam anuyuktā viharanti | tair dṛṣṭo bhagavato 'ntike udāro 'vabhāsaḥ | yaṃ dṛṣṭvā saṃdigdhā bhagavantaṃ paprachuḥ: kiṃ bhagavann imāṃ rātriṃ brahmā sahāṃpatiḥ śakro devendraś catvāro lokapālā bhagavantaṃ darśanāyopasaṃkrāntāḥ? bhagavān āha: na bhikṣavo brahmā sahāṃpatir na śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntāḥ | api tu rājño bimbisārasya śrīmatī nāmāntaḥpurikā svajīvitam agaṇayitvā buddhaguṇāṃś cānusmṛtya tathāgatasya keśanakhastūpe dīpamālāṃ kṛtavatī | tato rājñā ajātaśatruṇā kupitena jīvitād vyavaropitā | sā mamāntike cittaṃ prasādya kālagatā praṇīteṣū deveṣu trāyastriṃśeṣūpapannā | sā asyāṃ rātrau matsakāśam upasaṃkrāntā | tasyā mayā dharmo deśitaḥ, dṛṣṭasatyā ca svabhavanaṃ gatā | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yac chāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ | śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_55 vastram* | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | yadā anāthapiṇḍadena gṛhapatinā buddhapramukhāya bhikṣusaṃghāya jetavanaṃ niryātitam*, krameṇa {ca} koṭiśataṃ bhagavacchāsane dattam*, tadā tasya buddhir abhavat*: kim atrāścaryaṃ yad ahaṃ dānāni dadāmi, puṇyāni vā karomi, yanv ahaṃ daridrajanānugrahārthṃ śrāvastīnivāsino janakāyāc chandakabhikṣaṇaṃ kṛtvā bhagavantaṃ saśrāvakasaṃgham upatiṣṭheyam* | evaṃ me mahājanānugrahaḥ kṛto bhaviṣyati, bahu cānena puṇyaṃ prasūtaṃ bhaviṣyatīti | tato 'nāthapiṇḍadena gṛhapatinā eṣa vṛttānto rājñe niveditaḥ | rājñā sarvasyāṃ śrāvastyāṃ ghaṇṭāghoṣaṇaṃ kāritam*: śṛṇvantu bhavantaḥ śrāvastīnivāsinaḥ paurāḥ | adya saptame divase anāthapiṇḍado gṛhapatir hastiskandhābhirūḍhas tathāgatasya saśrāvakasaṃghasyārthāya cchandakabhikṣaṇaṃ kartukāmaḥ | yasya vo yan mātraṃ parityaktaṃ tad anupradātavyam iti | yāvat saptame divase anāthapiṇḍado gṛhapatir hastiskandhādhirūḍhas tathāgatasya saśrāvakasaṃghasyārthāya chandakabhikṣaṇaṃ kartuṃ pravṛttam* | tatra yeṣāṃ yan mātro vibhavas te tan mātraṃ dātuṃ pravṛttāḥ | kecid dhāraṃ prayacchanti, kecit kaṭakam*, kecit keyūram*, kecij jātarūpamālām*,

-------------------- Vaidya, p. 140 --------------------
kecid aṅgulimudrām*, kecin muktāhāram*, kecid dhiraṇyam*, kecit suvarṇam*, kecid antaśaḥ kārṣāpaṇam* | gṛhapatir api parānugrahārthaṃ pratigṛhṇāti ||
     yāvad anyatamā strī paramadaridrā | tayā tribhir māsaiḥ kṛcchreṇa paṭaka upārjitaḥ | sā taṃ paṭakaṃ prāvṛtya vīthīm avatīrṇā | anāthapiṇḍadaś ca tayā dūrata evāgacchan*, śaṅkhapaṭahair vādyamānair avalokitaḥ | tayānyatama upāsakaḥ pṛṣṭaḥ: yadi tāvad ayaṃ gṛhapatir āḍhyo mahādhano mahābhoho 'ntarbhūmau nigūḍhāny api nidhānāni paśyati, kasmād ayaṃ parakulebhyo bhaikṣyam aṭatīti | sā upāsakenoktā: parānugrahārtham* | ye 'samamarthā bhagavantaṃ saśrāvakasaṃghaṃ bhojayitum*, teṣām arthe 'nugrahaṃ karoti | kathaṃ bahavaḥ sametā bhagavantaṃ pratipādayeyur iti | tatas tayā dārikāyā buddhir utpannā: ahaṃ tāvad akṛtapuṇyā, na me śaktir asti, yad aham ekākinī bhagavantaṃ saśrāvakasaṃghaṃ bhojanena pratipādayeyam* | yanv aham atra kiṃcid anupradadyām iti | sā svakaṃ vibhavam avalokayantī na kiṃcit paśyati ṛte paṭakāt* | sā cintayituṃ pravṛttā: yady aham ihasthaiva paṭakaṃ pradāsyāmi, nagnā bhaviṣyāmi | yanv ahaṃ śaraṇapṛṣṭham abhiruhya paṭakaṃ kṣipeyam iti | tataḥ sā śaraṇapṛṣṭham abhiruhya svaśarīrāt paṭakam avanīya anāthapiṇḍadasyopari kṣiptavatī | sā gṛhapatinā saṃlakṣitā: nūnam asyā eṣa eva vibhavo yad anayā śaraṇasaṃsthayā kṣiptam iti | tena svapauruṣeyāṇām ājñānupradattā | gacchantu bhavantaḥ, avalokayantu kenāyaṃ paṭakaḥ kṣipta iti | tair avalokitā yāvad utkuṭukā niṣaṇṇā | tatas taiḥ pṛṣṭā | tayā coktam*: yo me vibhava āsīt sa me bhagavadguṇānukīrtanaṃ pratiśrutya dāridryabhayabhītayā (Speyer: dāridrabhayabhītayā) tathāgatapramukhe bhikṣusaṃghe datta iti | tatas tair anāthapiṇḍadāya niveditam* | tato 'nāthapiṇḍadena gṛhapatinā paramavismayajātenā sā dārikā vicitrair vastrair ābharaṇaiś cācchāditā | sā cālpāyuṣkā kālagatā praṇīteṣu deveṣu trāyastriṃśeṣūpapannā | upapannamātrāyās tasyās tathāvidhāni vastrāṇi prādurbhūtāni, na kasyacid anyasya devaputrasya vā devakanyāyā vā ||
     dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya trīṇi cittāny utpadyante: kutaś cyutaḥ, kutropapannaḥ kena karmaṇeti | sā paśyati: manuṣyebhyaś cyutā praṇīteṣu deveṣu trāyastriṃśeṣūpapannā, bhagavataḥ paṭakapradānād iti | tato vastradāyikā devakanyā calavimalakuṇḍaladharā hārārdhahāravirājitagātrī maṇiratnavicitracūḍā kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrī tām eva rātriṃ divyānām utpalapadmakumudapuṇḍarīkamandāravāṇām puṣpāṇām utsaṅgaṃ pūrayitvā sarvaṃ jetavanam udāreṇāvabhāsenāvabhāsya bhagavantaṃ puṣpair avakīrya bhagavataḥ purastān niṣaṇṇā dharmaśravaṇāya | atha bhagavān paṭakapradāyikāyā devakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān, yāṃ śrutvā paṭakapradāyikāyā devakanyāyā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam* | sā dṛṣṭasatyā trir udānam udānayati: idam asmākaṃ bhadanta na mātrā kṛtaṃ na pitrā na rājñā na devatābhir neṣṭena svajanabandhuvargeṇa na pūrvapretair na śramaṇabrāhmaṇair yad bhagavatāsmākaṃ

-------------------- Vaidya, p. 141 --------------------

kṛtam* | ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitāny apāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitāḥ smo devamanuṣyeṣu | āha ca:

     tavānubhāvāt pihitaḥ sughoro
          hy apāyamārgo bahudoṣayuktaḥ |
apāvṛtā svargagatiḥ supuṇyā
          nirvāṇamārgaś ca mayopalabdhaḥ || AVŚ_55.1 ||
tvadāśrayāc cāptam apetadoṣaṃ
          mayādya śuddhaṃ suviśuddhacakṣuḥ | (Speyer:suviśuddha cakṣuḥ)
prāptaṃ ca śāntaṃ padam āryakāntaṃ
          tīrṇā ca duḥkhārṇavapāram asmi || AVŚ_55.2 ||
     naravarendra narāmarapūjita
          vigatajanmajarāmaraṇāmayaṃ |
     bhavasahasrasudurlabhadarśana
          saphalam adya mune tava darśanam* || AVŚ_55.3 ||
     avanamya tataḥ pralambahārā
          caraṇau dvāv abhivandya jātaharṣā |
     parigamya ca dakṣiṇaṃ jitāriṃ
          suralokābhimukhī divaṃ jagāma || AVŚ_55.4 ||

     atha paṭapradāyikā devakanyā vaṇig iva labdhalābhaḥ, sasyasaṃpanna iva karṣakaḥ śūra iva vijitasaṃgrāmaḥ, sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśam āgatā tayaiva vibhūtyā svabhavanaṃ gatā ||
     bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogam anuyuktā viharanti | tair dṛṣṭo bhagavato 'ntike udāro 'vabhāsaḥ | yaṃ dṛṣṭvā saṃdigdhā bhagavantaṃ paprachuḥ: kiṃ bhagavann asyāṃ rātrau bhagavantaṃ darśanāya brahmā sahāṃpatiḥ śakro devendraś catvāro lokapālā upasaṃkrāntāḥ? bhagavān āha: na bhikṣavo brahmā sahāṃpatir na śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntāḥ | yā daridradārikā anāthapiṇḍadasya gṛhapateś chandakabhikṣaṇaṃ kurvāṇasya paṭaṃ datvā kālagatā, praṇīteṣū deveṣu trāyastriṃśeṣūpapannā, sā imāṃ rātriṃ matsakāśam upasaṃkrāntā | tasyā mayā dharmo deśitaḥ | sā prasādajātā prakrāntā, dṛṣṭasatyā ca svabhavanaṃ gatā | tasmāt tarhi bhikṣava evaṃ śikṣitavyam: yad buddhadharmasaṃgheṣu kārān kariṣyāmo nāpakārān* | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_56 śukaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | rājagṛhe nagare rājā bimbisāro rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam akhilam akaṇṭakam* | ekaputram iva rājyaṃ pālayati | sa ca rājā śrāddho bhadraḥ kalyāṇāśaya

-------------------- Vaidya, p. 142 --------------------

ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ | yāvad asau bhagavaddarśanotkaṇṭhitaḥ kare kapolaṃ datvā cintāparo vyavasthitaḥ | tato 'mātyar uktaḥ: kimarthaṃ deva śokaḥ kriyata iti | rājovāca: ciradṛṣṭo me sugataḥ | so 'ham ākāṅkṣāmi bhagavato darśanam iti | aśrauṣīd bhagavān divāvihāropagato divyena śrotreṇa viśuddhenātikrāntamānuṣeṇa rājā bimbisāra utkaṇṭhita iti | atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam* | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛtt{ak}ānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate: ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ, kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam*, kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām*, kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam*, <kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi |> kasyānavaropitāni kuśalamulāny avaropayeyam*, kasyāvaropitāni paripācayeyam*, kasya paripakvāni vimocayeyam* | āha ca:

     apy evātikramed velāṃ sāgaro makarālayaḥ |
     na tu vaineyavatsānāṃ buddho velām atikramet || AVŚ_56.1 ||

     tato bhagavān rājño bimbisārasyānugrahārthaṃ trayāṇāṃ vārṣikāṇāṃ māsānām atyayāt kṛtacīvaro niṣṭḥitacīvaraḥ samādāya pātracīvaram janapadacārikāṃ prakrāntaḥ | anupūrveṇa cārikāṃ carann anyatamaṃ vanaṣaṇḍam anuprāptaḥ | tatra ca vanaṣaṇḍe manuṣyapralāpī śukaḥ prativasati | tena bhagavān dūrata dṛṣṭaḥ | tatas tvaritatvaritaṃ bhagavantam uvāca: etu bhagavān, svāgataṃ bhagavate, kriyatām asmākam anugrahaḥ, ihaiva vanaṣaṇḍe ekāṃ rātriṃ prativaseti | tato bhagavāñ chukasyānugrahārthaṃ yatra vkṣe śukasyālayas tatra tṛṇasaṃstaraṃ saṃstīrya paryaṅkeṇa niṣaṇṇaḥ, anyavṛkṣeṣu mahāśrāvakāḥ, tataḥ śukaḥ kṛtsnāṃ rātrim itas tatas taṃ vanaṣaṇḍaṃ paryaṭati, mā haiva kaścid bhagavantaṃ saśrāvakasaṃghaṃ viheṭhayiṣyatīti manuṣyo vā amanuṣyo vā yakṣo vā rākṣaso vā śvāpadaś caṇḍaśṛṅgo veti | tataḥ prabhātāyāṃ rajanyāṃ bhagavantaṃ triḥpradakṣīṇīkṛtya kṣamayitum ārabdhaḥ | kṣamasva bhagavaṃs tiryagyonigato 'ham*, nāsti me vibhavo yena bhagavantam abhyarcayeyam*, api tv aham agrato gacchāmi | rājño bimbisārasya bhagavata āgamanaṃ nivedayāmīti | evam astv iti | yāvad asau rājñaḥ sakāśaṃ saṃprasthitaḥ | anupūrveṇa rājñaḥ sakāśam anuprāptam* | tasmiṃś ca samaye rājā upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati | tataḥ śuko mānuṣapralāpī rājānam uvāca | bho rājan*, viditaṃ te bhavatu: bhagavān saśrāvakasaṃghas

-------------------- Vaidya, p. 143 --------------------

tava vijitam anuprāptaḥ | tad arhati devo bhaktaṃ sajjīkartum iti | tato rājā tvaritatvaritaṃ prāsādād avatīryāmātyagaṇaparivṛto bhagavato 'rthena āsanakāni prajñapya chatradhvajapatākābhir vicitraiś ca gandhapuṣpadhūpair bhagavantaṃ pratyudgataḥ | tato rājñā bhagavān saśrāvakasaṃgho mahatā satkāreṇa praveśitaḥ, praṇītena cāhāreṇa saṃtarpitaḥ ||
     atha śukasyaitad abhavat*: yad bhagavān saśrāvakasaṃgha evaṃvibhūtis tat sarvaṃ māmāgamya | iti viditvā hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto rājñaḥ purastād itaś cāmutaś ca paryaṭan* śyenakenāpahṛtya pañcatvam āpāditaḥ | bhagavato 'ntike cittaṃ prasādya kālagataḥ | praṇīteṣu deveṣu trāyastriṃśeṣūpapannaḥ ||
     dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya trīṇi cittāny utpadyante: kutaś cyutaḥ, kutropapannaḥ kena karmaṇeti | sa paśyati: tiryagbhyaś cyutaḥ praṇīteṣu deveṣu trāyastriṃśeṣūpapannaḥ, bhagavato 'ntike cittam abhiprasādyeti | atha śukapūrviṇo devaputrasyaitad abhavat*: na mama pratirūpaṃ syād yad ahaṃ paryuṣitaparivāso bhagavantaṃ darśanāyopasaṃkrāmeyam* | yanv aham aparyuṣitaparivāsa eva bhagavantaṃ darśanāyopasaṃkrāmeyam iti | atha śukapūrvī devaputraś calavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātras tasyām eva rātrau divyānām utpalapadmakumudapuṇḍarīkamandāravāṇām puṣpāṇām utsaṅgaṃ pūrayitvā sarvaṃ jetavanam udāreṇāvabhāsenāvabhāsya bhagavantaṃ puṣpair avakīrya bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya | atha bhagavāṃś chukapūrviṇo devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān, yāṃ śrutvā śukapūrviṇā devaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam* | sa dṛṣṭasatyas trir udānam udānayati: idam asmākaṃ bhadanta na mātrā kṛtaṃ na pitrā na rājñā na devatābhir neṣṭena svajanabandhuvargeṇa na pūrvapretair na śramaṇabrāhmaṇair yad bhagavatāsmākaṃ kṛtam* | ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitāny apāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitāḥ smo devamanuṣyeṣu | āha ca:

     tavānubhāvāt pihitaḥ sughoro
          hy apāyamārgo bahudoṣayuktaḥ |
apāvṛtā svargagatiḥ supuṇyā
          nirvāṇamārgaś ca mayopalabdhaḥ || AVŚ_56.2 ||
tvadāśrayāc cāptam apetadoṣaṃ
          mayādya śuddhaṃ suviśuddhacakṣuḥ | (Speyer: suviśuddha cakṣuḥ)
prāptaṃ ca śāntaṃ padam āryakāntaṃ
          tīrṇaś ca duḥkhārṇavapāram asmi || AVŚ_56.3 ||
     naravarendra narāmarapūjita
          vigatajanmajarāmaraṇāmayaṃ |
     bhavasahasrasudurlabhadarśana
          saphalam adya mune tava darśanam* || AVŚ_56.4 ||
     avanamya tataḥ pralambahāraś
          caraṇau dvāv abhivandya jātaharṣaḥ |
     parigamya ca dakṣiṇaṃ jitāriṃ
          suralokābhimukho divaṃ jagāma || AVŚ_56.5 ||

-------------------- Vaidya, p. 144 --------------------



     atha śukapūrvī devaputro vaṇig iva labdhalābhaḥ, sasyasaṃpanna iva karṣakaḥ śūra iva vijitasaṃgrāmaḥ, sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśam āgatas tayaiva vibhūtyā svabhavanaṃ gataḥ ||
     bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogam anuyuktā viharanti | tair dṛṣṭo bhagavato 'ntike udāro 'vabhāsaḥ | yaṃ dṛṣṭvā saṃdigdhā bhagavantaṃ paprachuḥ: kiṃ bhagavann asyāṃ rātrau bhagavantaṃ darśanāya brahmā sahāṃpatiḥ śakro devendraś catvāro lokapālā upasaṃkrāntāḥ? bhagavān āha: na bhikṣavo brahmā sahāṃpatir na śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntāḥ | api tu dṛṣṭaḥ sa yuṣmābhiḥ śuko yena vayaṃ tasmin vanaṣaṇḍe rātriṃ vastum upanimintritā iti? bhikṣava ūcuḥ: evaṃ bhadanteti | bhagavān āha: sa eṣa bhikṣavaḥ kālaṃ kṛtvā, praṇīteṣū deveṣu trāyastriṃśeṣūpapanna iti | bhikṣava ūcuḥ: kāni bhadanta śukapūrvakeṇa devaputreṇa karmāṇi kṛtāni yena śukeṣūpapannaḥ, kāni karmāṇi kṛtāni yena deveṣūpapannaḥ, satyadarśanaṃ ca kṛtam iti | bhagavān āha: śukapūrvakeṇaiva bhikṣavo devaputreṇa pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | śukapūrvakeṇa devaputreṇa karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi api kalpaśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_56.6 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati sma | tasyānyatama upāsakaḥ | tena śikṣāśaithilyaṃ kṛtam* | tasya karmaṇo vipākāc chukeṣūpapannaḥ | yan mayāntike cittaṃ prasāditam*, tena deveṣūpapannaḥ | yat tena pariṣiṣṭāni śikṣāpadāni rakṣitāni, tena satyadarśanaṃ kṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 145 --------------------


*******************************************************

AVŚ_57 dūtaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe varṣā upagato veṇuvane kalandakanivāpe | atha anāthapiṇḍado gṛhapatir yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ | upasaṃkramya rājānaṃ prasenajitaṃ jayenāyuṣā ca vardhayitvā vijñāpayati: yat khalu deva jānīyāś ciradṛṣṭo 'smābhir bhagavān* | paritṛṣitāḥ smo bhagavato darśanāya | icchāmo vayaṃ bhagavantaṃ draṣṭum iti | tato rājā anāthapiṇḍadaṃ gṛhapatim uvāca: kaccit te gṛhapate śrutaṃ kutra bhagavān etarhi varṣā upagata iti? anāthapiṇḍada uvāca: śrutaṃ me deva bhagavān rājagṛhe varṣā upagata iti ||
     tato rājñā prasenajitā kauśalena anāthapiṇḍadādyaiś ca paurajānapadāmātyair anyatamaḥ puruṣo dūtyenāhūyoktaḥ: ehi tvaṃ bho puruṣa, yena bhagavāṃs tenopasaṃkrāma | upasaṃkramyāsmākaṃ vacanena bhagavataḥ pādau śirasā vandasva, alpābādhatāṃ ca pṛccha alpātaṅkaṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca | evaṃ ca vada: rājā bhadanta kauśalaḥ śrāvastīnivāsinaś ca paurā ākāṅkṣanti bhagavato darśanam* | evaṃ cāhuḥ: ciradṛṣṭo 'smābhir bhagavān* | paritṛṣitāḥ smo bhagavato darśanāya | ichāmo vayaṃ bhagavantaṃ draṣṭum* | sādhu bhagavāñ chrāvastīm āgacched anukampām upādāyeti | evaṃ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya sāmātyapaurajānapadasya pratiśrutya śrāvastīto 'nupūrveṇa cañcūryamāṇo rājagṛhaṃ nagaram anuprāptaḥ | tataḥ pūrvaṃ rājagṛhaṃ nagaram avalokya yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekāntaniṣaṇṇaḥ sa puruṣo bhagavantam idam avocat*: rājā bhadanta prasenajit kauśalaḥ śrāvastīnivāsinaś ca paurā bhagavataḥ pādau śirasā vanditvā alpābādhatāṃ pṛcchanti, alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca | evaṃ cāhuḥ: ciradṛṣṭo 'smābhir bhagavān* | paritṛṣitāḥ smo bhagavato darśanāya | ichāmo vayaṃ bhagavantaṃ draṣṭum* | sādhu bhagavāñ chrāvastīm āgacched anukampām upādāyeti | bhagavān āha: sacen me bhoḥ puruṣa rājā bimbisāro 'nujñāsyati; gamiṣyāmīti | tataḥ sa dūto rājānaṃ bimbisāram anujñāpya bhagavantam idam avocat*: anujñāto 'si bhagavan rājñā bimbisāreṇa gamanāya, yasyedānīṃ bhagavān kālaṃ manyata iti | adhivāsayati bhagavāṃs tasya puruṣasya tūṣṇībhāvena ||
     atha bhagavāṃs trayāṇāṃ vārṣikāṇāṃ māsānām atyayāt kṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṃ mahatā parivāreṇa śrāvastyabhimukho 'bhijagāma | dūto 'pi rathābhirūḍhaḥ saṃprasthitaḥ | athāsau dadarśa buddhaṃ bhagavantaṃ padbhyāṃ saṃprasthitam* | tato rathād avatīrya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat*: pratigṛhyatāṃ bhagavann asmākīno ratho 'nukampām upādāyeti ||

-------------------- Vaidya, p. 146 --------------------


bhagavān āha:

     ṛddhipādarathenāhaṃ samyagvyāyāmavartinā |
     vicarāmi mahīṃ kṛtsnām akṣataḥ kleśakaṇṭhakaiḥ || AVŚ_57.1 || iti ||

     dūtaḥ prāha: yady api bhagavān ṛddhipādayānayāyī; tathāpi tu kriyatāṃ mamānugrahārtham anukampeti | atha bhagavān dūtasyānugrahārtham ṛddhyā rathasyopari sthitaḥ | tato bhagavān rathābhirūḍhaḥ śrāvastīm anuprāptaḥ | dūtena ca rājñe niveditam* | atha rājā sāmātyaḥ sapaurajānapado bhagavantaṃ pratyudgataḥ | tatraiva ca jetavane rātriṃvāsam upagato dharmaśravaṇāya | sa ca dūto 'lpāyuṣko dharmaṃ śrutvā tasyām eva rātrau kālagataḥ | sa kālaṃ kṛtvā praṇīteṣu deveṣu trāyastriṃśeṣūpapannaḥ ||
     dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya trīṇi cittāny utpadyante: kutaś cyutaḥ, kutropapannaḥ kena karmaṇeti | sa paśyati: manuṣyebhyaś cyutaḥ praṇīteṣu deveṣu trāyastriṃśeṣūpapannaḥ, bhagavato 'ntike cittam abhiprasādyeti | atha dūtapūrviṇo devaputrasyaitad abhavat*: na mama pratirūpaṃ syād yad ahaṃ paryuṣitaparivāso bhagavantaṃ darśanāyopasaṃkrāmeyam* | yanv aham aparyuṣitaparivāsa eva bhagavantaṃ darśanāyopasaṃkrāmeyam iti | atha dūtapūrvī devaputraś calavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātras tasyām eva rātrau divyānām utpalapadmakumudapuṇḍarīkamandāravāṇām puṣpāṇām utsaṅgaṃ pūrayitvā sarvaṃ jetavanam udāreṇāvabhāsenāvabhāsya bhagavantaṃ puṣpair avakīrya bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya | atha bhagavān dūtapūrviṇo devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān, yāṃ śrutvā dūtapūrviṇā devaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam* | sa dṛṣṭasatyas trir udānam udānayati: idam asmākaṃ bhadanta na mātrā kṛtaṃ na pitrā na rājñā na devatābhir neṣṭena svajanabandhuvargeṇa na pūrvapretair na śramaṇabrāhmaṇair yad bhagavatāsmākaṃ kṛtam* | ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitāny apāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitāḥ smo devamanuṣyeṣu | āha ca:

     tavānubhāvāt pihitaḥ sughoro
          hy apāyamārgo bahudoṣayuktaḥ |
apāvṛtā svargagatiḥ supuṇyā
          nirvāṇamārgaś ca mayopalabdhaḥ || AVŚ_57.2 ||
tvadāśrayāc cāptam apetadoṣaṃ
          mayādya śuddhaṃ suviśuddhacakṣuḥ | (Speyer: suviśuddha cakṣuḥ)
prāptaṃ ca śāntaṃ padam āryakāntaṃ
          tīrṇaś ca duḥkhārṇavapāram asmi || AVŚ_57.3 ||
     naravarendra narāmarapūjita
          vigatajanmajarāmaraṇāmayaṃ |
     bhavasahasrasudurlabhadarśana
          saphalam adya mune tava darśanam* || AVŚ_57.4 ||
     avanamya tataḥ pralambahāraś
          caraṇau dvāv abhivandya jātaharṣaḥ |
     parigamya ca dakṣiṇaṃ jitāriṃ
          suralokābhimukho divaṃ jagāma || AVŚ_57.5 ||

-------------------- Vaidya, p. 147 --------------------



     atha dūtapūrvī devaputro vaṇig iva labdhalābhaḥ, sasyasaṃpanna iva karṣakaḥ śūra iva vijitasaṃgrāmaḥ, sarvarogaparimukta ivāturo yayā hi vibhūtyā bhagavatsakāśam āgatas tayaiva vibhūtyā svabhavanaṃ gataḥ ||
     tato rājā prasenajid upariprāsādatalagatas tam udāram avabhāsaṃ dṛṣṭvā prabhātāyāṃ rajanyāṃ bhagavantaṃ papracha: kiṃ bhagavann imāṃ rātriṃ bhagavantaṃ darśanāya brahmā sahāṃpatiḥ śakro devendraś catvāro lokapālā upasaṃkrāntāḥ? bhagavān āha: na mahārāja brahmā sahāṃpatir na śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntāḥ, api tu tāvako dūtaḥ sa mamāntike cittam abhiprasādya kālagataḥ praṇīteṣū deveṣu trāyastriṃśeṣūpapannaḥ | sa imāṃ rātriṃ matsakāśam āgataḥ | tasya mayā dharmo deśitaḥ | sa dṛṣṭasatyaḥ svabhavanaṃ gata iti | tato rājā vismayajātaḥ kathayati: aho buddho aho dharmaḥ aho saṃgho yatra nāma parīttaṃ karma kṛtvā mahān vipāka iti | atha rājā prasenajit kauśalo bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvotthāyāsanāt prakrāntaḥ ||
     tatra bhagavān bhikṣūn āmantrayate sma: tisra imā bhikṣavo 'graprajñaptayaḥ | katamās tisraḥ? buddhe agraprajñaptir dharme saṃghe 'graprajñaptiḥ | buddhe 'graprajñaptiḥ katamā? ye kecid satvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo va saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ, tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ | ye kecid buddhe 'bhiprasannāḥ, agre te 'bhiprasannāḥ | teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām* | iyam ucyate buddhe 'graprajñaptiḥ | dharme 'graprajñaptiḥ katamā? ye kecid dharmāḥ saṃskṛtā vā asaṃskṛtā vā, virāgo dharmas teṣām agra ākhyātaḥ | ye kecid dharme 'bhiprasannā, agre te 'bhiprasannāḥ | teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām* | iyam ucyate dharme agraprajñaptiḥ | saṃghe 'graprajñaptiḥ katamā? ye kecit saṃghā vā gaṇā vā pūgā vā pariṣado vā, tathāgataśrāvakasaṃghas teṣām agra ākhyātaḥ | ye kecit saṃghe 'bhiprasannāḥ, agre te 'bhiprasannāḥ | teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām* | iyam ucyate saṃghe agraprajñaptiḥ ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_58 mahiṣaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ

-------------------- Vaidya, p. 148 --------------------

saśrāvakasaṃghaḥ kośaleṣu janapadeṣu cārikāṃ carann anyatamavanaṣaṇḍam anuprāptaḥ | tatra ca vanaṣaṇḍe mahān mahiṣīyūthaḥ prativasati, pañcamātrāṇi ca mahiṣīpālaśatāni | yāvat tatrānyatamo mahiṣo balavān parameṇa balena samanvāgataḥ | sa paramanuṣyāṇāṃ gandham āghrāya pṛṣṭhato 'nudhāvati | bhagavāṃś ca taṃ pradeśam anuprāpatḥ | tato mahiṣīpālair bhagavān saśrāvakasaṃgho dūrata eva dṛṣṭaḥ | tatas tair uccaiḥ śabdair uktaḥ: bhagavan, imaṃ mārgaṃ varjaya, duṣṭamahiṣo 'tra prativasatīti | bhagavān āha: alpotsukā bhavantu bhavantaḥ | vayam atra kālajñā bhaviṣyāma iti | athāsau duṣṭamahiṣo bhagavantaṃ dūrata eva dṛṣṭvā lāṅgūlam unnāmya yena bhagavāṃs tena pradhāvitaḥ | tato bhagavatā purastāt pañca kesariṇaḥ saṭādhāriṇaḥ (Speyer: keśariṇaḥ saṭadhāriṇaḥ) siṃhā nirmitāḥ, vāme dakṣiṇe ca pārśve dvāv agniskandhau, upariṣṭān mahatyayomayī śilā | tataḥ sa mahiṣaḥ samantato mahābhayaṃ dṛṣṭvā bhagavataḥ pādau niśritya dīnavadanaś ca bhagavantaṃ prekṣyate (Speyer: prekṣate) | tato 'sya bhagavatā tanmayyā gatyās tanmayyā yonyās tribhiḥ pādair dharmo deśitaḥ: iti hi bhadramukha sarvasaṃskārā anityāḥ, sarvadharmā anātmānaḥ, śāntaṃ nirvāṇam iti | jātiś ca smāritā | sa śrutvā rodituṃ pravṛttaḥ | atha bhagavāṃs tasyāṃ velāyāṃ gāthe bhāṣate:

     idānīṃ kiṃ kariṣyāmi tiryagyonigatasya te |
     akṣaṇapratipannasya kiṃ rodiṣi nirarthakam* || AVŚ_58.1 ||
     sādhu prasādyatāṃ cittaṃ mayi kāruṇike jine |
     tiryagyoniṃ virāgyeha tataḥ svargaṃ gamiṣyasi || AVŚ_58.2|| iti ||

     athāsau duṣṭamahiṣaḥ svāśrayaṃ jugupsamāno 'nāhāratāṃ pratipannaḥ | dīptāgnayas tiryagyonigatāḥ prāṇinaḥ | sa āśu kālaṃ kṛtvā praṇīteṣu deveṣu trāyastriṃśeṣūpapannaḥ ||
     dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya trīṇi cittāny utpadyante: kutaś cyutaḥ, kutropapannaḥ kena karmaṇeti | sa paśyati: tiryagbhyaś cyutaḥ praṇīteṣu deveṣu trāyastriṃśeṣūpapannaḥ, bhagavato 'ntike cittam abhiprasādyeti | atha mahiṣapūrviṇo devaputrasyaitad abhavat*: na mama pratirūpaṃ syād yad ahaṃ paryuṣitaparivāso bhagavantaṃ darśanāyopasaṃkrāmeyam* | yanv aham aparyuṣitaparivāsa eva bhagavantaṃ darśanāyopasaṃkrāmeyam iti | atha mahiṣapūrvī devaputraś calavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātras tasyām eva rātrau divyānām utpalapadmakumudapuṇḍarīkamandāravāṇāṃ puṣpāṇām utsaṅgaṃ pūrayitvā sarvaṃ taṃ vanaṣaṇḍam udāreṇāvabhāsenāvabhāsya bhagavantaṃ puṣpair avakīrya bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya | atha bhagavān mahiṣapūrviṇo devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān, yāṃ śrutvā mahiṣapūrviṇā devaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam* | sa dṛṣṭasatyas trir udānam udānayati: idam asmākaṃ bhadanta na mātrā kṛtaṃ na pitrā na rājñā na

-------------------- Vaidya, p. 149 --------------------

devatābhir neṣṭena svajanabandhuvargeṇa na pūrvapretair na śramaṇabrāhmaṇair yad bhagavatāsmākaṃ kṛtam* | ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitāny apāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitāḥ smo devamanuṣyeṣu | āha ca:

     tavānubhāvāt pihitaḥ sughoro
          hy apāyamārgo bahudoṣayuktaḥ |
apāvṛtā svargagatiḥ supuṇyā
          nirvāṇamārgaś ca mayopalabdhaḥ || AVŚ_58.3 ||
tvadāśrayāc cāptam apetadoṣaṃ
          mayādya śuddhaṃ suviśuddhacakṣuḥ | (Speyer: suviśuddha cakṣuḥ)
prāptaṃ ca śāntaṃ padam āryakāntaṃ
          tīrṇaś ca duḥkhārṇavapāram asmi || AVŚ_58.4 ||
     naravarendra narāmarapūjita
          vigatajanmajarāmaraṇāmayam* |
     bhavasahasrasudurlabhadarśana
          saphalam adya mune tava darśanam* || AVŚ_58.5 ||
     avanamya tataḥ pralambahāraś
          caraṇau dvāv abhivandya jātaharṣaḥ |
     parigamya ca dakṣiṇaṃ jitāriṃ
          suralokābhimukho divaṃ jagāma || AVŚ_58.6 ||

     atha tair mahiṣīpālaiḥ sa udāro 'vabhāso dṛṣṭaḥ, yaṃ dṛṣṭvā kutūhalajātā bhagavantaṃ paprachuḥ: ka eṣa bhagavan*, rātrau divyam avabhāsaṃ kṛtvā bhagavatsakāśam anuprāpta iti | bhagavān āha: sa eṣa bhavanto mahiṣo mamāntike cittam abhiprasādya kālagataḥ praṇīteṣu deveṣu trāyastriṃśeṣūpapannaḥ | so 'syāṃ rātrau matsakāśam upasaṃkrāntaḥ | tasya mayā dharmo deśitaḥ | sa dṛṣṭasatyaḥ svabhavanaṃ gataḥ | tatas te mahiṣīpālāḥ paraṃ vismayam āpannāḥ: āścaryaṃ yan nāma ayaṃ tiryagyonigato bhūtvā bhagavantaṃ kalyāṇamitram āsādya deveṣūpapannaḥ, satyadarśanaṃ ca kṛtam* | kathaṃ nāma vayaṃ manuṣyabhūtā viśeṣaṃ nādhigacchemeti? tatas te buddhaṃ bhagavantaṃ saśrāvakasaṃghaṃ praṇītenāhāreṇa saṃtarpya bhagavato 'ntike pravrajitāḥ | tair yujyamānair ghaṭamānair vyāyacchamānaiḥ sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta mahiṣapūrvikeṇa devaputreṇa karmāṇi kṛtāni yena mahiṣeṣūpapannaḥ? ebhiś ca mahiṣīpālaiḥ kiṃ karma kṛtaṃ yenāhartvaṃ sākṣātkṛtam*? bhagavān āha: ebhir eva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | ebhiḥ karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_58.7 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminn eva bhadrake kalpe viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati

-------------------- Vaidya, p. 150 --------------------
ṛṣipatane mṛgadāve | tatra ca kāle bhikṣūṇāṃ viniścaye vartamāne tripiṭo bhikṣuḥ pañcaśataparivāro viniścaye 'avasthitaḥ | tatra ca bhikṣavaḥ śaikṣāśaikṣāḥ | te tripiṭaṃ praśnaṃ pṛcchanti | sa na śaknoti vyākartum* | tena kupitena kharaṃ vākkarma niścāritam*: ime ca mahiṣā kiṃ prajānantīti | śiṣyair apy asyoktam: ime mahiṣīpālāḥ kiṃ prajānantīti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau mahiṣaḥ, ayam asau tripiṭaḥ | ye te śiṣyāḥ, ime te mahiṣīpālāḥ | tena karmaṇā pañca janmaśatāni mahiṣeṣūpapannāḥ | imāni ca pañca mahiṣīpālaśatāni saṃvṛttāni | yan mamāntike cittaṃ prasāditaṃ tena deveṣūpapannaḥ, satyadarśanaṃ ca kṛtam* | tasmāt tarhi bhikṣava vāgduścaritaprahāṇāya vyāyantavyaṃ yathā ete doṣā na bhaviṣyanti ye mahiṣasya mahiṣīpālāṇāṃ ca | eṣa eva guṇagaṇo bhaviṣyati yas tasyaiva devaputrabhūtasya | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_59 upoṣadhaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | tena khalu punaḥ samayena devānāṃ trāyastriṃśānām upoṣadho nāma devaputro 'sakṛdasakṛd bhagavatsakāśam upasaṃkrāmati dharmaśravaṇāya | yāvad apareṇa samayena upoṣadho nāma devaputraḥ pañcaśataparivāro yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇo dharmaśravaṇāya | atha bhagavān upoṣadhasya devaputrasya āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān, yāṃ śrutvā upoṣadhena devaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam* | sa dṛṣṭasatyas trir udānam udānayati: idam asmākaṃ bhadanta na mātrā kṛtaṃ na pitrā na rājñā na devatābhir neṣṭena svajanabandhuvargeṇa na pūrvapretair na śramaṇabrāhmaṇair yad bhagavatāsmākaṃ kṛtam* | ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitāny apāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitāḥ smo devamanuṣyeṣu | āha ca:

     tavānubhāvāt pihitaḥ sughoro
          hy apāyamārgo bahudoṣayuktaḥ |
apāvṛtā svargagatiḥ supuṇyā
          nirvāṇamārgaś ca mayopalabdhaḥ || AVŚ_59.1 ||

-------------------- Vaidya, p. 151 --------------------


tvadāśrayāc cāptam apetadoṣaṃ
          mayādya śuddhaṃ suviśuddhacakṣuḥ | (Speyer: suviśuddha cakṣuḥ)
prāptaṃ ca śāntaṃ padam āryakāntaṃ
          tīrṇaś ca duḥkhārṇavapāram asmi || AVŚ_59.2 ||
     naravarendra narāmarapūjita
          vigatajanmajarāmaraṇāmayam* |
     bhavasahasrasudurlabhadarśana
          saphalam adya mune tava darśanam* || AVŚ_59.3 ||
     avanamya tataḥ pralambahāraś
          caraṇau dvāv abhivandya jātaharṣaḥ |
     parigamya ca dakṣiṇaṃ jitāriṃ
          suralokābhimukho divaṃ jagāma || AVŚ_59.4 ||

     tato bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogam anuyuktā viharanti | tair dṛṣṭo bhagavato 'ntike udāro 'vabhāsaḥ | yaṃ dṛṣṭvā saṃvignā bhagavantaṃ paprachuḥ: kiṃ bhagavann imāṃ rātriṃ bhagavantaṃ darśanāya brahmā sahāṃpatiḥ śakro devendraś catvāro lokapālā upasaṃkrāntāḥ? bhagavān āha: na bhikṣavo brahmā sahāṃpatir na śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntāḥ | api tu deveṣu trāyastriṃśeṣu upoṣadho nāma devaputraḥ pañcaśataparivāro māṃ darśanāyopasaṃkrāntaḥ | tasya mayā dharmo deśitaḥ | dṛṣṭasatyaś ca svabhavanaṃ gata iti | bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kuto bhadanta upoṣadhasya devaputrasyotpattir nāmābhinirvṛttiś ceti | bhagavān āha: icchatha yūyaṃ hikṣavaḥ śrotum? evaṃ bhadanta | tena hi bhikṣavaḥ śṛṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye ||
     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminn eva bhadrakalpe viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | yāvad apareṇa samayena kṛkī rājā bhagavantaṃ darśanāyopasaṃkrāmati paryupāsanāya | yāvad dvau brāhmaṇāu ṛṣipatanaṃ gatau kenacit karaṇīyena | tābhyāṃ rājā drṣṭo mahatyā rājaṛddhyā mahatā rājānubhāvena | tayo rājyābhilāṣo jātaḥ | tābhyām anyatama upāsakaḥ pṛṣṭaḥ: bho buddhopāsaka, kiṃ karma kṛtvā yac cintayati yat prārthayate tad asya sarvaṃ samṛdhyatīti | upāsakenoktam*: ya pariśuddham aṣṭāṅgasamanvāgatam upavāsam upavasati, yac cintayati yat prārthayate tad asya sarvaṃ samṛdhyatīti | tatas tau brāhmaṇau āṣāḍhasya gṛhapateḥ sakāśād aṣṭāṅgasamanvāgatam upavāsam upalabhyopoṣitau | tadaikena pariśuddho rakṣitaḥ | sa kālaṃ kṛtvā rājñaḥ kṛkeḥ putratvam abhyupagataḥ | tasya sujāta iti nāmadheyaṃ vyavasthāpitam* | sa pitur atyayād rājye pratiṣṭhāpitaḥ ||
     dvitīyenopavāsaḥ khaṇḍitaḥ | sa kālaṃ kṛtvā nāgeṣūpapannaḥ | tasyopari divase divase saptakṛtvaḥ taptavālukā nipatati yayā so 'sthiśeṣaḥ kriyate | tasyaitad abhavat*: kasyedaṃ karmaṇaḥ phalaṃ kasyāyaṃ karmaṇaḥ phalavipāko yenāham īdṛśaṃ duḥkham anubhavāmīti | sa paśyati: aṣṭāṅgasamanvāgataṃ me upavāsaṃ samādāya śikṣāśaithilyaṃ kṛtaṃ yenāham īdṛśaṃ mahadduḥkhaṃ pratyanubhavāmi | yena punaḥ samādāya rakṣitaṃ tena rājyaṃ pratilabdham iti | tasyaitad abhavat: yanv aham idānīm api

-------------------- Vaidya, p. 152 --------------------

tāvad aṣṭāṅgasamanvāgatm upavāsam upavaseyam* | apy eva nāma nāgayoner mokṣaḥ syād iti | tato nāgavarṇam antardhāpya brāhmaṇavarṇam ātmānam abhinirmāya rājñaḥ sakāśam upasaṃkrāntaḥ | upasaṃkramya jayenāyuṣā ca vardhayitvovāca: aṣṭāṅgasamanvāgatena me mahārāja upavāsena prayojanam* | tad arhati devo 'ṣṭāṅgasamanvāgatam upavāsaṃ paryeṣitum* | atha na paryeṣase, niyataṃ devasya saptadhā mūrdhānaṃ sphālayāmi | ity uktvā tatraivāntarhitaḥ | tato rājā bhītas trastaḥ saṃvigna āhṛṣṭaromakūpo hiraṇyapiṭakaṃ dhvajāgre baddhvā sarvavijite ghaṇṭāvaghoṣaṇaṃ kārayāmāsa: yo me 'ṣṭāṅgasamanvāgatam upavāsaṃ deśayiṣyati, tasyaitaṃ hiraṇyapiṭakaṃ dāsyāmi, mahatā satkāreṇa satkariṣyāmīti | yāvad anyatamā vṛddhā strī palagaṇḍaduhitā | tayā rājñaḥ stambho darśitaḥ: atra me stambhe pitā asakṛdgandhadhūpapuṣpārcanaṃ kṛtavān* | tam utpāṭya pratyavekṣasveti | tato rājñā pauruṣeyāṇām ājñā dattā: ayaṃ stambha utpāṭyatām iti | tato rājapuruṣaiḥ stambha utpāṭitaḥ | tasyādhastāt suvarṇapatrābhilikhito 'ṣṭāṅgasamanvāgata upavāso labdhaḥ | saha pañca copāsakaśikṣāpadāni saptatriṃśac ca bodhipakṣyā dharmāḥ | tato rājñā tasya nāgasyāṣṭāṅgasamanvāgata upavāso likhitvā dattaḥ | ṛṣipatananivāsibhiś ca dvādaśabhir ṛṣisahasraiḥ saptatriṃśadbodhipakṣyā dharmāḥ pratyakṣīkṛtāḥ | sa ca nāgo 'ṣṭāṅgasamanvāgatam upavāsam upoṣya sthalam udgamyotsṛṣṭakāyo 'vasthitaḥ | so 'nāhāratāṃ pratipaṇṇaḥ kālaṃ kṛtvā pañcaśataparivāraḥ praṇīteṣū deveṣu trāyastriṃśeṣūpapannaḥ | ato bhikṣavo upoṣadhasyotpattir nāmābhinirvṛttiś ceti ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_60 haṃsāḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | śrāvastyāṃ rājā prasenajit kauśalo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam akhilam akaṇṭakam* | ekaputram iva rājyaṃ pālayati | yāvad apareṇa samayena rājā prasenajit kauśalo jetavanaṃ nirgato bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya | rājñā ca pañcālena rājñaḥ prasenajit kauśalasya prābhṛtaṃ pañca haṃsaśatāni preṣitāni | yadā rājā jetavanaṃ nirgatas tadā tāni pañca haṃsaśatāny upanāmitāni | tato rājñā prasenajitā teṣām abhayapradānaṃ datvā tatraiva jetavanae samutsṛṣṭāṇi | yadā bhagavān mahāśrāvakaparivṛto 'jine (Speyer: 'śana) upaniṣīdati, tadā te haṃsā bhagavatsakāśam upasaṃkrāmanti | bhagavān api tebhya ālopam anuprayacchanti mahāśrāvakāś ca |

-------------------- Vaidya, p. 153 --------------------

te muktvā tṛptāḥ praṇītendriyās tiṣṭhanti | yadā bhagavān pratisaṃlayanād vyutthāya catasṛṇāṃ parṣadāṃ dharmaṃ deśayati, tadā te haṃsā bhagavatsakāśaṃ gatvā dharmaṃ śṛṇvanti | te cālpāyuṣkāḥ kālaṃ kṛtvā praṇīteṣu deveṣu trāyastriṃśeṣūpapannāḥ ||
     dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya trīṇi cittāny utpadyante: kutaś cyutaḥ, kutropapannaḥ kena karmaṇeti | paśyanti haṃsebhyaś cyutāḥ praṇīteṣu deveṣu trāyastriṃśeṣūpapannāḥ, bhagavato 'ntike cittam abhiprasādyeti | atha haṃsapūrviṇo devaputrāś calavimalakuṇḍaladharā hārārdhahāravirājitagātrā maṇiratnavicitracūḍāḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrās tasyām eva rātrau divyānām utpalapadmakumudapuṇḍarīkamandāravāṇāṃ puṣpāṇām utsaṅgaṃ pūrayitvā sarvaṃ jetavanam udāreṇāvabhāsenāvabhāsya bhagavantaṃ puṣpair avakīrya bhagavataḥ purastān niṣaṇṇā dharmaśravaṇāya | atha bhagavān haṃsapūrviṇāṃ devaputrāṇām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān, yāṃ śrutvā haṃsapūrvibhir devaputrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ prāptam* | te dṛṣṭasatyā vaṇig iva labdhalābhāḥ, sasyasaṃpannā iva karṣakāḥ śūrā iva vijitasaṃgrāmāḥ, sarvarogaparimuktā ivāturāḥ yayā vibhūtyā bhagavatsakāśam āgatās tayaiva vibhūtyā svabhavanaṃ gatāḥ ||
     bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogam anuyuktā viharanti | tair dṛṣṭo bhagavato 'ntike udāro 'vabhāsaḥ | yaṃ dṛṣṭvā saṃdigdhā bhagavantaṃ paprachuḥ: kiṃ bhagavann imāṃ rātriṃ bhagavantaṃ darśanāya brahmā sahāṃpatiḥ śakro devendraś catvāro lokapālā upasaṃkrāntāḥ? bhagavān āha: na bhikṣavo brahmā sahāṃpatir na śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntāḥ | api tu dṛṣṭās te yuṣmābhir bhikṣavas tāni pañca haṃsaśatāni rājñā prasenajitā kauśalena ihotsṛṣṭāni? evaṃ bhadanta | tāni mamāntike cittam abhiprasādya kālagatāni, praṇīteṣu deveṣūpapannāni | tāny asyāṃ rātrau matsakāśam upasaṃkrāntāni | teṣāṃ mayā dharmo deśitaḥ | dṛṣṭasatyāni ca svabhavanaṃ gatāni ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta haṃsapūrvakair devaputraiḥ karmāṇi kṛtāni yena haṃseṣūpapannāḥ, kāni karmāṇi kṛtāni yena deveṣūpapannāḥ satyadarśanaṃ ca kṛtam iti? bhagavān āha: ebhir eva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | ebhiḥ karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_60.1 ||

-------------------- Vaidya, p. 154 --------------------



     bhūtapūrvaṃ bhikṣavo asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | tatraibhiḥ pravrajitaiḥ śikṣāśaithilyaṃ kṛtam* | tena haṃseṣūpapannāḥ | yan mamāntike cittaṃ prasāditaṃ tena deveṣūpapannāḥ | yat pariśiṣṭāni śikṣāpadāni tena satyadarśanaṃ kṛtam iti | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 155 --------------------




saptamo vargaḥ |

tasyoddānam*.:

     suvarṇābhaḥ sugandhiś ca vapuṣmān balavān priyaḥ |
     padmākṣo dundubhiḥ putrāḥ sūryo mallapatākayā ||

*******************************************************

AVŚ_61 suvarṇābhaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jāto 'bhirūpo darśanīyaḥ prāsādiko 'tikrānto mānuṣavarṇam asaṃprāptaś ca divyaṃ varṇaṃ jāmbūnadaniṣkasadṛśaḥ | suvarṇavarṇayā cānena prabhayā sarvaṃ kapilavastu nagaram avabhāsitam* | taddarśanān mātāpitarāv anye ca kutūhalābhyāgatāḥ satvāḥ paraṃ vismayam āgatāḥ | cintayanti ca: kuto 'yam īdṛśaḥ satvaviśeṣa iti | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād anena jātena suvarṇavarṇayā prabhayā sarvaṃ kapilavastu nagaram avabhāsitam*, tasmād bhavatu dārakasya suvarṇābha iti nāmeti | suvarṇābho dārako 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | sa ca paṇḍito vyakto medhāvī śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ ||
     yāvad apareṇa samayena rūpamadamatto bahir adhiṣṭhānasya krīḍati | saṃbahulāś ca śākyā nyagrodhārāmaṃ gacchanti | tatas tena suvarṇābhena dṛṣṭāḥ pṛṣṭāś ca: kva bhavanto gacchantīti | tair uktam*: nyagrodhārāmaṃ gacchāmo buddhaṃ bhagavantaṃ draṣṭum iti | suvarṇābhasya buddha ity aśrutapūrvaṃ nāma śrutvā sarvaromakūpāṇy āhṛṣṭani, paramaṃ ca kutūhalam utpannam* | tasyaitad abhavat*: yanv aham api buddhaṃ bhagavantaṃ darśanāyopasaṃkrāmeyam iti | so 'pi nyagrodhārāmaṃ gacchati | tatas tatra dadarśa suvarṇābhakumāro buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cāsya

-------------------- Vaidya, p. 156 --------------------
yo 'sau rūpamadaḥ sa prativigataḥ | sa bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasya bhagavatā dharmo deśitaḥ | sa taṃ dharmaṃ śrutvā pravrajyābhilāṣī saṃvṛttaḥ | yāvan mātāpitarāv anujñāpya bhagavatsakāśam upasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantam idam avocat*: labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam* | careyam ahaṃ bhagavato 'ntike brahmacaryam iti | tato bhagavān gajabhujasadṛśaṃ suvarṇavarṇabāhum abhiprasārya suvarṇābhadārakam idam avocat*: ehi kumāra, cara brahmacaryam iti |

     ehīti coktaḥ sa tathāgatena muṇḍaś ca saṃghāṭiparītadehaḥ |
     sadyaḥ praśāntendriya eva tasthāv evaṃ sthito buddhamanorathena || AVŚ_61.1 ||

     yāvat saptāhāvaropitakeśaśmaśrur dvādaśavarṣopasaṃpanneryāpathaḥ pātrakaravyagrahasto bhagavataḥ purastāt sthitaḥ | tasya bhagavatā manasikāro dattaḥ | tena yujyamānena vyāyacchamānena ghaṭamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ |
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta suvarṇābhena karmāṇi kṛtāni yenaivaṃrūpo darśanīyaḥ prāsādikaḥ pravrajya ca acirād (Speyer: cāciraṃ) arhatvaṃ sākṣātkṛtam iti | bhagavān āha: suvarṇābhenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | suvarṇābhena karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi api kalpaśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_61.2 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa bandhumatīṃ rājadhānīm upaniśritya viharati | yāvad vipaśyī samyaksaṃbuddho buddhakāryaṃ kṛtvā indhanakṣayād ivāgnir nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ | tato rājñā bandhumatā bhagavataḥ śarīre śarīrapūjāṃ kṛtvā samantayojanaḥ stūpaś catūratnamayaḥ pratiṣṭhāpitaḥ krośam uccatvena

-------------------- Vaidya, p. 157 --------------------

| stūpamahaś ca prajñaptaḥ | yāvad anyatamo gṛhapatis tasmin stūpamahe vartamāne nirgataḥ | tena tasmāt stūpāt sauvarṇavarṇa ādarśaḥ patito dṛṣṭaḥ | sa tenāvataṃsakaṃ kārayitvā tatra stūpe āropitaḥ | gandhadhūpapuṣpārcanaṃ kṛtvā pādayor nipatya praṇidhānaṃ kṛtam*: aham apy evaṃvidhānāṃ guṇānāṃ lābhī bhaviṣyāmi, evaṃvidham eva śāstāram ārāgayeyam iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatir āsīt*, ayaṃ sa suvarṇābhaḥ | yat tena vipaśyinaḥ samyaksaṃbuddhasya stūpe kārāḥ kṛtāḥ, tenāsyaivaṃvidho rūpaviśeṣaḥ saṃvṛttaḥ | yat praṇidhānaṃ kṛtaṃ tad ihaiva janmany arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_62 sugandhiḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatamaḥ kulaputraḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhirūpo darśanīyaḥ prāsādiko atikrānto mānuṣavarṇam asaṃprāptaś ca divyaṃ varṇam* | tasya mukhān nīlotpalagandho vāti sarvaśarīrāc candanagandhaḥ | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād asya mukān nīlotpalagandho vāti, śarīrāc candanagandhaḥ, tasmād bhavatu dārakasya sugandhir iti nāmeti | sugandhir dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | sa pūrvahetubalādhānāc chrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ | yadā sugandhir dārakaḥ keyūrahārakaṭakālaṃkṛto vīthīm avatarati, tadā candanagandhena sarvaṃ nagaram āpūrayati | janakāyaś ca divyaṃ gandham āghrāya paraṃ vismayam āpadyte | evaṃ cāha: aho puṇyānāṃ sāmarthyam iti |

-------------------- Vaidya, p. 158 --------------------


     yāvad apareṇa samayena sugandhir dārako nyagrodhārāmaṃ gataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cānena bhagavato 'ntike cittaṃ prasāditam* | prasādajātaś ca bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā sugandhidārakeṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam* | sa dṛṣṭasatyo mātāpitarāv anujñāpya bhagavacchāsane pravrajitaḥ | tena yujyamānena vyāyacchamānena ghaṭamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta sugandhinā karmāṇi kṛtāni yenāsya mukhān nīlotpalagandho vāti, sarvaśarīrāc candanagandhaś ca | bhagavān āha: sugandhinaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | sugandhinā karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_62.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa bandhumatīṃ rājadhānīm upaniśritya viharati | yāvad vipaśyī samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayād ivāgnir nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ | tato rājñā bandhumatā bhagavataḥ śarīre śarīrapūjāṃ kṛtvā samantayojanaḥ stūpaś catūratnamayaḥ pratiṣṭhāpitaḥ krośam uccatvena | stūpamahaś ca prajñaptaḥ | tatrānyatamena gṛhapatinā prasādajātena vicitrair gandhaiḥ pralepaṃ datvā dhūpapuṣpārcanaṃ kṛtvā praṇidhānaṃ kṛtam*: anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena evaṃvidhānāṃ guṇānāṃ lābhī bhaviṣyāmi | evaṃvidham eva śāstāram ārāgayeyam*, mā virāgayeyam iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatir āsīt*, ayaṃ sa sugandhiḥ | yad anena vipaśyinaḥ samyaksaṃbuddhasya stūpe kārāḥ kṛtās tena tena sugandhaḥ saṃvṛttaḥ |

-------------------- Vaidya, p. 159 --------------------

yat praṇidhānaṃ kṛtaṃ teneha janmany arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_63 vapuṣmān | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhirūpo darśanīyaḥ prāsādiko gauro 'tikrānto mānuṣavarṇam asaṃprāptaś ca divyaṃ varṇaṃ ramyavapuḥ sūkṣmatvaṅ maheśākhyaḥ prāptocchrayakāyaś ca | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād asya divyaṃ vapuḥ, tasmād bhavatu dārakasya vapuṣmān iti nāmeti | vapuṣmān dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ sarvalokeṣu pūjyo mānyo 'bhivādyaś ca | tato vapuṣmān yān yān api sa bhūpradeśān* gatvā krāmati, te te 'sya medhyā bhavanti | evaṃvidhaḥ puṇyamaheśākhyaḥ ||
     yāvad apareṇa samayena nyagrodhārāmaṃ gataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cānena bhagavato 'ntike cittaṃ

-------------------- Vaidya, p. 160 --------------------

prasāditam* | prasādajātaś ca bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā vapuṣmatā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam* | sa dṛṣṭasatyo mātāpitarāv anujñāpya bhagavacchāsane pravrajitaḥ | tena yujyamānena vyāyacchamānena ghaṭamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta vapuṣmatā karmāṇi kṛtāni yenāsyaivaṃvidha āśrayo 'rhatvaṃ ca prāptam iti | bhagavān āha: vapuṣmataiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | vapuṣmatā karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_63.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa bandhumatīṃ rājadhānīm upaniśritya viharati | yāvad vipaśyī samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayād ivāgnir nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ | tato 'sya rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samantayojanaś catūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośam uccatvena | tatra ca rājñā bandumatā saputravargeṇa sāmātyagaṇaparivṛtena stūpamahaḥ kṛtaḥ | yāvad anyatamasmin divase 'nyatamo daridrapuruṣaḥ stūpāṅgaṇaṃ praviṣṭaḥ | tatra tena puṣpāṇi mlānāni dṛṣṭāni, rajasā ca stūpāṅgaṇo malinīkṛtaḥ | tatas tena buddhaguṇān anusmṛtya prasādajātena saṃmārjanīṃ gṛhītvā stūpaḥ saṃmṛṣṭo nirmālyaṃ cāpanītam* | tato 'pagatarajaṃ stūpaṃ nirmalaṃ dṛṣṭvā prasādajātaḥ pādayor nipatya praṇidhānaṃ kṛtam*: anenāhaṃ kuśalena cittotpādena caivaṃvidhānāṃ guṇānāṃ lābhī bhaviṣyāmīty evaṃvidham eva śāstāram ārāgayeyam*, mā virāgayeyam iti ||

-------------------- Vaidya, p. 161 --------------------


     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena daridraḥ puruṣa āsīt*, ayaṃ sa vapuṣmān* | yatas tena stūpaḥ saṃmṛṣṭaḥ, tenābhirūpaḥ saṃvṛttaḥ | yat praṇidhānaṃ kṛtaṃ teneha janmany arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_64 balavān | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhirūpo darśanīyaḥ prāsādiko 'tikrāntapauruṣabalaḥ | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād ayaṃ dārako balavān, prāptaṃ syād asya balavān iti nāma | balavān dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ ||
     yāvad apareṇa samayena nyagrodhārāmaṃ gataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā {c}ānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cānena bhagavato 'ntike cittaṃ prasāditam* | prasādajātaś ca bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā balavatā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam* | sa dṛṣṭasatyo mātāpitarāv anujñāpya bhagavacchāsane pravrajitaḥ | tena yujyamānena vyāyacchamānena ghaṭamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ

-------------------- Vaidya, p. 162 --------------------

śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta balavatā karmāṇi kṛtāny upacitāni yenāsyāśrayo balavān*, arhatvaṃ ca prāptam iti | bhagavān āha: balavataiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | balavatā karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_64.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa bandhumatīṃ rājadhānīm upaniśritya viharati | yāvad vipaśyī samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayād ivāgnir nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ, tasya rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samantayojanaḥ stūpaś catūratnamayaḥ pratiṣṭhāpitaḥ krośam uccatvena | tatra stūpamahe vartamāne mahājanakāyena nṛtyatā gāyatā ca stūpaṃ pāṃsunā malinīkṛtam* | yāvad anyatamo gṛhapatiḥ stūpāṅgaṇaṃ praviṣṭaḥ | sa paśyati stūpāṅgaṇaṃ rajasā malinīkṛtaḥ | tatas tena gṛhapatinā buddhaguṇān anusmṛtya prasādajātena tailavyāmiśro gandhakāyo dattaḥ, praṇidhānaṃ ca kṛtam*: apy evaṃvidhānāṃ guṇānāṃ lābhī syām* | evaṃvidham eva śāstāram ārāgayeyaṃ mā virāgayeyam iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatiḥ, ayaṃ sa balavān* | yad anena vipaśyinaḥ stūpe kārāḥ kṛtās tena balavān saṃvṛttaḥ | yat praṇidhānaṃ kṛtaṃ tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 163 --------------------


*******************************************************

AVŚ_65 priyaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhirūpo darśanīyaḥ prāsādiko maheśākhyo priyadarśanaś ca | tasya janmani sarvaṃ kapilavastu nagaraṃ yaśasā āpūritam* | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād ayaṃ jātamātra eva sarvajanapriyaḥ, tasmād asya priya iti nāma bhavatu | priyo dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradāne 'bhirato mahati tyāge vartate | sa śramaṇabrāhmaṇakṛpaṇavanīpakānāṃ vividhair dānavisargaiḥ saṃgrahaṃ karoti ||
     yāvat priyo dārako 'pareṇa samayena nyagrodhārāmaṃ gataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cānena bhagavato 'ntike cittaṃ prasāditam* | sa prasādajātaś ca bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā priyeṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam* | sa dṛṣṭasatyo mātāpitarāv anujñāpya bhagavacchāsane pravrajitaḥ | tena yujyamānena vyāyacchamānena ghaṭamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta priyeṇa karmāṇi kṛtāny upacitāni yena mahāyaśasāṃ priyo manāpaś ca | pravrajya cārhatvaṃ prāptam iti | bhagavān āha: priyeṇaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni

-------------------- Vaidya, p. 164 --------------------

oghavat pratyupasthitāny avaśyaṃbhāvīni | priyeṇa kṛtāni karmāṇy upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_65.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa bandhumatīṃ rājadhānīm upaniśritya viharati | yāvad vipaśyī samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayād ivāgnir nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ, tasya rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samantayojanaś catūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośam uccatvena | yāvad apareṇa samyena vasantakālasamaye saṃpuṣpiteṣu pādeṣu nānāvicitriteṣu puṣpeṣu prādurbhūteṣv anyatamo gṛhapatī rājānaṃ vijñāpayāmāsa: icchāmy ahaṃ devasahāyo vipaśyinaḥ stūpe puṣpāropaṇaṃ kartum iti | rājā kathayati: evam astv iti | yāvat tena gṛhapatinā rājāmātyapauruṣaiḥ sahāyena ghaṇṭāvaghoṣaṇena vicitrapuṣpasaṃgrahaṃ kṛtvā vipaśyinaḥ stūpe puṣpārohaṇaṃ kṛtam*, yatrānekaiḥ prāṇiśatasahasraiś cittāni prasādya kuśalamūlāni samāropitāni ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatir āsīt* ayaṃ sa priyaḥ | yat tena mahārājasahāyena kuśalamūlāny avaropitāni, tena mahājanasya priyo manāpaś ca saṃvṛttaḥ, tenaiva hetunā darśanīyaḥ prasādikaḥ | arhatvaṃ ca prāptam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_66 padmākṣaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito

-------------------- Vaidya, p. 165 --------------------

vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhirūpo darśanīyaḥ prāsādiko 'bhinīlapadmanetraḥ divyenendranīlamaṇiratnena śirasy ābaddhena, yena kapilavastu nagaram indranīlavarṇaṃ vyavasthāpitam* | tasya jatau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād asya padmasadṛśe akṣiṇī, tasmād bhavatu dārakasya padmākṣa iti nāmeti | padmākṣo dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmas tyāgaruciḥ pradānābhirato mahati tyāge vartate | sa yena yena gacchati, tena devamanuṣyaiḥ pūjyate 'bhyarcyate ca ||
     yatha padmākṣo dārako 'pareṇa samayena nyagrodhārāmaṃ gataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cānena bhagavato 'ntike cittam abhiprasāditam* | prasādajātaś ca bhagavatpādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā padmākṣeṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam* | sa dṛṣṭasatyo dānapradānāni datvā śramaṇabrāhmaṇakṛpaṇavanīpakaduḥkhitān saṃtarpayitvā mātāpitarāv anujñāpya bhagavacchāsane pravrajitaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ | yāvad asau piṇḍapātapraviṣṭo mahājanakāyenodvīkṣyamāṇo jihreti | atha sa padmākṣo bhagavataḥ sakāśam upasaṃkramya bhagavantaṃ vijñāpayāmāsa: sādhu me bhagavāṃs tathā karotu yathā maṇiratnam antardhīyeta | bhagavān āha: karmajaṃ hy etat*, na śakyam antardhāpayitum* | api tu tathā kariṣyāmi yac chrāddhā drakṣyanti nāśrāddhā iti | tato bhagavatā tathā kṛtam* ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta padmākṣeṇa karmāṇi kṛtāny {upacitāni} yenaivaṃ mahāśakhyo 'rhatvaṃ ca prāptam iti | bhagavān āha: padmākṣeṇaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | padmākṣeṇa karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati?

-------------------- Vaidya, p. 166 --------------------

na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_66.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa bandhumatīṃ rājadhānīm upaniśritya viharati | yāvad vipaśyī samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvendhanakṣayād ivāgnir nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ, tasya rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samantayojanaś catūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ | tatra anekāni prāṇiśatasahasrāṇi kārān kṛtvā svargamokṣaparāyaṇāni bhavanti | yāvad anyatamaḥ sārthavāho mahāsamudrāt siddhayānapātro 'bhyagataḥ | tena tatra mahindranīlakaṃ ratnam ānitam* | tena vipaśyinaḥ stūpaṃ dṛṣṭvā tathāgataguṇān anusmṛtya tan maṇiratnaṃ vipaśyinaḥ stūpavarṣasthālyām upari nibaddham* | tasyānubhāvena digvidiśaḥ sarvā nīlākārā avasthitāḥ | padmaiś ca pūjāṃ kṛtvā praṇidhānaṃ kṛtam*: aham apy evaṃ guṇānāṃ lābhī syām*, evaṃvidham eva śāstāram ārāgayeyaṃ mā virāgayeyam iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāha āsīt*, ayaṃ sa padmākṣaḥ | yat tena vipaśyinaḥ stūpe maṇiratnam āropitaṃ tasya karmaṇo vipākenāsya maṇiratnaṃ śirasi prādurbhūtam* | yan nīlapadmaiḥ pūjā kṛtā tenābhinīlapadmanetraḥ saṃvṛttaḥ | yat praṇidhānaṃ kṛtvā teneha janmany arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_67 dundubhisvaraḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate

-------------------- Vaidya, p. 167 --------------------

paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhirūpo darśanīyaḥ prāsādiko maheśākhyaḥ kalaviṅkamanojñabhāṇī (Speyer: kalaviṅkamanojñabhāṣī) dundubhisvaranirghoṣaḥ | tasya jatau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād ayaṃ dārako dundubhisvaraḥ, tasmād asya bhavatu dundubhisvara iti nāmeti | dundubhisvaro dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānarucir mahati tyāge vartate |
     yāvad apareṇa samayena dundubhisvaro dārako nyagrodhārāmaṃ gataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cānena bhagavato 'ntike cittaṃ prasāditam* | prasādajātaś ca bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā dundubhisvareṇa dārakeṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam* | sa dṛṣṭasatyo dānapradānāni datvā śramaṇabrāhmaṇavanīpakān duḥkhitān saṃtarpayitvā mātāpitarāv anujñāpya bhagavacchāsane pravrajitaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta dundubhisvareṇa karmāṇi kṛtāny yenābhirūpo darśanīyaḥ prasādiko 'rhatvaṃ ca prāptam iti | bhagavān āha: dundubhisvareṇaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | dundubhisvareṇa karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_67.1 ||

-------------------- Vaidya, p. 168 --------------------



     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa bandhumatīṃ rājadhānīm upaniśritya viharati | yāvad vipaśyī samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvendhanakṣayād ivāgnir nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ, tasya rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samantayojanaś catūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośam uccatvena | tatrānekāni prāṇiśatasahasrāṇi kārān kṛtvā svargamokṣaparāyaṇāni bhavanti | yāvad anyatareṇa gṛhapatinā vicitrāṇi vādyabhāṇḍāni puruṣāś ca śikṣayitvā tatra stūpe niryātitāḥ, ye tatra stūpe ahanyahani vādyaviśeṣaiḥ satkāraṃ kurvanti ||
     {bhagavān āha:} kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatir āsīt*, ayaṃ sa dundubhisvaraḥ | yat tena vipaśyinaḥ stūpe vādyabhāṇḍāni niryātitāni, tenedānīṃ dundubhisvaraḥ saṃvṛttaḥ | tenaiva hetunedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānāṃ karmanām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_68 putrāḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | mahatī mahatī māṃsapeśī jātā, yāṃ dṛṣṭvā mātāpitarau viṣaṇṇau, anye ca gṛhavāsinaḥ paricārakā jñātayaś ca: ko nāmāyam evaṃvidho jāta iti | yāvad asau gṛhapatiḥ śokāgāraṃ praviśya kare kapolaṃ datvā cintāparo vyavasthitaḥ: kasya nivedayeyam*, ko jñāsyati kim etad iti | tasya buddhir utpannā: ayaṃ buddho bhagavān sarvajñaḥ sarvadarśī | buddhasya bhagavato nivedayāmi, sa jñāsyatīti | sa yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavantaṃ papraccha | bhagavān āha: mā bhaiṣīs tvaṃ gṛhapate, mā bhaiṣīḥ | suvihite karpāse

-------------------- Vaidya, p. 169 --------------------
māṃsapeśīṃ sthāpayitvā trir divasasya pāṇināpamṛjya kṣīreṇa punaḥ pariprokṣasva yāvat saptāham* | tataḥ sphuṭiṣyati, kumāraśatam utpatsyate | te ca sarve mahānagnabalino bhaviṣyanti | iti śrutvā gṛhapatiḥ paraṃ vismayam āpannaḥ | cintayati ca: lābhā me sulabdhā yasya me īdṛśāḥ putrā utpatsyantīti | tena tathaiva kṛtam* | yāvat saptame divase sā māṃsapeśī sphuṭitā | kumāraśatam utpannam* | sarve abhirūpā darśanīyāḥ prāsādikāḥ sarvāṅgapratyaṅgopetā mahānagnabalinaḥ ||
     yāvat krameṇa unnītā vardhitā mahāntaḥ saṃvṛttāś ca | sarve yauvanamadamattā itaś cāmutaś ca paribhramanto nyagrodhārāmaṃ gatāḥ | atha te dadṛśur buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇā dharmaśravaṇāya | teṣāṃ bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā sarvair evaṃ viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam* | te dṛṣṭasatyā mātāpitarāv anujñāpya bhagavacchāsane pravrajitāḥ | taiḥ sarvair yujyamānair ghaṭamānair vyāyacchamānaiḥ sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhanto babhūvas traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ | sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyāś ca saṃvṛttāḥ ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta kumāraśatena karmāṇi kṛtāny yena mahānagnabalinaḥ saṃvṛttāḥ, sahitāś ca bhrātara iti | bhagavān āha: ebhir eva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | ebhir kṛtānikarmāṇy upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_68.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa bandhumatīṃ rājadhānīm upaniśritya viharati | yāvad vipaśyī samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayād ivāgnir nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ, tasya rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samantayojanaś catūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośam uccatvena, yatrānekāni prāṇiśatasahasrāṇi kārān kṛtvā svargamokṣaparāyaṇāni bhavanti | yāvad goṣṭhikānāṃ

-------------------- Vaidya, p. 170 --------------------

śataṃ nirgatam* | taṃb stūpaṃ dṛṣṭvā tathāgataguṇān anusmṛtya tais tatra stūpe ekapuruṣeṇa vā ekadehinā vā ekātmanā vā ekacitteneva ekātmabhāveneva (Speyer: ekapuruṣeṇevaikadehinevaikātmanevaikacittenevaikātmabhāveneva) sarvair ekasamūhībhūtaiḥ prasannacittakaiḥ prītijātair ekātmanībhūtais tatra stūpe puṇyadhūpagandhamālyavilepanāni naivedyarasarasāgrabhojyāni sarvopahārāṇi copaḍhaukitāni | dhvajavitānacchatrāṇi cāropitāni | āropya ekasamūhībhūtvā ekasvareṇa stūtiṃ kṛtvā pradakṣiṇaśatasahasraṃ kṛtam* | tatas taiḥ sarvair ekātmabhāvenaikacittakena praṇidhānaṃ kṛtvā: anena kuśalamūlenāsmākaṃ tathaivaikātmajātā ekacittakāḥ samānadehāḥ samānācārāḥ samānadharmāḥ samānapuṇyāḥ samanirvāṇā bhavantu iti | tatraiva stūpe evaṃ bhaktiparāyaṇā nirvṛttāḥ ||
     ### <The text in all MS is mutilated. The para must beginn with kiṃ manyadhve bhikṣavaḥ ... saṃvṛttāḥ.> {kiṃ manyadhve bhukṣavaḥ ... saṃvṛttāḥ} | tenaiva hetunā idānīm ekapeśījātāḥ samarūpāḥ samadehabhāvāḥ samātmacittāḥ samabalavīryaparākramāḥ samācārāḥ samadharmeṣu parāyaṇāḥ samaṃ srotāpattiphalaṃ prāptāḥ, samaṃ cārhatvaṃ prāptāḥ | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_69 sūryaḥ | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhirūpo darśanīyaḥ prāsādiko maheśākhyaḥ śirasi maṇiratnayuktaḥ | ### <Tib transl. seems to add afew sentaneces here, describing the sun line splendour of the gem on the crest. Cf. tasya maṇiratnasya prabhayā sarvaṃ gṛham avabhāsitaṃ sūryasyeva.> | tasya jatau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād asya dārakasya śirasi maṇiratnaṃ prādurbhūtam*, tasya maṇiratnasya prabhayā sarvaṃ gṛham avabhāsitaṃ sūryasyeva, tasmād asya

-------------------- Vaidya, p. 171 --------------------

sūryo nāma bhavatu iti | sūryo dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānakauśalo mahati tyāge vartate |
     yāvad apareṇa samayena sūryo dārako nyagrodhārāmaṃ gataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cānena bhagavato 'ntike cittaṃ prasādya svaśirasi maṇiratnam uddhṛtya bhagavata upanāmitam* | tataḥ prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tato bhagavatā sūryasyānukampām upādāya tan maṇiratnam upagṛhyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā tena sūryeṇa dārakeṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ sākṣātkṛtam* | sa dṛṣṭasatyo dānapradānāni datvā śramaṇabrāhmaṇavanīpakān duḥkhitān satvān saṃtarpayitvā mātāpitarāv anujñāpya bhagavataḥ śāsane pravrajitaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta sūryeṇa dārakeṇa karmāṇi kṛtāny yena śirasi maṇiratnaṃ jātam*, yena ca maheśākhyo 'rhatvaṃ ca prāptam iti | bhagavān āha: sūryeṇaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | sūryeṇa karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_69.1 ||
     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa bandhumatīṃ rājadhānīm upaniśritya viharati | yāvad vipaśyī samyaksaṃbuddhaḥ

-------------------- Vaidya, p. 172 --------------------

sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayād ivāgnir nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ, tasya rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samantayojanaś catūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośam uccatvena | yatrānekāni prāṇiśatasahasrāṇi kārān kṛtvā svargamokṣaparāyaṇāni bhavanti | tatra stūpamaho vartate | śrāddhā brāhmaṇagṛhapatayo vicitrair gandhamālyavilepanaiś chatrair dhvajaiḥ patākābhiḥ pūjāṃ kurvanti | yāvad apareṇa puruṣeṇa rājñāḥ sakāśād dyūtaṃ krīḍataḥ sūryābhāsaṃ (Speyer: sūryāvabhāsaṃ) maṇiratnaṃ nirjitam* | tatas tena prasādajātena vipaśyinaś caitye varṣāsthālyāṃ samāropitam* | tataḥ pādayor nipatya praṇidhānaṃ kṛtam*: anenāhaṃ kuśalena cittotpādena deyadharmaparityāgena ca evaṃvidhānāṃ guṇānāṃ lābhī syām*, evaṃvidhaṃ śāstāram ārāgayeyaṃ mā virāgayeyam*, evaṃvidhena cūḍāyāṃ baddhena mātuḥ kukṣer nirgaccheyam iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena akṣadhūrta āsīt*, ayaṃ sa sūryaḥ | yat tena vipaśyinaḥ stūpe ratnaṃ samāropitaṃ tenāsya śirasi maṇiratnaṃ prādurbhūtam* | tenaiva hetunā abhirūpo darśanīyaḥ prāsādikaḥ | arhatvaṃ ca sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_70 mallapatākā | (ed. Speyer, vol. I)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhirūpo darśanīyaḥ prāsādiko 'tikrānto mānuṣaṃ varṇam asaṃprāptaś ca divyaṃ varṇam* | yadāsau kumāro jātas tadā devatābhir divyāḥ patākāḥ samantata ucchrāpitāḥ, divyāni vādyabhāṇḍāni parāhatāni, divyāni cotpalakumudapadmapuṇḍarīkamāndāravāṇāṃ puṣpāṇi kṣiptāni, sarvaṃ ca kapilavastu nagaraṃ yaśasā āpūritam*, sarvagṛheṣu cāsya nāmnā patākā ucchrāpitāḥ | tasya jatau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād asya jātasya yaśasā sarvaloka

-------------------- Vaidya, p. 173 --------------------

āpūritaḥ, tasmād bhavatu dārakasya viditayaśā iti nāmeti | viditayaśā dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ |
     yāvad apareṇa samayena nyagrodhārāmaṃ gataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cānena bhagavato 'ntike cittaṃ prasāditam* | prasādajātaś ca bhagavatpādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā tena viditayaśasā dārakeṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ sākṣātkṛtam* | sa dṛṣṭasatyaḥ śramaṇabrāhmaṇakṛpaṇavanīpakebhyo dānapradānāni datvā mātāpitarāv anujñāpya bhagavacchāsane pravrajitaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ | sa yācitacīvaraṃ paribhuṅkte alpam ayācitam*, yācitapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān paribhuṅkte alpam ayācitam* ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta viditayaśasā karmāṇi kṛtāny yena jātamātrasya devatābhiḥ patākā ucchrāpitāḥ, yaśasā ca sarvaloka āpūrṇaḥ, pravrajya cārhatvaṃ sākṣātkṛtam iti | bhagavān āha: viditayaśasaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | viditayaśasā karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_70.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho

-------------------- Vaidya, p. 174 --------------------

bhagavān* | sa bandhumatīṃ rājadhānīm upaniśritya viharati | yāvad vipaśyī samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayād ivāgnir nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ, tasya rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samantayojanaś catūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośam uccatvena | yatra anekāni prāṇiśatasahasrāṇi kārān kṛtvā svargamokṣaparāyaṇāni bhavanti | yāvad rājñā bandhumatā stūpamahaḥ kāritaḥ | tatra ca stūpamahe vartamāne mallānāṃ madhye patākā ucchrāpitā | yāvad rājamallena rājamallo nihataḥ | tatas tena mallapatākā āsāditā | sa tām ādāya anekaprāṇiśatasahasraparivṛto nānāvicitrair vādyair vādyamānair yena vipaśyinaḥ stūpas tenopasaṃkrāntaḥ | upasaṃkramya tathāgataguṇānām anusmaraṇaṃ kṛtvā tāṃ patākāṃ stūpayaṣṭyāṃ baddhvā praṇidhānaṃ kṛtavān*: aham apy evaṃvidhānāṃ guṇānāṃ lābhī syām*, evaṃvidham eva śāstāram ārāgayeyaṃ mā virāgayeyam iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena malla āsīt*, ayaṃ sa viditayaśāḥ | yad anena vipaśyinaḥ stūpe kārāḥ kṛtās tena saṃsāre 'nantaṃ sukham anubhūtavān* | tenaiva hetunā idānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 175 --------------------



aṣṭamo vargaḥ |

tasyoddānam*:

     suprabhā supriyā caiva śuklā somā tathāparā |
     kuvalayā sundarī yaiva muktā caiva kacaṅgalā |
     kṣemā virūpā + + vargo bhavati samuddhitaḥ ||

*******************************************************

AVŚ_71 suprabhā | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | śrāvastyām anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārikā jātā abhirūpā darśanīyā prāsādikā divyālaṃkārabhūṣitā maṇiratnena kaṇṭhe ābaddhena | tasmāc ca prabhā nirgacchati, yayā sarvā śrāvastī avabhāsate | tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārikāyā nāmeti | jñātaya ūcuḥ: yasmād anayā jātamātrayā maṇiratnāvabhāsena sarvā śrāvastī avabhāsitā, tasmād bhavatu dārikāyāḥ suprabheti nāmeti | sā suprabhā dārikā aṣṭābhyo dhātrībhyo dattā dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | sā aṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | sā dārikā śrāddhā bhadrā kalyāṇāśayā ātmahitaparahitapratipannā | tasyā ye ye yācanakā āgacchanti, tebhyas tebhyaḥ kaṇṭhād alaṃkāram avamucya prayacchati | datte ca punar alaṃkāraḥ prādurbhavati ||
     yāvad asau dārikā krameṇa mahatī saṃvṛttā, tadā tasyā bahavo yācanakā āgacchanti, rājaputrā amātyaputrāḥ śreṣṭhiputrāś ca | tair upadrūyamāṇaḥ pitā cāsyāḥ kare kapolaṃ datvā cintāparo vyavasthitaḥ: yady ekasmai dāsyāmi, anye me amitrā bhaviṣyantīti | yāvad asau dārikā pitaraṃ cintāparam avekṣyovāca: tāta kim asi cintāpara iti | tena so 'rtho vistareṇa samākhyātaḥ | dārikā kathayati: tāta na te śokaḥ kartavyaḥ | svayam evāhaṃ saptame divase svayaṃvaram avatariṣyāmīti | tataḥ śreṣṭhī rājñaḥ prasenajito nivedya śrāvastyāṃ ghaṇṭāvaghoṣaṇaṃ kārayāmāsa: saptame divase suprabhā dārikā svayaṃvaram avatariṣyati, yena vo yat karaṇīyaṃ sa tat karotv iti ||

-------------------- Vaidya, p. 176 --------------------


     tataḥ saptame divase suprabhā dārikā rathābhirūḍhā kāṣāyaṃ dhvajam ucchrāpya buddhaṃ bhagavantaṃ citrapaṭe lekhayitvā abhiṣṭuvatī vīthīm avatīrṇā | sā tatra rājaputrair amātyaputraiḥ śreṣṭhiputraiś ca sotkaṇṭhK‍h̲dvīkṣyamāṇā vicitrābhiḥ kathābhiḥ saṃjñapyovāca: sarvathāhaṃ na kenacid aṃśena bhavatāṃ paribhavaṃ karomi | kevalaṃ tu nāhaṃ kāmenārthinī | buddhaṃ śaraṇaṃ gatāsmi | tasya sakāśe pravrajiṣyāmīti | tatas te nirbhartsitāḥ pratinivṛttāḥ | suprabhāpi dārikā bhagavatsakāśam upasaṃkramya bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇā dharmaśravaṇāya | tasyā bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā suprabhayā dārikayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ sākṣātkṛtam*, abhinirhāraś ca kṛtaḥ | atha suprabhā dārikā utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantam idam avocat*: labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣuṇībhāvam* | careyam ahaṃ bhagavato 'ntike brahmacaryam iti | tato bhagavān saṃlakṣayati: anayā asmāc chāsane (Speyer: asmacchāsane) mahadvineyākarṣaṇaṃ kartavyam iti | tato bhagavatoktā: gaccha dārike parṣadam avalokayeti | tataḥ suprabhā dārikā jetavanān nirgatya tatrāgatā | tatraikaikasyaivaṃ bhavati: balenaināṃ harāma iti | te tām ākramitum ārabdhāḥ | tataḥ suprabhā dārikā tair upakramyamāṇā vitatapakṣa iva haṃsarājo gaganatalam abhyudgamya vicitrāṇi prātihāryāṇi darśayitum ārabdhā | āśu pṛthagjanasya ṛddhir āvarjanakarī | tatas te tad atyadbhūtaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā uddaṇḍaromāṇo mūlanikṛtta iva drumāḥ pādayor nipatya vijñāpayitum ārabdhāḥ: avatara avatara bhagini, yayaite tvayā dharmāḥ sākṣātkṛtāḥ | asthānam etad yat tvaṃ kāmān paribhuñjīthā iti | tataḥ suprabhā dārikā gaganatalād (Speyer: gagaṇatalād) avatīrya janakāyasya purastāt sthitvā tathāvidhāṃ dharmadeśanāṃ kṛtavatī, yāṃ śrutvā anekaiḥ prāṇiśatasahasraiḥ satyadarśanaṃ kṛtam* | tato bhagavatā mahāprajāpatyāḥ saṃnyastā | tatas tayā pravrājitā upasaṃpāditā ca | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhantī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā | sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta suprabhayā dārikayā karmāṇi kṛtāny, yenābhirūpā darśanīyā prāsādikā, maṇiratnaṃ ca kaṇṭhe prādurbhūtam*, pravrajya cārhatvaṃ sākṣātkṛtam iti | bhagavān āha: suprabhayaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni {labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | suprabhayā dārikayā karmāṇi kṛtāny upacitāni} | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi

-------------------- Vaidya, p. 177 --------------------

kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_71.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa bandhumatīṃ rājadhānīm upaniśritya viharati | yāvad vipaśyī samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvendhanakṣayād ivāgnir nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ, tasya rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samantayojanaś catūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośam uccatvena | yā bandhumato rājño 'gramahiṣī vṛddhībhūtā, tayā vicitrāṇy ābharaṇāni śarīrād avamucya tatra stūpe dattāni | tataḥ pādayor nipatya praṇidhānaṃ kṛtavatī: anena kuśalamūlema cittotpādena deyadharmaparityāgena cārhatvaṃ prāpnuyām iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yā sā tena kālena tena samayena rājño bandhumato agramahiṣī āsīt*, iyaṃ sā suprabhā | yad anayā vipaśyinaḥ stūpe vicitrāṇy ābharaṇāni samāropitāni, tenābhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā saṃvṛttā | yat praṇidhānaṃ kṛtam*, tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_72 supriyā | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | tena khalu samayena anāthapiṇḍadasya gṛhapateḥ patnī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā śrāvastyadhivāsino janakāyasyātīva priyā | tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārikāyā nāmeti | jñātaya ūcuḥ: yasmād iyaṃ priyā sarvajanasya, tasmād bhavatu dārikāyāḥ supriyeti nāmeti | jātismarā jātamātrā gāthāṃ bhāṣate:

-------------------- Vaidya, p. 178 --------------------



     dattaṃ hi dānaṃ bahu vālpakaṃ vā
          vistīryate kṣetraviśeṣayogāt* |
     tasmād dhi deyaṃ viduṣā prayatnāt*
          buddhāya lokendrasureśvarāya || AVŚ_72.1||

     āthāsyā mātāpitarāv anye ca gṛhavāsinas taṃ vākyavyāhāraṃ śrutvā bhītās trastāḥ saṃvignā ākṛṣṭaromakūpāḥ (Speyer: āhṛṣṭaromakūpāḥ) kathayanti: piśācīva seyaṃ dāriketi | sā kathayati: amba nāhaṃ piśācī nāpi rākṣasī, kiṃ tarhi dārikā | icchāmi dānāni dātum iti | tato 'syā mātrā anāthapiṇḍadasya gṛhapater niveditam*: evam eṣā dārikā brūta iti | tatas tena gṛhapatinā hṛṣṭatuṣṭapramuditena bhagavān antargṛhe sabhikṣusaṃgho bhojitaḥ, tasyāś ca nāmnā dakṣiṇādeśanaṃ kāritam* ||
     yāvad asau dārikā krameṇa saptavarṣā saṃvṛttā, mātāpitarāv anujñāpya bhagavacchāsane pravrajitā | sā sarvāsāṃ bhikṣuṇīnām iṣṭā kāntā priyā manāpā | yāvat tatra kālena mahādurbhikṣaṃ prādurbhūtaṃ durbhikṣāntarakalpasadṛśam*, yatrānekāni prāṇiśatasahasrāṇi annapānaviyogāt kālaṃ kurvanti | tatra bhagavān āyuṣmantam ānandam āmantrayate sma: gaccha ānanda, madvacanāt supriyāṃ vada: catasras te parṣadas traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipādayitavyā iti | tata āyuṣmān ānandaḥ supriyāṃ gatvovāca: bhagavān āha: catasras te pariṣadas traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipādayitavyā iti | tataḥ supriyā kṛtakarapuṭā bhagavata ājñāṃ śirasi kṛtvā kathayati: evam astv iti ||
     supriyā śrāvastīm abhisaṃprasthitā gocaravyavalokanārtham* | yāvad eṣā pravṛttir anāthapiṇḍadena śrutā | sa tvaritaṃ supriyāyā agrato bhūtaḥ kathayati: supriye kva gacchasīti | sā kathayati: bhagavān āha traimāsyaṃ vaiyāvṛtyakarmaṇi niyukteti | anāthapiṇḍada uvāca: alpotsukā bhava, ahaṃ tvāṃ sarveṇa pravārayāmīti | supriyā kathayati: kim atrāścaryaṃ yadi tāto dṛṣṭasatyaḥ pravārayati samantato 'ntarhitāni nidhānāny abhisamīkṣya | ahaṃ tu daridrajanasyānugrahaṃ karomīti | tathā pañcabhir upāsakaśatair alpotsukā kriyate | mālikayā devyā, varṣākārayā kṣatriyayā, ṛṣidattapurāṇābhyāṃ sthapatibhyāṃ, viśākhayā mṛgāramātrā, rājñā prasenajitā | aṭavīgatā tatrāpy amanuṣyair manuṣyaveṣadhāribhiḥ pravāryate | tayā evaṃ pravāryamāṇayā bhagavān saśrāvakasaṃghas traimāsyam upasthitaś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ | tatraiva ca traimāsye yujyamānaghaṭamānavyāyacchamānayā idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhantī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā | sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā ||

-------------------- Vaidya, p. 179 --------------------


     atha bhagavāṃs traimāsyātyayāt kṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṃ śrāvastyā rājagṛhaṃ saṃprasthitaḥ sārdhaṃ śrāvakasaṃghena | tataḥ supriyayā bhagavān antarmārge alpotsukaḥ kṛtaḥ | yāvad asau ### {alpo}dikām aṭavīm anuprāptaḥ, gaṇḍīdeśakālo jātaḥ, pathyadanaṃ ca nāsti | tayā bhagavān saśrāvakasaṃgha upaniveśitaḥ | tataḥ pātraṃ vāme pāṇau pratiṣṭhāpyovāca, pravyāhṛtavatī: yadi puṇyānām asti vipākaḥ, pātram evaṃvidhabhakṣyabhojyādinā paripūryeteti | tato devatayā divyayā sudhayā paripūritam* | tataḥ supriyayā anuparipāṭikayā sarvasya bhikṣusaṃghasya pātrāṇi pūritāni | tatra bhagavān bhikṣūn āmantrayate sma: eṣā agrā me bhikṣavo bhikṣūṇīnāṃ mama śrāvikāṇāṃ kṛtapuṇyānāṃ yaduta supriyā bhikṣuṇī ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta supriyayā dārikayā karmāṇi kṛtāny, yenāḍhye kule jātā abhirūpā darśanīyā prāsādikā abhimatā sarvajanasya, pravrajya cārhatvaṃ sākṣātkṛtam iti | bhagavān āha: supriyayaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | supriyayā karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_72.2 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | atha kāśyapaḥ samyaksaṃbuddhaḥ purvāhṇe nivāsya pātracivaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vārāṇasīṃ nagarīṃ piṇḍāya prāvikṣat* | yāvad anyataraḥ śreṣṭhī saparijana udyānaṃ gataḥ, prabhūtaṃ ca khādanīyaṃ bhojanīyaṃ nītam* | yāvat tasya preṣyadārikayā ### <Acording to Kalpadrumāvadāna it is: peśām ādāya paiṣṭikīm.> | {tayā} bhagavān saśrāvakasaṃgho 'ntarmārge dṛṣṭaḥ | tasyāḥ prasādajātāyā buddhir utpannā: kiṃ māṃ svāmī dvir api dāsīkariṣyati, yanv ahaṃ bhagavantaṃ bhojayeyam iti | tatas tayā bandhanatāḍanam agaṇayitvā bhaktapeḍām uddhāṭya bhagavān saśrāvakasaṃgho vicitreṇāhāreṇa saṃtarpitaḥ | tataḥ śreṣṭhinaḥ sakāśam upasaṃkrāntā | yāvac chreṣṭhinā uktā: dārike kva sā bhaktapeḍeti | sā kathayati: bhagavān me kāśyapaḥ samyaksaṃbuddhāḥ piṇḍakena pratipāditaḥ | iti

-------------------- Vaidya, p. 180 --------------------

śrutvā śreṣṭhī paraṃ vismayam āpannaḥ | tatas tena hṛṣṭatuṣṭapramuditenoktā: gaccha dārike, adyāgreṇa tvam adāsī bhava, yā tvaṃ mama suptasya jāgarṣīti | sā kṛtakarapuṭā gṛhapatiṃ vijñāpitavatī: anujānīhi maṃ*, bhagavacchāsane pravrajiṣyāmīti | tato 'syāḥ śreṣṭhinā pātracīvaraṃ dattam* | sā svakena pātracīvareṇa bhagavacchāsane pravrajitā | bhagavataḥ kāśyapasya pravacane daśavarṣasahasrāṇi vaiyāvṛtyaṃ kṛtam*, bhaktais tarpaṇair yavāgūpānair nityakair naimittikair (Speyer: nimittikair) dīpamālābhiḥ kaṭhinacīvarair dānapradānāni datvā praṇidhānaṃ kṛtam*: yan mayā bhagavate kāśyapāya kṛcchreṇa samudānīya dānapradānāni dattāni, anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca bhagavataḥ śākyamuneḥ pravrajyāhartvaṃ prāpnuyām iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yāsau preṣyadārikā, iyam asau supriyā | yad anayā bhagavān kāsyapaḥ piṇḍakena pratipāditaḥ, tena āḍhye kule jātā abhirūpā darśanīyā prāsādikā abhimatā sarvajanasya | yat praṇidhānaṃ kṛtaṃ tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_73 śuklā | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kapilavastuni viharati nyagrodhārāme | śākyeṣu rohiṇo nāma śākyaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ na putro na duhitā | sa kare kapolaṃ datvā cintāparo vyavasthitaḥ: anekadhanasamuditaṃ me gṛham*, na me putro na duhitā | mamātyayāt sarvasvāpateyam aputrakam iti kṛtvā rājavidheyaṃ bhaviṣyatīti | sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavair ucyate: devatārādhanaṃ kuruṣveti | so 'putraḥ putrābhinandī śivavaruṇakuberavāsavādīn anyāṃś ca devatāviśeṣān āyācate | tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ | sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate sma | asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti | tac ca naivam* | yady evam abhaviṣyat*, ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca | katameṣāṃ trayāṇām* | mātāpitarāu

-------------------- Vaidya, p. 181 --------------------

raktau bhavataḥ saṃnipatitau, mātā ca kalyā bhavati ṛtumatī, gandharvaś ca pratyupasthito bhavati | eteṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca ||
     sa caivam āyācanaparas tiṣṭhati | anyatamā ca dārikā anyatamasmāt devanikāyāc cyutvā tasya prajāpatyāḥ kukṣim avakrāntā | tayā svāmine niveditam* | tataḥ svāminocyate: bhadre yadi putraṃ janiṣyasīty evaṃ kuśalam*, atha duhitaram*, tayaiva saha tvāṃ niṣkāsayāmīti | yāvad asāv aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārikā jātā abhirūpā darśanīyā prāsādikā atikrāntā mānuṣyāṃ varṇam asaṃprāptā ca divyaṃ varṇam*, śuklair vastraiḥ prāvṛtā anupaliptaiva garbhamalena | yāvad rohiṇena śrutaṃ prajāptī te prasūtā dārikā jāteti, sa kupitaḥ praviṣṭaḥ | tato 'sya prajāptyā divyavastrapravṛtā dārikopanītā | tato rohiṇaḥ śākyo dārikāṃ dṛṣṭvā paraṃ vismayam āpannaḥ | tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārikāyā nāmeti | jñātaya ūcuḥ: yasmād iyaṃ śuklavastraparivṛtā jātā, tasmād bhavatu dārikāyāḥ śukleti nāmeti | śuklā dārikā aṣṭābhyo dhātrībhyo dattā dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | sā aṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | yathā yathā ca śuklā dārikā vardhate, tathā tathā tāny api vastrāṇi vardhante na ca malinībhavanti, na cāsyāḥ kāyo malenābhibhūyate ||
     yadā śuklā dārikā krameṇa mahatī saṃvṛttā, tadāsyā bahavo yācanakā āgacchanti, rājaputrā amātyaputrāś ca | tatas tair upadrūyamāṇaḥ pitā cāsyāḥ kare kapolaṃ datvā cintāparo vyavasthitaḥ: yady ekasmai dāsyāmi, anye me amitrā bhaviṣyantīti | yāvad asau dārikā pitaraṃ cintāparam avekṣyovāca: tāta kim asi cintāpara iti | tena so 'rtho vistareṇa samākhyātaḥ | dārikā kathayati: tāta na te śokaḥ kartavyaḥ, nāhaṃ kāmenārthinī, bhagavacchāsane pravrajiṣyāmi, anujānīhi māṃ tāteti | yāvad asau mātāpitarāv anujñāpya bhagavacchāsane pravrajitā | yenaiva vastreṇa prāvṛtā jātā, tata eva paripūrṇaṃ pañcacīvaraṃ saṃpannam* | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhantī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā | sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta śuklayā dārikayā karmāṇi kṛtāny, yenāḍhye kule jātā abhirūpā darśanīyā prāsādikā, śuklavastraprāvṛttā | pravrajya cārhatvaṃ sākṣātkṛtam iti | bhagavān āha: śuklayaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | śuklayā

-------------------- Vaidya, p. 182 --------------------

karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_73.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | yāvad anyatarā śreṣṭhibhāryā śrāddhā bhadrā kalyāṇāśayā kenacid eva karaṇīyena ṛṣipatanaṃ gatā | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc ca bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇā dharmaśravaṇāya | tato 'syā bhagavatā kāśyapena dharmo deśitaḥ | tayā labdhaprasādayā bhagavantaṃ saśrāvakasaṃgham antargṛhe bhojayitvā bhikṣusaṃghāya kaṭhinacīvaram anupradattam*, krameṇa ca mātāpitarāv anujñāpya bhagavacchāsane pravrajitā ||
     kiṃ manyadhve bhikṣavo yāsau śreṣṭhibhāryā, eṣaivāsau śuklā bhikṣuṇī | yad anayā bhikṣusaṃghāya kaṭhinacīvaram anupradattaṃ tena śuklavastraprāvṛttā jātā | yad brahmacaryavāsaḥ paripālitas teneha janmany arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_74 somā | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | śrāvastyām anyatamo brāhmaṇa āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī trayāṇāṃ vedānāṃ pāragataḥ sanighaṇṭakaiṭabhānāṃ sākṣaraprabhedānām itihāsapañcamānāṃ padaśo vyākaraṇaḥ | sa pañca māṇavakaśatāni brāhmaṇakān mantrān pāṭhayati | tena

-------------------- Vaidya, p. 183 --------------------

putrahetoḥ sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā | tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārikāyā nāmeti | jñātaya ūcuḥ: prāyaśo 'smākaṃ putrapautrikayā somanāmāni kriyante | bhavatu dārikāyāḥ someti nāmeti | somā dārikā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* ||
     yadā krameṇa mahatī saṃvṛttā, sā paṇḍitā vyaktā medhāvinī paṭupracārā smṛtimatī śrutidharā ca | yāvad asyāḥ pitā māṇavakān mantrān pāṭhayati, sā śrutamātreṇodgṛhṇāti | śrutvā ca teṣāṃ śāstrāṇāṃ pūrvāpareṇa vyākhyānaṃ karoti | tato 'syā yaśasā sarvā śrāvastī sphuṭā saṃvṛttā | tīrthyāś cāsyā ahanyahani darśanāyopasaṃkrāmanti, tayā ca saha viniścayaṃ kurvanti | yadā bhagavān anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ tadā śrāvastīm āgataḥ | prāyeṇa ye paṇḍitāḥ paṇḍitasaṃkhyātāḥ, te bhagavato darśanāyopasaṃkrāmanti | tataḥ sā tān na paśyantī antarjanam āmantrayate: ko 'tra bhavanto hetur yenaitarhi śāstravido nopasaṃkrāmantīti | te kathayanti: bhagavān sarvajñaḥ śākyamunir nāmeha saṃprāptaḥ, sarve tatpravaṇāḥ saṃvṛttā iti | tato buddha ity aśrutapūrvaṃ ghoṣaṃ śrutvāsyāḥ sarvaromakūpā hṛṣṭāḥ (Speyer: sarvaromakūpāhṛṣṭāḥ ) | tatra somā dārikā buddhaśabdaśravaṇād bhagavatsakāśam upasaṃkrāntā | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc ca bhagavatpādābhivandanaṃ kṛtvā purastān niṣaṇṇā dharmaśravaṇāya | atha bhagavān somāyā dārikāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān*, yāṃ śrutvā somayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ sākṣātkṛtam* | sā dṛṣṭasatyā mahāprajāpatyāḥ sakāśe pravrajitā | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhantī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā | sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā ||
     yadā bhagavatā bhikṣubhya ājñā dattā: yūyam eva bhikṣavo 'nvardhamāsaṃ prātimokṣasūtroddeśam uddiśateti, tadā mahāprajāpatyā: uddiśatu bhagavān prātimokṣam*, uddiśatu sugataḥ prātimokṣam iti | bhagavān āha: na hi bhikṣuṇyas tathāgatā arhantaḥ samyaksaṃbuddhaḥ padaśo dharmam uddiśanti | yadi yuṣmākaṃ kācid utsahate (Speyer: ucchahate) sakṛduktaṃ dhārayitum*, evam aham uddiśeyam iti | tena khalu samayena sā bhikṣuṇī tasyām eva parṣadi saṃniṣaṇṇā saṃnipatitā | atha sā bhikṣuṇī utthāyāsanād yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantam etad avocat*: uddiśatu bhagavān prātimokṣam*,

-------------------- Vaidya, p. 184 --------------------

uddiśatu sugataḥ prātimokṣam* | ahaṃ sakṛduktaṃ dhārayiṣye | tato bhagavatā vistareṇoddiṣṭaḥ, somayā sakṛdukto dhāritaḥ | tatra bhagavān bhikṣūn āmantrayate sma: eṣā agrā me bhikṣavo bhikṣuṇīnāṃ mama śrāvikāṇāṃ bahuśrutānāṃ śrutadharīṇāṃ yaduta somā bhikṣuṇī ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta somayā bikṣuṇyā karmāṇi kṛtāny upacitāni, yenāḍhye kule jātā abhirūpā darśanīyā prāsādikā śrutidharā ca saṃvṛtteti | bhagavān āha: somayaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | somayā karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_74.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | yāvad anyatarā brāhmaṇadārikā bhagavataḥ kāsyapasya śāsane pravrajitā | tayā tatroddiṣṭaṃ paṭhitaṃ skandhakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ ca kṛtam* | na tu śaktitaṃ naiṣṭhikaṃ jñānam utpādayitum* | yasyāś copādhyāyikāyāḥ sakāśe pravrajitāsīt*, sā bhagavatā kāśyapena śrutadharīṇām agrā nirdiṣṭā | tataḥ somayā bhikṣuṇyā maraṇakāle praṇidhānaṃ kṛtam*: yathā me upādhyāyikā śrutadharīṇām agrā nirdiṣṭā, evam aham apy anāgate 'dhvani yo 'sau bhagavatā kāśyapenottaro nāma māṇavo vyākṛtaḥ: bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tathāgato 'rhan samyaksaṃbuddha iti, tasya śāsane pravrajitā bhagavatā śākyamuninā śrutidharīṇām agrā nirdiśyeya ||
     kiṃ manyadhve bhikṣavo yāsau brāhmaṇadārikā āsīt*, iyaṃ sā somā bhikṣuṇī | yad anayā praṇidhānaṃ kṛtam*, tena śrutidharīṇām agrā nirdiṣṭā | yad anayā tasyoddiṣṭaṃ paṭhitaṃ svādhyāyitam*, tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 185 --------------------


*******************************************************

AVŚ_75 kuvalayā | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe | tena khalu samayena rājagṛhe nagare girivalgusamāgamo nāma parva pratyupasthitam* | tatra sarvebhyaḥ ṣaḍbhyo mahānagarebhyo janakāyaḥ saṃnipatati | yāvad dakṣiṇāpathān naṭācārya āgataḥ | tasya duhitā kuvalayā nāma abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā | sā rūpayauvanārogyamadamattā | yadā raṅgamadhyam avatarati, tadā sarvaprekṣakaiḥ sotkaṇṭhair udvīkṣyate | ye cāpratisaṃkhyānabahulās teṣāṃ manāṃsyākarṣati | tatra yadā parva pratyupasthitaṃ bhavati, tadā pūraṇaprabhṛtayaḥ saparṣatkā upasaṃkrāmanti | tataḥ kuvalayā dārikā janakāyam uvāca: asti bhavanto rājagṛhe nagare kaścin manuṣyabhūto yo me rūpeṇa samo viśiṣṭataro veti | janakāyenoktā: asti śramaṇo gautamaḥ saparivāra iti | kuvalayovāca: kim asau manuṣyabhūto 'tha deva iti | manuṣyabhūtaḥ sa tu sarvajña iti ||
     tatas tadvacanam upaśrutya kuvalayā sarvālaṃkārabhūṣitā bhagavatsakāśam upasaṃkrāntā | upasaṃkramya bhagavataḥ purastāt sthitvā nṛtyati gāyati vādayate strīliṅgāni strīcihnāni strīnimittāni copadarśayati | ye sarāgā bhikṣavas te tayā saṃbhrāmitāḥ | tato bhagavān rāgabahulānāṃ bhikṣūṇāṃ vinayanārthaṃ kuvalayāyāś ca rūpayauvanamadāpanayanārthaṃ tadrūpān ṛddhyabhisaṃkārān abhisaṃkṛtavān*, yena kuvalayā jīrṇā vṛddhā palitaśiraskā khaṇḍadantā kubjagopānasīvaktrā nirmitā | tatkālasamanantaram eva kuvalāyā ātmānaṃ bībhatsam abhivīkṣya yo 'sau rūpayauvanamadaḥ sa prativigataḥ | rāgabahulāś ca bhikṣavaḥ saṃvignāḥ | tataḥ kuvalayā apagatamadā bhagavataḥ pādau śirasā vanditvā bhagavantaṃ vijñāpitavatī: sādhu me bhagavāṃs tathā dharmaṃ deśayatu, yathāham asmāt pūtikalevarād (Speyer: pūtikaḍevarād) alpakṛcchreṇa parimucyeyeti | atha bhagavān kuvalāyās teṣāṃ cāvītarāgāṇāṃ bhikṣūṇām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tāthavidhāṃ dharmadeśanāṃ kṛtavān*, yāṃ śrutvā kaiścid viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ sākṣātkṛtam*, kaiścit sakṛdāgāmiphalam*, kaiścid anāgāmiphalm*, kaiścit pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | kuvalayāpi labdhaprasādā bhagavatsakāśe pravrajitā | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhantī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā

-------------------- Vaidya, p. 186 --------------------

bhavalābhalobhasatkāraparāṅmukhā | sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyā ca saṃvṛttā | tair api naṭais tena saṃvegena sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: āścaryaṃ bhadanta yad bhagavatā kuvalayā naṭadārikā rūpayauvanamadamattā jarayā saṃvejya yāvad atyantaniṣṭhe nirvāṇe pratiṣṭhāpitā iti | bhagavān āha: kim atra bhikṣava āścaryaṃ yad idānīṃ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sarvajñena sarvākārajñena sarvajñānajñeyavaśiprāptena kuvalayā dārikā rūpayauvanamadamattā jarayā saṃvejya yāvad atyantaniṣṭhe nirvāṇe pratiṣṭhāpitā | yat tu mayā atīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ kuvalayā dārikā saṃvejya pañcasu vratapradeśeṣu pratiṣṭhāpitā | tac chṛṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye ||
     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam* | priyam ivaikaputrakaṃ rājyaṃ kārayati | yāvad asau rājā devyā saha krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa devī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dāriko jāto abhirūpo darśanīyo prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭa uccaghoṣaṇaḥ saṃgatabrūs tuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārikasya nāmeti | jñātaya ūcuḥ: yasmād asya pitā kāśirājaḥ, ayaṃ cābhirūpo darśaniyaḥ prāsādikaḥ, tasmād bhavatu dārikasya kāśisundara iti nāma | kāśisundaro dārakaḥ aṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | yadā mahāvṛttas tadā yauvarājye 'bhiṣiktaḥ | so 'nekadoṣaduṣṭam anarthamūlaṃ rājatvaṃ viditvā ṛiṣiṣu pravrajitaḥ | sa ca himavatkandare prativasati phalamūlāṃbubhakto 'jinavalkaladhārī agnihotrikaḥ | yāvad apareṇa samayena phalānām artham anyataraṃ parvatakandaram anupravṛttaḥ | yāvat tatra kinnaradārikā | ṛiṣikumāraṃ dṛṣṭvā saṃraktā nṛtyati gāyati vādayati strīcihnāni strīnimittāni strīvikrīḍitāny upadarśayati | yāvat kāśisundareṇa ṛṣiṇā tasyā dārikāyā dharmadeśanā dattā | jīrṇāsi bhagini, prathamas te svaro madhuraḥ snigdhaś ca, paścimas te jarjarībhūta iti | tatas tena tasyā dharmadeśanā kṛtā, yāṃ śrutvā kinnarakanyāyā yo 'bhūd rūpamadaḥ

-------------------- Vaidya, p. 187 --------------------

sa prativigataḥ | tayā prasādajātayā praṇidhānaṃ kṛtam*: yasmin samaye 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyethāḥ, tadā te 'haṃ śrāvikā syām iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena ṛṣikumāro babhūva, ahaṃ saḥ | kinnarakanyā imam eva kuvalayā | bhikṣavo buddhaṃ bhagavantaṃ pṛcchanti: kāni bhadanta kuvalayayā karmāṇi kṛtāny upacitāni, yenābhirūpā darśanīyā prāsādikā saṃvṛttā, kāni karmaṇi kṛtāni yenārhatvaṃ sākṣātkṛtam api | bhagavān āha: kuvalayayaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | kuvalayayā karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_75.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani catvāriṃśadvarṣasahasrāyuṣi prajāyāṃ krakucchando nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa śobhāvatīṃ rājadhānīm upaniśritya viharati | yāvad dakṣiṇāpathād anyataro naṭācārya āgataḥ | tatra śobhanena (Speyer: śobhena) rājñā bhagavataḥ sakāśāt satyadarśanaṃ kṛtvā naṭācāryāṇām ājñā dattā: bauddhaṃ nāṭakaṃ mama purastān nāṭayitavyam iti | tair ājñā śirasi pratigṛhītā: evaṃ bhadanteti | tataḥ sarvanaṭair bauddhaṃ nāṭakaṃ vicārya muninirjitaṃ kṛtam* | yāvad rājño 'mātyagaṇaparivṛtasya purato naṭā nāṭayitum ārabdhāḥ | tatra naṭācāryaḥ svayam eva buddhaveṣeṇāvatīrṇaḥ, pariśiṣṭā naṭā bhikṣuveṣeṇa | tato rājñā hṛṣṭatuṣṭapramuditena naṭācāryapramukho naṭagaṇo mahatā dhanaskandhenācchāditaḥ | tatas te bhagavacchāsane labdhaprasādā dānapradānāni datvā samyakpraṇidhānaṃ cakruḥ: anena vayaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca anāgatān buddhān ārāgayema, mā virāgayemeti ||
     kiṃ manyadhve bhikṣavo ye te naṭāḥ, ime te kuvalayāpramukhāḥ | yad ebhis tatra praṇidhānaṃ kṛtaṃ tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 188 --------------------


*******************************************************

AVŚ_76 kāśisundarī | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vārāṇasyāṃ viharati ṛṣipatane mṛgadāve | vārāṇasyāṃ nagaryāṃ rājā brahmadatto rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam* | priyam ivaikaputrakaṃ rājyaṃ pālayati | yāvad asau rājā devyā saha krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa devī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā | tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārikāyā nāmeti | jñātaya ūcuḥ: yasmād iyaṃ kāśirājasya duhitā surūpā ca, tasmād bhavatu dārikāyāḥ kāśisundarīti nāmeti | kāśisundarī dārikā aṣṭābhyo dhātrībhyo dattā dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | sā 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* ||
     yadā kāśisundarī dārikā krameṇa mahatī saṃvṛttā, tadā prātisīmaiḥ ṣaḍbhiḥ rājabhī rājñe brahmadattasya dūtasaṃpreṣaṇaṃ kṛtam*: śrutam asmābhir yathā tava duhitā jāteti | tad arhasy asmākaṃ putrāṇām anyatarasmai anupradātum iti | tato rājā śokāgāraṃ praviśya kare kapolaṃ datvā cintāparo vyavasthitaś cintayati: yady ekasmai dāsyāmi, apareṇa saha me (Speyer: me saha) virodho bhaviṣyatīti | kāśisundarī dārikā sarvālaṃkāravibhūṣitā pituḥ sakāśam upasaṃkrāntā | tayā pitā śokārto dṛṣṭaḥ pṛṣṭaś ca: tāta kimarthaṃ śokaḥ kriyata iti | pitrā asyā yathābhūtaṃ samākhyātam* | tataḥ kāśisundarī pitaram uvāca: kriyatāṃ tāta prātisīmānāṃ rājñāṃ dūtasaṃpreṣaṇam* | saptame divase kāśisundarī dārikā svayaṃvaram avatariṣyati | yena vo yat karaṇīyaṃ sa tat karotv iti | yāvat saptame divase ṣaṭ prātisīmā rājānaḥ saṃnipatitāḥ | kāśisundary api ratham abhiruhya kāṣāyaṃ dhvajam ucchrāpya buddhapaṭaṃ hastena gṛhītvā rājasabhāṃ gatvovāca: śṛṇvantu bhavantaḥ prātisīmā rājānaḥ | nāhaṃ bhavatāṃ rūpayauvanakulabhogaiśvaryaṃ tulayāmi, api tu nāhaṃ kāmair arthinī | ya eṣa eva me bhagavān buddhaḥ paṭe likhitas tasyāhaṃ śrāvikā | asya śāsane pravrajiṣyāmīti ||
     yāvad ṛṣipatanaṃ gatvā bhagavataḥ pādābhivandanaṃ kṛtvā bhagavantam idam avocat*: labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣu{ṇī}bhāvam* | careyam ahaṃ bhagavato 'ntike brahmacaryam iti | tato bhagavato mahāprajāpatyāṃ saṃnyastā | tatas tayā pravrājitā upasaṃpāditā ca | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ
-------------------- Vaidya, p. 189 --------------------

viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhantī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā | sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyā ca saṃvṛttā | tatas te rājaputrās tasyā rūpayauvanaśobhāṃ samanusmṛtya rāgamadamattāḥ pravrajitām api prārthayituṃ pravṛttāḥ | sā taiḥ prārthyamānā vitatapakṣa iva haṃsarājo gaganatalam (Speyer: gagaṇatalam) abhyudgamya vicitrāṇi prātihāryāṇi vidarśayitum ārabdhā | āśu pṛthagjanasya ṛddhir āvarjanakarī | tatas te rāputrā atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā āhṛṣṭaromakūpāḥ pādayor nipatya kṣamāpayitum ārabdhāḥ: marṣaya bhagini | yathaite tvayā dharmāḥ sākṣātkṛtāḥ, asthānam etad yat tvaṃ kāmān parimuñjīthā iti | tataḥ kāśisundarī dārikā gaganatalād avatīrya janakāyasya purastāt sthitvā tathāvidhāṃ dharmadeśanāṃ kṛtavatī, yāṃ śrutvā anekaiḥ prāṇiśatasahasrair mahān viśeṣo 'dhigataḥ ||
     tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta kāśisundaryā karmāṇi kṛtāni, yenaivam ābhirūpā darśanīyā prāsādikā | pravrajya cārhatvaṃ sākṣātkṛtam api | bhagavān āha: kāśisundaryaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | kāśisundaryā karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_76.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe triṃśadvarṣasahasrāyuṣi prajāyāṃ kanakamunir nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | ### <The name of the place is missing.> | yāvat tatrānyatarā rājaduhitā śrāddhā bhadrā kalyāṇāśayā ātmahitaparahitapratipannā | tayā vihāraṃ kārayitvā sarvopakaraṇaiḥ paripūrya bhagavate saśrāvakasaṃghāya pratipāditaḥ | kanakamunau ca samyaksaṃbuddhe pravrajya daśavarṣasahasrāṇi maitrī bhavitā ||
     kiṃ manyadhve bhikṣavo yā sā rājaduhitā, iyaṃ sā kāśisundarī dārikā | yad anayā vihāraḥ pratipāditas tenābhirūpā darśanīyā prāsādikā saṃvṛttā | yat kanakamunau bhagavati pravrajya daśavarṣasahasrāṇi maitrī bhāvitā tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 190 --------------------


*******************************************************

AVŚ_77 muktā | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | śrāvastyāṃ puṣyo nāma śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārikā jātā abhirūpā darśanīyā prāsādikā muktāmālayā śirasi baddhayā | tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārikāyā nāmeti | jñātaya ūcuḥ: yasmād asyā jātamātrāyā muktamālā śirasi prādurbhūtaṃ, tasmād bhavatu dārikāyā mukteti nāmeti | muktā dārikā aṣṭābhyo dhātrībhyo dattā dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | sā 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* ||
     yāvan muktā dārikā krameṇa mahatī saṃvṛttā | tasyāḥ sā muktāmālā avatāritā punaḥ prādurbhavati | tataḥ sā dārikā kṛpaṇavanīpakān dṛṣṭvā bhāgasaṃvibhāgaṃ karoti | yadā ca pradeyā saṃvṛttā, tadā tasyā bahavo yācanakā āgacchanti rājaputrā amātyaputrāḥ śreṣṭhiputrāś ca | tato 'syāḥ pitā śokāgāraṃ praviśya kare kapolaṃ datvā cintāparo vyavasthitaś cintayati: yady ekasmai dāsyāmi, anye me 'mitrā bhaviṣyantīti | tato 'sau dārikā pitaraṃ vijñāpayāmāsa: tāta kimarthaṃ śokaḥ kriyata iti | tena yathāvṛttaṃ sarvaṃ tat samākhyātam* | tato dārikā kathayati: tāta nāhaṃ kāmair arthinī | bhagavacchāsane pravrajiṣyāmīti | yāvad anāthapiṇḍadasya supriyo nāma kanīyaḥ putras tena pitā vijñaptaḥ | mamārthāyaitāṃ dārikāṃ yācasveti | tato 'nāthapiṇḍadena puṣyasya gṛhapater dūtasaṃpreṣaṇaṃ kṛtam*: dīyatāṃ muktā dārikā mama putrāya | evaṃ kṛtaṃ sāṃbandhikaṃ yāvajjīvasukhyaṃ kṛtaṃ ca bhaviṣyatīti | tataḥ puṣyeṇa gṛhapatinā svasyāṃ duhitari so 'rtho niveditaḥ | sā kathayati: samayato yadīndriyāṇāṃ paripākān mayā saha bhagavacchāsane pravrajati, evam ahaṃ taṃ bhartāraṃ varayāmīti | tena tathaiva kṛtam* | yāvad ubhāv eva gṛhān niṣkramya bhagavacchāsane pravrajitau | tābhyāṃ yujyamānābhyāṃ ghaṭamānābhyāṃ vyāyacchamānābhyām idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhantau saṃvṛttau traidhātukavītarāgau samaloṣṭakāñcanāv ākāśapāṇitalasamacittau vāsīcandanakalpau vidyāvidāritāṇḍakośau vidyābhijñāpratisaṃvitprāptau bhavalābhalobhasatkāraparāṅmukhau | sendropendrāṇāṃ devānāṃ pūjyau mānyāv abhivādyau ca saṃvṛttau ||

-------------------- Vaidya, p. 191 --------------------

     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta muktayā karmāṇi kṛtāni yena muktāmālayā śirasy ābaddhayā, pravrajya cārhatvaṃ sākṣātkṛtam iti | bhagavān āha: muktayaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | muktayā karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_77.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | yāvad anyatamaḥ sārthavāhaḥ sa mahāsamudram avatīrṇaḥ | tataḥ svasti susiddhayānapātra āgataḥ | tatas tena muktāhāraḥ paramaśobhana ānitaḥ | tasya ca bhāryā abhirūpā darśanīyā prāsādikā | tena tasyāḥ śirasi baddhaḥ ||
     vārāṇasyām anyatamo gṛhaptiḥ śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ | tasya buddhir utpannā: yanv ahaṃ chandakabhikṣaṇaṃ kṛtvā bhagavataḥ kāśyapasya śāsane pañcavārṣikaṃ kuryām iti | tena rājñaḥ kṛkiṇo niveditam*: icchāmy ahaṃ chandakabhikṣaṇaṃ samādāpya bhagavataḥ pañcavārṣikaṃ kartum iti | rājñā evam astv iti samanujñātaḥ | athāsau gṛhapatir hastiskandhārūḍho vārāṇāsyāṃ nagaryāṃ rathyāvīthīcatvaraśṛṅgāṭakeṣu cchandakabhikṣaṇaṃ yācituṃ pravṛttaḥ | yāvat sārthavāhabhāryā muktāhāraṃ śiraso 'vamucya tasmiṃś chandakabhikṣaṇe dattavatī | yāvat sārthavāha āgatas taṃ muktāhāraṃ śiraso 'panītaṃ dṛṣṭvā pṛṣṭavān*: bhadre kvāsau muktāhāra iti | tatas tayoktam*: āryaputra prītiṃ janaya, prasādam utpādaya, bhagavacchāsane chandakabhikṣaṇe datta it | yāvat sārthavāhena puṣkalena mūlyena niṣkrīya tasyai patnyai dattaḥ | sā necchati punas taṃ grahītum*, parityakto (Speyer: parityaktā) me iti | svāminocyate: bhadre mayā prabhūtena hiraṇyasuvarṇenāyaṃ krītaḥ | kasmān necchasīti | tato 'sau dārikā taṃ gṛhītvā prabhūtaṃ puṣpasaṃgrahaṃ kṛtvā gandhamālyāni ca gṛhītvā ṛṣipatanaṃ gatā | tato gandhakuṭyāṃ gandhapralepaṃ kṛtvā puṣpair ākīrya muktāhāraṃ bhagavato mūrdhni kṣiptavatī | sa sahasā bhagavataḥ kāśyapasya mūrdhani sthitaḥ | tataḥ prasādajātayā praṇidhānaṃ kṛtam*: aham apy evaṃvidhānāṃ guṇānāṃ labhinī syām*, evaṃvidham eva śāstāram ārāgayeyaṃ mā virāgayeyam iti ||
     kiṃ manyadhve bhikṣavo yāsau tena kālena tena samayena sārthavāhabhāryā, iyaṃ sā muktā | yad anayā bhagavati kāśyape kārāḥ kṛtās tenābhirūpā darśaniyā prāsādikā | muktāhāraś cāsyāḥ

-------------------- Vaidya, p. 192 --------------------

śirasi prādurbhūtaḥ | tenaiva hetunedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_78 kacaṅgalā | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kacaṅgalāyāṃ viharati kācaṅgalīye vanaṣaṇḍe | tasyāṃ kacaṅgalāyāṃ kacaṅgalā nāma vṛddhā | sā ghaṭam ādāya udakārthinī kūpam upasṛptā | tatra bhagavān āyuṣmantam ānandam āmantrayate: gaccha ānanda, etasyāṃ vṛddhāyāṃ kathaya: bhagavāṃs trṣitaḥ, pānīyam anuprayacchasveti | sā ānandenoktā: ahaṃ svayam evāneṣyāmīti | yāvat kacaṅgalā pānīyaghaṭaṃ pūrayitvā bhagavataḥ sakāśaṃ gatā | dadarśa kacaṅgalā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanād asyāḥ putrasnehaḥ samutpannaḥ, stanābhyāṃ kṣīradhārāḥ prasūtāḥ | sā ūrdhvabāhuḥ putra putreti bhagavantaṃ pariṣvaktum ārabdhā | bhikṣavas tāṃ vārayanti | bhagavān āha: mā yūyaṃ bhikṣava imāṃ vṛddhāṃ vārayata | tat kasya hetoḥ:

     pañca janmaśatāny eṣā mama mātā āsīn nirantaram* |
     iyaṃ me putrasnehena gātreṣu samaślikṣata || AVŚ_78.1 ||
     saced eṣā nivāryeta mama gātreṣu śleṣaṇāt* |
     idānīṃ rudhiraṃ hy uṣṇaṃ kaṇṭhād asyāḥ sravet kṣaṇāt* || AVŚ_78.2 ||
     kṛtajñatām anusmṛtya dṛṣṭvemāṃ putralālasām* |
     kāruṇyād gātrasaśleṣaṃ dadāmi anukampyayā || AVŚ_78.3 ||

     yāvad asau putrasnehaṃ vinodya bhagavataḥ purastān niṣaṇṇā dharmaśravaṇāya | bhagavān cāsyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā kacaṅgalayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ sākṣātkṛtam* | sā dṛṣṭasatyā gāthā bhāṣate:

     yat kartavyaṃ hi putreṇa mātur duṣkarakariṇā |
     tat kṛtaṃ bhavatā mahyaṃ cittaṃ mokṣaparāyaṇam* || AVŚ_78.4 ||

-------------------- Vaidya, p. 193 --------------------

     durgatibhyaḥ samuddhṛtya svarge mikṣe ca te aham* |
     sthāpitā sarvayatnena viśeṣaḥ sumahān kṛtaḥ || AVŚ_78.5 ||

     yāvad asau svāminam anujñāpya bhagavacchāsane pravrajitā | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhantī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā | sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyā ca saṃvṛttā | yadā bhagavān bhikṣuṇīnāṃ saṃkṣepeṇoddiśya pratisaṃlayanāya praviśati, tadā kacaṅgalā bhikṣuṇīnāṃ vyākaroti | tatra bhagavān bhikṣūn āmantrayate sma: eṣāgra me bhikṣavo bhikṣuṇīnāṃ mama śrāvikāṇāṃ sūtrāntavibhāgakartrīṇāṃ yaduta kacaṅgalā bhikṣuṇīti ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta kacaṅgalayā karma kṛtaṃ yena vṛddhā pravrajitā, kiṃ karma kṛtaṃ yena bhagavān paścimagarbhavāsena *{S: paścimagarbhavāsena}* dhāritaḥ, pravrajya cārhatvaṃ sākṣātkṛtam*, sūtrāntavibhāgakartrīṇāṃ cāgrā nirdiṣṭā iti | bhagavān āha: kacaṅgalayaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | kacaṅgalayā karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_78.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani bodhisatvacaryāyāṃ vartamānasyaiṣā me pañca janmaśatāni mātā āsīt* | nirantaraṃ yadāhaṃ pravrajitum icchāmi, tadā mām eṣā vārayati | tasya karmaṇo vipākena vṛddhā pravrajitā | dānaṃ dadato me dānāntarāyo 'nayā kṛtaḥ | tena daridrā saṃvṛttā | kiṃ tv anayā naivaṃvidhāni maheśākhyasaṃvartanīyāni karmāṇi kṛtāni, yathā mahāmāyā kṛtavatī | tenāham anayā paścime na dhāritaḥ | bhūyaḥ kāśyape bhagavati pravrajitā āsīt* | tatrānayā śaikṣāśaikṣā bhikṣuṇyo dāsīvādena samudācīrṇāḥ | tena dāsī saṃvṛttā | yat tatrānayā paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthanakauśalaṃ ca kṛtam*, tenedānīm arhatvaṃ sākṣātkṛtam*, sūtrantavibhākartrīṇāṃ cāgratāyāṃ nirdiṣṭā | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 194 --------------------


*******************************************************

AVŚ_79 kṣemā | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | tena khalu samayena rājā prasenajit kauśalo rājā ca brāhmadatta ubhāv apy etau parasparaviruddhau | yāvad rājā prasenajit kauśalaḥ svaviṣayaparyantaṃ gatvā kāṣṭhavāṭaṃ baddhvāvasthitaḥ, rājā brahmadattaś ca caturaṅgabalakāyaṃ saṃnāhya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ nadyāḥ kūle kāṣṭhavāṭaṃ baddhvāvasthitaḥ | yāvad rājñā prasenajitkauśalena tatraivāgramahiṣī nītā | sa tayā sārdhaṃ krīḍati ramate paricārayati | brahmadatto 'pi devyā saha krīḍati ramate paricārayati | yenaikadivasa eva rājñaḥ prasenajitkauśalasya duhitā jātā, brahmadattasya putraḥ || yāvad ubhayor api skandhāvāre ### brahmadattasya skandhāvāre pravartate yenāyam evaṃvidha utsava iti | tair ākhyātam*: rājño brahmadattasya putro jāta iti | brahmadattenāpi tathaiva pṛṣṭam* | kathayanti: rājñaḥ prasenajito duhitā jāteti | tato rājñā brahmadattena rājñaḥ prasenajito dūtasaṃpreṣaṇaṃ kṛtam*: śrutaṃ mayā yathā tava duhitā jāteti | diṣṭyā vardhase | asmākam api putro jātaḥ | kiṃ tu dīyatām eṣā dārikā mama putrāya | evaṃ kṛte sāṃbandhike yāvajjīvaṃ vairotsargaḥ kṛto bhaviṣyatīti | rājñā prasenajitā pratijñātam*: evam bhavatv iti | tatas tābhyāṃ parasparaṃ prītau kṛtāyāṃ kṣeme jāte rājñā brahmadattena dārakasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpitaṃ kṣemaṃkara iti | rājñā prasenajitā kauśalena dārikāyā jātāyā jātimahaṃ kṛtvā kṣemeti nāmadheyaṃ kṛtam* | tāv ubhāv apy unnītau vardhitau | yāvat krameṇa mahāntau saṃvṛttau ||
     atha sa dārako dārikāyā hārārdhahāramālāṃ badhnan kaṇṭhemaṇīn preṣayati | yadāsau dārikā mahatī saṃvṛttā, tayā te pṛṣṭāḥ: kuta etāni prābhṛtāny āgacchanti? preṣyair vistareṇa sa vṛtānta (Speyer: vṛttānta) āveditaḥ | śrutvā ca pitaraṃ vijñāpayāmāsa: tāta nāhaṃ kāmair arthinī, bhagavacchāsane pravrajiṣyāmi, anujānīhi māṃ tāteti | rājā kathayati: naitad dārike śakyaṃ mayā kartum*, yasmāt tava janmani mama kṣemaṃ jātam iti | tato rājñā prasenajitā kauśalena rājño brahmadattasya dūtasaṃpreṣaṇaṃ kṛtam*: eṣā me dārikā pravrajitum icchati | āgatyaināṃ gṛhāṇeti | yāvad rājñā brahmadattena divasaḥ pratigṛhītaḥ: saptame 'hani āgacchāmīti | yat te kṛtyaṃ vā karaṇīyaṃ vā tat kuruṣveti | eṣa vṛttāntaḥ kṣemayā dārikayā śrutaḥ: saptame divase vivāho bhaviṣyatīti | tataḥ kṣemā bhītā trastā saṃvignā āhṛṣṭaromakūpā śaraṇapṛṣṭham abhiruhya jetavanābhimukhī buddhaṃ bhagavantam āyācituṃ pravṛttā | āha ca:

-------------------- Vaidya, p. 195 --------------------



     kṛpakaruṇavihāro dhyāyamāno maharṣiḥ
          praśamadamavidhijñaḥ pāpahaḥ śāntacittaḥ |
     mama vidhivadapāyān mocaya tvaṃ hi nāthaḥ
          śaraṇam upagatāhaṃ lokanāthaṃ hy anāthā || AVŚ_79.1 ||

     atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam* | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛtt{ak}ānām ekārakṣāṇām ekavīrāṇām advitīyānām advayavādināṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate: ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ | kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam*, kasyānavaropitāni kuśalamulāny avaropayeyam*, kasyāvaropitāni paripācayeyam*, kasya paripakvāni vimocayeyam* | āha ca:

     apy evātikramed velāṃ sāgaro makarālayaḥ |
     na tu vaineyavatsānāṃ buddho velām atikramet || AVŚ_79.1 ||

     atha bhagavān kṣemāyā vinayakālam avekṣya ṛddhyā upasaṃkrāntaḥ | upasaṃkramya tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā kṣemayā anāgāmiphalaṃ prāptam abhijñānirhāraś ca | atha kṣemā atikrāntakāmadhātau labdhapratiṣṭhā ||
     yāvat saptame divase vivāhakāle saṃprāpte pratyupasthite rājakumāre anekajanaśatasahāye vedīmadhyagatāyāṃ brāhmaṇena purohitena lājā ghṛtasarpiṣānupradattā | tato dārakadārikāhastasaṃśleṣaṇe kriyamāṇe kṣemā paśyatām anekeṣāṃ prāṇiśatasahasrāṇāṃ vitatapakṣa iva haṃsarājo gaganatalam abhiruhya vicitrāṇi prātihāryāṇi vidarśayitum ārabdhā | tato rājā prasenajit kauśalo rājā ca brahmadattaḥ kṣemaṃkaraś ca rājakumāro 'nye ca kutūhalābhyāgatāḥ satvā vismayam upagatāḥ pādayor nipatya vijñāpayitum ārabdhāḥ: marṣaya bhagini ya ete tvayā dharmāḥ sākṣātkṛtāḥ, asthānam etad yat tvaṃ kāmān parimuñjīthā iti | atha kṣemā gaganatalād avatīrya janakāyasya puraḥ sthitvā tathāvidhāṃ dharmadeśanāṃ kṛtavatī, yāṃ śrutvā anekaiḥ prāṇiśatasahasraiḥ satyadarśanaṃ kṛtam* | tataḥ kṣemā dārikā pitaram anujñāpya bhagavatsakāśam upasaṃkrāntā | bhagavatā ca mahāprajāpatyāḥ saṃnyastā | tatas tayā pravrājitā upasaṃpāditā ca | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhantī

-------------------- Vaidya, p. 196 --------------------

saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā | sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyā ca saṃvṛttā | yadā bhagavān bhikṣūn āmantrayate sma: eṣā agrā me bhikṣavo bhikṣuṇīnāṃ mama śrāvikāṇāṃ mahāprājñānāṃ mahāpratibhānāṃ yaduta kṣemā bhikṣuṇīti ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta kṣemayā karmāṇi kṛtāni yena mahāprājñānāṃ mahāpratibhānām agrā nirdiṣṭā | bhagavān āha: kṣemayaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | kṣemayā karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_79.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | yāvat tatrānyatarā śreṣṭhiduhitā bhagavataḥ kāsyapasya śāsane pravrajitā | tayā bhagavataḥ kāśyapasya śāsane dānapradānāni dattāni, dvādaśa varṣasahasrāṇi ca brahmacaryavāsaḥ paripālitaḥ, na ca kaścid guṇagaṇo 'dhigataḥ, yasyās tūpādhyāyikāyāḥ sakāśe pravrajitā āsīt*, sā bhagavatā kāśyapena prajñāvatīnām agrā nirdiṣṭā | tatas tayā praṇidhānaṃ kṛtam*: yathaiṣā upādhyāyikā prajñāvatīnām agrā nirdiṣṭā, evam aham apy anāgate 'dhvani yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛtaḥ: bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tathāgato 'rhan samyaksaṃbuddha iti, tasyāhaṃ śāsane pravrajitvā prajñāvatīnām agrā bhaveyam iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yāsau tena kālena tena samayena śreṣṭhiduhitā, iyaṃ sā kṣemā bhikṣuṇī | yat tayā dānāni pradattāni, tenāḍhye kule pratyājātā | yat tayā dvādaśa varṣasahasrāṇi brahmacaryavāsaḥ paripālitaḥ, tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||
-------------------- Vaidya, p. 197 --------------------


*******************************************************

AVŚ_80 virūpā | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | tena khalu samayena prasenajit kauśalo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam* | priyam ivaikaputrakaṃ rājyaṃ pālayati | yāvat sa rājā anyatamayā devyā saha krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārikā jātā aṣṭādaśabhir daurvarṇikair aṅgaiḥ samanvāgatā | tasyā jātau jātimahaṃ kṛtvā virūpeti nāmadheyaṃ vyavasthāpyate | yadā krameṇa mahatī saṃvṛttā, tadā yasmai pradīyate, sa tāṃ virūpeti kṛtvā na pratigṛhṇāti ||
     yāvad dakṣiṇāpathād gaṅgo nāma sārthavāho 'bhyāgato vistīrṇavibhavaḥ | tato rājñaḥ prasenajito buddhir utpannā: ayaṃ gaṅgasārthavāha etasyā doṣeṣv anabhijñaḥ | yanv aham asmai dāsyāmīti | tato rājñā rātrau saṃprāptāyāṃ bhagnacakṣuṣpathe (Speyer: bhagne cakṣuṣpathe) gaṅgaṃ dūtenāhvāpya sā dārikā sarvālaṃkāravibhūṣitā bhāryārthe dattā gaṅgāya | ### gaṅgarasthā gaṅgarastheti saṃjñā prādurbhūtā ||
     yāvad gaṅgena sārthavāhena dvitīye divase prabhātāyāṃ rajanyāṃ sā dārikā dṛṣṭā paramabībhatsā | yāṃ dṛṣṭvā rājāpekṣayā na śaknoty avamoktum* | svagṛhe dhārayati ||
     yāvad gaṅgaḥ sārthavāhaḥ kasmiṃścit parvaṇy upasthite goṣṭhikānāṃ madhyaṃ gataḥ | goṣṭhikaiś ca kriyākāraḥ kṛtaḥ: saha bhāryayā amukam udyānaṃ yo no yāsyati, sa goṣṭhikānāṃ pañca purāṇaśatāni daṇḍam anupradāsyatīti | tato gaṅgaḥ svagṛham āgatya śokāgāraṃ praviśya kare kapolaṃ kṛtvā cintāparo vyavasthitaḥ | tasya buddhir utpannā: varam ahaṃ daṇḍaṃ dadyām*, na cāham etām eteṣāṃ darśayeyam* | sahadarśanāc cāvagīto bhaviṣyāmīti | atha gaṅgo dvāraṃ baddhvā pañca purāṇaśatāni

-------------------- Vaidya, p. 198 --------------------

daṇḍaṃ gṛhītvā goṣṭhikānāṃ madhyaṃ gataḥ | tato dārikāyā mahad daurmanasyam utpannam*: kiṃ mamānenaivaṃvidhena jīvitena, yatra me na ca svāmicittaṃ sukhitam*, na cāham* | kim atra prāptakālam* | ātmānaṃ ghātayiṣyāmīti | tato rajjuṃ gṛhītvā avarakaṃ praviṣṭā udbandhanahetoḥ ||
     atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam* | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛtt{ak}ānām ekārakṣāṇām śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate: ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ, ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ | kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam*, kasyānavaropitāni kuśalamulāny avaropayeyam*, kasyāvaropitāni paripācayeyam*, kasya paripakvāni vimocayeyam* | āha ca:

     apy evātikramed velāṃ sāgaro makarālayaḥ |
     na tu vaineyavatsānāṃ buddho velām atikramet || AVŚ_80.1 ||

     tato bhagavatā jetavanāvasthitena kanakavarṇā prabhā utsṛṣṭā, yayā tad gṛhaṃ sūryasahasreṇevāvabhāsitam* | ṛddhyā copasaṃkramya tadgalād udbandhanam avamucya dārikāṃ samāśvāsitavān* | ṣaṇṇāṃ sthānānām āścaryādbhuto loke prādurbhāvaḥ | tathāgatasya tathāgatapraveditasya dharmavinayasya manuṣyatvasya āryāyatane pratyājātatvasya indriyair avikalatvasya kuśaladharmacchandakasya āścaryādbhuto loke prādurbhāvaḥ | tato bhagavatā tasyā dārikāyās tathāvidhā dharmadeśanā kṛtā, yāṃ śrutvā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ sākṣātkṛtam* | tato labdhaprasādayā bhagavān bhaktena pratipāditaḥ paṭena cācchāditaḥ | tato dārikāyā apagatā alakṣmīḥ | lakṣmīḥ prādurbhūtā | devakanyeva cāvarakam avabhāsamānā sthitā | bhagavān api prakrāntaḥ ||
     tato goṣṭhikānāṃ buddhir utpannā: nūnam asya bhāryā paramadarśanīyā saṃvṛttā | sa eṣa īrṣyāprakṛtir daṇḍam utsahate dātum*, na ca tāṃ darśayitum icchati | yan nu vayam enaṃ viruddhair madyaiḥ pāyayitvā tāḍam ādāya gṛham asya gatvā bhāryāṃ paśyemeti | tatas tais taṃ ghanaghanena viruddhamadyena pānena kṣībaṃ (Speyer: kṣīvaṃ) kṛtvā tāḍam apahṛtya gṛhaṃ gatvā dvāram avamucya dārikā dṛṣṭā | tato dṛṣṭvā paraṃ vismayam upagatāś cintayanti: sthāne 'sau na darśayaty asmākam iti | tatas te punar āgatya madyavaśāt suptam utthāpya

-------------------- Vaidya, p. 199 --------------------

ūcuḥ: lābhās te gaṅga sulabdhāḥ, yasya te evaṃvidhā darśanīyā dāriketi | tato gaṅgo bhūyasyā mātrayā duḥkhī durmanā saṃvṛttā | daṇḍaḥ svayaṃ mayā dattaḥ, ahaṃ cāvagīto jāta iti | tato durmanāḥ svagṛham āgataḥ | dvāram avamucya tāṃ bhāryāṃ dṛṣṭavān vanadevatām iva kusumitamadhye 'tīva vibhrājamānām* | tataḥ pṛcchati: bhadre kim etat*? kiṃ kṛto rūpaviśeṣa iti | tatas tayā yathāvṛttaṃ svāmine samākhyātam* | śrutvā tenāpi bhagavati śraddhā pratilabdhā ||
     yāvad asau dārikā krameṇa bhartāram anujñāpya bhagavacchāsane pravrajitā | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhantī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā | sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyā ca saṃvṛttā ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta gaṅgarasthayā karma kṛtam*, yenāḍhye jātā | kiṃ karma kṛtaṃ yena virūpā saṃvṛttā, pravrajya cārhatvaṃ sākṣātkṛtam iti | bhagavān āha: gaṅgarasthayaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | gaṅgarasthayā karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_80.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryām anyatamā śreṣṭhibhāryā caṇḍā rabhasā karkaśā | asati buddhānām utpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | yāvad anyataraḥ pratyekabuddhas tad gṛhaṃ praviṣṭo virūpaḥ | sa tayā bahu paribhāṣya gṛhān niṣkāsitaḥ: kenāyaṃ virūpo mama gṛhe praveśita iti | tataḥ pratyekabuddhas tasyā anugrahārthaṃ vitatapakṣa iva haṃsarājo gaganatalam abhyudgamya vicitrāṇi prātihāryāṇi vidarśayitum ārabdhaḥ | tataḥ śreṣṭhibhāryayā vipratisārajātayā ### {kṣamasvety uktaḥ} | yāvad asau kṣamitaḥ piṇḍakena pratipāditaś ca | praṇidhānaṃ ca kṛtam*: yan mayā pratyekabuddhaḥ paribhāṣitaḥ, mā asya karmaṇo vipākam anubhaveyam*, evaṃvidhānāṃ ca dharmāṇāṃ lābhinī syāṃ*, prativiśiṣṭataraṃ ca śāstāram ārāgayeyam iti ||

-------------------- Vaidya, p. 200 --------------------


     kiṃ manyadhve bhikṣavo yāsau śreṣṭhibhāryā, iyam asau gaṅgarasthā | yad anayā pratyekabuddhaḥ piṇḍakena pratipāditaḥ, tasya karmaṇo vipākenāḍhye rājakule pratyāgatā | yad virūpāvavādena samudācarya gṛhān niṣkāsitaḥ, tena virūpā saṃvṛttā | bhūyaḥ kāśyape bhagavati pravrajitā āsīt* | tatrānayā paṭhitaṃ svādhyāyitaṃ skandhakauśalam āyatanakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ kṛtam*, brahmacaryavāsaś ca paripālitaḥ, tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 201 --------------------



navamo vargaḥ |

tasyoddānam*.

     samudraḥ sumanāś caiva hiraṇyapāṇis tripiṭena ca |
     yaśomitropapādau ca śobhitaḥ kapphiṇas tathā |
     bhadriko rāṣṭrapālaś ca vargo bhavati samudditaḥ ||

*******************************************************

AVŚ_81 samudraḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | śrāvastyām anyatamaḥ sārthavāhaḥ | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayato buddhir utpannā: yāvad ahaṃ yuvā, tāvad dhanasaṃcayaṃ karomi | paścād vṛddhāvasthāyāṃ sukhaṃ parimokṣye iti | tataḥ sārthavāhaḥ pañcavaṇikchataparivāro *{Vaidya: ŚvaṇikśataŚ}* yānapātram ādāya bhāryāsahāyo mahāsamudram avatīrṇaḥ | yāvad prajāvatī āpannasatvā jātā | yāvat taraiva samudramadhye prasūtā | dārako jāto 'bhirūpo darśanīyaḥ prāsādikaḥ | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpitam*: yasmāt samudramadhye jātas tasmāt samudra iti nām | yāvad asau sārthavāhaḥ svastikṣemābhyāṃ saṃsidhhayānapātro mahāsamudrāt pratyāgataḥ ||
     yadā samudro darako mahān saṃvṛttas tadā pitrā sārthavāhatve pratiṣṭhāpya pañcavaṇikchataparivāro *{Vaidya: ŚvaṇikśataŚ}* mahāsamudraṃ saṃpreṣitaḥ | so 'nupūrveṇa cañcūryamāṇo grāmanagaranigamarāṣṭrarājadhānīpaṭṭanāny avalokayan samudratīram anuprāptaḥ | sa pñcabhiḥ purāṇaśatair vahanaṃ bhṛtvā pañca pauruṣeyān* gṛhītvā āhāraṃ nāvikaṃ kaivartaṃ karṇadhāraṃ ca trir api ghaṇṭāvaghoṣaṇaṃ kṛtvā mahāsamudram avatīrṇaḥ | tatas teṣāṃ samudramadhyagatānāṃ kālikāvātena tad vahanam itaś cāmutaś ca paribhrāmyate | samudraś ca sārthavāhas tīrthikābhiprasannaḥ | so 'kālamṛtyubhayabhītaḥ ṣaṭ śāstṝn āyācituṃ pravṛttaḥ | tathāpi tad vahanaṃ vāyunā bhrāmyata eva | yāvad anye vaṇijo devatāsahasrāṇy āyācituṃ pravṛttāḥ | āhuś ca:

     śivavaruṇakuberā vāyur agni mahendro
     bhuvi ca tuvimagho yo viśvadevo maharṣiḥ |
     vayam iha maraṇārtā vaḥ prapannāḥ sma śīghraṃ
     vyasanam idam upetaṃ trātum icchantu sārtham* ||

-------------------- Vaidya, p. 202 --------------------



     tatas teṣām evam api paridevamānānāṃ nāsti kaścit trātā | yāvat tatrānyatama upāsakaḥ samārūḍhaḥ | sa uvāca: kiṃ vo bhavantaḥ ṣaṭ śāstāra anye ca devatāḥ kariṣyanti? buddhaṃ bhagavantaṃ pratyakṣadevataṃ bhāvena śaraṇaṃ prapadyadhvam* | sa vas trātā bhaviṣyatīti | tataḥ samudrapramukhāni pañca vaṇikchatāni ekasvareṇa bhagavantaṃ śaraṇaṃ prapannāni ||
     atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam* | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇām śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate: ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ, ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ | kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam*, kasyānavaropitāni kuśalamulāny avaropayeyam*, kasyāvaropitāni paripācayeyam*, kasya paripakvāni vimocayeyam* | āha ca:

     apy evātikramed velāṃ sāgaro makarālayaḥ |
     na tu vaineyavatsānāṃ buddho velām atikramet || AVŚ_81.1 ||

     yāvad bhagavatā jetavanāvasthitena sūryasahasrātirekaprabhāḥ kanakavarṇā marīcaya utsṛṣṭāḥ, yais te vaṇijaḥ samantād avabhāsitāḥ | kalpasahasraparibhāvitāś cāṃśava utsṛṣṭāḥ, yaiḥ prahlāditāḥ | kālikāvātaś ca pratyāgataḥ ||
     yāvat samudraḥ svastikṣemābhyāṃ saṃsiddhayānapātraḥ pratyāgatas tenaiva maraṇasaṃvegena dānapradānāni datvā bandhujanaṃ samāśvāsya śramaṇabrāhmaṇakṛpaṇavanīpakān saṃtarpya pañcavaṇikchataparivāro bhagavacchāsane pravrajitaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: āścaryaṃ bhadanta yad bhagavatā imāni samudrapramukhāni pañca vaṇikchatāni iṣṭena jīvitenācchāditāni, vyasanāt paritrātāni, atyantaniṣṭe ca nirvāṇe pratiṣṭhāpitānīti | bhagavān āha: kim atra bhikṣava āścaryaṃ yad idānīṃ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ imāni samudrapramukhāni pañca vaṇikchatāni iṣṭena jīvitenācchāditāni,

-------------------- Vaidya, p. 203 --------------------

vyasanāt paritrātāni, atyantaniṣṭe ca nirvāṇe pratiṣṭhāpitānīti | yat tu mayā atīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ ime vaṇijaḥ paritrātāḥ | tac chṛṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye ||
     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany anyatarasmin samudratīre pañcābhijñaḥ ṛṣiḥ prativasati, kaṣṭatayā mūlaphalāmbubhakto 'jinavalkalavāsī agnihotrikaḥ (Speyer: agnihotrakaḥ) | sa ca kāruṇiko mahātmā dharmakāmaḥ prajāvatsalo vyasanagatānāṃ paritrātā | yāvad vārāṇasyāṃ pañcavaṇikchatāni samudram avatartukāmāni | tāny anupūrveṇa cañcūryamāṇāni samudratīram anuprātāni | tam ṛṣiṃ dṛṣṭvā prasādajātāni pādayor nipatya vijñāpayitum ārabdhāni: yady asmākaṃ bhagavan samudramadhyagatānāṃ kiṃcid vyasanam utpadyate, bhagavatā tāvad ete paritrātavyā iti | tenādhivāsitam*: evaṃ bhavatv iti | tatas te vaṇijo ratnāny ādāya jambudvīpābhimukhāḥ saṃprasthitāḥ | yāvat kālikayā rākṣasyā saṃtrāsitum ārabdhāḥ | tatas tena ṛṣiṇā paritrārāḥ | tataḥ saṃsiddhayānapātrāḥ pratyāgatā ṛṣisamīpam upagamyocuḥ: bho maharṣe anena duṣkareṇa vyavasāyena kāruṇyabhāvāc ca kiṃ prārthayasa iti | tenoktam*: andhe loke 'nāyake buddho bhūyāsam atīrṇānāṃ satvānāṃ tārayitā, amuktānāṃ mocayitā, anāśvastānām āśvāsayitā, aparinirvṛtānāṃ parinirvāpayiteti | tair uktam*: yadā tvaṃ buddho bhaves tadā asmān api samanvāharethā iti | ṛṣir āha: evam astv iti ||
     kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena ṛṣir āsīt*, ahaṃ saḥ | ye te vaṇijaḥ, ime te samudrapramukhās tadāpy ete mayā paritrātāḥ | bhūyaḥ kāśyape bhagavati pravrajitā babhūvuḥ | tatraibhir indrayaparipākaḥ kṛtaḥ | tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_82 sumanāḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | śrāvastyām anyatamo gṛhapatir āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati

-------------------- Vaidya, p. 204 --------------------

ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putrāḥ prajāyante ca mriyante ca | tasmiṃś ca gṛhe sthaviro 'niruddhaḥ kulopagataḥ | tato gṛhapater iyaṃ buddhir utpannā: ayaṃ sthavirāniruddho vipākamaheśākhyaḥ, etaṃ tāvad āyāciṣye: yadi me putro jāyate, asya paścācchramaṇaṃ dasyāmīti | tato gṛhapatinā sthavirāniruddho 'ntargṛhe bhaktenopanimantritaḥ | tataḥ piṇḍakena pratipādyāyācitaḥ: yadi me putro jāto jīvati, sthavirasya paścācchramaṇaṃ dasyāmīti | sthavirāniruddhenoktam*: evam astu, kiṃ tu smartavyā te pratijñeti ||
     yāvad apareṇa samayena patnyā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā | tasyāḥ kāyāt surabhir gandhaḥ pravāti | yāvan navānāṃ māsānām atyayāt prasūtā | dārako jātaḥ abhirūpo darśanīyaḥ prāsādiko divyasumanaḥkañcikayā prāvṛtaḥ | tasya jātau jātimahaṃ kṛtvā sumanā iti nāmadheyaṃ vyavasthāpitam* | tataḥ sthavirāniruddham antargṛhe bhaktenopanimantrya sa dārako niryātitaḥ | tataḥ sthavirāniruddhenāsmai kāṣāyāṇi dattāni, āśīr vādaś ca: dīrghāyur bhavatv iti ||
     yadā saptavarṣo jātas tadā mātāpitṛbhyāṃ sthavirāya dattaḥ | tataḥ sthavirāniruddhena pravrājya manasikāro dattaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ | sa ca tīkṣṇendriyaḥ | yadā pāṃsukūlaṃ pratisaṃskaroti, tadā ekaikasmin* sūcīpradeśe aṣṭau vimokṣān samāpadyate ca vyuttiṣṭhate ca ||
     yāvad apareṇa samayena sthavirāniruddhenoktaḥ: gaccha putraka, nadyā ajiravatyā udakam ānayeti | tataḥ sumanāḥ śramaṇoddeśo ghaṭam ādāyājiravatīm avatīrṇaḥ | tatra snātvā udakasya ghaṭaṃ pūrayitvā vihāyasaṃ prasthitaḥ | agrato ghaṭo gacchati, tataḥ sumanāḥ śramaṇoddeśaḥ | tasmiṃś ca samaye bhagavān pratisaṃlayanād vyutthāya catasṛṇāṃ parṣadāṃ dharmaṃ deśayati | tatra bhagavān āyuṣmantaṃ śāriputram āmantrayate: imaṃ paśya śāriputra śramaṇoddeśam āgacchantam udakasya ghaṭaṃ pūrayitvā smṛtimantaṃ susamāhitendriyam* |

     hitvā rāgaṃ ca dveṣaṃ ca abhidhyāṃ ca virāgayan* |
     saṃghārayann imaṃ dehaṃ śobhate udahārakaḥ ||
-------------------- Vaidya, p. 205 --------------------



     yadā bhagavatā sumanāḥ śramaṇoddeśo bhikṣusaṃghasya purastāt stutaḥ praśastaś ca, tadā bhikṣūṇāṃ saṃdeho jātaḥ | kāni bhadanta sumanasā karmāṇi kṛtāny upacitāni, yenābhirūpo darśanīyaḥ prāsādiko divyayā ca sumanasāṃ kañcukayā prāvṛtto jātaḥ, tīkṣnendriyaḥ, arhatvaṃ ca prāptam iti | sumanasaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | sumanasā tāni karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_81.2 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa bandhumatīṃ rājadhānīm upaniśritya viharati | yāvad anyatamaḥ sārtavāhaḥ | tasya taruṇāvasthāyāṃ pravrajyācittam utpannam* | tena na śakitaṃ pravrajitum* | yadā vṛddho bhūtas tadā tasya vipratisāro jātaḥ: na me śobhanaṃ kṛtaṃ yad ahaṃ bhagavacchāsane na pravrajita iti | tatas tena keśanakhanastūpe sumanaḥpuṣpāropaṇaṃ kṛtam*, vipaśyī ca samyaksaṃbuddhaḥ saśrāvakasaṃghaḥ piṇḍakena pratipāditaḥ | tataḥ tena pādayor nipatya praṇidhānaṃ kṛtam*: anenāhaṃ kuśalamūlema cittotpādena deyadharmaparityāgena ca anāgatān samyaksaṃbuddhānām ārāgayeyam* | yasya ca śāsane pravrajeyam*, tatra daharāvasthāyām āryadharmān adhigaccheyam iti | bhūyaḥ kāśyape bhagavati pravrajito babhūva | tatrānena daśa varṣasahasrāṇi brahmacaryāvāsaḥ paripālitaḥ | tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_83 hiraṇyapāṇiḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | śrāvastyām anyatamo gṛhapatir āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito

-------------------- Vaidya, p. 206 --------------------

vaiśravaṇadhanapratispardhī | na cāsya putro na duhitā | sa kare kapolaṃ datvā cintāparo vyavasthitaḥ: anekadhanasamuditaṃ me gṛham*, na me putro na duhitā | mamātyayāt sarvasvāpateyam aputrakam iti kṛtvā rājavidheyaṃ bhaviṣyatīti | sa śramaṇabrāhmaṇasuhṛtsaṃbandhibāndhavair ucyate: devatārādhanaṃ kuruṣveti | asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti | tac ca naivam* | yady evam abhaviṣyat*, ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca | katameṣāṃ trayāṇām* | mātāpitarāu raktau bhavataḥ saṃnipatitau, mātā kalyā bhavati ṛtumatī, gandharvaś ca pratyupasthito bhavati | eteṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca | sa caivam āyācanaparas tiṣṭhati ||
     anyatamaś ca satvo 'nyatamasmād devanikāyāc cyutvā tasya prajāpatyāḥ kukṣim avakrāntaḥ | pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme | katame pañca | raktaṃ puruṣaṃ jānāti, viraktaṃ puruṣaṃ jānāti | kālaṃ jānāti ṛtuṃ jānāti | garbham avakrāntaṃ jānāti | yasya sakāśād garbho 'vakrāmati taṃ jānāti | dārakaṃ jānāti | dārikāṃ jānāti | saced dārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati | {saced dārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati |} sā āttamanāḥ svāmina ārocayati: diṣṭyā āryaputra vardhase | āpannasatvāsmi saṃvṛttā | yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti | so 'py āttamanāḥ pūrvakāyam abhyunnamayya (Speyer: atyunnamayya) dakṣiṇaṃ bāhum abhiprasārya udānam udānayati: apy evāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam* | jāto me syān nāvajātaḥ | kṛtyāni me kurvīta | bhṛtaḥ pratibibhṛyāt | dāyād yaṃ pratipadyeta | kulavaṃśo me cirasthitikaḥ syāt* | asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni datvā puṇyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati: idaṃ tayor yatratatropapannayor gacchator anugacchatv iti | āpannasatvāṃ caināṃ viditvopariprāsādatalagatām ayantritāṃ dhārayati, śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ | hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīm adharāṃ bhūmim* | na cāsyāḥ kiṃcid amanojñaśabdaśravaṇaṃ yāvad eva garbhasya paripākāya ||
     sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jāto 'bhirūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ | pāṇidvaye cāsya lakṣaṇāhataṃ karmavipākajaṃ dīnāradvayam* | yadā tad apanītaṃ bhavati tadā anyat prādurbhavati | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātayaḥ ūcuḥ: yasmād asya jātamātrasya pāṇidvaye lakṣaṇāhataṃ karmavipākajaṃ dīnāradvayaṃ prādurbhūtam*, tasmād bhavatu dārakasya hiraṇyapāṇir iti nāmeti | hiraṇyapāṇir dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | sa śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko

-------------------- Vaidya, p. 207 --------------------

mahātmā dharmakāmaḥ prajāvatsalaḥ | ya yadā vīthīm avatīrṇo bhavati, tadā śramaṇabrāhmaṇakṛpaṇavanīpakān dṛṣṭvā pāṇidvayaṃ prasārayati | tato lakṣaṇāhatasya hiraṇyasuvarṇasya rāśiḥ prādurbhavati, yena tān saṃtarpayati | tasya yaśasā sarvā śrāvastī āpūrṇā ||
     yāvad hiraṇyapāṇir dārako 'pareṇa samayena jetavanaṃ nirgataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cānena bhagavato 'ntike citte prasāditam* | prasādajātaś ca bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tato 'sya bhagavatā dharmo deśitaḥ | sa āyuṣmantam ānandam idam avocat*: icchāmy aham ācārya bhagavataḥ saśrāvakasaṃghasya bhaktaṃ kartum iti | sthavirānandenoktaḥ: vatsa kārṣāpaṇaiḥ prayojanam iti | tato hiraṇyapāṇinā buddhapramukhasya bhikṣusaṃghasya purastāt sthitvā pāṇidvayaṃ prasārya hiraṇyasuvarṇasya mahān rāśiḥ sthāpitaḥ, yaṃ dṛṣṭvā saṃghasthaviro 'nye ca bhikṣavaḥ sthavirānandaś ca paraṃ vismayam āpannāḥ | tato hiraṇyapāṇir dārako buddhapramukhaṃ bhikṣusaṃghaṃ bhojayitvā bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya | tasya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā hiraṇyapāṇidārikeṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ sākṣātkṛtam* | dṛṣṭasatyo jñātīnāṃ bhāgasaṃvibhāgaṃ kṛtvā śramaṇabrāhmaṇkṛpaṇanīpakān saṃtarpya mātāpitarāv anujñāpya bhagavacchāsane pravrajitaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta hiraṇyapāṇinā karmāṇi kṛtāni, yenāsya pāṇidvaye lakṣanāhataṃ dīnāradvayaṃ jātam*, pravrajya cārhatvaṃ sākṣātkṛtam iti | bhagavān āha: hiraṇyapāṇinaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | hiraṇyapāṇinā karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_83.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ

-------------------- Vaidya, p. 208 --------------------

puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | atha kāśyapaḥ samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayād ivāgnir nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ | tasya rājñā kṛkiṇā śarīre śarīrapūjāṃ kṛtvā samantayojanaś catūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośam uccatvena | tatra ca stūpamahe vartamāne dyūtakareṇa dīnāradvayaṃ tasmin stūpe yaṣṭyāṃ samāropitam* | tataḥ pādayor nipatya praṇidhānaṃ kṛtavān*: yatra yatra jāyeya, tatra tatra hastagatenaiva suvarṇeneti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena dyūtakara āsīt*, ayaṃ sa hiraṇyapāṇiḥ | yad anena stūpe dīnāradvayaṃ samāropitam*, tenāsyaivaṃvidho viśeṣaḥ saṃvṛttaḥ | yat praṇidhānaṃ kṛtaṃ tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_84 tripiṭakaḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | tena khalu samayena śrāvastyāṃ rājā prasenajit kauśalo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca {subhikṣaṃ ca} ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam* | priyam ivaikaputrakaṃ rājyaṃ pālayati | yāvad asau devyā saha krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jātaḥ kāṣāyavastraṃ prāvṛtya śramaṇaveṣadhārī jātismaraś ca | sa jātamātraḥ pṛcchati: kiṃ bhagavān ihaiva śrāvastyāṃ śāriputramaudgalyāyanakāśyapānandaprabhṛtayo vā mahāśrāvakā iti | tato 'sya mātā vismayaharṣapūrṇā kathayati: putraka bhagavān ihaiva śrāvastyāṃ mahāśrāvakāś ceti | yāvad eṣo 'rtho rājñaḥ prasenajito niveditaḥ: putras te jātaḥ | kāṣāyavastraṃ prāvṛtya śramaṇaveṣadhārī jātismaraś ca | sa bhagavato mahāśrāvakāṇāṃ ca pravṛttim anveṣata iti | tato rājñā prasenajitā tasyānugrahāryaṃ bhagavān saśrāvakasaṃgho bhaktenopanimantritaḥ | atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena rājñaḥ prasenajito bhaktābhisāras tenopasaṃkrāntaḥ | upasaṃkramya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | tato rājā prasenajit kauśalaḥ putram utsaṅge kṛtvā bhagavato darśayati: ayaṃ me bhagavan putro jātamātra eṣa

-------------------- Vaidya, p. 209 --------------------

bhagavantaṃ smarati, mahāśrāvakāṃś ceti | tato bhagavāṃs taṃ kumāram āmantrayate: ārogyaṃ te tripiṭeti | sa kathayati: vande tathāgatam arhantaṃ samyaksaṃbuddham iti | tato rājā prasenajit param vismayam āpannaḥ ||
     yadā saptavarṣo jātas tadā bhagavacchāsane pravrajitas tair eva kāṣāyaiḥ prāvṛtaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta tripiṭena karmāṇi kṛtāni, yena kāṣāyavastraprāvṛto jātaḥ śramaṇaveṣadhārī jātismaraḥ | pravrajya cārhatvaṃ sākṣātkṛtam iti | bhagavān āha: tripiṭenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | tripiṭena karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_84.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | yāvad rājñaḥ kṛkiṇaḥ putra ṛṣipatanaṃ gataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cāsya prasādo jātaḥ | sa prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī saṃsāravairāgyikī dharmadeśanā kṛtā, yāṃ śrutvā saṃsāre doṣadarśī nirvāṇe guṇadarśī bhūtvā rājānaṃ vijñāpayāmāsa: anujānīhi māṃ tāta, bhagavacchāsane pravrajiṣyāmīti | rājovāca: na śakyam etan mayā kartum* | yasmāt te yuvarājābhiṣeko nacireṇa bhaviṣyatīti | kumāraḥ kathayati: alaṃ me rājyena bahudoṣaduṣṭadharmasaṃpannena | avaśyam evāhaṃ bhagavacchāsane pravrajiṣyāmīti | sa pitrā nānujñātaḥ | tenaiko bhaktacchedaḥ kṛtaḥ, dvau trayo vā yāvat ṣaḍ bhaktacchedāḥ kṛtāḥ | tato 'sya vayasyakai rājā vijñaptaḥ | deva anujānīhi kumāraṃ pravrajitum* | mā haiva kālaṃ kariṣyatīti | tato rājñā putraḥ pratijñāṃ
-------------------- Vaidya, p. 210 --------------------

karitaḥ: tāvat te 'smākaṃ darśanaṃ na deyam*, yāvat trayaḥ piṭakā adhītā iti | yāvad asau pitaram anujñāpya bhagavacchāsane pravrajitaḥ |
     tena yujyamānena ghaṭamānena vyāyacchamānena nacireṇa trayaḥ piṭakā adhītāḥ | yuktam uktapratibhānī dhārmakathikaḥ saṃvṛttaḥ | tasyaitad abhavat*: yanv ahaṃ pūrvikāṃ pratijñāṃ niryātayeyam iti | sa pituḥ sakāśaṃ gataḥ | sa pṛṣṭaś ca: kiṃ putra asti kiṃcid adhītam iti? tenoktam*: trayaḥ piṭakā iti | tatas tena pitus tādṛśī dharmadeśanā kṛtā, yāṃ śrutvā rājā āttamanāḥ saṃvṛttaḥ | tataḥ prasādajātaḥ kathayati: putra kena te prayojanam iti | tenoktam*: icchāmy ahaṃ bhagavantaṃ saśrāvakasaṃgham upanimantrya ṣaḍbhiḥ pariṣkārair ācchādayitum iti | rājā kathayati: yatheṣṭaṃ kuruṣva, vistīrṇaṃ rājakulam iti | tatas tripiṭena bhagavān viṃśatisahasraparivāraḥ praṇītenāhāreṇa saṃtarpitaḥ | ekaikaś ca bhikṣuḥ ṣaḍbhiḥ pariṣkārair ācchāditaḥ | tataḥ pādayor nipatya praṇidhānaṃ kṛtam*: yan mayā idānīṃ kṛcchreṇa pravrajyā pratilabdhā, tathāgate ca saśrāvakasaṃghe kārāḥ kṛtāḥ, anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya tatra tatra kāṣāyavastraprāvṛta eva śramaṇaveṣadhārī jātismaraś ca syām iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena kṛkiṇaḥ putraḥ, ayaṃ tripiṭaḥ | tenaiva hetunā āḍhye rājakule putro jāto 'bhirūpo darśanīyaḥ prāsādiko jātismaraś ca saṃvṛttaḥ | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_85 yaśomitraḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | śrāvastyām anyatamaḥ sārthavāha āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tena khalu samayena durbhikṣam abhūt kṛcchram* | kāntāradurlabhaḥ (Speyer: durlambhaḥ) piṇḍako yācanakena |

-------------------- Vaidya, p. 211 --------------------

naimittikaiś ca nirdiṣṭo devo na varṣiṣyatīti | yāvat sārthavāhapatnī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jāto 'bhirūpo darśanīyaḥ prāsādikaḥ sarvāṅgopetaḥ | yatra ca divase dārako jātas tatraiva divase 'nāvṛṣṭir bhagnā | tasya yaśasā sarvā śrāvastī āpūritā | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād asya samantād yaśo visṛtam*, tasmād bhavatu dārakasya yaśomitra iti nāmeti | yaśomitro dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* ||
     yadā yaśomitro mahān saṃvṛttas tadā jetavanaṃ nirgataḥ kenacid eva karaṇīyena | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cāsya prasādo jātaḥ | prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasya bhagavatā tādṛśī saṃsāravairāgyikī dharmadeśanā kṛtā, yāṃ śrutvā saṃsāradoṣadarśī nirvāṇaguṇadarśī bhūtvā mātapitarāv anujñāpya bhagavacchāsane pravrajitaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ | tasya daṃṣṭrābhyām aṣṭāṅgopetaṃ pānīyaṃ prasravati, yenāsya tṛṣā na bādhate | yadā nidāghakāle bhikṣavas tṛṣārtāḥ pānakasyārthe saṃgham avataranti, tadāpy asau nāvatarati | tato 'sya supremakā bhikṣavaḥ pṛcchanti: kena hetunā bhavatas tṛṣā na bādhata iti | sa kathayati: mamaitābhyāṃ daṃṣṭrābhyām aṣṭāṅgopetaṃ pānīyaṃ prasravati, yena na me tṛṣā bādhatā iti ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta yaśomitreṇa karmāṇi kṛtāni, yenābhirūpo darśanīyaḥ prāsādikaḥ, daṃṣṭrāntarāc cāṣṭāṅgopetaṃ pānīyaṃ prasravati, pravrajya cārhatvaṃ sākṣātkṛtam iti | bhagavān āha: yaśomitreṇaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | yaśomitreṇa karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

-------------------- Vaidya, p. 212 --------------------



     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_85.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | yāvad anyataraḥ śreṣṭhiputro 'nyatarasya vṛddhabhikṣoḥ sakāśe pravrajitaḥ | so 'laso necchati samayācārikāṃ caritum* | tataḥ sa brahmacāribhiḥ sthavirasyopasthāyako dattaḥ | sa upasthāyakam ātmānaṃ matvā vṛddhatarāṇāṃ bhikṣūṇāṃ sakāśād upasthānaṃ svīkaroti | tasyākuśalamūlāny aparyantāni ||
     yāvad apareṇa samayena glānyaṃ patitaḥ | sthavireṇāsya vaidyopadeśād ghṛtaṃ pānāya dattam* | sa rātrau tṛṣātrāsitaḥ (Speyer: tṛṣā trāsitaḥ) svakaṃ kamaṇḍalukam upagṛhya pānīyaṃ pāsyāmīti paśyati nirudakam* | evam ācāryopādhyāyānām* | yāvat sāṃghikaṃ pānīyamaṇḍapam avatīrṇaḥ | tad api nirudakaṃ paśyati | yāvan nadīcārikām avatīrṇaḥ | sāpi nirudakā saṃvṛttā | sa udvignaḥ svakānāṃ sabrahmacāriṇām udvejanārthaṃ śraddhādeyasya ca gurutvasaṃdarśanārtham*, nadīcārikāyāḥ parivṛkṣaḥ (Speyer: pare vṛkṣaḥ), tatra śāṭakaṃ baddhvā samabhirūḍhaḥ, svakarmāṇi mamety avetya karmapratiśaraṇāvasthitaḥ (Speyer: karmapratisaraṇāvasthitaḥ) | yāvad dvitīye divase prabhātāyāṃ rajanyām etad vṛttāntaṃ sabrahmacāriṇām ārocayati | tato 'sya sabrahmacāriṇaḥ pretakaraṇaṃ śrutvodvignāḥ, itaś cāmutaś cārocayitum ārabdhāḥ | tato 'sya upādhyāyena pānīyam upanāmitam* | tad api na paśyati | tenāpi saṃvignena bhagavataḥ kāśyapasya niveditam* | bhagavatā kāśyapenoktaḥ: gaṇḍīr ākoṭyatām iti | tata upadhivārikeṇa gaṇḍīr ākoṭitā | buddhapramukho bhikṣusaṃghaḥ saṃnipatitaḥ ||
     eṣa vṛttānto vārāṇasyāṃ nagaryāṃ samantato visṛtaḥ | tato 'nekāni prāṇiśatasahasrāṇi saṃnipatitāni | yāvad upādhyāyena vṛddhānte niṣādayitvā udakapurṇā kuṇḍikā dattā | vatsa etat pānīyaṃ saṃghe cārayeti | sa pratyakṣaphaladarśī tenaiva saṃvegena buddhe bhagavti śrāvakeṣu ca prasādam utpādya tīvreṇāśayena tad udakaṃ saṃghe cāritavān* | tato bhagavatā tasyānugrahārthaṃ gajabhujasadṛśaṃ bāhum abhiprasārya bhītānām āśvāsanakareṇa tad udakaṃ gṛhītaṃ mahāśrāvakaiś ca | na ca kṣīyate | yāvat sarvasaṃghe cāritam*, tadāpi na kṣīyate | tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā anekaiḥ prāṇiśatasahasraiḥ satyadarśanaṃ kṛtam* | tasyāpi saṃtāne 'kuśalamūlāni pratisaṃhṛtāni | yadā tasmād glānyād vyutthitaḥ, tadā tena buddhapramukho bhikṣusaṃghaḥ pānīyenālpotsukaḥ kṛtaḥ | dvādaśa varṣasahasrāṇi tena saṃghe pānīyaṃ cāritam* | yāvan maraṇakālasamaye praṇidhānaṃ kṛtavān*: anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛtaḥ: bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhaḥ, tam aham ārāgayeyaṃ mā virāgayeyam*, daṃṣṭrāntarāc ca me 'ṣṭāṅgopetaṃ pānīyaṃ nirgacched iti ||

-------------------- Vaidya, p. 213 --------------------


     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena bhikṣur āsīt, ayaṃ saḥ | yat tena dvādaśa varṣasahasrāṇi saṃghe pānīyaṃ cāritam*, praṇidhānaṃ ca kṛtam*, teneha janmani daṃṣṭrāntarād aṣṭāṅgopetam pānīyaṃ nirgacchati | tenaiva hetunārhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_86 aupapādukaḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ deveṣu trāyastriṃśeṣu varṣā upagataḥ pāṇḍukambalaśilāyāṃ pārijātasya kovidārasya nātidūre | mātur janitryā dharmaṃ deśayati, anyeṣāṃ ca devānām* | tena khalu samayenāyuṣmān mahāmaudgalyāyanaḥ śrāvastyāṃ varṣā upagato jetavane 'nāthapiṇḍadasyārāme | atha catasraḥ parṣado yenāyuṣmān mahāmaudgalyāyanaḥ tenopasaṃkrāntāḥ, mahāmaudgalyāyanapādau śirasā vanditvā ekānte niṣaṇṇāḥ | catasraḥ parṣada āyuṣmān mahāmaudgalyāyano dharmakathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm* | atha catasraḥ parṣada utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yenāyuṣmān mahāmaudgalyāyanaḥ tenāñjaliṃ praṇamayya āyuṣmantaṃ mahāmaudgalyāyam idam avocat*: kaccit te bhadanta mahāmaudgalyāyana śrutaṃ kutra bhagavān etarhi varṣā upagata iti | mahāmaudgalyāyana āha: śrutaṃ me bhavanto bhagavān deveṣu trāyastriṃśeṣu varṣā upagataḥ, pāṇḍukambalaśilāyāṃ pārijātasya kovidārasya nātidūre | mātur janitryā dharmaṃ deśayati, anyeṣāṃ ca devānāṃ trāyastriṃśānām iti | atha catasraḥ parṣadaḥ āyuṣmato mahāmaudgalyāyanasya bhāṣitam abhinandyānumodya pādau śirasā vanditvotthāyāsanebhyaḥ prakrāntāḥ ||
     atha catasraḥ parṣadas trayāṇāṃ vārṣikāṇām atyayād yenāyuṣmān mahāmaudgalyāyanaḥ tenopasaṃkrāntāḥ | upasaṃkramyāyuṣmato mahāmaudgalyāyanasya pādau śirasā vanditvā ekānte niṣaṇṇāḥ | catasraḥ parṣada āyuṣmān mahāmaudgalyāyano dharmyayā kathayā saṃdarśayati (Speyer: saṃpradarśayati) samādāpayati samuttejayati
-------------------- Vaidya, p. 214 --------------------

saṃpraharṣayati | anekaparyāyeṇa dhamyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm* | atha catasraḥ parṣada utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yenāyuṣmān mahāmaudgalyāyanas tenāñjaliṃ praṇamayya āyuṣmantaṃ mahāmaudgalyāyam idam avocat*: yat khalu bhadantamahāmaudgalyāyano jānīyāt* (Speyer: jānāyāc; MS: -maudgalyāyana jānīyā cira-): ciradṛṣṭo 'smābhir bhagavān*, paritṛṣitāḥ smo vayaṃ bhagavato darśanena | icchāmo vayaṃ bhagavantaṃ draṣṭum* | saced bhadantamahāmaudgalyāyasyāguru, sādhu bhadantamahāmaudgalyāyano yena bhagavāṃs tenopasaṃkrāmet+ | upasaṃkramyāsmākaṃ vacanena bhagavataḥ pādau śirasā vandasva, alpābādhatāṃ ca pṛccha, alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca | evaṃ ca vada: jambūdvīpe bhadanta catasraḥ parṣada ākāṅkṣanti bhagavato darśanam* | evaṃ cāhuḥ: nāsti khalu bhadanta jambūdvīpakānāṃ manuṣyāṇāṃ tadrūpā ṛddhir vā anubhāvo vā yena jambūdvīpakā manuṣyā devāṃs trāyastriṃśān (Speyer: trayastriṃśān) abhiroheyuḥ bhagavantaṃ darśanāyopasaṃkramaṇāya paryupāsanāya | asti khalu devānāṃ trāyastriṃśānāṃ tadrūpā ṛddhiś cānubhāvaś ca, yena devās trāyastriṃśā jambūdvīpam avatareyur bhagavantaṃ darśanāyopasaṃkramaṇāya paryupāsanāya | sādhu bhagavān devebhyas trāyastriṃśebhyo jambūdvīpam avatared anukampām upādāyeti | adhivāsayaty āyuṣmān mahāmaudgalyāyanaś catasṛṇāṃ parṣadāṃ tūṣṇībhāvena | atha catasraḥ parṣada āyuṣmato mahāmaudgalyāyanasya tūṣṇībhāvenādhivāsanāṃ viditvā āyuṣmato mahāmaudgalyāyanasya pādau śirasā vanditvotthāyāsanebhyaḥ prakrāntāḥ ||
     athāyuṣmān mahāmaudgalyāyano 'ciraprakrāntāś catasraḥ parṣado viditvā tadrūpaṃ samādhiṃ samāpanno yathā samāhite citte tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet*, prasāritaṃ vā saṃkuñcayet*, evam evāyuṣmān mahāmaudgalyāyanaḥ śrāvastyām antarhito deveṣu trāyastriṃśeṣu pratyaṣṭhāt pāṇdukambalaśilāyāṃ pārijātasya kovidārasya nātidūre | tena khalu samayena bhagavān anekaśatāyā devaparṣado dharmaṃ deśayati | adrākṣīc ca mahāmaudgalyāyano bhagavantam anekaśatāyā devaparṣadaḥ purastān niṣaṇṇaṃ dharmaṃ deśayantam* | dṛṣṭvā ca punaḥ smitaṃ prāvirakārṣīt*: ihāpi bhagavān ākīrṇo viharati tadyathā jambūdvīpe catasṛbhiḥ parṣadbhir iti | atha bhagavān āyuṣmato mahāmaudgalyāyanasya cetasā cittam ājñāya āyuṣmantaṃ mahāmaudgalyāyanam idam avocat*: na khalu maudgalyāyana svairatvam eṣām*, api tu yadā me evaṃ bhavati: āgacchantv iti, tadā āgacchanti | yadā me evaṃ bhavati: gacchantv iti, tadā gacchanti | iti me cetasā cittam ājñāya āgacchanti ca gacchanti ||
     āyuṣmān mahāmaudgalyāyano yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇa āyuṣmān maudgalyāyanaḥ sarvāṃ devaparṣadam avalokya bhagavantam idam avocat: vicitrā bateyaṃ devaparṣat saṃniṣaṇṇā saṃnipatitā | santy asyāṃ devaparṣadi devatā yā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedād ihopapannāḥ | santi dharme, santi saṃghe, santi āryakāntaiḥ śīlaiḥ samanvāgatāḥ, kāyasya bhedād ihopapannāḥ |

-------------------- Vaidya, p. 215 --------------------

atha bhagavān āyuṣmato mahāmaudgalyāyanasya bhāṣitam anuvarṇayann āyuṣmantaṃ mahāmaudgalyāyanam idam avocat*: evam etan maudgalyāyana, evam evam etat* | vicitrā bateyaṃ devaparṣat saṃniṣaṇṇā saṃnipatitā | santy asyāṃ devatā yā buddhe 'vetya prasādena samanvāgatāḥ, kāyasya bhedād ihopapannāḥ | santi dharme, santi saṃghe, santi āryakāntaiḥ śīlaiḥ samanvāgatāḥ, kāyasya bhedād ihopapannāḥ ||
     atha śakro śakro devānām indro bhagavata āyuṣmataś ca mahāmaudgalyāyanasya bhāṣitam anuvarṇayann āyuṣmantaṃ mahāmaudgalyāyanam idam avocat*: evam etad bhadanta mahāmaudgalyāyana, evam etat* | vicitrā bateyaṃ devaparṣat saṃniṣaṇṇā saṃnipatitā | santy asyāṃ devaparṣadi devatāḥ, yā buddhe 'vetya prasādena samanvāgatāḥ, kāyasya bhedād ihopapannāḥ | santi dharme, santi saṃghe, santy āryakāntaiḥ śīlaiḥ samanvāgatāḥ, kāyasya bhedād ihopapannāḥ ||
     athānyatamo devaputro bhagavata āyuṣmataś ca mahāmaudgalyāyanasya śakrasya ca devānām indrasya bhāṣitam anuvarṇayann āyuṣmantaṃ mahāmaudgalyāyanam idam avocat*: evam etad bhadanta mahāmaudgalyāyana, evam etat* | vicitrā bateyaṃ devaparṣat saṃniṣaṇṇā saṃnipatitā | santy asyāṃ devaparṣadi devatāḥ, yā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedād ihopapannāḥ | santi dharme, santi saṃghe | santi āryakāntaiḥ śīlaiḥ samanvāgatāḥ kāyasya bhedād ihopapannā iti ||
     tatrānekāni devatāśatāni anekāni devatāsahasrāṇy anekāni devatāśatasahasrāṇi bhagavataḥ purastāt pratyekaṃ pratyekaṃ srotāpattiphalaṃ sākṣātkṛtya tatraivāntarhitāni ||
     athāyuṣmān mahāmaudgalyāyanaḥ praviviktāṃ devaparṣadaṃ viditvā ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantam idam avocat*: jambūdvīpe bhadanta catasraḥ parṣado bhagavataḥ pādau śirasā vandante alpābādhatāṃ ca pṛcchanti, alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca | bhagavān āh: sukhino maudgalyāyana bhavantu jambūdvīpe catasraḥ parṣadas tvaṃ ca | mahāmaudgalyāyana āha: jambūdvīpe bhadanta catasraḥ parṣada ākāṅkṣanti bhagavato darśanam* | evaṃ cāhuḥ: nāsti bhadanta jāmbūdvīpakānāṃ manuṣyāṇāṃ tadrūpā ṛddhir vā anubhāvo vā yena jāmbūdvīpakā manuṣyā devāṃs trāyastriṃśān abhiroheyur bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya | asti tu bhadanta devānāṃ trāyastriṃśānāṃ tadrūpā ṛddhiś cānubhāvaś ca, yena devās trāyastriṃśā jambūdvīpam avatareyur bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya | sādhu bhagavān devebhyaś trāyastriṃśebhyo 'vatared anukampām upādāya | bhagavān āha: tena hi tvaṃ gaccha maudgalyāyana jambūdvīpam* | gatvā ca catasṛṇāṃ parṣadām ārocaya: avatariṣyati bhavanto bhagavān itaḥ saptame divase devebhyas trāyastriṃśebhyo jambūdvīpaṃ sāṃkāśye nagare āpajjure dāve udumbaramūle iti ||
     athāyuṣmān mahāmaudgalyāyano bhagavataḥ pratiśrutya pādau śirasā vanditvā tadrūpaṃ samādhiṃ saṃpanno yathā samāhite citte tadyathā balavān puruṣaḥ saṃkuñcitaṃ bāhuṃ prasārayet*,

-------------------- Vaidya, p. 216 --------------------

prasāritaṃ vā saṃkuñcayet*, evam evāyuṣmān mahāmaudgalyāyano deveṣu trāyastriṃśeṣv antarhitaḥ, jambūdvīpe pratyaṣṭhāt* | athāyuṣmān mahāmaudgalyāyano jambūdvīpam āgatya catasṛṇāṃ parṣadām ārocayati: avatariṣyati bhavanto bhagavān itaḥ saptame divase devebhyas trāyastriṃśebhyo jambūdvīpaṃ sāṃkāśye nagare āpajjure dāve udumbaramūle iti ||
     avatīrṇo bhagavāṃs tataḥ saptame divase devebhyas trāyastriṃśebhyaḥ sāṃkāśye nagare āpajjure dāve udumbaramūle | yadā bhagavān sāmkāśyaṃ nagaram avatīrṇaḥ, tadā anekāni prāṇiśatasahasrāṇi bhagavato darśanāya saṃnipatitāni | tatropapāduko bhikṣuḥ prādurbhūtaḥ | tena bhagavān saśrāvakasaṃghas te ca devāsuragaruḍakinnaramahoragā bhaktenopanimantritāḥ | yāvad gaṇḍīdeśanākāle sahacittotpādād divyāny āsanāny udārapaṭācchāditāni prādurbhūtāni, divyāni ca bhakṣyabhojyāni | tata upapādukena bhagavān divyenāhāreṇa saṃtarpitaḥ | te ca devāsuragaruḍakinnaramahoragāḥ samyag upasthitāḥ | tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṃ śrutvopapādukena bhikṣuṇā idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta upapādukena karmāṇi kṛtāni, yenopapādukaḥ saṃvṛttaḥ? sahacittotpādāc cāsya yac cintayati, tat prārthayate, tat sarvaṃ saṃṛdhyatīti | bhagavān āha: upapādukenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | upapādukenaiva karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_86.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa bandhumatīṃ rājadhānīm upaniśritya viharati | yāvad anyatarasmin grāmake 'raṇyāyatane pañca bhikṣavo varṣā upagatāḥ tatraikena bhikṣuṇā caturṇāṃ

-------------------- Vaidya, p. 217 --------------------

bhikṣūṇāṃ vaiyāvṛtyaṃ kṛtam* | tair yujyamānair ghaṭamānair vyāyacchamānaiḥ sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | pañcamena pādayor nipatya praṇidhānaṃ kṛtam*: yathaibhir mām āgamya arhatvaṃ sākṣātkṛtam*, anena me kuśalamūlena cittotpādena deyadharmaparityāgena ca pravrajitasya upakaraṇaviśeṣair avaikalyaṃ syād iti ||
     kiṃ manyadhve bhikṣavaḥ yo 'sau tena kālena tena samayena vaiyāvṛtyaṃ kṛtavān*, ayaṃ sa upapāduka iti | bhikṣava ūcuḥ: kiṃ karma kṛtaṃ yenopapādukaḥ saṃvṛttaḥ? bhagavān āha: bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi (Speyer: viṃśatisahasrāyuṣi) prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | tatrānyataraḥ śreṣṭhī | tasya bhāryā prasavakāle duḥkhavedanābhibhūtā ārtasvarā kradanti | sa taṃ śabdaṃ śrutvā paraṃ saṃvegam āpannaḥ | sa śokāgāraṃ praviśya kare kapolaṃ datvā cintāparo vyavasthitaḥ | tasya buddhir utpannā: yanv ahaṃ bhagavacchāsane pravrajya praṇidhānaṃ kuryām*, yena na kadācid garbhaśayyāṃ pratyanubhavāmīti | sa tenaiva saṃvegena bhagavataḥ kāśyapasya pravacane pravrajitaḥ | tena praṇidhānaṃ kṛtam*: anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya, tatra tatropapāduko bhaveyam*, mā kadācid garbhaśayyāṃ pratyanubhaveyam iti ||
     kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāha āsīt*, ayaṃ sa upapādukaḥ | yat praṇidhānaṃ kṛtam*, tenopapādukaḥ saṃvṛttaḥ | yat tatrānenendriyāṇi paripācitāni, tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_87 śobhitaḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā | sā

-------------------- Vaidya, p. 218 --------------------

aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jāto 'bhirūpo darśanīyaḥ prāsādiko 'tikrānto mānuṣavarṇam asaṃprāptaś ca divyaṃ varṇam* | tasya janmany anekāny adbhutāni prādurbhūtāni, yaiḥ kapilavastu nagaraṃ samantataḥ śobhitam* | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād asya janmani kapilavastu nagaraṃ samantataḥ śobhitam*, tasmād asya bhavatu śobhita iti nāmeti | śobhito dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* ||
     sa yadā mahān samvṛttas tadā nyagrodhārāmaṃ gato bhagavato darśanāya | dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cānena bhagavato 'ntike cittaṃ prasāditam* | prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā śobhitena dārakeṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam* | sa dṛṣṭasatyo mātāpitarāv anujñāpya bhagavacchāsane pravrajitaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta śobhitena karmāṇi kṛtāni, yenābhirūpo darśanīyaḥ prāsādiko 'tikrānto mānuṣavarṇam asaṃprāptaś ca divyaṃ varṇam*, janmani cāsyānekāni adbhutāni prādurbhūtāni, yaiḥ kapilavastu nagaraṃ samantataḥ śobhitam*? bhagavān āha: śobhitenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | śobhitenaiva karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_87.1 ||

-------------------- Vaidya, p. 219 --------------------


     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe catvāriṃśadvarṣasahasrāyuṣi prajāyāṃ krakucchando nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa śobhāvatīṃ rājadhānīm upaniśritya viharati | śobhena rājñā keśanakhastūpaḥ pratiṣṭhāpitaḥ | yāvat kasmiṃścit parvaṇi pratyupasthite goṣṭhikāḥ stūpasamīpaṃ gatāḥ | tais taṃ stūpaṃ dṛṣṭvā pasādajātaiḥ puṣpāropaṇaṃ kartum ārabdham* | tatraiko goṣṭhikaḥ kathayati: ahaṃ na karomi, mama vibhavo nāstīti | sa taiś ca goṣṭhikamadhyān niṣkāsitaḥ | tasya vipratisāro jātaḥ | tena vicitrapuṣpasaṃgrahaṃ kṛtvā tasminn eva stūpe puṣpāropaṇaṃ kṛtam* ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena goṣṭhika āsīt, yena vipratisārajātena krakucchandasya keśanakhastūpe puṣpāripaṇaṃ kṛtam*, ayam asau śobhitaḥ | anyāny api hi bhikṣavaḥ śobhitena karmāṇi kṛtāny upacitāni | bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryām anyatamaḥ śreṣṭhī | tena glānaḥ pratyekabuddho dṛṣṭaḥ | tataḥ prasādajātena pādayor nipatya piṇḍakena pratipāditaḥ paṭena cācchāditaḥ ||
     kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śreṣṭhī, ayaṃ śobhitaḥ | bhūyaḥ kāśyape bhagavati daridro 'bhūt kāṣṭhahārakaḥ | sa kāṣṭhānām arthe parvatadarīṃ praviṣṭaḥ | tena stūpo dṛṣṭaḥ | tatra ca stūpāṅgaṇe tṛṇāni jātāni | tatas tena prasādajātena tṛṇāny utpāṭya saṃmārjanīṃ gṛhītvā stūpāṅgaṇaṃ ca saṃmṛṣṭam* | tataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ: anenāhaṃ kuśalamūlena cittotpādena deydharmaparityāgena ca abhirūpaḥ syāṃ darśanīyaḥ prasādikaḥ, anāgatāṃś ca buddhān ārāgayeyaṃ mā virāgayeyam iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena kāṣṭhahāraka āsīt, ayam evāsau śobhitaḥ | yad anena stūpāṅgaṇaṃ saṃmṛṣṭam*, tena yatra yatra jātas tatra tatrābhirūpo darśanīyaḥ prasādikaḥ saṃvṛttaḥ | tenaiva hetunedānīm ārhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_88 kapphiṇaḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ

-------------------- Vaidya, p. 220 --------------------

saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | tena khalu samayena dakṣiṇāpathe kalpo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam* | priyam ivaikaputrakaṃ rājyaṃ pālayati | so 'pareṇa samayena devyā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhirūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ | tasya jātau jātimahaṃ kṛtvā kapphiṇa iti nāmadheyaṃ vyavasthāpitam* | kapphiṇo dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | yasminn eva divase kapphiṇaḥ kumāro jātaḥ, tasminn eva divase aṣṭādaśānām amātyasahasrāṇāṃ putrā jātāḥ, sarve mahānagnāḥ | teṣāṃ pratirūpāṇi nāmāni vyavasthāpitāni ||
     yad rājā kalpaḥ kāladharmeṇa saṃyuktaḥ, tasyātyayāt kapphiṇaḥ kumāro rājye pratiṣṭhitaḥ | tāni cāṣṭādaśāmātyaputrasahasrāṇi sarvāṇy amātyatve niyuktāni | athāpareṇa samayena rājā mahākapphiṇo 'ṣṭādaśāmātyasahasraparivṛto mṛgavadhāya nirgataḥ | purastāt pṛṣṭhataś ca sarvabalaugham avalokyāmātyān āmantrayate: asti bhavantaḥ kasyacid evaṃrūpo balaughaḥ tadyathā mamaivaitarhīti? tataḥ priyavādibhir amātyair abhihitam*: deva nānyasya kasyacid iti | atha madhyadeśād vaṇijo dakṣiṇāpathaṃ gatāḥ | tai rājño mahākapphiṇasya prābhṛtam upanītam* | rājñā uktāḥ: bho vaṇijaḥ, kas tatra rājeti | vaṇijaḥ kathayanti: deva kecid deśā gaṇādhīnāḥ kecid rājādhīnā iti | yāvad rājñā mahākapphiṇena śrāvastyādiṣu ṣaṭsu mahānagareṣu dūtasaṃpreṣaṇaṃ kṛtam* | yady utthitā bhavatha nopaveṣṭavyam*, śīghram āgantavyam*, anyathā va uttamena daṇḍena samanuśāsiṣyāmīti | etad vacanam upaśrutya ṣaṇmahānagaravāsino rājāno bhītās trastāḥ saṃvignā āhṛṣṭaromakūpāḥ saṃgamya samāgamya ekasamūhena śrāvastīm anuprāptāḥ | tato bhagavatsakāśaṃ gatāḥ | taiḥ sa vṛttānto bhagavato vistareṇa niveditaḥ | bhagavatā te samāśvāsitāḥ, uktāś ca: sa dūto matsakāśam ānetavya iti | tatas tair dūtasya niveditam* | asty asmākaṃ rājādhirāja, taṃ tāvat paśyeti ||
     tato bhagavatā dūtāgamanam avetya jetavanaṃ catūratnamayam nirmitaṃ devānām iva sudarśanaṃ nagaram* | atra catvāro mahārājāno dauvārikāḥ sthāpitāḥ, airāvatasadṛśā hastinaḥ, bālāhakasadṛśā aśvāḥ, nandīghoṣasadṛśā rathāḥ, vyāḍayakṣsadṛśā manuṣyāḥ | svayaṃ ca bhagavatā cakravartiveṣo nirmitaḥ, saptatālodgataṃ ca simḥāsanaṃ yatra bhagavān niṣaṇṇāḥ | tato dūtas tathāvidhāṃ śobhāṃ dṛṣṭvā paraṃ vismayam āpannaḥ | tato bhagavatā lekhaṃ lekhayitvā sa dūto 'bhihitaḥ: kapphiṇo madvacanād vaktavyaḥ: lekhavācanasamakālam eva yady utthito bhavasi, nopaveṣṭavyam*, śīghram āgantavyam* |

-------------------- Vaidya, p. 221 --------------------

athavā nāgacchasi, aham eva mahatā balaughena sārdham āgamiṣyāmīti | tato dūtena gatvā rājño mahākapphiṇasya lekhaṃ vācikaṃ ca yat saṃdiṣṭaṃ tat sarvaṃ niveditam* ||
     tataḥ kapphiṇo rājā aṣṭādaśāmātyagaṇasahasraparivṛto 'nupūrveṇa cañcūryamāṇaḥ śrāvastīm anuprāptaḥ | prātisīmāś ca rājāno rājānaṃ mahākapphiṇaṃ pratyudgatāḥ | tair mahāsatkāreṇa nagaraṃ praveśitaḥ | mārgaśramaṃ prativinodya bhagavato niveditavantaḥ | tato bhagavatā tasyāgamanam avetya jetavanaṃ catūratnamayaṃ nirmitaṃ devānām iva sudarśanaṃ nagaram* | yatra catvāro mahārājāno dauvārikāḥ sthāpitāḥ | airāvatasadṛśā hastinaḥ, bālāhakasadṛśā aśvāḥ, nandīghoṣasadṛśā rathāḥ, vyāḍayakṣasadṛśā manuṣyāḥ | svayaṃ ca bhagavatā cakravartiveṣo nirmitaḥ | saptatālodgataṃ ca siṃhāsanaṃ sarvaṃ tathaiva nirmitam* | tato rājā mahākapphiṇo jetavanaṃ praviṣṭaḥ | sahadarśanād asya yo rūpo rūpamadaḥ, aiśvarye aiśvaryamadaḥ, sa prativigataḥ | baladarpo 'dyāpi pratibādhata eva | tato bhagavatā laukikaṃ cittam utpāditam*: aho bata śakro devendra aindraṃ dhanur ādāya āgacchatv iti | sahacittotpādād bhagavataḥ śakro devendraḥ sārathiveṣeṇa aindraṃ dhanur upanāmayati | bhagavatā mahākapphiṇasyopanāmitam* | tac ca rājā mahākapphiṇa utkraṣṭum api na śaknoti, kutaḥ punar āropayiṣyati | tato bhagavatā saptāyobheryo nirmittāḥ | svayaṃ ca tad dhanur ardhacandrākāreṇāropya śaraḥ kṣiptaḥ, yena tāḥ saptāyobheryaś chidrīkṛtāḥ | tataḥ śabdaṃ nirgataḥ:
     
     ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
     dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || AVŚ_88.1 ||
     yo hy asmin dharmavinaye apramattaś cariṣyati |
     prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || AVŚ_88.2 || iti

     sa ca śabdo yāvad akaniṣṭhān devān gataḥ | tato rājñaḥ kapphiṇasya yo 'bhūd balamadaḥ, sa prativigataḥ | tasya buddhir utpannā: kim idam iti | tato bhagavān rājño mahākapphiṇasya cittaprakāram upalakṣya rājaveṣam antardhāpya idaṃ sūtram āradbhavān*: <Cf. DbSū(2)>
     daśabalasamanvāgato bhikṣavas tathāgato 'han samyaksaṃbuddhaś catur vaiśāradyaviśārada udāram ārṣabhaṃ sthānaṃ pratijānīte, brahmacaryaṃ pravartayati, parṣadi samyaksiṃhanādaṃ nadati: yadutāsmin satīdaṃ bhavati, asyotpādād idam utpadyate | yaduta avidyāpratyayāḥ saṃskārāḥ | saṃskārapratyayaṃ vijñānam* | vijñānapratyayaṃ nāmarūpam* | nāmarūpapratyayaṃ ṣaḍāyatanam* | ṣaḍayatanapratyayaḥ sparśaḥ | sparśapratyayā vedanā | vedanāpratyayā tṛṣṇā | tṛṣṇāpratyayam upādānam* | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati | yaduta asminn asatīdaṃ na bhavati, asya nirodhād idaṃ nirudhyate | yaduta avidyānirodhāt saṃskāranirodhaḥ

-------------------- Vaidya, p. 222 --------------------

| saṃskāranirodhād vijñānanirodhaḥ | vijñānanirodhān nāmarūpanirodhaḥ | nāmarūpanirodhāt ṣaḍāyatananirodhaḥ | ṣaḍāyatananirodhāt sparśanirodhaḥ | sparśanirodhād vedanānirodhaḥ | vedanānirodhāt tṛṣṇānirodhaḥ | tṛṣṇānirodhād upādānanirodhaḥ | upādānanirodhād bhavanirodhaḥ | bhavanirodhāj jātinirodhaḥ | jātinirodhāj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante | evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati | svākhyāto me bhikṣavo dharmaḥ, uttāno vivṛtaś chinnaplotiko yāvad devamanuṣyebhyaḥ samyaksuprakāśitaḥ | evaṃ svākhyāte me dharme uttāne vivṛte chinnaplotike yāvad devamanuṣyebhyaḥ samyaksuprakāśite yāvad alam eva bhikṣavaḥ śraddhāpravrajitena kulaputreṇa alaṃ yogāya alam apramādāya, alaṃ śāstuḥ śāsane yogam āpattum*, kāmaṃ tvaksnāyvasthy avatiṣṭhatām*, pariśuṣyatu śarīrān māṃsaśoṇitam* | atha ca punar yat tadārabdhavīryeṇa prāptavyaṃ sthāmavatā vīryavatā utsāhinā dṛḍhaparākrameṇānikṣiptadhureṇa kuśaleṣu dharmeṣu, tadvahanānuprāptā na vīryasya sraṃsanaṃ bhaviṣyati | tat kasya hetoḥ? duḥkhaṃ hi kusīdo viharati vyavakīrṇa, pāpakair akuśalair dharmaiḥ sāṃkleśikaiḥ paunarbhavikaiḥ sajvarair duḥkhavipākaiḥ āyatyāṃ jātijarāmaraṇīyaiḥ mahataś cārthasya parihāṇir bhavati | ārabdhavīryas tu sukhaṃ viharaty avakīrṇaḥ pāpakair akuśalair dharmaiḥ sāṃkleśikaiḥ paunarbhavikaiḥ sajvarair duḥkhavipākaiḥ āyatyāṃ jātijarāmaraṇīyaiḥ | mahataś cārthasya pāripūrir bhavati | maṇḍayeyam idaṃ pravacanaṃ yaduta śāstā ca saṃmukhībhūtaḥ | dharmaś ca deśyata aupaśamikaḥ pārinirvāṇikaḥ saṃbodhigāmī sugatapraveditaḥ | tasmāt tarhi bhikṣava ātmārthaṃ ca samanupaśyadbhiḥ parārthaṃ cobhayārthaṃ ca, idaṃ pratisaṃśikṣitavyam: kaccin naḥ pravrajyā amoghā bhaviṣyati, saphalā sukhodayā sukhavipākā | yeṣāṃ ca paribhokṣyāmahe cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān*, teṣāṃ ca te kārāḥ kṛtāḥ kaccid atyarthamahāphalā bhaviṣyanti, mahānuśaṃsā mahādyutayo mahāvaistārāḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     asmin khalu dharmaparyāye bhāṣyamāṇe rājñā mahākapphiṇena aṣṭādaśāmātyagaṇasahasraparivāreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ sākṣātkṛtam* | sa dṛṣṭasatyo bhagavacchāsane pravrajitaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta kapphiṇena karmāṇi kṛtāni, yenābhirūpo darśanīyaḥ prāsādiko 'ṣṭādaśāmātyagaṇasahasraparivāro mahānagnabalaḥ, pravrajya cārhatvaṃ sākṣātkṛtam iti | bhagavān āha: kapphiṇenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni |

-------------------- Vaidya, p. 223 --------------------

kapphiṇena karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_88.3 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa bandhumatīṃ rājadhānīm upaniśritya viharati bandhumatīyake dāve | yāvad anyatamena sārthavāhena mahāsamudrāt prabhūtāni ratnāny ānītāni | vipaśyī samyaksaṃbuddhaḥ saśrāvakasaṃghas traimāsyaṃ bhaktenopanimantritaḥ | vihāraṃ ca kārayitvā cāturdiśāya bhikṣusaṃghāya bhikṣusaṃghāya niryātitavān* ||
     kiṃ manyadhve bhikṣavaḥ yo 'sau sārthavāhaḥ, eṣa evāsau kapphiṇo rājā tena kālena tena samayena | yad anena vipaśyī samyaksaṃbuddhāḥ saśrāvakasaṃghas traimāsyaṃ svāntargṛhe bhaktenopanimantritaḥ, vihāraṃ ca kārayitvā cāturdiśāya bhikṣusaṃghāya niryātitaḥ ### {tenedānīm abhirūpo darśanīyaḥ prāsādikaḥ saṃvṛttaḥ} ### aparāṇy api bhikṣavaḥ kapphiṇena karmāṇi kṛtāny upacitāni | bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ mahānagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam* | dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati | so 'pareṇa samayena saṃprāpte vasantakālasamaye, saṃpuṣpiteṣu pādapeṣu, haṃsakrauñcamayūraśukaśārikākokilajīvañjīvakanirghoṣite vanaṣaṇḍe aṣṭādaśāmātyagaṇasahasraparivṛta udyānaṃ nirgataḥ | tena tatrodyāne glānaḥ pratyekabuddhaḥ dṛṣṭaḥ | sa tena sāṃpreyabhojanena traimāsyam upasthitaḥ | parinirvṛtasya ca śarīrastūpaṃ kārayitvā amātyagaṇasahāyena tailābhiṣeko dattaḥ | tena saparivāro mahānagnabalādhānena saṃvṛttaḥ | bhūyaḥ kāśyape bhagavati pravrajite babhūva | tatrānenendriyaparipākaḥ kṛtaḥ | tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 224 --------------------
*******************************************************


AVŚ_89 bhadrikaḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme ||
     yadā bhagavān ṣaḍvarṣābhisaṃbuddho dvādaśavarṣanirgataḥ kapilavastu anuprāptaḥ, tadā droṇodanāmṛtodanapramukhair anekaiḥ śākyasahasraiḥ satyadarśanaṃ kṛtaṃ sthāpayitvā rājānaṃ śuddhodanam* | tato rājā śuddhodanas tāṃ putraśobhāṃ dṛṣṭvā paraṃ vismayam āpannaḥ | tasya buddhir utpannā: yadi me putro na pravrajito 'bhaviṣyat*, so 'yam abhaviṣyad rājā cakravartī caturantavijetā dhārmiko dharmarājaḥ | sa etarhi jaṭilapravrajitaparivāro na śobhate | yanv ahaṃ śākyakulebhya ekaikaṃ pravrājayeyam iti | tato rājñā śuddhodanena nagare ghaṇṭāvaghoṣaṇaṃ kāritam*: sarvaśākyaiḥ saṃnipattavyam iti | tataḥ sarvaśākyeṣu saṃnipatiteṣu rājā śuddhodanaḥ kathayati: śṛṇvantu bhavantaḥ śākyāḥ | yadi sarvārthasiddhaḥ kumāro na pravrajito 'bhaviṣyat*, yad yuṣmābhir evopasthānaṃ kṛtam abhaviṣyat* | tad idānīm asya pravrajitasya ekaikena kulapuruṣeṇa śākyenopasthāyakena pravrajitavyam iti | tato bhadrikāniruddharevatadevadattaprabhṛtīni pacca kumāraśatāni pravrajitāni | teṣām upālir nāma kalpaka upasthāyakaḥ tān pravrajitān dṛṣṭvā roditum ārabdhaḥ | tataḥ śākyaiḥ pṛṣṭaḥ: kimartham upāle rudyata iti | sa karuṇadīnavilambitair akṣarair uvāca: yūyaṃ pravrajitāḥ | ko mamedānīṃ bhahtācchādanena paripālanaṃ kariṣyatīti | tataḥ śākyā ūcuḥ: tena hi upāle, paṭakaṃ prasārayeti | tena paṭakaḥ prasāritaḥ | tataḥ śākyaiḥ śarīrāvalagnānāṃ hārārdhahāramaṇimukhtāvaiḍūryakeyūrāṅgulīyakānāṃ mahān rāśiḥ kṛtaḥ | tata upāleḥ kalpakasya tān dṛṣṭvā vicitraṃ cālaṃkāram abhivīkṣya yoniśo manasikāra utpannaḥ: ime tāvac chākyāḥ kularūpayuvanavanto 'ntaḥpurāṇi imaṃ cālaṃkāraṃ kheṭavad utsṛjya pravrajitāḥ | kim utāham alpavibhavaḥ imam alaṃkāraṃ gṛhaṃ neṣyāmi? alam anena | yanv aham etān anupravrajeyam iti | athopāliḥ kalpako yena bhagavāṃs tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādayor nipatya bhagavantam idam avocat*: yadi bhagavan mādṛśānāṃ pravrajyā asti, labheyāhaṃ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam*, careyam aham bhagavato 'ntike brahmacaryam iti | tato bhagavatā ehibhikṣukayā pravrājitaḥ ||
     tato bhadrikapramukhāni pañca śākyaśatāni bhikṣunepathyadhārīṇi (Speyer: bhikṣuveṣadhārīṇi) buddhapramukhasya bhikṣusaṃghasya praṇāmaṃ kartúṃ pravṛttāni | te upāliṃ jñātvā kularūpavibhavānvitatvān necchanty upāleḥ

-------------------- Vaidya, p. 225 --------------------

praṇāmaṃ kartum* | tatra bhagavān āyuṣmantaṃ bhadrikam āmantrayate: bhadrika kartavyo 'sya praṇāmaḥ, yasmād idaṃ māmakaṃ śāsanaṃ na kularūpayauvanaiśvaryacāturvarṇyaviśuddhim apekṣata iti | tato mūlanikṛttā iva drumā bhadrikapramukhāni pañca śākyaśatāni dharmatām avalambya pādayor nipatitāni | teṣām pādavandanasamakālam eveyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā |
     tatrāyuṣmatā bhadrikeṇa yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ | sa ca mahātmā hīnadīnānukampī | so 'pareṇa samayena pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastīṃ gocarāya prasthitaḥ | yāvad anyataracaṇḍālakaṭhinaṃ piṇḍāya praviṣṭaḥ | tena khalu samayena rājā prasenajit kauśala ekapuṇḍarīkaṃ hastināgam abhiruhya dīrgheṇa cārāyaṇena sārathinā bhagavato darśanāya saṃprasthitaḥ | dadarśa rājā prasenajit kauśalo bhadrikaṃ śāntendriyaṃ śāntamānasam*, parameṇa ca cittadamavyupaśamanasamanvāgataṃ pāṃsukūlaprāvṛtaṃ lūhaṃ piṇḍapātaṃ gṛhītvā tasmāc caṇḍālakaṭhinān nirgacchantam* | dṛṣṭvā ca punar dīrghaṃ cārāyaṇaṃ sārathim āmantrayate: syād ayaṃ cārāyaṇa bhadriko bhikṣuḥ? evaṃ yathā vadasi | iti śrutvā rājā prasenajit kauśalaḥ saṃmoham āpannaḥ, pṛthivyāṃ mūrcchitaḥ patitaḥ | tato jalapariṣekapratyāgataprāṇacetaso labdhamānasaś cārāyaṇena sārathinotthāpitaḥ ||
     tato rājā bhagavatsakāśam upasaṃkramya bhagavataḥ pādābhivandanaṃ kṛtvā bhagavantam uvāca: bhagavan, adbhutaṃ me dṛṣṭam* | asau bhadrikaḥ śākyarājaḥ pāṃsukūlaprāvṛto lūhaṃ piṇḍapātaṃ gṛhītvā devamanuṣyāvarjanakareṇātipraśānteneryāpathena piṇḍapātam ādāya caṇḍālakaṭhinān nirgataḥ | tasya mamaitad abhavat*: āścarya yāvat suvinītaṃ bhagavacchāsanam*, yatra nāma evaṃvidhāḥ kumārāḥ sukhaidhitā evaṃvinītapracārāḥ saṃvṛttā iti | bhagavān āha: aparam api mahārāja bhadrikasyāścaryaṃ śṛṇu | ayaṃ mahārāja bhadriko 'raṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā trir udānayati: aho bata saukhyam* | yad aham apravrajitaḥ san rājakulamadhyagato 'mātyanaigamajānapadasusaṃrakṣitaḥ prākāraparikhādvārastūpābhinigūḍhaḥ pariśaṅkitahṛdayaḥ saṃvignaḥ samantataḥśaṅkī nidrāṃ nāsādayāmi | so 'ham etarhi nirapekṣaḥ kāye jīvite ca sukhaṃ yatratatrastho viharāmīti ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta bhadrikeṇa pūrvam anyāsu jātiṣu karmāṇi kṛtāni, yenābhirūpo darśanīyaḥ prāsādika āḍhye rājakule pratyājātaḥ | pravrajya cārhatvaṃ sākṣātkṛtam iti | bhagavān āha: bhadrikeṇaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | bhadrikeṇa karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati?

-------------------- Vaidya, p. 226 --------------------

na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi api kalpaśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_89.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryām anyatamaḥ koṭṭamallakaḥ kṣutkṣāmaparigataśarīraḥ itaś cāmutaś cānvāhiṇḍate | yāvad anyatarā dārikā pūpalikā ādāya gacchati | tatas tena koṭṭamallakena sā dārikā pūpalikānām arthe abhibhūtā | tato balād ekām pūpalikām ādāya itas tataḥ (Speyer: ta<tas ta>taḥ) palāyitum ārabdhaḥ | sā cāsya dārikā pṛṣṭhataḥ samanubaddhaiva | tato 'sau koṭṭamallakaḥ sahasā nadīcārikām uttīrṇaḥ | asati buddhānām utpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | tadā anyataraḥ pratyekabuddhas tasya koṭṭamallakasyāgrataḥ sthitaḥ | tataḥ koṭṭamallasya taṃ pratyekabuddhaṃ śānteryāpathaṃ dṛṣṭvā mahān prasādo jātaḥ | tena svaṃ vyasanam agaṇayya pratyekabuddhāya pūpalikā pratipāditā | tasya vipraharṣasaṃjananārthaṃ vitatapakṣa iva haṃsarājo gaganatalam abhyudgamya vicitrāṇi prātihāryāṇi vidarśayitum ārabdhaḥ | tataḥ koṭṭamallakas tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛttā iva drumaḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ: yan me siddhavrato dakṣiṇīyaḥ pūpalikayā pratipāditaḥ, anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya, tatra tatroccakulīnaḥ syām*, evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām*, prativiśiṣṭataraṃ cātaḥ śāstāram ārāgayeyaṃ mā virāgayeyam iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena koṭṭamallakaḥ, ayam asau bhadrikaḥ | yat tena pratyekabuddhaḥ pūlikayā pratipāditaḥ, tasya karmaṇo vipākenāḍhye śākye pratyāgataḥ | bhūyaḥ kāśyape bhagavati pravrajito babhūva | tatrānena daśa varṣasahasrāṇi brahmacaryāvāsaḥ pratipālitaḥ | tenedānīm ārhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 227 --------------------


*******************************************************

AVŚ_90 rāṣṭrapālaḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ sthūlakoṣṭham upaniśritya viharati sthūlakoṣṭhakīye vanaṣaṇḍe | tena khalu samayena sthūlakoṣṭhake kauravyo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam akhilam akaṇṭakam* | ekaputram iva rājyaṃ pālayati | tasya bhrātṛputro rāṣṭrapālo nāmnā abhirūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ | tasya vinayakālam avekṣya bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛtaḥ sthūlakoṣṭhakaṃ piṇḍāya praviṣṭaḥ | dadarśa rāṣṭrapālo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cāsya bhagavato 'ntike cittaṃ prasannam* | sa prasādajāto bhagavataḥ pādayor nipatya pravrajyāṃ yācate | tatas taṃ bhagavān āha: vatsa anujñāto 'si mātāpitṛbhyām iti? rāṣṭrapālaḥ kathayati: no bhadanteti | bhagavān āha: na hi vatsa tathāgatā vā tathāgataśrāvakā vā anujñātaṃ mātāpitṛbhyāṃ pravrājayanti, upasaṃpādayanti ceti ||
     tato rāṣṭrapālo mātāpitroḥ sakāśam upasaṃkrāntaḥ | upasaṃkramya buddhasya varṇaṃ bhāṣate: dṛṣṭo mayā bhagavāñ chākyamuniḥ samyaksaṃbuddhaḥ | sphītaṃ cakravartirājyam apahāya pravrajitaḥ ṣaṣṭiṃ cāntaḥpurasahasrāṇi | muṇḍaḥ saṃghāṭipravṛtto 'sminn eva sthūlakoṣṭhake piṇḍapātam aṭati | tad arhato yuvāṃ mām anujñātum*: yad ahaṃ taṃ bhagavantaṃ pravrajitam anupravrajeyam iti | tato 'sya mātāpitarau nānujānītaḥ | tatas tenaiko bhaktacchedaḥ kṛtaḥ | dvau trayo vā yāvac chaḍ bhaktacchedāḥ kṛtāḥ ||
     atha rāṣṭrapālasya mātāpitarau yena rāṣṭrapālo gṛhapatiputras tenopasaṃkrāntau | upasaṃkramya rāṣṭrapālaṃ gṛhapatiputram idam avocatām*: yat khalu tāta rāṣṭrapāla jānīyāḥ: tvaṃ hi sukumāraḥ sukhaiṣī | na tvaṃ jānako duḥkhasya | duṣkaraṃ brahmacaryam*, duṣkaraṃ prāvivekyam*, durabhiramam ekatvam*, durabhisaṃbodhāny araṇyavanaprasthāni, prāntāni śayanāsanāny adhyāvastum* | ihaiva tvaṃ tāta rāṣṭrapāla niṣadya kāmāṃś ca paribhuṅkṣva, dānāni ca dehi, puṇyāni ca kuru | evam ukte rāṣṭrapālo gṛhapatiputras tūṣṇīm* ||

-------------------- Vaidya, p. 228 --------------------


     atha rāṣṭrapālasya gṛhapatiputrasya mātāpitarau jñātīn udyojayataḥ: aṅga tāvaj jñātayaḥ tātaṃ rāṣṭrapālam utthāpayata | atha rāṣṭrapālasya gṛhapatiputrasya jñātayo yena rāṣṭrapālo gṛhapatiputras tenopasaṃkrāntāḥ | upasaṃkramya rāṣṭrapālaṃ gṛhapatiputram evam avocan: yat khalu tāta rāṣṭrapāla jānīyāḥ: tvaṃ hi sukumāraḥ sukhaiṣī | na tvaṃ jānako duḥkhasya | duṣkaraṃ brahmacaryam, duṣkaraṃ prāvivekyaṃ, durabhiramam ekatvam, durabhisaṃbodhāny araṇyavanaprasthāni, prāntāni śayanāsanāny adhyāvastum* | ihaiva tvaṃ tāta rāṣṭrapāla niṣadya kāmāṃś ca paribhuṅkṣva, dānāni ca dehi, puṇyāni ca kuru | evam ukte rāṣṭrapālo gṛhapatiputras tūṣṇīm* ||
     atha rāṣṭrapālasya gṛhapatiputrasya mātāpitarau rāṣṭrapālasya gṛhapatiputrasya vayasyakān udyojayataḥ: aṅga tāvat kumārāḥ, tātaṃ rāṣṭrapālam utthāpayata | atha rāṣṭrapālasya gṛhapatiputrasya vayasyakā yena rāṣṭrapālo gṛhapatiputras tenopasaṃkrāntāḥ | upasaṃkramya rāṣṭrapālaṃ gṛhapatiputram idam avocan: yat khalu saumya rāṣṭrapāla jānīyāḥ: tvaṃ hi sukumāraḥ sukhaiṣī | na tvaṃ jānako duḥkhasya | duṣkaraṃ brahmacaryam, duṣkaraṃ prāvivekyaṃ, durabhiramam ekatvam, durabhisaṃbodhāny araṇyavanaprasthāni, prāntāni śayanāsanāny adhyāvastum* | ihaiva tvaṃ saumya rāṣṭrapāla niṣadya kāmāṃś ca paribhuṅkṣva, dānāni ca dehi, puṇyāni ca kuru | evam ukte rāṣṭrapālo gṛhapatiputras tūṣṇīm* ||
     atha rāṣṭrapālasya gṛhapatiputrasya vayasyakā yena rāṣṭrapālasya gṛhapatiputrasya mātāpitarau tenopasaṃkrāntāḥ | upasaṃkramya rāṣṭrapālasya gṛhapatiputrasya mātāpitarāv idam avocan*: amba tāta, anujānītaṃ saumya rāṣṭrapālaṃ pravrajituṃ samyag eva śraddhayā agarād anagārikām*, kiṃ mṛtena kariṣyatha? sacet tātaḥ pravrajyāyām abhiraṃsyate, jīvantam enaṃ drakṣyadhve | sacen nābhiramate, kā anyā putrasya gatir anyatra mātāpitarāv eva | evam āvāṃ kumārakāḥ tātaṃ rāṣṭrapālam anujānīyāvaḥ | sacet pravrajyopadarśiṣya{ty ātmānam*} ||
     atha rāṣṭrapālo gṛhapatiputro 'nupūrveṇa kāyasya sthāmaṃ ca balaṃ ca saṃjanayya yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavatpādau śirasā vanditvaikānte 'sthāt* | ekānte sthito rāṣṭrapālo gṛhapatiputro bhagavantam idam avocat*: anujñāto 'smi bhagavan mātāpitṛbhyām* | labheyāhaṃ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam* | careyam ahaṃ bhagavato 'ntike brahmacaryam* | labdhavān rāṣṭrapālo gṛhapatiputraḥ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam* | sa evaṃ pravrajitaḥ sann idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo

-------------------- Vaidya, p. 229 --------------------

vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ | tatra bhagavān bhikṣūn āmantrayate sma: eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ {āraṇyakānāṃ }yaduta rāṣṭrapālo bhiksur iti ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta rāṣṭrapālena karmāṇi kṛtāni, yenāḍhye rājakule pratyājata iti | abhirūpo darśanīyaḥ prāsādikaḥ | pravrajya cārhatvaṃ sākṣātkṛtam iti | bhagavān āha: rāṣṭrapālenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | rāṣṭrapālena karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:
     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_90.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani videharājaḥ saparivāraḥ paracakravitrāsito 'ṭavīm anuprāptaḥ | sa madhyāhne tīkṣṇasūryaraśmiparitāpitaḥ sabalaugha itaś cāmutaś ca paribhramati, mārgaṃ ca nāsādayati | asati ca buddhānām utpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | yāvad anyataraḥ pratyekabuddhas tasmin kāntāramārge prativasati | tena kāruṇyam utpādya tasya videharājasya mārgo vyapadiṣṭaḥ, pānīyahradaś ca darśitaḥ, yena sa rājā iṣṭena jīvitenācchāditaḥ | tato rājñā prasādajātena svanagaram ānīya traimāsyaṃ sarvopakaraṇair upasthitaḥ | parinirvṛtasya cāsya śarīrastūpaṃ kārayāmāsa | praṇidhānaṃ ca kṛtavān: aham apy evaṃvidhānāṃ guṇānāṃ labhī syām*, prativiśiṣṭataraṃ ca śāstāram ārāgayeyaṃ mā virāgayeyam iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva, ayaṃ sa rāṣṭrapālaḥ | aparāṇy api rāṣṭrapālena karmāṇi kṛtāny upacitāni | asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | tena khalu samayena vārāṇasyāṃ nagaryāṃ kṛkī rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam* | dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati | tasya kanīyān putra ṛṣipatanaṃ gataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc

-------------------- Vaidya, p. 230 --------------------

cāsya bhagavato 'ntike cittam abhiprasannam* | prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tato 'sya bhagavatā kāśyapena dharmo deśitaḥ | tena prasādajātena bhagavān kāśyapaḥ saparivāra upasthitaḥ | śaraṇagamanaśikṣāpadāni gṛhītāni | parinirvṛtasya ca stūpe kanīyāñ chatram āropitavān* |
     kiṃ manyadhve bhikṣavo yo 'sau rājaputraḥ, ayam evāsau rāṣṭrapālas tena kālena tena samayena | aparāṇy api rāṣṭrapālena karmāṇi kṛtāny upacitāni | bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ mahānagaryām anyatamo mūliko brāhmaṇaḥ | sa mūlānām arthe 'nyatamaṃ parvatam abhirūḍhaḥ | tena tatra paryaṭatā vanānte glānaḥ pratyekabuddho dṛṣṭaḥ | tatas tena prasādajātena tasyopasthānaṃ kṛtam* | yadā glānyād vyutthitaḥ, tadā piṇḍakena pratipādya praṇidhānaṃ kṛtam*: aham apy evaṃvidhānāṃ {guṇānāṃ} labhī syām*, prativiśiṣṭataraṃ cātaḥ śāstāram ārāgayeyaṃ mā virāgayeyam iti ||
     kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena mūliko brāhmaṇaḥ, ayam evāsau rāṣṭrapālaḥ | tasya karmaṇo vipākena saṃsāre na kadācid duḥkham anubhūtavān* | idānīm apy āḍhye rājakule pratyājāto 'bhirūpo darśanīyaḥ prāsādikaḥ | tenaiva hetunārhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 231 --------------------



daśamo vargaḥ |

tasyoddānam*:

     subhūtiḥ sthaviraś cāpi hasta lekuñcikas tathā |
     saṃsāro guptikaś cāpi virūpo gaṅgikena ca |
     dīrghanakhaḥ saṃgītiś ca vargo bhavati samudditaḥ ||

*******************************************************

AVŚ_91 subhūtiḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | yadā bhagavatā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya śrāvakā niyuktās teṣu janapadeṣu vineyajanānugrahārtham*, tadā ye 'dhyāyinas te sumerupariṣaṇḍāyāṃ dhyānaparā sthitāḥ | yāvat suparṇipakṣirājena mahāsamudrān nāgapotalaka uddhṛtaḥ | sa taṃ sumerupariṣaṇḍāyām āropya bhakṣayitum ārabdhaḥ | tato nāgapotalako jīvitād vyaparopyamāṇo mahāśrāvakāṇām antike cittam abhiprasādya kālagataḥ ||
     sa kālaṃ kṛtvā śrāvastyāṃ bhūtir nāma brāhmaṇaḥ, tasyāgramahiṣyāḥ kukṣāv upapannaḥ | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jāto 'bhirūpo darśanīyaḥ prāsādikaḥ | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād asya pitā bhūtiḥ, tasmād bhavatu dārakasya subhūtir iti nāmeti | subhūtir dāraka unnīto vardhito mahān samvṛttaḥ | sa pūrveṇa hetubalādhānena atīva roṣaṇaḥ krodhaparyavasthānabahulo mātāpitṛbhyām ātharvaṇād vinivartya ṛṣiṣu pravrājitaḥ | sa ca tatra dhyānaparaḥ saṃyato 'nyatarad vanaṣaṇḍam upaniśritya viharati | tatra ca vanaṣaṇḍe devatā prativasati dṛṣṭasatyā | tasyāḥ kāruṇyam utpannam*: ayaṃ kulaputraḥ krodhaparyavasthānabahalo viśeṣaṃ nādhigacchati | yanv aham enaṃ bhagavaddarśane niyojayeyam iti | tatas tayā devatayā subhūteḥ purastād buddhasya varṇo bhāṣito dharmasya ca saṃghasya ca | tataḥ subhūter bhagavaddarśanahetor abhilāṣa utpannaḥ | tato devatayā ṛddhyanubhāvād (Speyer: ṛddhyānubhāvād) bhagavatsakāśam upanītaḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cāsya yo 'bhūt satveṣv

-------------------- Vaidya, p. 232 --------------------

āghātaḥ, sa prativigataḥ | tataḥ prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā subhūtinā kulaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ sākṣātkṛtam* | sa dṛṣṭasatyo bhagavacchāsane pravrajitaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena maitrībhāvanayā cittaṃ damayitvā sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     tatra āyuṣmān subhūtiḥ samanvāhartuṃ pravṛttaḥ: kuto 'haṃ cyutaḥ, kutropapannaḥ kena karmaṇeti | paśyati: pañca jātiśatāni nāgebhyaś cyuto nāgeṣv evopapannaḥ | tasya buddhir utpannā: mayā atīva evaṃvidho dveṣapratyayopasaṃbhāraḥ kṛtaḥ, yenāhaṃ pañca janmaśatāni nāgeṣūpapannaḥ | tenaiva hetunā mahadvyasanam anubhūtavān* | idānīṃ punas tathā kariṣyāmi yat pareṣām antike dveṣopasaṃbhāro notpatsyate | yena samanvāgataḥ kāyasya bhedād apāyaṃ durgatiṃ vinipātaṃ narakeṣūpapadyate | so 'raṇyapratipadaṃ samādāya vartate | yadā saṃghe vā grāme vā deśe vā janapade vā bhikṣāhetor vihartukāmo bhavati, tadā pūrvataraṃ gocaram avalokayati: mā māṃ kaścit kāraṇena dṛṣṭvā cittaṃ pradūṣayiṣyati, antataḥ kuntapipīlakā apīti | sa tānīryāpathena praśritenābhiramayati | tena teṣāṃ satvānāṃ cittaprasādo bhavati | evaṃvidhāṃ so 'rhatvaprāpto 'py apatrapām anubhavatīti | tata āyuṣmataḥ subhūter buddhir utpannā: yanv aham idānīṃ mahājanānugrahārthaṃ kuryām iti | tatas tena ṛddhyā pañca suparṇiśatāni nirmitāni, yāni dṛṣṭvā nāgā bhītās trastā saṃvignā itaś cāmutaś ca saṃbhrāntāḥ | tataḥ subhūtinā ṛddhibalena punaḥ paritrātāḥ | tatas teṣāṃ prasannacittānāṃ maitrī vyapadiṣṭā | punar api mahāntaṃ nāgarūpam abhinirmāya pañca garuḍaśatāny abhidrutāni | teṣām api bhītānāṃ maitrī vyapadiṣṭā | evaṃ tena nāgānāṃ garuḍānāṃ ca pañca kulaśatāni vinītāni | tatra bhagavān bhikṣūn āmantrayate sma: eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇām araṇāvihāriṇāṃ yaduta subhūtiḥ kulaputraḥ ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta subhūtinā karmāṇi kṛtāni yenāraṇāvihāriṇām agro nirdiṣṭa iti | bhagavān āha: subhūtinaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | subhūtinā karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau,

-------------------- Vaidya, p. 233 --------------------

na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_91.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | tatrāyaṃ pravrajito babhūva | tatrānena dānapradānāni dattāni, daśavarṣashasrāṇi brahmacaryavāsaḥ paripālitaḥ, praṇidhānaṃ ca kṛtam*: anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛtaḥ: bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tathāgato 'rhan samyaksaṃbuddha iti, tasyāhaṃ śāsane pravrajya araṇāvihāriṇām agraḥ syām iti ||
     # # # kāni karmāṇi kṛtāni yena nāgeṣūpapannaḥ? aprahīṇatvāt kleśānām udbhrāntatvād indriyāṇām aparyantīkṛtatvāt karmapathānāṃ śaikṣāśaikṣabhikṣuṣu cittaṃ pradūṣya āśīviṣavādena samudācaritāḥ, tena nāgeṣūpapannaḥ | yat tena dānapradānāni dattāni, brahmacaryavāsaḥ paripālitaḥ, tenedānīm arhatvaṃ sākṣātkṛtam*, araṇāvihāriṇāṃ cāgro nirdiṣṭaḥ | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************
AVŚ_92 sthaviraḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe | anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā, na prasūyate | yāvad bhūyas tayaiva sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | sa prathamagarbho yathāvasthitaḥ eva mātur udare | yāvat tasyāḥ kramaśo daśa

-------------------- Vaidya, p. 234 --------------------

putrā jātāḥ | sa prathamagarbho mātur udarastha eva | yāvad asau gṛhapatipatnī glānyapatitā | sā upasthīyate mūlagaṇḍapatrapuṣpaphalabhaiṣajyena | na cāsau vyādhir upaśamaṃ gacchati | yadā cāsyā maraṇāntikī vedanā prādurbhūtā nacireṇa kālaṃ kariṣyatīti, tadā tayā svāmī uktaḥ: yat khalv āryaputra jānīyāḥ mamātra prathamagarbho 'vatiṣṭhate | yadāhaṃ mṛtā bhavāmi, tadā dakṣiṇapārśvaṃ śastreṇa ghātayitvā tataḥ prathamasthitaṃ dārakam uddharethāḥ | ity uktvā:

     sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
     saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam* || AVŚ_92.1 ||

     ity uktvā kāladharmeṇa saṃyuktā ||
     tasyāḥ kālagatāyā nīlapītalohitāvadātair vastraiḥ śibikām (Speyer: śivikām) alaṃkṛtya śītavanaṃ śmaśānaṃ nītvā jīvako (Speyer: jīviko) vaidyarāja āhūtaḥ | eṣa ca śabdo rājagṛhe nagare samantato visṛtaḥ: evam amukastriyā iyanti varṣāṇi garbhaḥ sthitaḥ, tasyāś cānye daśa putrā jātāḥ, na cāsau prathamataram avasthito garbho nirgataḥ | adya jīvako vaidyarājaḥ śastreṇa mṛtāyā udaraṃ ghātayitvā taṃ prathamasthitaṃ dārakam uddhariṣyatīti | taṃ śabdaṃ śrutvā kutūhalād bahūni prāṇiśatasahasrāṇi śītavanaśmaśāne saṃnipatitāni | pūraṇaprabhṛtayaś ca ṣaṭ* śāstṛpratijñāḥ | tatra bhagavān āyuṣmantam ānandam āmantrayate: gaccha ānanda, bhikṣūṇāṃ kathaya, bhagavān śmaśānacārikāṃ gantukāmaḥ, yo 'dbhutāni draṣṭukāmaḥ, sa āgacchatv iti | yāvad bhagavān ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandarevataprabhṛtibhir mahāśrāvakaiḥ parivṛtaḥ śītavanaśmaśānaṃ gataḥ | janakāyena ca bhagavantaṃ dṛṣṭvā vivaraṃ kṛtam* | tatra jīvakena tasyāḥ striyā dakṣiṇaḥ kukṣiḥ pāṭitaḥ | tataḥ svayam eva nirgato valipalitacitāṅgaḥ parijīrṇaśarīrāvayavaḥ: pariṇatendriyaḥ kṛśo 'lpasthāmaḥ | nirgatamātraś ca taṃ janakāyam avalokya vācaṃ niścārayati sma: mā bhavanto guruṣu gurusthānīyeṣu mātāpitṛṣv ācāryopādhyāyeṣu kharāṃ vācaṃ niścārayata | mā haivaṃvidhām avasthām anubhaviṣyatha, yad aham āmāśayapakvāśayayor madhye ṣaṣṭi varṣāṇy uṣitaḥ | ity uktvā tūṣṇīm avasthitaḥ | tatra bhagavān bhikṣūn āmantrayate sma: tṛpyata bhikṣavaḥ sarvabhavopapattibhyaḥ, tṛpyata sarvabhavopapattyupakaraṇebhyaḥ, yatra nāma caramabhavikasya satvasyeyam avasthā | tatra bhagavāṃs taṃ dārakam āmantrayate: sthavirako 'si dārakaḥ? sthavirako 'haṃ bhagavan* | sthavirako 'si dāraka? sthavirako 'smi sugata | sthaviraka iti saṃjñā jātā | tato bhagavatā tadadhiṣṭhānā tathāvidhā dharmadeśanā kṛtā, yāṃ śrutvā saṃvignair bahubhiḥ satvaśatair mahān viśeṣo 'dhigataḥ ||
     sa ca daśavarṣāṇi gṛhāgāram adhyāsya saptativarṣo bhagavacchāsane pravrajitaḥ | gṛdhrakūṭe parvate pañcaviṃśatyā bhikṣubhiḥ sārdhaṃ varṣā upagataḥ | tatra saṃghasthavireṇa kriyākāraṃ kāritaḥ: na kenacit pṛthagjanena pravārayitavyam iti | trayāṇāṃ māsānām atyayāc caturviṃśatyā bhikṣubhir arhatvaṃ prāptam* | sthavira ekaḥ pṛthagjana eva | tataḥ saṃghasthavireṇa pravāraṇāyāṃ vartamānāyāṃ subahu paribhāṣya gaṇamadhyān niṣkāsitaḥ | sa śastram ādāya kuṭiṃ praviśya rudan bahuvidhaṃ paridevate | āha ca:

-------------------- Vaidya, p. 235 --------------------



     ādīptaṃ kānanaṃ sarvaṃ parvatā pi palīkṛtā |
     athedaṃ pāpakaṃ cittam adyāpi na vimucyate || AVŚ_92.2 ||
     śāntā girinadīśabdāḥ parīttasalilodakāḥ |
     athedaṃ pāpakaṃ cittam adyāpi na vimucyate || AVŚ_92.3 ||
     ete hy aṇḍajāḥ pakṣiṇo viratā mandaghoṣakāḥ |
     athedaṃ pāpakaṃ cittam adyāpi na vimucyate || AVŚ_92.4 ||
     pāṇḍupatraṃ vanaṃ hy etacchīṛnapatro vanaspatiḥ |
     athedaṃ pāpakaṃ cittam adyāpi na vimucyate || AVŚ_92.5 ||
     śastram ārādhayiṣyāmi ko nv artho jīvitena me |
     kathaṃ pṛthagjano bhūtvā śāstāram upasaṃkrame || AVŚ_92.6 || iti

     atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam* | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇām śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate: ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ, ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ | kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam*, kasyānavaropitāni kuśalamulāny avaropayeyam *{kasyāvaropitāni paripācayeyam}*, kasya paripakvāni vimocayeyam* | āha ca:

     apy evātikramed velāṃ sāgaro makarālayaḥ |
     na tu vaineyavatsānāṃ buddho velām atikramet || AVŚ_92.7 ||

     yāvad bhagavatā samanvāhṛtyā copasaṃkramya tathāvidhā dharmadeśanā kṛtā, yāṃ śrutvā sthavirakeṇa idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||

-------------------- Vaidya, p. 236 --------------------


     tataḥ sthaviro 'rhatvaprāptaḥ samanvāhartuṃ pravṛttaḥ: mamāpi kaścid vineya iti | paśyati pañcamātrāṇi vaṇikśatāni kālikāvātavitrāsitāni apāyād vyasanābhimukhāni, mayā tasmād bhayāt paritrātavyānīti | tena mama vineyā bhaviṣyantīti | tataḥ sthavireṇa ṛddhyā gatvā tasmād bhayāt paritrātāḥ | tataḥ prasādajātāḥ sarva eva pravrajitāḥ, manasikāraś caiṣa dattaḥ | taiḥ sarvair eva yujyamānair ghaṭamānair vyāyacchamānaiḥ sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | teṣāṃ ca guṇeṣu na kaścit pratyakṣaḥ | ṣaḍvargikā avadhyāyituṃ pravṛttāḥ: mahallena bhūtvā pañca sārdhavihāriṇāṃ (Speyer: sārdhaṃvihāriṇāṃ) śatāni upasthāpitāni | ete 'py evam eva vinītā bhaviṣyantīti ||
     tata āyuṣmān ānandaḥ sabrahmacārivatsalaḥ parānugrahapravṛtta āyuṣmantaṃ sthavirakanāmān udbhāvayitukāmo yenāyuṣmān sthaviranāmā tenopasaṃkrāntaḥ | upasaṃkramya āyuṣmatā sthavireṇa sthaviranāmnā bhikṣuṇā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ | ekānte niṣaṇṇa āyuṣmān ānandaḥ sthaviraṃ sthavirakanāman idam avocat*: pṛcchema vayam āyuṣmantaṃ sthaviraṃ sthavirakanāmānaṃ kaṃcid eva pradeśam*, saced avakāśaṃ kuryāḥ praśnasya vyākaraṇāya | āyuṣmann ānanda, śrutvā te vedayiṣye | araṇyagatenāyuṣman sthavira bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena katame dharmā abhīkṣṇaṃ manasikartavyāḥ? āha: araṇyagatena āyuṣmann ānanda bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena dvau dharmāv abhīkṣṇaṃ manasikartavyau: śamathaś ca vipaśyanā ca | śamathaḥ (Speyer: śamatha) sthavira āsevito bhāvito bahulīkṛtaḥ kam arthaṃ pratyanubhavati? vipaśyanā āsevitā bhāvitā bahulīkṛtā kam arthaṃ pratyanubhavati? śamatha āyuṣmann ānanda āsevito bhāvito bahulīkṛto vipaśyanām āgamya vimucyate | vipaśyanā āsevitā bhāvitā bahulīkṛtā śamatham āgamya vimucyate | śamathavipaśyanāparibhāvitam āyuṣmann ānanda śrutavataḥ āryaśrāvakasya cittaṃ dhātuśo vimucyate | tatra sthavira katame dhātavaḥ? yaś cāyuṣmann ānanda prahāṇadhātuḥ, yaś ca virāgadhātuḥ, yaś ca nirodhadhātuḥ | kasya nu sthavira prahāṇāt prahāṇadhātur ity ucyate? kasya virāgād virāgadhātur ity ucyate? kasya nirodhān nirodhadhātur ity ucyate? sarvasaṃskārāṇām āyuṣmann ānanda prahāṇāt prahāṇadhātur ity ucyate | sarvasaṃskārāṇāṃ virāgād virāgadhātur ity ucyate | sarvasaṃskārāṇāṃ nirodhān nirodhadhātur ity ucyate |
     athāyuṣmān ānandaḥ sthavirasya sthavirakanāmno bhikṣor bhāṣitam abhinandyānumodya yena pañca bhikṣuśatāni tenopasaṃkrāntaḥ | upasaṃkramya pañca bhikṣuśatānīdam avocat*: araṇyagatenāyuṣmanto bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena katame dharmā abhīkṣṇaṃ manasikartavyāḥ? araṇyagatena āyuṣmann ānanda bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena dvau dharmāv abhīkṣṇaṃ manasikartavyau: śamathaś ca vipaśyanā ca | śamatha āyuṣmanta āsevito bhāvito bahulīkṛtaḥ kam arthaṃ pratyanubhavati? vipaśyanā āsevitā bhāvitā bahulīkṛtā kam arthaṃ pratyanubhavati? śamatha āyuṣmann ānanda āsevito bhāvito bahulīkṛto vipaśyanām āgamya vimucyate | vipaśyanā āsevitā bhāvitā bahulīkṛtā śamatham āgamya vimucyate | śamathavipaśyanāparibhāvitam āyuṣmann ānanda śrutavataḥ

-------------------- Vaidya, p. 237 --------------------

āryaśrāvakasya cittaṃ dhātuśo vimucyate | tatra āyuṣmantaḥ katame dhātavaḥ? yaś cāyuṣmann ānanda prahāṇadhātuḥ, yaś ca virāgadhātuḥ, yaś ca nirodhadhātuḥ | kasya nu āyuṣmantaḥ prahāṇāt prahāṇadhātur ity ucyate? kasya virāgād virāgadhātur ity ucyate? kasya nirodhān nirodhadhātur ity ucyate? sarvasaṃskārāṇām āyuṣmann ānanda prahāṇāt prahāṇadhātur ity ucyate | sarvasaṃskārāṇāṃ virāgād virāgadhātur ity ucyate | sarvasaṃskārāṇāṃ nirodhān nirodhadhātur ity ucyate ||
     āyuṣmān ānandaḥ pañcānāṃ bhikṣuśatānāṃ bhāṣitam abhinandyānumodya yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt* | ekāntasthita āyuṣmān ānando bhagavantam idam avocat*: araṇyagatena bhadanta bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena katame dharmā abhīkṣṇaṃ manasikartavyāḥ? araṇyagatenānanda bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena dvau dharmāv abhīkṣṇaṃ manasikartavyau: śamathaś ca vipaśyanā ca | śamatho bhadanta āsevito bhāvito bahulīkṛtaḥ kam arthaṃ pratyanubhavati? vipaśyanā āsevitā bhāvitā bahulīkṛtā kam arthaṃ pratyanubhavati? śamatha ānanda āsevito bhāvito bahulīkṛto vipaśyanām āgamya vimucyate | vipaśyanā āsevitā bhāvitā bahulīkṛtā śamatham āgamya vimucyate | śamathavipaśyanāparibhāvitānanda śrutavata āryaśrāvakasya cittaṃ dhātuśo vimucyate | tatra bhadanta katame dhātavaḥ? yaś cānanda prahāṇadhātuḥ, yaś ca virāgadhātuḥ, yaś ca nirodhadhātuḥ | kasya nu bhadanta prahāṇāt prahāṇadhātur ity ucyate? kasya virāgād virāgadhātur ity ucyate? kasya nirodhān nirodhadhātur ity ucyate? bhagavān āha: sarvasaṃskārāṇām ānanda prahāṇāt prahāṇadhātur ity ucyate | sarvasaṃskārāṇāṃ virāgād virāgadhātur ity ucyate | sarvasaṃskārāṇāṃ nirodhān nirodhadhātur ity ucyate | āścaryaṃ bhadanta, yāvac chāstuḥ śrāvakāṇāṃ ca arthenārthaḥ, padena padam*, vyañjanena vyañjanaṃ saṃsyandate sameti yadutāgrapadaiḥ | tat kasya hetoḥ? ihāhaṃ bhadanta yena sthaviraḥ sthavirakanāmā bhikṣus tenopasaṃkrāntaḥ | upasaṃkramya sthaviraṃ sthavirakanāmānaṃ bhikṣum etam evārtham ebhiḥ padair ebhir vyañjanaiḥ praśnaṃ pṛṣṭavān* | tena mama eṣa evārtha ebhiḥ padair ebhir vyañjanaiḥ praśnaṃ pṛṣṭena vyākṛtaḥ, tadyathaitarhi bhagavatā | so 'ham āyuṣmataḥ sthavirasya sthaviranāmno bhikṣor bhāṣitam abhinandyānumodya yena pañca bhikṣuśatāni tenopasaṃkrāntaḥ | upasaṃkramya pañca bhikṣuśatāny etam evārtham ebhiḥ padair ebhir vyañjanaiḥ praśnaṃ pṛṣṭavān* | tair api mama eṣa evārtha ebhiḥ padair ebhir vyañjanaiḥ praśnaṃ pṛṣṭair vyākṛtaḥ, tadyathaitarhi bhagavatā | tad idaṃ bhadanta āścaryaṃ yāvac chāstuḥ śrāvakāṇāṃ ca arthenārthaḥ, padena padam*, vyañjanena vyañjanaṃ saṃsyandate sameti yadutāgrapadaiḥ ||
     kaṃ punas tvam ānanda sthavirakaṃ bhikṣuṃ saṃjānīyāḥ? sthavirako bhadanta bhikṣur arhan kṣīṇāśravaḥ kṛtakṛtyaḥ kṛtakaraṇīyo 'pahṛtabhāro 'nuprāptasvakārthaḥ parikṣīṇabhavasaṃyojanaḥ samyagājñāsuvimuktacittaḥ | tāny api bhikṣuśatāni sarvāṇy arhanti kṣīṇāsravāṇi kṛtakṛtyāni kṛtakaraṇīyāny apahṛtabhārāṇy anuprāptasvakārthaḥ parikṣīṇabhavasaṃyojanaḥ samyagājñāsuvimuktacittāni ||

-------------------- Vaidya, p. 238 --------------------


     yadā bhagavatā āyuṣmatānandena sthavirakas te ca bhikṣava udbhāvitāḥ prakāśitāś ca, tadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta sthavirakeṇa karmāṇi kṛtāny upacitāni, yena ṣaṣṭi varṣāṇi mātuḥ kukṣāv uṣitaḥ, kāni karmāṇi kṛtāni yena dhandhaḥ saṃvṛttaḥ paramadhandhaḥ, pravrajya cārhatvaṃ sākṣātkṛtam*? bhagavān āha: sthavirakeṇaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | sthavirakeṇa karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_92.8 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | tatrānyataraḥ śreṣṭhīputraḥ sthavirasakāśe pravajitaḥ | sa ca sthaviro 'rhan, sa rāgaviprahīṇaḥ | yāvat tatra deśe parva pratyupasthitam* | tatas taruṇabhikṣuṇā sthavira utthāpyate: uttiṣṭha gocaragrāmaṃ gamiṣyāva iti | sthavira āha: vatsa adyāpi prag eva, gaccha tāvat kuśalapakṣaṃ pratijāgṛhīti | dvir api trir api taruṇabhikṣuṇā sthavira utthāpyate: uttiṣṭha gocaragrāmaṃ gamiṣyāva iti | dvir api trir api sthavira āha: vatsa, adyāpi prag eva, gaccha tāvat kuśalapakṣaṃ pratijāgṛhīti | tatas tena taruṇabhikṣuṇā āhāragṛddhreṇa (Speyer: āhāragṛdhreṇa) kharaṃ vākkarma niścāritam* | # # # # # # || # # # {mā svapihi gṛhe ṣaṣṭi varṣasahasrāṇi}, tasya karmaṇo vipākena ṣaṣṭi varṣasahasrāṇi mātuḥ kukṣāv uṣitaḥ | yad abhūd dharmamātsaryaṃ tena duḥprajñaḥ, kṛcchreṇendriyāṇi paripācitāni | yad anena tatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ ca kṛtam*, tena mama śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | tasmāt tarhi bhikṣavo vāgduścaritaprahāṇāya vyāyantavyam* | ete doṣā na bhaviṣyanti, ye sthavirakasya pṛthagjanabhūtasya | eṣa eva guṇagaṇo bhaviṣyati yas tasyaivārhatvaṃ prāptasya | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 239 --------------------

*******************************************************

AVŚ_93 hastakaḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | śrāvastyām anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jāto 'bhirūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ prakṛtijātismaraś ca | sa svakaṃ hastaṃ gṛhītvā āliṅgate cumbati pariṣvajati, vācaṃ bhāṣate: aho bata me hastakau sucireṇa labdhau, aho bata me hastakau sucireṇa labdhakāv iti | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād ayaṃ jātamātra eva hastāv āliṅgate cumbati, tasmād bhavatu dārakasya hastaka iti nāmeti | hastako dāraka aṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | yadā tatra deśe kiṃcid bhavati bhayam*, tadā sa janakāyo bhīta itaś cāmutaś codbhrānto bhāṇḍaṃ gopāyati | sa tu hastau gopāyati, janakāyasya caivaṃ kathayati: mā bhavanto dakṣiṇīyeṣu cittaṃ pradūṣayata, mā paruṣāṃ vācaṃ bhāṣayadhvam*, aho bata me hastakau sucireṇa labdhakau, aho bata me hastakau sucireṇa labdhakāv iti ||
     yāvad apareṇa samayena hastako jetavanaṃ gataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cānena bhagavato 'ntike cittaṃ prasāditam* | sa prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā hastakena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ sākṣātkṛtam* | sa dṛṣṭasatyo mātāpitarāv anujñāpya bhagavacchāsane pravrajitaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto

-------------------- Vaidya, p. 240 --------------------

bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ | so 'rhatvaprāpto 'py evam eva bhikṣūṇāṃ dharmaṃ deśayati: mā bhavanto dakṣiṇīyeṣu cittaṃ pradūṣayata, mā kharāṃ vācaṃ niścārayata | aho bata me hastakau sucireṇa labdhakau, aho bata me hastakau sucireṇa labdhakāv iti ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta hastakena karmāṇi kṛtāny upacitāni yenārhatvaprāpto 'py evam eva kathayati: aho bata me hastakau sucireṇa labdhakau, aho bata me hastakau sucireṇa labdhakāv iti | bhagavān āha: pratyakṣakarmaphaladarśī bhikṣavo 'yaṃ pudgalaḥ | icchatha yūyam avadhārayitum*? evaṃ bhadanta | hastakenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | hastakena karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_93.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | yāvat tatra dvau bhikṣū saṃśīlikau | tatraiko bahuśruto 'rhan*, dvitīyo 'lpaśrutaḥ pṛthagjanaś ca | tatra yo 'sāv arhan* bahuśrutaḥ, sa jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ bahūni ca nimantraṇakāni pratilabhate | sa taṃ saṃśīlikabhikṣuṃ yatra nimantrito bhavati, tatra paścācchramaṇaṃ nayati | yāvad anyatamasmin divase 'rhan nimantritaḥ | nimantraṇakaṃ gantukāmas taṃ paścācchramaṇam āgacchati, na ca pratilabhate | tatas tena tasyādarśanād anyo bhikṣur nītaḥ | yāvat tatra taruṇabhikṣubhir auddhatyābhiprāyair evam uktam*: paśyata bhadantā yāvat tenāyaṃ paścācchramaṇo 'dya na nīto 'nyo nīta iti | tatas tena krodhābhibhūtenārhato 'ntike cittaṃ pradūṣya kharaṃ vākkarma niścāritam* | # # # # # # # # # # # # tena pañca janmaśatāny ahasto jātaḥ | yadā āśayato vipratisārajātena atyayam atyayato deśitaṃ vivṛtam uttānīkṛtam*, tena hastau pratilabdhau | yat punas tena paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ dhātukauśalam

-------------------- Vaidya, p. 241 --------------------

āyatanakauśalaṃ pratītyasamutpādakauśalaṃ ca kṛtam*, tena mama śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_94 lekuñcikaḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | śrāvastyām anyatamo brahmaṇa āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jāto durvarṇo durdarśano 'vahoḍimakaḥ | jātamātrasya cāsya mātuḥ stanābhyāṃ kṣīram antarhitam* | yāvat tena brāhmaṇena tasyānyā dhātrī ānītā | tasyā api kṣīram antarhitam* | tasya dārikasya karmavipākataḥ | yadāsya kṣīrasaṃbhavaḥ sarvair apy upāyair na saṃbhavati, tadāsau lehenodbhṛtaḥ (Speyer: lehenoddhṛtaḥ) | tasya lekuñcika iti nāmadheyaṃ kṛtam* | so 'lpeśākhyo 'lpapuṇyaś ca ||
     yadā mahān saṃvṛttas tadā udarapūraṇam api nāsādayati | paśyati ca bhikṣūn sunivasitān suprāvṛtān bhramarasadṛśāni pātrāṇi gṛhītvā śrāvastīṃ piṇḍāya praviśataḥ | tāṃś ca pūrṇahastān pūrṇapātrān pratiniṣkrāmataḥ | tasya dṛṣṭvā bhagavacchāsane pravrajyābhilāṣa utpannaḥ | sa mātāpitarāv anujñāpya bhagavacchāsane pravrajito 'py udarapūraṇaṃ nāsādayati | tena tenaiva saṃvegena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||

-------------------- Vaidya, p. 242 --------------------


     yāvad asāv apareṇa samayena bhagavato gandhakuṭīṃ saṃmārjituṃ pravṛttaḥ | sa tāṃ saṃmṛjya pātracīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat* | tatas tena prabhūtaḥ praṇītaś ca piṇḍapāta āsāditaḥ, yenāsya saṃtarpitānīndriyāṇi mahābhūtāni | tatas tena saṃtarpitendriyeṇa kṛtsnā rātrir dhyānavimokṣasamāpattibhir atināmitā | tato 'sya buddhir utpannā: śobhano 'yam upāyo yanv ahaṃ bhikṣusaṃghaṃ vijñāpayeyam iti | tena sarva eva bhikṣusaṃgho vijñāpitaḥ: ahaṃ bhadanta alpapuṇyo yadā gandhakuṭīṃ saṃmṛjya piṇḍapātaṃ praviśāmi, tadā tṛptiṃ labhe | tan me saṃghaḥ kāruṇyaṃ karotu, nānyena bhagavato gandhakuṭī saṃmrāṣṭavyeti | tataḥ saṃghena kriyākāraḥ kṛtaḥ: na kenacid bhagavato gandhakuṭī saṃmrāṣṭavyeti | sa visrabdho gandhakuṭīṃ saṃmṛjya paścāc chrāvastīṃ piṇḍāya praviśati ||
     tasmiṃś ca samaye āyuṣmāñ chāradvatīputraḥ pañcaśataparivāro janapade varṣoṣitaḥ śrāvastyām abhyāgataḥ | tataḥ śāstur gauravajāto gandhakuṭīṃ saṃmārṣṭum ārabdhaḥ | sa āyuṣmatā lekuñcikena lakṣitaḥ | tenocyate: sthavira udare mama prahāro dattaḥ, yat te gandhakuṭī saṃmṛṣṭeti | sthaviraḥ prāha: katham iti? lekuñcikaḥ kathayati: sthavira, yadāhaṃ gandhakuṭīṃ na saṃmārjitavāṃs tadā piṇḍapātaṃ nāsādayāmīti | tataḥ sthaviraśāriputreṇoktam: yady evam aham anyatra nimantritaḥ | alpotsukas tvaṃ bhava | ahaṃ tatra tubhyaṃ piṇḍapātaṃ dāsyāmīti | tataḥ sthaviraśāriputraḥ pañcaśataparivāro nimantraṇakaṃ prasthitaḥ | lekuñciko 'pi tenaiva sārdhaṃ saṃprasthitaḥ | yadā gṛhapater gṛhasamīpaṃ gatas tadā lekuñcikasya karmavipākena tasmin gṛhe mahān kalahaḥ samutpannaḥ | tata āyuṣmato lekuñcikasyaitad abhavat: mamālpapuṇyatayā tatra kalaho jāta iti | tataḥ pratinivṛtya vihāraṃ gatvā bhaktacchedam akarot* | tato dvitīye divase sthaviraśāriputreṇocyate: kimarthaṃ tvaṃ na gata iti | tenoktam*: sthavireṇa nāvagatam*: mamālpapuṇyatayā yādṛśas tatra kalaho jāta iti | tataḥ sthaviraśāriputreṇānyatra divase taṃ puraskṛtya tad gṛhaṃ praveśitaḥ | saṃghamadhye copaviṣṭasya sataḥ pradakṣiṇaś cāhāro dīyate | tatra pariveṣakajano vismarati | tena saṃghamadhye dvitīyo bhaktacchedaḥ kṛtaḥ ||
     yāvad iyaṃ pravṛttiḥ sthavirānandena śrutā | śrutvā ca lekuñcikam uvāca: tena hi tvam ihaiva jetavane tiṣṭha, ahaṃ te piṇḍapātam āneṣyāmīti | sthavirānandasyaivaṃvidhā smṛtiḥ | yadā bhagavato 'ntikād aśītir dharmaskandhasahasrāṇy udgṛhītāni # # # | lekuñcikasya ca karmāvaraṇena sthavirānandena vismṛtam* | tatrānena tṛtīyo bhaktacchedaḥ kṛtaḥ | caturthe divase sthavirānandenāsthāṃ kṛtvā piṇḍapāto dattaḥ | so 'pi nirgacchataḥ śvabhir apahṛtaḥ | tatrānena caturtho bhaktacchedaḥ kṛtaḥ ||

-------------------- Vaidya, p. 243 --------------------

     pañcame divase sthaviramaudgalyāyanena śrutvā lekuñcikasyāthāya piṇḍapātaṃ gṛhītvā ṛddhyā saṃprasthitam* | lekuñcikasya karmavipākena suparṇinā pakṣirājena pakṣaiḥ parāhatya mahāsamudre pātitaḥ | tatrānena pañcamo bhatacchedaḥ kṛtaḥ ||
     ṣaṣṭhe divase śāriputreṇa śrutam* | tasyaitad abhavat*: yanv ahaṃ lekuñcikasya piṇḍapātaṃ ###################### lekuñcikasya kuṭikādvāre 'vasthitaḥ | tato lekuñcikasya karmavipākena tad api dvāraṃ śilābhir āvṛtam* | tataḥ śāriputreṇa ṛddhyā mokṣyāmīti tat pātraṃ pṛthivyāṃ sthāpitam* | tad api lekuñcikasya karmavipākena | athāśītiṣu yojanasahasreṣu kāñcanamayyāṃ pṛthivyām avasthitam* | tato 'pi sthaviraśāriputreṇa ṛddhyā samuddhṛtya tat piṇḍakaṃ mukhadvāraśleṣite piṇḍapāte tasya karmāvaraṇena tan mukham ekadhanaṃ saṃvṛttam* | tata āyuṣmāñ chāriputro lekuñcikasyābhavyatāṃ jñātvā saṃvignaḥ | tena ca bhadantena ṣaḍ bhaktacchedāḥ kṛtāḥ ||
     tataḥ saptame divase āyuṣmāl lekuñcikaḥ satvānām udvejanārthaṃ karmaṇāṃ cāvipraṇaśasaṃdarśanārthaṃ karmabalodbhāvanārthaṃ ca bhasmanā pātraṃ pūrayitvā buddhapramukhasya bhikṣusaṃghasya purastān niṣadya udakenāloḍya pītvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ | tam abhivīkṣya bhikṣavaḥ saṃvignāḥ tasya śarīre śarīrapūjāṃ kṛtvā saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta lekuñcikena karmāṇi kṛtāni, yenārhatvaprāpto 'pi ṣaḍ bhaktacchedān kṛtvā saptame divase nirupadhiśeṣe nirvāṇadhātau parinirvṛta iti | bhagavān āha: lekuñcikenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | lekuñcikena karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_94.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryām anyatamā gṛhapatipatnī śrāddhā bhadrā kalyāṇāśayā | sā abhīṣṇaṃ śramaṇabrāhmaṇakṛpaṇavanīpakayācanakebhyo dānāni dadāti | tasyā apareṇa samayena bhartā kālagataḥ | yāvad asyāḥ putraḥ svagṛhe svāmī saṃvṛttaḥ | sa ca matsarī kuṭukuñcakaḥ āgṛhītapariṣkāraḥ kākāya baliṃ na pradātuṃ vyavasyati | sa śramaṇabrāhmaṇakṛpaṇavanīpakān dṛṣṭvā cittaṃ pradūṣayati | tasya mātā tenaiva pūrvakrameṇa śramaṇabrāhmaṇakṛpaṇavanīpakebhyo dānapradānāny anuprayacchati | tasyāḥ putro mātsaryābhibhūtaḥ kathayati: amba na me rocate (Speyer: rocyate) | mā dānam anuprayaccheti | sā kathayati: putraka iha kule eṣa kuladharma iti |

-------------------- Vaidya, p. 244 --------------------

tatas tena pṛthagbhaktena sthāpitā | tathāpy asāv upārdhād dānam anuprayacchati, upārdham ātmanā paribhuñkte | tatas tena mātsaryābhibhūtena krodhenāvṛtabuddhinā bhūyo nivāryata eva | yadā sarvāvasthāyāṃ na śaknoti vārayitum*, tadā mātaram uvāca: amba kiṃcit karaṇīyam asti, avavarakaṃ praviśeti | sā ṛjusvabhāvatayā avavarakaṃ praviṣṭā | tatas tena dvāraṃ baddhvā ekaṃ bhaktacchedaṃ kāritā | sā kathayati: putra bubhukṣitāsmīti | tatas tena kharaṃ vākkarma niścāritam*: bhasma khādeti | yāvat tenāsau kṛcchrasaṃkaṭasaṃbādhaprāptā sakaruṇakaruṇaṃ vikrośamānā ṣaḍ bhaktacchedān kāritā, tathāpi na pratimuktā | kālagatā | tadāsya mātsaryeṇāvṛtasya mātṛviyogād vipratisāro jātaḥ ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatiputraḥ, ayaṃ sa lekuñcikaḥ | yad anena mātur apakāraḥ kṛtas tasya karmaṇo vipākena kalpam avīcau mahānaraka utpannaḥ | tenaiva hetunā idānīm apy arhatvaprāptaḥ ṣaḍ bhaktacchedān kṛtvā bhasmād anāhāra eva parinirvṛtaḥ | anyāny api bhikṣavo lekuñcikena karmāṇi kṛtāny upacitāni | bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryām anyatamo brāhmaṇo devatārcikaḥ sarveṣāṃ vārāṇaseyānāṃ brāhmaṇagṛhapatīnāṃ satkṛto gurukṛto mānitaḥ pūjito 'bhimataś ca sarvajanasya | dharmatā caiṣā yad asati buddhānām utpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | yāvad anyatamaḥ pratyekabuddho vārāṇasīṃ piṇḍāya praviṣṭaḥ | sa ca tatra pūrṇahastaḥ pūrṇapātro nirgacchati | tena brāhmanena dṛṣṭaḥ | tasya mātsaryam utpannam* | kathayati: ānaya yāvat pātraṃ paśyāmīti | asamanvāhṛtya ca śrāvakapratyekabuddhānāṃ jñānadarśanaṃ na pravartata iti | tena bhadantenopanāmitam* | tatas tena pṛthivyām utsṛjya pādenābhimṛditam* | tatas tena pratyekabuddhena bhaktachedaḥ kṛtaḥ | na ca tasya brāhmaṇasya vipratisāro jātaḥ ||
     kiṃ manyadhve bhikṣavo yo 'sau brāhmaṇaḥ, ayam evāsau lekuñcikaḥ | bhūyaḥ kāśyape bhagavati pravrajito babhūva | tatrānena brahmacaryavāsaḥ paripālitaḥ | tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānāṃ karmaṇām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*
******************************************************

AVŚ_95 saṃsāraḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ

-------------------- Vaidya, p. 245 --------------------

saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | śrāvastyām anyatamo gṛhapatir āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jāto 'bhirūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ | sa jātamātra eva gṛham avalokya vācaṃ niścārayati sma: duḥkho bhavantaḥ saṃsāraḥ, paramaduḥkhaḥ saṃsāraḥ | ity uktvā tūṣṇīm avasthitaḥ | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād ayaṃ jātamātra eva saṃsāra iti ghoṣayati, tasmād bhavatu dārakasya saṃsāra iti nāmeti | saṃsāro dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* |
     yadā saṃsāro dārakaḥ krameṇa mahān saṃvṛttaḥ, sa prakṛtijātismaratvāc ca janakāyasya dharmaṃ deśayati: mā bhavanto guruṣu gurusthānīyeṣu mātāpitṛṣv ācāryopādhyāyeṣu vā kharavācaṃ niścārayata | duḥkhaṃ saṃsāra iti | yāvad apareṇa samayena itaś cāmutaś ca paribhramañ jetavanaṃ nirgataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cānena bhagavato 'ntike cittaṃ prasāditam* | prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasmai bhagavatā saṃsāravairāgyikī dharmadeśanā kṛtā, yāṃ śrutvā saṃsāro dārakaḥ saṃsāre doṣadarśī bhūtvā mātāpitarāv anujñāpya bhagavacchāsane pravrajitaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ | so 'rhatvaprāpto 'pi bhikṣūṇāṃ dharmaṃ deśayati: mā āyuṣmanto guruṣu gurusthānīyeṣu mātāpitṛṣv ācāryopādhyāyeṣu {vā} kharavācaṃ niścārayata | duḥkhaṃ saṃsāraḥ, paramaduḥkhaṃ saṃsāra iti | ++++++++++++++||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta saṃsāreṇa karmāṇi kṛtāni, yena pañca janmaśatāni mṛtakuṇapa eva mātuḥ kukṣer nirgataḥ | pravrajya

-------------------- Vaidya, p. 246 --------------------

cārhatvaṃ sākṣātkṛtam iti | bhagavān āha: saṃsāreṇaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | saṃsāreṇa karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_95.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | vārāṇasyāṃ nagaryām anyatamaḥ śreṣṭhīputraḥ sthavirasakāśe pravrajitaḥ | sa ca sthaviro 'rhan, sa rāgaviprahīṇaḥ | yāvat tatra deśe parva samupasthitam* | tatas taruṇabhikṣuṇā sthavira utthāpyate: uttiṣṭha gocaragrāmaṃ gamiṣyāva iti | sthavira āha: vatsa adyāpi prātar eva, gaccha tāvat kuśalapakṣaṃ pratijāgṛhīti | dvir api trir api taruṇabhikṣuṇā sthavira utthāpyate: uttiṣṭha gocaragrāmaṃ gamiṣyāva iti | dvir api trir api sthavira āha: vatsa adyāpi prātar eva, gaccha tāvat kuśalapakṣaṃ pratijāgṛhīti | tatas tena taruṇabhikṣuṇā rasagṛdhreṇa kharaṃ vākkarma niścāritam: mā tvaṃ pañcabhir api janmaśatair jīvaḥ kośān nirgaccha, eṣo 'haṃ nirgata iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena taruṇabhikṣuḥ, ayam saṃsāraḥ | yad anenārhato 'ntike cittaṃ pradūṣya kharaṃ vākkarma niścāritam*, tasya karmaṇo vipākena pañca janmaśatāni mṛtakuṇapa eva mātuḥ kukṣer nirgataḥ | nirgateṣu pañcasu janmaśateṣu idānīm anena manuṣyatvam āsāditam* | tatas tat smṛtvā kathayati: duḥkhaṃ saṃsāraḥ, paramaduḥkhaṃ saṃsāra iti | yad anena vipratisārajātena sthavirasyātyayo deśitaḥ, brahmacaryavāsaś ca paripālitaḥ, tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 247 --------------------


*******************************************************

AVŚ_96 guptikaḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | yadā bhagavatā stavakarṇikanimantritena saupārake nagare mahājanavineyākarṣaṇaṃ kṛtam*, tadā sarvaḥ saupārakanivāsī janakāyo buddhanimno dharmapravaṇaḥ saṃghaprāgbhāro vyavasthitaḥ ||
     saupārake nagare 'nyatamo gṛhapatir āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jātaḥ jātamātrasya sarvaśarīraṃ piṭakaiḥ sphuṭaṃ saṃvṛttam* | yadā te piṭakāḥ sphuṭitāḥ, tadā ekadhano māṃsapiṇḍaḥ saṃsthitaḥ | pūyaśoṇitaṃ cāsya śarīrāt pragharan mahaddaurgandhaṃ janayati | tato 'sya pitā aiśvaryabalādhānena dravyamantrauṣadhiparicārakasametaḥ svayam evārabdhaś cikitsāṃ kartum*, na cāsau vyādhir upaśamaṃ gacchati karmabalādhānaprāptatvāt* | sa svaśarīraṃ tathā vikṣatam apatrāpya parigṛhītaṃ vastrair gopāyati | tasya guptika iti nāma kṛtam* | yāvad guptiko dārako mahān saṃvṛttas tasya vayasyakāḥ sahajātakāḥ śrāvastyāḥ saupārakanagaram anuprāptāḥ | tatas taiḥ pitur asya kathyate: tāta yady eṣa śrāvastīṃ nīyate, śakyetāsmād vyādheḥ parimocayitum*, yasmāt tatra santi vaidyabhaiṣajādayaḥ sulabhā iti ||
     tataḥ pitrā tad vacanam upaśrutya prabhūtāni ratnāni paricārakāṃś ca datvā śrāvastīm anupreṣitaḥ | so 'nupūrveṇa vayasyakasahāyaḥ śrāvastīm anuprāptaḥ | tatrāpy asya karmajo vyādhiḥ saty api vaidyadravyauṣadhiparicārakabāhulye na śakyate cikitsitum* | yāvad asāv apareṇa samayena jetavanaṃ nirgataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cānena bhagavato 'ntike cittaṃ prasāditam* | prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā pañcopādānaskandhā rogato gaṇḍataḥ śalyato 'ghato 'nityato duḥkhataḥ śūnyato 'nātmataś ca deśitāḥ | sa saṃskārānityatāṃ viditvā bhagavacchāsane pravrajitaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā

-------------------- Vaidya, p. 248 --------------------

sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ | te 'py asya sahajātakās tenaiva saṃvegena pravrajitāḥ ||
     te yenāyuṣmān guptikas tenopasaṃkrāntāḥ | upasaṃkramyāyuṣmantaṃ guptikam idam avocan*: kim āyuṣman guptika pralopadharma, kiṃ vā atra loke 'pralopadharma? rūpam āyuṣmantaḥ pralopadharma | tasya nirodhān nirvāṇam apralopadharma | vedanā saṃjñā saṃskārā vijñānam āyuṣmantaḥ pralopadharma | tasya nirodhān nirvāṇam apralopadharma | kiṃ manyadhve āyuṣmantaḥ: rūpaṃ nityaṃ vā anityaṃ vā? anityam idam āyuṣman guptika | yat punar anityaṃ duḥkhaṃ vā tan na vā, duḥkham*? duḥkham idam āyuṣman guptika | yat punar anityaṃ duḥkhaṃ vipariṇāmadharma, satyam api tac chrutavān āryaśrāvaka ātmata upagacched etan mama, eṣo 'ham asmi, eṣa me ātmety evam etat? no āyuṣman guptika | kiṃ manyadhve āyuṣmantaḥ: vedanā saṃjñā saṃskārā vijñānaṃ nityaṃ vā anityaṃ vā? anityam idam āyuṣman guptika | yat punar anityaṃ duḥkham*? duḥkham idam āyuṣman guptika | yat punar anityaṃ duḥkhaṃ vipariṇāmadharma, api tac chrutavān āryaśrāvaka ātmata upagacchet*: etan mama, eṣo 'ham asmi, eṣa me ātmeti? no āyuṣman guptika | tasmāt tarhi āyuṣmanto yat kiṃcid rūpam atītānāgatapratyutpannam ādhyātmikaṃ vā bāhyaṃ vā audārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā, yad vā dūre, yad vāntike, tat sarvaṃ naitan mama, naiṣo 'ham asmi, naiṣa me ātmety evam etad yathābhūtaṃ samyakprajñayā draṣṭavyam* | yā kācid vedanā saṃjñā saṃskārā yat kiṃcid vijñānam atītānāgatapratyutpannam ādhyātmikaṃ vā bāhyaṃ vā audārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā, yad vā dūre, yad vāntike, tat sarvaṃ naitan mama, naiṣo 'ham asmi, naiṣa me ātmety evam etad yathābhūtaṃ samyakprajñayā draṣṭavyam* | evaṃdarśī āyuṣmantaḥ śrutavān āryaśrāvako rūpād api nirvidyate, vedanāyāḥ saṃjñāyāḥ saṃskārebhyo vijñānād api | nirviṇṇo virujyate, virako vimucyate | vimuktam evaṃ jñānadarśanaṃ bhavati: kṣīṇā me jātiḥ, uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyam* | nāparam asmād bhavaṃ prajānāmīti ||
     asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ sahajātakānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam* | bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta guptikena karmāṇi kṛtāni, yenāsya śārīram evaṃ bībhatsavyādhibahulaṃ durgandhaṃ saṃvṛttam* | kiṃ karma kṛtaṃ yena tīkṣṇaniśitabuddhiḥ saṃvṛttaḥ, pravrajya cārhatvaṃ sākṣātkṛtam iti | bhagavān āha: guptikenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | guptikena karmāṇi kṛtāny upacitāni |

-------------------- Vaidya, p. 249 --------------------

ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_96.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ anyatamaḥ śreṣṭhī | sa dvitīyaśreṣṭhinā sārdhaṃ viruddhaḥ | tatas tena rājā prabhūtaṃ dhanaṃ datvā vijñāpitaḥ: deva ayaṃ śreṣṭhī aparādhikaḥ, kriyatām asya daṇḍanigraha iti | tato rājñā tasyaivānujñātaḥ | tenāsau svagṛham ānīya talābhis tāḍitaḥ | tato rudhirāvasiktaśarīrasya prabhūtaṃ tīkṣṇaṃ ca viṣacūrṇaṃ datvoptam*, yenāsya tac charīram ekadhanaṃ māṃsapiṇḍavad avasthitam* | tatas tasya śreṣṭhino vayasyakaiḥ śrutam*: yathā tenaivaṃvidhaṃ karma kṛtam iti | tatas taiḥ sametair bhūtvā # # {upakaraṇaviśeṣaiḥ} yair upakaraṇaviśeṣais tasmād vyādheḥ parimocitaḥ | tato 'sau tenaiva ca saṃvegena gṛhān niṣkramya pravrajitaḥ | tena anācāryakeṇa saptatriṃśadbodhipakṣyān dharmān bhāvayitvā pratyekā bodhiḥ sākṣātkṛtā | tato 'sya cittam utpannam*: bahv anena śreṣṭhinā matsaṃtāpād apuṇyaṃ prasūtam* | yanv aham enaṃ gatvā saṃvejayeyam iti | tatas tasyāgrato gatvā upari vihāyasam abhyudgamya vicitrāṇi prātihāryāṇi vidarśayitum ārabdhaḥ | āśu pṛthagjanānām ṛddhir āvarjanakarī | sa mūlanikṛtta iva drumaḥ pādayor nipatya kṛtakarapuṭo bhagavantaṃ vijñāpayati: avatara, avatara mahādakṣiṇīya, kṛtāparādho 'haṃ tavāntike, tvām eva niśritya punaḥ, pratyupasthāsyāmīti | tenāsau pratyekabuddhaḥ kṣamāpayitvā piṇḍakena pratipādya paṭenācchāditaḥ | praṇidhānaṃ ca kṛtam*: yan mayā krodhābhibhūtena tavāparādhaḥ kṛtaḥ, mā asya karmaṇo vipākaṃ pratyanubhaveyam* | yan mayā satkāraḥ kṛtaḥ, anenaivaṃvidhānāṃ guṇānāṃ lābhī syām*, prativiśiṣṭataraṃ cātaḥ śāstāram ārāgayeyam iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śreṣṭhī āsīt*, ayam sa guptikaḥ | tasya karmaṇaḥ prabhāvāt pañca janmaśatāni kaśābhis tāḍyamānaḥ kālaṃ kṛtavān* | tenaiva hetunā ayam evaṃvidhaṃ āśraya āsāditaḥ | bhūyaḥ kāśyape bhagavati sahajātakair vayasyakaiḥ sārdhaṃ pravrajita āsīt*| tatraibhir brahmacaryavāsaḥ paripālitaḥ | tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 250 --------------------


*******************************************************

AVŚ_97 virūpaḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme | # # # anyatamo gṛhapatir āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jātaḥ | jātamātrasya sarvaśarīraṃ vikṛtisphuṭaṃ pravṛttam* | durvarṇo durdarśano 'ṣṭādaśabhir doṣavarṇakaiḥ samanvāgataḥ sa dārako bhūtaḥ | tasya mātāpitarau sarvāṅgaṃ durvarṇaṃ durdarśanaṃ vikṛtarūpaṃ dṛṣṭvā cintāparau vyvasthitau | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyvasthāpyate: kiṃ nāma bhavatu dārakasya? jñātaya ūcuḥ: yasmād ayaṃ jātamātra evaṃ vikṛtarūpaḥ, tasmād bhavatu dārakasya virūpa iti nāma ||
     ydā mahān saṃvṛttas tadā tasya lajjayā mahān saṃkoco jātaḥ | kutrānyatra gamiṣyāmi, kva tiṣṭhāmi, iti vicārya sujīrṇodyānaṃ jagāma | atha bhagavān mahāśrāvakaparivṛtaḥ sujīrṇodyānaṃ gataḥ | sa bhagavantaṃ dṛṣṭvā jehrīyamāṇa itaś cāmutaś ca palāyitum ārabdhaḥ | tato bhagavatā ṛddhyā tathādhiṣṭhito yan na śaknoti palāyitum* | tato bhagavān saha śrāvakair nirodhasamāpattiṃ samāpannaḥ | tato nirodhād vyutthāya virūpam ātmānaṃ nirmitavān* | nirmāya śarāvaṃ bhojanapūrṇam ādāya virūpam āgataṃ dṛṣṭvā harṣajāta āmantritavān*: ehi sahāyaka, kuta āgamiṣyate, tiṣṭha, ubhāv api sahitau vatsyāva iti | tato 'sya bhagavatā bhojanaṃ dattam* | prīṇītendriyaś ca saṃvṛttaḥ | tato bhagavatā ātmā svaveṣeṇa sthāpitaḥ | tato virūpo buddhaṃ bhagavantaṃ dṛṣṭvā kathayati: abhirūpataras tvam idānīṃ saṃvṛttaḥ | kasya karmaṇaḥ prabhāvād iti | bhagavān āha: vidyā me asti cittaprasādajananī nāmnā, tasyā eṣa prabhāva iti | tatas tena bhagavato 'ntike cittaṃ prasāditam*, teṣāṃ ca mahāśrāvakāṇām ālayasamāpannānām* | tato 'sya lakṣmīḥ prādurbhūtā | pravrajya cārhatvaṃ sākṣātkṛtam iti ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta virūpeṇa karmāṇi kṛtāni, yenaiva durvarṇo durdarśano 'ṣṭādaśabhir daurvarṇikadoṣaiḥ samanvāgataḥ | pravrajya cārhatvaṃ sākṣātkṛtam iti | bhagavān āha: virūpeṇaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni |

-------------------- Vaidya, p. 251 --------------------

virūpeṇaiva karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_97.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani puṣyo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | so 'pareṇa samayenānyatamāṃ rājadhānīm upaniśritya viharati | atha puṣyaḥ samyaksaṃbuddhaḥ samanvāhartuṃ pravṛttaḥ | paśyati tasmin kāle dvau bodhisatvau saṃnikṛṣṭau: bhagavāñ chākyamunir maitreyaś ca | maitreyasya svasaṃtatiḥ paripakvā, śāstur vaineyā aparipakvāḥ | śākyamunes tu svasaṃtatir aparipakvā, vaineyāḥ paripakvāḥ | atha puṣyaḥ samyaksaṃbuddhaḥ śākyamuner bodhisatvasya saṃtatiparipācanārthaṃ himavantaṃ parvatam abhiruhya ratnaguhāṃ praviśa paryaṅkaṃ baddhvā tejodhātuṃ samāpannaḥ | tasmiṃś ca kāle śākyamunir bodhisatvaḥ phalamūlānām arthe himavantaṃ parvatam abhirūḍhaḥ | sa itas tataś cañcūryamāṇo dadarśa puṣyaṃ samyaksaṃbuddhaṃ dvātriṃṣatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cānena tathāvidhaṃ cittasamādhānaṃ samāsāditam*, yad ekapādena sapta rātriṃdivāni ekayā gāthayā stutavān*:

     na divi bhuvi vā nāsmiṃl loke na vaiśravaṇālaye
     na marubhavane divye sthāne na dikṣu vidikṣu vā |
     caratu vasudhāṃ sphītāṃ kṛtsnāṃ saparvatakānanāṃ
     puruṣavṛṣabhāsty anyas tulyo mahāśramaṇas tava || AVŚ_97.2 ||

     atha puṣyaḥ samyaksaṃbuddhaḥ paripakvasaṃtatiṃ śākyamuniṃ bodhisatvaṃ dṛṣṭvā sādhukāram adāt*: sādhu sādhu satpuruṣa |

     anena balavīryeṇa saṃpannena dvijottama |
     nava kalpāḥ parāvṛttāḥ saṃstutyādya tathāgatam* || AVŚ_97.3 ||

     tato bhagavān maheśākhyābhir devatābhiḥ parivṛtaḥ tasyāṃ guhāyāṃ sthitaḥ | tatra guhānivāsinī devatā alpeśākhyatvān na śaknoti tāṃ guhāṃ samabhiroḍhum* | tato vikṛtanayanā bhūtvā bhagavantaṃ bhīṣayate | yadā suciram api bhīṣayamāṇā na śaknoti bhagavato 'pakāraṃ kartum*, tadā tayā prasādo labdhaḥ: śobhano 'yam ṛṣiḥ siddhavrataś ceti | tataḥ sā udāraṃ rūpam abhinirmāya bhagavataḥ pādayor nipatya kṣamāpayitvā piṇḍakena pratipāditavatī ||
-------------------- Vaidya, p. 252 --------------------


     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena guhānivāsinī devatā babhūva, ayam virūpaḥ saḥ | tasya karmaṇo vipākena saṃsāre 'nantaṃ duḥkham anubhūtavān* | idānīm api tenaiva hetunā virūpaḥ saṃvṛttaḥ | yad anena paścāc cittaṃ prasāditam*, tenāsya apagatā alakṣmīḥ prādurbhūtā | pravrajya cārhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_98 gaṅgikaḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | vārāṇasyām anyatamo gṛhapatir āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayato na putro na duhitā | sa kare kapolaṃ datvā cintāparo vyavasthitaḥ: anekadhanasamuditaṃ me gṛham*, na me putro na duhitā | mamātyayāt sarvasvāpateyam aputrakam iti kṛtvā rājavidheyaṃ bhaviṣyatīti | sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavair ucyate: devatārādhanaṃ kuruṣveti | so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate | tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatāḥ | sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate sma | asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti | tac ca naivam* | yady evam abhaviṣyad ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca | katameṣāṃ trayāṇām* | mātāpitarāu raktau bhavataḥ saṃnipatitau, mātā ca kalyā bhavati ṛtumatī, gandharvaś ca pratyupasthito bhavati | eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ceti |
     sa caivam āyācanaparas tiṣṭhati | anyatamaś ca satvo 'nyatamasmāt satvanikāyāc cyutvā tasya prajāpatyāḥ kukṣim avakrāntaḥ | pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme | katame

-------------------- Vaidya, p. 253 --------------------

pañca? raktaṃ puruṣaṃ jānāti viraktaṃ {puruṣaṃ} jānāti | kālaṃ jānāti ṛtuṃ jānāti | garbham avakrāntaṃ jānāti | yasya sakāśād garbho 'vakrāmati taṃ jānāti | dārakaṃ jānāti dārikāṃ jānāti | saced dārako bhavati, dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati | saced dārikā bhavati, vāmaṃ kukṣiṃ niśritya tiṣṭhati | sā āttamanāttamanāḥ svāmina ārocayati: diṣṭyā āryaputra vardhase | āpannasatvāsmi saṃvṛttā | yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati, niyataṃ dārako bhaviṣyatīti | so 'py āttamanāttamanāḥ pūrvakāyam abhyunnamayya (Speyer: atyunnamayya) dakṣiṇaṃ bāhum abhiprasāryodānam udānayati: apy evāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam* | jāto me syān nāvajātaḥ | kṛtyāni me kurvīta | bhṛtaḥ pratibibhṛyāt* | dāyād yaṃ pratipadyeta | kulavaṃśo me cirasthitikaḥ syāt* | asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni datvā puṇyāni kṛtvā mama nāmnā dakṣiṇām ādekṣyate: idaṃ tayor yatratatropapannayor gacchator anugacchatv iti | āpannasatvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati, śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ | hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīm adharāṃ bhūmim* | na cāsyāḥ kiṃcid amanojñaśabdaśravaṇaṃ yāvad eva garbhasya paripākāya | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jāto 'bhirūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ | tasya jātau jātimahaṃ kṛtvā gaṅgika iti nāma kṛtam* | gaṅgiko dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* ||
     sa ca nirbhedabhāgīyaiḥ kuśalamūlaiḥ samanvāgato gṛhāvāse nābhiramate | sa mātāpitarau pādayor nipatya vijñāpayati: amba tāta anujānītaṃ mām*, bhagavacchāsane pravrajiṣyāmīti | tato 'sya mātāpitarāv ekaputraka iti kṛtvā nānujānītaḥ | tato gaṅgikasya buddhir utpannā: durlabho manuṣyapratilābhaḥ, durlabhaś ca tathāgataprādurbhāvaḥ, tathendriyasaṃpad api durlabhā | ko me upāyo bhaved yad ahaṃ bhagavacchāsane pravrajeyam iti | tasyaitad abhavat*: yanv ahaṃ praṇidhānaṃ kṛtvā ātmānamātmanā jīvitād vyaparopayeyam*, yathā manuṣyātvam āsādya laghu laghv eva pravrajeyam iti | tenaivaṃ vicintya viṣaṃ bhakṣitam*, na ca kālaṃ karoti | agnau patitaḥ, parvatād ātmānam utsṛṣṭavān*, nadyāṃ cārakāyāṃ patitaḥ, tatrāpi kālaṃ na karoti | tasya buddhir utpannā: kaḥ upāyaḥ syād yena kālaṃ kuryām iti | tasyaitad abhavat*: sarvathāyaṃ rājā ajātaśatruś caṇḍo rabhasaḥ karkaśaḥ sāhasikaś ca | yanv aham asya gṛhe rātrau saṃdhiṃ chindyām iti | sa rājagṛhaṃ nagaraṃ gatvā rātrau saṃprāptāyāṃ bhagne cakṣuṣpathe saṃdhim ārabdhaś chettum* | tato rakṣibhir jīvagrāhaṃ gṛhītvā rājño 'jātaśatror upanītaḥ: ayaṃ deva cauro duṣṭo 'pakārī ca, yo rājakule rātrau saṃdhiṃ chindatīti |

-------------------- Vaidya, p. 254 --------------------

tato rājñā aparādhika iti kṛtvā vadhya utsṛṣṭaḥ | tato vyadhyaghātair nīlāmbaravasanaiḥ karavīramālāsaktakaṇṭheguṇa udyataśastrapāṇibhī rathyāvīthīcatvaraśṛṅgāṭakeṣu śrāvaṇāmukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya śītavanaṃ śmaśānaṃ nīyate | sa nīyamānas tān vadhyaghātān āha: śīghraṃ śīghraṃ bhavanto gacchantu, mā kadācid rājñaś cittasyānyathātvaṃ syād iti | tato vyadhyaghātair eṣā pravṛttī rājño niveditā | tato rājñā pratinivartya pṛṣṭhaḥ: ko hetur yat tvam iṣṭaṃ jīvitaṃ parityaktum icchasīti | tena sa vṛttānto vistareṇa rājñe samākhyātaḥ | tato rājā ajātaśatruḥ kadambapuṣpavad āhṛṣṭaromakūpaḥ sāśrukaṇṭho rudan mukha udānam udānayati: aho suparipakvā asya buddhisaṃtatiḥ, svavagataḥ saṃsāradoṣaḥ, supratilabdhā śraddhāsaṃpat*, yatra nāmāyaṃ pravrajyāhetor idam iṣṭaṃ jīvitaṃ parityaktuṃ vyavasitaḥ | tato rājñā samāśvāsyoktaḥ: putraka ahaṃ prabhus te jīvitasya | gacchedānīṃ bhagavacchāsane pravrajeti | sa rājñotsṛṣṭo bhagavacchāsane pravrajitaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     tatra bhagavān bhikṣūn āmantrayate sma: eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ śraddhāpravrajitānāṃ yaduta gaṅgiko vārāṇaseyaḥ śreṣṭhiputra iti ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta gaṅgikena karmāṇi kṛtāni, yenaiṣāṃ vipākān nāgniḥ kāye 'vakāśati, na viṣam*, na ca śastram*, nodakena kālaṃ karoti, arhatvaṃ cānena prāptam iti | bhagavān āha: gaṅgikenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | gaṅgikenaiva karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_98.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryām anyatamaḥ śmaśānamoṣako mātaṅgaḥ | yāvat tena pāthān hatvā bhāṇḍam āsāditam* | tatas tasya pṛṣṭhatas taskarāḥ pradhāvitāḥ | yāvad anyatamasmin śmaśāne pratyekabudho nirodhasamāpattiṃ samāpannaḥ | tato 'sau śmaśānamoṣako

-------------------- Vaidya, p. 255 --------------------

mātaṅgas tasya purastād bhāṇḍam apasṛjya tatraiva nilīnaḥ | tats te taskarāḥ pratyekabuddhaṃ dṛṣṭvā asyārabdhāḥ kṣeptuṃ śastram agniṃ ca | na cāsya cīvarakarṇakam api śaknuvanti cālayitum*, yasmād asau nirodhasamādhiṃ samāpannaḥ | yadā te taskarāḥ śrāntāḥ prakrāntāḥ, tadā sa pratyekabuddhaḥ krameṇa samādhivyutthitaḥ | tatas tena śmaśānamoṣakeṇa mātaṅgena taṃ pratyekabuddhaṃ piṇḍakena pratipādya praṇidhānaṃ kṛtam*: aham apy evaṃvidhānāṃ guṇānāṃ lābhī syām*, yathā cāyam aparopakramaḥ | evam aham api yatra yatra jāyeya, tatra tatrāparopakramaḥ syām*, prativiśiṣṭataraṃ cātaḥ śāstāram ārāgayeyaṃ mā virāgayeyam iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śmaśānamoṣako mātaṅgaḥ, ayam sa gaṅgikaḥ | bhūyaḥ kāśyape bhagavati pravrajito babhūva | tatrānena brahmacaryavāsaḥ paripālitaḥ | tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānāṃ karmaṇām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

*******************************************************

AVŚ_99 dīrghanakhaḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe | tena khalu samayena nāladagrāmake tiṣyo nāma brāhmaṇaḥ | tena śārī nāma dārikā māṭharasakāśāl labdhā | yadā śāriputraḥ sārīkukṣim avakrāntaḥ, tadā bhrātrā saha dīrghanakhena vivādaṃ kurvantī nigrahasthānaṃ prāpayati | # # # # # # # | tato dīrghanakhena dakṣiṇāpathaṃ gatvā bahūni śāstrāṇy adhītāni |
     yāvat krameṇa śāriputro jātaḥ | tena dvir aṣṭavarṣeṇaindraṃ vyākaraṇam adhītam*, sarvavādinaś ca nigṛhītāḥ | so 'nupūrveṇa bhagavataḥ śāsane pravrajitaḥ | yāvad dīrghanakhena pravrājakena śrutam*: bhāgineyena te sarve tīrthakarā nigṛhītāḥ | idānīṃ śramaṇagautamasya śiṣyatvam abhyupagata iti |
-------------------- Vaidya, p. 256 --------------------

śrutvā cāsya mahatī paribhavasaṃjñā utpannā, sarvaśāstreṣu cāsya anaiṣṭhikasaṃjñā utpannā | tataḥ kramaśo rājagṛham anuprāptaḥ ||
     tasmiṃś ca samaye bhagavān pratisaṃlayanād vyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhv ivāneḍakam* | śāriputro 'pi bhagavataḥ purastāt sthito 'bhūd vyajanaṃ gṛhītvā bhagavanataṃ vījayan* | atha dadarśa dīrghanakhaparivrājako bhagavantam ardhacandrākāreṇopaviṣṭaṃ dharmaṃ deśayantam*, śāriputraṃ ca vyajanavyagrahastaṃ bhagavantaṃ vījayamānam* | dṛṣṭvā ca punar bhagavantam idam avocat*: sarvaṃ me bho gautama na kṣamata iti | bhagavān āha: eṣāpi te agnivaiśyāyana dṛṣṭir na kṣamate, yeyaṃ dṛṣṭiḥ: sarvaṃ me na kṣamata iti | eṣāpi me bho gautama dṛṣṭir na kṣamate, yeyaṃ me dṛṣṭiḥ: sarvaṃ me na kṣamata iti | api tu te agnivaiśyāyana evaṃ jānato 'yāś ca dṛṣṭeḥ prahāṇaṃ bhaviṣyati pratinisargo vāntībhāvaḥ; anyasyāś ca dṛṣṭer apratisaṃdhir anupādānam aprādurbhāvaḥ? api me bho gautama evaṃ jānata evaṃ paśyato 'syāś ca dṛṣṭeḥ prahāṇaṃ bhaviṣyati pratinisargo vāntībhāvaḥ anyasyāś ca dṛṣṭer apratisaṃdhir anupādānam aprādurbhāvaḥ | bahujanena te agnivaiśyāyana na saṃsyandiṣyati (Speyer: saṃsyadiṣyati) | # # # # # # ima ucyante tanubhyas tanutarāḥ | loke traya ime agnivaiśyāyana dṛṣṭisaṃniśrayāḥ | katame trayaḥ? ihāgnivaiśyāyana eka evaṃdṛṣṭir bhavati evaṃvādī: sarvaṃ me kṣamata iti | punar aparam ihaika evaṃdṛṣṭir bhavati evaṃvādī: sarvaṃ me na kṣamata iti | punar aparam eka evaṃdṛṣṭir bhavati evaṃvādī: evaṃ me kṣamate, ekaṃ na me kṣamata iti | tatrāgnivaiśyāyana yeyaṃ dṛṣṭiḥ sarvaṃ me kṣamata iti, iyṃ dṛṣṭiḥ saṃrāgāya saṃvartate nāsaṃrāgāya, saṃdveṣāya nāsaṃdveṣāya, saṃmohāya nāsaṃmohāya, saṃyogāya nāsaṃyogāya, saṃkleśāya na vyavadānāya, saṃcayāya nāpacayāya, abhinandanāyopādānāya adhyavasānāya saṃvartate | tatrāgnivaiśyāyana yeyaṃ dṛṣṭiḥ: sarvaṃ me na kṣamata iti, iyaṃ dṛṣṭiḥ asaṃrāgāya saṃvartate na saṃrāgāya, asaṃdveṣāya na saṃdveṣāya, asaṃmohāya na saṃmohāya, visaṃyogāya na saṃyogāya, vyavadānāya na saṃkleśāya, asaṃcayāya na saṃcayāya | anabhinandanāyānupādānāya anadhyavasānāya saṃvartate | tatra yeyaṃ dṛṣṭiḥ: ekaṃ me kṣamate, ekaṃ me na kṣamata iti, yat tāvad asya kṣamate, tat saṃrāgāya saṃdveṣāya saṃmohāya saṃyogāya saṃkleśāya, na vyavadānāya nāpacayāya | abhinandanāyopādānāya adhyavasānāya saṃvartate | yad asya na kṣamate, tad asaṃrāgāya saṃvartate na saṃrāgāya, asaṃdveṣāya na saṃdveṣāya, asaṃmohāya na saṃmohāya, asaṃyogāya na saṃyogāya, vyavadānāya na saṃkleśāya, apacayāya na saṃcayāya | anabhinandanāyānupādānāya anadhyavasānāya saṃvartate |
     tatrā śrutavān āryaśrāvaka idaṃ pratisaṃśikṣyate: ahaṃ caivaṃdṛṣṭiḥ syām*, evaṃvādī: sarvaṃ me kṣamate | dvābhyāṃ me sārdhaṃ syād vigrahaḥ syād vivādaḥ | yaś ca evaṃdṛṣṭir evaṃvādī: sarvaṃ me na kṣamata iti, yaś ca evaṃdṛṣṭir evaṃvādi: ekaṃ me kṣamate ekaṃ me na kṣamata iti | vigrahe sati vivādaḥ, vivāde sati vihiṃsā | iti sa tāṃ savigrahāṃ savivādāṃ savihiṃsāṃ ca samanupaśyann

-------------------- Vaidya, p. 257 --------------------

imāṃ ca dṛṣṭiṃ pratinisṛjati, anyāṃ ca dṛṣṭiṃ nopādatte | evam asyāś ca dṛṣṭeḥ prahāṇaṃ bhavati pratinisargo vāntībhāvaḥ, anyasyāś ca dṛṣṭer apratisaṃdhir anupādānam aprādurbhāvaḥ ||
     tatra śrutavān āryaśrāvaka idaṃ pratisaṃśikṣyate: ahaṃ ced evaṃdṛṣṭiḥ syām evaṃvādī: sarvaṃ me na kṣamata iti, dvābhyāṃ me sārdhaṃ syād vigrahaḥ, syād vivādaḥ | yaś ca evaṃdṛṣṭir evaṃvādī: sarvaṃ me kṣamata iti, yaś ca evaṃdṛṣṭir evaṃvādi: ekaṃ me kṣamate ekaṃ me na kṣamata iti | vigrahe sati vivādaḥ, vivāde sati vihiṃsā, iti sa tāṃ savigrahāṃ savivādāṃ savihiṃsāṃ ca samanupaśyann imāṃ ca dṛṣṭiṃ pratinisṛjati, anyāṃ ca dṛṣṭiṃ nopādatte | evam asyāś ca dṛṣṭeḥ prahāṇaṃ bhavati pratinisargo vāntībhāvaḥ | anyasyāś ca dṛṣṭer apratisaṃdhir anupādānam aprādurbhāvaḥ ||
     <tatra śrutavān āryaśrāvaka idaṃ pratisaṃśikṣyate: ahaṃ ced evamdṛṣṭiḥ syām evaṃvādī: sarvaṃ me na kṣamata iti, dvābhyāṃ me sārdhaṃ syād vigrahaḥ, syād vivādaḥ | yaś caivaṃdṛṣṭir evaṃvādī: sarvaṃ me kṣamata iti, yaś ca evaṃdṛṣṭir evaṃvādi: ekaṃ me kṣamate ekaṃ me na kṣamate iti | vigrahe sati vivādaḥ, vivāde sati vihiṃsā, iti sa tāṃ savigrahāṃ savivādāṃ savihiṃsāṃ ca samanupaśyann imāṃ ca dṛṣṭiṃ pratinisṛjati, anyāṃ ca dṛṣṭiṃ nopādatte | evam asyāś ca dṛṣṭeḥ prahāṇaṃ bhavati pratinisargo vāntībhāvaḥ | anyasyāś ca dṛṣṭer apratisaṃdhir anupādānam aprādurbhāvaḥ ||>
     tatra śrutavān āryaśrāvaka idaṃ pratisaṃśikṣyate: ahaṃ ced evamdṛṣṭiḥ syām evaṃvādī: ekaṃ me kṣamate, ekaṃ me na kṣamata iti, dvābhyāṃ me sārdhaṃ syād vigrahaḥ, syād vivādaḥ | yaś caivaṃdṛṣṭir evaṃvādī: sarvaṃ me kṣamata iti, yaś ca evaṃdṛṣṭir evaṃvādi: sarvaṃ me na kṣamate iti | vigrahe sati vivādaḥ, vivāde sati vihiṃsā, iti sa tāṃ savigrahāṃ savivādāṃ savihiṃsāṃ ca samanupaśyann imāṃ ca dṛṣṭiṃ pratinisṛjati, anyāṃ ca dṛṣṭiṃ nopādatte | evam asyāś ca dṛṣṭeḥ prahāṇaṃ bhavati pratinisargo vāntībhāvaḥ | anyasyāś ca dṛṣṭer apratisaṃdhir anupādānam aprādurbhāvaḥ ||
     ayaṃ khalv agnivaiśyāyana kāyo rūpī audārikaś cāturmahābhūtika iti āryaśrāvakeṇa abhīkṣṇam udayavyayānudarśinā vihartavyam*, virāgānudarśinā pratinisargānudarśinā vihartavyam* | yatrāryaśrāvakasya abhīkṣṇam udayavyayānudarśino viharataḥ, yo 'sya bhavati kāye kāyacchandaḥ kāyasnehaḥ kāyapremā kāyālayaḥ kāyaviṣaktiḥ kāyādhyavasānam*, tac cāsya cittaṃ na paryādāya tiṣṭhati ||
     tisra imā agnivaiśyāyana vedanāḥ | katamās tisraḥ? sukhā duḥkhā aduḥkhāsukhā ca | yasmin samaye śrutavān āryaśrāvakaḥ sukhāṃ vedanāṃ vedayate, dve asya vedane tasmin samaye niruddhe bhavataḥ: duḥkhā ca aduḥkhāsukhā ca | sukhām eva ca tasmin samaye āryaśrāvako vedanāṃ vedayate | sukhāpi ca vedanā anityā nirodhadharmiṇī | yasmin samaye āryaśrāvako duḥkhāṃ vedanāṃ vedayate, dve asya vedane tasmin samaye niruddhe bhavataḥ, sukhā aduḥkhāsukhā ca | duḥkhām eva ca tasmin samaye āryaśrāvako vedanāṃ vedayate | duḥkhāpi vedanā anityā nirodhadharmiṇī | yasmin samaye āryaśrāvako aduḥkhāsukhāṃ vedanāṃ vedayate, dve asya vedane tasmin samaye niruddhe bhavataḥ, sukhā duḥkhā ca | aduḥkhāsukhām eva ca tasmin samaye āryaśrāvako vedanāṃ vedayate | aduḥkhāsukhāpi vedanā anityā nirodhadharmiṇī | tasyaivaṃ bhavati: imā vedanāḥ kiṃnidānāḥ kiṃsamudayāḥ kiṃjātīyāḥ kiṃprabhāvā iti? imā vedanā sparśanidānāḥ sparśasamudayāḥ sparśajātīyāḥ sparśaprabhāvāḥ | tasya sparśasya samudayāt tās tā vedanāḥ samudayante

-------------------- Vaidya, p. 258 --------------------

tasya sparśasya nirodhāt tās tā vedanā nirudhyante, vyupaśāmyanti śītībhavanti astaṃgacchanti | sa yāṃ kāṃcid vedanāṃ vedayate sukhāṃ vā duḥkhāṃ vā aduḥkhāsukhā vā, tāsāṃ vedanānāṃ samudayaṃ cāstaṃgamaṃ cāsvādaṃ cādīnavaṃ ca niḥsaraṇaṃ ca yathābhūtaṃ prajānāmīti, tasya vedanānāṃ samudayaṃ cāstaṃgamaṃ cāsvādaṃ cādīnavaṃ ca niḥsaraṇaṃ ca yathābhūtaṃ prajānata utpannāsu vedanāsv anityatānudarśī viharati, vyayānudarśī virāgānudarśī nirodhānudarśī pratisargānudarśī | sa kāyaparyantikāṃ vedanāṃ vedayamānaḥ kāyaparyantikāṃ vedanāṃ vedaya iti yathābhūtaṃ prajānāti | jīvitaparyantikāṃ vedanāṃ vedayamāno jīvitaparyantikāṃ vedanāṃ vedaya iti yathābhūtaṃ prajānāti | bhedāc ca kāyasyorddhvaṃ jīvitaparyādānād ihaivāsya sarvāṇi vedanāni apariśeṣaṃ nirudhyante apariśeṣam astaṃ parikṣayaṃ paryādānaṃ gacchanti | tasyaivaṃ bhavati: sukhām api vedanāṃ vedayato bhedaḥ kāyasya bhaviṣyati | eṣa evānto duḥkhasya | duḥkhām api, aduḥkhāsukhām api vedanāṃ vedayato bhedaḥ kāyasya bhaviṣyati | eṣa evānto duḥkhasya | sa sukhām api vedanāṃ vedayate, visaṃyukto vedayate, na saṃyuktaḥ | duḥkhām api aduḥkhāsukhām api vedanāṃ vedayate, visaṃyukto vedayate, na saṃyuktaḥ | kena visaṃyuktaḥ? visaṃyukto rāgeṇa dveṣeṇa mohena, visaṃyukto jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ, visaṃyukto duḥkhād iti vadāmi ||
     tena khalu samayena āyuṣmāñ śāriputro 'rdhamāsopasaṃpanno bhagavataḥ pṛṣṭhataḥ sthito 'bhūd vyajanaṃ gṛhītvā bhagavantaṃ vījayan* | āyuṣmataḥ śāriputrasyaitad abhavat*: bhagavāṃs teṣāṃ dharmāṇāṃ prahāṇam eva varṇayati, virāgam eva nirodham eva pratiniḥsargam eva varṇayati | yanv ahaṃ teṣāṃ teṣāṃ dharmāṇāṃ prahāṇānudarśī vihareyam*, virāgānudarśī nirodhānudarśī vihareyam*, pratiniḥsargānudarśī vihareyam iti | āyuṣmataḥ śāriputrasyaiṣāṃ dharmāṇām anityatānudarśino viharato vyayānudarśino virāgānudarśino nirodhānudarśinaḥ pratiniḥsargānudarśino viharataḥ anupādāya āsravebhyaś cittaṃ vimuktam* | dīrghanakhasya ca parivrājakasya virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam* ||
     atha dīrghanakhaḥ parivrājako dṛṣṭadharmā prāptadharmā paryavagāḍhadharmā tīrṇakāṅkṣas tīrṇavicikitso 'parapratyayo 'nanyaneyaḥ śāstuḥ śāsane (Speyer: śāstraśasane) dharmeṣu vaiśāradyaprāpta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantam idam avocat | lābheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam* | careyam ahaṃ bhagavato 'ntike brahmacaryam* | labdhavān dīrghanakhaparivrājakaḥ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam* | evaṃ pravrajitaḥ sa āyuṣmān eko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vyahārṣīt* | eko vyapakṛṣṭo 'pramatta ātāpī prahitātmā viharan* yad arthaṃ kulaputrāḥ keśaśmaśru avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajanti, tad anuttaraṃ brahmacaryaparyavasānaṃ

-------------------- Vaidya, p. 259 --------------------

dṛṣṭa eva dharme svayam abhijñayā sākṣātkṛtvā pratipadya pravedayate: kṣīṇā me jātiḥ, uṣitaṃ brahmacaryaṃ, kṛtaṃ karaṇīyaṃ nāparam asmād bhavaṃ prajānāmīti | ājñātavān sa āyuṣmān arhan babhūva suvimuktacittaḥ | tatra bhagavān bhikṣūn āmantrayate sma: eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ pratisaṃvitprāptānāṃ yaduta koṣṭhilo bhikṣur iti ||
     bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta mahākoṣṭhilena karmāṇi kṛtāny upacitāni, yena mahāvādī saṃvṛttaḥ | pravrajya cārhatvaṃ sākṣātkṛtam iti | bhagavān āha: koṣṭhilenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | koṣṭhilena karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_99.1 ||

     bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ pañcamātrāṇi taskaraśatāni senāpatipramukhāṇi cauryeṇa saṃprasthitāni | yāvat te cañcūryamāṇā anyatamaṃ khadiravaṇam anuprāptāḥ | yāvat senāpatinābhihitāḥ: paśyata yūyaṃ kamalāyatākṣaḥ kaścid aparakīyo manuṣyaḥ saṃvidyate, yena vayaṃ yakṣabaliṃ datvā prakrāmemeti | tatra ca khadiravane pratyekabuddhaḥ prativasati | tatas tais taskaraiḥ paryaṭadbhir dṛṣṭvā senāpatisakāśaṃ nītaḥ | tataś caurasenāpatinā vadhyatām ayam ity ājñā dattā | tato 'sau pratyekabuddhas teṣām anugrahārthaṃ vitatapakṣa iva haṃsarājaḥ khagapatham abhyudgamya vicitrāṇi prātihāryāṇi vidarśayitum ārabdhaḥ | tataḥ senāpatir mūlanikṛtta iva drumaḥ pādayor nipatya atyayaṃ deśitavān* | piṇḍakena pratipādya praṇidhānaṃ kṛtavān*: aham apy evaṃvidhānāṃ guṇānāṃ lābhī syām*, prativiśiṣṭataraṃ cātaḥ śāstāram ārāgayeyaṃ mā virāgayeyam iti ||
     bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena caurasenāpatiḥ, ayam evāsau koṣṭhilaḥ | bhūyaḥ kāśyape bhagavati pravrajito babhūva | tatrānena daśa varṣasahasrāṇi brahmacaryavāsaḥ paripālitaḥ | tenedānīm arhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||

-------------------- Vaidya, p. 260 --------------------

*
******************************************************

AVŚ_100 saṃgītiḥ | (ed. Speyer, vol. II)

     buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kuśinagaryāṃ viharati mallānām upavartane yamakaśālavane | atha bhagavāṃs tad eva parinirvāṇakālasamaye āyuṣmantam ānandam āmantrayate sma: prajñāpaya ānanda tathāgatasya āntareṇa yamakaśālayor uttarāśirasaṃ mañcam* | adya tathāgatasya rātryā madhyame yāme nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyatīti | evaṃ bhadantety āyuṣmān ānando bhagavataḥ pratiśrutya antareṇa yamakaśālayor uttarāśirasaṃ mañcaṃ prajñāpya yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt* | ekāntasthita āyuṣmān ānando bhagavantam idam avocat*: prajñapto bhadanta tathāgatasya antareṇa yamakaśālayor uttarāśirasaṃ mañcaḥ | atha bhagavān* yena mañcas tenopasaṃkrāntaḥ | upasaṃkramya dakṣiṇena pārśvena śayyāṃ kalpayati pādaṃ pādenopadhāya ālokasaṃjñī smṛtaḥ saṃprajānan nirvāṇasaṃjñām eva manasi kurvann iti ||
     tatra bhagavān rātryā madhyame yāme 'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ | samanantaraparinirvṛte buddhe bhagavati atyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt* ulkāpātā diśodāhāḥ | antarīkṣe devadundubhayo nadanti | samanantaraparinirvṛte buddhe bhagavati ubhau yamakaśālavanasya drumottamau tathāgatasya siṃhaśayyāṃ śālapuṣpair avākiratām* | samanantaraparinirvṛte bhagavati anyataro bhikṣus tasyāṃ velāyāṃ gāthāṃ bhāṣate:

     sundarau khalv imau śālavanasyāsya drumottamau |
     yad avākiratāṃ puṣpaiḥ śāstāraṃ parinirvṛtam* || AVŚ_100.1 ||

samanantaraparinirvṛte buddhe bhagavati śakro devendro gāthāṃ bhāṣate:

     anityā bata saṃskārā utpādavyayadharmiṇaḥ |
     utpadya hi nirudhyante teṣāṃ vyupaśamaḥ sukham* || AVŚ_100.2 || iti

samanantaraparinirvṛte buddhe bhagavati brahmā sahāṃpatir gāthāṃ bhāṣate:

     sarvabhūtāni loke 'sminn ikṣepsyanti samucchrayam* |
     evaṃvidho yatra śāstā lokeṣv apratipudgalaḥ |
     tathāgatabalaprāptaḥ cakṣumān parinirvṛtaḥ || AVŚ_100.3 ||

samanantaraparinirvṛte buddhe bhagavati āyuṣmān āniruddho gāthāṃ bhāṣate:
     sthitā āśvāsapraśvāsā sthiracittasya tāyinaḥ |
     ānijyāṃ śāntim āgamya cakṣumān parinirvṛtaḥ || AVŚ_100.4 ||

-------------------- Vaidya, p. 261 --------------------


     tadābhavad bhīṣaṇakaṃ tadābhūd romaharṣaṇam* |
     sarvākārabalopetaḥ śāstā kālaṃ yadākarot* || AVŚ_100.5 ||
     asaṃlīnena cittena vedanā adhivāsayan* |
     pradyotasy eva nirvāṇaṃ vimokṣas tasya cetasaḥ || AVŚ_100.6 || iti ||

     saptāhaparinirvṛte buddhe bhagavati āyuṣmān ānando bhagavataś citāṃ pradakṣiṇīkurvan* gāthāṃ bhāṣate:

     yena kāyaratanena nāyako brahmalokam agaman maharddhikaḥ |
     dahyate sma tanujena tejasā pañcabhir yugaśataiḥ sa veṣṭitaḥ (Speyer: veṣṭhitaḥ) || AVŚ_100.7 ||
     sahasramātreṇa hi cīvarāṇāṃ buddhasya kāyaḥ pariveṣṭito 'bhūt* | (Speyer: pariveṣṭhito)
     dve cīvare tatra tu naiva dagdhe abhyantaraṃ bāhyam atha dvitīyam* || AVŚ_100.8 ||

     varṣaśataparinirvṛte buddhe bhagavati pāṭaliputre nagare rājā aśoko rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam* | dhārmiko dharmarājo dharmeṇa rājyaṃ pālayati | yāvad apareṇa samayena devyā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa devī āpannasatvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jāto abhirūpo darśanīyaḥ prāsādikaḥ kuṇālasadṛśābhyāṃ netrābhyām* | tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād asya jātamātrasya kuṇālasadṛśe netre, tasmād bhavatu dārakasya kuṇāla iti nāmeti | kuṇālo dārako 'ṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām* | so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ | āśu vardhate hradastham iva paṅkajam* | tatas taṃ sarvālaṃkāravibhūṣitaṃ rājā utsaṅgena kṛtvā punaḥ punaḥ prekṣya rūpasaṃpadā praharṣita uvāca: asadṛśo me putro loke rūpeṇeti ||
     tatra ca samaye gāndhāre puṣpabherotso nāma grāmaḥ | tatrānyatamasya gṛhapateḥ putro jāto 'tikrānto mānuṣaṃ varṇam asaṃprāptaś ca divyaṃ varṇam* | janmani cāsya divyagandhodakaparipūrṇā

-------------------- Vaidya, p. 262 --------------------

ratnamayī puṣkariṇī prādurbhūtā, puṣpasaṃpannaṃ ca mahad udyānaṃ jaṅgamaṃ ca | yatra yatra kumāro gacchati tatra tatra ca puṣkariṇī udyānaṃ ca prādurbhavati | tasya sundara iti nāmadheyaṃ vyavasthāpitam* ||
     yāvat krameṇa kumāro mahān saṃvṛttam* | tato 'pareṇa samayena puṣpabherotsād vaṇijaḥ kenacid eva karaṇīyena pāṭaliputraṃ gatāḥ | te prābhṛtam ādāya rājñaḥ sakāśam upagatāḥ | tataḥ pādayor nipatya prābhṛtaṃ rājñe upanamayya purastād vyavasthitāḥ | tato rājā aśokas teṣāṃ kuṇālaṃ darśayati: haṃ bho vaṇijaḥ, kadācit kutracid bhavadbhiḥ paryaṭadbhir evaṃvidhaṃ rūpaviśeṣayuktaṃ dṛṣṭapūrvam iti ? tatas te vaṇijaḥ kṛtakarapuṭāḥ pādayor nipatya abhayaṃ mārgayitvā rājānam ūcuḥ: asti deva asmadīye viṣaye sundaro nāma kumāro 'tikrānto mānuṣaṃ varṇam asaṃprāptaś ca divyaṃ varṇam* | janmani cāsya divyagandhodakaparipūrṇā ratnamayī puṣkariṇī prādurbhūtā, puṣpaphalasamṛddhaṃ ca mahad udyānaṃ jaṅgamam* | yatra yatra ca kumāro gacchati tatra tatra puṣkariṇī udyānaṃ ca prādurbhavati | śrutvā rājā aśokaḥ paraṃ vismayam āpannaḥ | kutūhalajātaś ca dūtasaṃpreṣaṇaṃ kṛtavān: eṣa rājā aśoka āgantum icchati sundarasya kumārasya darśanahetoḥ | yad vaḥ kṛtyaṃ vā karaṇīyaṃ vā tat kurudhvam iti | tato mahājanakāyo bhītāḥ: yadi rājā mahāsādhanena ihāgamiṣyati, mā haiva kaṃcid anartham utpādayiṣyatīti | tataḥ sa kumāro bhadrayānaṃ yojayitvā śatasahasraṃ ca muktāhāraṃ prābhṛtasyārthe datvā aśokasya sakāśaṃ preṣitaḥ | so 'nupūrveṇa cañcūryamāṇaḥ pāṭaliputraṃ nagaraṃ prāptaḥ | śatasahasraṃ ca muktāhāraṃ gṛhītvā rājño 'śokasya sakāśam anuprāptaḥ | rājā aśokaś ca sahadarśanāt sundarasya kumārasya rūpaṃ śobhāṃ varṇapuṣkalatāṃ ca divyāṃ puṣkariṇīm udyānaṃ ca dṛṣṭvā paraṃ vismayam upagataḥ ||
     tato rājā aśokaḥ sthaviropaguptasya vismayajananārthaṃ sundaraṃ ca kumāram ādāya kukkuṭāgāraṃ gataḥ | tatropaguptapramukhāṇy aṣṭādaśārhatsahasrāṇi nivasanti, taddviguṇāḥ śaikṣāḥ pṛthagjanakalyāṇakāḥ | tataḥ sa sthavirasya pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | sthaviropaguptenāsya dharmo deśitaḥ | tataḥ kumāraḥ paripakvasaṃtatir dharmaṃ śrutvā pravrajyābhilāṣī saṃvṛttaḥ | sa rājānam aśokam anujñāpya sthaviropaguptasya sakāśe pravrajitaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ ||
     tato rājā aśokaḥ saṃdigdhaḥ sthaviraṃ pṛcchati: kāni bhadanta sundareṇa karmāṇi kṛtāni, yenāsyaivaṃvidhaṃ rūpam*, kāni punaḥ karmāṇi yena divyagandhodakaparipūrṇā ratnamayī puṣkariṇī prādurbhūtā, puṣpaphalasamṛddhaṃ ca mahad udyānaṃ jaṅgamam*? sthaviropagupta āha: sundareṇaiva

-------------------- Vaidya, p. 263 --------------------

mahārāja pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | sundareṇaiva karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

     na praṇaśyanti karmāṇi kalpakoṭiśatair api |
     sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || AVŚ_100.1 ||

     bhūtapūrvaṃ mahārāja yadā bhagavān parinirvṛtaḥ, tadā āyuṣmān mahākāśyapaḥ pañcaśataparivāro magadheṣu janapadacārikāṃ caran dharmasaṃgītiṃ kartukāmaḥ | yāvad anyatamena daridrakarṣakeṇa mahān bhikṣusaṃgho dṛṣṭaḥ, śāstṛviyogāc chokārto 'dhvapariśrānto rajasāvacūrṇitagātraḥ | tato 'sya kāruṇyam utpannam* | tatas tena kāśyapapramukhāṇi pañca bhikṣuśatāni jentākasnātreṇopanimantritāni | tatas tena nānāgandhaparibhāvitam uṣṇodakaṃ kṛtvā te bhikṣavaḥ snāpitāḥ, cīvarakāṇi śobhitāni | praṇītena cāhāreṇa saṃtarpya śaraṇagamanaśikṣāpadāni datvā praṇidhānaṃ kṛtam*: asminn eva śākyamuneḥ pravacane pravrajya cārhatvaṃ prāpnuyām iti ||
     kiṃ manyase mahārāja yo 'sau tena kālena tena samayena daridrakarṣakaḥ, ayaṃ sa sundaro bhikṣuḥ | yat tena bhikṣavo jentākasnātreṇa snāpitāḥ, tenāsyaivaṃvidho rūpaviśeṣaḥ saṃvṛttaḥ, divyacandanodakaparipūrṇā ramaṇīyā puṣkariṇī puṣpaphalasamṛddhaṃ ca mahad udyānaṃ jaṅgamaṃ prāptam* | yat tena śaraṇagamanaśikṣāpadāni upalabdhāni, teneha janmany arhatvaṃ sākṣātkṛtam* | iti hi mahārāja ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi mahārāja ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||
     atha rāhā aśoka āyuṣmataḥ sthaviropaguptasya bhāṣitam abhinandyānumodya utthāyāsanāt prakrāntaḥ ||