Avadanasataka Based on the following editions: - Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) - Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) Input by Klaus Wille (completed 27. April 2001; last corrections October 2005) Not proof-read! NOTICE: For the text of the Kalpadrumavadanamala (appended to Vaidya's edition) see separate file in the same GRETIL section. # = gap / lacuna --- Vaidya p. n --- = pagination of Vaidya's edition {...} = restored according to parallels <...> = emendations and comments (...) = variant readings in Speyer's edition *{...}* = alternative readings CONVENTIONS: "tv" for "ttv" (as in "satva" etc.) "nv" for "nnv" (as in "yanv ahaæ" etc.) Vaidya's occasional redundancies in verse-numbering have been retained! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अवदानशतकम्* | ॥ नमः श्रीसर्वज्ञाय ॥ -------------------- वैद्य, p. 1 -------------------- प्रथमो वर्गः । तस्योद्दानम्* | पूर्णभद्रो यशोमती कुसीदो वणिजस् तथा । सोमो वडिकः पद्माङ्कः पञ्चालो धूप एव च । राजानं पश्चिमं कृत्वा वर्गो ह्य् एष समुद्दितः ॥ AVÁ_1 ॥ ******************************************************* AVÁ_1 पूर्णभद्रः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । तत्र भगवतो ऽचिराभिसंबुद्धबोधेर् यशसा च सर्वलोक आपूर्णः ॥ अथ दक्षिणागिरिषु जनपदे संपूर्णो नाम ब्राह्मणमहाशालः प्रतिवसति ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलस् त्यागरुचिः प्रदानरुचिः प्रदानाभिरतो महति त्यागो वर्तते ॥ यावद् असौ sarvapëaï¬ikaæ यज्ञम् आरब्धो यष्टुम्*, यत्रानेकानि तीर्थिकशतसहस्राणि भुञ्जते स्म । यदा भगवता राजा बिम्बिसारः सपरिवारो विनीतः, तस्य च विनयाद् बहूनि प्राणिशतसहस्राणि विनयम् उपगतानि, तदा राजगृहात् पूर्णस्य ज्ञातयो ऽभ्यागत्य पूर्णस्य पुरस्ताद् बुद्धस्य वर्णं bhëayituæ प्रवृत्ता धर्मस्य संघस्य च । अथ पूर्णो ब्राह्मणमहाशालो भगवतो गुणसंकीर्तनं प्रतिश्रुत्य महान्तं प्रसादं प्रतिलब्धवान्* | ततः शरणम् अभिरुह्य राजगृहाभिमुखः स्थित्वा उभौ जानुमण्डले पृथिव्यां प्रतिष्ठाप्य पुष्पाणि क्षिपन्*, धूपम् उदकं च भगवन्तम् आयाचितुं प्रवृत्तः: आगच्छतु भगवान् यज्ञं मे अनुभवितुं यज्ञवाटम् इति । अथ तानि पुष्पाणि बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेनोपरि भगवतः पुष्पमण्डपं क्षिप्त्वा तस्थुः धूपो ऽभ्रकूटवद् उदकं वैडूर्यशलाकवत् ॥ अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: कुत इदं भदन्त निमन्त्रणम् आयातम् इति । भगवान् आह: दक्षिणागिरिष्व् आनन्द जनपदे संपूर्णो नाम ब्राह्मणमहाशालः प्रतिवसति, -------------------- वैद्य, p. 2 -------------------- तत्रास्माभिर् गन्तव्यम्, सज्जीभवन्तु भिक्षव इति । भगवान् भिक्षुसहस्रपरिवृत्तो दक्षिणागिरिषु जनपदे चारिकां चरित्वा पूर्णस्य ब्राह्मणमहाशालस्य यज्ञवाटसमीपे स्थित्वा चिन्ताम् आपेदे: यन्व् अहं पूर्णब्राह्मणम् ऋद्धिप्रातिहार्येणावर्जयेयम् इति । अथ भगवांस् तं भिक्षुसहस्रम् अन्तर्धाप्य एकः पात्रचरकव्यग्रहस्तः पूर्णस्मीपे स्थितः । अथ पूर्णो ब्राह्मणमहाशालो भगवन्तं ददर्श द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यंजनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | दृष्ट्वा च पुनस् त्वरितत्वरितं भगवतः समीपम् उपसंक्रम्य भगवन्तम् उवाच: स्वागतं भगवन्, निषीदतु भगवान्, क्रियतां आसनपरिग्रहो ममानुग्रहार्थम् इति । भगवान् आह: यदि ते परित्यक्तं दीयताम् अस्मिन् पात्र इति । अथ पूर्णो ब्राह्ममहाशालः पञ्चमाणवकशतपरिवृतो भगवतो विविधभक्ष्यभोज्यखाद्यलेह्यपेयचोष्यादिभिर् आहारैर् आरब्धः पात्रं परिपूरयितुम्* | भगवान् अपि स्वकात् पात्राद् भिक्षुपात्रेष्व् आहारं संक्रमयति । यदा भगवतो विदितं पूर्णानि भिक्षुसहस्रस्य पात्राणीति, तदा स्वपात्रं पूर्णम् आदर्शितुम्* | ततो भिक्षुसहस्रं पूर्णपात्रम् अर्धचन्द्राकारेण दर्शितवान् । देवताभिर् अप्य् आकाशस्थाभिः शब्दम् उदीरितम्: पूर्णानि भगवतो भिक्षुसहस्रस्य च पात्राणीति । ततः प्रातिहार्यदर्शनात् पूर्णः प्रसादजातो मूलनिकृत्त इव द्रुमो हृष्टतुष्टप्रमुदितः उदग्रप्रीतिसौमनस्यजातो भगवतः पादयोर् निपत्य प्रणिधिं कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयिता, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥ अथ भगवान् पूर्णस्य ब्राह्मणमहाशालस्य हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत्* | धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषु उष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्तः इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः, अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् -------------------- वैद्य, p. 3 -------------------- निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_1.1 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_1.2 ॥ इति अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_1.3 ॥ गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_1.4 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_1.5 ॥ नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । -------------------- वैद्य, p. 4 -------------------- यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_1.6 ॥ इति भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । एष आनन्द पूर्णो ब्राह्मणमहाशालः । अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः ष पारमिताः परिपूर्य पूर्णभद्रो नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसाद इति ॥ यदा भगवता पूर्णो ब्राह्मणमहाशालो ऽनुत्तरायां स्म्यक्संबोधौ व्याकृतः, तदा पूर्णेन भगवान् सश्रावकसंघस् त्रैमास्यं यज्ञवाटे भोजितः । भूयश् चानेन चित्राणि कुशलमूलानि समवरोपितानि ॥ तस्मात् तर्हि भिक्षव एवं शिक्षितव्यं यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः, शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_2 यशोमती । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो वैशालीम् उपनिश्रित्य विहरति मर्कटह्रदतीरे कूटागारशालायाम्* | अथ पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघ्पुरस्कृतो वैशालीं पिण्डाय प्राविक्षत् । सावदानीं वैशालीं पिण्डाय चरित्वा येन सिंहस्य सेनापतेर् निवेशनं तेनोपसंक्रान्तः । उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः ॥ अथ सिंहस्य सेनापतेः स्नुषा यसोमती नम अभिरूपा दर्शनीया प्रासादिका । सा भगवतो विचित्रलक्षणोज्ज्वलकायं दृष्ट्वा अत्यर्थं प्रसादं लब्धवती । सा श्वशुरं पप्रच्छ: अस्ति कश्चिद् उपायो येनाहम् अप्य् एवंगुणयुक्ता स्याम् इति । अथ सिंहस्य सेनापतेर् एतद् अभवत्: उदाराधिमुक्ता बतेयं दारिका । यदि पुनर् इयं प्रत्ययम् आसादयेत्, कुर्याद् अनुत्तरायां सम्यक्संबोधौ प्रणिधानम् इति विदित्वोक्तवान्*: दारिके यदि हेतुं समादाय वर्तिष्यसि, त्वम् अप्य् एवंविधा भविष्यसि यादृशो भगवान् इति ॥ ततः सिंहेन सेनापतिना यशोमत्याः प्रसादाभिवृद्ध्यर्थं प्रभूतं हिरण्यसुवर्णं रत्नानि च दत्तानि । ततो यशोमत्या दारिकया भगवान् सश्रावकसंघः श्वो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः । -------------------- वैद्य, p. 5 -------------------- अधिवासितं च भगवता तस्या अनुग्रहार्थम्* ॥ अथ यशोमती दारिका सुवर्णमयानि पुष्पाणि कारयित्वा रूप्यमयाणि रत्नमयानि प्रभूतगन्धमाल्यविलेपनसंग्रहं कृत्वा शतरसम् आहारं सज्जीकृत्य भगवतो दूतेन कालम् आरोचयति: समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति । अथ भगवान् भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन सिंहस्य सेनापतेर् निवेशनं तेनोपसंक्रान्तः । उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । अथ यशोमती दारिका सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शतरसेनाहारेण स्वहस्तं संतर्प्य पुष्पाणि भगवति क्षेप्तुम् आरब्धा । अथ तानि पुष्पाणि उपरि भगवतो रत्नकूटागारो रत्नच्छत्रं रत्नमण्डप इवावस्थितम्*, यन् न न शक्यं सुशिक्षितेन कर्मकारेण कर्मान्तेवासिना वा कर्तुम्*, यथापि तद् बुद्धानां बुद्धानुभावेन देवतानां च देवानुभावेन ॥ अथ यशोमती दारिका तद् अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा मूलनिकृत्त इव द्रुमः सर्वशरीरेण भगवतः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धा: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयिता, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥ अथ भगवान् यशोमत्या दारिकाया हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषु उष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्तः इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः, अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_2.1 ॥ -------------------- वैद्य, p. 6 -------------------- यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_2.2 ॥ इति अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_2.3 ॥ गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_2.4 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_2.5 ॥ नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_2.6 ॥ इति भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनया यशोमत्या दारिकया ममैवंविधं सत्कारं कृतम्* | एवं भदन्त । एषा आनन्द यशोमती दारिका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः -------------------- वैद्य, p. 7 -------------------- ष पारमिताः परिपूर्य रत्नमतिर् नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तस्याभिप्रसाद इति ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_3 कुसीदः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे ॥ श्रावस्त्याम् अन्यतमः श्रेष्ठी प्रतिवसति, ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सडृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतो न पुत्रो न दुहिता । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं मे गृहम्* | न मे पुत्रो न दुहिता । ममात्ययात् सर्वस्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यतीति । स श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवैर् उच्यते: देवतायाचनं कुरुष्वेति ॥ अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* | यद्य् एवम् अभविष्यत्, एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणाम्* | मातापितराउ रक्तौ भवतः संनिपतितौ । माता कल्या भवति ऋतुमती । गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । तथा ह्य् असौ श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवविप्रलब्धो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते स्म । तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधर्मिका नित्यानुबन्धा अपि देवता आयाचते स्म । स चैवम् आयाचनपरस् तिष्ठति । अन्यतमश् च सत्वो ऽन्यतमस्मात् सत्वनिकायाच् च्युत्वा तस्याः प्रजापत्याः कुक्षिम् अवक्रान्तः । पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे । कतमे पञ्च । रक्तं पुरुषं जानाति, विरक्तं पुरुषं जानाति । कालं जानाति ऋतुं जानाति । गर्भम् अवक्रान्तं जानाति । यस्य सकाशाद् गर्भो ऽवक्रामति तं जानाति । दारकं जानाति । दारिकां जानाति । सचेद् दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति । सचेद् दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति । सा आत्तमनात्तमनाः स्वामिन आरोचयति: दिष्ट्या आर्यपुत्र वर्धसे । आपन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति । सो ऽप्य् आत्तमनात्तमनाः -------------------- वैद्य, p. 8 -------------------- पूर्वकायम् अत्युन्नमय्य *{अभ्युन्नमय्य}* दक्षिणं बाहुम् अभिप्रसार्य उदानम् उदानयति: अप्य् एवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्* | जातो मे स्यान् नावजातः । कृत्यानि मे कुर्वीत । भृतः प्रतिबिभृयात् । दायाद् यं प्रतिपद्येत । कुलवंशो मे चिरस्थितिकः स्यात्* | अस्माकं चाप्य् अतीतकालगतानाम् अल्पं वा प्रभूतं वा दानानि दत्वा कृत्यानि कृत्वा अस्माकं नाम्ना दक्षिणाम् आदेक्ष्यति: इदं तयोर् यत्रतत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति । आपन्नसत्वां चैनां विदित्वोपरिप्रासादतलगताम् अयन्त्रितां धारयति । शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैर् हारार्धहारविभूषितगात्रीम् अप्सरसम् इव नन्दनवनविचारिणीं मञ्चान् मञ्चं पीठात् पीठम् अनवतरन्तीम् अधरिमां भूमिम्* | न चास्याः किंचिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः । अभिरूपो दर्शनीयः प्रासादिकः । जन्मनि चास्य तत् कुलं नन्दितम्* | तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातयः ऊचुः: यस्माद् अस्य जन्मनि सर्वकुलं नन्दितम्, तस्माद् भवतु दारकस्य नन्द इति नामेति । तस्य नन्द इति नाम व्यवस्थापितम्* ॥ नन्दो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | यदा महान् संवृत्तः पंचवर्षः षड्वर्षो वा, तदा कुसीदः संवृत्तः परमकुसीदः । नेच्छति शयनासनाद् अप्य् उत्थातुम्* | तेन तीक्ष्णनिशितबुद्धितया अन्तर्गृहस्थेनैव शास्त्राण्य् अधीतानि ॥ अथ श्रेष्ठिन एतद् अभवत्: सो ऽपि मे कदाचित् कर्हिचिद् देवताराधनया पुत्रो जातः, सो ऽपि कुसीदः परमकुसीदः । शयनासनाद् अपि नोत्तिष्ठते । तत् किं ममानेनेदृग्जातीयेन पुत्रेण, यो नाम स्वस्थशरीरो भूत्वा पशुर् इव संतिष्ठतीति ॥ स च श्रेष्ठी पूरणाभिप्रसन्नः । तेन ष तीर्थिकाः शास्तारः स्वगृहम् आहूताः: अपि नाम अयं दारकस् तेषां दर्शनाद् गौरवजातः शयनासनाद् अपि तावद् उत्तिष्ठेत्* | अथ कुसीदो दारकस् तांश् छास्तॄन् दृष्ट्वा चक्षुःसंप्रेक्षणाम् अपि न कृतवान्*, कः पुनर् वाद उत्थास्यति वा अभिवादयिष्यति वा, आसनेन वा उपनिमन्त्रयिष्यति । अथ स गृहपतिस् ताम् एवावस्थां दृष्ट्वा सुष्ठुतरम् उत्कण्ठितः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* | धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां saptabodhyaÇgakusumìhyÃnÃm अष्टाङ्गमार्गदेशिकानां -------------------- वैद्य, p. 9 -------------------- नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य च बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्* | कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्* | कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्* | कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य j¤ÃnäjanaÓalÃkayà चक्षुर् विशोधयामि । कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्* | कस्यावरोपितानि परिपाचयेयम्* | कस्य परिपक्वानि विमोचयेयम्* | आह च: अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ AVÁ_3.1 ॥ पश्यति भगवान्: अयं दारकः कुसीदो मद्दर्शनाद् वीर्यम् आरप्स्यते यावद् अनुत्तरायां सम्यक्संबोधौ चित्तं परिणामयिष्यतीति । ततो भगवता तीर्थ्यानां मददर्पच्छित्त्यर्थं दारकस्य च कुशलमूलसंजननार्थं सूर्यसहस्रातिरेकप्रभाः कनकवर्णमरीचय उत्सृष्टाः, यैस् तद् गृहं समन्ताद् अवभासितम्* | कल्पसहस्रपरिभाविताश् च मैत्र्यंशव उत्सृष्टाः, यैर् अस्य स्पृष्टमात्रं शरीरं प्रह्लादितम्* | स इतश् चामुतश् च प्रेक्षितुम् आरब्धः: कस्य प्रभावान् मम शरीरं प्रह्लादितम् इति । ततो भगवान् भिक्षुगणपरिवृतस् तद् गृहं प्रविवेश । ददर्श कुसीदो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषुलक्षणैः समलंकृत अशीत्या चानुव्यंजनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | दृष्ट्वा च पुनः परं प्रसादम् आपन्नः । सहसा स्वयम् एवोत्थाय भगवतो ऽर्थे आसनं प्रज्ञपयति । एवं चाह: एतु भगवान्, स्वागतं भगवतः, निषीदतु भगवान् प्रज्ञप्त एवासन इति । अथास्य मातापितराव् अन्तर्जनश् चादृष्टपूर्वप्रभावं दृष्ट्वा परमं विस्मयम् आपन्नाः ॥ ततः कुसीदो दारको हर्षविकसिताभ्यां नयनाभ्यां भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता अनेकप्रकारं कौसीद्यस्यावर्णो bhëita÷, वीर्यारम्भस्य चानुशंसः । चन्दनमयीं चास्य यष्टिम् अनुप्रयच्छति: इमां दारक यष्टिम् आकोटयेति । स ताम् आकोटयितुम् आरब्धः । अथासौ यष्टिर् आकोट्यमाना मनोज्ञशब्दश्रवणं करोति, विविधानि च रत्ननिधानानि पश्यति । तस्यैतद् अभवत्: महान् बतायं वीर्यारम्भे विशेषो यन्व् अहं भूयस्या मात्रया वीर्यम् आरभेयेति । स श्रावस्त्यां घण्टाव् अवघोषणं सार्थवाहम् आत्मानम् उद्घोष्य षड्वारान् महासमुद्रम् अवतीर्णः । ततः सिद्धयानपात्रेण महारत्नसंग्रहं कृत्वा भगवान् अन्तर्निवेशने सश्रावकसंघो भोजितः । अनुत्तरायां च सम्यक्संबोधौ प्रणिधानं कृतम्* ॥ अथ भगवान् कुसीदस्य दारकस्य हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या -------------------- वैद्य, p. 10 -------------------- अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषु उष्णीभूता निपतन्ति, तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्तः इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान् यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_3.1 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_3.2 ॥ इति अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ च ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_3.3 ॥ -------------------- वैद्य, p. 11 -------------------- गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_3.4 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_3.5 ॥ नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_3.6 ॥ इति भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेन कुसीदेन दारकेण ममैवंविधं सत्कारं कृतम्* | एवं भदन्त । एष आनन्द कुशिदो दारको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट्पारमिताः परिपूर्य अतिबलवीर्यपराक्रमो नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसाद इति ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते च भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_4 सार्थवाहः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे ॥ श्रावस्त्याम् अन्यतमो महासार्थवाहो महासमुद्राद् भग्नयानपात्र आगतः । स द्विर् अपि त्रिर् अपि स्वदेवतायाचनं कृत्वा महासमुद्रम् अवतीर्णो भग्नयानपात्र एवागतः । ततो ऽस्य महान् खेद उत्पन्नः । स इमां चिन्ताम् आपेदे: को मे उपायः स्वाद्येन धनार्जनं कुर्याम् इति । तस्यैतद् अभवत्: अयं बुद्धो भगवान् सर्वदेवप्रतिविशिष्टतरः आत्महितपरहितप्रतिपन्नः कारुणिको महाधर्मकामः प्रजावत्सलः, यन्व् अहम् इदानीम् अस्य नाम्ना पुनर् अपि महासमुद्रम् अवतरेयम्* | सिद्धयानपात्रस् त्व् आगच्छेयं चेद् उपार्धेन धनेनास्य पूजां कुर्याम् इति ॥ -------------------- वैद्य, p. 12 -------------------- स एवं कृतव्यवसायः पुनर् अपि महासमुद्रम् अवतीर्णः । बुद्धानुभावेन च रत्नद्वीपं संप्राप्य महारत्नसंग्रहं कृत्वा कुशलस्वस्तिना स्वगृहम् अनुप्राप्तः । स मार्गश्रमं प्रतिविनोद्य भाण्डं प्रत्यवेक्षितुम् आरब्धः । तस्य नानाविचित्राणि रत्नानि दृष्ट्वा महांल्लाभ उत्पन्नः । चिन्तयति च: मया ईदृशानां रत्नानां श्रमणस्य गौतमस्य उपार्धं दातव्यं भविष्यति । यन्व् अहम् एतानि स्वस्याः पत्न्या आयः । तेन कार्षापणद्वयेन विक्रीय भगवतो गन्धं दद्याम् इति । स कार्षापणद्वयेनागरुं क्रीत्वा जेतवनं गतः । ततो ऽपत्रपमाणरूपो द्वारकोष्ठके स्थित्वागरुं धूपितवान्* ॥ अथ बहगवांस् तद् रूपम् ऋद्ध्यभिसंस्कारम् अभिसंस्कृतवान् येन स धूप उपरि विहायसम् अभ्युद्गम्य सर्वां च श्रावस्तीं स्फुरित्वा महदभ्रकूटवद् अवस्थितः । तस्य तद् अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा महान् प्रसाद उत्पन्नः । स स्वचित्तं paribhëitavÃn: नैतन् मम प्रतिरूपं स्याद् यद् अहं भगवन्तं रत्नैर् नाभ्यर्चयेयम् इति ॥ अथ तेन सार्थवाहेन भगवान् सश्रावकसंघो ऽन्तर्निवेशने भक्तेनोपनिमन्त्रितः । ततः प्रणीतेनाहारेण संतर्प्य महारत्नैर् अवकीर्णः । ततस् तानि रत्नानि उपरि विहायसम् अभ्युद्गम्य मूर्ध्नि भगवतो रत्नकूटागारो रत्नच्छत्रं रत्नमण्डपश् चावस्थितः, यन् न शक्यं सुशिक्षितेन कर्मकारेण कर्मान्तेवासिना वा कर्तुम्*, यथापि तद् बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन ॥ अथ सार्थवाहो द्विगुणजातप्रसादस् तत्प्रतिहार्यदर्शनान् मूलनिकृत्त इव द्रुमो भगवतः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयित, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥ अथ भगवांस् तस्य सार्थवाहस्य हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविष्कार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्तः इतश् च्युता नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः -------------------- वैद्य, p. 13 -------------------- परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_4.1 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_4.2 ॥ इति अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_4.3 ॥ गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_4.4 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_4.5 ॥ नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । -------------------- वैद्य, p. 14 -------------------- यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_4.6 ॥ इति भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेन सार्थवाहेन ममैवंविधं सत्कारं कृतम्* | एवं भदन्त । एष आनन्द सार्थवाहो ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः ष पारमिताः परिपूर्य रत्नोत्तमो नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तस्याभिप्रसादः ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_5 सोमः । [L o s t] (ed. Speyer, vol. I) ******************************************************* AVÁ_6 va¬ika÷ | (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे ॥ श्रावस्त्याम् अन्यतमो गृहपतिः श्रेष्ठी प्रतिवसति ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः गृहपतेः पत्नी आपन्नसत्वा संवृत्ता । सा नवानां मासानाम् अत्ययात् प्रसूता । दारको जातो अभिरूपो दर्शनीयः प्रासादिकः ॥ तस्य जातौ जातिमहं कृत्वा वडिक इति नामधेयं कृतवान् पिता । वडिको दारको ऽष्टाभ्यो धात्रीभ्यो दत्तः अंसधात्रीभ्यां क्षीरधात्रीभ्यां मलधात्रीभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | यदा महान् संवृत्तः पञ्चवर्षो षड्वर्षो वा, तदा गुरौ भक्तिं कृत्वा सर्वशास्त्राणि अधीतानि । तीक्ष्णबुद्धितया शीघ्रं सर्वशास्त्रस्य पारं गतः ॥ तद् अनन्तरं तस्य वडिकस्य किंचित् पूर्वजन्मकृतकर्मविपाकेन शरीरे कायिकं दुःखं पतितम् इति दुःखी भूतश् चिन्तापरः स्थितः: किं पापं कृतं मया, यद् इदं कायिकं दुःखं मम शरीरे जातम्* | तस्य पितापि पुत्रस्येदं कायिकं दुःखभावं दृष्ट्वा महदुद्विग्नः पुत्रात्ययशङ्खया दीनमानसः शोकाश्रुव्याप्तवदनस् त्वरितं वैद्यम् आहूय तस्य पुत्रस्य रोगं दर्शयति: को रोगः, -------------------- वैद्य, p. 15 -------------------- केन हेतुना मम पुत्रस्य देहे जात इति । ततः स वैद्यस् तस्य रोगचिह्नं दृष्ट्वा चिकित्सां कर्तुम् आरब्धः । तथापि तस्य रोगशान्तिर् न भवति, पुनर् वृद्धिर् भवति । पिता पुत्रस्य रोगं वृद्धं जातं दृष्ट्वा अवश्यं पुत्रो मरिष्यति, यद् वैद्येनापि चास्य रोगस्य चिकित्सितुं न शक्यते, इति मूर्च्छया भूमौ पतितः । तं दृष्ट्वा भूयो ऽपि पुत्रस्य चिन्ता जाता । भूयो ऽपि चिन्तया मानसी व्यथा जाता । स दारको रोगी भूतो ऽशक्यो ऽपि वदितुं कथंचित् पितरं babhëe: मा तात साहसम्* | धैर्यम् अवलम्ब्योत्तिष्ठ । ममात्ययाशङ्कया मा भूस् त्वम् अपि मादृशः । मम नाम्ना देवानां पूजां कुरु, दानं देहि । ततो मम स्वस्था *{स्वास्थं}* भविष्यति । स गृहपतिर् इति पुत्रस्य वच आकर्ण्य सर्वदेवेभ्यः पूजां कृतवान्* | सर्वब्राह्मणतीर्थिकपरिव्राजकेभ्यो दानं दत्तवान्* | तथापि तस्य रोगशान्तिर् न भवति । तदा तस्य महान् मानसो दुःखो ऽभूत्* | सर्वदेवेषु पूजा कृता, दानो ऽपि दत्तः पित्रा मम, तथापि स्वस्था न भवति । ततस् तथागतगुणान् अनुस्मृत्य बुद्धं नमस्कारं कर्तुम् आरब्धः । अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* | धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां saptabodhyaÇgakusumìhyÃnÃm अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्* | कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्* | कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्* <| कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य j¤ÃnäjanaÓalÃkayà चक्षुर् विशोधयामि |> कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्* | कस्यावरोपितानि परिपाचयेयम्* | कस्य परिपक्वानि विमोचयेयम्* | आह च: अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ AVÁ_6.1 ॥ ततो भगवता वडिकस्य गृहपतेः पुत्रस्य ताम् अवस्थां दृष्ट्वा सूर्यसहस्रातिरेकप्रभाः कनकवर्णा मरीचयः सृष्टाः, यैस् तद् गृहं समन्ताद् अवभासितम्* | कल्पसहस्रपरिभाविताश् च मैत्र्यंशव उत्सृष्टाः, यैर् अस्य स्पृष्टमात्रं शरीरं प्रह्लादितम्* | ततो भगवांस् तस्य द्वारकोष्ठकम् अनुप्राप्तः । दौवारिकपुरुषेणास्य निवेदितं भगवान् द्वारे तिष्ठतीति । अथ वडिकः श्रेष्ठिपुत्रो लब्धप्रसादो ऽधिगतसमाश्वास आह: प्रविशतु भगवान्, स्वागतं भगवते, आकाङ्क्षामि भगवतो दर्शनम् इति । अथ भगवान् प्रविश्य प्रज्ञप्त एवासने निषण्णः । निषद्य भगवान् वडिकम् उवाच: किं ते वडिक बाधत इति । वडिक उवाच: कायिकं च मे दुःखं चेतसिकं -------------------- वैद्य, p. 16 -------------------- चेति । ततो ऽस्य भगवता सर्वसत्वेषु मैत्र्युपदिष्टा: अयं ते चेतसिकस्य प्रतिपक्ष इति । लौकिकं च चित्तम् उत्पादयामास: अहो बत शक्रो देवेन्द्रो गन्धमादनात् पर्वतात् क्षीरिकाम् ओषधीम् आनयेद् इति । सहचित्तोत्पादाद् भगवतः शक्रो देवेन्द्रो गन्धमादनात् पर्वतात् क्षीरिकाम् ओषधीम् आनीय भगवते दत्तवान्* | भगवता च स्वपाणिना गृहीत्वा वडिकाय दत्ता: इयं ते कायिकस्य दुःखस्य परिदाहशमनीति ॥ स कायिकं प्रस्रब्धिसुखं लब्ध्वा भगवतो ऽन्तिके चित्तं प्रसादयामास । प्रसन्नचित्तश् च राज्ञः प्रसेनजितो निवेद्य भगवन्तं सश्रावकसंघं भोजयित्वा शतसहस्रेण वस्त्रेणाच्छद्य सर्वपुष्पमाल्यैर् अभ्यर्चितवान्* | ततश् चेतनां पुष्णाति स्म, प्रणिधिं च चकार: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन यथैवाहं भगवता अनुत्तरेण वैद्यराजेन चिकित्सितः, एवम् अहम् अप्य् अनागते ऽध्वनि अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयित, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥ अथ भगवान् वडिकस्य धातुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषु उष्णीभूता निपतन्ति, तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्तः इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान् यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_6.2 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_6.3 ॥ इति अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । -------------------- वैद्य, p. 17 -------------------- अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ च ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_6.4 ॥ गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_6.4 ॥ तत्कालं स्वयम् अधिगम्य धीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_6.5 ॥ ****** NOTE on 6.5a: S usually vÅrya, but here धीर. ****** नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_6.6 ॥ इति भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् अनेन वडिकेन गृहपतिपुत्रेण ममैवंविधं सत्कारं कृतम्* | एवं भदन्त । एष आनन्द वडिको गृहपतिपुत्रो ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः ष पारमिताः परिपूर्य शाक्यमुनिर् नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसाद इति ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते च भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 18 -------------------- ******************************************************* AVÁ_7 पद्मः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे ॥ यदा भगवांल् लोके नोत्पन्न आसीत्, तदा राजा प्रसेनजित् तीर्थिकदेवतार्चनं कृतवान् पुष्पधूपगन्धमाल्यविलेपनैः । यदा तु भगवांल् लोके उत्पन्नः, राजा च प्रसेनजिद् दहरसूत्रोदाहरणेन विनीतो भगवच्छासने श्रद्धां प्रतिलब्धवान्, तदा प्रीतिसौमनस्यजातस् त्रिर् भगवन्तम् उपसंक्रम्य दीपधूपगन्धमाल्यविलेपनैर् अभ्यर्चयति ॥ अथान्यतम आरामिको नवं पद्मम् आदाय राज्ञः प्रसेनजितो ऽर्थं श्रावस्तीं प्रविशति । तीर्थिकोपासकेन च दृष्टः पृष्ठश् च: किम् इदं पद्मं विक्रीणिष्ये? स कथयति: आमेति । स क्रेतुकामो यावद् अनाथपिण्डदो गृहपतिस् तं प्रदेशम् अनुप्रतः ॥ तेन तस्माद् द्विगुणेन मूल्येन वर्धितम्* | ततः परस्परं वर्धमानौ यावच् छतसहस्रं वर्धितवन्तौ । अथारामिकस्यैतद् अभवत्*: अयम् अनाथपिण्डदो गृहपतिर् अचञ्चलः स्थिरसत्वः । नूनम् अत्र कारणेन भवितव्यम् इति । तेन संशयजातेन स तीर्थिकाभिप्रसन्नः पुरुषः पृस्टः: कस्यार्थे भवान् एवं वर्धत इति । स आह: अहं भगवतो नारायणस्यार्थे इति ॥ अनाथपिण्डद आह: अहं भगवतो बुद्धस्यार्थे इति । आरामिक आह: क एष बुद्धो नामेति? ततो ऽनाथपिण्डदेन विस्तरेणास्य बुद्धगुणा आख्याताः । तत आरामिको ऽनाथपिण्डदम् आह: गृहपते अहं स्वयम् एव तं भगवन्तम् अभ्यर्चयिष्य इति ॥ ततो ऽनाथपिण्डदो गृहपतिर् आरामिकम् आदाय येन भगवांस् तेनोपसंक्रान्तः । ददर्शारामिको बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यंजनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् च आरामिकेण तत् पद्मं भगवति क्षिप्तम्* | ततः क्षिप्तमात्रं शकटचक्रमाणं भूत्वा उपरि भगवतः स्थितम्* ॥ अथ स आरामिकस् तत् प्रतिहार्यं दृष्ट्वा मूलनिकृत्त इव द्रुमो भगवतः पादयोर् निपत्य कृतकरपुटश् चेतनां पुष्णाति, प्रणिधिं च कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयित, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥ अथ भगवांस् तस्यारामिकस्य हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् -------------------- वैद्य, p. 19 -------------------- गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युता नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_7.1 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_7.2 ॥ इति अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_7.3 ॥ -------------------- वैद्य, p. 20 -------------------- गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_7.4 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_7.5 ॥ नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_7.6 ॥ इति भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेनारामिकेण प्रसादजातेन ममैवंविधां पूजाम् कृताम्* | एवं भदन्त । एष आरामिको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः ष पारमिताः परिपूर्य पद्मोत्तमो नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसाद इति ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_8 पञ्चालः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे ॥ तेन खलु समयेनोत्तरपञ्चालराजो दक्षिणपञ्चालराजेन saha prativiruddho babhuva | # # # [gap in all MSS] atha राजा प्रसेनजित् कौशल्यो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः । एकान्ते निषण्णो राजा प्रसेनजित् कौशल्यो भगवन्तम् इदम् अवोचत्* : भगवान् नाम भदन्त अनुत्तरो धर्मराजो व्यसनगतानां सत्वानां परित्राता, अन्योन्यवैरिणां वैरप्रशमयिता । अयं चोत्तरपञ्चालो राजा दक्षिणपञ्चालराजेन सह प्रतिविरुद्धः । तौ परस्परम् एव महाजनविप्रघातं कुरुतः । तयोर् भगवान् दीर्घरात्रानुगतस्य वैरस्योपशमं -------------------- वैद्य, p. 21 -------------------- कुर्याद् अनुकम्पाम् उपादायेति । अधिवासयति भगवान् राज्ञः प्रसेनजितः कौशल्यस्य तूष्णीभावेन । अथ राजा प्रसेनजित् कौशल्यो भगवतस् तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः ॥ अथ भगवांस् तस्या एव रात्रेर् अत्ययात् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय येन वाराणसी काशीनां नगरं तेन चारिकां प्रक्रान्तः । अनुपूर्वेण चारिकां चरन् वाराणसीम् अनुप्राप्तो वाराणस्यां विहरति ऋषिपतने मृगदावे । यावत् तयोर् विदितं भगवान् अस्मद्विजितम् अनुप्राप्त इति । यावद् भगवता ऋद्धिबलेन चतुरङ्गबलकायं निर्मायोत्तरपञ्चालराजस् त्रासितः । स भीत एकरथम् अभिरुह्य भगवत्सकाशम् उपसंक्रान्तः । तस्य भगवता वैरप्रशमाय धर्मो देशितः । स तं धर्मं श्रुत्वा भगवत्सकाशे प्रव्रजिते । तेन युज्यमानेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* ॥ दक्षिणपञ्चालराजेनापि भगवान् सश्रावकसंघस् त्रैमास्यं शतरसेनाहारेणोपनिमन्त्रितः, शतसहस्रेण च वस्त्रेणाच्छादितः । प्रणिधानं कृतम्*: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयित, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥ अथ भगवांस् दक्षिणपञ्चालराजस्य हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वा च एवं भवति: न ह्य् एव वयं भवन्त इतश् च्युता नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_8.1 ॥ -------------------- वैद्य, p. 22 -------------------- यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_8.2 ॥ इति अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे कर{तले} 'न्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_8.3 ॥ गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_8.4 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_8.5 ॥ नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_8.6 ॥ इति भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द दक्षिणपञ्चालराजेन ममैवंविधं सत्कारं कृतम्* | एवं भदन्त । एष आनन्द पञ्चालराजो ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः -------------------- वैद्य, p. 23 -------------------- ष पारमिताः परिपूर्य विजयो नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_9 धूपः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे ॥ तेन खलु समयेन श्रावस्त्यां द्वौ श्रेष्ठिनौ । ताव् अन्योन्यं प्रतिविरुद्धौ बभूवतुः । ताभ्याम् एकः पूरणो ऽभिप्रसन्नः, द्वितीयो बुद्धे भगवति । ततस् तयोः परस्परं कथासांकथ्यविनिश्चये वर्तमाने पूरणोपासक आह: बुद्धात् पूरणो विशिष्टतर इति । बुद्धोपासक आह: भगवान् सम्यक्संबुद्धो विशिष्टतर इति । ततस् ताभ्यां सर्वस्वापहरणे बन्धनिक्षेपः कृतः ॥ यावद् राज्ञः प्रसेनजितः श्रुतम्* | तेनामात्यानाम् आज्ञा दत्ता: तयोर् मीमांसा कर्तव्येति । ततस् तैर् अमात्यैः सर्वविजिते घण्टावघोषणं कारितम्*: सप्तमे दिवसे बुद्धतीर्थिकोपासकयोर् मीमांसा भविष्यति, ये चाद्भुतानि द्रष्टुकामास् ते आगच्छन्त्व् इति । ततः सप्तमे दिवसे विस्तीर्णावकाशे पृथिवीप्रदेशे ऽनेकेषु प्राणिशतसहस्रेषु संनिपतितेषु गगनतले चानेकेषु देवतासहस्रेषु संनिपतितेषु गोमयमण्डलके कॢप्ते सर्वगन्धमाल्येषूपहृतेषु पूर्वतरं तीर्थिकोपासकेन सत्योपयाचनं कृतम्*: येन सत्येन पूरणप्रभृतयः ष शास्तारो लोके श्रेष्ठाः, अनेन सत्येनेमानि पुष्पाणि अयं च धूपः इदं च पानीयं तान् उपगच्छन्त्व् इति ॥ एवं प्रव्याहतमात्रे (स्पेयेर्: प्रव्याहृतमात्रे) तानि पुष्पाणि भूमौ पतितानि, अग्निर् निर्वृतः, पानीयं पृथिव्याम् अस्तं परिक्षयं पर्यादानं गतम्* | ततो महाजनकायेन किलकिलाप्रक्ष्वेडोच्चैर् नादो मुक्तः, यम् अभिवीक्ष्य तीर्थ्योपासकस् तूष्णीभूतो मङ्कुभूतः (स्पेयेर्: मद्गुभूतः), स्रस्तस्कन्धो ऽधोमुखो निष्प्रतिभानः, प्रध्यानपरमः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः ॥ ततो भगवच्छ्रावकेण हर्षोत्कण्ठजातेन प्रसादविकसिताभ्यां नयनाभ्याम् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य सत्योपयाचनं कृतम्*: येन सत्येन भगवान् सर्वसत्वानाम् अग्र्यः, अनेन सत्येनेमानि पुष्पाणि धूप उदकं भगवन्तम् उपगच्छन्त्व् इति । एवं प्रव्याहृतमात्रो तानि पुष्पाणि हंसपंक्तिर् इवाकाशे जेतवनाभिमुखं संप्रस्थितानि, धुपो ऽभ्रकूटवत्*, उदकं वैडूर्यशलाकवत्* | अथ स महाजनकायस् तत् प्रातिहार्यं दृष्ट्वा किलकिलाप्रवेक्ष्वेडोच्चैःशब्धं कुर्वंस् तेषां संप्रस्थितानां पृष्ठतः पृष्ठतः समनुबद्धः ॥ -------------------- वैद्य, p. 24 -------------------- ततस् तानि पुष्पाणि भगवत उपरि स्थितानि, धूप उदकं चाग्रतः । ततः स महाजनकायो लब्धप्रसादो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रावणाय । तेषां भगवान् इदं सूत्रं bhëate स्म: तिस्र इमा ब्राह्मणगृहपतयो ऽग्रप्रज्ञप्तयः । कतमास् तिस्रः? बुद्धे अग्रप्रज्ञप्तिः, धर्मे, संघे अग्रप्रज्ञप्तिः । बुद्धे अग्रप्रज्ञप्तिः कतमा? ये केचिद् ब्राह्मणगृहपतयः सत्वा अपदा वा द्विपदा वा बहुपदा वा, रूपिणो वा अरूपिणो वा, संज्ञिनो वा असंज्ञिनो वा, नैवसंज्ञिनो नासंज्ञिनः, तथागतो ऽर्हन् सम्यक्संबुद्धस् तेषाम् अग्र आख्यातः । ये केचिद् बुद्धे ऽभिप्रसन्नाः, अग्रे ते ऽभिप्रसन्नाः । तेषाम् अग्रे ऽभिप्रसन्नानाम् अग्र एव विपाकः प्रतिकांक्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्* | इयम् उच्यते ब्राह्मणगृहपतयो बुद्धे अग्रप्रज्ञप्तिः । धर्मे अग्रप्रज्ञप्तिः कतमा? ये केचिद् धर्माः संस्कृता वा असंस्कृता वा, विरागो धर्मस् तेषाम् अग्र आख्यातः । ये केचिद् धर्मे ऽभिप्रसन्ना, अग्रे ते ऽभिप्रसन्नाः । तेषाम् अग्रे ऽभिप्रसन्नानाम् अग्र एव विपाकः प्रतिकांक्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्* | इयम् उच्यते ब्राह्मणगृहपतयो धर्मे अग्रप्रज्ञप्तिः । संघेषु अग्रप्रज्ञप्तिः कतमा? ये केचित् संघा वा गणा वा पूगा वा परिषदो वा, तथागतश्रावकसंघस् तेषाम् अग्र आख्यातः । ये केचित् संघे ऽभिप्रसन्नाः, अग्रे ते ऽभिप्रसन्नाः । तेषाम् अग्रे ऽभिप्रसन्नानाम् अग्र एव विपाकः प्रतिकांक्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्* | इयम् उच्यते ब्राह्मणगृहपतयो संघे अग्रप्रज्ञप्तिः । अस्मिन् खलु धर्मपर्याये bhëyamÃïe तेषां ब्राह्मणगृहपतीनां कैश्चिद् बुद्धधर्मसंघेषु प्रसादः प्रतिलब्धः, कैश्चिच् छरणगमनशिक्षापदानि गृहीतानि, कैश्चित् प्रव्रज्य इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा, सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य, सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | तेन च तीर्थ्योपासकेन तथागतान्तिके प्रसादः प्रतिलब्धः । ततो मूलनिकृत्त इव द्रुमः {भगवतः} पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयित, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥ अथ भगवांस् तस्य तीर्थिकोपासकस्य हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: -------------------- वैद्य, p. 25 -------------------- न ह्य् एव वयं भवन्त इतश् च्युता नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_9.1 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_9.2 ॥ इति अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_9.3 ॥ गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_9.4 ॥ -------------------- वैद्य, p. 26 -------------------- तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_9.5 ॥ नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_9.6 ॥ इति भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेन तीर्थिकोपासकेन ममैवंविधं सत्कारं कृतम्* | एवं भदन्त । एष आनन्द तीर्थोपासको ऽनेन कुशलमूलेन चित्तोत्पादेन {देयधर्मपरित्यागेन} च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः ष पारमिताः परिपूर्य अचलो नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसाद इति ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_10 राजा । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन राजा प्रसेनजित् कौशलो राजा च अजातशत्रुः उभाव् अप्य् एतौ परस्परं विरुद्धौ बभूवतौः । अथा राजा अजातशत्रुश् चतुरङ्गबलकायं संनह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं राजानं प्रसेनजितं कौशलम् अभिनिर्यातो युद्धाय ॥ अश्रौषीद् राजा प्रसेनजित् कौशलः: राजा अजातशत्रुश् चतुरङ्गबलकायं संनह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं च अभिनिर्यातो युद्धायेति । श्रुत्वा च चतुरङ्गबलकायं संनह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं राजानम् अजातशत्रुं प्रत्यभिनिर्यातो युद्धाय । अथ राज्ञा अजातशत्रुणा राज्ञः प्रसेनजितः कौशलस्य सर्वो हस्तिकायः पर्यस्तः, अश्वकायो रथकायः पत्तिकायः पर्यस्तः । राजा प्रसेनजित् कौशलो जितो भीतो भग्नः पराजितः परापृष्ठीकृत एकरथेन श्रावस्तीं प्रविष्टः । एवं यावत् त्रिर् अपि ॥ -------------------- वैद्य, p. 27 -------------------- अथ राजा प्रसेनजित् कौशलः शोकागरं प्रविश्य करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । तत्र च श्रावस्त्याम् अन्यतमः Óre«ÂhŠìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन श्रुतं यथा राजा प्रसेनजित् कौशलो जितो भग्नः परापृष्ठीकृतः, एकरथेनेह प्रविष्ट इति । श्रुत्वा च पुनर् येन राजा प्रसेनजित् कौशलस् तेनोपसंक्रान्तः । उपसंक्रम्य राजानं प्रसेनजितं कौशलं जयेनायुषा च वर्धयित्वा च (स्पेयेर्: उवाच): किमर्थं देव शोकः क्रियते? अहं देवस्य तावत् सुवर्णम् अनुप्रयच्छामि, येन देवः पुनर् अपि यथेष्टप्रचारणं करिष्यतीति । तेन तस्य महान् सुवर्णराशिः कृतः, यत्रोपविष्टः पुरुष उत्थितं पुरुषं न पश्यति, उत्थितो वा उपविष्टम्* ॥ अथ राज्ञा प्रसेनजित्कौशल्येन स्वविषये चरपुरुषाः समन्तत उत्सृष्टाः: शृणुत जनप्रवादान् इति । यावज् जेतवने द्वौ मल्लाव् अन्योन्यं संजल्पं कुरुतः: अस्ति केसरी नाम संग्रामः । तत्र ये कातराः पुरुषास् ते संग्रामशिरसि स्थाप्यन्ते, ये मध्यास् ते मध्ये, ये उत्कृष्टाः शूरपुरुषास् ते पृष्ठत इति । ततस् ते राज्ञे इति वेदितवन्तः । श्रुत्वा च राजा प्रसेनजित् कौशलस् तथा चतुरङ्गबलकायं संनाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं च राजानम् अजातशत्रुम् अभिनिर्यातो युद्धाय । ततो राज्ञा प्रसेनजिता कौशलेन राज्ञो ऽजातशत्रोर् वैदेहीपुत्रस्य सर्वो हस्तिकायः पर्यस्तः, अश्वकायो रथकायः पत्तिकायः पर्यस्तः । राजानम् अप्य् अजातशत्रुं वैदेहीपुत्रं जितं भीतभग्नपराजितं परापृष्ठीकृतं जीवग्राहं गृहीत्वा एकरथे ऽभिरोप्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषीदति । एकान्तनिषण्णो राजा प्रसेनजित्कौशलो भगवन्तम् इत्य् अवोचत्: अयं हि भदन्त राजा अजातशत्रुर् दीर्घरात्रम् अवैरस्य मे वैरी, असपत्नस्य सपत्नः । न चेच्छाम्य् एनं जीविताद् व्यपरोपयितुम्*, यस्माद् वयस्यपुत्रो ऽयं भवति । मुञ्चाम्य् एनम् इति । मुञ्च महाराजेत्य् उक्त्वा भगवांस् तस्यां वेलायां गाथां bhëate: जयो वैरं प्रसवति दुःखं शेते पराजितः । उपशान्तः सुखं शेते हित्वा जयपराजयम्* ॥ AVÁ_10.1 ॥ अथ राज्ञः प्रसेनजितः कौशलस्यैतद् अभवत्: यन् मया राज्यं प्रतिलब्धम्*, तद् अस्य श्रेष्ठिनः प्रसादात्* | यन्व् अहम् एनं वरेण प्रवारयेयम् इति । अथ राजा प्रसेनजित् कौशलस् तं श्रेष्ठिनं वरेण प्रावरयति । स कथयति: आकांक्षामि वरम्*, सप्ताहं मे यथाभिरुचितं राज्यम् अनुप्रयच्छतेति । ततो राज्ञा सर्वविजिते घण्टावघोषणं कारितम्*: दत्तं मे श्रेष्ठिने सप्ताहम् एकं राज्यम् इति । यावत् तेन श्रेष्ठिना बुद्धप्रमुखो भिक्षुसंघः सप्ताहं ब्कह्तेनोपनिमन्त्रितः, राजा च प्रसेनजित् सपरिवारः । यावन्तश् च काशिकोशलेषु जनकायाः प्रतिवसन्ति, तेषां दूतसंप्रेषणं कृतम्*: सप्ताहं यूयं सकला यथेष्टचारिणः सुखस्पर्शं विहरत । किंचिद् आगत्य बुद्धं शरणं गच्छत, धर्मं च -------------------- वैद्य, p. 28 -------------------- भिक्षुसंघं च । मामकं च भोजनं मुञ्जानास् तथागतं पर्युपासध्वम् इति । तेन सप्ताहं भगवान् सश्रावकसंघो महता सत्कारेण सत्कृतः, बहूनि च प्राणिशतसहस्राणि कुशले नियोजितानि । सप्ताहस्यात्ययेन भगवतः पादयोर् निपत्य चेतनां पुष्णाति, प्रणिधिं च चकार: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयित, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥ अथ भगवांस् तस्य श्रेष्ठिनो हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युता नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_10.1 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_10.2 ॥ इति अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं {कर्म} व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, -------------------- वैद्य, p. 29 -------------------- नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_10.3 ॥ -------------------- वैद्य, p. 20 -------------------- गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_10.4 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_10.5 ॥ नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_10.6 ॥ इति भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यसि त्वम् आनन्द अनेन श्रेष्ठिना तथागतस्य सश्रावकसंघस्यैवंविधं सत्कारं कृतम्*, महाजनकायं च कुशले नियुक्तम्* | एवं भदन्त । एष आनन्द श्रेष्ठी 'नेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः ष पारमिताः परिपूर्य अभयप्रदो नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसाद इति ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 30 -------------------- द्वितीयो वर्गः । तस्योद्दानम्*: नावा स्तम्भं च स्नात्रं च तथेतिः प्रतिसारकम्* (प्रतिहार्यकम्*) | päcavÃr«ikaæ स्तुतिर् वरदः काशिकं दिव्यभोजनम्* ॥ ******************************************************* AVÁ_11 नाविकाः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति नद्या अजिरवत्या अधस्तान् नाविकग्रामे । अथ ते नाविका येन भगवांस् तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते न्यषीदन्* | एकान्तनिषण्णांस् तान् नाविकान् भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्* | अथ ते नाविका उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् tenäjaliæ प्रणम्य भगवन्तम् ऊचुः: अधिवासयतु भगवान् अस्माकं नद्या अजिरवत्यास् तीरे श्वो भक्तेन सार्धं भिक्षुसंघेन । नौसंक्रमेणोत्तारयिष्याम इति । अधिवासयति भगवान् नाविकानां तूष्णीभावेन ॥ अथ नाविका नद्या अजिरवत्यास् तीरम् apagatapëÃïaÓarkarakaÂhallaæ व्यवस्थापयामासुर् उच्छ्रितच्छत्रध्वजपताकं नानापुष्पावकीर्णं गन्धघटिकावधूपितम्* | प्रणीतम् आहारं कृतवन्तः । प्रभूतं च पुष्पसंग्रहं कृत्वा नौसंक्रमं पुष्पमण्डपैर् अलंकारयामासुः । भगवतश् च दूतेन कालम् आरोचयामासुः: समयो भदन्त सज्जं भक्तम्*, यस्येदानीं भगवान् कालं मन्यत इति । अथ भगवान् भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन नाविकग्रामकस् तेनोपसंक्रान्तः । उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत्* | अथ ते नाविकाः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति । अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतराण्य् आसनानि गृहीत्वा भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवांस् तेषां नाविकानाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा अनेकैर् नाविकैः स्रोतआपत्तिफलानि प्राप्तानि, कैश्चित् सकृदागामिफलानि कैश्चिद् अनागामिफलानि, कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्*, कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि, कैश्चित् प्रत्येकबोधौ, कैश्चिद् अनुत्तरायां सम्यक्संबोधौ । सर्वा च सा पर्षद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता । ततस् तैर् नाविकैर् भगवान् महता सत्कारेण नौसंक्रमेणोत्तारितः सार्धं भिक्षुसंघेन ॥ -------------------- वैद्य, p. 31 -------------------- भिक्षवो बुद्धपूजादर्शनाद् आवर्जितमनसो बुद्धं भगवन्तं पप्रच्छुः: कुत्रेमानि भगवतः कुशलमूलानि कृतानीति । भगवान् आह: तथागतेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि, येन तथागतस्यैवंविधा पूजा । इच्छथ भिक्षवः श्रोतुम्? एवं भदन्त । तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसि कुरुत, bhëi«ye ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि भागीरथो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स dvëa«Âyarhatsahasrapariv­to जनपदचारिकां चरन् गङ्गातीरम् अनुप्राप्तः । तस्मिन् समये ऽन्यतरः सार्थवाहो ऽनेकशतपरिवारो नद्यां गङ्गायां सार्थम् उत्तारयति । तस्मिंश् च प्रदेशे महत्तस्करभयम्* | अथ ददर्श सार्थवाहो भागीरथं सम्यक्संबुद्धं dvëa«Âyarhatsahasrapariv­tam* | दृष्ट्वा च पुनः चित्तं प्रसादयामास । प्रसन्नचित्तश् च भगवन्तम् आमन्त्रितवान्: तत्प्रथमतरम् एव भगवन्तं तारयिष्यामीति । अधिवासयति भागीरथः सम्यक्संबुद्धः सार्थवाहस्य तूष्णीभावेन । ततस् तेन सार्थवाहेन भागीरथः सम्यक्संबुद्धः dvëa«Âyarhatsahasrapariv­to महत्या विभूत्या नौसंक्रमेणोत्तारितः । प्रणीतेन चाहारेण संतर्प्यानुत्तरायां सम्यक्संबोधौ प्रणिधानं कृतम्* ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सार्थवाहो बभूव, अहं सः । मया स भागीरथः, सम्यक्संबुद्धो dvëa«Âyarhatsahasrapariv­to नौसंक्रमेणोत्तारितः, प्रणीतेनाहारेण संतर्पितः, प्रणिधानं च कृतम्* | तस्य मे कर्मणो विपाकेनानन्तसंसारे महत्सुखम् अनुभूतम्* | इदानीम् अप्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्यैवविधा पूजा । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_12 स्तम्भः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कौरव्येषु जनपदचारिकां चरन् कौरव्यं नगरम् अनुप्राप्तः । स च कौरव्यो जनकायो बुद्धवैनेय उदारचितः प्रदानरुचिश् च । ततो भगवत एतद् अभवत्*: यन्व् अहं शक्रं देवेन्द्रं मरुद्गणपरिवृतम् आह्वेयेयम्, यद्दर्शनाद् एषां कुशलमूलविवृद्धिः -------------------- वैद्य, p. 32 -------------------- स्याद् इति । ततो भगवांल् लौकिकं चित्तम् उत्पादयति: अहो बत शक्रो देवेन्द्रो मरुद्गणसहायो गोशीर्षचन्दनमयं स्तम्भम् आदाय गच्छेद् इति ॥ सहचित्तोत्पादाच् छक्रो देवेन्द्रो मरुद्गणपरिवृतो आगतो यत्र विश्वकर्मा चत्वारश् च महाराजा अनेकदेवनागयक्षकुम्भाण्डपरिवृतो गोशीर्षचन्दनस्तम्भम् आदाय । हाहाकारकिलकिलाप्रक्ष्वेडोच्चैर् नादं कुर्वाणा भगवतो ऽर्थे गोशीर्षचन्दनमयं प्रासादम् अभिसंस्कृतवन्तः । ततस् तस्मिन् प्रासादे शक्रेण देवेन्द्रेण भगवान् सश्रावकसंघो दिव्येनाहारेण दिव्येन शयनासनेन दिव्यैर् गन्धमाल्यपुष्पैः सत्कृतो गुरुकृतो मानितः पूजितः ॥ अथ कौरव्यो जनकायस् तां दिव्यां विभूषिकां दृष्ट्वा परं विस्मयम् आपन्न इमां चिन्ताम् आपेदे: नूनं बुद्धो भगवांल् लोके ऽग्र्यः । यत् तु नाम सेन्द्रैर् देवैः पूज्यत इति आवर्जितमना भगवन्तम् उपसंक्रान्तः । भगवतः पादाभिवन्दनं कृत्वैकान्ते न्यषीदत्* | एकान्तनिषण्णः कौरव्यो जनकायस् तस्मिन् प्रासादे ऽत्यर्थं प्रसादम् उत्पादयति ॥ तेन भगवांस् तत् प्रासादम् अन्तर्धाप्य अनित्यताप्रतिसंयुक्तां तादृशीं धर्मदेशनां कृतवान्*, यां श्रुत्वा अनेकैः कौरव्यनिवासिभिर् मनुष्यैः स्रोतआपत्तिफलान्य् अनुप्राप्तानि, कैश्चित् सकृदागामिफलानि कैश्चिद् अनागामिफलानि, कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्*, कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि, कैश्चित् प्रत्येकायां बोधौ, कैश्चिद् अनुत्तरायां सम्यक्संबोधौ । सर्वा च सा पर्षद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता । ततस् ते भिक्षवो भगवतो दिव्यपूजादर्शनाद् आवर्जितमनसो बुद्धं भगवन्तं पप्रच्छुः: कुत्रेमानि भगवता कुशलमूलानि कृतानीति । भगवान् आह: तथागतेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि, येन तथागतस्यैवंविधा पूजा । इच्छथ भिक्षवः श्रोतुम्? एवं भदन्त । तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसि कुरुत, bhëi«ye ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि ब्रह्मा नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | अथ ब्रह्मा सम्यक्संबुद्धो dvëa«Âyarhatsahasrapariv­to जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । अश्रौषीद् राजा क्षत्रियो मूर्धाभिषिक्तः: ब्रह्मा सम्यक्संबुद्धो dvëa«Âyarhatsahasrapariv­to जनपदचारिकां चरन्न् अस्माकं विजितम् अनुप्राप्त इति । श्रुत्वा च पुनर् महत्या राजर्द्ध्या महता राजानुभावेन येन भगवान् ब्रह्मा सम्यक्संबुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य ब्रह्मणः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्* | एकान्तनिषण्णं राजानं क्षत्रियं मूर्धाभिषिक्तं भगवान् बोधिकरकैर् धर्मैः समादापयति । अथ स लब्धप्रसाद उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् tenäjaliæ प्रणम्य भगवन्तम् इदम् अवोचत्*: अधिवासयतु -------------------- वैद्य, p. 33 -------------------- मे भगवान् अस्यां राजधान्यां त्रैमास्यवासाय । अहं भगवन्तं सश्रावकसंघम् उपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् इति । अधिवासयति ब्रह्मा सम्यक्संबुद्धो राज्ञस् तूष्णीभावेन । अथ स राजा मूर्धाभिषिक्तो भगवतो ऽर्थे गोशीर्षचन्दनमयं प्रासादं कारयामास । स तं विचित्रैर् वस्त्रालंकारैर् अलंकृतं नानापुष्पावकीर्णं गन्धघटिकाधूपितं भगवतः सश्रावकसंघस्य निर्यात्य त्रैमास्यं प्रणीतेनाहारेण संतर्प्य विविधैर् वस्त्रविशेषैर् आच्छाद्यानुत्तरायां सम्यक्संबोधौ प्रणिधिं चकार ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा क्षत्रियो मूर्धाभिषिक्तो बभूव, अहं सः । यन् मया ब्रह्मणः सम्यक्संबुद्धस्यैवंविधा पूजा कृता, तस्य मे कर्मणो विपाकेनानन्तसंसारे महत्सुखम् अनुभूतम्* | इदानीम् अप्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्यैवविधा पूजा । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_13 स्नात्रम्* | (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन श्रावस्त्यां पञ्चमात्राणि वणिक्शतानि कान्तारमार्गप्रतिपन्नानि । ते मार्गात् परिभ्रष्टा वालुकास्थलम् अनुप्राप्ताः । ते dharmaÓramaparipŬitÃ÷ क्षीणपथ्यादनाश् च मध्याह्नसमये तीक्ष्णकररश्मिसंतापिता जलोद्धृता इव मत्स्याः पृथिव्याम् आवर्तन्ते दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाः । तानि देवतासहस्राण्य् आयाचन्ते: तद्यथा शिववरुणकुबेरवासवादीनि । न चैनान् कश्चित् परित्रातुं समर्थः ॥ तत्र चान्यतर उपासको बुद्धशासनाभिज्ञः । स तान् वणिज आह: भवन्तो बुद्धं शरणं गच्छन्त्व् इति । तत एकरवेण सर्व एव बुद्धं शरणं गताः ॥ अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* | धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां saptabodhyaÇgakusumìhyÃnÃm अष्टाङ्गमार्गदेशिकानां -------------------- वैद्य, p. 34 -------------------- नवानुपूर्व{विहार}समापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* | आह च: अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ AVÁ_13.1 ॥ यावत् पश्यति भगवान् संबहुलान् वणिजो व्यसनसंकटसंबाधप्राप्तान्* | ततश् चक्षुःसंप्रेषणमात्रेण जेतवने ऽन्तर्हितो भिक्षुगणपरिवृतस् तं प्रदेशम् अनुप्राप्तः । ददृशुस् ते वणिजो भगवतं सभिक्षुसंघम्* | दृष्ट्वा च उच्चैर् नादं मुक्तवन्तः । ततो भगवता लौकिकं चित्तम् उत्पादितम्*: अहो बत शक्रो देवेन्द्रो माहेन्द्रं वर्षम् उत्सृजतु, शीतलाश् च वायवो वान्त्व् इति । सहचित्तोत्पादाद् भगवतः शक्रेण माहेन्द्रं वर्षम् उत्सृष्टम्*, शीतलाश् च वायवः प्रेषिताः, यतस् तेषां वणिजां तृषा विगता, दाहश् च प्रशान्तः । ततस् तैर् वणिग्भिः संज्ञा प्रतिलब्धा । भगवता चैषां मार्ग आख्यातो येन श्रावस्तीम् अनुप्राप्ताः ॥ ते मार्गश्रमं प्रतिविनोद्य ततो भगवत्सकाशम् उपसंक्रान्ताः । तेषां भगवता तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा कैश्चित् स्रोतआपत्तिफलम् अधिगतम्*, कैश्चित् सकृदागामिफलम्*, कैश्चिद् अनागामिफलम्*, कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्*, कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि, कैश्चित् प्रत्येकायां बोधौ, कैश्चिद् अनुत्तरायां सम्यक्संबोधौ । यद्भूयसा च सा पर्षद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भगवान्*, यावद् इमे वणिजो भगवता कान्तारमार्गात् परित्राताः । सहचित्तोत्पादाच् च माहेन्द्रवर्षं वृष्टम्* | शीतलाश् च वायवः प्रवाता इति । भगवान् आह: तथागतेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_13.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि चन्दनो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता -------------------- वैद्य, p. 35 -------------------- देवमनुष्याणां बुद्धो भगवान्* | अथ चन्दनः सम्यक्संबुद्धो जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । अथ राजा क्षत्रियो मूर्धाभिषिक्तो येन चन्दनः सम्यक्संबुद्दस् तेनोपसंक्रान्तः । उपसंक्रम्य चन्दनस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्* | एकान्ते निषण्णं राजानं क्षत्रियं मूर्धाभिषिक्तं चन्दनं सम्यक्संबुद्दो बोधिकरकैर् धर्मैः समादापयति । अथ राजा क्षत्रियो मूर्धाभिषिक्तो उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन चन्दनः सम्यक्संबुद्दस् tenäjaliæ प्रणम्य चन्दनं सम्यक्संबुद्धम् इदम् अवोचत्*: अधिवासयतु मे भगवान् अस्यां राजधान्यां त्रैमास्यवासाय सार्धं भिक्षुसंघेनेति । अधिवासयति चन्दनः सम्यक्संबुद्धो राज्ञस् तूष्णीभावेन । तत्र च समयेन महती अनावृष्टिः प्रादुर्भूता, यया नद्युदपानान्य् अल्पसलिलानि संवृत्तानि, पुष्पफलवियुक्ताश् च पादपाः ॥ ततो राजा चन्दनं सम्यक्संबुद्धम् अध्येषितुं प्रवृत्तः । भगवन्न् अस्मिन् नगरमध्ये पुष्करिणीं गन्धोदकपरिपूर्णां करयिष्यामि, यत्र भगवान् सश्रावकसंघः स्नास्यति । अप्य् एव नाम भगवतः स्नानाद् अस्मिन् मे विजिते देवो वर्षेद् इति । अधिवासयति भगवांश् चन्दनः सम्यक्संबुद्धो रज्ञस् तुष्णीभावेन । ततो रज्ञा क्षत्रियेण मूर्धाभिषिक्तेनामात्येभ्य आज्ञा दत्ता: गन्धोदकं सज्जीकुर्वन्तु भवन्तः, रत्नमयांश् च कुम्भान्*, येन वयं भगवन्तं सश्रावकसंघं स्नापयिष्याम इति । ततो राज्ञा आमात्यगणपरिवृतेन तन् नगरम् apagatapëÃïaÓarkarakaÂhallaæ व्यवस्थापितुम् उच्छ्रितध्वजपताकं नानापुष्पावकीर्णं गन्धोदकपरिषिक्तं विचित्रधूपधूपितम्* | पुष्करिणी चास्य कारिता । ततो भगवांश् चन्दनः सम्यक्संबुद्दः सर्वानुग्रहार्थम् एकचीवरकः पुष्करिण्यां स्थितः । ततो राज्ञामात्यगणपरिवृतेन चन्दनः सम्यक्संबुद्धः सश्रावकसंघो नानागन्धपरिभावितेनोदकेन स्नापितः । सहस्नानाद् एव चन्दनस्य सम्यक्संबुद्धस्य शक्रेण देवेन्द्रेण तथाविधं माहेन्द्रं वर्षम् उत्सृष्टं येन सर्वसस्यानि निष्पन्नानि । तद्धैतुकं च महाजनकायेन बुद्धे भगवति श्रद्धा प्रतिलब्धा । अनेके च गन्धस्तूपाः प्रतिष्ठापिताः । ये च तत्र चन्दनं सम्यक्संबुद्धं शरणं गताः, सर्वे ते परिनिर्वृताः । अहम् एकस् तेषाम् अवशिष्टः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते च भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_14 ईतिः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । -------------------- वैद्य, p. 36 -------------------- तस्मिंश् च nìakanthÃyÃæ महाजनमरको बभूव । ततो जनकायो रोगैः pŬita÷ तानि तानि देवतासहस्राण्य् आयाचते शिववरुणकुबेरवासवादीनि । न चास्य सा ईतिर् उपशमं गच्छति । अथान्यतम उपासको nìakanthÃyÃæ प्रतिवसति । स nìakantheyÃn ब्राह्मणगृहपतीन् इदम् अवोचत्: एत यूयं बुद्धं शराणं गच्छत, तं च भगवन्तम् आयाचध्वम् इहागमनाय । अप्य् एव भगवता स्वल्पकृच्छ्रेणास्या ईतेर् व्युपशमः स्याद् इति । अथ nìakantheyà ब्राह्मणगृहपतयो भगवन्तम् आयाचितुं प्रवृत्ताः: आगच्छतु भगवान् अस्माद् व्यसनसंकटान् मोचनायेति ॥ अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* | धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां saptabodhyaÇgakusumìhyÃnÃm अष्टाङ्गमार्गदेशिकानां नवानुपूर्व{विहार}समापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* | आह च: अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ AVÁ_14.1 ॥ अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो nìakanthÃm अनुप्राप्तः । ततो भगवता तन् नगरं सर्वं हृदिमैत्र्या स्फुटम्*, यतो मरकाः प्रक्रान्ताः, ईतिश् च व्युपशान्ता । ततस् तेषां ब्राह्मणगृहपतीनां बुद्धदर्शनान् महाप्रसाद उत्पन्नः, प्रसादजातैश् च भगवान् सश्रावकसंघः चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः संप्रवारितः । ततस् तेभ्यो भगवता तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा अनेकैर् ब्राह्मणगृहपतिभिः स्रोतआपत्तिफलम् अनुप्राप्तम्*, अपरैः सकृदागामिफलम्, अपरैः अनागामिफलम्*, अपरैः प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | सर्वं च तन् नगरं बुद्धनिम्नं धर्मप्रवणं संघप्राग्भारं संवृत्तम्* ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यावद् इमे सत्वा भगवतः प्रसादाद् व्यसनगताः सन्तो व्यसनात् परिमुक्ता इति । भगवान् आह: तथागतेनैवैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । -------------------- वैद्य, p. 37 -------------------- को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् api । *{sonst: कर्माण्य् अपि कल्पशतैर् अपि |}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_14.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि चन्द्रो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | अथ चन्द्रः सम्यक्संबुद्धो जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । अश्रौषीद् राजा क्षत्रियो मूर्धाभिषिक्तः: चन्द्रः सम्यक्संबुद्धो ऽस्माकं विजितम् अनुप्राप्त इति । श्रुत्वा च पुनर् महत्या राजर्द्ध्या महता राजानुभावेन समन्वागतो येन चन्द्रः सम्यक्संबुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य चन्द्रस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्* | एकान्तनिषण्णं राजानं क्षत्रियं मूर्धाभिषिक्तं चन्द्रः सम्यक्संबुद्धो बोधिकरकैर् धर्मैः समादापयति । अथ राजा क्षत्रियो मूर्धाभिषिक्तो लब्धप्रसाद उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन चन्द्रः सम्यक्संबुद्धस् tenäjaliæ प्रणम्य चन्द्रं सम्यक्संबुद्धम् इदम् अवोचत्*: अधिवासयतु मे भगवान् इह वासं त्रैमास्यं सार्धं भिक्षुसंघेन । अहं भगवन्तं उपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् इति । अधिवासयति चन्द्रः सम्यक्संबुद्धो राज्ञस् तूष्णीभावेन । तस्य च राज्ञो नगरे तेन समयेन महाजनमरको बभूव, ईतिश् च, येन स महाजनकायो ऽतीव संतर्प्यते । ततो राज्ञा व्याधिप्रशमनार्थं चन्द्रः सम्यक्संबुद्धो ऽधीष्टः । साधु भगवन् क्रियताम् अस्या ईतेर् उपशमोपाय इति । ततो भगवांश् चन्द्रः सम्यक्संबुद्धो राजानम् उवाच: गच्छ महाराज इमां संघाटीं ध्वजाग्रे बद्धा महता सत्कारेण स्वे विजिते पर्याटय, अस्य च महान्तम् उत्सवं कुरु । सर्वं च महाजनकायं बुद्धानुस्मृतौ समादापयेति । ते स्वस्तिर् भविष्यतीति । ततो राज्ञा यथानुशिष्टं सर्वं तथैव च कृतम्* | तद्धेतुतत्प्रत्ययं च सर्वा ईतयः प्रशान्ताः । ततः स जनकायो लब्धप्रसादो राजामात्यपौराश् च बुद्धं शरणं गताः, धर्मं संघं च शरणं गताः ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अहं सः । मयासौ चन्द्रस्य सम्यक्संबुद्धस्य महती पूजा कृता । तस्य मे कर्मणो विपाकेन देवमनुष्यसंप्रापकं संसारे महत्सुखम् अनुभूतम्* | इदानीम् अपि तद्धैतुक्य् एव विभूतिः, येन यच् चिन्तयामि यत् प्रार्थये तत् तथैव सर्वं समृध्यति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते च भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 38 -------------------- ******************************************************* AVÁ_15 प्रातिहार्यम्* | (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे । यदा राज्ञा अजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः, स्वयम् एव च राज्ये प्रतिष्ठितः, तदा ये अश्राद्धास् ते बलवन्तो जाताः, श्राद्धास् तु दुर्बलाः संवृत्ताः । यावद् अन्यतमो वृद्धामात्यो ऽश्राद्धो भगवच्छासनविद्वेषी, स ब्राह्मणेभ्यो यज्ञम् आरब्धो यष्टुम्* | तत्रानेकानि ब्राह्मणशतसहस्राणि संनिपतितानि । तैः क्रियाकारः कृतः: न केनचिच् छ्रमणगौतमं दर्शनायोपसंक्रमितव्यम्* | अथ ते ब्राह्मणाः कृतावयः समग्राः संमोदमाना वीथीमध्ये वेदोक्तेन विधिना शक्रम् आयाचितुं प्रवृत्ताः: एह्य् एहि अहल्याजार ॥ अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* | धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां saptabodhyaÇgakusumìhyÃnÃm अष्टाङ्गमार्गदेशिकानां नवानुपूर्व{विहार}समापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* | आह च: अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ AVÁ_15.1 ॥ पश्यति भगवान्: इमे ब्राह्मणाः पूर्वावरोपितकुशलमूला गृहीतमोक्षमार्गाः स्वहितैषिणो ऽभिमुखा निर्वाणे बहिर्मुखाः संसाराद् अकल्याणमित्रसंसार्गाद् इदानीं मच्छासनं विद्विषन्ति, यन्व् अहम् एषां विनयहेतोर् औत्सुक्यम् आपद्येयेति । अथ bhagavä छक्रवेषम् अभिनिर्माय तं यज्ञवाटं दिव्येनावभासेनावभास्य अवतरितुम् आरब्धः । ततस् ते ब्राहणा हृष्टतुष्टप्रमुदिता उदग्रप्रीतिसौमनस्यजाता -------------------- वैद्य, p. 39 -------------------- एकसमूहेनोक्तवन्तः: एह्य् एहि भगवन्, स्वागतं भगवत इति । ततो भगवान् शक्रवेषधारी प्रज्ञप्त एवासने निषण्णः । एष शब्दो राजगृहे समन्ततो विसृतः: यज्ञे शक्रो देवेन्द्रो ऽवतीर्ण इति । यं शुत्वानेकानि प्राणिशतसहस्राणि संनिपतितानि । ततो भगवान् आवर्जिता ब्राह्मणा इति विदित्वा शक्रवेषम् अन्तर्धाप्य बुद्धवेषेणैव स्थित्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा षष्ट्या ब्राह्मणसहस्रैर् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्*, अनेकैश् च प्राणिशतसहस्रैर् भगवति श्रद्धा प्रतिलब्धा ॥ ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यावद् एभिर् ब्राह्मणैर् भगवन्तम् आगत्य सत्यदर्शनं कृतम्*, अनेकैश् च प्राणिशतसहस्रैर् महान् प्रसादो ऽधिगत इति । भगवान् आह: तथागतेनैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । *{औछ्: कर्माण्य् अपि कल्पशतैर् अपि |}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_15.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि इन्द्रदमनो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । सा राजधानी तीर्थिकावष्टब्धा । अश्रौषीद् अन्यतमो राजा क्षत्रियो मूर्धाभिषिक्तः: इन्द्रदमनः सम्यक्संबुद्धो ऽस्माकं विजितम् अनुप्राप्त इति । श्रुत्वा च पुनर् महत्या राजर्द्ध्या महता राजानुभावेन समन्वागतो येनेन्द्रदमनः सम्यक्संबुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवत इन्द्रदमनस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्ते निषण्णं राजानं क्षत्रियं मूर्धाभिषिक्तम् इन्द्रदमनः सम्यक्संबुद्धो बोधिकरकैर् (स्पेयेर्: बोधिसत्वकरकैर्) धर्मैः समादापयति । अथ स राजा लब्धप्रसाद उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येनेन्द्रदमनः सम्यक्संबुद्धस् tenäjaliæ प्रणम्य इन्द्रदमनं सम्यक्संबुद्धम् इदम् अवोचत्*: अधिवासयतु मे भगवांस् त्रैमास्यवासाय । अहं भगवन्तं उपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् इति । भगवान् आह: अस्ति ते महाराज विजिते कश्चिद् विहारो यत्रागन्तुका गमिकाश् च भिक्षवो वासं कल्पयिष्यन्तीति? राजोवाच: नास्ति भगवन्, किं तर्हि तिष्ठतु भगवान्, अहं विहारं कारयिष्यामि, यत्रागन्तुका गमिकाश् च भिक्षवो वासं कल्पयिष्यन्तीति । ततो राज्ञा तथागतस्यार्थे विहारः कारितः अविद्धप्राकारतोरणो गावाक्षनिर्यूहजालार्धचन्द्रवेदिकाप्रतिमण्डित -------------------- वैद्य, p. 40 -------------------- आस्तरणोपेतो जलाधारसंपूर्णस् तरुगणपरिवृतो नानापुष्पफलोपेतः । कृत्वा च भगवतः सश्रावकसंघस्य निर्यातितः । अधीष्टश् च भगवान् महाप्रातिहार्यं प्रति । ततो भगवता इन्द्रदमनेन सम्यक्संबुद्धेन राज्ञो ऽध्येषया महाप्रातिहार्यं विदर्शितं buddhÃvataæsakavikrŬitam*, यद्दर्शनाद् राजा सामात्यनैगमजानपदः सर्वे च नागराः सुप्रसन्नाः शासने संरक्ततराः संवृत्ताः ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अहं सः । मया सा इन्द्रदमनस्य सम्यक्संबुद्धस्यैवंविधा पूजा कृता । तस्य मे कर्मणो विपाकेन संसारे ऽनन्तं सुखम् अनुभूतम्* | इदानीं मे तथागतस्य सत इयं शासनशोभा । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते च भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_16 päcavÃr«ikam* | (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे । यदा देवदत्तेन मोहपुरुषेण भगवच्छासने ऽनर्थसहस्राणि कृतानि, न च शकितं भगवतो रोमेञ्जनम् अपि कर्तुम्*, तदा राजानम् अजातशत्रुम् आमन्त्रितवान्*: क्रियतां राजगृहे क्रियाकारो न केनचिच् छ्रमणस्य गौतमस्योपसंक्रमितव्यम्*, पिण्डकेन वा प्रतिपादयितव्यः । एवम् अयम् अलब्धलाभो ऽलब्धसंमानो नियतम् अन्यदेशं संक्रान्तिं करिष्यतीति । रज्ञा तथा कारितम्* | तत्र ये उपासका दृष्टसत्यास् ते रोदितुं प्रवृत्ताः: हा कष्टम् अनाथीभूतं राजगृहनगरं यत्र हि नाभोदुम्बरपुष्पदुर्लभप्रादुर्भावं (स्पेयेर्: नामोदुम्बरपुष्पदुर्लभप्रादुर्भावं) बुद्धं भगवन्तम् आसाद्य तस्य न शक्यते संग्रहः कर्तुम् इति । एष शब्दः श्रुतिपरंपरया भिक्षुभिः श्रुतः । तत आयुष्मतानन्देन यथाश्रुतं भगवतो निवेदितः । भगवान् आह: अल्पोत्सुकस् त्वम् आनन्द भव, तथागता एवात्र कालज्ञाः । अपि तु यावच् छासनं मे तावच् छ्रावकाणाम् उपकरणवैकल्यं न भविष्यति प्राग् एवेदानीम् इति ॥ अत्रान्तरे शक्रस्य देवानाम् इन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते । स पश्यति भगवच्छासनस्यैवंविधां विकृतिम्* | सहदर्शनाद् एव दायकदानपतीनां उत्साहसंजननार्थं बुद्धोत्पादस्य माहात्म्यसंजननार्थम् अजातशत्रोर् देवदत्तस्य च मददर्पच्छित्त्यर्थम् आत्मनश् च प्रसादसंजननार्थं सकलं राजगृहम् उदारेणावभासेनावभास्योच्चैःशब्धम् उदारितवान्: एषो ऽहम् अद्याग्रेण भगवन्तं सश्रावकसंघं दिव्यैश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपस्थास्यामि । इत्य् उक्त्वा येन -------------------- वैद्य, p. 41 -------------------- भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते स्थितः । अथ शक्रो देवेन्द्रो भगवन्तम् इदम् अवोचत्: अधिवासयतु मे भगवान् अस्मिन्न् एव राजगृहे नगरे । अहं भगवन्तम् उपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् इति । भगवान् आह: अलं कौशिक कृतम् एतद् यावद् एव चित्तम् अभिप्रसन्नम्* | बहवो हि लोके पुण्यकामा इति । शक्रः प्राह: अधिवासयतु मे भगवान् पञ्च वर्षाणि । तथागतस्यार्थे पञ्चवार्षिकं करिष्यामीति । भगवान् आह: अलं कौशिक कृतम् एतद् यावच् चित्तम् अभिप्रसन्नम्* | बहवो हि लोके पुण्यकामा इति । शक्रः प्राह: अधिवासयतु मे भगवान् पञ्च दिवसान् इति । ततो भगवान् स्वपुण्यबलप्रत्यक्षीकरणार्थं शक्रस्य च देवेन्द्रस्यानुग्रहार्थम् अनागतपञ्चवार्षिकप्रबन्धहेतोश् चाधिवासितवांस् तूष्णीभावेन ॥ अथ शक्रो देवेन्द्रो भगवस् तूष्णीभावेनाधिवासनां विदित्वा तद् वेणुवनं वैजयन्तं प्रासादं प्रदर्शितवान्*, दिव्यानि चासनानि, दिव्याः पुष्करणीर् दिव्यं च भोजनम्* | अथ भगवान् प्रज्ञप्त एव आसने निषण्णः । ततः शक्रो देवेन्द्रः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा अनेकदेवतासहस्रपरिवृतः स्वहस्तं संतर्पयति संप्रवारयति । अनेकपर्यायेण स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । ततो भगवान् शक्रं देवेन्द्रं सपरिवारं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । पश्यति च राजा अजातशत्रुर् उपरिप्रासादतलगतः सन् भगवतो वेणुवने एवंविधां पूजां* | दृष्ट्वा च पुनर् विप्रतिसारजातो महान्तं प्रसादं प्रवेदितवान्* | राजगृहनिवासिनश् च पौरा dharmavegap­aptà राजानम् उपसंक्रम्यैवम् ऊचुः: मुष्यन्ते देव महाराज राजगृहनिवासिनः पौराः, यत्र नाम देवाः प्रमत्ताः सन्तः प्रमादविहारिणो दिव्यान् विषयान् अपहाय भगवन्तं पूजयन्ति । साधु देव उघाट्यतां क्रियाकार इति ॥ ततो राज्ञा अजातशत्रुणा क्रियाकारम् उद्घाट्य राजगृहे नगरे घण्टावघोषणं कारितम्*: क्रियतां भगवतः सत्कारो यथासुखम् इति । ततो राजगृहनिवासिनः पौराः सपरिवारा हृष्टतुष्टप्रमुदिता उदग्रप्रीतिसौमनस्यजाताः पुष्पगन्धमाल्यान्य् आदाय भगवन्तं दर्शनायोपसंक्रान्ताः । ततो देवैर् मनुष्यैश् च भगवतो महान् सत्कारः कृतः, भगवता च तद् अधिष्ठानं देवमनुष्याणां तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा अनेकैर् देवमनुष्यैः सत्यदर्शनं कृतम्* ॥ भिक्षवो भगवतः पूजां दृष्ट्वा संशयजाता बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवतः शासने एवंविध उत्सव इति । भगवान् आह: तथागतेनैवैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, -------------------- वैद्य, p. 42 -------------------- न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । *{औछ्: कर्माण्य् अपि कल्पशतैर् अपि |}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_16.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि रत्नशैलो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । तस्यां च राजधान्यां धर्मबुद्धिर् नाम राजा राज्यं कारयति तस्यां च राजधान्यां महती ईतिः । ततस् तेन राज्ञा ईतिप्रशमनहेतोर् भगवान् श्रावकसंघत्रैमास्ये भक्तेनोपनिमन्त्रितः |त्रायाणां मासानाम् अत्ययेन सा ईतिः प्रशान्ता । ततो राज्ञो नागरैश् चावर्जितमानसैस् तथागतस्य सश्रावकसंघस्य पञ्चवार्षिकं कृतम्* | आह च: राजभूतेन आनन्द रत्नशैलो महाद्युतिः । अवीष्टः शान्तिकामेन अकार्षीत् पञ्चवार्षिकम्* ॥ AVÁ_16.2 ॥ इति ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अहं सः । यन् मया रत्नशैलस्य तथागतस्य पञ्चवार्षिकं कृतम्*, तेन मे संसारे महत्सुखम् अनुभूतम्* | तद्धैतुकश् चेदानीं तथागतस्यैवंविधः सत्कारः । परिनिर्वृतस्य च मे शासने अनेकानि पञ्चवार्षिकशतानि भविष्यति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते च भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_17 स्तुतिः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन श्रावस्त्यां पञ्चमात्राणि गान्धर्विकशतानि गोष्ठिकानां प्रतिवसन्ति । तत्र च काले सुप्रियो नाम गान्धर्विकराजो ऽभ्यागतः । तस्यैवंविधा शक्तिः: एकस्यां तन्त्र्यां साप्त स्वरान् आदर्शयति, एकविंशतिं मूर्च्छिनाः । स षण्महानगराण्य् अपटुकान्य् उद्घोषयमाणः श्रावस्तीम् अनुप्राप्तः । श्रावस्तीनिवासिभिश् च गान्धर्विकै राज्ञे निवेदितम्* | राजाह: अल्पोत्सुका भवन्तु भवन्तः, वयम् अत्र कालज्ञा भविष्याम इति ॥ -------------------- वैद्य, p. 43 -------------------- अथ सुप्रियस्य गान्धर्विकराजस्यैतद् अभवत्: एवम् अनुश्रूयते राजा प्रसेनजिद् गान्धर्वे ऽतीव कुशलः । यन्व् अहम् अनेन सह वादम् आरोचयेयम् इति । ततः सुप्रियो गान्धर्विकराजो येन राजा प्रसेनजित् कौशलस् तेनोपसंक्रान्तः । उपसंक्रम्य राजानं प्रसेनजितं कौशलम् इदम् आवोचत्*: श्रुतं मे राजन् यथा त्वं गान्धर्वकुशल इति । यदि ते अगुरु, मीमांसस्वेति । ततो राज्ञा प्रसेनजिता तस्य विक्षेपः कृतः । उक्तश् च: साधो अस्ति मे गुरुर् जेतवने स्थितो ऽनुत्तरो गान्धर्विकराजः । एहि तत् समीपं यास्याम इति । अथ राजा प्रसेनजित् कौशलः पञ्चमात्रैर् गान्धर्विकशतैः परिवृतः सुप्रियेण गान्धर्विकराजेनानेकैश् च प्राणिशतसहस्रैर् जेतवनं गतः ॥ अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* | धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां saptabodhyaÇgakusumìhyÃnÃm अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* | आह च: अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ AVÁ_17.1 ॥ ततो भगवान् वैनेयजनानुग्रहार्थं लौकिकं चित्तम् उत्पादितवान्* | अहो बत पञ्चशिखो गन्धर्वपुत्रः सप्तगन्धर्वसहस्रपरिवृतो वैडूर्यदण्डां वीणाम् आदाय मत्सकाशम् उपसंक्रामेद् इति । सहचित्तोत्पादात् पञ्चशिखो गन्धर्वपुत्रः सप्तगन्धर्वसहस्रपरिवृतो भगवन्तं यथावद् अभ्यर्च्य भगवतो वैडूर्यदण्डां वीणाम् उपनयति स्म । ततः सुप्रियो गन्धर्वराजो भगवतः पुरस्ताद् वीणाम् अनुश्रावितुम् आरब्धः । यत एकस्यां तन्त्र्यां सप्त स्वराणि एकविंशतिं मूर्च्छनाश् च दर्शयितुम् आरब्धः, यच् छ्रवणाद् राजा प्रसेनजिद् अन्यतमश् च महाजनकायः परं विस्मयम् आपन्नः । ततो भगवान् अपि वैडूर्यदण्डां वीणाम् आश्रावितवान्*: यत एकैकस्यां तन्त्र्याम् अनेके स्वरविशेषा मूर्च्छनाश् च बहुप्रकारा दर्शिताः, ते च शून्याकारेणैव । इदं च शरीरं वीणावद् आदर्शितवान्*, स्वरान् इन्द्रियवत्, मूर्च्छनाश् चित्तधातुवत्* | यच् छ्रवणाद् आवर्जितः सुप्रियो गन्धर्वराजो वीणां गन्धकुट्यां निर्यात्य भगवत्सकाशे प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया -------------------- वैद्य, p. 44 -------------------- पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षाकृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ तत आवर्जिता देवनागयक्षासुरगरुडकिन्नरमहोरगा भ्हगवच्छासने रक्षावरणगुप्तिं कर्तुम् आरब्धाः । पञ्चानाम् अपि गान्धर्विकशतानां प्रीतिसौमनस्यजातानाम् एतद् अभवत्*: वयं नीचे कर्मणि वर्तामहे कृच्छ्रवृत्तयश् च । यन् नु वयं राजानं विज्ञाप्य भगवन्तं सश्रावकसंघं नगरप्रवेशेनोपनिमन्त्रयेमहीति । यावत् तैर् गान्धर्विकैर् लब्धानुज्ञैर् भगवान् सश्रावकसंघो नगरप्रवेशेनोपनिमन्त्रितः । अधिवासितं च भगवता तेषां गान्धर्विकाणां तूष्णीभावेन । ततस् तैर् गान्धर्विकैर् राजामात्यपौरजानपदसहायैः सर्वा श्रावस्ती नगरी apagatapëÃïaÓarkarakaÂhallà गन्धोदकपरिषिक्ता नानापुष्पावकीर्णा विचित्रधूपधूपिता पुष्पवितानमण्डिता । ते च गान्धर्विकाः स्वयम् एव वीणाम् आदाय मृदङ्गवेणुपणवादिविशेषैर् उपस्थानं चक्रुः, प्रणीतेन चाहारेण भगवन्तं सश्रावकसंघं संतर्पयामासुः ॥ ततो भगवान् स्मितम् अकार्षीत्* | धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_17.2 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_17.3 ॥ -------------------- वैद्य, p. 45 -------------------- अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं कर्म व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_17.4 ॥ गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_17.5 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_17.6 ॥ नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_17.7 ॥ इति भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द एभिर् गान्धर्विकैर् ममैवंविधं सत्कारं कृतम्* | एवं भदन्त । एते आनन्द गान्धर्विकाः अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यथाकालानुगतां प्रत्येकां बोधिं समुदानीय अनागते ऽध्वनि वर्णस्वरा नाम प्रत्येकबुद्धा भविष्यन्ति हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । अयम् एषां देयधर्मो यो ममान्तिके चित्तप्रसाद इति ॥ -------------------- वैद्य, p. 46 -------------------- भिक्षवः संशयजाताः सर्वसंशयानां छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त भगवता कुशलमूलानि कृतानि येषाम् अयम् अनुभाव इति । भगवान् आह: तथागतेनैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । *{औछ्: कर्माण्य् अपि कल्पशतैर् अपि |}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_17.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि प्रबोधनो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । अथ राज्ञ उद्यानं सर्वकुशलसंपन्नं बभूव । अथ स भगवांस् तद् उद्यानं प्रविश्य राजानुग्रहार्थम् अन्यतमं वृक्षम् उपनिश्रित्य निषण्णः । ततः संस्तरं प्रज्ञप्य तेजोधातुं समापन्नः । अथ राजा क्षत्रियो मूर्धाभिषिक्तः स्त्रीमयेन तूर्येण वाद्यमानेनोद्यानं प्रविष्टः । अथ स राजा तद् उद्यानम् अनुविचरन् ददर्श भगवन्तं प्रबोधनं सम्यक्संबुद्धं प्रासादिकं प्रसादनीयं शान्तमानसं परमेण चित्तदमव्युपशमेन समन्वागतं सुवर्णयूपम् इव श्रिया ज्वलन्तम्* | दृष्ट्वा च पुनः प्रसादजातः स राजा सान्तःपुरो विविधेन वाद्येन वाद्यमानेन भगवन्तं ततः समाधेः प्रबोधयामास, प्रणीतेन चाहरेण प्रतिपादितवान्*, अनुत्तरायां च सम्यक्संबोधौ कृतवान्* ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अहं सः । यन् मया प्रबोधनस्य सम्यक्संबुद्धस्य पूजा कृता, तेनैव हेतुना इदानीं मम गान्धर्विकैर् एवंविधं सत्कारः कृतः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_18 वरदः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । अथ श्रावस्त्याम् अन्यतमः पारदारिको मलिने कर्मणि वर्तते । स राजपुरुषैर् गृहीत्वा राज्ञ उपनामितः । -------------------- वैद्य, p. 47 -------------------- ततो राज्ञा अपराधिक इति कृत्वा वध्य उत्सृष्टः । स राजपुरुषैर् नीलाम्बरवसनैर् उद्यतशस्त्रैः करवीरमालाबद्धकण्ठेगुणो रथ्यावीथीचत्वरशृङ्गाटकेष्व् अनुश्राव्यमाणो दक्षिणेन नगरद्वारेण अपनीयते ॥ अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* | धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां saptabodhyaÇgakusumìhyÃnÃm अष्टाङ्गमार्गदेशिकानां नवानुपूर्व{विहार}समापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* | आह च: अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ AVÁ_18.1 ॥ अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्* | ददर्श स पुरुषो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् शीत्यानुवञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | दृष्ट्वा च पुनर् भगवतः पादयोर् निपत्य भगवन्तम् इदम् अवोचत्*: वराहो ऽस्मि भगवन्*, इष्टं मे जीवितं प्रयच्छेति । ततो भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: गच्छ आनन्द राजानं प्रसेनजितम्* | वद: अनुप्रयच्छ मे एतं पुरुषम्*, प्रव्राजयामीति । अथायुष्मान् आनन्दो येन राजा प्रसेनजित् कौशलस् तेनोपसंक्रान्तः । उपसंक्रम्य राजानं प्रसेनजितं कौशलं भगवद्वचनेनोवाच: अनुजानीहि, भगवान् एतं पुरुषं प्रव्राजयतीति । भव्यरूप इति विदित्वा राज्ञा प्रसेनजित्कौशलेनानुज्ञातः । स भगवता प्रव्राजित उपसंपदितश् च । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षाकृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ भिक्षवः संशयजाताः सर्वसंशयानां छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवता सर्वं चिन्तितमात्रं समृध्यतीति । भगवान् आह: तथागतेनैवैतानि भिक्षवः पूर्वम् अन्यासु -------------------- वैद्य, p. 48 -------------------- जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । *{औछ्: कर्माण्य् अपि कल्पशतैर् अपि |}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_18.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि इन्द्रध्वजो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । तस्यां राजधान्यां ब्राह्मणो वेदवेदाङ्गपारगो राज्ञो ऽग्रासनिकः । अथेन्द्रध्वजः सम्यक्संबुद्धाः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय तां राजधानीं पिण्डाय प्राविक्षत्* | अद्राक्षीत् स ब्राह्मण इन्द्रध्वजं सम्यक्संबुद्धं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यंजनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | दृष्ट्वा च पुनर् मूलनिकृत्त इव द्रुमो भगवतः पादयोर् निपत्योवाच: वारहो ऽस्मि सुगत, निषीदतु भगवान् अग्रासन इति । अथ भगवान् इन्द्रध्वजः सम्यक्संबुद्धस् तस्यानुग्रहार्थम् अग्रासने निषण्णः । अग्रासने निषण्णश् चेन्द्रध्वजः सम्यक्संबुद्धस् तेन ब्राह्मणेन पदशतेन स्तुतः, प्रणीतेन चाहरेण प्रतिपादितः, अनुत्तरायां च सम्यक्संबोधौ प्रणिधानं कृतम्* | तद्धैतुकं यावद् आवर्जिता राजामत्यपौराः ॥ तत् किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ब्राह्मणो बभूव, अहं सः । यन् मे इन्द्रध्वजस्य तथागतस्य पूजा कृता, तद्धैतुकं च मे संसारे अनन्तं सुखम् अनुभूतम्* | अपि यच् चिन्तयामि, यत् प्रार्थये, तत् सर्वं समृध्यति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_19 काशिकवस्त्रम्* | (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे । यदा राज्ञा बिम्बिसारेणानेकप्राणिशतसहस्रपरिवारेण सत्यानि दृष्टानि, तदा तेन कृतप्रत्युपकारसंदर्शनार्थं बुद्धपूजासंवर्तनार्थं गृहविस्तरसंदर्शनार्थं बुद्धोत्पादबहुमानसंजननार्थं च भगवान् -------------------- वैद्य, p. 49 -------------------- सश्रावकसंघो राजकुले भक्तेनोपनिमन्त्रितः, मागधकानां च पौराणाम् आज्ञा दत्ता: भगवतो नगरप्रवेशे पुष्पगन्धमाल्यविलेपनैः पूजा कर्तव्या, सर्वं च राजगृहं नगरम् apagatapëÃïasarkarakaÂhallaæ व्यवस्थापयितव्यम्*, नानापुष्पावकीर्णम् उच्छ्रितध्वजपताकं यावच् च वेणुवनं यावच् च राजगृहम्*, अत्रान्तरा सर्वो मार्गो विचित्रैर् वस्त्राइर् आच्छादयितव्य इति । अमात्यैश् च सर्वम् अनुष्ठितम्* | ततो राजा बिम्बिसारः स्वयम् एव भगवतो मूर्ध्नि शतशलाकं छत्रं धारयति, परिशेषाः पौराः भिक्षुसहस्रस्य ॥ अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारो ऽर्हन्न् अर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारो वृषभ इव गोगणपरिवृतो गज इव कलभगणपरिवृतः सिंह इव दंष्ट्रिगणपरिवृतो हंस इव हंसगणपरिवृतो सुपर्णीव पक्षिगणपरिवृतो विप्र इव शिष्यगणपरिवृतः स्वश्व इव तुरगगणपरिवृतः शूर इव योधगणपरिवृतो देशिक इवाध्वगगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव पौरजनपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतश् चक्रवर्तीव पुत्रसहस्रपरिवृतश् चन्द्र इव नक्षत्रगणपरिवृतः सूर्य इव रश्मिसहस्रपरिवृतो dh­tarëÂra इव गन्धर्वगणपरिवृतो virƬha इव कुम्भाण्डगणपरिवृतो विरूपाक्ष इव नागगणपरिवृतो धनद इव यक्षगणपरिवृतो वेमचित्रीवासुरगणपरिवृतः शक्र इव त्रिदशगणपरिवृतो ब्रह्मा इव ब्रह्मकायिकपरिवृतः स्तिमित इव जलनिधिः सजल इव जलधरो विमद इव गजपतिः सुदान्तैर् इन्द्रियैर् असंक्षोभितेर्यापथप्रचारो ऽनेकैर् आवेणिकैर् बुद्धधर्मैः परिवृतो भगवांस् तत् पुरं प्रविशति ॥ यदा च भगवता इन्द्रकीले पादो न्यस्तः, तदेयं महापृथिवी षड्विकारं प्रकम्पिता । भगवतः पुरप्रवेशे एवंरूपाण्य् अद्भुतानि भवन्त्य् अन्यानि च । तद्यथा: संक्षिप्तानि विशालीभवन्ति, हस्तिनः क्रोशन्ति अश्वाश् च हेषन्ते ऋषभा नर्दन्ते गृहगतानि विविधवाद्यभाण्डानि स्वयं नदन्ति, अन्धाश् चक्षूंषि प्रतिलभन्ते, बधिराः श्रोत्रं मूकाः प्रव्याहरणसमर्था भवन्ति, परिशिष्टेन्द्रियविकला इन्द्रियाणि परिपूर्णानि प्रतिलभन्ते, मद्यमदाक्षिप्ता विमदीभवन्ति, विषपीता निर्विषीभवन्ति, अन्योन्यवैरिणो मैत्रीं प्रतिलभन्ते, गुर्विण्यः स्वस्तिनः प्रजायन्ते, बन्धनबद्धा विमुच्यन्ते, अधना धनानि प्रतिलभन्ते, आन्तरिक्षाश् च देवासुरगरुडकिन्नरमहोरगा दिव्यं पुष्पम् उत्सृजन्ति ॥ अथ भगवान् एवंविधया विभूत्या राजकुलं प्रवेष्टुम् आरब्धः । राजा च बिम्बिसारः स्वयम् एव बहिर्द्वारशालस्थो गोशिर्षचन्दनोदकेन पाद्यं गृहीत्वा भगवतः पादौ भिक्षुसंघस्य च प्राक्षलयति । सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शतरसेनाहारेण प्रतिपादयामास । भुक्तवन्तं काशिकवस्त्रैर् आच्छादितवान्* | तद्धैतुकं च आवर्जिता मागधकाः पौराः ॥ ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कुत्रेमानि भगवता कुशलमूलानि कृतानि, यतो भगवत एवंविधा पूजा भिक्षुसंघस्य चेति । -------------------- वैद्य, p. 50 -------------------- भगवान् आह: तथागतेनैवैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च । न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । *{औछ्: कर्माण्य् अपि कल्पशतैर् अपि |}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_19.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि क्षेमंकरो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । अश्रौषीद् राजा क्षत्रियो मूर्धाभिषिक्तः: क्षेमंकरः सम्यक्संबुद्धो जनपदचारिकां चरन्न् अस्माकं राजधानीम् अनुप्राप्त इति । श्रुत्वा च महत्या राजर्द्ध्या महता राजानुभावेन समन्वागतः । येन भगवान् क्षेमंकरः सम्यक्संबुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य क्षेमंकरस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्ते निषण्णं राजानं क्षत्रियं मूर्धाभिषिक्तम् क्षेमंकरः सम्यक्संबुद्धो बोधिकरकैर् धर्मैः समादापयति । अथ स राजा लब्धप्रसादः क्षेमंकरं सम्यक्संबुद्धं राजकुले निमन्त्र्य शतरसेनाहारेण प्रतिपादयामास । शतसाहस्रेण च वस्त्रेणाच्छादयामास । परिनिर्वृतस्य च समन्तयोजनं स्तूपं कारितवान् क्रोशम् उच्चत्वेन ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अहं सः । यन् मया क्षेमंकरस्य सम्यक्संबुद्धस्यैवंविधां पूजा कृता, तेन मया संसारे ऽनन्तं सुखम् अनुभूतम्* | इदानीं तेनैव हेतुना राजा बिम्बिसारेणापि तथागतस्य मे एवंविधा पूजा कृता । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam abhyanandan* || ******************************************************* AVÁ_20 divyabhojanam* | (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहे विहरति वेणुवने कलन्दकनिवापे । तत्र अन्यतरः Óre«ÂhŠìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो -------------------- वैद्य, p. 51 -------------------- वैश्रवणधनप्रतिस्पर्धी तीर्थ्याभिप्रसन्नश् च । स आयुष्मता महामौद्गल्यायनेनावर्जितः शासने च अवतारितो भगवत्य् अत्यर्थम् अभिप्रसन्नः । स च गृहपतिर् उदाराधिमुक्तः । तेनायुष्मान् महामौद्गल्यायन उक्तः: सहायो मे भव, इच्छामि भगवतः पूजां कर्तुम् इति । अधिवासयत्य् आयुष्मान् महामौद्गल्यायनस् तस्य गृहपतेस् तूष्णीभावेन, अथायुष्मान् महामौद्गल्यायनस् तं गृहपतिम् आदाय येन भगवांस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्ण आयुष्मान् महामौद्गल्यायनो भगवन्तम् इदम् अवोचत्: अयं भदन्त गृहपतिर् आकाङ्क्षति भगवन्तं सश्रावकसंघं भोजयितुम्* | तद् अस्य भगवान् अधिवासयेद् अनुकम्पाम् उपादायेति । अधिवासयति भगवांस् तस्य गृहपतेस् तूष्णीभाव्नेअ । अथ स गृहपतिर् भगवतस् तूष्णीभावेनाधिवासनां विदित्वा शतरसम् आहारं समुदानयति, पुष्पगन्धमाल्यविलेपनानि च । आयुष्मतापि महामौद्गल्यायनेन शक्रो देवेन्द्रो ऽधीष्टः: क्रियताम् अस्य गृहपतेर् उपसंहार इति । ततः शक्रेण देवेन्द्रेण वेणुवनं नन्दवनम् अभिनिर्मितम्*, ऐरावणसुप्रतिष्ठितसदृशानि च नागसहस्राणि # # # [गप्?] वालव्यजनेन वीजयन्ति । सुप्रियपञ्चशिखतुम्बरुप्रभृतीनि (स्पेयेर्: øtumburuø) चानेकानि गन्धर्वसहस्राण्य् उपनीतानि ये विचित्रैर् वाद्यविशेषैर् वाद्यं कुर्वन्ति, दिव्यं च सुधाभोजनम्* | ततः स गृहपतिर् दिव्यमानुषैर् उपकरणैर् भगवन्तम् उपस्थाय सर्वाङ्गेण भगवतः पादयोर् निपत्य प्रणीधानं कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयित, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥ अथ भगवांस् तस्य गृहपतेर् हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युता नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् -------------------- वैद्य, p. 52 -------------------- ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_20.1 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_20.2 ॥ इति अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_20.3 ॥ गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_20.4 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या *{अधिगत्य}* श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_20.5 ॥ -------------------- वैद्य, p. 53 -------------------- नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_20.6 ॥ इति भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेन गृहपतिना ममैवंविधं सत्कारं कृतम्* | एवं भदन्त । एष आनन्द गृहपतिर् अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः ष पारमिताः परिपूर्य दिव्यान्नदो नाम सम्यक्संबुद्धा भविष्यन्ति दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः । एतच् च प्रकरणं राजा बिम्बिसारो मागधकाश् च परिचारकाः श्रुत्वा परं विस्मयम् आपन्नाः ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भगवन् यावद् अनेन गृहपतिना भगवान् सश्रावकसंघो दिव्यमानुषीभिर् ऋद्धिभिर् अभ्यर्चित इति ॥ भगवान् आह: तथागतेनैवैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । *{औछ्: कर्माण्य् अपि कल्पशतैर् अपि |}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_20.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि पूर्णो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | अथ पूर्णः सम्यक्संबुद्धो जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । अश्रौषीद् राजा क्षत्रियो मूर्धाभिषिक्तः: पूर्णः सम्यक्संबुद्धो जनपदचारिकां चरन्न् अस्माकं राजधानीम् अनुप्राप्त इति । श्रुत्वा च पुनर् महत्या राजर्द्ध्या महता राजानुभावेन समन्वागतो येन भगवान् पूर्णः सम्यक्संबुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य पूर्णस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्ते निषण्णं राजानं क्षत्रियं मूर्धाभिषिक्तं पूर्णः सम्यक्संबुद्धो बोधिकरकैर् धर्मैः समादापयति । अथ राजा क्षत्रियो मूर्धाभिषिक्तः पूर्णं सम्यक्संबुद्धं सश्रावकसंघं त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपनिमन्त्रितवान्* | अधिवासितं च पूर्णेन सम्यक्संबुद्धेन राज्ञस् तूष्णीभावेन । अथ राजा क्षत्रियो मूर्धाभिषिक्तः पूर्णस्य सम्यक्संबुद्धस्य तूष्णीभावेनाधिवासनां विदित्वा त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपस्थाप्य भगवतो रत्नमयप्रतिमां कारयित्वा बुद्धहर्षं कारितवान्*, यत्रानेकैः प्राणिशतसहस्रैर् महाप्रसादो लब्धः । तथेतुतत्प्रत्ययं च ते परिनिर्वृताः ॥ -------------------- वैद्य, p. 54 -------------------- किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अहं सः । यन् मया पूर्णस्य सम्यक्संबुद्धस्य तादृशी पूजा कृता, तेन मे संसारे ऽनन्तं सुखम् अनुभूतम्*, तेनैव च हेतुना तथागतस्य च मे श्रेष्ठिना शक्रेण च ईदृशी पूजा कृता । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 55 -------------------- तृतीयो वर्गः । तस्योद्दानम्*: चन्दनो ह्य् अथ पद्मश् च चक्रं दशशिरास् तथा । सूक्ष्मत्वक्* शीतदीप्तश् च नाविका गन्धमादनः । निर्मलो वल्गुस्वरश् च वर्गो भवति सत्तमः ॥ ******************************************************* AVÁ_21 चन्दनः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो मगधेषु जनपदेषु चारिकां चरन् गङ्गातीरम् अनुप्राप्तः । तेन खलु पुनः समयेन गङ्गातीरस्य नातिदूरे स्तूपम् अवरुग्णं वातातपाभ्यां परिशीर्णम्* | भिक्षुभिर् दृष्ट्वा भगवान् पृष्टः कस्य भगवन्न् अयं स्तूप इति । भगवान् आह: चन्दनो नाम प्रत्येकबुद्धो बभूव, तस्येति । भिक्षव ऊचुः: कुतो भगवंश् चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनिर्वृत्तिश् चेति । भगवान् आह: इच्छथ यूयं भिक्षवः श्रोतुं यथा चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनिर्वृत्तिश् च? एवं भदन्त । तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसि कुरुत, bhëi«ye ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* | धार्मिको धर्मराजो धर्मेण राज्यं कारयति । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते तद्यथा: आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् च । तच् च नैवम्* | यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणाम्* | मातापितराउ रक्तौ भवतः संनिपतितौ, माता {च} कल्या भवति ऋतुमती, गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । स चैवम् आयाचनपरस् तिष्ठति । तस्य चोद्याने महापद्मिनि । तत्र पद्मम् अतिप्रमाणं जातम्* | तद् दिवसे दिवसे वर्धते न तु फुल्लति । तत आरामिकेण राज्ञे निवेदितम्* | रज्ञा उक्तः परीक्ष्यताम् एतत् पद्मम् इति । यावद् अपरेण समयेन सूर्योदये तत् पद्मं विकसितम्* | तस्य च पद्मस्य कर्णिकायां दारकः पर्यङ्कं बद्ध्वावस्थितः, अभिरूपो दर्शनीयः -------------------- वैद्य, p. 56 -------------------- प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाटः उच्चघोषः संगतब्रूस् तुङ्गनासः द्वात्रिंशता महापुरुषलक्षणैः समलंकृतगात्रो ऽशीत्यानुव्यञ्जनैर् विराजितगात्रः । तस्य मुखात् पद्मगन्धो वाति शरीराच् च चन्दनगन्धः । तत आरामिकेण राज्ञे निवेदितम्* | ततो राजा सामात्यः सान्तःपुरश् च तद् उद्यानं गतः । सहदर्शनात् तेन दारकेण राजा saæbhëita÷: एहि तात, अहं ते ऽपुत्रस्य पुत्र इति । ततो राजा हृष्टतुष्टप्रमुदित उवाच: एवम् एव पुत्र यथा वदसीति । ततो राजा पद्मिनीम् अवगाह्य तं दारकं पद्मकर्णिकायां गृहीत्वा पाणितले स्थापितवान्* | यत्र यत्र स दारकः पादौ स्थापयति, तत्र तत्र पद्मानि प्रादुर्भवन्ति । ततस् तस्य चन्दन इति नाम कृतम्* ॥ यदा चन्दनो दारको ऽनुपूर्वेण महान् संवृत्तः, तदा नागरै राजा विज्ञप्तः: इहास्माकं देव नगरपर्व प्रत्युपस्थितम्* | तद् अर्हति देवश् चन्दनं कुमारम् उत्स्रष्टम्* (स्पेयेर्: उत्स्रष्टुम्)| अस्माभिः सह पर्वानुभविष्यति, पद्मैश् च सर्वम् अधिष्ठानम् अलंकरिष्यतीति । राजाह: एवम् अस्त्व् इति । ततश् चन्दनः सर्वालंकारविभूषितो ऽमात्यपुत्रपरिवृतो विविधैर् वाद्यैर् वाद्यमानै राजकुलाद् बहिर् उपयाति नगरपर्व प्रत्यनुभवितुम्* | तत्र तस्य गच्छतः पदविन्यासे पदविन्यासे पद्मानि प्रादुर्भवन्ति दर्शनीयानि मनोरमाणि च । तान्य् अर्करश्मिभिः स्पृष्टमात्राणि म्लायन्ति शुष्यन्ति ॥ अथ तस्य शुद्धसत्वस्य कल्याणाशयस्य पूर्वबुद्धावरोपितकुशलमूलस्य तद्दर्शनाद् योनिशो मनसिकार उत्पन्नः: यथेमानि पद्मानि उत्पन्नमात्राणि शोभन्ते, अर्करश्मिपरितापितानि म्लायन्ति शुष्यन्ति, एवम् एतद् अपि शरीरम् इति । तस्यैवं चिन्तयतस् तुलयत उपरीक्षमाणस्य सप्तत्रिंशद् बोधिपक्ष्यधर्मा अभिमुखीभूताः । ते तस्यैव जनकायस्य मध्ये स्थितेन प्रत्येकबोधिः साक्षात्कृता । यावच् छुद्धावासकायिकैर् देवैस् तस्मै këÃyÃïy उपनामितानि । तानि च प्रावृत्य गगनतलम् उत्पतितः, विचित्राणि च प्रातिहार्याणि कर्तुं प्रवृत्तः, यद्दर्शनाद् राज्ञामात्यनैगमसहायेन महान् प्रसादः प्रतिलब्धो विचित्राणि च कुशलमूलान्य् अवरोपितानि । भगवान् आह: अतश् चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनिर्वृत्तिश् चेति ॥ भिक्षवो भगवन्तं पप्रच्छुः: कानि भदन्त चन्दनेन प्रत्येकबुद्धेन कर्माणि कृतानि येनास्य शरीरं सुगन्धि तीक्ष्णेन्द्रियश् चेति । भगवान् आह: काश्यपे भगवति प्रव्रजितो बभूव, तत्रानेन केशनखस्तूपे गन्धावसेकः कृतः, पुष्पाणि चावरोपितानि, प्रत्येकबोधौ चानेन मार्गो भावितः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 57 -------------------- ******************************************************* AVÁ_22 पद्मः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । आचरितम् एतन् मध्यदेशे यदारामिकाः पद्मान्य् आदाय वीथीं गत्वा विक्रीणते । अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्* | अन्यतमा च स्त्री दारकं स्वभुजाभ्याम् आदाय वीथीम् अवतीर्णा । ददर्श च स दारको बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | दृष्ट्वा च पुनः प्रसादजातः सहसा बाहुम् अभिप्रसार्य आरामिकसकाशात् पद्मं गृहीत्वा भगवतो मूर्ध्नि प्रक्षिप्तवान्* | ततस् तत् पद्मं शकटशक्रमात्रं (स्पेयेर्: शकटचक्रमात्रं) भूत्वोपरि विहायसि स्थितम्* | भगवन्तं च गच्छन्तम् अनुगच्छति, तिष्ठन्तं तिष्ठति । ततो भगवता पद्मरागसदृशा प्रभा उत्सृष्टा सकला श्रावस्ती अवभासिता, तद्धैतुकं च राजामात्यपौराः आवर्जिताः ॥ ततो भगवता स्मितम् उपदर्शितम्* | धर्मता खलु यस्मिन् समये भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_22.1 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_22.2 ॥ -------------------- वैद्य, p. 58 -------------------- अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_22.3 ॥ गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_22.4 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_22.5 ॥ नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_22.6 ॥ इति ॥ भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेन दारकेण प्रसादजातेन तथागतस्य पद्मं क्षिप्तम्* | एवं भदन्त । एष आनन्द दारको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च पञ्चदश कल्पान् विनिपातं न गमिष्यति । दिव्यमानुषसुखम् अनुभूय पद्मोत्तरो नाम प्रत्येकबुद्धो भविष्यति । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: य बुद्धप्रत्येकबुद्धश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam abhyanandan* || -------------------- Vaidya, p. 59 -------------------- ******************************************************* AVÁ_23 cakram* | (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहे विहरति वेणुवने कलन्दकनिवापे । राजगृहे ऽन्यतमः सार्थवाहो महासमुद्रम् अवतीर्णः । तस्य भार्या यौवनवती । सा स्वामिनो ऽर्थे उत्कण्ठति परितप्यति, न चास्या भर्ता आगच्छति । तया नारायणस्य प्रणिपत्य प्रतिज्ञातम्*: यदि मे शीघ्रम् आगच्छति, अहं ते सौवर्णचक्रं प्रदास्यामीति । ततस् तस्याः स्वामी स्वस्तिक्षेमाभ्यां महासमुद्राद् अशु प्रत्यागतः । तया सौवर्णचक्रं कारितम्* | सा दासीगणपरिवृता चक्रम् आदाय गन्धधूपपुष्पं च, देवकुलं संप्रतिस्थिता ॥ अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* | धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां saptabodhyaÇgakusumìhyÃnÃm अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* | आह च: अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ AVÁ_23.1 ॥ पश्यति भगवान्: इयं दारिका मद्दर्शनात् प्रत्येकबोधेः कुशलमूलान्य् अवरोपयिष्यतीति । ततः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो राजगृहं पिण्डाय प्राविक्षत्* | अथासौ दारिका ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् च लब्धप्रसादा भवति सौवर्णचक्रं क्षेप्तम् आरब्धः । ततश् चेटिकया वार्यते: नायं नारायण इति सा वार्यमाणापि तीव्रप्रसादा आवर्जितमानसा बुद्धस्य भगवत उपरि सौवर्णचक्रं निक्षिप्य गन्धमाल्यं च दत्तवती ॥ -------------------- वैद्य, p. 60 -------------------- ततो भगवान् स्मितं ददर्शितुम्* | धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां तं निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_23.2 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_23.3 ॥ अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं कर्म व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_23.4 ॥ -------------------- वैद्य, p. 61 -------------------- गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_23.5 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_23.6 ॥ नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_23.7 ॥ इति भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनया दारिकया तथागतस्य सौवर्णचक्रं क्षिप्तम्* | एवं भदन्त । एषा आनन्द दारिका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च पञ्चदश कल्पान् विनिपातं न गमिष्यति, दिव्यं मानुषं सुखम् अनुभूय च चक्रान्तरो नाम प्रत्येकबुद्धो भविष्यति । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः इति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धप्रत्येकबुद्धश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_24 दशशिराः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो मगधेषु जनपदेषु चारिकां चरन् गङ्गातीरम् अनुप्राप्तः सार्धं भिक्षुसंघेन । अद्राक्षुस् ते भिक्षवो दूरत एव पुराणस्तूपं वातातपवर्षैर् अवरुग्णं प्ररुग्णम्* | दृष्ट्वा च पुनर् भगवन्तं पप्रच्छुः: कस्यैष भदन्त स्तूप इति । भगवान् आह: दशशिरसः प्रत्येकबुद्धस्येति । भिक्षवः ऊचुः: कुतो भदन्त दशशिरसः प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनिर्वृत्तिश् चेति । भगवान् आह: इच्छथ यूयं भिक्षवः श्रोतुम् इति? त ऊचुः: एवं भदन्तेति । तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसि कुरुत, bhëi«ye ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं -------------------- वैद्य, p. 62 -------------------- तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* | धार्मिको धर्मराजो धर्मेण राज्यं कारयति । स च राजा अपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते । तद्यथा: आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते । स चैवम् आयाचनपरस् तिष्टति । तस्य चोद्याने नहती पद्मिनी उत्पलपद्मकुमुदपद्मपुण्डरीकसंछन्ना हंसचक्रवाककारण्डवादिशकुनोपशोभिता नलिनी । तत्र पद्मम् अतिप्रमाणम् अकण्टकं सहोत्पन्नम्* | तद् दिवसे दिवसे वर्धते न तु फुल्लति । तत आरामिकेण राज्ञे निवेदितम्* | रज्ञा उक्तः: परिरक्ष्यताम् एतत् पद्मम् इति । यावद् अपरेण समयेन सूर्योदये तत् पद्मं विकसितम्* | तस्य पद्मस्य कर्णिकायां दारकः पर्यङ्कं बद्ध्वावस्थितः, अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाट उच्चघोषः संगतब्रूस् तुङ्गनासः द्वात्रिंशता महापुरुषलक्षणैः समलंकृतो ऽशीत्यानुव्यञ्जनैर् विराजितगात्रः । तं दृष्ट्वा आरामिकेण राज्ञे निवेदितम्* | श्रुत्वा राजा सामात्यः सान्तःपुरश् च तद् उद्यानं गतः । ददर्श राजा पद्मकर्णिकायां तथा विभाजमानम्* | दृष्ट्वा च पुनर् हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातः पद्मिनीम् अवगाह्य तं गृहीत्वा महता सत्कारेण स्वगृहम् आनीय श्रमणब्राह्मणनैमित्तिकानां निवेद्य त्रीणि सप्तकान्य् एकविंशतिं दिवसान् जातस्य जातिमहं कृत्वा दशशिरा इति नामधेयं कृतवान्* ॥ दशशिरा दारकः अष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्त्{अप्तोत्त्}अप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | स च कुमारः श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः । स पश्यति पितरं राजधर्मे स्थितं सावद्यम् अवद्यानि कर्माणि कुर्वाणम्* | दृष्ट्वा च कुमारः संविग्नः पितरं विज्ञापयामास: अनुजानीहि मां तात, प्रव्रजिष्यामि स्वाख्याते धर्मविनये इति । यावत् पित्रानुज्ञातः केशश्मश्रु अवतार्य këÃyÃïi वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः । तेन विनोपदेशेन सप्तत्रिंशद् बोधिपक्षान् धर्मान् आमुखीकृत्य प्रत्येका बोधिः साक्षात्कृता । स गगनतलम् उत्पत्य पितुः सकाशे विचित्राणि प्रातिहार्याणि चकार । ततो राज्ञा त्रैमास्य पिण्डकेनोपनिमन्त्रितः । स शरीरभारोद्वहनपरिखिन्नो विचित्राणि प्रातिहार्याणि दर्शयित्वा इन्धनक्षयाद् इवाग्निर् निर्वृतिम् उपजगाम । तस्यैष स्तूप इति ॥ अथ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त दशशिरसा कर्माणि कृतानि, येन मातुः कुक्षौ नोपपन्नः, पद्म उपपन्न इति ॥ भगवान् आह: दशशिरसैव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । दशशिरसा कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च । -------------------- वैद्य, p. 63 -------------------- न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । *{औछ्: कर्माण्य् अपि कल्पशतैर् अपि |}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_24.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । अथ विपश्यी सम्यक्संबुद्धः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो बन्धुमतीं राजधानीं पिण्डाय प्राविक्षत्* | अन्यतरश् च सार्थवाहः पद्मम् आदाय वीथीं प्रतिपन्नः । अथासौ पश्यति विपश्यिनं सम्यक्संबुद्धं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्यानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाद् भगवत उपरि तत् पद्मं चिक्षेप । तत् क्षिप्तमात्रं भगवत उपरि शकटचक्रमात्रं भूत्वा भगवन्तं गच्छन्तम् उपगच्छति, तिष्ठन्तम् अनुतिष्ठति । यावद् विपश्यिना सम्यक्संबुद्धेन स सार्थवाहः प्रत्येकबोधौ व्याकृतः । ततो हृष्टतुष्टप्रमुदितमनाः स्वगृहम् आगतः । प्रजापती चास्य तेन कालेन प्रजायमाना सस्वरं क्रन्दितवती । तेन परिचारिका पृष्टा: किम् इदम् इति । तया समाख्यातम्* | ततः सार्थवाहः संविग्नः प्रणिधानं कर्तुम् आरब्धः: मा कदाचित् संसारे मातुः कुक्षाव् उपपद्येयम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सार्थवाहो बभूव, अयं स दशशिराः प्रत्येकबुद्धः । तेन कुशलमूलेनैकविंशतिं कल्पान् न कदाचिन् मातुः कुक्षाव् उपपन्नः । पश्चिमे चास्य भवे इयं विभूतिः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धप्रत्येकबुद्धार्यश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_25 सूक्ष्मत्वक्* | (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन श्रावस्त्याम् अन्यतमः Óre«ÂhŠìhyo महाधनो महाभोगः प्रभूतवित्तोपकरणः पर्भूतसत्वस्वापतेयः प्रभूतमित्रामात्यज्ञातिसालोहितः । स च गृहपतिः श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः । तस्यैतद् अभवत्: इमे भोगाः जलचन्द्रस्वभावाः मरीचिसदृशा अनित्या अध्रुवा अनाश्वासिका विपरिणामधर्माणः पञ्चभिर् उग्रदण्डैः साधारणाः । यन्व् अहम् असारेभ्यो भोगेभ्यः सारम् आदद्याम् इति । तेन भगवान् सश्रावकसंघो भक्तेनोपनिमन्त्रितः । गृहं cÃpagatapëÃïaÓarkarakaÂhallaæ व्यवस्थापितं -------------------- वैद्य, p. 64 -------------------- चन्दनवारिपरिषिक्तं विचित्रगन्धघटिकासुरभिधूपधूपितं नानापुष्पाभिकीर्णम्* | पुष्पासनानि प्रज्ञप्तानि । ततः सुस्वादशीतरसपानानि भक्ष्यभोज्यानि च सज्जीकृत्य भगवतो दूतेन कालम् आरोचयति: समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति । ततो भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन तस्य गृहपतेर् निवेशनं तेनोपसंक्रान्तः । उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । अथ स गृहपतिः सुखोपविष्टं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेनाहारेण स्वहस्तं संतर्पयति संप्रवारयति । स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरासनं गृहीत्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवान् गृहपतिं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति । अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य तूष्णींभूतः । अथ स गृहपतिर् लब्धप्रसादः पादयोर् निपत्य चेतनां पुष्णाति । ततो भगवान् स्मितं विदर्शितवान्* | धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां सत्वानां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां {तं} निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_25.1 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_25.2 ॥ अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । -------------------- वैद्य, p. 65 -------------------- अनागतं कर्म व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_25.3 ॥ गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_25.4 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_25.5 ॥ नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_25.6 ॥ इति भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेन श्रेष्ठिना ममैवंविधं सत्कारं कृतम्* | एवं भदन्त । एष आनन्द श्रेष्ठी अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च सूक्ष्मत्वग् इति नाम प्रत्येकबुद्धो भविष्यति । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः इति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धप्रत्येकबुद्धार्यश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 66 -------------------- ******************************************************* AVÁ_26 शीतप्रभः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्यां अन्यतमो गृहपतिर् ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः । तस्यैतद् अभवत्: इमे भोगा जलचन्द्रस्वभावा गजकर्णसदृशा अनित्या अध्रुवा अनाश्वासिका विपरिणामधर्माणः पञ्चभिर् उग्रदण्डैः साधारणाः । यन्व् अहम् असारेभ्यो भोगेभ्यः सारम् आदद्याम् इति । तेन ग्रीष्मकाले वर्तमाने भगवान् सश्रावकसंघो भक्तेनोपनिमन्त्रितः । गृहं cÃpagatapëÃïaÓarkarakaÂhallaæ व्यवस्थापितं चन्दनवारिपरिषिक्तं विचित्रगन्धघटिकासुरभिधूपधूपितं नानापुष्पाभिकीर्णम्* | पुष्पासनानि प्रज्ञप्तानि । ततः शीतरसानि पानकानि भक्ष्यभोज्यानि च सज्जीकृत्य भगवतो दूतेन कालम् आरोचयति: समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति । ततो भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन तस्य गृहपतेर् निवेशनं तेनोपसंक्रान्तः । उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । अथ स गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति । अनेकपर्यायेन शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरासनं गृहीत्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवांस् तं गृहपतिं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णींभूतः । अथ स गृहपतिर् लब्धप्रसादः पादयोर् निपत्य चेतनां पुष्णाति । ततो भगवान् स्मितं विदर्शितवान्* | धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां {तं} निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, -------------------- वैद्य, p. 67 -------------------- यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_26.1 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_26.2 ॥ अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं कर्म व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_26.3 ॥ गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_26.4 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_26.5 ॥ -------------------- वैद्य, p. 68 -------------------- नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_26.6 ॥ इति भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेन गृहपतिना ममैवंविधं सत्कारं कृतम्* | एवं भदन्त । एष आनन्द गृहपतिर् अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च शीतप्रभो नाम प्रत्येकबुद्धो भविष्यति । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः इति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धप्रत्येकबुद्धार्यश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_27 नाविकाः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो मगधेषु जनपदेषु चारिकां चरन् गङ्गातीरम् अनुप्राप्तः । अथ भगवान् भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन नाविकास् तेनोपसंक्रान्तः । उपसंक्रम्य नाविकान् इदम् अवोचत्*: उत्तारयन्तु भवन्तो माम् इमां नदीम् इति । नाविका ऊचुः: तरपण्यं प्रयच्छेति । ततो भगवांस् तान् नाविकान् इदम् अवोचत्*: अहम् अपि भवन्तो नाविकः पूर्वम् आसम्* | मया हि रागनदीपतितो नन्दस् तारितः, द्वेषार्णवपतितो अङ्गुलिमालः, मानार्णवपतितो मानस्तब्धो माणवः, मोहार्णवपतितो उरुबिल्वकाश्यपस् तारितः । न च मे तरपण्यं याचिता इति । तथाप्य् उच्यमाना न प्रतिपाद्यन्ते तारयितुम्* ॥ अन्यतमेन नाविकेन भगवतो अष्टाङ्गोपेतं स्वरं श्रुत्वा तां च रूपसंपदं दृष्ट्वा प्रसादजातेनोक्तम्*: अहं भगवन्तं सश्रावकसंघम् उत्तारयिष्यामीति । ततो भिक्षवो नावम् abhirƬhÃ÷ | भगवान् ऋद्ध्या अग्रत एव तस्य नाविकस्यापारिमात् तीरात् पारिमे तीरे स्थितः । ततः स नाविकस् तद् ऋद्धिप्रातिहार्यं दृष्ट्वा आवर्जितमनाः पादयोर् निपतितः । तस्मै भगवता तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तेन नाविकेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं प्राप्तम्* | स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं -------------------- वैद्य, p. 69 -------------------- भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* | उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च: तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ AVÁ_27.1 ॥ त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः) प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ AVÁ_27.2 ॥ नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयम्* | (स्पेयेर्: विगतजन्मजरामरणामय) भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ AVÁ_27.3 ॥ इति द्वितीयस्य नाविकस्य महान् विप्रतिसार उत्पन्नः । तेन भगवतः पादयोर् निपत्य अत्ययो देशितः, भगवांश् च सश्रावकसंघः पिण्डकेन प्रतिपादितः ॥ भगवता स्मितं विदर्शितम्* | धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां {तं} निर्मितं दृष्ट्वैवं भवति: न ह्य् एव {वयं} भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_27.4 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_27.5 ॥ -------------------- वैद्य, p. 70 -------------------- अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं कर्म व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_27.6 ॥ गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_27.7 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_27.8 ॥ नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_27.9 ॥ इति भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेन नाविकेन ममान्तिके चित्तं प्रसादितम्* | एवं भदन्त । एष आनन्द नाविको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अनागते ऽध्वनि संसारोत्तरणो नाम प्रत्येकबुद्धो भविष्यति । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसाद इति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धप्रत्येकबुद्धश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 71 -------------------- ******************************************************* AVÁ_28 गन्धमादनः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । आचरितम् एतन् मध्यदेशे: भूयसा मध्यदेशनिवासिनो जानपदा विचित्रैर् अनुलेपनैर् गात्रम् अनुलिम्पन्ति । यावद् अन्यतमो गृहपतिपुत्रः । तस्य दारिका श्राद्धा भद्रा कल्याणाशया लोहितचन्दनं पिनष्टि । भगवांश् च पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो राजगृहं पिण्डाय प्राविक्षत्* | अद्राक्षीत् सा दारिका बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | दृष्ट्वा च दारिकाया महान् प्रसाद उत्पन्नः । ततो लब्धप्रसादाया एतद् अभवत्*: किं ममानेनैवंविधेन जीवितेन याहम् ईदृशं क्षेत्रम् आसाद्य न शक्नोमि दारिद्र्यदोषाद् भगवतः कारान् कर्तुम् इति ॥ ततस् तया स्वजीवितम् अगणयित्वा उभौ पाणी लोहितचन्दनेन प्रलिप्य भगवतः पादयोर् अङ्गदे कृते, भगवता च ऋद्ध्या सकलं राजगृहनगरं चन्दनगन्धेनापूरितम्* | ततो दारिका तत् प्रतिहार्यं दृष्ट्वा प्रसन्नचित्ता भगवतः पादयोर् निपत्य चेतनां पुष्णाति: अनेन कुशलमूलेन प्रत्येकां बोधिं साक्षात् कुर्याम् इति ॥ ततो भगवता स्मितं विदर्शितम्* | धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां {तं} निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् -------------------- वैद्य, p. 72 -------------------- अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_28.1 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_28.2 ॥ अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं {कर्म} व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_28.3 ॥ गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_28.4 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_28.5 ॥ नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_28.6 ॥ इति -------------------- वैद्य, p. 73 -------------------- भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनया दारिकया ममैवंविधं सत्कारं कृतम्* | एवं भदन्त । एषा आनन्द दारिका कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च गन्धमादनो नाम प्रत्येकबुद्धो भविष्यति । अयम् अस्या देयधर्मो यो ममान्तिके चित्तप्रसादः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धप्रत्येकबुद्धार्यश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_29 निर्मलः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्यां अम्यतम आरामिकः । स dantakëÂham आदाय श्रावस्तीं प्रविशति । नैमित्तिकश् च द्वारे ऽवस्थितः । स कथयति: य एतद् दन्तधावनं भक्षयिष्यति, स शतरसं भोजनं भक्षयिष्यति । तद् वचनम् आरामिकेण श्रुतम्* | श्रुत्वा चैवं चिन्तयामास: कस्मायेतद् दन्तधावनं दद्याम्* | येन मे महान् संमानः स्याद् इति । तस्यैतद् अभवत्*: अयं बुद्धो भगवान् सचराचरे लोके जङ्गमं पुण्यक्षेत्रम् अबन्ध्यमहाफलं च । यन्व् अहम् इदं बुद्धाय भगवते दद्याम् इति ॥ अथ स आरामिको dantakëÂham आदाय येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्* | एकान्तस्थितः स आरामिको भगवन्तम् इदम् अवोचत्*: इदं भगवन् dantakëÂhaæ प्रतिगृह्यतां ममान्तिकाद् अनुकम्पाम् उपादायेति । अथ भगवान् आरामिकस्यानुग्रहार्थं गजभुजसदृशं सुवर्णवर्णं बाहुम् अभिप्रसार्य गृहीतवान्*, गृहीत्वा भक्षितवान्*, भक्षयित्वा चैनम् आरामिकस्याग्रतो विसर्जितवान्*, विसर्ज्य तद् dantakëÂhaæ पृथिव्यां निखातवान्* | निखातमात्रम् एव च तच्छाखापत्रपुष्पफलसमृद्धो महान्यग्रोधः परिमण्डलस् तत्रैव क्षणे निर्वृत्तः । यस्य च्छायायां निषद्य भगवता अनेकेषां देवमनुष्याणां धर्मो देशितः । ततो ऽनाथपिण्डदेन गृहपतिना भगवान्* शतरसेनाहारेण प्रतिपादितः ॥ अथ स आरामिको भगवदुपस्थानात् प्रातिहार्याच् चावर्जितमना मूलनिकृत्त इव द्रुमः पादयोर् निपत्य प्रणिधानाम् कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन प्रत्येकां बोधिं साक्षात्कुर्याम् इति ॥ ततो भगवता स्मितं विदर्शितम्* | धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् -------------------- वैद्य, p. 74 -------------------- गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां {तं} निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_29.1 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_29.2 ॥ अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं {कर्म} व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_29.3 ॥ -------------------- वैद्य, p. 75 -------------------- गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_29.4 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_29.5 ॥ नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_29.6 ॥ इति भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेनारामिकेण ममैवंविधं सत्कारं कृतम्* | एवं भदन्त । एष आनन्द आरामिको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रयोदश कल्पान् विनिपातं न गमिष्यति, पश्चिमे भवे पश्चिमे निकेते पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे निर्मलो नाम प्रत्येकबुद्धो भविष्यति । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसाद इति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_30 वल्गुस्वराः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्* | संबहुलाश् च गोष्ठिका मद्यमदाक्षिप्ता वीणामृदङ्गपणवैर् विविधैर् वाद्यैर् वाद्यमानैर् नृत्यन्तो गायन्त उत्पलपद्मपुण्डरीकवार्षिकादिभिर् उदारपुष्पैर् आसक्तकण्ठेगुणा विशिष्टाम्बरवसना बहिः श्रावस्त्या निर्गच्छन्ति । भगवांश् च श्रावस्त्यां पिण्डाय प्राविक्षत्* | ददृशुस् ते गोष्ठिका बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं -------------------- वैद्य, p. 76 -------------------- जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् च तेषां यो ऽसौ मद्यमदः स प्रतिविगतः । ततो विगतमद्यमदाः प्रसादावर्जितमनसो नृत्यगीतवाद्यैर् भगवतः उपस्थानं चक्रुः, नीलपद्मानि चोपरि भगवतो निचिक्षिपुः । निक्षिप्तानि चोपरि भगवतो नीलकूटागारो नीलच्छत्रं नीलमण्डप इवावस्थितानि । तानि च भगवन्तं गच्छन्तम् अनुगच्छति, तिष्ठन्तम् अनुतिष्ठन्ति । भगवता च नीलप्रभा उत्सृष्टा, यया श्रावस्ती इन्द्रनीलमणिसदृशप्रभा अवस्थिता ॥ अथ थे गोष्ठिका लब्धप्रसादाः चेतनां पुष्णान्ति: अनेन वयं कुशलमूलेन प्रत्येकां बोधिं साक्षात्कूर्यामेति ॥ ततो भगवता स्मितं विदर्शितम्* | धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां {तं} निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् apramÃïaÓubhä शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च bhëante: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_30.1 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_30.2 ॥ अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं {कर्म} व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । -------------------- वैद्य, p. 77 -------------------- चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ AVÁ_30.3 ॥ गाथाश् च bhëate: विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ AVÁ_30.4 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* | धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ AVÁ_30.5 ॥ नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ AVÁ_30.6 ॥ इति भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द एभिर् गोष्ठिकैर् ममैवंविधं सत्कारं कृतम्* | एवं भदन्त । एते आनन्द गोष्ठिका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च विंशत्यन्तरकल्पान् विनिपातं न गमिष्यन्ति, पश्चिमे भवे पश्चिमे निकेते पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे वल्गुस्वरा नाम प्रत्येकबुद्धा भविष्यन्ति । अयम् एषां देयधर्मो यो ममान्तिके चित्तप्रसाद इति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धप्रत्येकबुद्धार्यश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 78 -------------------- चतुर्थो वर्गः । तस्योद्दानम्: पद्मकः कवडश् चैव धर्मपालः शिबिस् तथा । सुरूपो मैत्रकन्यश् च शशो धर्मगवेषिणा । अनाथपिण्डः सुभद्रश् च वर्गो भवति समुद्दितः ॥ ******************************************************* AVÁ_31 पद्मकः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । शरत्कालसमये भिक्षवो रोगेण बाध्यन्ते पीतपाण्डुकाः कृशशरीरा दुर्बलाङ्गाः । भगवांस् त्व् अल्पाबाधो ऽल्पातङ्को ऽरोगो बलवान्* | तद्दर्शनाद् भिक्षवो भगवन्तं पप्रच्छुः: पश्य भदन्त एते भिक्षवः शारदिकेन रोगेण बाध्यन्ते, पीतपाण्डुकाः कृशशरीरा दुर्बलाङ्गाः । भगवांस् त्व् अल्पाबाधो ऽल्पातङ्को बलवान् अरोगजातीयः, समपाकया च ग्रहण्या समन्वागत इति ॥ भगवान् आह: तथागतेनैवैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि । *{औछ्: कर्माणि कल्पकोटिशतैर् अपि|}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_31.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां पद्मको नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम् (स्पेयेर्: अकण्ठकम्) एकपुत्रम् इव राज्यं कारयति । स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महती त्यागे वर्तते । तस्मिंश् च समये वाराणस्यां कालवैषम्याद् धातुवैषम्याद् वा व्याधिर् उतपन्नः । प्रायः सत्वानां पाण्डुरोगः संवृत्तः । ततो राज्ञा तान् दृष्ट्वा कारुणिकम् उत्पादितम्: मया ह्य् एषां परित्राणं करणीयं चिकित्सा चेति । ततः स राजा सर्वविषयनिवासिनो वैद्यान् संनिपात्य तेषां सत्वानां निदानम् आशयानुशयं चोपलक्ष्य -------------------- वैद्य, p. 79 -------------------- स्वयम् आरब्धश् चिकित्सां सर्वौषधसमुदानयं च कर्तुम्* | ततश् चिकित्स्यमानानां तेषां सत्वानां बहवः काला अतिक्रान्ताः । न च शक्यन्ते वैद्यद्रव्यौषधपरिचारकसंपन्ना अपि चिकित्सितुम्* | ततो राज्ञा सर्ववैद्यान् आहूय आदरजातेन पुनः पृष्टाः: को ऽत्र हेतुर् न मे दुश्चिकित्स्या इति । वैद्या विचार्य गुणदोषानेकमतेनाहुः: देव कालवैषम्याद् धातुवैषम्याच् च लक्ष्यामहे । अपि तु देव अस्त्य् एकभैषज्यं रोहितो नाम मत्स्यः । यदि तस्य प्राप्तिः स्यात्, शक्यन्ते चिकित्सितुम् इति । ततो राजा रोहितं मत्स्यं समन्वेषितुम् आरब्धः । स बहुभिर् अपि चारपुरुषैर् मृग्यमाणो न लभ्यते । ततस् ते राज्ञे निवेदितवन्तः ॥ अथ राजा अपरेण समयेन बहिर्याणाय निर्गच्छति । ते च व्याधिन एकसमूहेन स्थित्वा राजानम् ऊचुः: परित्रायस्व महाराज अस्मान् अस्माद् व्याधेः । प्रयच्छ जीवितम् इति । ततो राजा करुणदीनविलम्बितैर् अक्षरैर् उच्यमानस् तदातुरवचनं श्रुत्वा कारुण्याद् आकम्पितहृदयः साश्रुदुर्दिनवदनं चिन्तयामास: किं ममानेनैवंविधेन जीवितेन राज्यैश्वर्याधिपत्येन वा ईदृशेन, यो ऽहं परेषां दुःखार्तानां न शक्तो ऽस्मि शान्तिं कर्तुम् इति । एवं विचिन्त्य राजा महान्तम् अर्थोत्सर्गं कृत्वा ज्येष्ठं कुमारं राज्यैष्वर्याधिपत्येषु प्रतिष्ठाप्य बन्धुजनं क्षमयित्वा पौरामात्यांश् च क्षमयित्वा दीनान् समाश्वास्य अष्टाङ्गसमन्वागतं व्रतं समादाय उपरिप्रासादतलम् अभिरुह्य धूपपुष्पगन्धमाल्यविलेपनं च क्षिप्त्वा प्राङ्मुखं प्रणिधिं कर्तुं प्रारब्धः: येन सत्येन सत्यवचनेन महाव्यसनगतान् सत्वान् vyÃdhiparipŬitÃn दृष्ट्वा स्वजीवितम् इष्टं परित्यजामि । अनेन सत्येन सत्यवाक्येन अस्यां वालुकायां नद्यां महान् रोहितमत्स्यः प्रादुर्भवेयम्* | इत्य् उक्त्वा प्रासादतलाद् आत्मानं मुमोच ॥ स पतितमात्रः कालगतो नद्यां वालुकायां महान् रोहितमत्स्यः प्रादुर्भूतः । इति देवताभिः सर्वविजिते शब्द उत्सृष्टः: एष dÅrghakÃlamahÃvyÃdhyutpŬitÃnÃm अमृतकल्पो नद्यां वालुकायां महान् रोहितमत्स्य प्रादुर्भूतः इति । यतः सहश्रवणान् महाजनकायः शस्त्रव्यग्रकरः पिटकान् आदाय निर्गत्य विविधैस् तीक्ष्णैः शस्त्रैर् जीवित एव मांसान्य् उत्कर्तितुम् आरब्धः । स च बोधिसत्वो विकर्त्यमानशरीरस् तान् सर्वान् मैत्र्या स्फुरन् sabëpÃÓruvadanaÓ चिन्तयामास: लाभा मे सुलब्धाः यन् नाम इमे सत्वा मदीयेन मांसरुधिरेण सुखिनो भविष्यन्तीति । तद् अनेनोपक्रमेण सत्वान् द्वादशवर्षाणि स्वकेन मांसरुधिरेण संतर्पयामास, न चानुत्तरायाः सम्यक्संबोधेश् चित्तं निवर्तितवान्* ॥ यदा तेषां सत्वानां स व्याधिर् उपशान्तस् तदा तेन रोहितमत्स्येन शब्द उदीरितः: शृण्वन्तु भवन्तः सत्वाः । अहं स राजा पद्मकः । मया युष्माकम् अर्थे स्वजीवितपरित्यागेनायम् एवंविध आत्मभाव उपात्तः । ममान्तिके चित्तं प्रसादयध्वम्* | यदाहम् अनुत्तरां सम्यक्संबोधिम् -------------------- वैद्य, p. 80 -------------------- अभिसंभोत्स्ये, अहं तदा युष्मान् अत्यन्तव्याधेः परिमोच्य अत्यन्तनिष्ठे निर्वाणे प्रतिष्ठापयिष्यामीति । तच्छ्रवणात् स जनकायो लब्धप्रसादो राजामात्यपौराश् च पुष्पधूपमाल्यविलेपनैर् अभ्यर्च्य प्रणिधानं कर्तुम् आरब्धाः: अतिदुष्करकारक, यदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येथाः, तदा ते वयं श्रावकाः स्यामेति । भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन पद्मको नाम राजा बभूव, अहं स । यद् एवंविधाः परित्यागाः कृताः, तेन मे संसारे ऽनन्तसुखम् अनुभूतम्* | इदानीम् अप्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः, समपाकया च ग्रहण्या समन्वागतः । येन मे अशितपीतखादितास्वादितं सम्यक् सुखेन परिणमति । अल्पाबाधो रोगतातीतश् चास्मि । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यत् सर्वसत्वेषु दयां भावयिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_32 कवडः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: सचेद् भिक्षवः सत्वा जानीयुर् दानस्य दानसंविभागस्य च फलविपाकं यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपकाम्*, अपीदानीं यो ऽसाव् अपश्चिमकः कवडश् चरम आलोपः, ततो ऽपि नादत्वा असंविभज्य परिभुञ्जीत सचेल् लभेत दक्षिणीयं प्रतिग्राहकम्* | न चैषाम् उत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठेत्* | यस्मात् तर्हि सत्वा न जानन्ति दानस्य फलं दानसंविभागस्य च फलविपाकम्*, यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपाकम्*, तस्मात् ते अदत्वा असंविभज्य परिभुञ्जते आगृहीतेन चेतसा, उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादाय तिष्ठति ॥ इदम् अवोचद् भगवान्* | इदम् उक्त्वा सुगतो ह्य् अथापरम् एतद् उवाच शास्ता: एवं हि सत्वा जानीयुर् यथा प्रोक्तं महर्षिणा । विपाकः संविभागस्य यथा भवति महार्थिकः ॥ AVÁ_32.1 ॥ नादत्वा परिभुञ्जीरन् न स्युर् मत्सरिणस् तथा । न चैषाम् आग्रहे चित्तम् उत्पद्येत कदाचन ॥ AVÁ_32.2 ॥ -------------------- वैद्य, p. 81 -------------------- यस्मात् तु न प्रजानन्ति बाला मोहतमोवृताः । तस्मात् तु भुञ्जते सत्वा आगृहीतेन चेतसा । उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादाय तिष्ठति ॥ AVÁ_32.3 ॥ यदा भगवता एतत् सूत्रं bhëitaæ तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवान् दानस्य वर्णं bhëate दानसंविभागस्य च फलविपाकम् इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यत् तथागतो दानस्य वर्णं bhëate, दानसंविभागस्य फलविपाकम् इति । यन् मयातीते ऽध्वनि याचनकहेतोर् मुखद्वारगतः स्वकवडः परित्यक्तः । तच् छ्रुणुत, साधु च सुष्ठु च मनसि कुरुत, bhëi«ye ऽहम्* ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* (स्पेयेर्: अकण्ठकम् ) | एकपुत्रम् इव राज्यं कारयति । स राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च । महती त्यागे वर्तते । यावद् अपरेण समयेन महद्दुर्भिक्षं प्रादुर्भूतं दुर्भिक्षान्तरकल्पसदृशम्* | ततस् ते जनकाया दुर्भिक्षाकालभयभीताः क्षुत्क्षामकण्ठकपोलाः प्रेताश्रयसदृशाः संगम्य समागम्यैकसमूहेन राजानम् उपसृत्य जयेनायुषा वर्धयित्वोचुः: देव परित्रायस्व अस्मान् अस्माद् दुर्भिक्षभयात्* | प्रयच्छ जीवितम् इति । ततो राजा कोष्ट्ःआगारिकं पुरुषम् आमन्त्रितवान्*: अस्ति भो पुरुष कोष्ठागारे अन्नपानं यद् अस्माकं स्याद् एषां च जनकायानाम्*? इति श्रुत्वा कोष्ठागारिक आह: परिगण्य देव सस्यानि आख्यास्यामीति । ततो गणितकुशलैर् गणनां कृत्वा सर्वेषां विषयनिवासिनां दिवसे दिवसे एककवडो राज्ञो द्वौ कवडाव् इयन्तं कालं भविष्यतीति समाख्यातम्* | ततो राजा जनकायान् आहूयोक्तवान्*: तेन हि भवन्तो दिवसानुदिवसम् आगत्य राजकुले कवडम् अभ्यवहृत्य गच्छतेति । ततस् ते प्रतिदिवसम् आगत्य प्रत्येकम् एकैकं कवडम् अभ्यवहृत्य यथेष्टं गच्छन्ति ॥ अथान्यतमो ब्राह्मणस् तस्यां गाणनायां नासीत्* | परेभ्यश् च श्रुत्वा राजानम् उवाच: देव जनपदगतेन मे श्रुता गणना । दीयतां ममापि कवड इति । ततो राजा स्वकात् कवडद्वयाद् एकं ब्राह्मणाय दत्तवान्* | एकं कवडं जनसामान्यम् अभ्यवहर्तुं प्रवृत्तः ॥ शक्रस्य देवेन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते । तस्यैतद् अभवत्*: अतिदुष्करं बत वाराणसेयो राजा करोति, यन्व् अहम् एनं मीमांसेयेति । अथ शक्रो देवेन्द्रो ब्राह्मणवेषम् आत्मानम् अभिनिर्माय भोजनकाले राजानम् उपसृप्तः । जयेनायुषा च वर्धयित्वोवाच: बुभुक्षितो कुरुष्व स्वककवडेनानुग्रहम् इति । ततो राजा स्वजीवितपरित्यागं व्यवसायकारुण्यात् स्वकवडं ब्राह्मणाय दत्वानाहारतां प्रतिपन्नः । यावत् षड्भक्तच्छेदा अनेनोपक्रमेण कृताः । तं च महाजनकायं भुञ्जानं दृष्ट्वा परां प्रीतिम् आपेदे । अथ शक्रो देवेन्द्रस् तं राज्ञो ऽतिदुष्करं व्यवसायं दृष्ट्वा ब्राह्मणवेषम् अन्तर्धाप्य स्वेन रूपेण स्थित्वा राजानं संवर्धयामास: साधु साधु महाराज, आवर्जिता -------------------- वैद्य, p. 82 -------------------- वयं भवतानेन दुष्करेण व्यवसायेन, सनाथश् चायं जनकाय ईदृशेन प्रजापालकेन । न दुष्यतां तव विजिते सर्वबीजानि, वाप्य् अन्ताम्* | अहं सप्तमे दिवसे तथाविधं माहेन्द्रं वर्षम् उत्स्रक्ष्यामि, येन सर्वसस्यानि निष्पत्स्यन्त इति । राज्ञा तथा कारितम्* | शक्रेणापि तथाविधं महेन्द्रं वर्षम् उत्सृष्टम्*, येन दुर्भिक्षं विनिवर्तितं सुभिक्षं प्रादुर्भूतम्* ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ब्रह्मदत्तो नाम राजा बभूव, अहं स । मया तान्य् एवंविधे दुर्भिक्षे वर्तमाने स्वजीवितपरित्यागाद् एवंविधानि दानानि दत्तानि । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् दानानि दास्यामः पुण्यानि करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_33 धर्मपालः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहे विहरति वेणुवने कलन्दकनिवापे । यदा देवदत्तेन मोहपुरुषेण भगवतो वधार्थेन धनपालको हस्तिनाग उत्सृष्टः, उदपानो विषचूर्णेन चावकीर्णः, वधकपुरुषाश् चोत्सृष्टाः । स भगवतो दीर्घरात्रं वधकः प्रत्यर्थिकः प्रत्यमित्रः, भगवांश् चास्य मैत्रचित्तो हितचित्तो ऽनुकम्पाचित्तेन न प्रत्युपस्थितः । तदा भिक्षवो भगवन्तं पप्रच्छुः: पश्य भगवन् यावद् अयं देवदत्तो भगवतो वधायोद्यतः, भगवांश् चास्य मैत्रचित्तो हितचित्तो ऽनुकम्पचित्तेना प्रत्युपस्थित इति ॥ भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं तथागतो विगतरागो विगतद्वेषो विगतमोहः परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः सर्वज्ञः सर्वाकारज्ञः सर्वज्ञानज्ञेयवशिप्राप्तः । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेन दहरकवयस्यवस्थितेन वधाय पराक्रान्तस्यास्यान्तिके नैवं चित्तं दूषितम्* | तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, bhëi«ye ऽहम्* ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* | एकपुत्रम् इव राज्यं पालयति । स राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महती त्यागे वर्तते । तस्य च राज्ञो दुर्मतिर् नाम देवी चण्डा रोषणी साहसिका । एकपुत्रश् च धर्मपालो नाम्ना तस्या एव दुर्मत्याः सकाशाज् जातः । स च धर्मपालो दयावान् श्राद्धो भद्रः कल्याणाशय -------------------- वैद्य, p. 83 -------------------- आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः । सर्वेषां च वाराणसेयानां ब्राह्मणगृहपतीनाम् इष्टः कान्तः प्रियो मनापो दर्शनेन । स चोपाध्यायसकाशं गत्वा दारकैः सह लिपिं पठति ॥ यावद् राजा अपरेण समयेन वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे देव्या सहान्तःपुरपरिवृत उद्यानभूमिं निर्गतः । तत्र च राज्ञ उद्याने ऽन्तःपुरजनेन सह krŬata ईर्ष्यारोषपरीता दुर्मतिर् देवी कुपिता । राज्ञा चास्या अर्धं पीतकं वर्जितम्* | तया कुपितया राज्चः संदेशो विसर्जितः: पुत्रस्याहं रुधिरं पिबेयम्*, यद्य् अहं तवार्धं पीतकं पिबेयम् इति । कामान् खलु प्रतिसेवमानस्य नास्ति किंचित् पापकं कर्माकरणीयम् इति । ततो राजा ब्रह्मदत्तो धार्मिको ऽपि सन् कामरागपर्यवसानविगमाद् अन्तःपुरजनेन सान्त्व्यमानो ऽपि क्रोधाग्निना प्रज्वलितः । ततस् तेन संप्रवृद्धक्रोधेनाज्ञा दत्ता: गच्छत, धर्मपालस्य गलं छित्वा रुधिरं पाययतैनाम् इति ॥ ततो दारकशालावस्थितो धर्मपालः कुमारः श्रुत्वा रोदितुं प्रवृत्तः । एवं चाह: धिक् सत्वसभागतां संसारे, यत्र नाम क्रोधवशाद् अङ्गनिःसृतम् अपि सुतं परित्यजन्तीति । ततो धर्मपालः सर्वालंकारविभूषितः पितुः पादयोर् निपत्य कथयति: साधु तात प्रसीद । निरपराधं मा मां परित्याक्षीः । इष्टाश् च सर्वेषां पितॄणां पुत्रा इति । राजा कथयति: पुत्रक यदि ते माता क्षमते, अहम् अपि क्षमे इति । ततो धर्मपालः प्ररुदन् मातुः सकाशम् उपसंक्रान्तः पादयोर् निपत्य कृतकरपुट उवाच: अम्ब क्षमस्व, मा मां जीविताद् व्यपरोपयेति । सा एवं करुणदीनविलम्बितैर् अक्षरैर् उच्यमाना न क्षमते । ततो वध्यघातैस् तीक्ष्णेन शस्त्रेण धर्मपालस्य कुमारस्य गलं छित्वा दुर्मतिर् देवी रुधिरं पायिता । न च दुर्मत्या विप्रतिसारो जातः । धर्मपालो ऽपि कुमारो मातापितृवध्यघातेषु चित्तं प्रसाद्य कालगतः ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन धर्मपालो नाम कुमारो बभूव, अहं सः । सा दुर्मतिर् देवी, एष देवदत्तः । तदापि मे वधकहस्तगतेनास्य मैत्रं चित्तम् उत्पादितम्* | इदानीम् अप्य् अहम् अस्य वधायोद्यतस्य मैत्रचित्तो हितचित्तः अनुकम्पाचित्तः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यत् सर्वसत्वेषु मैत्रं चित्तं भावयिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_34 शिबिः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां -------------------- वैद्य, p. 84 -------------------- सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन श्रावस्त्यां भिक्षूणां द्वौ संनिपातौ भवतः । एक ëìhyÃæ वर्षोपनायिकायां द्वितीयः कार्तिक्यां पूर्णमास्याम्* | तत्र भिक्षवः पात्राणि पचन्ति, चीवराणि धावयन्ति, पांसुकूलानि च सीव्यन्ति । यावद् अन्यतमो भिक्षुश् चीवरं स्योतुकामः सूचीछिद्रं सूत्रकं न शक्नोति प्रतिपादयितुम्* | स करुणदीनविलम्बितैर् अक्षरैर् उवाच: को लोके पुण्यकाम इति । भगवांश् चास्य नातिदूरे चंक्रमे चंक्रम्यते । ततो भगवान् गम्भीरमधुरविशदकलविङ्कमनोज्ञदुन्दुभिनिर्घोषो गजभुजसदृशबाहुम् अभिप्रसार्य कथयति: अहं भिक्षो लोके पुण्यकाम इति । ततो ऽसौ भिक्षुर् भगवतः पञ्चाङ्गोपेतं स्वरम् उपश्रुत्य संभ्रान्तस् त्वरितत्वरितं भगवतः पाणिं गृहीत्वा स्वशिरसि स्थापयित्वाह: भगवन्*, अनेन ते पाणिना त्रीणि कल्पासंख्येयानि दानशीलक्षान्तिवीर्यध्यानप्रज्ञा उपचिताः । अथ च पुनर् भगवान् एनम् आह: अतृप्तो ऽहं भिक्षो पुण्यैः, लब्धरसो ऽहं भिक्षो पुण्यैः, अतो मे तृप्तिर् नास्तीति ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवान् पुण्यमयैः, संस्कारैर् अतृप्त इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं तथागतो विगतरागो विगतद्वेषो विगतमोहः परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः सर्वज्ञः सर्वाकारज्ञः सर्वज्ञानज्ञेयवशिप्राप्तः । यत् त्व् अहम् अतीते ऽध्वनि सरागः सद्वेषः samohÈ 'परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो तृप्तः पुण्यमयैः संस्कारैः । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, bhëi«ye ऽहम्* ॥ भूतपुर्वं भिक्षवो ऽतीते ऽध्वनि शिबिघोषायां राजधान्यां शिबिर् नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* | एकपुत्रम् इव राज्यं पालयति । स च शिबी राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च । महती त्यागे वर्तते । स कल्यम् (स्पेयेर्: काल्यम् ) एवोत्थाय यज्ञवाटं प्रविश्य अन्नम् अन्नार्थिभ्यः प्रयच्छति, वस्त्रं वस्त्रार्थिभ्यः । धनधान्यहिरण्यसुवर्नमणिमुक्तावैडूर्यशङ्खशिलाप्रवालादीनां (स्पेयेर्: øpravìÃø ) परित्यागं करोति । न चासौ पुण्यमयैः संस्कारैस् तृप्तिं गच्छति । सो ऽन्तःपुरं प्रविश्यान्तःपुरजनस्य भक्ताच्छादनं प्रयच्छति, कुमाराणाम् अमात्यानां भटबलाग्रस्य नैगमजानपदानाम्* ॥ अथ राज्ञः शिबेर् एतद् अभवत्*: संतर्पिता अनेन मनुष्यभूताः, क्षुद्रजन्तो ऽवशिष्टाः, केन संतर्पयितव्या इति । स परित्यक्तविभवसर्वस्व एकशाटकनिवसितः स्वशरीरावशेषश् चिन्ताम् आपेदे । तस्यैतद् अभवत्: क्षुद्रजन्तुभ्यः स्वशरीरम् अनुप्रयच्छामीति । स शस्त्रेण स्वशरीरं तक्षयित्वा यत्र दंशमशकास् तत्रोत्सृष्टकायः प्रतिष्ठते । प्रियम् इवैकपुत्रकं रुधिरेण संतर्पयति ॥ शक्रस्य देवेन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते । तस्यैतद् बहवत्*: किम् अयं शिबी राजा सत्वानाम् अर्थम् एवं करोति, उत करुणया? यन्व् अहम् एनं विज्ञासेयेति । ततो bhinnäjanam असिवर्णं -------------------- वैद्य, p. 85 -------------------- गृध्रवेशम् आत्मानम् अभिनिर्माय राज्ञे शिबेः सकाशम् उपसंक्रम्य मुखतुण्डकेनाक्ष्युत्पाटयितुं प्रवृत्तः । न च राजा संत्रासम् आपद्यते । किं तु मैत्रीविशालाभ्यां नयनाभ्यां तं गृध्रम् आलोक्य कथयति: वत्स, यन् मदीयाच् छरीरात् प्रयुञ्जसे, तेन प्रणयः क्रियताम् इति । ततः आवर्जितः शक्रो देवेन्द्रो ब्राह्मणवेषम् आत्मानम् अभिनिर्माय राज्ञः शिबेः पुरस्तात् स्थित्वा: साधु पार्थिव, दीयताम् एतन् नयनद्वयम् इति । राजोवाच: महाब्राह्मण गृह्यतां यद् अभिरुचितम्*, न मे ऽत्र विघ्नः कश्चिद् अस्तीति । ततः शक्रो देवेन्द्रो भूयस्या मात्रयाभिप्रसन्नो ब्राह्मणवेषम् अन्तर्धाप्य स्वरूपेण स्थित्वा राजानम् अभ्युत्साहयन्न् उवाच: साधु साधु भोः पार्थिव, सुनिश्चिता ते बुद्धिः, अकम्प्यस् ते प्रणिधिः; अनुगता ते सत्वेषु महाकरुणा, यत्र नाम त्वं संत्रासकरेषु धर्मेषु विशारदोः । न चिरात् त्वम् अनेन व्यवसायेनानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन शिबिर् नाम राजा बभूव, अहं स । तदानीम् अपि पुण्यमयैः संस्कारैस् तृप्तिर् नास्ति, प्राग् एवेदानीम्* | तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् दानानि दास्यामः, पुण्यानि करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_35 सुरूपः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । यदा भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदा मधुरमधुरं धर्मं देशयति, क्षौद्रं मध्व् इवानेडकम्*, अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् आनेञ्जमानैर् (स्पेयेर्: अनिञ्जमानैर् )इन्द्रियैः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त यावद् धर्मरत्नस्यामी भाजनभूताः सत्वा आदरेण श्रोतव्यं मन्यन्त इति । भगवान् आह: यथा तथागतेन भिक्षव आदरजातेन धर्मः श्रुतश् चोद्गृहीतश् च, तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, bhëi«ye ॥ भूतपुर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां सुरूपो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* | एकपुत्रम् इव राज्यं पालयति । स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च । महती त्यागे वर्तते । तस्य च राज्ञः सुन्दरिका नाम देवी अभिरूपा दर्शनीया प्रासादिका -------------------- वैद्य, p. 86 -------------------- सर्वाङ्गप्रत्यङ्गोपेता, सुन्दरकश् च नाम्ना एकपुत्रः इष्टः कान्तः प्रियो मनापः क्षान्तो ऽप्रतिकूलः । अथापरेण समयेन राज्ञः सुरूपस्य धर्मे abhilëa उत्पन्नः । तेन सर्वे अमात्याः संनिपात्योक्ताः: पर्येषत मे ग्रामण्यो धर्मान्, धर्मो मे रोचत इति । ततस् ते अमात्याः कृतकरपुटा राजानं विज्ञापयन्ति: दुर्लभो महाराज धर्मः । श्रूयते महाराज बुद्धानां लोके उत्पादाद् धर्मस्योत्पादो भवतीति । ततो राज्ञा सुवर्णपिटकं ध्वजाग्रे बद्ध्वा सर्वविजिते घण्टावघोषणं कारितम्*: यो मे धर्मं वक्ष्यति, तस्येमं सुवर्णपिटकं दास्यामि, महता च सत्कारेण सत्करिष्यामीति । ततो बहवः काला अतिक्रान्ताः । न च कश्चिद् धर्मदेशक उपलभ्यते । ततः स राजा धर्महेतोर् उत्कण्ठति परितप्यति ॥ शक्रस्य च देवानाम् इन्द्रस्याधस्ताज् ज्ञनदर्शनं प्रवर्तते । स पश्यति राजानं धर्महेतोर् विहन्यमानम्* | तस्यैतद् अभवत्*: यन्व् अहं सुरूपां राजानम् मीमांसेयेति । ततो यक्षरूपम् आत्मानम् अभिनिर्माय विकृतकरचरणनयनो ऽनेकपरिषन्मध्यगतं राजानम् एतद् अवोचत्*: ननु dharmÃbhilëŠbhavÃn*, अहम् ते धर्मं वक्ष्यामीति । ततो धर्मश्रवणात् प्रीतिप्रामोद्यजातो राजा यक्षम् एतद् उवाच: ब्रूहि गुह्यक धर्मान् श्रोष्यामीति । गुह्यक उवाच: सुखितस्य बत महाराज धर्मा अभिलसन्ति । बुभुक्षितो ऽस्मि भोजनं तावन् मे प्रयच्छेति । तच् छ्रुत्वा राजा पौरुषेयानाम् अमन्त्रयामास: आनीयन्ताम् अस्य भक्ष्यभोज्यप्रकारा इति । यक्ष आह: सद्योहतरुधिरमांसभक्ष्यो ऽहम्* | एतं मे सुन्दरम् एकपुत्रकं प्रयच्छेति । श्रुत्वा राजा परं विषादम् आपन्नः: कदाचित् कर्हिचिन् मे ऽद्य धर्मशब्द आसादितः । सो ऽप्य् अनर्घेण मूल्येनेति । ततः सुन्दरः कुमारस् तद् उपश्रुत्य पितुः पादयोर् निपत्य राजानम् विज्ञापयामास: मर्षय देव । पूर्यतां देवस्याभिप्रायम्*, प्रयच्छ मां गुह्यकायाहारार्थम् इति । ततो राजा तम् एकपुत्रकम् इष्टं कान्तं प्रियं मनापं क्षान्तम् अप्रतिकूलं धर्मस्यार्थे यक्षाय दत्तवान्* | ततो यक्षेण ऋद्धिबलाधानाद् रज्ञः पर्षदश् च तथा दर्शितो यथाङ्गप्रत्यङ्गानि पृथग्विकृत्य भक्षितानि, रुधिरं च पीयमानम्* | # # # दृष्ट्वा राजा dharmÃbhilëŠna निषादम् आपन्नः । स गुह्यको राजानम् उवाच: अतृप्तो ऽस्मि भोः पार्थिव, भूयो मे प्रयच्छेति । ततो राजा तस्मै दयितां भार्यां दत्तवान्* | सापि तेनैवाकारेण दर्शिता । ततो भूयो राजानम् उवाचा: भो पार्थिव, अद्यापि तृप्तिर् न लभ्यत इति । ततो राजा यक्षम् उवाच: वत्स दत्तो मे एकपुत्रको भार्या च दयिता, किं भूयः प्रार्थयसे इति । गुह्यक उवाच: स्वशरीरं मे प्रयच्छ । अनेन तृप्तिम् उपयास्यामीति । राजोवाच: यदि स्वशरीरं ते प्रदास्यामि, कथं पुनर् धर्मं श्रोष्यामि? किं नु पूर्वं मे धर्मं वद, पश्चाद् गृहीतधर्मा शरीरं परित्यक्ष्यामीति । ततो गुह्यकेन राजानं प्रतिज्ञायां प्रतिष्ट्ःआप्यानेकशतायाः परिषदः पुरस्ताद् धर्मो देशितः ॥ -------------------- वैद्य, p. 87 -------------------- प्रियेभ्यो जायते शोकः प्रियेभ्यो जायते भयम्* | प्रियेभ्यो विप्रमुक्तानां नास्ति शोकः कुतो भयम् इति ॥ AVÁ_35.1 ॥ ततो राजा अस्या गाथायाः सहश्रवणात् प्रह्लादितमनाः प्रीतिसौमनस्येन्द्रियजातो यक्षम् उवाच: इदं गुह्यक शरीरम्*, यथेष्टं क्रियताम् इति ॥ ततः शक्रो देवेन्द्रो राजानं मेरुवदकम्प्यम् अनुत्तरायां सम्यक्संबोधौ विदित्वा यक्षरूपम् अन्तर्धाप्य स्वरूपेण स्थित्वा प्रसादविकसिताभ्यां नयनाभ्याम् एकेन पाणिना पुत्रं गृहीत्वा द्वितीयेन च भार्यां राजानम् अभ्युत्साहयन्न् उवाच: साधु साधु सत्पुरुष । दृढसंनाहस् त्वम्* | नचिराद् अनेन व्यवसायेन अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे । अयं च ते इष्टजनसमागम इति । ततो राजा शक्रं देवेन्द्रम् इदम् अवोचत्*: साधु साधु कौशिक, कृतो ऽस्माकं धर्माभिप्रायः पूरितश् चेति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सुरूपो नाम राजा बभूव, अहं स । सुन्दरः कुमार आनन्दः । सुन्दरिका एषा एव यशोधरा । तदापि मे भिक्षवो धर्महेतोर् इष्टबन्धुपरित्यागः स्वजीवितपरित्यागश् च कृतः, प्राग् एवेदानीम्* | तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् धर्मं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । धर्मं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_36 मैत्रकन्यकः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: सब्रह्मकाणि भिक्षवस् तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ् मान्येते, सम्यक् पूज्येते, सम्यक् सुखेन परिह्रियेते । तत् कस्य हेतोः? ब्रह्मभूतौ हि कुलपुत्रस्य मातापितरौ सहधर्मेण । साचार्यकाणि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ् मान्येते, सम्यक् पूज्येते, सम्यक् सुखेन परिह्रियेते । तत् कस्य हेतोः? आचार्यभूतौ हि कुलपुत्रस्य मातापितरौ सहधर्मेण । आहवनीयानि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ् मान्येते, सम्यक् पूज्येते, सम्यक् सुखेन परिह्रियेते । तत् कस्य हेतोः? आहवनीयौ हि कुलपुत्रस्य -------------------- वैद्य, p. 88 -------------------- मातापितरौ सहधर्मेण । साग्निकानि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ् मान्येते, सम्यक् पूज्येते, सम्यक् सुखेन परिह्रियेते । तत् कस्य हेतोः? अग्निभूतौ हि कुलपुत्रस्य मातापितरौ सहधर्मेण । सदेवकानि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ् मान्येते, सम्यक् पूज्येते, सम्यक् सुखेन परिह्रियेते । तत् कस्य हेतोः? देवभूतौ हि कुलपुत्रस्य मातापितरौ सहधर्मेण । इदम् अवोचद् भगवान्* | इदम् उक्त्वा सुगतो ह्य् अथापरम् एतद् उवाच शास्ता: ब्रह्मा हि मातापितरौ पूर्वाचार्यौ तथैव च । आहवनीयौ पुत्रस्य अग्निः स्याद् दैवतानि च ॥ AVÁ_36.1 ॥ तस्माद् एतौ नमस्येत सत्कुर्याच् चैव पण्डितः । उद्वर्तनेन स्नानेन पादानां धावनेन च । अथवा अन्नपानेन वस्त्रशय्यासनेन च ॥ AVÁ_36.2॥ तया स परिचर्यया मातापितृषु पण्डितः । इह चानिन्दितो भवति प्रेत्य स्वर्गे च मोदते ॥ AVÁ_36.3 ॥ यदा भगवता एतत् सूत्रं bhëitam*, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवान् मातापितृगुरुशुश्रूषावर्णवादीति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं तथागतो विगतरागो विगतद्वेषो विगतमोहः परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञः सर्वाकारज्ञः सर्वज्ञानज्ञेयवशिप्राप्तो मातापितृगुरुशुश्रूषाया वर्णवादी । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः मातुः स्वल्पम् अपकारं कृत्वा महदुःखम् अनुभूतम्* | तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, bhëi«ye ॥ भूतपुर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां मित्रो नाम सार्थवाहो बभूव ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पुत्रा जायन्ते म्रियन्ते चा । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं मे गृहम्* | न मे पुत्रो न दुहिता । ममात्ययात् सर्वस्वापतेयम् अपुत्रकम् इति कृत्वा राज्ञो विधेयं भविष्यतीति । तस्य वयस्यकेनोपदिष्टम्*: यदि ते पुत्रा जायन्ते, तस्य दारिकानाम स्थापयितव्यम्* | एवम् असौ चिरजीवी भविष्यतीति । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते । तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* | यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् चेति । कतमेषां त्रयाणां स्थानानाम्*? मातापितराउ रक्तौ भवतः संनिपतितौ, माता {च} कल्या भवति ऋतुमती । -------------------- वैद्य, p. 89 -------------------- गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । स च आयाचनपरस् तिष्ठति । अन्यतमश् च सत्वो ऽन्यतमस्मात् सत्वनिकायाच् च्युतः तस्य प्रजापत्या कुक्षिम् अवक्रान्तः । पंचावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे । कतमे पंच । रक्तं पुरुषं जानाति, विरक्तं {पुरुषं} जानाति । कालं जानाति, ऋतुं जानाति । गर्भम् अवक्रान्तं जानाति । यस्य सकाशाद् गर्भो ऽवक्रामति तं जानाति । दारकं जानाति । दारिकां जानाति । सचेद् दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति । सचेद् दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति । सा आत्तमनात्तमनाः स्वामिन आरोचयति: दिष्ट्यार्यपुत्र वर्धसे । आपन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति । सो ऽप्य् आत्तमनात्तमनाः पूर्वकायम् अभ्युन्नमय्य दक्षिणं बाहुम् अभिप्रसार्य उदानम् उदानयति: अप्य् एवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्* | जातो मे स्यान् नावजातः । कृत्यानि मे कुर्वीत । भृतः प्रतिबिभृयात् । दायाद् यं प्रतिपद्येत । कुलवंशो मे चिरस्थितिकः स्यात्* | अस्माकं चाप्य् अतीतकालगतानाम् अल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा अस्माकं नाम्ना दक्षिणाम् आदेक्ष्यति: इदं तयोर् यत्रतत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति । आपन्नसत्वां चैनां विदित्वोपरिप्रासादतलगताम् अयन्त्रितां धारयति । शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैर् हारार्धहारविभूषितगात्रीम् अप्सरसम् इव नन्दनवनविचारिणीं मञ्चान् मञ्चं पीठात् पीठम् अनवतरन्तीम् अधरां भूमिम्* | न चास्याः किंचिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाट उच्चघोषः संगतब्रूस् तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: अयं दारको मित्रस्य पुत्रः कन्या च । तस्माद् भवतु दारकस्य मैत्रकन्यको नामेति ॥ मैत्रकन्यको दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | पिता चास्य महासमुद्रम् अवतीर्णः, तत्रैव च निधनम् उपयातः । यदा मैत्रकन्यको महान् संवृतस् तदा मातरम् उवाच: अम्ब पितास्माकं किंकर्मफलोपजीवी आसीत्? ततः पश्चाद् अहम् अपि (स्पेयेर्: अहं पि ) तथा करिष्यामीति । माता कथयति: पुत्रक पिता ते ओक्करिक आसीत्* | आकाङ्क्षमाणः त्वम् ओक्करिकत्वं कुरु । सा चिन्तयति: यद्य् अहम् अस्मै वक्ष्यामि महासमुद्रवणिग् आसीद् इति, एषो ऽपि कदाचिन् महासमुद्रम् अवतीर्णस् तत्रैव निधनम् उपगच्छेद् इति ॥ तेनौक्करिकापणो व्यवस्थापितः । ततः प्रथमे दिवसे चत्वारः कार्षापणाः संपन्नाः । ते ऽपि तेन मातुर् निर्यातिताः: एभिर् अम्ब श्रमणब्राह्मणकृपणवनीपकान् प्रतिपादयस्वेति । -------------------- वैद्य, p. 90 -------------------- यावद् अपरेणोच्यते: पिता ते गान्धिकापणिक आसीद् इति, तेनौक्करित्वं त्यक्त्वा गान्धिकापणो व्यवस्थापितः । अष्टौ कार्षापणाः संपन्नाः । ते ऽपि तेन मातुर् निर्यातिताः । यावद् अपरेणोच्यते: पिता ते हैरण्यिक आसीद् इति, तेन तमापणं त्यक्त्वा हैरण्यिकापणो व्यवस्थापितः । ततः प्रथमे दिवसे षोडश कार्षापणाः संपन्नाः । ते ऽपि तेन मातुर् निर्यातिताः । द्वितीये दिवसे द्वात्रिंशत् कार्षापणाः संपन्नाः । ते ऽपि तेन मातुर् निर्यातिताः । यावद् धैरण्यिकैर् ईर्ष्याप्रकृतैः सर्वान् अधिष्ठानव्यवहारान् विदित्वोक्तः: मैत्रकन्यक, किं तवानया अधर्मजीविकया? पिता ते महासमुद्रवणिग् आसीत्* | केन त्वं कुसंव्यवहारे नियुक्त इति । स हैरण्यिकवचनसंचोदितो मातुर् गत्वा कथयति: अम्ब एवम् अनुश्रूयते पितास्माकं महासमुद्रवणिग् आसीद् इति । तद् अनुजानीहि, अहम् अपि महासमुद्रम् अवतरिष्यामीति । माता कथयति: एवम् एतत् पुत्रक । किं तु त्वं बाल एकपुत्रकश् च । मा मां परित्यज्य महासमुद्रम् अवतरिष्यसीति । स ईर्ष्याप्रकृतिभिर् अकल्याणमित्रैर् विप्रलब्धो न निवर्तते । ततस् तेन मातुर् वचनम् अवचनं कृत्वा वाराणस्याम् नगर्यां घण्टावघोषणं कारितम्*: शृण्वन्तु भवन्तो वाराणसीनिवासिनो वणिजः: मैत्रकन्यकः सार्थवाहो महासमुद्रम् अवतरिष्यति । ये युष्माकम् उत्सहन्ते मैत्रकन्यकेन सार्थवाहेन सार्धम् अशुल्केनागुल्मेनातरपण्येन महासमुद्रम् अवतर्तुम्*, ते महासमुद्रगमनीयं पण्यं समुदानयन्त्व् इति । स कृतकुतूहलमङ्गलस्वस्त्ययनः पञ्चवणिक्शतपरिवारः शकटैर् भारैर् मूटैः पिटकैः उष्ट्रैर् गोभिर् गर्दभैः महासमुद्रगमनीयं पण्यं समुदानीय संप्रस्थितः । माता चास्य स्नेहव्याकुलहृदया साश्रुसुर्दिनवदना पादयोर् लग्ना: पुत्रक मा मां परित्यज्य महासमुद्रम् अवतरेति । अथ स एवं करुणदीनविलम्बितैर् अल्पाक्षरैर् (Speyer: apy अक्षरैर् ) उच्यमानः कृतव्यवसायो मातरं पादेन शिरस्य् अभिहत्य सार्थसहायः संप्रस्थितः । मात्रा चोक्तः: मा मे पुत्रक अस्य कर्मणो विपाकम् अनुभवेथा इति ॥ यावद् असौ grÃmanigamarëÂrarÃjadhÃnÅpaÂÂanÃny अवलोकयन् समुद्रतीरम् अनुप्राप्तः । स पञ्चभिः पुराणशतैर् वहनं भृत्वा पंच पौरुषेयान् गृहीत्वा आहारं नाविकं कैवर्तं कर्णधारं च त्रिर् अपि घण्टावघोषणं कृत्वा महासमुद्रम् अवतीर्णः । यावद् वहन्तं मकरेण मत्स्यजातेनानयाद् वयसनम् आपादितम्* | ततो मैत्रकन्यकः फलकम् आसाद्य स्थलम् अनुप्राप्तः । ततः स्थले चञ्चूर्यमाणो नदूरान् नगरं रमणकं नाम्ना दृष्टवान्* | स तद् उपजगाम । यावत् ततश् चतस्रो ऽप्सरसो निर्गताः, अभिरूपा दर्शनीयाः प्रासादिकाः । ताः कथयन्ति: एहि मैत्रकन्यक, स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम्* | आगच्छ रंस्यामह इति । स ताभिः सह अनेकानि वर्षाणि रतिम् अनुभूतवान्*, यथापि तत्कृतपुण्यः सत्वः कृतकुशलः । दक्षिणपद्धतिगमनाच् चैनं वारयन्ति । स यतो दक्षिणायाः पद्धतेर् निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम्* | यावत् पुनर् अपि दक्षिणेन पथा गच्छन् पश्यति सदामत्तं नाम नगरम्* | स तत्र द्वारीभूतः । यावत् तस्माद् अप्य् अष्टाव् अप्सरसो निर्गताः अभिरूपतरा दर्शनीयतराः प्रासादिकतराः । ताः कथयन्ति: एहि मैत्रकन्यक, स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम्* | आगच्छ रंस्यामह इति । स ताभिः सहानेकानि वर्षाणि रतिम् अनुभूतवान्* -------------------- वैद्य, p. 91 -------------------- यथापि तत्कृतपुण्यः सत्वः कृतकुशलः । ता अप्य् अस्य दक्षिणां पद्धतिं वारयन्ति । स यतो दक्षिणायाः पद्धतेर् निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम्* | यावत् पुनर् अपि दक्षिणेन पथा गच्छन् पश्यति नन्दनं नाम नगरम्* | स तत्र द्वारीभूतः । यावत् तस्माद् अपि षोडशाप्सरसो निर्गताः अभिरूपतरा दर्शनीयतराः प्रासादिकतराः । ताः कथयन्ति: एहि मैत्रकन्यक, स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम्* | आगच्छ रंस्यामह इति । स ताभिः सह अनेकानि वर्षाणि रतिम् अनुभूतवान्* यथापि तत्कृतपुण्यः सत्वः कृतकुशलः । ता अप्य् अस्य दक्षिणां पद्धतिं वारयन्ति । स यतो दक्षिणायाः पद्धतेर् निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम्* | यावत् पुनर् अपि दक्षिणेन पथा गच्छन् पश्यति ब्रह्मोत्तरं नाम प्रासादम्* | स तत्र द्वारीभूतः । यावत् तस्माद् अपि द्वात्रिंशद् अप्सरसो निर्गताः अभिरूपतरा दर्शनीयतराः प्रासादिकतराः । ताः कथयन्ति: एहि मैत्रकन्यक, स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम्* | आगच्छ रंस्यामह इति । स ताभिः सह अनेकानि वर्षाणि रतिम् अनुभूतवान्* यथापि तत्कृतपुण्यः सत्वः कृतकुशलः । ता अप्य् अस्य दक्षिणां पद्धतिं वारयन्ति । स यतो दक्षिणायाः पद्धतेर् निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम्* ॥ यथा दक्षिणा पद्धतिं गच्छति, तथास्येच्छा वर्धते । यावत् पुनर् अपि दक्षिणेन यथा गच्छन् पश्यत्य् अयोमयं नगरम्* | स तत्र प्रविष्टः । प्रविष्टमात्रस्य चास्य द्वारं पिहितम्* | ततो ऽभ्यन्तरं प्रविष्टः । तत्रास्य द्वारं पिहितम्* | ततो ऽभ्यन्तरं प्रविष्टः । यावत् पुरुषं पश्यति महाप्रमाणम्* | मूर्ध्नि चास्य अयोमयं चक्रं भ्रमत्य् आदीप्तं प्रदीप्तं संप्रज्वलितम् एकज्वालीभूतम्* | तस्य शिरसो यत् पूयशोणितं प्रघरति, सो ऽस्याहारः । ततो मैत्रकन्यकस् तं पुरुषं पृष्टवान्*: भो पुरुष, कस् त्वम् इति । स कथयति: अहं मातुर् अपकारीति । उदाहृतमात्रे च तेन पुरुषेण मैत्रकन्यकस्य तत् कर्माभिमुखीभूतम्*: अहम् अपि मातुर् अपकारीति मन्ये तेनैवाहं कर्मणा इहाकृष्ट इति । अथ तस्मिन्न् अन्तरे आकाशाच् छब्दो निर्गतः: ये बद्धास् ते मुक्ताः, ये मुक्तास् ते बद्धाः । इत्य् उक्तमात्रे तस्य पुरुषस्य मूर्ध्नि चक्रम् अन्तर्हितम्*, मैत्रकन्यकस्य मूर्ध्नि प्रादुर्भूतम्* | ततो दुःखार्तं मैत्रकन्यकम् अवेक्ष्य स पुरुषो गाथया pratyabhëata: अतिक्रम्य रमणकं सदामत्तं च नन्दनम्* | ब्रह्मोत्तरं च प्रासादं केन त्वम् इहागतः ॥ AVÁ_36.1 ॥ मैत्रकन्यकः प्राह: अतिक्रम्य रमणकं सदामत्तं च नन्दनम्* | ब्रह्मोत्तरं च प्रासादम् इच्छयाहम् इहागतः ॥ AVÁ_36.2 ॥ दूरं हि कर्षते कर्म दूरात् कर्म प्रवर्तते । तत्र प्रकर्षते कर्म यत्र कर्म विपच्यते ॥ AVÁ_36.3 ॥ -------------------- वैद्य, p. 92 -------------------- तेन कर्मविपाकेन चक्रं वहति मस्तके । आदीप्तं संप्रज्वलितं मम प्राणोपरोधकम्* ॥ AVÁ_36.4 ॥ इति पुरुष प्राह: त्वया प्रदुष्टचित्तेन माता दुष्करकारिका । पादेनाभ्याहता मूर्ध्नि तस्य ते कर्मणः फलम्* ॥ AVÁ_36.5 ॥ इति मैत्रकन्यकः प्राह: कति वर्षसहस्राणि चक्रं वर्त्स्यति मस्तके । आदीप्तं संप्रज्वलितं मम प्राणोपरोधकम्* ॥ AVÁ_36.6 ॥ इति पुरुष प्राह: षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । आदीप्तम् आयसं चक्रं तव मूर्ध्नि भ्रमिष्यति ॥ AVÁ_36.7 ॥ इति मैत्रकन्यक आह: भोः पुरुष, अस्ति कश्चिद् अन्यो ऽपीहागमिष्यतीति? पुरुषः प्राह: य एवंविधकर्मकारी भविष्यतीति ॥ ततो मैत्रकन्यको दुःखवेदनाभिभूतः सत्वानाम् अन्तिके कारुण्यं जनयित्वा तं पुरुषम् आह: इच्छाम्य् अहं भोः पुरुष सर्वसत्वानाम् अर्थे इदं चक्रं उपरि शिरसा धारयितुम्* | मा कश्चिद् अन्यो ऽप्य् एवंविधकर्मकारी इहागच्छत्व् इति । इत्य् उक्तमात्रे मैत्रकन्यकस्य बोधिसत्वस्य तच् चक्रं सप्ततालमात्रं मूर्ध्नि उद्गम्याकाशे स्थितम्* | स च कालं कृत्वा तुषिते देवनिकाये उपपन्नः ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मैत्रकन्यक आसीत्, अहं स । यन् मया संव्यवहरता माता कार्षापणैः प्रतिपादिता, तस्य मे कर्मणो विपाकेन चतुर्षु महानगरेषु महत्सुखम् अनुभूतम्* | यतश् च मातुः परीत्तो ऽपकारः कृतः, तस्य मे कर्मणो फलविपाकेनैवंविधं दुःखम् अनुभूतम्* | तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यन् मातापितृषु कारान् करिष्यामो नापकारान्* | तद् एते दोषा न भविष्यन्ति ये मैत्रकन्यकस्य । पृथग्जनस्य एष एष गुणगणो भविष्यति यस् तस्यैव देवपुत्रभूतस्य । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* | तत् कस्य हेतोः? दुष्करकारकौ हि भिक्षवः पुत्रस्य मातापितरौ आप्यायकौ पोषकौ संवर्धकौ स्तन्यस्य दातारौ, चित्रस्य जम्बूद्वीपस्य दर्शयितारौ । य एकेनांसेन पुत्रो मातरं द्वितीयेन पितरं पूर्णं वर्षशतं परिहरेत्*, यद् वा अस्यां महापृथिव्यां मणयो मुक्ता वैडूर्यशङ्खशिलाप्रवालरजतजातरूपम् अश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्तः, इत्य् एवंरूपे वा ऐश्वर्याधिपत्ये प्रतिष्ठापयेत्*, न इयता पुत्रेण मातापित्रोः कृतं वा स्याद् उपकृतं वा । यस् त्व् असाव् अश्राद्धं मातापितरं श्रद्धासंपदि समादापयति, विनयति, निवेशयति, प्रतिष्ठापयति, दुःशीलं शीलसंपदि, मत्सरिणं त्यागसंपदि, दुष्प्रज्ञं प्रज्ञासंपदि, समादापयति, विनयति, निवेशयति, प्रतिष्ठापयति, इयता पुत्रेण मातापित्रोः कृतं वा स्याद् उपकृतं वा ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 93 -------------------- ******************************************************* AVÁ_37 शशः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्यां अन्यतमः Óre«ÂhŠìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः । स उन्नीतो वर्धितो महान् संवृतः । पिता चास्य धनक्षयम् अनुप्राप्तो भोगक्षयम् अनुप्राप्तः । स च विस्तीर्णसुहृत्संबन्धिबान्धवस् तं पुत्रं कालानुकालं ज्ञातिसकाशं प्रेषयति । स तैर् ज्ञातिभिस् तथा लालितो यथा तेषु प्रवृद्धस्नेहः संवृत्तः ॥ यावद् अपरेण समयेन जेतवनं निर्गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | स प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता संसारवैराग्यिकी धर्मदेशना कृता, यां श्रुत्वा संसारे दोषदर्शी निर्वाणे गुणदर्शी मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । स एवं प्रव्रजितः सन् ज्ञातिभिः सह संसृष्टो विहरति । ततो भगवांस् तं गृहिसंसर्गान् निवार्य अरण्ये नियोजयते । स तत्र नाभिरमते । यावद् भगवांस् तं त्रिर् अपि गृहिसंसर्गान् निवारयति: वत्स अनेकदोषदुष्टो ऽयं गृहिसंसर्गः । सन्ति चक्षुर्विज्ञेयानि रूपाणि इष्टानि कान्तानि प्रियाणि मनापानि कामोपसंहितानि रञ्जनीयानि । श्रोत्रविज्ञेयाः शब्दाः, घ्राणविज्ञेया गन्धाः, जिह्वाविज्ञेया रसाः, कायविज्ञेयानि स्प्रष्टव्यानि, मनोविज्ञेया धर्माः इष्टाः कान्ताः प्रिया मनापाः कामोपसंहिता रञ्जनीयाः कण्टकभूताः । अनेकपर्यायेण चास्य अरण्यगुणाः संवर्णिताः, यत्र स्थितस्य कुशलानां धर्माणां वृद्धिर् भवति । यावत् तेन कुलपुत्रेण भगवन्तं कल्याणमित्रम् आगम्य अरण्यवासेन वसता युज्यमानेन घटमानेन व्यायच्छमानेनेदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षाकृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । स पूर्वनिवासम् अनुस्मृत्य भगवतो ऽस्यातिदुष्कराणि दृष्ट्वा भगवन्तम् उपसंक्रम्य सगौरवः स्तौति मानयति च ॥ -------------------- वैद्य, p. 94 -------------------- भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त, यावद् अयं कुलपुत्रो भगवता यावत् त्रिर् अपि ग्रामान्तान् निवार्य अरण्ये नियोजितः, यावद् अर्हत्वे प्रतिष्ठापित इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन अयं कुलपुत्रो यावन् त्रिर् अपि ग्रामान्तान् निवार्य अरण्ये नियोजितः, यावद् अर्हत्वे प्रतिष्ठापितः । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर् अयं कुलपुत्रः स्वजीवितपरित्यागेन ग्रामान्तान् निवार्य अरण्यवासे नियुक्तः । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, bhëi«ye ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अन्यतरस्मिन् गिरिकन्दरे प्रस्रवणपुष्पफलकन्दसंपन्नो ऋषिः प्रतिवसति कष्टतपाः फलमूलाम्बुभक्षो ऽजिनवल्कलवासी अग्निहोत्रिकः । तस्य च ऋषेः शशो वयस्यो मानुषप्रलापी । स दिवसानुदिवसं त्रिर् ऋषिसमीपम् उपसंक्रामति । उपसंक्रम्याभिवादनं कृत्वा विविधाभिः कथाभिः संमोदते । ताव् एवं प्रवृद्धस्नेहौ पितापुत्रवद् अवस्थितौ । यावत् कालान्तरेण महत्य् अनावृष्टिः प्रादुर्भूता, यया नद्युदपानान्य् अल्पसलिलानि संवृत्तानि, पुष्पफलवियुक्ताश् च पादपाः । ततः स ऋषिस् तत्राश्रमपदे उपभोगविहरान् नाभिरमते । सो ऽजिनचीरवल्कलान्य् अभिसंक्षेप्तुम् आरब्धः ॥ अथ शशस् तं तथा प्रवृत्तं दृष्ट्वा पृष्टवान्*: महर्षे क्व गमिष्यसीति । ऋषिर् आह: ग्रामान्तम् एव गमिष्यामि (स्पेयेर्: अवगमिष्यामि), तत्र पक्वभैक्षेण यापयिष्यामीति । ततः स ऋषिवचनम् उपश्रुत्य जातसंतापो मातापितृवियोगम् इव मन्यमानः पादयोर् निपत्य तम् ऋषिम् उवाच: मा मां परित्यज । अपि च अनेकदोषसंकुलो गृहवासो ऽनेकगुणसंपन्नश् चारण्यवास इति । स बह्व् अप्य् उच्यमानो न निवर्तते । ततः स शशेनोच्यते: यद्य् अवश्यं गन्तव्यम्*, किं नु अद्येह तावत् प्रतीक्षस्व, श्वो यथाभिप्रेतं यास्यसीति । ततस् तस्य ऋषेर् एतद् अभवत्*: नियतम् अयं माम् आहारजातेनोपनिमन्त्रयितुकामः । यस्माद् इमे तिर्यग्योनिगताः प्राणिनः संचयपरा इति । तेन तस्य प्रतिज्ञातम्* ॥ अथ कृताह्निकम् आहारकाले शश उपसंक्रम्य तम् ऋषिं प्रदक्षिणीकृत्य क्षमयितुम् आरब्धः: क्षमस्व मम महर्षे यन् मया ऊहापोहविरहितेन तिर्यग्योनाव् उपपन्नेन तव किंचिद् अपकृतं स्यात्* | इत्य् उक्त्वा सहसोत्प्लुत्याग्नौ प्रपतितः । ततः स ऋषिर् जातसंवेगो bëpadurdinamukha÷ प्रियैकपुत्रम् इवोपगुह्योवाच (स्पेयेर्: इवोपगृह्योवाच): वत्स किम् इदम् आरब्धम् इति । शश उवाच: महर्षे अरण्यप्रियतया मदीयेन मांसेनाहोरात्रं यापयिष्यसि । किं च: न सन्ति मुद्गा न तिला न तण्डुला वने विवृद्धस्य शशस्य केचन । शरीरम् एतत् त्व् अनलाभिसंस्कृतं ममोपयोज्याद्य तपोवने वस ॥ AVÁ_37.1 ॥ इति -------------------- वैद्य, p. 95 -------------------- ततः स ऋषिः शशवचनम् उपश्रुत्य जातसंवेग उवाच: यद्य् एवं तव प्रियतया कामम् इहैव जीवितं परित्यक्ष्यामि, न च ग्रामान्तम् अवतरिष्यामीति । श्रुत्वैतद् वचनं शशः प्रीतमनाः संवृत्तः । ऊर्ध्वमुखश् च गगनतलम् अभिवीक्ष्य याचितुं प्रवृत्तः । आह च: अरण्ये मे समागम्य विवेके रमते मनः । अनेन सत्यवाक्येन माहेन्द्रं देव वर्ष नु ॥ AVÁ_37.2 ॥ इत्य् उक्तमात्रे बोधिसत्वानुभावेन माहेन्द्रभवनम् आकम्पितम्* | देवतानां चाधस्ताज् ज्ञानदर्शनं प्रवर्तते: किं कृतम् अपि । पश्यन्ति बोधिसत्वानुभावाद् इति । यावच् छक्रेण देवेन्द्रेण माहेन्द्रवर्षं वृष्टं येन तदाश्रमपदं पुनर् अपि तृणगुल्मौषधिपुष्पफलसमृद्धं संवृत्तम्* ॥ ततस् तेन ऋषिणा शशं कल्याणमित्रम् आगम्य तत्र वसता पञ्चाभिज्ञाः साक्षात्कृताः । ततः स ­i«i÷ शशम् उवाच: भोः शश, तेन दुष्करेण व्यवसायेन कारुण्यभावाच् च किं प्रार्थयसे इति । तेनोक्तम्*: अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयित, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति । ततः स ऋषिर् इदं वचनम् उपश्रुत्य शशम् अब्रवीत्: यदा त्वं बुद्धो भवेथाः, अस्माकम् अपि समन्वाहरेथा इति । शश उवाच: एवम् अस्त्व् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन शश आसीत्, अहं स । ऋषिर् एष कुलपुत्रः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यत् कल्यणामित्रा विहरिष्यामः कल्याणसहायाः कल्याणसंपर्काः, न पापमित्रा न पापसहाया न पापसंपर्का । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्*: इह मम भदन्त एकाकिनो रहोगतस्य प्रतिसंलीनस्यैवं चेतसि चेतःपरितर्क उदपादि: उपार्धम् इदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः इति । भगवान् आह: मा त्वम् आनन्द एवं वोचः: उपार्धम् इदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः इति । सकलम् इदम् आनन्द केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः । तत् कस्य हेतोः? मां ह्य् आनन्द कल्याणामित्रम् आगम्य जातिधर्माणः सत्वा जातिधर्मतया (स्पेयेर्: जातिधर्मतायाः) परिमुच्यन्ते, जराव्याधिशोकमरणपरिदेवदुःखदौर्मनस्योपायासधर्माणः सत्वा उपायासधर्मतायाः परिमुच्यन्ते । तद् अनेनैव ते आनन्द पर्यायेण वेदितव्यं यत् सकलम् इदं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 96 -------------------- ******************************************************* AVÁ_38 धर्मगवेषी । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । आचरितम् एतद् अनाथपिण्डदस्य गृहपतेः: कल्यम् एवोत्थाय भगवतो दर्शनायोपसंक्रम्य जेतवनं स्वयं संमार्ष्टुम्* | अथान्यतमेन कालेन अनाथपिण्डदस्य गृहपतेः कश्चिद् व्याक्षेपः समुत्पन्नः । ततो भगवान् पुण्यकामानां सत्वानां पुण्यतीर्थोपदर्शनार्थं स्वयम् एव संमार्जनीं गृहीत्वा जेतवनं संमार्ष्टुं प्रवृत्तः । भगवन्तं दृष्ट्वा महाश्रावका अपि शारद्वतीपुत्रमौद्गल्यायनकाश्यपनन्दरेवतप्रभृतयः संमार्ष्टुं प्रवृत्ताः । ततो जेतवनं सह श्रावकैः संमृज्य उपस्थानशालां प्रविश्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । निषद्य भगवान् भिक्षून् आमन्त्रयते स्म: पञ्चेमे भिक्षव आनुशंसाः संमार्जने । कतमे पञ्च? आत्मनश् चित्तं प्रसीदति । परस्य चित्तं प्रसीदति । देवतानां मनसो भवति प्रासादिकम्* | संवर्तनीयं कुशलमूलम् उपचिनोति । कायस्य च भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते । इति पञ्चानुशंसाः संमार्जने ॥ ततश् चतस्रः पर्षदो भगवतः सकाशात् संमार्जनस्येति पञ्चानुशंसान् उपश्रुत्य प्रसादजाताः प्रीतिसौमनस्यप्रसन्नचित्ताः स्वस्वासनाद् उत्थाय येन भगवांस् tenäjaliæ प्रगृह्य भगवन्तम् एतद् ऊचुः: वयं भगवन् भगवत उपस्थापकाः (स्पेयेर्: उपस्थायकाः) सर्वं जेतवनं सदा संमार्ष्टुम् इच्छामः । अस्माकम् अनुग्रहं कुरु । ततो भगवांस् तासां तूष्णीभावेनाधिवासयति । ततस् ताश् चतस्रः पर्षदो भगवतो ऽधिवासनां विदित्वा संमार्जनीगृहीत्वा सर्वं जेतवनं संमार्ष्टुं प्रवृत्ताः । सर्वं जेतवनं चाराममार्गपर्यन्तं संमार्ज्य भगवतो धर्मदेशनां श्रोतुम् एकान्ते निषण्णा आदरयुक्ताः ॥ अनाथपिण्डदो गृहपतिर् अपि तं प्रदेशम् अनुप्राप्तः । तेन श्रुतं यथा भगवता महाश्रावकसहायेन स्वयम् एव जेतवनं संमृष्टम् इति । भगवता देशितान् संमार्जने पञ्चास्नुशंसान् उपश्रुत्य विप्रतिसारीभूतः इति चिन्तितवान्: किमर्थं मया भगवतो विहारे तस्मिन् पुण्यक्षेत्रे, यत्राद्यैवारोपितं बीजम् अद्यैव फलं संपद्यते, स्वल्पस्यानन्तं फलं निष्पद्यते, तथागतसंमुखीभूते सर्वश्रावकसंवासिते ऽतीव मनोरमभूमौ सर्वदेवासुरमनुष्यगन्धर्वगरुडकिन्नरमहोरगाणां मनोहर्षास्पदीभूते सर्वभूतप्रेतपिशाचयक्षराक्षसनारकद्रोहिणाम् अनवकाशे सर्वमारमारकायिकानां देवानां मनुष्याणां चानवकाशभुवने भग्नाभिभवजाते रागद्वेषमोहमात्सर्येर्ष्यामानदुष्टसत्वानाम् अविदितप्रभावे पापाचाराणाम् अलब्धागमने पापमित्रहस्तगतानाम् अमनापजाते श्रद्धाविगतानां त्यागधर्मरहितानाम् अदृष्टचिन्तितभावने दुःशीलानां कुवृत्तिनाम् अमनोगमने दयाभावविरहितानां क्रोधिनां paru«abhëiïÃm अलब्धशरणे वीर्यहीनकुसीदवृत्तिनां त्यक्तारम्भाशमिनां सुदूरीभूते ध्यानच्युतमुषितस्मृतीनां कुदृष्टिचारिणां कुमार्गप्रस्थितानाम् अन्धकारीभूते दुष्प्रज्ञानां कुबुद्धिलब्धज्ञानान्तराणाम् अप्राप्तागमनभावे दातॄणाम् अतीव मनोरथकृते सुशीलयुक्तानां मनोरमवासे क्षमाचारिणाम् -------------------- वैद्य, p. 97 -------------------- आदरागमनलब्धे वीर्यारब्धानां नित्यानुगमनप्राप्ते ध्यानरतानाम् आलीनभूवने प्रज्ञाधारिणां प्रबोधप्रकाशापरित्यक्तक्षेत्रे एतादृशे buddhavikrŬite विहारे संमार्ष्टुं चित्ताक्षेपः कृतः । न पुनः कदापि मया तथा क्षमं कर्तुम्* | इति निश्चित्य पुनस् तस्यैतद् अभवत्: यत्र भगवता महाश्रावकसहायेन स्वयं संमार्जनं कृतम्*, कथम् अहम् अस्योपरि यास्यामि? ततो ऽनाथपिण्डदो ऽपत्रपमाणरूपो लज्जापरिगतहृदयस् तत्रावस्थाने स्थितः । जानकाः पृच्छका बुद्धा भगवन्तः । तेन भिक्षवः पृष्टाः: क एष इति । भिक्षव ऊचुः: अनाथपिण्डदो भदन्त भगवतो लज्जायमानरूपो ऽपत्राप्यपरिगतहृदयो नेच्छति भगवतः सकाशम् अत्रोपरिष्टात् पादन्यासेनोपसंक्रमितुम्*, यत्र नाम भगवता महाश्रावकसहायेन स्वयं जेतवनं संमृष्टम् इति । ततस् तं भगवान् आह: गृहपते बुद्धवचनं ### प्रवेष्टव्यम्* | कस्मात्? सद्धर्मगौरवा हि बुद्धा भगवन्तः, धर्मो ह्य् अर्हतां गुरुर् इति । ततो ऽनाथपिण्डदो गाथाभिगीतेन गायन् येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा पुरस्ताद् एकान्ते निषण्णो धर्मकथाश्रवणाय । ततो भगवता धर्म्यया कथया संदर्शितः समादापितः समुत्तेजितः संप्रहर्षितः । सो ऽनेकपर्यायेण भगवता धर्म्यया कथया संदर्शितः समादापितः समुत्तेजितः संप्रहर्षितः संप्रक्रान्तः ॥ तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवान् धर्मे सादरजातः सगौरवजातो धर्मस्यैव वर्णं bhëata इति । पश्य भदन्त यावद् धर्मरत्नस्यामी भाजनहूतः सत्वा आदरेण सर्वं जेतवनं संमार्ष्टुं प्रवृत्ताः, धर्मं च श्रोतव्यं मन्यन्त इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं तथागतो विगतरागद्वेषमोहो ऽथ परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर् धर्मे सादरजातः सगौरवजातो धर्मस्यैव वर्णं bhëate । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर् धर्महेतोः स्वजीवितस्यापि परित्यागः कृतः । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, bhëi«ye ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* | एकपुत्रम् इव राज्यं पालयति । स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महती त्यागे वर्तते । सो ऽपरेण समयेन देव्या सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः कालान्तरेण सा देवी सत्ववती संवृत्ता । दोहदश् चास्याः समुत्पन्नः: subhëitaæ शृणुयाम् इति । तया राज्ञे निवेदितम्* | राज्ञा नैमित्तिकान् आहूय पृष्टाः । त ऊचुः: देव अस्य सत्वस्यानुभाव इति । ततस् तेन राजा saubhëaïikasyÃrthe सुवर्णपिटको grÃmanagaranigamarëÂrarÃjadhÃnÅ«u -------------------- वैद्य, p. 98 -------------------- पर्यटितः । न च तत् subhëitam उपलभ्यते । यावत् परिपूर्णैर् नवभिर् मासैः सा देवी प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाट उच्चघोषः संगतब्रूस् तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवत्व् अस्य दारकस्य नामेति । अमात्या ऊचुः: यस्माद् अयं दारको ऽजात एव subhëitaæ गवेषते तस्माद् भवतु दारकस्य subhëitagave«Å नामेति । तस्य subhëitagave«Åti नाम कृतम्* | subhëitagave«Å दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ द्वाभ्यां मलधात्रीभ्यां धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | यदा क्रमेण महान् संवृत्तस् तदापि subhëitaæ गवेषते, न च लभते ॥ स पितुर् अत्ययाद् राज्ये प्रतिष्ठितः अमात्यानाम् आज्ञापयति: subhëitena मे ग्रामण्यः प्रयोजनम्* | गवेषत मे subhëitam अपि । ततस् तैर् अमात्यैः सकले जम्बूद्वीपे हिरण्यपिटकाः subhëitaheto÷ संदर्शिताः । न च subhëitam आसादितम्* | ततस् ते राज्ञे निवेदितवन्तः । ततः स राजा subhëitaÓravaïahetor उत्कण्ठति परितप्यति ॥ शक्रस्य देवानाम् इन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते । स पश्यति राजानं subhëitaÓravaïahetor विहन्यमानम्* | तस्यैतद् अभवत्*: यन्व् अहं राजानं मीमांसेयेति । अथ शक्रो देवानाम् इन्द्रो गुह्यकरूपधारी भूत्वा विकृतकरचरणनयनो राज्ञः पुरस्ताद् गाथां bhëate: धर्मं चरेत् सुचरितं नैनं दुश्चरितं चरेत्* | धर्मचारी सुखं शेते अस्मिंल् लोके परत्र च ॥ AVÁ_38.1 ॥ इति ॥ ततो राजा विस्मितोत्फुल्लदृष्टिस् (स्पेयेर्: विस्मयोत्फुल्लदृष्टिस्) तं गुह्यकम् उवाच: ब्रूहि ब्रूहि गुह्यक तावन् मे, एतां गाथां श्रोष्यामीति । ततो गुह्यको राजानम् उवाच: यदि यद् ब्रवीमि तन् मे करिष्यसि, एवम् अहम् अपि यदाज्ञापयिष्यसि, तत् करिष्यामीति । राजोवाच: किम् आज्ञापयिष्यसीति । गुह्यक उवाच: सप्ताहोरात्राणि khadirakëÂhair अग्निखदां तापयित्वा तत्र यद्य् आत्मानम् उत्स्रक्ष्यसि, ततस् ते ऽहं पुनर् गाथां वक्ष्यामीति । तच्छ्रवणाच् च राजा प्रीतमनास् तं गुह्यकम् उवाच: एवम् अस्त्व् इति । ततो राज्ञा गुह्यकं प्रतिज्ञायां प्रतिष्ठाप्य सर्वविजिते घण्टावघोषणं कारितम्* सप्तमे दिवसे राजा subhëitaÓravaïahetor अग्निखदायाम् आत्मानम् उत्स्रक्ष्यति । ये ऽद्भुतानि द्रष्टुकामाः, आगच्छन्त्व् इति ॥ ततो ऽनेकेषु प्राणिशतसहस्रेषु संनिपतितेषु गगनतलेषु चानेकेषु देवताशतसहस्रेषु संनिपतितेषु बोधिसत्वस्याध्याशयशुद्धिताम् अवगम्याद्भुतभावं च द्रष्टुम् इहावतस्थुः । अथ स गुह्यक आकाशम् उत्पत्य बोधिसत्वम् उवाच: क्रियतां महाराज यथाप्रतिज्ञातम् इति । ततो राजा ज्येष्ठं कुमारं राज्ये ऽभिषिच्य अमात्यान् नैगमजानपदांश् च क्षमयित्वा जनकायं चाश्वास्य अग्निखदासमीपम् उपगम्य इमां गाथां bhëate: -------------------- वैद्य, p. 99 -------------------- एषाङ्गारखदा महाभयकरी ज्वालार्करक्तोपमा धर्मार्थे प्रपतामि निश्चितमना निःसाध्वसो जीविते । एषा चाग्निखदा भविष्यति शुभा पुण्यानुभावान् मम शीता चन्दनपङ्कवासितजला पद्माकुला पद्मिनी ॥ AVÁ_38.2 ॥ इत्य् उक्त्वा बोधिसत्वस् तस्याम् अग्निखदायां पतितः । पतितमात्रस्य चास्य अग्निखदा पद्मिनी प्रादुर्भूता । ततः शक्रो देवानाम् इन्द्रस् तद् अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा यक्षरूपम् अन्तर्धाप्य स्वरूपेण स्थित्वा गाथां bhëate: धर्म चरेत् सुचरितं नैनं दुश्चरितं चरेत्* | धर्मचारी सुखं शेते लोके ऽस्मिं च परत्र ॥ AVÁ_38.3 ॥ इति ॥ अथ बोधिसत्वेन तां गाथाम् उद्गृहीत्वा सुवर्णपत्रेष्व् अभिलिख्य कृत्स्ने जम्बुद्वीपे grÃmanagaranigamarëÂrarÃjadhÃni«u पर्यटिता ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अहं स । तदापि मे subhëitaÓravaïaheto÷ स्वजीवितं परित्यक्तं प्राग् एवेदानीम्* | तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् धर्मं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । धर्मं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_39 अनाथपिण्डदः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्त्यां पिण्डाय प्राविक्षत्* | यावद् अनुपूर्वेण चञ्चूर्यमाणो राजमार्गम् अवतीर्णः । तत्र च राजमार्गे ऽन्यतमो ब्राह्मणो ऽभ्यागतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | दृष्ट्वा च पुनः सुचिरं निरीक्ष्य पृथिव्यां लेखां निष्कृष्य (स्पेयेर्: निकृष्य) भगवन्तम् उवाच: भो गौतम, न तावद् उत् ते लेखा लङ्घयितव्या, -------------------- वैद्य, p. 100 -------------------- यावन् मे पञ्च पुराणशतानि नानुप्रयच्छसीति । ततो भगवान् कर्मणाम् अविप्रणाशसंदर्शनार्थम् अदत्तादानवैरमण्यार्थं च इन्द्रकील इव तस्मिन् प्रदेशे स्थितः ॥ एष च शब्दः श्रावस्त्यां समन्ततो विसृतः: यथा किल भगवान् राजमार्गे ऽन्यतमेन ब्राह्मणेन पञ्चानां पुराणशतानाम् अर्थं विधारित इति । ततो राजा प्रसेनजित् कौशलः सहश्रवणाद् एवामात्यगणपरिवृत्तो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तम् इदम् अवोचत्*: गच्छतु भगवान्, अहं प्रदास्यामीति । न महाराज त्वयैतानि दातव्यानि, अपि त्व् अन्येनैतानि दातव्यानीति । तथा विशाखा मृगारमाता ऋषिदत्तपुराणौ स्थपती शक्रब्रह्मादयो देवा वैश्रवणप्रभृतयश् चत्वारो लोकपाला हिरण्यसुवर्णम् उपादाय भगवन्तम् उपसृप्ताः । तान् अपि भगवान् उवाच: न भवद्भिर् एतानि दातव्यानीति । यावद् अनाथपिण्डदेन गृहपतिना श्रुतम्* | स हिरण्यसुवर्णस्य हेलां पूरयित्वा उपरि पञ्च पुराणशतानि दत्वा भगवन्तम् उपगतः: भगवन्*, इदं प्रतिगृह्यताम् इति । भगवान् आह: गृहपते त्वया एतानि दातव्यानि । दीयतां ब्राह्मणायेति । ततो ऽनाथपिण्डदेन गृहपतिना सा सुवर्णहेला ब्राह्मणाय दत्ता ॥ भिक्षवः संशयजाताः सराजिका च पर्षत् सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भगवन् यावद् अनेन ब्राह्मणेन भगवान् विधारितो ऽनाथपिण्डदेन च कार्षापणा दत्ताः । कुतश् च प्रभृति भगवान् अस्मै धारयत इति । भगवान् आह: इच्छथ यूयं भिक्षवः श्रोतुम्*? एवं भदन्त । तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसि कुरुत, bhëi«ye । तथागतेनैतानि भिक्षवः पूर्वम् अन्यासु जातिषु अवश्यंभावीनि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः बाह्ये पृथिवीधातौ नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च । न प्रणश्यन्ति कर्माण्य् कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_39.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* | एकपुत्रम् इव राज्यं पालयति । तस्य ज्येष्ठः कुमारो युवराजः । सो ऽपरेण समयेन वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे अमात्यपुत्रपरिवृतः krŬati रमते । वयसो ऽमत्यपुत्रः वयस्यः । सो ऽपरेण पुरुषेण सार्धम् अक्षैः krŬitavÃn* | ततो ऽमात्यपुत्रस् तेन पुरुषेण पञ्च पुराणशतानि निर्जितः । राजपुत्रश् चास्य प्रतिभूर् अवस्थितः । ### तेन मे संसारे ऽनन्तम् भोगव्यसनम् अनुभूतम्* | -------------------- वैद्य, p. 101 -------------------- इदानीम् अप्य् अभिसंबुद्धबोध्हिर् अनेन बाधितः । इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः, अदत्तादानस्य च प्रहाणाय व्यायन्तव्यम्*, यथा एवंविधा दोषास् तस्य । एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_40 सुभद्रः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कुशिनगर्यां विहरति स्म मल्लानाम् उपवर्तने यमकशालवने । अथ भगवांस् तद् एव परिनिर्वाणकालसमये आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म: प्रज्ञापय आनन्द तथागतस्य अन्तरेण यमकशालयोर् उत्तराशिरसं मञ्चम्* | अद्य तथागतस्य रात्र्या मध्यमे यामे निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति । एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य अन्तरेण यमकशालयोर् उत्तराशिरसं मञ्चं प्रज्ञाप्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वाइकान्ते ऽस्थात्* | एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत् । प्रज्ञप्तो भदन्त तथागतस्य अन्तरेण यमकशालयोर् उत्तराशिरा मञ्चः । अथ भगवान् येन मञ्चस् तेनोपसंक्रान्तः । उपसंक्रम्य दक्षिनेन पार्श्वेन शय्यां कल्पयति पादे पादम् आधाय अलोकसंज्ञो स्मृतः संप्रजानन् निर्वाणसंज्ञाम् एव मनसि कुर्वन् ॥ तेन खलु समयेन कुशिनगर्यां सुभद्रः परिव्राजकः प्रतिवसति जीर्णवृद्धो महल्लकः । स विंशतिशतवयस्कः कौशिनागराणां मल्लानां सत्कृतो गुरुकृतो मानितः पूजितो ऽर्हन् संमतः । अश्रौषीत् सुभद्रः परिव्राजकः: अत्र श्रमणस्य गौतमस्य रात्र्या मध्यमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति । अस्ति च धर्मेषु काङ्क्षायितत्वम्*, आशा च मे संतिष्ठते, प्रतिबलश् च मे स भगवान् गौतमः तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्* | श्रुत्वा च पुनः कुशिनगर्या निष्क्रम्य येन यमकशालवनं तेनोपसंक्रान्तः ॥ तेन खलु समयेन आयुष्मान् आनन्दो बहिर् विहारस्याभ्यवकाशे चंक्रमे चंक्रम्यते । अद्राक्षीत् सुभद्रः परिव्राजक आयुष्मन्तम् आनन्दम्* | दूराद् एव दृष्ट्वा च पुनर् येनायुष्मान् आनन्दस् तेनोपसंक्रान्तः । उपसंक्रम्यायुष्मतानन्देन सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकान्ते ऽस्थात्* | एकान्तस्थितः सुभद्रः परिव्राजक आयुष्मन्तम् आनन्दम् इदम् अवोचत्*: श्रुतं मे आनन्द अद्य श्रमणस्य गौतमस्य रात्र्या मध्यमे यामे निरुपधिशेषे निर्वाणधातौ -------------------- वैद्य, p. 102 -------------------- परिनिर्वाणं भविष्यति । अस्ति च मे धर्मेषु काङ्क्षायितत्वम्*, आशा च मे संतिष्ठते, प्रतिबलश् च मे स भगवान् गौतमस् तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्* | सचेद् भगवत आनन्द अस्त्य् अगुरु, प्रविशेम, पृच्छेम कंचिद् एव प्रदेशम्*, सचेद् अवकाशं कुर्यात् प्रश्नव्याकरणाय । आनन्द आह: अलं सुभद्र । मा भगवन्तं विहेठय । श्रान्तकायो भगवान्*, क्लान्तकायः सुगतः । द्विर् अपि त्रिर् अपि सुभद्रः परिव्राजक आयुष्मन्तम् आनन्दम् इदम् अवोचत्* श्रुतं भो आनन्द अद्य श्रमणस्य गौतमस्य रात्र्या मध्यमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति, अस्ति च मे धर्मेषु काङ्क्षायितत्वम्* | आशा च मे संतिष्ठते । प्रतिबलश् च मे स भगवान् गौतमस् तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्* | सचेद् भगवत आनन्द, अस्त्य् अगुरु, प्रविशेम, पृच्छेम कंचिद् एव प्रदेशम्*, सचेद् अवकाशं कुर्यात् प्रश्नस्य व्याकरणाय । द्विर् अपि त्रिर् अपि आयुष्मान् आनन्दः सुभद्रं परिव्राजकम् इदम् अवोचत्: अलं सुभद्र, मा तथागतं विहेठय, श्रान्तकायो भगवान्*, क्लान्तकायः सुगतः । पुनर् अपि सुभद्रः परिव्राजक आयुष्मन्तम् आनन्दम् इदम् अवोचत्*: श्रुतं भो आनन्द पुराणानां परिव्राजकानाम् अन्तिकाज् जीर्णानां बुद्धानां (स्पेयेर्: वृद्धानां) महतां चरणाचार्याणाम्*: कदाचित् कर्हिचित् तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्यन्ते, तद्यथा उदुम्बरं पुष्पम्* | तस्य चाद्य भगवतो गौतमस्य रात्र्या मध्यमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति । अस्ति च मे धर्मेषु काङ्क्षायितत्वम्* | आशा च मे संतिष्ठते । प्रतिबलश् च मे स भगवान् गौतमस् तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्* | सचेद् भगवत आनन्द अस्त्य् अगुरु, प्रविशेम, पृच्छेम कंचिद् एव प्रदेशम्*, सचेद् अवकाशं कुर्यात् प्रश्नव्याकरणाय । पुनर् अप्य् आनन्दः सुभद्रं परिव्राजकम् इदम् अवोचत्*: अलं सुभद्र । मा तथागतं विहेठय । श्रान्तकायो भगवान्*, क्लान्तकायः सुगतः ॥ इमां च पुनर् आयुष्मता आनन्दस्य सुभद्रेण परिव्राजकेना सार्धम् अन्तराकथां विप्रकृताम् अश्रौषीद् भगवान् दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुषेण । श्रुत्वा च पुनर् आयुष्मन्तम् आनन्दम् इदम् अवोचत्: अलम् आनन्द । मा सुभद्रं परिव्राजकं वारय । प्रविशतु, पृच्छतु यद् यद् एवाकाङ्क्षति । अयं मे पश्चिमो भविष्यति अन्यतीर्थिकपरिव्राजकैः सार्धम् अन्तराकथासमुदाहारः । अयं च मे चरमो भविष्यति साक्षाच्छ्रावकाणाम् एहिभिक्षुकया प्रव्रजितानाम्*, यदुत सुभद्र परिव्राजकः । अथ सुभद्र परिव्राजको भगवता कृतावकाशो हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकान्ते निषण्णः । एकान्तनिषण्णः सुभद्रः परिव्राजको भगवन्तम् इदम् अवोचत्: यानीमानि भो गौतम पृथग्लोके तीर्थ्यायतनानि: तद्यथा पूरणः कास्यपः, मास्करी गोशालीपुत्रः, सञ्जयी वैरूटीपुत्रः, अजितः केशकम्बलः, कुकुदः कात्यायनः, निर्ग्रन्थो ज्ञातपुत्रः, प्रत्यज्ञासिषुर् मे स्वां स्वां प्रतिज्ञां ### ॥ अथ भगवांस् तस्यां वेलायां गाथां bhëate: एकान्नत्रिंशत्को वयसा सुभद्र यत् प्राव्रजं किंकुशलं गवेषी । पञ्चाशद् वर्षाणि समाधिकानि यस्माद् अहं प्रव्रजितः सुभद्र ॥ AVÁ_40.1 ॥ -------------------- वैद्य, p. 103 -------------------- शीलं समाधिश् चरणं च विद्या चैकाग्रता चेतसो भाविता मे । आर्यस्य धर्मस्य प्रदेशवक्ता इतो बहिर् वै श्रमणो ऽस्ति नान्यः ॥ AVÁ_40.2 ॥ यस्य सुभद्र धर्मविनये ÃryëÂÃÇgo मार्गो नोपलभ्यते, प्रथमः श्रमणस् तत्र नोपलभ्यते । द्वितीयस् तृतीयश् चतुर्थः श्रमणस् तत्र नोपलभ्यते । यस्मिंस् तु सुभद्र धर्मविनये ÃryëÂÃÇgo मार्ग उपलभ्यते प्रथमः श्रमणस् तत्रोपलभ्यते । द्वितीयस् तृतीयश् चतुर्थः श्रमणस् तत्रोपलभ्यते । अस्मिंस् तु सुभद्र धर्मविनये ÃryëÂÃÇgo मार्ग उपलभ्यते । इह प्रथमः श्रमण उपलभ्यते, इह द्वितीयः, इह त्र्तीयः, इह चतुर्थः । न सन्ति इतो बहिः श्रमणा वा ब्राह्मणा वा । शून्याः परप्रवादाः श्रमणैर् वा ब्राह्मणैर् वा । एवम् अत्र पर्षदि सम्यक्सिंहनादं नदामि । अस्मिन् खलु धर्मपर्याये bhëyamÃïe सुभद्रस्य परिव्राजकस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्* | अथ सुभद्रः परिव्राजको दृष्टधर्मा प्राप्तधर्मा paryavagìhadharmà तीर्णकाङ्क्षस् तीर्णविचिकित्सो ऽपरप्रत्ययो ऽनन्यनेयः शास्तुः शासनधर्मेषु वैशारद्यप्राप्त उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येनायुष्मान् आनन्दस् tenäjaliæ प्रणम्य आयुष्मन्तं आनन्दम् इदम् अवोचत् । लाभा भदन्त आनन्देन सुलब्धा यद् भगवता आनन्दो महाचार्येण महाचार्यान्तेवासिकाभिषेकेणाभिषिक्तः । अपि तु अस्माकम् अपि स्युर् लाभाः सुलब्धा यद् वयं लभेमहि स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* | अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्*: अयं भदन्त सुभद्रः परिव्राजक आकाङ्क्षते स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* | तत्र भगवान् सुभद्रं परिव्राजकम् आमन्त्रयते । एहि भिक्षो, चर ब्रह्मचर्यम्* | सैव तस्यायुष्मतः प्रव्रज्याभूत् सोपसंपत्, स भिक्षुभावः ॥ एवं प्रव्रजितः स आयुष्मान् एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा व्यहार्षीत्* | एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा विहरन्* यद् अर्थं कुलपुत्राः केशश्मश्रु अवतार्य këÃyÃïi वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजन्ति, तद् अनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्योपसंपद्य प्रवेदयति: क्षीणा मे जातिः, उषितं ब्रह्मचर्यं कृतं करणीयं नान्यम् अस्माद् भवं प्रजानामि । आज्ञातवान् आयुष्मान् अर्हन् बभूव सुविमुक्तः । अथायुष्मतः सुभद्रस्यार्हत्वप्राप्तस्य विमुक्तिसुखं प्रतिसंवेदयत एतद् अभवत्*: न मम प्रतिरूपं स्याद् यद् अहं शास्तारं परिनिर्वापयन्तं पश्येयम्* | यन्व् अहं प्रथमतरं परिनिर्वापयेयम् इति । तत्रायुष्मान् सुभद्रः प्रथमतरं परिनिर्वृतः, ततः पश्चाद् भगवान्* ॥ यदा भगवता पश्चिमशयनोपगतेन धर्मोपरोधिकायां वेदनायां वर्तमानायाम्*, छिद्यमानेषु धर्मेषु, मुच्यमानेषु संधिषु, सुभद्रो ऽर्हत्वे प्रतिष्ठापितः, बहवश् च कौशीनागरा मल्ला धर्मे नियुक्ताः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त, यद् अयं सुभद्रः परिव्राजको भगवता छिद्यमानेषु धर्मेषु मुच्यमानासु संधिषु संसारवागुराया मोचयित्वा यावद् अत्यन्तनिष्ठे निर्वाणे प्रतिष्ठापित इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सुभद्रः परिव्राजकः संअसारवागुराया मोचयित्वा यावद् अत्यन्तनिष्ठे -------------------- वैद्य, p. 104 -------------------- निर्वाणे प्रतिष्ठापितः । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर् ऊहापोहविरहितेन तिर्यग्योनाव् उपपन्नेन स्वजीवितपरित्यागेन सुभद्रः परित्रातः, कौशीनागराश् च मल्लाः । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, bhëi«ye ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अन्यतरस्यां पर्वतदर्यां मृगयूथपः प्रतिवसति अनेकमृगसहस्रपरिवारः पण्डितो व्यक्तो मेधावी । तच् च मृगयूथं लुब्धकेन विचार्य राज्ञे निवेदितम्* | ततो राज्ञा चतुरङ्गेण बलकायेन निर्गत्य तन् मृगयूथं सर्वं संकटीकृतम्* | ततो यूथपतेर् एतद् अभवत्*: यद्य् अहम् इदानीम् इमान् न रक्षिष्यामि, अद्यैव ते सर्वं न भविष्यन्तीति । ततो यूथपतिः समन्ततो व्यवलोकयितुम् आरब्धः: कतमेन प्रदेशेनास्य मृगकुलस्य निःसरणं स्याद् इति । स पश्यति तस्यां पर्वतदर्यां नदीं वहमानाम्* | सा च नदी अहार्यहारिणी शीघ्रस्रोताः, ते च मृगा दुर्बलाः । ततो यूथपतिः सहसा तां नदीम् अवतीर्य मध्ये स्थित्वा शब्दम् उदीरयति: आगच्छन्तु भवन्तः, एतस्मात् कूलाद् उत्प्लुत्य मम पृष्टे पादान् स्थापयित्वा परत्र कूले प्रतितिष्ठत । अनेनोपायेन जीवितं वः पश्यामि, अतो ऽन्यथा मरणम् इति । ततस् तैर् मृगैस् तथैव कृतम्* | अथ तस्य पृष्ठे क्षुरनिपातात्वक् छिन्ना । मांसरुधिरास्थिराशिर् व्यवस्थितः । न चास्य व्यवसायो निवृत्तः तद्गतकारुण्यो मृगाणाम् अन्तिके । ततः सर्वेषु लङ्घितेषु पृष्ठतो ऽवलोकयितुं प्रवृत्तः: मा कश्चिद् अत्रालङ्घितं (स्पेयेर्: øto) भविष्यतीति । स पश्यति मृगशावकम् एकम् अलङ्घितम्* | ततो यूथपतिश् छिद्यमानेषु मर्मसु मुच्यमानासु संधिषु इष्टजीवितम् अगणयित्वा कूलम् उत्तीर्य मृगशावकं पृष्ठम् अधिरोह्य नदीम् उत्तार्य कूले स्थापयित्वा तं मृगगणम् उत्तीर्णं दृष्ट्वा मरणकाले प्रणिधिं कर्तुम् आरब्धः: यथा मे इमे मृगा अयं च मार्गशावक इष्टेन जीवितेनाच्छादिताः, व्यसनात् परित्राताः, एवम् अप्य् अहम् अनागते ऽध्वनि अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य एतान् संसारवागुराया मोचयेयम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मृगपतिर् आसीत्*, अहं स । मृगा इमे कौशीनागरा मल्लाः । मृगशावकः अयम् एव सुभद्रः ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सुभद्रेण कर्माणि कृतानि येन पश्चिमः साक्षाच्छ्रावकाणाम् इति । भगवान् आह: सुभद्रेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि । न बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च । न प्रणश्यन्ति कर्माण्य् कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_40.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । अथ भगवतः काश्यपस्य सम्यक्संबुद्धस्य -------------------- वैद्य, p. 105 -------------------- भागिनेयो ऽशोको नाम्ना । स भगवत्सकाशे मोक्षार्थी प्रव्रजितः । स स्वाधीनं मोक्षं मन्यमानो न व्यायच्छते । यावद् दीर्घकालप्रकर्षेणाशोको जनपदे वर्षोषितः । भगवांश् च काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निः पश्चिमशयनोपगतः, अशोकश् च भिक्षुर् अशोकस्याधस्तात् प्रतिसंलीनो बभूव । अथ या देवता तस्मिन्न् अशोकवृक्षे व्युषिता, सा भगवतः काश्यपस्य सम्यक्संबुद्धस्य परिनिर्वाणं श्रुत्वा रोदितुं प्रवृत्ता । तस्य रुदन्त्या अश्रुबिन्दवो ऽशोकस्य काये निपतितुं प्रवृत्ताः । अथाशोक ऊर्ध्वमुखस् तां देवतां रुदन्तीम् आह: किमर्थं देवते रुद्यत इति । देवतोवाच: अद्य रात्र्या मध्यमे यामे भगवतः काश्यपस्य सम्यक्संबुद्धस्य परिनिर्वाणं भविष्यतीति । अथाशोको देवतावचनम् उपसृत्य मर्मविद्ध इव प्रचलितवान्* | सो ऽपि करुणकरुणं रोदितुं प्रवृत्तः । ततो देवतया पृष्टः: किमर्थं रोदिषीति । अशोक उवाच: गुरुवियोगाज् ज्ञातिवियोगाच् च । काश्यपो मे सम्यक्संबुद्धो मातुलः । सो ऽहं विस्रब्धविहारी न व्यायतवान्* | दूरे चासौ । अहं च पृथग्जनः । अपकृष्टत्वाद् अध्वनो न शक्ष्यामि विशेषम् अधिगन्तुम् इति । देवतोवाच: यदि पुनर् अहं भवन्तं भगवत्सकाशम् उपनयेयम्*, किं शक्यम् इति । अशोक उवाच: तथा हि मे बुद्धिः परिपक्वा, यथा सहदर्शनाद् एव भगवतः शक्ष्यामि विशेषम् अधिगन्तुम् इति । ततो देवतया अशोको भगवत्सकाशम् ऋद्ध्यनुभावान् नीतः । तस्य भगवद्दर्शनात् प्रसाद उत्पन्नः । प्रसादजातस्य च भगवता काश्यपेन तथाविधो धर्मो देशितः यच्छ्रवणाद् अर्हत्वं साक्षात्कृतम्* | प्रथमतरं चायुष्मान् अशोकः परिनिर्वृतः, ततो भगवान् काश्यपः सम्यक्संबुद्धाः ॥ ततः सा देवता आयुष्मतो ऽशोकस्य परिनिर्वाणं दृष्ट्वा प्रीतिम् उत्पादयामास । चिन्तयति च: यः कश्चिद् अनेनायुष्मता विशेषो ऽधिगतः, सर्वः स माम् आगम्य । एवम् अप्य् अहम् अनागते ऽध्वनि यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतः: भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति, तस्याहम् एव पश्चिमशयनोपगतस्य चरमः साक्षाच्छ्रवकाणाम् एहिभिक्षुकया प्रव्रजितानां भवेयम्*, पूर्वतरं च भगवतः परिनिर्वापयेयम्*, ततो भगवान्* शाक्यमुनिर् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यासौ देवता, अयं स सुभद्रः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यं यत् कल्याणमित्रता विहरिष्यामः कल्याण्सहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्: इह मम भदन्त एकाकिनो रहोगतस्य प्रतिसंलीनस्य एवं चेतसि चेतःपरितर्क उदपादि: उपार्धम् इदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः इति । {भगवान् आह:} मा त्वम् आनन्द एवं वोचः: उपार्धम् इदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः इति । सकलम् इदम् आनन्द -------------------- वैद्य, p. 106 -------------------- केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः । तत् कस्य हेतोः? मां ह्य् आनन्द कल्याणमित्रम् आगम्य जातिधर्माणः सत्वा जातिधर्मतायाः परिमुच्यन्ते, जराव्याधिशोकमरणपरिदेवदुःखदौर्मनस्योपायासधर्माणः सत्वा उपायासधर्मतायाः परिमुच्यन्ते । तद् अनेनैव ते आनन्द पर्यायेण वेदितव्यं यत् सकलम् इदं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापसहायता न पापमित्रता न पापसंपर्कः । इत्य् एवं ते आनन्द शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 107 -------------------- पंचमो वर्गः तस्योद्दानम्*: गुडशाला च भक्तं च तोयं वर्चघटेन च । कोलिको ह्य् उत्तरश् चापि जात्यन्धः श्रेष्ठिर् एव च । पुत्रो जाम्बालकश् चैव वर्गो भवति समुद्दितः ॥ ******************************************************* AVÁ_41 गुडशाला । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहे विहरति वेणुवने कलन्दकनिवापे । यदा भगवता अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, तदायुष्मद्भ्यां शारिपुत्रमौद्गल्यायनाभ्याम् इयं प्रतिज्ञा कृता: न तावत् पिण्डकं परिभोक्ष्यामहे (स्पेयेर्: परिभोक्ष्यावहे), यावन् नरकतिर्यक्प्रेतेभ्य एकसत्वम् अपि न मोचयाव इति । ततस् ताव् आयुष्मतौ कालेन कालं कदाचिन् नरकचारिकां चरतः, कदाचित् तिर्यक्प्रेतचारिकां चरतः । तौ तत्र सत्वानां विविधयातनाभ्याहतानाम् असत्प्रलापं दृष्ट्वा तान् आगत्य चतसृणां पर्षदाम् आरोचयतः । ते ऽपि श्रुत्वा संवेगम् आपद्यन्ते । ततस् तौ तद् अधिष्ठानं तथाविधां धर्मदेशनां कुरुतः, यया अनेके सत्वा विशेषम् अधिगच्छन्ति, धर्मश्रवणकथायाश् च भाजनीभवन्ति ॥ यावद् अपरेण समयेनायुष्मान् महामौद्गल्यायनः प्रेतचारिकां चरन्न् अद्राक्षीत् प्रेतं पर्वतकूटप्रख्यं समुद्रसदृशकुक्षिं सूचीछिद्रोपममुखं स्वकेशसंछन्नम् आदीप्तं सम्यक्प्रज्वलितम् एकज्वालीभूतं ध्यायन्तम् आर्तस्वरं क्रन्दन्तम्*, दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनाम् अनुभवन्तम्*, येन येनोच्चारप्रस्रावभूमिस् तेन तेनान्वाहिण्डमानं तद् अपि कृच्छ्रेणासादयन्तम्* | ततः स्थविरः प्रेतं पप्रच्छ: किं ते भोः कर्म कृतं येनैवंविधां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयस इति । प्रेत आह: आदित्ये हि समुद्गते न दीपेन प्रयोजनम्* | भगवन्तम् एतम् अर्थं परिपृच्छ । स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति । अथायुष्मान् महामौद्गल्यायनो येन भगवांस् तेनोपसंक्रान्तः ॥ तेन खलु समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति, क्षौद्रं मध्व् इवानेडकम्* | अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः प्रियालापिनः एहीति स्वागतवादिनः -------------------- वैद्य, p. 108 -------------------- स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एहि मौद्गल्यायन स्वागतं ते, कुतस् त्वम् एतर्ह्य् आगच्छसीति । मौद्गल्यायन आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतम् अद्राक्षं सूचीछिद्रोपममुखं पर्वतोपमकुक्षिं स्वकेशसंछन्नं दुर्गन्धं परमदुर्गन्धम्* | आह च: विशुष्ककण्ठोष्ठपुटः सुदुःखितः प्रवृद्धशैलोपमचर्विताश्रयः । (स्पेयेर्: øca¤vitÃÓraya÷ ) स्वकेशसंछन्नमुखो दिगम्बरः सुसूक्ष्मसूचीसदृशाननः कृशः ॥ AVÁ_41.1 ॥ नग्नः स्वकेशसंछन्नो अस्थियन्त्रवदुच्छ्रितः । कपालपाणिर् घोरश् च क्रन्दन् समभिधावति ॥ AVÁ_41.2 ॥ बुभुक्षया पिपासया क्लान्तो vyasanapŬita÷ | आर्तस्वरं क्रन्दमानो दुःखां वेदति वेदनाम्* | किं तेन प्रकृतं पापं मर्त्यलोके सुदारुणम्* ॥ AVÁ_41.3 ॥ इति भगवान् आह: पापकारी मौद्गल्यायन स प्रेतः । इच्छसि तस्य कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि मौद्गल्यायन शृणु, साधु च सुष्ठु च मनसि कुरु, bhëi«ye ॥ भूतपूर्वं मौद्गल्यायन राजगृहे नगरे ऽन्यतरः Óre«ÂhŠìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तस्य पञ्चमात्राणीक्षुशालशतानि, यत्र चेक्षुः pŬyate । असति च बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । यावद् अन्यतमः प्रत्येकबुद्धो हीनदीनानुकम्पकी प्रान्तशयनासनसेवी । स पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षत्* | स च भदन्तः क्षयव्याधिना स्पृष्टः । तस्य वैद्येनेक्षुरस उपदिष्टः । स श्रेष्ठिसकाशं यन्त्रशालाम् उपसंक्रान्तः । श्रेष्ठिना च स प्रत्येकबुद्धो दृष्टः कायप्रासादिकश् चित्तप्रासादिकश् च । दृष्ट्वा श्रेष्ठिना उक्तः: केनार्यस्य प्रयोजनम् इति । प्रत्येकबुद्धः कथयति: गृहपते इक्षुरसेनेति । ततस् तेन गृहपतिना भृतकपुरुषस्याज्ञा दत्ता आर्यस्येक्षुरसं प्रयच्छेति । स च गृहपतिः केनचिद् एव करणीयेन बहिर् यानाय संप्रस्थितः । अथ तस्य पुरुषस्य परकीये द्रव्ये मात्सर्यम् उत्पन्नम्*: यद्य् अहम् अस्य रसं दास्ये, पुनर् अप्य् एष आगमिष्यतीति । तेन अनिष्टगतित्रयप्रपातनम्रेण सर्वाभिमतगतिद्वयनिराकरिष्णुना अत्यन्तदूरापगतेनार्यधर्मेभ्यः पापं चित्तम् उत्पाद्य स प्रत्येकबुद्ध उक्तः: आहर भिक्षो पात्रम्*, देहि, रसं ते दास्यामीति । असमन्वाहृत्य अर्हच्छ्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तत इति । हीनदीनानुकम्पितया भृत्यपुरुषो ऽयम् अस्यानुग्रहः कर्तव्य इति तत् पात्रम् उपनामितम्* | ततो ऽसौ दुराचारो निर्घृणहृदयस् तद् गृहीत्वा प्रतिगुप्तं प्रदेशं गत्वा प्रस्रावेणा पूरयित्वा उपरि इक्षुरसेनाच्छाद्य तस्मै प्रत्येकबुद्धायानुप्रददौ । तेन संलक्षितम्* स चिन्तयति: बह्व् अनेन तपस्विना पापं कृतम् अपि । स तद् एकान्ते छोरयित्वा प्रक्रान्तः ॥ -------------------- वैद्य, p. 109 -------------------- भगवान् आह: किं मन्यसे मौद्गल्यायन यो 'सौ तेन कालेन तेन समयेन भृतकपुरुष आसीत्', अयं स प्रेतः । तस्य कर्मणो विपाकेन संसारे ऽनन्तं दुःखम् अनुभूतवान्* | इदानीम् अपि प्रेतभूतः प्रकृष्टतरं दुःखम् अनुभवति । तस्मात् तर्हि ते मौद्गल्यायन मात्सर्यप्रहाणाय व्यायन्तव्यं यथा एवंविधा दोषा न स्युर् ये प्रेतस्य । इति हि मौद्गल्यायन एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि ते मौद्गल्यायन एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं ते मौद्गल्यायन शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमना आयुष्मान् महामौद्गल्यायनो ऽन्ये च देवासुरगरुडादयो भगवतो bhëitam abhyanandan* || ******************************************************* AVÁ_42 bhaktam* | (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः {श्रावस्त्यां} विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेनायुष्मान् महामौद्गल्यायनः अन्यतरस्मिन् वृक्षमूले निषण्णो दिवाविहाराय । अश्रौषीद् आयुष्मान् महामौद्गल्यायनः प्रेत्याः शब्दम् आर्तस्वरं क्रन्दन्त्याः, दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाया भक्तं मार्गन्त्याः: बुभुक्षितास्मि मार्षाः, पिपासितास्मि मार्षा इति । ततः स्थविरमहामौद्गल्यायनेन प्रेती दृष्ट्वा पृष्टा च: किं ते पापं कृतं येनैवंविधानि दुःखान्य् अनुभविष्यसीति । प्रेती आह: आदित्ये हि समुद्गते न दीपेन प्रयोजनम्* | भगवन्तम् एतम् अर्थं पृच्छ, स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति । अथायुष्मान् महामौद्गल्यायनो येन भगवांस् तेनोपसंक्रान्तः ॥ तेन खलु पुनः समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति, क्षौद्रं मध्व् इवानेडकम्* | अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः प्रियालापिनः एहीति स्वागतवादिनः स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एहि मौद्गल्यायन स्वागतं ते, कुतस् त्वम् एतर्ह्य् आगच्छसीति । मौद्गल्यायन आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतीम् अद्राक्षं सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिं स्वकेशसंछन्नां नग्नाम् आर्तस्वरं क्रन्दन्तीं दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* | आह च: विशुष्ककण्ठोष्ठपुटा सुदुःखिता प्रवृद्धशैलोपमचर्विताश्रया । (स्पेयेर्: øca¤citÃø) स्वकेशसंछन्नमुखी दिगम्बरा सुसूक्ष्मसूचीसदृशानना कृशा ॥ AVÁ_42.1 ॥ -------------------- वैद्य, p. 110 -------------------- नग्ना स्वकेशसंछन्ना अस्थियन्त्रवदुच्छ्रिता । कपालपाणिनी घोरा क्रन्दन्ती परिधावति ॥ AVÁ_42.2 ॥ बुभुक्षया पिपासया क्रान्ता vyasanapŬità । *{sonst: पिपासया क्लान्त vyasanapŬitÃ}* आर्तस्वरं क्रन्दमाना दुःखां विन्दन्ति वेदनाम्* ॥ AVÁ_42.3 ॥ किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्* | येन एवंविधं दुःखम् अनुभवति भयानकम्* ॥ AVÁ_42.4 ॥ इति भगवान् आह: पापकारिणी मौद्गल्यायन सा प्रेती । इच्छसि तस्या कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि मौद्गल्यायन शृणु, साधु च सुष्ठु च मनसि कुरु, bhëi«ye ॥ भूतपूर्वं मौद्गल्यायन अतीते ऽध्वनि विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तस्यां च वाराणस्याम् अन्यतमा गृहपतिपत्नी मत्सरिणी कुटुकुञ्चिका आगृहीतपरिष्कारा काकायापि बलिं न प्रदातुं व्यवस्यति, प्राग् एवान्येषां याचकानाम्* | सा श्रमणब्राह्मणकृपणवनीपकान् दृष्ट्वा चित्तं प्रदूषयति । यावद् अन्यतरः पिण्डपातिकस् तस्या गृहं प्रविष्टः । तस्यास् तं दृष्ट्वा मात्सर्यम् उत्पन्नम्* | चित्तं च प्रदूष्य इमां चिन्ताम् आपेदे: यद्य् अहम् अस्य सत्कारं करिष्यामि, पुनर् अप्य् एष आगमिष्यतीति । ततस् तया पापकारिण्या अनिष्टं परलोकभयम् अविगणय्य स भिक्षुर् उपनिमन्त्र्य द्वारं बद्ध्वा भक्तच्छेदं कारितः । बहु च paribhëyokta÷: इयं ते भिक्षो सत्क्रिया । मा पुनर् इदं गृहं प्रवेक्ष्यसीति ॥ सा तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन प्रेतेषूपपन्ना । एवंविधानि दुःखानि प्रत्यनुभवति । तस्मात् तर्हि मौद्गल्यायन मात्सर्यप्रहाणाय व्यायन्तव्यम्* | एते दोषा न भविष्यन्ति, ते तस्याः प्रेत्या इति ॥ इदम् अवोचद् भगवान् । आत्तमनस आयुष्मान् महामौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगा भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_43 पानीयम्* | (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । आयुष्मान् महामौद्गल्यायनः प्रेतचारिकां चरन् प्रेतीम् अद्राक्षीद् दग्धस्थूणासदृशीं स्वकेशसंछन्नां -------------------- वैद्य, p. 111 -------------------- सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिम् आदीप्तां प्रदीप्तां प्रज्वलिताम् एकज्वालीभूतां ध्मायन्तीं तृषार्तां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* | दर्शनमात्रेण चास्या नद्युदपानानि शुष्यन्ति । यदा देवो वर्षति, तदा तस्या उपरि सविस्फुलिङ्गाङ्गारवर्षं पतति । दृष्ट्वा ताम् आयुष्मान् महामौद्गल्यायन आह: किं त्वया कृतं पापं येनैवंविधं दुःखम् अनुभवसीति । प्रेती आह: पापकारिण्य् अहं भदन्त महामौद्गल्यायन । एतम् आर्थं भगवन्तं पृच्छ । स ते अस्माकीनां कर्मप्लोतिं कथयिष्यति, यां श्रुत्वा अन्ये ऽपीह सत्वाः पापात् कर्मणः प्रतिविरंस्यन्तीति । अथायुष्मान् महामौद्गल्यायनो येन भगवांस् तेनोपसंक्रान्तः ॥ तेन खलु पुनः समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्व् इवानेडकम्* | अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः प्रियालापिन एहीति स्वागतवादिनः स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एहि मौद्गल्यायन स्वागतं ते, कुतस् त्वम् एतर्ह्य् आगच्छसीति । महामौद्गल्यायन आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतीम् अद्राक्षं दग्धस्थूणासदृशीं स्वकेशसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिम् आदीप्तां प्रदीप्तां प्रज्वलिताम् एकज्वालीभूतां ध्मायन्तीम् आर्तस्वरं क्रदन्तीं तृषार्तां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* | दर्शनमात्रेण चास्या नद्युदपानानि शुष्यन्ति । यदा देवो वर्षति तदा अस्या उपरि सविस्फुलिङ्गम् अङ्गारवर्षं पतति । भगवान् आह: पापकारिणी मौद्गल्यायन सा प्रेती । इच्छसि तस्या कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि मौद्गल्यायन शृणु, साधु च सुष्ठु च मनसि कुरु, bhëi«ye ॥ भूतपूर्वं मौद्गल्यायन अतीते ऽध्वनि अस्मिन्न् एव भद्रकल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तत्रान्यतमो भिक्षुर् अध्वानं प्रतिपन्नः । स तृषार्तः कूपम् उपसृप्तः । तत्रान्यतरा दारिका पानीयघटं पूरयित्वा स्थिताभूत्* | सा भिक्षुणोक्ता: तृषार्तो ऽहं भगिनि, पानीयम् अनुप्रयच्छेति । तस्या मात्सर्यम् उत्पन्नम्* | सा आगृहीतपरिष्कारा भिक्षुम् उवाच: भिक्षो यदि म्रियसे, न ते ददामि पानीयम्*, घटो मे ऊनो भविष्यतीति । ततो ऽसौ भिक्षुस् तृषार्तो निराशः प्रक्रान्तः । ततो ऽसौ दारिका तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन कालं कृत्वा प्रेतेषूपपन्ना । एवंविधां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयते । तस्मात् तर्हि मौद्गल्यायन एवं शिक्षितव्यं यन् मात्सर्यप्रहाणाय व्यायंस्यामहे । इत्य् एवं ते मौद्गल्यायन शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमना आयुष्मान् महामौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 112 -------------------- ******************************************************* AVÁ_44 वर्चघटः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । अथायुष्मान् महामौद्गल्यायनः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षत्* | राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिसमर्प्य येन गृध्रकूटः पर्वतस् तेनोपसंक्रान्तः । उपसंक्रम्य गृध्रकूटं पर्वतम् अवगाह्यान्यतरद् वृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय । अथायुष्मान् महामौद्गल्यायनः प्रेतीम् आद्रक्षीद् दग्धस्थूणासदृशीं नग्नां स्वकेशसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिम् आदीप्तां प्रदीप्तां प्रज्वलिताम् एकज्वालीभूतां ध्मायन्तीम् आर्तस्वरं क्रदन्तीं तृषार्तां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* | दुर्गन्धां परमदुर्गन्धां वर्चःसदृशीं वर्चोहारां तद् अपि कृच्छ्रेणासादयन्तीम्* | दृष्ट्वा च पुनर् आयुष्मान् महामौद्गल्यायनः संविग्नः । प्रेतीं च पप्रच्छ: किं त्वया प्रकृतं पापं यस्य ते ईदृशं फलम् इति । प्रेती आह: पापकारिण्य् अहं भदन्त महामौद्गल्यायन । एतम् आर्थं बुद्धं भगवन्तं पृच्छ । स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यति (स्पेयेर्: ø«yatÅti) | यां श्रुत्वान्ये ऽपि सत्वाः पापकर्मणः प्रतिविरंस्यन्तीति । अथायुष्मान् महामौद्गल्यायनो येन भगवांस् तेनोपसंक्रान्तः ॥ तेन खलु पुनः समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्व् इवानेडकम्* | अनेकशता च पर्षद् भगवतः सकाशान् {मधुर}मधुरं धर्मं शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः प्रियालापिनः एहीति स्वागतवादिनः स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एहि मौद्गल्यायन स्वागतं ते, कुतस् त्वम् एतर्ह्य् आगच्छसीति । मौद्गल्यायन आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतीम् अद्राक्षं दग्धस्थूणासदृशीं नग्नां स्वकेशसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिम् आदीप्तां प्रदीप्तां प्रज्वलिताम् एकज्वालीभूताम् आर्तस्वरं क्रन्दन्तीं दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* | दर्शनमात्रेण चास्या नद्युदपानानि शुष्यन्ति । यदा देवो वर्षति, तदा तस्या उपरि सविस्फुलिङ्गम् अङ्गारवर्षं पतति, दुर्गन्धां परमदुर्गन्धां वर्चःसदृशां च वर्चाहारां तद् अपि कृच्छ्रेणासादयन्तीम्* | आह च: {नग्ना स्वकेशसंछन्ना अस्थियन्त्रवदुच्छ्रिता |} आर्तस्वरं क्रन्दमाना दुःखां विन्दति वेदनाम्* ॥ AVÁ_44.1 ॥ -------------------- वैद्य, p. 113 -------------------- येन हि वर्चधानानि तेन धावति दुःखिता । वर्चः पास्यामि भोक्ष्ये च तच् च दुःखेन लभ्यते ॥ AVÁ_44.2 ॥ किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्* | येन एवंविधं दुःखम् अनुभवति भयानकम्* ॥ AVÁ_44.3 ॥ भगवान् आह: पापकारिणी मौद्गल्यायन सा प्रेती । इच्छसि तस्याः कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि मौद्गल्यायन शृणु, साधु च सुष्ठु च मनसि कुरु, bhëi«ye ॥ भूतपूर्वं मौद्गल्यायन वाराणस्यां नगर्याम् अन्यतमः प्रत्येकबुद्धो हीनदीनानुकम्पी प्रान्तशयनासनसेवी च । स व्याधितो वाराणसीं पिण्डाय प्राविशति । यावद् अस्य वैद्येन सांप्रेयं भोजनम् उपदिष्टम्* | स येनान्यतमस्य श्रेष्ठिनो निवेशनं तेनोपसंक्रान्तः । तेन च श्रेष्ठिना दृष्टः पृष्टश् च: केन ते आर्य प्रयोजनम् इति । तेनोक्तं कुलसांप्रेयेण भोजनेनेति । ततः श्रेष्ठिना वध्वा आज्ञा दत्ता: आर्याय सांप्रेयं भोजनं दातव्यम् इति । अथ तस्या वध्वा मात्सर्यम् उत्पन्नम्*: यद्य् अहम् अस्मै अद्य भोजनं प्रदास्यामि, श्वो भूय आगमिष्यतीति । तया एकान्तम् अपसृत्य वर्चसः पात्रं पूरयित्वा उपरि भक्तेन प्रच्छाद्य तस्मै प्रत्येकबुद्धाय दत्तम्* | असमन्वाहृत्य श्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तते । तेन प्रतिगृहीतम्* | प्रतिगृह्य संलक्षितं यथैतद् दुर्गन्धम्* | नूनम् अनया अमेध्यस्य पूरितम् इति । ततो ऽसौ महात्मा तदेकान्ते छोरयित्वा प्रक्रान्तः ॥ भगवान् आह: किं मन्यसे मौद्गल्यायन यासौ तेन कालेन तेन समयेन श्रेष्ठिवधुका, इयं सा प्रेती । यद् उपादायानया तादृक्पापं कृतम्* | ततः प्रभृति नित्यं नरकतिर्यक्प्रेतेषूपपद्यते, नित्यं च वर्चाहारा । तस्मात् तर्हि ते मौद्गल्यायन मात्सर्यप्रहाणाय व्यायन्तव्यं यथा एते दोषा न स्युर् ये तस्याः प्रेत्या । एवं मौद्गल्यायन शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमना आयुष्मान् महामौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_45 मौद्गल्यायनः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे । तेन खलु पुनः समयेन अन्तरा च राजगृहम् अन्तरा च वेणुवनम् अत्रान्तरे पञ्च प्रेतशतानि दग्धस्थूणाकृतीनि नग्नानि स्वकेशसंछन्नानि पर्वतोपमकुक्षीणि सूचीछिद्रोपममुखानि आदीप्तानि प्रदीप्तानि संप्रज्वलितान्य् एकज्वालीभूतान्य् आर्तस्वरं प्रलपमानानि दुःखां तीव्रां खरां कटुकाम् -------------------- वैद्य, p. 114 -------------------- अमनापां वेदनां वेदयमानानि वायुमण्डलवदाकाशे परिभ्रमन्ति, न क्वचित् प्रतिष्ठां लभन्ते । अथायुष्मान् महमौद्गल्यायनः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षत्* | तेन ते प्रेता दृष्टाः, तैर् अपि प्रेतैर् आयुष्मान् महामौद्गल्यायनः । ततस् ते एकसमूहेनायुष्मन्तं महामौद्गल्यायनम् उपसंक्रान्ताः । उपसंक्रम्य करुणदीनविलम्बितैर् अक्षरैर् एकरवेणोचुः: वयं स्मो भदन्त महामौद्गल्यायन राजगृहे पञ्च श्रेष्ठिशतान्य् अभूवन्* | ते वयं मत्सरिणः कुटुकुञ्जका आगृहीतपरिष्काराः । स्वयं तावद् अस्माभिर् दानप्रदानानि न दत्तानि, परेषाम् अपि दानप्रदानेषु दीयमानेषु विघ्नाः कृताः, दक्षिणीयाश् च बहवः प्रेतवादेन paribhëitÃ÷: प्रेतोपपन्ना इव यूयं नित्यं परगृहेभ्यो भैक्ष्यम् अटथ (स्पेयेर्: अठथ) | एते वयं कालं कृत्वा एवंविधेषु प्रेतेषूपपन्नाः । इति भदन्त महामौद्गल्यायन ये ऽस्माकं ज्ञातयो राजगृहे प्रतिवसन्ति, तेषाम् अस्माकीनां कर्मप्लोतिं निवेद्य छन्दकभिक्षणं कृत्वा बुद्धप्रमुखं भिक्षुसंघं भोजयित्वा अस्माकं नाम्ना दक्षिणादेशनां कारयित्वा चास्माकं प्रेतयोनेर् मोक्षः स्याद् इति । अधिवासयत्य् आयुष्मान् महामौद्गल्यायनः प्रेतानां तूष्णीभावेन । तत आयुष्मता महामौद्गल्यायनेन तेषां ज्ञातिगृहेभ्यश् च्छन्दकभिक्षणं कृत्वा बुद्धप्रमुखो भिक्षुसंघः श्वो भक्तेनोपमन्त्रितः । प्रेतानां च निवेदितम्*: श्वो भगवान् सभिक्षुसंघो भक्तेनोपनिमन्त्रितः, तत्र युष्माभिर् आगन्तव्यम् इति । ज्ञातीनाम् अप्य् आरोचितम्*: भवद्भिर् आगन्तव्यं तत्र ज्ञातिभोजने । तान् प्रेतान् द्रक्ष्यामः । अथायुष्मान् महामौद्गल्यायनः स्वयम् एवोद्युक्तो भोजनं प्रतिजागरितुम्* ॥ अथ प्रभातायां रजन्याम् आहारे सज्जीकृते गण्डीदेशकाले संप्राप्ते तान् प्रेतान् न पश्यति । तत आयुष्मान् महामौद्गल्यायनो दिव्येन चक्षुषा तान् प्रेतान् समन्वाहर्तुं प्रवृत्तः । सर्वस्मिन्न् एव मगधमण्डले नाद्राक्षीत्* | यावत् क्रमेण चातुर्द्वीपिकं व्यवलोकयितुं प्रवृत्तः । तत्रापि नाद्राक्षीत्* | ततो यावद् अस्य ज्ञानदर्शनं प्रवर्तते, ततो व्यवलोकयितुं प्रवृत्तः । तत्रापि नाद्राक्षीत्* | तत आयुष्मान् महामौद्गल्यायनः संविग्नो भगवते निवेदयामास: भगवन्, न मे दानपतयो दृश्यन्त इति । भगवान् आह: अयं मौद्गल्यायन मा खेदम् आपद्यस्व । सर्वश्रावकप्रत्येकबुद्धविषयम् अतिक्रम्य अपरिमाणा लोकधातवः सन्ति । तत्र ते कर्मवायुना क्षिप्ताः । अपि मौद्गल्यायन अद्य तथागतबलं पश्य । सर्वज्ञज्ञानदर्शनं व्यक्तीकरिष्यामि । तथागतविकुर्वितं दर्शयिष्यामि । आकोट्यतां गण्डीति । ततो गण्ड्याम् आकोटितायां सर्वो भिक्षुसंघः संनिपतितः, प्रेतज्ञातयो ऽन्ये च कौतूहल्याभ्यागताः सत्वाः प्रेतदर्शनोत्सुकाः संनिपतिताः । ततो भगवता ऋद्ध्या तथा दर्शितं यथा प्रेता बुद्धं भगवन्तं सश्रावकसंघं भुञ्जानं पश्यन्ति, स्मृतिं च प्रतिलभन्ते: ज्ञातयो अस्मद् अर्थे बुद्धप्रमुखं भिक्षुसंघं भोजयन्तीति । ततो भगवान् पञ्चाङ्गोपेतेन स्वरेण दक्षिणाम् आदिशति: इतो दानाद् धि यत् पुण्यं तत् प्रेतान् अनुगच्छतु । उत्तिष्ठन्तां क्षिप्रम् एते प्रेतलोकात् सुदारुणात्* ॥ AVÁ_44.1 ॥ इति ॥ -------------------- वैद्य, p. 115 -------------------- यावद् भगवता तद् अधिष्ठाना तथाविधा धर्मदेशना कृता, यां श्रुत्वा अनेकैर् प्राणिशतसहस्रैर् मात्सर्यमलं प्रहाय सत्यदर्शनं कृतम्* | ते च प्रेता भगवति चित्तम् अभिप्रसाद्य कालगताः, प्रणीतेषु त्रायस्त्रिंशेषूपपन्नाः ॥ धर्मता खलु देवपुत्रस्य वा देवकन्यकाया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः कुत्रोपपन्नः केन कर्मणेति । पश्यन्ति प्रेतेभ्यश् च्युताः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः, भगवतो ऽन्तिके चित्तम् अहिप्रसाद्येति । अथ प्रेतपूर्विणां देवपुत्राणाम् एतद् अभवत्: नास्माकं प्रतिरूपं स्यात्, यद् वयं पर्युषितपरिवासा भगवन्तं दर्शनायोपसंक्रामेम । यन् नु वयम् अपर्युषितपरिवासा एव भगवन्तं दर्शनायोपसंक्रामेमेति । अथ प्रेतपूर्विणो देवपुत्राश् चलविमलकुण्डलधरा हारार्धहारविराजितगात्रा मणिरत्नविचित्रमौलयः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रास् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मपुण्डरीकमन्दारवादीनां पुष्पाणाम् उत्सङ्गं पूरयित्वा समन्ततो वेनुवं कलन्दकनिवापम् उदारेणावभासेनावभास्य भगवतं पुष्पैर् आकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवान् प्रेतपूर्विणां देवपुत्राणाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं धर्मदेशनां कृतवान्, यां श्रुत्वा प्रेतपूर्विकैर् देवपुत्रैर् महान् विशेषो ऽधिगतः । ते लब्धलाभा इव वणिजो भगवन्तं त्रिः प्रदक्षिणीकृत्य तत्रैवान्तर्हिताः ॥ तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते । साधु साधु महामौद्गल्यायन । सफलं ते वैयावृत्यं संवृत्तम्* | यत् ते # # # प्रेता देवेषु प्रतिष्ठापिताः । ते ऽस्यां रात्रौ मत्सकाशम् उपसंक्रान्ताः । तेषां मया धर्मो देशितः । ते लब्धोदया लब्धलाभाः प्रक्रान्ता इति ॥ तत आयुष्मता महामौद्गल्यायनेन तेषां ज्ञातीनाम् आरोचितम्* | ते श्रुत्वा परं विस्मयम् उपगता भगवतो ऽन्तिके चित्तं प्रसादयामासुर् भूयश् च सत्कारं प्रचक्रुर् इति । तस्मात् तर्हि ते मौद्गल्यायन मात्सर्यप्रहाणाय व्यायन्तव्यम्* | एते दोषा न भवन्ति ये तेषां प्रेतानाम् इति ॥ इदम् अवोचद् भगवान् । आत्तमना आयुष्मान् महामौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_46 उत्तरः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । राजगृहे ऽन्यतरः Óre«ÂhŠìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati -------------------- वैद्य, p. 116 -------------------- रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् उत्तरे नक्षत्रे जातस् तस्माद् भवतूत्तर इति नाम । उत्तरो दारको उन्नीतो वर्धितो महान् संवृतः । पिता चास्य कालगतः । उत्तरश् च गृहे स्वामी संवृत्तः । तेनापणः स्थापितः । क्रीणाति विक्रीणीते क्रयविक्रयेण जीविकां कल्पयति । स दिवसानुदिवसं भगवत्सकाशम् उपसंक्रामति । तस्य भगवत्संदर्शनात् सद्धर्मश्रवणाच् च भगवच्छासने प्रसादो जातः । तस्य प्रव्रज्याचित्तम् उत्पन्नम्* | स मातरं विज्ञापयामास: अम्ब अनुजानीहि मां भगवच्छासनेषु प्रव्रजिष्यामीति । ततो माता कथयति: पुत्र त्वम् एकपुत्रकः । यावद् अहं जीवामि, तावन् न प्रव्रजितव्यम्* | मृतायां मयि यथाकरणीयं करिष्यसीति । स चोत्तरो यत् किंचिद् उपार्जयति तत् सर्वं मात्रे ऽनुप्रयच्छति: अनेन अम्ब श्रमणब्राह्मणकृपणवनीपकान् प्रतिपादयस्वेति । सा चास्य माता लुब्धा कुटुकुञ्चिका मत्सरिणी आगृहीतपरिष्कारा तान् कार्षापणान् गोपयित्वा ये श्रमणब्राह्मणाः पिण्डार्थिनस् तद् गृहं प्रविशन्ति, तान् paribhëate: प्रेतोपपन्ना इव यूयं नित्यं परगृहेभ्यो भैक्षम् अटथेति । सा च पुत्रं विसंवादयति: अहम् अद्य इयतां भिक्षूणां भोजनं प्रयच्छामीति ॥ यावद् असौ कालं कृत्वा प्रेतेषूपपन्ना । उत्तरश् च मातृवियोगाद् दानानि दत्वा पुण्यानि कृत्वा भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षाकृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ स गङ्गातीरे पर्णकुटिं कृत्वा ध्यायति । सा चास्य माता प्रेतलोकोपपन्ना नग्ना दग्धस्थूणासदृशी स्वकेशरोमसंछन्ना सूचीछिद्रोपममुखी पर्वतोपमकुक्षिर् आदीप्ता संप्रज्वलिता एकज्वालीभूता आर्तस्वरं क्रदन्ती आयुष्मन्तम् उत्तरम् उपसंक्रान्ता । यावद् आयुष्मता उत्तरेण सा प्रेती दृष्ट्वा पृष्टा च: का त्वम् एवंविधेति । प्रेती आह: अहं ते जननी स्निग्धा यया जातो ऽसि पुत्रक । अन्नपानवियुक्तेषु प्रेतेषु समुपागता ॥ AVÁ_46.1 ॥ पञ्चविंशति वर्षाणि यतः कालगता ह्य् अहम्* | नाभिजानामि पानीयं कुतो भक्तस्य दर्शनम्* ॥ AVÁ_46.2 ॥ सफलान् वृक्षान् गच्छामि निष्फला मे भवन्ति ते । पूर्णानि सरांसि गच्छामि तानि शुष्काणि सन्ति मे ॥ AVÁ_46.3 ॥ -------------------- वैद्य, p. 117 -------------------- सुखं भदन्तस्य हि वृक्षमूलं उदकं भजते शीतल भाजनेस्मिम्* | कृपा जनयित्वा {जनेत्वा} कृपणायै मह्यं ददस्व तोयं तृषार्तितायै ॥ AVÁ_46.4 ॥ तत उत्तरो मातरम् उवाच: अम्ब ननु पुरा त्वं मया मनुष्यभूता दानानि दापिता, पुण्यानि कारितेति । प्रेती आह: न मया पुत्रक मात्सर्याभिभूतया दानानि दत्तानि, पुण्यानि वा कृतानि । सर्वं तदर्थजातं पापचित्तया अग्निखदायां निखातम्* | तद् इदानीं पुत्रक ज्ञातिगृहं गत्वा छन्दनभिक्षं कृत्वा मम नाम्ना बुद्धप्रमुखं भिक्षुसंघं भोजय, दक्षिणाम् आदेशय, देशनां च कारय । एवं प्रेतयोनेर् मम मोक्षः स्याद् इति । उत्तर आह: एवम् अस्तु अम्ब । किं तु त्वया बुद्धान्ते स्थातव्यम् इति । प्रेती आह: पुत्रका, अपत्रपे नग्ना ह्रियान्वितेति । उत्तर आह: अम्ब यदा पापं करोषि, तदा नापत्रपिता । इदानीं किमर्थं फलकाले व्यपत्रपस इति । प्रेती आह: एवं भवतु, आगमिष्यामीति ॥ तत उत्तरेण ज्ञातिगृहेभ्यश् छन्दनभिक्षणं कृत्वा बुद्धप्रमुखो भिक्षुसंघः श्वो भक्तेनोपनिमन्त्रितः । गण्डीकाले च बुद्धप्रमुखो भिक्षुसंघः सम्निपतितः । सा च प्रेती बुधान्ते स्थिता । प्रेतीदिदृक्षुकान्य् अनेकानि प्राणिशतसहस्राणि संनिपतितानि । ते तां प्रेतीं विकृताश्रयां दृष्ट्वा परं संवेगम् उपगताः भगवतो ऽन्तिके चित्तं प्रसादयामासुः । ततः आयुष्मान् उत्तरो बुद्धप्रमुखं भिक्षुसंघं प्रणीतेनाहारेण संतर्प्य प्रेत्या नाम्ना दक्षिणादेशनां कारयामास । भगवांश् च पञ्चाङ्गोपेतेन स्वरेण स्वयम् एव दक्षिणादेशनाम् आदिशति: इतो दानाद् धि यत् पुन्यं तत् प्रेतीम् अनुगच्छतु । उत्तिष्ठतां क्षिप्रम् इयं प्रेतलोकात् सुदारुणात् ॥ AVÁ_46.5 ॥ इति ॥ यावद् भगवता तद् अधिष्ठानं तस्याः प्रेत्या महतश् च जनकायस्य तथाविधा धर्मदेशना कृता, यां श्रुत्वा अनेकप्राणिशतसहस्रैर् सत्यदर्शनं कृतम्* | सा च प्रसन्नचित्ता कालगता प्रेतमहर्द्धिकेषूपपन्ना ॥ आयुष्मतोत्तरेण समन्वाहृता प्रेतमहर्द्धिकेषूपपन्ना । तत आयुष्मता उत्तरेणोक्तम्*: अम्ब अस्ति ते शक्तिः । क्रियतां दानोत्सर्ग इति । प्रेतमहर्द्धिकोवाच: पुत्र न शक्यामि । नास्ति मे दाने 'bhilëa इति । तत आयुष्मान् उत्तरः प्रेतमहर्द्धिकाम् उवाच: अद्यापि ते तिष्ठति तच् छरीरं विवृद्धनिर्मांसत्वगस्थिचर्मम्* | लोभान्धकारावृतलोचनाया निवर्तितं यत् त्वया प्रेतलोके ॥ AVÁ_46.6 ॥ इति ॥ यावद् आयुष्मता उत्तरेण सुबहु paribhëya एका यमली लब्धा । ततः सा संघाय दत्ता । येन च भिक्षुणा संघमध्यात् सा यमली क्रीता, तेन मानवके स्थापिता । ततस् तया प्रेत्या रात्राव् उपागत्यापहृता । ततस् तेन भिक्षुणा आयुष्मत उत्तराय निवेदितम्* | उत्तरेण गत्वा प्रेतीं paribhëya पुनर् अप्य् आनीय दत्ता । एवं यावत् त्रिर् अपि तस्य भिक्षोः सकाशाद् अपहृता, आयुष्मता चोत्तरेणानीय दत्ता । भिक्षुणा च सा पाटयित्वा चातुर्दिशाय भिक्षुसंघाय विलेपनिकायां -------------------- वैद्य, p. 118 -------------------- सीविता । ततस् तया न पुनर् अपहृता । अत एव मात्सर्यं सत्वानां विडम्बनकरं दृष्ट्वा मात्सर्यप्रहाणाय ध्यायितव्यम्* | तथा एवंविधा दोषा न स्युर् यथा तस्याः प्रेत्या इति ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_47 जात्यन्धा । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । अथायुष्मान् नन्दकः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिसमर्प्य प्रेतचारिकां चरति स्म । अद्राक्षीद् आयुष्मान् नन्दकः प्रेतीं दग्धस्थूणासदृशीं जात्यन्धां स्वकेशरोमसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिं दुर्गन्धां श्मशानसदृशीं काकैर् गृध्रैः श्वभिः शृगालैश् चाभिद्रुताम्* | ये ऽस्याः समन्तत उत्पाट्योत्पाट्य मांसं भक्षयन्ति । सा मर्मवेदनाभ्याहता आर्तस्वरं क्रन्दति दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयन्ति । आयुष्मान् नन्दकः संविग्नः पृछति: किं त्वया भगिनि प्रकृतं पापं येनैवंविधं दुःखम् अनुभवसीति । प्रेती आह: आदित्ये हि समुद्गते न दीपेन प्रयोजनम्* | भगवन्तम् एतम् अर्थं पृच्छ । स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति । यां श्रुत्वा अन्ये ऽपीह सत्वाः पापात् प्रतिविरंस्यन्तीति । अथायुष्मान् नन्दको येन भगवांस् तेनोपसंक्रान्तः ॥ तेन खलु पुनः समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्व् इवानेडकम्* | अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः एहीति स्वागतवादिनः स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं नन्दकम् इदम् अवोचत्*: एहि ननदक, स्वागतं ते, कुतस् त्वं नन्दक एतर्ह्य् आगच्छसीति । नन्दक आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतीम् अद्राक्षं दग्धस्थूणासदृशीं स्वकेशरोमसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिं दुर्गन्धां श्मशानसदृशीं काकैर् गृध्रैः श्वभिः शृगालैश् चाभिद्रुताम्*, ये ऽस्याः समन्तत उत्पाट्योत्पाट्य मांसं भक्षयन्ति । सा मर्मवेदनाभ्याहता आर्तस्वरं क्रन्दति दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* | आह च: विशुष्ककण्ठोष्ठपुटा सुदुःखिता प्रवृद्धशैलोपमचर्विताश्रया । स्वकेशसंछन्नमुखी दिगम्बरा सुसूक्ष्मसूचीसदृशानना कृशा ॥ AVÁ_47.1 ॥ -------------------- वैद्य, p. 119 -------------------- नग्ना स्वकेशसंछन्ना अस्थियन्त्रवदुच्छ्रिता । कपालपाणिनी घोरा क्रन्दन्ती परिधावते ॥ AVÁ_47.2 ॥ बुभुक्षया पिपासया क्लान्ता vyasanapŬità । आर्तस्वरं क्रन्दमाना दुःखां विन्दति वेदनाम्* ॥ AVÁ_47.3 ॥ किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्* | येन एवंविधं दुःखम् अनुभवति भयानकम्* ॥ AVÁ_47.4 ॥ इति ॥ भगवान् आह: पापकारिणी नन्दक सा प्रेती । इच्छसि तस्या कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि नन्दक शृणु, साधु च सुष्ठु च मनसि कुरु, bhëi«ye ॥ भूतपूर्वं नन्दक अस्मिन्न् एव भद्रकल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । वाराणस्याम् अन्यतमा श्रेष्ठिदुहिता । सा dharmÃbhilëiïÅ । यावद् असौ धर्मं श्रुत्वा संसारदोषदर्शिनी निर्वाणे गुणदर्शिनी संवृत्ता । सा मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिता । तस्या अर्थं ज्ञातिभिर् भिक्षुणीवर्षकः कारितः । सा तत्र शैक्षाशैक्षीभिर् भिक्षुणीभिः सार्धं प्रतिवसति । यावत् तया प्रमादाच् छिक्षाशैथिल्यं कृतम्* | ततो भिक्षुणीभिर् दुःशीलेति निष्कासिता । ततस् तया दानपतिर् गृहेभ्यः प्रवृत्तकानि छन्दकानि # # # शैक्षाशैक्षीणां च अवर्णो bhëita÷ | भिक्षवश् च ये शीलवन्तः, तान् दृष्ट्वा नयने निमीलितवती ॥ किं मन्यसे नन्दक या सा श्रेष्ठिदुहिता, इयं सा प्रेती । यत् तया वर्षके मात्सर्यं कृतम्*, तेन प्रेतेषूपपन्ना । यत् तया नैत्यकसमुच्छेदः कृतस् तेन काकैर् गृध्रैः कुर्कुरैश् चाभिद्रुता । यत् तया शैक्षाशैक्षीणां भिक्षुणीनाम् अवर्नो bhëita÷, तेन दौर्गन्ध्यम् आसादितम्* | यत् तया शीलवतो भिक्षून् दृष्ट्वा नयने निमीलिते, तेन जात्यन्धा संवृत्ता । इति हि नन्दक एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि ते नन्दक एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं ते नन्दक शिक्षितव्यम्* ॥ अस्मिन् खलु धर्मपर्याये bhëyamÃïe दशभिः प्राणिशतसहस्रैः सत्यदर्शनं कृतम्* | तत्र भगवान् भिक्षून् आमन्त्रयते स्म: इमे चान्ये च आदीनवा मात्सर्ये वाग्दुश्चरिते चेति ज्ञात्वा मात्सर्यस्य वाग्दुश्चरितस्य च प्रहाणाय व्यायन्तव्यम्* | इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 120 -------------------- ******************************************************* AVÁ_48 श्रेष्ठी । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमः Óre«ÂhŠìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । सो ऽपरेण समयेन जेतवनं निर्गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्यानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | दृष्ट्वा च पुनर् भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता संसारवैराग्यिकी धर्मदेशना कृता यां श्रुत्वा संसारदोषदर्शी निर्वाणे गुणदर्शी भूत्वा भगवच्छासने प्रव्रजितः । प्रव्रजितश् च ज्ञातो महापुण्यः संवृत्तो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्* | स गृहीतपरिष्कारो लब्धं लब्धं संचयं करोति, न तु सब्रह्मचारिभिः सह संविभागं करोति । स तेन मात्सर्येण सेवितेन भावितेन बहुलीकृतेन परिष्काराध्यवसितः कालगतः स्वके लयने प्रेतेषूपपन्नः ॥ ततो ऽस्य सब्रह्मचारिभिर् मुण्डिकां गण्डीं पराहत्य शरीराभिनिर्हारः कृतः । ततो ऽस्य शरीरे शरीरपूजां कृत्वा विहारम् आगताः । ततो लयनद्वारं विमुच्य पात्रचीवरं प्रत्यवेक्षितुम् आरब्धाः । यावत् पश्यन्ति तं प्रेतं विकृतकरचरणनयनं परमबीभत्साश्रयं पात्रचीवरम् अवष्टभ्यावस्थितम्* | तथाविकृतं दृष्ट्वा भिक्षवः संविग्ना भगवते निवेदितवन्तः । ततो भगवांस् तस्य कुलपुत्रस्यानुग्रहार्थं शिष्यगणस्योद्वेजनार्थं मात्सर्यस्य चानिष्टविपाकसंदर्शनार्थं भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतस् तं प्रदेशम् अनुप्राप्तः । ततो ऽसौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चास्य भगवतो ऽन्तिके प्रसादो जातः । स व्यपत्रपितवान्* | ततो भगवान् सजलजलदगम्भीरदुन्दुभिस्वरः प्रेतं paribhëitavÃn: भद्रमुख त्वयैवैतद् आत्मवधाय पात्रचीवरं समुदानीतम्*, येनास्यपायेषूपपन्नः । साधु ममान्तिके चित्तं प्रसादय, अस्माच् च परिष्काराच् चित्तं विरागय । मा हैव इतः कालं कृत्वा नरकेषूपपत्स्यस इति । ततः प्रेतः संघे पात्रचीवरं निर्यात्य भगवतः पादयोर् निपत्य अत्ययं देशितवान्* | ततो भगवता प्रेतस्य नाम्ना दक्षिणा आदिष्टा: इतो दानाद् धि यत् पुण्यं तत् प्रेतम् अनुगच्छतु । उत्तिष्ठतु क्षिप्रम् अयं प्रेतलोकात् सुदारुणात्* ॥ AVÁ_48.1 ॥ इति ॥ ततः स प्रेतो भगवति चित्तं प्रसाद्य कालगतः प्रेतमर्द्धिकेषूपपन्नः । ततः प्रेतमहर्द्धिकश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रमौलिः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस् -------------------- वैद्य, p. 121 -------------------- तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवतं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । भगवता तथाविधा धर्मदेशना कृता, यां श्रुत्वा प्रसादजातः प्रक्रान्तः ॥ भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः, यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन् अस्याम् रात्रौ ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला भगवन्तं दर्शनायोपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि स प्रेतः कालं कृत्वा प्रेतमहर्द्धिकेषूपपन्नः । स इमां रात्रिं मत्सकाशम् उपसंक्रान्तः । तस्य मया धर्मो देशितः । स प्रसादजातः प्रक्रान्तः । तस्मात् तर्हि भिक्षवो मात्सर्यप्रहाणाय व्यायन्तव्यम्* | एते दोषा न भविष्यन्ति, ये तस्य श्रेष्ठिनः प्रेतभूतस्य । इत्य् एवं भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_49 पुत्राः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे । अथायुष्मान् नालदः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षत्* | राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिसमर्प्य प्रेतचारिकां प्रक्रान्तः ॥ स गृध्रकूटपर्वतसामन्तके प्रेतीं ददर्श यमराक्षससदृशीं रुधिरबिन्दुचिताम् अस्थिशकलापरिवृतां श्मशानमध्य इवावस्थितम्* | रात्रिंदिवेन पञ्च पुत्रान् प्रसूय तादृशं दुःखम् अनुभूय पुत्रस्नेहे सत्य् अपि क्षुत्क्षामतया पुत्रांस् तान् भक्षयन्तीम्* | ततः स्थविरो नालदस् तां पृष्टवान्: किं त्वया प्रकृतं पापं येनैवंविधं दुःखम् अनुभवसीति । प्रेती आह: आदित्ये हि समुद्गते न दीपेन प्रयोजनम्* | भगवन्तम् एतम् अर्थं परिपृच्छ । स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति । यां श्रुत्वा अन्ये ऽपीह सत्वाः पापात् कर्मणः प्रतिविरंस्यन्तीति । अथायुष्मान् नालदो येन भगवांस् तेनोपसंक्रान्तः ॥ तेन खलु समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्व् इवानेडकम्* | अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं -------------------- वैद्य, p. 122 -------------------- शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः एहीति स्वागतवादिनः स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं नालदम् इदम् अवोचत्*: एहि नालद, स्वागतं ते, कुतस् त्वं नालद एतर्ह्य् आगच्छसीति । नालद आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतीम् अद्राक्षं यमराक्षससदृशीं रुधिरबिन्दुचिताम् अस्थिशकलापरिवृतां श्मशानमध्य इवावस्थितम्* | आह च: पञ्च पुत्रान् अहं रात्रौ दिवा पञ्च तथापरान्* | भक्षयामि जनित्वा तान् नास्ति तृप्तस् तथापि मे ॥ AVÁ_49.1 ॥ इति किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्* | येन एवंविधं दुःखम् अनुभवति भयानकम्* ॥ AVÁ_49.2 ॥ इति भगवान् आह: पापकारी नालद सा प्रेती । इच्छसि तस्याः कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि नालद शृणु, साधु च सुष्ठु च मनसि कुरु, bhëi«ye ॥ भूतपूर्वं नालद अतीते ऽध्वनि वाराणस्यां नगर्याम् 'न्यतमः Óre«ÂhŠìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतो नैव पुत्रो न दुहिता । स करे कपोलं कृत्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं मे गृहम्* | न मे पुत्रो न दुहिता । ममात्ययात् सर्वस्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यतीति । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते स्म । तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते स्म । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* | यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणां स्थानानाम्*? मातापितराउ रक्तौ भवतः संनिपतितौ, माता कल्या भवति ऋतुमती, गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । तस्य देवताराधने ऽपि सति न पुत्रो न दुहिता ॥ तस्यैवं बुद्धिर् उत्पन्ना: द्वितीयां भार्याम् अनयामि । कदाचित् सा सत्ववती स्याद् इति । तेन सदृशात् कुलाद् द्वितीया भार्या आनीता । स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः कालान्तरेण सा आपन्नसत्वा संवृत्ता । तया हृष्टतुष्टप्रमुदितया स्वामिने निवेदितम्: दिष्ट्या आर्य्पुत्र वर्धसे । आपन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यतीति । सो ऽप्य् आत्तमनात्तमनाः पूर्वकायम् अभ्युन्नमय्य दक्षिणं बाहुम् अभिप्रसार्य उदानम् उदनयति: अप्य् एवाहं चिरकालाभिलषितं -------------------- वैद्य, p. 123 -------------------- पुत्रमुखं पश्येयम्* | जातो मे स्यान् नावजातः । कृत्यानि मे कुर्वीत । भृतः प्रतिबिभृयात्* | दायाद् यं प्रतिपद्येत । कुलवंशो मे चिरस्थितिकः स्यात्* | अस्माकं चाप्य् अतीतकालगतानाम् अल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा अस्माकं नाम्ना दक्षिणाम् आदेक्ष्यते: इदं तयोर् यत्रयत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति । आपन्नसत्वां चैनां विदित्वोपरिप्रासादतलगताम् अयन्त्रितां धारयति शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैः । हारार्धहारविराजितगात्रीम् अप्सरसम् इव नन्दनवनविचारिणीं मञ्चान् मञ्चं पीठात् पीठम् अनवतरन्तीम् अधरिमां भूमिम्* | न चास्याः किंचिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय ॥ ततस् तस्याः पूर्विकायाः प्रजापत्याः प्रथमपत्न्यास् तां बहुमानाल् लालितां (स्पेयेर्: लडितं) दृष्ट्वा ईर्ष्या समुत्पन्ना । चिन्तयन्ति: यद्य् एषा पुत्रं जनयिष्यति, नियतं मां बाधयिष्यति । सर्वथोपायसंविधानं कर्तव्यम् इति । कामान् खलु प्रतिसेव्यमानस्य (स्पेयेर्: प्रतिसेवमानस्य) नास्ति किंचित् पापं कर्माचरणीयम् इति । तया अनिष्टगतिप्रपातनमुग्धया विस्रम्भम् उत्पाद्य तथाविधं गर्भशातनं द्रव्यं दत्तं येन पीतमात्रेणैव तस्यास् तपस्विन्याः स्रस्तो गर्भः । ततस् तया द्वितीयपत्न्या सर्वज्ञातीन् संनिपात्य सा प्रथमा पत्नी समनुयुज्यते: त्वया मे विस्रम्भम् उत्पाद्य शातनं द्रव्यं दत्तम्*, येन मे स्रस्तो गर्भ इति । ततो ऽसौ प्रथमपत्नी ज्ञातिमध्ये शपथं कर्तुं प्रवृत्ता: यदि मया गर्भशातनं द्रव्यम् अनुप्रदत्तं स्यात्*, अहं प्रेती भूत्वा jÃtä जातान् पुत्रान् भक्षयेयम् इति ॥ किं मन्यसे नालद यासौ श्रेष्ठिभार्या, इयं सा प्रेती । यत् तया ईर्ष्याप्रकृतया गर्भशातनं दत्तं तेन प्रेतेषूपपन्ना । यत् तया मृषावादेन शपथः कृतः, तस्य कर्मणो विपाकेन रात्रिंदिवेन पञ्च पुत्रान् प्रसूय तान् एव भक्षयति । तस्मात् तर्हि ते नालद वाग्दुश्चरितप्रहाणाय व्यायन्तव्यं यथा एवंविधा दोषा न स्युर् ये तस्याः प्रेत्याः । इत्य् एवं ते नालद शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमना आयुष्मान् नालदो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_50 जाम्बालः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो वैशालीम् उपनिश्रित्य विहरति मर्कटह्रदतीरे कूटागारशालायाम्* | तेन खलु समयेन वैशाल्याम् अन्यतरस्यां नगरपरिखायां पञ्च प्रेतशतानि प्रतिवसन्ति वान्ताशान्य् उज्झिताशानि खेटमूत्रोपजीवीनि पूयशोणितविष्ठाहाराणि घोराणि प्रकृतिदुःखितानि च । आह च: -------------------- वैद्य, p. 124 -------------------- वान्ताशा उज्झिताशाश् च खेटमूत्रोपजीवितः । पूयशोणितविष्ठाशा घोराः प्रकृतिदुःखिताः ॥ AVÁ_50.1 ॥ इति ॥ तस्यां च वैशाल्याम् अन्यतरो ब्राह्मणः । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । दौर्गन्धं चास्याः काये संवृत्तम्* | ततस् तेन ब्राह्मणेन नैमित्तिका आहूय पृष्टाः । ते कथयन्ति: यो ऽयम् उदरस्थो दारकस् तस्यायं प्रभाव इति । यावद् असौ नवानां मासानाम् अत्ययात् प्रसूता । दारको जातो दुर्वर्णो दुर्दर्शनो अवकोटिमको ऽमेध्यम्रक्षितगात्रो दुर्गन्धश् च । तथाप्य् असौ स्नेहपाशानुबद्धाभ्यां परमबीभत्सो ऽपि मातृपितृभ्यां संवर्धितः । सो ऽमेध्यस्थानेष्व् एवाभिरमते संकारकूटे जम्बाले, केशांल् लुञ्चति, अमेध्यं मुखे प्रक्षिपति । तस्य बालो जाम्बाल इति संज्ञा संवृत्ता ॥ यावद् असाव् इतश् चामुतश् च परिभ्रमन् पूरणेन काश्यपेन दृष्टः । तस्यैतद् अभवत्: यादृशेषु स्थानेष्व् अयम् अभिरमते, नूनम् अयं सिद्धपुरुषः । यन्व् अहम् एनं प्रव्राजयेयम् इति । स तेन प्रव्राजितो नग्नः पर्यटति सत्क्रियासु च वर्तते । ततस् तेन पर्यटता वैशालीपरिखायां पञ्च प्रेतशतानि दृष्टानि । स पूर्वकर्मविपाकसंबन्धात् तां नगरपरिखाम् अवतीर्य तैः सार्धं संगम्य समागम्य संमोदते, सखित्वं चाभ्युपगतः । यावद् अपरेण समयेन जाम्बालो दारकः क्वचित् प्रयोजनेन व्याक्षिप्तो वैशालीं प्रविष्टः । भगवांश् च तां नगरपरिखाम् अनुप्राप्तः । ददृशुस् ते प्रेता बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चास्य भगवतः पादयोर् निपतिताः । भगवता उक्ताः: किं भवतां बाधत इति । ते ऊचुः: पिपासिताः स्मो भगवन्न् इति । ततो भगवता पञ्चभ्यो ऽङ्गुलिभ्यो ऽष्टाङ्गोपेतस्य पानीयस्य पञ्च धारा उत्सृष्टाः, येन तानि पञ्च प्रेतशतानि संतर्पितानि । ततस् ते भगवतो ऽन्तिके चित्तं प्रसाद्य कालगताः । प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः ॥ धर्मता खलु देवपुत्रस्य वा देवकन्यकाया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः कुत्रोपपन्नः केन कर्मणेति । ते पश्यन्ति प्रेतेभ्यश् च्युताः, प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः, भगवतो ऽन्तिके चित्तम् अहिप्रसाद्येति ॥ अथ प्रेतपूर्विणां देवपुत्राणाम् एतद् अभवत्: नास्माकं प्रतिरूपं स्यात्, यद् वयं पर्युषितपरिवासा भगवन्तं दर्शनायोपसंक्रामेम । यन् नु वयम् अपर्युषितपरिवासा एव भगवन्तं दर्शनायोपसंक्रामेमेति । अथ प्रेतपूर्विणो देवपुत्राश् चलविमलकुण्डलधरा हारार्धहारविराजितगात्रा मणिरत्नविचित्रमौलयः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रास् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वां कूटागारशालां उदारेणावभासेनावभास्य भगवतं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवान् प्रेतपूर्विणां देवपुत्राणाम् आशयानुशयं -------------------- वैद्य, p. 125 -------------------- धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा पञ्चभिर् देवपुत्रशतैर् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलम् अनुप्राप्तम्* | स दृष्टसत्या लब्धलाभा इव वणिजः, संपन्नसस्या इव कर्षकाः, शूरा इव विजितसंग्रामाः, सर्वरोगपरिमुक्ता इवातुरा यया विभूत्या भगवत्सकाशम् आगतास् तयैव विभूत्या भगवन्तं त्रिः प्रदक्षिणीकृत्य स्वभवनं गताः ॥ अथ जाम्बालो नगरपरिखाम् आगतस् तान् प्रेतान् नाद्राक्षीत्* | ततः समन्वेषितुम् आरब्धः । स च तान् परिमार्गमाणः खेदम् आपन्नो न च तान् आसादयति ॥ अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* | धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां saptabodhyaÇgakusumìhyÃnÃm अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* | आह च: अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ AVÁ_50.2 ॥ ततो bhagavä जाम्बालस्य कुलपुत्रस्यानुग्रहार्थं पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो वैशालीं पिण्डाय प्राविक्षत्* | यावद् अनुपूर्वेण पिण्डपातम् अटन् वीथीम् अवतीर्णः । जाम्बालश् च इतस् ततो ऽन्वाहिण्डमानो भगवतो ऽग्रतः स्थितः । अथ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चानेन भगवतो ऽन्तिके चितं प्रसादितं* | स प्रसादजातो भगवतः पादयोर् निपत्य कृतकरपुट उवाच: यदि भगवन् मादृशानां सत्वानाम् अस्मिन् धर्मविनये प्रव्रज्यास्ति; लभेयं स्वाख्याते धर्मविनये प्रव्रज्याम् इति । ततो भगवान् महाकरुणापरिगतहृदयः सत्वानाम् आशयानुशयज्ञस् तं भव्यरूपं विदित्वा रजभुजसदृशं सुवर्णवर्णबाहुम् अभिप्रसार्येदम् अवोचत्*: एहि भिक्षोर् चर ब्रह्मचर्यम्* | इत्य् उक्तमात्रे भगवता सप्ताहावरोपितैर् इव केशैर् द्वादशवर्षोपसंपन्नस्येव भिक्षोर् ईर्यापथेन पात्रकरकव्यग्रहस्तो ऽवस्थितः । आह च: -------------------- वैद्य, p. 126 -------------------- एहीति चोक्तः स तथागतेन मुण्डश् च संघाटिपरीतदेहः । सद्यः प्रशान्तेन्द्रिय एव तस्थाव् एवं स्थितो बुद्धमनोरथेन ॥ AVÁ_50.3 ॥ ततो ऽस्य भगवता मनसिकारो दत्तः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षाकृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । सो ऽर्हत्वप्राप्तो ऽपि लूहेनाभिरमते । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां लूहाधिमुक्तानाम्*, यदुत जाम्बालो भिक्षुर् इति ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त जाम्बालेन स्थविरेण कर्म कृतं येनैवंविधं दुःखम् अनुभवतीति । भगवान् आह: जाम्बलेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । जाम्बालेनैव कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि अपि कल्पशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_50.4 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स शोभावतीं राजधानीम् उपनिश्रित्य विहरति । तस्यां च राजधान्याम् अन्यतमेन गृहपतिना विहारः कारितो यत्र नानादिग्देशवासिनो भिक्षव आगन्तव्यं गन्तव्यं वस्तव्यं च मन्यन्ते । तस्मिंश् च विहारे पृथग्जनो भिक्षुर् नैवासिकः । स चातीवातिवामत्सरी (स्पेयेर्: चातीवावासमत्सरी) | आगन्तुकान् भिक्षून् दृष्ट्वा 'भिषज्यते कुप्यति व्यापद्यते मद्गुः प्रतितिष्ठति कोपं संजनयति । ये तु तस्माद् विहाराद् भिक्षवः प्रक्रामन्ति, तान् दृष्ट्वा प्रीतिप्रामोद्यबहलः pratyudgamyÃbhëate च । यावद् अपरेण समयेन जनपदाद् अर्हद्भिक्षुर् आगतः । स च विहारस्वाम्य् अनागामी । तेनासाव् ईर्यापथेन संलक्षितो ऽर्हन्न् इति । ततः प्रसादजातेन श्वो भक्तेन जेन्ताकस्नात्रेण चोपनिमन्त्रितः सार्धं भिक्षुसंघेन । स चावासिको भिक्षुस् तत्र नासीत्* | यावद् द्वितीये दिवसे जेन्ताकस्नात्रे प्रतिपादिते भक्ते सज्जीकृते आवासिको भिक्षुर् आगतः । सो ऽपि जेन्ताकस्नात्रं प्रविष्टः । पश्यति विहारस्वामिनम् एकशाटकनिवसितम् आगन्तुकस्य भिक्षोः परिकर्म कुर्वाणम्* | ततो ऽस्य मात्सर्यम् उत्पन्नम्* | तेन प्रदुष्टचित्तेन खरं -------------------- वैद्य, p. 127 -------------------- वाक्कर्म निश्चारितम्*: वरं खलु ते भिक्षो अमेध्येन शरीरम् उपलिप्तम्*, न तु एवंविधस्य दानपतेः सकाशाद् उपस्थानं स्वीकृतम् इति । ततस् तेनार्हता तूष्णीभावेनाधिवासितम्*: मा हैवायं तपस्वी gìhatarasya कर्मणो भागी भविष्यतीति । यावत् सामग्रीदेशकाले संप्राप्ते नैवासिकेन भिक्षुणा श्रुतम्*: अर्हतो ऽन्तिके त्वया चित्तं प्रदूषितम् इति । श्रुत्वा चास्य विप्रतिसारो जातः । ततो ऽर्हतो भिक्षोः पादयोर् निपत्याह: क्षमस्व आर्य यन् मया त्वयि परुषा वाग् निश्चारितेति । ततो ऽर्हंस् तस्य प्रसादाभिवृद्ध्यर्थं गगनतलम् अभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धः । ततो ऽस्य भूयसा विप्रतिसारः समुत्पन्नः । तेन तस्य पुरस्तात् तत् कर्म अत्ययेनादेशितं प्रकाशितम् उत्तानीकृतम्*, च न चानेन शकितं नैष्ठिकं ज्ञानम् उत्पादयितुम्* | यावन् मरणकालसमये प्रणिधिं कर्तुम् आरब्धः: यन् मयार्हतो ऽन्तिके चित्तं प्रदूषितम्*, खरं च वाक्कर्म निश्चरितम्*, मा अस्य कर्मणो विपाकं प्रतिसंवेदयेयम्* | यत् तु मया पठितं स्वाध्यायितं दानप्रदानानि दत्तानि संघस्य चोपस्थानाम् कृतम्*, तस्य कर्मणो विपाकेन अनागतान् सम्यक्संबुद्धान् आरागयेयं मा विरागयेयम् इति ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेनावासिको भिक्षुः, अयम् एवासौ जाम्बालः । यद् अनेनार्हतो ऽन्तिके खरं वाक्कर्म निश्चारितम्*, अस्य कर्मणो विपाकेनानन्तं संसारे दुःखम् अनुभूतम्* | तेनैव च कर्मावशेषेण एतर्हि पश्चिमे भवे एवं दुर्गन्धः परमदुर्गन्धो ऽमेध्यावस्करस्थाननिवासाभिप्रायः संवृत्तः । यत् पुनर् अनेन तत्र पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलम् आयतनकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतम्*, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | तस्मात् तर्हि भिक्षव एवं शिक्षितव्यं यन् मात्सर्यप्रहाणाय व्यायन्तव्यम् * | तत् कस्य हेतोः? एते दोषा न भविष्यन्ति, ये जाम्बालस्य पृथग्जनभूतस्य । एष एव गुणगणो भविष्यति, यो ऽसौ तस्यैवार्हत्वप्राप्तस्य । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 128 -------------------- षष्ठो वर्गः । तस्योद्दानम्*: कृष्णसर्पश् च चन्द्रश् च सालः श्रीमतिर् एव च । वस्त्रं शुकश् च दूतश् च महिषः पोषधश् च वै । x x x x x हंसो भवति पश्चिमः ॥ ******************************************************* AVÁ_51 कृष्णसर्पः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । राजगृहे नगरद्वारे ऽन्यतरो गृहपतिर् ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । स च मत्सरी कुटुकुञ्चक आगृहीतपरिष्कारः काकायापि बलिं न प्रदातुं व्यवस्यति । स श्रमणब्राह्मणवनीपकान् दृष्ट्वा चित्तं प्रदूषयति । स्वके चोद्याने महान् हिरण्यसुवर्णस्य राशिः स्थापितः । स तत्र गृद्धो ऽध्यवसितः कालगतः ॥ स कालं कृत्वा तस्यैवोपरि आशीविष उतपन्नो महान् कृष्णसर्पो दृष्टिविषः । अथ ये तद् उद्यानं जनकायाः प्रविशन्ति, तान् प्रेक्षितमात्रेण जीविताद् व्यपरोपयति । एष च शब्दो राजगृहे नगरे समन्ततो विसृतः: ये अमुकम् उद्यानं प्रविशन्ति, सर्वे ते निधनम् उपयान्तीति । जनकायेन च राज्ञे बिम्बिसाराय निवेदितम्* ॥ अथ राज्ञो बिम्बिसारस्यैतद् अभवत्*: कस् तं शक्यति विनेतुम् अन्यत्र बुद्धाद् भगवत इति । अथ राजा बिम्बिसारो महाजनकायपरिवृतो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्णं राजानं बिम्बिसारं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्* | अथ राजा बिम्बिसार उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् tenäjaliæ प्रणम्य भगवन्तम् इदम् अवोचत्*: इह भगवन् राजगृहे नगरे ऽमुष्मिन्न् उद्याने महानाशीविषः कृष्णसर्पो दृष्टिविषः प्रतिवसति, महाजनविप्रघातं करोति । साधु भगवांस् तम् विनयेद् अनुकम्पाम् उपादायेति । अधिवासयति भगवान् राज्ञो बिम्बिसारस्य तूष्णीभावेन । अथ राजा बिम्बिसारो भगवतस् तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः ॥ अथ भगवांस् तस्या एव रात्रेर् अत्ययात् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय येन तद् उद्यानं तेनोपसंक्रान्तः । उपसंक्रम्य भगवता सूर्यसहस्रातिरेकप्रभाः कनकवर्णा मरीचय उत्सृष्टाः, -------------------- वैद्य, p. 129 -------------------- यैस् तद् उद्यानं सर्वम् अवभासितम्* | कल्पसहस्रपरिभाविताश् च मैत्र्यंशव उत्सृष्टाः, यैर् अस्य स्पृष्टमात्रं शरीरं प्रह्लादितम्* | अथ स आशीविष इतश् चामुतश् च प्रेक्षितुम् आरब्धः: कस्य प्रभावान् मम शरीरं प्रह्लादितम् इति । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चानेन भगवतो ऽन्तिके चितं प्रसादितं* | प्रस्सन्नचित्तस्य च भगवता तन् मय्या गत्यास् तन् मय्या योन्या धर्मो देशितः: भद्रमुख त्वयैवैतद् द्रव्यम् उपार्जितम्* | येन त्वम् आशीविषगतिम् उपपादितः । साधु ममान्तिके चित्तं प्रसाद्य, अस्माच् च निधानाच् चित्तं विरागय । मा हैव इतः कालं कृत्वा नरकेषूपपत्स्यस इति । यदास्य भगवता जातिः स्मारिता, तदा रोदितुं प्रवृत्तः । अथ भगवांस् तस्यां वेलायां गाथे bhëate: इदानीं किं करिष्यामि तिर्यग्योनिगतस्य ते । अक्षणप्रतिपन्नस्य किं रोदिषि निरर्थकम्* ॥ AVÁ_51.1 ॥ साधु प्रसाद्यतां चित्तं महाकारुणिके जिने । तिर्यग्योनिं विराग्येह ततः स्वर्गं गमिष्यसि ॥ AVÁ_51.2 ॥ इति ॥ यावद् भगवता पात्रे प्रक्षिप्य वेणुवनं नीतः । अत्रान्तरे राज्ञा मागधेन जनकायेन च श्रुतं यथासाव् आशीविषो भगवता विनीत इति ॥ अथासाव् आशीविषः स्वाश्रयं जुगुप्समानो ऽनाहारता प्रतिपन्नः । भगवतो ऽन्तिके चित्तं प्रसाद्य कालगतः, प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः । धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः कुत्रोपपन्नः केन कर्मणेति । पश्यति: आशीविषेभ्यश् च्युतः, प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः, भगवतो ऽन्तिके चित्तं प्रसाद्येति ॥ अथाशीविषपूर्वकस्य देवपुत्रस्यैतद् अभवत्: न मम प्रतिरूपं स्यात्*, यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामेयम्* | यन् नु अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथाशीविषपूर्वको देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो maïiratnavicitracƬa÷ कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं वेणुवनं कलन्दकनिवासम् उदारेणावभासेनावभासयन् भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवान् आशीविषपूर्विकस्य देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा आशीविषपूर्वकेण देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं प्राप्तम्* | स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* | उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च: -------------------- वैद्य, p. 130 -------------------- तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ AVÁ_51.3 ॥ त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ AVÁ_51.4 ॥ नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ AVÁ_51.5 ॥ इति अवनम्य ततः प्रलम्बहारः चरणौ द्वाव् अभिवन्द्य जातहर्षः । परिगम्य च दक्षिणं जितारीं सुरलोकाभिमुखो दिवं जगाम ॥ AVÁ_51.6 ॥ अथाशीविषपूर्वको देवपुत्रो वणिग् इव लब्धलाभः, संपन्नसस्य इव कर्षकः शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् उपगतस् तयैव विभूत्या तस्याम् एव रात्रौ राज्ञो बिम्बिसारस्य सकाशम् उपसंक्रम्य सर्वं राजकुलम् उदारेणावभासेनावभास्य राजानं प्रबोध्य एतद् उवाच: महाराज उत्तिष्ठ उत्तिष्ठ, किं स्वपिषीति । अथ राजा प्रबुद्धः पश्यति तम् उदारम् अवभासं तं च देवपुत्रम्* | दृष्ट्वा प्रीतमनास् तं पप्रच्छ कस् त्वम् इति । स कथयति: अहं स दृष्ट्याशीविषो भगवता तत्रोद्याने विनीतः, कालं कृत्वा प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः । भगवन्तं च मे पर्युपास्य सत्यदर्शनं कृतम्* | स इदानीं प्रबोधयामि । गत्वा तद् उद्यानम् अमुकस्मात् प्रदेशान् महानिधानम् उत्पाट्य मम नाम्ना भगवन्तं सश्रावकसंघं भोजय, दक्षिणादेशनां च कारयेति । अधिवासयति राजा बिम्बिसारो देवपुत्रस्य तूष्णीभावेन । अथाशीविषपूर्वको देवपुत्रो राज्ञस् तूष्णीभावेनाधिवासनां विदित्वा तत्रैवान्तर्हितः ॥ अथ स राजा बिम्बिसारस् तस्याम् एव रात्रौ मागधानां पौरजानपदानां निवेद्य तद् उद्यानं गत्वा निधानम् उत्पाट्य भगवन्तं सश्रावकसंघं त्रैमास्यं भोजयित्वा भगवन्तं पप्रच्छ: कानि भगवन्न् अशीविषपूर्वकेण देवपुत्रेण कर्माणि कृतानि, येनाशीविषेषूपपन्नः: कानि कर्माणि कृतानि येन देवेषूपपन्नः, सत्यदर्शनं च कृतम् इति? भगवान् आह: यत् तेनातिमात्रो लोभ उत्पादितः, श्रमणब्राह्मणवनीपकानां चान्तिके चित्तं प्रदुषितम्*, तेनाशीविषेषूपपन्नः । यन् ममान्तिके चित्तं प्रसादितम्*, तेन देवेषूपपन्नः । काश्यपे च सम्य्कसंबुद्धे उपासकभूतेन शरणगमनशिक्षापदग्रहणं कृतम्*, तेन सत्यदर्शनं कृतम् इति । तस्मात् तर्हि महाराज मात्सर्यप्रहाणाय व्यायन्तव्यम्* | एते दोषा न भविष्यन्ति ये आशीविषस्य । एष एव गुणगणो भविष्यति, यस् तस्यैव देवपुत्रस्येत्य् एवं ते महाराज शिक्षितव्यम्* | अथ राजा बिम्बिसारो भगवतो bhëitam अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 131 -------------------- ******************************************************* AVÁ_52 चन्द्रः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमः कर्षको ब्राह्मणः । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वजनमनोनयनप्रह्लादनकरः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य जातौ सर्वलोकानां नयनप्रह्लादनम्*, तस्माद् भवतु अस्य दारकस्य चन्द्र इति नामेति । स च तेन ब्राह्मणेन कृच्छ्रेण लब्धः । न चास्यान्यः पुत्रो न दुहिता ॥ स उन्नीतो वर्धितो महान् संवृत्तः । स सर्वलोकप्रह्लादनकरत्वाद् ब्राह्मणगृहपतिभिः कृत्स्नं नगरम् अन्वाहिण्ड्यत इति । स ब्राह्मणस् तस्मिन् भूयस्या मात्रयाध्यवसितो नित्यम् एव क्रमस्थानशय्यासु संरक्षणपरो ऽवतिष्ठिते । तस्य च ब्राह्मणस्यानाथपिण्डदसमीपे गृहम्* | अथ स ब्राह्मणदारको ऽनाथपिण्डदसंसर्गाज् जेतवनं गत्वा बुद्धवचनं शृणोति । तेन भगवच्छासने प्रसादः प्रतिलब्धः । स चाल्पायुष्कः कालं कृत्वा प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः ॥ धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नश् च केन कर्मणेति । पश्यति मनुष्येभ्यश् च्युतः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः, भगवतो ऽन्तिके चित्तम् अहिप्रसाद्येति । अथ ब्राह्मणपूर्विणो देवपुत्रस्यैतद् अभवत्: न मम प्रतिरूपं स्यात्*, यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामेयम्* | यन्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ ब्राह्मणपूर्वको देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो maïiratnavicitracƬa÷ कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस् तस्याम् एव रात्रौ दिव्यानाम् उत्पलकुमुदपुण्डरीकमन्दारवाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवतं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवान् ब्राह्मणपूर्वकस्य देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा ब्राह्मणपूर्वकेण देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलम् प्राप्तम्* | स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* | उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च: -------------------- वैद्य, p. 132 -------------------- तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ AVÁ_52.1 ॥ त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ AVÁ_52.2 ॥ नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ AVÁ_52.3 ॥ इति अवनम्य ततः प्रलम्बहारश् चरणौ द्वाव् अभिनन्द्य जातहर्षः । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम ॥ AVÁ_52.4 ॥ अथ ब्राह्मणपूर्वको देवपुत्रो वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव {वि}जितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया हि विभूत्या भगवत्सकाशम् आगतस् तयैव विभूत्या स्वभवनं गतः ॥ भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन्न् अस्यां रात्र्यां भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः, अपि यो ऽसाव् एकपुत्रो ऽस्य ब्राह्मणस्य पुत्रो ऽल्पायुष्कः कालगतः, स ममान्तिके चित्तम् अभिप्रसाद्य प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः, सो ऽस्यां रात्रौ मत्सकाशम् उपसंक्रान्तः । तस्य मया धर्मो देशितः, दृष्टसत्यश् च स्वभवनं गतः ॥ अत्र चान्तरे स ब्राह्मणस् तम् एकपुत्रकम् इष्टं कान्तं प्रियं मनापं क्षान्तम् अप्रतिकूलं श्मशाने निर्हृत्योत्सङ्गे कृत्वा करुणकरुणं विलपन्* कथयति: हा पुत्रक हा एकपुत्रकेति । ज्ञातयः सुबह्व् अपि शोकविनोदनं कुर्वणा न शक्नुवन्त्य् उत्थापयितुम्* | स काककुररश्वशृगालगृध्रपरिवृतः प्रकीर्णकेशीभिः स्त्रीभिर् अनुगतो महाजनकायेन चोद्वीक्ष्यमाणस् तिष्ठति । ततो ऽस्य पुत्रो देवभूतः पितरं परिदेवमानं दृष्ट्वा कारुण्याद् आकम्पितहृदयः पितुः शोकविनोदनार्थम् ऋषिवेषधारिणम् आत्मानम् अभिनिर्माय श्मशानसमीपे पञ्चतपावस्थितः । अथ स ब्राह्मणस् तम् ऋषिं पप्रच्छ: भो महर्षे अनेन तपसा किं प्रार्थयस इति । ऋषिर् आह: राज्यं प्रार्थये, सौवर्णश् च मे रथः स्यान् नानारत्नविचित्रः, सूर्याचन्द्रमसौ रथचक्रे स्याताम्*, चत्वारश् च लोकपालाः पुरस्तान् नमेयुः । सो ऽहं तं रथम् अभिरुह्येमां महापृथिवीम् अन्वाहिण्डेयेति । ब्राह्मणः कथयति: यदि वर्षशतं पूर्णं तपिष्यसि निरन्तरम्* | न लप्स्यसे ऽपि तत् स्थानं परमतपसापि हि ॥ AVÁ_52.5 ॥ इति ॥ ऋषिः कथयति: त्वं च पुनर् अनेन मृतकुणपेनाशुचिना परमदुर्गन्धेन शवेन këÂhabhÆtena किं प्रार्थयस इति । ब्राह्मणः प्राह: प्रियो मे एकपुत्रकः कालगतः, तं प्रार्थय इति । ऋषिर् आह: -------------------- वैद्य, p. 133 -------------------- यदि वर्षशतं पूर्णं रोदिष्यसि निरन्तरम्* | न लप्स्यसे ऽपि तं पुत्रं रुदितेन हि किं तव ॥ AVÁ_52.6 ॥ इति ॥ ततस् तस्य ब्राह्मणस्य भूतम् ऋषिवचनम् अवगत्य प्रसादो जातः । प्रसादजातश् चाह: कस् त्वम् इति । तत ऋषिस् तं वेषम् अन्तर्धाप्य स्ववेषेण स्थित्वा पितरम् आह: अहं ते स एकपुत्रको भगवतो ऽन्तिके चित्तं प्रसाद्य कालगतः । प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः । तव शोकविनोदनार्थम् इहागतः । एहि त्वं तात बुद्धं भगवन्तं शरणं गच्छ, अप्य् एव त्वम् अपि संसारसमतिक्रामं कुर्या इति ॥ अथ स ब्राह्मणो मृतशरीरम् अपहाय येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तेन ब्राह्मणेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलम् प्राप्तम्* | स लब्धोदयो लब्धलाभो भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य प्रक्रान्तः ॥ ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भगवन्, यावद् अनेन देवपुत्रेणायं पिता शोकं विनोद्य सत्यदर्शने प्रतिष्ठापित इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् अनेनैतर्हि दृष्टसत्येन पिता परित्रातः । यत् त्व् अनेन अतीते ऽध्वनि पृथग्जनेन सता यावत् त्रिर् अपि पिता जीविताद् व्यवरोप्यमाणः परित्रातः । तच् छ्रुणुत, साधु च सुष्ठु च मनसि कुरुत, bhëi«ye ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमः पारदारिकः । तस्य पुत्रो भद्रः कल्याणाशयो ऽतीव लोकस्याभिमतः । यावद् अस्य पित्रा चौर्यं कृतम्* | ततो राज्ञा वध्यताम् इत्य् आज्ञप्तम्* | ततः पुत्रेण यावत् त्रिर् अपि राजानं विज्ञाप्य इष्टेन जीवितेनाच्छादितः ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन पारदारिक आसीत्*, अयं स ब्राह्मणः । पारदारिकपुत्रो ऽयम् एव ब्राह्मणदारकः ॥ भिक्षव ऊचुः: किं कर्म कृतं येन पितापुत्राभ्यां सत्यदर्शनं कृतम् इति । भगवान् आह: काश्यपे सम्यक्संबुद्धे उपासकभूताभ्यां शरणगमनशिक्षापदग्रहणं कृतम्* | तेनेदानीं सत्यदर्शनं कृतम्* | तस्मात् तर्हि भिक्षवः सर्वसंस्कारा अनित्याः, सर्वधर्मा अनात्मानः, शान्तं निर्वाणम् इति निर्वाणे यत्नः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 134 -------------------- ******************************************************* AVÁ_53 सालः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु पुनः समयेन श्रावस्त्यां सालभञ्जिका नाम पर्व प्रत्युपस्थितम्* | तत्रानेकानि प्राणिशतसहस्राणि संनिपत्य सालपुष्पाण्य् आदाय krŬanti रमन्ते परिचारयन्ति । यावद् अन्यतरा श्रेष्ठिदारिका सालपुष्पाण्य् आदाय श्रावस्तीं प्रविशति । भगवांश् च भिक्षुगणपरिवृतः श्रावस्तीं पिण्डाय चरित्वा निर्गच्छति । ददर्श सा दारिका बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | दृष्ट्वा च पुनः प्रसादजातया भगवान् सालपुष्पैर् अवकीर्णः । ततः प्रदक्षिणीकृत्य प्रतिनिवृत्ता: भूयो ऽन्यानि गृहस्यार्थे आनेष्यामीति । यावद् असौ सालवृक्षम् adhirƬhà पतिता । भगवतः कृतोपस्थाना कालगता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना यावत् सालपुष्पविमानालंकृता देवसमितिम् उपसंक्रान्ता ॥ तस्मिंश् च काले शक्रो देवेन्द्रः सुधर्मायां देवसभायां देवगणस्य मध्ये बुद्धस्य वर्णं bhëate, धर्मस्य संघस्य च वर्णं bhëate । ददर्श शक्रो देवेन्द्रस् तां देवकन्यां सालपुष्पविमानालंकृताम् उत्तप्तकुशलमूलाम्* | दृष्ट्वा च गाथया pratyabhëata: गात्रं केन vim­«Âakäcananibhaæ पद्मोत्पलाभं तव गात्रश्रीर् अतुला कृतेयम् इह ते देहात् प्रभा निःसृता । वक्त्रं केन विबुद्धपद्मसदृशं चामीकराभं तव ब्रूहि त्वं मम देवते फलम् इदं यत् कर्मजं भुज्यते ॥ AVÁ_53.1 ॥ देवता प्राह: सश्रावको नरादित्य आकीर्णो वरलक्षणैः । तत् कर्म कुशलं कृत्वा राजते ऽभ्यधिकं मम । जलजेन्दुविशुद्धाभं वदनं कान्तदर्शनम्* ॥ AVÁ_53.2 ॥ शक्रः प्राह: अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्* | यत्र न्यस्तं त्वया बीजम् इष्टं स्वर्गोपपत्तये ॥ AVÁ_53.3 ॥ -------------------- वैद्य, p. 135 -------------------- को नार्चयेत् pravarakäcanarÃÓigauraæ बुद्धं विशुद्धकमलायतपत्रनेत्रम्* | यत्राधिकारजनितानि वराङ्गनानां रेजुर् मुखानि कमलायतलोचननि ॥ AVÁ_53.4 ॥ धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । सा पश्यति: मनुष्येभ्यश् च्युता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना, भगवतो ऽन्तिके चित्तं प्रसाद्येति । अथ तस्या देवकन्याया एतद् अभवत्: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासा भगवन्तं दर्शनायोपसंक्रामेयम्* | यन्व् अहम् अपर्युषितपरिवासा एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ सा देवकन्या चलविमलकुण्डलधरा हारार्धहारविराजितगात्री maïiratnavicitracƬà कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्री अनेकदेवताशतसहस्रपरिवृता तेनैव सालपुष्पविमानेन सह भगवत्सकाशम् उपसंक्रान्ता । भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवांस् तस्या देवताया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा तया देवकन्यया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* | सा दृष्टसत्या त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न देवताभिर् न राज्ञा नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* | उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च: तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ AVÁ_53.5 ॥ त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः) प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णा च दुःखार्णवपारम् अस्मि ॥ AVÁ_53.6 ॥ नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ AVÁ_53.7 ॥ इति अवनम्य ततः प्रलम्बहारा चरणौ द्वाव् अभिवन्द्य जातहर्षा । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखी दिवं जगाम ॥ AVÁ_53.8 ॥ अथासौ देवकन्या वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगता तयैव विभूत्या स्वभवनं गता ॥ -------------------- वैद्य, p. 136 -------------------- भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः, यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भदन्त इमां रात्रिं ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला भगवन्तं दर्शनायोपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि तु दृष्टा युष्माभिः सा दारिका, यया अहम् अन्तर्मार्गो सालपुष्पैर् अवकीर्णः? एवं भदन्त । सैषा ममान्तिके चित्तम् अभिप्रसाद्य कालगता प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्ना । सा इमां रात्रिं मत्सकाशम् उपसंक्रान्ता । तस्या मया धर्मो देशितः, दृष्टसत्या च स्वभवनं गता । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_54 श्रीमती । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । राजगृहे नगरे राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम् एकपुत्रम् इव राज्यं पालयति । यदा राज्ञा बिम्बिसारेण भगवतः सकाशात् सत्यानि दृष्टानि, तदा रात्रिं भगवन्तम् उपसंक्रामति सार्धम् अन्तःपुरेण । अथ राजा बिम्बिसारो ऽपरेण समयेन संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे देव्या सहान्तःपुरपरिवृत उद्यानभूमिं निर्गतः । तत्र चान्तःपुरिकाभी राजा विज्ञप्तः: देव वयं न शक्नुमो ऽहन्यहनि भगवन्तम् उपसंक्रमितुम्* | तत् साधु देवो ऽस्मिन्न् अन्तःपुरे तथागतस्य केशनखस्तूपं प्रतिष्ठापयेद्* यत्र वयम् असकृत्पुष्पैर् गन्धैर् माल्यैर् विलेपनैश् छत्रैर् ध्वजैः पताकाभिः पूजां कुर्यामेति । यावद् राज्ञा बिम्बिसारेण भगवान् विज्ञप्तः: दीयताम् अस्मभ्यं केशनखं येन वयं तथागतस्तूपम् अन्तःपुरमध्ये प्रतिष्ठापयाम इति । यावद् भगवता केशनखं दत्तम्* | राज्ञा बिम्बिसारेण महता सत्कारेणान्तःपुरसहायेन तथागतस्य केशनखस्तूपो ऽन्तःपुरमध्ये प्रतिष्ठापितः । तत्र चान्तःपुरे ऽन्तःपुरिका दीपधूपपुष्पगन्धमाल्यविलेपनैर् अभ्यर्चनं कुर्वन्ति ॥ यदा पुना राज्ञा अजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः, स्वयं च राज्यं प्रतिपन्नः, तदा भगवच्छासने सर्वेदेयधर्माः समुच्छिन्नाः । -------------------- वैद्य, p. 137 -------------------- क्रियाकारश् च कारितो न केनचित् तथागतस्तूपे काराः कर्तव्या इति । यदा पञ्चदश्यां प्रवारणा संवृत्ता, तदा तत्र केशनखस्तूपे न कश्चित् संमार्जनं दीपधूपपुष्पदानं वा कुरुते । ततो ऽन्तःपुरिका केशनखस्तूपं तथाविधं राजानं च बिम्बिसारम् अनुस्मृत्य करुणकरुणं रोदितुम् आरब्धाः: हा कष्टं धर्मराजवियोगाद् वयं पुण्यात् प्रहीणा इति । तत्र च श्रीमती नामान्तःपुरिका । सा स्वकं जीवितम् अगणयित्वा बुद्धगुणांश् चानुस्मृत्य केशनखस्तूपं संमृज्य दीपमालाम् अकार्षीत्* | यावद् अजातशत्रुर् उपरिप्रसादतलगतः तम् उदारम् अवभासं दृष्ट्वा पप्रच्छ किम् इदम् इति । यावद् अन्यया कथितम्*: श्रीमत्या केशनखस्तूपे दीपमाला कृतेति । ततः श्रीमतीम् आहूय कथयति: किम् अर्थं राजशासनम् अतिक्रमसीति । सा कथयति: यद्य् अपि मया तव शासनम् अतिक्रान्तम्*, किं तु धर्मराजस्य मया बिम्बिसारस्य शासनं नातिक्रान्तम् इति । ततस् तेन कुपितेन चक्रं क्षिप्त्वा जीविताद् व्यवरोपिता । सा भगवति प्रसन्नचित्ता कालगता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना ॥ तत्र काले देवसमितिर् उपस्थिता । अथ श्रीमती देवकन्या समन्तयोजनं दिव्यप्रभामण्डलावभासिता देवसमितिम् उपसंक्रान्ता । ततः शक्रो देवेन्द्रस् तम् उदारम् अवभासं दिव्यां च प्रभां समन्तयोजनं दृष्ट्वा पप्रच्छ: गात्रं केन vim­«Âakäcananibhaæ पद्मोत्पलाभं तव गात्रश्रीर् अतुला कृतेयम् इह ते देहात् प्रभा निःसृता । वक्त्रं केन विबुद्धपद्मसदृशं चामीकराभं तव ब्रूहि त्वं मम देवते फलम् इदं यत् कर्मजं भुज्यते ॥ AVÁ_54.1 ॥ देवता प्राह: त्रैलोक्यनाथं जगतः प्रदीपं निरीक्ष्य बुद्धं varalak«aïìhyam* | चकार दीपं वदतां वरस्य तमोनुदं क्लेशतमोनुदस्य ॥ AVÁ_54.2 ॥ दृष्ट्वा प्रभां चन्द्रमरीचिवर्णां चकार भावेन मुनौ प्रसादम्* | प्रभां च हर्षात् समुदीक्ष्य शास्तुश् चक्रे प्रणामं वदतां वरस्य ॥ AVÁ_54.3 ॥ तत्कर्मणा श्रिया देहं राजते ऽभ्यधिकं मम । जलजेन्दुविशुद्धाभं वदनं कान्तदर्शनम्* ॥ AVÁ_54.4 ॥ शक्रः प्राह: अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्* | यत्र न्यस्तं त्वया बीजम् इष्टं स्वर्गोपपत्तये ॥ AVÁ_54.5 ॥ -------------------- वैद्य, p. 138 -------------------- को नार्चयेत् pravarakäcanarÃÓigauraæ बुद्धं विशुद्धकमलायतपत्रनेत्रम्* | यत्राधिकारजनितानि वराङ्गनानां रेजुर् मुखानि कमलायतलोचननि ॥ AVÁ_54.6 ॥ धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । सा पश्यति: मनुष्येभ्यश् च्युता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना, भगवतो ऽन्तिके चित्तं प्रसाद्येति । अथ श्रीमत्या देवकन्याया एतद् अभवत्: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासा भगवन्तं दर्शनायोपसंक्रामेयम्* | यन्व् अहम् अपर्युषितपरिवासा एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ श्रीमती देवकन्या दिव्यप्रभावभासपरिवेष्टिता दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणाम् उत्सङ्गं पूरयित्वा सर्वं वेणुवनं कलन्दकनिवापम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ bhagavä छ्रीमत्या देवकन्याया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा स्रीमत्या देवकन्याया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं प्राप्तम्* | सा दृष्टसत्या त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* | उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च: तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ AVÁ_54.7 ॥ त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः) प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णा च दुःखार्णवपारम् अस्मि ॥ AVÁ_54.8 ॥ नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ AVÁ_54.9 ॥ अवनम्य ततः प्रलम्बहारा चरणौ द्वाव् अभिवन्द्य जातहर्षा । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखी दिवं जगाम ॥ AVÁ_54.10 ॥ अथ श्रीमती देवकन्या वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव {वि}जितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगता तयैव विभूत्या स्वभवनं गता ॥ -------------------- वैद्य, p. 139 -------------------- भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन्न् इमां रात्रिं ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला भगवन्तं दर्शनायोपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि तु राज्ञो बिम्बिसारस्य श्रीमती नामान्तःपुरिका स्वजीवितम् अगणयित्वा बुद्धगुणांश् चानुस्मृत्य तथागतस्य केशनखस्तूपे दीपमालां कृतवती । ततो राज्ञा अजातशत्रुणा कुपितेन जीविताद् व्यवरोपिता । सा ममान्तिके चित्तं प्रसाद्य कालगता प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्ना । सा अस्यां रात्रौ मत्सकाशम् उपसंक्रान्ता । तस्या मया धर्मो देशितः, दृष्टसत्या च स्वभवनं गता । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam abhyanandan* || ******************************************************* AVÁ_55 vastram* | (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । यदा अनाथपिण्डदेन गृहपतिना बुद्धप्रमुखाय भिक्षुसंघाय जेतवनं निर्यातितम्*, क्रमेण {च} कोटिशतं भगवच्छासने दत्तम्*, तदा तस्य बुद्धिर् अभवत्*: किम् अत्राश्चर्यं यद् अहं दानानि ददामि, पुण्यानि वा करोमि, यन्व् अहं दरिद्रजनानुग्रहार्थ्ं श्रावस्तीनिवासिनो जनकायाच् छन्दकभिक्षणं कृत्वा भगवन्तं सश्रावकसंघम् उपतिष्ठेयम्* | एवं मे महाजनानुग्रहः कृतो भविष्यति, बहु चानेन पुण्यं प्रसूतं भविष्यतीति । ततो ऽनाथपिण्डदेन गृहपतिना एष वृत्तान्तो राज्ञे निवेदितः । राज्ञा सर्वस्यां श्रावस्त्यां घण्टाघोषणं कारितम्*: शृण्वन्तु भवन्तः श्रावस्तीनिवासिनः पौराः । अद्य सप्तमे दिवसे अनाथपिण्डदो गृहपतिर् hastiskandhÃbhirƬhas तथागतस्य सश्रावकसंघस्यार्थाय च्छन्दकभिक्षणं कर्तुकामः । यस्य वो यन् मात्रं परित्यक्तं तद् अनुप्रदातव्यम् इति । यावत् सप्तमे दिवसे अनाथपिण्डदो गृहपतिर् hastiskandhÃdhirƬhas तथागतस्य सश्रावकसंघस्यार्थाय छन्दकभिक्षणं कर्तुं प्रवृत्तम्* | तत्र येषां यन् मात्रो विभवस् ते तन् मात्रं दातुं प्रवृत्ताः । केचिद् धारं प्रयच्छन्ति, केचित् कटकम्*, केचित् केयूरम्*, केचिज् जातरूपमालाम्*, -------------------- वैद्य, p. 140 -------------------- केचिद् अङ्गुलिमुद्राम्*, केचिन् मुक्ताहारम्*, केचिद् धिरण्यम्*, केचित् सुवर्णम्*, केचिद् अन्तशः कार्षापणम्* | गृहपतिर् अपि परानुग्रहार्थं प्रतिगृह्णाति ॥ यावद् अन्यतमा स्त्री परमदरिद्रा । तया त्रिभिर् मासैः कृच्छ्रेण पटक उपार्जितः । सा तं पटकं प्रावृत्य वीथीम् अवतीर्णा । अनाथपिण्डदश् च तया दूरत एवागच्छन्*, शङ्खपटहैर् वाद्यमानैर् अवलोकितः । तयान्यतम उपासकः पृष्टः: यदि तावद् अयं गृहपतिर् ìhyo महाधनो महाभोहो ऽन्तर्भूमौ nigƬhÃny अपि निधानानि पश्यति, कस्माद् अयं परकुलेभ्यो भैक्ष्यम् अटतीति । सा उपासकेनोक्ता: परानुग्रहार्थम्* | ये ऽसममर्था भगवन्तं सश्रावकसंघं भोजयितुम्*, तेषाम् अर्थे ऽनुग्रहं करोति । कथं बहवः समेता भगवन्तं प्रतिपादयेयुर् इति । ततस् तया दारिकाया बुद्धिर् उत्पन्ना: अहं तावद् अकृतपुण्या, न मे शक्तिर् अस्ति, यद् अहम् एकाकिनी भगवन्तं सश्रावकसंघं भोजनेन प्रतिपादयेयम्* | यन्व् अहम् अत्र किंचिद् अनुप्रदद्याम् इति । सा स्वकं विभवम् अवलोकयन्ती न किंचित् पश्यति ऋते पटकात्* | सा चिन्तयितुं प्रवृत्ता: यद्य् अहम् इहस्थैव पटकं प्रदास्यामि, नग्ना भविष्यामि । यन्व् अहं शरणपृष्ठम् अभिरुह्य पटकं क्षिपेयम् इति । ततः सा शरणपृष्ठम् अभिरुह्य स्वशरीरात् पटकम् अवनीय अनाथपिण्डदस्योपरि क्षिप्तवती । सा गृहपतिना संलक्षिता: नूनम् अस्या एष एव विभवो यद् अनया शरणसंस्थया क्षिप्तम् इति । तेन स्वपौरुषेयाणाम् आज्ञानुप्रदत्ता । गच्छन्तु भवन्तः, अवलोकयन्तु केनायं पटकः क्षिप्त इति । तैर् अवलोकिता यावद् उत्कुटुका निषण्णा । ततस् तैः पृष्टा । तया चोक्तम्*: यो मे विभव आसीत् स मे भगवद्गुणानुकीर्तनं प्रतिश्रुत्य दारिद्र्यभयभीतया (स्पेयेर्: दारिद्रभयभीतया) तथागतप्रमुखे भिक्षुसंघे दत्त इति । ततस् तैर् अनाथपिण्डदाय निवेदितम्* | ततो ऽनाथपिण्डदेन गृहपतिना परमविस्मयजातेना सा दारिका विचित्रैर् वस्त्रैर् आभरणैश् चाच्छादिता । सा चाल्पायुष्का कालगता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना । उपपन्नमात्रायास् तस्यास् तथाविधानि वस्त्राणि प्रादुर्भूतानि, न कस्यचिद् अन्यस्य देवपुत्रस्य वा देवकन्याया वा ॥ धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । सा पश्यति: मनुष्येभ्यश् च्युता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना, भगवतः पटकप्रदानाद् इति । ततो वस्त्रदायिका देवकन्या चलविमलकुण्डलधरा हारार्धहारविराजितगात्री maïiratnavicitracƬà कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्री ताम् एव रात्रिं दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणाम् पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवान् पटकप्रदायिकाया देवकन्याया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा पटकप्रदायिकाया देवकन्याया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* | सा दृष्टसत्या त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं -------------------- वैद्य, p. 141 -------------------- कृतम्* | उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च: तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ AVÁ_55.1 ॥ त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्:सुविशुद्ध चक्षुः) प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णा च दुःखार्णवपारम् अस्मि ॥ AVÁ_55.2 ॥ नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ AVÁ_55.3 ॥ अवनम्य ततः प्रलम्बहारा चरणौ द्वाव् अभिवन्द्य जातहर्षा । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखी दिवं जगाम ॥ AVÁ_55.4 ॥ अथ पटप्रदायिका देवकन्या वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगता तयैव विभूत्या स्वभवनं गता ॥ भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन्न् अस्यां रात्रौ भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । या दरिद्रदारिका अनाथपिण्डदस्य गृहपतेश् छन्दकभिक्षणं कुर्वाणस्य पटं दत्वा कालगता, प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्ना, सा इमां रात्रिं मत्सकाशम् उपसंक्रान्ता । तस्या मया धर्मो देशितः । सा प्रसादजाता प्रक्रान्ता, दृष्टसत्या च स्वभवनं गता । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धधर्मसंघेषु कारान् करिष्यामो नापकारान्* | इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_56 शुकः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । राजगृहे नगरे राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* | एकपुत्रम् इव राज्यं पालयति । स च राजा श्राद्धो भद्रः कल्याणाशय -------------------- वैद्य, p. 142 -------------------- आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः । यावद् असौ भगवद्दर्शनोत्कण्ठितः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । ततो ऽमात्यर् उक्तः: किमर्थं देव शोकः क्रियत इति । राजोवाच: चिरदृष्टो मे सुगतः । सो ऽहम् आकाङ्क्षामि भगवतो दर्शनम् इति । अश्रौषीद् भगवान् दिवाविहारोपगतो दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुषेण राजा बिम्बिसार उत्कण्ठित इति । अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* | धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्त्{अक्}आनाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां saptabodhyaÇgakusumìhyÃnÃm अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः, कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* | आह च: अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ AVÁ_56.1 ॥ ततो भगवान् राज्ञो बिम्बिसारस्यानुग्रहार्थं त्रयाणां वार्षिकाणां मासानाम् अत्ययात् कृतचीवरो निष्ट्ःइतचीवरः समादाय पात्रचीवरम् जनपदचारिकां प्रक्रान्तः । अनुपूर्वेण चारिकां चरन्न् अन्यतमं वनषण्डम् अनुप्राप्तः । तत्र च वनषण्डे मनुष्यप्रलापी शुकः प्रतिवसति । तेन भगवान् दूरत दृष्टः । ततस् त्वरितत्वरितं भगवन्तम् उवाच: एतु भगवान्, स्वागतं भगवते, क्रियताम् अस्माकम् अनुग्रहः, इहैव वनषण्डे एकां रात्रिं प्रतिवसेति । ततो bhagavä छुकस्यानुग्रहार्थं यत्र व्क्षे शुकस्यालयस् तत्र तृणसंस्तरं संस्तीर्य पर्यङ्केण निषण्णः, अन्यवृक्षेषु महाश्रावकाः, ततः शुकः कृत्स्नां रात्रिम् इतस् ततस् तं वनषण्डं पर्यटति, मा हैव कश्चिद् भगवन्तं सश्रावकसंघं विहेठयिष्यतीति मनुष्यो वा अमनुष्यो वा यक्षो वा राक्षसो वा श्वापदश् चण्डशृङ्गो वेति । ततः प्रभातायां रजन्यां भगवन्तं त्रिःप्रदक्षीणीकृत्य क्षमयितुम् आरब्धः । क्षमस्व भगवंस् तिर्यग्योनिगतो ऽहम्*, नास्ति मे विभवो येन भगवन्तम् अभ्यर्चयेयम्*, अपि त्व् अहम् अग्रतो गच्छामि । राज्ञो बिम्बिसारस्य भगवत आगमनं निवेदयामीति । एवम् अस्त्व् इति । यावद् असौ राज्ञः सकाशं संप्रस्थितः । अनुपूर्वेण राज्ञः सकाशम् अनुप्राप्तम्* | तस्मिंश् च समये राजा उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण krŬati रमते परिचारयति । ततः शुको मानुषप्रलापी राजानम् उवाच । भो राजन्*, विदितं ते भवतु: भगवान् सश्रावकसंघस् -------------------- वैद्य, p. 143 -------------------- तव विजितम् अनुप्राप्तः । तद् अर्हति देवो भक्तं सज्जीकर्तुम् इति । ततो राजा त्वरितत्वरितं प्रासादाद् अवतीर्यामात्यगणपरिवृतो भगवतो ऽर्थेन आसनकानि प्रज्ञप्य छत्रध्वजपताकाभिर् विचित्रैश् च गन्धपुष्पधूपैर् भगवन्तं प्रत्युद्गतः । ततो राज्ञा भगवान् सश्रावकसंघो महता सत्कारेण प्रवेशितः, प्रणीतेन चाहारेण संतर्पितः ॥ अथ शुकस्यैतद् अभवत्*: यद् भगवान् सश्रावकसंघ एवंविभूतिस् तत् सर्वं मामागम्य । इति विदित्वा हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो राज्ञः पुरस्ताद् इतश् चामुतश् च पर्यटन्* श्येनकेनापहृत्य पञ्चत्वम् आपादितः । भगवतो ऽन्तिके चित्तं प्रसाद्य कालगतः । प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः ॥ धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । स पश्यति: तिर्यग्भ्यश् च्युतः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः, भगवतो ऽन्तिके चित्तम् अभिप्रसाद्येति । अथ शुकपूर्विणो देवपुत्रस्यैतद् अभवत्*: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामेयम्* | यन्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ शुकपूर्वी देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो maïiratnavicitracƬa÷ कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणाम् पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवांश् छुकपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा शुकपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* | स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* | उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च: तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ AVÁ_56.2 ॥ त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः) प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ AVÁ_56.3 ॥ नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ AVÁ_56.4 ॥ अवनम्य ततः प्रलम्बहारश् चरणौ द्वाव् अभिवन्द्य जातहर्षः । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम ॥ AVÁ_56.5 ॥ -------------------- वैद्य, p. 144 -------------------- अथ शुकपूर्वी देवपुत्रो वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगतस् तयैव विभूत्या स्वभवनं गतः ॥ भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन्न् अस्यां रात्रौ भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि तु दृष्टः स युष्माभिः शुको येन वयं तस्मिन् वनषण्डे रात्रिं वस्तुम् उपनिमिन्त्रिता इति? भिक्षव ऊचुः: एवं भदन्तेति । भगवान् आह: स एष भिक्षवः कालं कृत्वा, प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्न इति । भिक्षव ऊचुः: कानि भदन्त शुकपूर्वकेण देवपुत्रेण कर्माणि कृतानि येन शुकेषूपपन्नः, कानि कर्माणि कृतानि येन देवेषूपपन्नः, सत्यदर्शनं च कृतम् इति । भगवान् आह: शुकपूर्वकेणैव भिक्षवो देवपुत्रेण पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । शुकपूर्वकेण देवपुत्रेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि अपि कल्पशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_56.6 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति स्म । तस्यान्यतम उपासकः । तेन शिक्षाशैथिल्यं कृतम्* | तस्य कर्मणो विपाकाच् छुकेषूपपन्नः । यन् मयान्तिके चित्तं प्रसादितम्*, तेन देवेषूपपन्नः । यत् तेन परिषिष्टानि शिक्षापदानि रक्षितानि, तेन सत्यदर्शनं कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 145 -------------------- ******************************************************* AVÁ_57 दूतः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहे वर्षा उपगतो वेणुवने कलन्दकनिवापे । अथ अनाथपिण्डदो गृहपतिर् येन राजा प्रसेनजित् कौशलस् तेनोपसंक्रान्तः । उपसंक्रम्य राजानं प्रसेनजितं जयेनायुषा च वर्धयित्वा विज्ञापयति: यत् खलु देव जानीयाश् चिरदृष्टो ऽस्माभिर् भगवान्* | परितृषिताः स्मो भगवतो दर्शनाय । इच्छामो वयं भगवन्तं द्रष्टुम् इति । ततो राजा अनाथपिण्डदं गृहपतिम् उवाच: कच्चित् ते गृहपते श्रुतं कुत्र भगवान् एतर्हि वर्षा उपगत इति? अनाथपिण्डद उवाच: श्रुतं मे देव भगवान् राजगृहे वर्षा उपगत इति ॥ ततो राज्ञा प्रसेनजिता कौशलेन अनाथपिण्डदाद्यैश् च पौरजानपदामात्यैर् अन्यतमः पुरुषो दूत्येनाहूयोक्तः: एहि त्वं भो पुरुष, येन भगवांस् तेनोपसंक्राम । उपसंक्रम्यास्माकं वचनेन भगवतः पादौ शिरसा वन्दस्व, अल्पाबाधतां च पृच्छ अल्पातङ्कं च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च । एवं च वद: राजा भदन्त कौशलः श्रावस्तीनिवासिनश् च पौरा आकाङ्क्षन्ति भगवतो दर्शनम्* | एवं चाहुः: चिरदृष्टो ऽस्माभिर् भगवान्* | परितृषिताः स्मो भगवतो दर्शनाय । इछामो वयं भगवन्तं द्रष्टुम्* | साधु bhagavä छ्रावस्तीम् आगच्छेद् अनुकम्पाम् उपादायेति । एवं देवेति स पुरुषो राज्ञः प्रसेनजितः कौशलस्य सामात्यपौरजानपदस्य प्रतिश्रुत्य श्रावस्तीतो ऽनुपूर्वेण चञ्चूर्यमाणो राजगृहं नगरम् अनुप्राप्तः । ततः पूर्वं राजगृहं नगरम् अवलोक्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्णः स पुरुषो भगवन्तम् इदम् अवोचत्*: राजा भदन्त प्रसेनजित् कौशलः श्रावस्तीनिवासिनश् च पौरा भगवतः पादौ शिरसा वन्दित्वा अल्पाबाधतां पृच्छन्ति, अल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च । एवं चाहुः: चिरदृष्टो ऽस्माभिर् भगवान्* | परितृषिताः स्मो भगवतो दर्शनाय । इछामो वयं भगवन्तं द्रष्टुम्* | साधु bhagavä छ्रावस्तीम् आगच्छेद् अनुकम्पाम् उपादायेति । भगवान् आह: सचेन् मे भोः पुरुष राजा बिम्बिसारो ऽनुज्ञास्यति; गमिष्यामीति । ततः स दूतो राजानं बिम्बिसारम् अनुज्ञाप्य भगवन्तम् इदम् अवोचत्*: अनुज्ञातो ऽसि भगवन् राज्ञा बिम्बिसारेण गमनाय, यस्येदानीं भगवान् कालं मन्यत इति । अधिवासयति भगवांस् तस्य पुरुषस्य तूष्णीभावेन ॥ अथ भगवांस् त्रयाणां वार्षिकाणां मासानाम् अत्ययात् कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं महता परिवारेण श्रावस्त्यभिमुखो ऽभिजगाम । दूतो ऽपि rathÃbhirƬha÷ संप्रस्थितः । अथासौ ददर्श बुद्धं भगवन्तं पद्भ्यां संप्रस्थितम्* | ततो रथाद् अवतीर्य येन भगवांस् tenäjaliæ प्रणम्य भगवन्तम् इदम् अवोचत्*: प्रतिगृह्यतां भगवन्न् अस्माकीनो रथो ऽनुकम्पाम् उपादायेति ॥ -------------------- वैद्य, p. 146 -------------------- भगवान् आह: ऋद्धिपादरथेनाहं सम्यग्व्यायामवर्तिना । विचरामि महीं कृत्स्नाम् अक्षतः क्लेशकण्ठकैः ॥ AVÁ_57.1 ॥ इति ॥ दूतः प्राह: यद्य् अपि भगवान् ऋद्धिपादयानयायी; तथापि तु क्रियतां ममानुग्रहार्थम् अनुकम्पेति । अथ भगवान् दूतस्यानुग्रहार्थम् ऋद्ध्या रथस्योपरि स्थितः । ततो भगवान् rathÃbhirƬha÷ श्रावस्तीम् अनुप्राप्तः । दूतेन च राज्ञे निवेदितम्* | अथ राजा सामात्यः सपौरजानपदो भगवन्तं प्रत्युद्गतः । तत्रैव च जेतवने रात्रिंवासम् उपगतो धर्मश्रवणाय । स च दूतो ऽल्पायुष्को धर्मं श्रुत्वा तस्याम् एव रात्रौ कालगतः । स कालं कृत्वा प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः ॥ धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । स पश्यति: मनुष्येभ्यश् च्युतः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः, भगवतो ऽन्तिके चित्तम् अभिप्रसाद्येति । अथ दूतपूर्विणो देवपुत्रस्यैतद् अभवत्*: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामेयम्* | यन्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ दूतपूर्वी देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो maïiratnavicitracƬa÷ कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणाम् पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवान् दूतपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा दूतपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* | स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* | उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च: तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ AVÁ_57.2 ॥ त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः) प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ AVÁ_57.3 ॥ नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ AVÁ_57.4 ॥ अवनम्य ततः प्रलम्बहारश् चरणौ द्वाव् अभिवन्द्य जातहर्षः । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम ॥ AVÁ_57.5 ॥ -------------------- वैद्य, p. 147 -------------------- अथ दूतपूर्वी देवपुत्रो वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया हि विभूत्या भगवत्सकाशम् आगतस् तयैव विभूत्या स्वभवनं गतः ॥ ततो राजा प्रसेनजिद् उपरिप्रासादतलगतस् तम् उदारम् अवभासं दृष्ट्वा प्रभातायां रजन्यां भगवन्तं पप्रछ: किं भगवन्न् इमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न महाराज ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः, अपि तु तावको दूतः स ममान्तिके चित्तम् अभिप्रसाद्य कालगतः प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्नः । स इमां रात्रिं मत्सकाशम् आगतः । तस्य मया धर्मो देशितः । स दृष्टसत्यः स्वभवनं गत इति । ततो राजा विस्मयजातः कथयति: अहो बुद्धो अहो धर्मः अहो संघो यत्र नाम परीत्तं कर्म कृत्वा महान् विपाक इति । अथ राजा प्रसेनजित् कौशलो भगवतो bhëitam अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः ॥ तत्र भगवान् भिक्षून् आमन्त्रयते स्म: तिस्र इमा भिक्षवो ऽग्रप्रज्ञप्तयः । कतमास् तिस्रः? बुद्धे अग्रप्रज्ञप्तिर् धर्मे संघे ऽग्रप्रज्ञप्तिः । बुद्धे ऽग्रप्रज्ञप्तिः कतमा? ये केचिद् सत्वा अपदा वा द्विपदा वा बहुपदा वा रूपिणो वा अरूपिणो व संज्ञिनो वा असंज्ञिनो वा नैवसंज्ञिनो नासंज्ञिनः, तथागतो ऽर्हन् सम्यक्संबुद्धस् तेषाम् अग्र आख्यातः । ये केचिद् बुद्धे ऽभिप्रसन्नाः, अग्रे ते ऽभिप्रसन्नाः । तेषाम् अग्रे ऽभिप्रसन्नानाम् अग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्* | इयम् उच्यते बुद्धे ऽग्रप्रज्ञप्तिः । धर्मे ऽग्रप्रज्ञप्तिः कतमा? ये केचिद् धर्माः संस्कृता वा असंस्कृता वा, विरागो धर्मस् तेषाम् अग्र आख्यातः । ये केचिद् धर्मे ऽभिप्रसन्ना, अग्रे ते ऽभिप्रसन्नाः । तेषाम् अग्रे ऽभिप्रसन्नानाम् अग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्* | इयम् उच्यते धर्मे अग्रप्रज्ञप्तिः । संघे ऽग्रप्रज्ञप्तिः कतमा? ये केचित् संघा वा गणा वा पूगा वा परिषदो वा, तथागतश्रावकसंघस् तेषाम् अग्र आख्यातः । ये केचित् संघे ऽभिप्रसन्नाः, अग्रे ते ऽभिप्रसन्नाः । तेषाम् अग्रे ऽभिप्रसन्नानाम् अग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्* | इयम् उच्यते संघे अग्रप्रज्ञप्तिः ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_58 महिषः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां -------------------- वैद्य, p. 148 -------------------- सश्रावकसंघः कोशलेषु जनपदेषु चारिकां चरन्न् अन्यतमवनषण्डम् अनुप्राप्तः । तत्र च वनषण्डे महान् महिषीयूथः प्रतिवसति, पञ्चमात्राणि च महिषीपालशतानि । यावत् तत्रान्यतमो महिषो बलवान् परमेण बलेन समन्वागतः । स परमनुष्याणां गन्धम् आघ्राय पृष्ठतो ऽनुधावति । भगवांश् च तं प्रदेशम् अनुप्रापत्ः । ततो महिषीपालैर् भगवान् सश्रावकसंघो दूरत एव दृष्टः । ततस् तैर् उच्चैः शब्दैर् उक्तः: भगवन्, इमं मार्गं वर्जय, दुष्टमहिषो ऽत्र प्रतिवसतीति । भगवान् आह: अल्पोत्सुका भवन्तु भवन्तः । वयम् अत्र कालज्ञा भविष्याम इति । अथासौ दुष्टमहिषो भगवन्तं दूरत एव दृष्ट्वा लाङ्गूलम् उन्नाम्य येन भगवांस् तेन प्रधावितः । ततो भगवता पुरस्तात् पञ्च केसरिणः सटाधारिणः (स्पेयेर्: केशरिणः सटधारिणः) सिंहा निर्मिताः, वामे दक्षिणे च पार्श्वे द्वाव् अग्निस्कन्धौ, उपरिष्टान् महत्ययोमयी शिला । ततः स महिषः समन्ततो महाभयं दृष्ट्वा भगवतः पादौ निश्रित्य दीनवदनश् च भगवन्तं प्रेक्ष्यते (स्पेयेर्: प्रेक्षते) | ततो ऽस्य भगवता तन्मय्या गत्यास् तन्मय्या योन्यास् त्रिभिः पादैर् धर्मो देशितः: इति हि भद्रमुख सर्वसंस्कारा अनित्याः, सर्वधर्मा अनात्मानः, शान्तं निर्वाणम् इति । जातिश् च स्मारिता । स श्रुत्वा रोदितुं प्रवृत्तः । अथ भगवांस् तस्यां वेलायां गाथे bhëate: इदानीं किं करिष्यामि तिर्यग्योनिगतस्य ते । अक्षणप्रतिपन्नस्य किं रोदिषि निरर्थकम्* ॥ AVÁ_58.1 ॥ साधु प्रसाद्यतां चित्तं मयि कारुणिके जिने । तिर्यग्योनिं विराग्येह ततः स्वर्गं गमिष्यसि ॥ AVÁ_58.2॥ इति ॥ अथासौ दुष्टमहिषः स्वाश्रयं जुगुप्समानो ऽनाहारतां प्रतिपन्नः । दीप्ताग्नयस् तिर्यग्योनिगताः प्राणिनः । स आशु कालं कृत्वा प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः ॥ धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । स पश्यति: तिर्यग्भ्यश् च्युतः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः, भगवतो ऽन्तिके चित्तम् अभिप्रसाद्येति । अथ महिषपूर्विणो देवपुत्रस्यैतद् अभवत्*: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामेयम्* | यन्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ महिषपूर्वी देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो maïiratnavicitracƬa÷ कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं तं वनषण्डम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवान् महिषपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा महिषपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* | स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न -------------------- वैद्य, p. 149 -------------------- देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* | उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च: तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ AVÁ_58.3 ॥ त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः) प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ AVÁ_58.4 ॥ नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयम्* | भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ AVÁ_58.5 ॥ अवनम्य ततः प्रलम्बहारश् चरणौ द्वाव् अभिवन्द्य जातहर्षः । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम ॥ AVÁ_58.6 ॥ अथ तैर् महिषीपालैः स उदारो ऽवभासो दृष्टः, यं दृष्ट्वा कुतूहलजाता भगवन्तं पप्रछुः: क एष भगवन्*, रात्रौ दिव्यम् अवभासं कृत्वा भगवत्सकाशम् अनुप्राप्त इति । भगवान् आह: स एष भवन्तो महिषो ममान्तिके चित्तम् अभिप्रसाद्य कालगतः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः । सो ऽस्यां रात्रौ मत्सकाशम् उपसंक्रान्तः । तस्य मया धर्मो देशितः । स दृष्टसत्यः स्वभवनं गतः । ततस् ते महिषीपालाः परं विस्मयम् आपन्नाः: आश्चर्यं यन् नाम अयं तिर्यग्योनिगतो भूत्वा भगवन्तं कल्याणमित्रम् आसाद्य देवेषूपपन्नः, सत्यदर्शनं च कृतम्* | कथं नाम वयं मनुष्यभूता विशेषं नाधिगच्छेमेति? ततस् ते बुद्धं भगवन्तं सश्रावकसंघं प्रणीतेनाहारेण संतर्प्य भगवतो ऽन्तिके प्रव्रजिताः । तैर् युज्यमानैर् घटमानैर् व्यायच्छमानैः सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त महिषपूर्विकेण देवपुत्रेण कर्माणि कृतानि येन महिषेषूपपन्नः? एभिश् च महिषीपालैः किं कर्म कृतं येनाहर्त्वं साक्षात्कृतम्*? भगवान् आह: एभिर् एव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । एभिः कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_58.7 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति -------------------- वैद्य, p. 150 -------------------- ऋषिपतने मृगदावे । तत्र च काले भिक्षूणां विनिश्चये वर्तमाने त्रिपिटो भिक्षुः पञ्चशतपरिवारो विनिश्चये ऽअवस्थितः । तत्र च भिक्षवः शैक्षाशैक्षाः । ते त्रिपिटं प्रश्नं पृच्छन्ति । स न शक्नोति व्याकर्तुम्* | तेन कुपितेन खरं वाक्कर्म निश्चारितम्*: इमे च महिषा किं प्रजानन्तीति । शिष्यैर् अप्य् अस्योक्तम्: इमे महिषीपालाः किं प्रजानन्तीति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ महिषः, अयम् असौ त्रिपिटः । ये ते शिष्याः, इमे ते महिषीपालाः । तेन कर्मणा पञ्च जन्मशतानि महिषेषूपपन्नाः । इमानि च पञ्च महिषीपालशतानि संवृत्तानि । यन् ममान्तिके चित्तं प्रसादितं तेन देवेषूपपन्नः, सत्यदर्शनं च कृतम्* | तस्मात् तर्हि भिक्षव वाग्दुश्चरितप्रहाणाय व्यायन्तव्यं यथा एते दोषा न भविष्यन्ति ये महिषस्य महिषीपालाणां च । एष एव गुणगणो भविष्यति यस् तस्यैव देवपुत्रभूतस्य । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_59 उपोषधः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु पुनः समयेन देवानां त्रायस्त्रिंशानाम् उपोषधो नाम देवपुत्रो ऽसकृदसकृद् भगवत्सकाशम् उपसंक्रामति धर्मश्रवणाय । यावद् अपरेण समयेन उपोषधो नाम देवपुत्रः पञ्चशतपरिवारो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णो धर्मश्रवणाय । अथ भगवान् उपोषधस्य देवपुत्रस्य आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा उपोषधेन देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* | स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* | उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च: तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ AVÁ_59.1 ॥ -------------------- वैद्य, p. 151 -------------------- त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः) प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ AVÁ_59.2 ॥ नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयम्* | भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ AVÁ_59.3 ॥ अवनम्य ततः प्रलम्बहारश् चरणौ द्वाव् अभिवन्द्य जातहर्षः । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम ॥ AVÁ_59.4 ॥ ततो भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संविग्ना भगवन्तं पप्रछुः: किं भगवन्न् इमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि तु देवेषु त्रायस्त्रिंशेषु उपोषधो नाम देवपुत्रः पञ्चशतपरिवारो मां दर्शनायोपसंक्रान्तः । तस्य मया धर्मो देशितः । दृष्टसत्यश् च स्वभवनं गत इति । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कुतो भदन्त उपोषधस्य देवपुत्रस्योत्पत्तिर् नामाभिनिर्वृत्तिश् चेति । भगवान् आह: इच्छथ यूयं हिक्षवः श्रोतुम्? एवं भदन्त । तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसि कुरुत, bhëi«ye ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रकल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां च बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावद् अपरेण समयेन कृकी राजा भगवन्तं दर्शनायोपसंक्रामति पर्युपासनाय । यावद् द्वौ ब्राह्मणाउ ऋषिपतनं गतौ केनचित् करणीयेन । ताभ्यां राजा द्र्ष्टो महत्या राजऋद्ध्या महता राजानुभावेन । तयो rÃjyÃbhilëo जातः । ताभ्याम् अन्यतम उपासकः पृष्टः: भो बुद्धोपासक, किं कर्म कृत्वा यच् चिन्तयति यत् प्रार्थयते तद् अस्य सर्वं समृध्यतीति । उपासकेनोक्तम्*: य परिशुद्धम् अष्टाङ्गसमन्वागतम् उपवासम् उपवसति, यच् चिन्तयति यत् प्रार्थयते तद् अस्य सर्वं समृध्यतीति । ततस् तौ ब्राह्मणौ ëìhasya गृहपतेः सकाशाद् अष्टाङ्गसमन्वागतम् उपवासम् उपलभ्योपोषितौ । तदैकेन परिशुद्धो रक्षितः । स कालं कृत्वा राज्ञः कृकेः पुत्रत्वम् अभ्युपगतः । तस्य सुजात इति नामधेयं व्यवस्थापितम्* | स पितुर् अत्ययाद् राज्ये प्रतिष्ठापितः ॥ द्वितीयेनोपवासः खण्डितः । स कालं कृत्वा नागेषूपपन्नः । तस्योपरि दिवसे दिवसे सप्तकृत्वः तप्तवालुका निपतति यया सो ऽस्थिशेषः क्रियते । तस्यैतद् अभवत्*: कस्येदं कर्मणः फलं कस्यायं कर्मणः फलविपाको येनाहम् ईदृशं दुःखम् अनुभवामीति । स पश्यति: अष्टाङ्गसमन्वागतं मे उपवासं समादाय शिक्षाशैथिल्यं कृतं येनाहम् ईदृशं महद्दुःखं प्रत्यनुभवामि । येन पुनः समादाय रक्षितं तेन राज्यं प्रतिलब्धम् इति । तस्यैतद् अभवत्: यन्व् अहम् इदानीम् अपि -------------------- वैद्य, p. 152 -------------------- तावद् अष्टाङ्गसमन्वागत्म् उपवासम् उपवसेयम्* | अप्य् एव नाम नागयोनेर् मोक्षः स्याद् इति । ततो नागवर्णम् अन्तर्धाप्य ब्राह्मणवर्णम् आत्मानम् अभिनिर्माय राज्ञः सकाशम् उपसंक्रान्तः । उपसंक्रम्य जयेनायुषा च वर्धयित्वोवाच: अष्टाङ्गसमन्वागतेन मे महाराज उपवासेन प्रयोजनम्* | तद् अर्हति देवो ऽष्टाङ्गसमन्वागतम् उपवासं पर्येषितुम्* | अथ न पर्येषसे, नियतं देवस्य सप्तधा मूर्धानं स्फालयामि । इत्य् उक्त्वा तत्रैवान्तर्हितः । ततो राजा भीतस् त्रस्तः संविग्न आहृष्टरोमकूपो हिरण्यपिटकं ध्वजाग्रे बद्ध्वा सर्वविजिते घण्टावघोषणं कारयामास: यो मे ऽष्टाङ्गसमन्वागतम् उपवासं देशयिष्यति, तस्यैतं हिरण्यपिटकं दास्यामि, महता सत्कारेण सत्करिष्यामीति । यावद् अन्यतमा वृद्धा स्त्री पलगण्डदुहिता । तया राज्ञः स्तम्भो दर्शितः: अत्र मे स्तम्भे पिता असकृद्गन्धधूपपुष्पार्चनं कृतवान्* | तम् उत्पाट्य प्रत्यवेक्षस्वेति । ततो राज्ञा पौरुषेयाणाम् आज्ञा दत्ता: अयं स्तम्भ उत्पाट्यताम् इति । ततो राजपुरुषैः स्तम्भ उत्पाटितः । तस्याधस्तात् सुवर्णपत्राभिलिखितो ऽष्टाङ्गसमन्वागत उपवासो लब्धः । सह पञ्च चोपासकशिक्षापदानि सप्तत्रिंशच् च बोधिपक्ष्या धर्माः । ततो राज्ञा तस्य nÃgasyëÂÃÇgasamanvÃgata उपवासो लिखित्वा दत्तः । ऋषिपतननिवासिभिश् च द्वादशभिर् ऋषिसहस्रैः सप्तत्रिंशद्बोधिपक्ष्या धर्माः प्रत्यक्षीकृताः । स च नागो ऽष्टाङ्गसमन्वागतम् उपवासम् उपोष्य स्थलम् उद्गम्योत्सृष्टकायो ऽवस्थितः । सो ऽनाहारतां प्रतिपण्णः कालं कृत्वा पञ्चशतपरिवारः प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्नः । अतो भिक्षवो उपोषधस्योत्पत्तिर् नामाभिनिर्वृत्तिश् चेति ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_60 हंसाः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्यां राजा प्रसेनजित् कौशलो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* | एकपुत्रम् इव राज्यं पालयति । यावद् अपरेण समयेन राजा प्रसेनजित् कौशलो जेतवनं निर्गतो भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनाय । राज्ञा च पञ्चालेन राज्ञः प्रसेनजित् कौशलस्य प्राभृतं पञ्च हंसशतानि प्रेषितानि । यदा राजा जेतवनं निर्गतस् तदा तानि पञ्च हंसशतान्य् उपनामितानि । ततो राज्ञा प्रसेनजिता तेषाम् अभयप्रदानं दत्वा तत्रैव जेतवनए समुत्सृष्टाणि । यदा भगवान् महाश्रावकपरिवृतो ऽजिने (स्पेयेर्: 'शन) उपनिषीदति, तदा ते हंसा भगवत्सकाशम् उपसंक्रामन्ति । भगवान् अपि तेभ्य आलोपम् अनुप्रयच्छन्ति महाश्रावकाश् च । -------------------- वैद्य, p. 153 -------------------- ते मुक्त्वा तृप्ताः प्रणीतेन्द्रियास् तिष्ठन्ति । यदा भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां धर्मं देशयति, तदा ते हंसा भगवत्सकाशं गत्वा धर्मं शृण्वन्ति । ते चाल्पायुष्काः कालं कृत्वा प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः ॥ धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । पश्यन्ति हंसेभ्यश् च्युताः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः, भगवतो ऽन्तिके चित्तम् अभिप्रसाद्येति । अथ हंसपूर्विणो देवपुत्राश् चलविमलकुण्डलधरा हारार्धहारविराजितगात्रा maïiratnavicitracƬÃ÷ कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रास् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवान् हंसपूर्विणां देवपुत्राणाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा हंसपूर्विभिर् देवपुत्रैर् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं प्राप्तम्* | ते दृष्टसत्या वणिग् इव लब्धलाभाः, सस्यसंपन्ना इव कर्षकाः शूरा इव विजितसंग्रामाः, सर्वरोगपरिमुक्ता इवातुराः यया विभूत्या भगवत्सकाशम् आगतास् तयैव विभूत्या स्वभवनं गताः ॥ भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन्न् इमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि तु दृष्टास् ते युष्माभिर् भिक्षवस् तानि पञ्च हंसशतानि राज्ञा प्रसेनजिता कौशलेन इहोत्सृष्टानि? एवं भदन्त । तानि ममान्तिके चित्तम् अभिप्रसाद्य कालगतानि, प्रणीतेषु देवेषूपपन्नानि । तान्य् अस्यां रात्रौ मत्सकाशम् उपसंक्रान्तानि । तेषां मया धर्मो देशितः । दृष्टसत्यानि च स्वभवनं गतानि ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त हंसपूर्वकैर् देवपुत्रैः कर्माणि कृतानि येन हंसेषूपपन्नाः, कानि कर्माणि कृतानि येन देवेषूपपन्नाः सत्यदर्शनं च कृतम् इति? भगवान् आह: एभिर् एव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । एभिः कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_60.1 ॥ -------------------- वैद्य, p. 154 -------------------- भूतपूर्वं भिक्षवो अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तत्रैभिः प्रव्रजितैः शिक्षाशैथिल्यं कृतम्* | तेन हंसेषूपपन्नाः । यन् ममान्तिके चित्तं प्रसादितं तेन देवेषूपपन्नाः । यत् परिशिष्टानि शिक्षापदानि तेन सत्यदर्शनं कृतम् इति । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 155 -------------------- सप्तमो वर्गः । तस्योद्दानम्*.: सुवर्णाभः सुगन्धिश् च वपुष्मान् बलवान् प्रियः । पद्माक्षो दुन्दुभिः पुत्राः सूर्यो मल्लपताकया ॥ ******************************************************* AVÁ_61 सुवर्णाभः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको ऽतिक्रान्तो मानुषवर्णम् असंप्राप्तश् च दिव्यं वर्णं जाम्बूनदनिष्कसदृशः । सुवर्णवर्णया चानेन प्रभया सर्वं कपिलवस्तु नगरम् अवभासितम्* | तद्दर्शनान् मातापितराव् अन्ये च कुतूहलाभ्यागताः सत्वाः परं विस्मयम् आगताः । चिन्तयन्ति च: कुतो ऽयम् ईदृशः सत्वविशेष इति । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अनेन जातेन सुवर्णवर्णया प्रभया सर्वं कपिलवस्तु नगरम् अवभासितम्*, तस्माद् भवतु दारकस्य सुवर्णाभ इति नामेति । सुवर्णाभो दारको ऽष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | स च पण्डितो व्यक्तो मेधावी श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः ॥ यावद् अपरेण समयेन रूपमदमत्तो बहिर् अधिष्ठानस्य krŬati । संबहुलाश् च शाक्या न्यग्रोधारामं गच्छन्ति । ततस् तेन सुवर्णाभेन दृष्टाः पृष्टाश् च: क्व भवन्तो गच्छन्तीति । तैर् उक्तम्*: न्यग्रोधारामं गच्छामो बुद्धं भगवन्तं द्रष्टुम् इति । सुवर्णाभस्य बुद्ध इत्य् अश्रुतपूर्वं नाम श्रुत्वा सर्वरोमकूपाण्य् आहृष्टनि, परमं च कुतूहलम् उत्पन्नम्* | तस्यैतद् अभवत्*: यन्व् अहम् अपि बुद्धं भगवन्तं दर्शनायोपसंक्रामेयम् इति । सो ऽपि न्यग्रोधारामं गच्छति । ततस् तत्र ददर्श सुवर्णाभकुमारो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चास्य -------------------- वैद्य, p. 156 -------------------- यो ऽसौ रूपमदः स प्रतिविगतः । स भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता धर्मो देशितः । स तं धर्मं श्रुत्वा pravrajyÃbhilëŠsaæv­tta÷ | यावन् मातापितराव् अनुज्ञाप्य भगवत्सकाशम् उपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा येन भगवांस् tenäjaliæ प्रणमय्य भगवन्तम् इदम् अवोचत्*: लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* | चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति । ततो भगवान् गजभुजसदृशं सुवर्णवर्णबाहुम् अभिप्रसार्य सुवर्णाभदारकम् इदम् अवोचत्*: एहि कुमार, चर ब्रह्मचर्यम् इति । एहीति चोक्तः स तथागतेन मुण्डश् च संघाटिपरीतदेहः । सद्यः प्रशान्तेन्द्रिय एव तस्थाव् एवं स्थितो बुद्धमनोरथेन ॥ AVÁ_61.1 ॥ यावत् सप्ताहावरोपितकेशश्मश्रुर् द्वादशवर्षोपसंपन्नेर्यापथः पात्रकरव्यग्रहस्तो भगवतः पुरस्तात् स्थितः । तस्य भगवता मनसिकारो दत्तः । तेन युज्यमानेन व्यायच्छमानेन घटमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सुवर्णाभेन कर्माणि कृतानि येनैवंरूपो दर्शनीयः प्रासादिकः प्रव्रज्य च अचिराद् (स्पेयेर्: चाचिरं) अर्हत्वं साक्षात्कृतम् इति । भगवान् आह: सुवर्णाभेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुवर्णाभेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि अपि कल्पशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_61.2 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धो बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः । ततो राज्ञा बन्धुमता भगवतः शरीरे शरीरपूजां कृत्वा समन्तयोजनः स्तूपश् चतूरत्नमयः प्रतिष्ठापितः क्रोशम् उच्चत्वेन -------------------- वैद्य, p. 157 -------------------- | स्तूपमहश् च प्रज्ञप्तः । यावद् अन्यतमो गृहपतिस् तस्मिन् स्तूपमहे वर्तमाने निर्गतः । तेन तस्मात् स्तूपात् सौवर्णवर्ण आदर्शः पतितो दृष्टः । स तेनावतंसकं कारयित्वा तत्र स्तूपे आरोपितः । गन्धधूपपुष्पार्चनं कृत्वा पादयोर् निपत्य प्रणिधानं कृतम्*: अहम् अप्य् एवंविधानां गुणानां लाभी भविष्यामि, एवंविधम् एव शास्तारम् आरागयेयम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिर् आसीत्*, अयं स सुवर्णाभः । यत् तेन विपश्यिनः सम्यक्संबुद्धस्य स्तूपे काराः कृताः, तेनास्यैवंविधो रूपविशेषः संवृत्तः । यत् प्रणिधानं कृतं तद् इहैव जन्मन्य् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_62 सुगन्धिः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः कुलपुत्रः प्रतिवसति ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको अतिक्रान्तो मानुषवर्णम् असंप्राप्तश् च दिव्यं वर्णम्* | तस्य मुखान् नीलोत्पलगन्धो वाति सर्वशरीराच् चन्दनगन्धः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य मुकान् नीलोत्पलगन्धो वाति, शरीराच् चन्दनगन्धः, तस्माद् भवतु दारकस्य सुगन्धिर् इति नामेति । सुगन्धिर् दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | स पूर्वहेतुबलाधानाच् छ्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः । यदा सुगन्धिर् दारकः केयूरहारकटकालंकृतो वीथीम् अवतरति, तदा चन्दनगन्धेन सर्वं नगरम् आपूरयति । जनकायश् च दिव्यं गन्धम् आघ्राय परं विस्मयम् आपद्य्ते । एवं चाह: अहो पुण्यानां सामर्थ्यम् इति । -------------------- वैद्य, p. 158 -------------------- यावद् अपरेण समयेन सुगन्धिर् दारको न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* | प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा सुगन्धिदारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* | स दृष्टसत्यो मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन व्यायच्छमानेन घटमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सुगन्धिना कर्माणि कृतानि येनास्य मुखान् नीलोत्पलगन्धो वाति, सर्वशरीराच् चन्दनगन्धश् च । भगवान् आह: सुगन्धिनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुगन्धिना कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_62.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः । ततो राज्ञा बन्धुमता भगवतः शरीरे शरीरपूजां कृत्वा समन्तयोजनः स्तूपश् चतूरत्नमयः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । स्तूपमहश् च प्रज्ञप्तः । तत्रान्यतमेन गृहपतिना प्रसादजातेन विचित्रैर् गन्धैः प्रलेपं दत्वा धूपपुष्पार्चनं कृत्वा प्रणिधानं कृतम्*: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन एवंविधानां गुणानां लाभी भविष्यामि । एवंविधम् एव शास्तारम् आरागयेयम्*, मा विरागयेयम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिर् आसीत्*, अयं स सुगन्धिः । यद् अनेन विपश्यिनः सम्यक्संबुद्धस्य स्तूपे काराः कृतास् तेन तेन सुगन्धः संवृत्तः । -------------------- वैद्य, p. 159 -------------------- यत् प्रणिधानं कृतं तेनेह जन्मन्य् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_63 वपुष्मान् । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको गौरो ऽतिक्रान्तो मानुषवर्णम् असंप्राप्तश् च दिव्यं वर्णं रम्यवपुः सूक्ष्मत्वङ् महेशाख्यः प्राप्तोच्छ्रयकायश् च । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य दिव्यं वपुः, तस्माद् भवतु दारकस्य वपुष्मान् इति नामेति । वपुष्मान् दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः सर्वलोकेषु पूज्यो मान्यो ऽभिवाद्यश् च । ततो वपुष्मान् यान् यान् अपि स भूप्रदेशान्* गत्वा क्रामति, ते ते ऽस्य मेध्या भवन्ति । एवंविधः पुण्यमहेशाख्यः ॥ यावद् अपरेण समयेन न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं -------------------- वैद्य, p. 160 -------------------- प्रसादितम्* | प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा वपुष्मता विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* | स दृष्टसत्यो मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन व्यायच्छमानेन घटमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त वपुष्मता कर्माणि कृतानि येनास्यैवंविध आश्रयो ऽर्हत्वं च प्राप्तम् इति । भगवान् आह: वपुष्मतैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । वपुष्मता कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_63.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः । ततो ऽस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । तत्र च राज्ञा बन्दुमता सपुत्रवर्गेण सामात्यगणपरिवृतेन स्तूपमहः कृतः । यावद् अन्यतमस्मिन् दिवसे ऽन्यतमो दरिद्रपुरुषः स्तूपाङ्गणं प्रविष्टः । तत्र तेन पुष्पाणि म्लानानि दृष्टानि, रजसा च स्तूपाङ्गणो मलिनीकृतः । ततस् तेन बुद्धगुणान् अनुस्मृत्य प्रसादजातेन संमार्जनीं गृहीत्वा स्तूपः संमृष्टो निर्माल्यं चापनीतम्* | ततो ऽपगतरजं स्तूपं निर्मलं दृष्ट्वा प्रसादजातः पादयोर् निपत्य प्रणिधानं कृतम्*: अनेनाहं कुशलेन चित्तोत्पादेन चैवंविधानां गुणानां लाभी भविष्यामीत्य् एवंविधम् एव शास्तारम् आरागयेयम्*, मा विरागयेयम् इति ॥ -------------------- वैद्य, p. 161 -------------------- भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन दरिद्रः पुरुष आसीत्*, अयं स वपुष्मान्* | यतस् तेन स्तूपः संमृष्टः, तेनाभिरूपः संवृत्तः । यत् प्रणिधानं कृतं तेनेह जन्मन्य् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_64 बलवान् । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको ऽतिक्रान्तपौरुषबलः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अयं दारको बलवान्, प्राप्तं स्याद् अस्य बलवान् इति नाम । बलवान् दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः ॥ यावद् अपरेण समयेन न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या {c}आनुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* | प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा बलवता विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* | स दृष्टसत्यो मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन व्यायच्छमानेन घटमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः -------------------- वैद्य, p. 162 -------------------- शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त बलवता कर्माणि कृतान्य् उपचितानि येनास्याश्रयो बलवान्*, अर्हत्वं च प्राप्तम् इति । भगवान् आह: बलवतैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । बलवता कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_64.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनः स्तूपश् चतूरत्नमयः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । तत्र स्तूपमहे वर्तमाने महाजनकायेन नृत्यता गायता च स्तूपं पांसुना मलिनीकृतम्* | यावद् अन्यतमो गृहपतिः स्तूपाङ्गणं प्रविष्टः । स पश्यति स्तूपाङ्गणं रजसा मलिनीकृतः । ततस् तेन गृहपतिना बुद्धगुणान् अनुस्मृत्य प्रसादजातेन तैलव्यामिश्रो गन्धकायो दत्तः, प्रणिधानं च कृतम्*: अप्य् एवंविधानां गुणानां लाभी स्याम्* | एवंविधम् एव शास्तारम् आरागयेयं मा विरागयेयम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिः, अयं स बलवान्* | यद् अनेन विपश्यिनः स्तूपे काराः कृतास् तेन बलवान् संवृत्तः । यत् प्रणिधानं कृतं तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 163 -------------------- ******************************************************* AVÁ_65 प्रियः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको महेशाख्यो प्रियदर्शनश् च । तस्य जन्मनि सर्वं कपिलवस्तु नगरं यशसा आपूरितम्* | तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अयं जातमात्र एव सर्वजनप्रियः, तस्माद् अस्य प्रिय इति नाम भवतु । प्रियो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलस् त्यागरुचिः प्रदानरुचिः प्रदाने ऽभिरतो महति त्यागे वर्तते । स श्रमणब्राह्मणकृपणवनीपकानां विविधैर् दानविसर्गैः संग्रहं करोति ॥ यावत् प्रियो दारको ऽपरेण समयेन न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* | स प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा प्रियेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* | स दृष्टसत्यो मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन व्यायच्छमानेन घटमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त प्रियेण कर्माणि कृतान्य् उपचितानि येन महायशसां प्रियो मनापश् च । प्रव्रज्य चार्हत्वं प्राप्तम् इति । भगवान् आह: प्रियेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि -------------------- वैद्य, p. 164 -------------------- ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । प्रियेण कृतानि कर्माण्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_65.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । यावद् अपरेण सम्येन वसन्तकालसमये संपुष्पितेषु पादेषु नानाविचित्रितेषु पुष्पेषु प्रादुर्भूतेष्व् अन्यतमो गृहपती राजानं विज्ञापयामास: इच्छाम्य् अहं देवसहायो विपश्यिनः स्तूपे पुष्पारोपणं कर्तुम् इति । राजा कथयति: एवम् अस्त्व् इति । यावत् तेन गृहपतिना राजामात्यपौरुषैः सहायेन घण्टावघोषणेन विचित्रपुष्पसंग्रहं कृत्वा विपश्यिनः स्तूपे पुष्पारोहणं कृतम्*, यत्रानेकैः प्राणिशतसहस्रैश् चित्तानि प्रसाद्य कुशलमूलानि समारोपितानि ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिर् आसीत्* अयं स प्रियः । यत् तेन महाराजसहायेन कुशलमूलान्य् अवरोपितानि, तेन महाजनस्य प्रियो मनापश् च संवृत्तः, तेनैव हेतुना दर्शनीयः प्रसादिकः । अर्हत्वं च प्राप्तम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_66 पद्माक्षः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो -------------------- वैद्य, p. 165 -------------------- वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको ऽभिनीलपद्मनेत्रः दिव्येनेन्द्रनीलमणिरत्नेन शिरस्य् आबद्धेन, येन कपिलवस्तु नगरम् इन्द्रनीलवर्णं व्यवस्थापितम्* | तस्य जतौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य पद्मसदृशे अक्षिणी, तस्माद् भवतु दारकस्य पद्माक्ष इति नामेति । पद्माक्षो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामस् त्यागरुचिः प्रदानाभिरतो महति त्यागे वर्तते । स येन येन गच्छति, तेन देवमनुष्यैः पूज्यते ऽभ्यर्च्यते च ॥ यथ पद्माक्षो दारको ऽपरेण समयेन न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तम् अभिप्रसादितम्* | प्रसादजातश् च भगवत्पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा पद्माक्षेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* | स दृष्टसत्यो दानप्रदानानि दत्वा श्रमणब्राह्मणकृपणवनीपकदुःखितान् संतर्पयित्वा मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । यावद् असौ पिण्डपातप्रविष्टो महाजनकायेनोद्वीक्ष्यमाणो जिह्रेति । अथ स पद्माक्षो भगवतः सकाशम् उपसंक्रम्य भगवन्तं विज्ञापयामास: साधु मे भगवांस् तथा करोतु यथा मणिरत्नम् अन्तर्धीयेत । भगवान् आह: कर्मजं ह्य् एतत्*, न शक्यम् अन्तर्धापयितुम्* | अपि तु तथा करिष्यामि यच् छ्राद्धा द्रक्ष्यन्ति नाश्राद्धा इति । ततो भगवता तथा कृतम्* ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त पद्माक्षेण कर्माणि कृतान्य् {उपचितानि} येनैवं महाशख्यो ऽर्हत्वं च प्राप्तम् इति । भगवान् आह: पद्माक्षेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । पद्माक्षेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? -------------------- वैद्य, p. 166 -------------------- न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_66.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः । तत्र अनेकानि प्राणिशतसहस्राणि कारान् कृत्वा स्वर्गमोक्षपरायणानि भवन्ति । यावद् अन्यतमः सार्थवाहो महासमुद्रात् सिद्धयानपात्रो ऽभ्यगतः । तेन तत्र महिन्द्रनीलकं रत्नम् आनितम्* | तेन विपश्यिनः स्तूपं दृष्ट्वा तथागतगुणान् अनुस्मृत्य तन् मणिरत्नं विपश्यिनः स्तूपवर्षस्थाल्याम् उपरि निबद्धम्* | तस्यानुभावेन दिग्विदिशः सर्वा नीलाकारा अवस्थिताः । पद्मैश् च पूजां कृत्वा प्रणिधानं कृतम्*: अहम् अप्य् एवं गुणानां लाभी स्याम्*, एवंविधम् एव शास्तारम् आरागयेयं मा विरागयेयम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सार्थवाह आसीत्*, अयं स पद्माक्षः । यत् तेन विपश्यिनः स्तूपे मणिरत्नम् आरोपितं तस्य कर्मणो विपाकेनास्य मणिरत्नं शिरसि प्रादुर्भूतम्* | यन् नीलपद्मैः पूजा कृता तेनाभिनीलपद्मनेत्रः संवृत्तः । यत् प्रणिधानं कृत्वा तेनेह जन्मन्य् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_67 दुन्दुभिस्वरः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते -------------------- वैद्य, p. 167 -------------------- परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको महेशाख्यः कलविङ्कमनोज्ञभाणी (स्पेयेर्: kalaviÇkamanoj¤abhëÅ) दुन्दुभिस्वरनिर्घोषः । तस्य जतौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अयं दारको दुन्दुभिस्वरः, तस्माद् अस्य भवतु दुन्दुभिस्वर इति नामेति । दुन्दुभिस्वरो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलस् त्यागरुचिः प्रदानरुचिर् महति त्यागे वर्तते । यावद् अपरेण समयेन दुन्दुभिस्वरो दारको न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* | प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा दुन्दुभिस्वरेण दारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* | स दृष्टसत्यो दानप्रदानानि दत्वा श्रमणब्राह्मणवनीपकान् दुःखितान् संतर्पयित्वा मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त दुन्दुभिस्वरेण कर्माणि कृतान्य् येनाभिरूपो दर्शनीयः प्रसादिको ऽर्हत्वं च प्राप्तम् इति । भगवान् आह: दुन्दुभिस्वरेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । दुन्दुभिस्वरेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_67.1 ॥ -------------------- वैद्य, p. 168 -------------------- भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । तत्रानेकानि प्राणिशतसहस्राणि कारान् कृत्वा स्वर्गमोक्षपरायणानि भवन्ति । यावद् अन्यतरेण गृहपतिना विचित्राणि वाद्यभाण्डानि पुरुषाश् च शिक्षयित्वा तत्र स्तूपे निर्यातिताः, ये तत्र स्तूपे अहन्यहनि वाद्यविशेषैः सत्कारं कुर्वन्ति ॥ {भगवान् आह:} किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिर् आसीत्*, अयं स दुन्दुभिस्वरः । यत् तेन विपश्यिनः स्तूपे वाद्यभाण्डानि निर्यातितानि, तेनेदानीं दुन्दुभिस्वरः संवृत्तः । तेनैव हेतुनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मनाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_68 पुत्राः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । महती महती मांसपेशी जाता, यां दृष्ट्वा मातापितरौ विषण्णौ, अन्ये च गृहवासिनः परिचारका ज्ञातयश् च: को नामायम् एवंविधो जात इति । यावद् असौ गृहपतिः शोकागारं प्रविश्य करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: कस्य निवेदयेयम्*, को ज्ञास्यति किम् एतद् इति । तस्य बुद्धिर् उत्पन्ना: अयं बुद्धो भगवान् सर्वज्ञः सर्वदर्शी । बुद्धस्य भगवतो निवेदयामि, स ज्ञास्यतीति । स येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तं पप्रच्छ । भगवान् आह: मा भैषीस् त्वं गृहपते, मा भैषीः । सुविहिते कर्पासे -------------------- वैद्य, p. 169 -------------------- मांसपेशीं स्थापयित्वा त्रिर् दिवसस्य पाणिनापमृज्य क्षीरेण पुनः परिप्रोक्षस्व यावत् सप्ताहम्* | ततः स्फुटिष्यति, कुमारशतम् उत्पत्स्यते । ते च सर्वे महानग्नबलिनो भविष्यन्ति । इति श्रुत्वा गृहपतिः परं विस्मयम् आपन्नः । चिन्तयति च: लाभा मे सुलब्धा यस्य मे ईदृशाः पुत्रा उत्पत्स्यन्तीति । तेन तथैव कृतम्* | यावत् सप्तमे दिवसे सा मांसपेशी स्फुटिता । कुमारशतम् उत्पन्नम्* | सर्वे अभिरूपा दर्शनीयाः प्रासादिकाः सर्वाङ्गप्रत्यङ्गोपेता महानग्नबलिनः ॥ यावत् क्रमेण उन्नीता वर्धिता महान्तः संवृत्ताश् च । सर्वे यौवनमदमत्ता इतश् चामुतश् च परिभ्रमन्तो न्यग्रोधारामं गताः । अथ ते ददृशुर् बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णा धर्मश्रवणाय । तेषां भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा सर्वैर् एवं विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* | ते दृष्टसत्या मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिताः । तैः सर्वैर् युज्यमानैर् घटमानैर् व्यायच्छमानैः सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन्तो बभूवस् त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखाः । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्याश् च संवृत्ताः ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त कुमारशतेन कर्माणि कृतान्य् येन महानग्नबलिनः संवृत्ताः, सहिताश् च भ्रातर इति । भगवान् आह: एभिर् एव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । एभिर् कृतानिकर्माण्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_68.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन, यत्रानेकानि प्राणिशतसहस्राणि कारान् कृत्वा स्वर्गमोक्षपरायणानि भवन्ति । यावद् गोष्ठिकानां -------------------- वैद्य, p. 170 -------------------- शतं निर्गतम्* | तंब् स्तूपं दृष्ट्वा तथागतगुणान् अनुस्मृत्य तैस् तत्र स्तूपे एकपुरुषेण वा एकदेहिना वा एकात्मना वा एकचित्तेनेव एकात्मभावेनेव (स्पेयेर्: एकपुरुषेणेवैकदेहिनेवैकात्मनेवैकचित्तेनेवैकात्मभावेनेव) सर्वैर् एकसमूहीभूतैः प्रसन्नचित्तकैः प्रीतिजातैर् एकात्मनीभूतैस् तत्र स्तूपे पुण्यधूपगन्धमाल्यविलेपनानि नैवेद्यरसरसाग्रभोज्यानि सर्वोपहाराणि चोपढौकितानि । ध्वजवितानच्छत्राणि चारोपितानि । आरोप्य एकसमूहीभूत्वा एकस्वरेण स्तूतिं कृत्वा प्रदक्षिणशतसहस्रं कृतम्* | ततस् तैः सर्वैर् एकात्मभावेनैकचित्तकेन प्रणिधानं कृत्वा: अनेन कुशलमूलेनास्माकं तथैवैकात्मजाता एकचित्तकाः समानदेहाः समानाचाराः समानधर्माः समानपुण्याः समनिर्वाणा भवन्तु इति । तत्रैव स्तूपे एवं भक्तिपरायणा निर्वृत्ताः ॥ ### {किं मन्यध्वे भुक्षवः ... संवृत्ताः} | तेनैव हेतुना इदानीम् एकपेशीजाताः समरूपाः समदेहभावाः समात्मचित्ताः समबलवीर्यपराक्रमाः समाचाराः समधर्मेषु परायणाः समं स्रोतापत्तिफलं प्राप्ताः, समं चार्हत्वं प्राप्ताः । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_69 सूर्यः । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको महेशाख्यः शिरसि मणिरत्नयुक्तः । ### | तस्य जतौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य दारकस्य शिरसि मणिरत्नं प्रादुर्भूतम्*, तस्य मणिरत्नस्य प्रभया सर्वं गृहम् अवभासितं सूर्यस्येव, तस्माद् अस्य -------------------- वैद्य, p. 171 -------------------- सूर्यो नाम भवतु इति । सूर्यो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलस् त्यागरुचिः प्रदानकौशलो महति त्यागे वर्तते । यावद् अपरेण समयेन सूर्यो दारको न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसाद्य स्वशिरसि मणिरत्नम् उद्धृत्य भगवत उपनामितम्* | ततः प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । ततो भगवता सूर्यस्यानुकम्पाम् उपादाय तन् मणिरत्नम् उपगृह्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तेन सूर्येण दारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* | स दृष्टसत्यो दानप्रदानानि दत्वा श्रमणब्राह्मणवनीपकान् दुःखितान् सत्वान् संतर्पयित्वा मातापितराव् अनुज्ञाप्य भगवतः शासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सूर्येण दारकेण कर्माणि कृतान्य् येन शिरसि मणिरत्नं जातम्*, येन च महेशाख्यो ऽर्हत्वं च प्राप्तम् इति । भगवान् आह: सूर्येणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सूर्येण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_69.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः -------------------- वैद्य, p. 172 -------------------- सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । यत्रानेकानि प्राणिशतसहस्राणि कारान् कृत्वा स्वर्गमोक्षपरायणानि भवन्ति । तत्र स्तूपमहो वर्तते । श्राद्धा ब्राह्मणगृहपतयो विचित्रैर् गन्धमाल्यविलेपनैश् छत्रैर् ध्वजैः पताकाभिः पूजां कुर्वन्ति । यावद् अपरेण पुरुषेण राज्ञाः सकाशाद् द्यूतं krŬata÷ सूर्याभासं (स्पेयेर्: सूर्यावभासं) मणिरत्नं निर्जितम्* | ततस् तेन प्रसादजातेन विपश्यिनश् चैत्ये वर्षास्थाल्यां समारोपितम्* | ततः पादयोर् निपत्य प्रणिधानं कृतम्*: अनेनाहं कुशलेन चित्तोत्पादेन देयधर्मपरित्यागेन च एवंविधानां गुणानां लाभी स्याम्*, एवंविधं शास्तारम् आरागयेयं मा विरागयेयम्*, एवंविधेन cƬÃyÃæ बद्धेन मातुः कुक्षेर् निर्गच्छेयम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन अक्षधूर्त आसीत्*, अयं स सूर्यः । यत् तेन विपश्यिनः स्तूपे रत्नं समारोपितं तेनास्य शिरसि मणिरत्नं प्रादुर्भूतम्* | तेनैव हेतुना अभिरूपो दर्शनीयः प्रासादिकः । अर्हत्वं च साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_70 मल्लपताका । (ed. Speyer, vol. I) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको ऽतिक्रान्तो मानुषं वर्णम् असंप्राप्तश् च दिव्यं वर्णम्* | यदासौ कुमारो जातस् तदा देवताभिर् दिव्याः पताकाः समन्तत उच्छ्रापिताः, दिव्यानि वाद्यभाण्डानि पराहतानि, दिव्यानि चोत्पलकुमुदपद्मपुण्डरीकमान्दारवाणां पुष्पाणि क्षिप्तानि, सर्वं च कपिलवस्तु नगरं यशसा आपूरितम्*, सर्वगृहेषु चास्य नाम्ना पताका उच्छ्रापिताः । तस्य जतौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य जातस्य यशसा सर्वलोक -------------------- वैद्य, p. 173 -------------------- आपूरितः, तस्माद् भवतु दारकस्य विदितयशा इति नामेति । विदितयशा दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः । यावद् अपरेण समयेन न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* | प्रसादजातश् च भगवत्पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तेन विदितयशसा दारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* | स दृष्टसत्यः श्रमणब्राह्मणकृपणवनीपकेभ्यो दानप्रदानानि दत्वा मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । स याचितचीवरं परिभुङ्क्ते अल्पम् अयाचितम्*, याचितपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् परिभुङ्क्ते अल्पम् अयाचितम्* ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त विदितयशसा कर्माणि कृतान्य् येन जातमात्रस्य देवताभिः पताका उच्छ्रापिताः, यशसा च सर्वलोक आपूर्णः, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: विदितयशसैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । विदितयशसा कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_70.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो -------------------- वैद्य, p. 174 -------------------- भगवान्* | स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । यत्र अनेकानि प्राणिशतसहस्राणि कारान् कृत्वा स्वर्गमोक्षपरायणानि भवन्ति । यावद् राज्ञा बन्धुमता स्तूपमहः कारितः । तत्र च स्तूपमहे वर्तमाने मल्लानां मध्ये पताका उच्छ्रापिता । यावद् राजमल्लेन राजमल्लो निहतः । ततस् तेन मल्लपताका आसादिता । स ताम् आदाय अनेकप्राणिशतसहस्रपरिवृतो नानाविचित्रैर् वाद्यैर् वाद्यमानैर् येन विपश्यिनः स्तूपस् तेनोपसंक्रान्तः । उपसंक्रम्य तथागतगुणानाम् अनुस्मरणं कृत्वा तां पताकां स्तूपयष्ट्यां बद्ध्वा प्रणिधानं कृतवान्*: अहम् अप्य् एवंविधानां गुणानां लाभी स्याम्*, एवंविधम् एव शास्तारम् आरागयेयं मा विरागयेयम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मल्ल आसीत्*, अयं स विदितयशाः । यद् अनेन विपश्यिनः स्तूपे काराः कृतास् तेन संसारे ऽनन्तं सुखम् अनुभूतवान्* | तेनैव हेतुना इदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 175 -------------------- अष्टमो वर्गः । तस्योद्दानम्*: सुप्रभा सुप्रिया चैव शुक्ला सोमा तथापरा । कुवलया सुन्दरी यैव मुक्ता चैव कचङ्गला । क्षेमा विरूपा + + वर्गो भवति समुद्धितः ॥ ******************************************************* AVÁ_71 सुप्रभा । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमः Óre«ÂhŠìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका दिव्यालंकारभूषिता मणिरत्नेन कण्ठे आबद्धेन । तस्माच् च प्रभा निर्गच्छति, यया सर्वा श्रावस्ती अवभासते । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: यस्माद् अनया जातमात्रया मणिरत्नावभासेन सर्वा श्रावस्ती अवभासिता, तस्माद् भवतु दारिकायाः सुप्रभेति नामेति । सा सुप्रभा दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सा अष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | सा दारिका श्राद्धा भद्रा कल्याणाशया आत्महितपरहितप्रतिपन्ना । तस्या ये ये याचनका आगच्छन्ति, तेभ्यस् तेभ्यः कण्ठाद् अलंकारम् अवमुच्य प्रयच्छति । दत्ते च पुनर् अलंकारः प्रादुर्भवति ॥ यावद् असौ दारिका क्रमेण महती संवृत्ता, तदा तस्या बहवो याचनका आगच्छन्ति, राजपुत्रा अमात्यपुत्राः श्रेष्ठिपुत्राश् च । तैर् उपद्रूयमाणः पिता चास्याः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: यद्य् एकस्मै दास्यामि, अन्ये मे अमित्रा भविष्यन्तीति । यावद् असौ दारिका पितरं चिन्तापरम् अवेक्ष्योवाच: तात किम् असि चिन्तापर इति । तेन सो ऽर्थो विस्तरेण समाख्यातः । दारिका कथयति: तात न ते शोकः कर्तव्यः । स्वयम् एवाहं सप्तमे दिवसे स्वयंवरम् अवतरिष्यामीति । ततः श्रेष्ठी राज्ञः प्रसेनजितो निवेद्य श्रावस्त्यां घण्टावघोषणं कारयामास: सप्तमे दिवसे सुप्रभा दारिका स्वयंवरम् अवतरिष्यति, येन वो यत् करणीयं स तत् करोत्व् इति ॥ -------------------- वैद्य, p. 176 -------------------- ततः सप्तमे दिवसे सुप्रभा दारिका rathÃbhirƬhà këÃyaæ ध्वजम् उच्छ्राप्य बुद्धं भगवन्तं चित्रपटे लेखयित्वा अभिष्टुवती वीथीम् अवतीर्णा । सा तत्र राजपुत्रैर् अमात्यपुत्रैः श्रेष्ठिपुत्रैश् च sotkaïÂhÈdvÅk«yamÃïà विचित्राभिः कथाभिः संज्ञप्योवाच: सर्वथाहं न केनचिद् अंशेन भवतां परिभवं करोमि । केवलं तु नाहं कामेनार्थिनी । बुद्धं शरणं गतास्मि । तस्य सकाशे प्रव्रजिष्यामीति । ततस् ते निर्भर्त्सिताः प्रतिनिवृत्ताः । सुप्रभापि दारिका भगवत्सकाशम् उपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णा धर्मश्रवणाय । तस्या भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा सुप्रभया दारिकया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्*, अभिनिर्हारश् च कृतः । अथ सुप्रभा दारिका उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् tenäjaliæ प्रणमय्य भगवन्तम् इदम् अवोचत्*: लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुणीभावम्* | चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति । ततो भगवान् संलक्षयति: अनया अस्माच् छासने (स्पेयेर्: अस्मच्छासने) महद्विनेयाकर्षणं कर्तव्यम् इति । ततो भगवतोक्ता: गच्छ दारिके पर्षदम् अवलोकयेति । ततः सुप्रभा दारिका जेतवनान् निर्गत्य तत्रागता । तत्रैकैकस्यैवं भवति: बलेनैनां हराम इति । ते ताम् आक्रमितुम् आरब्धाः । ततः सुप्रभा दारिका तैर् उपक्रम्यमाणा विततपक्ष इव हंसराजो गगनतलम् अभ्युद्गम्य विचित्राणि प्रातिहार्याणि दर्शयितुम् आरब्धा । आशु पृथग्जनस्य ऋद्धिर् आवर्जनकरी । ततस् ते तद् अत्यद्भूतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा उद्दण्डरोमाणो मूलनिकृत्त इव द्रुमाः पादयोर् निपत्य विज्ञापयितुम् आरब्धाः: अवतर अवतर भगिनि, ययैते त्वया धर्माः साक्षात्कृताः । अस्थानम् एतद् यत् त्वं कामान् परिभुञ्जीथा इति । ततः सुप्रभा दारिका गगनतलाद् (स्पेयेर्: गगणतलाद्) अवतीर्य जनकायस्य पुरस्तात् स्थित्वा तथाविधां धर्मदेशनां कृतवती, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैः सत्यदर्शनं कृतम्* | ततो भगवता महाप्रजापत्याः संन्यस्ता । ततस् तया प्रव्राजिता उपसंपादिता च । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन्ती संवृत्ता त्रैधातुकवीतरागा samalo«Âakäcanà आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सुप्रभया दारिकया कर्माणि कृतान्य्, येनाभिरूपा दर्शनीया प्रासादिका, मणिरत्नं च कण्ठे प्रादुर्भूतम्*, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: सुप्रभयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि {लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुप्रभया दारिकया कर्माणि कृतान्य् उपचितानि} | को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि -------------------- वैद्य, p. 177 -------------------- कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_71.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । या बन्धुमतो राज्ञो ऽग्रमहिषी वृद्धीभूता, तया विचित्राण्य् आभरणानि शरीराद् अवमुच्य तत्र स्तूपे दत्तानि । ततः पादयोर् निपत्य प्रणिधानं कृतवती: अनेन कुशलमूलेम चित्तोत्पादेन देयधर्मपरित्यागेन चार्हत्वं प्राप्नुयाम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो या सा तेन कालेन तेन समयेन राज्ञो बन्धुमतो अग्रमहिषी आसीत्*, इयं सा सुप्रभा । यद् अनया विपश्यिनः स्तूपे विचित्राण्य् आभरणानि समारोपितानि, तेनाभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता संवृत्ता । यत् प्रणिधानं कृतम्*, तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_72 सुप्रिया । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन अनाथपिण्डदस्य गृहपतेः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता श्रावस्त्यधिवासिनो जनकायस्यातीव प्रिया । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: यस्माद् इयं प्रिया सर्वजनस्य, तस्माद् भवतु दारिकायाः सुप्रियेति नामेति । जातिस्मरा जातमात्रा गाथां bhëate: -------------------- वैद्य, p. 178 -------------------- दत्तं हि दानं बहु वाल्पकं वा विस्तीर्यते क्षेत्रविशेषयोगात्* | तस्माद् धि देयं विदुषा प्रयत्नात्* बुद्धाय लोकेन्द्रसुरेश्वराय ॥ AVÁ_72.1॥ आथास्या मातापितराव् अन्ये च गृहवासिनस् तं वाक्यव्याहारं श्रुत्वा भीतास् त्रस्ताः संविग्ना आकृष्टरोमकूपाः (स्पेयेर्: आहृष्टरोमकूपाः) कथयन्ति: पिशाचीव सेयं दारिकेति । सा कथयति: अम्ब नाहं पिशाची नापि राक्षसी, किं तर्हि दारिका । इच्छामि दानानि दातुम् इति । ततो ऽस्या मात्रा अनाथपिण्डदस्य गृहपतेर् निवेदितम्*: एवम् एषा दारिका ब्रूत इति । ततस् तेन गृहपतिना हृष्टतुष्टप्रमुदितेन भगवान् अन्तर्गृहे सभिक्षुसंघो भोजितः, तस्याश् च नाम्ना दक्षिणादेशनं कारितम्* ॥ यावद् असौ दारिका क्रमेण सप्तवर्षा संवृत्ता, मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिता । सा सर्वासां भिक्षुणीनाम् इष्टा कान्ता प्रिया मनापा । यावत् तत्र कालेन महादुर्भिक्षं प्रादुर्भूतं दुर्भिक्षान्तरकल्पसदृशम्*, यत्रानेकानि प्राणिशतसहस्राणि अन्नपानवियोगात् कालं कुर्वन्ति । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म: गच्छ आनन्द, मद्वचनात् सुप्रियां वद: चतस्रस् ते पर्षदस् त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः प्रतिपादयितव्या इति । तत आयुष्मान् आनन्दः सुप्रियां गत्वोवाच: भगवान् आह: चतस्रस् ते परिषदस् त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः प्रतिपादयितव्या इति । ततः सुप्रिया कृतकरपुटा भगवत आज्ञां शिरसि कृत्वा कथयति: एवम् अस्त्व् इति ॥ सुप्रिया श्रावस्तीम् अभिसंप्रस्थिता गोचरव्यवलोकनार्थम्* | यावद् एषा प्रवृत्तिर् अनाथपिण्डदेन श्रुता । स त्वरितं सुप्रियाया अग्रतो भूतः कथयति: सुप्रिये क्व गच्छसीति । सा कथयति: भगवान् आह त्रैमास्यं वैयावृत्यकर्मणि नियुक्तेति । अनाथपिण्डद उवाच: अल्पोत्सुका भव, अहं त्वां सर्वेण प्रवारयामीति । सुप्रिया कथयति: किम् अत्राश्चर्यं यदि तातो दृष्टसत्यः प्रवारयति समन्ततो ऽन्तर्हितानि निधानान्य् अभिसमीक्ष्य । अहं तु दरिद्रजनस्यानुग्रहं करोमीति । तथा पञ्चभिर् उपासकशतैर् अल्पोत्सुका क्रियते । मालिकया देव्या, वर्षाकारया क्षत्रियया, ऋषिदत्तपुराणाभ्यां स्थपतिभ्यां, विशाखया मृगारमात्रा, राज्ञा प्रसेनजिता । अटवीगता तत्राप्य् अमनुष्यैर् मनुष्यवेषधारिभिः प्रवार्यते । तया एवं प्रवार्यमाणया भगवान् सश्रावकसंघस् त्रैमास्यम् उपस्थितश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः । तत्रैव च त्रैमास्ये युज्यमानघटमानव्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन्ती संवृत्ता त्रैधातुकवीतरागा samalo«Âakäcanà आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता ॥ -------------------- वैद्य, p. 179 -------------------- अथ भगवांस् त्रैमास्यात्ययात् कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं श्रावस्त्या राजगृहं संप्रस्थितः सार्धं श्रावकसंघेन । ततः सुप्रियया भगवान् अन्तर्मार्गे अल्पोत्सुकः कृतः । यावद् असौ ### {अल्पो}दिकाम् अटवीम् अनुप्राप्तः, गण्डीदेशकालो जातः, पथ्यदनं च नास्ति । तया भगवान् सश्रावकसंघ उपनिवेशितः । ततः पात्रं वामे पाणौ प्रतिष्ठाप्योवाच, प्रव्याहृतवती: यदि पुण्यानाम् अस्ति विपाकः, पात्रम् एवंविधभक्ष्यभोज्यादिना परिपूर्येतेति । ततो देवतया दिव्यया सुधया परिपूरितम्* | ततः सुप्रियया अनुपरिपाटिकया सर्वस्य भिक्षुसंघस्य पात्राणि पूरितानि । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषा अग्रा मे भिक्षवो भिक्षूणीनां मम श्राविकाणां कृतपुण्यानां यदुत सुप्रिया भिक्षुणी ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सुप्रियया दारिकया कर्माणि कृतान्य्, yenìhye कुले जाता अभिरूपा दर्शनीया प्रासादिका अभिमता सर्वजनस्य, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: सुप्रिययैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुप्रियया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_72.2 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । अथ काश्यपः सम्यक्संबुद्धः पुर्वाह्णे निवास्य पात्रचिवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो वाराणसीं नगरीं पिण्डाय प्राविक्षत्* | यावद् अन्यतरः श्रेष्ठी सपरिजन उद्यानं गतः, प्रभूतं च खादनीयं भोजनीयं नीतम्* | यावत् तस्य प्रेष्यदारिकया ### | {तया} भगवान् सश्रावकसंघो ऽन्तर्मार्गे दृष्टः । तस्याः प्रसादजाताया बुद्धिर् उत्पन्ना: किं मां स्वामी द्विर् अपि दासीकरिष्यति, यन्व् अहं भगवन्तं भोजयेयम् इति । ततस् तया bandhanatìanam अगणयित्वा भक्तपेडाम् उद्धाट्य भगवान् सश्रावकसंघो विचित्रेणाहारेण संतर्पितः । ततः श्रेष्ठिनः सकाशम् उपसंक्रान्ता । यावच् छ्रेष्ठिना उक्ता: दारिके क्व सा भक्तपेडेति । सा कथयति: भगवान् मे काश्यपः सम्यक्संबुद्धाः पिण्डकेन प्रतिपादितः । इति -------------------- वैद्य, p. 180 -------------------- श्रुत्वा श्रेष्ठी परं विस्मयम् आपन्नः । ततस् तेन हृष्टतुष्टप्रमुदितेनोक्ता: गच्छ दारिके, अद्याग्रेण त्वम् अदासी भव, या त्वं मम सुप्तस्य जागर्षीति । सा कृतकरपुटा गृहपतिं विज्ञापितवती: अनुजानीहि मं*, भगवच्छासने प्रव्रजिष्यामीति । ततो ऽस्याः श्रेष्ठिना पात्रचीवरं दत्तम्* | सा स्वकेन पात्रचीवरेण भगवच्छासने प्रव्रजिता । भगवतः काश्यपस्य प्रवचने दशवर्षसहस्राणि वैयावृत्यं कृतम्*, भक्तैस् तर्पणैर् यवागूपानैर् नित्यकैर् नैमित्तिकैर् (स्पेयेर्: निमित्तिकैर्) दीपमालाभिः कठिनचीवरैर् दानप्रदानानि दत्वा प्रणिधानं कृतम्*: यन् मया भगवते काश्यपाय कृच्छ्रेण समुदानीय दानप्रदानानि दत्तानि, अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च भगवतः शाक्यमुनेः प्रव्रज्याहर्त्वं प्राप्नुयाम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यासौ प्रेष्यदारिका, इयम् असौ सुप्रिया । यद् अनया भगवान् कास्यपः पिण्डकेन प्रतिपादितः, तेन ìhye कुले जाता अभिरूपा दर्शनीया प्रासादिका अभिमता सर्वजनस्य । यत् प्रणिधानं कृतं तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_73 शुक्ला । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । शाक्येषु रोहिणो नाम शाक्यः प्रतिवसति ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः न पुत्रो न दुहिता । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं मे गृहम्*, न मे पुत्रो न दुहिता । ममात्ययात् सर्वस्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यतीति । स श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवैर् उच्यते: देवताराधनं कुरुष्वेति । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरवासवादीन् अन्यांश् च देवताविशेषान् आयाचते । तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते स्म । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* | यद्य् एवम् अभविष्यत्*, एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणाम्* | मातापितराउ -------------------- वैद्य, p. 181 -------------------- रक्तौ भवतः संनिपतितौ, माता च कल्या भवति ऋतुमती, गन्धर्वश् च प्रत्युपस्थितो भवति । एतेषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च ॥ स चैवम् आयाचनपरस् तिष्ठति । अन्यतमा च दारिका अन्यतमस्मात् देवनिकायाच् च्युत्वा तस्य प्रजापत्याः कुक्षिम् अवक्रान्ता । तया स्वामिने निवेदितम्* | ततः स्वामिनोच्यते: भद्रे यदि पुत्रं जनिष्यसीत्य् एवं कुशलम्*, अथ दुहितरम्*, तयैव सह त्वां निष्कासयामीति । यावद् असाव् अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका अतिक्रान्ता मानुष्यां वर्णम् असंप्राप्ता च दिव्यं वर्णम्*, शुक्लैर् वस्त्रैः प्रावृता अनुपलिप्तैव गर्भमलेन । यावद् रोहिणेन श्रुतं प्रजाप्ती ते प्रसूता दारिका जातेति, स कुपितः प्रविष्टः । ततो ऽस्य प्रजाप्त्या दिव्यवस्त्रप्रवृता दारिकोपनीता । ततो रोहिणः शाक्यो दारिकां दृष्ट्वा परं विस्मयम् आपन्नः । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: यस्माद् इयं शुक्लवस्त्रपरिवृता जाता, तस्माद् भवतु दारिकायाः शुक्लेति नामेति । शुक्ला दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सा अष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | यथा यथा च शुक्ला दारिका वर्धते, तथा तथा तान्य् अपि वस्त्राणि वर्धन्ते न च मलिनीभवन्ति, न चास्याः कायो मलेनाभिभूयते ॥ यदा शुक्ला दारिका क्रमेण महती संवृत्ता, तदास्या बहवो याचनका आगच्छन्ति, राजपुत्रा अमात्यपुत्राश् च । ततस् तैर् उपद्रूयमाणः पिता चास्याः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: यद्य् एकस्मै दास्यामि, अन्ये मे अमित्रा भविष्यन्तीति । यावद् असौ दारिका पितरं चिन्तापरम् अवेक्ष्योवाच: तात किम् असि चिन्तापर इति । तेन सो ऽर्थो विस्तरेण समाख्यातः । दारिका कथयति: तात न ते शोकः कर्तव्यः, नाहं कामेनार्थिनी, भगवच्छासने प्रव्रजिष्यामि, अनुजानीहि मां तातेति । यावद् असौ मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिता । येनैव वस्त्रेण प्रावृता जाता, तत एव परिपूर्णं पञ्चचीवरं संपन्नम्* | तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन्ती संवृत्ता त्रैधातुकवीतरागा samalo«Âakäcanà आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त शुक्लया दारिकया कर्माणि कृतान्य्, yenìhye कुले जाता अभिरूपा दर्शनीया प्रासादिका, शुक्लवस्त्रप्रावृत्ता । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: शुक्लयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । शुक्लया -------------------- वैद्य, p. 182 -------------------- कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_73.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावद् अन्यतरा श्रेष्ठिभार्या श्राद्धा भद्रा कल्याणाशया केनचिद् एव करणीयेन ऋषिपतनं गता । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णा धर्मश्रवणाय । ततो ऽस्या भगवता काश्यपेन धर्मो देशितः । तया लब्धप्रसादया भगवन्तं सश्रावकसंघम् अन्तर्गृहे भोजयित्वा भिक्षुसंघाय कठिनचीवरम् अनुप्रदत्तम्*, क्रमेण च मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिता ॥ किं मन्यध्वे भिक्षवो यासौ श्रेष्ठिभार्या, एषैवासौ शुक्ला भिक्षुणी । यद् अनया भिक्षुसंघाय कठिनचीवरम् अनुप्रदत्तं तेन शुक्लवस्त्रप्रावृत्ता जाता । यद् ब्रह्मचर्यवासः परिपालितस् तेनेह जन्मन्य् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_74 सोमा । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमो ब्राह्मण ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी त्रयाणां वेदानां पारगतः सनिघण्टकैटभानां साक्षरप्रभेदानाम् इतिहासपञ्चमानां पदशो व्याकरणः । स पञ्च माणवकशतानि ब्राह्मणकान् मन्त्रान् पाठयति । तेन -------------------- वैद्य, p. 183 -------------------- पुत्रहेतोः सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: प्रायशो ऽस्माकं पुत्रपौत्रिकया सोमनामानि क्रियन्ते । भवतु दारिकायाः सोमेति नामेति । सोमा दारिका उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ॥ यदा क्रमेण महती संवृत्ता, सा पण्डिता व्यक्ता मेधाविनी पटुप्रचारा स्मृतिमती श्रुतिधरा च । यावद् अस्याः पिता माणवकान् मन्त्रान् पाठयति, सा श्रुतमात्रेणोद्गृह्णाति । श्रुत्वा च तेषां शास्त्राणां पूर्वापरेण व्याख्यानं करोति । ततो ऽस्या यशसा सर्वा श्रावस्ती स्फुटा संवृत्ता । तीर्थ्याश् चास्या अहन्यहनि दर्शनायोपसंक्रामन्ति, तया च सह विनिश्चयं कुर्वन्ति । यदा भगवान् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः तदा श्रावस्तीम् आगतः । प्रायेण ये पण्डिताः पण्डितसंख्याताः, ते भगवतो दर्शनायोपसंक्रामन्ति । ततः सा तान् न पश्यन्ती अन्तर्जनम् आमन्त्रयते: को ऽत्र भवन्तो हेतुर् येनैतर्हि शास्त्रविदो नोपसंक्रामन्तीति । ते कथयन्ति: भगवान् सर्वज्ञः शाक्यमुनिर् नामेह संप्राप्तः, सर्वे तत्प्रवणाः संवृत्ता इति । ततो बुद्ध इत्य् अश्रुतपूर्वं घोषं श्रुत्वास्याः सर्वरोमकूपा हृष्टाः (स्पेयेर्: सर्वरोमकूपाहृष्टाः ) | तत्र सोमा दारिका बुद्धशब्दश्रवणाद् भगवत्सकाशम् उपसंक्रान्ता । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् च भगवत्पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवान् सोमाया दारिकाया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्*, यां श्रुत्वा सोमया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* | सा दृष्टसत्या महाप्रजापत्याः सकाशे प्रव्रजिता । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन्ती संवृत्ता त्रैधातुकवीतरागा samalo«Âakäcanà आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता ॥ यदा भगवता भिक्षुभ्य आज्ञा दत्ता: यूयम् एव भिक्षवो ऽन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् उद्दिशतेति, तदा महाप्रजापत्या: उद्दिशतु भगवान् प्रातिमोक्षम्*, उद्दिशतु सुगतः प्रातिमोक्षम् इति । भगवान् आह: न हि भिक्षुण्यस् तथागता अर्हन्तः सम्यक्संबुद्धः पदशो धर्मम् उद्दिशन्ति । यदि युष्माकं काचिद् उत्सहते (स्पेयेर्: उच्छहते) सकृदुक्तं धारयितुम्*, एवम् अहम् उद्दिशेयम् इति । तेन खलु समयेन सा भिक्षुणी तस्याम् एव पर्षदि संनिषण्णा संनिपतिता । अथ सा भिक्षुणी उत्थायासनाद् येन भगवांस् tenäjaliæ प्रणमय्य भगवन्तम् एतद् अवोचत्*: उद्दिशतु भगवान् प्रातिमोक्षम्*, -------------------- वैद्य, p. 184 -------------------- उद्दिशतु सुगतः प्रातिमोक्षम्* | अहं सकृदुक्तं धारयिष्ये । ततो भगवता विस्तरेणोद्दिष्टः, सोमया सकृदुक्तो धारितः । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषा अग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकाणां बहुश्रुतानां श्रुतधरीणां यदुत सोमा भिक्षुणी ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सोमया बिक्षुण्या कर्माणि कृतान्य् उपचितानि, yenìhye कुले जाता अभिरूपा दर्शनीया प्रासादिका श्रुतिधरा च संवृत्तेति । भगवान् आह: सोमयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सोमया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_74.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावद् अन्यतरा ब्राह्मणदारिका भगवतः कास्यपस्य शासने प्रव्रजिता । तया तत्रोद्दिष्टं पठितं स्कन्धकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतम्* | न तु शक्तितं नैष्ठिकं ज्ञानम् उत्पादयितुम्* | यस्याश् चोपाध्यायिकायाः सकाशे प्रव्रजितासीत्*, सा भगवता काश्यपेन श्रुतधरीणाम् अग्रा निर्दिष्टा । ततः सोमया भिक्षुण्या मरणकाले प्रणिधानं कृतम्*: यथा मे उपाध्यायिका श्रुतधरीणाम् अग्रा निर्दिष्टा, एवम् अहम् अप्य् अनागते ऽध्वनि यो ऽसौ भगवता काश्यपेनोत्तरो नाम माणवो व्याकृतः: भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति, तस्य शासने प्रव्रजिता भगवता शाक्यमुनिना श्रुतिधरीणाम् अग्रा निर्दिश्येय ॥ किं मन्यध्वे भिक्षवो यासौ ब्राह्मणदारिका आसीत्*, इयं सा सोमा भिक्षुणी । यद् अनया प्रणिधानं कृतम्*, तेन श्रुतिधरीणाम् अग्रा निर्दिष्टा । यद् अनया तस्योद्दिष्टं पठितं स्वाध्यायितम्*, तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 185 -------------------- ******************************************************* AVÁ_75 कुवलया । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । तेन खलु समयेन राजगृहे नगरे गिरिवल्गुसमागमो नाम पर्व प्रत्युपस्थितम्* | तत्र सर्वेभ्यः षड्भ्यो महानगरेभ्यो जनकायः संनिपतति । यावद् दक्षिणापथान् नटाचार्य आगतः । तस्य दुहिता कुवलया नाम अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता । सा रूपयौवनारोग्यमदमत्ता । यदा रङ्गमध्यम् अवतरति, तदा सर्वप्रेक्षकैः सोत्कण्ठैर् उद्वीक्ष्यते । ये चाप्रतिसंख्यानबहुलास् तेषां मनांस्याकर्षति । तत्र यदा पर्व प्रत्युपस्थितं भवति, तदा पूरणप्रभृतयः सपर्षत्का उपसंक्रामन्ति । ततः कुवलया दारिका जनकायम् उवाच: अस्ति भवन्तो राजगृहे नगरे कश्चिन् मनुष्यभूतो यो मे रूपेण समो विशिष्टतरो वेति । जनकायेनोक्ता: अस्ति श्रमणो गौतमः सपरिवार इति । कुवलयोवाच: किम् असौ मनुष्यभूतो ऽथ देव इति । मनुष्यभूतः स तु सर्वज्ञ इति ॥ ततस् तद्वचनम् उपश्रुत्य कुवलया सर्वालंकारभूषिता भगवत्सकाशम् उपसंक्रान्ता । उपसंक्रम्य भगवतः पुरस्तात् स्थित्वा नृत्यति गायति वादयते स्त्रीलिङ्गानि स्त्रीचिह्नानि स्त्रीनिमित्तानि चोपदर्शयति । ये सरागा भिक्षवस् ते तया संभ्रामिताः । ततो भगवान् रागबहुलानां भिक्षूणां विनयनार्थं कुवलयायाश् च रूपयौवनमदापनयनार्थं तद्रूपान् ऋद्ध्यभिसंकारान् अभिसंकृतवान्*, येन कुवलया जीर्णा वृद्धा पलितशिरस्का खण्डदन्ता कुब्जगोपानसीवक्त्रा निर्मिता । तत्कालसमनन्तरम् एव कुवलाया आत्मानं बीभत्सम् अभिवीक्ष्य यो ऽसौ रूपयौवनमदः स प्रतिविगतः । रागबहुलाश् च भिक्षवः संविग्नाः । ततः कुवलया अपगतमदा भगवतः पादौ शिरसा वन्दित्वा भगवन्तं विज्ञापितवती: साधु मे भगवांस् तथा धर्मं देशयतु, यथाहम् अस्मात् पूतिकलेवराद् (स्पेयेर्: पूतिकडेवराद्) अल्पकृच्छ्रेण परिमुच्येयेति । अथ भगवान् कुवलायास् तेषां चावीतरागाणां भिक्षूणाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा ताथविधां धर्मदेशनां कृतवान्*, यां श्रुत्वा कैश्चिद् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्*, कैश्चित् सकृदागामिफलम्*, कैश्चिद् अनागामिफल्म्*, कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | कुवलयापि लब्धप्रसादा भगवत्सकाशे प्रव्रजिता । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन्ती संवृत्ता त्रैधातुकवीतरागा samalo«Âakäcanà आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता -------------------- वैद्य, p. 186 -------------------- भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्या च संवृत्ता । तैर् अपि नटैस् तेन संवेगेन सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवता कुवलया नटदारिका रूपयौवनमदमत्ता जरया संवेज्य यावद् अत्यन्तनिष्ठे निर्वाणे प्रतिष्ठापिता इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन कुवलया दारिका रूपयौवनमदमत्ता जरया संवेज्य यावद् अत्यन्तनिष्ठे निर्वाणे प्रतिष्ठापिता । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः कुवलया दारिका संवेज्य पञ्चसु व्रतप्रदेशेषु प्रतिष्ठापिता । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, bhëi«ye ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* | प्रियम् इवैकपुत्रकं राज्यं कारयति । यावद् असौ राजा देव्या सह krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः कालान्तरेण देवी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिको जातो अभिरूपो दर्शनीयो प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाट उच्चघोषणः संगतब्रूस् तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य पिता काशिराजः, अयं चाभिरूपो दर्शनियः प्रासादिकः, तस्माद् भवतु दारिकस्य काशिसुन्दर इति नाम । काशिसुन्दरो दारकः अष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | यदा महावृत्तस् तदा यौवराज्ये ऽभिषिक्तः । सो ऽनेकदोषदुष्टम् अनर्थमूलं राजत्वं विदित्वा ­i«i«u प्रव्रजितः । स च हिमवत्कन्दरे प्रतिवसति फलमूलांबुभक्तो ऽजिनवल्कलधारी अग्निहोत्रिकः । यावद् अपरेण समयेन फलानाम् अर्थम् अन्यतरं पर्वतकन्दरम् अनुप्रवृत्तः । यावत् तत्र किन्नरदारिका । ­i«ikumÃraæ दृष्ट्वा संरक्ता नृत्यति गायति वादयति स्त्रीचिह्नानि स्त्रीनिमित्तानि strÅvikrŬitÃny उपदर्शयति । यावत् काशिसुन्दरेण ऋषिणा तस्या दारिकाया धर्मदेशना दत्ता । जीर्णासि भगिनि, प्रथमस् ते स्वरो मधुरः स्निग्धश् च, पश्चिमस् ते जर्जरीभूत इति । ततस् तेन तस्या धर्मदेशना कृता, यां श्रुत्वा किन्नरकन्याया यो ऽभूद् रूपमदः -------------------- वैद्य, p. 187 -------------------- स प्रतिविगतः । तया प्रसादजातया प्रणिधानं कृतम्*: यस्मिन् समये ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येथाः, तदा ते ऽहं श्राविका स्याम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ऋषिकुमारो बभूव, अहं सः । किन्नरकन्या इमम् एव कुवलया । भिक्षवो बुद्धं भगवन्तं पृच्छन्ति: कानि भदन्त कुवलयया कर्माणि कृतान्य् उपचितानि, येनाभिरूपा दर्शनीया प्रासादिका संवृत्ता, कानि कर्मणि कृतानि येनार्हत्वं साक्षात्कृतम् अपि । भगवान् आह: कुवलययैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । कुवलयया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_75.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स शोभावतीं राजधानीम् उपनिश्रित्य विहरति । यावद् दक्षिणापथाद् अन्यतरो नटाचार्य आगतः । तत्र शोभनेन (स्पेयेर्: शोभेन) राज्ञा भगवतः सकाशात् सत्यदर्शनं कृत्वा नटाचार्याणाम् आज्ञा दत्ता: बौद्धं नाटकं मम पुरस्तान् नाटयितव्यम् इति । तैर् आज्ञा शिरसि प्रतिगृहीता: एवं भदन्तेति । ततः सर्वनटैर् बौद्धं नाटकं विचार्य मुनिनिर्जितं कृतम्* | यावद् राज्ञो ऽमात्यगणपरिवृतस्य पुरतो नटा नाटयितुम् आरब्धाः । तत्र नटाचार्यः स्वयम् एव बुद्धवेषेणावतीर्णः, परिशिष्टा नटा भिक्षुवेषेण । ततो राज्ञा हृष्टतुष्टप्रमुदितेन नटाचार्यप्रमुखो नटगणो महता धनस्कन्धेनाच्छादितः । ततस् ते भगवच्छासने लब्धप्रसादा दानप्रदानानि दत्वा सम्यक्प्रणिधानं चक्रुः: अनेन वयं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अनागतान् बुद्धान् आरागयेम, मा विरागयेमेति ॥ किं मन्यध्वे भिक्षवो ये ते नटाः, इमे ते कुवलयाप्रमुखाः । यद् एभिस् तत्र प्रणिधानं कृतं तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 188 -------------------- ******************************************************* AVÁ_76 काशिसुन्दरी । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो वाराणस्यां विहरति ऋषिपतने मृगदावे । वाराणस्यां नगर्यां राजा ब्रह्मदत्तो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* | प्रियम् इवैकपुत्रकं राज्यं पालयति । यावद् असौ राजा देव्या सह krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः कालान्तरेण देवी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: यस्माद् इयं काशिराजस्य दुहिता सुरूपा च, तस्माद् भवतु दारिकायाः काशिसुन्दरीति नामेति । काशिसुन्दरी दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सा 'ष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ॥ यदा काशिसुन्दरी दारिका क्रमेण महती संवृत्ता, तदा प्रातिसीमैः षड्भिः राजभी राज्ञे ब्रह्मदत्तस्य दूतसंप्रेषणं कृतम्*: श्रुतम् अस्माभिर् यथा तव दुहिता जातेति । तद् अर्हस्य् अस्माकं पुत्राणाम् अन्यतरस्मै अनुप्रदातुम् इति । ततो राजा शोकागारं प्रविश्य करे कपोलं दत्वा चिन्तापरो व्यवस्थितश् चिन्तयति: यद्य् एकस्मै दास्यामि, अपरेण saha me (Speyer: me saha) virodho भविष्यतीति । काशिसुन्दरी दारिका सर्वालंकारविभूषिता पितुः सकाशम् उपसंक्रान्ता । तया पिता शोकार्तो दृष्टः पृष्टश् च: तात किमर्थं शोकः क्रियत इति । पित्रा अस्या यथाभूतं समाख्यातम्* | ततः काशिसुन्दरी पितरम् उवाच: क्रियतां तात प्रातिसीमानां राज्ञां दूतसंप्रेषणम्* | सप्तमे दिवसे काशिसुन्दरी दारिका स्वयंवरम् अवतरिष्यति । येन वो यत् करणीयं स तत् करोत्व् इति । यावत् सप्तमे दिवसे ष प्रातिसीमा राजानः संनिपतिताः । काशिसुन्दर्य् अपि रथम् अभिरुह्य këÃyaæ ध्वजम् उच्छ्राप्य बुद्धपटं हस्तेन गृहीत्वा राजसभां गत्वोवाच: शृण्वन्तु भवन्तः प्रातिसीमा राजानः । नाहं भवतां रूपयौवनकुलभोगैश्वर्यं तुलयामि, अपि तु नाहं कामैर् अर्थिनी । य एष एव मे भगवान् बुद्धः पटे लिखितस् तस्याहं श्राविका । अस्य शासने प्रव्रजिष्यामीति ॥ यावद् ऋषिपतनं गत्वा भगवतः पादाभिवन्दनं कृत्वा भगवन्तम् इदम् अवोचत्*: लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षु{णी}भावम्* | चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति । ततो भगवतो महाप्रजापत्यां संन्यस्ता । ततस् तया प्रव्राजिता उपसंपादिता च । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं -------------------- वैद्य, p. 189 -------------------- विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन्ती संवृत्ता त्रैधातुकवीतरागा samalo«Âakäcanà आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्या च संवृत्ता । ततस् ते राजपुत्रास् तस्या रूपयौवनशोभां समनुस्मृत्य रागमदमत्ताः प्रव्रजिताम् अपि प्रार्थयितुं प्रवृत्ताः । सा तैः प्रार्थ्यमाना विततपक्ष इव हंसराजो गगनतलम् (स्पेयेर्: गगणतलम्) अभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धा । आशु पृथग्जनस्य ऋद्धिर् आवर्जनकरी । ततस् ते रापुत्रा अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा आहृष्टरोमकूपाः पादयोर् निपत्य क्षमापयितुम् आरब्धाः: मर्षय भगिनि । यथैते त्वया धर्माः साक्षात्कृताः, अस्थानम् एतद् यत् त्वं कामान् परिमुञ्जीथा इति । ततः काशिसुन्दरी दारिका गगनतलाद् अवतीर्य जनकायस्य पुरस्तात् स्थित्वा तथाविधां धर्मदेशनां कृतवती, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर् महान् विशेषो ऽधिगतः ॥ ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त काशिसुन्दर्या कर्माणि कृतानि, येनैवम् आभिरूपा दर्शनीया प्रासादिका । प्रव्रज्य चार्हत्वं साक्षात्कृतम् अपि । भगवान् आह: काशिसुन्दर्यैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । काशिसुन्दर्या कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_76.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे त्रिंशद्वर्षसहस्रायुषि प्रजायां कनकमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | ### | यावत् तत्रान्यतरा राजदुहिता श्राद्धा भद्रा कल्याणाशया आत्महितपरहितप्रतिपन्ना । तया विहारं कारयित्वा सर्वोपकरणैः परिपूर्य भगवते सश्रावकसंघाय प्रतिपादितः । कनकमुनौ च सम्यक्संबुद्धे प्रव्रज्य दशवर्षसहस्राणि मैत्री भविता ॥ किं मन्यध्वे भिक्षवो या सा राजदुहिता, इयं सा काशिसुन्दरी दारिका । यद् अनया विहारः प्रतिपादितस् तेनाभिरूपा दर्शनीया प्रासादिका संवृत्ता । यत् कनकमुनौ भगवति प्रव्रज्य दशवर्षसहस्राणि मैत्री भाविता तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 190 -------------------- ******************************************************* AVÁ_77 मुक्ता । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्यां पुष्यो नाम Óre«ÂhŠìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका मुक्तामालया शिरसि बद्धया । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: यस्माद् अस्या जातमात्राया मुक्तमाला शिरसि प्रादुर्भूतं, तस्माद् भवतु दारिकाया मुक्तेति नामेति । मुक्ता दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सा 'ष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ॥ यावन् मुक्ता दारिका क्रमेण महती संवृत्ता । तस्याः सा मुक्तामाला अवतारिता पुनः प्रादुर्भवति । ततः सा दारिका कृपणवनीपकान् दृष्ट्वा भागसंविभागं करोति । यदा च प्रदेया संवृत्ता, तदा तस्या बहवो याचनका आगच्छन्ति राजपुत्रा अमात्यपुत्राः श्रेष्ठिपुत्राश् च । ततो ऽस्याः पिता शोकागारं प्रविश्य करे कपोलं दत्वा चिन्तापरो व्यवस्थितश् चिन्तयति: यद्य् एकस्मै दास्यामि, अन्ये मे ऽमित्रा भविष्यन्तीति । ततो ऽसौ दारिका पितरं विज्ञापयामास: तात किमर्थं शोकः क्रियत इति । तेन यथावृत्तं सर्वं तत् समाख्यातम्* | ततो दारिका कथयति: तात नाहं कामैर् अर्थिनी । भगवच्छासने प्रव्रजिष्यामीति । यावद् अनाथपिण्डदस्य सुप्रियो नाम कनीयः पुत्रस् तेन पिता विज्ञप्तः । ममार्थायैतां दारिकां याचस्वेति । ततो ऽनाथपिण्डदेन पुष्यस्य गृहपतेर् दूतसंप्रेषणं कृतम्*: दीयतां मुक्ता दारिका मम पुत्राय । एवं कृतं सांबन्धिकं यावज्जीवसुख्यं कृतं च भविष्यतीति । ततः पुष्येण गृहपतिना स्वस्यां दुहितरि सो ऽर्थो निवेदितः । सा कथयति: समयतो यदीन्द्रियाणां परिपाकान् मया सह भगवच्छासने प्रव्रजति, एवम् अहं तं भर्तारं वरयामीति । तेन तथैव कृतम्* | यावद् उभाव् एव गृहान् निष्क्रम्य भगवच्छासने प्रव्रजितौ । ताभ्यां युज्यमानाभ्यां घटमानाभ्यां व्यायच्छमानाभ्याम् इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन्तौ संवृत्तौ त्रैधातुकवीतरागौ samalo«ÂakäcanÃv आकाशपाणितलसमचित्तौ वासीचन्दनकल्पौ विद्याविदारिताण्डकोशौ विद्याभिज्ञाप्रतिसंवित्प्राप्तौ भवलाभलोभसत्कारपराङ्मुखौ । सेन्द्रोपेन्द्राणां देवानां पूज्यौ मान्याव् अभिवाद्यौ च संवृत्तौ ॥ -------------------- वैद्य, p. 191 -------------------- भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त मुक्तया कर्माणि कृतानि येन मुक्तामालया शिरस्य् आबद्धया, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: मुक्तयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मुक्तया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_77.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावद् अन्यतमः सार्थवाहः स महासमुद्रम् अवतीर्णः । ततः स्वस्ति सुसिद्धयानपात्र आगतः । ततस् तेन मुक्ताहारः परमशोभन आनितः । तस्य च भार्या अभिरूपा दर्शनीया प्रासादिका । तेन तस्याः शिरसि बद्धः ॥ वाराणस्याम् अन्यतमो गृहप्तिः श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः । तस्य बुद्धिर् उत्पन्ना: यन्व् अहं छन्दकभिक्षणं कृत्वा भगवतः काश्यपस्य शासने पञ्चवार्षिकं कुर्याम् इति । तेन राज्ञः कृकिणो निवेदितम्*: इच्छाम्य् अहं छन्दकभिक्षणं समादाप्य भगवतः पञ्चवार्षिकं कर्तुम् इति । राज्ञा एवम् अस्त्व् इति समनुज्ञातः । अथासौ गृहपतिर् hastiskandhÃrƬho वाराणास्यां नगर्यां रथ्यावीथीचत्वरशृङ्गाटकेषु च्छन्दकभिक्षणं याचितुं प्रवृत्तः । यावत् सार्थवाहभार्या मुक्ताहारं शिरसो ऽवमुच्य तस्मिंश् छन्दकभिक्षणे दत्तवती । यावत् सार्थवाह आगतस् तं मुक्ताहारं शिरसो ऽपनीतं दृष्ट्वा पृष्टवान्*: भद्रे क्वासौ मुक्ताहार इति । ततस् तयोक्तम्*: आर्यपुत्र प्रीतिं जनय, प्रसादम् उत्पादय, भगवच्छासने छन्दकभिक्षणे दत्त इत् । यावत् सार्थवाहेन पुष्कलेन मूल्येन निष्क्रीय तस्यै पत्न्यै दत्तः । सा नेच्छति पुनस् तं ग्रहीतुम्*, परित्यक्तो (स्पेयेर्: परित्यक्ता) मे इति । स्वामिनोच्यते: भद्रे मया प्रभूतेन हिरण्यसुवर्णेनायं क्रीतः । कस्मान् नेच्छसीति । ततो ऽसौ दारिका तं गृहीत्वा प्रभूतं पुष्पसंग्रहं कृत्वा गन्धमाल्यानि च गृहीत्वा ऋषिपतनं गता । ततो गन्धकुट्यां गन्धप्रलेपं कृत्वा पुष्पैर् आकीर्य मुक्ताहारं भगवतो मूर्ध्नि क्षिप्तवती । स सहसा भगवतः काश्यपस्य मूर्धनि स्थितः । ततः प्रसादजातया प्रणिधानं कृतम्*: अहम् अप्य् एवंविधानां गुणानां लभिनी स्याम्*, एवंविधम् एव शास्तारम् आरागयेयं मा विरागयेयम् इति ॥ किं मन्यध्वे भिक्षवो यासौ तेन कालेन तेन समयेन सार्थवाहभार्या, इयं सा मुक्ता । यद् अनया भगवति काश्यपे काराः कृतास् तेनाभिरूपा दर्शनिया प्रासादिका । मुक्ताहारश् चास्याः -------------------- वैद्य, p. 192 -------------------- शिरसि प्रादुर्भूतः । तेनैव हेतुनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_78 कचङ्गला । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कचङ्गलायां विहरति काचङ्गलीये वनषण्डे । तस्यां कचङ्गलायां कचङ्गला नाम वृद्धा । सा घटम् आदाय उदकार्थिनी कूपम् उपसृप्ता । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: गच्छ आनन्द, एतस्यां वृद्धायां कथय: भगवांस् त्र्षितः, पानीयम् अनुप्रयच्छस्वेति । सा आनन्देनोक्ता: अहं स्वयम् एवानेष्यामीति । यावत् कचङ्गला पानीयघटं पूरयित्वा भगवतः सकाशं गता । ददर्श कचङ्गला बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाद् अस्याः पुत्रस्नेहः समुत्पन्नः, स्तनाभ्यां क्षीरधाराः प्रसूताः । सा ऊर्ध्वबाहुः पुत्र पुत्रेति भगवन्तं परिष्वक्तुम् आरब्धा । भिक्षवस् तां वारयन्ति । भगवान् आह: मा यूयं भिक्षव इमां वृद्धां वारयत । तत् कस्य हेतोः: पञ्च जन्मशतान्य् एषा मम माता आसीन् निरन्तरम्* | इयं मे पुत्रस्नेहेन गात्रेषु समश्लिक्षत ॥ AVÁ_78.1 ॥ सचेद् एषा निवार्येत मम गात्रेषु श्लेषणात्* | इदानीं रुधिरं ह्य् उष्णं कण्ठाद् अस्याः स्रवेत् क्षणात्* ॥ AVÁ_78.2 ॥ कृतज्ञताम् अनुस्मृत्य दृष्ट्वेमां पुत्रलालसाम्* | कारुण्याद् गात्रसश्लेषं ददामि अनुकम्प्यया ॥ AVÁ_78.3 ॥ यावद् असौ पुत्रस्नेहं विनोद्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । भगवान् चास्या आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा कचङ्गलया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* | सा दृष्टसत्या गाथा bhëate: यत् कर्तव्यं हि पुत्रेण मातुर् दुष्करकरिणा । तत् कृतं भवता मह्यं चित्तं मोक्षपरायणम्* ॥ AVÁ_78.4 ॥ -------------------- वैद्य, p. 193 -------------------- दुर्गतिभ्यः समुद्धृत्य स्वर्गे मिक्षे च ते अहम्* | स्थापिता सर्वयत्नेन विशेषः सुमहान् कृतः ॥ AVÁ_78.5 ॥ यावद् असौ स्वामिनम् अनुज्ञाप्य भगवच्छासने प्रव्रजिता । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन्ती संवृत्ता त्रैधातुकवीतरागा samalo«Âakäcanà आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्या च संवृत्ता । यदा भगवान् भिक्षुणीनां संक्षेपेणोद्दिश्य प्रतिसंलयनाय प्रविशति, तदा कचङ्गला भिक्षुणीनां व्याकरोति । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषाग्र मे भिक्षवो भिक्षुणीनां मम श्राविकाणां सूत्रान्तविभागकर्त्रीणां यदुत कचङ्गला भिक्षुणीति ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त कचङ्गलया कर्म कृतं येन वृद्धा प्रव्रजिता, किं कर्म कृतं येन भगवान् पश्चिमगर्भवासेन *{S: पश्चिमगर्भवासेन}* धारितः, प्रव्रज्य चार्हत्वं साक्षात्कृतम्*, सूत्रान्तविभागकर्त्रीणां चाग्रा निर्दिष्टा इति । भगवान् आह: कचङ्गलयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । कचङ्गलया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_78.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि बोधिसत्वचर्यायां वर्तमानस्यैषा मे पञ्च जन्मशतानि माता आसीत्* | निरन्तरं यदाहं प्रव्रजितुम् इच्छामि, तदा माम् एषा वारयति । तस्य कर्मणो विपाकेन वृद्धा प्रव्रजिता । दानं ददतो मे दानान्तरायो ऽनया कृतः । तेन दरिद्रा संवृत्ता । किं त्व् अनया नैवंविधानि महेशाख्यसंवर्तनीयानि कर्माणि कृतानि, यथा महामाया कृतवती । तेनाहम् अनया पश्चिमे न धारितः । भूयः काश्यपे भगवति प्रव्रजिता आसीत्* | तत्रानया शैक्षाशैक्षा भिक्षुण्यो दासीवादेन समुदाचीर्णाः । तेन दासी संवृत्ता । यत् तत्रानया पठितं स्वाध्यायितं स्कन्धकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थनकौशलं च कृतम्*, तेनेदानीम् अर्हत्वं साक्षात्कृतम्*, सूत्रन्तविभाकर्त्रीणां चाग्रतायां निर्दिष्टा । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 194 -------------------- ******************************************************* AVÁ_79 क्षेमा । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन राजा प्रसेनजित् कौशलो राजा च ब्राह्मदत्त उभाव् अप्य् एतौ परस्परविरुद्धौ । यावद् राजा प्रसेनजित् कौशलः स्वविषयपर्यन्तं गत्वा këÂhavÃÂaæ बद्ध्वावस्थितः, राजा ब्रह्मदत्तश् च चतुरङ्गबलकायं संनाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं नद्याः कूले këÂhavÃÂaæ बद्ध्वावस्थितः । यावद् राज्ञा प्रसेनजित्कौशलेन तत्रैवाग्रमहिषी नीता । स तया सार्धं krŬati रमते परिचारयति । ब्रह्मदत्तो ऽपि देव्या सह krŬati रमते परिचारयति । येनैकदिवस एव राज्ञः प्रसेनजित्कौशलस्य दुहिता जाता, ब्रह्मदत्तस्य पुत्रः ॥ यावद् उभयोर् अपि स्कन्धावारे ### ब्रह्मदत्तस्य स्कन्धावारे प्रवर्तते येनायम् एवंविध उत्सव इति । तैर् आख्यातम्*: राज्ञो ब्रह्मदत्तस्य पुत्रो जात इति । ब्रह्मदत्तेनापि तथैव पृष्टम्* | कथयन्ति: राज्ञः प्रसेनजितो दुहिता जातेति । ततो राज्ञा ब्रह्मदत्तेन राज्ञः प्रसेनजितो दूतसंप्रेषणं कृतम्*: श्रुतं मया यथा तव दुहिता जातेति । दिष्ट्या वर्धसे । अस्माकम् अपि पुत्रो जातः । किं तु दीयताम् एषा दारिका मम पुत्राय । एवं कृते सांबन्धिके यावज्जीवं वैरोत्सर्गः कृतो भविष्यतीति । राज्ञा प्रसेनजिता प्रतिज्ञातम्*: एवम् भवत्व् इति । ततस् ताभ्यां परस्परं प्रीतौ कृतायां क्षेमे जाते राज्ञा ब्रह्मदत्तेन दारकस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापितं क्षेमंकर इति । राज्ञा प्रसेनजिता कौशलेन दारिकाया जाताया जातिमहं कृत्वा क्षेमेति नामधेयं कृतम्* | ताव् उभाव् अप्य् उन्नीतौ वर्धितौ । यावत् क्रमेण महान्तौ संवृत्तौ ॥ अथ स दारको दारिकाया हारार्धहारमालां बध्नन् कण्ठेमणीन् प्रेषयति । यदासौ दारिका महती संवृत्ता, तया ते पृष्टाः: कुत एतानि प्राभृतान्य् आगच्छन्ति? प्रेष्यैर् विस्तरेण स वृतान्त (स्पेयेर्: वृत्तान्त) आवेदितः । श्रुत्वा च पितरं विज्ञापयामास: तात नाहं कामैर् अर्थिनी, भगवच्छासने प्रव्रजिष्यामि, अनुजानीहि मां तातेति । राजा कथयति: नैतद् दारिके शक्यं मया कर्तुम्*, यस्मात् तव जन्मनि मम क्षेमं जातम् इति । ततो राज्ञा प्रसेनजिता कौशलेन राज्ञो ब्रह्मदत्तस्य दूतसंप्रेषणं कृतम्*: एषा मे दारिका प्रव्रजितुम् इच्छति । आगत्यैनां गृहाणेति । यावद् राज्ञा ब्रह्मदत्तेन दिवसः प्रतिगृहीतः: सप्तमे ऽहनि आगच्छामीति । यत् ते कृत्यं वा करणीयं वा तत् कुरुष्वेति । एष वृत्तान्तः क्षेमया दारिकया श्रुतः: सप्तमे दिवसे विवाहो भविष्यतीति । ततः क्षेमा भीता त्रस्ता संविग्ना आहृष्टरोमकूपा शरणपृष्ठम् अभिरुह्य जेतवनाभिमुखी बुद्धं भगवन्तम् आयाचितुं प्रवृत्ता । आह च: -------------------- वैद्य, p. 195 -------------------- कृपकरुणविहारो ध्यायमानो महर्षिः प्रशमदमविधिज्ञः पापहः शान्तचित्तः । मम विधिवदपायान् मोचय त्वं हि नाथः शरणम् उपगताहं लोकनाथं ह्य् अनाथा ॥ AVÁ_79.1 ॥ अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* | धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्त्{अक्}आनाम् एकारक्षाणाम् एकवीराणाम् अद्वितीयानाम् अद्वयवादिनां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां saptabodhyaÇgakusumìhyÃnÃm अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* | आह च: अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ AVÁ_79.1 ॥ अथ भगवान् क्षेमाया विनयकालम् अवेक्ष्य ऋद्ध्या उपसंक्रान्तः । उपसंक्रम्य तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा क्षेमया अनागामिफलं प्राप्तम् अभिज्ञानिर्हारश् च । अथ क्षेमा अतिक्रान्तकामधातौ लब्धप्रतिष्ठा ॥ यावत् सप्तमे दिवसे विवाहकाले संप्राप्ते प्रत्युपस्थिते राजकुमारे अनेकजनशतसहाये वेदीमध्यगतायां ब्राह्मणेन पुरोहितेन लाजा घृतसर्पिषानुप्रदत्ता । ततो दारकदारिकाहस्तसंश्लेषणे क्रियमाणे क्षेमा पश्यताम् अनेकेषां प्राणिशतसहस्राणां विततपक्ष इव हंसराजो गगनतलम् अभिरुह्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धा । ततो राजा प्रसेनजित् कौशलो राजा च ब्रह्मदत्तः क्षेमंकरश् च राजकुमारो ऽन्ये च कुतूहलाभ्यागताः सत्वा विस्मयम् उपगताः पादयोर् निपत्य विज्ञापयितुम् आरब्धाः: मर्षय भगिनि य एते त्वया धर्माः साक्षात्कृताः, अस्थानम् एतद् यत् त्वं कामान् परिमुञ्जीथा इति । अथ क्षेमा गगनतलाद् अवतीर्य जनकायस्य पुरः स्थित्वा तथाविधां धर्मदेशनां कृतवती, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैः सत्यदर्शनं कृतम्* | ततः क्षेमा दारिका पितरम् अनुज्ञाप्य भगवत्सकाशम् उपसंक्रान्ता । भगवता च महाप्रजापत्याः संन्यस्ता । ततस् तया प्रव्राजिता उपसंपादिता च । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन्ती -------------------- वैद्य, p. 196 -------------------- संवृत्ता त्रैधातुकवीतरागा samalo«Âakäcanà आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्या च संवृत्ता । यदा भगवान् भिक्षून् आमन्त्रयते स्म: एषा अग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकाणां महाप्राज्ञानां महाप्रतिभानां यदुत क्षेमा भिक्षुणीति ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त क्षेमया कर्माणि कृतानि येन महाप्राज्ञानां महाप्रतिभानाम् अग्रा निर्दिष्टा । भगवान् आह: क्षेमयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । क्षेमया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_79.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावत् तत्रान्यतरा श्रेष्ठिदुहिता भगवतः कास्यपस्य शासने प्रव्रजिता । तया भगवतः काश्यपस्य शासने दानप्रदानानि दत्तानि, द्वादश वर्षसहस्राणि च ब्रह्मचर्यवासः परिपालितः, न च कश्चिद् गुणगणो ऽधिगतः, यस्यास् तूपाध्यायिकायाः सकाशे प्रव्रजिता आसीत्*, सा भगवता काश्यपेन प्रज्ञावतीनाम् अग्रा निर्दिष्टा । ततस् तया प्रणिधानं कृतम्*: यथैषा उपाध्यायिका प्रज्ञावतीनाम् अग्रा निर्दिष्टा, एवम् अहम् अप्य् अनागते ऽध्वनि यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतः: भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति, तस्याहं शासने प्रव्रजित्वा प्रज्ञावतीनाम् अग्रा भवेयम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यासौ तेन कालेन तेन समयेन श्रेष्ठिदुहिता, इयं सा क्षेमा भिक्षुणी । यत् तया दानानि प्रदत्तानि, tenìhye कुले प्रत्याजाता । यत् तया द्वादश वर्षसहस्राणि ब्रह्मचर्यवासः परिपालितः, तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 197 -------------------- ******************************************************* AVÁ_80 विरूपा । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन प्रसेनजित् कौशलो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* | प्रियम् इवैकपुत्रकं राज्यं पालयति । यावत् स राजा अन्यतमया देव्या सह krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अष्टादशभिर् दौर्वर्णिकैर् अङ्गैः समन्वागता । तस्या जातौ जातिमहं कृत्वा विरूपेति नामधेयं व्यवस्थाप्यते । यदा क्रमेण महती संवृत्ता, तदा यस्मै प्रदीयते, स तां विरूपेति कृत्वा न प्रतिगृह्णाति ॥ यावद् दक्षिणापथाद् गङ्गो नाम सार्थवाहो ऽभ्यागतो विस्तीर्णविभवः । ततो राज्ञः प्रसेनजितो बुद्धिर् उत्पन्ना: अयं गङ्गसार्थवाह एतस्या दोषेष्व् अनभिज्ञः । यन्व् अहम् अस्मै दास्यामीति । ततो राज्ञा रात्रौ संप्राप्तायां भग्नचक्षुष्पथे (स्पेयेर्: भग्ने चक्षुष्पथे) गङ्गं दूतेनाह्वाप्य सा दारिका सर्वालंकारविभूषिता भार्यार्थे दत्ता गङ्गाय । ### गङ्गरस्था गङ्गरस्थेति संज्ञा प्रादुर्भूता ॥ यावद् गङ्गेन सार्थवाहेन द्वितीये दिवसे प्रभातायां रजन्यां सा दारिका दृष्टा परमबीभत्सा । यां दृष्ट्वा राजापेक्षया न शक्नोत्य् अवमोक्तुम्* | स्वगृहे धारयति ॥ यावद् गङ्गः सार्थवाहः कस्मिंश्चित् पर्वण्य् उपस्थिते गोष्ठिकानां मध्यं गतः । गोष्ठिकैश् च क्रियाकारः कृतः: सह भार्यया अमुकम् उद्यानं यो नो यास्यति, स गोष्ठिकानां पञ्च पुराणशतानि दण्डम् अनुप्रदास्यतीति । ततो गङ्गः स्वगृहम् आगत्य शोकागारं प्रविश्य करे कपोलं कृत्वा चिन्तापरो व्यवस्थितः । तस्य बुद्धिर् उत्पन्ना: वरम् अहं दण्डं दद्याम्*, न चाहम् एताम् एतेषां दर्शयेयम्* | सहदर्शनाच् चावगीतो भविष्यामीति । अथ गङ्गो द्वारं बद्ध्वा पञ्च पुराणशतानि -------------------- वैद्य, p. 198 -------------------- दण्डं गृहीत्वा गोष्ठिकानां मध्यं गतः । ततो दारिकाया महद् दौर्मनस्यम् उत्पन्नम्*: किं ममानेनैवंविधेन जीवितेन, यत्र मे न च स्वामिचित्तं सुखितम्*, न चाहम्* | किम् अत्र प्राप्तकालम्* | आत्मानं घातयिष्यामीति । ततो रज्जुं गृहीत्वा अवरकं प्रविष्टा उद्बन्धनहेतोः ॥ अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* | धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्त्{अक्}आनाम् एकारक्षाणाम् शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां saptabodhyaÇgakusumìhyÃnÃm अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः, को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* | आह च: अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ AVÁ_80.1 ॥ ततो भगवता जेतवनावस्थितेन कनकवर्णा प्रभा उत्सृष्टा, यया तद् गृहं सूर्यसहस्रेणेवावभासितम्* | ऋद्ध्या चोपसंक्रम्य तद्गलाद् उद्बन्धनम् अवमुच्य दारिकां समाश्वासितवान्* | षण्णां स्थानानाम् आश्चर्याद्भुतो लोके प्रादुर्भावः । तथागतस्य तथागतप्रवेदितस्य धर्मविनयस्य मनुष्यत्वस्य आर्यायतने प्रत्याजातत्वस्य इन्द्रियैर् अविकलत्वस्य कुशलधर्मच्छन्दकस्य आश्चर्याद्भुतो लोके प्रादुर्भावः । ततो भगवता तस्या दारिकायास् तथाविधा धर्मदेशना कृता, यां श्रुत्वा विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* | ततो लब्धप्रसादया भगवान् भक्तेन प्रतिपादितः पटेन चाच्छादितः । ततो दारिकाया अपगता अलक्ष्मीः । लक्ष्मीः प्रादुर्भूता । देवकन्येव चावरकम् अवभासमाना स्थिता । भगवान् अपि प्रक्रान्तः ॥ ततो गोष्ठिकानां बुद्धिर् उत्पन्ना: नूनम् अस्य भार्या परमदर्शनीया संवृत्ता । स एष ईर्ष्याप्रकृतिर् दण्डम् उत्सहते दातुम्*, न च तां दर्शयितुम् इच्छति । यन् नु वयम् एनं विरुद्धैर् मद्यैः पाययित्वा tìam आदाय गृहम् अस्य गत्वा भार्यां पश्येमेति । ततस् तैस् तं घनघनेन विरुद्धमद्येन पानेन क्षीबं (स्पेयेर्: क्षीवं) कृत्वा tìam अपहृत्य गृहं गत्वा द्वारम् अवमुच्य दारिका दृष्टा । ततो दृष्ट्वा परं विस्मयम् उपगताश् चिन्तयन्ति: स्थाने ऽसौ न दर्शयत्य् अस्माकम् इति । ततस् ते पुनर् आगत्य मद्यवशात् सुप्तम् उत्थाप्य -------------------- वैद्य, p. 199 -------------------- ऊचुः: लाभास् ते गङ्ग सुलब्धाः, यस्य ते एवंविधा दर्शनीया दारिकेति । ततो गङ्गो भूयस्या मात्रया दुःखी दुर्मना संवृत्ता । दण्डः स्वयं मया दत्तः, अहं चावगीतो जात इति । ततो दुर्मनाः स्वगृहम् आगतः । द्वारम् अवमुच्य तां भार्यां दृष्टवान् वनदेवताम् इव कुसुमितमध्ये ऽतीव विभ्राजमानाम्* | ततः पृच्छति: भद्रे किम् एतत्*? किं कृतो रूपविशेष इति । ततस् तया यथावृत्तं स्वामिने समाख्यातम्* | श्रुत्वा तेनापि भगवति श्रद्धा प्रतिलब्धा ॥ यावद् असौ दारिका क्रमेण भर्तारम् अनुज्ञाप्य भगवच्छासने प्रव्रजिता । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन्ती संवृत्ता त्रैधातुकवीतरागा samalo«Âakäcanà आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्या च संवृत्ता ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त गङ्गरस्थया कर्म कृतम्*, yenìhye जाता । किं कर्म कृतं येन विरूपा संवृत्ता, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: गङ्गरस्थयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । गङ्गरस्थया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_80.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमा श्रेष्ठिभार्या चण्डा रभसा कर्कशा । असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । यावद् अन्यतरः प्रत्येकबुद्धस् तद् गृहं प्रविष्टो विरूपः । स तया बहु paribhëya गृहान् निष्कासितः: केनायं विरूपो मम गृहे प्रवेशित इति । ततः प्रत्येकबुद्धस् तस्या अनुग्रहार्थं विततपक्ष इव हंसराजो गगनतलम् अभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धः । ततः श्रेष्ठिभार्यया विप्रतिसारजातया ### {क्षमस्वेत्य् उक्तः} | यावद् असौ क्षमितः पिण्डकेन प्रतिपादितश् च । प्रणिधानं च कृतम्*: यन् मया प्रत्येकबुद्धः paribhëita÷, मा अस्य कर्मणो विपाकम् अनुभवेयम्*, एवंविधानां च धर्माणां लाभिनी स्यां*, प्रतिविशिष्टतरं च शास्तारम् आरागयेयम् इति ॥ -------------------- वैद्य, p. 200 -------------------- किं मन्यध्वे भिक्षवो यासौ श्रेष्ठिभार्या, इयम् असौ गङ्गरस्था । यद् अनया प्रत्येकबुद्धः पिण्डकेन प्रतिपादितः, तस्य कर्मणो vipÃkenìhye राजकुले प्रत्यागता । यद् विरूपाववादेन समुदाचर्य गृहान् निष्कासितः, तेन विरूपा संवृत्ता । भूयः काश्यपे भगवति प्रव्रजिता आसीत्* | तत्रानया पठितं स्वाध्यायितं स्कन्धकौशलम् आयतनकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं कृतम्*, ब्रह्मचर्यवासश् च परिपालितः, तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 201 -------------------- नवमो वर्गः । तस्योद्दानम्*. समुद्रः सुमनाश् चैव हिरण्यपाणिस् त्रिपिटेन च । यशोमित्रोपपादौ च शोभितः कप्फिणस् तथा । भद्रिको rëÂrapÃlaÓ च वर्गो भवति समुद्दितः ॥ ******************************************************* AVÁ_81 समुद्रः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमः सार्थवाहः । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतो बुद्धिर् उत्पन्ना: यावद् अहं युवा, तावद् धनसंचयं करोमि । पश्चाद् वृद्धावस्थायां सुखं परिमोक्ष्ये इति । ततः सार्थवाहः पञ्चवणिक्छतपरिवारो *{वैद्य: øvaïikÓataø}* यानपात्रम् आदाय भार्यासहायो महासमुद्रम् अवतीर्णः । यावद् प्रजावती आपन्नसत्वा जाता । यावत् तरैव समुद्रमध्ये प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापितम्*: यस्मात् समुद्रमध्ये जातस् तस्मात् समुद्र इति नाम् । यावद् असौ सार्थवाहः स्वस्तिक्षेमाभ्यां संसिध्हयानपात्रो महासमुद्रात् प्रत्यागतः ॥ यदा समुद्रो दरको महान् संवृत्तस् तदा पित्रा सार्थवाहत्वे प्रतिष्ठाप्य पञ्चवणिक्छतपरिवारो *{वैद्य: øvaïikÓataø}* महासमुद्रं संप्रेषितः । सो ऽनुपूर्वेण चञ्चूर्यमाणो grÃmanagaranigamarëÂrarÃjadhÃnÅpaÂÂanÃny अवलोकयन् समुद्रतीरम् अनुप्राप्तः । स प्ञ्चभिः पुराणशतैर् वहनं भृत्वा पञ्च पौरुषेयान्* गृहीत्वा आहारं नाविकं कैवर्तं कर्णधारं च त्रिर् अपि घण्टावघोषणं कृत्वा महासमुद्रम् अवतीर्णः । ततस् तेषां समुद्रमध्यगतानां कालिकावातेन तद् वहनम् इतश् चामुतश् च परिभ्राम्यते । समुद्रश् च सार्थवाहस् तीर्थिकाभिप्रसन्नः । सो ऽकालमृत्युभयभीतः ष शास्तॄन् आयाचितुं प्रवृत्तः । तथापि तद् वहनं वायुना भ्राम्यत एव । यावद् अन्ये वणिजो देवतासहस्राण्य् आयाचितुं प्रवृत्ताः । आहुश् च: शिववरुणकुबेरा वायुर् अग्नि महेन्द्रो भुवि च तुविमघो यो विश्वदेवो महर्षिः । वयम् इह मरणार्ता वः प्रपन्नाः स्म शीघ्रं व्यसनम् इदम् उपेतं त्रातुम् इच्छन्तु सार्थम्* ॥ -------------------- वैद्य, p. 202 -------------------- ततस् तेषाम् एवम् अपि परिदेवमानानां नास्ति कश्चित् त्राता । यावत् तत्रान्यतम उपासकः samÃrƬha÷ | स उवाच: किं वो भवन्तः ष शास्तार अन्ये च देवताः करिष्यन्ति? बुद्धं भगवन्तं प्रत्यक्षदेवतं भावेन शरणं प्रपद्यध्वम्* | स वस् त्राता भविष्यतीति । ततः समुद्रप्रमुखानि पञ्च वणिक्छतानि एकस्वरेण भगवन्तं शरणं प्रपन्नानि ॥ अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* | धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानाम् एकारक्षाणाम् शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां saptabodhyaÇgakusumìhyÃnÃm अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः, को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* | आह च: अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ AVÁ_81.1 ॥ यावद् भगवता जेतवनावस्थितेन सूर्यसहस्रातिरेकप्रभाः कनकवर्णा मरीचय उत्सृष्टाः, यैस् ते वणिजः समन्ताद् अवभासिताः । कल्पसहस्रपरिभाविताश् चांशव उत्सृष्टाः, यैः प्रह्लादिताः । कालिकावातश् च प्रत्यागतः ॥ यावत् समुद्रः स्वस्तिक्षेमाभ्यां संसिद्धयानपात्रः प्रत्यागतस् तेनैव मरणसंवेगेन दानप्रदानानि दत्वा बन्धुजनं समाश्वास्य श्रमणब्राह्मणकृपणवनीपकान् संतर्प्य पञ्चवणिक्छतपरिवारो भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवता इमानि समुद्रप्रमुखानि पञ्च वणिक्छतानि इष्टेन जीवितेनाच्छादितानि, व्यसनात् परित्रातानि, अत्यन्तनिष्टे च निर्वाणे प्रतिष्ठापितानीति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः इमानि समुद्रप्रमुखानि पञ्च वणिक्छतानि इष्टेन जीवितेनाच्छादितानि, -------------------- वैद्य, p. 203 -------------------- व्यसनात् परित्रातानि, अत्यन्तनिष्टे च निर्वाणे प्रतिष्ठापितानीति । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः इमे वणिजः परित्राताः । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, bhëi«ye ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अन्यतरस्मिन् समुद्रतीरे पञ्चाभिज्ञः ऋषिः प्रतिवसति, कष्टतया मूलफलाम्बुभक्तो ऽजिनवल्कलवासी अग्निहोत्रिकः (स्पेयेर्: अग्निहोत्रकः) | स च कारुणिको महात्मा धर्मकामः प्रजावत्सलो व्यसनगतानां परित्राता । यावद् वाराणस्यां पञ्चवणिक्छतानि समुद्रम् अवतर्तुकामानि । तान्य् अनुपूर्वेण चञ्चूर्यमाणानि समुद्रतीरम् अनुप्रातानि । तम् ऋषिं दृष्ट्वा प्रसादजातानि पादयोर् निपत्य विज्ञापयितुम् आरब्धानि: यद्य् अस्माकं भगवन् समुद्रमध्यगतानां किंचिद् व्यसनम् उत्पद्यते, भगवता तावद् एते परित्रातव्या इति । तेनाधिवासितम्*: एवं भवत्व् इति । ततस् ते वणिजो रत्नान्य् आदाय जम्बुद्वीपाभिमुखाः संप्रस्थिताः । यावत् कालिकया राक्षस्या संत्रासितुम् आरब्धाः । ततस् तेन ऋषिणा परित्राराः । ततः संसिद्धयानपात्राः प्रत्यागता ऋषिसमीपम् उपगम्योचुः: भो महर्षे अनेन दुष्करेण व्यवसायेन कारुण्यभावाच् च किं प्रार्थयस इति । तेनोक्तम्*: अन्धे लोके ऽनायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयिता, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति । तैर् उक्तम्*: यदा त्वं बुद्धो भवेस् तदा अस्मान् अपि समन्वाहरेथा इति । ऋषिर् आह: एवम् अस्त्व् इति ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ऋषिर् आसीत्*, अहं सः । ये ते वणिजः, इमे ते समुद्रप्रमुखास् तदाप्य् एते मया परित्राताः । भूयः काश्यपे भगवति प्रव्रजिता बभूवुः । तत्रैभिर् इन्द्रयपरिपाकः कृतः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_82 सुमनाः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमो गृहपतिर् ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati -------------------- वैद्य, p. 204 -------------------- रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पुत्राः प्रजायन्ते च म्रियन्ते च । तस्मिंश् च गृहे स्थविरो ऽनिरुद्धः कुलोपगतः । ततो गृहपतेर् इयं बुद्धिर् उत्पन्ना: अयं स्थविरानिरुद्धो विपाकमहेशाख्यः, एतं तावद् आयाचिष्ये: यदि मे पुत्रो जायते, अस्य पश्चाच्छ्रमणं दस्यामीति । ततो गृहपतिना स्थविरानिरुद्धो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः । ततः पिण्डकेन प्रतिपाद्यायाचितः: यदि मे पुत्रो जातो जीवति, स्थविरस्य पश्चाच्छ्रमणं दस्यामीति । स्थविरानिरुद्धेनोक्तम्*: एवम् अस्तु, किं तु स्मर्तव्या ते प्रतिज्ञेति ॥ यावद् अपरेण समयेन पत्न्या सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । तस्याः कायात् सुरभिर् गन्धः प्रवाति । यावन् नवानां मासानाम् अत्ययात् प्रसूता । दारको जातः अभिरूपो दर्शनीयः प्रासादिको दिव्यसुमनःकञ्चिकया प्रावृतः । तस्य जातौ जातिमहं कृत्वा सुमना इति नामधेयं व्यवस्थापितम्* | ततः स्थविरानिरुद्धम् अन्तर्गृहे भक्तेनोपनिमन्त्र्य स दारको निर्यातितः । ततः स्थविरानिरुद्धेनास्मै këÃyÃïi दत्तानि, आशीर् वादश् च: दीर्घायुर् भवत्व् इति ॥ यदा सप्तवर्षो जातस् तदा मातापितृभ्यां स्थविराय दत्तः । ततः स्थविरानिरुद्धेन प्रव्राज्य मनसिकारो दत्तः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । स च तीक्ष्णेन्द्रियः । यदा पांसुकूलं प्रतिसंस्करोति, तदा एकैकस्मिन्* सूचीप्रदेशे अष्टौ विमोक्षान् समापद्यते च व्युत्तिष्ठते च ॥ यावद् अपरेण समयेन स्थविरानिरुद्धेनोक्तः: गच्छ पुत्रक, नद्या अजिरवत्या उदकम् आनयेति । ततः सुमनाः श्रमणोद्देशो घटम् आदायाजिरवतीम् अवतीर्णः । तत्र स्नात्वा उदकस्य घटं पूरयित्वा विहायसं प्रस्थितः । अग्रतो घटो गच्छति, ततः सुमनाः श्रमणोद्देशः । तस्मिंश् च समये भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां धर्मं देशयति । तत्र भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते: इमं पश्य शारिपुत्र श्रमणोद्देशम् आगच्छन्तम् उदकस्य घटं पूरयित्वा स्मृतिमन्तं सुसमाहितेन्द्रियम्* | हित्वा रागं च द्वेषं च अभिध्यां च विरागयन्* | संघारयन्न् इमं देहं शोभते उदहारकः ॥ -------------------- वैद्य, p. 205 -------------------- यदा भगवता सुमनाः श्रमणोद्देशो भिक्षुसंघस्य पुरस्तात् स्तुतः प्रशस्तश् च, तदा भिक्षूणां संदेहो जातः । कानि भदन्त सुमनसा कर्माणि कृतान्य् उपचितानि, येनाभिरूपो दर्शनीयः प्रासादिको दिव्यया च सुमनसां कञ्चुकया प्रावृत्तो जातः, तीक्ष्नेन्द्रियः, अर्हत्वं च प्राप्तम् इति । सुमनसैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुमनसा तानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_81.2 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् अन्यतमः सार्तवाहः । तस्य तरुणावस्थायां प्रव्रज्याचित्तम् उत्पन्नम्* | तेन न शकितं प्रव्रजितुम्* | यदा वृद्धो भूतस् तदा तस्य विप्रतिसारो जातः: न मे शोभनं कृतं यद् अहं भगवच्छासने न प्रव्रजित इति । ततस् तेन केशनखनस्तूपे सुमनःपुष्पारोपणं कृतम्*, विपश्यी च सम्यक्संबुद्धः सश्रावकसंघः पिण्डकेन प्रतिपादितः । ततः तेन पादयोर् निपत्य प्रणिधानं कृतम्*: अनेनाहं कुशलमूलेम चित्तोत्पादेन देयधर्मपरित्यागेन च अनागतान् सम्यक्संबुद्धानाम् आरागयेयम्* | यस्य च शासने प्रव्रजेयम्*, तत्र दहरावस्थायाम् आर्यधर्मान् अधिगच्छेयम् इति । भूयः काश्यपे भगवति प्रव्रजितो बभूव । तत्रानेन दश वर्षसहस्राणि ब्रह्मचर्यावासः परिपालितः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_83 हिरण्यपाणिः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमो गृहपतिर् ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो -------------------- वैद्य, p. 206 -------------------- वैश्रवणधनप्रतिस्पर्धी । न चास्य पुत्रो न दुहिता । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं मे गृहम्*, न मे पुत्रो न दुहिता । ममात्ययात् सर्वस्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यतीति । स श्रमणब्राह्मणसुहृत्संबन्धिबान्धवैर् उच्यते: देवताराधनं कुरुष्वेति । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* | यद्य् एवम् अभविष्यत्*, एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणाम्* | मातापितराउ रक्तौ भवतः संनिपतितौ, माता कल्या भवति ऋतुमती, गन्धर्वश् च प्रत्युपस्थितो भवति । एतेषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । स चैवम् आयाचनपरस् तिष्ठति ॥ अन्यतमश् च सत्वो ऽन्यतमस्माद् देवनिकायाच् च्युत्वा तस्य प्रजापत्याः कुक्षिम् अवक्रान्तः । पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे । कतमे पञ्च । रक्तं पुरुषं जानाति, विरक्तं पुरुषं जानाति । कालं जानाति ऋतुं जानाति । गर्भम् अवक्रान्तं जानाति । यस्य सकाशाद् गर्भो ऽवक्रामति तं जानाति । दारकं जानाति । दारिकां जानाति । सचेद् दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति । {सचेद् दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति |} सा आत्तमनाः स्वामिन आरोचयति: दिष्ट्या आर्यपुत्र वर्धसे । आपन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति । सो ऽप्य् आत्तमनाः पूर्वकायम् अभ्युन्नमय्य (स्पेयेर्: अत्युन्नमय्य) दक्षिणं बाहुम् अभिप्रसार्य उदानम् उदानयति: अप्य् एवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्* | जातो मे स्यान् नावजातः । कृत्यानि मे कुर्वीत । भृतः प्रतिबिभृयात् । दायाद् यं प्रतिपद्येत । कुलवंशो मे चिरस्थितिकः स्यात्* | अस्माकं चाप्य् अतीतकालगतानाम् अल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा अस्माकं नाम्ना दक्षिणाम् आदेक्ष्यति: इदं तयोर् यत्रतत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति । आपन्नसत्वां चैनां विदित्वोपरिप्रासादतलगताम् अयन्त्रितां धारयति, शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैः । हारार्धहारविभूषितगात्रीम् अप्सरसम् इव नन्दनवनविचारिणीं मञ्चान् मञ्चं पीठात् पीठम् अनवतरन्तीम् अधरां भूमिम्* | न चास्याः किंचिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय ॥ सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः । पाणिद्वये चास्य लक्षणाहतं कर्मविपाकजं दीनारद्वयम्* | यदा तद् अपनीतं भवति तदा अन्यत् प्रादुर्भवति । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातयः ऊचुः: यस्माद् अस्य जातमात्रस्य पाणिद्वये लक्षणाहतं कर्मविपाकजं दीनारद्वयं प्रादुर्भूतम्*, तस्माद् भवतु दारकस्य हिरण्यपाणिर् इति नामेति । हिरण्यपाणिर् दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | स श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको -------------------- वैद्य, p. 207 -------------------- महात्मा धर्मकामः प्रजावत्सलः । य यदा वीथीम् अवतीर्णो भवति, तदा श्रमणब्राह्मणकृपणवनीपकान् दृष्ट्वा पाणिद्वयं प्रसारयति । ततो लक्षणाहतस्य हिरण्यसुवर्णस्य राशिः प्रादुर्भवति, येन तान् संतर्पयति । तस्य यशसा सर्वा श्रावस्ती आपूर्णा ॥ यावद् हिरण्यपाणिर् दारको ऽपरेण समयेन जेतवनं निर्गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्ते प्रसादितम्* | प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । ततो ऽस्य भगवता धर्मो देशितः । स आयुष्मन्तम् आनन्दम् इदम् अवोचत्*: इच्छाम्य् अहम् आचार्य भगवतः सश्रावकसंघस्य भक्तं कर्तुम् इति । स्थविरानन्देनोक्तः: वत्स कार्षापणैः प्रयोजनम् इति । ततो हिरण्यपाणिना बुद्धप्रमुखस्य भिक्षुसंघस्य पुरस्तात् स्थित्वा पाणिद्वयं प्रसार्य हिरण्यसुवर्णस्य महान् राशिः स्थापितः, यं दृष्ट्वा संघस्थविरो ऽन्ये च भिक्षवः स्थविरानन्दश् च परं विस्मयम् आपन्नाः । ततो हिरण्यपाणिर् दारको बुद्धप्रमुखं भिक्षुसंघं भोजयित्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा हिरण्यपाणिदारिकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* | दृष्टसत्यो ज्ञातीनां भागसंविभागं कृत्वा श्रमणब्राह्मण्कृपणनीपकान् संतर्प्य मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त हिरण्यपाणिना कर्माणि कृतानि, येनास्य पाणिद्वये लक्षनाहतं दीनारद्वयं जातम्*, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: हिरण्यपाणिनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । हिरण्यपाणिना कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_83.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः -------------------- वैद्य, p. 208 -------------------- पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । अथ काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः । तस्य राज्ञा कृकिणा शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । तत्र च स्तूपमहे वर्तमाने द्यूतकरेण दीनारद्वयं तस्मिन् स्तूपे यष्ट्यां समारोपितम्* | ततः पादयोर् निपत्य प्रणिधानं कृतवान्*: यत्र यत्र जायेय, तत्र तत्र हस्तगतेनैव सुवर्णेनेति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन द्यूतकर आसीत्*, अयं स हिरण्यपाणिः । यद् अनेन स्तूपे दीनारद्वयं समारोपितम्*, तेनास्यैवंविधो विशेषः संवृत्तः । यत् प्रणिधानं कृतं तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_84 त्रिपिटकः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन श्रावस्त्यां राजा प्रसेनजित् कौशलो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च {सुभिक्षं च} आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* | प्रियम् इवैकपुत्रकं राज्यं पालयति । यावद् असौ देव्या सह krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः këÃyavastraæ प्रावृत्य श्रमणवेषधारी जातिस्मरश् च । स जातमात्रः पृच्छति: किं भगवान् इहैव श्रावस्त्यां शारिपुत्रमौद्गल्यायनकाश्यपानन्दप्रभृतयो वा महाश्रावका इति । ततो ऽस्य माता विस्मयहर्षपूर्णा कथयति: पुत्रक भगवान् इहैव श्रावस्त्यां महाश्रावकाश् चेति । यावद् एषो ऽर्थो राज्ञः प्रसेनजितो निवेदितः: पुत्रस् ते जातः । këÃyavastraæ प्रावृत्य श्रमणवेषधारी जातिस्मरश् च । स भगवतो महाश्रावकाणां च प्रवृत्तिम् अन्वेषत इति । ततो राज्ञा प्रसेनजिता तस्यानुग्रहार्यं भगवान् सश्रावकसंघो भक्तेनोपनिमन्त्रितः । अथ भगवान् भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन राज्ञः प्रसेनजितो भक्ताभिसारस् तेनोपसंक्रान्तः । उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । ततो राजा प्रसेनजित् कौशलः पुत्रम् उत्सङ्गे कृत्वा भगवतो दर्शयति: अयं मे भगवन् पुत्रो जातमात्र एष -------------------- वैद्य, p. 209 -------------------- भगवन्तं स्मरति, महाश्रावकांश् चेति । ततो भगवांस् तं कुमारम् आमन्त्रयते: आरोग्यं ते त्रिपिटेति । स कथयति: वन्दे तथागतम् अर्हन्तं सम्यक्संबुद्धम् इति । ततो राजा प्रसेनजित् परम् विस्मयम् आपन्नः ॥ यदा सप्तवर्षो जातस् तदा भगवच्छासने प्रव्रजितस् तैर् एव këÃyai÷ प्रावृतः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त त्रिपिटेन कर्माणि कृतानि, येन këÃyavastraprÃv­to जातः श्रमणवेषधारी जातिस्मरः । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: त्रिपिटेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । त्रिपिटेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_84.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावद् राज्ञः कृकिणः पुत्र ऋषिपतनं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चास्य प्रसादो जातः । स प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी संसारवैराग्यिकी धर्मदेशना कृता, यां श्रुत्वा संसारे दोषदर्शी निर्वाणे गुणदर्शी भूत्वा राजानं विज्ञापयामास: अनुजानीहि मां तात, भगवच्छासने प्रव्रजिष्यामीति । राजोवाच: न शक्यम् एतन् मया कर्तुम्* | यस्मात् ते युवराजाभिषेको नचिरेण भविष्यतीति । कुमारः कथयति: अलं मे राज्येन बहुदोषदुष्टधर्मसंपन्नेन । अवश्यम् एवाहं भगवच्छासने प्रव्रजिष्यामीति । स पित्रा नानुज्ञातः । तेनैको भक्तच्छेदः कृतः, द्वौ त्रयो वा यावत् षड् भक्तच्छेदाः कृताः । ततो ऽस्य वयस्यकै राजा विज्ञप्तः । देव अनुजानीहि कुमारं प्रव्रजितुम्* | मा हैव कालं करिष्यतीति । ततो राज्ञा पुत्रः प्रतिज्ञां -------------------- वैद्य, p. 210 -------------------- करितः: तावत् ते ऽस्माकं दर्शनं न देयम्*, यावत् त्रयः पिटका अधीता इति । यावद् असौ पितरम् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन नचिरेण त्रयः पिटका अधीताः । युक्तम् उक्तप्रतिभानी धार्मकथिकः संवृत्तः । तस्यैतद् अभवत्*: यन्व् अहं पूर्विकां प्रतिज्ञां निर्यातयेयम् इति । स पितुः सकाशं गतः । स पृष्टश् च: किं पुत्र अस्ति किंचिद् अधीतम् इति? तेनोक्तम्*: त्रयः पिटका इति । ततस् तेन पितुस् तादृशी धर्मदेशना कृता, यां श्रुत्वा राजा आत्तमनाः संवृत्तः । ततः प्रसादजातः कथयति: पुत्र केन ते प्रयोजनम् इति । तेनोक्तम्*: इच्छाम्य् अहं भगवन्तं सश्रावकसंघम् उपनिमन्त्र्य षड्भिः परिष्कारैर् आच्छादयितुम् इति । राजा कथयति: यथेष्टं कुरुष्व, विस्तीर्णं राजकुलम् इति । ततस् त्रिपिटेन भगवान् विंशतिसहस्रपरिवारः प्रणीतेनाहारेण संतर्पितः । एकैकश् च भिक्षुः षड्भिः परिष्कारैर् आच्छादितः । ततः पादयोर् निपत्य प्रणिधानं कृतम्*: यन् मया इदानीं कृच्छ्रेण प्रव्रज्या प्रतिलब्धा, तथागते च सश्रावकसंघे काराः कृताः, अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यत्र यत्र जायेय तत्र तत्र këÃyavastraprÃv­ta एव श्रमणवेषधारी जातिस्मरश् च स्याम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन कृकिणः पुत्रः, अयं त्रिपिटः । तेनैव हेतुना ìhye राजकुले पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको जातिस्मरश् च संवृत्तः । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_85 यशोमित्रः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमः सार्थवाह ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तेन खलु समयेन दुर्भिक्षम् अभूत् कृच्छ्रम्* | कान्तारदुर्लभः (स्पेयेर्: दुर्लम्भः) पिण्डको याचनकेन । -------------------- वैद्य, p. 211 -------------------- नैमित्तिकैश् च निर्दिष्टो देवो न वर्षिष्यतीति । यावत् सार्थवाहपत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गोपेतः । यत्र च दिवसे दारको जातस् तत्रैव दिवसे ऽनावृष्टिर् भग्ना । तस्य यशसा सर्वा श्रावस्ती आपूरिता । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य समन्ताद् यशो विसृतम्*, तस्माद् भवतु दारकस्य यशोमित्र इति नामेति । यशोमित्रो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ॥ यदा यशोमित्रो महान् संवृत्तस् तदा जेतवनं निर्गतः केनचिद् एव करणीयेन । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चास्य प्रसादो जातः । प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता तादृशी संसारवैराग्यिकी धर्मदेशना कृता, यां श्रुत्वा संसारदोषदर्शी निर्वाणगुणदर्शी भूत्वा मातपितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । तस्य दंष्ट्राभ्याम् अष्टाङ्गोपेतं पानीयं प्रस्रवति, येनास्य तृषा न बाधते । यदा निदाघकाले भिक्षवस् तृषार्ताः पानकस्यार्थे संघम् अवतरन्ति, तदाप्य् असौ नावतरति । ततो ऽस्य सुप्रेमका भिक्षवः पृच्छन्ति: केन हेतुना भवतस् तृषा न बाधत इति । स कथयति: ममैताभ्यां दंष्ट्राभ्याम् अष्टाङ्गोपेतं पानीयं प्रस्रवति, येन न मे तृषा बाधता इति ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त यशोमित्रेण कर्माणि कृतानि, येनाभिरूपो दर्शनीयः प्रासादिकः, दंष्ट्रान्तराच् cëÂÃÇgopetaæ पानीयं प्रस्रवति, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: यशोमित्रेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । यशोमित्रेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: -------------------- वैद्य, p. 212 -------------------- न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_85.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावद् अन्यतरः श्रेष्ठिपुत्रो ऽन्यतरस्य वृद्धभिक्षोः सकाशे प्रव्रजितः । सो ऽलसो नेच्छति समयाचारिकां चरितुम्* | ततः स ब्रह्मचारिभिः स्थविरस्योपस्थायको दत्तः । स उपस्थायकम् आत्मानं मत्वा वृद्धतराणां भिक्षूणां सकाशाद् उपस्थानं स्वीकरोति । तस्याकुशलमूलान्य् अपर्यन्तानि ॥ यावद् अपरेण समयेन ग्लान्यं पतितः । स्थविरेणास्य वैद्योपदेशाद् घृतं पानाय दत्तम्* | स रात्रौ तृषात्रासितः (स्पेयेर्: तृषा त्रासितः) स्वकं कमण्डलुकम् उपगृह्य पानीयं पास्यामीति पश्यति निरुदकम्* | एवम् आचार्योपाध्यायानाम्* | यावत् सांघिकं पानीयमण्डपम् अवतीर्णः । तद् अपि निरुदकं पश्यति । यावन् नदीचारिकाम् अवतीर्णः । सापि निरुदका संवृत्ता । स उद्विग्नः स्वकानां सब्रह्मचारिणाम् उद्वेजनार्थं श्रद्धादेयस्य च गुरुत्वसंदर्शनार्थम्*, नदीचारिकायाः परिवृक्षः (Speyer: pare वृक्षः), तत्र शाटकं बद्ध्वा samabhirƬha÷, स्वकर्माणि ममेत्य् अवेत्य कर्मप्रतिशरणावस्थितः (स्पेयेर्: कर्मप्रतिसरणावस्थितः) | यावद् द्वितीये दिवसे प्रभातायां रजन्याम् एतद् वृत्तान्तं सब्रह्मचारिणाम् आरोचयति । ततो ऽस्य सब्रह्मचारिणः प्रेतकरणं श्रुत्वोद्विग्नाः, इतश् चामुतश् चारोचयितुम् आरब्धाः । ततो ऽस्य उपाध्यायेन पानीयम् उपनामितम्* | तद् अपि न पश्यति । तेनापि संविग्नेन भगवतः काश्यपस्य निवेदितम्* | भगवता काश्यपेनोक्तः: गण्डीर् आकोट्यताम् इति । तत उपधिवारिकेण गण्डीर् आकोटिता । बुद्धप्रमुखो भिक्षुसंघः संनिपतितः ॥ एष वृत्तान्तो वाराणस्यां नगर्यां समन्ततो विसृतः । ततो ऽनेकानि प्राणिशतसहस्राणि संनिपतितानि । यावद् उपाध्यायेन वृद्धान्ते निषादयित्वा उदकपुर्णा कुण्डिका दत्ता । वत्स एतत् पानीयं संघे चारयेति । स प्रत्यक्षफलदर्शी तेनैव संवेगेन बुद्धे भगव्ति श्रावकेषु च प्रसादम् उत्पाद्य तीव्रेणाशयेन तद् उदकं संघे चारितवान्* | ततो भगवता तस्यानुग्रहार्थं गजभुजसदृशं बाहुम् अभिप्रसार्य भीतानाम् आश्वासनकरेण तद् उदकं गृहीतं महाश्रावकैश् च । न च क्षीयते । यावत् सर्वसंघे चारितम्*, तदापि न क्षीयते । तद् अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा अनेकैः प्राणिशतसहस्रैः सत्यदर्शनं कृतम्* | तस्यापि संताने ऽकुशलमूलानि प्रतिसंहृतानि । यदा तस्माद् ग्लान्याद् व्युत्थितः, तदा तेन बुद्धप्रमुखो भिक्षुसंघः पानीयेनाल्पोत्सुकः कृतः । द्वादश वर्षसहस्राणि तेन संघे पानीयं चारितम्* | यावन् मरणकालसमये प्रणिधानं कृतवान्*: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतः: भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धः, तम् अहम् आरागयेयं मा विरागयेयम्*, दंष्ट्रान्तराच् च मे ऽष्टाङ्गोपेतं पानीयं निर्गच्छेद् इति ॥ -------------------- वैद्य, p. 213 -------------------- भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन भिक्षुर् आसीत्, अयं सः । यत् तेन द्वादश वर्षसहस्राणि संघे पानीयं चारितम्*, प्रणिधानं च कृतम्*, तेनेह जन्मनि दंष्ट्रान्तराद् अष्टाङ्गोपेतम् पानीयं निर्गच्छति । तेनैव हेतुनार्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_86 औपपादुकः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां देवेषु त्रायस्त्रिंशेषु वर्षा उपगतः पाण्डुकम्बलशिलायां पारिजातस्य कोविदारस्य नातिदूरे । मातुर् जनित्र्या धर्मं देशयति, अन्येषां च देवानाम्* | तेन खलु समयेनायुष्मान् महामौद्गल्यायनः श्रावस्त्यां वर्षा उपगतो जेतवने ऽनाथपिण्डदस्यारामे । अथ चतस्रः पर्षदो येनायुष्मान् महामौद्गल्यायनः तेनोपसंक्रान्ताः, महामौद्गल्यायनपादौ शिरसा वन्दित्वा एकान्ते निषण्णाः । चतस्रः पर्षद आयुष्मान् महामौद्गल्यायनो धर्मकथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्* | अथ चतस्रः पर्षद उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येनायुष्मान् महामौद्गल्यायनः tenäjaliæ प्रणमय्य आयुष्मन्तं महामौद्गल्यायम् इदम् अवोचत्*: कच्चित् ते भदन्त महामौद्गल्यायन श्रुतं कुत्र भगवान् एतर्हि वर्षा उपगत इति । महामौद्गल्यायन आह: श्रुतं मे भवन्तो भगवान् देवेषु त्रायस्त्रिंशेषु वर्षा उपगतः, पाण्डुकम्बलशिलायां पारिजातस्य कोविदारस्य नातिदूरे । मातुर् जनित्र्या धर्मं देशयति, अन्येषां च देवानां त्रायस्त्रिंशानाम् इति । अथ चतस्रः पर्षदः आयुष्मतो महामौद्गल्यायनस्य bhëitam अभिनन्द्यानुमोद्य पादौ शिरसा वन्दित्वोत्थायासनेभ्यः प्रक्रान्ताः ॥ अथ चतस्रः पर्षदस् त्रयाणां वार्षिकाणाम् अत्ययाद् येनायुष्मान् महामौद्गल्यायनः तेनोपसंक्रान्ताः । उपसंक्रम्यायुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः । चतस्रः पर्षद आयुष्मान् महामौद्गल्यायनो धर्म्यया कथया संदर्शयति (स्पेयेर्: संप्रदर्शयति) समादापयति समुत्तेजयति -------------------- वैद्य, p. 214 -------------------- संप्रहर्षयति । अनेकपर्यायेण धम्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्* | अथ चतस्रः पर्षद उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येनायुष्मान् महामौद्गल्यायनस् tenäjaliæ प्रणमय्य आयुष्मन्तं महामौद्गल्यायम् इदम् अवोचत्*: यत् खलु भदन्तमहामौद्गल्यायनो जानीयात्* (स्पेयेर्: जानायाच्; MS: -मौद्गल्यायन जानीया चिर-): चिरदृष्टो ऽस्माभिर् भगवान्*, परितृषिताः स्मो वयं भगवतो दर्शनेन । इच्छामो वयं भगवन्तं द्रष्टुम्* | सचेद् भदन्तमहामौद्गल्यायस्यागुरु, साधु भदन्तमहामौद्गल्यायनो येन भगवांस् तेनोपसंक्रामेत्+ | उपसंक्रम्यास्माकं वचनेन भगवतः पादौ शिरसा वन्दस्व, अल्पाबाधतां च पृच्छ, अल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च । एवं च वद: जम्बूद्वीपे भदन्त चतस्रः पर्षद आकाङ्क्षन्ति भगवतो दर्शनम्* | एवं चाहुः: नास्ति खलु भदन्त जम्बूद्वीपकानां मनुष्याणां तद्रूपा ऋद्धिर् वा अनुभावो वा येन जम्बूद्वीपका मनुष्या देवांस् त्रायस्त्रिंशान् (स्पेयेर्: त्रयस्त्रिंशान्) अभिरोहेयुः भगवन्तं दर्शनायोपसंक्रमणाय पर्युपासनाय । अस्ति खलु देवानां त्रायस्त्रिंशानां तद्रूपा ऋद्धिश् चानुभावश् च, येन देवास् त्रायस्त्रिंशा जम्बूद्वीपम् अवतरेयुर् भगवन्तं दर्शनायोपसंक्रमणाय पर्युपासनाय । साधु भगवान् देवेभ्यस् त्रायस्त्रिंशेभ्यो जम्बूद्वीपम् अवतरेद् अनुकम्पाम् उपादायेति । अधिवासयत्य् आयुष्मान् महामौद्गल्यायनश् चतसृणां पर्षदां तूष्णीभावेन । अथ चतस्रः पर्षद आयुष्मतो महामौद्गल्यायनस्य तूष्णीभावेनाधिवासनां विदित्वा आयुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वोत्थायासनेभ्यः प्रक्रान्ताः ॥ अथायुष्मान् महामौद्गल्यायनो ऽचिरप्रक्रान्ताश् चतस्रः पर्षदो विदित्वा तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते तद्यथा बलवान् पुरुषः संकुञ्चितं वा बाहुं प्रसारयेत्*, प्रसारितं वा संकुञ्चयेत्*, एवम् एवायुष्मान् महामौद्गल्यायनः श्रावस्त्याम् अन्तर्हितो देवेषु त्रायस्त्रिंशेषु प्रत्यष्ठात् पाण्दुकम्बलशिलायां पारिजातस्य कोविदारस्य नातिदूरे । तेन खलु समयेन भगवान् अनेकशताया देवपर्षदो धर्मं देशयति । अद्राक्षीच् च महामौद्गल्यायनो भगवन्तम् अनेकशताया देवपर्षदः पुरस्तान् निषण्णं धर्मं देशयन्तम्* | दृष्ट्वा च पुनः स्मितं प्राविरकार्षीत्*: इहापि भगवान् आकीर्णो विहरति तद्यथा जम्बूद्वीपे चतसृभिः पर्षद्भिर् इति । अथ भगवान् आयुष्मतो महामौद्गल्यायनस्य चेतसा चित्तम् आज्ञाय आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: न खलु मौद्गल्यायन स्वैरत्वम् एषाम्*, अपि तु यदा मे एवं भवति: आगच्छन्त्व् इति, तदा आगच्छन्ति । यदा मे एवं भवति: गच्छन्त्व् इति, तदा गच्छन्ति । इति मे चेतसा चित्तम् आज्ञाय आगच्छन्ति च गच्छन्ति ॥ आयुष्मान् महामौद्गल्यायनो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः । एकान्तनिषण्ण आयुष्मान् मौद्गल्यायनः सर्वां देवपर्षदम् अवलोक्य भगवन्तम् इदम् अवोचत्: विचित्रा बतेयं देवपर्षत् संनिषण्णा संनिपतिता । सन्त्य् अस्यां देवपर्षदि देवता या बुद्धे ऽवेत्य प्रसादेन समन्वागताः कायस्य भेदाद् इहोपपन्नाः । सन्ति धर्मे, सन्ति संघे, सन्ति आर्यकान्तैः शीलैः समन्वागताः, कायस्य भेदाद् इहोपपन्नाः । -------------------- वैद्य, p. 215 -------------------- अथ भगवान् आयुष्मतो महामौद्गल्यायनस्य bhëitam अनुवर्णयन्न् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एवम् एतन् मौद्गल्यायन, एवम् एवम् एतत्* | विचित्रा बतेयं देवपर्षत् संनिषण्णा संनिपतिता । सन्त्य् अस्यां देवता या बुद्धे ऽवेत्य प्रसादेन समन्वागताः, कायस्य भेदाद् इहोपपन्नाः । सन्ति धर्मे, सन्ति संघे, सन्ति आर्यकान्तैः शीलैः समन्वागताः, कायस्य भेदाद् इहोपपन्नाः ॥ अथ शक्रो शक्रो देवानाम् इन्द्रो भगवत आयुष्मतश् च महामौद्गल्यायनस्य bhëitam अनुवर्णयन्न् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एवम् एतद् भदन्त महामौद्गल्यायन, एवम् एतत्* | विचित्रा बतेयं देवपर्षत् संनिषण्णा संनिपतिता । सन्त्य् अस्यां देवपर्षदि देवताः, या बुद्धे ऽवेत्य प्रसादेन समन्वागताः, कायस्य भेदाद् इहोपपन्नाः । सन्ति धर्मे, सन्ति संघे, सन्त्य् आर्यकान्तैः शीलैः समन्वागताः, कायस्य भेदाद् इहोपपन्नाः ॥ अथान्यतमो देवपुत्रो भगवत आयुष्मतश् च महामौद्गल्यायनस्य शक्रस्य च देवानाम् इन्द्रस्य bhëitam अनुवर्णयन्न् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एवम् एतद् भदन्त महामौद्गल्यायन, एवम् एतत्* | विचित्रा बतेयं देवपर्षत् संनिषण्णा संनिपतिता । सन्त्य् अस्यां देवपर्षदि देवताः, या बुद्धे ऽवेत्य प्रसादेन समन्वागताः कायस्य भेदाद् इहोपपन्नाः । सन्ति धर्मे, सन्ति संघे । सन्ति आर्यकान्तैः शीलैः समन्वागताः कायस्य भेदाद् इहोपपन्ना इति ॥ तत्रानेकानि देवताशतानि अनेकानि देवतासहस्राण्य् अनेकानि देवताशतसहस्राणि भगवतः पुरस्तात् प्रत्येकं प्रत्येकं स्रोतापत्तिफलं साक्षात्कृत्य तत्रैवान्तर्हितानि ॥ अथायुष्मान् महामौद्गल्यायनः प्रविविक्तां देवपर्षदं विदित्वा एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् tenäjaliæ प्रणमय्य भगवन्तम् इदम् अवोचत्*: जम्बूद्वीपे भदन्त चतस्रः पर्षदो भगवतः पादौ शिरसा वन्दन्ते अल्पाबाधतां च पृच्छन्ति, अल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च । भगवान् आः: सुखिनो मौद्गल्यायन भवन्तु जम्बूद्वीपे चतस्रः पर्षदस् त्वं च । महामौद्गल्यायन आह: जम्बूद्वीपे भदन्त चतस्रः पर्षद आकाङ्क्षन्ति भगवतो दर्शनम्* | एवं चाहुः: नास्ति भदन्त जाम्बूद्वीपकानां मनुष्याणां तद्रूपा ऋद्धिर् वा अनुभावो वा येन जाम्बूद्वीपका मनुष्या देवांस् त्रायस्त्रिंशान् अभिरोहेयुर् भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनाय । अस्ति तु भदन्त देवानां त्रायस्त्रिंशानां तद्रूपा ऋद्धिश् चानुभावश् च, येन देवास् त्रायस्त्रिंशा जम्बूद्वीपम् अवतरेयुर् भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनाय । साधु भगवान् देवेभ्यश् त्रायस्त्रिंशेभ्यो ऽवतरेद् अनुकम्पाम् उपादाय । भगवान् आह: तेन हि त्वं गच्छ मौद्गल्यायन जम्बूद्वीपम्* | गत्वा च चतसृणां पर्षदाम् आरोचय: अवतरिष्यति भवन्तो भगवान् इतः सप्तमे दिवसे देवेभ्यस् त्रायस्त्रिंशेभ्यो जम्बूद्वीपं सांकाश्ये नगरे आपज्जुरे दावे उदुम्बरमूले इति ॥ अथायुष्मान् महामौद्गल्यायनो भगवतः प्रतिश्रुत्य पादौ शिरसा वन्दित्वा तद्रूपं समाधिं संपन्नो यथा समाहिते चित्ते तद्यथा बलवान् पुरुषः संकुञ्चितं बाहुं प्रसारयेत्*, -------------------- वैद्य, p. 216 -------------------- प्रसारितं वा संकुञ्चयेत्*, एवम् एवायुष्मान् महामौद्गल्यायनो देवेषु त्रायस्त्रिंशेष्व् अन्तर्हितः, जम्बूद्वीपे प्रत्यष्ठात्* | अथायुष्मान् महामौद्गल्यायनो जम्बूद्वीपम् आगत्य चतसृणां पर्षदाम् आरोचयति: अवतरिष्यति भवन्तो भगवान् इतः सप्तमे दिवसे देवेभ्यस् त्रायस्त्रिंशेभ्यो जम्बूद्वीपं सांकाश्ये नगरे आपज्जुरे दावे उदुम्बरमूले इति ॥ अवतीर्णो भगवांस् ततः सप्तमे दिवसे देवेभ्यस् त्रायस्त्रिंशेभ्यः सांकाश्ये नगरे आपज्जुरे दावे उदुम्बरमूले । यदा भगवान् साम्काश्यं नगरम् अवतीर्णः, तदा अनेकानि प्राणिशतसहस्राणि भगवतो दर्शनाय संनिपतितानि । तत्रोपपादुको भिक्षुः प्रादुर्भूतः । तेन भगवान् सश्रावकसंघस् ते च देवासुरगरुडकिन्नरमहोरगा भक्तेनोपनिमन्त्रिताः । यावद् गण्डीदेशनाकाले सहचित्तोत्पादाद् दिव्यान्य् आसनान्य् उदारपटाच्छादितानि प्रादुर्भूतानि, दिव्यानि च भक्ष्यभोज्यानि । तत उपपादुकेन भगवान् दिव्येनाहारेण संतर्पितः । ते च देवासुरगरुडकिन्नरमहोरगाः सम्यग् उपस्थिताः । ततो ऽस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वोपपादुकेन भिक्षुणा इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त उपपादुकेन कर्माणि कृतानि, येनोपपादुकः संवृत्तः? सहचित्तोत्पादाच् चास्य यच् चिन्तयति, तत् प्रार्थयते, तत् सर्वं संऋध्यतीति । भगवान् आह: उपपादुकेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । उपपादुकेनैव कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_86.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् अन्यतरस्मिन् ग्रामके ऽरण्यायतने पञ्च भिक्षवो वर्षा उपगताः तत्रैकेन भिक्षुणा चतुर्णां -------------------- वैद्य, p. 217 -------------------- भिक्षूणां वैयावृत्यं कृतम्* | तैर् युज्यमानैर् घटमानैर् व्यायच्छमानैः सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | पञ्चमेन पादयोर् निपत्य प्रणिधानं कृतम्*: यथैभिर् माम् आगम्य अर्हत्वं साक्षात्कृतम्*, अनेन मे कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च प्रव्रजितस्य उपकरणविशेषैर् अवैकल्यं स्याद् इति ॥ किं मन्यध्वे भिक्षवः यो ऽसौ तेन कालेन तेन समयेन वैयावृत्यं कृतवान्*, अयं स उपपादुक इति । भिक्षव ऊचुः: किं कर्म कृतं येनोपपादुकः संवृत्तः? भगवान् आह: भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि (स्पेयेर्: विंशतिसहस्रायुषि) प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तत्रान्यतरः श्रेष्ठी । तस्य भार्या प्रसवकाले दुःखवेदनाभिभूता आर्तस्वरा क्रदन्ति । स तं शब्दं श्रुत्वा परं संवेगम् आपन्नः । स शोकागारं प्रविश्य करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । तस्य बुद्धिर् उत्पन्ना: यन्व् अहं भगवच्छासने प्रव्रज्य प्रणिधानं कुर्याम्*, येन न कदाचिद् गर्भशय्यां प्रत्यनुभवामीति । स तेनैव संवेगेन भगवतः काश्यपस्य प्रवचने प्रव्रजितः । तेन प्रणिधानं कृतम्*: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यत्र यत्र जायेय, तत्र तत्रोपपादुको भवेयम्*, मा कदाचिद् गर्भशय्यां प्रत्यनुभवेयम् इति ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सार्थवाह आसीत्*, अयं स उपपादुकः । यत् प्रणिधानं कृतम्*, तेनोपपादुकः संवृत्तः । यत् तत्रानेनेन्द्रियाणि परिपाचितानि, तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_87 शोभितः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा -------------------- वैद्य, p. 218 -------------------- अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको ऽतिक्रान्तो मानुषवर्णम् असंप्राप्तश् च दिव्यं वर्णम्* | तस्य जन्मन्य् अनेकान्य् अद्भुतानि प्रादुर्भूतानि, यैः कपिलवस्तु नगरं समन्ततः शोभितम्* | तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य जन्मनि कपिलवस्तु नगरं समन्ततः शोभितम्*, तस्माद् अस्य भवतु शोभित इति नामेति । शोभितो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ॥ स यदा महान् सम्वृत्तस् तदा न्यग्रोधारामं गतो भगवतो दर्शनाय । ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* | प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा शोभितेन दारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* | स दृष्टसत्यो मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त शोभितेन कर्माणि कृतानि, येनाभिरूपो दर्शनीयः प्रासादिको ऽतिक्रान्तो मानुषवर्णम् असंप्राप्तश् च दिव्यं वर्णम्*, जन्मनि चास्यानेकानि अद्भुतानि प्रादुर्भूतानि, यैः कपिलवस्तु नगरं समन्ततः शोभितम्*? भगवान् आह: शोभितेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । शोभितेनैव कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_87.1 ॥ -------------------- वैद्य, p. 219 -------------------- भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स शोभावतीं राजधानीम् उपनिश्रित्य विहरति । शोभेन राज्ञा केशनखस्तूपः प्रतिष्ठापितः । यावत् कस्मिंश्चित् पर्वणि प्रत्युपस्थिते गोष्ठिकाः स्तूपसमीपं गताः । तैस् तं स्तूपं दृष्ट्वा पसादजातैः पुष्पारोपणं कर्तुम् आरब्धम्* | तत्रैको गोष्ठिकः कथयति: अहं न करोमि, मम विभवो नास्तीति । स तैश् च गोष्ठिकमध्यान् निष्कासितः । तस्य विप्रतिसारो जातः । तेन विचित्रपुष्पसंग्रहं कृत्वा तस्मिन्न् एव स्तूपे पुष्पारोपणं कृतम्* ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गोष्ठिक आसीत्, येन विप्रतिसारजातेन क्रकुच्छन्दस्य केशनखस्तूपे पुष्पारिपणं कृतम्*, अयम् असौ शोभितः । अन्यान्य् अपि हि भिक्षवः शोभितेन कर्माणि कृतान्य् उपचितानि । भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमः श्रेष्ठी । तेन ग्लानः प्रत्येकबुद्धो दृष्टः । ततः प्रसादजातेन पादयोर् निपत्य पिण्डकेन प्रतिपादितः पटेन चाच्छादितः ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठी, अयं शोभितः । भूयः काश्यपे भगवति दरिद्रो ऽभूत् këÂhahÃraka÷ | स këÂhÃnÃm अर्थे पर्वतदरीं प्रविष्टः । तेन स्तूपो दृष्टः । तत्र च स्तूपाङ्गणे तृणानि जातानि । ततस् तेन प्रसादजातेन तृणान्य् उत्पाट्य संमार्जनीं गृहीत्वा स्तूपाङ्गणं च संमृष्टम्* | ततः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन चित्तोत्पादेन देय्धर्मपरित्यागेन च अभिरूपः स्यां दर्शनीयः प्रसादिकः, अनागतांश् च बुद्धान् आरागयेयं मा विरागयेयम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन këÂhahÃraka आसीत्, अयम् एवासौ शोभितः । यद् अनेन स्तूपाङ्गणं संमृष्टम्*, तेन यत्र यत्र जातस् तत्र तत्राभिरूपो दर्शनीयः प्रसादिकः संवृत्तः । तेनैव हेतुनेदानीम् आर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_88 कप्फिणः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां -------------------- वैद्य, p. 220 -------------------- सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन दक्षिणापथे कल्पो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* | प्रियम् इवैकपुत्रकं राज्यं पालयति । सो ऽपरेण समयेन देव्या सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य जातौ जातिमहं कृत्वा कप्फिण इति नामधेयं व्यवस्थापितम्* | कप्फिणो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | यस्मिन्न् एव दिवसे कप्फिणः कुमारो जातः, तस्मिन्न् एव दिवसे अष्टादशानाम् अमात्यसहस्राणां पुत्रा जाताः, सर्वे महानग्नाः । तेषां प्रतिरूपाणि नामानि व्यवस्थापितानि ॥ यद् राजा कल्पः कालधर्मेण संयुक्तः, तस्यात्ययात् कप्फिणः कुमारो राज्ये प्रतिष्ठितः । तानि cëÂÃdaÓÃmÃtyaputrasahasrÃïi सर्वाण्य् अमात्यत्वे नियुक्तानि । अथापरेण समयेन राजा महाकप्फिणो ऽष्टादशामात्यसहस्रपरिवृतो मृगवधाय निर्गतः । पुरस्तात् पृष्ठतश् च सर्वबलौघम् अवलोक्यामात्यान् आमन्त्रयते: अस्ति भवन्तः कस्यचिद् एवंरूपो बलौघः तद्यथा ममैवैतर्हीति? ततः प्रियवादिभिर् अमात्यैर् अभिहितम्*: देव नान्यस्य कस्यचिद् इति । अथ मध्यदेशाद् वणिजो दक्षिणापथं गताः । तै राज्ञो महाकप्फिणस्य प्राभृतम् उपनीतम्* | राज्ञा उक्ताः: भो वणिजः, कस् तत्र राजेति । वणिजः कथयन्ति: देव केचिद् देशा गणाधीनाः केचिद् राजाधीना इति । यावद् राज्ञा महाकप्फिणेन श्रावस्त्यादिषु षट्सु महानगरेषु दूतसंप्रेषणं कृतम्* | यद्य् उत्थिता भवथ नोपवेष्टव्यम्*, शीघ्रम् आगन्तव्यम्*, अन्यथा व उत्तमेन दण्डेन समनुशासिष्यामीति । एतद् वचनम् उपश्रुत्य षण्महानगरवासिनो राजानो भीतास् त्रस्ताः संविग्ना आहृष्टरोमकूपाः संगम्य समागम्य एकसमूहेन श्रावस्तीम् अनुप्राप्ताः । ततो भगवत्सकाशं गताः । तैः स वृत्तान्तो भगवतो विस्तरेण निवेदितः । भगवता ते समाश्वासिताः, उक्ताश् च: स दूतो मत्सकाशम् आनेतव्य इति । ततस् तैर् दूतस्य निवेदितम्* | अस्त्य् अस्माकं राजाधिराज, तं तावत् पश्येति ॥ ततो भगवता दूतागमनम् अवेत्य जेतवनं चतूरत्नमयम् निर्मितं देवानाम् इव सुदर्शनं नगरम्* | अत्र चत्वारो महाराजानो दौवारिकाः स्थापिताः, ऐरावतसदृशा हस्तिनः, बालाहकसदृशा अश्वाः, नन्दीघोषसदृशा रथाः, vyìayak«sad­Óà मनुष्याः । स्वयं च भगवता चक्रवर्तिवेषो निर्मितः, सप्ततालोद्गतं ca sim÷Ãsanaæ yatra भगवान् निषण्णाः । ततो दूतस् तथाविधां शोभां दृष्ट्वा परं विस्मयम् आपन्नः । ततो भगवता लेखं लेखयित्वा स दूतो ऽभिहितः: कप्फिणो मद्वचनाद् वक्तव्यः: लेखवाचनसमकालम् एव यद्य् उत्थितो भवसि, नोपवेष्टव्यम्*, शीघ्रम् आगन्तव्यम्* | -------------------- वैद्य, p. 221 -------------------- अथवा नागच्छसि, अहम् एव महता बलौघेन सार्धम् आगमिष्यामीति । ततो दूतेन गत्वा राज्ञो महाकप्फिणस्य लेखं वाचिकं च यत् संदिष्टं तत् सर्वं निवेदितम्* ॥ ततः कप्फिणो राजा अष्टादशामात्यगणसहस्रपरिवृतो ऽनुपूर्वेण चञ्चूर्यमाणः श्रावस्तीम् अनुप्राप्तः । प्रातिसीमाश् च राजानो राजानं महाकप्फिणं प्रत्युद्गताः । तैर् महासत्कारेण नगरं प्रवेशितः । मार्गश्रमं प्रतिविनोद्य भगवतो निवेदितवन्तः । ततो भगवता तस्यागमनम् अवेत्य जेतवनं चतूरत्नमयं निर्मितं देवानाम् इव सुदर्शनं नगरम्* | यत्र चत्वारो महाराजानो दौवारिकाः स्थापिताः । ऐरावतसदृशा हस्तिनः, बालाहकसदृशा अश्वाः, नन्दीघोषसदृशा रथाः, vyìayak«asad­Óà मनुष्याः । स्वयं च भगवता चक्रवर्तिवेषो निर्मितः । सप्ततालोद्गतं च सिंहासनं सर्वं तथैव निर्मितम्* | ततो राजा महाकप्फिणो जेतवनं प्रविष्टः । सहदर्शनाद् अस्य यो रूपो रूपमदः, ऐश्वर्ये ऐश्वर्यमदः, स प्रतिविगतः । बलदर्पो ऽद्यापि प्रतिबाधत एव । ततो भगवता लौकिकं चित्तम् उत्पादितम्*: अहो बत शक्रो देवेन्द्र ऐन्द्रं धनुर् आदाय आगच्छत्व् इति । सहचित्तोत्पादाद् भगवतः शक्रो देवेन्द्रः सारथिवेषेण ऐन्द्रं धनुर् उपनामयति । भगवता महाकप्फिणस्योपनामितम्* | तच् च राजा महाकप्फिण उत्क्रष्टुम् अपि न शक्नोति, कुतः पुनर् आरोपयिष्यति । ततो भगवता सप्तायोभेर्यो निर्मित्ताः । स्वयं च तद् धनुर् अर्धचन्द्राकारेणारोप्य शरः क्षिप्तः, येन ताः सप्तायोभेर्यश् छिद्रीकृताः । ततः शब्दं निर्गतः: आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ AVÁ_88.1 ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ AVÁ_88.2 ॥ इति स च शब्दो यावद् अकनिष्ठान् देवान् गतः । ततो राज्ञः कप्फिणस्य यो ऽभूद् बलमदः, स प्रतिविगतः । तस्य बुद्धिर् उत्पन्ना: किम् इदम् इति । ततो भगवान् राज्ञो महाकप्फिणस्य चित्तप्रकारम् उपलक्ष्य राजवेषम् अन्तर्धाप्य इदं सूत्रम् आरद्भवान्*: दशबलसमन्वागतो भिक्षवस् तथागतो ऽहन् सम्यक्संबुद्धश् चतुर् वैशारद्यविशारद उदारम् आर्षभं स्थानं प्रतिजानीते, ब्रह्मचर्यं प्रवर्तयति, पर्षदि सम्यक्सिंहनादं नदति: यदुतास्मिन् सतीदं भवति, अस्योत्पादाद् इदम् उत्पद्यते । यदुत अविद्याप्रत्ययाः संस्काराः । संस्कारप्रत्ययं विज्ञानम्* | विज्ञानप्रत्ययं नामरूपम्* | नामरूपप्रत्ययं षडायतनम्* | षडयतनप्रत्ययः स्पर्शः । स्पर्शप्रत्यया वेदना । वेदनाप्रत्यया तृष्णा । तृष्णाप्रत्ययम् उपादानम्* | उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । यदुत अस्मिन्न् असतीदं न भवति, अस्य निरोधाद् इदं निरुध्यते । यदुत अविद्यानिरोधात् संस्कारनिरोधः -------------------- वैद्य, p. 222 -------------------- | संस्कारनिरोधाद् विज्ञाननिरोधः । विज्ञाननिरोधान् नामरूपनिरोधः । नामरूपनिरोधात् षडायतननिरोधः । षडायतननिरोधात् स्पर्शनिरोधः । स्पर्शनिरोधाद् वेदनानिरोधः । वेदनानिरोधात् तृष्णानिरोधः । तृष्णानिरोधाद् उपादाननिरोधः । उपादाननिरोधाद् भवनिरोधः । भवनिरोधाज् जातिनिरोधः । जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति । स्वाख्यातो मे भिक्षवो धर्मः, उत्तानो विवृतश् छिन्नप्लोतिको यावद् देवमनुष्येभ्यः सम्यक्सुप्रकाशितः । एवं स्वाख्याते मे धर्मे उत्ताने विवृते छिन्नप्लोतिके यावद् देवमनुष्येभ्यः सम्यक्सुप्रकाशिते यावद् अलम् एव भिक्षवः श्रद्धाप्रव्रजितेन कुलपुत्रेण अलं योगाय अलम् अप्रमादाय, अलं शास्तुः शासने योगम् आपत्तुम्*, कामं त्वक्स्नाय्वस्थ्य् अवतिष्ठताम्*, परिशुष्यतु शरीरान् मांसशोणितम्* | अथ च पुनर् यत् तदारब्धवीर्येण प्राप्तव्यं स्थामवता वीर्यवता उत्साहिना दृढपराक्रमेणानिक्षिप्तधुरेण कुशलेषु धर्मेषु, तद्वहनानुप्राप्ता न वीर्यस्य स्रंसनं भविष्यति । तत् कस्य हेतोः? दुःखं हि कुसीदो विहरति व्यवकीर्ण, पापकैर् अकुशलैर् धर्मैः सांक्लेशिकैः पौनर्भविकैः सज्वरैर् दुःखविपाकैः आयत्यां जातिजरामरणीयैः महतश् चार्थस्य परिहाणिर् भवति । आरब्धवीर्यस् तु सुखं विहरत्य् अवकीर्णः पापकैर् अकुशलैर् धर्मैः सांक्लेशिकैः पौनर्भविकैः सज्वरैर् दुःखविपाकैः आयत्यां जातिजरामरणीयैः । महतश् चार्थस्य पारिपूरिर् भवति । मण्डयेयम् इदं प्रवचनं यदुत शास्ता च संमुखीभूतः । धर्मश् च देश्यत औपशमिकः पारिनिर्वाणिकः संबोधिगामी सुगतप्रवेदितः । तस्मात् तर्हि भिक्षव आत्मार्थं च समनुपश्यद्भिः परार्थं चोभयार्थं च, इदं प्रतिसंशिक्षितव्यम्: कच्चिन् नः प्रव्रज्या अमोघा भविष्यति, सफला सुखोदया सुखविपाका । येषां च परिभोक्ष्यामहे चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्*, तेषां च ते काराः कृताः कच्चिद् अत्यर्थमहाफला भविष्यन्ति, महानुशंसा महाद्युतयो महावैस्ताराः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ अस्मिन् खलु धर्मपर्याये bhëyamÃïe राज्ञा महाकप्फिणेन अष्टादशामात्यगणसहस्रपरिवारेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* | स दृष्टसत्यो भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त कप्फिणेन कर्माणि कृतानि, येनाभिरूपो दर्शनीयः प्रासादिको ऽष्टादशामात्यगणसहस्रपरिवारो महानग्नबलः, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: कप्फिणेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । -------------------- वैद्य, p. 223 -------------------- कप्फिणेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_88.3 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति बन्धुमतीयके दावे । यावद् अन्यतमेन सार्थवाहेन महासमुद्रात् प्रभूतानि रत्नान्य् आनीतानि । विपश्यी सम्यक्संबुद्धः सश्रावकसंघस् त्रैमास्यं भक्तेनोपनिमन्त्रितः । विहारं च कारयित्वा चातुर्दिशाय भिक्षुसंघाय भिक्षुसंघाय निर्यातितवान्* ॥ किं मन्यध्वे भिक्षवः यो ऽसौ सार्थवाहः, एष एवासौ कप्फिणो राजा तेन कालेन तेन समयेन । यद् अनेन विपश्यी सम्यक्संबुद्धाः सश्रावकसंघस् त्रैमास्यं स्वान्तर्गृहे भक्तेनोपनिमन्त्रितः, विहारं च कारयित्वा चातुर्दिशाय भिक्षुसंघाय निर्यातितः ### {तेनेदानीम् अभिरूपो दर्शनीयः प्रासादिकः संवृत्तः} ### अपराण्य् अपि भिक्षवः कप्फिणेन कर्माणि कृतान्य् उपचितानि । भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां महानगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* | धार्मिको धर्मराजो धर्मेण राज्यं कारयति । सो ऽपरेण समयेन संप्राप्ते वसन्तकालसमये, संपुष्पितेषु पादपेषु, हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे अष्टादशामात्यगणसहस्रपरिवृत उद्यानं निर्गतः । तेन तत्रोद्याने ग्लानः प्रत्येकबुद्धः दृष्टः । स तेन सांप्रेयभोजनेन त्रैमास्यम् उपस्थितः । परिनिर्वृतस्य च शरीरस्तूपं कारयित्वा अमात्यगणसहायेन तैलाभिषेको दत्तः । तेन सपरिवारो महानग्नबलाधानेन संवृत्तः । भूयः काश्यपे भगवति प्रव्रजिते बभूव । तत्रानेनेन्द्रियपरिपाकः कृतः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 224 -------------------- ******************************************************* AVÁ_89 भद्रिकः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे ॥ यदा भगवान् षड्वर्षाभिसंबुद्धो द्वादशवर्षनिर्गतः कपिलवस्तु अनुप्राप्तः, तदा द्रोणोदनामृतोदनप्रमुखैर् अनेकैः शाक्यसहस्रैः सत्यदर्शनं कृतं स्थापयित्वा राजानं शुद्धोदनम्* | ततो राजा शुद्धोदनस् तां पुत्रशोभां दृष्ट्वा परं विस्मयम् आपन्नः । तस्य बुद्धिर् उत्पन्ना: यदि मे पुत्रो न प्रव्रजितो ऽभविष्यत्*, सो ऽयम् अभविष्यद् राजा चक्रवर्ती चतुरन्तविजेता धार्मिको धर्मराजः । स एतर्हि जटिलप्रव्रजितपरिवारो न शोभते । यन्व् अहं शाक्यकुलेभ्य एकैकं प्रव्राजयेयम् इति । ततो राज्ञा शुद्धोदनेन नगरे घण्टावघोषणं कारितम्*: सर्वशाक्यैः संनिपत्तव्यम् इति । ततः सर्वशाक्येषु संनिपतितेषु राजा शुद्धोदनः कथयति: शृण्वन्तु भवन्तः शाक्याः । यदि सर्वार्थसिद्धः कुमारो न प्रव्रजितो ऽभविष्यत्*, यद् युष्माभिर् एवोपस्थानं कृतम् अभविष्यत्* | तद् इदानीम् अस्य प्रव्रजितस्य एकैकेन कुलपुरुषेण शाक्येनोपस्थायकेन प्रव्रजितव्यम् इति । ततो भद्रिकानिरुद्धरेवतदेवदत्तप्रभृतीनि पच्च कुमारशतानि प्रव्रजितानि । तेषाम् उपालिर् नाम कल्पक उपस्थायकः तान् प्रव्रजितान् दृष्ट्वा रोदितुम् आरब्धः । ततः शाक्यैः पृष्टः: किमर्थम् उपाले रुद्यत इति । स करुणदीनविलम्बितैर् अक्षरैर् उवाच: यूयं प्रव्रजिताः । को ममेदानीं भह्ताच्छादनेन परिपालनं करिष्यतीति । ततः शाक्या ऊचुः: तेन हि उपाले, पटकं प्रसारयेति । तेन पटकः प्रसारितः । ततः शाक्यैः शरीरावलग्नानां हारार्धहारमणिमुख्तावैडूर्यकेयूराङ्गुलीयकानां महान् राशिः कृतः । तत उपालेः कल्पकस्य तान् दृष्ट्वा विचित्रं चालंकारम् अभिवीक्ष्य योनिशो मनसिकार उत्पन्नः: इमे तावच् छाक्याः कुलरूपयुवनवन्तो ऽन्तःपुराणि इमं चालंकारं खेटवद् उत्सृज्य प्रव्रजिताः । किम् उताहम् अल्पविभवः इमम् अलंकारं गृहं नेष्यामि? अलम् अनेन । यन्व् अहम् एतान् अनुप्रव्रजेयम् इति । अथोपालिः कल्पको येन भगवांस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादयोर् निपत्य भगवन्तम् इदम् अवोचत्*: यदि भगवन् मादृशानां प्रव्रज्या अस्ति, लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्*, चरेयम् अहम् भगवतो ऽन्तिके ब्रह्मचर्यम् इति । ततो भगवता एहिभिक्षुकया प्रव्राजितः ॥ ततो भद्रिकप्रमुखानि पञ्च शाक्यशतानि भिक्षुनेपथ्यधारीणि (स्पेयेर्: भिक्षुवेषधारीणि) बुद्धप्रमुखस्य भिक्षुसंघस्य प्रणामं kart£æ प्रवृत्तानि । ते उपालिं ज्ञात्वा कुलरूपविभवान्वितत्वान् नेच्छन्त्य् उपालेः -------------------- वैद्य, p. 225 -------------------- प्रणामं कर्तुम्* | तत्र भगवान् आयुष्मन्तं भद्रिकम् आमन्त्रयते: भद्रिक कर्तव्यो ऽस्य प्रणामः, यस्माद् इदं मामकं शासनं न कुलरूपयौवनैश्वर्यचातुर्वर्ण्यविशुद्धिम् अपेक्षत इति । ततो मूलनिकृत्ता इव द्रुमा भद्रिकप्रमुखानि पञ्च शाक्यशतानि धर्मताम् अवलम्ब्य पादयोर् निपतितानि । तेषाम् पादवन्दनसमकालम् एवेयं महापृथिवी षड्विकारं प्रकम्पिता । तत्रायुष्मता भद्रिकेण युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । स च महात्मा हीनदीनानुकम्पी । सो ऽपरेण समयेन पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं गोचराय प्रस्थितः । यावद् अन्यतरचण्डालकठिनं पिण्डाय प्रविष्टः । तेन खलु समयेन राजा प्रसेनजित् कौशल एकपुण्डरीकं हस्तिनागम् अभिरुह्य दीर्घेण चारायणेन सारथिना भगवतो दर्शनाय संप्रस्थितः । ददर्श राजा प्रसेनजित् कौशलो भद्रिकं शान्तेन्द्रियं शान्तमानसम्*, परमेण च चित्तदमव्युपशमनसमन्वागतं पांसुकूलप्रावृतं लूहं पिण्डपातं गृहीत्वा तस्माच् चण्डालकठिनान् निर्गच्छन्तम्* | दृष्ट्वा च पुनर् दीर्घं चारायणं सारथिम् आमन्त्रयते: स्याद् अयं चारायण भद्रिको भिक्षुः? एवं यथा वदसि । इति श्रुत्वा राजा प्रसेनजित् कौशलः संमोहम् आपन्नः, पृथिव्यां मूर्च्छितः पतितः । ततो जलपरिषेकप्रत्यागतप्राणचेतसो लब्धमानसश् चारायणेन सारथिनोत्थापितः ॥ ततो राजा भगवत्सकाशम् उपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा भगवन्तम् उवाच: भगवन्, अद्भुतं मे दृष्टम्* | असौ भद्रिकः शाक्यराजः पांसुकूलप्रावृतो लूहं पिण्डपातं गृहीत्वा देवमनुष्यावर्जनकरेणातिप्रशान्तेनेर्यापथेन पिण्डपातम् आदाय चण्डालकठिनान् निर्गतः । तस्य ममैतद् अभवत्*: आश्चर्य यावत् सुविनीतं भगवच्छासनम्*, यत्र नाम एवंविधाः कुमाराः सुखैधिता एवंविनीतप्रचाराः संवृत्ता इति । भगवान् आह: अपरम् अपि महाराज भद्रिकस्याश्चर्यं शृणु । अयं महाराज भद्रिको ऽरण्यगतो वा वृक्षमूलगतो वा शून्यागारगतो वा त्रिर् उदानयति: अहो बत सौख्यम्* | यद् अहम् अप्रव्रजितः सन् राजकुलमध्यगतो ऽमात्यनैगमजानपदसुसंरक्षितः prÃkÃraparikhÃdvÃrastÆpÃbhinigƬha÷ परिशङ्कितहृदयः संविग्नः समन्ततःशङ्की निद्रां नासादयामि । सो ऽहम् एतर्हि निरपेक्षः काये जीविते च सुखं यत्रतत्रस्थो विहरामीति ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त भद्रिकेण पूर्वम् अन्यासु जातिषु कर्माणि कृतानि, येनाभिरूपो दर्शनीयः प्रासादिक ìhye राजकुले प्रत्याजातः । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: भद्रिकेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । भद्रिकेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? -------------------- वैद्य, p. 226 -------------------- न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि अपि कल्पशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_89.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमः कोट्टमल्लकः क्षुत्क्षामपरिगतशरीरः इतश् चामुतश् चान्वाहिण्डते । यावद् अन्यतरा दारिका पूपलिका आदाय गच्छति । ततस् तेन कोट्टमल्लकेन सा दारिका पूपलिकानाम् अर्थे अभिभूता । ततो बलाद् एकाम् पूपलिकाम् आदाय इतस् ततः (स्पेयेर्: ततः) पलायितुम् आरब्धः । सा चास्य दारिका पृष्ठतः समनुबद्धैव । ततो ऽसौ कोट्टमल्लकः सहसा नदीचारिकाम् उत्तीर्णः । असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । तदा अन्यतरः प्रत्येकबुद्धस् तस्य कोट्टमल्लकस्याग्रतः स्थितः । ततः कोट्टमल्लस्य तं प्रत्येकबुद्धं शान्तेर्यापथं दृष्ट्वा महान् प्रसादो जातः । तेन स्वं व्यसनम् अगणय्य प्रत्येकबुद्धाय पूपलिका प्रतिपादिता । तस्य विप्रहर्षसंजननार्थं विततपक्ष इव हंसराजो गगनतलम् अभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धः । ततः कोट्टमल्लकस् तद् अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा मूलनिकृत्ता इव द्रुमः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: यन् मे सिद्धव्रतो दक्षिणीयः पूपलिकया प्रतिपादितः, अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यत्र यत्र जायेय, तत्र तत्रोच्चकुलीनः स्याम्*, एवंविधानां च धर्माणां लाभी स्याम्*, प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन कोट्टमल्लकः, अयम् असौ भद्रिकः । यत् तेन प्रत्येकबुद्धः पूलिकया प्रतिपादितः, तस्य कर्मणो vipÃkenìhye शाक्ये प्रत्यागतः । भूयः काश्यपे भगवति प्रव्रजितो बभूव । तत्रानेन दश वर्षसहस्राणि ब्रह्मचर्यावासः प्रतिपालितः । तेनेदानीम् आर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 227 -------------------- ******************************************************* AVÁ_90 rëÂrapÃla÷ | (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः स्थूलकोष्ठम् उपनिश्रित्य विहरति स्थूलकोष्ठकीये वनषण्डे । तेन खलु समयेन स्थूलकोष्ठके कौरव्यो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* | एकपुत्रम् इव राज्यं पालयति । तस्य भ्रातृपुत्रो rëÂrapÃlo नाम्ना अभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य विनयकालम् अवेक्ष्य भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतः स्थूलकोष्ठकं पिण्डाय प्रविष्टः । ददर्श rëÂrapÃlo बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चास्य भगवतो ऽन्तिके चित्तं प्रसन्नम्* | स प्रसादजातो भगवतः पादयोर् निपत्य प्रव्रज्यां याचते । ततस् तं भगवान् आह: वत्स अनुज्ञातो ऽसि मातापितृभ्याम् इति? rëÂrapÃla÷ कथयति: नो भदन्तेति । भगवान् आह: न हि वत्स तथागता वा तथागतश्रावका वा अनुज्ञातं मातापितृभ्यां प्रव्राजयन्ति, उपसंपादयन्ति चेति ॥ ततो rëÂrapÃlo मातापित्रोः सकाशम् उपसंक्रान्तः । उपसंक्रम्य बुद्धस्य वर्णं bhëate: दृष्टो मया bhagavä छाक्यमुनिः सम्यक्संबुद्धः । स्फीतं चक्रवर्तिराज्यम् अपहाय प्रव्रजितः षष्टिं चान्तःपुरसहस्राणि । मुण्डः संघाटिप्रवृत्तो ऽस्मिन्न् एव स्थूलकोष्ठके पिण्डपातम् अटति । तद् अर्हतो युवां माम् अनुज्ञातुम्*: यद् अहं तं भगवन्तं प्रव्रजितम् अनुप्रव्रजेयम् इति । ततो ऽस्य मातापितरौ नानुजानीतः । ततस् तेनैको भक्तच्छेदः कृतः । द्वौ त्रयो वा यावच् छड् भक्तच्छेदाः कृताः ॥ अथ rëÂrapÃlasya मातापितरौ येन rëÂrapÃlo गृहपतिपुत्रस् तेनोपसंक्रान्तौ । उपसंक्रम्य rëÂrapÃlaæ गृहपतिपुत्रम् इदम् अवोचताम्*: यत् खलु तात rëÂrapÃla जानीयाः: त्वं हि सुकुमारः सुखैषी । न त्वं जानको दुःखस्य । दुष्करं ब्रह्मचर्यम्*, दुष्करं प्राविवेक्यम्*, दुरभिरमम् एकत्वम्*, दुरभिसंबोधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्* | इहैव त्वं तात rëÂrapÃla निषद्य कामांश् च परिभुङ्क्ष्व, दानानि च देहि, पुण्यानि च कुरु । एवम् उक्ते rëÂrapÃlo गृहपतिपुत्रस् तूष्णीम्* ॥ -------------------- वैद्य, p. 228 -------------------- अथ rëÂrapÃlasya गृहपतिपुत्रस्य मातापितरौ ज्ञातीन् उद्योजयतः: अङ्ग तावज् ज्ञातयः तातं rëÂrapÃlam उत्थापयत । अथ rëÂrapÃlasya गृहपतिपुत्रस्य ज्ञातयो येन rëÂrapÃlo गृहपतिपुत्रस् तेनोपसंक्रान्ताः । उपसंक्रम्य rëÂrapÃlaæ गृहपतिपुत्रम् एवम् अवोचन्: यत् खलु तात rëÂrapÃla जानीयाः: त्वं हि सुकुमारः सुखैषी । न त्वं जानको दुःखस्य । दुष्करं ब्रह्मचर्यम्, दुष्करं प्राविवेक्यं, दुरभिरमम् एकत्वम्, दुरभिसंबोधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्* | इहैव त्वं तात rëÂrapÃla निषद्य कामांश् च परिभुङ्क्ष्व, दानानि च देहि, पुण्यानि च कुरु । एवम् उक्ते rëÂrapÃlo गृहपतिपुत्रस् तूष्णीम्* ॥ अथ rëÂrapÃlasya गृहपतिपुत्रस्य मातापितरौ rëÂrapÃlasya गृहपतिपुत्रस्य वयस्यकान् उद्योजयतः: अङ्ग तावत् कुमाराः, तातं rëÂrapÃlam उत्थापयत । अथ rëÂrapÃlasya गृहपतिपुत्रस्य वयस्यका येन rëÂrapÃlo गृहपतिपुत्रस् तेनोपसंक्रान्ताः । उपसंक्रम्य rëÂrapÃlaæ गृहपतिपुत्रम् इदम् अवोचन्: यत् खलु सौम्य rëÂrapÃla जानीयाः: त्वं हि सुकुमारः सुखैषी । न त्वं जानको दुःखस्य । दुष्करं ब्रह्मचर्यम्, दुष्करं प्राविवेक्यं, दुरभिरमम् एकत्वम्, दुरभिसंबोधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्* | इहैव त्वं सौम्य rëÂrapÃla निषद्य कामांश् च परिभुङ्क्ष्व, दानानि च देहि, पुण्यानि च कुरु । एवम् उक्ते rëÂrapÃlo गृहपतिपुत्रस् तूष्णीम्* ॥ अथ rëÂrapÃlasya गृहपतिपुत्रस्य वयस्यका येन rëÂrapÃlasya गृहपतिपुत्रस्य मातापितरौ तेनोपसंक्रान्ताः । उपसंक्रम्य rëÂrapÃlasya गृहपतिपुत्रस्य मातापितराव् इदम् अवोचन्*: अम्ब तात, अनुजानीतं सौम्य rëÂrapÃlaæ प्रव्रजितुं सम्यग् एव श्रद्धया अगराद् अनगारिकाम्*, किं मृतेन करिष्यथ? सचेत् तातः प्रव्रज्यायाम् अभिरंस्यते, जीवन्तम् एनं द्रक्ष्यध्वे । सचेन् नाभिरमते, का अन्या पुत्रस्य गतिर् अन्यत्र मातापितराव् एव । एवम् आवां कुमारकाः तातं rëÂrapÃlam अनुजानीयावः । सचेत् प्रव्रज्योपदर्शिष्य{त्य् आत्मानम्*} ॥ अथ rëÂrapÃlo गृहपतिपुत्रो ऽनुपूर्वेण कायस्य स्थामं च बलं च संजनय्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवत्पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्* | एकान्ते स्थितो rëÂrapÃlo गृहपतिपुत्रो भगवन्तम् इदम् अवोचत्*: अनुज्ञातो ऽस्मि भगवन् मातापितृभ्याम्* | लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* | चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम्* | लब्धवान् rëÂrapÃlo गृहपतिपुत्रः स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* | स एवं प्रव्रजितः सन्न् इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो -------------------- वैद्य, p. 229 -------------------- विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां {आरण्यकानां }यदुत rëÂrapÃlo भिक्सुर् इति ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त rëÂrapÃlena कर्माणि कृतानि, yenìhye राजकुले प्रत्याजत इति । अभिरूपो दर्शनीयः प्रासादिकः । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: rëÂrapÃlenaiva भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । rëÂrapÃlena कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_90.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि विदेहराजः सपरिवारः परचक्रवित्रासितो ऽटवीम् अनुप्राप्तः । स मध्याह्ने तीक्ष्णसूर्यरश्मिपरितापितः सबलौघ इतश् चामुतश् च परिभ्रमति, मार्गं च नासादयति । असति च बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । यावद् अन्यतरः प्रत्येकबुद्धस् तस्मिन् कान्तारमार्गे प्रतिवसति । तेन कारुण्यम् उत्पाद्य तस्य विदेहराजस्य मार्गो व्यपदिष्टः, पानीयह्रदश् च दर्शितः, येन स राजा इष्टेन जीवितेनाच्छादितः । ततो राज्ञा प्रसादजातेन स्वनगरम् आनीय त्रैमास्यं सर्वोपकरणैर् उपस्थितः । परिनिर्वृतस्य चास्य शरीरस्तूपं कारयामास । प्रणिधानं च कृतवान्: अहम् अप्य् एवंविधानां गुणानां लभी स्याम्*, प्रतिविशिष्टतरं च शास्तारम् आरागयेयं मा विरागयेयम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अयं स rëÂrapÃla÷ | अपराण्य् अपि rëÂrapÃlena कर्माणि कृतान्य् उपचितानि । अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तेन खलु समयेन वाराणस्यां नगर्यां कृकी राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* | धार्मिको धर्मराजो धर्मेण राज्यं कारयति । तस्य कनीयान् पुत्र ऋषिपतनं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् -------------------- वैद्य, p. 230 -------------------- चास्य भगवतो ऽन्तिके चित्तम् अभिप्रसन्नम्* | प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । ततो ऽस्य भगवता काश्यपेन धर्मो देशितः । तेन प्रसादजातेन भगवान् काश्यपः सपरिवार उपस्थितः । शरणगमनशिक्षापदानि गृहीतानि । परिनिर्वृतस्य च स्तूपे kanÅyä छत्रम् आरोपितवान्* | किं मन्यध्वे भिक्षवो यो ऽसौ राजपुत्रः, अयम् एवासौ rëÂrapÃlas तेन कालेन तेन समयेन । अपराण्य् अपि rëÂrapÃlena कर्माणि कृतान्य् उपचितानि । भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां महानगर्याम् अन्यतमो मूलिको ब्राह्मणः । स मूलानाम् अर्थे ऽन्यतमं पर्वतम् abhirƬha÷ | तेन तत्र पर्यटता वनान्ते ग्लानः प्रत्येकबुद्धो दृष्टः । ततस् तेन प्रसादजातेन तस्योपस्थानं कृतम्* | यदा ग्लान्याद् व्युत्थितः, तदा पिण्डकेन प्रतिपाद्य प्रणिधानं कृतम्*: अहम् अप्य् एवंविधानां {गुणानां} लभी स्याम्*, प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मूलिको ब्राह्मणः, अयम् एवासौ rëÂrapÃla÷ | तस्य कर्मणो विपाकेन संसारे न कदाचिद् दुःखम् अनुभूतवान्* | इदानीम् अप्य् ìhye राजकुले प्रत्याजातो ऽभिरूपो दर्शनीयः प्रासादिकः । तेनैव हेतुनार्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 231 -------------------- दशमो वर्गः । तस्योद्दानम्*: सुभूतिः स्थविरश् चापि हस्त लेकुञ्चिकस् तथा । संसारो गुप्तिकश् चापि विरूपो गङ्गिकेन च । दीर्घनखः संगीतिश् च वर्गो भवति समुद्दितः ॥ ******************************************************* AVÁ_91 सुभूतिः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । यदा भगवता अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य श्रावका नियुक्तास् तेषु जनपदेषु विनेयजनानुग्रहार्थम्*, तदा ये ऽध्यायिनस् ते सुमेरुपरिषण्डायां ध्यानपरा स्थिताः । यावत् सुपर्णिपक्षिराजेन महासमुद्रान् नागपोतलक उद्धृतः । स तं सुमेरुपरिषण्डायाम् आरोप्य भक्षयितुम् आरब्धः । ततो नागपोतलको जीविताद् व्यपरोप्यमाणो महाश्रावकाणाम् अन्तिके चित्तम् अभिप्रसाद्य कालगतः ॥ स कालं कृत्वा श्रावस्त्यां भूतिर् नाम ब्राह्मणः, तस्याग्रमहिष्याः कुक्षाव् उपपन्नः । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य पिता भूतिः, तस्माद् भवतु दारकस्य सुभूतिर् इति नामेति । सुभूतिर् दारक उन्नीतो वर्धितो महान् सम्वृत्तः । स पूर्वेण हेतुबलाधानेन अतीव रोषणः क्रोधपर्यवस्थानबहुलो मातापितृभ्याम् आथर्वणाद् विनिवर्त्य ऋषिषु प्रव्राजितः । स च तत्र ध्यानपरः संयतो ऽन्यतरद् वनषण्डम् उपनिश्रित्य विहरति । तत्र च वनषण्डे देवता प्रतिवसति दृष्टसत्या । तस्याः कारुण्यम् उत्पन्नम्*: अयं कुलपुत्रः क्रोधपर्यवस्थानबहलो विशेषं नाधिगच्छति । यन्व् अहम् एनं भगवद्दर्शने नियोजयेयम् इति । ततस् तया देवतया सुभूतेः पुरस्ताद् बुद्धस्य वर्णो bhëito धर्मस्य च संघस्य च । ततः सुभूतेर् भगवद्दर्शनहेतोर् abhilëa उत्पन्नः । ततो देवतया ऋद्ध्यनुभावाद् (स्पेयेर्: ऋद्ध्यानुभावाद्) भगवत्सकाशम् उपनीतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चास्य यो ऽभूत् सत्वेष्व् -------------------- वैद्य, p. 232 -------------------- आघातः, स प्रतिविगतः । ततः प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा सुभूतिना कुलपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* | स दृष्टसत्यो भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन मैत्रीभावनया चित्तं दमयित्वा सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ तत्र आयुष्मान् सुभूतिः समन्वाहर्तुं प्रवृत्तः: कुतो ऽहं च्युतः, कुत्रोपपन्नः केन कर्मणेति । पश्यति: पञ्च जातिशतानि नागेभ्यश् च्युतो नागेष्व् एवोपपन्नः । तस्य बुद्धिर् उत्पन्ना: मया अतीव एवंविधो द्वेषप्रत्ययोपसंभारः कृतः, येनाहं पञ्च जन्मशतानि नागेषूपपन्नः । तेनैव हेतुना महद्व्यसनम् अनुभूतवान्* | इदानीं पुनस् तथा करिष्यामि यत् परेषाम् अन्तिके द्वेषोपसंभारो नोत्पत्स्यते । येन समन्वागतः कायस्य भेदाद् अपायं दुर्गतिं विनिपातं नरकेषूपपद्यते । सो ऽरण्यप्रतिपदं समादाय वर्तते । यदा संघे वा ग्रामे वा देशे वा जनपदे वा भिक्षाहेतोर् विहर्तुकामो भवति, तदा पूर्वतरं गोचरम् अवलोकयति: मा मां कश्चित् कारणेन दृष्ट्वा चित्तं प्रदूषयिष्यति, अन्ततः कुन्तपिपीलका अपीति । स तानीर्यापथेन प्रश्रितेनाभिरमयति । तेन तेषां सत्वानां चित्तप्रसादो भवति । एवंविधां सो ऽर्हत्वप्राप्तो ऽप्य् अपत्रपाम् अनुभवतीति । तत आयुष्मतः सुभूतेर् बुद्धिर् उत्पन्ना: यन्व् अहम् इदानीं महाजनानुग्रहार्थं कुर्याम् इति । ततस् तेन ऋद्ध्या पञ्च सुपर्णिशतानि निर्मितानि, यानि दृष्ट्वा नागा भीतास् त्रस्ता संविग्ना इतश् चामुतश् च संभ्रान्ताः । ततः सुभूतिना ऋद्धिबलेन पुनः परित्राताः । ततस् तेषां प्रसन्नचित्तानां मैत्री व्यपदिष्टा । पुनर् अपि महान्तं नागरूपम् अभिनिर्माय पञ्च गरुडशतान्य् अभिद्रुतानि । तेषाम् अपि भीतानां मैत्री व्यपदिष्टा । एवं तेन नागानां गरुडानां च पञ्च कुलशतानि विनीतानि । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणाम् अरणाविहारिणां यदुत सुभूतिः कुलपुत्रः ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सुभूतिना कर्माणि कृतानि येनारणाविहारिणाम् अग्रो निर्दिष्ट इति । भगवान् आह: सुभूतिनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुभूतिना कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, -------------------- वैद्य, p. 233 -------------------- न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_91.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तत्रायं प्रव्रजितो बभूव । तत्रानेन दानप्रदानानि दत्तानि, दशवर्षस्हस्राणि ब्रह्मचर्यवासः परिपालितः, प्रणिधानं च कृतम्*: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतः: भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति, तस्याहं शासने प्रव्रज्य अरणाविहारिणाम् अग्रः स्याम् इति ॥ # # # कानि कर्माणि कृतानि येन नागेषूपपन्नः? अप्रहीणत्वात् क्लेशानाम् उद्भ्रान्तत्वाद् इन्द्रियाणाम् अपर्यन्तीकृतत्वात् कर्मपथानां शैक्षाशैक्षभिक्षुषु चित्तं प्रदूष्य आशीविषवादेन समुदाचरिताः, तेन नागेषूपपन्नः । यत् तेन दानप्रदानानि दत्तानि, ब्रह्मचर्यवासः परिपालितः, तेनेदानीम् अर्हत्वं साक्षात्कृतम्*, अरणाविहारिणां चाग्रो निर्दिष्टः । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_92 स्थविरः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । अन्यतमः Óre«ÂhŠìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता, न प्रसूयते । यावद् भूयस् तयैव सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पुत्रो जातः । स प्रथमगर्भो यथावस्थितः एव मातुर् उदरे । यावत् तस्याः क्रमशो दश -------------------- वैद्य, p. 234 -------------------- पुत्रा जाताः । स प्रथमगर्भो मातुर् उदरस्थ एव । यावद् असौ गृहपतिपत्नी ग्लान्यपतिता । सा उपस्थीयते मूलगण्डपत्रपुष्पफलभैषज्येन । न चासौ व्याधिर् उपशमं गच्छति । यदा चास्या मरणान्तिकी वेदना प्रादुर्भूता नचिरेण कालं करिष्यतीति, तदा तया स्वामी उक्तः: यत् खल्व् आर्यपुत्र जानीयाः ममात्र प्रथमगर्भो ऽवतिष्ठते । यदाहं मृता भवामि, तदा दक्षिणपार्श्वं शस्त्रेण घातयित्वा ततः प्रथमस्थितं दारकम् उद्धरेथाः । इत्य् उक्त्वा: सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्* ॥ AVÁ_92.1 ॥ इत्य् उक्त्वा कालधर्मेण संयुक्ता ॥ तस्याः कालगताया नीलपीतलोहितावदातैर् वस्त्रैः शिबिकाम् (स्पेयेर्: शिविकाम्) अलंकृत्य शीतवनं श्मशानं नीत्वा जीवको (स्पेयेर्: जीविको) वैद्यराज आहूतः । एष च शब्दो राजगृहे नगरे समन्ततो विसृतः: एवम् अमुकस्त्रिया इयन्ति वर्षाणि गर्भः स्थितः, तस्याश् चान्ये दश पुत्रा जाताः, न चासौ प्रथमतरम् अवस्थितो गर्भो निर्गतः । अद्य जीवको वैद्यराजः शस्त्रेण मृताया उदरं घातयित्वा तं प्रथमस्थितं दारकम् उद्धरिष्यतीति । तं शब्दं श्रुत्वा कुतूहलाद् बहूनि प्राणिशतसहस्राणि शीतवनश्मशाने संनिपतितानि । पूरणप्रभृतयश् च षट्* शास्तृप्रतिज्ञाः । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: गच्छ आनन्द, भिक्षूणां कथय, भगवान् श्मशानचारिकां गन्तुकामः, यो ऽद्भुतानि द्रष्टुकामः, स आगच्छत्व् इति । यावद् भगवान् Ãj¤Ãtakauï¬inyabëpamahÃnÃmÃniruddhaÓÃriputramaudgalyÃyanakÃÓyapÃnandarevataprabh­tibhir महाश्रावकैः परिवृतः शीतवनश्मशानं गतः । जनकायेन च भगवन्तं दृष्ट्वा विवरं कृतम्* | तत्र जीवकेन तस्याः स्त्रिया दक्षिणः कुक्षिः पाटितः । ततः स्वयम् एव निर्गतो वलिपलितचिताङ्गः परिजीर्णशरीरावयवः: परिणतेन्द्रियः कृशो ऽल्पस्थामः । निर्गतमात्रश् च तं जनकायम् अवलोक्य वाचं निश्चारयति स्म: मा भवन्तो गुरुषु गुरुस्थानीयेषु मातापितृष्व् आचार्योपाध्यायेषु खरां वाचं निश्चारयत । मा हैवंविधाम् अवस्थाम् अनुभविष्यथ, यद् अहम् आमाशयपक्वाशययोर् मध्ये षष्टि वर्षाण्य् उषितः । इत्य् उक्त्वा तूष्णीम् अवस्थितः । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: तृप्यत भिक्षवः सर्वभवोपपत्तिभ्यः, तृप्यत सर्वभवोपपत्त्युपकरणेभ्यः, यत्र नाम चरमभविकस्य सत्वस्येयम् अवस्था । तत्र भगवांस् तं दारकम् आमन्त्रयते: स्थविरको ऽसि दारकः? स्थविरको ऽहं भगवन्* | स्थविरको ऽसि दारक? स्थविरको ऽस्मि सुगत । स्थविरक इति संज्ञा जाता । ततो भगवता तदधिष्ठाना तथाविधा धर्मदेशना कृता, यां श्रुत्वा संविग्नैर् बहुभिः सत्वशतैर् महान् विशेषो ऽधिगतः ॥ स च दशवर्षाणि गृहागारम् अध्यास्य सप्ततिवर्षो भगवच्छासने प्रव्रजितः । गृध्रकूटे पर्वते पञ्चविंशत्या भिक्षुभिः सार्धं वर्षा उपगतः । तत्र संघस्थविरेण क्रियाकारं कारितः: न केनचित् पृथग्जनेन प्रवारयितव्यम् इति । त्रयाणां मासानाम् अत्ययाच् चतुर्विंशत्या भिक्षुभिर् अर्हत्वं प्राप्तम्* | स्थविर एकः पृथग्जन एव । ततः संघस्थविरेण प्रवारणायां वर्तमानायां सुबहु paribhëya गणमध्यान् निष्कासितः । स शस्त्रम् आदाय कुटिं प्रविश्य रुदन् बहुविधं परिदेवते । आह च: -------------------- वैद्य, p. 235 -------------------- आदीप्तं काननं सर्वं पर्वता पि पलीकृता । अथेदं पापकं चित्तम् अद्यापि न विमुच्यते ॥ AVÁ_92.2 ॥ शान्ता गिरिनदीशब्दाः परीत्तसलिलोदकाः । अथेदं पापकं चित्तम् अद्यापि न विमुच्यते ॥ AVÁ_92.3 ॥ एते ह्य् अण्डजाः पक्षिणो विरता मन्दघोषकाः । अथेदं पापकं चित्तम् अद्यापि न विमुच्यते ॥ AVÁ_92.4 ॥ पाण्डुपत्रं वनं ह्य् एतच्छीऋनपत्रो वनस्पतिः । अथेदं पापकं चित्तम् अद्यापि न विमुच्यते ॥ AVÁ_92.5 ॥ शस्त्रम् आराधयिष्यामि को न्व् अर्थो जीवितेन मे । कथं पृथग्जनो भूत्वा शास्तारम् उपसंक्रमे ॥ AVÁ_92.6 ॥ इति अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* | धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानाम् एकारक्षाणाम् शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां saptabodhyaÇgakusumìhyÃnÃm अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः, को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम् *{कस्यावरोपितानि परिपाचयेयम्}*, कस्य परिपक्वानि विमोचयेयम्* | आह च: अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ AVÁ_92.7 ॥ यावद् भगवता समन्वाहृत्या चोपसंक्रम्य तथाविधा धर्मदेशना कृता, यां श्रुत्वा स्थविरकेण इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ -------------------- वैद्य, p. 236 -------------------- ततः स्थविरो ऽर्हत्वप्राप्तः समन्वाहर्तुं प्रवृत्तः: ममापि कश्चिद् विनेय इति । पश्यति पञ्चमात्राणि वणिक्शतानि कालिकावातवित्रासितानि अपायाद् व्यसनाभिमुखानि, मया तस्माद् भयात् परित्रातव्यानीति । तेन मम विनेया भविष्यन्तीति । ततः स्थविरेण ऋद्ध्या गत्वा तस्माद् भयात् परित्राताः । ततः प्रसादजाताः सर्व एव प्रव्रजिताः, मनसिकारश् चैष दत्तः । तैः सर्वैर् एव युज्यमानैर् घटमानैर् व्यायच्छमानैः सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | तेषां च गुणेषु न कश्चित् प्रत्यक्षः । षड्वर्गिका अवध्यायितुं प्रवृत्ताः: महल्लेन भूत्वा पञ्च सार्धविहारिणां (स्पेयेर्: सार्धंविहारिणां) शतानि उपस्थापितानि । एते ऽप्य् एवम् एव विनीता भविष्यन्तीति ॥ तत आयुष्मान् आनन्दः सब्रह्मचारिवत्सलः परानुग्रहप्रवृत्त आयुष्मन्तं स्थविरकनामान् उद्भावयितुकामो येनायुष्मान् स्थविरनामा तेनोपसंक्रान्तः । उपसंक्रम्य आयुष्मता स्थविरेण स्थविरनाम्ना भिक्षुणा सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णः । एकान्ते निषण्ण आयुष्मान् आनन्दः स्थविरं स्थविरकनामन् इदम् अवोचत्*: पृच्छेम वयम् आयुष्मन्तं स्थविरं स्थविरकनामानं कंचिद् एव प्रदेशम्*, सचेद् अवकाशं कुर्याः प्रश्नस्य व्याकरणाय । आयुष्मन्न् आनन्द, श्रुत्वा ते वेदयिष्ये । अरण्यगतेनायुष्मन् स्थविर भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन कतमे धर्मा अभीक्ष्णं मनसिकर्तव्याः? आह: अरण्यगतेन आयुष्मन्न् आनन्द भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन द्वौ धर्माव् अभीक्ष्णं मनसिकर्तव्यौ: शमथश् च विपश्यना च । शमथः (स्पेयेर्: शमथ) स्थविर आसेवितो भावितो बहुलीकृतः कम् अर्थं प्रत्यनुभवति? विपश्यना आसेविता भाविता बहुलीकृता कम् अर्थं प्रत्यनुभवति? शमथ आयुष्मन्न् आनन्द आसेवितो भावितो बहुलीकृतो विपश्यनाम् आगम्य विमुच्यते । विपश्यना आसेविता भाविता बहुलीकृता शमथम् आगम्य विमुच्यते । शमथविपश्यनापरिभावितम् आयुष्मन्न् आनन्द श्रुतवतः आर्यश्रावकस्य चित्तं धातुशो विमुच्यते । तत्र स्थविर कतमे धातवः? यश् चायुष्मन्न् आनन्द प्रहाणधातुः, यश् च विरागधातुः, यश् च निरोधधातुः । कस्य नु स्थविर प्रहाणात् प्रहाणधातुर् इत्य् उच्यते? कस्य विरागाद् विरागधातुर् इत्य् उच्यते? कस्य निरोधान् निरोधधातुर् इत्य् उच्यते? सर्वसंस्काराणाम् आयुष्मन्न् आनन्द प्रहाणात् प्रहाणधातुर् इत्य् उच्यते । सर्वसंस्काराणां विरागाद् विरागधातुर् इत्य् उच्यते । सर्वसंस्काराणां निरोधान् निरोधधातुर् इत्य् उच्यते । अथायुष्मान् आनन्दः स्थविरस्य स्थविरकनाम्नो भिक्षोर् bhëitam अभिनन्द्यानुमोद्य येन पञ्च भिक्षुशतानि तेनोपसंक्रान्तः । उपसंक्रम्य पञ्च भिक्षुशतानीदम् अवोचत्*: अरण्यगतेनायुष्मन्तो भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन कतमे धर्मा अभीक्ष्णं मनसिकर्तव्याः? अरण्यगतेन आयुष्मन्न् आनन्द भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन द्वौ धर्माव् अभीक्ष्णं मनसिकर्तव्यौ: शमथश् च विपश्यना च । शमथ आयुष्मन्त आसेवितो भावितो बहुलीकृतः कम् अर्थं प्रत्यनुभवति? विपश्यना आसेविता भाविता बहुलीकृता कम् अर्थं प्रत्यनुभवति? शमथ आयुष्मन्न् आनन्द आसेवितो भावितो बहुलीकृतो विपश्यनाम् आगम्य विमुच्यते । विपश्यना आसेविता भाविता बहुलीकृता शमथम् आगम्य विमुच्यते । शमथविपश्यनापरिभावितम् आयुष्मन्न् आनन्द श्रुतवतः -------------------- वैद्य, p. 237 -------------------- आर्यश्रावकस्य चित्तं धातुशो विमुच्यते । तत्र आयुष्मन्तः कतमे धातवः? यश् चायुष्मन्न् आनन्द प्रहाणधातुः, यश् च विरागधातुः, यश् च निरोधधातुः । कस्य नु आयुष्मन्तः प्रहाणात् प्रहाणधातुर् इत्य् उच्यते? कस्य विरागाद् विरागधातुर् इत्य् उच्यते? कस्य निरोधान् निरोधधातुर् इत्य् उच्यते? सर्वसंस्काराणाम् आयुष्मन्न् आनन्द प्रहाणात् प्रहाणधातुर् इत्य् उच्यते । सर्वसंस्काराणां विरागाद् विरागधातुर् इत्य् उच्यते । सर्वसंस्काराणां निरोधान् निरोधधातुर् इत्य् उच्यते ॥ आयुष्मान् आनन्दः पञ्चानां भिक्षुशतानां bhëitam अभिनन्द्यानुमोद्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्* | एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्*: अरण्यगतेन भदन्त भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन कतमे धर्मा अभीक्ष्णं मनसिकर्तव्याः? अरण्यगतेनानन्द भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन द्वौ धर्माव् अभीक्ष्णं मनसिकर्तव्यौ: शमथश् च विपश्यना च । शमथो भदन्त आसेवितो भावितो बहुलीकृतः कम् अर्थं प्रत्यनुभवति? विपश्यना आसेविता भाविता बहुलीकृता कम् अर्थं प्रत्यनुभवति? शमथ आनन्द आसेवितो भावितो बहुलीकृतो विपश्यनाम् आगम्य विमुच्यते । विपश्यना आसेविता भाविता बहुलीकृता शमथम् आगम्य विमुच्यते । शमथविपश्यनापरिभावितानन्द श्रुतवत आर्यश्रावकस्य चित्तं धातुशो विमुच्यते । तत्र भदन्त कतमे धातवः? यश् चानन्द प्रहाणधातुः, यश् च विरागधातुः, यश् च निरोधधातुः । कस्य नु भदन्त प्रहाणात् प्रहाणधातुर् इत्य् उच्यते? कस्य विरागाद् विरागधातुर् इत्य् उच्यते? कस्य निरोधान् निरोधधातुर् इत्य् उच्यते? भगवान् आह: सर्वसंस्काराणाम् आनन्द प्रहाणात् प्रहाणधातुर् इत्य् उच्यते । सर्वसंस्काराणां विरागाद् विरागधातुर् इत्य् उच्यते । सर्वसंस्काराणां निरोधान् निरोधधातुर् इत्य् उच्यते । आश्चर्यं भदन्त, यावच् छास्तुः श्रावकाणां च अर्थेनार्थः, पदेन पदम्*, व्यञ्जनेन व्यञ्जनं संस्यन्दते समेति यदुताग्रपदैः । तत् कस्य हेतोः? इहाहं भदन्त येन स्थविरः स्थविरकनामा भिक्षुस् तेनोपसंक्रान्तः । उपसंक्रम्य स्थविरं स्थविरकनामानं भिक्षुम् एतम् एवार्थम् एभिः पदैर् एभिर् व्यञ्जनैः प्रश्नं पृष्टवान्* | तेन मम एष एवार्थ एभिः पदैर् एभिर् व्यञ्जनैः प्रश्नं पृष्टेन व्याकृतः, तद्यथैतर्हि भगवता । सो ऽहम् आयुष्मतः स्थविरस्य स्थविरनाम्नो भिक्षोर् bhëitam अभिनन्द्यानुमोद्य येन पञ्च भिक्षुशतानि तेनोपसंक्रान्तः । उपसंक्रम्य पञ्च भिक्षुशतान्य् एतम् एवार्थम् एभिः पदैर् एभिर् व्यञ्जनैः प्रश्नं पृष्टवान्* | तैर् अपि मम एष एवार्थ एभिः पदैर् एभिर् व्यञ्जनैः प्रश्नं पृष्टैर् व्याकृतः, तद्यथैतर्हि भगवता । तद् इदं भदन्त आश्चर्यं यावच् छास्तुः श्रावकाणां च अर्थेनार्थः, पदेन पदम्*, व्यञ्जनेन व्यञ्जनं संस्यन्दते समेति यदुताग्रपदैः ॥ कं पुनस् त्वम् आनन्द स्थविरकं भिक्षुं संजानीयाः? स्थविरको भदन्त भिक्षुर् अर्हन् क्षीणाश्रवः कृतकृत्यः कृतकरणीयो ऽपहृतभारो ऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः । तान्य् अपि भिक्षुशतानि सर्वाण्य् अर्हन्ति क्षीणास्रवाणि कृतकृत्यानि कृतकरणीयान्य् अपहृतभाराण्य् अनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तानि ॥ -------------------- वैद्य, p. 238 -------------------- यदा भगवता आयुष्मतानन्देन स्थविरकस् ते च भिक्षव उद्भाविताः प्रकाशिताश् च, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त स्थविरकेण कर्माणि कृतान्य् उपचितानि, येन षष्टि वर्षाणि मातुः कुक्षाव् उषितः, कानि कर्माणि कृतानि येन धन्धः संवृत्तः परमधन्धः, प्रव्रज्य चार्हत्वं साक्षात्कृतम्*? भगवान् आह: स्थविरकेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । स्थविरकेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_92.8 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तत्रान्यतरः श्रेष्ठीपुत्रः स्थविरसकाशे प्रवजितः । स च स्थविरो ऽर्हन्, स रागविप्रहीणः । यावत् तत्र देशे पर्व प्रत्युपस्थितम्* | ततस् तरुणभिक्षुणा स्थविर उत्थाप्यते: उत्तिष्ठ गोचरग्रामं गमिष्याव इति । स्थविर आह: वत्स अद्यापि प्रग् एव, गच्छ तावत् कुशलपक्षं प्रतिजागृहीति । द्विर् अपि त्रिर् अपि तरुणभिक्षुणा स्थविर उत्थाप्यते: उत्तिष्ठ गोचरग्रामं गमिष्याव इति । द्विर् अपि त्रिर् अपि स्थविर आह: वत्स, अद्यापि प्रग् एव, गच्छ तावत् कुशलपक्षं प्रतिजागृहीति । ततस् तेन तरुणभिक्षुणा आहारगृद्ध्रेण (स्पेयेर्: आहारगृध्रेण) खरं वाक्कर्म निश्चारितम्* | # # # # # # || # # # {मा स्वपिहि गृहे षष्टि वर्षसहस्राणि}, तस्य कर्मणो विपाकेन षष्टि वर्षसहस्राणि मातुः कुक्षाव् उषितः । यद् अभूद् धर्ममात्सर्यं तेन दुःप्रज्ञः, कृच्छ्रेणेन्द्रियाणि परिपाचितानि । यद् अनेन तत्र पठितं स्वाध्यायितं स्कन्धकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतम्*, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | तस्मात् तर्हि भिक्षवो वाग्दुश्चरितप्रहाणाय व्यायन्तव्यम्* | एते दोषा न भविष्यन्ति, ये स्थविरकस्य पृथग्जनभूतस्य । एष एव गुणगणो भविष्यति यस् तस्यैवार्हत्वं प्राप्तस्य । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 239 -------------------- ******************************************************* AVÁ_93 हस्तकः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमः Óre«ÂhŠìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः प्रकृतिजातिस्मरश् च । स स्वकं हस्तं गृहीत्वा आलिङ्गते चुम्बति परिष्वजति, वाचं bhëate: अहो बत मे हस्तकौ सुचिरेण लब्धौ, अहो बत मे हस्तकौ सुचिरेण लब्धकाव् इति । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अयं जातमात्र एव हस्ताव् आलिङ्गते चुम्बति, तस्माद् भवतु दारकस्य हस्तक इति नामेति । हस्तको दारक अष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | यदा तत्र देशे किंचिद् भवति भयम्*, तदा स जनकायो भीत इतश् चामुतश् चोद्भ्रान्तो भाण्डं गोपायति । स तु हस्तौ गोपायति, जनकायस्य चैवं कथयति: मा भवन्तो दक्षिणीयेषु चित्तं प्रदूषयत, मा परुषां वाचं bhëayadhvam*, अहो बत मे हस्तकौ सुचिरेण लब्धकौ, अहो बत मे हस्तकौ सुचिरेण लब्धकाव् इति ॥ यावद् अपरेण समयेन हस्तको जेतवनं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* | स प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । ततो ऽस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा हस्तकेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* | स दृष्टसत्यो मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो -------------------- वैद्य, p. 240 -------------------- भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । सो ऽर्हत्वप्राप्तो ऽप्य् एवम् एव भिक्षूणां धर्मं देशयति: मा भवन्तो दक्षिणीयेषु चित्तं प्रदूषयत, मा खरां वाचं निश्चारयत । अहो बत मे हस्तकौ सुचिरेण लब्धकौ, अहो बत मे हस्तकौ सुचिरेण लब्धकाव् इति ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त हस्तकेन कर्माणि कृतान्य् उपचितानि येनार्हत्वप्राप्तो ऽप्य् एवम् एव कथयति: अहो बत मे हस्तकौ सुचिरेण लब्धकौ, अहो बत मे हस्तकौ सुचिरेण लब्धकाव् इति । भगवान् आह: प्रत्यक्षकर्मफलदर्शी भिक्षवो ऽयं पुद्गलः । इच्छथ यूयम् अवधारयितुम्*? एवं भदन्त । हस्तकेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । हस्तकेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_93.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावत् तत्र द्वौ भिक्षू संशीलिकौ । तत्रैको बहुश्रुतो ऽर्हन्*, द्वितीयो ऽल्पश्रुतः पृथग्जनश् च । तत्र यो ऽसाव् अर्हन्* बहुश्रुतः, स ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां बहूनि च निमन्त्रणकानि प्रतिलभते । स तं संशीलिकभिक्षुं यत्र निमन्त्रितो भवति, तत्र पश्चाच्छ्रमणं नयति । यावद् अन्यतमस्मिन् दिवसे ऽर्हन् निमन्त्रितः । निमन्त्रणकं गन्तुकामस् तं पश्चाच्छ्रमणम् आगच्छति, न च प्रतिलभते । ततस् तेन तस्यादर्शनाद् अन्यो भिक्षुर् नीतः । यावत् तत्र तरुणभिक्षुभिर् औद्धत्याभिप्रायैर् एवम् उक्तम्*: पश्यत भदन्ता यावत् तेनायं पश्चाच्छ्रमणो ऽद्य न नीतो ऽन्यो नीत इति । ततस् तेन क्रोधाभिभूतेनार्हतो ऽन्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितम्* | # # # # # # # # # # # # तेन पञ्च जन्मशतान्य् अहस्तो जातः । यदा आशयतो विप्रतिसारजातेन अत्ययम् अत्ययतो देशितं विवृतम् उत्तानीकृतम्*, तेन हस्तौ प्रतिलब्धौ । यत् पुनस् तेन पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलम् -------------------- वैद्य, p. 241 -------------------- आयतनकौशलं प्रतीत्यसमुत्पादकौशलं च कृतम्*, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_94 लेकुञ्चिकः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमो ब्रह्मण ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो दुर्वर्णो दुर्दर्शनो ऽवहोडिमकः । जातमात्रस्य चास्य मातुः स्तनाभ्यां क्षीरम् अन्तर्हितम्* | यावत् तेन ब्राह्मणेन तस्यान्या धात्री आनीता । तस्या अपि क्षीरम् अन्तर्हितम्* | तस्य दारिकस्य कर्मविपाकतः । यदास्य क्षीरसंभवः सर्वैर् अप्य् उपायैर् न संभवति, तदासौ लेहेनोद्भृतः (स्पेयेर्: लेहेनोद्धृतः) | तस्य लेकुञ्चिक इति नामधेयं कृतम्* | सो ऽल्पेशाख्यो ऽल्पपुण्यश् च ॥ यदा महान् संवृत्तस् तदा उदरपूरणम् अपि नासादयति । पश्यति च भिक्षून् सुनिवसितान् सुप्रावृतान् भ्रमरसदृशानि पात्राणि गृहीत्वा श्रावस्तीं पिण्डाय प्रविशतः । तांश् च पूर्णहस्तान् पूर्णपात्रान् प्रतिनिष्क्रामतः । तस्य दृष्ट्वा भगवच्छासने pravrajyÃbhilëa उत्पन्नः । स मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितो ऽप्य् उदरपूरणं नासादयति । तेन तेनैव संवेगेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ -------------------- वैद्य, p. 242 -------------------- यावद् असाव् अपरेण समयेन भगवतो गन्धकुटीं संमार्जितुं प्रवृत्तः । स तां संमृज्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्* | ततस् तेन प्रभूतः प्रणीतश् च पिण्डपात आसादितः, येनास्य संतर्पितानीन्द्रियाणि महाभूतानि । ततस् तेन संतर्पितेन्द्रियेण कृत्स्ना रात्रिर् ध्यानविमोक्षसमापत्तिभिर् अतिनामिता । ततो ऽस्य बुद्धिर् उत्पन्ना: शोभनो ऽयम् उपायो यन्व् अहं भिक्षुसंघं विज्ञापयेयम् इति । तेन सर्व एव भिक्षुसंघो विज्ञापितः: अहं भदन्त अल्पपुण्यो यदा गन्धकुटीं संमृज्य पिण्डपातं प्रविशामि, तदा तृप्तिं लभे । तन् मे संघः कारुण्यं करोतु, नान्येन भगवतो गन्धकुटी saæmrëÂavyeti । ततः संघेन क्रियाकारः कृतः: न केनचिद् भगवतो गन्धकुटी saæmrëÂavyeti । स विस्रब्धो गन्धकुटीं संमृज्य पश्चाच् छ्रावस्तीं पिण्डाय प्रविशति ॥ तस्मिंश् च समये Ãyu«mä छारद्वतीपुत्रः पञ्चशतपरिवारो जनपदे वर्षोषितः श्रावस्त्याम् अभ्यागतः । ततः शास्तुर् गौरवजातो गन्धकुटीं संमार्ष्टुम् आरब्धः । स आयुष्मता लेकुञ्चिकेन लक्षितः । तेनोच्यते: स्थविर उदरे मम प्रहारो दत्तः, यत् ते गन्धकुटी संमृष्टेति । स्थविरः प्राह: कथम् इति? लेकुञ्चिकः कथयति: स्थविर, यदाहं गन्धकुटीं न संमार्जितवांस् तदा पिण्डपातं नासादयामीति । ततः स्थविरशारिपुत्रेणोक्तम्: यद्य् एवम् अहम् अन्यत्र निमन्त्रितः । अल्पोत्सुकस् त्वं भव । अहं तत्र तुभ्यं पिण्डपातं दास्यामीति । ततः स्थविरशारिपुत्रः पञ्चशतपरिवारो निमन्त्रणकं प्रस्थितः । लेकुञ्चिको ऽपि तेनैव सार्धं संप्रस्थितः । यदा गृहपतेर् गृहसमीपं गतस् तदा लेकुञ्चिकस्य कर्मविपाकेन तस्मिन् गृहे महान् कलहः समुत्पन्नः । तत आयुष्मतो लेकुञ्चिकस्यैतद् अभवत्: ममाल्पपुण्यतया तत्र कलहो जात इति । ततः प्रतिनिवृत्य विहारं गत्वा भक्तच्छेदम् अकरोत्* | ततो द्वितीये दिवसे स्थविरशारिपुत्रेणोच्यते: किमर्थं त्वं न गत इति । तेनोक्तम्*: स्थविरेण नावगतम्*: ममाल्पपुण्यतया यादृशस् तत्र कलहो जात इति । ततः स्थविरशारिपुत्रेणान्यत्र दिवसे तं पुरस्कृत्य तद् गृहं प्रवेशितः । संघमध्ये चोपविष्टस्य सतः प्रदक्षिणश् चाहारो दीयते । तत्र परिवेषकजनो विस्मरति । तेन संघमध्ये द्वितीयो भक्तच्छेदः कृतः ॥ यावद् इयं प्रवृत्तिः स्थविरानन्देन श्रुता । श्रुत्वा च लेकुञ्चिकम् उवाच: तेन हि त्वम् इहैव जेतवने तिष्ठ, अहं ते पिण्डपातम् आनेष्यामीति । स्थविरानन्दस्यैवंविधा स्मृतिः । यदा भगवतो ऽन्तिकाद् अशीतिर् धर्मस्कन्धसहस्राण्य् उद्गृहीतानि # # # | लेकुञ्चिकस्य च कर्मावरणेन स्थविरानन्देन विस्मृतम्* | तत्रानेन तृतीयो भक्तच्छेदः कृतः । चतुर्थे दिवसे स्थविरानन्देनास्थां कृत्वा पिण्डपातो दत्तः । सो ऽपि निर्गच्छतः श्वभिर् अपहृतः । तत्रानेन चतुर्थो भक्तच्छेदः कृतः ॥ -------------------- वैद्य, p. 243 -------------------- पञ्चमे दिवसे स्थविरमौद्गल्यायनेन श्रुत्वा लेकुञ्चिकस्याथाय पिण्डपातं गृहीत्वा ऋद्ध्या संप्रस्थितम्* | लेकुञ्चिकस्य कर्मविपाकेन सुपर्णिना पक्षिराजेन पक्षैः पराहत्य महासमुद्रे पातितः । तत्रानेन पञ्चमो भतच्छेदः कृतः ॥ षष्ठे दिवसे शारिपुत्रेण श्रुतम्* | तस्यैतद् अभवत्*: यन्व् अहं लेकुञ्चिकस्य पिण्डपातं ###################### लेकुञ्चिकस्य कुटिकाद्वारे ऽवस्थितः । ततो लेकुञ्चिकस्य कर्मविपाकेन तद् अपि द्वारं शिलाभिर् आवृतम्* | ततः शारिपुत्रेण ऋद्ध्या मोक्ष्यामीति तत् पात्रं पृथिव्यां स्थापितम्* | तद् अपि लेकुञ्चिकस्य कर्मविपाकेन । अथाशीतिषु योजनसहस्रेषु käcanamayyÃæ पृथिव्याम् अवस्थितम्* | ततो ऽपि स्थविरशारिपुत्रेण ऋद्ध्या समुद्धृत्य तत् पिण्डकं मुखद्वारश्लेषिते पिण्डपाते तस्य कर्मावरणेन तन् मुखम् एकधनं संवृत्तम्* | तत Ãyu«mä छारिपुत्रो लेकुञ्चिकस्याभव्यतां ज्ञात्वा संविग्नः । तेन च भदन्तेन षड् भक्तच्छेदाः कृताः ॥ ततः सप्तमे दिवसे आयुष्माल् लेकुञ्चिकः सत्वानाम् उद्वेजनार्थं कर्मणां चाविप्रणशसंदर्शनार्थं कर्मबलोद्भावनार्थं च भस्मना पात्रं पूरयित्वा बुद्धप्रमुखस्य भिक्षुसंघस्य पुरस्तान् निषद्य उदकेनालोड्य पीत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः । तम् अभिवीक्ष्य भिक्षवः संविग्नाः तस्य शरीरे शरीरपूजां कृत्वा संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त लेकुञ्चिकेन कर्माणि कृतानि, येनार्हत्वप्राप्तो ऽपि षड् भक्तच्छेदान् कृत्वा सप्तमे दिवसे निरुपधिशेषे निर्वाणधातौ परिनिर्वृत इति । भगवान् आह: लेकुञ्चिकेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । लेकुञ्चिकेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_94.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमा गृहपतिपत्नी श्राद्धा भद्रा कल्याणाशया । सा अभीष्णं श्रमणब्राह्मणकृपणवनीपकयाचनकेभ्यो दानानि ददाति । तस्या अपरेण समयेन भर्ता कालगतः । यावद् अस्याः पुत्रः स्वगृहे स्वामी संवृत्तः । स च मत्सरी कुटुकुञ्चकः आगृहीतपरिष्कारः काकाय बलिं न प्रदातुं व्यवस्यति । स श्रमणब्राह्मणकृपणवनीपकान् दृष्ट्वा चित्तं प्रदूषयति । तस्य माता तेनैव पूर्वक्रमेण श्रमणब्राह्मणकृपणवनीपकेभ्यो दानप्रदानान्य् अनुप्रयच्छति । तस्याः पुत्रो मात्सर्याभिभूतः kathayati: amba na me rocate (Speyer: rocyate) | mà दानम् अनुप्रयच्छेति । सा कथयति: पुत्रक इह कुले एष कुलधर्म इति । -------------------- वैद्य, p. 244 -------------------- ततस् तेन पृथग्भक्तेन स्थापिता । तथाप्य् असाव् उपार्धाद् दानम् अनुप्रयच्छति, उपार्धम् आत्मना परिभुञ्क्ते । ततस् तेन मात्सर्याभिभूतेन क्रोधेनावृतबुद्धिना भूयो निवार्यत एव । यदा सर्वावस्थायां न शक्नोति वारयितुम्*, तदा मातरम् उवाच: अम्ब किंचित् करणीयम् अस्ति, अववरकं प्रविशेति । सा ऋजुस्वभावतया अववरकं प्रविष्टा । ततस् तेन द्वारं बद्ध्वा एकं भक्तच्छेदं कारिता । सा कथयति: पुत्र बुभुक्षितास्मीति । ततस् तेन खरं वाक्कर्म निश्चारितम्*: भस्म खादेति । यावत् तेनासौ कृच्छ्रसंकटसंबाधप्राप्ता सकरुणकरुणं विक्रोशमाना षड् भक्तच्छेदान् कारिता, तथापि न प्रतिमुक्ता । कालगता । तदास्य मात्सर्येणावृतस्य मातृवियोगाद् विप्रतिसारो जातः ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिपुत्रः, अयं स लेकुञ्चिकः । यद् अनेन मातुर् अपकारः कृतस् तस्य कर्मणो विपाकेन कल्पम् अवीचौ महानरक उत्पन्नः । तेनैव हेतुना इदानीम् अप्य् अर्हत्वप्राप्तः षड् भक्तच्छेदान् कृत्वा भस्माद् अनाहार एव परिनिर्वृतः । अन्यान्य् अपि भिक्षवो लेकुञ्चिकेन कर्माणि कृतान्य् उपचितानि । भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमो ब्राह्मणो देवतार्चिकः सर्वेषां वाराणसेयानां ब्राह्मणगृहपतीनां सत्कृतो गुरुकृतो मानितः पूजितो ऽभिमतश् च सर्वजनस्य । धर्मता चैषा यद् असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । यावद् अन्यतमः प्रत्येकबुद्धो वाराणसीं पिण्डाय प्रविष्टः । स च तत्र पूर्णहस्तः पूर्णपात्रो निर्गच्छति । तेन ब्राह्मनेन दृष्टः । तस्य मात्सर्यम् उत्पन्नम्* | कथयति: आनय यावत् पात्रं पश्यामीति । असमन्वाहृत्य च श्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तत इति । तेन भदन्तेनोपनामितम्* | ततस् तेन पृथिव्याम् उत्सृज्य पादेनाभिमृदितम्* | ततस् तेन प्रत्येकबुद्धेन भक्तछेदः कृतः । न च तस्य ब्राह्मणस्य विप्रतिसारो जातः ॥ किं मन्यध्वे भिक्षवो यो ऽसौ ब्राह्मणः, अयम् एवासौ लेकुञ्चिकः । भूयः काश्यपे भगवति प्रव्रजितो बभूव । तत्रानेन ब्रह्मचर्यवासः परिपालितः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मणाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ * ****************************************************** AVÁ_95 संसारः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां -------------------- वैद्य, p. 245 -------------------- सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमो गृहपतिर् ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः । स जातमात्र एव गृहम् अवलोक्य वाचं निश्चारयति स्म: दुःखो भवन्तः संसारः, परमदुःखः संसारः । इत्य् उक्त्वा तूष्णीम् अवस्थितः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अयं जातमात्र एव संसार इति घोषयति, तस्माद् भवतु दारकस्य संसार इति नामेति । संसारो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | यदा संसारो दारकः क्रमेण महान् संवृत्तः, स प्रकृतिजातिस्मरत्वाच् च जनकायस्य धर्मं देशयति: मा भवन्तो गुरुषु गुरुस्थानीयेषु मातापितृष्व् आचार्योपाध्यायेषु वा खरवाचं निश्चारयत । दुःखं संसार इति । यावद् अपरेण समयेन इतश् चामुतश् च परिभ्रमञ् जेतवनं निर्गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* | प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता संसारवैराग्यिकी धर्मदेशना कृता, यां श्रुत्वा संसारो दारकः संसारे दोषदर्शी भूत्वा मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । सो ऽर्हत्वप्राप्तो ऽपि भिक्षूणां धर्मं देशयति: मा आयुष्मन्तो गुरुषु गुरुस्थानीयेषु मातापितृष्व् आचार्योपाध्यायेषु {वा} खरवाचं निश्चारयत । दुःखं संसारः, परमदुःखं संसार इति । ++++++++++++++|| भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त संसारेण कर्माणि कृतानि, येन पञ्च जन्मशतानि मृतकुणप एव मातुः कुक्षेर् निर्गतः । प्रव्रज्य -------------------- वैद्य, p. 246 -------------------- चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: संसारेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । संसारेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_95.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । वाराणस्यां नगर्याम् अन्यतमः श्रेष्ठीपुत्रः स्थविरसकाशे प्रव्रजितः । स च स्थविरो ऽर्हन्, स रागविप्रहीणः । यावत् तत्र देशे पर्व समुपस्थितम्* | ततस् तरुणभिक्षुणा स्थविर उत्थाप्यते: उत्तिष्ठ गोचरग्रामं गमिष्याव इति । स्थविर आह: वत्स अद्यापि प्रातर् एव, गच्छ तावत् कुशलपक्षं प्रतिजागृहीति । द्विर् अपि त्रिर् अपि तरुणभिक्षुणा स्थविर उत्थाप्यते: उत्तिष्ठ गोचरग्रामं गमिष्याव इति । द्विर् अपि त्रिर् अपि स्थविर आह: वत्स अद्यापि प्रातर् एव, गच्छ तावत् कुशलपक्षं प्रतिजागृहीति । ततस् तेन तरुणभिक्षुणा रसगृध्रेण खरं वाक्कर्म निश्चारितम्: मा त्वं पञ्चभिर् अपि जन्मशतैर् जीवः कोशान् निर्गच्छ, एषो ऽहं निर्गत इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन तरुणभिक्षुः, अयम् संसारः । यद् अनेनार्हतो ऽन्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितम्*, तस्य कर्मणो विपाकेन पञ्च जन्मशतानि मृतकुणप एव मातुः कुक्षेर् निर्गतः । निर्गतेषु पञ्चसु जन्मशतेषु इदानीम् अनेन मनुष्यत्वम् आसादितम्* | ततस् तत् स्मृत्वा कथयति: दुःखं संसारः, परमदुःखं संसार इति । यद् अनेन विप्रतिसारजातेन स्थविरस्यात्ययो देशितः, ब्रह्मचर्यवासश् च परिपालितः, तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 247 -------------------- ******************************************************* AVÁ_96 गुप्तिकः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । यदा भगवता स्तवकर्णिकनिमन्त्रितेन सौपारके नगरे महाजनविनेयाकर्षणं कृतम्*, तदा सर्वः सौपारकनिवासी जनकायो बुद्धनिम्नो धर्मप्रवणः संघप्राग्भारो व्यवस्थितः ॥ सौपारके नगरे ऽन्यतमो गृहपतिर् ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः जातमात्रस्य सर्वशरीरं पिटकैः स्फुटं संवृत्तम्* | यदा ते पिटकाः स्फुटिताः, तदा एकधनो मांसपिण्डः संस्थितः । पूयशोणितं चास्य शरीरात् प्रघरन् महद्दौर्गन्धं जनयति । ततो ऽस्य पिता ऐश्वर्यबलाधानेन द्रव्यमन्त्रौषधिपरिचारकसमेतः स्वयम् एवारब्धश् चिकित्सां कर्तुम्*, न चासौ व्याधिर् उपशमं गच्छति कर्मबलाधानप्राप्तत्वात्* | स स्वशरीरं तथा विक्षतम् अपत्राप्य परिगृहीतं वस्त्रैर् गोपायति । तस्य गुप्तिक इति नाम कृतम्* | यावद् गुप्तिको दारको महान् संवृत्तस् तस्य वयस्यकाः सहजातकाः श्रावस्त्याः सौपारकनगरम् अनुप्राप्ताः । ततस् तैः पितुर् अस्य कथ्यते: तात यद्य् एष श्रावस्तीं नीयते, शक्येतास्माद् व्याधेः परिमोचयितुम्*, यस्मात् तत्र सन्ति वैद्यभैषजादयः सुलभा इति ॥ ततः पित्रा तद् वचनम् उपश्रुत्य प्रभूतानि रत्नानि परिचारकांश् च दत्वा श्रावस्तीम् अनुप्रेषितः । सो ऽनुपूर्वेण वयस्यकसहायः श्रावस्तीम् अनुप्राप्तः । तत्राप्य् अस्य कर्मजो व्याधिः सत्य् अपि वैद्यद्रव्यौषधिपरिचारकबाहुल्ये न शक्यते चिकित्सितुम्* | यावद् असाव् अपरेण समयेन जेतवनं निर्गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* | प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा पञ्चोपादानस्कन्धा रोगतो गण्डतः शल्यतो ऽघतो ऽनित्यतो दुःखतः शून्यतो ऽनात्मतश् च देशिताः । स संस्कारानित्यतां विदित्वा भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा -------------------- वैद्य, p. 248 -------------------- सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । ते ऽप्य् अस्य सहजातकास् तेनैव संवेगेन प्रव्रजिताः ॥ ते येनायुष्मान् गुप्तिकस् तेनोपसंक्रान्ताः । उपसंक्रम्यायुष्मन्तं गुप्तिकम् इदम् अवोचन्*: किम् आयुष्मन् गुप्तिक प्रलोपधर्म, किं वा अत्र लोके ऽप्रलोपधर्म? रूपम् आयुष्मन्तः प्रलोपधर्म । तस्य निरोधान् निर्वाणम् अप्रलोपधर्म । वेदना संज्ञा संस्कारा विज्ञानम् आयुष्मन्तः प्रलोपधर्म । तस्य निरोधान् निर्वाणम् अप्रलोपधर्म । किं मन्यध्वे आयुष्मन्तः: रूपं नित्यं वा अनित्यं वा? अनित्यम् इदम् आयुष्मन् गुप्तिक । यत् पुनर् अनित्यं दुःखं वा तन् न वा, दुःखम्*? दुःखम् इदम् आयुष्मन् गुप्तिक । यत् पुनर् अनित्यं दुःखं विपरिणामधर्म, सत्यम् अपि तच् छ्रुतवान् आर्यश्रावक आत्मत उपगच्छेद् एतन् मम, एषो ऽहम् अस्मि, एष मे आत्मेत्य् एवम् एतत्? नो आयुष्मन् गुप्तिक । किं मन्यध्वे आयुष्मन्तः: वेदना संज्ञा संस्कारा विज्ञानं नित्यं वा अनित्यं वा? अनित्यम् इदम् आयुष्मन् गुप्तिक । यत् पुनर् अनित्यं दुःखम्*? दुःखम् इदम् आयुष्मन् गुप्तिक । यत् पुनर् अनित्यं दुःखं विपरिणामधर्म, अपि तच् छ्रुतवान् आर्यश्रावक आत्मत उपगच्छेत्*: एतन् मम, एषो ऽहम् अस्मि, एष मे आत्मेति? नो आयुष्मन् गुप्तिक । तस्मात् तर्हि आयुष्मन्तो यत् किंचिद् रूपम् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा बाह्यं वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा, यद् वा दूरे, यद् वान्तिके, तत् सर्वं नैतन् मम, नैषो ऽहम् अस्मि, नैष मे आत्मेत्य् एवम् एतद् यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्* | या काचिद् वेदना संज्ञा संस्कारा यत् किंचिद् विज्ञानम् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा बाह्यं वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा, यद् वा दूरे, यद् वान्तिके, तत् सर्वं नैतन् मम, नैषो ऽहम् अस्मि, नैष मे आत्मेत्य् एवम् एतद् यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्* | एवंदर्शी आयुष्मन्तः श्रुतवान् आर्यश्रावको रूपाद् अपि निर्विद्यते, वेदनायाः संज्ञायाः संस्कारेभ्यो विज्ञानाद् अपि । निर्विण्णो विरुज्यते, विरको विमुच्यते । विमुक्तम् एवं ज्ञानदर्शनं भवति: क्षीणा मे जातिः, उषितं ब्रह्मचर्यं कृतं करणीयम्* | नापरम् अस्माद् भवं प्रजानामीति ॥ अस्मिन् खलु धर्मपर्याये bhëyamÃïe तेषां सहजातकानां विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्* | भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त गुप्तिकेन कर्माणि कृतानि, येनास्य शारीरम् एवं बीभत्सव्याधिबहुलं दुर्गन्धं संवृत्तम्* | किं कर्म कृतं येन तीक्ष्णनिशितबुद्धिः संवृत्तः, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: गुप्तिकेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । गुप्तिकेन कर्माणि कृतान्य् उपचितानि । -------------------- वैद्य, p. 249 -------------------- को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_96.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां अन्यतमः श्रेष्ठी । स द्वितीयश्रेष्ठिना सार्धं विरुद्धः । ततस् तेन राजा प्रभूतं धनं दत्वा विज्ञापितः: देव अयं श्रेष्ठी अपराधिकः, क्रियताम् अस्य दण्डनिग्रह इति । ततो राज्ञा तस्यैवानुज्ञातः । तेनासौ स्वगृहम् आनीय तलाभिस् tìita÷ | ततो रुधिरावसिक्तशरीरस्य प्रभूतं तीक्ष्णं च विषचूर्णं दत्वोप्तम्*, येनास्य तच् छरीरम् एकधनं मांसपिण्डवद् अवस्थितम्* | ततस् तस्य श्रेष्ठिनो वयस्यकैः श्रुतम्*: यथा तेनैवंविधं कर्म कृतम् इति । ततस् तैः समेतैर् भूत्वा # # {उपकरणविशेषैः} यैर् उपकरणविशेषैस् तस्माद् व्याधेः परिमोचितः । ततो ऽसौ तेनैव च संवेगेन गृहान् निष्क्रम्य प्रव्रजितः । तेन अनाचार्यकेण सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयित्वा प्रत्येका बोधिः साक्षात्कृता । ततो ऽस्य चित्तम् उत्पन्नम्*: बह्व् अनेन श्रेष्ठिना मत्संतापाद् अपुण्यं प्रसूतम्* | यन्व् अहम् एनं गत्वा संवेजयेयम् इति । ततस् तस्याग्रतो गत्वा उपरि विहायसम् अभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धः । आशु पृथग्जनानाम् ऋद्धिर् आवर्जनकरी । स मूलनिकृत्त इव द्रुमः पादयोर् निपत्य कृतकरपुटो भगवन्तं विज्ञापयति: अवतर, अवतर महादक्षिणीय, कृतापराधो ऽहं तवान्तिके, त्वाम् एव निश्रित्य पुनः, प्रत्युपस्थास्यामीति । तेनासौ प्रत्येकबुद्धः क्षमापयित्वा पिण्डकेन प्रतिपाद्य पटेनाच्छादितः । प्रणिधानं च कृतम्*: यन् मया क्रोधाभिभूतेन तवापराधः कृतः, मा अस्य कर्मणो विपाकं प्रत्यनुभवेयम्* | यन् मया सत्कारः कृतः, अनेनैवंविधानां गुणानां लाभी स्याम्*, प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठी आसीत्*, अयम् स गुप्तिकः । तस्य कर्मणः प्रभावात् पञ्च जन्मशतानि कशाभिस् tìyamÃna÷ कालं कृतवान्* | तेनैव हेतुना अयम् एवंविधं आश्रय आसादितः । भूयः काश्यपे भगवति सहजातकैर् वयस्यकैः सार्धं प्रव्रजित आसीत्*| तत्रैभिर् ब्रह्मचर्यवासः परिपालितः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 250 -------------------- ******************************************************* AVÁ_97 विरूपः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । # # # अन्यतमो गृहपतिर् ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः । जातमात्रस्य सर्वशरीरं विकृतिस्फुटं प्रवृत्तम्* | दुर्वर्णो दुर्दर्शनो ऽष्टादशभिर् दोषवर्णकैः समन्वागतः स दारको भूतः । तस्य मातापितरौ सर्वाङ्गं दुर्वर्णं दुर्दर्शनं विकृतरूपं दृष्ट्वा चिन्तापरौ व्य्वस्थितौ । तस्य जातौ जातिमहं कृत्वा नामधेयं व्य्वस्थाप्यते: किं नाम भवतु दारकस्य? ज्ञातय ऊचुः: यस्माद् अयं जातमात्र एवं विकृतरूपः, तस्माद् भवतु दारकस्य विरूप इति नाम ॥ य्दा महान् संवृत्तस् तदा तस्य लज्जया महान् संकोचो जातः । कुत्रान्यत्र गमिष्यामि, क्व तिष्ठामि, इति विचार्य सुजीर्णोद्यानं जगाम । अथ भगवान् महाश्रावकपरिवृतः सुजीर्णोद्यानं गतः । स भगवन्तं दृष्ट्वा जेह्रीयमाण इतश् चामुतश् च पलायितुम् आरब्धः । ततो भगवता ऋद्ध्या तथाधिष्ठितो यन् न शक्नोति पलायितुम्* | ततो भगवान् सह श्रावकैर् निरोधसमापत्तिं समापन्नः । ततो निरोधाद् व्युत्थाय विरूपम् आत्मानं निर्मितवान्* | निर्माय शरावं भोजनपूर्णम् आदाय विरूपम् आगतं दृष्ट्वा हर्षजात आमन्त्रितवान्*: एहि सहायक, कुत आगमिष्यते, तिष्ठ, उभाव् अपि सहितौ वत्स्याव इति । ततो ऽस्य भगवता भोजनं दत्तम्* | प्रीणीतेन्द्रियश् च संवृत्तः । ततो भगवता आत्मा स्ववेषेण स्थापितः । ततो विरूपो बुद्धं भगवन्तं दृष्ट्वा कथयति: अभिरूपतरस् त्वम् इदानीं संवृत्तः । कस्य कर्मणः प्रभावाद् इति । भगवान् आह: विद्या मे अस्ति चित्तप्रसादजननी नाम्ना, तस्या एष प्रभाव इति । ततस् तेन भगवतो ऽन्तिके चित्तं प्रसादितम्*, तेषां च महाश्रावकाणाम् आलयसमापन्नानाम्* | ततो ऽस्य लक्ष्मीः प्रादुर्भूता । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त विरूपेण कर्माणि कृतानि, येनैव दुर्वर्णो दुर्दर्शनो ऽष्टादशभिर् दौर्वर्णिकदोषैः समन्वागतः । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: विरूपेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । -------------------- वैद्य, p. 251 -------------------- विरूपेणैव कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_97.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि पुष्यो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* | सो ऽपरेण समयेनान्यतमां राजधानीम् उपनिश्रित्य विहरति । अथ पुष्यः सम्यक्संबुद्धः समन्वाहर्तुं प्रवृत्तः । पश्यति तस्मिन् काले द्वौ बोधिसत्वौ संनिकृष्टौ: bhagavä छाक्यमुनिर् मैत्रेयश् च । मैत्रेयस्य स्वसंततिः परिपक्वा, शास्तुर् वैनेया अपरिपक्वाः । शाक्यमुनेस् तु स्वसंततिर् अपरिपक्वा, वैनेयाः परिपक्वाः । अथ पुष्यः सम्यक्संबुद्धः शाक्यमुनेर् बोधिसत्वस्य संततिपरिपाचनार्थं हिमवन्तं पर्वतम् अभिरुह्य रत्नगुहां प्रविश पर्यङ्कं बद्ध्वा तेजोधातुं समापन्नः । तस्मिंश् च काले शाक्यमुनिर् बोधिसत्वः फलमूलानाम् अर्थे हिमवन्तं पर्वतम् abhirƬha÷ | स इतस् ततश् चञ्चूर्यमाणो ददर्श पुष्यं सम्यक्संबुद्धं द्वात्रिंषता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* | सहदर्शनाच् चानेन तथाविधं चित्तसमाधानं समासादितम्*, यद् एकपादेन सप्त रात्रिंदिवानि एकया गाथया स्तुतवान्*: न दिवि भुवि वा नास्मिंल् लोके न वैश्रवणालये न मरुभवने दिव्ये स्थाने न दिक्षु विदिक्षु वा । चरतु वसुधां स्फीतां कृत्स्नां सपर्वतकाननां पुरुषवृषभास्त्य् अन्यस् तुल्यो महाश्रमणस् तव ॥ AVÁ_97.2 ॥ अथ पुष्यः सम्यक्संबुद्धः परिपक्वसंततिं शाक्यमुनिं बोधिसत्वं दृष्ट्वा साधुकारम् अदात्*: साधु साधु सत्पुरुष । अनेन बलवीर्येण संपन्नेन द्विजोत्तम । नव कल्पाः परावृत्ताः संस्तुत्याद्य तथागतम्* ॥ AVÁ_97.3 ॥ ततो भगवान् महेशाख्याभिर् देवताभिः परिवृतः तस्यां गुहायां स्थितः । तत्र गुहानिवासिनी देवता अल्पेशाख्यत्वान् न शक्नोति तां गुहां समभिरोढुम्* | ततो विकृतनयना भूत्वा भगवन्तं भीषयते । यदा सुचिरम् अपि भीषयमाणा न शक्नोति भगवतो ऽपकारं कर्तुम्*, तदा तया प्रसादो लब्धः: शोभनो ऽयम् ऋषिः सिद्धव्रतश् चेति । ततः सा उदारं रूपम् अभिनिर्माय भगवतः पादयोर् निपत्य क्षमापयित्वा पिण्डकेन प्रतिपादितवती ॥ -------------------- वैद्य, p. 252 -------------------- भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गुहानिवासिनी देवता बभूव, अयम् विरूपः सः । तस्य कर्मणो विपाकेन संसारे ऽनन्तं दुःखम् अनुभूतवान्* | इदानीम् अपि तेनैव हेतुना विरूपः संवृत्तः । यद् अनेन पश्चाच् चित्तं प्रसादितम्*, तेनास्य अपगता अलक्ष्मीः प्रादुर्भूता । प्रव्रज्य चार्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_98 गङ्गिकः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । वाराणस्याम् अन्यतमो गृहपतिर् ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* | स तया सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतो न पुत्रो न दुहिता । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं मे गृहम्*, न मे पुत्रो न दुहिता । ममात्ययात् सर्वस्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यतीति । स श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवैर् उच्यते: देवताराधनं कुरुष्वेति । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते । तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते स्म । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* | यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणाम्* | मातापितराउ रक्तौ भवतः संनिपतितौ, माता च कल्या भवति ऋतुमती, गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् चेति । स चैवम् आयाचनपरस् तिष्ठति । अन्यतमश् च सत्वो ऽन्यतमस्मात् सत्वनिकायाच् च्युत्वा तस्य प्रजापत्याः कुक्षिम् अवक्रान्तः । पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे । कतमे -------------------- वैद्य, p. 253 -------------------- पञ्च? रक्तं पुरुषं जानाति विरक्तं {पुरुषं} जानाति । कालं जानाति ऋतुं जानाति । गर्भम् अवक्रान्तं जानाति । यस्य सकाशाद् गर्भो ऽवक्रामति तं जानाति । दारकं जानाति दारिकां जानाति । सचेद् दारको भवति, दक्षिणं कुक्षिं निश्रित्य तिष्ठति । सचेद् दारिका भवति, वामं कुक्षिं निश्रित्य तिष्ठति । सा आत्तमनात्तमनाः स्वामिन आरोचयति: दिष्ट्या आर्यपुत्र वर्धसे । आपन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यतीति । सो ऽप्य् आत्तमनात्तमनाः पूर्वकायम् अभ्युन्नमय्य (स्पेयेर्: अत्युन्नमय्य) दक्षिणं बाहुम् अभिप्रसार्योदानम् उदानयति: अप्य् एवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्* | जातो मे स्यान् नावजातः । कृत्यानि मे कुर्वीत । भृतः प्रतिबिभृयात्* | दायाद् यं प्रतिपद्येत । कुलवंशो मे चिरस्थितिकः स्यात्* | अस्माकं चाप्य् अतीतकालगतानाम् अल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा मम नाम्ना दक्षिणाम् आदेक्ष्यते: इदं तयोर् यत्रतत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति । आपन्नसत्वां चैनां विदित्वा उपरिप्रासादतलगताम् अयन्त्रितां धारयति, शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैः । हारार्धहारविभूषितगात्रीम् अप्सरसम् इव नन्दनवनविचारिणीं मञ्चान् मञ्चं पीठात् पीठम् अनवतरन्तीम् अधरां भूमिम्* | न चास्याः किंचिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य जातौ जातिमहं कृत्वा गङ्गिक इति नाम कृतम्* | गङ्गिको दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ॥ स च निर्भेदभागीयैः कुशलमूलैः समन्वागतो गृहावासे नाभिरमते । स मातापितरौ पादयोर् निपत्य विज्ञापयति: अम्ब तात अनुजानीतं माम्*, भगवच्छासने प्रव्रजिष्यामीति । ततो ऽस्य मातापितराव् एकपुत्रक इति कृत्वा नानुजानीतः । ततो गङ्गिकस्य बुद्धिर् उत्पन्ना: दुर्लभो मनुष्यप्रतिलाभः, दुर्लभश् च तथागतप्रादुर्भावः, तथेन्द्रियसंपद् अपि दुर्लभा । को मे उपायो भवेद् यद् अहं भगवच्छासने प्रव्रजेयम् इति । तस्यैतद् अभवत्*: यन्व् अहं प्रणिधानं कृत्वा आत्मानमात्मना जीविताद् व्यपरोपयेयम्*, यथा मनुष्यात्वम् आसाद्य लघु लघ्व् एव प्रव्रजेयम् इति । तेनैवं विचिन्त्य विषं भक्षितम्*, न च कालं करोति । अग्नौ पतितः, पर्वताद् आत्मानम् उत्सृष्टवान्*, नद्यां चारकायां पतितः, तत्रापि कालं न करोति । तस्य बुद्धिर् उत्पन्ना: कः उपायः स्याद् येन कालं कुर्याम् इति । तस्यैतद् अभवत्*: सर्वथायं राजा अजातशत्रुश् चण्डो रभसः कर्कशः साहसिकश् च । यन्व् अहम् अस्य गृहे रात्रौ संधिं छिन्द्याम् इति । स राजगृहं नगरं गत्वा रात्रौ संप्राप्तायां भग्ने चक्षुष्पथे संधिम् आरब्धश् छेत्तुम्* | ततो रक्षिभिर् जीवग्राहं गृहीत्वा राज्ञो ऽजातशत्रोर् उपनीतः: अयं देव चौरो दुष्टो ऽपकारी च, यो राजकुले रात्रौ संधिं छिन्दतीति । -------------------- वैद्य, p. 254 -------------------- ततो राज्ञा अपराधिक इति कृत्वा वध्य उत्सृष्टः । ततो व्यध्यघातैर् नीलाम्बरवसनैः करवीरमालासक्तकण्ठेगुण उद्यतशस्त्रपाणिभी रथ्यावीथीचत्वरशृङ्गाटकेषु श्रावणामुखेष्व् अनुश्राव्य दक्षिणेन नगरद्वारेण निष्कास्य शीतवनं श्मशानं नीयते । स नीयमानस् तान् वध्यघातान् आह: शीघ्रं शीघ्रं भवन्तो गच्छन्तु, मा कदाचिद् राज्ञश् चित्तस्यान्यथात्वं स्याद् इति । ततो व्यध्यघातैर् एषा प्रवृत्ती राज्ञो निवेदिता । ततो राज्ञा प्रतिनिवर्त्य पृष्ठः: को हेतुर् यत् त्वम् इष्टं जीवितं परित्यक्तुम् इच्छसीति । तेन स वृत्तान्तो विस्तरेण राज्ञे समाख्यातः । ततो राजा अजातशत्रुः कदम्बपुष्पवद् आहृष्टरोमकूपः साश्रुकण्ठो रुदन् मुख उदानम् उदानयति: अहो सुपरिपक्वा अस्य बुद्धिसंततिः, स्ववगतः संसारदोषः, सुप्रतिलब्धा श्रद्धासंपत्*, यत्र नामायं प्रव्रज्याहेतोर् इदम् इष्टं जीवितं परित्यक्तुं व्यवसितः । ततो राज्ञा समाश्वास्योक्तः: पुत्रक अहं प्रभुस् ते जीवितस्य । गच्छेदानीं भगवच्छासने प्रव्रजेति । स राज्ञोत्सृष्टो भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां श्रद्धाप्रव्रजितानां यदुत गङ्गिको वाराणसेयः श्रेष्ठिपुत्र इति ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त गङ्गिकेन कर्माणि कृतानि, येनैषां विपाकान् नाग्निः काये ऽवकाशति, न विषम्*, न च शस्त्रम्*, नोदकेन कालं करोति, अर्हत्वं चानेन प्राप्तम् इति । भगवान् आह: गङ्गिकेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । गङ्गिकेनैव कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_98.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमः श्मशानमोषको मातङ्गः । यावत् तेन पाथान् हत्वा भाण्डम् आसादितम्* | ततस् तस्य पृष्ठतस् तस्कराः प्रधाविताः । यावद् अन्यतमस्मिन् श्मशाने प्रत्येकबुधो निरोधसमापत्तिं समापन्नः । ततो ऽसौ श्मशानमोषको -------------------- वैद्य, p. 255 -------------------- मातङ्गस् तस्य पुरस्ताद् भाण्डम् अपसृज्य तत्रैव निलीनः । तत्स् ते तस्कराः प्रत्येकबुद्धं दृष्ट्वा अस्यारब्धाः क्षेप्तुं शस्त्रम् अग्निं च । न चास्य चीवरकर्णकम् अपि शक्नुवन्ति चालयितुम्*, यस्माद् असौ निरोधसमाधिं समापन्नः । यदा ते तस्कराः श्रान्ताः प्रक्रान्ताः, तदा स प्रत्येकबुद्धः क्रमेण समाधिव्युत्थितः । ततस् तेन श्मशानमोषकेण मातङ्गेन तं प्रत्येकबुद्धं पिण्डकेन प्रतिपाद्य प्रणिधानं कृतम्*: अहम् अप्य् एवंविधानां गुणानां लाभी स्याम्*, यथा चायम् अपरोपक्रमः । एवम् अहम् अपि यत्र यत्र जायेय, तत्र तत्रापरोपक्रमः स्याम्*, प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्मशानमोषको मातङ्गः, अयम् स गङ्गिकः । भूयः काश्यपे भगवति प्रव्रजितो बभूव । तत्रानेन ब्रह्मचर्यवासः परिपालितः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मणाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ ******************************************************* AVÁ_99 दीर्घनखः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । तेन खलु समयेन नालदग्रामके तिष्यो नाम ब्राह्मणः । तेन शारी नाम दारिका माठरसकाशाल् लब्धा । यदा शारिपुत्रः सारीकुक्षिम् अवक्रान्तः, तदा भ्रात्रा सह दीर्घनखेन विवादं कुर्वन्ती निग्रहस्थानं प्रापयति । # # # # # # # | ततो दीर्घनखेन दक्षिणापथं गत्वा बहूनि शास्त्राण्य् अधीतानि । यावत् क्रमेण शारिपुत्रो जातः । तेन द्विर् अष्टवर्षेणैन्द्रं व्याकरणम् अधीतम्*, सर्ववादिनश् च निगृहीताः । सो ऽनुपूर्वेण भगवतः शासने प्रव्रजितः । यावद् दीर्घनखेन प्रव्राजकेन श्रुतम्*: भागिनेयेन ते सर्वे तीर्थकरा निगृहीताः । इदानीं श्रमणगौतमस्य शिष्यत्वम् अभ्युपगत इति । -------------------- वैद्य, p. 256 -------------------- श्रुत्वा चास्य महती परिभवसंज्ञा उत्पन्ना, सर्वशास्त्रेषु चास्य अनैष्ठिकसंज्ञा उत्पन्ना । ततः क्रमशो राजगृहम् अनुप्राप्तः ॥ तस्मिंश् च समये भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्व् इवानेडकम्* | शारिपुत्रो ऽपि भगवतः पुरस्तात् स्थितो ऽभूद् व्यजनं गृहीत्वा भगवनतं वीजयन्* | अथ ददर्श दीर्घनखपरिव्राजको भगवन्तम् अर्धचन्द्राकारेणोपविष्टं धर्मं देशयन्तम्*, शारिपुत्रं च व्यजनव्यग्रहस्तं भगवन्तं वीजयमानम्* | दृष्ट्वा च पुनर् भगवन्तम् इदम् अवोचत्*: सर्वं मे भो गौतम न क्षमत इति । भगवान् आह: एषापि ते अग्निवैश्यायन दृष्टिर् न क्षमते, येयं दृष्टिः: सर्वं मे न क्षमत इति । एषापि मे भो गौतम दृष्टिर् न क्षमते, येयं मे दृष्टिः: सर्वं मे न क्षमत इति । अपि तु ते अग्निवैश्यायन एवं जानतो ऽयाश् च दृष्टेः प्रहाणं भविष्यति प्रतिनिसर्गो वान्तीभावः; अन्यस्याश् च दृष्टेर् अप्रतिसंधिर् अनुपादानम् अप्रादुर्भावः? अपि मे भो गौतम एवं जानत एवं पश्यतो ऽस्याश् च दृष्टेः प्रहाणं भविष्यति प्रतिनिसर्गो वान्तीभावः अन्यस्याश् च दृष्टेर् अप्रतिसंधिर् अनुपादानम् अप्रादुर्भावः । बहुजनेन ते अग्निवैश्यायन न संस्यन्दिष्यति (स्पेयेर्: संस्यदिष्यति) | # # # # # # इम उच्यन्ते तनुभ्यस् तनुतराः । लोके त्रय इमे अग्निवैश्यायन दृष्टिसंनिश्रयाः । कतमे त्रयः? इहाग्निवैश्यायन एक एवंदृष्टिर् भवति एवंवादी: सर्वं मे क्षमत इति । पुनर् अपरम् इहैक एवंदृष्टिर् भवति एवंवादी: सर्वं मे न क्षमत इति । पुनर् अपरम् एक एवंदृष्टिर् भवति एवंवादी: एवं मे क्षमते, एकं न मे क्षमत इति । तत्राग्निवैश्यायन येयं दृष्टिः सर्वं मे क्षमत इति, इय्ं दृष्टिः संरागाय संवर्तते नासंरागाय, संद्वेषाय नासंद्वेषाय, संमोहाय नासंमोहाय, संयोगाय नासंयोगाय, संक्लेशाय न व्यवदानाय, संचयाय नापचयाय, अभिनन्दनायोपादानाय अध्यवसानाय संवर्तते । तत्राग्निवैश्यायन येयं दृष्टिः: सर्वं मे न क्षमत इति, इयं दृष्टिः असंरागाय संवर्तते न संरागाय, असंद्वेषाय न संद्वेषाय, असंमोहाय न संमोहाय, विसंयोगाय न संयोगाय, व्यवदानाय न संक्लेशाय, असंचयाय न संचयाय । अनभिनन्दनायानुपादानाय अनध्यवसानाय संवर्तते । तत्र येयं दृष्टिः: एकं मे क्षमते, एकं मे न क्षमत इति, यत् तावद् अस्य क्षमते, तत् संरागाय संद्वेषाय संमोहाय संयोगाय संक्लेशाय, न व्यवदानाय नापचयाय । अभिनन्दनायोपादानाय अध्यवसानाय संवर्तते । यद् अस्य न क्षमते, तद् असंरागाय संवर्तते न संरागाय, असंद्वेषाय न संद्वेषाय, असंमोहाय न संमोहाय, असंयोगाय न संयोगाय, व्यवदानाय न संक्लेशाय, अपचयाय न संचयाय । अनभिनन्दनायानुपादानाय अनध्यवसानाय संवर्तते । तत्रा श्रुतवान् आर्यश्रावक इदं प्रतिसंशिक्ष्यते: अहं चैवंदृष्टिः स्याम्*, एवंवादी: सर्वं मे क्षमते । द्वाभ्यां मे सार्धं स्याद् विग्रहः स्याद् विवादः । यश् च एवंदृष्टिर् एवंवादी: सर्वं मे न क्षमत इति, यश् च एवंदृष्टिर् एवंवादि: एकं मे क्षमते एकं मे न क्षमत इति । विग्रहे सति विवादः, विवादे सति विहिंसा । इति स तां सविग्रहां सविवादां सविहिंसां च समनुपश्यन्न् -------------------- वैद्य, p. 257 -------------------- इमां च दृष्टिं प्रतिनिसृजति, अन्यां च दृष्टिं नोपादत्ते । एवम् अस्याश् च दृष्टेः प्रहाणं भवति प्रतिनिसर्गो वान्तीभावः, अन्यस्याश् च दृष्टेर् अप्रतिसंधिर् अनुपादानम् अप्रादुर्भावः ॥ तत्र श्रुतवान् आर्यश्रावक इदं प्रतिसंशिक्ष्यते: अहं चेद् एवंदृष्टिः स्याम् एवंवादी: सर्वं मे न क्षमत इति, द्वाभ्यां मे सार्धं स्याद् विग्रहः, स्याद् विवादः । यश् च एवंदृष्टिर् एवंवादी: सर्वं मे क्षमत इति, यश् च एवंदृष्टिर् एवंवादि: एकं मे क्षमते एकं मे न क्षमत इति । विग्रहे सति विवादः, विवादे सति विहिंसा, इति स तां सविग्रहां सविवादां सविहिंसां च समनुपश्यन्न् इमां च दृष्टिं प्रतिनिसृजति, अन्यां च दृष्टिं नोपादत्ते । एवम् अस्याश् च दृष्टेः प्रहाणं भवति प्रतिनिसर्गो वान्तीभावः । अन्यस्याश् च दृष्टेर् अप्रतिसंधिर् अनुपादानम् अप्रादुर्भावः ॥ तत्र श्रुतवान् आर्यश्रावक इदं प्रतिसंशिक्ष्यते: अहं चेद् एवम्दृष्टिः स्याम् एवंवादी: एकं मे क्षमते, एकं मे न क्षमत इति, द्वाभ्यां मे सार्धं स्याद् विग्रहः, स्याद् विवादः । यश् चैवंदृष्टिर् एवंवादी: सर्वं मे क्षमत इति, यश् च एवंदृष्टिर् एवंवादि: सर्वं मे न क्षमते इति । विग्रहे सति विवादः, विवादे सति विहिंसा, इति स तां सविग्रहां सविवादां सविहिंसां च समनुपश्यन्न् इमां च दृष्टिं प्रतिनिसृजति, अन्यां च दृष्टिं नोपादत्ते । एवम् अस्याश् च दृष्टेः प्रहाणं भवति प्रतिनिसर्गो वान्तीभावः । अन्यस्याश् च दृष्टेर् अप्रतिसंधिर् अनुपादानम् अप्रादुर्भावः ॥ अयं खल्व् अग्निवैश्यायन कायो रूपी औदारिकश् चातुर्महाभूतिक इति आर्यश्रावकेण अभीक्ष्णम् उदयव्ययानुदर्शिना विहर्तव्यम्*, विरागानुदर्शिना प्रतिनिसर्गानुदर्शिना विहर्तव्यम्* | यत्रार्यश्रावकस्य अभीक्ष्णम् उदयव्ययानुदर्शिनो विहरतः, यो ऽस्य भवति काये कायच्छन्दः कायस्नेहः कायप्रेमा कायालयः कायविषक्तिः कायाध्यवसानम्*, तच् चास्य चित्तं न पर्यादाय तिष्ठति ॥ तिस्र इमा अग्निवैश्यायन वेदनाः । कतमास् तिस्रः? सुखा दुःखा अदुःखासुखा च । यस्मिन् समये श्रुतवान् आर्यश्रावकः सुखां वेदनां वेदयते, द्वे अस्य वेदने तस्मिन् समये निरुद्धे भवतः: दुःखा च अदुःखासुखा च । सुखाम् एव च तस्मिन् समये आर्यश्रावको वेदनां वेदयते । सुखापि च वेदना अनित्या निरोधधर्मिणी । यस्मिन् समये आर्यश्रावको दुःखां वेदनां वेदयते, द्वे अस्य वेदने तस्मिन् समये निरुद्धे भवतः, सुखा अदुःखासुखा च । दुःखाम् एव च तस्मिन् समये आर्यश्रावको वेदनां वेदयते । दुःखापि वेदना अनित्या निरोधधर्मिणी । यस्मिन् समये आर्यश्रावको अदुःखासुखां वेदनां वेदयते, द्वे अस्य वेदने तस्मिन् समये निरुद्धे भवतः, सुखा दुःखा च । अदुःखासुखाम् एव च तस्मिन् समये आर्यश्रावको वेदनां वेदयते । अदुःखासुखापि वेदना अनित्या निरोधधर्मिणी । तस्यैवं भवति: इमा वेदनाः किंनिदानाः किंसमुदयाः किंजातीयाः किंप्रभावा इति? इमा वेदना स्पर्शनिदानाः स्पर्शसमुदयाः स्पर्शजातीयाः स्पर्शप्रभावाः । तस्य स्पर्शस्य समुदयात् तास् ता वेदनाः समुदयन्ते -------------------- वैद्य, p. 258 -------------------- तस्य स्पर्शस्य निरोधात् तास् ता वेदना निरुध्यन्ते, व्युपशाम्यन्ति शीतीभवन्ति अस्तंगच्छन्ति । स यां कांचिद् वेदनां वेदयते सुखां वा दुःखां वा अदुःखासुखा वा, तासां वेदनानां समुदयं चास्तंगमं चास्वादं चादीनवं च निःसरणं च यथाभूतं प्रजानामीति, तस्य वेदनानां समुदयं चास्तंगमं चास्वादं चादीनवं च निःसरणं च यथाभूतं प्रजानत उत्पन्नासु वेदनास्व् अनित्यतानुदर्शी विहरति, व्ययानुदर्शी विरागानुदर्शी निरोधानुदर्शी प्रतिसर्गानुदर्शी । स कायपर्यन्तिकां वेदनां वेदयमानः कायपर्यन्तिकां वेदनां वेदय इति यथाभूतं प्रजानाति । जीवितपर्यन्तिकां वेदनां वेदयमानो जीवितपर्यन्तिकां वेदनां वेदय इति यथाभूतं प्रजानाति । भेदाच् च कायस्योर्द्ध्वं जीवितपर्यादानाद् इहैवास्य सर्वाणि वेदनानि अपरिशेषं निरुध्यन्ते अपरिशेषम् अस्तं परिक्षयं पर्यादानं गच्छन्ति । तस्यैवं भवति: सुखाम् अपि वेदनां वेदयतो भेदः कायस्य भविष्यति । एष एवान्तो दुःखस्य । दुःखाम् अपि, अदुःखासुखाम् अपि वेदनां वेदयतो भेदः कायस्य भविष्यति । एष एवान्तो दुःखस्य । स सुखाम् अपि वेदनां वेदयते, विसंयुक्तो वेदयते, न संयुक्तः । दुःखाम् अपि अदुःखासुखाम् अपि वेदनां वेदयते, विसंयुक्तो वेदयते, न संयुक्तः । केन विसंयुक्तः? विसंयुक्तो रागेण द्वेषेण मोहेन, विसंयुक्तो जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासैः, विसंयुक्तो दुःखाद् इति वदामि ॥ तेन खलु समयेन Ãyu«mä शारिपुत्रो ऽर्धमासोपसंपन्नो भगवतः पृष्ठतः स्थितो ऽभूद् व्यजनं गृहीत्वा भगवन्तं वीजयन्* | आयुष्मतः शारिपुत्रस्यैतद् अभवत्*: भगवांस् तेषां धर्माणां प्रहाणम् एव वर्णयति, विरागम् एव निरोधम् एव प्रतिनिःसर्गम् एव वर्णयति । यन्व् अहं तेषां तेषां धर्माणां प्रहाणानुदर्शी विहरेयम्*, विरागानुदर्शी निरोधानुदर्शी विहरेयम्*, प्रतिनिःसर्गानुदर्शी विहरेयम् इति । आयुष्मतः शारिपुत्रस्यैषां धर्माणाम् अनित्यतानुदर्शिनो विहरतो व्ययानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनो विहरतः अनुपादाय आस्रवेभ्यश् चित्तं विमुक्तम्* | दीर्घनखस्य च परिव्राजकस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्* ॥ अथ दीर्घनखः परिव्राजको दृष्टधर्मा प्राप्तधर्मा paryavagìhadharmà तीर्णकाङ्क्षस् तीर्णविचिकित्सो ऽपरप्रत्ययो ऽनन्यनेयः शास्तुः शासने (स्पेयेर्: शास्त्रशसने) धर्मेषु वैशारद्यप्राप्त उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् tenäjaliæ प्रणमय्य भगवन्तम् इदम् अवोचत् । लाभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* | चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम्* | लब्धवान् दीर्घनखपरिव्राजकः स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* | एवं प्रव्रजितः स आयुष्मान् एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा व्यहार्षीत्* | एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा विहरन्* यद् अर्थं कुलपुत्राः केशश्मश्रु अवतार्य këÃyÃïi वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजन्ति, तद् अनुत्तरं ब्रह्मचर्यपर्यवसानं -------------------- वैद्य, p. 259 -------------------- दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्वा प्रतिपद्य प्रवेदयते: क्षीणा मे जातिः, उषितं ब्रह्मचर्यं, कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति । आज्ञातवान् स आयुष्मान् अर्हन् बभूव सुविमुक्तचित्तः । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां प्रतिसंवित्प्राप्तानां यदुत कोष्ठिलो भिक्षुर् इति ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त महाकोष्ठिलेन कर्माणि कृतान्य् उपचितानि, येन महावादी संवृत्तः । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: कोष्ठिलेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । कोष्ठिलेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_99.1 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां पञ्चमात्राणि तस्करशतानि सेनापतिप्रमुखाणि चौर्येण संप्रस्थितानि । यावत् ते चञ्चूर्यमाणा अन्यतमं खदिरवणम् अनुप्राप्ताः । यावत् सेनापतिनाभिहिताः: पश्यत यूयं कमलायताक्षः कश्चिद् अपरकीयो मनुष्यः संविद्यते, येन वयं यक्षबलिं दत्वा प्रक्रामेमेति । तत्र च खदिरवने प्रत्येकबुद्धः प्रतिवसति । ततस् तैस् तस्करैः पर्यटद्भिर् दृष्ट्वा सेनापतिसकाशं नीतः । ततश् चौरसेनापतिना वध्यताम् अयम् इत्य् आज्ञा दत्ता । ततो ऽसौ प्रत्येकबुद्धस् तेषाम् अनुग्रहार्थं विततपक्ष इव हंसराजः खगपथम् अभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धः । ततः सेनापतिर् मूलनिकृत्त इव द्रुमः पादयोर् निपत्य अत्ययं देशितवान्* | पिण्डकेन प्रतिपाद्य प्रणिधानं कृतवान्*: अहम् अप्य् एवंविधानां गुणानां लाभी स्याम्*, प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन चौरसेनापतिः, अयम् एवासौ कोष्ठिलः । भूयः काश्यपे भगवति प्रव्रजितो बभूव । तत्रानेन दश वर्षसहस्राणि ब्रह्मचर्यवासः परिपालितः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* | इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ इदम् अवोचद् भगवान्* | आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्* ॥ -------------------- वैद्य, p. 260 -------------------- * ****************************************************** AVÁ_100 संगीतिः । (ed. Speyer, vol. II) buddho भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कुशिनगर्यां विहरति मल्लानाम् उपवर्तने यमकशालवने । अथ भगवांस् तद् एव परिनिर्वाणकालसमये आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म: प्रज्ञापय आनन्द तथागतस्य आन्तरेण यमकशालयोर् उत्तराशिरसं मञ्चम्* | अद्य तथागतस्य रात्र्या मध्यमे यामे निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यतीति । एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य अन्तरेण यमकशालयोर् उत्तराशिरसं मञ्चं प्रज्ञाप्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात्* | एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्*: प्रज्ञप्तो भदन्त तथागतस्य अन्तरेण यमकशालयोर् उत्तराशिरसं मञ्चः । अथ भगवान्* येन मञ्चस् तेनोपसंक्रान्तः । उपसंक्रम्य दक्षिणेन पार्श्वेन शय्यां कल्पयति पादं पादेनोपधाय आलोकसंज्ञी स्मृतः संप्रजानन् निर्वाणसंज्ञाम् एव मनसि कुर्वन्न् इति ॥ तत्र भगवान् रात्र्या मध्यमे यामे ऽनुपधिशेषे निर्वाणधातौ परिनिर्वृतः । समनन्तरपरिनिर्वृते बुद्धे भगवति अत्यर्थं तस्मिन् समये महापृथिवीचालो ऽभूत्* उल्कापाता दिशोदाहाः । अन्तरीक्षे देवदुन्दुभयो नदन्ति । समनन्तरपरिनिर्वृते बुद्धे भगवति उभौ यमकशालवनस्य द्रुमोत्तमौ तथागतस्य सिंहशय्यां शालपुष्पैर् अवाकिरताम्* | समनन्तरपरिनिर्वृते भगवति अन्यतरो भिक्षुस् तस्यां वेलायां गाथां bhëate: सुन्दरौ खल्व् इमौ शालवनस्यास्य द्रुमोत्तमौ । यद् अवाकिरतां पुष्पैः शास्तारं परिनिर्वृतम्* ॥ AVÁ_100.1 ॥ समनन्तरपरिनिर्वृते बुद्धे भगवति शक्रो देवेन्द्रो गाथां bhëate: अनित्या बत संस्कारा उत्पादव्ययधर्मिणः । उत्पद्य हि निरुध्यन्ते तेषां व्युपशमः सुखम्* ॥ AVÁ_100.2 ॥ इति समनन्तरपरिनिर्वृते बुद्धे भगवति ब्रह्मा सहांपतिर् गाथां bhëate: सर्वभूतानि लोके ऽस्मिन्न् इक्षेप्स्यन्ति समुच्छ्रयम्* | एवंविधो यत्र शास्ता लोकेष्व् अप्रतिपुद्गलः । तथागतबलप्राप्तः चक्षुमान् परिनिर्वृतः ॥ AVÁ_100.3 ॥ समनन्तरपरिनिर्वृते बुद्धे भगवति आयुष्मान् आनिरुद्धो गाथां bhëate: स्थिता आश्वासप्रश्वासा स्थिरचित्तस्य तायिनः । आनिज्यां शान्तिम् आगम्य चक्षुमान् परिनिर्वृतः ॥ AVÁ_100.4 ॥ -------------------- वैद्य, p. 261 -------------------- तदाभवद् भीषणकं तदाभूद् रोमहर्षणम्* | सर्वाकारबलोपेतः शास्ता कालं यदाकरोत्* ॥ AVÁ_100.5 ॥ असंलीनेन चित्तेन वेदना अधिवासयन्* | प्रद्योतस्य् एव निर्वाणं विमोक्षस् तस्य चेतसः ॥ AVÁ_100.6 ॥ इति ॥ सप्ताहपरिनिर्वृते बुद्धे भगवति आयुष्मान् आनन्दो भगवतश् चितां प्रदक्षिणीकुर्वन्* गाथां bhëate: येन कायरतनेन नायको ब्रह्मलोकम् अगमन् महर्द्धिकः । दह्यते स्म तनुजेन तेजसा पञ्चभिर् युगशतैः स वेष्टितः (स्पेयेर्: वेष्ठितः) ॥ AVÁ_100.7 ॥ सहस्रमात्रेण हि चीवराणां बुद्धस्य कायः परिवेष्टितो ऽभूत्* | (स्पेयेर्: परिवेष्ठितो) द्वे चीवरे तत्र तु नैव दग्धे अभ्यन्तरं बाह्यम् अथ द्वितीयम्* ॥ AVÁ_100.8 ॥ वर्षशतपरिनिर्वृते बुद्धे भगवति पाटलिपुत्रे नगरे राजा अशोको राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* | धार्मिको धर्मराजो धर्मेण राज्यं पालयति । यावद् अपरेण समयेन देव्या सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतः कालान्तरेण देवी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो अभिरूपो दर्शनीयः प्रासादिकः कुणालसदृशाभ्यां नेत्राभ्याम्* | तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य जातमात्रस्य कुणालसदृशे नेत्रे, तस्माद् भवतु दारकस्य कुणाल इति नामेति । कुणालो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ धात्रीभ्याम्* | सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* | ततस् तं सर्वालंकारविभूषितं राजा उत्सङ्गेन कृत्वा पुनः पुनः प्रेक्ष्य रूपसंपदा प्रहर्षित उवाच: असदृशो मे पुत्रो लोके रूपेणेति ॥ तत्र च समये गान्धारे पुष्पभेरोत्सो नाम ग्रामः । तत्रान्यतमस्य गृहपतेः पुत्रो जातो ऽतिक्रान्तो मानुषं वर्णम् असंप्राप्तश् च दिव्यं वर्णम्* | जन्मनि चास्य दिव्यगन्धोदकपरिपूर्णा -------------------- वैद्य, p. 262 -------------------- रत्नमयी पुष्करिणी प्रादुर्भूता, पुष्पसंपन्नं च महद् उद्यानं जङ्गमं च । यत्र यत्र कुमारो गच्छति तत्र तत्र च पुष्करिणी उद्यानं च प्रादुर्भवति । तस्य सुन्दर इति नामधेयं व्यवस्थापितम्* ॥ यावत् क्रमेण कुमारो महान् संवृत्तम्* | ततो ऽपरेण समयेन पुष्पभेरोत्साद् वणिजः केनचिद् एव करणीयेन पाटलिपुत्रं गताः । ते प्राभृतम् आदाय राज्ञः सकाशम् उपगताः । ततः पादयोर् निपत्य प्राभृतं राज्ञे उपनमय्य पुरस्ताद् व्यवस्थिताः । ततो राजा अशोकस् तेषां कुणालं दर्शयति: हं भो वणिजः, कदाचित् कुत्रचिद् भवद्भिः पर्यटद्भिर् एवंविधं रूपविशेषयुक्तं दृष्टपूर्वम् इति ? ततस् ते वणिजः कृतकरपुटाः पादयोर् निपत्य अभयं मार्गयित्वा राजानम् ऊचुः: अस्ति देव अस्मदीये विषये सुन्दरो नाम कुमारो ऽतिक्रान्तो मानुषं वर्णम् असंप्राप्तश् च दिव्यं वर्णम्* | जन्मनि चास्य दिव्यगन्धोदकपरिपूर्णा रत्नमयी पुष्करिणी प्रादुर्भूता, पुष्पफलसमृद्धं च महद् उद्यानं जङ्गमम्* | यत्र यत्र च कुमारो गच्छति तत्र तत्र पुष्करिणी उद्यानं च प्रादुर्भवति । श्रुत्वा राजा अशोकः परं विस्मयम् आपन्नः । कुतूहलजातश् च दूतसंप्रेषणं कृतवान्: एष राजा अशोक आगन्तुम् इच्छति सुन्दरस्य कुमारस्य दर्शनहेतोः । यद् वः कृत्यं वा करणीयं वा तत् कुरुध्वम् इति । ततो महाजनकायो भीताः: यदि राजा महासाधनेन इहागमिष्यति, मा हैव कंचिद् अनर्थम् उत्पादयिष्यतीति । ततः स कुमारो भद्रयानं योजयित्वा शतसहस्रं च मुक्ताहारं प्राभृतस्यार्थे दत्वा अशोकस्य सकाशं प्रेषितः । सो ऽनुपूर्वेण चञ्चूर्यमाणः पाटलिपुत्रं नगरं प्राप्तः । शतसहस्रं च मुक्ताहारं गृहीत्वा राज्ञो ऽशोकस्य सकाशम् अनुप्राप्तः । राजा अशोकश् च सहदर्शनात् सुन्दरस्य कुमारस्य रूपं शोभां वर्णपुष्कलतां च दिव्यां पुष्करिणीम् उद्यानं च दृष्ट्वा परं विस्मयम् उपगतः ॥ ततो राजा अशोकः स्थविरोपगुप्तस्य विस्मयजननार्थं सुन्दरं च कुमारम् आदाय कुक्कुटागारं गतः । तत्रोपगुप्तप्रमुखाण्य् अष्टादशार्हत्सहस्राणि निवसन्ति, तद्द्विगुणाः शैक्षाः पृथग्जनकल्याणकाः । ततः स स्थविरस्य पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । स्थविरोपगुप्तेनास्य धर्मो देशितः । ततः कुमारः परिपक्वसंततिर् धर्मं श्रुत्वा pravrajyÃbhilëŠsaæv­tta÷ | स राजानम् अशोकम् अनुज्ञाप्य स्थविरोपगुप्तस्य सकाशे प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* | अर्हन् संवृत्तः त्रैधातुकवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ ततो राजा अशोकः संदिग्धः स्थविरं पृच्छति: कानि भदन्त सुन्दरेण कर्माणि कृतानि, येनास्यैवंविधं रूपम्*, कानि पुनः कर्माणि येन दिव्यगन्धोदकपरिपूर्णा रत्नमयी पुष्करिणी प्रादुर्भूता, पुष्पफलसमृद्धं च महद् उद्यानं जङ्गमम्*? स्थविरोपगुप्त आह: सुन्दरेणैव -------------------- वैद्य, p. 263 -------------------- महाराज पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुन्दरेणैव कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च: न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ AVÁ_100.1 ॥ भूतपूर्वं महाराज यदा भगवान् परिनिर्वृतः, तदा आयुष्मान् महाकाश्यपः पञ्चशतपरिवारो मगधेषु जनपदचारिकां चरन् धर्मसंगीतिं कर्तुकामः । यावद् अन्यतमेन दरिद्रकर्षकेण महान् भिक्षुसंघो दृष्टः, शास्तृवियोगाच् छोकार्तो ऽध्वपरिश्रान्तो रजसावचूर्णितगात्रः । ततो ऽस्य कारुण्यम् उत्पन्नम्* | ततस् तेन काश्यपप्रमुखाणि पञ्च भिक्षुशतानि जेन्ताकस्नात्रेणोपनिमन्त्रितानि । ततस् तेन नानागन्धपरिभावितम् उष्णोदकं कृत्वा ते भिक्षवः स्नापिताः, चीवरकाणि शोभितानि । प्रणीतेन चाहारेण संतर्प्य शरणगमनशिक्षापदानि दत्वा प्रणिधानं कृतम्*: अस्मिन्न् एव शाक्यमुनेः प्रवचने प्रव्रज्य चार्हत्वं प्राप्नुयाम् इति ॥ किं मन्यसे महाराज यो ऽसौ तेन कालेन तेन समयेन दरिद्रकर्षकः, अयं स सुन्दरो भिक्षुः । यत् तेन भिक्षवो जेन्ताकस्नात्रेण स्नापिताः, तेनास्यैवंविधो रूपविशेषः संवृत्तः, दिव्यचन्दनोदकपरिपूर्णा रमणीया पुष्करिणी पुष्पफलसमृद्धं च महद् उद्यानं जङ्गमं प्राप्तम्* | यत् तेन शरणगमनशिक्षापदानि उपलब्धानि, तेनेह जन्मन्य् अर्हत्वं साक्षात्कृतम्* | इति हि महाराज एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि महाराज एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥ अथ राहा अशोक आयुष्मतः स्थविरोपगुप्तस्य bhëitam अभिनन्द्यानुमोद्य उत्थायासनात् प्रक्रान्तः ॥