Asanga: Trisatikayah prajnaparamitayah karikasaptatih Based on the edition by G. Tucci: Minor Buddhist Texts, part I. Roma 1956 (Serie Orientale Roma, 9), pp. 54-92. Input by Klaus Wille (G”ttingen) %<...>% = ITALICS for restored text ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Asaīga: Tri÷atikāyāū praj¤āpāramitāyāū kārikāsaptatiū paramo 'nugraho j¤eyaū ÷ārãraū saparigrahaū / prāptāprāptāvihānau ca paramā syāt parãndanā // T÷Pk_1 vipulaū paramo 'tyanto 'viparyasta÷ %% cetasi / upakārā÷ayaū sthānaü yāne 'smin guõapåritaū // T÷Pk_2 dānaü pāramitāųatkam āmiųābhayadharmataū / ekadvayatrayeõeha pratipat sā 'pratiųņhitā // T÷Pk_3 ātmabhāve pratikįtau vipāke cāpy asaktatā / apravįttitadanyārthapravįttiparivarjane // T÷Pk_4 pragraho maõķale tredhā nimittāc cittavāraõam / uttarottarasaüdehajanmata÷ ca nivāraõā // T÷Pk_5 saüskįtatvena saükalpya saüpat prāptau nivāryate / trailakųaõyānyathābhāvāt tadabhāvāt tathāgataū // T÷Pk_6 sahetuphalagāmbhãryade÷anāsmin yugādhame / na niųphalā yataū santi bodhisattvās trayānvitāū // T÷Pk_7 ÷ikųayopāsānāt pårvaü ku÷alasyāvaropaõāt / ÷ãlavanto 'nyabuddheųu guõavanta÷ ca kãrtitāū // T÷Pk_8 sapudgaleųu dharmeųu saüj¤āyā viprahāõataū / praj¤āvanta÷ ca saüj¤āyā aųņadhāųņārthabhedataū // T÷Pk_9 pįthagbhāvena saütatyā vįtter ājãvitasthiteū / puna÷ ca gatilãnatvād ātmasaüj¤ā caturvidhā // T÷Pk_10 sarvābhāvād abhāvasya sadbhāvān nābhilāpyataū / abhilāpaprayogāc ca dharmasaüj¤ā caturvidhā // T÷Pk_11 adhimuktiva÷āt teųāü bhåtasaüj¤ā prasādataū / yathārutāgrahāt saüyagde÷itatvasya codgrahāt // T÷Pk_12 phalato na mitā buddhaiū praõidhij¤ānalakųitāū / Iābhasatkārakāmānāü tadvādavinivįttaye // T÷Pk_13 asthānād ānukålyāc ca dharmeųv adhigamasya hi / kolasyeva parityāgo dharme saüdhis tato mataū // T÷Pk_14 nairmāõikena no buddho dharmo nāpi ca de÷itaū / de÷itas tu dvayāgrāhyo 'vācyo 'vākpathalakųaõāt // T÷Pk_15 grahaõade÷aõā cāsya nāpārthā pu%<õya>%saügrahāt / puõyaü bodhyanupastaübhād %%taübhād dvayasya ca // T÷Pk_16 svābhāvikāptihetutvāt tadanyasya ca janmanaū / kaivalyād buddhadharmāõām agryatvaü puõyasādhanam // T÷Pk_17 agrāhyānabhilapyatvaü svaphalānām anudgrahāt / dvayāvaraõanirmokųāt subhåtāv araõādvayaü // T÷Pk_18 buddhadãpaükarāgrāhād vakyenādhigamasya hi / tata÷ cādhigame siddhā agrāhyānabhilāpyatā // T÷Pk_19 j¤ānaniųyandavij¤aptimātratvāt kųetranodgrahaū / avigrahatvād agratvād avyåha%<ü>% vyåhatā matā // T÷Pk_20 sumeror iva rājatve saübhoge nāsti codgrahaū / sāsravatvena cābhāvāt saüskįtatvena cāsya hi // T÷Pk_21 bahutvabhedakhyātyarthaü vi÷eųasya ca siddhaye / paurvāparyeõa puõyasya punar dįųņāntade÷anā // T÷Pk_22 dvayasya pātrãkaraõān niųyandatvamahatvataū / asaükle÷asya hetutvād dhãnābhibhavanād api // T÷Pk_23 tatphala÷reųņhaduūkhatvād durlabhārthottamārthataū / j¤eyāpāramitatvāc ca parāsādhāraõatvataū // T÷Pk_24 gāķhagaübhãrabhāvāc ca parasåtravi÷iųņataū / mahā÷uddhānvayatvāc ca puõyāt puõyaü vi÷iųyate // T÷Pk_25 sahiųõutā ca caryāyāü duųkarāyāü ÷ubhā yataū / tadguõāparimāõatvād agrārthena nirucyate // T÷Pk_26 ātmavyāpādasaüj¤āyā abhāvād duūkhatā na ca / sasukhā karuõābhāvāc caryāduūkhaphalā tataū // T÷Pk_27 cittātyāgābhinirhāre yatna%<ū>% kāryo dįķho yataū / kųāntipāramitāprāptau tatprāyogika eva ca // T÷Pk_28 pratipatti÷ ca sattvārthā vij¤eyā hetubhāvataū / sattvavastunimittāt tu vij¤eyā parivarjitā // T÷Pk_29 nāmaskandhā÷ ca tadvastu tatsaüj¤āpagamāj jine / tadabhāvo hi buddhānāü tattvadar÷anayogataū // T÷Pk_30 phalāpratiųņhito mārgas tatphalasyāpi kāraõam / buddhānāü bhåtavāditvāt tac ca j¤eyaü caturvidham // T÷Pk_31 pratij¤ā hãnayānasya mahāyānasya de÷anā / sarvavyākaraõānāü ca na visaüvādinã yataū // T÷Pk_32 aprāpter ānukulyāc ca na satyā na mįųā matā / yathārutanive÷asya pratipakųeõa de÷anā // T÷Pk_33 x x x x x x x x x x x x x .%%lābhatā / aj¤ānāt sapratiųņhena j¤ānād anyena lābhatā // T÷Pk_34 tamaūprakā÷am aj¤ānaü j¤ānam ālokavan mata%% / pratipakųavipakųasya lābhahānyāmukhatvataū // T÷Pk_35 yādį÷yā pratipa%% x x x x x x x x x / yat karmikā ca sā dharme pratipattis tad ucyate // T÷Pk_36 vya¤jane trividhā dharmadharatve ÷rutavistare / arthasya parato 'dhyātmam āptau ÷ravaõacintanāt // T÷Pk_37 x x x x x x x x x x x x %%pācane / vastukālamahatvena puõyāt puõyaü vi÷iųyate // T÷Pk_38 agocaratvaü kaivalyaü mahātmā÷ritatā tathā / durlabha÷ravatā caiva dhātupuųņir anu%% // T÷Pk_39 x x x x x x x x x x x %%tā÷raye / ÷odhanāvaraõānāü ca kųiprābhij¤ātvam eva ca // T÷Pk_40 vicitraIokasaüpattivipākaū sumahānn api / karmāõi etāni dharme pratipatter matā%% x // T÷Pk_41 x x x x x x x x x %%tvakalpanā / cittāvaraõam ākhyātaü yac cittam apratiųņhitaü // T÷Pk_42 pa÷cādvyākaraõān no ca caryā dãpaükare parā / bodhis tac caryayā tulyā na sa x x x x x x // T÷Pk_43 x x x x x x x x na mįųā paridãpitā / dharmās tato buddhadharmāū sarve 'bhāvasvalakųaõāū // T÷Pk_44 dharmakāyena buddhas tu mataū %% puruųopamaū / nirāvaraõato x x x x x x x x x x x // T÷Pk_45 %%tmyata÷ cāpi mahākāyaū sa eva hi / abhāvakāyabhāvāc ca akāyo 'sau nirucyate // T÷Pk_46 dharmadhātāv aku÷alaū sattvanirvāpaõe matiū / kųetrāõāü ÷odhane caiva x x x x x x x x // T÷Pk_47 %%nāü dharmān ya÷ ca nairātmakān / buddhyādhimucyate 'nārya āryo dhãmān sa kaņhyate // T÷Pk_48 nopalambhe 'pi dharmāõāü cakųur na hi na vidyate / buddhānāü pa¤cadhā t%% // T÷Pk_49 %%j¤apteū süįtyupasthānavarjanāt / nirādhāraprabandho 'syā vitathāto nirucyate // T÷Pk_50 j¤ānasyādhārato j¤eyā puõye vitathatā na ca / tataū puõyanimittaü hi puna%% // T÷Pk_51 %%vya¤janam ucyate / na ca lakųaõasaüpattis tad akāyatvato matā // T÷Pk_52 dharmakāyāvinirbhāgān na dvayaü na tathāgataū / saüpattir ucyate bhåyo dvayaü nāsty astitā tataū // T÷Pk_53 x x x x x x x x x x x x x %%lpitā / dharmakāyāvinirbhāgād de÷anāpy asvalakųaõā // T÷Pk_54 de÷yadai÷ikagāübhãrya÷raddhā na ca na santi hi / na sattvā nāpi cāsattvās te 'nāryārya x x x x // T÷Pk_55 x x x x x x x x j¤eyā bodhir anuttarā / na vįddhyā dharmadhātau hi ÷uddhisāmyāt svala%%õāt // T÷Pk_56 upāyānuttaratvāc ca sāsravatvād adharmataū / ÷ubhā na dharmā x x x x x x x x x x x // T÷Pk_57 %%? cāvyākįtatve 'pi de÷anā 'prāptaye matā / dharmaratnaü tata÷ caikaü ratnād anyād vi÷iųyate // T÷Pk_58 saükhyāprabhavajātãnāü saübandhasya vi÷eųaõe / x x x x x x x x x x x x x %%yate // T÷Pk_59 samatvād dharmadhāto÷ ca na sattvā mocitā jinaiū / sahanāmnā yataū skandhā dharmadhātvabahirgatāū // T÷Pk_60 ātmagrāhasamo dosas ta x x x x x x x / x x x x x grāhe hi agrāhagrāhatā matā // T÷Pk_61 na caiva råpakāyena so 'numeyas tathāgataū / dharmakāyo yata÷ cakravartã mābhåt tathāgataū // T÷Pk_62 na ca lakųaõavaipākyapu%<õy>%. x x x x x x / %%sya lābho hi upāyo yad vilakųaõaū // T÷Pk_63 råpānu÷ravamātreõa na buddhaj¤aū pįthagjanaū / tathatādharmakāyo hi yato 'vij¤ānagocaraū // T÷Pk_64 na ca puõyas x x x x x x x x x x x x / kųāntilābhe 'pi nocchedo nirmalasyāsya lābhataū // T÷Pk_65 punaū puõyanimittaü hi tasmād dįųņāntade÷anā / tat puõyasyāvipākatvān nodgrahaū saparigrahaū // T÷Pk_66 tan nirmāõaphalaü teųā%<ü puõya>% x x x x x x / anābhogena yat karma buddhāū kurvanti dikųu ca // T÷Pk_67 gatyādayas tu nirmāõair buddhās tv avicalāū sadā / dharmadhātau ca tatsthānaü naikatvānyatvato matam // T÷Pk_68 rajomaųãkriyā dhātor dį%<ųņāntas tasya dyota>%kaū / maųãkara%<õa>%tā kle÷akųayasyeha nidar÷anam // T÷Pk_69 asaücayatvāpiõķatvam anekatvanidar÷anam / saühatasthānatā tasmin nānyatve ca nidar÷anam // T÷Pk_70 vyavahāramātratāyā %%nām udgraho 'nyathā / dvayābhāvān na bodhyāptiū prahāõād ātmadharmayoū // T÷Pk_71 tasmād dįųņir adįųņi÷ ca nairarthyābhåtakalpataū / såkųmam āvaraõaü hy etat tathā j¤ānāt pra%% // T÷Pk_72 j¤ānadvayasamādhānapraheyaü tac ca de÷itam / nirmāõaiū ka÷aõāt puõyaü tad buddhānāü na nākųayam // T÷Pk_73 nirmito 'smãti cātmānaü kā÷ayantas tathāgatāū / prakā÷ayanti nā%% tasmāt sā kā÷anā satã // T÷Pk_74 saüskāro na tathā nānyaü nirvāõaü hi tathāgate / navadhā saübhåtasyeha saüyagj¤ānaparãkųaõāt // T÷Pk_75 dįųņir nimittaü vij¤ānaü pratiųņhādehabhogatā / atãtaü vartamānaü ca parãkųyaü cāpy anāgatam // T÷Pk_76 lakųaõasyopabhogasya pravįtte÷ ca parãkųaõāt / nirmalāü %% va÷itāü saüskāreųu samāpnute // T÷Pk_77 tri÷atikāyāū praj¤āpāramitā%% kārikāsaptatiū samāptā // // kįtir iyam āryāsaīgapādānām iti // //