Asanga: Trisatikayah prajnaparamitayah karikasaptatih Based on the edition by G. Tucci: Minor Buddhist Texts, part I. Roma 1956 (Serie Orientale Roma, 9), pp. 54-92. Input by Klaus Wille (G”ttingen) %<...>% = ITALICS for restored text ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ असङ्ग: त्रिशतिकायाः प्रज्ञापारमितायाः कारिकासप्ततिः परमो ऽनुग्रहो ज्ञेयः शारीरः सपरिग्रहः । प्राप्ताप्राप्ताविहानौ च परमा स्यात् परीन्दना ॥ TÓPk_1 विपुलः परमो ऽत्यन्तो ऽविपर्यस्तश् %% चेतसि । उपकाराशयः स्थानं याने ऽस्मिन् गुणपूरितः ॥ TÓPk_2 दानं pÃramitëatkam आमिषाभयधर्मतः । एकद्वयत्रयेणेह प्रतिपत् सा 'प्रतिष्ठिता ॥ TÓPk_3 आत्मभावे प्रतिकृतौ विपाके चाप्य् असक्तता । अप्रवृत्तितदन्यार्थप्रवृत्तिपरिवर्जने ॥ TÓPk_4 प्रग्रहो मण्डले त्रेधा निमित्ताच् चित्तवारणम् । उत्तरोत्तरसंदेहजन्मतश् च निवारणा ॥ TÓPk_5 संस्कृतत्वेन संकल्प्य संपत् प्राप्तौ निवार्यते । त्रैलक्षण्यान्यथाभावात् तदभावात् तथागतः ॥ TÓPk_6 सहेतुफलगाम्भीर्यदेशनास्मिन् युगाधमे । न निष्फला यतः सन्ति बोधिसत्त्वास् त्रयान्विताः ॥ TÓPk_7 शिक्षयोपासानात् पूर्वं कुशलस्यावरोपणात् । शीलवन्तो ऽन्यबुद्धेषु गुणवन्तश् च कीर्तिताः ॥ TÓPk_8 सपुद्गलेषु धर्मेषु संज्ञाया विप्रहाणतः । प्रज्ञावन्तश् च संज्ञाया a«ÂadhëÂÃrthabhedata÷ // TÓPk_9 पृथग्भावेन संतत्या वृत्तेर् आजीवितस्थितेः । पुनश् च गतिलीनत्वाद् आत्मसंज्ञा चतुर्विधा ॥ TÓPk_10 सर्वाभावाद् अभावस्य सद्भावान् नाभिलाप्यतः । अभिलापप्रयोगाच् च धर्मसंज्ञा चतुर्विधा ॥ TÓPk_11 अधिमुक्तिवशात् तेषां भूतसंज्ञा प्रसादतः । यथारुताग्रहात् संयग्देशितत्वस्य चोद्ग्रहात् ॥ TÓPk_12 फलतो न मिता बुद्धैः प्रणिधिज्ञानलक्षिताः । इआभसत्कारकामानां तद्वादविनिवृत्तये ॥ TÓPk_13 अस्थानाद् आनुकूल्याच् च धर्मेष्व् अधिगमस्य हि । कोलस्येव परित्यागो धर्मे संधिस् ततो मतः ॥ TÓPk_14 नैर्माणिकेन नो बुद्धो धर्मो नापि च देशितः । देशितस् तु द्वयाग्राह्यो ऽवाच्यो ऽवाक्पथलक्षणात् ॥ TÓPk_15 ग्रहणदेशणा चास्य नापार्था पु%<ण्य>%संग्रहात् । पुण्यं बोध्यनुपस्तंभाद् %%तंभाद् द्वयस्य च ॥ TÓPk_16 स्वाभाविकाप्तिहेतुत्वात् तदन्यस्य च जन्मनः । कैवल्याद् बुद्धधर्माणाम् अग्र्यत्वं पुण्यसाधनम् ॥ TÓPk_17 अग्राह्यानभिलप्यत्वं स्वफलानाम् अनुद्ग्रहात् । द्वयावरणनिर्मोक्षात् सुभूताव् अरणाद्वयं ॥ TÓPk_18 बुद्धदीपंकराग्राहाद् वक्येनाधिगमस्य हि । ततश् चाधिगमे सिद्धा अग्राह्यानभिलाप्यता ॥ TÓPk_19 ज्ञाननिष्यन्दविज्ञप्तिमात्रत्वात् क्षेत्रनोद्ग्रहः । अविग्रहत्वाद् अग्रत्वाद् अव्यूह%<æ>% व्यूहता मता ॥ TÓPk_20 सुमेरोर् इव राजत्वे संभोगे नास्ति चोद्ग्रहः । सास्रवत्वेन चाभावात् संस्कृतत्वेन चास्य हि ॥ TÓPk_21 बहुत्वभेदख्यात्यर्थं विशेषस्य च सिद्धये । पौर्वापर्येण पुण्यस्य पुनर् दृष्टान्तदेशना ॥ TÓPk_22 द्वयस्य पात्रीकरणान् निष्यन्दत्वमहत्वतः । असंक्लेशस्य हेतुत्वाद् धीनाभिभवनाद् अपि ॥ TÓPk_23 तत्फलश्रेष्ठदुःखत्वाद् दुर्लभार्थोत्तमार्थतः । ज्ञेयापारमितत्वाच् च परासाधारणत्वतः ॥ TÓPk_24 gìhagaæbhÅrabhÃvÃc च परसूत्रविशिष्टतः । महाशुद्धान्वयत्वाच् च पुण्यात् पुण्यं विशिष्यते ॥ TÓPk_25 सहिष्णुता च चर्यायां दुष्करायां शुभा यतः । तद्गुणापरिमाणत्वाद् अग्रार्थेन निरुच्यते ॥ TÓPk_26 आत्मव्यापादसंज्ञाया अभावाद् दुःखता न च । ससुखा करुणाभावाच् चर्यादुःखफला ततः ॥ TÓPk_27 चित्तात्यागाभिनिर्हारे यत्न%<÷>% कार्यो दृढो यतः । क्षान्तिपारमिताप्राप्तौ तत्प्रायोगिक एव च ॥ TÓPk_28 प्रतिपत्तिश् च सत्त्वार्था विज्ञेया हेतुभावतः । सत्त्ववस्तुनिमित्तात् तु विज्ञेया परिवर्जिता ॥ TÓPk_29 नामस्कन्धाश् च तद्वस्तु तत्संज्ञापगमाज् जिने । तदभावो हि बुद्धानां तत्त्वदर्शनयोगतः ॥ TÓPk_30 फलाप्रतिष्ठितो मार्गस् तत्फलस्यापि कारणम् । बुद्धानां भूतवादित्वात् तच् च ज्ञेयं चतुर्विधम् ॥ TÓPk_31 प्रतिज्ञा हीनयानस्य महायानस्य देशना । सर्वव्याकरणानां च न विसंवादिनी यतः ॥ TÓPk_32 अप्राप्तेर् आनुकुल्याच् च न सत्या न मृषा मता । यथारुतनिवेशस्य प्रतिपक्षेण देशना ॥ TÓPk_33 x x x x x x x x x x x x x .%%लाभता । अज्ञानात् सप्रतिष्ठेन ज्ञानाद् अन्येन लाभता ॥ TÓPk_34 तमःप्रकाशम् अज्ञानं ज्ञानम् आलोकवन् मत%% / प्रतिपक्षविपक्षस्य लाभहान्यामुखत्वतः ॥ TÓPk_35 यादृश्या pratipa%% x x x x x x x x x / yat कर्मिका च सा धर्मे प्रतिपत्तिस् तद् उच्यते ॥ TÓPk_36 व्यञ्जने त्रिविधा धर्मधरत्वे श्रुतविस्तरे । अर्थस्य परतो ऽध्यात्मम् आप्तौ श्रवणचिन्तनात् ॥ TÓPk_37 x x x x x x x x x x x x %%पाचने । वस्तुकालमहत्वेन पुण्यात् पुण्यं विशिष्यते ॥ TÓPk_38 अगोचरत्वं कैवल्यं महात्माश्रितता तथा । दुर्लभश्रवता चैव धातुपुष्टिर् anu%% ॥ TÓPk_39 x x x x x x x x x x x %%ताश्रये । शोधनावरणानां च क्षिप्राभिज्ञात्वम् एव च ॥ TÓPk_40 विचित्रैओकसंपत्तिविपाकः सुमहान्न् अपि । कर्माणि एतानि धर्मे प्रतिपत्तेर् मता%% x ॥ TÓPk_41 x x x x x x x x x %%त्वकल्पना । चित्तावरणम् आख्यातं यच् चित्तम् अप्रतिष्ठितं ॥ TÓPk_42 पश्चाद्व्याकरणान् नो च चर्या दीपंकरे परा । बोधिस् तच् चर्यया तुल्या na sa x x x x x x // TÓPk_43 x x x x x x x x na मृषा परिदीपिता । धर्मास् ततो बुद्धधर्माः सर्वे ऽभावस्वलक्षणाः ॥ TÓPk_44 धर्मकायेन बुद्धस् तु मतः %% पुरुषोपमः । निरावरणतो x x x x x x x x x x x // TÓPk_45 %%त्म्यतश् चापि महाकायः स एव हि । अभावकायभावाच् च अकायो ऽसौ निरुच्यते ॥ TÓPk_46 धर्मधाताव् अकुशलः सत्त्वनिर्वापणे मतिः । क्षेत्राणां शोधने caiva x x x x x x x x // TÓPk_47 %%नां धर्मान् यश् च नैरात्मकान् । बुद्ध्याधिमुच्यते ऽनार्य आर्यो धीमान् स कठ्यते ॥ TÓPk_48 नोपलम्भे ऽपि धर्माणां चक्षुर् न हि न विद्यते । बुद्धानां पञ्चधा t%% ॥ TÓPk_49 %%ज्ञप्तेः स्ंऋत्युपस्थानवर्जनात् । निराधारप्रबन्धो ऽस्या वितथातो निरुच्यते ॥ TÓPk_50 ज्ञानस्याधारतो ज्ञेया पुण्ये वितथता न च । ततः पुण्यनिमित्तं हि पुन%% ॥ TÓPk_51 %%व्यञ्जनम् उच्यते । न च लक्षणसंपत्तिस् तद् अकायत्वतो मता ॥ TÓPk_52 धर्मकायाविनिर्भागान् न द्वयं न तथागतः । संपत्तिर् उच्यते भूयो द्वयं नास्त्य् अस्तिता ततः ॥ TÓPk_53 x x x x x x x x x x x x x %%ल्पिता । धर्मकायाविनिर्भागाद् देशनाप्य् अस्वलक्षणा ॥ TÓPk_54 देश्यदैशिकगांभीर्यश्रद्धा न च न सन्ति हि । न सत्त्वा नापि चासत्त्वास् ते ऽनार्यार्य x x x x ॥ TÓPk_55 x x x x x x x x ज्ञेया बोधिर् अनुत्तरा । न वृद्ध्या धर्मधातौ हि शुद्धिसाम्यात् स्वल%%णात् ॥ TÓPk_56 उपायानुत्तरत्वाच् च सास्रवत्वाद् अधर्मतः । शुभा न धर्मा x x x x x x x x x x x // TÓPk_57 %%? चाव्याकृतत्वे ऽपि देशना 'प्राप्तये मता । धर्मरत्नं ततश् चैकं रत्नाद् अन्याद् विशिष्यते ॥ TÓPk_58 संख्याप्रभवजातीनां संबन्धस्य विशेषणे । x x x x x x x x x x x x x %%yate // TÓPk_59 समत्वाद् धर्मधातोश् च न सत्त्वा मोचिता जिनैः । सहनाम्ना यतः स्कन्धा धर्मधात्वबहिर्गताः ॥ TÓPk_60 आत्मग्राहसमो dosas ta x x x x x x x / x x x x x ग्राहे हि अग्राहग्राहता मता ॥ TÓPk_61 न चैव रूपकायेन सो ऽनुमेयस् तथागतः । धर्मकायो यतश् चक्रवर्ती माभूत् तथागतः ॥ TÓPk_62 न च लक्षणवैपाक्यपु%<ïy>%. x x x x x x / %%sya लाभो हि उपायो यद् विलक्षणः ॥ TÓPk_63 रूपानुश्रवमात्रेण न बुद्धज्ञः पृथग्जनः । तथताधर्मकायो हि यतो ऽविज्ञानगोचरः ॥ TÓPk_64 न च पुण्यस् x x x x x x x x x x x x / क्षान्तिलाभे ऽपि नोच्छेदो निर्मलस्यास्य लाभतः ॥ TÓPk_65 पुनः पुण्यनिमित्तं हि तस्माद् दृष्टान्तदेशना । तत् पुण्यस्याविपाकत्वान् नोद्ग्रहः सपरिग्रहः ॥ TÓPk_66 तन् निर्माणफलं तेषा%<æ पुण्य>% x x x x x x । अनाभोगेन यत् कर्म बुद्धाः कुर्वन्ति दिक्षु च ॥ TÓPk_67 गत्यादयस् तु निर्माणैर् बुद्धास् त्व् अविचलाः सदा । धर्मधातौ च तत्स्थानं नैकत्वान्यत्वतो मतम् ॥ TÓPk_68 रजोमषीक्रिया धातोर् दृ%<ष्टान्तस् तस्य द्योत>%कः । मषीकर%<ण>%ता क्लेशक्षयस्येह निदर्शनम् ॥ TÓPk_69 असंचयत्वापिण्डत्वम् अनेकत्वनिदर्शनम् । संहतस्थानता तस्मिन् नान्यत्वे च निदर्शनम् ॥ TÓPk_70 व्यवहारमात्रताया %%नाम् उद्ग्रहो ऽन्यथा । द्वयाभावान् न बोध्याप्तिः प्रहाणाद् आत्मधर्मयोः ॥ TÓPk_71 तस्माद् दृष्टिर् अदृष्टिश् च नैरर्थ्याभूतकल्पतः । सूक्ष्मम् आवरणं ह्य् एतत् तथा ज्ञानात् प्र%% ॥ TÓPk_72 ज्ञानद्वयसमाधानप्रहेयं तच् च देशितम् । निर्माणैः कशणात् पुण्यं तद् बुद्धानां न नाक्षयम् ॥ TÓPk_73 निर्मितो ऽस्मीति चात्मानं काशयन्तस् तथागताः । प्रकाशयन्ति ना%% तस्मात् सा काशना सती ॥ TÓPk_74 संस्कारो न तथा नान्यं निर्वाणं हि तथागते । नवधा संभूतस्येह संयग्ज्ञानपरीक्षणात् ॥ TÓPk_75 दृष्टिर् निमित्तं विज्ञानं प्रतिष्ठादेहभोगता । अतीतं वर्तमानं च परीक्ष्यं चाप्य् अनागतम् ॥ TÓPk_76 लक्षणस्योपभोगस्य प्रवृत्तेश् च परीक्षणात् । निर्मलां %% वशितां संस्कारेषु समाप्नुते ॥ TÓPk_77 त्रिशतिकायाः प्रज्ञापारमिता%% कारिकासप्ततिः समाप्ता ॥ ॥ कृतिर् इयम् आर्यासङ्गपादानाम् इति ॥ ॥