Asanga: Mahayanasutralamkara, with Vasubandhu's commentary (Bhasya) = Msa Based on the ed. by Sylvain L‚vi: MahÃyÃnasÆtrÃlaækÃra, Expos‚ de la doctrine du Grand V‚hicule, vol. I, Paris 1907. Input by Jens Braarvig, Oslo 2011 For the actual input cf. THESAURUS LITERATURAE BUDDHICAE (TLB): http://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=85 a division of BIBLIOTHECA POLYGLOTTA (BP): https://www2.hf.uio.no/polyglotta/ #<...># = BOLD for references and catchwords in commentary ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ (##) महायानसूत्रालंकारः ॥ ओं ॥ नमः सर्वबुद्धबोधिसत्वेभ्यः CHAPITRE I प्रथमो ऽधिकारः अर्थज्ञो ऽर्थविभावनां प्रकुरुते वाचा पदैश् चामलैर् दुःखस्योत्तरणाय दुःखितजने कारुण्यतस् तन्मयः । धर्मस्योत्तमयानदेशितविधेः सत्वेषु तद्गामिषु श्लिष्टाम् अर्थगतिं निरुत्तरगतं पञ्चात्मिकां दर्शयन् ॥ AMsa_1.1 ॥ ## इति क उपदेशम् आरभ्य को ऽलंकरोतीति । अर्थज्ञः । कम् अलंकारम् अलंकरोति । अर्थविभावनां कुरुते । केन ## | अमलया वाचेति पौरुषया अमलैः पदैर् युक्तैः सहितैर् इति विस्तरः । न हि विना वाचा पदव्यञ्जनैर् अर्थो विभावयितुं सक्यत इति । कस्मै ## | दुःखितजने यत् कारुण्यं तस्मात् ## | ## इति कारुण्यमयः । कस्यालंकारं करोति । ## | उत्तमयानस्य देशितो विधिर् यस्मिन् धर्मे तस्य धर्मस्य । कस्मिन्न् अलंकरोति । ## | निमित्तसप्तम् येषाम् महायानगामिसत्वनिमित्तम् इत्य् अर्थः । कतिविधम् अलंकारं करोति । पञ्चविधं । #<श्लिष्टाम् अर्थगतिं निरुत्तरगतां पञ्चात्मिकां दर्शयन् >#| (##) श्लिष्टम् इति युक्तां निरुत्तरगताम् इत्य् अनुत्तरज्ञानगतां । ताम् इदानीं पञ्चात्मिकां अर्थगतिं द्वितीयेन श्लोकेन दर्श्यति । घटितम् इव सुवर्णं वारिजं वा विबुद्धं सुकृतम् इव सुभोज्यं भुज्यमानं क्षुधार्तैः । विदित इव सुलेखो रत्नपेटेव मुक्ता विवृत इह स धर्मः प्रीतिमग्र्यां दधाति ॥ AMsa_1.2 ॥ अनेन श्लोकेन पञ्चभिर् दृष्टान्तैः स हि धर्मः पञ्चविधम् अर्थम् अधिकृत्य देशितः साध्यं व्युत्पाद्यं चिन्त्यम् अचिन्त्यं परिनिष्पन्नं चाधिगमार्थं प्रत्यात्मवेदनीयं बोधिपक्षस्वभावं । सो ऽनेन सूत्रालंकारेण विवृतः प्रीतिम् अग्रां दधादति । यथाक्रमं ## | यदा स धर्मः प्रकृत्यैव गुणयुक्तः कथं सो ऽलंक्रियत इत्य् अस्य चोद्यस्य परिहारार्थं त्र्तीयः श्लोकः । यथा बिम्बं भूषाप्रकृतिगुणवद् दर्पणगतं विशिष्टं प्रामोद्यं जनयति नृणां दर्शनवशात् । तथा धर्मः सोक्तप्रकृतिगुणयुक्तो ऽपि सततं विभक्तार्थस् तुष्टिं जनयति विशिष्टाम् इह सताम् ॥ AMsa_1.3 ॥ अनेन किं दर्शयति । ## दर्शनवशाद् ## एवं स धर्मः subhëitai÷ प्रज्कृत्यैव गुणयुक्तो ऽपि सततं ## | बुद्धिमताम् अतस् तुष्टिविशेषोत्पादनाद् अलंकृत इव भवतीति । अतः परं त्रिभिः श्लोकैस् तस्मिन् धर्मे त्रिविधम् उपशंसं दर्शयत्य् आदरोत्पादनार्थं । आघ्रायमाणकटुकं स्वादुरसं यथाउषधं तद्वत् । धर्मर्मो द्वयव्यवस्थास्थो व्यञ्जनतो ऽर्थो न च ज्ञेयः ॥ AMsa_1.4 ॥ राजेव दुराराधो धर्मो ऽयं vipulagìhagambhÅra÷ | आराधितश् च तद्वद्वरगुणधनदायको भवति ॥ AMsa_1.5 ॥ रत्नं जात्यमनर्थंर्घं यथा 'परीक्षकजनं न तोषयति । धर्मस् तथायम् अबुधं विपर्ययात् तोषयति तद्वत् ॥ AMsa_1.6 ॥ त्रिविधो ऽशंसः । आवरणप्रहाणहेतुत्वम् औषधोपमत्वेन । स्वयव्यवस्थ इति (##) व्यञ्जनार्थव्यवस्थः । विभुत्वहेतुत्वम् अभिज्ञादिवैशेषिकगुणाइश्वर्यदानाद् राजोपमत्वेन । आर्यधनोपभोगहेतुत्वं च अनर्थजात्यरत्नोपमत्वेन । परीक्षकजन आर्यजनो वेदितव्यः । नैवेदं महायानं बुद्धवचनं कुतस् तस्यायम् अनुशंसो भविष्यतीत्य् अत्र विप्रतिपन्नस् तस्य बुद्धवचनत्वप्रसाधनार्थं कारणविभाज्यम् आरभ्य श्लोकः । आदाव् अव्याकरणात् समप्रवृत्तेर् अगोचरात् सिद्धेः । भावाभावे ऽभावात् प्रतिपक्षत्वाद् रुतान्यत्वात् ॥ AMsa_1.7 ॥ #<आदाव् अव्याकरणात्># यद्य् एतत् सद्धर्मान्तराये पश्चात् केनापि उत्पादितं । कस्माद् आदौ भवता न व्याकृतम् अनागतभयवत् । ## समकालं च श्रावकयानेन महायानस्य प्रवृत्तेर् उपलभ्यते न पश्चाद् इति कथम् अस्याबुद्धवचनत्वं विज्ञायते । ## नायम् एवम् उदारो गम्भीरश् च धर्मस् तार्किकाणां गोचरः । तीर्तिकशास्त्रेषु तत्प्रकारानुपलम्भाद् इति । नायम् अन्यैर् bhëito युज्यते । उच्यमाने ऽपि तदनधिमुक्तेः । ## अथान्येनाभिसंबुध्य bhëita÷ | सिद्धम् अस्य बुद्धवचनत्वं । स एव बुद्धो यो ऽभिसंबुध्य एवम् bhëate । ## यदि महायानं किंचिद् अस्ति तस्य भाव सिद्धिम् इदं बुद्धवचनम् अतो ऽन्यस्य महायानस्याभावात् । अथ नास्ति तस्याभावे श्रावकयानस्याप्य् अभावात् । श्रावकयानं बुधवचनं न महायानम् इति न युज्यते विना बुद्धयानेन बुद्धानाम् अनुत्पादात् । ## भाव्यमानं च महायानं सर्वनिर्विकल्पज्ञानाश्रयत्वेन क्लेशानां प्रतिपक्षो भवति तस्माद् बुद्धवचनं । ## न चास्य यथारुतम् अर्थस् तस्मान् न यथारुतार्थानुसारेणेदम् अबुद्धवचनं वेदितव्यं । यद् उक्तम् आदाव् अव्याकरणाद् इत्य् अनाभोगाद् एतद् अनागतं भगवता न व्याकृतम् इति कस्यचित् स्याद् अत उपेक्षाया अयोगे श्लोकः । प्रत्यक्षचक्षुषो बुद्धाः शासनस्य च रक्षकाः । अध्वन्य् अन्यनावृतज्ञाना उपेक्षातो न युज्यते ॥ AMsa_1.8 ॥ (##) अनेन किं दर्शयति । त्रिभिः कारणैर् अनागतस्य महतः शासनोपद्रवस्योप्केषा न युज्यते । बुद्धानाम् अयत्नतो ज्ञानप्रवृत्तेः ## च यत्नवत्वात् । अनागतज्ञानसामर्थ्याच् च सर्वकालाव्याहतज्ञानतयेति । यद् उक्तं भावाभावे ऽभावाद् इति । एतद् एव श्रावकयानं महायानम् एतेनैव महाबोधिप्राप्तिर् इति कस्यचित् स्याद् अतः श्रावकयानस्य महायानत्वायोगे श्लोकः । वैकल्यतो विरोधाद् अनुपायत्वात् तथाप्य् अनुपदेशात् । न श्रावकयानम् इदं भवति महायानधर्माख्यम् ॥ AMsa_1.9 ॥ ## परार्थोपदेशस्य न हि श्रावकयाने कश्चित् परार्थ उपदिष्टः श्रावकाणाम् आत्मनो निर्विद्विरागविमुक्तिमात्रोपायोपदेशात् । न च स्वार्थ एव परेषूपदिश्यमानः परार्थो भवितुम् अर्हति । ## स्वार्थे हि परो नियुज्यमानः स्वार्थ एव प्रयुज्यते स आत्मन एव परिनिर्वाणार्थप्रयुक्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत इति विरोधम् एतत् । न च श्रावकयानेनैव चिरकालं बोधौ घटमानो बुद्धो भवितुम् अर्हति । ## | अनुपायो हि श्रावकयानं बुद्धत्वस्य न चानुपायेन चिरम् अपि प्रयुज्यमानः प्रार्थितम् अर्थं प्राप्नोति । शृङ्गाद् इव दुग्धं न भस्त्रया । अथान्यथाप्य् अत्रोपदिष्टं यथा बोधिसत्वेन प्रयोक्तव्यं । ## भवितुम् अर्हति । न हि स तादृश उपदेश एतस्मिन्न् उपलभ्यते । विरुद्धम् वा चान्योन्यं श्रावकयानं चेत्य् अन्योन्यविरोधे श्लोकः । आशयस्योपदेशस्य प्रयोगस्य विरोधतः । उपस्तम्भस्य कालस्य यत् हीनं हीनम् एव तत् ॥ AMsa_1.10 ॥ कथं विरुद्धं । पञ्चभिर् विरोधैः । #<आशयोपदेशप्रयोग उपतम्भकालविरोधैः># | श्रावकयाने ह्य् आत्मपरिनिर्वाणायैवाशयस् तदर्थम् एवौपदेशस् तदर्थम् एव प्रयोगः परीत्तश् च पुण्यज्ञानसंभारसंगृहीत ## चाल्पेन तदर्थप्राप्तिर् यावत् त्रिभिर् अपि जन्मभिः । महायाने तु सर्वं विपर्ययेण । तस्माद् अन्योन्यविरोधाद् ## यानं ## | न तन् महायानं भवितुम् अर्हति । बुद्धवचनस्येदं लक्षणं यत् सूत्रे ऽवतरति विनये संदृश्यते धर्मतां च न विलोमयति । न चैवं महायानं (##) सर्वधर्मनिःस्वभावत्वोपदेशात् । तस्मान् न बुद्धवचनम् इति कस्यचित् स्याद् अतो लक्षणविरोधे श्लोकः । स्वके ऽवतारात् स्वस्यैव विनये दर्शनाद् अपि । औदार्याद् अपि गाम्भीर्याद् अविरुद्धैव धर्मता ॥ AMsa_1.11 ॥ अनेन श्लोकेन किं दर्श्यति । ## एवेदं स्वस्मिन् महायानसूत्रे ## च श्लेशस्य ## संदृश्यते । यो महायाने बोधिसत्वानां श्लेश उक्तः । विकल्पश्लेशा हि बोधिसत्वाः । ## च । न ## विलोमयत्य् अथैव हि धर्मता महाबोधिप्रापतये तस्मान् नास्ति लक्षण## | अगोचराद् इत्य् उक्तम् अतस् तर्कगोचरत्वायोगे श्लोकः । निश्रितो ऽनियतो ऽव्यापी सांवृतः खेदवान् अपि । बालाश्रयो मतस् तर्कस् तस्यातो विषयो न तत् ॥ AMsa_1.12 ॥ अदृष्टसत्याश्रेयो हि तर्कः कश्चिद् आगम## भवति । ## च भवति कालान्तरेणान्यथा प्रत्यवगमात् । ## च न सर्वज्ञेयविषयः । ##सत्यविषयश् च न पर्मार्थविषयः । ## च प्रतिभानपर्यादनात् । महायानस् तु न निश्रितं यावत् अखेदवत् । शतसाहस्रिकाद्यनेकसूत्रोपदेशात् । अतो न ## | अनुपायत्वात् श्रावकयाने न बुद्धत्वं प्राप्तम् इत्य् उक्तम् अथ महायानं कथम् उपायो युक्त इत्य् उपायत्वयोगे श्लोकः । औदार्याद् अपि गाम्भीर्यात् परिपाको ऽविकल्पना । देशनाऽतो द्वयस्यास्मिन् स चोपायो निरुत्तरे ॥ AMsa_1.13 ॥ अनेन श्लोकेन किं दर्शयति । प्रभाव् ##देशनया सत्वानां ## प्रभाव् अधिमुक्तितो घटनात् । ##देशनया ## एतस्य ## महायाने देशना ## ज्ञाने ताभ्यां यथाक्रमं (##)सत्वानां परिपाचनाद् आत्मनश् च बुद्धधर्मपरिपाकाद् इति । ये पुनर् अस्मात् त्रसन्ति तदर्थम् अस्थानत्रासादीनवे कारणत्वेन श्लोकः । तदस्थानत्रासो भवति जगतां दाहकरणो महापुण्यस्कन्धप्रसवकरणाद् दीर्घसमयम् । अगोत्रो ऽसन्मित्रो ऽकृतमतिर् अपूर्वाचितशुभस् त्रसत्य् अस्मिन् धर्मे पतति महतो ऽर्थाद् गत इह ॥ AMsa_1.14 ॥ त्रासास्थाने त्रासस् ## अपायेषु किं कारणं । ## | कियन्तं कालम् इति ## | एवं पश्चाद् आदीनवः । येन च कारणेन यावन्तं च कालं तत् संदर्शयति । किं पुनः कारणे तु सतीति चतुर्विधं त्रासकारणं दर्शयति । ## चास्य न भवति ## वा अव्युत्पन्नमतिर् वा भवति महायानधर्मतायां पूर्वं वान्## भवति । ##इति महाबोधिसंभारार्थात् । अप्राप्तपरिहाणितो ऽपरमादीनवं दर्शयति । त्रासकारणम् उक्तम् अत्रासकारणं वक्तव्यम् इत्य् अत्रासकारणत्वे श्लोकः । तदन्यान्यान्याभावात् परमगहनत्वाद् अनुगमात् विचित्रस्याख्यानाद् ध्रुवकथनयोगाद् बहुमुखात् । यथाख्यानं नार्थाद् भगवति च भावातिगहनात् न धर्मे ऽस्मिंस् त्रासो भवति विदुषां योनिविचयात् ॥ AMsa_1.15 ॥ ## इति ततो ऽन्यस्य महायानस्थाभावात् । अथ श्रावकयानम् एव महानं स्याद् अन्यस्य श्रावकस्य प्रत्येकबुद्धस्य वाभावः स्यात् । सर्व एव हि बुद्धा भवेयुः । ## च । सर्वज्ञज्ञानमार्गस्या## च तुल्यकालप्रवृत्त्या । ## | विचित्रश् चात्र संभारमार्ग आख्यायते न केवलं शून्यतैव । तस्माद् अभिप्रायिकेनानेन भवितव्यम् इति । ## अभीक्ष्णं चात्र शून्यता कथ्यते बहिभिश् च पर्यायैस् तेषु तेषु सुत्रान्तेषु तस्माद् भवितव्यम् अत्र महता प्रयोगेन । अन्यथा हि सकृत् प्रतिषेधमात्रकृतम् अभविष्यद् इति । ## न चास्य यथारुतम् अर्थो ऽस्माद् अपि त्रासो न युक्तः । ## अतिगहनश् च बुद्धानां भावो दुराज्ञेयस् तस्मान् नास्मभिस् तदज्ञानात् त्रसितव्यम् इति । (##) एवं ## | दूरानुप्रविष्टज्ञानगोचरत्वे श्लोकः । श्रुतं निश्रित्यादौ प्रभवति मनस्कार इह यो मनस्काराज् ज्ञानं प्रभवति च तत्वार्थविषयम् । ततो धर्मप्राप्तिः प्रभवति च तस्मिन् मतिरतो यदा प्रत्यात्मं सा कथम् असति तस्मिन् व्यवसितिः ॥ AMsa_1.16 ॥ #<श्रुतं निश्रित्यादौ मनस्कारः प्रभवति यो># योनिश इत्य् अर्थः । योनिशो मनसिकारात् तत्वार्थविषयं ज्ञानं प्रभवति लोकोत्तरा सम्यग्दृष्टिस् ## तत् फलस्य ## ततस् तस्मिन् प्राप्ते ## विमुक्तिज्ञानं प्रादुर्भवति । एवं ## | ## एषा ## निश्चयो भवति नैवेदं बुद्धवचनम् इति । अत्रासपदस्थानत्वे श्लोकः । अहं न बोद्धा न गभीरबोद्धा बुद्धो गभीरं किम् अतर्कगम्यं । कस्माद् गभीरार्थविदां न मोक्ष इत्य् एतद् उत्त्रासपदं न युक्तम् ॥ AMsa_1.17 ॥ यदि तावद् ## अस्य ##त्य् उत्त्रासपदं तन् न युक्तं । अथ बुद्धो ऽपि ## पदार्थस्य ## स किं ## देशयिष्यतीत्य् उत्त्रासपदं तद् अयुक्तं । अथ ## कस्माद् ## इत्य् उत्त्रासपदं तन् न युक्तं । अथ ## एवम् ## तार्किकाणाम् इत्य् ## | अनधिमुक्तित एव तत् सिद्धौ श्लोकः । हीनाधिमुक्तः सुनिहीनधातोर् हीनैः सहायैः परिवारितस्य । औदार्यगाम्भीर्यसुदेशिते ऽस्मिन् धर्मे ऽधिमुक्तिर् यदि नास्ति सिद्धम् ॥ AMsa_1.18 ॥ यस्य ## ततश् च ## एव ## समुदागत आलयविज्ञानभावना । ## एव ## समानाधिमुक्तिधातुकैर् यः ## तस्यास्मिन्न् ## महायान## अत एव ## उत्कृष्टम् इदं महायानम् इति । अश्रुतसूत्रान्तप्रतिक्षेपायोगे श्लोकः । श्रुतानुसारेण हि बुद्धिमत्तां लब्ध्वा श्रुते यः प्रकरोत्य् अवज्ञां । श्रुते विचित्रे सति चाप्रमेये शिष्टे कुतो निश्चयम् एति mƬha÷ ॥ AMsa_1.19 || कामं तावद् अधिमुक्तिर् न स्याद् अश्रुतानां तु सूत्रान्तानाम् अविशेषेण प्रतिपक्षो न युक्तिः । (##) #<श्रुतानुसारेण>#इव ## एवा## स सत्य् एवाव#<शिष्टे श्रुते विचित्रे># चा## च ##कारणान् ## न तद् बुद्धवचनम् इति । न हि तस्य श्रुताद् अन्यद् बलम् अस्ति तस्माद् अश्रुत्वा प्रतिक्षेपो न युक्तः । यद् अपि च श्रुतं तद् योनिशो मनसि कर्तव्यं नायोनिश इत्य् अयोनिशोमनसिकाराधीनवे श्लोकः । यथारुते ऽर्थे परिकल्प्यमाने स्वप्रत्ययो हानिम् उपैति बुद्धेः । स्वाख्याततां च क्षिपति क्षतिं च प्राप्नोति धर्मे प्रतिघावतीव ॥ AMsa_1.20 ॥ ## इति स्वयंदृष्टप्रआमर्षको न विज्ञानाम् अन्तिकाद् अर्थपर्येष्टी । ## इति यथाभूतज्ञानाद् अप्राप्तिपरिहानितः । धर्मस्य च ## प्रति## तन् निदानं चापुण्यप्रभावात् ## च ## आवरणं च धर्मव्यवसनसंवर्तनीयं कर्मेत्य् अयम् अत्रादीनवः । अयथावतश् चार्थम् अविजानतो ऽपि प्रतिघातो न युक्त इति प्रतिघातायोगे श्लोकः । मनः प्रदोषः प्रकृतिप्रदुष्टो ऽयथारुते चापि ह्य् अयुक्तरूपः । प्राग् एव संदेहगतस्य धर्मे तस्माद् उपेक्षैव वरं ह्य् अदोषा ॥ AMsa_1.21 ॥ ## इति प्रकृतिसावद्यः । ## | कस्मात् । सा ## | प्रतिघातस् तु सदोषः । महायानसूत्रालंकारे महायानसिद्ध्यधिकारः प्रथमः CHAPITRE II द्वितीयो ऽधिकारः शरणगमनविशेषसंग्रहश्लोकः रत्नानि यो हि शरणप्रगतो ऽत्र याने ज्ञेयः स एव परमः शरणणगतानाम् । सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदैश् चतुर्विधमयार्थविशेषणेन ॥ AMsa_2.1 ॥ ## इति । केन कारणेन । ## | चतुर्विधो ऽर्थः ## वेदितव्यः । (##) सर्वत्रगार्थः । अभिभवार्थः । ते पुनर् उत्तरत्र निर्देक्ष्यन्ते । तथाप्य् अत्र शरणप्रगतानां बहुदुष्करकार्यत्वात् केचिन् नोत्सहन्ते श्लोकः । यस्माद् आदौ दुष्कर एष व्यवसायो दुःसाधो ऽसौ नैकसहस्रैर् अपि कल्पैः । सिद्धो यस्मात् सत्वहिताधानमहार्थस् तस्माद् अग्रे यान इहाग्रशरणार्थः ॥ AMsa_2.2 ॥ एतेन तस्य शरणगमनव्यवसायस्य प्रणिधानप्रतिपत्तिविशेषाभ्यां यशोहेतुत्वं दर्शयति । फलप्राप्तिविशेषेण ## | पुर्वाधिकृते सर्वत्रगार्थे श्लोकः । सर्वान् सत्वांस् तारयितुं यः प्रतिपन्नो यनो ज्ञाने सर्वगते कौशल्ययुक्तः । यो निर्वाणे संसरणे ऽप्य् एकरसो ऽसौ संसृतिशान्त्येकरसो ऽसौ ज्ञेयो धीमान् एष हि सर्वत्रग एवम् ॥ AMsa_2.3 ॥ एतेन चतुर्विधं सर्वत्रगार्थं ... ... असांकेतिकं धर्मता प्रातिलम्भिकं चेति प्रभेदलक्षणा प्रवृत्तिर् औदारिकसूक्ष्मप्रभेदेन । शरणप्रतिपत्तिविशेषणे श्लोकः । शरणगतिम् इमां गतो महार्थां गुणगणवृद्धिम् उपैति सो ऽप्रमेयाम् । स्फुरति जगद् इदं कृपाशयेन प्रथयति चाप्रतिमं महार्थधर्मम् ॥ AMsa_2.4 ॥ अत्र #<शरणगमनस्थां महार्थां># स्वपरार्थप्रतिपत्तिभ्यां दर्शयति । स्वार्थप्रतिपत्तिः (##) पुनर् बहुप्रकारा #<'प्रमेयगुणवृद्धा># | अप्रमेयत्वं तर्कसंख्या कालाप्रमेयतया वेदितव्यं । न हि सा गुणवृद्धिस् तर्केण प्रमेया न संख्या न कालेनात्यन्तिकत्वात् । परार्थप्रतिपत्तिर् आशयतश् च करुणा स्फुरणेन प्रयोगतश् च महायानधर्मप्रथनेन । महायानं हि महार्यदृशां धर्मः । महायानसूत्रालंकारे शरणगमनाधिकारो द्वितीयः CHAPITRE III तृतीयो ऽधिकारः गोत्रप्रभेदसंग्रहश्लोकः सत्वाग्रत्वं स्वभावश् च लिङ्गं गोत्रप्रभेदता । आदीनवो ऽनुशंसश् च द्विधाउपम्यं चतुर्विधा ॥ AMsa_3.1 ॥ अनेन गोत्रस्यास्तित्वम् ## चेत्य् एष प्रभेदः संगृहीतः । एते च प्रभेदाः प्रत्येकं ## | अनेन गोत्रास्तित्वविभागे श्लोकः । धातूनाम् अधिमुक्तेश् च प्रतिपत्तेश् च भेदतः । फलभेदोपलब्धेश् च गोत्रास्तित्वं निरूप्यते ॥ AMsa_3.2 ॥ नानाधातुकत्वानाम् अपरिमाणो धातुप्रभेदो यथोक्तम् अक्षराशिसूत्रे । तस्माद् एवं जातीयको ऽपि धातुभेदः प्रत्येतव्य इति । अस्ति यानत्रये गोत्रभेदः । अधिमुक्तिभेदो ऽपि सत्वानाम् उपलभ्यते प्रथमत एव कस्यचित् क्वचिद् एव यादे ऽधिमुक्तिर् भवति सो ऽन्तरेण गोत्रभेदं न स्यात् । उत्पादितायाम् अपि च प्रत्ययवशेनाधिमुक्तौ प्रतिपत्तिभेद उपलभ्यते कश्चिन् निर्वोहा भवति कश्चिन् नेति सो ऽन्तरेण गोत्रप्रभेदं न स्यात् । फलभेदश् चोपलभ्यते हीनमध्यविशिष्टा बोधयः (##) सो ऽन्तरेण गोत्रभेदं न स्यात् बीजानुरूपत्वात् फलस्य । अग्रत्वविभागे श्लोकः । उदग्रत्वे ऽथ सर्वत्वे महार्थत्वे ऽक्षयाय च । शुभस्य तन्निमित्तत्वात् गोत्राग्रत्वं विधीयते ॥ AMsa_3.3 ॥ अत्र गोत्रस्य चतुर्विधेन निमित्तत्वेनाग्रत्वं दर्शयति । तद् धि गोत्रं कुशलमुलानाम् उदग्रत्वे निमित्तं सर्वत्वे महार्थत्वे अक्षयत्वे च । न हि श्रावकाणां तथोदग्राणि न च सर्वाणि सन्ति बलवैशारद्याद्यभावात् । न च महार्थान्यपरार्थत्वात् । न चाक्षयाण्य् अनुपधिशेषनिर्वाणावसानत्वात् । लक्षणविभागे श्लोकः । प्रकृत्या परिपुष्टं च आश्रयश् चाश्रितं च तत् । सदसच् चैव विज्ञेयं गुणोत्तारणतार्थतः ॥ AMsa_3.4 ॥ एतेन चतुर्विधं गोत्रं दर्शयति । प्रकृतिस्थं समुदानीतम् आश्रयस्वभावम् आश्रितस्वभावं च तद् एव यथाक्रमं । तत्पुनर्हेतुभावेन सत् फलभावेनासत् । गुणोत्तारणार्थन गोत्रं वेदितव्यं गुणा उत्तरन्त्य् अस्माद् उद्धवन्तीति कृत्वा । लिङ्गविभागे श्लोकः । कारुण्यम् अधिमुक्तिश् च क्षान्तिश् चादिप्रयोगतः । समाचारः सुभस्यापि गोत्रे लिङ्गं निरुप्यते ॥ AMsa_3.5 ॥ चतुर्विधं लिङ्गं बोधिसत्वगोत्रे । आदिप्रयोगत एव कारुण्यं सत्वेषु । अधिमुक्तिर् महायानधर्मे । क्षान्तिर्दुष्करचर्यायां सहिष्णुतार्थेन । समाचारश् च पारमितामयस्य कुशलस्येति । प्रभेदविभागे श्लोकः । नियतानियतं गोत्रम् अहार्यं हार्यम् एव च । प्रत्ययैर् गोत्रभेदो ऽयं समासेन चतुर्विधः ॥ AMsa_3.6 ॥ समासेन चतुर्विधं गोत्रं नियतानियतं तदेव यथाक्रमं प्रत्ययैरहार्यं हार्यं चेति । आदीनवविभागे श्लोकः । क्लेशाभ्यासः कुमित्रत्वं विधातः परतन्त्रता । गोत्रस्यादीनवो ज्ञेयः समासेन चतुर्विधः ॥ AMsa_3.7 ॥ बोधिसत्वगोत्रे समासेन चतुर्विध आदीनवः येन गोत्रस्थो ऽगुणेषु प्रवर्तते । (##) क्लेशबाहुल्यं । अकल्याणमित्रता । उपकरणविधातः । पारतन्त्र्यं च । अनुशंसविभागे श्लोकः । चिराद् अपायगमनम् आशुमोक्षश् च तत्र च । तनुदुःखोपसंवित्तिः सोद्वेगा सत्वपाचना ॥ AMsa_3.8 ॥ चतुर्विधो बोधिसत्वस्य गोत्रे ऽनुशंसः । चिरेणापायान् गच्छति । क्षिप्रं च तेभ्यो मुच्यते । मृदुकं च दुःखं तेषूपपन्नः प्रतिसंवेदयते । संविग्नचेतास् तदुपपन्नांश् च सत्वान् करुणयमानः परिपाचयति । महासुवर्णगोत्राउपम्ये श्लोकः । Comparaison avec une grande Famille d'or, en un vers. सुवर्णगोत्रवत् ज्ञेयम् अमेयशुभताश्रयः । ज्ञाननिर्मलतायोगप्रभावाणां च निश्रयः ॥ AMsa_3.9 ॥ महासुवर्णगोत्रं हि चतुर्विधस्य सुवर्णस्याश्रयो भवति । प्रभूतस्य प्रभास्वरस्य निर्मलस्य कर्मण्यस्य च । तत्साधर्म्येण बोधिसत्वगोत्रम् अप्रमेयकुशलमूलाश्रयः । ज्ञानाश्रयः । क्लेशनैर्मल्यप्राप्त्याश्रयः । अभिज्ञादिप्रभावाश्रयश् च । तस्मान् महासुवर्णगोत्रोपं वेदितव्यं । महारत्नगोत्राउपम्ये श्लोकः । सुरत्नगोत्रवत् ज्ञेयं महाबोधिनिमित्ततः । महाज्ञानसमाध्यार्यमहासत्वार्थनिश्रयात् ॥ AMsa_3.10 ॥ महारत्नगोत्रं हि चतुर्विधरत्नाश्रयो भवति । जात्यस्य वर्णसंपन्नस्य संस्थानसंपन्नस्य प्रमाणसंपन्नस्य च । तदुपमं बोधिसत्वगोत्रं वेदितव्यं महाबोधिनिमित्तत्वात् महाज्ञाननिमित्तत्वाद् आर्यसमाधिनिमित्तत्वात् चित्तस्य हि संस्थितिः समाधिः महासत्वपरिपाकनिमित्तत्वाच् च बहुसत्वपरिपाचनात् । अगोत्रन्नस्थविभागे श्लोकः । ऐकान्तिको दुश्चरिते ऽस्ति कश्चित् कश्चित् समुद्घातितशुक्लधर्मा । अमोक्षभागीयशुभो ऽस्ति कश्चिन् निहीनशुक्लो ऽस्त्य् अपि हेतुहीनः ॥ AMsa_3.11 ॥ अपरिनिर्वाणधर्मक एतस्मिन्न् अगोत्रस्थो ऽभिप्रेतः । स च समादतो द्विविधः । तत्कालापरिनिर्वाणधर्मा अत्यन्तं च । तत्कालापरिनिर्वाणधर्मा चतुर्विधः । दुश्चरितैकान्तिकः समुच्छिन्नकुश्लमूलः । हीनकुशलमूलश् चापरिपूर्णसंभारः । (##) अत्यन्तापरिनिर्वाणधर्मा तु हेतुहीनो यस्य परिनिर्वाणगोत्रम् एव नास्ति । प्रकृतिपरिपुष्टगोत्रमाहात्म्ये श्लोकः । गाम्भीर्याउदार्यवादे परहितकरणायोदिते दीर्घधर्मे अज्ञात्वैवाधिमुक्तिर् भवति सुविपुला संप्रपत्तिक्षमा च । संपत्तिश् चावसाने द्वयगतपरमा यद् भवत्य् एव तेषां तज्ज्ञेयं बोधिसत्वप्रकृतिगुणवतस् तत्प्रपुष्टाच् च गोत्रात् ॥ AMsa_3.12 ॥ यद्गाभीर्याउदार्यवादिनि परहितक्रियार्थमुक्ते विस्तीर्णे महायानधर्मे गाम्भीर्याउदार्यार्थम् अज्ञात्वैवाधिमुक्तिर् विपुला भवति । प्रतिपत्तौ चोत्साहः । संपत्तिश् चावसाने महाबोधिर्द्वयगतायाः संपत्तेः परमा तत्प्रकृत्या गुणवतः परिपुष्टस्य च बोधिसत्वगोत्रस्य माहात्म्यं वेदितव्यं । द्वयगता इति द्वये लौकिकाः श्रावकाश् च । परमेति विशिष्टा । फलतो गोत्रविशेषणे श्लोकः । सुविपुलगुणबोधिवृक्षवृद्ध्यै धनसुखदुःखशमोपलब्धये च । स्वपरहितसुखक्रियाफलत्वाद् भवति समुदग्रसमूलम् उदग्रगोत्रम् एतत् ॥ AMsa_3.13 ॥ स्वपरहितफलस्य बोधिवृक्षस्य प्रशस्तमूलत्वम् अनेन बोधिसत्वगोत्रं संदर्शितं । महायानसूत्रालंकारे गोत्राधिकारस् तृतीयः CHAPITRE IV चतुर्थो ऽधिकारः चित्तोत्पादलक्षणे श्लोकः । महोत्साहा महारम्भा महार्थाथ महोदया । चेतना बोधिसत्वानां द्वयार्था चित्तसंभवः ॥ AMsa_4.1 ॥ ## संनाहवीर्येण गम्भीरदुष्करदीर्घकालप्रतिक्षेपोत्सहनात् । ## यथासंनाहप्रयोगवीर्येण । ## आत्मपरहिताधिकारात् । ##महाबोधिसत्वसमुदागमत्वात् । (##) सो ऽयं त्रिविधो गुणाः परिदीपितः पुरुषकारगुणो द्वाभ्यां पदाभ्याम् अर्थक्रियागुणः फलपरिग्रहगुणश् च द्वाभ्यां । ## महाबोधिसत्वार्थक्रियालम्बनत्वात् । इति त्रिगुणा द्वयालम्बना च ## चित्तोत्पाद इत्य् उच्यते । चित्तोत्पादभेदे श्लोकः । चित्तोत्पादो ऽधिमोक्षो ऽसौ शुद्धाध्याशयिको ऽपरः । वैपाक्यो भूमिषु मतस् तथावरणवर्जितः ॥ AMsa_4.2 ॥ चतुर्विधो बोधिसत्वानां ## | #<आधिमोक्षिको># 'धिमुक्तिचर्याभूमौ । #<शुद्धाध्याशयिकः># सप्तसु भूमिषु । ## 'ष्टम्यादिषु । अनावरणको बुद्धभूमौ । चित्तोत्पादविनिश्चये चत्वारः श्लोकाः । करुणामूल इष्टो ऽसौ सदासत्वहिताशयः । धर्माधिमोक्षस् तज्ज्ञानपर्येष्ट्यालम्बनस् तथा ॥ AMsa_4.3 ॥ उत्तरच्छन्दयानो ऽसौ प्रतिष्ठाशीलसंवृतिः । उत्थापना विपक्षस्य परिपन्थो ऽधिवासना ॥ AMsa_4.4 ॥ शुभवृद्ध्यनुशंसो ऽभौ पुण्यज्ञानमयः स हि । सदा पारमितायोगनिर्याणश् च स कथ्यते ॥ AMsa_4.5 ॥ भूमिपर्यवसानो ऽसौ प्रतिस्वं तत्प्रयोगतः । विज्ञेयो बोधिसत्वानां चित्तोत्पादविनिश्चयः ॥ AMsa_4.6 ॥ तथायं विनिश्चयः । किंमूल एष चतुर्विधो बोधिसत्वानां चित्तोत्पादः किमाशयः किमधिमोक्षः किमालम्बनः किंयानः किंप्रतिष्ठः किमादीनवः किमनुशंसः किंनिर्याणः किंपर्यवसान इति । आह । ## | ## | महायान## | ##आकारेण ## | उत्तरो## | बोधिसत्व#<शीलसंवरप्रतिष्ठः># | ## आदीनवः । कः पुनस् तत्परिपन्थो । ##न्ययानचित्तस्योत्थापना #<'धिवासना># वा । ##कुशलधर्म## | ##भ्यास## | ## च ## भूमि## | यस्यां भूमौ यः प्रयुक्तस् तस्य तद्भूमिपर्यवसानः । समादानसांकेतिकचित्तौत्पादे श्लोकः । मित्रबलाद् हेतुबलान् मूलबलाच् छ्रुतबलाच् छुभाभ्यासात् । अदृढदृढोदय उक्तश् चित्तोत्पादः पराख्यानात् ॥ AMsa_4.7 ॥ (##) यो हि पराख्यानाच् चित्तोत्पादः परविज्ञापनात् स उच्यते समादानसांकेतिकः । स पुनर् ## वा भवति कल्याणमित्रानुरोधात् । ## वा गोत्रसामर्थ्यात् । कुल्शल## वातीतपुष्टितः । ## वा तत्र तत्र धर्मपर्याये bhëyamÃïe बहूनां बोधिचित्तोत्पादात् । #<शुभाभ्यासाद्># वा दृष्ट इव धर्मे सततश्रवणोद्ग्रहणधारणादिभिः । स पुनर् मित्रबलाद् ## वेदितव्यः । हेत्वादिबलाद् ## पारमार्थिकचित्तोत्पादे सप्त श्लोकाः । सूपासितसंबुद्धे सुसंभृतज्ञानपुण्यसंभारे । धर्मेषु निर्विकल्पज्ञानप्रसवात् परमतास्य ॥ AMsa_4.8 ॥ धर्मेषु च सत्वेषु च तत्कृत्येषूत्तमे च बुद्धत्वे । समचित्तोपात्तोपलम्भात् प्रामोद्यविशिष्टता तस्य ॥ AMsa_4.9 ॥ जन्माउदार्यं तस्मिन्न् उत्साहः शुद्धिर् आशयस्यापि । कौशल्यं परिशिष्टे निर्याणं चैव विज्ञेयम् ॥ AMsa_4.10 ॥ धर्माधिमुक्तिबीजात् पारमिताश्रेष्ठमातृतो जातः । ध्यानमये सुखगर्भे करुणा संवर्धिका धात्री ॥ AMsa_4.11 ॥ औदार्यं विज्ञेयं प्रणिधानमहादशाभिनिर्हारात् । उत्साहो बोद्धव्यो दुष्करदीर्घाधिकाखेदात् ॥ AMsa_4.12 ॥ आसन्नबोधिबोधात् तदुपायज्ञानलाभतश् चापि । आशयशुद्धिर् ज्ञेया कौशल्यं त्व् अन्यभूमिगतम् ॥ AMsa_4.13 ॥ निर्याणं विज्ञेयं यथाव्यवस्थानमनसिकारेण । तत्कल्पनताज्ञानाद् अविकल्पनया च तस्यैव ॥ AMsa_4.14 ॥ प्रथमेन श्लोकेनोपदेशप्रतिपत्त्यधिगमविशेषैः पारमार्थिकत्वं चित्तोत्पादस्य दर्शयति । स च पारमार्थिकश् चित्तोत्पादः प्रमुदितायां भूमाव् इति । ## तत्र कारणं दर्शयति । तत्र ## समचित्तता धर्मनैरात्म्यप्रतिबोधात् । ## समचित्तता आत्मपरमतोपगमात् । सत्व## समचित्तता आत्मन इव तेषां दुःखक्षयाकाङ्क्षणात् । ## समचित्तता तद्धर्मधातोर् आत्मन्य् अभेदप्रतिबोधात् । तस्मिन्न् एव च पारमार्थिकचोत्तोत्पादे षडर्था वेदितव्याः । ## | तत्र ## मातृगर्भधात्रीविशेषाद् वेदितव्यं । ## दशमहाप्रणिधानाभिनिर्हारात् । ## | #<आशयशुद्धिर् आसन्नबोधि>#ज्ञानात् ## च । (##) परिशिष्ट## अन्यसु भूमिषु कौशल्यं । ##भूमि## | कथं मनसिकारेण तस्य भूमिव्यवस्थानस्य ## कल्पनामात्रम् एतद् इति । ## कल्पनाज्ञानस्या## | औपम्यमाहात्म्ये षड् श्लोकाः । पृथिवीसम उत्पादः कल्याणसुवर्णसंनिभश् चान्यः । शुक्लनवचन्द्रसदृशो वह्निप्रख्यो ऽपरोच्छ्रायः ज्ञेयः ॥ AMsa_4.15 ॥ भूयो महानिधानवदन्यो रत्नाकरो यथैवान्यः । सागरसदृशो ज्ञेयो वज्रप्रख्यो ऽचलेन्द्रनिभः ॥ AMsa_4.16 ॥ भैषज्यराजसदृशो महासुहृत्संनिभो ऽपरो ज्ञेयः । चिन्तामणिप्रकाशो दिनकरसदृशो ऽपरो ज्ञेयः ॥ AMsa_4.17 ॥ गन्धर्वमधुरघोषवदन्यो राजोपमो ऽपरो ज्ञेयः । कोष्ठागारप्रख्यो महापथसमस् यथैवान्यः ॥ AMsa_4.18 ॥ यानसमो विज्ञेयो गन्धर्वसमश् च वेतसगचेतसःप्रभवः । आनन्दशब्दसदृशो महानदीश्रोतसदृशश् च ॥ AMsa_4.19 ॥ मेघसदृशश् च कथितश् चित्तोत्पादो जिनात्मजानां हि । तस्मात् तथा guïìhyaæ चित्तं मुदितैः समुत्पाद्यम् ॥ AMsa_4.20 ॥ प्रथमचित्तो## बोधिसत्वाणां ## सर्वबुद्धधर्मतत्संभारप्रसवस्य प्रतिष्ठाभूतत्वात् । आशयसहगतश् च चित्तोत्पादः ##सदृशो हितसुखाध्याशयस्य विकाराभजनात् । प्रयोगसहगतः #<शुक्ल>#पक्ष##पमः कुशलधर्मवृद्धिगमनात् । अध्याशयसहगतो ##सदृश इन्धनाकरविशेषेणेवाग्निस् तस्योत्तरोत्तरविशेषाधिगमनात् । विशेषाधिगमाशयो ह्य् अध्याशयः । दानपारमितासहगतो ## आमिषसंभोगेनाप्रमेयसत्वसंतर्पणाद् अक्षयत्वाच् च । शीलपरमितासहगतो ##पमः सर्वगुणरत्नानां ततः प्रसवात् । क्षान्तिपारमितासहगतः ##पमः सरवानिष्टोपरिपातैर् अक्षोभ्यत्वात् । वीर्यपारमितासहगतो ##पमो दृढत्वाद् अभेद्यतया । ध्यानपारमितासहगतः पर्वतराजोपमो निष्कम्पत्वाद् अविक्षेपतः । प्रज्ञापारमितासहगतो ##पमः सर्वक्लेशज्ञेयावरणव्याधिप्रशमनात् । अप्रमाणसहगतो ## सर्वावस्थं सत्वानुपेक्षकत्वात् । अभिज्ञासहगतश् ##सदृशो यथाधिमोक्षं तत्फलसमृद्धेः । संग्रहवस्तुसहगतो ## विनेयसस्यपरिपाचनात् । प्रतिसंवित्सहगतो ##पमो विनेयावर्जकधर्मदेशकत्वात् । प्रतिशरणसहगतो महा## 'विप्रणाशहेतुत्वात् । पुण्यज्ञानसंभारसहगतः ##पमो बहुपुण्यज्ञानसंभारकोषस्थानत्वात् । बोधिपक्षसहगतो ##राज##पमः सर्वार्यपुद्गलयातानुयातत्वात् । (##) शमथविपश्यनासहगतो ##पमः सुखवहनात् । धारणाप्रतिभानसहगतो ##उपमः उदकधारणाक्षयोद्भेदसाधर्म्येण श्रुतश्रुतधर्मार्थधारणोद्भेदतः । धर्मोद्दानसहगत #<आनन्दशब्दसदृशो># मोक्षकामानां विनेयानां प्रियश्रवणात् । एकायनमार्गसहगतो ##समः स्वरसवाहित्वात् । अनुत्पत्तिकधर्मक्षान्तिलाभे एकायनत्वं तद्भूमिगतानां बोधिसत्वानाम् अभिन्नकार्यक्रियात्वात् । उपायकौशल्यसहगतो ##पमः सर्वसत्वार्थक्रियातदधीनत्वात् तुषितभवनवासादिसंदर्शनतः । यथा मेघात् सर्वभाजनलोकसंपत्तयः । एष च द्वाविंशत्युपमश् चित्तोत्पाद आर्याक्षयमतिसूत्रे ऽक्षगतानुसारेणानुगन्तव्यः । cittÃnutpÃdaparibhëÃyÃæ श्लोकः । परार्थचित्तात् तदुपायलाभतो महाभिसंध्यर्थसुतत्वदर्शनात् । महार्हचित्तोदयवर्जिता जनाः शमं गमिष्यन्ति विहाय तत् सुखम् ॥ AMsa_4.21 ॥ तेन चित्तोत्पादेन ## सत्वाश् चतुर्विधं ## न लभन्ते यद् बोधिसत्वानां ## सुखं । यच् च परार्थो## | यच् च ## गम्भीरमहायानस्वताभिप्रायिकार्थविबोधतः । यच् च परमत्वस्य धर्मनैरात्म्यस्य ## सुखं । चित्तोत्पादप्रशंसायां दुर्गतिपरिखेदनिर्भयताम् उपादाय श्लोकः । सहोदयाच् चित्तवरस्य धीमतः सुसंवृतं चित्तम् अनन्तदुष्कृतात् । सुखेन दुःखेन च मोदते सदा शुभी कृपालुश् च विवर्धनद्वयम् ॥ AMsa_4.22 ॥ तस्य ## बोधिसत्वस्य ## भवत्य् ##सत्वाधिष्ठानाद् (##) ## अतो ऽस्य दुर्गतितो भयं न भवति । स च ## शुभं च कर्म कृपा च नित्यं च #<शुभी># भवति ## तेन च ## | ##पि शुभित्वात् । ##पि परार्थक्रियानिमित्तेन कृपालुत्वात् । अतो ऽस्य बहुकर्तव्यतापरिखेदादपि भयं न भवति । अकरणसंवरलाभे श्लोकः । यद् आनपेक्षः स्वशरीरजीविते परार्थम् अभ्येति परं परिश्रमम् । परोघातेन तथाविधः कथं स दुष्कृते कर्मणि संप्रवत्स्यति ॥ AMsa_4.23 ॥ अस्य पिण्डार्थो यस्य पर एव प्रियतरो नात्मा ## अभ्येति परं परिश्रमम् । ## आत्मार्थं ##ति । चित्ताव्यावृत्तौ श्लोकौ । मायोपमान् वीक्ष्य स सर्वधर्मान् उद्यानयात्राम् इव चोपपत्तीः । क्लेशाच् च दुःखाच् च बिभेति नासौ संपत्तिकाले ऽथ विपत्तिकाले ॥ AMsa_4.24 ॥ स्वका गुणाः सत्वहिताच् च मोदः संचिन्त्यजन्म र्द्धिविकुर्वितं च । विभूषणं भोजनम् अग्रभूमिः krŬÃratir नित्यकृपात्मकानाम् ॥ AMsa_4.25 ॥ ##सर्वधर्मलक्षणात् स बोधिसत्वः ## क्लेशेभ्यो न ## | ##पमो##लक्षणात् ## | तस्य कुतो भयाद् बोधिचित्तं व्यावर्तिष्यते । अपि च स्वगुणा मण्डनं बोधिसत्वानां । परहितात् प्रीतिर् ## | ##पपत्तिर् उद्यान## | #<ऋद्धिविकुर्वितं krŬÃratir># बोधिसत्वानाम् एवास्ति । नाबोधिसत्वानां । परार्थम् उद्योगवतः कृपात्मनो ह्य् अवीचिर् अप्य् एति यतो ऽस्य रम्यताम् । कुतः पुनस् त्रस्यति तादृशो भवन् पराश्रयैर् दुःखसमुद्भवैर् भवे ॥ AMsa_4.26 ॥ अपि च यस्य ## करुणात्मत्वाद् ## रम्यः स कथं परार्थनिमित्तैर् ##त्पादैर् ## पुनस् त्रासम् आपत्स्यते यतो ऽस्य दुःखत्रासः स्याच् चित्तस्य व्यावृत्तिर् भवति । सत्वोपेक्षाप्रतिषेधे श्लोकः । महाकृपाचार्यसदोषितात्मनः परस्य दुःखैर् उपतप्तचेतसः । परस्य कृत्ये समुपस्थिते पुनः परैः समादापनतो ऽतिलज्जना ॥ AMsa_4.27 ॥ (##) यस्य महाकरुणाचार्येण नित्योषितो आत्मा परदुःखैश् च दुःखितं चेतस् तस्योत्पन्ने परार्थं करणीये यदि ## कर्तव्या भवति ## | kausÅdyaparibhëÃyÃæ श्लोकः । शिरसि विनिहितोच्चसत्वभारः शिथिलगतिर् न हि शोभते ऽग्रसत्वः । स्वपरविविधबन्धनातिबद्धः शतगुणम् उत्सहम् अर्हति प्रकर्तुम् ॥ AMsa_4.28 ॥ #<शिरसि># महान्तं ## विनिधाय बोधिसत्वः #<शिथिलं># पराक्रममाणो ## हि स वीर्यं कर्तुम् ## श्रावकवीर्यात् तथा हि ## अत्यर्थं ## क्लेशकर्मजन्मस्वभावैः । महायानसूत्रालंकारे चित्तोपादाधिकारश् चतुर्थः CHAPITRE V पञ्चमो ऽधिकारः प्रतिपत्तिलक्षणे श्लोकः । महाश्रयारम्भफलोदयात्मिका जिनात्मजानां प्रतिपत्तिर् इष्यते । सदा महादानमहाधिवासना महार्थसंपादनकृत्यकारिका ॥ AMsa_5.1 ॥ तत्र ##चित्तोत्पादाश्रयत्वात् । महा##स्वपरार्थारम्भात् । ## महाबोधिफलत्वात् । अत एव यथाक्रमं ## सर्वसत्वोपादानात् । ## सर्वदुःखाधिवासनात् । ## विपुलसत्वार्थसंपादनात् । स्वपरार्थनिर्विशेषत्वे श्लोकः । परत्रलब्ध्वात्मसमानचित्ततां स्वतो ऽधि वा श्रेष्ठतरेष्टतां परे । तथात्मनो ऽन्यार्थविशिष्टसंज्ञिनः स्वकार्थता का कतमा परार्थता ॥ AMsa_5.2 ॥ ## लब्ध्वा 'धिमुक्तितो वा सांकेतिकचित्तोत्पादलाभे ज्ञानतो वा पारमार्थिकचित्तोत्पादलाभे । आत्मतो वा पुनः परत्र विशिष्टतराम् इष्टतां लब्ध्वा तेनैव च कारणेनात्मनः परार्थे ## बोधिसत्वस्य (##) कः स्वार्थः परार्थो वा । निर्विशेषं हि तस्योभयमित्यर्थः । परार्थविशेषणे श्लोकः । परत्र लोको न तथातिनिर्दयः प्रवर्तते तापनकर्मणा रिपौ । यथा परार्थं भृशदुःखतापने कृपात्मकः स्वात्मनि संप्रवर्तते ॥ AMsa_5.3 ॥ यथा स्वात्मनः परार्थो विशिष्यते तत् साधयति परार्थम् आत्मनो ऽत्यर्थं संतापनात् । परार्थप्रत्तिपत्तिविभागे द्वौ श्लोकौ । निकृष्टमध्योत्त्तमधर्मतास्थिते सुदेशनावर्जनता 'वतारणा । विनीतिर् अर्थे परिपाचना शुभे तथाववादस्थितिबुद्धिमुक्तयः ॥ AMsa_5.4 ॥ गुणैर् विशिष्टैः समुदागमस् तथा कुलोदयो व्याकरणाभिषिक्तता । तथागतज्ञानम् अनुत्तरं पदं परार्थ एष त्र्यधिको दशात्मकः ॥ AMsa_5.5 ॥ त्रिविधे सत्वनिकाये हीनमध्यविशिष्टगोत्रस्थे त्रयोदशविधो बोधिसत्वस्य परार्थः । सुदेशना 'नुशासन्यादेशनाप्रतिहार्याभ्यां । आवर्जना ऋद्धिप्रातिहार्येण । अवतारणा शासनाभ्युपगमनात् । ## 'वतीर्णानां संशयच्छेदनं । ## कुशले । ## चित्तस्थितिः । प्रज्ञा विमुक्तिः अभिज्ञादिभिर् विशेषकैर् गुणैः । ## | तथागत## जन्म । अष्टम्यां भूभौ व्याकरणं दशम्याम् अभिशेकश् च । सह ##त्य् एष त्रिषु गोत्रस्थेषु यथायोगं त्रयोदशविधः परार्थो बोधिसत्वस्य । परार्थप्रतिपत्तिसंपत्तौ स्लोकः । जनानुरूपाविपरीतदेशना निरुन्नता चाप्य् अममा विचक्षणा । क्षमा च दान्ता च सुदूरगा 'क्षया जिनात्मजानां प्रतिपत्तिर् उत्तमा ॥ AMsa_5.6 ॥ यथा 'सौ परार्थप्रतिपत्तिः संपन्ना भवति तथा संदर्शयति । कथं चासौ संपन्ना भवति । यदि गोत्रस्थ## भवति । ## चावर्जना । ## चावतारणा । न ऋद्धा मन्यते न चावतारितान् सत्वान् ममायति । ## चार्थे विनीतिप्रतिपत्तिर् भवति । ## च शुभे परिपाचनाप्रतिपत्तिः । ## चाववादादिप्रतिपत्तिः । न ह्य् अदान्ता 'ववादादिषु परेषां समर्थः । ## च कुलोदयादिप्रतिपत्तिः । न ह्य् अदूरगतया प्रतिपत्त्या कुलोदयादयः परेषां कर्तुं शक्याः । सर्वा चैषा परार्थप्रतिपत्तिर् बोधिसत्वानाम् ## (##) भवत्य् अभ्युपगतसत्वाक्षयत्वाद् अतो ऽपि संपन्ना वेदितव्या । ##विशेषणे द्वौ श्लोकौ । महाभये कामिजनः प्रवर्तते चले विपर्याससुखे भवप्रियः । प्रतिस्वम् आधिप्रशमे शमप्रियः सदा तु सर्वाधिगमे कृपात्मकः ॥ AMsa_5.7 ॥ जनो vimƬha÷ स्वसुखार्थम् उद्यतः सदा तद् अप्राप्य परैति दुःखताम् । सदा तु धीरो हि परार्थम् उद्यतो द्वयार्थम् आधाय परैति निर्वृतिम् ॥ AMsa_5.8 ॥ तत्र कामानां ##त्वं बहुकायिकचैतसिकदुःखदुर्गतिगमनहेतुत्वात् । चलं ## रूपरूप्यभवप्रियाणाम् अनित्यत्वात् परमार्थदुःखत्वाच् च संस्कारदुःखतया । आधयः क्लेशा वेदितव्या दुःखाधानात् । ## प्रतिपन्नः सुखं नाप्नोति दुःखम् एवाप्नोति । बोधिसत्वस् तु परार्थं प्रतिपन्नः स्वपरार्थं संपाद्य निर्वृतिसुखं प्राप्नोत्य् अयम् अस्यापरः प्रतिपत्तिविशेषः । गोचरपरिणामने श्लोकः । यथा यथा ह्य् अक्षविचित्रगोचरे प्रवर्तते चारगतो जिनात्मजः । तथा तथा युक्तसमानतापदैर् हिताय सत्वेष्व् अभिसंस्करोति तत् ॥ AMsa_5.9 ॥ येन येन प्रकारेण चक्षुरादीन्द्रियगोचरे विचित्रे बोधिसत्वः प्रवर्तते । ईर्यापथव्यापारचारे वर्तमानस् तेन तेन प्रकारेण संबद्धसादृश्यवचनैर् ## | यथा गोचरपरिशुद्धिसूत्रे विस्तरेण निर्दिष्टं । सत्वेष्व् अक्षान्तिप्रतिषेधे श्लोकः । सदा 'स्वतन्त्रीकृतदोषचेतने जने न संदोषम् उपैति बुद्धिमान् । अकामकारेण हि विप्रपत्तयो जने भवन्तीति कृपाविवृद्धितः ॥ AMsa_5.10 ॥ सदा क्लेशैर् ##कृत## बोधिसत्वः । किं कारणं । (##)## विदित्व करुणावृद्धिगमनात् । प्रतिपत्तिमाहात्म्ये श्लोकः । भवगति सकलाभिभूयगन्त्री परमशमानुगता प्रपत्तिर् एव । विविधगुणगणैर् विवर्धमाना जगद् उपगुह्य सदा कृपाशयेन ॥ AMsa_5.11 ॥ चतुर्विधं माहात्म्यं संदर्शयति । अभिभवमाहात्म्यं ## भवत्रयं गतिं च पञ्चविधाम् अभिभयगमनात् । यथोक्तं प्रज्ञापारामितायां । रूपं चेत् सुभूत भावो ऽभविष्यन् नाभावा नदं महायानं सदेवमानुषासुरलोकम् अभिभूय निर्यास्यतीति विस्तरः । निर्वृतिमाहात्म्यम् अप्रतिष्ठनिर्वाणानुगतत्वात् । गुणवृद्धिमाहात्म्यं सत्वापरित्यागमाहात्म्यं चेति । महायानसूत्रालंकारे प्रतिपत्त्यधिकारः पञ्चमः CHAPITRE VI षष्ठो ऽधिकारः परमार्थलक्षणविभागे श्लोकः । न सन् न चासन् न तथा न चान्यथा न जायते व्येति न चावहीयते । न वर्धते नापि विशुध्यते पुनर् विशुध्यते तत्परमार्थलक्षणं ॥ AMsa_6.1 ॥ अद्वयार्थो हि परमार्थः । तम् अद्वयार्थं पञ्चभिर् आकारैः संदर्शयति । ##परिकल्पितपरतन्त्रलक्षणाभ्यां ##परिनिष्पन्नलक्षणेन । ## परिकल्पितपरतन्त्राभ्यां परिनिष्पन्नस्यैकत्वाभावात् । ## ताभ्याम् एवान्यत्वाभावात् । ## अनभिसंस्कृतत्वाद् धर्मधातोः । ## संक्लेशव्यवदानपक्षयोर् निरोधोत्पादे तदवस्थत्वात् । ##i प्रकृत्यसंक्लिष्टत्वात् न च न विशुध्यति आगन्तुकोपक्लेशविगमात् । इत्य् एतत् पञ्चविधम् अद्वयलक्षणं ## वेदितव्यं । आत्मदृष्टिविपर्यासप्रतिषेधे श्लोकः । न चात्मदृष्टिः स्वयम् आत्मलक्षणा न चापि दुःसंस्थितता विलक्षणा । द्वयान् न चान्यद् भ्रम एष ततूदितस् ततश् च मोक्षो भ्रममात्रसंक्षयः ॥ AMsa_6.2 ॥ (##) न तावद् #<आत्मदृष्टिर्># एवा## | ## | तथा हि सा ## आत्मलक्षणात् परिकल्पितात् । सा पुनः पञ्चोपादानस्कन्धाः क्लेशदौष्ठुल्यप्रभावितत्वात् । नाप्य् अतो ## आत्मलक्षणम् उपपद्यते । तस्मान् नास्त्य् आत्मा । ## एष तूत्पन्नो येयम् आत्मदृष्टिस् तस्माद् एव चात्माभावान् ## वेदितव्यो न तु कश्चिन् मुक्तः । viparyÃsaparibhëÃyÃæ द्वौ श्लोकौ । कथं जनो विभ्रममात्रम् आश्रितः परैति दुःखप्रकृतिं न संतताम् । अवेदको वेदक एव दुःखितो न दुःखितो धर्ममयो न तन्मयः ॥ AMsa_6.3 ॥ प्रतीत्यभावप्रभवे कथं जनः समक्षवृत्तिः श्रयते ऽन्यकारितम् । तमः प्रकारः कतमो ऽयम् ईदृशो यतो ऽविपश्यन् सदसन् निरीक्षते ॥ AMsa_6.4 ॥ ## नामायं लोको ## आत्मदर्शनं निश्रित्य सततानुबद्धं दुःखस्वभावं संस्काराणां न पश्यति । ##ज्ञानेन तस्या दुःखप्रकृतेः । वेदको ऽनुभवेन दुःखस्यादुःखितो दुःखस्याप्रहीणत्वात् । ## दुःखयुक्तस्यात्मनो ऽसत्वात् । ## धर्ममात्रत्वात् पुद्गलनैरात्म्येन । न च ## धर्मनैरात्म्येन । यदा च लोको भावानां प्रतीत्यसमुत्पादं प्रत्यक्षं पश्यति तं तं प्रत्ययं प्रतीत्य ते ते भावा भवन्तीति । तत् कथम् एतां दृष्टिं #<श्रयते ऽन्यकारितं># दर्शनादिकं न प्रतीत्यसमुत्पन्नम् इति । ## तमःप्रकारो लोकस्य यद् विद्यमानं प्रतीत्यसमुत्पादम् अविपश्यन् न विद्यमानम् आत्मानं ## | शक्यं हि नाम तमसा विद्यमानम् अद्रष्टुं स्यान् न त्वविद्यमानं द्रष्टुम् इति । असत्य् आत्मनि शमजन्मयोगे श्लोकः । त चान्तरं किंचन विद्यते ऽनयोः सदर्थवृत्त्या शमजन्मनोर् इह । तथापि जन्मक्षयतो विधीयते शमस्य लाभः शुभकर्मकारिणाम् ॥ AMsa_6.5 ॥ न चास्ति संसारनिर्वाणयोः किंचिन् नानाकरणं परमार्थवृत्त्या नैरात्म्यस्य समतया । ## मोक्षप्राप्तिर् भवत्य् एव #<शुभकर्मकारिणां># ये मोक्षमार्गं भावयन्ति । viparyÃsaparibhëÃæ कृत्वा तत्प्रतिपक्षपारमार्थिकज्ञानप्रवेशे चत्वारः श्लोकाः । संभृत्य संभारम् अनन्तपारं ज्ञानस्य पुण्यस्य च बोधिसत्वः । धर्मेषु चिन्तासुविनिश्रिश् चितत्वाज् जल्पान्वयाम् अर्थगतिं परैति ॥ AMsa_6.6 ॥ (##) अर्थान् स विज्ञाय च जल्पमात्रान् संतिष्ठते तन्निभचित्तमात्रे । प्रत्यक्षताम् एति च धर्मधातुस् तस्माद् वियुक्तो द्वयलक्षणेन ॥ AMsa_6.7 ॥ नास्तीति चित्तात् परम् एत्य बुद्ध्या चित्तस्य नास्तित्वम् उपैति तस्मात् । द्वयस्य नास्तित्वम् उपेत्य धीमान् संतिष्ठते ऽतद्गतिधर्मघातौ ॥ AMsa_6.8 ॥ अकल्पनाज्ञानबलेन धीमतः समानुयातेन समन्ततः सदा । तदाश्रयो गह्वरदोषसंचयो महागदेनेव विषं निरस्यते ॥ AMsa_6.9 ॥ एकेन संभृत##त्वं धर्मचिन्तासुविनिश्रितत्वं समाधिनिश्रित्यभावनात् मनोजल्पाच् च तेषां धर्माणाम् अर्थप्रख्यानावगमात् तत्प्रवेशं दर्शयति । असंख्येयप्रभेदकालं पारमस्य परिपूरणम् इत्य् ## | द्वितीयेन मनो##नर्थान् विदित्वा तदाभासे चित्तमात्रे ऽवस्थानमियं बोधिसत्वस्य निर्वेधभागीयावस्था । ततः परेण ## गमने द्वयलक्षणेन वियुक्तो ग्राह्यग्राहकलक्षणेन इयं दर्शनमार्गावस्था । तृतीयेन यथासौ धमधातुः प्रत्यक्षताम् एति तद् दर्शयति । कथं चासौ धर्मधातुः प्रत्यक्षताम् एति । ## अन्यदालम्बनं ग्राह्यं नास्तीत्य् अवगम्य बुद्ध्या तस्यापि चित्तमात्रस्य नास्तित्वावगमनं ग्राह्यंभावे ग्राहकाभावात् । द्वये चास्य नास्तित्वं विदित्वा धर्मधातौ अवस्थानम् अतद्गतिर् ग्राह्यग्राहकलक्षणाभ्यां रहित एवं धर्मधातुः प्रत्यक्षताम् एति । चतुर्थेन भावनामार्गावस्थायाम् अश्रयपरिवर्तनात् पारमार्थिकज्ञानप्रवेशं दर्शयति । सदा सर्वत्र समतानुगतेना## यत्र तत्समतानुगतं परतन्त्रे स्वभावे ## दूर-अनुप्रविष्टस्य दोषसंचयस्य दौष्ठुल्यलक्षणस्य महागदेनेव ## | परमार्थज्ञानमाहात्म्ये श्लोकः । मुनिविहितसुधर्मसुव्यवस्थो मतिम् उपधाय समूलधर्मधातौ । स्मृतिम् अगतिम् अवगम्य कल्पमात्रां व्रजति गुणार्णवपारमाशुधीरः ॥ AMsa_6.10 ॥ बुद्ध## स परमार्थज्ञानप्रविष्टो बोधिसत्वः संपिण्डितधर्मालम्बनस्य ## या स्मृतिर् उपलभ्यते तां सर्वां स्मृतिप्रवृत्तिं कल्पनामात्राम् अवगच्छत्य् एवं ## बुद्धत्वम् #<आशु व्रजती>#त्य् एतत् परमार्थज्ञानस्य माहात्म्यं । महायानसूत्रालंकारे तत्वाधिकारः षष्ठः (##) CHAPITRE VII सप्तमो ऽधिकारः प्रभावलक्षणविभागे श्लोकः । उत्पत्तिवाक्चित्तशुभाशुभ-अधितत्स्थाननिःसारपदा परोक्षम् । ज्ञानं हि सर्वत्रगसप्रभेदेष्व् अव्याहतं धीर् अगतः प्रभावः ॥ AMsa_7.1 ॥ परेषाम् उपपत्तौ ज्ञानं च्युतोपपादाभिज्ञा । ## ज्ञानं दिव्यश्रोत्राभिज्ञायां वाचं तत्र गत्वोपपन्ना bhëante । ## ज्ञानं चेतःपर्यायाभिज्ञा । पूर्व#<शुभाशुभा>#धाने ज्ञानं पूर्वनिवासाभिज्ञा । यत्र विनेयास् तिष्ठन्ति ##गमनज्ञानं ऋद्धिविषयाभिज्ञा । ## ज्ञानम् आस्रवक्षयाभिज्ञा यथा सत्वा उपपत्तितो निःसरन्तीति । एषु षट्स्वर्थेषु सर्वत्र लोकधातौ सप्रमेदेषु ## ज्ञानं स प्रभावो बोधिसत्वानां षडभिज्ञासंगृहीतः । प्रभावलक्षणविभागे स्वभावार्थ उक्तः । हेत्वर्थम् आरभ्य श्लोकः । ध्यानं चतुर्थं सुविशुद्धम् एत्य निष्कल्पनाज्ञानपरिग्रहेण । यथाव्यवस्थानमनस्क्रियातः प्रभावसिद्धिं परमां परैति ॥ AMsa_7.2 ॥ येन निश्रयेण येन ज्ञानेन येन मनसिकारेण तस्य प्रभावस्य समुदागमस् तत्संदर्शयति । फलार्थम् आरभ्य श्लोकः । येनार्यदिव्याप्रतिमैर् विहारैर् ब्राह्मैश् च नित्यं विहरत्य् उदारैः । बुद्धांश् च सत्वांश् च स दिक्षु गत्वा संमानयत्य् आनयते विशुद्धिम् ॥ AMsa_7.3 ॥ त्रिविधं फलम् अस्य प्रभावस्य संदर्शयति । आत्मन आर्यादिसुखविहारम् अतुल्यं चोत्कृष्टं च लोकधात्वन्तरेषु गत्वा बुद्धानां पूजनं सत्वानां विशोधनं च । कर्मार्थं षड्विधम् आरभ्य चत्वारः श्लोकाः । दर्शनकर्म संदर्शनकर्म चारभ्य श्लोकः । मायोपमान् पश्यति लोकधातून् सर्वान् ससत्वान् सविवर्तनाशान् । संदर्शयत्य् एव च तान् यथेष्टं वशी विचित्रैर् अपि स प्रकारैः ॥ AMsa_7.4 ॥ (##) स्वयं च सर्व##संवर्तानां ##दर्शनात् । परेषां ## तत्संदर्शनात् । अन्यैश् च ## कम्पनज्वलनादि## | दशवशितालाभात् । यथा दशभूमिके ऽष्टभ्यां भूमौ निर्दिष्टाः । रश्मिकर्मारभ्य श्लोकः । Acte de rayonnement; un vers. रश्मिप्रमोक्षैर् भृशदुःखितांश् च आपायिकान् स्वर्गगतान् करोति । मारान्वयान् क्षुब्धविमानशोभान् संकम्पयं स्रासयते समारान् ॥ AMsa_7.5 ॥ द्विविधं रश्मिकर्म संदर्शयति । अपायोपपन्नानां च प्रसादं जनयित्वा स्वर्गोपपादनं । मारभवनानां च समारकाणां कम्पनोद्वेजनं । vikrŬanakarma चारभ्य श्लोकः । samÃdhivikrŬitam अप्रमेयं संदर्शयत्य् अग्रगणस्य मध्ये । सकर्मजन्मोत्तमनिर्मितैश् च सत्वार्थम् आतिष्ठति सर्वकालम् ॥ AMsa_7.6 ॥ ## बुद्धपर्षन्मण्डलमध्ये त्रिविधेन निर्माणेन सदा सत्वार्थकरणाच् च । त्रिविधं निर्माणं शिल्पकर्मस्थाननिर्माणं । विनेयवशेन यथेष्टोपपत्तिनिर्माणं । उत्तमनिर्माणं च तुषितभवनवासादिकं । क्षेत्रपरिशुद्धिकर्म आरभ्य श्लोकः । ज्ञानवशित्वात् समुपैति शुद्धिं क्षेत्रं यथाकामनिदर्शनाय । अबुद्धनामेषु च बुद्धनाम संश्रावणात् तान् क्षिपते ऽन्यधातौ ॥ AMsa_7.7 ॥ द्विविधपापविशोधनया । भाजनपरिशोधनया ## यथेष्टं स्फटिकवैदुर्यादिमयबुद्धक्षेत्रसंदर्शनतः । सत्वपरिशोधनया च बुद्धनामविरहितेषु (##) लोकधातुषूपपन्नानां सत्वानां ## प्रसादं ग्राहयित्वा तदविरहितेषु लोकधातुषूपपादनात् । योगार्थम् आरभ्य श्लोकः । शक्तो भवत्य् एव च सत्वपाके संजातपक्षः शकुनिर् यथैव । बुद्धात् प्रशंसां लभते ऽतिमात्राम् आदेयवाक्यो भवति प्रजानाम् ॥ AMsa_7.8 ॥ त्रिविधं योगं प्रदर्शयति । सत्वपरिपाचनशक्तियोगं प्रशंसायोगम् आदेयवाक्यतायोगं च । वृत्त्यर्थम् आरभ्यं श्लोकः । षड्धाप्य् अभिज्ञा त्रिविधा च विद्या अष्टौ विमोक्षा 'भिभुवस् तथाऽष्टौ । दशापि कृत्स्नायतनान्य् अमेयाः समाधयो धीरगतः प्रभावः ॥ AMsa_7.9 ॥ षड्भिः प्रभेदैर् बोधिसत्वस्य प्रभावो वर्तते । अभिज्ञाविद्याविमोक्षाभिभ्वायतनकृत्स्नायतनाप्रमाणसमाधिप्रभेदैः । एवं षडर्थेन विभागलक्षणेन प्रभावं दर्शयित्वा तन्माहात्म्योद्भावनार्थं श्लोकः । स हि परमवशित्वलब्धबुद्धिर् जगदवशं स्ववशे विधाय नित्यम् । परहितकरणैकताभिरामश् चरति भवेषु हि सिंहवत् सुधीरः ॥ AMsa_7.10 ॥ त्रिविधं माहात्म्यं दर्शयति । वशितामाहात्म्यं स्वयं परमज्ञानवशित्वप्राप्त्या क्लेशास्ववशस्य जगतः ## स्थापनात् । अभिरतिमाहात्म्यं सदा ## | भवनिर्भयतामाहात्म्यं च । प्रभावाधिकारः महायानसूत्रालंकारे सप्तमः CHAPITRE VIII अष्टमो ऽधिकारः बोधिसत्वपरिपाके संग्रहः श्लोकः । रूचिः प्रसादः प्रशमो ऽनुकम्पना क्षमाथ मेधा प्रबलत्वम् एव च । अहार्यताङ्गैः समुपेतता भृशं जिनात्मजे तत्परिपाकलक्षणम् ॥ AMsa_8.1 ॥ (##) ## महायानदेशनाधर्मे ## तद्देशिके ## क्लेशानाम् ## सत्वेषु ## दुष्करचर्यायां ## ग्रहणधारणप्रतिवेधेषु ## अधिगमे ## मारपरप्रवादिभिः प्राहाणिका#<ङ्गैः># समन्वागतत्वं । ##इति रुच्यादीनाम् अधिमात्रत्वं दर्शयति । एष समासेन बोधिसत्वानां नवप्रकार आत्मपरिपाको वेदितव्यः । रुचिपरिपाकम् आरभ्य श्लोकः । सुमित्रतादित्रयम् उग्रवीर्यता परार्धनिष्ठोत्तमधर्मसंग्रहः । कृपालुसद्धर्ममहापरिग्रहे मतं हि सम्यक्परिपाकलक्षणम् ॥ AMsa_8.2 ॥ ## सत्पुरुषसंसेवा सद्धर्मश्रवणं योनिशोमनसिकारश् च । ## अधिमात्रो वीर्यारम्भः । ## सर्वाचिन्त्यस्थाननिर्विचिकित्सता । ## महायानधर्मरक्षा तत्प्रतिपन्नानाम् उपद्रवेभ्यो रक्षणात् । बोधिसत्वस्य महायानधर्मपरिग्रहम् अधिकृत्येदं रुचिपरिपाकलक्षणं वेदितव्यं । येन कारणेन परिपच्यते सुमित्रतादित्रयेण । यश् च तस्याः परिपाक उग्रवीर्यपरार्धनिष्ठायुक्तः स्वभावः । यत्कर्म चोत्तमधर्मसंग्रहकरणात् तद् एतेन परिदीपितं । प्रसादपरिपाकम् आरभ्य श्लोकः । गुणज्ञताथाशुसमाधिलाभिता फलानुभूतिर् मनसो ऽध्यभेदता । जिनात्मजे शास्तरि संप्रपत्तये मतं हि सम्यक्परिपाकलक्षणम् ॥ AMsa_8.3 ॥ तत्परिपाको ऽपि कारणतः स्वभावतः कर्मतश् च परिदीपितः । ## इत्य् अपि स भगवांस् तथागत इति विस्तरेण कारणं । अवेत्य प्रभावलाभाद् अभेद्यचित्तता स्वभावः । #<आशुसमाधिलाभस्># तत्##स्य चाभिज्ञादिकस्य प्रत्यनुभवनं कर्म । प्रशमपरिपाकम् आरभ्य श्लोकः । सुसंवृत्तिः क्लिष्टवितर्कवर्जना निरन्तरायो ऽथ शुभाभिरामता । जीनात्मजे क्लेशविनोदनाय तन् मतं हि सम्यक्परिपाकलक्षणम् ॥ AMsa_8.4 ॥ क्लेशविनोदना बोधिसत्वस्य प्रशमः । तत्परिपाको ऽपि कारणतः स्वभावतः कर्मतश् च परिदीपितः । इन्द्रियाणां स्मृतिसंप्रजन्याभ्यां ## कारणं । (##)## स्वभावः । प्रतिपक्षभावनायां ## कुशलाभिरामता च कर्म । कृपापरिपाकलक्षणम् अधिकृत्य श्लोकः । कृपा प्रकृत्या परदुःखदर्शनं निहीनचित्तस्य च संप्रवर्जनम् । विशेषगत्वं जगदग्रजन्मता परानुकम्पापरिपाकलक्षणम् ॥ AMsa_8.5 ॥ स्व## च गोत्रेण ## निहीनयानपरिवर्जनतया च परिपच्यत इति कारणं । ## परिपाकवृद्धिगमनात् स्वभावः । सर्वलोकश्रेष्ठात्मभावता कर्माविनिवर्तनीयभूमौ । क्षान्तिपरिपाकलक्षणम् आरभ्य श्लोकः । धृतिः प्रकृत्या प्रतिसंख्यभावना सुदुःखशीताद्यधिवासना सदा । विशेषगामित्वशुभाभिरामता मतं क्षमायाः परिपाकलक्षणम् ॥ AMsa_8.6 ॥ ## सहनं क्षान्तिर् इति पर्यायास् तत्परिपाके गोत्रं प्रतिसंख्यानं भावना च कारणं । तीव्राणां #<शीतादिदुःखानाम् अधिवासना># स्वभावः । क्षमस्य ## कुशला## च कर्म । मेधापरिपाकम् आरभ्य श्लोकः । विपाकशुद्धिः श्रवणाद्यमोषता प्रविष्टता सूक्तदुरुक्तयोस् तथा । स्मृतेर् महाबुद्ध्युदये च योग्यता सुमेधतायाः परिपाकलक्षणम् ॥ AMsa_8.7 ॥ तत्र मेधानुकूला ## कारणं । ÓrutacintitabhÃvitacirak­tacirabhëitÃnÃm ## subhëitadurbhëitÃrthasu## च ## मेधापरिपाकस्वभावः । लोकोत्तरप्रज्ञोत्पादनयोग्यता कर्म । बलवत्वप्रतिलम्भपरिपाकम् आरभ्य श्लोकः । शुभद्वयेन द्वयधातुपुष्टता फलोदये चाश्रययोग्यता परा । मनोरथाप्तिर् जगदग्रभूतता बलोपलम्भे परिपाकलक्षणम् ॥ AMsa_8.8 ॥ तत्र पुण्यज्ञानद्वयेन तस्य पुण्यज्ञानद्वयस्य बीज## तत्परिपाके कारणं । अधिगमं प्रत्य्#<आश्रययोग्यता># तत्परिपाकस्वभावः । ##संपत्तिर् ## च कर्म । अहार्यतापरिपाकम् आरभ्य श्लोकः । सुधर्मतायुक्तिविचारणाशयो विशेषलाभः परपक्षदूषणम् । पुनः सदा मारनिरन्तरायता अहार्यतायाः परिपाकलक्षणम् ॥ AMsa_8.9 ॥ (##) तत्परिपाकस्य सद्धर्मे ##कृत #<आशयः># कारणं । मारनिरन्तरायता स्वभावो यदा मारो न पुनः शक्नोत्य् अन्तरायं कर्तुं । ##धिगमः ## च कर्म । प्राहाणिकाङ्गसमन्वागमपरिपाकम् अधिकृत्य श्लोकः । शुभाचयो ऽथाश्रययत्नयोग्यता विवेकतोदग्रशुभाभिरामता । जिनात्मजे ह्य् अङ्गसमन्वये पुनर् मतं हि सम्यक्परिपाकलक्षणम् ॥ AMsa_8.10 ॥ तत्परिपाकस्य कारणं कुशलमूलोपचयः । #<आश्रयस्य># वीर्यारम्भक्षमत्वं स्वभावः । ##त्कृष्टता कुशला## च कर्म । नवविधात्मपरिपाकमाहात्म्यम् आरभ्य श्लोकः । इति नवविधवस् तु पाचितात्मा परपरिपाचनयोग्यताम् उपेतः । शुभधर्ममयसततप्रवर्धितात्मा भवति सदा जगतो ऽग्रबन्धुभूतः ॥ AMsa_8.11 ॥ द्विविधं तन्माहात्म्यं । परपरिपाके प्रतिशरणत्वं । ## धर्मकायवृद्धिश् च । तत एव ## | सत्वपरिपाकविभागे एकादश श्लोकाः । व्रणे ऽपि भोज्ये परिपाक इष्यते यथैव तत्स्रावणभोगयोग्यता । तथाश्रये ऽस्मिन् द्वयपक्षशान्तता तां तथोपभोगत्वसुशान्तपक्षता ॥ AMsa_8.12 ॥ अनेन परिपाकस्वभावं दर्शयति । यथा ## स्रावणयोग्यता ## | ## च भोगयोग्यता । एवं सत्वानाम् #<आश्रये># व्रणभोजनस्थानीये स्रावणस्थानीयं ## | भोगस्थानीयश् च प्रतिपक्षोपभोगः । तद्योग्यता आश्रयस्य परिपाक इति । विपक्षप्रतिपक्षाव् अत्र पक्षद्वयं वेदितव्यं । द्वितीयः श्लोकः । विपाचनोक्ता परिपाचना तथा प्रपाचना चाप्य् अनुपाचनापरा । सुपाचना चाप्य् अधिपाचना मता निपाचनोत्पाचनना च देहिषु ॥ AMsa_8.13 ॥ अनेन परिपाकप्रभेदं दर्शयति । क्लेशविगमेन पाचनना ## | सर्वतो यानत्रयेण पाचना ## | वाह्यपरिपाकविशिष्टत्वात् प्रकृष्टा पाचना ## | यथाविनेयधर्मदेशनात् तदनुरूपा पाचना ## | सत्कृत्य पाचना ## | अधिगमेन पाचना ## अविपरीतार्थेन । (##)नित्या पाचना ## अपरिहाणीयार्थेन । क्रमेणोत्तरोत्तरपाचना ## | इत्य् अयम् अष्टप्रकारः परपरिपाकप्रभेदः । तृतीयचतुर्थौ श्लोकौ । हिताशयेनेह यथा जिनात्मजो व्यवस्थितः सर्वजगद्विपाचयन् । तथा न माता न पिता न बन्धवः सुतेषु बन्धुष्व् अपि सुव्यवस्थिताः ॥ AMsa_8.14 ॥ तथाजनो नात्मनि वत्सलो मतः कुतो ऽपि सुस्निग्धपराश्रये जने । यथा कृपात्मा परसत्ववत्सलो हिते सुखे चैव नियोजनात्मतः ॥ AMsa_8.15 ॥ आभ्यां किं दर्शयति । यादृशेना#<शयेन># बोधिसत्वः सत्वान् परिपाचयति तम् आशयं दर्शयति । मातापितृबान्धवाशयविशिष्टं लोकात्मवात्सल्यविशिष्टं च हितसुखसंयोजनात् । आत्मवत्सलस् तु लोक आत्मानं हिते च सुखे च संनियोजयति । अवशिष्टैः श्लोकैर् येन प्रयोगेण सत्वान् परिपाचयति तं पारमिताप्रतिपत्त्या संदर्शयति । यादृशेन दानेन यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः । न बोधिसत्वस्य शरीरभोगयोः परेष्व् अदेयं पुनर् अस्ति सर्वथा । अनुग्रहेण द्विविधेन पाचयन् परं समैर् दानगुणैर् न तृप्यते ॥ AMsa_8.16 ॥ त्रिविधेन दानेन पाचयति । सर्वस्व#<शरीरभोग>#दानेन अविषमदानेन अतृप्तिदानेन च । कथं परिपाचयति दृष्टधर्मसंपराया## | अविघातेनेच्छापरिपूर्णात् । अनागतेन च संगृह्य कुशलप्रतिष्ठापनात् । यादृशेन शीलेन यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः । सदा प्रकृत्याध्यविहिंसकः स्वयंरतो ऽप्रमत्तो ऽत्र परं निवेशयन् । परंपरानुग्रहकृत् द्विधा परे विपाकनिष्यन्दगुणेन पाचकः ॥ AMsa_8.17 ॥ पञ्चविधेन शीलेन । ध्रुवशीलेन ##शीलेन परिपूर्णशीलेनाध्यविहिंसकत्वात् । परिपूर्णो ह्य् अविहिंसको #<'ध्यविहिंसकः># | दशकुशलकर्मपथपरिपूरितः । यथोक्तं द्वितीयायां भमौ । अधिगमशीलेन ## निरन्तरास्खलितशीलेन चाप्रमत्ततया । कथं च परिपाचयति । शीले संनिवेशनात् । ##क्रियया(##) दृष्टधर्मे संपराये च । संपरायानुग्रहं परेषु ## परंपरया करोति । तद्विपाकनिष्यन्दयोर् अन्योन्यानुकूल्येनाव्यवच्छेदात् । यादृश्या क्षान्त्या यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः । परे ऽपकारिण्युपकारिबुद्धिमान् प्रमर्षयन्न् उग्रम् अपि व्यतिक्रमम् । उपायचित्तैर् अपकारमर्षणैः शुभे समादापयते ऽपकारिणः ॥ AMsa_8.18 ॥ ## परे उपकारिबुद्ध्या pragìhÃpakÃramar«aïak«Ãntyà परिपाचयति । ## पुनः क्षान्तिपारमितापरिपूर्यानुकूल्यवृत्तिता वेदितव्यं । कथं परिपाचयति । दृष्टधर्मानुग्रहेण चापकारमर्षणात् । संपरायानुग्रहेण चो##ज्ञस् तैर् ## आवर्ज्यापकारिणां कुशले समादापनात् । यादृशेन वीर्येण यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः । पुनः स यत्नं परमं समाश्रितो न खिद्यते कल्पसहस्रकोटिभिः । जिनात्मजः सत्वगणं प्रपाचयन् परैकचित्तस्य शुभस्य कारणात् ॥ AMsa_8.19 ॥ अधिमात्रदीर्घकालाखेदे वीर्येण दीर्घकालाखेदित्वम् अनन्तसत्वपरिपाचनात् । ## कुशलस्यार्थे ## अखेदात् । अत एवोक्तं भवति यथा परिपाचयति । कुशलचित्तसंनियोजनात् दृष्टधर्मसंपरायानुग्रहेणेति यादृशेन ध्यानेन यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः । वशित्वम् आगम्य मनस्य् अनुत्तरं परं समावर्जयते ऽत्र शासने । निहत्य सर्वाम् अवमानकामतां शुभेन संवर्धयते च तं पुनः ॥ AMsa_8.20 ॥ प्राप्ता## ध्यानेन निरामिषेण च nihatasarvÃvamÃnÃbhilëeïa परिपाचयति । बुद्धशासने परस्यावर्जनाद् आवर्जितस्य च कुशलधर्मसंवर्धनात् परिपाचयति । यादृश्या प्रज्ञया यथा सत्वान् परिपाचयति तदारभ्य श्लोकः । स तत्वभावार्थनये सुनिश्चितः करोति सत्वान् सुविनीतसंशयान् । ततश् च ते तज्जिनशासनाद् अराद् विवर्धयन्ते स्वपरं गुणैः शुभैः ॥ AMsa_8.21 ॥ स बोधिसत्वस् ## चाभिप्रायार्थनये च ## प्रज्ञया परिपाचयति । (##) कथं परिपाचयति सत्वानां संशयविनयनात् । ततश् च #<शासन>#बहुमानात् तेषाम् आत्मपरगुणसंवर्धकत्वेन । नियमनश्लोकः । इति सुगतिगतौ शुभत्रये वा जगद् अखिलं कृपया स बोधिसत्वः । तनुपरमविमध्यमप्रकारैर् विनयति लोकसमानभावगत्या ॥ AMsa_8.22 ॥ अनेन यत्र च विनयति ## यानत्रये वा । यच् च विनयति ## | येन च विनयति ## | यश् च विनयति बोधिसत्वः । यादृशैश् च परिपाचनप्रकारैस् ## | यावन्तं च कालं तत्परिदीपनात् समासेन परिपाकमाहात्म्यं दर्शयति । तत्र तनुः प्रकारो ऽधिमुक्तिचर्याभूमौ बोधिसत्वस्य परमो ऽष्टम्यादिषु विमध्यमः सप्तसु वेदितव्यः यावल् लोकस्य भावस् तत्समानया गत्या अत्यन्तम् इत्य् अर्थः । महायानसूत्रालंकारे परिपाकाधिकारो ऽष्टमः CHAPITRE IX नवमो ऽधिकारः सर्वाकारज्ञतायां द्वौ श्लोकौ । तृतीयस् तयोर् एव निर्देशभूतः । अमेयैर् दुष्करशतैर् अमेयैः कुशलाचयैः । अप्रमेयेण कालेन अमेयावरणक्षयात् ॥ AMsa_9.1 ॥ सर्वाकारज्ञतावाप्तिः सर्वावरणनिर्मला । विवृता रत्नपेटेव बुद्धत्वं समुदाहृतम् ॥ AMsa_9.2 ॥ कृत्वा दुष्करम् अद्भुतं श्रमशतैः संचित्यसर्वशुभं कालेनोत्तमकल्पयानमहता सर्वावृतीनां क्षयात् । सूक्ष्मस्यावरणस्य भूमिषु गतस्योत्पाटनाद् बुद्धता रत्नानाम् इव सा प्रभावमहतां पेटा समुद्धातिता ॥ AMsa_9.3 ॥ समुदागमतः स्वभावत औपम्यतश् च बुद्धत्वम् उद्भावितं । यावद्भिर् ## यावद्भिः ## यावता ## यावतः क्लेशज्ञेया## प्रहाणात् समुदागच्छत्ययं समुदागमः । ## स्वभावः । (##) विवृता रत्न## तदौपम्यं । तस्यैव बुद्धत्वस्याद्वयलक्षणे सानुभावे द्वौ श्लोकौ । सर्वधर्माश् च बुद्धत्वं धर्मो नैव न कश्चन । शुक्लधर्ममयं तच् च न च तैस् तन्निरूप्यते ॥ AMsa_9.4 ॥ धर्मरत्ननिमित्तत्वाल् लब्धरत्नाकरोपमम् । शुभस्य निमित्तत्वाल् लब्धमेघोपमं मतम् ॥ AMsa_9.5 ॥ ## तथताया अभिन्नत्वात् तद्विशुद्धिप्रभावितत्वाच् च बुद्धत्वस्य न च कश् चिद्धर्मो ऽस्ति परिकल्पितेन धर्मस्वभावेन #<शुक्लधर्ममयं># च बुद्धत्वं पारमितादीनां कुशलानां तद्भावेन परिवृत्तेः । न च तैस् तान् निर्दिश्यते पारमितादीनां पारमितादिभावेनापरिनिष्पत्तेर् इदम् अद्वयलक्षणं । रत्नाकरमेघोपमत्वम् अनुभावः । देशना धर्मरत्नानां तत्प्रभवत्वात् कुशलसस्यानां च विनेयसंतानक्षेत्रेषु । बुद्धत्वं सर्वधर्मः समुदितम् अथ वा सर्वधर्मव्यपेतं प्रोद्भूतेर् धर्मरत्नप्रततसुमहतो धर्मरत्नाकराभम् । भूतानां शुक्लसस्य प्रसवसुमहतो हेतुतो मेघभूतं दानाद् धर्माम्बुवर्षप्रततसुविहितस्याक्षयस्य प्रजासु ॥ AMsa_9.6 ॥ अनेन तृतीयेन श्लोकेन तम् एवार्थं निर्दिशति । सुमहतः प्रततस्य धर्मरत्नस्य ## निमित्तत्वाद् रत्नाकराभं भूतानां महतः शुक्लसस्य प्रसवहेतुत्वान् मेघभूतं । महतः ## प्रजास्व् इत्य् अयम् अत्र पदविग्रहो वेदितव्यः । तस्यैव बुद्धत्वस्य शरणत्वानुत्तर्ये पञ्च श्लोकाः । परित्राणं हि बुद्धत्वं सर्वक्लेशगणात् सदा । सर्वदुश्चरितेभ्यश् च जन्ममरणतो ऽपि च ॥ AMsa_9.7 ॥ अनेन संक्षेपतः क्लेशकर्मजन्मसंक्लेश##र्थेन शरणत्वं दर्शयति । उपद्रवेभ्यः सर्वेभ्यो अपायाद् अनुपायतः । सत्कायाद् धीनयानाच् च तस्माच् छरणम् उत्तमम् ॥ AMsa_9.8 ॥ अनेन द्वितीयेनो##दिपरित्राणाद् विस्तरेण । तत्र सर्वोपद्रवपरित्राणत्वं (##) यद् बुद्धानुभावेन अन्धाश् चक्षूंषि प्रतिलभन्ते बधिराः श्रोत्रं विक्षिप्तचित्ताः स्वस्थचित्तमीतयः शाम्यन्तीत्य् एवम् आदि । ##परित्राणत्वं बुद्धप्रभया तद्गतानां मोक्षणात् तदगमने च प्रतिष्ठापनात् । ##परित्राणत्वं तीर्थिकदृष्टिव्युत्थापनात् । सत्कायपरित्राणत्वं यानद्वयेन परिनिर्वापणात् । ##परित्राणत्वम् अनियतगोत्राणां महायानैकायनीकरणात् । शरणम् अनुपमं तच्छ्रेष्ठबुद्धत्वम् इष्टं जननमरणसर्वक्लेशपापेषु रक्षा । विविधभयगतानां सर्वरक्षापयानं प्रततविविधदुःखापायनोपायगानां ॥ AMsa_9.9 ॥ अनेन तृतीयेन तस्यैव शरणत्वस्यानुपमश्रेष्ठस्य चानुत्तर्यं तेनैवार्थेन दर्शयति । बौद्धैर् धर्मैर् यच् च सुसंपूर्णशरीरं यत् सद्धर्मे वेत्ति स सत्वान् प्रविनेतुम् । यातं पारं यत्कृपया सर्वजगत्सु तद् बुद्धत्वं श्रेष्ठम् इह एष्यं शरणानाम् ॥ AMsa_9.10 ॥ अनेन चतुर्थेन यैः कारणैस् तत् तथानुत्तरं शरणं भवति तत् संदर्शयति । ## बलवैशारद्यादिभिः ##स्वभावत्वात् । स्वार्थनिष्ठाम् अधिकृत्य सद्धर्मसत्वविनयोपायज्ञानात् करुणापारगमनाच् च परार्थनिष्ठाम् अधिकृत्य । आलोकात् कालात् सर्वसत्वानां बुद्धत्वं शरणं महत् । सर्वव्यसनसंपत्तिव्यावृत्त्यभ्युदये मतम् ॥ AMsa_9.11 ॥ अनेन पञ्चमेन श्लोकेन यावन्तं कालं यावतां सत्वानां यत्रार्थे #<शरणं># भवति तत् समासेन दर्शयति । यत्रार्थे इति ## च । आश्रयपरावृत्तौ ष श्लोकाः । क्लेशज्ञेयवृतीनां सततम् अनुगतं बीजम् उत्कृष्टकालं यस्मिन्न् अस्तं प्रयातं भवति सुविपुलैः सर्वहानिप्रकारैः । बुद्धत्वं शुक्लधर्मप्रवरगुणयुता आश्रयस्यान्यथाप्तिस् तत्प्राप्तिर् निर्विकल्पाद् विषयसुमहतो ज्ञानमार्गात् सुशुद्धात् ॥ AMsa_9.12 ॥ अनेन विपक्षबीजवियोगतः प्रतिपक्षसंपत्तियोगतश् चाश्रयपरिवृत्तिः परिदीपिता । (##) यथा च तत्प्राप्तिर् द्विविधमार्गलाभात् । सुविशुद्धलोकोत्तरज्ञानमार्गलाभात् । तत्पृष्ठलब्धानन्तज्ञेयविषयज्ञानमार्गलाभाच् च । ## इत्य् अनादिकालं । ## इति भूमिप्रकारैः । स्थितश् च तस्मिन् स तथागतो जगन् महाचलेन्द्रस्थ इवाभ्युदीक्षते । शमाभिरामं करूणायते जनमघाभिरामे ऽन्यजने तु का कथा ॥ AMsa_9.13 ॥ अनेन द्वितीयेनान्याश्रयपरावृत्तिभ्यस् तद्विशेषं दर्शयति । तत्स्थो हि ## दूरान्तरनिकृष्टं लोकं पश्यति । दृष्ट्वा च करुणायते श्रावकप्रत्येकबुद्धान् अपि प्राग् एव तदन्यान् । प्रवृत्तिर् ऊद्धित्तिर् अवृतिर् आश्रयो निवृत्तिर् आवृत्तिर् अथो द्वयाद्वया । समाविशिष्टा अपि सर्वगात्मिका तथागतानां परिवृत्तिर् इष्यते ॥ AMsa_9.14 ॥ अनेन तृतीयेन तद्दशप्रभेदं दर्शयति । सा हि तथागतानां परिवृत्तिः परार्थवृत्तिर् इति ## | सर्वधर्मविशिष्टत्वाद् उत्कृष्टा वृत्तिर् इत्य् ## | संक्लेशहेताव् ## | #<आश्रय># इति यो ऽसौ परिवृत्त्याश्रयस्तं दर्शयति । संक्लेशान् निवृत्तितो ## | आत्यन्तिकत्वाद् आयता वृत्तिर् इत्य् #<आवृत्तिः># | अभिसंबोधिपरिनिर्वाणदर्शनवृत्त्या ## वृत्तिः । संसारनिर्वाणाप्रतिष्ठितत्वात् संस्कृतासंस्कृतत्वेना## वृत्तिः । विमुक्तिसामान्येन श्रावकप्रत्येकबुद्ध## वृत्तिः । बलवैशारद्यादिभिः बुद्धधर्मैर् असमत्वाद् ## वृत्तिः । सर्वयानोपदेशगतत्वात् ## वृत्तिः । यथाम्बरं सर्वगतं सदामतं तथैव तत् सर्वगतं सदामतम् । यथाम्बरं रूपगणेषु सर्वगं तथैव तत् सत्वगणेषु सर्वगम् ॥ AMsa_9.15 ॥ अनेन चतुर्थेन तत्स्वभावस्य बुद्धत्वस्य सर्वगतत्वं दर्शयति । आकाशसाधर्म्येणोद्देशनिर्देशतः पूर्वापरार्धाभ्यां । ## बुद्धत्वस्यात्मत्वेन सर्वसत्वोपगमने परिनिष्पत्तितो वेदितव्यं । यथोदभाजने भिन्ने चन्द्रबिम्बं न दृश्यते । तथ दुष्टेषु सत्वेषु बुद्धबिम्बं न दृश्यते ॥ AMsa_9.16 ॥ (##) अनेन पञ्चमेन सर्वगतत्वे ऽप्यभाजनभूतेषु सत्वेषु a##दर्शनं दृष्टान्तेन साधयति । यथाग्निर् ज्वलते ऽन्यत्र पुनर् अन्यत्र शाम्यति । बुद्धेष्व् अपि तथा ज्ञेयं संदर्शनमदर्शनम् ॥ AMsa_9.17 ॥ अनेन षष्ठेन बुद्धविनेयेषु सत्सु बुद्धोत्पादात् तद्## | विनीतेषु परिनिर्वाणात् तद्## अग्निज्वलनशमनसाधर्म्येण साधयति । अनाभोगाप्रतिप्रस्रब्धबुद्धकार्यत्वे चत्वारः श्लोकाः । अघटितेभ्यस् तूर्येभ्यो यथा स्याच् छब्दसंभवः । तथा जिने विनाभोगं देशनायाः समुद्भवः ॥ AMsa_9.18 ॥ यथा मणेर् विना यत्नं स्वप्रभावसनिदर्शनम् । बुद्धेष्व् अपि विनाभोगं तथा कृत्यनिदर्शनम् ॥ AMsa_9.19 ॥ आभ्यां श्लोकाभ्याम् अनाभोगेन बुद्धकार्यं साधयत्य् ##शब्द##साधर्म्येण । यथाकाशे अविच्छिन्ना दृश्यन्ते लोकतः क्रियाः । यथैवानास्रवे घातौ अविच्छिन्ना जिनक्रियाः ॥ AMsa_9.20 ॥ यथाकाशे क्रियाणां हि हानिर् अभ्युदयः सदा । यथैवानास्रवे धातौ बुद्धकार्योदयव्ययः ॥ AMsa_9.21 ॥ आभ्याम् अप्य् अप्रतिप्रस्रब्धबुद्धकार्यत्वं बुद्धकृत्यस्याविच्छेदात् । #<आकाश># इव लोक## अविच्छेदे ऽपि चान्यान्यक्रियो## तथैव । अनास्रवधातुगाम्भीर्ये षोडश श्लोकाः । पौर्वापर्याविशिष्टापि सर्वावरणनिर्मला । न शुद्धा नापि चाशुद्धा तथता बुद्धता मता ॥ AMsa_9.22 ॥ पौर्वापर्येण विशिष्टत्वान् न शुद्धा । पश्चात् सर्वावरणनिर्मलत्वान् नाशुद्धा मलविगमात् । शून्यतायां विशुद्धायां नैरात्म्यान् मार्गलाभतः । बुद्धाः शुद्धात्मलाभित्वात् गता आत्ममहात्मताम् ॥ AMsa_9.23 ॥ (##) तत्र चानास्रवे धातौ बुद्धानां परमात्मा निर्दिश्यते । किं कारणं । अग्रनैरात्म्यात्मकत्वात् । अग्रं ## तथता सा च बुद्धानाम् आत्मा स्वभावार्थेन तस्यां विशुद्धायाम् अग्रं नैरात्म्यम् आत्मानं बुद्धा लभन्ते शुद्धं । अतः #<शुद्धात्मलाभित्वात्># बुद्धा आत्ममाहात्म्यं प्राप्ता इत्य् अनेनाभिसंधिना बुद्धानाम् अनास्रवे धातौ परमात्मा व्यवस्थाप्यते । न भावो नापि चाभावो बुद्धत्वं तेन कथ्यते । तस्माद् बुद्धतथाप्रश्ने अव्याकृतनयो मतः ॥ AMsa_9.24 ॥ तेनैव कारणेन बुद्धत्वं ## उच्यते । पुद्गलधर्माभावलक्षणत्वात् तदात्मकत्वाच् च बुद्धत्वस्य । ## उच्यते तथतालक्षणभावात् । अतो बुद्धस्य भावाभाव## भवति तथागतः परं मरणान् न भवतीत्य् एवमादिर् ## | दाहशान्तिर् यथा लोहे दर्शने तिमिरस्य च । चित्तज्ञाने तथा बौद्धे भावाभावो न शस्यते ॥ AMsa_9.25 ॥ ## शान्तिर् न भावो दाहतिमिरयोर् अभावलक्षणत्वात् । नाभावः शान्तिलक्षणेन भावात् । एवं बुद्धानां ## च दाहतिमिरस्थानीययो रागाविद्ययोः शान्तिर् ## तदभावप्रभावितत्वाच् चेतःप्रज्ञाविमुक्त्या नाभावस् तेन तेन विमुक्तिलक्षणेन भावात् । बुद्धानाम् अमले धातौ नैकता बहुता न च । आकाशवद् अदेहत्वात् पूर्वदेहानुसारतः ॥ AMsa_9.26 ॥ ## अनास्रव## पूर्वदेहानुसारेण । न बहुत्वं देहाभावाद् #<आकाशवत्># | बलादिबुद्धधर्मेषु बोधी रत्नाकरोपमा । जगत्कुशलसस्येषु महामेघोपमा मता ॥ AMsa_9.27 ॥ पुण्यज्ञानसुपूर्णत्वात् पूर्णचन्द्रोपमा मता । ज्ञानालोककरत्वाच् च महादित्योपमा मता ॥ AMsa_9.28 ॥ (##) एतौ रत्नाकरमेघोपमत्वे ##त्वे च श्लोकौ गतार्थौ । अमेया रश्मयो यद्वद् व्यमिश्रा भानुमण्डले । सदैककार्या वर्तन्ते लोकम् आलोकयन्ति च ॥ AMsa_9.29 ॥ यथैवानास्रवे धातौ बुद्धानाम् अप्रमेयता । मिश्रैककार्या कृत्येषु ज्ञानालोककरा मता ॥ AMsa_9.30 ॥ एकेन ## एककार्यस्योपमतया साधरणकर्मतां दर्शयति । रश्मीनाम् ## पाचनशोषणसमानकार्यत्वाद् वेदितव्यं । द्वितीयेनानास्रवे धातौ मिश्रैककार्यत्वं निर्माणादिकृत्येषु । यथैकरश्मिनिःसारात् सर्वरश्मिविनिःसृतिः । भानोस् तथैव बुद्धानां ज्ञेया ज्ञानविनिःसृतिः ॥ AMsa_9.31 ॥ एककाले ## स च बुद्धानाम् एककाले ज्ञानप्रवृत्तिं दर्शयति । यथैवादित्यरश्मीनां वृत्तौ नास्ति ममायितम् । तथैव बुद्धज्ञानानां वृत्तौ नास्ति ममायितम् ॥ AMsa_9.32 ॥ यथा सूर्यैकमुक्ताभै रश्मिभिर् भास्यते जगत् । सकृत् ज्ञेयं तथा सर्वं बुद्धज्ञानैः प्रभास्यते ॥ AMsa_9.33 ॥ ममत्वाभावे जगज्ज्ञेयप्रभासेन च । यथाक्रमं श्लोकौ गतार्थौ । यथैवादित्यरश्मीनां मेघाद्यावरणं मतम् । तथैव बुद्धज्ञानानाम् आवृतिः सत्वदुष्टता ॥ AMsa_9.34 ॥ यथा रश्मीनां ## अप्रभासेन । तथा ## आवरणं सत्वानाम् आभाजनत्वेन दुष्टता पञ्चकषायात्युत्सदतया । यथा पांशुवशाद् वस्त्रे रङ्गचित्राविचित्रता । तथा 'वेधवशान् मुक्तौ ज्ञानचित्राविचित्रता ॥ AMsa_9.35 ॥ ## क्वचिद् ## | तथैव पूर्वप्राणिधानचर्याबलाधानविशेषात्(##) बुद्धानां ## भवति । श्रावकप्रत्येकबुद्धानां विमुक्ताव् ## | गाम्भीर्यम् अमले धातौ लक्षणस्थानकर्मसु । बुद्धानाम् एतद् उदितं रङ्गैर् वाकाशचित्रणा ॥ AMsa_9.36 ॥ एतद् अनास्रवधातौ बुद्धानां त्रिविधं ## एवम् उक्तं । लक्षणगाम्भीर्यं चतुर्भिः श्लोकैः । स्थानगाम्भीर्यं पञ्चमेनैकत्वपृथक्त्वाभ्याम् अस्थितत्वात् । कर्मगाम्भीर्यं दशभिः । तत् पुनर् लक्षणगाम्भीर्यं विशुद्धिलक्षणं परमात्मलक्षणम् अव्याकृतलक्षणं विमुक्तिलक्षणं चारभ्योक्तं । कर्मगाम्भीर्यं बोधिपक्षादिरत्नाश्रयत्वकर्म सत्वपरिपाचनकर्म निष्ठागमनकर्म धर्मदेशनाकर्म निर्माणादिकृत्यकर्म ज्ञानप्रवृत्तिकर्म अविकल्पनकर्म चित्राकारज्ञानकर्म ज्ञानाप्रवृत्तिकर्म विमुक्तिसामान्यज्ञानविशेषकर्म चारभ्योक्तं । सेयमनास्रवे धातौ निष्प्रपञ्चत्वाद् आकाशोपमे गाम्भीर्यप्रभेददेशना यथा ## वेदितव्या । सर्वेषाम् अविशिष्टापि तथता शुद्धिम् आगता । तथागतत्वं तस्माच् च तद्गर्भाः सर्वदेहिनः ॥ AMsa_9.37 ॥ ## तद्विशुद्धिस्वभावश् च तथागतः । अतः सर्वे सत्वास् तथागतगर्भा इत्य् उच्यते । विभुत्वाविभागे श्लोका एकादश । श्रावकाणां विभुत्वेन लौकिकस्याभिभूयते । प्रत्येकबुद्धेभ्यो मनःबुद्धभौमेन श्रावकस्याभिभूयते ॥ AMsa_9.38 ॥ बोधिसत्वविभुत्वस्य तत्कलां नानुगच्छति । तथागतविभुत्वस्य तत्कलां नानुगच्छति ॥ AMsa_9.39 ॥ आभ्यां तावद् द्वाभ्यां प्रभावोत्कर्षविशेषेण बुद्धानां विभुत्वं दर्शयति । अप्रमेयम् अचिन्त्यं च विभुत्वं बौद्धम् इष्यते । यस्य यत्र यथा यावत् काले यस्मिन् प्रवर्तते ॥ AMsa_9.40 ॥ अनेन तृतीयेन प्रकारप्रभेदगाम्भीर्यविशेषाभ्यां कथम् ## कथं वा## इत्य् आह । यस्य पुद्गलस्यार्थे तत् ## यत्र लोकधातौ यथा तादृशैः प्रकारैर् ## अल्पं (##) वा बहु वा ## | अवशिष्टैः श्लौकेः मनोवृत्तिभेदेन विभुत्वभेदं दर्शयति । पञ्चेन्द्रियपरावृत्तौ विभुत्वं लभ्यते परम् । सर्वार्थवृत्तौ सर्वेषां गुणद्वादशशतोदये ॥ AMsa_9.41 ॥ ## द्विविधं ## | सर्वेषां पञ्चानाम् इन्द्रियाणां ##पञ्चा## | तत्र प्रत्येकं ##त्पत्तौ । मनसो ऽपि परावृत्तौ विभुत्वं लभ्यते परम् । विभुत्वानुचरे ज्ञाने निर्विकल्पे सुनिर्मले ॥ AMsa_9.42 ॥ मनसः परावृत्तौ ## निर्विकल्पे सुविशुद्धे ## परमं ## | येन सहितं सर्वं विभुत्वज्ञानं प्रवर्तते । सार्थोद्ग्रहपरावृत्तौ विभुत्वं लभ्यते परम् । क्षेत्रशुद्धौ यथाकामं भोगसंदर्शनाय हि ॥ AMsa_9.43 ॥ ##परावृत्तौ ## च ##विभुत्वं परमं लभ्यते येन ## करोति । अव्याघाते सदाकालं सर्वेषां ज्ञानकर्मणाम् ॥ AMsa_9.44 ॥ ## च सर्व## अव्याघाते परमं विभुत्वं लभ्यते । प्रतिष्ठायाः परावृत्तौ विभुत्वं लभ्यते परम् । अप्रतिष्ठितनिर्वाणं बुद्धानाम् अचले मले पदे ॥ AMsa_9.45 ॥ ## परमं विभुत्वं लभ्यते ## अनास्रवे धातौ । मैथुनस्य परावृत्तौ विभुत्वं लभ्यते परम् । बुद्धसौख्यविहारे ऽथ दारा 'संक्लेशदर्शने ॥ AMsa_9.46 ॥ (##) ## द्वयोर् ## च ## च । आकाशसंज्ञाव्यावृत्तौ विभुत्वं लभ्यते परम् । चिन्तितार्थसमृद्धौ च गतिरूपविभावने ॥ AMsa_9.47 ॥ #<आकाशसंज्ञाव्यावृत्तौ># द्वयोर् एव ## येन गगनगर्भो भवति । ## च यथेष्टगमनाद् आकाशवशीकरणाच् च । इत्य् अमेयपरावृत्ताव् अमेयविभुता मता । अचिन्त्यकृत्यानुष्ठानाद् बुद्धानाम् अमलाश्रये ॥ AMsa_9.48 ॥ इत्य् अनेन मुखेनाप्रमेया परावृत्तिः । तत्र चाप्रमेयं विभुत्वम् ## अनास्रवे धातौ वेदितव्यं । तस्यैव बुद्धस्य सत्वपरिपाकनिमित्तत्वे सप्त श्लोकाः । शुभे वृद्धो लोको व्रजति सुविशुद्धौ परमतां शुभे चानारब्ध्वा व्रजति शुभवृद्धौ परमताम् । व्रजत्य् एवं लोको दिशि दिशि जिनानां सुकथितैर् अपक्वः पक्वो वा न च पुनर् अशेषं ध्रुवम् इह ॥ AMsa_9.49 ॥ अनेन यादृशस्य परिपाकस्य निमित्तं भवति तद्दर्शयति । उपचितकुशलमूलानां च विमुक्तौ परमतायाम् अनुपचितकुशलमूलानां च कुशलमूलोपचये । अपक्वः #<शुभवृद्धौ परमतां># व्रजनपाकं व्रजति पक्वः ## | एवं च नित्यकालं व्रजति न च निःशेषं लोकस्यानन्तत्वात् । तथा कृत्वा चर्यां कृच्छ्रावाप्यां परमगुणयोगाद् भुतवर्ती महाबोधिं नित्यां ध्रुवम् अशरणानां च शरणम् । लभन्ते यद्धीरा दशदिग् सदा सदा सर्वसमयं तद् आश्चर्यं लोके सुविधचरणान् नाद्भुतम् अपि ॥ AMsa_9.50 ॥ अनेन द्वितीयेन परिपक्वानां बोधिसत्वानां परिपाकस्या#<श्चर्यं># नाश्चर्यं । (##) लक्षणं ## इति नित्यं निरन्तरं च तद् अनुभूय मार्गचरणं ## | kvaciddharmä च कं धर्म्यं चक्रं बहुमुखशतैर् दर्शयति यः क्वचिज् जन्मान्तर्धिं क्वचिद् अपि विचित्रां जनचरीम् । क्वचित्कृत्स्नां बोधिं क्वचिद् अपि च निर्वाणम् असकृत् न च स्थानात् तस्माद् विचलति स सर्वं च कुरुते ॥ AMsa_9.51 ॥ अनेन तृतीयेन युगपद्बहुमुखपरिपाचनोपायप्रयोगे निमित्तत्वं दर्शयति । यथा यत्रस्थः सत्वान् विनयति । विचित्रा जनचरी जातकभेदेन । ##त्य् अनास्रवाद् धातोः । न बुद्धानाम् एवं भवति मम पक्वो ऽयम् इति चाप्रपाच्यो ऽयं देही अपि च अधुनापाच्यत इति । विना संस्कारं तु प्रपचम् उपयात्य् एव जनता शुभैर् धर्मैर् नित्यं दिशि दिशि समन्तात् त्रयमुखम् ॥ AMsa_9.52 ॥ अनेन चतुर्थेन तत्परिपाकप्रयोगनिमित्तत्वम् अनभिसंस्कारेण दशयति । त्रयमुखम् इति यानत्रयेण । यथायत्नं भानुः प्रततविषदैर् अंशविसरैः प्रपाककं सस्यानां दिशि दिशि समन्तात् प्रकुरूते । तथा धर्मार्को ऽपि प्रशमविधिधर्मांशुविसरैः प्रपाकं सस्यानां दिशि दिशि समन्तात् प्रकुरूते ॥ AMsa_9.53 ॥ अनेन पञ्चमेनानभिसंस्कारपरिपाचनदृष्टान्तं दर्शयति । यथैकस्माद् दीपाद् भवति सुमहान् दीपनिचयो ऽप्रमेयो ऽसंख्येयो न च स पुनर् एति व्ययमतः । यथैकस्माद् बुद्धाद् पाकाभवति सुमहान् परिपाकपाकनिचयो ऽप्रमेयो ऽसंख्येयो न च पुनर् एति पुनर् उपैति व्ययमतः ॥ AMsa_9.54 ॥ (##) अनेन षष्ठेन परंपरया परिपाचनं । यथा तोयैस् तृप्तिं व्रजति न महासागर इव न वृद्धिं वा याति प्रततविषदाम्बु प्रविशनैः । तथा बौद्धौ धातुः सततसमितैः शुद्धिविशनैर् न तृप्तिं वृद्धिं वा व्रजति परमाश्चर्यम् इह तत् ॥ AMsa_9.55 ॥ अनेन सप्तमेन परिपक्वानां विमुक्तिप्रवेशे समुद्रोदाहरणेन धर्मधातोर् अतृप्तिं चावकाशदानाद् अवृद्धिं ध्यानाधिकत्वात् । धर्मधातुविशुद्धौ चत्वारः श्लोकाः । सर्वधर्मद्वयावारतथताशुद्धिलक्षणः । वस्तुज्ञानतदालम्बवशिताक्षयलक्षणः ॥ AMsa_9.56 ॥ एष स्वभावार्थम् आरभ्यैकः श्लोकः । क्लेशज्ञेयावरणद्वयात् सर्वधर्मतथताविशुद्धिलक्षणश् च । वस्तुतदालम्बनज्ञानयोर् अक्षयवशितालक्षणश् च । | सर्वतस् तथताज्ञानभावना समुदागमः । सर्वसत्वद्वयाधानसर्वथाक्षयता फलम् ॥ AMsa_9.57 ॥ एष हेत्वर्थं फलार्थं चारभ्य द्वितीयः श्लोकः । सर्वतस्तथताज्ञानभावना धर्मधातुविशुद्धिहेतुः । ## इति सर्वधर्मपर्यायमुखैः । ## | कायवाक्चित्तनिर्माणप्रयोगोपायकर्मकः । समाधिधारणीद्वारद्वयामेयसमन्वितः ॥ AMsa_9.58 ॥ एष कर्मार्थं योगार्थं चारभ्य तृतीयः श्लोकः । त्रिविधिं कायादिनिर्माणं कर्म समाधिधारणीमुखाभ्यां द्वयेन चाप्रमेयेण पुण्यज्ञानसंभारेण समन्वागमो योगः । स्वभावधर्मसंभोगनिर्माणैर् भिन्नवृत्तिकः । धर्मधातुर् विशुद्धो ऽयं बुद्धानां समुदाहृतः ॥ AMsa_9.59 ॥ (##) एष वृत्त्यर्थम् आरभ्य चतुर्थः श्लोकः । स्वाभाविकसांभोगिकनैर्माणिककायवृत्त्या भिन्नवृत्तिकः । बुद्धकायविभागे सप्त श्लोकाः । स्वाभाविको ऽथ सांभोग्यः कायो नैर्माणिको ऽपरः । कायभेदा हि बुद्धानां प्रथमस् तु द्वयाश्रयः ॥ AMsa_9.60 ॥ त्रिविधिः कायो बुद्धानां । स्वाभाविको धर्मकाय आश्रयपरावृत्तिलक्षणः । सांभोगिको येन पर्षन्भण्डलेषु धर्मसंभोगं करोति । नैर्माणिको येन निर्माणेन सत्वार्थं करोति । सर्वधातुषु सांभोग्यो भित्रो गणपरिग्रहैः । क्षेत्रैश् च नामभिः कायैर् धर्मसंभोगचेष्टितैः ॥ AMsa_9.61 ॥ तत्र सांभोगिकः सर्वलोकधातुषु पर्षन्मण्डलबुद्धक्षेत्रनाम् अशरीरधर्मसंभोगक्रियाभिर् भिन्नः । समः सूक्ष्मश् च तच्छिष्टः कायः स्वाभाविको मतः । संभोगविभुताहेतुर् यथेष्टं भोगदर्शने ॥ AMsa_9.62 ॥ स्वाभाविकः सर्वबुद्धानां समो निर्विशिष्टतया । सूक्ष्मो दुर्ज्ञानतया । तेन सांभोगिकेन कायेन संबद्धः संभोगविभुत्वे च हेतुर् यथेष्टं भोगदर्शनाय । अमेयं बुद्धनिर्माणं कायो नैर्माणिको मतः । द्वयोर् द्वयार्थसंपत्तिः सर्वाकारा प्रतिष्ठिता ॥ AMsa_9.63 ॥ नैर्माणिकस् तु कायो बुद्धानाम् अप्रमेयप्रभेदं बुद्धनिर्माणं सांभोगिकः स्वाथसंपत्तिलक्षणः । नैर्माणिकः परार्थसंपत्तिलक्षणः । एवं द्वयार्थसंपत्तिर् यथाक्रमं द्वयोः प्रतिष्ठिताः सांभोगिके च काये नैर्माणिके च । शिल्पजन्ममहाबोधिसदानिर्वाणदर्शनैः । बुद्धनिर्माणकायो ऽयं महामायो महोपायो विमोचने ॥ AMsa_9.64 ॥ स पुनर् निर्माणकायः सदा विनेयार्थं शिल्पस्य वीणावादनादिभिः । जन्मनश् चाभिसंबोधेश् च (##) निर्वाणस्य च दर्शनैर् विमोचने महोपायत्वात् परार्थसंपत्तिलक्षणो वेदितव्यः । त्रिभिः कायैस् तु विज्ञेयो बुद्धानां कायसंग्रहः । साश्रयः स्वपरार्थो यस् त्रिभिः कायैर् निर्दर्शितः ॥ AMsa_9.65 ॥ त्रिभिश् च कायैर् बुद्धानां सर्वकायसंग्रहो वेदितव्यः । एभिस् त्रिभिः कायैः साश्रयः स्वपरार्थो निदर्शितः । द्वयोः स्वपरार्थप्रभावितत्वात् द्वयोश् च तदाश्रितत्वाद् यथा पूर्वम् उक्तं । आश्रयेणाशयेनापि कर्मणा ते समा मताः । प्रकृत्या 'स्रंसनेनापि प्रबन्धेनैषु नित्यता ॥ AMsa_9.66 ॥ ते च त्रयः कायाः सर्वबुद्धानां यथाक्रमं त्रिभिर् निर्विशेषा आश्रयेण धर्मधातोर् अभिन्नत्वात् आशयेन पृथक् बुद्धाशयस्याभावात् । कर्मणा च साधारणकर्मकत्वात् । तेषु च त्रिषु कायेषु यथाक्रमं त्रिविधा नित्यता वेदितव्या येन नित्यकायास् तथागता उच्यन्ते । प्रकृत्या नित्यता स्वाभाविकस्य स्वभावेन नित्यत्वात् । अस्रंसनेन सांभोगिकस्य धर्मसंभागो विच्छेदात् । प्रबन्धेन नैर्माणिकस्यान्तर्व्यये पुनः पुनर् निर्माणदर्शनात् । बुद्धज्ञानविभागे दश श्लोकाः । आदर्शज्ञानमचलं त्रयज्ञानं तदाश्रितम् । समताप्रत्यवेक्षायां कृत्यानुष्ठान एव च ॥ AMsa_9.67 ॥ चतुर्विधं बुद्धानां ज्ञानम् आदर्शज्ञानं समताज्ञानं प्रत्यवेक्षाज्ञानं कृत्यानुष्ठानज्ञानं च । आदर्शज्ञानम् अचलं त्रीणि ज्ञानानि तदाश्रितानि चलानि । आदर्शज्ञानमममापरिच्छिन्नं सदानुगम् । सर्वज्ञेयेष्व् asaæmƬhaæ न च तेष्व् आमुखं सदा ॥ AMsa_9.68 ॥ आदर्शज्ञानम् अममम् अपरिच्छिन्नं देशतः सदानुगं कालतः । सर्वज्ञेयेष्व् asaæmƬhaæ सदावरणविगमात् न च तेष्व् आमुखम् अनाकारत्वात् । सर्वज्ञाननिमित्तत्वान् महाज्ञानाकरोपमम् । संभोगबुद्धता ज्ञानप्रतिबिम्बोदयाच् च तत् ॥ AMsa_9.69 ॥ (##) तेषां च समतादिज्ञानानां सर्वप्रकाराणां हेतुत्वात् सर्वज्ञानानामाकरोपमं । संभोगबुद्धत्वतज्ज्ञानप्रतिबिम्बोदयाच्च तदादर्शज्ञानम् इत्य् उच्यते । सत्वेषु समताज्ञानं भावनाशुद्धितो ऽमलं मतम् । अप्रतिष्ठसशमाविष्टं समताज्ञानमिष्यते ॥ AMsa_9.70 ॥ यद्बोधिसत्वेनाभिसमयकालेषु समताज्ञानं प्रतिलब्धं तद्भावनाशुद्धितो बुधिप्राप्तस्याप्रतिष्ठितनिर्वाणे निविष्टं समताज्ञानमिष्यते । महामैत्रीकृपाभ्यां च सर्वकालानुगं मतम् । यथाधिमोक्षं सत्वानां बुद्धबिम्बनिदर्शकम् ॥ AMsa_9.71 ॥ महामैत्रीकरुणाभ्यां सर्वकालानुगं यथाधिमोक्षं च सत्वानां बुद्धबिम्बनिदर्शकं । यतः केचित् सत्वास् तथागतं नीलवर्णं पश्यन्ति केचित् पीतवर्णम् इत्य् एवमादि । प्रत्यवेक्षणकं ज्ञाने ज्ञेयेष्व् अव्याहतं सदा । धारणीनां समाधीनां निधानोपमम् एव च ॥ AMsa_9.72 ॥ परिषन्मण्डले सर्वविभूतीनां निदर्शकम् । सर्वसंशयविच्छेदि महाधर्मप्रवर्षकम् ॥ AMsa_9.73 ॥ प्रत्यवेक्षणकं ज्ञानं यथाश्लोकं । कृत्यानुष्ठानताज्ञानं निर्माणैः सर्वधातुषु । चित्राप्रमेयाचिन्त्यैश् च सर्वसत्वार्थकारकम् ॥ AMsa_9.74 ॥ कृत्यानुष्ठानज्ञानं सर्वलोकधातुषु निर्माणैर् नानाप्रकारैर् अप्रमेयैर् अचिन्त्यैश् च सर्वसत्वार्थकरं । कृत्यनिष्पत्तिभिर् भेदैः संख्याक्षेत्रैश् च सर्वदा । अचिन्त्यं बुद्धनिर्माणं विज्ञेयं तच् च सर्वथा ॥ AMsa_9.75 ॥ तच् च बुद्धनिर्माणं सदा सर्वथा चाचिन्त्यं वेदितव्यं । कृत्यक्रियाभेदतः संख्यातक्षेत्रतश् च । धारणात् समचित्ताच् च सम्यग्धर्मप्रकाशनात् । कृत्यानुष्ठानतश् चैव चतुर्ज्ञानसमुद्भवः ॥ AMsa_9.76 ॥ (##) तत्र धारणात् श्रुतानां धर्माणां । समचित्तता सर्वसत्वेष्व् आत्मपरसमतया । शेषं गतार्थं । बुद्धानेकत्वापृथक्त्वे श्लोकः । गोत्रभेदाद् अवैयर्थ्यात् साकल्याद् अप्य् अनादितः । अभेदान् नैकबुद्धत्वं बहुत्वं चामलाश्रये ॥ AMsa_9.77 ॥ एक एव बुद्ध इत्य् एतन्न् एष्यते । किं कारणं । गोत्रभेदात् । अनन्ता हि बुद्धगोत्राः सत्वाः । तत्रैक एवाभिसंबुद्धो नान्ये ऽभिसंभोत्स्यन्त इति । कुत एतत् । पुण्यज्ञानसंभारवैयर्थ्यं च स्याद् अन्येषां बोधिसत्वानाम् अनभिसंबोधान् न च युक्तं वैयर्थ्यं । तस्माद् अवैयर्थ्याद् अपि नैक एव बुद्धः सत्वार्थक्रियासाकल्यं च न स्यात् । बुद्धस्य बुद्धत्वे कस्यचित् अप्रतिष्ठापनाद् एतच् च न युक्तं । न च कश्चिद् आदिबुद्धो ऽस्ति विना संभारेण बुद्धत्वायोगाद् विना चान्येन बुद्धेन संस्थानायोगाद् इत्य् अनादित्वाद् अप्य् एको बुद्धो न युक्तः । बहुत्वम् अपि नेष्यते बुद्धानां धर्मकायस्याभेदाद् अनास्रवे धातौ । बुद्धत्वोपायप्रवेशे चत्वारः श्लोकाः । या 'विद्यमानता सैव परमा विद्यमानता । सर्वथा 'नुपलम्भश् च उपलम्भः परो मतः ॥ AMsa_9.78 ॥ या परिकल्पितेन स्वभावेनाविद्यमानता सैव परमा विद्यमानता परिनिष्पन्नेन स्वभावेन । यश् च सर्वथा 'नुपलम्भः परिकल्पितस्य स्वभावस्य स एव परम उपलम्भः परिनिष्पन्नस्वभावस्य । भावना परमा चेष्टा भावनाम् अविपश्यताम् । प्रतिलम्भः परश् चेष्टः प्रतिलम्भं च पश्यताम् ॥ AMsa_9.79 ॥ सैव परमा भावना यो भावनाया अनुपलम्भः । स एव परमः प्रतिलम्भो यः प्रतिलम्भानुपलम्भः । पश्यतां गुरुत्वं तां दीर्घं निमित्तं वीर्यम् आत्मनः । मानिनां बोधिसत्वानां दूरे बोधिर् निरूप्यते ॥ AMsa_9.80 ॥ ये च गुरुत्वं बहुत्वं पश्यन्ति अद्भुतधर्मयुक्तं । दीर्घं च कालं पश्यन्ति तत्समुदागमाय । निमित्तं न पश्यन्ति चित्तालम्बनं । आत्मनश् च वीर्यं वयम् आरब्धवीर्या (##) बुद्धत्वं प्राप्स्याम इति । तेषाम् एवं मानिनां बोधिसत्वानाम् औपलम्भिकत्वात् दूरे बोधिर् निरूप्यते । पश्यताम् कल्पनामात्रं सर्वम् एतद् यथोदितं । अकल्पबोधिसत्वानां प्राप्ता बोधिर् निरूप्यते ॥ AMsa_9.81 ॥ कल्पनामात्रं त्व् एतत् सर्वम् इति पश्यतां तस्यापि कल्पनामात्रस्याविकल्पनाद् अकल्पबोधिसत्वानाम् अनुत्पत्तिकधर्मक्षान्तिलाभावस्थायाम् अर्थतः प्राप्तैव बोधिर् इत्य् उच्यते । बुद्धानाम् अन्योन्य नैककार्यत्वे चत्वारः श्लोकाः । भिन्नाश्रया भिन्नजलाश् च नद्यः अल्पोदकाः कृत्यपृथक्त्वकार्याः । जलाश्रितप्राणितनूपभोग्या भवन्ति पातालमसंप्रविष्टाः ॥ AMsa_9.82 ॥ समुद्रविष्टाश् च भवन्ति सर्वा एकाश्रया एकमहाजलाश् च । मिश्रैककार्याश् च महोपभोग्या जलाश्रितप्राणिगणस्य नित्यम् ॥ AMsa_9.83 ॥ भिन्नाश्रया भिन्नमताश् च धीराः स्वल्पावबोधाः पृथगात्मकृत्याः । परीत्तसत्वार्थसदोपभोग्या भवन्ति बुद्धत्वम् असंप्रविष्टाः ॥ AMsa_9.84 ॥ बुद्धत्वविष्टाश् च भवन्ति सर्वे एकाश्रया एकमहावबोधाः । मिश्रेककार्याश् च महोपभोग्याः सदा महासत्वगणस्य ते हि ॥ AMsa_9.85 ॥ तत्र भिन्नाश्रय नद्यः स्वभाजनभेदात् । कृत्यपृथक्त्वकार्याः पृथक्त्वेन कृत्यकरणात् । तनूपभोग्या इत्य् अल्पानाम् उपभोग्याः । शेषं गतार्थं । बुद्धत्वप्रोत्सहने श्लोकः । इति निरुपमशुक्लधर्मयोगाद् हितसुखहेतुतया च बुद्धभूमेः । शुभपरमसुखाक्षयाकरत्वात् शुभमतिर् अर्हति बोधिचित्तम् आप्तुम् ॥ AMsa_9.86 ॥ निरुपमशुल्कधर्मयोगात् स्वार्थसंपत्तितः । हितसुखहेतुत्वाच् च बुद्धत्वस्य परार्थसंपत्तिः । अनवद्योत्कृष्टाक्षयसुखाकरत्वाच् च सुखविहारो विशेषतः । बुद्धिमान् अहीनबोधिचित्तम् आदातुं तत्प्रणिधानपरिग्रहात् । महायानसूत्रालंकारे बोध्यधिकारो नवमः (##) CHAPITRE X दशमो ऽधिकारः उद्दानम् आदिः सिद्धिः शरणं गोत्रं चित्ते तथैव चोत्पादः । स्वपरार्थस् तत्वार्थः प्रभावपरिपाकबोधिश् च ॥ AMsa_10.1 ॥ एष च बोध्यधिकार आदिम् आरभ्य यावत् बोधिपटलानुसारेणानुगन्तव्यः । अधिमुक्तिप्रभेदलक्षणविभागे श्लोकौ । जाताजाता ग्राहिका ग्राह्यभूता मित्रादात्ता स्वात्मतो भ्रान्तिका च । अभ्रान्तान्या आमुखा नैव चान्या घोषाचारा चैषिका चेक्षिका च ॥ AMsa_10.2 ॥ जाता अतीतप्रत्युत्पन्ना । अजाता अनागता । ग्राहिका आध्यात्मिकी ययालम्बनम् अधिमुच्यते । ग्राह्यभूता बाह्या यानालम्बनत्वेनाधिमुच्यते । मित्रादात्ता औदारिकी । स्वात्मतः सूक्ष्मा । भ्रान्तिका हीना विपरीताधिमोक्षात् । अभ्रान्तिका प्रशान्ता । आमुखा अन्तिके समवहितप्रत्ययत्वात् । अनामुखा दूरे विपर्ययात् । घोषाचारा श्रुतमयी । एषिका चिन्तामयी । ईक्षिका भावनामयी प्रत्यवेक्षणात् । हार्या कीर्णा 'व्यावकीर्णा विपक्षैर् हीनोदारा आवृता 'नावृता च । युक्ता 'युक्ता संभृता 'संभृता च gìhaæ विष्टा दूरगा चाधिमुक्तिः ॥ AMsa_10.3 ॥ हार्या मृद्वी । व्यवकीर्णा मध्या । अव्यवकीर्णा विपक्षैर् अधिमात्रा । हीनाऽन्ययाने । उदारा महायाने । आवृता सावरणा विशेषगमनाय । अनावृता निरावरणा । युक्ता सातत्यसत्कृत्यप्रयोगात् । अयुक्ता तद्विरहिता । संभृताधिगमयोग्या । (##) असंभृता विपर्ययात् । gìhaæ विष्टा भूमिप्रविष्टा । दूरगा परिशिष्टासु भूमिषु । अधिमुक्तिपरिपन्थे त्रयः श्लोकाः । अमनस्कारबाहुल्यं कौशीद्यं योगविभ्रमः । कुमित्रं शुभदौर्बाल्यम् अयोनिशोमनस्क्रिया ॥ AMsa_10.4 ॥ जाताया अमनसिकारबाहुल्यं परिपन्थः । अजातायाः कौशीद्यं ग्राह्यग्राहकभूताया योगविभ्रमस् तथैवाभिनिवेशात् । मित्रादात्तायाः कुमित्रं विपरीतग्राहणात् । स्वात्मतो ऽधिमुक्तेः कुशलमूलदौर्बल्यं । अभ्रान्ताया अयोनिशो अमनसिकारः परिपन्थस् तद्विरोधित्वात् । प्रमादो ऽल्पश्रुतत्वं च श्रुतचिन्ताल्पतुष्टता । शममात्राभिमानश् च तथा 'परिजयो मतः ॥ AMsa_10.5 ॥ आमुखायाः प्रमादस् तस्या अप्रमादकृतत्वात् । घोषाचाराया अल्पश्रुतत्वं नीतार्थसूत्रान्ताश्रवणात् । एषिकायाः श्रुतमात्रसंतुष्टत्वम् अल्पचिन्तासंतुष्टत्वं च । ईक्षिकायाश् चिन्तामात्रसंतुष्टत्वं शमथमात्राभिमानश् च । हार्याव्यवकीर्णयोर् अपरिजयः परिपन्थः । अनुद्वेगस् तथोद्वेग आवृतिश् चाप्य् अयुक्तता । असंभृतिश् च विज्ञेयाऽधिमुक्तिपरिपन्थता ॥ AMsa_10.6 ॥ हीनाया अनुद्वेगः संसारात् । उदाराया उद्वेगः । अनावृतायाश् चावृत्तिः । युक्ताया अयुक्तता । संभृताया असंभृतिः परिपन्थः । अधिमुक्ताव् अनुशंसे पञ्च श्लोकाः । पुण्यं महदकौकृत्यं सौमनस्यं सुखं महत् । अविप्रणाशः स्थैर्यं च विशेषगमनं तथा ॥ AMsa_10.7 ॥ धर्माभिसमयश् चाथ स्वपरार्थाप्तिर् उत्तमा । क्षिप्राभिज्ञत्वम् एते हि अनुशंसाधिमुक्तितः ॥ AMsa_10.8 ॥ (##) जातायां प्रत्युत्पन्नायां पुण्यं महत् । अतीतायाम् अकौकृत्यम् अविप्रतिसारात् । ग्राहिकायां ग्राह्यभूतायां च महत्सौमनस्यं समाधियोगात् । कल्याणमित्रजनितायाम् अविप्रणाशः । स्वयम् अधिमुक्तौ स्थैर्यं । भ्रान्तिकायामामुखायां श्रुतमयादिकायां च यावत् मध्यायां विशेषगमनं । अधिमात्रायां धर्माभिसमयः । हीनायां स्वार्थप्राप्तिः । उदारायां परार्थप्राप्तिः परमा । अनावृतयुक्तसंभृतादिषु शुल्कपक्षासु क्षिप्राभिज्ञत्वम् अनुशंसः । कामिनां सा श्वसदृशी कूर्मप्रख्या समाधिनाम् । भृत्योपमा स्वार्थिनां सा राजप्रख्या परार्थिनाम् ॥ AMsa_10.9 ॥ यथा श्वा दुःखार्तः सततम् अवितृप्तः क्षुधितको यथा कूर्मश् चासौ जलविवरके संकुचितकः । यथा भृत्यो नित्यम् उपचकितमूर्तिर् विचरति । यथा राजा राज्ञां विषये वशवर्ती विहरति । तथा कामिस्थातृस्वपरजनकृत्यार्थम् उदिते विशेषो विज्ञेयः सततम् अधिमुक्तया विविधया । महायाने तस्य विधिवद् इह मत्वा परमतां भृशं तस्मिन् धीरः सततम् इह ताम् एव वृणुयात् ॥ AMsa_10.10 ॥ अपि खलु कामिनाम् अधिमुक्तिः श्वसदृशी लौकिकसमाधिगतानां कूर्मप्रख्या स्वार्थवतां भृत्योपमा । राजप्रख्या परार्थवतां । एतम् एवार्थं परेणोपपाद्य महायानाधिमुक्तौ समादापयति । अधिमुक्तिलयप्रतिषेधे श्लोकाः । मनुषष्य भूताः संबोधिं प्राप्नुवन्ति प्रतिक्षणम् । अप्रमेया यतः सत्वा लयं नातो ऽधिवासयेत् ॥ AMsa_10.11 ॥ त्रिभिः कारणैर् लयो न युक्तः । यतो मनुषभूता बोधिं प्राप्नुवन्ति । नित्यं प्राप्नुवन्ति । अप्रमेयाश् च प्राप्नुवन्ति । अधिमुक्तिपुण्यविशेषणे द्वौ श्लोकौ । यथा पुण्यं प्रसवते परेषां भोजनं ददत् । न तु स्वयं स भुञ्जानस् तथा पुण्यमहोदयः ॥ AMsa_10.12 ॥ (##) सूत्रोक्तो लभ्यते धर्मात् परार्थाश्रयदेशितात् । न तु स्वार्थाश्रयाद् धर्माद् देशिताद् उपलभ्यते ॥ AMsa_10.13 ॥ यथा भोजनं ददतः पुण्यम् उत्पद्यते परार्थाधिकारात् । न तु स्वयं भुञ्जानस्य स्वार्थाधिकारात् । एवं परार्थाश्रयदेशितात् महायानधर्मात् तेषु तेषु सूत्रेषूक्तः पुण्योदयो महांल् लभ्यते । न तु स्वार्थाश्रयदेशितात् श्रावकयानधर्मात् । अधिमुक्तिफलपरिग्रहे श्लोकः । इति विपुलगतौ महोघमहार्यधर्मे जनिय सदा मतिमान् महाधिमुक्तिम् । विपुलसततपुण्यतद्विवृद्धिं व्रजति गुणैर् असमैर् महात्मतां च ॥ AMsa_10.14 ॥ यत्र यादृश्याधिमुक्त्या यो यत्फलं परिगृह्लाति । विस्तीर्णे महायानधर्मे ऽपरिणीययोदाराधिमुक्त्या मतिमान् त्रिविधं फलं परिगृह्णाति । विपुलपुण्यवृद्धिं तस्या एवाधिमुक्तेर् वृद्धिं तद्धेतुकां चातुल्यगुणमहात्मतां बुद्धत्वं । महायानसूत्रालंकारे अधिमुक्त्यधिकारो दशमः CHAPITRE XI एकादशो ऽधिकारः धर्मपर्येष्ट्यधिकारे आलम्बनपर्येष्टौ चत्वारः श्लोकाः पिटकत्रयं द्वयं वा संग्रहतः कारणैर् नवभिर् इष्टम् । वासनबोधनशमनप्रतिवेधैस् तद् विमोचयति ॥ AMsa_11.1 ॥ पिटकत्रयं सूत्रविनयाभिधर्माः । तद् एव त्रयं हीनयानाग्रयानभेदेन द्वयं भवति । श्रावकपिटकं बोधिसत्वपिटकं च । तत्पुनस् त्रयं द्वयं वा केनार्थेन पिटकम् इत्य् आह । संग्रहतः सर्वज्ञेयार्थसंग्रहाद् वेदितव्यं । केन कारणेन त्रयं । नवभिः कारणैर् विचिकित्साप्रतिपक्षेण सूत्रं यो यत्रार्थे संशयितस् तस्य तन्निश्चयार्थं देशनात् । अन्तद्वयानुयोगप्रतिपक्षेण विनयः सावद्यपरिभोगप्रतिषेधतः कामसुखल्लिकानुयोगान्तस्यानवद्यपरिभोगानुज्ञानत आत्मक्लमथानुयोगान्तस्य । स्वयंदृष्टिपरामर्षप्रतिपक्षेणाभिधर्मो ऽविपरीतधर्मलक्षणाभिद्योतनात् । (##) पुनः शिक्षात्रयदेशना सूत्रेण अधिशीलाधिचित्तसंपादनता विनयेन शीलवतो ऽविप्रतिसारादविप्रतिसारेण समाधिलाभात् । अधिप्रज्ञासंपादनाभिधर्मेणाविपरीतार्थप्रविचयात् । पुनर् धर्मार्थदेशना सूत्रेण । धर्मार्थनिष्पत्तिर्विनयेन क्लेशविनयसंयुक्तसस्य तयोः प्रतिवेधात् । धर्मार्थसांकथ्यविनिश्चयकौशल्यम् अभिधर्मेणेति । एभिर् नभिः कारणैः पिटकत्रयम् इष्टं । तच् च संसाराद् विमोचनार्थं । कथं पुनस् तद् विमोचयति । वासनबोधशमनप्रतिवेधैस् तद् विमोचयति । श्रुतेन चित्तवासनतः । चिन्तया बोधनतः । भावनया शमथेन शमनतः । विपश्यनया प्रतिवेधतः । सूत्राभिधर्मविनयाश् चतुर्विधार्था मताः समासेन । तेषां ज्ञानाद् धीमान् सर्वाकारज्ञताम् एति ॥ AMsa_11.2 ॥ ते च सूत्रविनयाभिधर्माः प्रत्येकं चतुर्विधार्थाः समासतस् तेषां ज्ञानाद् बोधिसत्वः सर्वज्ञतां प्राप्नोति । श्रावकस् त्व् एकस्या अपि गाथाया अर्थम् आज्ञायास्रवक्ष्यं प्राप्नोति । आश्रयतो लक्षणतो धर्माद् अर्थाच् च सूचनात् सूत्रम् । अभिमुखतो ऽथाभीक्ष्ण्याद् अभिभवगतितो ऽभिधर्मश् च ॥ AMsa_11.3 ॥ कथं प्रत्येकं चतुर्विधार्थः । आश्रयक्षणधर्मार्थसूचनात् सूत्रं । तत्राश्रयो यत्र देशे देशितं येन यस्मै च । लक्षणं संवृतिसत्यलक्षणं परमार्थसत्यलक्षणं च । धर्माः स्कन्धायतनधात्वाहारप्रतीत्यसमुत्पादादयः । अर्थो ऽनुसंधिः । अभिमुखत्वाद् अभीक्ष्णत्वाद् अभिभवनाद् अभिगमनाच् चाभिधर्मो वेदितव्यः । निर्वाणाभिमुखो धर्मो ऽभिधर्मः सत्यबोधिपक्षविमोक्षमुखादिदेशनात् । अभीक्ष्णं धर्मो ऽभिधर्म एकैकस्य धर्मस्य रूप्यरूपिसनिदर्शनादिप्रभेदेन बहुलनिर्देशात् । अभिभवतीत्य् अभिधर्मः परप्रवादाभिभवनाद् विवादाधिकरणादिभिः । अभिगम्यते सूत्रार्थ एतेनेत्य् अभिधर्मः । आपत्तेर् उत्थानाद् व्युत्थानान् निःसृतेश् च विनयत्वम् । पुद्गलतः प्रज्ञप्तेः प्रविभागविनिश्चयाच् चैव ॥ AMsa_11.4 ॥ आपत्तितः समुत्थानतो व्युत्थानतो निःसरणतश् च वेदितव्यः । तत्रापत्तिः (##) पञ्चापत्तिनिकायाः । समुत्थानम् आपत्तीनाम् अज्ञानात् प्रमादात् क्लेशप्राचुर्यादनादराच् च । व्युत्थानम् आशयतो न दण्डकर्मतः । निःसरणं सप्तविधं । प्रतिदेशना । अभ्युपगमः शिक्षादत्तकादीनां दण्डकर्मणः । समवद्योतः प्रज्ञप्ते शिक्षापदे पुनः पर्यायेण । अज्ञानात् प्रस्रब्धिः समग्रेण संघेन शिक्षापदस्थ प्रतिप्रस्रम्भणात् । आश्रयपरिवृत्तिर् भिक्षुभिक्षुण्योः स्त्रीपुरुषव्यञ्जनपरिवर्तनाद् असाधारणा वेदापत्तिः । भूतप्रत्यवेक्षा धर्मोद्दानाकरैः प्रत्यवेक्षाविशेषः । धर्मताप्रतिलम्भश् च सत्यदर्शनेन क्षुद्रानुक्षुद्रापन्नाभावे धर्मप्रतिलम्भात् । पुनश् चतुर्विधेनार्थेन विनयो वेदितव्यः । पुद्गलतो यम् आगम्य शिक्षा प्रज्ञप्यते । प्रज्ञप्तितो यदा 'रोचिते पुद्गलापराधे शास्ता संनिपात्य संघशिक्षां प्रज्ञापयति । प्रविभागतो यः प्रज्ञप्ते शिक्षापदे तद् उद्देशस्य विभागः । विनिश्चयतश् च तत्रापत्तिः कथं भवत्य् अनापत्तिर् वेति निर्धारणात् । आलम्बनलाभपर्येष्टौ त्रयः श्लोकाः । आलम्बनं मतो धर्मः आध्यात्मं बाह्यकं द्वयम् । लाभो द्वयोर् द्वयार्थेन द्वयोश् चानुपलम्भतः ॥ AMsa_11.5 ॥ ..... बाह्यम् आध्यात्मिकं बाह्यं च । तत्र ग्राहकभूतं कायादिकमाध्यात्मिकं ग्राह्यभूतं बाह्यं तयोर् एव तथताद्वयं । तत्र द्वयोर् आध्यात्मिकबाह्ययोर् आलम्बनयोर् द्वयार्थेन लाभो यथाक्रमं । यदि ग्राह्यार्थाद् ग्राहकार्थम् अभिन्नं पश्यति ग्राहकार्थाच् च ग्राह्यार्थं द्वयस्य पुनः समस्तस्याध्यात्मिकबाह्यालम्बनस्य तथताया लाभस् तयोर् एव द्वयोर् अनुपलम्भाद् वेदितव्यः । मनोजल्पैर् यथोक्तार्थप्रसन्नस्य प्रधारणात् । अर्थख्यानस्य जल्पाच् च नाम्नि स्थानाच् च चेतसः ॥ AMsa_11.6 ॥ (##) धर्मालम्बनलाभः स्यात् त्रिभिर् ज्ञानैः श्रुतादिभिः । त्रिविधालम्बनलाभश् च पूर्वोक्तस् तत् समाश्रितः ॥ AMsa_11.7 ॥ धर्मालम्बनलाभः पुनस् त्रिभिर् ज्ञानैर् भवति श्रुतचिन्ताभावनामयैः । तत्र समाहितेन चेतसा मनोजल्पैर् यथोक्तार्थप्रसन्नस्य तत्प्रधारणात् । श्रुतमयेन ज्ञानेन तल्लाभः मनोजल्पैर् इति संकल्पैः । प्रसन्नस्येत्य् अधिमुक्तस्य निश्चितस्य । प्रधारणाद् इति प्रविचयात् । जल्पाद् अर्थख्यानस्य प्रधारणाच् चिन्तामयेन तल्लाभः । यदि मनोजल्पाद् एवायम् अर्थः ख्यातीति पश्यति नान्यन् मनोजल्पाद् यथोक्तं द्वयालम्बनलाभे । चित्तस्य नाम्नि स्थानात् भावनामयेन ज्ञानेन तल्लाभो वेदितव्यो द्वयानुपलम्भाद् यथोक्तं द्वयालम्बनलाभे । अत एव च स पूर्वोक्तस् त्रिविधालम्बनलाभो धर्मालम्बनलाभसंनिश्रितो वेदितव्यः । मनसिकारपर्येष्टौ पञ्च श्लोकाः । त्रिधातुकः कृत्यकरः ससंबाधाश्रयो ऽपरः । अधिमुक्तिनिवेशी च तीव्रच्छन्दकरो ऽपरः ॥ AMsa_11.8 ॥ हीनपूर्णाश्रयो द्वेधा सजल्पो ऽजल्प एव च । ज्ञानेन संप्रयुक्तश् च योगोपनिषदात्मकः ॥ AMsa_11.9 ॥ संभिन्नालम्बनश् चासौ विभिन्नालम्बनः स च । पञ्चधा सप्तधा चैव परिज्ञा पञ्चधा 'स्य च ॥ AMsa_11.10 ॥ चत्वारः सप्तत्रिंशच् च आकारा भावनागताः । मार्गद्वयस्वभावो ऽसौ द्व्यनुशंसः प्रतीच्छकः ॥ AMsa_11.11 ॥ प्रयोगी वशवर्ती च परीत्तो विपुलात्मकः । योगिनां हि मनस्कार एष सर्वात्मको मतः ॥ AMsa_11.12 ॥ अष्टादशविधो मनस्कारः । धातुनियतः कृत्यकर आश्रयविभक्तो ऽधिमुक्तिनिवेशकश् च्छन्दजनकः समाधिसंनिश्रितो ज्ञानसंप्रयुक्तः संभिन्नालम्बनो विभिन्नालम्बनः परिज्ञानियतो भावनाकारप्रविष्टः शमथविपश्यनामार्गस्वभावो ऽनुशंसमनस्कारः प्रतीच्छकः प्रायोगिकमनस्कारो वशवर्तिमनस्कारः परीत्तमनस्कारो विपुलमनस्कारश् च । तत्र धातुनियतो यः श्रावकादिगोत्रनियतः । कृत्यकरो यः संभृतसंभारस्य । आश्रयविभक्तो यः ससंबाधगृहस्थाश्रयो ऽसंबाधप्रव्रजिताश्रयश् च । अधिमुक्तिनिवेशको यो बुद्धानुस्मृतिसहगतः । च्छन्दजनको (##) यस् तत् संप्रत्ययसहगतः । समाधिसंनिश्रितो यः समन्तकमौलसमाधिसहगतः सवितर्कसविचारमात्रावितर्काविचारसहगतश् च । ज्ञानसंप्रयुक्तो यो योगोपनिषद् योगसहगतः स पुनर्यथाक्रमं श्रुतचिन्तामन्यो भावनामयश् च । संभिन्नालम्बनः पञ्चविधः सूत्रोद्दानगाथानिपातयावदुद्गृहीतयावद्देशितालम्बनः । विभिन्नालम्बनः सप्तविधो नामालम्बनः पदालम्बनो व्यञ्जनालम्बनः पुद्गलनैरात्म्यालम्बनो धर्मनैरात्म्यालम्बनो रूपिधर्मालम्बनो ऽरूपिधर्मालम्बनश् च । तत्र रूपिधर्मालम्बनो यः कायालम्बनः । अरूपिधर्मालम्बनो यो वेदनाचित्तधर्मालम्बनः । परिज्ञानियतो यः परिज्ञेये वस्तुनि परिज्ञेये ऽर्थे परिज्ञायां परिज्ञाफले तत्प्रवेदनायां च । तत्र परिज्ञेयं वस्तु दुःखं परिज्ञेयो ऽर्थस् तस्यैवानित्यदुःखशून्यानात्मता । परिज्ञा मार्गः । परिज्ञाफलं विमुक्तिः । तत्प्रवेदना विमुक्तिज्ञानदर्शनं । भावनाकारप्रविष्टश् चतुराकारभावनः सप्तत्रिंशदाकारभावनश् च । तत्र चतुराकारभावनः पुद्गलनैरात्म्याकारभावनो धर्मनैरात्म्याकारभावनो दर्शनाकारभावनो ज्ञानाकारभावनश् च । तत्र सप्तत्रिंशदाकारभावनः । अशुभाकारभावनो दुःखाकारभावनो ऽनित्याकारभावनो ऽनात्माकारभावनः स्मृत्युपस्थानेषु । प्रतिलम्भाकारभावनो निसेवनाकारभावनो विनिर्धावनाकारभावनः प्रतिपक्षाकारभावनः सम्यक्प्रहाणेषु । संतुष्टिप्रातिपक्षिकमनस्कारभावनो यदा च्छन्दं जनयति । विक्षेपसंशयप्रातिपक्षिकमनस्कारभावनो यदा व्यायच्छते वीर्यम् आरभते यथाक्रमं । औद्धत्यप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रदधाति । लयप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रगृह्णाति । एते यथाक्रमं चतुर्षु ऋद्धिपादेषु वेदितव्याः । स्थितचित्तस्य लोकोत्तरसंपत्तिसंप्रत्ययाकारभावनो यथा संप्रत्ययाकारभावन एवं व्यवसायाकारभावनो धर्मासंप्रमोषाकारभावनश् चित्तस्थित्याकारभावनः प्रविचयाकारभावन इन्द्रियेषु । एत एव पञ्च निर्लिखितविपक्षमनस्कारा बलेषु । संबोधिसंप्रख्यानाकारभावनस् तत्रैव विचयोत्साहसौमनस्यकर्मण्यता चित्तस्थितिसमताकारभावनाः सप्तसंबोध्यङ्गेषु । प्राप्तिनिश्चयाकारभावनः परिकर्मभूमिसंरक्षणाकारभावनः परसंप्राप्त्याकारभावन आर्यकान्तशीलप्रविष्टाकारभावनः संलिखितवृत्तिसमुदाचारकारभावनः पूर्वपरिभावितप्रतिलब्धमार्गाभ्यासाकारभावनो धर्मस्थितिनिमित्तासंप्रमोषाकारभावनो ऽनिमित्तस्थित्याश्रयपरिवृत्त्याकारभावनश् च मार्गाङ्गेषु । शमथविपश्यनाभावनामार्गस्वभावयोर् न कश्चिन् निर्देशः । अनुशंसमनस्कारो द्विविधो दौष्ठुल्यापकर्षणो (##) दृष्टिनिमित्तापकर्षणश्च । प्रतीच्छको यो धर्मस्रोतसि बुद्धबोधिसत्वानाम् अन्तिकाद् अववादग्राहकः । प्रायोगिकमनस्कारः पञ्चविधः समाधिगोचरे । संख्योपलक्षणप्रायोगिको येन सूत्रादिषु नामपदव्यञ्जनसंख्याम् उपलक्षयते । वृत्त्युपलक्षणप्रायोगिको येन द्विविधां वृत्तिम् उपलक्षयते परिमाणवृत्तिं च व्यञ्जनानाम् अपरिमाणवृत्तिं च नामपदयोः । परिकल्पोपलक्षणप्रायोगिको येन द्वयम् उपादाय द्वयपरिकल्पम् उपलक्षयते । नामपरिकल्पम् उपादायार्थपरिकल्पम् अर्थपरिकल्पमुपादाय नामपरिकल्पम् अपरिकल्पम् अक्षरं । क्रमोपलक्षणप्रायोगिको येन नामग्रहणपूर्विकाम् अर्थग्रहणप्रवृत्तिम् उपलक्षयते । प्रतिवेधप्रायोगिकश् च । स पुनर् एकादशविधो वेदितव्य आगन्तुकत्वप्रतिवेधतः संप्रख्याननिमित्तप्रतिवेधतो ऽर्थानुपलम्भप्रतिवेधत उपलम्भानुपलम्भप्रतिवेधतो धर्मधातुप्रतिवेधतः पुद्गलनैरात्म्यप्रतिवेधतो धर्मनैरात्म्यप्रतिवेधतो हीनाशयप्रतिवेधत उदारमाहात्म्याशयप्रतिवेधतो यथाधिगमधर्मव्यवस्थानप्रतिवेधतो व्यवस्थापितधर्मप्रतिवेधतश् च । वशवर्तिमनस्कारस्रिविधः आवरणसुविशुद्धः क्लेशज्ञेयावरणसुविशुद्धो गुणाभिनिर्हारसुविशुद्धश् च । धर्मतत्वपर्येष्टौ द्वौ श्लोकौ । तत्वं यत् सततं द्वयेन रहितं भ्रान्तेश् च संनिश्रयः शक्यं नैव च सर्वथाभिलपितुं यञ् चाप्रपञ्चात्मकम् । ज्ञेयं हेयम् अथो विशोध्यममलं यच् च प्रकृत्या मतम् यस्याकाशसुवर्णवारिसदृशी क्लेशाद् विशुद्धिर्मता ॥ AMsa_11.13 ॥ सततं द्वयेन रहितं तत्वं परिकल्पितः स्वभावो ग्राह्यग्राहकलक्षणेनात्यन्तमसत्वात् । भ्रान्तेः संनिश्रयः परतन्त्रस् तेन तत्परिकल्पनात् । अनभिलाप्यम् अप्रपञ्चात्मकं च परिनिष्पन्नः स्वभावः । तत्र प्रथमं तत्वं परिज्ञेयं द्वितीयं प्रहेयं तृतीयं विशोध्यं चागन्तुकमलाद्विशुद्धं च प्रकृत्या यस्य प्रकृत्या विशुद्धस्याकाशसुवर्णवारिसदृशी क्लेशाद् विशुद्धिः । न ह्य् आकाशादीनि प्रकृत्या अशुद्धानि । न चागन्तुकमलापगमाद् एषां विशुद्धिर् नेष्यत इति । न खलु जगति तस्माद् विद्यते किंचिद् अन्यज् जगद् अपि तद् अशेषं तत्र saæmƬhabuddhi । कथम् अयम् abhirƬho लोकमोहप्रकारो यदसदभिनिविष्टः सत्समन्ताद् विहाय ॥ AMsa_11.14 ॥ (##) न खलु तस्माद् एवंलक्षणाद् धर्मधातोः किंचित् अन्यल् लोके विद्यते धर्मताया धर्मस्याभिन्नत्वात् । शेषं गतार्थं । तत्वे मायोपमपर्येष्टौ पञ्चदश श्लोकाः । यथा माया तथाऽभूतपरिकल्पो निरुच्यते । यथा मायाकृतं तद्वत् द्वयभ्रान्तिर्निरुच्यते ॥ AMsa_11.15 ॥ यथा माया यन्त्रपरिगृहीतं भ्रान्तिनिमित्तं këÂhalo«ÂÃdikaæ तथाभूतपरिकल्पः परतन्त्रः स्वभावो वेदितव्यः । यथा मायाकृतं तस्यां मायायां हस्त्यश्वसुवर्णाद्याकृतिस् तद्भावेन प्रतिभासिता तथा तस्मिन्न् अभूतपरिकल्पे द्वयभ्रान्तिर्ग्राह्यग्राहकत्वेन प्रतिभासिता परिकल्पितस्वभावाकारा वेदितव्या । यथा तस्मिन् न तद्भावः परमार्थस् तथेष्यते । यथा तस्योपलब्धिस् तु तथा संवृतिसत्यता ॥ AMsa_11.16 ॥ यथा तस्मिन् न तद्भावो मायाकृते हस्तित्वाद्यभावस् तथा तस्मिन् परतन्त्रे परमार्थ इष्यते परिकल्पितस्य द्वयलक्षणस्याभावः । यथा तस्य मायाकृतस्य हस्त्यादिभावेनोपलब्धिस् तथाभूतपरिकल्पस्य संवृतिसत्यतोपलब्धिः । तदभावे यथा व्यक्तिस् तन्निमित्तस्य लभ्यते । तथाश्रयपरावृत्ताव् असत्कल्पस्य लभ्यते ॥ AMsa_11.17 ॥ यथा मायाकृत्यस्याभावे तस्य निमित्तस्य këÂhÃdikasya व्यक्तिर् भूतार्थोपलभ्यते तथाश्रयपरावृत्तौ द्वयभ्रान्त्यभावाद् अभूतपरिकल्पस्य भूतो ऽर्थ उपलभ्यते । तन्निमित्ते यथा लोको ह्य् अभ्रान्तः कामतश् चरेत् । परावृत्ताव् अपर्यस् तः कामचारी तथा पतिः यतिः ॥ AMsa_11.18 ॥ यथा तन्निमित्ते këÂhÃdÃv अभ्रान्तो लोकः कामतश् चरति स्वतन्त्रस् तथा 'श्रयपरावृत्त्वपर्यस्त आर्यः कामचारी भवति स्वतन्त्रः । तदाकृतिश् च तत्रास्ति तद्भावश् च न विद्यते । तस्माद् अस्तित्वनास्तित्वं मायादिषु विधीयते ॥ AMsa_11.19 ॥ (##) एष श्लोको गतार्थः न भावस् तत्र चाभावो नाभावो भाव एव च । भावाभावाविशेषश् च मायादिषु विधीयते ॥ AMsa_11.20 ॥ न भावस् तत्र चाभावो यस् तदाकृतिभावो नासौ न भावः । नाभावो भाव एव च यो हस्तित्वाद्यभावो नासौ न भावः । तयोश् च भावाभावयोर् अविशेषो मायादिषु विधीयते । य एव हि तत्र तदाकृतिभावः । स एव हस्तित्वाद्यभावः । य एव हस्तित्वाद्यभावः स एव तदाकृतिभावः । तथा द्वयाभतात्रास्ति तद्भावश् च न विद्यते । तस्माद् अस्तित्वनास्तित्वं रूपादिषु विधीयते ॥ AMsa_11.21 ॥ तथा 'त्राभूतपरिकल्पे द्वयाभासतास्ति द्वयभावश् च नास्ति । तस्माद् अस्तित्वनास्तित्वं रूपादिषु विधीयते ऽभूतपरिकल्पस्वभावेषु । न भावस् तत्र चाभावो नाभावो भाव एव च । भावाभावाविशेषश् च रूपादिषु विधीयते ॥ AMsa_11.22 ॥ न भावस् तत्र चाभावः । या द्वयाभासता । नाभावो भाव एव च । या द्वयता नास्तिता । भावाभावाविशेषश् च रूपादिषु विधीयते । य एव हि आभासताया भावः स एव द्वयस्याभाव इति । समारोपापवादाभप्रतिषेधार्थम् इष्यते । हीनयानेन यानस्य प्रतिषेधार्थम् एव च ॥ AMsa_11.23 ॥ किम् अर्थं पुनर् अयं भावाभावयोर् ऐकान्तिकत्वम् अविशेषश् चेष्यते । यथाक्रमं । समारोपापवादाभप्रतिषेधार्थम् इष्यते । हीनयानगमनप्रतिषेधार्थं च । अभावस्य ह्य् अभावत्वं विदित्वा समारोपं न करोति । भावस्य भावत्वं विदित्वापवादं न करोति । तयोश् चाविशेषं विदित्वा न भावाद् उद्विजयते तस्मान् न हीनयानेन निर्याति । भ्रान्तेर् निमित्तं भ्रान्तिश् च रूपविज्ञप्तिर् इष्यते । अरूपिणी च विज्ञप्तिर् अभावात् स्यान् न चेतरा ॥ AMsa_11.24 ॥ रूपभ्रान्तेर् या निमित्तविज्ञप्तिः सा रूपविज्ञप्तिर् इष्यते रूपाख्या । सा तु (##) रूपभ्रान्तिर् अरूपिणी विज्ञप्तिः । अभावाद् रूपाविज्ञप्तेर् इतरापि न स्याद् अरूपिणी विज्ञप्तिः । कारणाभावात् । मायाहस्त्याकृतिग्राहभ्रान्तेर् द्वयम् उदाहृतम् । द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते ॥ AMsa_11.25 ॥ बिम्बसंकलिकाग्राहभ्रान्तेर् द्वयम् उदाहृतम् । द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते ॥ AMsa_11.26 ॥ मायाहस्त्याकृतिग्राह्यभ्रान्तितो द्वयम् उदाहृतं । ग्राह्यं ग्राहकं च तत्र यथा नास्ति द्वयं चैवोपलभ्यते । प्रतिबिम्बं संकलिकां च मनसिकुर्वतः तद्ग्राहभ्रान्तेर् द्वयम् उदाहृतं पूर्ववत् । तथा भावात् तथाभावाद् भावाभावविशेषतः । सदसन्तो ऽथ मायाभा ये धर्मा भ्रान्तिलक्षणाः ॥ AMsa_11.27 ॥ ये धर्मा भ्रान्तिलक्षणा विपक्षस्वभावास् ते सदसन्तो मायोपमाश् च । किं कारणं । सन्तस् तथा भावाद् अभूतपरिकल्पत्वेन । असन्तस् तथा 'भावात् ग्राह्यग्राहकत्वेन । तयोश् च भावाभावयोर् अविशिष्टत्वात् सन्तो ऽप्य सन्तो ऽपि मायापि चैवंलक्षणास् तस्मान् मायोपमाः । तथा 'भावात् तथा ' भावात् तथा 'भावाद् अलक्षणाः । मायोपमाश् च निर्दिष्टा ये धर्माः प्रातिपक्षिकाः ॥ AMsa_11.28 ॥ ये ऽपि प्रातिपक्षिका धर्मा बुद्धेनोपदिष्टाः स्मृत्युपस्थानादयस् ते ऽप्यलक्षणा मायाश् च निर्दिष्टाः । किं कारणं तथा 'भावाद् यथा बालैर् गृह्यन्ते । तथा 'भावाद् यथा देशिताः । तथा 'भावाद् यथा संदर्शिता बुद्धेन गर्भावक्रमणजन्माभिनिष्क्रमणाभिसंबोध्यादयः । एवम् अलक्षणा अविद्यमानाश् च ख्यान्ति तस्मान् मायोपमाः । मायाराजैव चान्येन मायाराज्ञा पराजितः । ये सर्वधर्मान् पश्यन्ति निर्मारास् ते जिनात्मजाः ॥ AMsa_11.29 ॥ (##) ये प्रातिपक्षिका धर्मास् ते मायाराजस्थानीयाः संक्लेशप्रहाणे व्यवदानाधिपत्यात् । ये ऽपि सांक्लेशिका धर्मास् ते ऽपि राजस्थानीयाः संक्लेशनिर्वृत्ताव् आधिपत्यात् । अतस् तैः प्रातिपक्षिकैः संक्लेशपराजयो मायाराज्ञेव राज्ञः पराजयो द्रष्टव्यः । तज्ज्ञानाच् च बोधिसत्वा nirmÃnÃþ] भवन्ति उभयपक्षे । औपम्यार्थे श्लोकः । मायास्वप्नमरीचिबिम्बसदृशाः प्रोद्भासश्रुत्कोपमा विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्याः पुनः । ष ष द्वौ च पुनश् च ष द्वयमता एकैकशश् च त्रयः संस्काराः खलु तत्र तत्र कथिता बुद्धैर् विबुद्धोत्तमैः ॥ AMsa_11.30 ॥ यत् तूक्तं भगवता मायोपमा धर्मा यावन् निर्माणोपमा इति । तत्र मायोपमा धर्माः षडाध्यात्मिकान्य् आयतनानि । असत्य् आत्मजीवादित्वे तथा प्रख्यानात् । स्वप्नोपमाः ष बाह्यान्य् आयतनानि तदुपभोगस्यावस्तुकत्वात् । मरीचिकोपमौ द्वौ धर्मो चित्तं चैतसिकाश् च भ्रान्तिकरत्वात् । प्रतिबिम्बोपमाः पुनः षड् एवाध्यात्मिकान्य् आयतनानि पूर्वकर्मप्रतिबिम्बत्वात् । प्रतिभासोपमाः षड् एव बाह्यान्य् आयतनान्य् आध्यात्मिकानाम् आयतनानां छायाभूतत्वात् तदाधिपत्योत्पत्तितः । ष द्वयं मताः ष द्वयमताः । प्रतिश्रुत्कोपमा देशनाधर्माः । उदकचन्द्रबिम्बोपमाः समाधिसंनिश्रिता धर्माः समाधेर् उदकस्थानीयत्वाद् अच्छतया । निर्माणोपमाः संचिन्त्यभवोपपत्तिपरिग्रहे ऽसंक्लिष्टसर्वक्रियाप्रयोगत्वात् । ज्ञेयपर्येष्टौ श्लोकः । अभूतकल्पो न भूतो नाभूतो ऽकल्प एव च । न कल्पो नापि चाकल्पः सर्वं ज्ञेयं निरुच्यते ॥ AMsa_11.31 ॥ अभूतकल्पो यो न लोकोत्तरज्ञानानुकूलः कल्पः । न भूतो नाभूतो यस् तदनुकूलो यावन् निर्वेधभागीयः । अकल्पस् तथता लोकोत्तरं च ज्ञानं । न कल्पो (##) नापि चाकल्पो लोकोत्तरपृष्ठलब्धं लौकिकं ज्ञानं । एतावच् च सर्वं ज्ञेयं । संक्लेशव्यवदानपर्येष्टौ श्लोकद्वयं । स्वधातुतो द्वयाभासाः साविद्याक्लेशवृत्तयः । विकल्पाः संप्रवर्तन्ते द्वयद्रव्यविवर्जिताः ॥ AMsa_11.32 ॥ स्वधातुत इति भावाङ्गाद् आलयविज्ञानतः । द्वयाभासा इति ग्राह्यग्राहकाभासाः । सहाविद्यया क्लेशैश् च वृत्तिर् एषां त इमे साविद्याक्लेशवृत्तयः । द्वयद्रव्यविवर्जिता इति ग्राह्यद्रव्येण ग्राहकद्रव्येण च । एवं क्लेशः पर्येषितव्यः । आलम्बनविशेषाप्तिः स्वधातुस्थानयोगतः । त एव ह्य् अद्वयाभासा वर्तन्ते चर्मकाण्डवत् ॥ AMsa_11.33 ॥ आलम्बनविशेषाप्तिर् इति यो धर्मालम्बनलाभः पूर्वम् उक्तः । स्वधातुस्थानयोगत इति स्वधातुर् विकल्पानां तथता तत्र स्थानं नाम्नि स्थानाच् चेतसः । योगत इत्य् अभ्यासात् । भावनामार्गेण त एव विकल्पा अद्वयाभासा वर्तन्ते परावृत्ताश्रयस्य । चर्मवत् काण्डवच् च । यथा हि खरत्वापगमात् तद् एव चर्म मृदु भवति । अग्निसंतापनया तद् एव काण्डं ऋजु भवति । एवं शमथविपश्यनाभावनाभ्यां चेतःप्रज्ञाविमुक्तिलाभे परावृत्ताश्रयस्य त एव विकल्पा न पुनर् द्वयाभासाः प्रवर्तन्ते इत्य् एव व्यवदानं पर्येषितव्यं । विज्ञप्तिमात्रतापर्येष्टौ द्वौ श्लोकौ । चित्तं द्वयप्रभासं रागाद्याभासम् इष्यते तद्वत् । श्रद्धाद्याभासं न तदन्यो धर्मः क्लिष्टकुशलो ऽस्ति ॥ AMsa_11.34 ॥ चित्तमात्रम् एव द्वयप्रतिभासम् इष्यते ग्राह्यप्रतिभासं ग्राहकप्रतिभासं च । तथा रागादिक्लेशाभासं तद् एवेष्यते । श्रद्धादिकुशलधर्माभासं वा । न तु तदाभासाद् अन्यः क्लिष्टो धर्मो ऽस्ति रागादिलक्षणः कुशलो वा श्रद्धादिलक्षणः । यथा द्वयप्रतिभासाद् अन्यो न द्वयलक्षणः । इति चित्तं चित्राभासं चित्राकारं प्रवर्तते ॥ AMsa_11.35 ॥ तथाभासाभावाभावो न तु धर्माणां मतः । तत्र चित्तम् एव वस्तु तच् चित्राभासं (##) प्रवर्तते । पर्यायेण रागाभासं वा द्वेषाभासं वा तदन्यधर्माभासं वा । चित्राकारं च युगपत् श्रद्धाद्याकारं । भासो भावाभावः क्लिष्टकुशलावस्थे चेतसि । न तु धर्माणां कुशलानां तत्प्रतिभासव्यतिरेकेण तल्लक्षणाभावात् । लक्षणपर्येष्टौ श्लोका अष्टौ । एकेनोद्देशः शेषैर् निर्देशः । लक्ष्यं च लक्षणं चैव लक्षणा च प्रभेदतः । अनुग्रहार्थं सत्वानां संबुद्धैः संप्रकाशिता ॥ AMsa_11.36 ॥ अनेनोद्देशः । सदृष्टिकं च यच्चित्तं तत्रावस्थाविकारिता । लक्ष्यम् एतत् समासेन ह्य् अप्रमाणं प्रभेदतः ॥ AMsa_11.37 ॥ तत्र चित्तं विज्ञानं रूपं च । दृष्टिश् चैतसिका धर्माः । तत्रावस्था चित्तविप्रयुक्ता धर्माः । अविकारिता असंस्कृतम् आकाशादिकं तद्विज्ञप्तेर् नित्यं तथाप्रवृत्तेः । इत्य् एतत् समासेन पञ्चविधं लक्ष्यं प्रभेदेनाप्रमाणं । यथाजल्पार्थसंज्ञाया निमित्तं तस्य वासना । तस्माद् अप्य् अर्थविख्यानं परिकल्पितलक्षणं ॥ AMsa_11.38 ॥ लक्षणं समासेन त्रिविधं परिकल्पितादिलक्षणं । तत्र परिकल्पितलक्षणं त्रिविधं यथाजल्पार्थसंज्ञाया निमित्तं तस्य जल्पस्य वासना तस्माच् च वासनाद्यो ऽर्थः ख्याति अव्यवहारकुशलानां विनापि यथाजल्पार्थसंज्ञया । तत्र यथा 'भिलापम् अर्थसंज्ञा चैतसिकी यथाजल्पार्थसंज्ञा । तस्या यद् आलम्बनं तन्निमित्तम् एवं यच् च परिकल्प्यते यतश् च कारणाद् वासनतस् तद् उभयं परिकल्पितलक्षणमत्राभिप्रेतं । यथा नामार्थम् अर्थस्य नाम्नः प्रख्यानता च या । असंकल्पनिमित्तं हि परिकल्पितलक्षणम् ॥ AMsa_11.39 ॥ अपरपर्यायो यथा नाम चार्थश् च यथानामार्थम् अर्थस्य नाम्नश् च प्रख्यानता यथानामार्थप्रख्यानता । यदि यथानामार्थः ख्याति यथार्थं वा नाम इत्य् एतद् अभूतपरिकल्पालम्बनं परिकल्पितलक्षणं एतावद् धि परिकल्प्यते यद् उत नाम वा अर्थो वेति । त्रिविधत्रिविधाभासो ग्राह्यग्राहकलक्षणः । अभूतपरिकल्पो हि परतन्त्रस्य लक्षणम् ॥ AMsa_11.40 ॥ (##) त्रिविधस् त्रिविधश् चाभासो ऽस्येति त्रिविधत्रिविधाभासः । तत्र त्रिविधाभासः पदाभासो ऽर्थाभासो देहाभासश् च । पुनस् त्रिविधाभासो मनौद्ग्रहविकल्पाभासः । मनो यत् क्लिष्टं सर्वदा । उद्ग्रहः पञ्च विज्ञानकायाः । विकल्पो मनोविज्ञानं । तत्र प्रथमत्रिविधाभासो ग्राह्यलक्षणः । द्वितीयो ग्राहकलक्षणः । इत्य् अयम् अभूतपरिकल्पः परतन्त्रस्य लक्षणं । अभावभावता या च भावाभावसमानता । अशान्तशान्ता 'कल्पा च परिनिष्पन्नलक्षणम् ॥ AMsa_11.41 ॥ परिनिष्पन्नलक्षणं पुनस् तथता सा ह्य् अभावता च सर्वधर्माणां परिकल्पिता नाभावता च तदभावत्वेन भावात् । भावाभावसमानता च तयोर् भावाभावयोर् अभिन्नत्वात् । अशान्ता चागन्तुकैर् उपक्लेशैः शान्ता च प्रकृतिपरिशद्धत्वात् । अविकल्पा च विकल्पागोचरत्वात् निष्प्रपञ्चतया । एतेन त्रिविधं लक्षणं तथतायाः परिदीपितं स्वलक्षणं क्लेशव्यवदानलक्षणम् अविकल्पलक्षणं च । उक्तं त्रिविधं लक्षनां । निष्पन्दधर्मम् आलम्ब्य योनिशो मनसिक्रिया । चित्तस्य धातौ स्थानं च सदसत्तार्थपश्यना ॥ AMsa_11.42 ॥ लक्षणा पुनः पञ्चविधा योगभूमिः । आधार आधानम् आदर्श आलोक आश्रयश् च । तत्राधारो निष्पन्दधर्मो यो बुद्धेनाधिगमो देशितः स तस्याधिगमस्य निष्पन्दः । आधानं योनिशो मनस्कारः । आदर्शः चित्तस्य धातौ स्थानं समाधिर् यद् एतत् पूर्वं नाम्नि स्थानम् उक्तं । आलोकः सदसत्वेनार्थदर्शनं लोकोत्तरा प्रज्ञा तथा सच् च सतो यथाभूतं पश्यत्य् असच्चासतः । आश्रय आश्रयपरावृत्तिः । समतागमनं तस्मिन्न् आर्यगोत्रं हि निर्मलम् । समं विशिष्टम् अन्यूनानधिकं लक्षणा मता ॥ AMsa_11.43 ॥ समतागमनमनास्रवधातौ आर्यगोत्रे तदन्यैर् आर्यैः । तच् च निर्मलम् आर्यगोत्रं बुद्धानां । समं विमुक्तिसमतया श्रावकप्रत्येकबुद्धैः । विशिष्टं पञ्चभिर् विशेषैः । विशुद्धिविशेषेण सवासनक्लेशविशुद्धितः । परिशुद्धिविशेषेण क्षेत्रपरिशुद्धितः । कायविशेषेण धर्मकायतया । संभोगविशेषेण पर्षन्मण्डलेष्व् अविच्छिन्नधर्मसंभोगप्रवर्तनतः । कर्मविशेषेण च तुषितभवनवासादिनिर्माणैः सत्वार्थक्रियानुष्ठानतः । न च तस्योनत्वं संक्लेशपक्षनिरोधे नाधिकत्वं व्यवदानपक्षोत्पाद इत्य् एषा (##) पञ्चविधा योगभूमिर् लक्षणा । तथा हि तल्लक्ष्यं च लक्ष्यते । विमुक्तिपर्येष्टौ ष श्लोकाः । पदार्थदेहनिर्भासपरावृत्तिर् अनास्रवः । धातुर् बीजपरावृत्तेः स च सर्वत्रगाश्रयः ॥ AMsa_11.44 ॥ बीजपरावृत्तेर् इत्य् आलयविज्ञानपरावृत्तितः । पदार्थदेहनिर्भासानां विज्ञानानां परावृत्तिर् अनास्रवो धातुर् विमुक्तिः । स च सर्वत्रगाश्रयः श्रावकप्रत्येकबुद्धगतः । चतुर्धा वशिता वृत्तेर् मनसश् चोद्ग्रहश् च च । विकल्पस्याविकल्पे हि क्षेत्रे ज्ञाने ऽथ कर्मणि ॥ AMsa_11.45 ॥ मनसश् चोद्ग्रहस्य च विकल्पस्य चावृत्तेः परावृत्तेर् इत्य् अर्थः । चतुर्धा वशिता भवति यथाक्रमम् अविकल्पे क्षेत्रे ज्ञानकर्मणोश् च । अचलादित्रिभूमौ च वशिता सा चतुर्विधा । द्विधैकस्यां तदन्यस्याम् एकैका वशिता मता ॥ AMsa_11.46 ॥ सा चेयम् अचलादिभूमित्रये चतुर्धा वशिता वेदितव्या । एकस्याम् अचलायां भूमौ द्विविधा । अविकल्पे न चानभिसंस्कारनिर्विकल्पत्वात् । क्षेत्रे च बुद्धक्षेत्रपरिशोधनात् । तदन्यस्यां भूमाव् एकैका वशिता साधुमत्यं ज्ञानवशिता प्रतिसंविद्विशेषलाभात् । धर्ममेधायां कर्मण्यभिज्ञाकर्मणाम् अव्याघातात् । विदित्वा नैरात्म्यं द्विविधम् इह धीमान् भवगतं समं तच् च ज्ञात्वा प्रविशति स तत्वं ग्रहणतः । ततस् तत्र स्थानान् मनस इह न ख्याति तद् अपि तदख्यानं मुक्तिः परम उपलम्भस्य विगमः ॥ AMsa_11.47 ॥ अपरो विमुक्तिपर्यायः । द्विविधं नैरात्म्यं विदित्वा भवत्रयगतं बोधिसत्वः समं तच् च ज्ञात्वा द्विविधिनैर् आत्म्यं परिकल्पितपुद्गलाभावात् परिकल्पितधर्माभावात् न तु सर्वथैवाभावतः । तत्वं प्रविशति विज्ञप्तिमात्रतां ग्रहणतो ग्रहणमात्रम् एतद् इति । ततस् तत्र तत्वविज्ञप्तिमात्रस्थानान् मनसस् तद् अपि तत्वं न ख्याति (##) विज्ञप्तिमात्रं । तदख्यानं मुक्तिः परम उपलम्भस्य यो विगमः पुद्गलधर्मयोर् अनुपलम्भात् । आधारे संभाराद् आधाने सति हि नाममात्रं पश्यन् । पश्यति हि नाममात्रं तत्पश्यंस् तच् च नैव पश्यति भूयः ॥ AMsa_11.48 ॥ अपरपर्यायः । आधार इति श्रुतौ संभाराद् इति संभृतसंभारस्य पूर्वसंभारलाभात् । आधाने सतीति योनिशोमनस्कारे नाममात्रं पश्यन्न् इत्य् अभिलापमात्रम् अर्थरहितं । पश्यति हि नाममात्रम् इति विज्ञप्तिमात्रं नाम अरूपिणश् चत्वारः स्कन्धा इति कृत्वा तत्पश्यंस् तद् अपि भूयो नैव पश्यत्य् अर्थभावे तद्विज्ञप्त्यदर्शनाद् इत्य् अयम् अनुपलम्भो विमुक्तिः । चित्तम् एतत् सदौष्ठुल्यम् आत्मदर्शनपाशितम् । प्रवर्तते निवृत्तिस् तु तद् अध्यात्मस्थितेर् मता ॥ AMsa_11.49 ॥ अपरप्रकारश् चित्तम् एतत् सदौष्ठुल्यं प्रवर्तते जन्मसु । आत्मदर्शनपाशितम् इति दौष्ठुल्यकारणं दर्शयति । द्विविधेनात्मदर्शनेन पाशितमतः सदौष्ठुल्यम् इति । निवृत्तिस् तु तद् अध्यात्मस्थितेर् इति तस्य चित्तस्य चित्त एवावस्थानाद् आलम्बनानुपलम्भतः । निःस्वभावतापर्येष्टौ श्लोकद्वयं स्वयं स्वेनात्मना 'भावात् स्वभावे चानवस्थितेः । ग्राहवत्तदादभावाच् च निःस्वभावत्वम् इष्यते ॥ AMsa_11.50 ॥ स्वयम् अभावान् निःस्वभावत्वं धर्माणां प्रत्ययाधीनत्वात् । स्वेनात्मना 'भावान् निःस्वभावत्वं निरुद्धानां पुनस् तेनात्मनानुत्पत्तेः । स्वभाव 'नवस्थितत्वान् निःस्वभावत्वं क्षणिकत्वाद् इत्य् एतत्त्रिविधं निःस्वभावत्वं संस्कृतलक्षणत्रयानुगं वेदितव्यं । ग्राहवत् तदभावाच् च निःस्वभावत्वं तदभावाद् इति स्वाभावात् । यथा बालानां स्वभावग्राहो नित्यसुखशच्यात् तो वा 'न्येन वा परिकल्पितलक्षणेन तथासौ स्वभावो नास्ति तस्माद् अपि निःस्वभावत्वं धर्माणाम् इष्यते । .... निःस्वभावतया सिद्धा उत्तरोत्तरनिश्रयाः । अनुत्पादो ऽनिरोधश् चादिशन्तिः परिनिर्वृतिः ॥ AMsa_11.51 ॥ (##) ...... निःस्वभावतया 'नुत्पादादयः । यो हि निःस्वभावः सो ऽनुत्पन्नो यो ऽनुत्पन्नः सो ऽनिरुद्धो यो ऽनिरुद्धः स आदिशान्तो य आदिशान्तः स प्रकृतिपरिनिर्वृत इत्य् एवम् उत्तरोत्तरनिश्रयैर् एभिर् निःस्वभावताभिर् निःस्वभावतया 'नुत्पादादयः सिद्धा भवन्ति । अनुत्पत्तिधर्मक्षान्तिपर्येष्टावार्या । आदौ तत्वे ऽन्यत्वे स्वलक्षणे स्वयम् अथान्यथाभावे । संक्लेशे ऽथ विशेषे क्षान्तिर् अनुत्पत्तिधर्मोक्ता ॥ AMsa_11.52 ॥ अष्टास्व् अनुत्पत्तिधर्मेषु क्षान्तिर् अनुत्पत्तिकधर्मक्षान्तिः । आदौ संसारस्य न हि तस्याद्युत्पत्तिर् अस्ति । तत्वे ऽन्यत्वे च पूर्वपश्चिमानां न हि संसारे तेषाम् एव धर्माणाम् उत्पत्तिर्ये पूर्वम् उत्पन्नास् तद्भावेनानुत्पत्तेः । न चान्येषाम् अपूर्वप्रकारानुत्पत्तेः । स्वलक्षणे परिकल्पितस्य स्वभावस्य न हि तस्य कदाचिद् उत्पत्तिः । स्वयमनुत्पत्तौ परतन्त्रस्य । अन्यथाभावे परिनिष्पन्नस्य न हि तदन्यथा भावस्योत्पत्तिर् अस्ति । संक्लेशे प्रहीणे न हि क्षयज्ञानलाभिनः सक्लेशस्योत्पत्तिं पुनः पश्यन्ति । विशेषे बुद्धधर्मकायानां न हि तेषां विशेषोत्पत्तिर् अस्ति । इत्य् एतेष्व् अनुत्पत्तिधर्मेषु क्षान्तिर् अनुत्पत्तिधर्मोक्ता । एकयानतापर्येष्टौ सप्त श्लोकाः । धर्म नैरात्म्यमुक्तीनां तुल्यत्वात् गोत्रभेदतः । द्व्याशयाप्तेश् च निर्माणात् पर्यन्ताद् एकयानता ॥ AMsa_11.53 ॥ धर्मतुल्यत्वाद् एकयानता श्रावकादीनां धर्मधातोर् अभिन्नत्वात् यातव्यं यानम् इति कृत्वा नैरात्म्यस्य तुल्यत्वाद् एकयानता श्रावकादीनाम् आत्माभावतासामान्याद् याता यानम् इति कृत्वा विमुक्तितुल्यत्वाद् एकयानता याति यानम् इति कृत्वा । गोत्रभेदाद् एकयानता । अनियतश्रावकगोत्राणां महायानेन निर्याणाद् यान्ति तेन यानम् इति कृत्वा द्व्याशयाप्तेर् एकयानता बुद्धानां च सर्वसत्वेष्व् आत्माशयप्राप्तेः श्रावकाणां च तद्गोत्रनियतानां पूर्वं बोधिसंभारचरिताद् अनात्मनि बद्धाशयप्राप्तेर् अभिन्नसंतानाधिमोक्षलाभतो बुद्धानुभावेन तथागतानुग्रहविशेषप्रदेशलाभाय इत्य् एकत्वाशयलाभेनैकत्वात् बुद्धतच्छ्रावकाणाम् एकयानता । निर्माणाद् एकयानता यथोक्तम् अनेकशतकृत्वो ऽहं श्रावकयानेन परिनिर्वृत इति विनेयानाम् अर्थे तथा निर्माणसंदर्शनात् । पर्यन्ताद् अप्येकयानता यतः परेण यातव्यं नास्ति तद्यानम् इति कृत्वा । बुद्धत्वम् एकयानम् एवं तत्र तत्र सूत्रे तेन (##) तनाभिप्रायेणैकयानता वेदितव्या न तु यानत्रयं नास्ति । किम् अर्थं पुनस् तेन तेनाभिप्रायेणैकयानता बुद्धैर् देशिता । आकर्षणार्थम् एकेषाम् अन्यसंधारणाय च । देशितानियतानां हि संबुद्धैर् एकयानता ॥ AMsa_11.54 ॥ आकर्षणार्थम् एकेषाम् इति ये श्रावकगोत्रा अनियताः । अन्येषां च संधारणाय ये बोधिसत्वागोत्रा अनियताः । श्रावको ऽनियतो द्वेधा दृष्टादृष्टार्थयानतः । दृष्टार्थो वीतरागश् चावीतरागो ऽप्य सौ मृदुः ॥ AMsa_11.55 ॥ श्रावकः पुनर् अनियतो द्विविधो वेदितव्यः । दृष्टार्थयानश् च यो दृष्टसत्यो महायानेन निर्याति अदृष्टार्थयानश् च यो न दृष्टसत्यो महायानेन निर्याति । दृष्टार्थः पुनर् वीतरागश् चावीतरागश् च कामेभ्यः । असौ च मृदुर् धन्धगतिको वेदितव्यः । यो दृष्टार्थो द्विविध उक्तः । तौ च लब्धार्यमार्गस्य भवेषु परिणामनात् । अचिन्त्यपरिणामिक्या उपपत्त्या समन्वितौ ॥ AMsa_11.56 ॥ तौ च दृष्टार्थो लब्धस्यार्यमार्गस्य भवेषु परिणामनात् । अचिन्त्यपरिणामिक्या उपपत्त्या समन्वागतौ वेदितव्यौ । अचिन्त्यो हि तस्यार्यमार्गस्य परिणाम उपपत्तौ तस्माद् अचिन्त्यपरिणामिकी । प्रणिधानवशाद् एक उपपत्तिं प्रपद्यते । एको ऽनागामितायोगान् निर्माणैः प्रतिपद्यते ॥ AMsa_11.57 ॥ तयोश् चैकः प्रणिधानवशाद् उपपत्तिं गृह्णाति यथेष्टं यो न वीतरागः । एको ऽनागामितायोगबलेन निर्माणैः । निर्वाणाभिरतत्वाच् च तौ धन्धगतिकौ मतौ । पुनः पुनः स्वचित्तस्य समुदाचारयोगतः ॥ AMsa_11.58 ॥ (##) तौ च निर्वाणाभिरतत्वाद् उभाव् अपि धन्धगतिकौ मतौ चिरतरेणाभिसंबोधतः । स्वस्य श्रावकचित्तस्य निर्वित्सहगतस्याभीक्ष्णं समुदाचारात् । सो ऽकृतार्थो ह्य् अबुद्धे च जातो ध्यानार्थम् उद्यतः । निर्माणार्थी तदाश्रित्य परां बोधिम् अवाप्नुते ॥ AMsa_11.59 ॥ यः पुनर् असाव् अवीतरागो दृष्टसत्यः सो ऽकृतार्थः शैक्षो भवन् बुद्धरहिते काले जातो ध्यानार्थम् उद्यतो भवति निर्माणार्थी । तच्च निर्माणम् आश्रित्य क्रमेण परां बोधिं प्राप्नोति । तम् अवस्थात्रयस्थं संधायोक्तं भगवता श्रीमालासूत्रे । श्रावको भूत्वा प्रत्येकबुद्धो भवति पुनश् च बुद्ध इति । अग्निदृष्टान्ते च यदा च पूर्वं दृष्टसत्यावस्था सदा बुद्धरहिते काले स्वयं ध्यानम् उत्पाद्य जन्मकायं त्यक्त्वा निर्माणकायं गृह्णाति यदा च परां बोधिं प्राप्नोतीति । विद्यास्थानपर्येष्टौ श्लोकः । विद्यास्थाने पञ्चविधे योगमकृत्वा सर्वज्ञत्वं नैति कथंचित् परमार्यः । इत्य् अन्येषां निग्रहणानुग्रहणाय स्वाज्ञार्थं वा तत्र करोत्य् एव स योगम् ॥ AMsa_11.60 ॥ पञ्चविधं विद्यास्थानं । अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च । तद् यद् अर्थं बोधिसत्वेन पर्येषितव्यं तद् दर्शयति । सर्वज्ञत्वप्राप्त्यर्थम् अभेदेन सर्वं । भेदेन पुनर् हेतुविद्यां शब्दविद्यां च पर्येषते निग्रहार्थम् अन्येषां तद् अनधिमुक्तानां । चिकित्साविद्यां शिल्पकर्मस्थानविद्यां चान्येषाम् अनुग्रहार्थं तदर्थिकानां । अध्यात्मविद्यां स्वयम् आज्ञार्थं । धातुपुष्टिपर्येष्टौ त्रयोदश (##) श्लोकाः । पारमितापरिपूरणार्थं ये पारमिताप्रतिसंयुक्ता एवं मनसिकारा धातुपुष्टये भवन्ति त एताभिर् गाथाभिर् देशिताः । हेतूपलब्धितुष्टिश् च निश्रयतदनुस्मृतिः । साधारणफलेच्छा च यथाबोधाधिमुच्यना ॥ AMsa_11.61 ॥ ते पुनर् हेतोपलब्धितुष्टिमनसिकारात् । यावद् अग्रत्वात्मावधारणमनसिकारः । तत्र हेतूपलब्धितुष्टिमनसिकार आदित एव तावत् । गोत्रस्थो बोधिसत्वः स्वात्मनि पारमितानां गोत्रं पश्यन् हेतूपलब्धितुष्ट्या पारमिताधातुपुष्टिं करोति । गोत्रस्थो ऽनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयतीत्य् अतो ऽनन्तरं निश्रयतदनुस्मृतिमनसिकारः । स हि बोधिसत्वः स्वात्मनि पारमितानां संनिश्रयभूतं बोधिचित्तं समनुपश्यन्न् एवं मनसिकरोति नियतम् एताः पारमिताः परिपूरिं गमिष्यन्ति । तथा ह्य् अस्माकं बोधिचित्तं संविद्यते इति । उत्पादितबोधिचित्तस्य पारमिताभिः स्वपरार्थप्रयोगे साधारणफलेच्छामनसिकार आसां पारमितानां परसाधारणं व फलां भवत्व् अन्यथा वा मा भूद् इत्य् अभिसंस्करणात् । स्वपरार्थं प्रयुज्यमानो ऽसंक्लेशोपायं तत्वार्थं प्रतिविध्यतीत्य् अतो ऽनन्तरं यथाबोधाधिमुच्यनामनसिकारः । एवं सर्वत्रानुक्रमो वेदितव्यः । यथा बुद्धैर् भगवद्भिः पारमिता अभिसंबुद्धा अभिसंभोत्स्यन्ते ऽभिसंबुध्यन्ते च तथा 'हम् अधिमुच्ये इत्य् अभिसंस्करणात् । चतुर्विधानुभावेन प्रीयणा खेदनिश्चयः । विपक्षे प्रतिपक्षे च प्रतिपत्तिश् चतुर्विधा ॥ AMsa_11.62 ॥ अनुभावप्रीयणामनसिकारश् चतुर्विधानुभावदर्शनप्रीयणा चतुर्विधानुभावो विपक्षप्रहाणं संभारपरिपाकः स्वपरानुग्रह आयत्यां विपाकफलनिःष्यन्दफलदानता च । सत्वस्वबुद्धधर्मपरिपाकम् आरभ्याखेदनिश्चयमनसिकारः सर्वसत्वविप्रतिपत्तिभिः सर्वदुःखापत्तिपातैश् चाखेदनिश्चयाभिसंस्करणात् परमबोधिप्राप्तये । विपक्षे प्रतिपक्षे च चतुर्विधप्रतिपत्तिमनसिकारः । दानादिविपक्षाणां च मात्सर्यादीनां प्रतिदेशना प्रतिपक्षाणां च दानादीनाम् अनुमोदना (##) तदधिपतेयधर्मदेशनार्थं च बुद्धाध्येषणा । तासां च बोधौ परिणामना । प्रसादः संप्रतीक्षा च दानच्छन्दः परत्र च । संनाहः प्रणिधानं च अभिनन्दमनस्क्रिया ॥ AMsa_11.63 ॥ अधिमुक्तिबलाधानताम् आरभ्य पारमिताधिपतेयधर्मार्थे च प्रसादमनसिकारः । धर्मपर्येष्टिम् आरभ्य संप्रतीच्छनमनसिकारस् तस्यैव धर्मस्याप्रतिवहनयोगेन परिग्रहणतया । दशनाम् आरभ्य दानच्छन्दमनसिकारो धर्मस्यार्थस्य च प्रकाशनार्थं परेषां । प्रतिपत्तिम् आरभ्य संनाहमनसिकारो दानादिपरिपूरये संनहनात् । प्रणिधानमनसिकारस् तत्परिपूरिप्राप्तये समवधानार्थं । अभिनन्दमनसिकारो ऽहो बत दानादिप्रतिपत्त्या सम्यक् संपादयेयम् इत्य् अभिनन्दनात् । एत एव त्रयो मनसिकारा अववादानुशासन्यां योजयितव्याः । उपायोपसंहितकर्ममनसिकारः संकल्पैः सर्वप्रकारदानादिप्रयोगमनसिकरणात् । शक्तिलाभे सदाउत्सुक्यं दानादौ षड्विधे धनम् । परिपाके ऽथ पूजायां सेवायाम् अनुकम्पना ॥ AMsa_11.64 ॥ औत्सुक्यमनसिकारश् चतुर्विधः । शक्तिलाभे न दानादौ षड्विधे दानदाने यावत् प्रज्ञादाने । एवं शीलादिषु षड्विधेषु । पारमिताभिर् एव संग्रहवस्तुप्रयोगेण सत्वपरिपाके । पूजायां च दानेन लाभसत्कारपूजया । शेषाभिश् च प्रतिपत्तिपूजया । अविपरीतपारमितोपदेशापञ्चकल्याणमित्रसेवायाम् औत्सुक्यमनसिकारो वेदितव्यः । अनुकम्पामनसिकारश् चतुर्भिर् अप्रमाणैर् दानाद्युपसंहारेण मैत्रायतः । मात्सर्यादिसमवधानेन सत्वेषु करुणायतः । दानादिसमन्वागतेषु मुदितायतः । तदसंक्लेशाधिमोक्षतश् च उपेक्षायतः । अकृते कुकृते लज्जा कौकृत्यं विषये रतिः । अमित्रसंज्ञा खेदे च रचनोद्भावनामतिः ॥ AMsa_11.65 ॥ ह्रीधर्मम् आरभ्य लज्जामनस्कारो ऽकृतेषु वा दानादिष्व् अपरिपूर्णमिथ्याकृतेषु वा लज्जा लज्जायमानश् च प्रवृत्तिनिवृत्त्यर्थम् अनानुषङ्गिकं कौकृत्यायते । धृतिम् आरभ्य रतिमनस्कारो दानाद्यालम्बने ऽविक्षेपतश् चित्तस्य धारणात् । अखेदमनस्कारो (##) दानादिप्रयोगपरिखेदे शत्रुसंज्ञाकरणात् । रचनाच् छन्दमनस्कारः पारमिताप्रतिसंयुक्तशास्त्ररचनाभिसंस्करणात् । लोकज्ञताम् आरभ्य उद्भावनामनस्कारस् तस्यैव शास्त्रस्य लोके यथाभाजनम् उद्भावनाभिसंस्करणात् । दानादयः प्रतिसरणं सम्बोधौ नेश्वरादयः । दोषाणां च गुणानां च प्रतिसंवेदनाद् द्वयोः ॥ AMsa_11.66 ॥ प्रतिसरणमनस्कारो बोधिप्राप्तये दानादीनां प्रतिसरणान् नेश्वरादीनां प्रतिसंविन्मनस्कारो मात्सर्यदानादिविपक्षप्रतिपक्षयोर् दोषगुणप्रतिसंवेदनात् । चयानुस्मरणप्रीतिर् माहार्थ्यस्य च दर्शनम् । योगे 'bhilëo ऽविकल्पे तद्धृत्यां प्रत्ययागमे ॥ AMsa_11.67 ॥ चयानुस्मरणप्रीतिमनस्कारो दानाद्युपचये पुण्यज्ञानसंभारोपचयसंदर्शनात् । माहार्थ्यसंदर्शनमनस्कारो दानादीनां बोधिपक्षे भावार्थेन महाबोधिप्राप्त्यर्थसंदर्शनात् । abhilëamanaskÃra÷ स पुनश् चतुर्विधः । yogÃbhilëamanaskÃra÷ ÓamathavipaÓyanÃyogabhÃvanÃbhilëÃt | avikalpÃbhilëamanaskÃra÷ पारमितापरिपूरणार्थम् upÃyakauÓalyÃbhilëÃt | dh­tyabhilëamanaskÃra÷ pÃramitÃdhipateyadharmÃrthadhÃraïÃbhilëÃt | pratyayÃbhigamÃbhilëamanaskÃra÷ सम्यक्प्रणिधानाभिसंस्करणात् । सप्तप्रकारासद्ग्राहव्युत्थाने शक्तिदर्शनम् । आश्चर्यं चाप्यनाश्चर्यं संज्ञा चैव चतुर्विधा ॥ AMsa_11.68 ॥ सप्तप्रकारासद्ग्राहव्युत्थानशक्तिदर्शनमनस्कारः । सप्तविधो ऽसद्ग्राहः । असति सद्ग्राहो दोषवति गुणवत्वग्राहो गुणवत्यगुणवत्वग्राहः । सर्वसंस्कारेषु च नित्यसुखासद्ग्राहौ । सर्वधर्मेषु चात्मासद्ग्राहः निर्वाणे चाशान्तासद्ग्राहः । यस्य प्रतिपक्षेण शून्यतासमाधित्रयं धर्मोद्दानचतुष्टयं च देश्यते । आश्चर्ये चतुर्विधसंज्ञामनस्कारः । पारमितासूदारसंज्ञा आयतत्वसंज्ञा प्रतिकारनिरपेक्षसंज्ञा विपाकनिरपेक्षसंज्ञा च । अनाश्चर्ये ऽपि चतुर्विधमनस्कारः । चतुर्विधम् अनाश्चर्यम् औदर्य आयतत्वे च सति पारमितानां बुद्धत्वफलाभिनिवर्तनात् । अस्मिन्न् एव च द्वये सति स्वपरसमचित्तावस्थापनात् तद्विशिष्टेभ्यश् च शरुदिभ्यः (##) पूजादिलाभे सति प्रतिकारनिरपेक्षता ... समता सर्वसत्वेषु दृष्टिश् चापि महात्मिका । परगुणप्रतिकारस् त्रयाशस्तिर् निरन्तरः ॥ AMsa_11.69 ॥ ... प्रत्ययकाराशंसनमनस्कारो दानादिगुणप्रवृत्त्या परेभ्यः । आशास्तिमनस्कारः सत्वेषु त्रिस्थानाशंसनात् । पारमितानां बोधिसत्वभूमिनिष्ठाया बुद्धभूमिनिष्ठायाः सत्वावरणाशंसना च्च । निरन्तरमनस्कारो दानादिभिर् अवध्यकालकरणाभिसंस्करणात् । बुद्धप्रणीतानुष्ठानाद् अर्वागस्थानचेतनात् । तद्धानिवृद्ध्या सत्वेषु अनामोदः प्रमोदना ॥ AMsa_11.70 ॥ सम्यक्प्रयोगमनस्कारो ऽविपरीतानुष्ठानाद् अर्वागस्थानमनसिकारणात् । अनामोदमनस्कारो दानादिभिर् हीयमानेषु । प्रमोदमनस्कारो दानादिभिर्वर्धमानेषु सत्वेषु । प्रतिवर्णिकायां वर्णिकाभूतायां भावनायां च नारूचिः । नाधिवासमनस्कारो व्याकृतनियते स्पृहा ॥ AMsa_11.71 ॥ अरुचिमनस्कारः पारमिताप्रतिवर्णिका भावनायां । रुचिमनस्कारो भूतायां । अनधिवासनामनस्कारो मात्सर्यादिविपक्षविनयनाभिसंस्कारणात् । स्पृहामनस्कारो द्विविधिः पारमितापरिपूरिव्याकरणलाभस्पृहामनस्कारः पारमितानियतभूम्यवस्थालाभस्पृहामनस्कारश् च । आयत्यां दर्शनाद् वृत्तिचेतना समतेक्षणा । अग्रधर्मेषु वृत्त्या च अग्रत्वात्मावधारणात् धारणा ॥ AMsa_11.72 ॥ आयत्यां दर्शनाद् वृत्तिमनस्कारो यात्वा गतिं गत्वा बोधिसत्वेन सता 'वश्यकरणीयता 'भिसंस्कारणात् । दानादीनां समतेक्षणामनस्कारस् तदन्यैर् (##) बोधिसत्वैः सहात्मनः पारमितासातत्यकरणाधिमोक्षार्थं । अग्रत्वात्मावधारणमनस्कारः पारमिताग्रधर्मप्रवृत्त्या स्वात्मनः प्रधानभावसंदर्शनात् । एते शुभमनस्कारा दशपारमितान्वयाः । सर्वदा बोधिसत्वानां धातुपुष्टौ भवन्ति हि ॥ AMsa_11.73 ॥ इति निगमनश्लोको गतार्थः । धर्मपर्येष्टिभेदे द्वौ श्लोकौ । पुष्टेर् अध्याशयतो महती पर्येष्टिर् इष्यते धीरे । सविवासा ह्य् अविवासा तथैव वैभुत्विकी तेषाम् ॥ AMsa_11.74 ॥ असकाया लघुलब्धकाया प्रपूर्णकाया च बोधिसत्वानाम् । बहुमानसूक्ष्ममाना निर्माणा चैषणाभिमता ॥ AMsa_11.75 ॥ त्रयोदशविधा पर्येष्टिः । पुष्टितः श्रुताधिमुक्तिपुष्ट्या । अध्याशयतो धर्ममुखस्रोतसा । महती चित्तत्वलाभिनां । सविप्रवासा प्रथमा । अविप्रवासा द्वितीया वैभुत्विकी तृतीया । अकाया श्रुतचिन्तामयी धर्मकायरहितत्वात् । सकाया भावनामयी अधिमुक्तिचर्याभूमौ । लघुकाया सप्तसु भूमिषु । परिपूर्णकाया शेषासु । बहुमानाधिमुक्तिचर्याभूमौ । सूक्ष्ममाना सप्तसु । निर्माणा शेषासु । धर्महेतुत्वपर्येष्टौ श्लोकः । रूपारूपे धर्मो लक्षणहेतुस् तथैव चारोग्यंग्ये । ऐश्वर्ये ऽभिज्ञाभिस् तदक्षयत्वे च धीराणाम् ॥ AMsa_11.76 ॥ रूपे लक्षणहेतुर् धर्मः । अरूपे आरोग्यहेतुः क्लेशव्याधिप्रशमनात् ऐश्वर्यहेतुर् अभिज्ञाभिस् तदक्षयत्वहेतुश् चानुपधिशेषनिर्वाणो ऽप्यनुपच्छेदात् । अत एवोक्तं ब्रह्मपरिपृच्छासूत्रे । चतुर्भिर् धर्मैः समन्वागता बोधिसत्वा धर्मं पर्येषन्ते । (##) रत्नसंज्ञया दुर्लभार्थेन भैषज्यसंज्ञया क्लेशव्याधिप्रशमनार्थेन अर्थसंज्ञया अविप्रणाशार्थेन निर्वाणसंज्ञया सर्वदुःखप्रशमनार्थेन । रत्नाभूतानि हि लक्षणानि शोभाकरत्वाद् अतस् तद्धेतुत्वाद् धर्मरत्नसंज्ञा । आरोग्यहेतुत्वाद् भैषज्यसंज्ञा अभिज्ञाइश्वर्यहेतुत्वाद् अर्थसंज्ञा । तदक्षयहेतुत्वान् निर्वाणसंज्ञाक्षयनिर्भयतार्थेन । विकल्पपर्येष्टौ श्लोकः । अभावभावाध्यपवादकल्प एकत्वनानास्वविशेषकल्पाः । यथार्थनामाभिनिवेशकल्पाः जिनात्मजैः संपरिवर्जनीयाः ॥ AMsa_11.77 ॥ दशविधविकल्पो बोधिसत्वेन परिवर्जनीयः । अभावविकल्पो यस्य प्रतिपक्षेणाह । प्रज्ञापारमितायाम् इह बोधिसत्वो बोधिसत्व एव सन्न् इति । भावविकल्पो यस्य प्रतिपक्षेणाह । बोधिसत्वं न समनुपश्यतीत्य् एवम् आदि । अध्यारोपविकल्पो यस्य प्रतिपक्षेणाह । रूपं शारिपुत्र स्वभावेन शून्यम् इति । अपवादविकल्पो यस्य प्रतिपक्षेणाह । न शून्यतयेति । एकत्वविकल्पो यस्य प्रतिपक्षेणाह । या रूपस्य शून्यता न तद्रूपम् इति । नानात्वविकल्पो यस्य प्रतिपक्षेणाह । न चान्यत्र शून्यताया रूपं रूपम् एव शून्यता शून्यतैव रूपम् इति । स्वलक्षणविकल्पो यस्य प्रतिपक्षेणाह । नाममात्रम् इदं यद् इदं रूपम् इति । विशेषविकल्पो यस्य प्रतिपक्षेणाह । रूपस्य हि नोत्पादो न निरोधो न संक्लेशो न व्यवदानम् इति । यथानामार्थाभिनिवेशविकल्पो यस्य प्रतिपक्षेणाह । कृत्रिमं नामेत्य् एवम् आदि । यथार्थनामाभिनिवेशविकल्पश् च यस्य प्रतिपक्षेणाह । तानि बोधिसत्वः सर्वनामानि न समनुपश्यत् यसमनुपश्यन् नाभिनिविशते यथार्थतयेत्य भिप्रायः । इति शुभमतिर् एत्य यत्नम् उग्रं द्वयपर्येषितधर्मतासतत्वः । प्रतिशरणमतः सदा प्रजानां भवति गुणैः स समुद्रवत् प्रपूर्णः ॥ AMsa_11.78 ॥ अनेन निगमनश्लोकेन पर्येष्टिमाहात्म्यं त्रिविधं दर्शयति । उपायमाहात्म्यम् उग्रवीर्यतया संवृतिपरमार्थसत्यधर्मतापर्येषणतश् च तत्वं सत्यम् इत्य् अर्थः । परार्थमाहात्म्यं प्रतिशरणीभावात् प्रजानां । स्व-अर्थमाहात्म्यं च गुणैः समुद्रवत् प्रपूर्णत्वात् । महायानसूत्रालंकारे धर्मपर्येष्ट्यधिकार एकादशः (##) CHAPITRE XII द्वादशो ऽधिकारः धर्मदेशनायां मात्सर्यप्रतिषेधे श्लोकः प्राणान् भोगांश् च धीराः प्रमुदितमनसः कृच्छ्रलब्धान् असारान् सत्वेभ्यो दुःखितेभ्यः सततम् अवसृजन्त्य् उच्चदानप्रकारैः । प्राग् एवोदारधर्मं हितकरम् असकृत् सर्वथैव प्रजानां कृच्छ्रे नैवोपलब्धं भृशमवसृजतां वृद्धिगं चाव्ययं च ॥ AMsa_12.1 ॥ कृच्छ्रलब्धान् अप्य् असारान् क्षयित्वा प्राणान् भोगांश् च बोधिसत्वा दुःखितेभ्यः कारुण्यात् सततम् उदारैर् विसर्गैर् उत्सृजन्ति प्राग् एव धर्मं यो नैव कृच्छ्रेण वा भृशम् अपि वावसृजतां वृद्धिं गछति न क्षयं । धर्मनैरर्थक्यसार्थक्ये श्लोकद्वयं । धर्मो नैव च देशितो भगवता प्रत्यात्मवेद्यो यत आकृष्टा जनता च युक्तयुक्तिविहितैर् धर्मैः स्वकीं धर्मतां । स्वशान्त्यास्यपुटे विशुद्धिविपुले साधारणे ऽथाक्षये लालेनेव कृपात्मभिस् त्वजगरप्रख्यैः समापादिता ॥ AMsa_12.2 ॥ तत्र बुद्धा अजगरोपमास् तेषां स्वशान्तिर् आस्यपुटं धर्मकायः । विशुद्धिविपुलं सवासनक्लेशज्ञेयावरणविशुद्धितः । साधारणं सर्वबुद्धैः अक्षयम् आत्यन्तिकत्वात् । तस्मान् नैव निरर्थिका भवति सा या भावना योगिनां तस्मान् नैव निरर्थिका भवति सा या देशना सौगती । दृष्टो ऽर्थः श्रुतमात्रकाद् यदि भवेत् स्याद् भावनापार्थिका अश्रुत्वा यदि भावनाम् अनुविशेत् स्याद् देशनापार्थिका ॥ AMsa_12.3 ॥ तस्मान् न निरर्थिका योगिनां भावना भवति प्रत्यात्मवेद्यस्य धर्मस्य तद्वशेनाभिगमात् । न निरर्थिका देशना भवति युक्तिविहितैर् धर्मैः स्वधर्मतायां जनताकर्षणात् । यथा पुनर्भावना सार्थिका भवेद् देशना वा तत् श्लोकार्धेन दर्शयति । शेषं गतार्थं । देशनाविभागे श्लोकः । आगमतो अधिगमतो विभुत्वतो देशनाग्रसत्वानां । मुखतो रूपात् सर्वाकाशाद् उच्चरणता 'पि............ ॥ AMsa_12.4 || (##) तत्र विभुत्वतो या महाभूमिप्रविष्टानां । सर्वतो रूपाद्या वृक्षवादित्रादिभ्यो ऽपि निश्चरति । शेषं गतार्थं । देशनासंपत्तौ श्लोकद्वयं । विषदा संदेहजहा आदेया तत्वदर्शिका द्विविधा । संपन्नदेशनेयं विज्ञेयंया बोधिसत्वानां ॥ AMsa_12.5 ॥ अयं चतुष्कार्थनिर्देशेन श्लोकः । यद् उक्तं ब्रह्मपरिपृच्छायां । चतुर्भिर् धर्मैः समन्वागता बोधिसत्वा महाधर्मदानं वितरन्ति सद्धर्मपरिग्रहणतया आत्मनः प्रज्ञोत्तापनतया सत्पुरुषकर्मकरणतया संक्लेशव्यवदानसंदेशनतया च । एकेन हि बाहुश्रुत्याद् विषदा देशना भवति । द्वितीयेन महाप्राज्ञत्वात् संशयजहा परेषां संशयच्छेदात् । तृतीयेनानवद्यकर्मत्वाद् आदेया । चतुर्थेन तत्वदर्शिका द्विविधा संक्लेशलक्षणस्य च तत्वस्य व्यवदानलक्षणस्य च द्वाभ्यां द्वाभ्यां सत्याभ्यां । मधुरा मदव्यपेता न च खिन्ना देशनाग्रसत्वानां । स्फुटचित्रयुक्तगमिका निरामिषा सर्वगा चैव ॥ AMsa_12.6 ॥ अस्मिन् द्वितीये श्लोके मधुरा परेणाक्षिप्तस्यापरुषवचनात् । मदव्यपेता स्तुतौ सिद्धौ वा मदाननुगमनात् । अखिन्ना अकिलासिकत्वात् । स्फुटा निराचार्यमुष्टित्वात् कृत्स्नदेशनतः । चित्रा अपुनरुक्तत्वात् । युक्ता प्रमाणाविरुद्धवात् । गमिका प्रतीतपदव्यञ्जनत्वात् निरामिषा प्रसन्नाधिकारानधिकत्वात् । सर्वत्रगा यानत्रयगतत्वात् । वाक्संपत्तौ श्लोकः । अदीना मधुरा सूक्ता प्रतीता विषदा तथा वाग् जिनात्मजे । यथार्हा निरामिषा च परिमिताक्षया तथा ॥ AMsa_12.7 ॥ (##) अदीना पौरी पर्षन्पूरणात् । मधुरा वल्गुः । सूक्ता विस्पष्टा सुनिरुक्ताक्षरत्वात् । प्रतीता विज्ञेया प्रतीताभिधानत्वात् । यथार्हा श्रवणीया विनेयानुरूपत्वात् । अनामिषा अनिःश्रितलाभसत्कारा लोके । प्रतता अप्रतिकूला । परिमिता आयामखेदात् । विषदा अपर्यात्ता । व्यञ्जनसंपत्तौ श्लोकद्वयं । उद्देशान् निर्देशात् तथैव यानानुलोमनात् श्लाक्ष्ण्यात् । प्रातीत्याद् याथार्हान् नैर्याण्याद् आनुकूल्यत्वात् ॥ AMsa_12.8 ॥ युक्तैः पदव्यञ्जनैर् उद्देशात् प्रमाणाविरोधेन । सहितैर् निर्देशाद् उद्देशाविरोधेन । यानानुलोमनाद् आनुलोमिकैर् यानत्रयाविरोधेन । श्लाक्ष्ण्याद् अनुच्छविकैर् अकष्टशब्दतया । प्रातीत्याद् औपयिकैः प्रतीतार्थतया चार्थोपगमनात् । याथार्हात् प्रतिरूपैर् विनेयानुरूपतया । नैर्याण्यात् प्रदक्षिणैर् निर्वाणाधिकारतया । आनुकूल्यान् निपकस्याङ्गसंभारैः Óaik«asyÃryëÂÃÇgamÃrgÃnukÆlyÃt | व्यञ्जनसंपच् चैषा विज्ञेया सर्वथाग्रसत्वानां । षष्ट्यङ्गी साचिन्त्या घोषो ऽनन्तस् तु सुगतानां ॥ AMsa_12.9 ॥ षष्ट्यङ्गी साचिन्त्या या गुह्यकाधिपतिनिर्देशे बुद्धस्य षष्ट्याकारा वाग् निर्दिष्टा । पुनर् अपरं शान्तमते तथागतस्य षष्ट्याकारोपेता वाग् निश्चरति स्निग्धा च मृदुका च मनोज्ञा च मनोरमा च शुद्धा चेति विस्तरः । तत्र (##) स्निग्धा सत्वधातुकुशलमूलोपस्तम्भिकत्वात् । मृदुका दुष्ट एव धर्मे सुखसंस्पर्शत्वात् । मनोज्ञा स्वर्थत्वात् । मनोरमा सुव्यञ्जनत्वात् । शुद्धा निरुत्तरलोकोत्तरपृष्ठलब्धत्वात् । विमला सर्वक्लेशानुशयवासनाविसंयुक्तत्वात् । प्रभास्वरा प्रतीतपदव्यञ्जनत्वात् । वल्गुः सर्वतीर्थ्यकुमतिदृष्टिविघातबलगुणयुक्तत्वात् । श्रवणीया प्रतिपत्तिनैर्याणिकत्वात् । अनन्ता सर्वपरप्रवादिभिर् अनाछेद्यत्वात् । कला रञ्जिकत्वात् । विनीता रागादिप्रतिपक्षत्वात् । अकर्कशा शिक्षाप्रज्ञप्तिसुखोपायत्वात् । अपरुषा तद्व्यतिक्रमसंपन्निःसरणोपदेशकत्वात् । सुविनीता यानत्रयनयोपदेशिकत्वात् । कर्णसुखा विक्षेपप्रतिपक्षत्वात् । कायप्रह्लादनकरी समाध्यावाहकत्वात् । चित्ताउद्विल्यकरी विपश्यनाप्रामोद्यावाहफलकत्वात् । हृदयसंतुष्टिकरी संशयच्छेदिकत्वात् । प्रीतिसुखसंजननी मिथ्यानिश्चयापकर्षिकत्वात् । निःपरिदाहा प्रतिपत्तावविप्रतिसारत्वात् । आज्ञेया संपन्नश्रुतमयज्ञानाश्रयत्वात् । विज्ञेया संपन्नचिन्तामयज्ञानाश्रयत्वात् । विष्पष्टा अनाचार्यमुष्टिधर्मविहितत्वात् । प्रेमणीया 'नुप्राप्तस्वक-अर्थानां प्रेमकरत्वात् । अभिनन्दनीया 'ननुप्राप्तस्वकार्थानां स्पृहणीयत्वात् । आज्ञापनीया अचिन्त्यधर्मसम्यग्दर्शिकत्वात् । विज्ञापनीया 'चिन्त्यधर्मसम्यग्देशिकत्वात् । युक्ता प्रमाणाविरुद्धत्वात् । सहिता यथार्हविनेयदेशिकत्वात् । पुनरुक्तदोषजहा अवन्ध्यत्वात् । सिंहस्वरवेगा सर्वतीर्थ्यसंत्रासकत्वात् । नागस्वरशब्दा उदारत्वात् । मेघस्वरघोषा गम्भीरत्वात् । नागेन्द्ररुता आदेयत्वात् । किन्नरसंगीतिघोषा मधुरत्वात् । कलविङ्कस्वररुतरविता 'भीक्ष्णभङ्गरत्वात् । ब्रह्मस्वररुतरविता दूरंगमत्वात् । जीवंजीवकस्वररुतरविता सर्वसिद्धिपूर्वंगमनङ्गलत्वात् । देवेन्द्रमधुरनिर्घोषा अनतिक्रमणीयत्वात् । दुन्दुभिस्वरा सर्वमारप्रत्यर्थिकविजयपूर्वंगमत्वात् । अनुन्नता स्तुत्यसंक्लिष्टत्वात् । अनवनता निन्दाऽसंक्लिष्टत्वात् । सर्वशब्दानुप्रविष्टा सर्वव्याकरणसर्वाकारलक्षणानुप्रविष्टत्वात् । अपशब्दविगता स्मृतिसंप्रमोषे तदनिश्चरणत्वात् । अविकला विनेयकृत्यसर्वकालप्रत्युपस्थितत्वात् । अलीना लाभसत्कारानिश्रितत्वात् । अदीना सावद्यापगतत्वात् । प्रमुदिता अखेदित्वात् । प्रसृता सर्वविद्यास्थानकौशल्यानुगतत्वात् । अखिला सत्वानां तत्सकलार्थसंपादकत्वात् । सरिता प्रबन्धानुपच्छिन्नत्वात् । ललिता विचित्राकारप्रत्युपस्थानत्वात् । सर्वस्वरपूरणी एकस्वरनैकशब्दविज्ञप्तिप्रत्युपस्थापनत्वात् । सर्वसत्वेन्द्रियसंतोषणी एकानेकार्थविज्ञप्तिप्रत्युपस्थानत्वात् । अनिन्दिता यथाप्रतिज्ञत्वात् । अचञ्चला आगमितकालप्रयुक्तत्वात् । अचपला अत्वरमाणविहितत्वात् । सर्वपर्षदनुरविता दूरान्तिकपर्षत्तुल्यश्रवणत्वात् । (##) सर्वाकारवरोपेतो सर्वलौकिकार्थदृष्टान्तधर्मपरिणामिकत्वात् । देशनामाहात्म्ये चत्वारः श्लोकाः । वाचा पदैः सुयुक्तैर् अनुदेशविभागसंशयच्छेदैः । बहुलीकारानुगता ह्य् उद्धटितविपञ्चितज्ञेषु ॥ AMsa_12.10 ॥ आख्याति वाचा । प्रज्ञापयति पदैः सुयुक्तैः । प्रस्थापयति विभाजयति विवृणोति यथाक्रममुद्देशविभागसंशयच्छेदैः । उत्तानीकरोति उत्तानीकरणं बहुलीकारानुगता देशना निश्चयबलाधानर्थं । देशयत्य् उद्घटितज्ञेषु । संप्रकाशयति विपञ्चितज्ञेषु । शुद्धा त्रिमण्डलेन हितेयं देशना हि बुद्धानां । दोषैर् विवर्जिता पुनर् अष्टभिर् एषैव विज्ञेया ॥ AMsa_12.11 ॥ शुद्धा त्रिमण्डलेनेति । येन च देशयति वाचा पदैश् च । यथा चोद्देशादिप्रकारैः । येषु चोद्घटितविपञ्चितज्ञेषु । एषैव च देशना पुनर् अष्टदोषविवर्जिता वेदितव्या यथाक्रमं । कौशीद्यम् अनवबोधो ह्य् अवकाशस्याकृतिर् ह्य् अनीतत्वम् । संदेहस्याच्छेदस् तद्विगमस्यादृढीकरणम् ॥ AMsa_12.12 ॥ ते पुनर् अष्टौ दोषाः कौशीद्यम् अनवसंबोधः अवकाशस्याकरणं अनीतार्थत्वं संदेहस्याच्छेदना तद्विगमस्यादृढीकरणं निश्चयस्येत्य् अर्थः । खेदो ऽथ मत्सरित्वं दोषा ह्य् एते मता कथायां हि । तदभावाद् बुद्धानां निरुत्तरा देशना भवति ॥ AMsa_12.13 ॥ खेदो येनाभीक्ष्णं न देशयेत् । मत्सरित्वं चाकृत्स्नप्रकाशन्ता । अर्थसंपत्तौ श्लोकद्वयं । कल्याणो धर्मो ऽयं हेतुत्वाद् भक्तितुष्टिबुद्धीनां । द्विविधार्थः सुग्राह्यश् चतुर्गुणब्रह्मचर्यवदः ॥ AMsa_12.14 ॥ परैर् असाधारणयोगकेवलं त्रिधातुकक्लेशविहानिपूरकम् । स्वभावशुद्धं मलशुद्धितश् च तच् चतुर्गुणब्रह्मविचर्यम् इष्यते ॥ AMsa_12.15 ॥ (##) चतुर्गुणब्रह्मचर्यसंप्रकाशको धर्मः । आदिमध्यपर्यवसानकल्याणो यथाक्रमं श्रुतचिन्ताभावनाभिर् भक्तितुष्टिबुद्धिहेतुत्वात् । तत्र भक्तिर् अधिमुक्तिः संप्रत्ययः तुष्टिः प्रामोद्यं युक्तिनिध्यानाच् छक्यप्राप्तितां विदित्वा । बुद्धिः समाहितचित्तस्य यथाभूतज्ञानं । द्विविधार्थ इत्यतः स्वर्थः संवृत्तिपरमार्थसत्ययोगात् । सुग्राह्य इत्यतः सुव्यञ्जनः प्रतीतपदव्यञ्जनत्वात् । चतुर्गुणं ब्रह्मचर्यं । केवलं परैर् असाधारणत्वात् परिपूर्णं त्रिधातुक्लेशप्रहाणपरिपूरणात् । परिशुद्धं स्वभावविशुद्धितो ऽनास्रवत्वात् । पर्यवदातं मलविशुद्धितः संतानविशुद्ध्या क्षीणास्रवाणां । अभिसंधिविभागे श्लोकद्वयं । अवतारणसंधिश् च संधिर् लक्षणतो ऽपरः । प्रतिपक्षाभिसंधिश् च संधिः परिणताव् अपि ॥ AMsa_12.16 ॥ श्रावकेषु स्वभावेषु दोषाणां विनये तथा । अभिधानस्य गाम्भीर्ये संधिर् एष चतुर्विधः ॥ AMsa_12.17 ॥ असारे सारमतयो विपर्यासे च सुस्थिताः । क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुक्तमां ॥ AMsa_12.17* || || इति ॥ चतुर्विधो ऽभिसंधिर्देशनायां बुद्धस्य वेदितव्यः । अवतारणाभिसंधिर् लक्षणाभिसंधिः प्रतिपक्षाभिसंधिः परिणामन-अभिसंधिश्च । तत्रावतारणाभिसंधिः श्रावकेषु द्रष्टव्यः । शासनावतारणार्थम् अनुत्त्रासाय रूपाद्यस्तित्वदेशनात् । लक्षणाभिसंधिस् त्रिषु परिकल्पितादिस्व् अभावेषु द्रष्टव्यो निःस्वभावानुत्पन्नादिसर्वधर्मदेशनात् । प्रतिपक्षाभिसंधिर् दोषाणां विनये द्रष्टव्यो yathëÂÃvaraïapratipak«ÃgrayÃnasaæbhëÃnuÓaæse गाथाद्वयं वक्ष्यति । परिणामनाभिसंधिर् अभिधानगाम्भीर्ये द्रष्टव्यो यथाह । असारे सारतयो विपर्यासेच सुखिताः । क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिम् उत्तमां ॥ इति अयम् अत्राभिसंधिः । असारे सारमतय इत्य् अविक्षेपे येषां सारबुद्धिः प्रधानबुद्धिर्विक्षेपो हि विसारश् चेतसः । विपर्यासे च सुस्थिता इति नित्यसुखशुच्यात्मग्राहविपर्ययेणानित्यादिके विपर्यासे सुस्थिता अपरिहाणितः । क्लेशेन च स संक्लिष्टा इति दीर्घदुष्करव्यायाम् अश्रमेणात्यर्थं परिक्लिष्टाः । अभिप्रायविभागे श्लोकः । समता 'र्थान्तरे ज्ञेयस् तथा कालान्तरे पुनः । पुद्गलस्याशये चैव अभिप्रायश् चतुर्विधः ॥ AMsa_12.18 ॥ (##) चतुर्विधो ऽभिप्रायः । सतताभिप्रायो यद् आह । अहम् एव स तस्मिन् समये विपश्वी सम्यक्संबुद्धो ऽभूवम् इत्य् अविशिष्टधर्मकायत्वात् । अर्थान्तराभिप्रायो यद् आह । निःस्वभावाः सर्वधर्मा अनुत्पन्ना इत्य् एवम् आदि अयथारुतार्थत्वात् कालान्तराभिप्रायो यदाह । ये सुखावत्यां प्राणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति कालान्तरेणेत्य् अभिप्रायः । पुद्गलाशयाभिप्रायो यत् तद् एव कुशलमूलं कस्यचित् प्रशंसते कस्यचिद् विगर्हते ऽल्पमात्रसंतुष्टस्य वैपुल्यसंग्रहात् महायानसूत्रान्तसानुशंसं गाथाद्वयम् उपादायाह । बुद्धे धर्मे ऽवज्ञा कौशीद्यं तुष्टिर् अल्पमात्रेण । रागे माने चरितं कौकृतं चानियतभेदः ॥ AMsa_12.19 ॥ सत्वानाम् आवरणं तत्प्रतिपक्षो ऽग्रयान् asaæbhëà । सर्वान्तरायदोषप्रहाणम् एषां ततो भवति ॥ AMsa_12.20 ॥ यो ग्रन्थतो ऽर्थतो वा गाथाद्वयधारणे प्रयुज्येत । स हि दशविधमनुशंसं लभते सत्वोत्तमो धीमान् ॥ AMsa_12.21 ॥ कृत्स्नां च धातुपुष्टिं प्रामोद्यं चोत्तमं मरणकाले । जन्म च यथाभिकामं जातिस्मरतां च सर्वत्र ॥ AMsa_12.22 ॥ बुद्धैश् च समवधानं तेभ्यः श्रवणं तथाग्रयान् अस्य । अधिमुक्तिं सह बुद्ध्या द्वयमुखताम् आशुबोधिं च ॥ AMsa_12.23 ॥ बुद्धे धर्मे ऽवज्ञेति पञ्च गाथाः । तत्रानियतभेदो बोधिसत्वानाम् अनियतानां महायानद्भेदः । अग्रयान् asaæbhëà या महायानदेशना । बुद्धे ऽवज्ञावरणस्य pratipak«asaæbhëà | अहम् एव स तेन कालेन विपश्वी सम्यक्संबुद्धो ऽभूवम् इति । धर्मे ऽवज्ञावरणस्य pratipak«asaæbhëà | इयतो गंगानदीवालिकासमानबुद्धान् पर्युपास्य महायाने ऽवबोध उत्पद्यत इति । कौशीद्यावरणस्य pratipak«asaæbhëà | ये सुखावत्यां प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति । विमलचन्द्रप्रभस्य च तथागतस्य नामधेयग्रहणमात्रेण नियतो भवत्य् उनत्तरायां सम्यक्संबोधाव् इति । अल्पमात्रसंतुष्ट्यावरस्य pratipak«asaæbhëà | यत्र भगवान् क्वचिद् दानादि विवर्णयति अन्यत्र वर्णितवान् । रागचरितस्य चावरणस्य pratipak«asaæbhëà | यत्र भगवान् बुद्धक्षेत्रविभूतिं वर्णयति । मानचरितस्यावरणस्य pratipak«asaæbhëà | यत्र भगवान् कस्यचिद् बुद्धस्याधिकां संपत्तिं वर्णयति । कौकृत्यावरणस्य (##) pratipak«asaæbhëà | ये बुद्धबोधिसत्वेष्व् अकारं करिष्यन्ति ते सर्वे स्वर्गोपगा भविष्यन्तीति । अनियतभेदस्यावरणस्य pratipak«asaæbhëà | महाश्रावकाणां बुद्धत्वे व्याकरणदेशना एकयानदेशना च । कृत्स्नधातुपुष्टिः सर्वमहायानाधिष्ठानाय धातुपुष्टिस् तदावरणविगमात् सर्वत्र महायाने ऽधिमुक्तिलाभतः । द्वयमुखता समाधिमुखता धारणीमुखता च । दृष्टे धर्मे द्विविधो ऽनुशंसः सांपरायिके ऽष्टविधः क्रमेणोत्तराउत्तरविशेषलाभाद् वेदितव्यः । देशनानुशंसे श्लोकः । इति सुगतिरखेदवान् कृपालुः प्रथितयशाः सुविधिज्ञताम् उपेतः । भवति सुकथिको हि बोधिसत्वस् तपति जने कथितैर् यथैव सूर्यः ॥ AMsa_12.24 ॥ पञ्चभिः कारणैः सुकथिकत्वं । सूर्यवत् प्रतपनं चानुशंसः । लोकावर्जनतो बहुमतत्वात् । पञ्च कारणानि सुकथिकत्वस्य येनाविपरीतं दर्शयति अभीक्ष्णं निरामिषचित्त आदेयवाक्यविनेयानुरूपं च । महायानसूत्रालंकारे देशनाधिकारो द्वादशः CHAPITRE XIII त्रयोदशो ऽधिकारः प्रतिपत्तिविभागे ष श्लोकाः । द्वेधा नैरात्म्यम् आज्ञाय धीमान् पुद्गलधर्मयोः । द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्येत त्रयेण हि ॥ AMsa_13.1 ॥ यथार्थम् आज्ञाय धर्ममाज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नो ऽनुधर्मचारी तत्संदर्शयति । तत्र द्विधा पुद्गलधर्मनैरात्म्यज्ञानं ग्राह्यग्राहकाभावतः । द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्यं त्रयं । अभावे च शून्यतासमाधिः परिकल्पितस्य स्वभावस्य । भावे चाप्रणिहितानिमित्तौ परतन्त्रनिष्पन्नयोः स्वभावयोः । (##) एतत् समाधित्रयं लौकिकं न मिथ्यात्वं लोकोत्तरज्ञानावाहनात् । न सम्यक्त्वम् अलोकोत्तरत्वात् । अर्थज्ञः सर्वधर्माणां वेत्ति कोलसमानतां । श्रुततुष्टिप्रहाणाय धर्मज्ञस् तेन कथ्यते ॥ AMsa_13.2 ॥ एवम् अर्थज्ञः सर्वधर्माणां सूत्रादीनां कोलोपमतां जानाति । श्रुतमात्रसंतुष्टिप्रहाणाय तेन धर्मज्ञो भवति । पार्थग्जनेन ज्ञानेन प्रतिविध्य द्वयं तथा । तज्ज्ञानपरिनिष्पत्ताव् अनुधर्मं प्रपद्यते ॥ AMsa_13.3 ॥ एतेन द्विविधेन पार्थग्जनेनार्थधर्मज्ञानेन द्वयं नैरात्म्यभावं प्रतिविध्य यथाक्रमं तस्य ज्ञानस्य परिनिष्पत्त्यर्थं प्रतिपद्यते । एवम् अनुधर्मं प्रतिपद्यते । ततो ज्ञानं स लभते लोकोत्तरमनुत्तरं । आदिभूमौ समं सर्वैर् बोधिसत्वैस् तदात्मभिः ॥ AMsa_13.4 ॥ ततो ज्ञानं स लभते लोकोत्तरमनुत्तरम् इति । विशिष्टतरयानाभावात् । आदिभूमौ प्रमुदितायां भूमौ समं सर्वैर् बोधिसत्वैस् तदात्मभिर् इति तद्भूमिकैर् एवं सामीचीप्रतिपन्नो भवति तद्भूमिकबोधिसत्वसमतया । कृत्वा दर्शनज्ञेयानां हेयानां क्लेशानां सर्वसंक्षयम् । ज्ञेयावरणज्ञानाय हानाय भवनायां प्रयुज्यते ॥ AMsa_13.5 ॥ श्लोको गतार्थः । व्यवस्थानाविकल्पेन ज्ञानेन सहचारिणा । अनुधर्मं चरत्य् एवं परिशिष्टासु भूमिषु ॥ AMsa_13.6 ॥ शेषेणानुधर्मचारित्वं दर्शयति । व्यवस्थानाविकल्पेनाति भूमिव्यवस्थानज्ञानेनाविकल्पेन (##) च । सहचारिणेत्य् अनुसंबद्धचारिणा अन्योन्यनैरन्तर्येण । एतेन श्लोकद्वयेनानुधर्मचारित्वं दर्शितं । प्रतिपत्ताव् अप्रमादक्रियायां चत्वारः श्लोकाः । सुलाभो ऽथ स्वधिष्ठानः सुभूमिः सुसहायकः । सुयोगो गुणवान् देशो यत्र धीमान् प्रपद्यते ॥ AMsa_13.7 ॥ चतुर्भिश् चक्रैर् अप्रमादक्रियां दर्शयति प्रतिरूपदेशवासादिभिः । तत्रानेन श्लोकेन प्रतिरूपदेशवासं दर्शयति । सुलाभश् चीवरपिण्डपातादीनां जीवितपरिष्काराणाम् अकृच्छेन लाभात् । स्वधिष्ठानो दुर्जनैर् दस्युप्रभृतिभिर् अनधिष्ठितत्वात् । सुभूमिर् आरोग्यभूमित्वात् । सुसहायकः सभागशीलदृष्टिसहायकत्वात् । सुयोगो दिवाल्पाकीर्णाभिलापकत्वात् रात्रौ चाल्पशब्दादिकत्वात् । बहुश्रुतो दृष्टसत्यो वाग्मी समनुकम्पकः । अखिन्नो बोधिसत्वश् च ज्ञेयः सत्पुरूषो महान् ॥ AMsa_13.8 ॥ अनेन द्वितीयेन सत्पुरुषं दर्शयति । आगमाधिगमवाक्करणनिरामिषचित्ताकिलासित्वगुणयोगात् । स्वालम्बना सुसंभारा सुसंस्तब्धा सुभावनैव देशिता । सुनिर्याणप्रयोगा चात्मसम्यक्प्रधानता ॥ AMsa_13.9 ॥ अनेन तृतीयेन योनिशोमनस्कारसंगृहीतामात्मनः सम्यक्प्रणिधानतां दर्शयति । सद्धर्मालम्बनतया सुसंभृतसंभारतया शमथादिनिमित्तानां कालेन कालं भावनातया अल्पमात्रासंतुष्टितया सत्युत्तरकरणीये सातत्यसत्कृत्यप्रयोगतया च । रतेः क्षणोपपत्तेश् च आरोग्यस्यापि कारणं । समाधेर् विचयस्यापि पूर्वे हि कृतपुण्यता ॥ AMsa_13.10 ॥ अनेन चतुर्थेन पूर्वकृतपुण्यतां पञ्चविधेन हेतुत्वेन दर्शयति । रतिहेतुत्वेन यतः प्रतिरूपदशवासे ऽभिरमते । क्षणौपपत्तिहेतुत्वेन यतः सत्पुरुषायाश्रयं (##) लभते । आरोग्यसमाधिप्रज्ञाहेतुत्वेन च यत आत्मनः सम्यक्प्रणिधानं संपद्यते । क्लेशत एव क्लेशनिःसरणे श्लोकास् त्रयः । धर्मधातुविनिर्मुक्तो यस्माद् धर्मो न विद्यते । तस्माद् रागादयस् तेषां बुद्धैर् निःसरणं मताः ॥ AMsa_13.11 ॥ यद् उक्तं भगवता । नाहम् अन्यत्र रागाद् रागस्य निःसरणं वदाम्य् एवं द्वेषान् मोहाद् इति । तत्राभिसंधिं दर्शयति । यस्माद् धर्मधातुविनिर्मुक्तो धर्मो नास्ति धर्मताव्यतिरेकेण धर्माभावात् । तस्माद् रागादिधर्मतापि रागाद्याख्यां लभते स च निःसरणं रागादीनाम् इत्य् एवं तत्राभिसंधिर् वेदितव्यः । धर्मधातुविनिर्मुक्तो यस्माद् धर्मो न विद्यते । तस्मात् संक्लेशनिर्देशे स संविद् धीमतां मतः ॥ AMsa_13.12 ॥ यद् उक्तं । अविद्या च बोधिश् चैकम् इति । तत्रापि सक्लेशनिर्देशे स एवाभिसंधिः । अविद्या बोधिधर्मता स्यात् तद् उपचारात् । यतस् तान् एव रागादीन् योनिशः प्रतिपद्यते । ततो विमुच्यते तेभ्यस् तेनैषां निःसृतिस् ततः ॥ AMsa_13.13 ॥ तान् एव रागादीन् योनिशः प्रतिपद्यमानस् तेभ्यो विमुच्यते तस्मात् परिज्ञातास् त एव तेषां निःसरणं भवतीत्य् अयम् अत्राभिसंधिः । श्रावकप्रत्येकबुद्धमनसिकारपरिवर्जने श्लोकद्वयं । न खलु जिनसुतानां बाधकं दुःखमुग्रं नरकभवनवासैः सत्वहेतोः कथंचित् । शमभवगुणदोषप्रेरिता हीनयाने विविधशुभविकल्पा बाधका धीमतां तु ॥ AMsa_13.14 ॥ न खलु नरकवासो धीमतां सर्वकालं विमलविपुलबोधेरन्तरायं करोति । स्वहितपरमशीतस् त्वन्ययाने विकल्पः परमसुखविहारे ऽप्यन्तरायं करोति ॥ AMsa_13.15 ॥ (##) अनयोः श्लोकयोर् एकस्य द्वितीयः साधकः । उभौ गतार्थो । निःस्वभावताप्रकृतिपरिशुद्धित्रासप्रतिषेधे चत्वारः श्लोकाः । धर्माभावोपलब्धिश् च निःसंक्लेशविशुद्धिता । मायादिसदृशी ज्ञेया आकाशसदृशी तथा ॥ AMsa_13.16 ॥ यथैव चित्रे विधिवद्विचित्रिते नतोन्नतं नस्ति च दृश्यते ऽथ च । अभूतकल्पे ऽपि तथैव सर्वथा द्वयं सदा नस्ति च दृश्यते ऽथे च ॥ AMsa_13.17 ॥ यथैव तोये लुतिटिते प्रसादिते न जायते सा पुनर् अच्छतान्यतः । मलापकर्षस् तु स तत्र केवलः स्वचित्तशुद्धौ विधिर् एष एव हि ॥ AMsa_13.18 ॥ मतं च चित्तं प्रकृतिप्रभास्वरं सदा तदागन्तुकदोषदूषितं । न धर्मताचित्तमृते ऽन्यचेतसः प्रभास्वरत्वं प्रकृतौ विधीयते ॥ AMsa_13.19 ॥ धर्माभावश् च धर्मोपलब्धिश् चेति त्रासस्थानं निःसंक्लेशता च धर्मधातोः प्रकृत्या विशुद्धता च पश्चाद् इति त्रासस्थानं बालानां । तद्यथाक्रमं मायादिसादृश्येनाकाशसादृश्येन च प्रसाधयंस् ततस् त्रासं प्रतिषेधयति । तथा चित्रे नतोन्नतसादृश्येन लुतितप्रसादिततोयसादृश्येन च यथाक्रमं । चतुर्थेन श्लोकेन तोयसाधर्म्यं चित्ते प्रतिपादयति । यथा तोयं प्रकृत्या प्रसन्नम् आगन्तुकेन तु कालुष्येण लुतितं भवत्य् एवं चित्तं प्रकृत्या प्रभास्वरं मतम् आगन्तुकैस् तु दोषैर् दूषितम् इति । न च धर्मताचित्ताद् ऋते ऽन्यस्य चेतसः परतन्त्रलक्षणस्य प्रकृतिप्रभास्वरत्वं विधीयते । तस्माच् चित्ततथतैवात्र चित्तं वेदितव्यं । रागजापत्तिप्रतिषेधे चत्वारः श्लोकाः । बोधिसत्वस्य सत्वेषु प्रेम मज्जगतं महत् । यथैकपुत्रके तस्मात् सदा हितकरं मतम् ॥ AMsa_13.20 ॥ सत्वेषु हितकारित्वान् नैत्य् आपत्तिं स रागजां । द्वेषो विरुद्यते त्वस्य सर्वसत्वेषु सत्पथा ॥ AMsa_13.21 ॥ यथा कपोती स्वसुतातिवत्सला स्वभावकांस् तान् उपगुह्य तिष्ठति । तथाविधायं प्रतिघो विरुध्यते सुतेषु तद्वत् सकृपे ऽपि देहिषु ॥ AMsa_13.22 ॥ मैत्री यतः प्रतिघचित्तम् अतो विरुद्धं शान्तिर् यतो व्यसनचित्तम् अतो विरुद्धं । (##) अर्थो यतो निकृतिचित्तम् अतो विरुद्धं ल्हादो यतः प्रतिभयं न च ततो विरुद्धं ॥ AMsa_13.23 ॥ यत् सत्वेषु बोधिसत्वस्य प्रेम सो ऽच रागो ऽभिप्रेतस् तत्कृताम् आपत्तिं तेषां प्रतिषेधयति । सत्वहितक्रियाहेतुत्वात् । कपोतीम् उदाहरति तद्बहुरागत्वात् अपत्यस्नेहाधिमात्रतया सकृपे बोधिसत्वे देहिषु सत्वेषु प्रतिघो विरुध्यते । बोधिसत्वानां सत्वेषु मैत्री भवति व्यसनशान्तिः अर्थदानं ह्लादश् च प्रीत्युत्पादात् । यत इमे मैत्र्यादयस् तत एव प्रतिघचित्तं विरुद्धं । तत्पूर्वकाणि च व्यसनचित्तादीनि । प्रतिपत्तिभेदे पञ्च श्लोकाः । यथातुरः सुभैषज्ये संसारे प्रतिपद्यते । आतुरे च यथा वैद्यः सत्वेषु प्रतिपद्यते ॥ AMsa_13.24 ॥ अनिष्पन्ने यथा चेटे स्वात्मनि प्रतिपद्यते । वणिग्यथा पुनः पुण्ये कामेषु प्रतिपद्यते ॥ AMsa_13.25 ॥ यथैव रजको वस्त्रे कर्मणे प्रतिपद्यते । पिता यथा सुते बाले सत्वाहेठे प्रपद्यते ॥ AMsa_13.26 ॥ अग्न्यर्थी वाधरारण्यां सातत्ये प्रतिपद्यते । वैश्वासिको वानिष्पन्ने अधिचित्ते प्रपद्यते ॥ AMsa_13.27 ॥ मायाकार इव ज्ञेये प्रज्ञया प्रतिपद्यते । प्रतिपत्तिर्यथा यस्मिन् बोधिसत्वस्य सा मता ॥ AMsa_13.28 ॥ यथा यस्मिन् प्रतिपद्यते तद् अभिद्योतयति । यथेति सुभैषज्यादिष्व् इवातुरादयः । यत्रेति संसारादिषु प्रतिसंख्याय संसारनिषेवणात् । कारुण्येन क्लेशातुरसत्वापरित्यागात् । स्वप्रणिहितत्वचित्तकरणात् । दानादिपारमिताभिश् च यथाक्रमं भोगवृद्धिनयनात् । कायादिकर्मपरिशोधनात् । सत्वापकाराकोपात् । कुशलभावनानिरन्तराभियोगात् । समाध्यनास्वादनात् । ज्ञेयाविपर्यासाच् च । प्रतिपत्तित्रिमण्डलपरिशुद्धौ श्लोकः । इति सततम् उदारयुक्तवीर्यो द्वयपरिपाचनशोधने सुयुक्तः । परमविमलनिर्विकल्पबुद्ध्या व्रजति स सिद्धिम् अनुत्तमां क्रमेण ॥ AMsa_13.29 ॥ (##) इति निर्विकल्पेन धर्मनैरात्म्यज्ञानेन प्रतिपत्तुः प्रतिपत्तव्यस्य प्रतिपत्तेश् चाविकल्पना त्रिमण्डलपरिशुद्धिर् वेदितव्या । द्वयपरिपाचनशोधनेषु युक्त इति सत्वानाम् आत्मनश् च । महायानसूत्रालंकारे प्रतिपत्त्यधिकारस् त्रयोदशः CHAPITRE XIV चतुर्दशो ऽधिकारः अववादानुशासनीविभागे श्लोका एकपञ्चाशत् । कल्पासंख्येयनिर्यातो ह्य् अधिमुक्तिं विवर्धयन् । संपूर्णः कुशलैर् धर्मैः सागरो वारिभिर्यथा ॥ AMsa_14.1 ॥ अधिमुक्तिं विवर्धयन्न् इत्य् अधिमात्रावस्थानयनात् । शेषं गतार्थः । तथा संभृतसंभारो ह्य् आदिशुद्धौ जिनात्मजः । सुविज्ञः कल्पचित्तश् च भावनायां प्रयुज्यते ॥ AMsa_14.2 ॥ आदिशुद्धो बोधिसत्वसंवरपरिशोधनान् महायाने दृष्टिऋज्जुकरणाच् चाविपरीतार्थग्रहणतः । सुविज्ञो बहुश्रुतत्वात् । कल्पचित्तो विनिवरणत्वात् । धर्मस्रोतसि बुद्धेभ्यो ऽववादं लभते तदा । विपुलं शमथज्ञानवैपुल्यगमनाय हि ॥ AMsa_14.3 ॥ श्लोको गतार्थः । ततः सूत्रादिके धर्मे सो ऽद्वयार्थविभावके । सूत्रादिनाम्नि बन्धीयाच् चित्तं प्रथमतो यतिः ॥ AMsa_14.4 ॥ ततः पदप्रभेदेषु विचरेद् अनुपूर्वशः । विचारयेत् तदर्थांश् च प्रत्यात्मयोनिशश् च सः ॥ AMsa_14.5 ॥ अवधृत्य च तान् अर्थान् धर्मे संकलयेत् पुनः । ततः कुर्यात् समाशस्तिं तदर्थाधिगमाय सः ॥ AMsa_14.6 ॥ (##) सूत्रगेयादिके धर्मे यत्सूत्रादिनाम दशभूमिकम् इत्य् एवमादि तत्र चित्तं प्रथमतो बध्नीयात् । एभिस् त्रिभिः श्लोकैः ष चित्तान्य् उपदिष्टानि । मूलचित्तम् अनुचरचित्तं विचारणाचित्तम् अवधारणाचित्तं संकलनचित्तम् आशास्तिचित्तं च । तत्र मूलचित्तं यत्सूत्रादीनां धर्माणां नामालम्बनं । अववादं श्रुत्वा स्वयं वा कल्पयित्वा । तद्यथा 'नित्यं दुःखं शून्यम् अनात्म्यं च योनिशो न चेत्य् आदि । अनुचरचित्तं येन सूत्रादीनां नामत आलम्बितानां पदप्रभेदम् अनुगच्छति । विचारणाचित्तं येनार्थं व्यञ्जनं च विचारयति । तत्रार्थं चतुर्भिर् आकारैर् विचारयति गणनया तुलनया मीमांसया प्रत्यवेक्षणया च । तत्र गणना संग्रहणं तद्यथा रूपं दशायतनान्य् एकस्य च प्रदेशो वेदना षड् वेदनाकाया इत्य् एवम् आदि । तुलना संख्यावतो धर्मस्य शमलक्षग्रहणम् अनाध्यारोपान् अपवादतः । मीमांसा प्रमाणपरीक्षा । प्रत्यवेक्षणा । गणिततुलितमीमांसितस्यार्थस्यावलोकनं । व्यञ्जनं द्वाभ्याम् आकाराभ्यां विचारयति । सार्थतथा च समस्तानां व्यञ्जनानां निरर्थतया च व्यस्तानां । अवधारणाचित्तं येन यथानुचरितं विचारितं वा तन्निमित्तम् अवधारयति । संकलनचित्तं तद्यथा विचारितम् अर्थं मूलचित्ते संक्षिप्य परिपिण्डिताकारं वर्तते । आशास्तिचित्तं यदर्थं प्रयुक्तो भवति समा तत्परिपूर्यर्थं वा श्रामण्यफलार्थं वा भूमिप्रवेशार्थं वा विशेषगमनार्थं वा तच्छन्दसहगतं वर्तते । चित्तम् एव ह्य् आलम्बनप्रतिभासं वर्तते न चित्ताद् अन्यद् आलम्बनम् अस्तीति जानतो वा चित्तमात्रम् अजानतो वा चित्तम् एवालम्बनं नान्यत् । इति षड्विधं चित्तम् आलम्बनं व्यवस्थाप्यते । एषेत प्रत्यवेक्षेत मनोजल्पैः प्रबन्धतः । निर्जल्पैकरसैश् चापि मनस्कारैर् विचारयेत् ॥ AMsa_14.7 ॥ ज्ञेयः शमथमार्गो ऽस्य धर्मनाम च पिण्डितं । ज्ञेयो विपश्यनामार्गस् तदर्थानां विचारणा ॥ AMsa_14.8 ॥ युगनद्धश् च विज्ञेयो मार्गस् तत्पिण्डितं पुनः । लीनं चित्तस्य गृह्णीयाद् उद्धतं शमयेत् पुनः ॥ AMsa_14.9 ॥ शमप्राप्तम् उपेक्षेत तस्मिन्न् आलम्बने पुनः । सातत्येनाथ सत्कृत्य सर्वस्मिन् योजयेत् पुनः ॥ AMsa_14.10 ॥ एभिश् चतुर्भिः श्लोकैर् एकादश मनस्कारा उपदिष्टाः । सवितर्कः सविचारः । अवितर्को विचारमात्रः । अवितर्को ऽविचारः । शमथमनस्कारः । विपश्यनामनस्कारः । (##) युगनद्धमनस्कारः । शमथनिमित्तमनस्कारः । उपेक्षानिमित्तमनस्कारः । सातत्यमनस्कारः । सत्कृत्यमनस्कारश् च । निबध्यालम्बने चित्तं तत्प्रवेधं न विक्षिपेत् । अवगम्याशु विक्षेपं तस्मिन् प्रतिहरेत् पुनः ॥ AMsa_14.11 ॥ प्रत्यात्मं संक्षिपेच् चित्तम् उपर्य् उपरि बुद्धिमान् । ततश् च रमयेच् चित्तं समाधौ गुणदर्शनात् ॥ AMsa_14.12 ॥ अरतिं शमयेत् तस्मिन् विक्षेपदोषदर्शनात् । अभिध्या दौर्मनस्यादीन् व्युत्थितान् शमयेत् तथा ॥ AMsa_14.13 ॥ ततश् च साभिसंस्कारां चित्ते स्वरसवाहितां । लभेतानभिसंस्कारान्रां तदभ्यासात् पुनर् यतिः ॥ AMsa_14.14 ॥ एभिश् चतुर्भिः श्लोकैर् नवाकारया चित्तस्थित्या स्थित्युपाय उपदिष्टः । चित्तं स्थापयति संस्थापयति अवस्थापयति उपस्थापयति दमयति शमयति व्युपशमयत्य् एकोतीकरोति चित्तं समादधातीति नवाकाराः । ततः स तनुकां लब्ध्वा प्रश्रब्धिं कायचेतसोः । विज्ञेयः समनस्कारः पुनस् तान्स् तां स विवर्धयन् ॥ AMsa_14.15 ॥ वृद्धिदूरंगमत्वेन मौली स लभते स्थितिं । तां शोधयन्न् अभिज्ञार्थम् एति कर्मण्यतां परां ॥ AMsa_14.16 ॥ ध्याने ऽभिज्ञाभिनिर्हाराल् लोकधातून् स गच्छति । पूजार्थम् अप्रमेयाणां बुद्धायां श्रवणाय च ॥ AMsa_14.17 ॥ अप्रमेयान् उपास्यासौ बुद्धान् कल्पैर् अमेयगैः । कर्मण्यतां पराम् एति चेतसस् तदुपासनात् ॥ AMsa_14.18 ॥ एति कर्मण्यतां परां ध्याने इति संबन्धनीयं । कल्पैर् अमेयगैर् इत्य् अप्रमेयसंख्यागतैः । शेषम् एषां श्लोकानां गतार्थं । ततो ऽनुशंसान् लभते पञ्च शुद्धैः स पूर्वगान् । विशुद्धिभाजनत्वं च ततो याति निरुत्तरं ॥ AMsa_14.19 ॥ कृत्स्नादौ स्वल्पदौष्ठुल्य कायो हि द्रवते ऽस्य प्रतिक्षणं । आपूर्यते च प्रश्रब्ध्या कायचित्तं समन्ततः ॥ AMsa_14.20 ॥ अपरिच्छिन्नम् आभासं धर्माणां वेत्ति सर्वतः । अकल्पितानि संशुद्धौ निमित्तानि प्रपश्यति ॥ AMsa_14.21 ॥ प्रपूरौ च विशुद्धौ च धर्मकायस्य सर्वथा । करोति सततं धीमान् एवं हेतुपरिग्रहं ॥ AMsa_14.22 ॥ (##) ततः शुद्धेः पूर्वंगमान् पञ्चानुशंसान् लभते । शुद्धेर् इति शुद्ध्याशयभूमेः । तेषां च लाभाद्विशुद्धिभाजनत्वं प्राप्नोति । निरुत्तरं यानानन्तर्यात् । प्रपूरौ च विशुद्धौ च धर्मकायस्येति दशम्यां भूमौ परिपूरि र्बुद्धभूमौ विशुद्धिः । एतेषां पञ्चानाम् अनुशंसानां त्रयः शमथपक्षा द्वौ विपश्यनापक्षौ वेदितव्यौ । अतो यावल् लौकिकः समुदागमः । ततश् चासौ तथाभूतो बोधिसत्वः समाहितः । मनोजल्पाद् विनिर्मुक्तान् सर्वार्थान् न प्रपश्यति ॥ AMsa_14.23 ॥ धर्मलोकस्य वृद्ध्यर्थं वीर्यम् आरभते दृढं । धर्मालोकविवृध्द्या च चित्तमात्रे ऽवतिष्ठते ॥ AMsa_14.24 ॥ सर्वार्थप्रतिभासत्वं ततश् चित्ते प्रपश्यति । प्रहीनो ग्राह्यनिविक्षेपस् तदा तस्य भवत्य् असौ ॥ AMsa_14.25 ॥ ततो ग्राहकविक्षेपः केवलो ऽस्यावशिष्यते । आनन्तर्यसमाधिं च स्पृशत्य् आशु तदा पुनः ॥ AMsa_14.26 ॥ अत ऊर्ध्वं निर्वेधभागीयानि । तथाभूतो बोधिसत्वः समाहितचित्तो मनोजल्पाद् विनिर्मुक्तान् सर्वधर्मान् न पश्यति स्वलक्षणसामान्यलक्षणाख्यान् मनोजल्पमात्रम् एव ख्याति । सास्योष्मगतावस्था । अयं स आलोको यम् अधिकृत्योक्तं क्षारनद्याम् । आलोक इति धर्मनिध्यानक्षान्तेर् एतद् अधिवचनम् इति । स तस्यैव धर्मालोकस्य विवृद्ध्यर्थम् आस्थितक्रियया दृढं वीर्यम् आरभते । सास्य मूर्धावस्था धर्मालोकविवृद्ध्या च चित्तमात्रे ऽवतिष्ठते । चित्तम् एतद् इति प्रतिवेधात् । ततश् चित्त एव सर्वार्थप्रतिभासत्वं पश्यति । न चित्ताद् अन्यम् अर्थं । तदा चास्य ग्राह्यविक्षेपः प्रहीनो भवति । ग्राहकविक्षेपः केवलो ऽवशिष्यते । सास्य क्षान्त्यवस्था । तदा च क्षिप्रम् आनन्तर्यसमाधिं स्पृशति । सास्य लौकिकाग्रधर्मावस्था । केन कारणेन स आनन्तर्य उच्यते । यतो ग्राहकविक्षेपो हीयते तदनन्तरं । ज्ञेयान्य् उष्मगतादीनि एतानि हि यथाक्रमं ॥ AMsa_14.27 ॥ इत्य् एतान्य् उष्मगतादीनि निर्वेधभागीयानि । द्वयग्राहविसंयुक्तं लोकोत्तरम् अनुत्तरं । निर्विकल्पं मलापेतं ज्ञानं स लभते पुनः ॥ AMsa_14.28 ॥ (##) अतः परेण दर्शनमार्गावस्था । द्वयग्राहविसंयुक्तं ग्राह्यग्राहग्राहकग्राहविसंयोगात् । अनुत्तरं यानानन्तर्येण । निर्विकल्पं ग्राह्यग्राहकविकल्पविसंयोगात् । मलापेतं दर्शनज्ञेयक्लेशप्रहाणात् । एतेन विरजो विगतमलम् इत्य् उक्तं भवति । सास्याश्रयपरावृत्तिः प्रथमा भूमिर् इष्यते । अमेयैश् चास्य सा कल्पैः सुविशुद्धिं निगच्छति ॥ AMsa_14.29 ॥ श्लोको गतार्थः । धर्मधातोश् च समतां प्रतिविध्य पुनस् तदा । सर्वसत्वेषु लभते सदात्मसमचित्ततां ॥ AMsa_14.30 ॥ निरात्मतायां दुःखार्थे कृत्ये निःप्रतिकर्मणि । सत्वेषु समचित्तो ऽसौ यथान्ये ऽपि जिनात्मजाः ॥ AMsa_14.31 ॥ धर्मनैरात्म्येन च धर्मसमतां प्रतिविध्य सर्वसत्वेषु सदा आत्मसमचित्ततां प्रतिलभते । पञ्चविधया समतया । नैरात्म्यसमतया दुःखसमतया स्वपरसंतानेषु नैरात्म्यदुःखतयोर् अविशेषात् । कृत्यसमतया स्वपरदुःखप्रहाणकामतासामान्यात् । निष्प्रतिकारसमतया । आत्मन इव परतः प्रतिकारानभिनन्दनात् । तदन्यबोधिसत्वसमतया च यथा तैर् अभिसमितं तथाभिसमयात् । त्रैधातुकात्मसंस्कारानभूतपरिकल्पतः । ज्ञानेन सुविशुद्धेन अद्वयार्थेन पश्यति ॥ AMsa_14.32 ॥ स त्रैधातुकात्मसंस्कारान् अभूतपरिकल्पनामात्रान् पश्यति । सुविशुद्धेन ज्ञानेन लोकोत्तरत्वात् । तदभावस्य भावं च विमुक्तं दृष्टिहायिभिः । लब्ध्वा दर्शनमार्गो हि तदा तेन निरूच्यते ॥ AMsa_14.33 ॥ तस्य ग्राह्यग्राहकाभावस्य भावं धर्मधातून् दर्शनप्रहातव्यैः क्लेशैर् विमुक्तं पश्यति । अभावशून्यतां ज्ञात्वा तथा भावस्य शून्यतां । प्रकृत्या शून्यतां ज्ञात्वा शून्यज्ञ इति कथ्यते ॥ AMsa_14.34 ॥ (##) स च बोधिसत्वः शून्यज्ञ इत्य् उच्यते । त्रिविधिशून्यताज्ञानात् । अभावशून्यता परिकल्पितः स्वभावः स्वेन लक्षणेनाभावात् । तथा भावस्य शून्यता परतन्त्रस्य स हि न तथाभावो यथा कल्प्यते स्वेन लक्षणेन भावः । प्रकृतिशून्यता परिनिष्पन्नः स्वभावः शून्यतास्वभावत्वात् । अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः । अभूतपरिकल्पश् च तदप्रणिहितस्य हि ॥ AMsa_14.35 ॥ अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः । अभूतपरिकल्पस् तदप्रणिधानस्य पदम् आलम्बनम् इत्य् अर्थः । तेन दर्शनमार्गेण सह लाभः सदा मतः । सर्वेषां बोधिपक्षाणां विचित्राणां जिनात्मजे ॥ AMsa_14.36 ॥ तेन दर्शनमार्गेण सह बोधिसत्वस्य सर्वेषां बोधिपक्षाणां धर्माणां लाभो वेदितव्यः स्मृत्युपस्थानादीनां । संस्कारमात्रं जगद् एत्य बुद्ध्या निरात्मकं du÷khivirƬhimÃtraæ | विहाय यानर्थमयात्मदृष्टिः महात्मदृष्टिं श्रयते महार्थां ॥ AMsa_14.37 ॥ विनात्मदृष्ट्या य इहात्मदृष्टिर् विनापि दुःखेन सुदुःखितश् च । सर्वार्थकर्ता न च कारकाङ्क्षी यथात्मनः स्वात्महितानि कृत्वा ॥ AMsa_14.38 ॥ यो मुक्तचित्तः परया विमुक्त्या बद्धश् च gìhÃyatabandhanena | दुःखस्य पर्यन्तम् अपश्यमानः प्रयुज्यते चैव करोति चैव ॥ AMsa_14.39 ॥ स्वं दुःखम् उद्वोढुम् इहासमर्थो लोकः कुतः पिण्डितम् अन्यदुःखं । जन्मैकम् आलोकयते गतं त्वचिन्तो विपर्ययात् तस्य तु बोधिसत्वः ॥ AMsa_14.40 ॥ यत्प्रेम या वत्सलता प्रयोगः सत्वेष्व् अखेदश् च जिनात्मजानां । आश्चर्यम् एतत् परमं भवेषु न चैव सत्वात्मसमान् अभावात् ॥ AMsa_14.41 ॥ एभिः पञ्चभिः श्लोकैर् दर्शनमार्गलाभिनो बोधिसत्वस्य माहात्म्योद्भावनं । अनर्थमयात्मदृष्टिर् या क्लिष्टा सत्कायदृष्टिः । महात्मदृष्टिर् इति महार्था या सर्वसत्वेष्व् आत्मसमचित्तलाभात्मदृष्टिः । सा हि सर्वसत्वार्थक्रियाहेतुत्वात् महार्था । विनात्मदृष्ट्या अनर्थमय्यात्मदृष्टिर् महार्था या विनापि दुःखेन स्वसंतानजेन सुदुःखिता सर्वसत्वसंतानजेन । यो विमुक्तचित्तो दर्शनप्रहातव्येभ्यः परया विमुक्त्यानुत्तरेण यानेन । बद्धश् च gìhÃyatabandhanena सर्वसत्वसांन्तानिंकेन (##) दुःखस्य पर्यन्तं न पश्यति स्वधातोर् अनन्तत्वाद् आकाशवत् प्रयुज्यते च दुःखस्यान्तक्रियायै सत्वानां करोति चैव ताम् अप्रमेयाणां सत्वानां । विपर्ययात् तस्य तु बोधिसत्वः स हि संपिण्डितसर्वसत्वदुःखं यावल् लोकगतम् उद्वोढुं समर्थः । या सत्वेषु बोधिसत्वस्य प्रियता या च हितसुखैषिता यश् च तदर्थं प्रयोगो यश् चित्तप्रयुक्तस्याखेद एतत् सर्वम् आश्चर्यं परमं लोकेषु । न चैवाश्चर्यं सत्वानाम् आत्मसमानत्वात् । ततो ऽसौ भावनामार्गे परिशिष्टासु भूमिषु । ज्ञानस्य द्विविधस्येह भावनायै प्रयुज्यते ॥ AMsa_14.42 ॥ निविर्कल्पं च तज्ज्ञानं बुद्धधर्मविशोधकं । अन्यद् यथाव्यवस्थानं सत्वानां परिपाचकं ॥ AMsa_14.43 ॥ भावनायाश् च निर्याणं द्वयसंख्येयसमाप्तितः । पश्चिमां भावनाम् एत्य बोधिसत्वौ 'भिषिक्तकः ॥ AMsa_14.44 ॥ वज्रोपमं समाधानं विकल्पाभेद्यम् एत्य च । निष्ठाश्रयपरावृत्तिं सर्वावरणनिर्मलां ॥ AMsa_14.45 ॥ सर्वाकारज्ञतां चैव लभते ऽनुत्तरं पदं । यत्र स्थः सर्वसत्वानां हिताय प्रतिपद्यते ॥ AMsa_14.46 ॥ एभिर् भावनामार्गः परिदीपितः । द्विविधं ज्ञानं । निर्विकल्पं च येनात्मनो बुद्धधर्मां विशोधयति । यथाव्यवस्थानं च लोकोत्तरपृष्ठलब्धं लौकिकं येन सत्वान् परिपाचयति । असंख्येयद्वयस्य समाप्तौ पश्चिमां भावनाम् आगम्यावसानगताम् अभिषिक्तो वज्रोपमं समाधिं लभते । विकल्पानुशयाभेद्यार्थेन वज्रोपमः । ततो निष्ठागताम् आश्रयपरावृत्तिं लभते सर्वक्लेशज्ञेयावरणनिर्मलां । सर्वाकारज्ञतां चानुत्तरपदं यत्रस्थो यावत् संसारम् अभिसंबोधिनिर्वाणसंदर्शनादिभिः सत्वानां हिताय प्रतिपद्यते । कथं तथा दुर्लभदर्शने मुनौ भवेन् महार्थं न हि नित्यदर्शनं । भृशं समाप्यायितचेतसः सदा प्रसादवेगैर् असमश्रवोद्भवैः ॥ AMsa_14.47 ॥ अप्रचोद्यमानः सततं च संमुखं तथागतैर् धर्मसुमुखे व्यवस्थितः । निगृह्य केशेष्व् इव दोषगह्वरात् निकृष्य बोधौ स बलान् निवेश्यते ॥ AMsa_14.48 ॥ स सर्वलोकं सुविशुद्धदर्शनैर् अकल्पबोधैर् अभिभूय सर्वथा । महान्धकारं विधमय्य भासते जगन्महादित्य इवात्युदारतः ॥ AMsa_14.49 ॥ (##) एभिस् त्रिभिः श्लोकैर् अववादमाहात्म्यं दर्शयति । यो हि धर्ममुखश्रोतस्य् अववादं लभते तस्य नित्यं बुद्धदर्शनं भवति । ततश् चासमं धर्मश्रवणं । यतो ऽस्यात्यर्थं प्रसादः प्रसादवेगैर् आप्यायितचेतसस् तन्नित्यदर्शनं बुद्धानां महार्थं भवति । शेषं गतार्थं । बुद्धाः सम्यक्प्रशंसां विदधति सततं स्वार्थसम्यक्प्रयुक्ते निन्दाम् ईर्ष्याप्रयुक्ते स्थितिविचयपरे चान्तरायानुकूलान् । धर्मान् सर्वप्रकारान् विधिवद् इह जिना दर्शयन्त्य् अग्रसत्वे यान् वर्ज्यासेव्य योगे भवति विपुलता सौगते शासने ऽस्मिम् ॥ AMsa_14.50 ॥ चतुर्विधाम् अनुशासनीम् एतेन श्लोकेन दर्शयति । अधिशीलम् अधिकृत्य सम्यक्स्वार्थप्रयुक्ते बोधिसत्वे प्रशंसाविधानतः । अधिचित्तम् अधिप्रज्ञं चाधिकृत्य स्थितिविचयपरे तदन्तरायाणां तदनुकूलानां च सर्वप्रकाराणां धर्माणां देशनतः । यान् वर्ज्यासेव्येत्य् अन्तरायान् अनुकूलांश् च यथाक्रमं । योग इति शमथविपश्यनाभावनायां । इति सततशुभाचयप्रपूर्णः सुविपुलम् एत्य स चेतसः समाधिं । मुनिसततमहाववादलब्धो भवति गुणार्णवपारगो ऽग्रसत्वः ॥ AMsa_14.51 ॥ निगमश्लोको गतार्थः । महायानसूत्रालंकारे अववादानुशासन्यधिकारश् चतुर्दशः CHAPITRE XV पञ्चदशो ऽधिकारः उद्दानम् अधिमुक्तेर् बहुलता धर्मपर्येष्टिदेशने । प्रतिपत्तिस् तथा सम्यगववादानुशासनं ॥ AMsa_15.1 ॥ उपायसहितकर्मविभागे चत्वारः श्लोकाः । यथा प्रतिष्ठा वनदेहिपर्वतप्रवाहिनीनां पृथिवी समन्ततः । तथैव दानादिशुभस्य सर्वतो बुधेषु कर्म त्रिविधं निरुच्यते ॥ AMsa_15.2 ॥ (##) अनेन श्लोकेन समुत्थानोपायं दर्शयति । सर्वप्रकारस्य दानादिशुभस्य पारमिताबोधिपक्षादिकस्य कर्मत्रयसमुत्थितत्वात् । बुधेष्व् इति बोधिसत्वेषु । वनादिग्रहणम् उपभोज्यास्थिरस्थिरवस्तुनिदर्शनार्थं । सुदुष्करैः कर्मभिरुद्यतात्मानां विचित्ररूपैर् बहुकल्पनिर्गतैः । न कायवाक्चित्तमयस्य कर्मणो जिनात्मजानां भवतीह संनतिः ॥ AMsa_15.3 ॥ यथा विषाच् छस्त्रमहाशनाद् रिपोर् निवारयेद् आत्महितः स्वम् आश्रयं । निहीनयानाद् विविधाज् जिनात्मजो निवारयेत् कर्म तथा त्रयात्मकं ॥ AMsa_15.4 ॥ आभ्यां श्लोकाभ्यां व्युत्थानोपायं दर्शयति । महायानखेदान्ययानपातव्युत्थानाद् यथाक्रमं । संनतिः खेद इत्य् अर्थः । विषादिसाधर्म्यं हीनयानप्रतिसंयुक्तस्य कर्मणो हीनयानचित्तपरिणामनात् महायाने कुशलमूलसमुच्छेदनात् अनुत्पन्नकुशलमूलानुत्पादाय । उत्पन्नकुशलमूलस्य ध्वंसनात् । बुद्धत्वसंपत्प्राप्तिविबन्धनाच् च । न कर्मिणः कर्म न कर्मणः क्रियां सदाविकल्पः समुदीक्षते त्रिधा । ततो ऽस्य तत्कर्म विशुद्धिपारगं भवत्य् अनन्तं तदुपायसंग्रहात् ॥ AMsa_15.5 ॥ अनेन श्लोकेन चतुर्थेन विशुद्ध्युपायं कर्मणो दर्शयति । मण्डलपरिशुद्धितः कर्तृकर्मक्रियाणाम् अनुपलम्भात् । अनन्तम् इत्य् अक्षयं । महायानसूत्रालंकारे उपायसहितकर्माधिकारः पञ्चदशः CHAPITRE XVI षोडशो ऽधिकारः पारमिताप्रभेदसंग्रहे उद्दानश्लोकः । सांख्याथ तल्लक्षणम् आनुपूर्वी निरुक्तिर् अभ्यासगुणश् च तासां । प्रभेदनं संग्रहणं विपक्षो ज्ञेयो गुणो ऽन्योन्यविनिश्चयश् च ॥ AMsa_16.1 ॥ संख्याविभागे ष श्लोकाः । भोगात्मभावसंपत्परिचारारम्भसंपदभ्युदयः । क्लेशावशगत्वम् अपि च कृत्येषु सदाविपर्यासः ॥ AMsa_16.2 ॥ (##) इति प्रथमः । तत्र चतसृभिः पारमिताभिश् चतुर्विधो ऽभ्युदयः । दानेन भोगसंपत् । शीलेनात्मभावसंपत् । क्षान्त्या परिचारसंपत् । तथा हि तदासेवनाद् आयत्याद् बहुजनसुप्रियो भवति । वीर्येणारम्भसंपत् सर्वकर्मान्तसंपत्तितः । पञ्चम्या क्लेशावशगत्वं ध्यानेन क्लेशविष्कम्भनात् । षष्ट्या कृत्येष्व् अविपर्यासः सर्वकार्ययथाभूतपरिज्ञानात् । इत्य् अभ्युदयः तत्र चासंक्लेशमविपरीतकृत्यारम्भं चाधिकृत्य ष पारमिता व्यवस्थिताः । सत्वार्थेषु सुयुक्तस् त्यागानुपघातमर्षणैः कुरुते । सनिदानस्थितिमुक्त्या आत्मार्थं सर्वथा चरति ॥ AMsa_16.3 ॥ इति द्वितीयः । सत्वार्थेषु सम्यक्प्रयुक्तो बोधिसत्वस् तिसृभिर् दानशीलक्षान्तिपारमिताभिर् यथाक्रमं त्यागेनानुपघातेनाउपघातमर्षणेन च सत्वार्थं कुरुते । तिसृभिः सनिदानतया चित्तस्थित्या विमुक्त्या च सर्वप्रकारम् आत्मार्थं चरति । वीर्यं निश्रित्य यथाक्रमं ध्यानप्रज्ञाभ्यासमाहितस्य चित्तस्य समवधानात् समाहितस्य मोचनात् । इति परार्थम् आत्मार्थं चारभ्य ष पारमिताः । अविघातैर् अविहेठैर् विहेठसंमर्षणैः क्रियाखेदैः । आवर्जनैः सुलपितैः परार्थ आत्मार्थ एतस्मात् ॥ AMsa_16.4 ॥ इति तृतीयः । दानादिभिर्बोधिसत्वस्य सकलः परार्थो भवति । यथाक्रम परेषाम् उपकरणाविघातै । अविहेठैः विहेठनामर्षणैः । साहाय्यक्रियास्वखेदैः ऋद्ध्यादिप्रभावावर्जनैः subhëitasulapitaiÓ च संशयच्छेदनात् । एतस्मात् परार्थात् बोधिसत्वस्यात्मार्थो भवति । परकार्यस्वकार्यत्वान् महाबोधिप्राप्तितश् च । इति सकलपरार्थाधिकारात् ष पारमिताः । भोगेषु चानभिरतिस् तीव्रा गुरुताद्वये अखेदश् च । योगश् च निर्विकल्पः समस् तम् इदम् उत्तमं यानं ॥ AMsa_16.5 ॥ इति चतुर्थः । दानेन बोधिसत्वस्य भोगेष्व् अभिरतिर् निरपेक्षत्वात् । शीलसमादानेन बोधिसत्वशिक्षासु तीव्रा गुरुता । क्षान्त्या वीर्येण चाखेदो द्वये यथाक्रमं दुःखे च सत्वासत्वकृते कुशलप्रयोगे च । ध्यानप्रज्ञायां निर्विकल्पो (##) योगः शमथविपश्यनासंगृहीतः । एतावच् च समस्तमहायानसंग्रहाधिकारात् ष पारमिताः । विषयेष्व् असक्तिमार्गस् तदाप्तिविक्षेपसंयमेष्व् अपरः । सत्वाविसृजनवर्धन आवरणविशोधनेष्व् अपरः ॥ AMsa_16.6 ॥ इति पञ्चमः । तत्र दानं विषयेष्व् असक्तिमार्गस् त्यागाभ्यासेन तत्सक्तिविगमात् । शीलं तदाप्तिविक्षेपसंयमेषु भिक्षुसंवरस्थस्य विषयाप्राप्तये सर्वकर्मान्तविक्षेपाणाम् अप्रवृत्तेः । क्षान्तिः सत्वानुत्सर्गे सर्वोपकारदुःखानुद्वेगात् । वीर्यं कुशलविवर्धन आरब्धवीर्यस्य तद्वद्धिगमनात् । ध्यानं प्रज्ञा चावरणविशोधनेषु मार्गस् ताभ्यां क्लेशज्ञेयावरणविशोधनात् । मार्ग इत्य् उपायः । एवं सर्वकारमार्गाधिकारात् ष पारमिताः । शिक्षात्रयम् अधिकृत्य च षड् पारमिता जिनैः समाख्याताः । आद्या तिस्रो द्वेधा अन्त्यद्वयतस् तिसृष्व् एका ॥ AMsa_16.7 ॥ इति षष्ठः । तत्राद्या अधिशीलं शिक्षा तिस्रः पारमिताः ससंभारसपरिवारग्रहणात् । दानेन हि भोगनिरपेक्षः शीलं समादत्ते समात्तं च क्षान्त्या रक्षत्य् आक्रुष्टाप्रत्याक्रोशनादिभिः । द्विधेत्य् अधिचित्तम् अधिप्रज्ञं च शिक्षा सा अन्तेन द्वयेन संगृहीता यथाक्रमं ध्यानेन प्रज्ञया च । तिसृष्व् अपि शिक्षास्व् एका वीर्यपारमिता वेदितव्या । सर्वासां वीर्यसहायत्वात् । लक्षणविभागे श्लोकाः ष | दानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकम् अपि सत्वविपाचकं त्रेधा ॥ AMsa_16.8 ॥ बोधिसत्वानां दानं चतुर्विधलक्षणं । विपक्षहीनं तात्पर्यस्य प्रहीणत्वात् । निर्विकल्पज्ञानसहगतं धर्मनैरात्म्यप्रतिवेधयोगात् सर्वेच्छापरिपूरकं यो यद् इच्छति तस्मै तस्य दानात् । सत्वपरिपाचकं त्रेधा दानेन सत्वान् संगृह्य त्रिषु यानेषु यथाभव्यनियोजनात् । शीलं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकम् अपि सत्वविपाचकं त्रेधा ॥ AMsa_16.9 ॥ क्षान्तिर्विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा ॥ AMsa_16.10 ॥ (##) वीर्यं विपक्षहीनं ज्ञानेन गतं च निविकल्पेन । सर्वेच्छापरिपूरकम् अपि सत्वाविपाचकं त्रेधा ॥ AMsa_16.11 ॥ ध्यानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकम् अपि सत्वविपाचकं त्रेधा ॥ AMsa_16.12 ॥ प्रज्ञा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा ॥ AMsa_16.13 ॥ यथा दानलक्षणं चतुर्विधम् एवं शीलादीनां वेदितव्यं । एषां तु विपक्षा दौःशील्यं क्रोधः कौशीद्यं विक्षेपो दौष्प्रज्ञ्यं यथाक्रमं । सर्वेच्छापरिपूरकत्वं शीलादिभिः परेषां सर्वकायवाक्संयमापराधमर्षणसाहाय्यमनोरथसंशयच्छेदनेच्छापरिपूरणात् । सत्वपरिपाचकत्वं शीलादिभिर् आवर्ज्य त्रिषु यानेषु परिपाचनात् । अनुक्रमविभागे श्लोकः । पूर्वोत्तरविश्रयतश् चोत्पत्तेस् तत्क्रमेण निर्देशः । हीनोत्कर्षस्थानाद् औदारिकसूक्ष्मतश् चापि ॥ AMsa_16.14 ॥ त्रिभिः कारणैस् तेषां दानादीनां क्रमेण निर्देशः । पूर्वसंनिश्रयेणोत्तरस्योत्पत्तेः । भोगनिरपेक्षो हि शीलं समात्ते शीलवान् क्षमो भवति क्षमावान् वीर्यम् आरभते आरब्धवीर्यः समाधिम् उत्पादयति समाहितचित्तो यथाभूतं प्रजानाति । पूर्वस्य च हीनत्वात् उत्तरस्योत्कर्षस्थानत्वात् । हीनं हि दानम् उत्कृष्टं शीलम् एवं यावद् धीनं ध्यानम् उत्कृष्टा प्रज्ञेति । पूर्वस्य चाउदारिकत्वाद् उत्तरस्य सूक्ष्मत्वात् । औदारिकं हि दानं सुप्रवेशत्वात् सुकरत्वाच् च । सूक्ष्मं शीलं ततो दुष्प्रवेशत्वाद् दुष्करत्वाच् च । एवं यावद् औदारिकं ध्यानं सूक्ष्मा प्रज्ञेति । निर्वचनविभागे श्लोकः । दारिद्यस्यापनयाच् छइत्यस्य च लम्भनात् क्षयात् क्रुद्धेः । वरयोगमनोधारणपरमाथज्ञानतश् चोक्तिः ॥ AMsa_16.15 ॥ दारिद्र्यम् अपनयतीति दानं । शैत्यं लम्भयतीति शीलं तद्वतो विषयनिमित्तक्लेशपरिदाहाभावात् क्षयः क्रुद्धेर् इति क्षान्तिस् तया क्रोधक्षयात् । वरेण योजयतीति (##) वीर्यं कुशलधर्मयोजनात् । धारयत्य् अध्यात्मं मन इति ध्यानं । परमार्थ जानात्य् अनयेति प्रज्ञा । भावनाविभागे श्लोकः । भावनोपधिम् आश्रित्य मनस्कारं तथाशयं । उपायं च विभुत्वं च सर्वासाम् एव कथ्यते ॥ AMsa_16.16 ॥ पञ्चविधा पारमिताभावना । उपधिसंनिश्रिता । तत्रोपधिसंनिश्रिता चतुराकारा हेतुसंनिश्रिता यो गोत्रबलेन पारमितासु प्रतिपत्त्यभ्यासः । विपाकसंनिश्रिता य आत्मभावसंपत्तिबलेन । प्रणिधानसंनिश्रिता यः पूर्वप्रणिधानबलेन । प्रतिसंख्यानसंनिश्रिता यः प्रज्ञाबलेन पारमितासु प्रतिपत्त्यभ्यासः । मनसिकारसंनिश्रिता पारमिताभावना चतुराकारा । अधिमुक्तिमनस्कारेण सर्वपारमिताप्रतिसंयुक्तं सूत्रान्तम् अधिमुच्यमानस्य । आस्वादनामनस्कारेण लब्धाः पारमिता आस्वादयतो गुणसंदर्शयोगेन । अनुमोदनामनस्कारेण सर्वलोकधातुषु सर्वसत्वानां दानादिकम् अनुमोदमानस्य । अभिनन्दनामनस्कारेणात्मनः सत्वानां चानागतं पारमिताविशेषम् अभिनन्दमानस्य । आशयसंनिश्रिता पारमिताभावना षडाकारा । अतृप्ताशयेन विपुलाशयेन मुदिता--आशयेन उपकाराशयेन निर्लेपाशयेन कल्याणाशयेन च । तत्र बोधिसत्वस्य दाने ऽतृप्ताशयो यद् बोधिसत्व एकसत्वस्यैकक्षणे गंगानदीवालुकासमान् लोकधातून् सप्तरत्नपरिपूर्णान् कृत्वा प्रतिपादयेत् । गंगानदीवालिकासमांश् चात्मभावान् । एवं च प्रतिक्षणं गंगानदीवालिकासमान् कल्पान् प्रतिपादयेत् । यथा चैकस्य सत्वस्यैवं यावान् सत्वधातुर् अनुत्तरायां सम्यक्संबोधौ परिपाचयितव्यस् तम् अनेन पर्यायेण प्रतिपादयेत् । अतृप्त एव बोधिसत्वस्य दानाशय इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दाने ऽतृप्ताशयः । न च बोधिसत्व एवंरूपां दानपरंपरां क्षणमात्रम् अपि हापयति । न विच्छिनत्त्या बोधिमण्डनिषदनाद् इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दाने विपुलाशय इति । मुदिततरश् च बोधिसत्वो भवति तान् सत्वान् दानेन तथानुगृह्णन् । न त्व् एव ते सत्वास् तेन दानेनानुगृह्यमाणा इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दाने मुदिताशयः । उपकारकतरांश् च स बोधिसत्वस् तान् सत्वान् आत्मनः समनुपश्यति । येषां तथा दानेनोपकरोति नात्मानं । तेषाम् अनुत्तरसम्यक्संबोध्युपस्तम्भताम् उपादाय इति । य एवंरूप आशयो ऽयं आशयः । न च बोधिसत्वः सत्वेषु तथा विपुलम् अपि दानमयं पुण्यम् अभिसंस्कृत्य प्रतिकारेण वा अर्थो भवति विपाकेन वा इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दानपारमिताभावनायां निर्लेपाशयः । यद्बोधिसत्वस् तथा विपुलस्यापि (##) दानस्कन्धस्य विपाकम् सत्वेष्व् अभिनन्दति नात्मनः । सर्वसत्वसाधारणं च कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दानपारमिताभावनायां कल्याणाशयः । तत्र बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायाम् अतृप्ताशयः । यद् बोधिसत्वो गंगानदीवालिकासमेष्व् आत्मभावेषु गंगानदीवालिकासमकल्पायुष्प्रमाणेषु सर्वाउपकरणनिरन्तरविघाती त्रिसाहस्रमहासाहस्रलोकधाताव् अग्निप्रतिपूर्णे चतुर्विधम् ईर्यापथं कल्पयन्न् एकं शीलपारमिताक्षणं यावत् प्रज्ञापारमिताक्षणं भावयेद् एतेन पर्यायेण यावांश् छीलस्कन्धो यावान् च प्रज्ञासकन्धो येनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते शीलस्कन्धं यावत् प्रज्ञास्कन्धं भावयेद् अतृप्त एव बोधिसत्वस्य शीलपारमिताभावनायाम् आशयो यावत् प्रज्ञापारमिताभावनायाम् आशय इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायाम् अतृप्ताशयो यावत् प्रज्ञापारमिताभावनायाम् आशयः । यद्बोधिसत्वास्तां शीलपारमिताभावनापरंपरां यावत् प्रज्ञापारमिताभावना परंपरामा बोधिमण्डनिषदनान् न स्रंसयति न विच्छिनत्ति इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां विपुलाशयः । मुदिततरश् च बोधिसत्वो भवति तया शीलपारमिताभावनया यावत् प्रज्ञापारमिताभावनया सत्वाननुगृह्लन् । न त्व् एव ते सत्वा अनुगृह्यमाणा इति । य एवंरूप आश्यो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां मुदिताशयः । उपकारकतरांश् च बोधिसत्वस्तान् सत्वानात्मनः समनुपश्यति । येषां तथा शीलपारमिताभावनया यावत् प्रज्ञापारमिताभावनया उपकरोति नात्मानं । तेषाम् अनुत्तरसम्यक्संबोध्युपस्तम्भताम् उपादाय इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायाम् उपकाराशयः । न च बोधिसत्वस्तथा विपुलम् अपि शीलपारमिताभावनामयं यावत् प्रज्ञापारमिताभावनामयं पुण्यम् अभिसंस्कृत्य प्रतिकारेण वार्थो भवति विपाकेन वा इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां निर्लेपाशयः । तत्र यद् बोधिसत्व एवं शीलपारमिताभावनामयस्य यावत् प्रज्ञापारमिताभावनामयपुण्यस्कन्धस्य विपाकं सत्वेष्व् एवाभिनन्दति नात्मनः । सर्वसत्वसाधारणं च कृत्वानुत्तरायां सम्यक्सम्बोधौ परिणामयतीति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां कल्याणाशयः । उपायसंनिश्रिता भावना त्र्याकारा । निर्विकल्पेन ज्ञानेन त्रिमण्डलपरिशुद्धिप्रत्यवेक्षणताम् उपादाय । तथा हि स उपायः सर्वमनसिकाराणाम् अभिनिष्पत्तये । विभुत्वसंनिश्रिता पारमिताभावना त्र्याकारा । कायविभुत्वतः । चर्याविभुत्वतः । देशनाविभुत्वतश् च । तत्र कायविभुत्वं (##) तथागते द्वौ कायौ द्रष्टव्यौ स्वाभाविकः सांभोगिकश् च । तत्र चर्याविभुत्वं नैर्माणिकः कायो द्रष्टव्यः । येन सर्वाकारां सर्वसत्वानां सहधार्मिकचर्यां दर्शयति । देशनाविभुत्वं षट्पारमितासर्वाकारदेशनायाम् अव्याघातः । प्रभेदसंग्रहे द्वादश श्लोकाः । दानादीनां प्रत्येकं षडर्थप्रभेदतः । षडर्थाः स्वभावहेतुफलकर्मयोगवृत्त्यर्थाः । तत्र दानप्रभेदे द्वौ श्लोकौ । प्रतिपादनम् अर्थस्य चेतना मूलनिश्चिता । भोगात्मभावसंपत्ती द्वयानुग्रहपूरकं ॥ AMsa_16.17 ॥ अमात्सर्ययुतं तच् च दृष्टधर्मामिषाभये । दानम् एव परिज्ञाय पण्डितः समुदानयेत् ॥ AMsa_16.18 ॥ अर्थप्रतिपादनं प्रतिग्राहकेषु दानस्य स्वभावः । अलोभादिसहजा चेतना हतुः । भोगसंपत्तिर् आत्मभावसंपत्तिश् चायुरादिसंगृहीता फलं पञ्चस्थानसूत्रवत् । स्वपरानुग्रहो महाबोधिसंभारपरिपूरिश् च कर्म । अमात्सर्ययोगो अमत्सरिषु वर्तते । दृष्टधर्मामिषाभयप्रदानप्रभेदेन चेति वृत्तिः । शीलप्रभेदे द्वौ श्लोकौ । षडङ्गशमभावान्तं सुगतिस्थितिदायकं । प्रतिष्ठाशान्तनिर्भीतं पुण्यसंभारसंयुतं ॥ AMsa_16.19 ॥ संकेतधर्मतालब्धं संवरस्थेषु विद्यते । शीलम् एवं परिज्ञाय पण्डितः समुदानयेत् ॥ AMsa_16.20 ॥ षडङ्गम् इति स्वभावः । षडङ्गीति शीलवान् विहरति यावत् समादाय शिक्षते शिक्षापदेष्व् इति । शमभावान्तम् इति हेतुः । निर्वाणाभिप्रायेण समादानात् । सुगतिस्थितिदायकम् इति फलं । शीलेन सुगतिगमनात् । अविप्रतिसारादिक्रमेण चित्तस्थितिलाभाच् च । प्रतिष्ठाशान्तनिर्भीतम् इति कर्म । शीलं हि सर्वगुणानां प्रतिष्ठा भवति । क्लेशपरिदाहशान्त्या च शान्तं । प्राणातिपातादिप्रत्ययानां (##) च भयावद्यवैराणाम् अप्रसवान् निर्भोतं । पुण्यसंभारसंयुतम् इति योगः सर्वकालं कायवाङ्मनस्कर्मसमावरणात् । संकेतधर्मतालब्धं संवरस्थेषु विद्यत इति वृत्तिस् तत्र संकेतलब्धं प्रातिमोक्षसंवरसंगृहीतं । धर्मताप्रतिलब्धं ध्यानानास्रवसंवरसंगृहीतम् एषास्य प्रभेदवृत्तिः त्रिविधेन प्रभेदेन वर्तनात् । संवरस्थेषु विद्यत इत्य् आचारवृत्तिः । क्षान्तिप्रभेदे द्वौ श्लोकौ । मर्षाधिवासनज्ञानं कारुण्याद् धर्मसंश्रयात् । पञ्चानुशंसम् आख्यातं द्वयोर् अर्थकरं च तत् ॥ AMsa_16.21 ॥ तपः प्राबल्यसंयुक्तं तेषु तत्त्रिविधं मतं । क्षान्तिम् एवं परिज्ञाय पण्डितः समुदानयेत् ॥ AMsa_16.22 ॥ मर्षाधिवासज्ञानम् इति त्रिविधियाः क्षान्तेः स्वभावः । अपकारमर्षणक्षान्तेर् मर्षणां मर्ष इति कृत्वा । दुःखाधिवासक्षान्तेर् धर्मनिध्यानक्षान्तेश् च यथाक्रमं । कारुण्याद् धर्मसंश्रयाद् इति हेतुः । धर्मसंश्रयः पुनः । शीलसमादानं श्रुतपर्यवाप्तिश् च । पञ्चानुशंसम् आख्यातम् इति फलं । यथोक्तं सूत्रे । पञ्चानुशंसाः क्षान्तौ । न वैरबहुलो भवति । न भेदबहुलो भवति । सुखसौमनस्य बहुलो भवति । अविप्रतिसारी कालं करोति । कायस्य न भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते इति । द्वयोर् अर्थकरं च तद् इति मर्षाधिवासनम् इत्य् अधिकृतं इदं कर्म । यथोक्तं । द्वयोर् अर्थं स कुरूते आत्मनश् च परस्य च । यः परं कुपितं ज्ञात्वा स्वयं तत्रोपशाम्यति ॥ इति ॥ तपःप्राबल्यसंयुक्तम् इति योगः । यथोक्तं । क्षान्तिः परमं तप इति । तेषु तद् इत्य् आधारवृत्तिः क्षमिषु तद्वृत्तेः । त्रिविधं मतम् इति प्रभेदवृत्तिस् त्रिविधक्षान्तिप्रभेदेन यथोक्तं प्राक् । वीर्यप्रभेदे द्वौ श्लोकौ । उत्साहः कुशले सम्यक् श्रद्धाच्छन्दप्रतिष्ठितः । स्मृत्यादिगुणवृद्धौ च संक्लेशप्रातिपक्षिकः ॥ AMsa_16.23 ॥ अलोभादिगुणोपेतस् तेषु सप्तविधश् च सः । वीर्यम् एव परिज्ञाय पण्डितः समुदानयेत ॥ AMsa_16.24 ॥ उत्साहः कुशले सम्यग् इति स्वभावः । कुशल इति तदन्यकृत्योत्साहव्युदासाथ सम्यग् इत्य् अन्यतीर्थिकमोक्षार्थोत्साहव्युदासार्थं । श्रद्धाच् छन्दप्रतिष्ठित इति हेतुः श्रद्दधानो ह्य् अतीव वीर्यम् आरभति । स्मृत्यादिगुणवृद्धाव् इति फलं । आरब्धवीर्यस्य (##) स्मृतिसमाध्यादिगुणोद्भवात् । संक्लेशप्रातिपक्षिक इति कर्म । यथोक्तं आरब्धवीर्यस् तु सुखं विहरत्य् अव्यवकीर्णः पापकैर् अकुशलैर् धर्मैर् इति । अलोभादिगुणोपेत इति योगः । तेष्व् इत्य् आरब्धवीर्येषु इयम् आधारवृत्तिः । सप्तविध इति प्रभेदवृत्तिः । स पुनर् अधिशीलादिशिक्षात्रये कायिकं चेतसिकं च सातत्येन सत्कृत्य च यद् वीर्यं । ध्यानप्रभेदे द्वौ श्लोकौ । स्थितिश् चेतस अध्यात्मं स्मृतिवीर्यप्रतिष्ठितं । सुखोपपत्तये ऽभिज्ञाविहारवशवर्तकम् ॥ AMsa_16.25 ॥ धर्माणां प्रमुखं तेषु विद्यते त्रिविधश् च सः । ध्यानम् एवं परिज्ञाय पण्डितः समुदानयेत् ॥ AMsa_16.26 ॥ स्थितिश् चेतस अध्यात्मम् इति स्वभावः । स्मृतिवीर्यप्रतिष्ठितम् इति हेतुः । आलम्बनासंप्रमोषे सति वीर्यं निश्रित्य समापत्त्यभिनिर्हारात् । सुखोपपत्तये इति फलं ध्यानस्याव्याबाधोपपत्तिफलत्वात् । अभिज्ञाविहारवशवर्तकम् इति कर्म । ध्यानेनाभिज्ञावशवर्तनात् । आर्यदिव्यब्राह्मविहारवशवर्तनाच् च । धर्माणां प्रमुखम् इति प्रामुख्येन योगः । यथोक्तं । समाधिप्रमुखाः सर्वधर्मा इति । तेषु विद्यत इति ध्यायिष्व् इयम् आधारवृत्तिः । त्रिविधश् च स इति सवितर्कः सविचारः अवितर्को विचारमात्रः । अवितर्को अविचारः । पुनः प्रीतिसहगतः । सातसहगतः । उपेक्षासहगतश् च । इयं प्रभेदवृत्तिः । प्रज्ञाप्रभेदे द्वौ श्लोकौ । सम्यक्प्रविचयो ज्ञेयः शसमाधानप्रतिष्ठितः । सुविमोक्षाय संक्लेशात् प्रज्ञाजीवसुदेशनः ॥ AMsa_16.27 ॥ धर्माणाम् उत्तरस् तेषु विद्यते त्रिविधश् च सः । प्रज्ञाम् एवं परिज्ञाय पण्डितः समुदानयेत् ॥ AMsa_16.28 ॥ सम्यक् प्रविचयो ज्ञेय इति स्वभावः । सम्यग् इति न मिथ्या ज्ञेय इति लौकिककृत्यसम्यक्प्रविचयव्युदासार्थं । समाधानप्रतिष्ठित इति हेतुः । समाहितचित्तो यथाभूतं प्रजानाति । यस्मात् सुविमोक्षाय संक्लेशाद् इति फलं । तेन हि संक्लेशात् सुविमोक्षो भवति । लौकिकहीनलोकोत्तरमहालोकोत्तरेण प्रविचयेन । प्रज्ञाजीवसुदेशन इति प्रज्ञाजीवः सुदेशना चास्य कर्म । तेन ह्य् अनुत्तरप्रज्ञा जीवकानां जीवति । सम्यग् धर्म देशयतीति । धर्माणाम् उत्तर इत्य् उत्तरत्वेन योगः । यथोक्तं । प्रज्ञोत्तराः सर्वधर्मा इति । तेषु विद्यते त्रिविधश् च स इति वृत्तिः । प्राज्ञेषु वर्तनात् त्रिविधेन च प्रभेदेन । लौकिको हीनलोकोत्तरो (##) महालोकोत्तरश् च । उक्तः प्रत्येकं दानादीनां षडर्थप्रभेदेन प्रभेदः । संग्रहविभागे श्लोकः । सर्वे शुक्ला धर्मा विक्षिप्तसमाहितोभया ज्ञेयाः । द्वाभ्यां द्वाभ्यां द्वाभ्यां पारमिताभ्यां परिगृहीताः ॥ AMsa_16.29 ॥ सर्वे शुक्ला धर्मा दानादिधर्माः । तत्र विक्षिप्ता द्वाभ्यां पारमिताभ्यां संगृहीताः प्रथमाभ्यां दानसमादानशीलयोर् असमाहितत्वात् । समाहिता द्वाभ्यां पश्चिमाभ्यां ध्यानयथाभूतप्रज्ञयोः समाहितत्वात् । उभये द्वाभ्यां क्षान्तिवीर्याभ्यां । तयोः समाहितासमाहितत्वात् । विपक्षविभागे श्लोकाः ष | न च सक्तं न च सक्तं न च सक्तं सक्तम् एव न च दानं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् ॥ AMsa_16.30 ॥ सप्तविधा सक्तिर् दानस्य विपक्षः । भोगसक्तिः विलम्बनशक्तिः तन्मात्रसंतुष्टिसक्तिः पक्षपातसक्तिः प्रतिकारसक्तिः विपाकसक्तिः । विपक्षसक्तिस्तु तद्विपक्षलाभानुशयासमुद्घातात् । विक्षेपसक्तिश् च । स पुनर् विक्षेपो द्विविधः । मनसिकारविक्षेपश् च हीनयानस्पृहणात् । विकल्पविक्षेपश् च दायकप्रतिग्राहकदानविकल्पनात् । अतः सप्तविधसक्तिमुक्तत्वात् सप्तकृत्वो दानस्यासक्तत्वम् उक्तं । न च सक्तं न च सक्तं न च सक्तं सक्तम् एव न च शीलं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् ॥ AMsa_16.31 ॥ न च सक्ता न च सक्ता न च सक्ता सक्तिका न क्षान्तिः । न च सक्ता न च सक्ता न च सक्ता बोधिसत्वानाम् ॥ AMsa_16.32 ॥ न च सक्तं न च सक्तं न च सक्तं सक्तम् एव च न वीर्यं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् ॥ AMsa_16.33 ॥ न च सक्तं न च सक्तं न च सक्तं सक्तम् एव न च ध्यानं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् ॥ AMsa_16.34 ॥ न च सक्ता न च सक्ता न च सक्ता सक्तिका न च प्रज्ञा । न च सक्ता न च सक्त न च सक्ता बोधिसत्वानाम् ॥ AMsa_16.35 ॥ (##) यथा दानासक्तिर् उक्ता एवं शीले यावत् प्रज्ञायां वेदितव्या । अत्र तु विशेषभोगसक्तिपरिवर्तेन दौःशील्याद्यासक्तिर् वेदितव्या विपक्षसक्तिस् तद्विपक्षानुशयासमुद्घातनात् । विकल्पविक्षेपश् च यथायोगं त्रिमण्डलपरिकल्पनात् । गुणविभागे त्रयोविंशतिः श्लोकाः । त्यक्तं बुद्धसुतैः स्वजीवितम् अपि प्राप्यार्थिनं सर्वदा कारुण्यात् परतो न च प्रतिकृतिर् नेष्टं फलं प्रार्थितं । दानेनैव च तेन सर्वजनता बोधित्रये रोपिता दानं ज्ञानपरिग्रहेण च पुनर् लोके ऽज्ञयं स्थापितम् ॥ AMsa_16.36 ॥ इति सुबोधः पदार्थः । आत्तं बुद्धसुतैर् यमोद्यममयं शीलत्रयं सर्वदा स्वर्गो नाभिमतः समेत्य च पुनः सक्तिर्न तत्राहिता । शीलेनैव च तेन सर्वजनता बोधित्रये रोपिता शीलं ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षयं स्थापितम् ॥ AMsa_16.37 ॥ त्रिविधं शीलं । संवरशीलं । कुशलधर्मसंग्राहकशीलं । सत्वार्थक्रियाशीलं च । एकात्मकं यमस्वभावं । द्वे उद्यमस्वभावे । क्षान्तं बुद्धसुतैः सुदुष्करमथो सर्वापकारं नृणां न स्वर्गार्थम् असशक्तिमतो न च भयान् नैवोपकारेक्षणात् । क्षान्त्यानुत्तरया च सर्वजनता बोधित्रये रोपिता क्षान्तिर् ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षया स्थापिता ॥ AMsa_16.38 ॥ इति । क्षान्त्यानुत्तरया चैति दुःखाधिवासनक्षान्त्या च परापकारमर्षणक्षान्त्या च यथाक्रमं । वीर्यं बुद्धसुतैः कृतं निरूपमं संनाहयोगात्मकं हन्तुं क्लेशगणं स्वतो ऽपि परतः प्राप्तुं च बोधिं परां । वीर्येणैव च तेन सर्वजनता बोधित्रये रोपिता वीर्यं ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षयं स्थापितम् ॥ AMsa_16.39 ॥ (##) इति । संनाहवीर्यं प्रयोगवीर्यं च । ध्यानं बुद्धसुतैः समाधिबहुलं संपादितं सर्वथा श्रेष्ठैर् ध्यानसुखैर् विहृत्य कृपया हीनापपत्तिः श्रिता । ध्यानेनैव च तेन सर्वजनता बोधित्रये रोपिता ध्यानं ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षयं स्थापितम् ॥ AMsa_16.40 ॥ इति । समाधिंबहुलम् इति अनन्तबोधिसत्वसमाधिसंगृहीतं । ज्ञातं बुद्धसुतैः सतत्वम् अखिलं ज्ञेयं च यत् सर्वथा सक्तिर् नैव च निर्वृतौ प्रजनिता बुद्धैः कुतः संवृतौ । ज्ञानेनैव च तेन सर्वजनता बोधित्रये रोपिता ज्ञानं सत्वपरिग्रहेण पुनर् लोके ऽक्षयं स्थापितम् ॥ AMsa_16.41 ॥ इति । सतत्वं परमार्थसंगृहीतं सामान्यलक्षणं पुद्गलधर्मनैरात्म्यं । ज्ञेयं च यत् सर्वथेत्य् अनन्तस्वसंकेतादिलक्षणभेदभिन्नं यद् अज्ञेयं । दानादीनां निर्विकल्पज्ञानपरिग्रहेणाक्षयत्वं निरुपधिशेषनिर्वाणे ऽपि तदक्षयात् । ज्ञानस्य पुनः सत्वपरिग्रहेण करुणया सत्वानाम् अपरित्यागात् । एषां पुनः षणां श्लोकानां पिण्डार्थः सप्तमेन श्लोकेन निर्दिष्टः । औदार्यानामिषत्वं च महार्थाक्षयतापि च । दानादीनां समस् तं हि ज्ञेयं गुणचतुष्टयम् ॥ AMsa_16.42 ॥ इति । तत्र दानादीनां प्रथमेन पादेनोदारता परिदीपिता । द्वितीयेन निरामिषता । तृतीयेन महार्थताः महतः सत्वार्थस्य संपादनात् । चतुर्थेनाक्षयता इत्य् एषां गुणचतुष्टयम् एभिः श्लोकैर् वेदितव्यं । दर्शनपूरणतुष्टिं याचनके ऽतुष्टिम् अपि समाशस्तिं । अभिभवति स तां दाता कृपालुराधिक्ययोगेन ॥ AMsa_16.43 ॥ याचनके हि जने दायकदर्शनात् ततश् च यथा-ईप्सितं लब्ध्वा मनोरथपरिपूरणाद्या तुष्टिर् उत्पद्यते । अतुष्टिश् चादर्शनाद् अपरिपूरणाच् च । आशास्तिश् च या तद्दर्शने मनोरथपरिपूरणे च । सा बोधिसत्वस्याधिकोत्पद्यते (##) सर्वकालं याचनकदर्शनात् तन्मनोरथपरिपूरणाच् च । अदर्शनाद् अपरिपूरणाच् चातुष्टिः । अतो दाता कृपालुस् तां सर्वम् अभिभवत्य् आधिक्ययोगात् । प्राणान् भोगान् दारान् सत्वेषु सदान्यत्यजनकृपालुत्वात् । आमोदते निकामं तद्विरतिं पालयात्र कथम् ॥ AMsa_16.44 ॥ तेभ्यो विरतिं तद्विरतिं परकीयेभ्यः प्राणभोगदारेभ्यः । एतेन त्रिविधात् कायदुश्चरिताद् विरतिशीलगुणं दर्शयति । निरपेक्षः समचित्तो निर्भीः सर्वप्रदः कृपाहेतोः । मिथ्यावादं ब्रूयात् परोपघाताय कथम् आर्यः ॥ AMsa_16.45 ॥ एतेन मृषावादाद् विरतिगुणं दर्शयति । आत्महेतोर् मृषावाद उच्येत कायजीवितापेक्षया । परहेतोर् वा प्रियजनप्रेम्ना । भयेन वा राजादिभयात् । आमिषकिंचित्कहेतोर् वा लाभार्थं । बोधिसत्वश् च स्वकायजीवितनिरपेक्षः । समचित्तश् च सर्वसत्वेष्व् आत्मसमचित्ततया । निर्भयश् च पञ्चभयसमतिक्रान्तत्वात् । सर्वप्रदश् चार्थिभ्यः सर्वस्वपरित्यागात् । स केन हेतुना मृषावादं ब्रूयात् । समहितकामः सकृपः परदुःखोत्पादने ऽतिभीरूश् च । सत्वविनये सुयुक्तेः सुविदूरे त्रिविधवाग्दोषात् ॥ AMsa_16.46 ॥ बोधिसत्वः सर्वसत्वेषु समं हितकामः स कथं परेषां मित्रभेदार्थं पैशुन्यं करिष्यतीति । सकृपश् च परदुःखापनयाभिप्रायात् । परदुःखोत्पादने चात्यर्थं भीरुः स कथं परेषां दुःखोत्पादनार्थं परुषं वक्ष्यति । सत्वानां विनये सम्यक्प्रयुक्तः स कथं संभिन्नप्रलापं करिष्यति तस्माद् असौ सुविदूरे त्रिविधवाग्दोषात् पैशुन्यात् पारुष्यात् संभिन्नप्रलापाच् च । सर्वप्रदः कृपालुः प्रतीत्यधर्मोदये सुकुशलश् च । अधिवासयेत् कथम् असौ सर्वाकारं मनः क्लेशम् ॥ AMsa_16.47 ॥ अभिध्या व्यापादो मिथ्यादृष्टिर् वा यथाक्रमं । एष दौःशील्यप्रतिपक्षधर्मविशेषयोगाच् छीलविशुद्धिगूणो बोधिसत्वानां वेदितव्यः । उपकरसंज्ञामोदं ह्य् अपकारिणिपरहित संज्ञांपरहिते सदा दुःखे । लभते यदा कृपालुः क्षमितव्यं तस्य किं न स्यात् ॥ AMsa_16.48 ॥ (##) यस्य नापकारिसंज्ञा प्रवर्तते न दुःखसंज्ञा । परपरसंज्ञापगमात् स्वतो ऽधिकतरात् सदा परस्नेहात् । दुष्करचरणात् सकृपे ह्य् अदुष्करं वीर्यं ॥ AMsa_16.49 ॥ सकृपो बोधिसत्वः । तत्र सकृपे यत् परार्थं दुष्करचरणाद् वीर्थं तददुष्करं च सुदुष्करं च । कथम् अदुष्करं । परत्र परसंज्ञापगमात् । स्वतोऽधिकतराच् च सर्वदा परेषु स्नेहात् । कथं सुदुष्करं । यद् एवं परसंज्ञापगतं च स्वतोधिकतरस्नेहं च तद्वीर्यं । अल्पसुखं ह्य् आत्मसुखं लीनं परिहाणिकं क्षयि समोहं । ध्यानं मतं त्रयाणां विपर्ययाद् बोधिसत्वानाम् ॥ AMsa_16.50 ॥ अल्पसुखं ध्यानं लौकिकानाम् आत्मसुखं श्रावकप्रत्येकबुद्धानां । लीनं लौकिकानां सत्काये श्रावकप्रत्येकबुद्धानां च निर्वाणे । परिहाणिकं लौकिकानां क्षयि श्रावकप्रत्येकबुद्धानां निरुपधिशेषनिर्वाणे तत्क्षयात् । समोहं सर्वेषां यथायोगक्लिष्टाक्लिष्टेन मोहेन । बोधिसत्वानां पुनर् ध्यानं बहुसुखम् आत्मपरसुखम् अलीनमपरिहाणिकम् अक्षय्यसमोहं च । आमोषैस् तमसि यथा दीपैर् नुन्नं तथा त्रयज्ञानं । दिनकरकिरणउरिव तु ज्ञानमतुल्यं कृपालुनाम् ॥ AMsa_16.51 ॥ यथा हस्तामोषैस् तमसि ज्ञानं परीत्तविषयमप्रत्यक्षम् अव्यक्तं च तथा पृथग्जनानां । यथावचरके दीपैर्ज्ञानं प्रादेशिकं प्रत्यक्षं नातिनिर्मलं तथा श्रावकाणां प्रत्येकबुद्धानां च । यथा दिनकरकिरणैर् ज्ञानं समन्तात् प्रत्यक्षं सुनिर्मलं च तथा बोधिसत्वानां । अत एव तद् अतुल्यं । आश्रयाद् वस्तुतो दानं निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम् ॥ AMsa_16.52 ॥ तत्राश्रयो बोधिसत्वः । वस्तु आमिषदानस्याध्यात्मिकं वस्तु परमं । अभ्यदानस्यापायसंसारभीतेभ्यस् तु (##) तदभयं । धर्मदानस्य महायानं । निमित्तं करुणा । परिणामना तेन महाबोधिफलप्रार्थना । हेतुः पूर्वदानपारमिताभ्यासवासना । ज्ञानं निर्विकल्पं येन त्रिमण्डलपरिशुद्धं दानं ददाति दातृदेयप्रतिग्राहकाविकल्पनात् । क्षेत्रं पञ्चविधं । अर्थी दुःखितो निःप्रतिसरणो दुश्चरितचारी गुणवांश् च । चतुर्णाम् उत्तरं क्षेत्रं परं । तदभावे पञ्चमं । निश्रयस् त्रिविधो यं निश्रित्य ददाति । अधिमुक्तिर् मनसिकारः समाधिश् च । अधिमुक्तिर् यथा भावनाविभागे ऽधिमुक्तिमनस्कार उक्तः । मनस्कारो यथा तत्रैवास्वादनाभिनन्दनमनस्कार उक्तः । समाधिर् आदिर् यथा तत्रैव विभुत्वम् उक्तं । एवम् आश्रयादिपरसमयो दानं परमं । सोऽयं चापदेशो वेदितव्यः । यश् च ददाति यच् च येन च यस्मै च यतश् च यस्य च परिग्रहेण यत्र च यावत् प्रकारं तद् दानं । आश्रयाद् वस्तुतः शीलं निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम् ॥ AMsa_16.53 ॥ आश्रयाद् वस्तुतो वीर्यं निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम् ॥ AMsa_16.54 ॥ आश्रयाद् वस्तुतो ध्यानं निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम् ॥ AMsa_16.55 ॥ आश्रयाद् वस्तुतः प्रज्ञा निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परा मता ॥ AMsa_16.56 ॥ शीलस्य परमं वस्तु बोधिसत्वसंवरः । क्षान्तेः प्राणापहारिणौ हीनदुर्बलौ । वीर्यस्य पारमिताभावना तद्विपक्षप्रहाणं च । धानस्य बोधिसत्वसमाधयः । प्रज्ञायास् तथता । सर्वेषां शीलादीनां क्षेत्रं महायानं । शेषं पूर्ववद् वेदितव्यं । एकसत्वसुखं दानं बहुकल्पविघातकृत् । प्रियं स्याद् बोधिसत्वानां प्राग् एव तद्विपर्ययात् ॥ AMsa_16.57 ॥ यदि बोधिसत्वानां दानम् एकस्यैव सत्वस्य सुखदं स्याद् आत्मनश् च बहुकल्पविघातकृत् । तथापि तत् तेषां प्रियं स्यात् करुणाविशेषात् किं पुनर् यद् अनेकसत्वसुखं च भवत्या त्मनश् च बहुकल्पानुग्रहकृत् । यद् अर्थम् इच्छन्ति धनानि देहिनस् तदेव धीरा विसृजन्ति देहिषु । शरीरहेतोर् धनम् इष्यते जनैस् तद् एव धीरैः शतशो विसृज्यते ॥ AMsa_16.58 ॥ (##) अत्र पूर्वार्धम् उत्तरार्धे व्याख्यातं । शरीरम् एवोत्सृजतो न दुःख्यते यदा मनः का द्रविणे ऽवरे कथा । तदस्य लोकोत्तरम् इति यन् मुदं स तेन तत् तस्य तद् उत्तरं पुनः ॥ AMsa_16.59 ॥ अत्र शरीरम् एवाउत्सृजतो यदा मनो न दुःख्यते तदस्य लोकोत्तरम् इति संदर्शितं । एति यन् मुदं स तेन दुःखेन तत् तस्य तदुत्तरम् इति तस्माल् लोकोत्तराद् उत्तरं । प्रतिग्रहैर् इष्टनिकामलब्धर्न तुष्टिम् आयाति तथार्थिको ऽपि । सर्वस्तिदानेन यथेह धीमान् तुष्टिं व्रजत्य् अर्थिजनस्य तुष्ट्या ॥ AMsa_16.60 ॥ इष्टनिकाम् अलब्धैर् इत्य् अभिप्रेतपर्याप्तलब्धैः । सर्वास्तिदानेनेति यावत् स्वजीवितदानेन । संपूर्णभोगो न तथास्तिमन्तम् आत्मानम् अन्वीक्षति याचको ऽपि । सर्वस्तिदानाद् अधनो ऽपि धीमान् आत्मानम् अन्वेति यथास्तिमन्तं ॥ AMsa_16.61 ॥ सुविपुलम् अपि वित्तं प्राप्य नैवोपकारं विगणयति तथार्थी दायकाल् लाभहेतोः । विधिवद् इह सुदानैर् अर्थिनस् तर्पयित्वा महदुपकरसंज्ञां तेषु धीमान् यथैति ॥ AMsa_16.62 ॥ करुणाविशेषाद् । गतार्थो श्लोकौ । स्वयम् अपगतशोका देहिनः स्वस्थरूपा विपुलम् अपि गृहीत्वा भुञ्जते यस्य वित्तं । पथि paramaphalìhyÃd भोगवृक्षाद् यथैव प्रविसृतिर् अतिभोगी बोधिसत्वान् न सो ऽन्यः ॥ AMsa_16.63 ॥ प्रविसृतिर् अतिभोगश् चास्येति प्रविसृतिर् अतिभोगी स च नान्यो बोधिसत्वाद् वेदितव्यः । शेषं गतार्थं । प्राधान्यतत्कारणकर्मभेदात् प्रकारभेदाश्रयभेदतश् च । चतुर्विबन्धप्रतिपक्षभेदात् वीर्यं परिज्ञेयम् इति प्रदिष्टम् ॥ AMsa_16.64 ॥ (##) षड्विधेन प्रभेदेन वीर्यं परिज्ञेयं । प्राधान्यभेदेन । तत्कारणभेदेन । प्रकारभेदेन । आश्रयभेदेन । चतुर्विबन्धप्रतिपक्षभेदेन च । अस्याद् देशस्योत्तरैः श्लोकैर् निर्देशः । वीर्यं परं शुक्लगणस्य मध्ये तन्निश्रितस् तस्य यतो ऽनुलाभः । वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगतां च सिद्धिः ॥ AMsa_16.65 ॥ वीर्यं परं शुक्लगणस्य मध्ये इति सर्वशुक्लगणस्य मध्ये इति सर्वकुशलधर्मप्राधान्यं वीर्यस्य निर्दिष्टं । तन्निश्रितस्तस्य यतो ऽनुलाभ इति प्राधान्यकारणं निर्दिष्टं । यस्माद् वीर्याश्रितः सर्वकुशलधर्मलाभः । वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगता च सिद्धिर् इति कर्म निर्दिष्टं । वीर्येण हि दृष्टधर्मे परमः सुखविहारः । सर्वा च लोकोत्तरा सिद्धिर् लौकिकी च क्रियते । वीर्यावद् अवाप्तं भवभोगम् इष्टं वीर्येण शुद्धिं प्रबलाम् उपेताः । वीर्येण सत्कायम् अतीत्य मुक्ता वीर्येण बोधिं परमां विबुद्धाः ॥ AMsa_16.66 ॥ इति । पर्यायद्वारेण वीर्यस्य कर्म निर्दिष्टं । लौकिकलोकोत्तरसिद्धिभेदात् । तत्र प्रबला लौकिकी सिद्धिर् अनात्यन्तिकत्वात् । पुनर् मतं हानिविवृद्धिवीर्यं मोक्षाधिपं पक्षविपक्षम् अन्यत् । तत्त्वे प्रविष्टं परिवर्तकं च वीर्यं महार्थं च निरुक्तम् अन्यत् ॥ AMsa_16.67 ॥ संनाहवीर्यं प्रथमं ततश् च प्रयोगवीर्यं विधिवत्प्रहितं । अलीनम् अक्षोभ्यम् अतुष्टिवीर्यं सर्वप्रकारं प्रवदन्ति बुद्धाः ॥ AMsa_16.68 ॥ इत्य् एष प्रकारभेदः । तत्र हानिविवृद्धिवीर्यं सम्यक्प्रहाणेषु च द्वयोः कुशलधर्माभिवृद्धये । मोक्षाधिपं वीर्यम् इन्द्रियेषु । मोक्षाधिपत्यार्थेन यस्माद् इन्द्रियाणि । पक्षविपक्षं बलेषु विपक्षानवमृद्यार्थेन यस्माद् बलानि । तत्वे प्रविष्टं बोध्यङ्गेषु दर्शनमार्गे तद्व्यवस्थापनात् । परिवर्तकं मार्गाङ्गेषु भावनामार्गे ऽन्तस्याश्रयपरिवृत्तिहेतुत्वात् । महार्थं वीर्यं पारमितास्वभावं स्वपरार्थाधिकारात् । संनाहवीर्यं प्रयोगाय संनह्यतः । प्रयोगवीर्यं तथा प्रयोगतः । अलीनवीर्यम् उदारे ऽप्यधिगन्तव्ये लयाभावतः । अक्षोभ्यवीर्यं शीतलोष्णादिभिर् दुःखैर् अविकोपनतः । असंतुष्टिवीर्यम् अल्पेनाधिगमेनासंतुष्टितः । एभिर् एव (##) संनाहवीर्यादिभिः सूत्रे । स्थामवान् वीर्यवानुत्साही दृढपराक्रमो अनिक्षिप्तधुरः कुशलेषु धर्मेष्व् इत्य् उच्यते यथाक्रमं । निकृष्टमध्योत्तमवीर्यम् अन्यत् यानत्रये युक्तजनाश्रयेण । लीनात्युदाराशयबुद्धियोगात् वीर्यं तद् अल्पार्थमहार्थम् इष्टम् ॥ AMsa_16.69 ॥ अत्राश्रयप्रभेदेन वीर्यभेदो निर्दिष्टः । यानत्रये प्रयुक्तो यो जनस् तदाश्रयेण यथाक्रमं निकृष्टमध्योत्तमं वीर्यं वेदितव्यं । किं कारणं । लीनात्युदाराशयबुद्धियोगात् । लीनो हि बुद्ध्याशयो यानद्वये प्रयुक्तानां केवलात्मार्थाधिकारात् । अत्युदारो महायाने प्रयुक्तानां परार्थाधिकारात् । अत एव यथाक्रमं वीर्यं त दल्पार्थं महार्थम् इव स्वार्थाधिकाराच् च । न वीर्यवान् भोगपराजितो ऽस्ति नो वीर्यवान् क्लेशपराजितो ऽस्ति । न वीर्यवान् खेदपराजितो ऽस्ति नो वीर्यवान् प्राप्तिपराजितो ऽस्ति ॥ AMsa_16.70 ॥ इत्य् अयं चतुर्विबन्धप्रतिपक्षभेदः । चतुर्विधो दानादीनां विबन्धो येन दानादिषु न प्रवर्तते । भोगसक्तिस् तदाग्रहतः । क्लेशसक्तिस् तत्परिभोगाध्यवसानतः । खेदो दानादिषु प्रयोगाभियोगपरिखेदतः । प्राप्तिर् अल्पमात्रदानादिसंतुष्टितः । तत्प्रतिपक्षभेदेनैतच् चतुर्विधं वीर्यम् उक्तं । अन्योन्यविनिश्चयविभागे श्लोकः । अन्योन्यं संग्रहतः प्रभेदतो धर्मतो निमित्ताच् च । षण्णां पारमितानां विनिश्चयः सर्वथा ज्ञेयः ॥ AMsa_16.71 ॥ अन्योन्यसंग्रहतो विनिश्चयः । अभयप्रदानेन शीलक्षान्तिसंग्रहो यस्मात् ताभ्याम् अभयं ददाति । धर्मदानेन ध्यानप्रज्ञयोर् यस्मात् ताभ्यां धर्मं ददाति । उभाभ्यां वीर्यस्य यस्मात् तेनाभयं ददाति । कुशलधर्मसंग्राहकेण शीलेन सर्वेषां दानादीनां संग्रहः । एवं क्षान्त्यादिभिर् अन्योन्यसंग्रहो यथायोगं योज्यः । प्रभेदतो विनिश्चयः । दानं षड्विधं दानदानं शीलदानं यावत् प्रज्ञादानं । परसंतानेषु शीलादिनिवेशनात् । धर्मतो विनिश्चयः । ये सूत्रादयो येषु दानादिष्व् अर्थेषु संदृश्यन्ते । ये च दानादयो येषु सूत्रादिषु धर्मेषु संदृश्यन्ते । तेषां परस्परं संग्रहो वेदितव्यः । निमित्ततो विनिश्चयः । दानं शीलादीनां निमित्तं भवति । भोगनिरपेक्षस्य शीलादिषु प्रवृत्तेः । शीलम् अपि दानादीनां भिक्षुसंवरसमादानं सर्वस्वपरिग्रहत्यागाच् छीलप्रतिष्ठितस्य च क्षान्त्यादियोगात् । कुशलधर्मसंग्राहकशीलसमादानं च सर्वेषां दानादीनां निमित्तं । एवं (##) क्षान्त्यादीनाम् अन्योन्यनिमित्तभावो यथा योज्यः । संग्रहवस्तुविभागे सप्त श्लोकाः । चत्वारि संग्रहवस्तूनि । दानं प्रियवादिता अर्थचर्या समानार्थता । तत्र । दानं समं प्रियाख्यानम् अर्थचर्या समार्थता । तद्देशना समादाय स्वानुवृत्तिभिर् इष्यते ॥ AMsa_16.72 ॥ दानं समम् इष्यते यथा पारमितासु प्रियाख्यानं तद्देशना । अर्थचर्या तत्समादापना । तच् छब्देन पारमितानां ग्रहणात् पारमितादेशना पारमितासमादापनेत्य् अर्थः । समानार्थता यत्र परं समादापयति तत्र स्वयम् अनुवृत्तिः । किम् अर्थं पुनर् एतानि चत्वारि संग्रहवस्तूनीष्यन्ते । एष हि परेषां । उपायो ऽनुग्रहकरो ग्राहको ऽथ प्रवर्तकः । तथानुवर्तको ज्ञेयश् चतुःसंग्रहवस्तुतः ॥ AMsa_16.73 ॥ दानम् अनुग्राहक उपायः । आमिषदानेन कायिकानुग्रहोत्पादनात् । प्रियवादिता ग्राहकः । अव्युत्पन्नसंदिग्धार्थग्राहणात् । अर्थचर्या प्रवर्तकः । कुशले प्रवर्तनात् । समानार्थता 'नुवर्तकः । यथावादितथाकारिणं हि समादापकं विदित्वा यत्र कुशले तेन प्रवर्तिताः परे भवन्ति तद् अनुवर्तन्ते । आद्येन भाजनीभावो द्वितीयेनाधिमुच्यना । प्रतिपत्तिस् तृतीयेन चतुर्थेन विशोधना ॥ AMsa_16.74 ॥ आमिषदानेन भाजनीभवति धर्मस्य विधेयतापत्तेः । प्रियवादितया तं धर्मम् अधिमुच्यते तदर्थव्युत्पादनसंशयच्छेदनतः । अर्थचर्यया प्रतिपद्यते यथाधर्म । समानार्थतया तां प्रतिपत्तिं विशोधयति दीर्घकालानुष्ठानाद् । इदं संग्रहवस्तूनां कर्म । चतुः संग्रहवस्तुत्वं संग्रहद्वयतो मतं । आमिषेणापि धर्मेण धर्मेणालम्बनाद् अपि ॥ AMsa_16.75 ॥ यद् अप्य् अन्यत् संग्रहवस्तुद्वयम् उक्तं भगवता आमिषसंग्रहो धर्मसंग्रहश् च । ताभ्याम् एतान्य् एव (##) चत्वारि संग्रहवस्तूनि संगृहीतानि । आमिषसंग्रहेण प्रथमे । धर्मसंग्रहेणावशिष्टानि । तानि पुनस् त्रिविधेन धर्मेण । आलम्बनधर्मेण प्रतिपत्तिधर्मेण तद्विशुद्धिधर्मेण च यथाक्रमं । हीनमध्योत्तमः प्रायो वन्ध्यो ऽवन्ध्यश् च संग्रहः । अबन्ध्यः सर्वथा चैव ज्ञेयो ह्य् आकारभेदतः ॥ AMsa_16.76 ॥ एष संग्रहस्य प्रकारभेदः । तत्र हीनमध्योत्तमः संग्रहो बोधिसत्वानां यानत्रयप्रयुक्तेषु वेदितव्यो यथाक्रमं । प्रायेण वन्ध्यो ऽधिमुक्तिचर्याभूमौ । प्रायेणाबन्ध्यो भूमिप्रविष्टानां । अवन्ध्यः सर्वथा अष्टम्यादिषु भूभिषु सत्वार्थस्यावश्यं संपादनात् । पर्षत्कर्षणप्रयुक्तैर् विधिर् एष समाश्रितः । सर्वार्थसिद्धौ सर्वेषां सुखोपायश् च शस्यते ॥ AMsa_16.77 ॥ ये केचित् पर्षत्कर्षणे प्रयुक्ताः सर्वैस् तैर् अयम् एवोपायः समाश्रितो यदुत चत्वारि संग्रहवस्तूनि । तथा हि सर्वार्थसिद्धये सर्वेषां सुखश् चैष उपायः प्रशस्यते बुद्धैः । संगृहीता ग्रहीष्यन्ते संगृह्यन्ते च ये ऽधुना । सर्वे त एवं तस्माच् च वर्त्म तत् सत्वपाचने ॥ AMsa_16.78 ॥ एतेन लोकत्रये ऽपि सर्वसत्वानां परिपाचने चतुर्णां संग्रहवस्तूनाम् एकायनमार्गत्वं दर्शयति । अन्यमार्गाभावात् । इति सततम् असक्तभोगबुद्धिः शमयमनोद्यमपारगः स्थितात्मा । भवविषयनिमित्तनिर्विकल्पो भवति स सत्वगणस्य संगृहीता ॥ AMsa_16.79 ॥ एतेन यथोक्तासु षट्सु पारमितासु स्थितस्य बोधिसत्वस्य संग्रहवस्तुप्रयोग दर्शयति स्वपरार्थसंपादनात् पारमिताभिः संग्रहवस्तुभिश् च यथाक्रमं । महायानसूत्रालंकारे पारमिताधिकारः षोडशः समाप्तः (##) CHAPITRE XVII सप्तदशो ऽधिकारः बुद्धपूजाविभागे सप्त श्लोकाः । संमुखं विमुखं पूजा बुद्धानां चीवरादिभिः । gìhaprasannacittasya संभारद्वयपूरये ॥ AMsa_17.1 ॥ अबन्ध्यबुद्धजन्मत्वे प्रणिधानवतः सतः । त्रयस्यानुपलम्भस् तु निष्पन्ना बुद्धपूजा ॥ AMsa_17.2 ॥ सत्वानाम् अप्रमेयानां परिपाकाय चापरा । उपधेश् चित्ततश् चान्या अधिमुक्तेर् निधानतः ॥ AMsa_17.3 ॥ अनुकम्पाक्षमाभ्यां च समुदाचारतो ऽपरा । वस्त्वाभोगावबोधाच् च विमुक्तेश् च तथात्वतः ॥ AMsa_17.4 ॥ इत्य् एभिश् चतुर्भिः श्लोकैः । आश्रयाद् वस्तुतः पूजा निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च प्रदर्शिता ॥ AMsa_17.5 ॥ वेदितव्या । तत्राश्रयः समक्षपरोक्षा बुद्धाः । वस्तु चीवरादयः । निमित्तं pragìhaprasÃdasahagataæ चित्तं । परिणामना उत्पादः स्याद् इति पूर्वप्रणिधानं । ज्ञानं निर्विकल्पं पूजकपूज्यपूजानुपलम्भतः । क्षेत्रम् अप्रमेयाः सत्वाः । तत्परिपाचनाय तैस् तत्प्रयोजतात् तेषु तद्रोपणतः । निश्रय उपधिश्रितं च । तत्रोपधिं निश्रित्य पूजा चीवरादिभिश् चित्तं निश्रित्यास्वादनानुमोदनाभिनन्दनमनस्कारैः । तथोक्तैश् चाधिमुक्त्यादिभिर् यद् उत महायानधर्माधिमुक्तः बोधिचित्तोत्पादतः । प्रणिधानम् एव हि निधानम् अत्रोक्तं श्लोकवत्त्वानुरोधात् । सत्वानुकम्पनतः । दुष्करचर्या दुःखक्षमणतः । पारमितासमुदाचारतः । योनिशो धर्ममनसिकारतः । स ह्य् अविपर्ययस्तत्वाद् वस्त्वाभोगः । सम्यग्दृष्टितो दर्शनमार्गे । स हि यथाभूतावबोधाद् वस्त्ववबोधः । विमुक्तितः क्लेशविमोक्षाच् छ्रावकाणां । तथा त्व् अतो महाबोधिप्राप्तेर् इत्य् अयं पूजायाः प्रकारभेदः । हेतुतः फलतश् चैव आत्मना च परैर् अपि । लाभसत्कारतश् चैव प्रतिपत्तेर् द्विधा च सा ॥ AMsa_17.6 ॥ (##) परीत्ता महती पूजा समानामानिका च सा । प्रयोगाद् गतितश् चैव प्रणिधानाच् च सा मता ॥ AMsa_17.7 ॥ इत्य् अयम् अर्थादिभेदेनापरः प्रकारभेदः । तत्रातीता हेतुः प्रत्युत्पन्ना फलं प्रत्युत्पन्ना हेतुर् अनागता फलम् इत्य् एवं हेतुफलतो ऽतीतानागतप्रत्युत्पन्ना वेदितव्या । आत्मनेत्य् आध्यात्मिकी परैर् इति बाह्या । लाभसत्कारतो औदारिकी । प्रतिपत्तितः सूक्ष्मा । परीत्ता हीना महती प्रणीता । पुनः समाना हीना निर्माना प्रणीता त्रिमण्डलाविकल्पनात् । कालान्तरप्रयोज्या दूरे । तत्कालप्रयोज्यान्तिके । पुनर् विच्छिन्नायां गतौ दूरे । समनन्तरायाम् अन्तिके । पुनर् यां पूजाम् आयत्यां प्रयोजयितुं प्रणिदधाति सा दूरे यां प्रणिहितः कर्तुं सान्तिके । कतमा पुनर् बुद्धपूजा परमा वेदितव्येत्य् आह । बुद्धेषु पूजा परमा स्वचित्तात् धर्माधिमुक्त्याशयतो विभुत्वात् । अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश् च ॥ AMsa_17.8 ॥ इत्य् एभिः पञ्चभिर् आकारैः स्वचित्तपूजा बुद्धेषु परमा वेदितव्या । यद् उत पूजोपसंहितमहायानधर्माधिमुक्तितः । आशयतो नवभिर् आशयैः । आस्वादनानुमोदनाभिनन्दनाशयैः । अतृप्तविपुलम् उदितोपकरनिर्लेपकल्याणाशयैश् च ये पारमिताभावनायां निर्दिष्टाः । विभुत्वतो गगनगञ्जादिसमाधिभिः । निर्विकल्पज्ञानोपायपरिग्रहतः । सर्वमहाबोधिसत्वैककार्यत्वप्रवेशतश् च मिश्रोपमिश्रकार्यत्वात् । कल्याणमित्रसेवाविभागे सप्त श्लोकाः । तत्रार्धपञ्चमैः श्लोकैः । आश्रयाद् वस्तुतः सेवा निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च प्रदर्शिता ॥ AMsa_17.9 ॥ मित्रं श्रयेद् दान्तशमोपशान्तं गुणाधिकं सोद्यमम् Ãgamìhyaæ । प्रबुद्धतत्वं वचस् आभ्युपेतं कृपात्मकं खेदविवर्जितं च ॥ AMsa_17.10 ॥ इत्य् एवं गुणमित्रं सेवाया आश्रयः । दान्तं शीलयोगाद् इन्द्रियदमेन । शान्तं समाधियोगाद् अध्यात्मं चेतःशमथेन । उपशान्तं प्रयोगाद् उपस्थितक्लेशोपशमनतः । गुणैर् अधिकं न समं वा न्यूनं वा । सोद्यमं नोदासीनं परार्थे । Ãgamìhyaæ (##) नाल्पश्रुतं । प्रबुद्धतत्वं तत्वाधिगमात् । वचसाभ्युपेतं वाक्करणेनोपेतं । कृपात्मकं निरामिषचित्तत्वात् । खेदविवर्जितं सातत्यसत्कृत्यधर्मदेशनात् । सत्कारलाभैः परिचर्यया च सेवेत मित्रं प्रतिपत्तितश् च । इति । सेवायास् तु । 17.11c-d धर्मे तथाज्ञाशय एव धीमान् मित्रं प्रगच्छेत् समये नतश् च ॥ AMsa_17.11 ॥ इति त्रिविधं निमित्तं । आज्ञातुकामता । कालज्ञता । निर्मानता च । सत्कारलाभेषु गतस्पृहो ऽसौ प्रपत्तये तं परिणामयेच् च । इति परिणामना प्रतिपत्त्यर्थं सेवनान् न लाभसत्कारार्थं । यथानुशिष्टप्रतिपत्तितश् च संराधयेच् चित्तम् अतो ऽस्य धीरः ॥ AMsa_17.12 ॥ इति । यथानुशिष्टप्रतिपत्तिः सेवाहेतुः । तया तच्चित्ताराधनात् । यानत्रये कौशलम् एत्य बुद्ध्या स्वस्यैव यानस्य यतेत सिद्धौ । इति यानत्रयकौशलात् ज्ञानं । सत्वान् अमेयान् परिपाचनाय क्षेत्रस्य शुद्धस्य च साधनाय ॥ AMsa_17.13 ॥ इति द्विविधं क्षेत्रं तत्सेवायाः । अप्रमेयाश् च सत्वाः परिशुद्धं च बुद्धक्षेत्रं । धर्मं श्रुत्वा येषु प्रतिष्ठापनात् । यत्र च स्थितेन । धर्मेषु दायाद् अगुणेन युक्तो नैवामिषेण प्रवेसत् स मित्रम् । इति निश्रयः सेवायाः । धर्मदायादतां निश्रित्य कल्याणमित्रं सेवेत । नामिषदायादतां । अत ऊर्ध्वमध्यर्धेन श्लोकेन प्रकारभेदः सेवाया वेदितव्यः । हेतोः फलाद् धर्ममुखानुयानात् सेवेत मित्रं बहितश् च धीमान् ॥ AMsa_17.14 ॥ श्रुतश्रवाच् चेतसि योगतश् च समाननिर्मानमनो ऽनुयोगात् । हेतोः फलाद् इत्य् अतीतादिभेदतः पूर्ववत् धर्ममुखानुयानात् सेवेत मित्रं (##) बहितश् च धीमान् इत्य् आध्यात्मिकबाह्यभेदः । धर्ममुखस्रोतो हि धर्ममुखानुयानं बहिर्धा बहितः श्रुतश्रवाच् चेतसि योगतश् चेत्य् औदारिकसूक्ष्मभेदः । श्रवणं ह्य् औदारिकं चिन्तनभावनं सूक्ष्मं । तद् एव चेतसि योगः । समाननिर्मानमनोऽनुयोगाद् इति हीनप्रणीतभेदः । गतिप्रयोगप्रणिधानतश् च कल्याणमित्रं हि भजेत् धीमान् ॥ AMsa_17.15 ॥ इति दूरान्तिकभेदः पुर्ववद् योजयितव्यः । कतमा पुनः परमा सेवेति सप्तमः श्लोकः । सन्मित्रसेवा परमा स्वचित्ताद् धर्माधिमुक्त्याशयतो विभुत्वैः । अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश् च ॥ AMsa_17.16 ॥ इति पूर्ववत् । अप्रमाणविभागे द्वादश श्लोकाः । ब्राह्मा विपक्षहीना ज्ञानेन गताश् च निर्विकल्पेन । त्रिविधालम्बनवृत्ताः सत्वानां पाचका धीरे ॥ AMsa_17.17 ॥ ब्राह्म्या विहाराश् चत्वार्य् अप्रमाणानि । मैत्री करुणा मुदितोपेक्षा च । ते पुनर् बोधिसत्वे चतुर्लक्षणा वेदितव्याः । विपक्षहानितः । प्रतिपक्षविशेषयोगतः । वृत्तिविशेषतस् त्रिविधालम्बनवृत्तित्वात् । तथा हि ते सत्वालम्बना धर्मालम्बनाश्च । कर्मविशेषतश् च । सत्वपरिपाचकत्वात् । सत्वधर्मालम्बनात् । पुनः कतमस्मिन् सत्वनिकाये धर्मे वा प्रवर्तन्ते । अनालम्बनाश् च कतमस्मिन्न् आलम्बने । सौख्यार्थिनि दुःखार्ते सुखिते क्लिष्टे च ते प्रवर्तन्ते । तद्देशिते च धर्मे तत् तथतायां च धीराणाम् ॥ AMsa_17.18 ॥ सत्वालम्बनाः सुखार्थिनि यावत् क्लिष्टे सत्वनिकाये प्रवर्तन्ते । तथा हि मैत्री सत्वेषु सुखसंयोगाकारा । करुणा दुःखवियोगाकारा । मुदिता सुखावियोगाकारा । उपेक्षासु वेदनासु तेषां सत्वानां निःक्लेशतोपसंहाराकारा । धर्मालम्बनास् तद्देशिते धर्मे । यत्र ते विहारा देशिताः । अनालम्बनास् तत्तथतायां । ते ह्य् अविकल्पत्वाद् अनालम्बना इवेत्य् अनालम्बनाः । अपि खलु । तस्याश् च तथतार्थत्वात् क्षान्तिलाभाद् विशुद्धितः । कर्मद्वयाद् अनालम्बा मैत्री क्लेशक्षयाद् अपि ॥ AMsa_17.19 ॥ (##) एभिश् चतुर्भिः कारणैर् अनालम्बना मैत्री वेदितव्या । तथतालम्बनत्वात् । anutpattikadharmak«ÃntilÃbhenëÂamyÃæ भूमौ । धातुपुष्ट्या तद्विशुद्धितः । कर्मद्वयतश् च । या मैत्री निष्पन्देन कायकर्मणा संगृहीता । क्लेशक्षयतश् च । तथा हि क्लेश आलम्बनम् उक्तं । मनोमयानां ग्रन्थानां प्रहाणाद् उच्छिद्यते आलम्बनम् इति वचनात् । ते निश्चलाश् च चलाश् च कृपणैर् आस्वादिता न च ज्ञेयाः । ते च ब्राह्म्या विहाराश् चतुर्विधा वेदितव्याः । तत्र चला हानभागीयाः परिहाणीयत्वात् । अचलाः स्थितिविशेषभागीया अपरिहाणीयत्वात् । आस्वादिताः क्लिष्टाः अनास्वादिता अक्लिष्टाः । कृपणैर् इति सुखलोलैर् अनुदारचित्तैः । एष ब्राह्म्यविहाराणां हानभागीयादिप्रकारमेदः । तेषु पुनः । अचलेषु बोधिसत्वाः प्रतिष्ठिताः सक्तिविगतेषु ॥ AMsa_17.20 ॥ न चलेषु नाप्य् आस्वादितेषु । असमाहितस्वभावा मृदुमध्या हीनभूमिका ये ऽपि । हीनाशयाः समाना हीनास् ते ह्य् अन्यथा त्व् अधिकाः ॥ AMsa_17.21 ॥ एष मृद्वधिमात्रताभेदः । तत्र षड्विधा मृदुका असमाहितस्वभावाः । सर्वे समाहिता अपि । ये मृदुमध्याः । हीनभूमिका ये ऽपि उत्तरां बोधिसत्वभूमिम् अपेक्ष्य । हीनाशया अपि । श्रावकादीनां समाना अपि । ये ऽनुत्पत्तिकधर्मक्षान्तिरहिता हीनास् ते मृदुका इत्य् अर्थः । अन्यथा त्व् अधिका इति यथोक्तविपर्ययेणाधिमात्रता वेदितव्या । ब्राह्म्यैर् विहृतविहारः कामिषु संजायते यदा धीमान् । संभारान् पूरयते सत्वांश् च विपाचयति तेन ॥ AMsa_17.22 ॥ सर्वत्र चाविरहितो ब्राह्म्यै रहितश् च तद्विपक्षेण । तत्प्रत्ययैर् अपि भृशैर् न याति विकृतिं प्रमत्तो ऽपि ॥ AMsa_17.23 ॥ हेतुफललिङ्गभेदः । तत्र ब्राह्म्यैर् विहृतो विहारैर् इति हेतुः । कामिषु सत्वेषु (##) संजायत इति विपाकफलं । संभारान् पूरयत्य् अधिपतिफलं । सत्वान् परिपाचयतीति पुरुषकारफलं । सर्वत्र चाविरहितो ब्राह्म्यैर् विहारैर् जायत इति निष्पन्दफलं । रहितश् च तद्विपक्षेणेति विसंयोगफलं भृशैर् अपि तत्प्रत्ययैर् अविकृतिगमनं लिङ्गं । प्रमत्तो ऽपीत्य् असंमुखीभूते ऽपि प्रतिपक्षे । अन्यैश् चतुर्भिः श्लोकैर् गुणदोषभेदः । व्यापादविहिंसाभ्याम् अरतिव्यापादकामरागैश् च । युक्तो हि बोधिसत्वो बहुविधम् आदीनवं स्पृशति ॥ AMsa_17.24 ॥ इति दोषः । ब्राह्म्यविहारभावे तद्विपक्षयोगात् । तत्र व्यापादादयो मैत्र्यादीनां यथाक्रमं विपक्षाः । व्यापादकामरागाव् उपेक्षायाः । कथं बहुविधादीनवं स्पृशतीत्य् आह । क्लेशैर् हन्त्यात्मानं सत्वान् उपहन्ति शीलम् उपहन्ति । सविलेखलाभहीनो रक्षाहीनस् तथा शास्त्रा ॥ AMsa_17.25 ॥ साधिकरणो ऽशयस्वी परत्र संजायते ऽक्षणेषु स च । प्राप्ताप्राप्तविहीनो मनसि महद् दुःखम् आप्नोति ॥ AMsa_17.26 ॥ तत्र प्रथमैस् त्रिभिः पदैर् आत्मव्याबाधाय चेतयते परव्याबाधायोभयव्याबाधायेत्य् एतम् आदीनवं दर्शयति । सविलेखादिभिः षड्भिः पदैर् दृष्टधार्मिकम् अवद्यं प्रसवतीति दर्शयति । कथं च प्रसवति । आत्मास्यापवदते । परे ऽपि देवता अपि । शास्ताप्यन्ये ऽपि विज्ञाः सब्रह्मचारिणो धर्मतया विगर्हन्ते । दिग्विदिक्षु चास्य पापको ऽवर्णशब्दश्लोको निश्चरतीत्य् एवं सविलेखो यावद् अयशस् वीत्य् अनेन यथाक्रमं दर्शयति । शेषैस् त्रिभिः पदैर् यथाक्रमं सांपरायिकं दृष्टधर्मसांपरायिकम् अवद्यं प्रसवति । तज्जं चैतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयत इत्य् एतद् आदीनवं दर्शयति । एते सर्वे दोषा मैत्र्यादिषु सुस्थितस्य न भवन्ति । अक्लिष्टः संसारं सत्वार्थं नो च संत्यजति ॥ AMsa_17.27 ॥ इति । ब्राह्मविहारयोगे त्रिविधं गुणं दर्शयति । यथोक्तदोषाभावं अक्लिष्टस्य सत्वहेतोः संसारापरित्यागं । न तथैकपुत्रकेष्व् अपि गुणवत्स्व् अपि भवति सर्वसत्वानां । मैत्र्यादिचेतनेयं सत्वेषु यथा जिनसुतानां ॥ AMsa_17.28 ॥ (##) इत्य् एते च बोधिसत्वमैत्रादीनां तीव्रतां दर्शयति । करुणाविभागे तदालम्बनप्रभेदम् आरभ्य द्वौ श्लोकौ । प्रदीप्तान् शत्रुवशगान् दुःखाक्रान्तांस् तमोवृतान् । durgamÃrgasamÃrƬhÃn महाबन्धनसंयुतान् ॥ AMsa_17.29 ॥ महाशनविषाक्रान्तलोलान् मार्गप्रनष्टकान् । उत्पथप्रस्थितान् सत्वान् दुर्बलान् करुणायते ॥ AMsa_17.30 ॥ तत्र प्रदीप्ताः कामरागेण कामसुखभक्ताः । शत्रुवशगा मारकृतान्तरायाः कुशले ऽप्रयुक्ताः दुःखाक्रान्ताः दुःखाभूता नरकादिषु । तमोवृता औरभ्रिकादयो दुश्चरितैकान्तिकाः । karmavipÃkasaæmƬhatvÃt | durgamÃrgasamÃrƬhà अपरिनिर्वाणधर्माणः संसारवर्त्मात्यन्तानुपच्छेदात् । महाबन्धनसंयुता अन्यतीर्थ्याः । मोक्षसंप्रस्थिता nÃnÃkud­«ÂigìhabandhanabaddhatvÃt | महाशनविषाक्रान्तलोलाः समापत्तिसुखसक्ताः । तेषां हि तत् क्लिष्टं समापत्तिसुखं । यथा मृष्टम् अशनं विषाक्रान्तं । ततः प्रच्यावनात् । मार्गप्रणष्टका अभिमानिका मोक्षमार्गभ्रान्तत्वात् । उत्पथप्रस्थिता हीनयानप्रयुक्ता अनियताः । दुर्बला अपरिपूर्णसंभारा बोधिसत्वाः । इत्य् एते दशविधाः सत्वा बोधिसत्वकरुणाया आलम्बनं । पञ्चफलसंदर्शने करुणायाः श्लोकः । हेठापहं ह्य् उत्तमबोधिबीजं सुखावहं तायपकम् इष्टहेतुं । स्वभावदं धर्मम् उपाश्रितस्य बोधिर् न दूरे जिनात्मजस्य ॥ AMsa_17.31 ॥ ततः हेठापहत्वेन तद्विपक्षविहिंसाप्रहाणाद् विसंयोगफलं दर्शयति । उत्तमबोधिबीजत्वेनाधिपतिफलं । परात्मनोर् यथाक्रमं सुखावहतायकत्वेन पुरुषकारफलं । इष्टहेतुत्वेन विपाकफलं । स्वभावदत्वेन निष्पन्दफलम् आयत्यां विशिष्टकरुणाफलदानात् । एवं पञ्चविधां करुणाम् आश्रित्य बुद्धत्वम् अदूरे वेदितव्यं । अप्रतिष्ठितसंसारनिर्वाणत्वे श्लोकः । विज्ञाय संसारगतं समग्रं दुःखात्मकं चैव निरात्मकं च । नोद्वेगम् आयाति न चापि दोषैः प्रबाध्यते कारुणिको ऽग्रबुद्धिः ॥ AMsa_17.32 ॥ सर्वं संसारं यथाभूतं परिज्ञाय बोधिसत्वो नोद्वेगम् आयाति कारुणिकत्वात् । (##) न दोषैर् बाध्यते ऽग्रबुद्धित्वात् । एवं निर्वाणे प्रतिष्ठितो भवति न संसारे यथाक्रमं । संसारपरिज्ञाने श्लोकः । दुःखात्मकं लोकम् अवेक्षमाणो दुःखायते वेत्ति च तद्यथावत् । तस्याभ्युपायं परिवर्जने च न खेदम् आयत्य् अपि वा कृपालुः ॥ AMsa_17.33 ॥ दुःखायत इति करुणायते । वेत्ति च तद् यथावद् इति दुःखं यथाभूतं तस्य च दुःखस्य परिवर्जने ऽभ्युपायं । वेत्ति येनास्य दुःखं निरुध्यते । एतेन जानन्न् अपि संसारदुःखं यथाभूतं तत्परित्यागोपायं च न खेदम् आपद्यते बोधिसत्वः करुणाविशेषाद् इति प्रदर्शयति । करुणाप्रभेदे द्वौ श्लोकौ । कृपा प्रकृत्या प्रतिसंख्यया च पूर्वं तदभ्यासविधानयोगात् । विपक्षहीना च विशुद्धिलाभात् चतुर्विधेयं करूणात्मकानां ॥ AMsa_17.34 ॥ सेयं यथाक्रमं गोत्रविशेषतः । गुणदोषपरीक्षणतः । जन्मान्तरपरिभावनतः । वैराग्यलाभतश् च वेदितव्या । तद्विपक्षविहिंसाप्रहाणे सति विशुद्धिलाभत इति वैराग्यलाभतः । न सा कृपा या न समा सदा वा नाध्याशयाद् वा प्रतिपत्तितो वा । वैराग्यतो नानुपलम्भतो वा न बोधिसत्वो ह्य् अकृपस् तथा यः ॥ AMsa_17.35 ॥ तत्र समा सुखितादिषु यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येति विदित्वा । सदा निरुपधिशेषनिर्वाणे तदक्षयात् । अध्याशयाद् भूमिप्रविष्टानाम् आत्मपरसमताशयलाभात् । प्रतिपत्तितो दुःखपरित्राणक्रियया । वैराग्यतस् तद्विपक्षविहिंसाप्रहाणात् । अनुपलम्भतो ऽनुत्पत्तिकधर्मक्षान्तिलाभात् । करुणावृक्षप्रतिबिम्बके पञ्च श्लोकाः । करुणा क्षान्तिश् चिन्ता प्रणिधानं जन्मसत्वपरिपाकः । करुणा तरुर् एष महान् मूलादिः पुष्पपत्रफलः ॥ AMsa_17.36 ॥ इत्य् एष मूलस्कन्धशाखापत्रपुष्पफलावस्थः करुणावृक्षो वेदितव्यः । एतस्य करुणा मूलं । क्षान्तिः स्कन्धः । सत्वार्थचिन्ता शाखा । प्रणिधानं शोभनेषु जन्मसु पत्राणि । शोभनं जन्म पुष्पं । सत्वपरिपाकः फलं । मूलं करुणा न भवेद् दुष्करचर्यासहिष्णुता न भवेत् । दुःखाक्षमश् च धीमान् सत्वार्थं चिन्तयेन् नैव ॥ AMsa_17.37 ॥ (##) चिन्ताविहीनबुद्धिः प्रणिधानं शुक्लजन्मसु न कुर्यात् । शुभजन्मान् अनुगच्छन् सत्वान् परिपाचयेन् नैव ॥ AMsa_17.38 ॥ आभ्यां श्लोकाभ्यां पूर्वोत्तरप्रसवसाधर्म्यात् करुणादीनां मूलादिभावं साधयति । करुणासेको मैत्री तद्दुःखे सौख्यतो विपुलपुष्टिः । शाखावृद्धिर् विशदा योनिमनस्कारतो ज्ञेया ॥ AMsa_17.39 ॥ पर्णत्यागादानं प्रणिधीनां संततेर् अनुच्छेदात् । द्विविधप्रत्ययसिद्धेः पुष्पमबन्ध्यं फलं चास्मात् ॥ AMsa_17.40 ॥ एताभ्यां श्लोकाभ्यां वृक्षमूलसेकादिसाधर्म्यं करुणावृक्षस्य दर्शयति । करुणा हि मूलवृक्षा । तस्याः सेको मैत्री तया तदाप्य् आयनात् । मैत्रिचित्तो हि परदुःखेन दुःखायते । ततश् च करुणोद्भवदुःखम् उत्पद्यते बोधिसत्वस्य स्वार्थप्रयुक्तस्य तत्र सौख्योत्पादाद् विपुलपुष्टिः क्षान्तिपुष्टिर् इत्य् अर्थः । सा हि स्कन्ध इत्य् उक्ता । स्कन्धश् च विपुलः । योनिशोमनस्काराद् बहुविधा महायाने शाखावृद्धिः । चिन्ता हि शाखेत्य् उक्ता । पूर्वापरनिरोधोत्पादक्रमेण प्रणिधानसंतानस्यानुच्छेदात् । पर्णत्यागादानसाधर्म्यं प्रणिधानानां वेदितव्यं । आध्यात्मिकप्रत्ययसिद्धितः स्वसंतानपरिपाकात् पुष्पम् इव जन्माबन्ध्यं वेदितव्यं । बाह्यप्रत्ययसिद्धितः परसंतानपरिपाकात् फलभूतः सत्वपरिपाको वेदितव्यः । करुणानुशंसे श्लोकः । कः कुर्वीत न करुणां सत्वेषु महाकृपागुणकरेषु । दुःखे ऽपि सौख्यम् अतुलं भवति यद् एषां कृपाजनितं ॥ AMsa_17.41 ॥ अत्र महाकरुणागुण उत्तरार्धेन संदर्शितः । शेषो गतार्थः । करुणानिःसङ्गतायां श्लोकाः । अविष्टानां कृपया न तिष्ठति मनः शमे कृपालूनां । कुत एव लोकसौख्ये स्वजीविते वा भवेत् स्नेहः ॥ AMsa_17.42 ॥ सर्वस्य हि लोकस्य लौकिके सौख्ये स्वजीविते च स्नेहः । तत्रापि च निःस्नेहानां श्रावकप्रत्येकबुद्धानां सर्वदुःखोपशमे निर्वाणे प्रतिष्ठितं मनः । बोधिसत्वानां (##) तु करुणाविष्टत्वान् निर्वाणे ऽपि मनो न प्रतिष्ठितं । कुत एव तयोः स्नेहो भविष्यति । करुणास्नेहवैशेष्ये त्रयः श्लोकाः । स्नेहो न विद्यते ऽसौ यो ऽनिरवद्यो न लौकिको यश् च । धीमत्सु कृपास्नेहो निरवद्यो लोकसमतीतः ॥ AMsa_17.43 ॥ मातापितृप्रभृतीनां हि तृष्णामयः स्नेहः सावद्यः । लौकिककरुणाविहारिणां निरवद्यो ऽपि लौकिकः । बोधिसत्वानां तु करुणामयः स्नेहो निरवद्यश् च लौकिकातिक्रान्तश् च । कथं च पुनर् निरवद्य इत्य् आह । दुःखाज्ञानमहाउघे महान्धकारे च निश्रितं लोकं । उद्धर्तुं य उपायः कथम् इव न स्यात् स निरवद्यः ॥ AMsa_17.44 ॥ दुःखमहाउघ अज्ञानमहान्धकारे चेति योज्यं । शेषं गतार्थं । कथं लोकातिक्रान्त इत्याह । स्नेहो न सो ऽस्त्य् अरिहतां लोके प्रत्येकबोधिबुद्धानां । प्राग् एव तद् अन्येषां कथम् इव लोकोत्तरो न स्यात् ॥ AMsa_17.45 ॥ प्रत्येकां बोधिं बुद्धाः । शेषं गतार्थं । त्रासाभिनन्दननिमित्तत्वे श्लोकः । दुःखाभावे दुःखं यत्कृपया भवति बोधिसत्वानां । संत्रासयति तद् आदौ स्पृष्टं त्व् अभिनन्दयति gìhaæ ॥ AMsa_17.46 || दुःखाभावे इति दुःखाभावो निमित्तं । सत्वेषु करुणया बोधिसत्वानां यद् दुःखम् उत्पद्यते तदादौ संत्रासयति अधिमुक्तिचर्याभूमौ । आत्मपरसमतया दुःखस्य यथाभूतम् अस्पृष्टत्वात् । स्पृष्टं तु शुद्धाध्याशयभूमाव् अभिनन्दयत्य् एवेत्य् अर्थः । करुणादुःखेन सुखाभिभवे श्लोकः । किम् अतः परमाश्चर्यं यद् दुःखं सौख्यम् अभिभवति सर्व । कृपया जनितं लौक्यं येन विमुक्तो अपि कृतार्थः ॥ AMsa_17.47 ॥ नास्त्य् अत आश्चर्यतरं यद् दुःखम् एव करुणाजनितं बोधिसत्वानां तथा सुखं (##) भवति । यत् सर्वं लौकिकं सुखम् अभिभवति । येन सुखेन विमुक्ता अर्हन्तो ऽपि कृतार्थाः प्राग् एवान्ये । कृपाकृतदानानुशंसे श्लोकः । कृपया सहितं दानं यद् दानसुखं करोति धीराणां । त्रैधातुकम् उपभोगैर् न तत्सुखं तत्कलां स्पृशति ॥ AMsa_17.48 ॥ यच्च त्रैधातुकं सुखम् उपभोगैः कृतं न तत्सुखं तस्य सुखस्य कलां स्पृशतीत्य् अयम् उत्तरार्धस्यार्थः । शेषं गतार्थं । कृपया दुःखाभ्युपगमे श्लोकः । दुःखमयं संसारं यत्कृपया न त्यजति सत्वार्थं । परहितहेतोर् दुःखं किं कारूणिकैर् न समुपेतम् ॥ AMsa_17.49 ॥ सर्वं हि दुःखं संसारदुःखे ऽन्तर्भूतं । तस्याभ्युपगमात् सर्वं दुःखम् अभ्युपगतं भवति । तत्र तत्फलवृद्धौ श्लोकः । करूणा दानं भोगाः सदा कृपालोर् विवृद्धिम् उपयान्ति । स्नेहानुग्रहजनितं तच् छक्तिकृतं सुखं चास्मात् ॥ AMsa_17.50 ॥ त्रयं बोधिसत्वानां सर्वजन्मसु वर्धते करुणायोगात् । करुणा तदभ्यासात् । दानं करुणावशात् । भोगाश् च दानवशात् । तस्माच् च त्रयात् फलं त्रिविधं सुखं भवति । स्नेहजनितं करुणातः । सत्वानुग्रहजनितं दानात् । तदनुग्रहक्रियाशक्तिकृतं भोगेभ्यः । दानप्रोत्साहनायां श्लोकः । वर्धे च वर्धयामि च दाने परिपाचयामि सुखयामि । आकर्षामि नयामि च करुणासन्नान् प्रवदतीव ॥ AMsa_17.51 ॥ दाने सन्नान् इति संबन्धनीयं । षड्भिर् गुणैर् दाने ऽवसन्नान् बोधिसत्वान्करुणा प्रोत्सहयतीव । स्वभाववृद्ध्या । भोगैस् तद्वर्धनया । दानेन सत्वपरिपाचनया । दातुश् च सुखोत्पादनात् । महाबोधिसंभारस्यान्यस्याकर्षणात् । महाबोधिसमीपनयनाच् च । परसौख्येन सुखाभवे श्लोकः । दुःखे दुःखी कृपया सुखान्य् अनाधाय केन सुखितः स्यात् । सुखयत्य् आत्मानम् अतः कृपालुर् आधाय परसौख्यम् ॥ AMsa_17.52 ॥ करुणया बोधिसत्वः परदुःखैर् दुःखितः सत्वेष्व् अनाधाय सुखं कथं सुखितः (##) स्यात् । तस्मात् परेषु सुखम् आधाय बोधिसत्व आत्मानम् एव सुखयतीति वेदितव्यं । कृपया दानसमनुशास्तौ ष श्लोकाः । स्वं दानं कारुणिकः शास्तीव सदैव निःस्वसुखकामः । भोगैः सुखय परं वा माम प्य् अयुतसौख्यम् ॥ AMsa_17.53 ॥ न हि कारुणिकस्य विना परसुखेनास्ति सुखं । तस्यायुतसौख्यत्वाद् बोधिसत्वस् तेन विना नो दानस्य फलं सुखं नेच्छति । सफलं दानं दत्तं तन् मे सत्वेषु तत् सुखसुखेन । फल तेष्व् एव निकामं यदि मे कर्तव्यता ते ऽस्ति ॥ AMsa_17.54 ॥ दानं ददता दानं च दानफलं च तन्मया सत्वेषु दत्तं । तत्सुखम् एव मे सुखं यस्मात् । अतस् तेष्व् एव यावत् फलितव्यं तावत् फलेति लो | बोधिसत्वः करुणया दानम् अनुशास्ति । भोगे द्वेष्टुर् दातुर् भोगा बहुशुभतरोपसर्पन्ति । न हि तत्सुखं मतं मे दाने पारंपरो ऽस्मि यतः ॥ AMsa_17.55 ॥ भोगविमुखस्य दातुर् भोगा बहुतराश् चोपतिष्ठन्ते । शोभनतराश् च । धर्मतैवेयं चित्तस्योदारतरत्वात् । न हि तत्सुखं मतं मे यद् भोगास् तथोपतिष्ठते । यस्माद् अहं दाने पारंपरस् तत्प्रबन्धकामत्वान् न सुखे । सर्वस्तिपरित्यागे यत्कृपया मां निरीक्षसे सततं । ननु ते तेन ज्ञेयं न मत्फलेनार्थिता 'स्येति ॥ AMsa_17.56 ॥ यो ऽहं दानफलं सर्वम् एव करुणया नित्यं परित्यजामि नन्व् अत एव वेदितव्यं नास्ति मे दानफलेनार्थित्वम् इति बोधिसत्वो दानं समनुशास्ति । दानाभिरतो न स्यां प्राप्तं चेत् तत्फलं न विसृजेयं । तथा हि । क्षणम् अपि दानेन विना दानाभिरतो भवति नैव ॥ AMsa_17.57 ॥ इति गतार्थः श्लोकः । अकृतं न फलसि यस्मात् प्रतिकारापेक्षया न मे तुल्यं । (##) यस् त्वा करोति तस्य त्वं फलसि । तस्मात् त्वं प्रतिकारापेक्षया न मत्तुल्यं । तथा ह्य् अहं । प्रतिकारनिर्व्यपेक्षः परत्र फलदो ऽस्य कामं ते ॥ AMsa_17.58 ॥ गतार्थम् एतत् । कृपादाने द्वौ श्लोकौ । निरवद्यं शुद्धपदं हिताव् अहं चैव सानुरक्षं च । निर्मृग्यं निर्लेपं जिनात्मजानां कृपादानम् ॥ AMsa_17.59 ॥ तत्र निरवद्यं परम् अनुपहृत्य दानात् । शुद्धपदं कल्पिकवसुदानात् । विषशस्त्रमद्यादिविवर्जनतः । हितावहं दानेन संगृह्य कुशले नियोजनात् । सानुरक्षं परिजनस्याविघातं कृत्वा अन्यस्मै दानात् । निर्मृग्यम् अयाचमाने ऽप्य् अर्थित्वं विघातं वावगम्य स्वयम् एव दानात् दक्षिणीयापरिमार्गणाच् च । निर्लेपं प्रतिकारविपाकनिःस्पृहत्वात् । अपरः प्रकारः । सकलं विपुलं श्रेष्ठं सततं मुदितं निरामिषं शुद्धं । बोधिनतं कुशलनतं जिनात्मजानां कृषादानम् ॥ AMsa_17.60 ॥ तत्र सकलम् आध्यात्मिकबाह्यवस्तुदानात् । विपुलं प्रभूतवस्तुदानात् । श्रेष्ठं प्रणीतवस्तुदानात् । सततम् अभीक्ष्णदानात् । मुदितप्रतिसंख्याय प्रहृष्टदानात् । निरामिषं यथा निर्लेपं । शुद्धं यथा शुद्धपदं । बोधिनतं महाबोधिपरिणामनात् । कुशलनतं यथा हितावहं । उपभोगविशेषे श्लोकः । न तथोपभोगतुष्टिं लभते भोगी यथा परित्यागात् । तुष्टिम् उपैति कृपालुः सुखत्रयाप्यायितमनस्कः ॥ AMsa_17.61 ॥ तत्र सुखत्रयं दानप्रीतिः परानुग्रहप्रीतिः बोधिसंभारसंभरणप्रीतिश् च । शेषं गतार्थं । पारमिताभिनिर्हारकरुणायां श्लोकः । कृपणकृपा रौद्रकृपा संक्षुब्धकृपा कृपा प्रमत्तेषु । विषयपरतन्त्रकरुणा मिथ्याभिनिविष्टकरुणा च ॥ AMsa_17.62 ॥ तत्र कृपणा मत्सरिणः । रौद्रा दुःशीलाः परोपतानिः । संक्षुब्धाः (##) क्रोधनाः । प्रमत्ताः कुशीदाः । विषयपरतन्त्राः कामेषु विक्षिप्तचित्ताः । मिथ्याभिनिविष्टाः दुःप्रज्ञाः तीर्थिकादयः । एषु पारमिताविपक्षधर्मावस्थितेषु या करुणा सा कृपणादिकरुणा । सा च तद्विपक्षविदूषणात् पारमिताभिनिर्हाराय संपद्यते । तस्मात् पारमिताभिनिर्हारकरुणेत्य् उच्यते । करुणाप्रत्ययसंदर्शने श्लोकः । करुणा बोधिसत्वानां सुखाद् दुःखात् तदन्वयात् । करुणा बोधिसत्वानां हेतोर् मित्रात् स्वभावतः ॥ AMsa_17.63 ॥ तत्र पूर्वार्धेनालम्बनप्रत्ययं करुणायाः संदर्शयति । त्रिविधां वेदनाम् आलम्ब्य तिसृभिर् दुःखताभिः करुणायनात् । अदुःखासुखा हि वेदना सुखदुःखयोर् अन्वयः पुनस् तदावाहनात् । उत्तरार्धेन यथाक्रमं हेतुमित्रस्वभावैः करुणाया हेत्वधिपतिसमनन्तरप्रत्ययान् संदर्शयति । महाकरुणत्वे श्लोकः । करुणा बोधिसत्वानां समा ज्ञेया तदाशयात् । प्रतिपत्तेर् विरागाच् च नोपलम्भाद् विशुद्धितः ॥ AMsa_17.64 ॥ तत्र समा त्रिविधवेदनावस्थेषु यत् किंचिद् वेदितम् इदम् अत्र दुःखस्येति विदित्वा । सा पुनर् आशयतो ऽपि चित्तेन करुणायनात् । प्रतिपत्तितो ऽपि तत्परित्राणात् । विरागतो ऽपि तद्विपक्षविहिंसाप्रहाणात् । अनुपलम्भतो ऽप्य् आत्मपरकरुणानुपलम्भात् । विशुद्धितो ऽप्य् अष्टम्यां भूमाव् अनुत्पत्तिकधर्मक्षान्तिलाभात् । मैत्रादिभावनाग्रा स्वचित्ततो धर्मतो ऽधिमोक्षाच् च । आशयतो ऽपि विभुत्वाद् अविकल्पाद् ऐक्यतश् चापि ॥ AMsa_17.65 ॥ इति । पूर्वनिर्देशानुसारेणार्थो ऽनुगन्तव्यः । इति भगवति जातसुप्रसादो महदुपधिध्रुवसत्क्रियाभिपूजी । बहुगुणहितमित्रनित्यसेवो जगदनुकम्पक एति सर्वसिद्धिं ॥ AMsa_17.66 ॥ एतेन यथोक्तानां पूजासेवाऽप्रमाणानाम् अनुक्रमं गुणं च समासेन संदर्शयति । महोपधिभिर् ध्रुवं सत्क्रिया चात्यर्थं पूजनान् महदुपधिध्रुवसत्क्रियाभिपूजी वेदितव्यः । सत्क्रिया पुनः सम्यक्प्रतिपत्तिर्वेदितव्या । एवं सत्कारप्रतिपत्तिपूजी (##) भवति । बहुगुणं मित्रं तदन्यैर् गुणैः । हितम् अनुकम्पकत्वेन वेदितव्यं । एति सर्वसिद्धिम् इति स्वपरार्थसिद्धिं प्राप्नोतीति । महायानसूत्रालंकारे पूजासेवाऽप्रमाणाधिकारः सप्तदशः समाप्तः CHAPITRE XVIII अष्टादशो ऽधिकारः लज्जाविभागे षोडश श्लोकाः । लज्जा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । हीनानवद्यविषया सत्वानां पाचिका धीरे ॥ AMsa_18.1 ॥ एतेन स्वभावसहायालम्भनकर्मपदा चतुर्विधं लक्षणं बोधिसत्वलज्जायाः संदर्शयति । ## | श्रावकप्रत्येकबुद्धानां । तद्विहीनं महायानाद् अनवद्यं च । तेन बोधिसत्वं लज्जते । कथं ## परि## | तस्याम् एव लज्जापारमिताविपक्षवृद्ध्या तत्प्रतिपक्षपरिहाण्या चात्यर्थं लज्जोत्पादनात् । षण्णां पारमितानां निषेवणालस्यतो भवति लज्जा । क्लेशानुकूलधर्मप्रयोगतश् चैव धीराणां ॥ AMsa_18.2 ॥ इयम् अप्रयोगलज्जा ##भावनायाम् अप्रयोगेन । ## इन्द्रियागुप्तद्वारत्वादिषु च प्रयोगेन लज्जोत्पादनात् । असमाहितस्वभावा मृदुमध्या हीनभूमिका लज्जा । हीनाशया समाना हीना हि तदन्यथा त्व् अधिका ॥ AMsa_18.3 ॥ इयं ##मात्रा लज्जा । पूर्वनिर्देशानुसारेणास्य श्लोकस्यार्थो ऽनुगन्तव्यं । अतः परं चतुर्भिस् त्रिभिश् च श्लोकैर् यथाक्रमं लज्जाविपक्षे लज्जायां च दोषगुणभेदं दर्शयति । लज्जारहितो धीमान् क्लेशान् अधिवासयत्य् अयोनिशतः । प्रतिघोपेक्षामानः सत्वान् उपहन्ति शीलं च ॥ AMsa_18.4 ॥ (##) इत्य् अत्र आत्मव्याबाधाय चेतयते परव्याबधायोभयव्याभाधाय चेत्य् संदर्शितं । अयोनिशत इत्य् अयोनिशो मनस्कारेण । कथम् ## | सर्वार्थप्रमादतः । कौकृत्यात् सविलेखो भवति स संमानहानिम् आप्नोति । श्राद्धात् मानुषसंघाच् छास्त्रा चोपेक्ष्यते तस्मात् ॥ AMsa_18.5 ॥ सहधार्मिकैर् जिनसुतैर् विनिन्द्यते लोकतो ऽयशो लभते । दृष्टे धर्मे इत्य् एतेन दृष्टधार्मिकम् अवद्यं प्रसवतीति दर्शनं । यथाक्रमम् आत्मपरदेवताशास्तृभिर् अपवदनात् । विज्ञैः सब्रह्मचारिभिर् धर्मतया विगर्हनात् । दिग्विद्क्षु च पापकावर्णनिश्चरणात् । 'न्यत्र क्षणरहितो जायते भूयः ॥ AMsa_18.6 ॥ प्राप्ताप्राप्तविहानिं शुक्लैर् धर्मैः समाप्नुते तेन । इत्य् अनेन दृष्टधर्मसांपरायिकम् अवद्यं प्रसवतीत्य् संदर्शितम् ##कुशलधर्मपरि##तः । ##परि##तश् च यथाक्रमं । दुःखं विहरति तस्मान् मनसो ऽप्य् अस्वस्थताम् एति ॥ AMsa_18.7 ॥ इत्य् एतेन लज्जं चैतसिकं ## दौर्मनस्यं प्रतिसंवेदयत इत्य् संदर्शितं । एते सर्वे दोषा ह्रीमत्सु भवन्ति नो जिनसुतेषु । इत्य् अत उपादाय लज्जागुणो वेदितव्यः । यद् एते च दोषा ## | देवेषु च मनुजेषु च नित्यं संजायते च बुधः ॥ AMsa_18.8 ॥ इत्य् एतद् अस्य विपाकफलं भवति । संभारांश् च स बोधेः क्षिप्रं पूरयति लज्जया धीमान् । इत्य् एतद् अधिपतिफलं । सत्वानां पाचनया न खिद्यते चैव जिनपुत्रः ॥ AMsa_18.9 ॥ (##) इत्य् एतत् पुरुषकारफलं । स विपक्षप्रतिपक्षै रहितो ऽरहितश् च जायते सततं । इत्य् एते विसंयोगनिष्पन्दफलं । यद् उत ## च । इत्य् एतम् आनुशंसं ह्रीमान् आप्नोति जिनपुत्रः ॥ AMsa_18.10 ॥ इति यथोक्तदोषाभावं गुणयोगं च प्राप्नोतीति संदर्शितं । दोषमलिनो हि बालो ह्रीविरहात् सुवसनैः सुगुप्तो ऽपि । निर्वसनो ऽपि जिनसुतो ह्रीवसनो मुक्तदोषमलः ॥ AMsa_18.11 ॥ एतेन वस्त्रविशेषणं ह्रियः । तदन्यवस्त्रप्रावृतस्यापि ह्रीरहितस्य ##त्वात् । नग्नस्यापि च ह्रीमतो निर्मलत्वात् । आकाशम् इव न लिप्तो ह्रीयुक्तः जिनसुतो भवति धर्मैः । ## इति लोकधर्मैः । ह्रीभूषितश् च शोभति संपर्कगतो जिनसुतानाम् ॥ AMsa_18.12 ॥ एतेन श्लोकेन ह्रिय #<आकाश>#भूषणसमतां दर्शयति । मातुर् इव वत्सलत्वं ह्रियो विनेयेषु बोधिसत्वानां । त्रातव्यसत्वोपेक्षाया लज्जनात् । आरक्षा चापि ह्रीः संसरतां सर्वदोषेभ्यः ॥ AMsa_18.13 ॥ हस्त्यश्वकायादिभूतत्वात् । एभिर् वस्त्रादिदृष्टान्तैर् विहारे क्लेशप्रतिपक्षतां चारे लोकधर्मप्रतिपक्षतां । सहधार्मिकसंवासानुकूलतां सत्वपरिपाकानुकूलतां । अक्लिष्टसंसारानुकूलतां च ह्रियो दर्शयति । सर्वेषु नाधिवासा सर्वेष्व् अधिवासनाप्रवृत्तिश् च । सर्वेषु च प्रवृत्तिर् ह्रीविहितं ह्रीमतो लिङ्गम् ॥ AMsa_18.14 ॥ (##) एतेन चतुर्विधं ह्रीकृतं ## दर्शयति । यद् उत सर्वदोषेष्व् अन्## चा## च । सर्वगुणेष्व्## च ## च । ह्रीभावना प्रधाना स्वचित्ततो धर्मतो ऽधिमोक्षाच् च । आशयतो ऽपि विभुत्वाद् अकल्पनाद् ऐक्यतश् चापि ॥ AMsa_18.15 ॥ इत्य् अस्य निर्देशो यथापूर्वं । धृतिविभागे सप्त श्लोकाः । धृतिश् च बोधिसत्वानां लक्षणेन प्रभेदतः । दृढत्वेन च सर्वेभ्यस् तदन्येभ्यो विशिष्यते ॥ AMsa_18.16 ॥ वीर्यं समाधिः प्रज्ञा च सत्वं धैर्यं धृतिर्मता । निर्भीतो बोधिसत्वो हि त्रयाद् यस्मात् प्रवर्तते ॥ AMsa_18.17 ॥ एतेन ##लक्षणं सपर्यायं समादनं चोक्तं । ##दिकं लक्षणं । सत्वादिकं पर्यायः । शेषं साधनं । कतमस्मात् त्रयान् निर्भीतः प्रवर्तते इत्य् आह । लीनत्वाच् च चलत्वाच् च मोहाच् चोत्पद्यते भयं । कृत्येषु तस्माद् विज्ञेया धृतिसंज्ञा निजे त्रये ॥ AMsa_18.18 ॥ स्रवकार्येषु हि ##चित्ततया वा ## उत्पद्यते तदनुत्साहतः । ##चित्ततया वा चित्तानवस्थानतः । सं##तो वा तदुपायाज्ञानतः । तत्प्रतिपक्षाश् च यथाक्रमं वीर्यादयः । तस्मान् निजवीर्यादित्रये ## वेदितव्या ## इत्य् अप्रतिसंख्यानकरणीये प्रकृत्या प्रणिधाने च निरपेक्षत्व एव च । सत्वविप्रतिपत्तौ च गम्भीर्याउदार्यसंश्रवे ॥ AMsa_18.19 ॥ विनेयदुर्विनयत्वे कायाचिन्त्ये जिनस्य च । दुष्करेषु विचित्रेषु संसारात्याग एव च ॥ AMsa_18.20 ॥ निःसंक्लेशे च तत्रैव धृतिर् धीरस्य जायते । असमा च तदन्येभ्यः सो ऽग्रे धृतिमतां यतः मतः ॥ AMsa_18.21 ॥ एभिस् त्रिभिः श्लोकैर् धृतिप्रभेदं दर्शयति । यथाक्रमं गोत्रतः । चित्तोत्पादः । स्वार्थतः । सत्वार्थतः । प्रभावतः । सत्वपरिपाचनतः । परमबोधितश् च । तत्र (##) ## स्वार्थप्रयुक्तस्य कायजीवितनिरपेक्षत्वाद् वेदितव्यं । पुनर् ##चर्यातः । संचिन्त्यभावोपपत्तितः । तदसंक्लेशतो ऽपि प्रभेदः । कुमित्रदुःखगम्भीरश्रवाद् वीरो न कम्पते । शलभैः पक्षवातैश् च समुद्रैश् च सुमेरुवत् ॥ AMsa_18.22 ॥ एतेन बोधिसत्वधृतेर् दृढत्वं दर्शयति । उपमात्रयं त्रयेणाकम्पने यथाक्रमं वेदितव्यं । अखेदविभागे द्वौ श्लोकौ । अखेदो बोधिसत्वानाम् असमस् त्रिषु वस्तुषु । श्रुतातृप्तिमहावीर्यदुःखे ह्रीधृतिनिश्रितः ॥ AMsa_18.23 ॥ तीव्रच्छन्दो महाबोधाव् अखेदो धीमतां मतः । अनिष्पन्नश् च निष्पन्नः सुनिष्पन्नश् च भूमिषु ॥ AMsa_18.24 ॥ आभ्यां वस्तुनो निश्रयतः स्वभावतः । प्रभेदतश् चा## निर्दिष्टः । ## | #<श्रुतातृप्तौ># | दीर्घकाल##रम्भे । संसार## च । ## च ## | ताभ्यां हि खेदोत्पत्तितो लज्जयते न चोत्पादयति । ## इति स्वभाव्वः । छन्दो हि व्यावृत्ते खिन्नो भवति । ## 'धिमुक्तिचर्याभूमौ । ## स्पतभूमिषु । ## परेण इत्य् एष प्रभादः । शास्त्रज्ञतायायां द्वौ श्लोकौ । वस्तुना चाधिकारेण कर्मणा च विशिष्यते । लक्षणेनाक्षयत्वेन फलस्योदागमेन च ॥ AMsa_18.25 ॥ शास्त्रज्ञता हि धीराणां समाधिमुखधारणी । गृहीता सत्वपाकाय सद्धर्मस्य च धारणे ॥ AMsa_18.26 ॥ तत्र #<शास्त्रज्ञतायाः># पञ्च विद्यास्थानानि ## | अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च । स्वपरार्थक्रिया ## | ## प्रथमवस्तुनि स्वयं प्रतिपत्तिः परेभ्यश् च तत्समाख्यानं । द्वितीये तद्दोषपरिज्ञानं परवादिनिग्रहश् च । त्र्तीये स्वयं सुनिरुक्ताभिधानं परसंप्रत्ययश् च । चतुर्थे परेषां व्याधिशमनं । पञ्चमे परेभ्यस् तत् संविभागः । ## शास्त्रज्ञताया एतान्य् एवस् पञ्च वस्तुनि श्रुतानि भवन्ति । धृतानि । वचसा परिजितानि । मनसा अन्वीक्षितानि । दृष्ट्या सुप्रतिविद्धानि । श्रुत्वा यथाक्रमं । तद् उद्ग्रहणतः । स्वाध्यायतः । प्रसन्नेन मनसार्थचित्तनतो यथायोगं तद्दोषगुणावगमात् । स्वाख्यातदुराख्यातावधारणतश् च । ## निरुपधिशेषनिर्वाणे ऽप्य् अक्षयात् । (##) ## सर्वधर्मसर्वाकारज्ञता । सा पुनर् एषा #<शास्त्रज्ञता># बोधिसत्वानां ##मुखैश् च सं## | ## च भवति । समाधिमुखैस् तत्कृत्यानुष्ठानात् । ##पारणाय च धारणीभिस् तद्धारणात् । लोकज्ञतायां चत्वारः श्लोकः । कायेन वचसा चैव सत्यज्ञानेन चासमा । लोकज्ञता हि धीराणां तदन्येभ्यो विशिष्यते ॥ AMsa_18.27 ॥ कथं कायेनेत्य् आह । कृतस्मितमुखा नित्यं । कथं वाचेत्य् आह धीराः pÆrvÃbhibhëina÷ | सा पुनः किम् अर्थम् इत्य् आह । सत्वानां भाजनत्वाय । कस्मिन्न् अर्थे भाजनत्वाय । सद्धर्मप्रतिपत्तये ॥ AMsa_18.28 ॥ कथं सत्यज्ञानेनेत्य् आह । सत्यद्वयाद् यतश् चेष्टो लोकानाम् उदयो ऽसकृत् । द्वयाद् अस्तंगमस् तस्मात् तज्ज्ञो लोकज्ञ उच्यते ॥ AMsa_18.29 ॥ ## पुनः पुनः संसारो यश् चोदयो येन चेति कृत्वा । ## निरोधमार्गसत्याभां । यश् चास्तंगमो येन चेतु कृत्वा । ## | लोकस्योदयास्तंगामिन्या प्रज्ञया समन्वागतत्वात् । शमाय प्राप्तये तेषां धीमान् सत्येषु युज्यते । सत्यज्ञानाद् यतो धीमान् लोकज्ञो हि निरुच्यते ॥ AMsa_18.30 ॥ (##) अनेन लोकज्ञतायाः कर्म निर्दिष्टं । तत्र #<शमाय># दुःखसमुदयसत्ययोः ## निरोधमार्गसत्ययोः । प्रतिसरणविभागे त्रयः श्लोकः । आर्षश् च देशनाधर्मो अर्थो ऽभिप्रायिको ऽस्य च । प्रामाणिकश् च नीतार्थो निर्जल्पा प्राप्तिर् अस्य च ॥ AMsa_18.31 ॥ इदं प्रतिसरणानां लक्षणं । तत्र ## 'र्थो यः प्रमाणभूतेन ## विभक्तः शास्त्रा वा तत्प्रमाणीकृतेन वा । ## अधिगमज्ञानं लोकोत्तरं । तस्यानभिलाप्यत्वात् । शेषं गतार्थं । प्रतिक्षेप्तुर् यथोक्तस्य मिथ्यासंतीरितस्य च । sÃbhilëasya च प्राप्तेः प्रतिषेधो ऽत्र देशितः ॥ AMsa_18.32 ॥ प्रथमे प्रतिसरणे आर्षधर्म## पुद्गलस्य प्रतिषेद्गो देशितः । द्वितीये यथारुतस्य व्यञ्जनस्य नाभिप्रायिकार्थेन । तृतीयेन ## चिन्तार्थस्य विपरीतं नीय्यमनस्य । चतुर्थेन ## ज्ञानस्य । प्रत्यात्मवेदनीयस्य । अधिमुक्तेर् विचाराच् च यथावत् परतः श्रवात् । निर्जल्पाद् अपि च ज्ञानाद् अप्रणाशो हि धीमतां ॥ AMsa_18.33 ॥ अथ प्रतिसरणानुशंसः । प्रथमेन प्रतिसरणेनार्षधर्मा##तो न प्रणश्यन्ति । द्वितीयेन स्वयमाभिप्रायिककार्थ## | तृतीयेन ## तद् विपरीतार्थनय#<श्रवात्># | चतुर्थेन लोकोत्तरज्ञानात् । प्रतिसंविद्विभागे चत्वारः श्लोकः । असमा बोधिसत्वानां चतस्रः प्रतिसंविदः । पर्याये लक्षणे वाक्ये ज्ञाने ज्ञानाच् च ता मताः ॥ AMsa_18.34 ॥ प्रथमा ## ज्ञानम् एकैकस्यार्थस्थ यावन्तो नाम पर्यायाः । द्वितीया (##) ## यस्यार्थस्य तन्नाम । तृतीया ## प्रत्येकं जनपदेषु या bhëÃ÷ | चतुर्था ## स्वयं यत् प्रतिभानं । इदं प्रतिसंविदां लक्षणं । देशनायां प्रयुक्तस्य यस्य येन च देशना । धर्मार्थयोर् द्वयोर् वाचा ज्ञानेनैव च देशना ॥ AMsa_18.35 ॥ धर्मस्योद्देशनिर्देशात् सर्वथा प्रापणाद् द्वयोः । परिज्ञानाहानाच् च चोद्यानां प्रतिसंविच्चतुष्टयम् ॥ AMsa_18.36 ॥ इति चतुष्ट्वे कारणं । ## हि ## च । तत्र ## प्रयोजनं कस्य पुनर् ## ॥ AMsa_18.35 || ##र्थस्य । केन देशना वचनेन ज्ञानेन च । तत्र ## देशना । ## वाक्येन देशना तयोर् एव द्वयोर् ## | ज्ञानेन देशना चोद्यानां परिहरणात् । अतो यच् च येन च देश्यते तज्ज्ञानात् चतस्रः प्रतिसंविदो व्यवस्थापिताः । प्रत्यात्मं समताम् एत्य योत्तरत्र प्रवेदना । सर्वसंशयनाशाय प्रतिसंविन् निरुच्यते ॥ AMsa_18.37 ॥ एतेन प्रतिसंविदां निर्वचनं करम् च दर्शितं । ## लोकोत्तरेण ज्ञानेन सर्वधर्म## तथतां ##कालं तत्पृष्टलब्धेन ज्ञानेन ## पर्यायादीनां प्रतिसंविद् इति निर्वचनं । ## परेषाम् इति कर्म । संसारविभागे चर्वारः श्लोकाः । संभारो बोधिसत्वानां पुण्यज्ञानमयो ऽसमः । संसारे ऽभ्युदयायैकः अन्यो ऽसंक्लिष्टसंसृतौ ॥ AMsa_18.38 ॥ यश् च ## यद् अर्थं च संदर्शयति । द्विविधः संभारः । तत्र ##संभारः ## संवर्तते । ##संभारो #<'संक्लिष्टसंसरणाय># | दानं शीलं च पुण्यस्य प्रज्ञा ज्ञानस्य संभृतिः । त्रयं चान्यद् द्वयस्यापि पञ्चापि ज्ञानसंभृतिः ॥ AMsa_18.39 ॥ एतेन पारमताभिस् तदुभयसंभारसंग्रहं भवति । क्षान्तिवीर्यध्यानबलेन (##) ह्य् उभयं क्रियते । तस्माद् द्वयसंभारत्रयं भवति । पुनः प्रज्ञायां परिणामनात् सर्वाः पञ्च पारमिता ज्ञानसंभारो वेदितव्यः । संतत्या भावनाम् एत्य भूयो भूयः शुभस्य हि । आहारो यः स संभारो वीधीरे सर्वार्थसाधकः ॥ AMsa_18.40 ॥ एतत् संभारनिर्वचनं कर्म च । सम् इति ## | भा इति ## आगम्य । र इति ## आहारः । ## इति कर्म । स्वपरार्थयोः साधनात् । प्रवेशायानिमित्ताय अनाभोगाय संभृतिः । अभिषेकाय निष्ठायै धीराणाम् उपचीयते ॥ AMsa_18.41 ॥ अयं संसारप्रभेदः । तत्राधिमुक्तिचर्याभूमौ संभारो भूमि## | षट्सु भूमिष्व् अनिमित्ताय सप्तमीभूमिसंगृहीताय । तस्यां निमित्तसमुदाचारात् । सप्तम्यां भूमाव् अनाभोगाय तदन्य्भूमिद्वयस्ंगृहीताय । तयोः संभाराभिषेकाय दशमीभूमिसंगृहीताय । तस्यां संभारो निष्ठागमनाय बुद्धभूमिसंगृहीताय । स्मृत्युपस्थानविभागे त्रयः श्लोकाः । चतुर्दशभिर् आकारैः स्मृत्युपस्थानभावना । धीमताम् असमत्वात् सा तदन्येभ्यो विशिष्यते ॥ AMsa_18.42 ॥ कस्मैश् ## | निश्रयात् प्रतिपक्षाच् च अवतारात् तथैव च । आलम्बनमनस्कारप्राप्तितश् च विशिष्यते ॥ AMsa_18.43 ॥ आनुकूल्यानुवृत्तिभ्यां परिज्ञोत्पत्तितो ऽपरा । मात्रया परमत्वेन भावनासमुदागमात् ॥ AMsa_18.44 ॥ इत्य् एभिश् चतुर्दशभिर् आकारैर् बोधिसत्वानां स्मृत्युपस्तानभावना विशिष्यते । कथम् #<आश्रय>#तो महायाने श्रुतचिन्ताभावनामयीं प्रज्ञाम् आश्रित्य । कथं ##तः चतुर्विपर्यासप्रतिपक्षाणाम् अप्य् अशुचिदुःखानित्यानात्मसंज्ञानं प्रतिपक्षत्वात् कायादिधर्मनैरात्म्यप्रवेशतः । कथम् ##तः । चतुर्भिः स्मृत्युपस्थानैर् यथाक्रमं दुःखसमुदयनिरोधमार्गसत्यावतारात् स्वयं परेषां चावतारणात् । यथोक्तं (##) मध्यान्तविभागे । कथम् #<आलम्बन>#तः सर्वसत्वकायाद्यालम्बनात् । कथं ##तः कायाद्यनुपलम्भात् । कथं ## कायादीनां न विसं योगाय नावसंयोगाय । कथं #<आनुकूल्य>#तः पारमितानुकूल्येन तद्विपक्षप्रतिपक्षत्वात् । कथम् ##तः लौकिकानां श्रावकप्रत्येकबुद्धानां चानुवृत्त्या तदुपसंहितस्मृत्युपस्थानभावनात् तेभ्यस् तदुपदेशार्थं । कथं ##तः कायस्य मायोपमत्वपरिज्ञया तथैवाभूतरूपसंप्रख्यानात् । वेदनायाः । स्वप्नोपमत्वपरिज्ञया तथैव मिथ्यानुभवात् । चित्तस्य प्रकृतिप्रभास्वरत्वप्रइज्ञया आकाशवत् । धर्माणाम् आगन्तुककत्वपरिज्ञया आकाशागन्तुरजोधूमाभ्रनीहारोपक्लेशवत् । कथम् ## संचिन्त्यभवोपपत्तौ चक्रवर्त्यादिभूतस्य विशिष्टकायवेदनादिसंपत्तौ तदसंक्लेशतः । कथं ##तः मृद्वा अपि स्मृत्युपस्थानभावनायास् तद् अन्येभ्यो अधिमात्रत्वात् । प्रकृतितीक्ष्णेन्द्रियतया । कतं ## परिनिष्पन्नानाम् अनाभोगमिश्रोप्+अनिश्रभावनात् । कथं ##तः अत्यन्तं तद्भावनात् निरुपधिशेषनिर्वाणे ऽपि तदक्षयात् । कथं ##तः । दशसु भूमिषु बुद्धत्वे च समुदागमात् । सम्यक्प्रहाणविभागे पञ्च श्लोकाः । सम्यक्प्रहाणं धीराणाम् असमं सर्वदेहिभिः । स्मृत्युपस्थानदोषाणां प्रतिपक्षेण भाव्यते ॥ AMsa_18.45 ॥ यावत्यः स्मृत्युपस्थानभावना उक्ताः तद्विपक्षाणां प्रतिपक्षेण सम्यक्प्रहाणभावनेति समस्तं सम्यक्प्रहाणलक्षणं । प्रभेदेन पुनः । संसारस्योपभोगे च त्यागे निवरणस्य च । मनस्कारस्य च त्यागे प्रवेशे चैव भूमिषु ॥ AMsa_18.46 ॥ अनिमित्तविहारे च लब्धौ व्याकरणस्य च । सत्वानां परिपाके च अभिषेके च धीमतां ॥ AMsa_18.47 ॥ क्षेत्रस्य च विशुद्ध्यर्थं निष्ठागमन एव च । भाव्यते बोधिसत्वानां विपक्षप्रतिपक्षतः ॥ AMsa_18.48 ॥ अयं सम्यक्प्रहाणभावनाप्रभेदः । ##संक्लिष्टपरि## संपत्तिषु । पञ्च## | श्रावकप्रत्येकबुद्ध## | ## | ## सप्रम्यां भूमौ । ##| ## नवम्यां । ## दशम्यां । ## त्रये ऽपि । ## बुद्धभूमौ । ये (##) च ## तेषां ## सम्यक्प्रहाणभावना वेदितव्या । अयम् अस्याः प्रभेदः । छन्दं निश्रित्य योगस्य भावना सनिमित्तिका । सर्वसम्यक्प्रहाणेषु प्रतिपक्षो निरुच्यते ॥ AMsa_18.49 ॥ एतेन ## जनयति । व्यायच्छते वीर्यम् आरभते । चित्तं प्रगृह्णाति । सम्यक् प्रदधाति । इत्य् एषां पदानाम् अर्थनिर्देशः । छन्दं हि ## शमथविपश्यनाख्यं ## भावयतीति व्यायच्छते । सा च ## शमथप्रग्रहोपेक्षानिमित्तैः सह भाव्यत्गे । तस्मात् सा ## | कथं पुनर् भाव्यते । यच् छमथप्रग्रहोपक्लेशयोर् लयाउद्धत्ययोः ## वीर्यम् आरभते । चित्तं प्रगृह्णाति प्रदधाति च । शमथे समप्राप्ते चोपेक्षायां प्रदधाति । एषा योगभावना यथोक्तप्रभेदेषु ## | ऋद्धिपादविभागे पञ्च श्लोकाः । ऋद्धिपादाश् च चत्वारो धीराणाम् अग्रलक्षणाः । सर्वार्थसिद्धौ जायन्ते आत्मनश् च परस्य च ॥ AMsa_18.50 ॥ ## लौकिकी लोकोत्तरा च वेदितव्या च । शेषं गतार्थं । निश्रयाच् च प्रभेदाच् च उपायाद् अभिनिर्हृतेः । व्यवस्था ऋद्धिपादानां धीमतां सर्वथेष्यते ॥ AMsa_18.51 ॥ अस्योद्देशस्य शेषो निर्देशः । ध्यानपारमिम् आश्रित्य प्रभेदो हि चतुर्विधः । उपायश् चाभिनिर्हारः षड्विधश् च विधीयते ॥ AMsa_18.52 ॥ ## छन्दवीर्यचित्तमीमांसासमाधिभेदात् । ## चतुर्विध एव । ## | चतुर्विध उपायः कतमः । व्यावसायिक एकश् च द्वितीयो ऽनुग्रहात्मकः । नैबन्धिकस् तृतीयश् च चतुर्थः प्रातिपक्षिकः ॥ AMsa_18.53 ॥ (##) अष्टानां प्रहाणसंस्काराणां छन्दो व्यायामः शद्धा ## उपायः । श्रद्धानस्यार्थिनो व्यायामात् । प्रश्रब्धिर् ## स्मृतिः सं प्रजन्यं चोप## | एकेन चित्तस्यालम्बनाविस्मरात् । द्वितीयेन विसारप्रज्ञानात् । चेतना चोपेक्षा च प्रातिपक्षिक उपायः । लयाउद्धत्योपक्लेशयोः क्लेशानां च ## | षड्विधो ऽभिनिर्हारः कतमः । दर्शनस्याववादस्य sthitivikrŬitasya च । प्रणिधेर् वशितायश् च धर्मप्राप्तेश् च निर्हृतिः ॥ AMsa_18.54 ॥ तत्र ## चक्षुः पञ्चविधं मांसचक्षुः दिव्यं चक्षुः आर्यं प्रज्ञाचक्षुः धर्मचक्षुः बुद्धचक्षुश् च । ## षडभिज्ञा यथाक्रमं । ताभिर् उपसंक्रम्य bhëà चित्तं चागतिं च गतिं च विदित्वा निःसरणायाववदनात् । ## यस्मात् बोधिसत्वानां बहुविधं निर्माणादिभिः samÃdhivikrŬitaæ | ## येन प्रणिधिज्ञानेन प्रणिधानबलिका बोधिसत्वाः प्रणिधानवैशेषिकतया vikrŬanti । येषां न सुकरं संख्या कर्तुं कायस्य वा प्रभाया वा स्वरसस्य वेति विस्तरेण यथा दशभूमिके सूत्रे । ## यथा तत्रैव दश वशिता निर्दिष्टाः । ## बलवैशारद्यावेणिकबुद्धधर्माणां प्राप्तिः । इत्य् एषा दर्शनादीनाम् अभिनिर्हारः षड्विधः । इन्द्रियविभागे श्लोकः । बोधिश् चर्या श्रुत चात्र शमथो ऽथ विपश्यना । श्रद्धादीनां पदं ज्ञेयमर्थसिद्ध्यधिकारतः ॥ AMsa_18.55 ॥ श्रद्धेन्द्रियस्य ## पदम् आलम्बनम् इत्य् अर्थः । वीर्येन्द्रियस्य बोधिसत्व## | स्मृतीन्द्रियस्य महायानसंगृहीतं #<श्रुतं># | समाधीन्द्रियस्य #<शमथः># | प्रज्ञेन्द्रियस्य ## पदं । तदर्थाधिकारेणैव चैतानि #<श्रद्धादीनि># आधिपत्यार्थेनेन्द्रियाण्य् उच्यन्ते । बलविभागे श्लोकः । भूमिप्रवेशसंक्लिष्टाश् चेष्टाः श्रद्धादयः पुनः । विपक्षदुर्बलत्वेन त एव बलसंज्ञिताः ॥ AMsa_18.56 ॥ (##) गतार्थः श्लोकः । बोध्यङ्गविभागे सप्त श्लोकाः । भूमिविष्टस्य बोध्यङ्गव्यवस्थानं विधीयते । धर्माणां सर्वसत्वानां समतावगमात् पुनः ॥ AMsa_18.57 ॥ एतेन यस्याम् अवस्थायां यस्यावबोधात् ## व्यवस्थाप्यन्ते तदुपदिष्टं । ##प्र##वस्थायां सर्व## च ##बोधाद् यथाक्रमं धर्मनैरात्म्येनात्मपरसमता च । अतः परं चक्रादिसप्तरत्नसाधर्म्यं बोध्यन्ङ्गानां दर्शयति । स्मृतिश् चरति सर्वत्र ज्ञेयाजितविनिर्जये । ## | यथा चक्रवर्तिनश् चक्ररत्नम् अजितदेशविनिर्जयाय । सर्वकल्पनिमित्तानां भङ्गाय विचयो ऽस्य च ॥ AMsa_18.58 ॥ यथा हस्तिरत्नं प्रत्यर्थिकभङ्गाय । आशु चाशेषबोधाय वीर्यस्य प्रवर्तते । क्षिप्राभिज्ञतोत्पादनात् । यथाश्वरत्नम् #<आशु># समुद्रपर्यन्तमहापृथिवीगमनाय । धर्मालोकविवृद्ध्या च प्रीत्या आपूर्यते ध्रुवम् ॥ AMsa_18.59 ॥ आरब्धवीर्यस्य बोधिसवस्य ## | ततः ## सर्वं कार्यं सदा प्रीणयति । यथा मणिरत्नम् आलोकविशेषेण चक्रवर्तिनं प्रीणयति । सर्वावरणनिर्मोक्षात् प्रश्रब्ध्या सुखम् एति च । सर्वदौष्ठुल्यसमुत्पादनात् । यथा स्त्रीरत्नेन चक्रवर्ती सुखम् अनुभवति । चिन्तितार्थसमृद्धिश् च समाधेर् उपजायते ॥ AMsa_18.60 ॥ यथा चक्रवर्तिनो गृहपतिरत्नात् । उपेक्षया यथाकामं सर्वत्र विहरत्य् असौ । पष्ठलब्धाविकल्पेन विकल्पेन विहारेण सदोत्तमः ॥ AMsa_18.61 ॥ (##) ##च्यते निर्विकल्पं ज्ञानं तया बोधिसत्वः ## ##न्यस्योपगमात् । ## तत्र निर्व्यापरतया वासकल्पनात् । यथा चक्रवर्तिनः परिणायकरत्नं चतुरङ्गबलकायम् उपनेतव्यं चोपप्रणयति । अपनेतव्यं चापनयति । तत्र च गत्वा वासं कल्पयति यत्राखिन्नः चतुरङ्गो बलकायः परैति । एवंगुणो बोधिसत्वश् चक्रवर्तीव वर्तते । सप्तरत्नोपमैर् नित्यं बोध्यङ्गैः परिवारितः ॥ AMsa_18.62 ॥ इति सप्तरत्नोपमत्वं बोध्यङ्गानां निगमयति । निश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकं । चतुर्थम् अनुशंसाङ्गम् अक्लेशाङ्गं त्रयात्मकम् ॥ AMsa_18.63 ॥ एतेन यद् बोध्यङ्गं यथाङ्गं तद् अभिद्यतितं । स्मृतिर् ## सर्वेषां तन्निश्रयेण प्रवृत्तेः । धर्मप्रविचयः ## बोधेस् तत्स्वभावत्वात् । वीर्यं ## तेनाप्राप्यनिष्ठायाम् अधिष्थानात् । प्रीतिर् ## चित्तसुखत्वात् । प्रश्रब्धिसमाध्युपेक्षा ## | येन यन् निश्रित्य यो ऽसंक्लेश इति । त्रिविधम् असंक्लेशाङ्गं वेदितव्यं । मार्गाङ्गविभागे द्वौ श्लोकौ । यथाबोधानुवृत्तिश् च तदूर्ध्वम् उपजायते । यथाबोधव्यवस्थानं प्रवेशश् च व्यवस्थितौ ॥ AMsa_18.64 ॥ कर्मत्रयविशुद्धिश् च प्रतिपक्षस्य भावना । ज्ञेयावृत्तेश् च मार्गस्य वैशेषिकगुणस्य च ॥ AMsa_18.65 ॥ बोध्यङ्गकालाद् #<ऊर्ध्वं># यथाभूतावबोधा## सम्यग्दृष्टिः । तस्यैवावबोधस्य ## परिच्छेदः सम्यक्संकल्पः । तद्व्यवस्थाने च सूत्रादिके भगवता कृते स एव ## तेन तद्र्थावबोधात् । ## सम्यग्वाक्करमान्ताजीवाः । वाक्कायोभयक्रमसंग्रहात् । ## भावना सम्यग्व्यायामादयो यथाक्रमं ##वरणस्य च सम्यग्व्यायामेन दीर्घं (##) हि कालं अखिद्यमानो ज्ञेयावरणस्य प्रतिपक्षं भावयति । सम्यक्स्मृत्या शमथप्रग्रहोपेक्षानिमित्तेषु लयाउद्धत्याभावान् मार्गसंमुखीभावायावरणस्य प्रतिपक्षं भावयति । सम्यक्समाधिना वैशेषिकगुणाभिनिर्हारायावरणस्य प्रतिपक्षं भावयत्य् एवम् अष्टौ मार्गाङ्गानि व्यवस्थाप्यन्ते । शमथविपश्यनाविभागे त्रयः श्लोकः । चित्तस्य चित्ते स्थानाच् च धर्मप्रविचयाद् अपि । सम्यक् स्थितिम् उपाश्रित्य शमथो ऽथ विपश्यना ॥ AMsa_18.66 ॥ सम्यक्समाधिं निश्रित्य ## | ## च ## यथाक्रमं #<शमथो विपश्यना># च वेदितव्या । न तु विना सम्यक्समाधिनेत्य् एतच् छमथविपश्यनालक्षणं । सर्वत्रगा च सैकांशा नैकांशोपनिषन्मता । सा च शमथविपश्यना ## यं यं गुणम् आकङ्क्षति तत्र तत्र तद्भावनात् । यथोक्तं सूत्रे । आकङ्क्षेद् भिक्षुर् अहो वताहं कामैर् इति विस्त्रेण यावत् तेन भिक्षुणा इमाव् एव द्वौ धर्मौ भावयितव्यौ । यद् उत शमथश् विपश्यना चेत्य् एवम् आदि । ## शमथविपश्यना यदा शमथं भावयति । विपश्यनां वा । उभया#<ंश># यदा युगपद् उभयं भावयति । ##सं## शमथविपश्यना बोधिसत्वानाम् अधिमुक्तिचर्याभूमौ । 18.67b-c प्रतिवेधे च निर्याणे अनिमित्ते ह्य् असंस्कृते ॥ AMsa_18.67 ॥ परिशुद्धौ विशुद्धौ च शमथो ऽथ विपश्यना । सर्वभूमिगता धीरे स योगः सर्वसाधकः ॥ AMsa_18.68 ॥ इत्य् उपनिषन् मतेत्य् एवमादिना शमथविपश्यनाः प्रभेदः कर्म च निर्दिष्टः । योग उपायो वेदितव्यः । तत्र ## प्रथमभूमिप्रवेशः । ## यावत षष्टी भूमिः । ताभिः सनिमित्तप्रयोगनिर्णयात् । ## सप्तमी भूमिः । ## अन्यद्भूमित्रयम् अनभिसंस्कारवाहित्वात् । संस्कारो हि संसृतं तद् अत्र नास्तीत्य् असंस्कृतं । तद् एव च भूमित्रयं निश्रित्य बुद्धक्षेत्रं c परिशोधयितव्यं । बुद्धत्वं च प्राप्तव्यं । तद् एतद् यथाक्रमं ## | उप्यायकौशल्यविभागे द्वौ श्लोकौ । पूरये बुद्धधर्माणां सत्वानां परिपाचने । क्षिप्रप्राप्तौ क्रियाशुद्धौ वर्त्माच्छेदे च कौशलं ॥ AMsa_18.69 ॥ (##) उपाये बोधिसत्वानाम् असमं सर्वभूमिषु । यत्कौशल्यं समाश्रित्य सर्वार्थान् साधयन्ति ते ॥ AMsa_18.70 ॥ अनेनोपायकौशल्यस्य प्रभेदः कर्म च दर्शितः । तत्र ##पर्## निर्विकल्पं ज्ञानम् उपायः । ## चत्वारि संग्रहवस्तूनि । ##भिसंबोधे सर्वं पापं प्रतिदेशयामि यावद् भवतु ज्ञानं संबोधायेति प्रतिदेशना 'नुमोदनाध्येषणा परिणामना । ## समाधिधारणीमुखानि । तैः ##क्रिया## | ##नु## अप्रतिष्ठनिर्वाणे । अस्मिन् पञ्चविध ## तदन्यैः ## इत्य् अयं प्रभेदः । सर्वस्वपरार्थसाधनं कर्म । धारणीविभागे त्रयः श्लोकाः । विपाकेन श्रुताभ्यासात् धारण्य् अपि समाधिना । परीत्ता महती सा च महती त्रिविधा पुनः ॥ AMsa_18.71 ॥ अप्रविष्टप्रविष्टानां धीमतां मृदुमध्यमा । अशुद्धभूमिकानां हि महती शुद्धभूमिका ॥ AMsa_18.72 ॥ धारणीतां समाश्रित्य बोधिसत्वा पुनः पुनः । प्रकाशयन्ति सद्धर्मं नित्यं संधारयन्ति च ॥ AMsa_18.73 ॥ अत्रापि प्रभेदः कर्म च धारण्याः दर्शितं । तत्र त्रिविधा धारणी । पूर्वकर्म## | #<श्रुताभ्यासेन># | दृष्टधर्मबाहुश्रुत्येन ग्रहणधारणसामर्थ्यविशेषणात् । ##संनिश्रित्येन च । सा पुनर् विपाकश्रुताभ्यासाभ्यां ## वेदितव्या । समाधिना ## ##पि ## | ##भूमि## भूमि## अकुशलभूमिकानां ## सप्तसु भूमिषु । परिशुद्धभूमिका त्व् अधिमात्रा शेषासु भूमिषु इत्य् अयं प्रभेदो धारण्याः । सद्धर्मस्य प्रकाशनं धारणं च कर्म । प्रणिधानविभागे त्रयः श्लोकाः । चेतना छन्दसहिता ज्ञानेन प्रेरिता च तत् । प्रणिधानं हि धीराणाम् असमं सर्वभूमिषु ॥ AMsa_18.74 ॥ हेतुभूतं च विज्ञेयं चित्तात् सद्यः फलं च तत् । आयत्याम् अर्थसिद्ध्यर्थं चित्तमात्रात् समृद्धितः ॥ AMsa_18.75 ॥ चित्रं महद्विशुद्धं च उत्तरोत्तरभूमिषु । आ बोधेर् बोधिसत्वानां स्वपरार्थप्रसाधकं ॥ AMsa_18.76 ॥ (##) अत्र ## स्वभावतो निदानतो भूमितः प्रभेदतः कर्मतश् च परिदीपितं । ##संप्रयुक्ता स्वभावः । ## निदानं । ## इति भूमिः । तच् च प्रणिधानं ## | ## एव ## | #<आयत्यां># वाभिप्रेता## चित्तात् पुनः ## यथार्थसमृद्धिता वेदुतव्या । येन प्रणिहानेन बलिका बोहिसत्वा vikrŬanti । यस्य न सुकरा संख्या कर्तुं कायस्य वेति विस्तरः । ## अधिमुक्तिचर्याभूमाव् एवं च स्याम् इति । ##भूमिप्रविष्टस्य दश महाप्रणिधानानि । ## विशुद्धिविशेषाद् #<à बोधेर्># इत्य् एष प्रभेदतः । ## कर्म । समाधित्रयविभागे त्रयः श्लोकाः । नैरात्म्यं द्विविधं ज्ञेयो ह्य् आत्मग्राहस्य चाश्रयः । तस्य चोपशमो नित्यं समाधित्रयगोचरः ॥ AMsa_18.77 ॥ त्रयाणां समाधीनां त्रिविधो गोचरो ज्ञेयः । पुद्गल## शून्यतासमाधेः । तदुभया## पञ्चोपदानस्कन्धा अप्रणिहितसमाधेः । ##श्रयस्यात्यनतो## आनिमित्तसमाधेः । स एव समाधिस् त्रिविधो ज्ञेयो ग्राह्यग्राहकभावतः । त्रिविधस्य ग्राहस्य गोचरस्य ग्राहका ये समाधयः । ते शून्यतादिसमाधयः इति ## त्रयः समाधयो ज्ञातव्याः । ते पुनर् यथाक्रमं । निर्विकल्पो ऽपि विमुखो रतियुक्तश् च सर्वदा ॥ AMsa_18.78 ॥ शून्यतासमाधिर् ## | पुद्गलधर्मात्मनोर् अविकल्पनात् । अप्रणिहितो ## तस्माद् आत्मग्राहाश्रयात् । आनिमित्तो ##सम्प्र## सर्वकालं तस्मिंस् तदाश्रयोपशमे । परिज्ञायै प्रहाणाय पुनः साक्षात्क्रियाय च । शून्यतादिसमाधीनां त्रिधार्थः परिकीर्तितः ॥ AMsa_18.79 ॥ पुद्गलनैरात्म्यययोः ##र्थं शून्यता । तद् आत्मग्राहाश्रयस्य ##र्थम् अप्रणिहितः । तदुप्शमस्य ##र्थम् आनिमित्तः समाधिः । धर्मोद्दानविभागे श्लोकौ । समाध्युपनिषत्त्वेन धर्मोद्दानचतुष्टयं । देशितं बोधिसत्वेभ्यः सत्वानां हितकाम्यया ॥ AMsa_18.80 ॥ (##) तत्र संस्कारा अनित्याः सर्वसंस्कारा दुःखाः इत्य् अप्रणिहितस्य ##भावेन देशितं । सर्वधम्रा अनात्मान इत्य् शून्यतायाः । शान्तं निर्वाणम् इति आनिमित्तस्य समाधेः । कः पुनर् अनित्यार्थो यावच् छान्तार्थः इत्य् आह । असदर्थो ऽविकल्पार्थः परिकल्पार्थ एव च । विकल्पोपशमार्थश् च धीमतां तच् चतुष्टयम् ॥ AMsa_18.81 ॥ बोधिसत्वानाम् ## 'नित्यार्थः । यन् नित्यं नास्ति तद् अनित्यं तेषां यत् परिकल्पितलक्षणं । ##भूत## दुःखार्थो यत् परतन्त्रलक्षणं । ##मात्रा## 'नात्मार्थः । ##शब्देनावधारणं परिकल्पत आत्मा नास्ति परिकल्पमात्रं त्व् अस्तीति परिकल्पितलक्षणस्याभावार्थो ऽनात्मार्थ इत्य् उक्तं भवति । ## परिनिष्पन्नलक्षणं निर्वाणं । क्षणभङ्गार्थो ऽप्य् अनित्यार्थो वेदितव्यः परतन्त्रलक्षणस्य । अतस् तत्साधनार्थं क्षणिकत्वविभागे दश श्लोकाः । अयोगाद् धेतुतो ऽत्पत्तेर् विरोधात् स्वयम् अस्थितेः । अभावाल् लक्षणैकान्त्याद् अनुवृत्तेर् निरोधतः ॥ AMsa_18.82 ॥ परिणामोपलब्धेश् च तद्धेतुत्वफलत्वतः । उपात्तत्वाधिपत्वाच् च शुद्धसत्वानुवृत्तितः ॥ AMsa_18.83 ॥ तत्र क्षणिकं सर्वं संस्कारम् इति पश्चाद् वचनाद् इयं प्रतिज्ञा वेदितव्या । तत् पुनः कथं सिध्यति । क्षणिकत्वम् अन्तरेण संस्काराणां प्रवृत्तेर् ## | प्रबन्धेन हि वृत्तिः प्रवृत्तिः । सा चान्तरेण प्रतिक्षणम् उत्पादनिरोधौ न युज्यते । अथ कालान्तरं स्थित्वा पूर्वोत्तरनिरोधोत्पादतः प्रबन्धेनेष्यते वृत्तिः । तदनन्तरं प्रवृत्तिर् न स्यात् प्रबन्धाभावात् नैव चोत्पन्नस्य विना प्रबन्धेन कालान्तरं भावो युज्यते । किं कारणं ## उत्पत्तिः । हेतुतो हि सर्वं संस्कृतम् उत्पद्यते भवतीत्य् अर्थः । तद् यदि भूत्वा पुनर् उत्तरकालं भवति तस्यावश्यं हेतुना भवितव्यं । विनाहेतुना आदित इवाभावात् । न च तत् तेनैव हेतुना भवितुम् अर्हति तस्योपयुक्तहेतुकत्वात् । न चान्यो हेतुर् उप्लभ्यते । तस्मात् प्रतिक्षणम् अवश्यं पूर्वहेतुकम् अन्यद् भवतीति वेदितव्यं । एवं विना प्रबन्धेनोत्पन्नस्य कालान्तरं भावो नो युज्यते । अथ अप्य् एवम् इष्यत नोत्पन्नं पुनर् उत्पद्यते यद् अर्थं हेतुना भवितव्यं स्याद् उतपन्नं तु कालान्तरेण पश्चान् निरुध्यते नोत्पन्नमात्रम् एवेति । तत्पश्चात् केन निरुध्यते । यद् उत्पादहेतुनैव तद् अयुक्तं । किं कारणं । उत्पाद्निरोधयोर् ## | न हि विरोधयोस् तुल्यो हेतुर् उपलभ्यते । तद् यथा छायातपयोः शीतोष्णयोश् च । कालान्तरनिरोधस्यैव (##) च विरोधात् । केन विरोधात् । आगमेन च । यद् उक्तं भगवता । मायोपमास् ते भिक्षो संस्कारा आपायिकास् तावत् कालिका इत्वरप्रत्युपस्थायिन इति । मनस्कारेण च योगिनां । ते हि संस्काराणाम् उदयव्ययौ मनसिकुर्वन्तः प्रतिक्षणं तेषां निरोधं पश्यन्ति । अन्यथा हि तेषाम् अपि निर्विद्विरागविमुक्तयो न स्युर् यथान्येषां मरणकालादिषु निरोधं पश्यन्तां । यदि चोत्पन्नः संस्कारः कालान्तरं तिष्ठेत् स ## एव वा तिष्ठेत् ## एव स्थातुं समर्थः । स्थितिकारणेन वा केनचित् । स्वयं तावद् अवस्थानम् अयुक्तं । किं कारणं । पश्चात् ## | क्केन वा सो ऽन्ते पुनः स्थातुं न समर्थः । स्थितिकारणेनापि न युक्तं तस्या## | न हि तत् किंचिद् उपलभ्यते । अथापि स्याद् विनापि स्थितिकारणेन विनाशकारणाभावात् अवतिष्ठते । लब्धे तु विनाशकारणे पश्चाद् विनाशयति अग्निनेव श्यामतेति । तद् अयुक्तं तस्याभावात् । न हि विनाशकारणं पश्चाद् अपि किंचिद् अस्ति । अग्निनापि श्यामता विनाशयतीति सुप्रसिद्धं । विसदृशोत्पत्तौ तु तस्य सामार्थ्यं प्रसिद्धं । तथा हि तत्संबन्धात् श्यामतायाः संततिर् विसदृशी गृह्यते म तु सर्वथैवाप्रवृत्तिः । अपाम् अपि क्वथ्यमानानाम् अग्निसंबन्धाद् अल्पतरतमोत्पत्तितो ऽतिमन्द्याद् अन्ते पुनर् अनुत्पत्तिर् गृह्यते । ## | एकान्तिकं ह्य् संस्कृतलक्षणम् उक्तं भगवता यद् उत संस्कृतस्यानित्यता । तद् यदि नोत्पन्नमात्रं विनश्येत् । कंचित् कालम् अस्यानित्यता न स्याद् इति अनैकान्तिकम् अनित्यतालक्षणं प्रसह्यते । अथापि स्यात् प्रतिक्षणम् अपूर्वोत्पत्तौ तद् एवेदम् इति प्रत्यभिज्ञानं न स्याद् इति । तद् भवत्य् एव सादृशस्य ## मायाकारपलकवत् । सादृश्यात् तत्बुद्धिर् न तद्भावाद् इति । कथं गम्यते । ## | न हि तथैवावस्थितस्यान्ते निरोधः स्याद् आदिलक्षणनिर्विशिष्टत्वात् । तस्मान् न तत् तद् एवेत्य् अवधार्यते अन्ते ## | परिणामो हि नामान्यथात्वं । तद् यदि नादित एवारब्धं भवेद् आध्यात्मिकबाह्यानां भावानाम् अन्ते परिणामो नोपलभ्येत । तस्माद् आदित एवान्यथात्वम् आरब्धं यत् क्रमेणाभिवर्धमानम् अन्ते व्यक्तिम् आपद्यन्ते क्षीरस्येव दध्यवस्थायां । यावत् तु तद् अन्यथात्वं सूक्ष्मत्वान् न परिच्छिद्यते । तावत् सादृश्यानुवृत्तेस् तद् एवेदम् इमि ज्ञायत इति सिद्धं । ततश् च प्रतिक्षणम् अन्यथात्वात् । क्षणिकत्वं प्रसिद्धं । कुतश् च प्रसिद्धं । ## | क्षणिकहेतुत्वात् । क्षणिकफलत्वाच् चेत्य् अर्थः । (##) क्षणिकं हि चित्तं प्रसिद्धं तस्य चान्ये संस्काराश् चक्षूरूपादयो हेतुतः । तस्मात् ते ऽपि क्षणिका इति सिद्धं । न त्व् अक्षणिकात् क्षणिकं भवितुम् अर्हति यथा नित्याद् अन्य्त्यतम् इति । चित्त्स्य खल्व् अपि सर्वे संस्काराः फलं । कथम् इदं गम्यते । ## च । चित्तेन हि सर्वे संस्काराश् चक्षुरादयः साधिष्ठाना उपात्ताः सहसंमूर्छ्नाः तदनुग्रहानुवृत्तितः । तस्मात् ते चित्तस्य फलं चित्तस्य चाधिपत्यं संस्कारेषु । यथोक्तं भगवता । चित्तेनायं लोको नीयते चित्तेन परिकृष्यते चित्तस्योत्पन्नस्योत्पन्नस्य वशे वर्तते इति । तथा विञानप्रत्ययं नाम रूपम् इत्य् उक्तं । तस्माच् चित्तस्य फलं । शुद्धचित्तानुवृत्तितश् च । शुद्धं हि योगिनां चित्तं संस्कारा अनुवर्तन्ते । यथोक्तं । ध्यायी भिक्षुः ऋद्धिमांश् चित्तवशे प्राप्त इमं दारुस्कन्धं सचेत् सुवर्णम् अधिमुच्यते तद् अप्य् अस्य तहैव स्याद् इति । तस्माद् अपि चित्तफलं संस्काराः । सत्वानुवृत्तितश् च । तथा हि पापकारेषु सत्वेषु बाह्या भावा हीना भवन्ति । पुण्यकारेषु च प्रणीताः । अतस् तच्चित्तानुवर्तनात् चित्तफलत्वं संस्काराणां सिद्धं । ततश् च तेषां क्षणिकत्वं । न हि क्षणिकस्याक्षणिकं फलं युज्यते तदनुविधायित्वात् । एवं तावद् अविशेषेण संस्काराणां क्षणिकत्वं द्वाभ्यां श्लोकाभ्यां साधितं । आध्यात्मिकानां पुनः साधनार्थं पञ्च श्लोका वेदितव्याः । आद्यस् तरतमेनापि चयेनाश्रयभावतः । विकारपरिपाकाभ्यां तथा हीनविशिष्टतः ॥ AMsa_18.84 ॥ भास्वराभास्वरत्वेन देशान्तरगमेन च । सबीजाबीजभावेन प्रतिबिम्बेन चोदयः ॥ AMsa_18.85 ॥ चतुर्दशविधोत्पत्तौ हेतुमान् अविशेषतः । चयायापार्थाद् अयोगाच् च आश्रयत्व असंभवात् ॥ AMsa_18.86 ॥ स्थितस्यासंभवाद् अन्ते आद्यनाशाविकारतः । तथा हीनविशिष्टत्वे भास्वराभास्वरे ऽपि च ॥ AMsa_18.87 ॥ गत्यभावात् स्थितायोगाच् चरमत्व असंभवात् । अनुवृत्तेश् च चित्तस्य क्षणिकं सर्वसंस्कृतम् ॥ AMsa_18.88 ॥ #<आद्यस् तरतमेनापि># यावत् ## इति । कथम् एषाम् एभिः क्षणिकत्वं सिध्यति । आद्यात्मिकानां हि संस्काराणां चतुर्दशविध उत्पादः । #<आद्य># उत्पादो यावत् प्रथमत आत्मभावाभिनिर्वृत्तिः । ## यः प्रथमजन्म लक्षणाद् ऊर्ध्वं । ## य आहारस्वप्नब्रह्मचर्यासमापत्त्य् उपचयेन । #<आश्रयभावतः># यश् चक्षुर्विज्क्नानादीनां चक्षुरादिभिर् आश्रयैः । ## यो रागादिभिर् वर्णादिविपरिणामतः । ## यो गर्भबालकुमारयुवमध्यमवृद्धावस्तासु । ## (##)#< विशिष्टत्वेन># च यो दुर्गतौ चोत्पद्यमानानां यथाक्रमं । ## यो निर्मितकामेषु परिनिर्मितकामेषु रूपारूप्येषु चोपपन्नानां । चित्तमात्रादीनत्वात् । #<आभास्वरत्वेन># यस् तद् अन्यत्रोपपन्नानां । ## यो ऽन्यदेशोत्पादनिरोधे ऽन्यदेशोत्पादः । ## यो ऽर्हतश् चरमान् स्कन्धान् वर्जयित्वा । ## यस् तेषाम् एवार्हतश् चरम् एषां । ## | यो अष्टविमोक्षध्यायिनां समाधिवशेन प्रतिबिम्बानां संस्काराणां उत्पादः । एतस्यां ## आध्यात्मिकानां संस्काराणां क्षणिकत्वं ##दिभिः कारणैर् वेदितव्यं । आद्योत्पादे तावत् हेतुविशेषात् । यदि हि तस्य हेतुत्वेन विशेषो न स्यात् तद् उत्तरायाः संस्कारप्रवृत्तेर् उत्तरोत्तरविशेषो नोपलभ्येत हेत्वविशेषात् । विशेषे च सति तदुत्तरेभ्यस् तस्यान्यत्वात् । क्षणिकत्वसिद्धिः । तरतमोत्पादे मानविशेषात् । मानं प्रमाणम् इत्य् अर्थः । न हि प्रतिक्षणं विना 'न्यत्वेन परिमाणविशेषो भवेत् । उपचयोत्पादे ## | उपस्तम्भो हि चयः । तस्यापार्थ्यं स्याद् अन्तरेण क्षणिकत्वं तथैवावस्थितत्वात् । ## चोपचयस्यैव । न हि प्रतिक्षणं विना पुष्टतरोत्पत्त्या युज्येतोपचयः । #<आश्रय>#भावेनोत्पत्ताव् आश्रितत्वा## | न हि तिष्ठत्य् आश्रये च तदाश्रितस्यानवस्थानं युज्यते । येन तिष्ठति त ÃrƬhÃnavasthÃnavad अन्यथा ह्य् आश्रयत्वं न संभवेत् । विकारोत्पत्तौ परिपाकोत्पत्तौ च ## | #<आद्यनाशाविकारतः># | म हि तथास्थितस्यैव रागादिभिर् विकारः संभवति । न चावस्थान्तरेषु परिपाक आदाव् अविनाशे सत्य् अन्ते विकाराभावात् । ##त्पत्तौ कणिकत्वं वेदितव्यं यथा विकारपरिपाकोत्पत्तौ । न हि तह्तास्थितेष्व् एव संस्कारेषु कर्मवासना वृत्तिं लभते यतो दुर्गतौ वा स्याद् उत्पत्तिः सुगतौ वा । क्रमेण हि संततिपरिणामविशेषात् वृत्तिलाभो युज्यते । ##त्पादे तथैव क्षणिकत्वं युज्यते । ## तावत् तथाथितस्यासंभावात् चित्ताधीनवृत्तितायाः । ## चादौ विनाशम् अन्तरेणान्ते विकाराय्गात् । देशान्तरगमनेनोत्पत्तौ ## | न हि संस्काराणां देशान्तरसंक्रान्तिलक्षणा गतिर् नाम काचित् क्रिया युज्यते । स ह्य् उत्पन्ना वा संस्कारं देशान्तरं गमयेद् अनुत्पन्ना वा । यद् उत्पन्ना तेन गतिकाले न कंचिद् गत इति स्थितस्यैव गमनं नोपपद्यते । अथानुत्पन्ना तेन असत्यां गतौ गत इति न युज्यते । सा च क्रिया यदि तद्देशस्थ एव संस्कारे कारित्रं करोति न युज्यते । स्थितस्यान्यदेशाप्राप्तेः । अथान्यदेशस्थे न युज्यते । विना क्रिययान्यदेशाप्राप्तेः । न च क्रिया तत्र वा अन्यत्र वा देशे स्थिता संस्काराद् अन्योपलभ्यते । तस्मान् नास्ति संस्काराणां देशान्तरसंतत्युत्पादाद् अन्या गतिः । तदभावाच् च सिद्धिं क्षणिकत्वं । देशान्तरनिरन्तरौत्पत्तिलक्षणा गतिर् विभवद्भिः कारणैर् वेदितव्या । अस्ति चित्तवशेन यथा चङ्क्रमणाद्यवस्थासु । अस्ति पूर्वकर्मावेधेन यथान्तराभवः । अस्त्य् अभिघातवशेन यथा क्षिप्तस्येषोः । अस्ति संबन्धवशेन यथा याननदीप्लवारुढानां । (##) अस्ति नोदनवशेन यथा वायुप्रेरितानां तृणादीनां । अस्ति स्वभाववशेन यथा वायोस् तिर्यग्गमनम् अग्नेर् ऊर्ध्वं ज्वलनम् अपां निम्ने स्यन्दनं । अस्त्य् अनुभावेन यथा मन्त्राउषधानुभावेन । केषांचिद् अयस्कान्तानुभावेनायसां । ऋद्ध्यनुभावेन ऋद्धिमतां । सबीजाबीजभावेनोत्पत्तौ क्षणिकत्वं वेदितव्यं । ## च । न हि प्रतिक्षणं हेतुभावम् अन्तरेण तथास्थितस्यान्यस्मिन् काले पुनर् बीजभावो युज्यते । निर्बीजत्वं वा चरमे क्षणे । न च शक्यं पूर्वं सबीजत्वं चरमे क्षणे निर्बीजत्वम् अभ्युपगन्तुं । तदभावे ## | तथा हि चरमत्वम् एव न संभवति । प्रतिबिम्बोत्पत्तौ क्षणिकत्वं ## वेदितव्यं । प्रतिक्षणं चित्तवशेन तदुत्पादात् । एकान्तात् साधितम् आध्यात्मिकं ## इति । बाह्यस्येदानीं क्षणिकत्वं त्रिभिः श्लोकैः साधयति । भूतानां षड्विधार्थस्य क्षणिकत्वं विधीयते । शोषवृद्धेः प्रकृत्या च चलत्वाद् वृद्धिहानितः ॥ AMsa_18.89 ॥ तत्संभवात् पृथिव्याश् च परिणामचतुष्टयात् । वर्णगन्धरसस्पर्शतुल्यत्वाच् च तथैव तत् ॥ AMsa_18.90 ॥ इन्धनाधीनवृत्तित्वात् तारतम्योपलब्धितः । चित्तानुवृत्तेः पृच्छातः क्षणिकं बाह्यम् अप्य् अतः ॥ AMsa_18.91 ॥ किं पुनस् तद् बाह्यं । चत्वारि महाभूतानि । षड्विधश् चार्थः । वर्णगन्धरसस्पर्शशब्दा धर्मायतनिकं च रूपं । अतो ## च ## | कथं विधीयते । अपां तावच् #<शोषवृद्धेः># | उत्सरस् तडागादिष्व् अपां क्रमेण वृद्धिः । शोषश् चोपलभ्यते । तच् चोभयम् अन्तरेण प्रतिक्षणं परिणामं न स्यात् पश्चाद् विशेषकारणाभावात् । वायोः ## च । न ह्य् अवस्थितस्य चलत्वं स्यात् तत्स्वभावाद् इति प्रसाधितम् एतत् । न च वृद्धिह्रासौ तथैवावस्थित्वात् । ## | तच् छबेनापश् च गृह्यन्ते वायुश् च । अद्भ्यो हि वायुसहिताभ्यः पृथिवी संभूता विवर्तकाले । तस्मात् तत्फलत्वात् सापि क्षणिका वेदितव्या । ## च ## पृथिव्या उपलभ्यते । कर्मकृतः सत्वानां कर्मविशेषात् । उपक्र्तमकृतः प्रहादिभिः । भूतकृतो ऽग्न्यादिभिः । कालकृतः कालान्तरपरिणामतः । स चान्तरेण प्रतिक्षणं अन्योत्पत्तिं न युज्यते विनाशकारणाभावात् । ## पृथिव्यादिभिस् ##कारणत्वात् ## कणिकत्वं वेदितव्यं । तेजसः पुनः क्षणिकत्वम् ## | (##) न हि तेजस्य् उत्पन्ने तेजःसहोत्पन्नम् इन्धनं तथैवावतिष्ठते । न च दग्धेन्धनं तेजः स्थातुं समर्थं । मा भूद् अन्ते ऽप्य् अनिन्धनस्यावस्थानम् इति । श्लोकबधानुरोधाद् वर्णादीनां पूर्वम् अभिधानं पश्चात् तेजसः । शब्दः पुनर् यो ऽपि कालान्तरम् उपलभ्यते घण्ठादीनां तस्यापि क्षणिकत्वं वेदितव्यं ## न ह्य् असति क्षणिकत्वे प्रतिक्षणमन्दतरतमोपलब्धिः स्यात् । धर्मायतनिकस्यापि रूपस्य क्षणिकत्वं प्रसिद्धम् एव ## यथा पूर्वम् उक्तं । तस्माद् ## प्रसिद्धं । ## खल्व् अपि सर्वसंस्काराणां क्षणिकत्वं सिध्यति कथं कृत्वा । इदं तावद् अयम् अक्षणिकवादी प्रष्टव्यः । कस्माद् भवान् अनित्यत्वम् इच्छति न संस्कारारां क्षणिकत्वं नेच्छतीति । यद्य् एवं वदेत् प्रतिक्षणम् अन्यत्वस्याग्रहणाद् इति स इदं स्याद् वचनीयः । प्रसिद्धक्षणिकभावेष्व् अपि प्रदीपादिषु निश्चलावस्थायां तदग्रहणाद् अक्षणिकत्वं कस्मान् नेष्यते । यद्य् एवं वदेत् पूर्ववत् पश्चाद् अग्रहणाद् इति । स इदं स्याद् वचनीयः । संस्काराणाम् अपि कस्माद् एवं नेष्यते । यद्य् एवं वदेत् विलक्षणत्वात् प्रदीपादितदन्यसंस्काराणाम् इति । स इदं स्याद् वचनीयः । द्विधं हि वैलक्षण्यं स्वभाववैलक्षण्यं वृत्तिवैलक्षण्यं च । तद् यदि तावत् स्वभाववैलक्षण्यम् अभिप्रेतम् अत एव दृष्टान्तत्वं युज्यते । न हि तत्स्वभाव एव तस्य दृष्टान्तो भवति यथा प्रदीपः प्रदीपस्य गौर् वा गोर् इति । अथ वृत्तवैलक्षण्यम् अत एव दृष्टान्तत्वं प्रदीपप्रदीपानां प्रसिद्धत्वात् । क्षणिकत्वानुवृत्तेः पुनः स इदं प्रष्टव्यः । कच्चिद् इच्छसि याने तिष्ठति यानारुढो गच्छेद् इति । यदि नो हीति वदेत् । स इदं स्याद् वचनीयः । चक्षुरादिषु तिष्ठत्सु तद् आश्रितं विज्ञानं प्रबन्धेन गच्छतीति न युज्यते । यद्य् एवं वदेत् ननु च दृष्टं वर्तिसंनिश्रिते प्रदीपे प्रबन्धेन गच्छति वर्त्या अवथानम् इति । स इदं स्याद् वचनीयः । न दृष्टं तत्प्रबन्धेन वर्त्या प्रतिक्षणं विकारोत्पत्तेर् इति । यद्य् एवं वदेत् सति कणिकत्वे संस्काराणां कस्मात् प्रदीपाद् इव क्षणिकत्वं न सिद्धम् इति । स इदं वचनीयः विपर्यासवस्तुत्वात् । सदृशसंततिप्रबन्धवृत्त्या हि क्षणिकत्वम् एषां न प्रज्ञायते । यतः सत्य् अप्य् अपरापरत्वे तद् एवेदम् इति विपर्यासो जायते । इतरथा हि अनित्यनित्यविपर्यासो न स्यात् तदभावे संक्लेशो न स्यात् कुतः पुनर् व्यवदानम् इत्य् एवं पर्यनुयोगतो ऽपि क्षणिकत्वं सर्वसंस्काराणां प्रसिद्धं । पुद्गलनैरात्म्यप्रसाधनार्थं नैरात्म्यविभागे द्वादश श्लोकः । प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु । नोपलम्भाद् विपर्यासात् संक्लेशात् क्लिष्टहेतुतः ॥ AMsa_18.92 ॥ एकत्वान्यत्वतो वाच्यस् तस्माद् दोषद्वयाद् असौ । स्कन्धात्मत्वप्रसङ्गाच् च तद्द्रव्यत्वप्रसङ्गतः ॥ AMsa_18.93 ॥ द्रव्यसन् यद्य् अवाच्यश् च वचनीयं प्रयोजनं । एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः ॥ AMsa_18.94 ॥ (##) लक्षणाल् लोकदृष्टाच् च शास्त्रतो ऽपि न युज्यते । इन्धनाग्न्योर् अवाच्यत्वम् उपलब्धेर् द्वयेन हि ॥ AMsa_18.95 ॥ द्वये सति च विज्ञानसंभवात् प्रत्ययो न सः । नैरर्थक्याद् अतो द्रष्टा यावन् मोक्ता न युज्यते ॥ AMsa_18.96 ॥ स्वामित्वे सति चानित्यम् अनिष्टं न प्रवर्तयेत् । तत्कर्मलक्षणं साध्यं संबोधो बाध्यते त्रिधा ॥ AMsa_18.97 ॥ दर्शनादौ च तद्यत्नः स्वयंभूर् न त्रयाद् अपि । तद्यत्नप्रत्ययत्वं च निर्यत्नं दर्शनादिकं ॥ AMsa_18.98 ॥ अकर्तृत्वाद् अनित्यत्वात् सकृत्र् इत्य् अप्रवृत्तितः । दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते ॥ AMsa_18.99 ॥ तथा स्थितस्य नष्टस्य प्राग् अभावाद् अनित्यतः । तृतीयपक्षाभावाच् च प्रत्ययत्वं न युज्यते ॥ AMsa_18.100 || सर्वधर्मा अनात्मानः परमार्थेन शून्यता । आत्मोपलम्भे दोषश् च देशितो यत एव च ॥ AMsa_18.101 || संक्लेशव्यवदाने च अवस्थाच् छेदभिन्नके । वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः ॥ AMsa_18.102 || आत्मदृष्टिर् अनुत्पाद्या अभ्यासो ऽनादिकालिकः । अयत्नमोक्षः सर्वेषां न मोक्षः पुद्गलो ऽस्ति वा ॥ AMsa_18.103 || पुद्गलः किम् अस्तीति वक्तव्यो नास्तीति वक्तव्यः । आह । प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु । यतश् च प्रज्ञप्तितो ऽस्तीति वक्तव्यो द्रव्यतो नास्तीति वक्तव्यः । एवम् अनेकांशवादपरिग्रहे नैवास्तित्वे दोषावकाशो न नास्तित्वे । स पुनर् द्रव्यतो नास्तीति कथं वेदितव्यः । नोपलम्भात् । न हि स द्रव्यत उपलभ्यते रूपादिवत् उपलब्धिर् हि नाम बुद्ध्या प्रतिपत्तिः । न च पुद्गलं बुद्ध्या न प्रतिपद्यन्ते पुद्गलवादिनः । उक्तं च भगवता । दृष्ट एव धर्मे आत्मानम् नुपलभते प्रज्ञापयतीति कथं नोपलब्धा भवति । न स एवम् उपलभ्यमानो द्रव्यत उपलब्धो भवति । किं कारणं । विपर्यासात् तथा ह्य् अनात्मन्य् आत्मेति विपर्यास उक्तो भगवता । तस्माद् य एवं पुद्गलग्राहो विपर्यासः सः । कथम् इदं गम्यते । संक्लेशात् । सत्कायदृष्टिक्लेशलक्षणो ह्य् एष संक्लेशो यद् उत अहं ममेति । न च विपर्यासः संक्लेशो भवितुम् अरहति । न चैष संक्लेश इति कथं वेदितव्यं । क्लिष्टहेतुतः । तथा हि तधेतुकाः क्लिष्टा (##) रागादय उत्पद्यन्ते । यत्र पुनर् वस्तुनि रूपादिसंज्ञके प्रज्ञप्तिः पुद्गल इति तस्मात् किम् एकत्वेन पुद्गलो वक्तव्य आहोस्विद् अन्यत्वेन । आह । एकत्वान्यत्वतो वाच्यस् तस्माद् असौ । किं कारणं । दोषद्वयात् । कतमस्माद् दोषद्वयात् । स्कन्धात्मत्वप्रसङ्गाच् च तद्द्रव्यत्वप्रसङ्गतः । एकत्वे हि स्कन्धानाम् आत्मत्वं प्रसज्यते पुद्गलस्य च द्रव्यसत्वं । अथान्यत्वे पुद्गल्स्य द्रव्यसत्यं । एवं हि पुद्गल्स्य प्रज्ञप्तितो ऽस्तित्वाद् अवक्तव्यत्वं युक्तः । तेनाव्याकृतवस्तुसिद्धः । ये पुनः शास्तुः शासनम् अतिक्रम्य पुद्गल्स्य द्रव्यतो ऽस्तित्वम् इच्छन्ति त इदं स्युर् वचनीयाः । द्रव्यसन् यद्य् अवाच्यश् च वचनीयं प्रयोजनं । किं कारणं । एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः । अथ दृष्टान्तमात्रात् पुद्गलस्यावक्तव्यत्वम् इच्छेयुः । यथाग्निर् अन्धनान् नान्यो नान्यो वक्तव्य इति । त इदं स्युर् वचनीयाः । लक्षणाल् लोकदृष्टाच् च शास्त्रतो ऽपि न युज्यते । इन्धनाग्न्योर् अवाच्यत्वम् उपलब्धेर् द्वयेन हि । एकत्वेनान्यत्वेन च अग्निर् हि नाम तेजोधातुर् इन्धनं शेषाणि भूतानि । तेषां च भिन्नं लक्षणम् इत्य् अन्य एवाग्निर् इन्धनात् । लोके च विनाप्य् अग्निना दृष्टम् इन्धनं këÂÃd विनापि चेन्धनेनाग्निर् इति सिद्धम् अन्यत्वं । शास्त्रे च भगवता न क्वचिद् अग्नीन्धनयोर् अवाच्यत्वम् उक्तम् इत्य् अयुक्तम् एतत् । विना पुनर् इन्धनेनाग्निर् अस्तीति कथम् इदं विज्ञायते । उपलब्धेस् तथा हि वायुना विक्षिप्तं दूरम् अपि ज्वलत् परैति । अथापि स्याद् वायुस् तत्रेन्धनम् इति अत एवाग्नीन्धनयोर् अन्यत्वम् इत् सिद्धिः । कितः । द्वयेन हि उपलब्धेर् इति प्रकृतं । द्वयं हि तत्रोपलभ्यते अर्चिर् वायुश् चेन्धनत्वेन । अस्त्य् एव पुद्गलो य एष द्रष्टा यावद् विज्ञान्ता कर्ता भोक्ता ज्ञाता मोक्ता (##) च । न स द्रष्टा युज्यते । नापि यावन् मोक्ता । स हि दर्शनादिसंज्ञकानां विज्ञानानां प्रत्ययभावेन वा कर्ता भवेत् स्वामित्वेन वा । तत्र तावत् । द्वयं प्रतीत्य विज्ञानसंभवात् प्रत्ययो न सः । किं कारणं । नैरर्थक्यात् । न हि तत्र किंचित् सामर्थ्यं दृष्टं । स्वामित्वे सति चानित्यम् अनिष्टं न प्रवर्तयेत् । स हि विज्ञानप्रवृत्तौ स्वामीभवन्न् अनिष्टं विज्ञानम् अनित्यं न प्रवर्तयेत् । अनिष्टं च । नैव तस्माद् उभयथाप्य् असंभावात् । असौ द्रष्टा यावन् मोक्ता न युज्यते । अपि खलु यदि द्रव्यतः पुद्गलो ऽस्ति तत्कर्मलक्षणं साध्यं यदि द्रव्यतो ऽस्ति तस्य कर्माप्य् उपलभ्यते । यथा चक्षुरादीनां दर्शनादिलक्षणं च रूपप्रसादादि । न चैवं पुद्गलस्य । तस्मान् न सो ऽस्ति द्रव्यतः । तस्मिंश् च द्रव्यत इष्यमाणे बुद्धस्य भगवतः संबोधो बाध्यते त्रिधा । गम्भीराभिसंबोधः । असाधारणाभिसंबोधः । लोकोत्तराभिसंबोधः । नि हि पुद्गलाभिसंबोधे किंचिद् गम्भीरम् अभिसंबुद्धं भवति । न तीर्थ्यासाधारणां । न लोकानुचितं । तथा ह्य् एष ग्राहः सर्वलोकगम्यः । तीर्थ्याभिनिविष्टः । दीर्घसंसारोचितश् च । अपि खलु पुद्गलो द्रष्टा भवन् यावद् विज्ञाता दर्शनादिषु सप्रयत्नो वा भवेन् निष्प्रत्यत्नो वा । सप्रयत्नस्य वा पुनर् असौ प्रयत्नः स्वयंभूर् वा भवेद् आकस्मिकः । तत्प्रत्ययो दर्शनादौ च तद्यत्नः स्वयंभूर् न त्रयाद् अपि । तस्माद् एव च दोषत्रयाद् वक्ष्यमानात् तद्यत्नप्रत्ययत्वं च नेति वर्तते । निष्प्रयत्नस्य वा पुनः सतः सिद्धं भवति । निर्यत्नं दर्शनादिकं (##) इत्य् असति व्यापरे पुद्गलस्य दर्शनादौ कथम् असौ द्रष्टा भवति । यावद् विज्ञाता दोषत्रयाद् इत्य् उक्तं कतमस्माद् दोषत्रयात् । अकर्तृत्वाद् अनित्यत्वात् सकृत्र् इत्य् अप्रवृत्तितः । दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते ॥ यदि दर्शनादिषु प्रयत्न आकस्मिको यतो दर्शनादीनि । न तर्हि तेषां पुद्ग्लः कर्तेति कथम् असौ द्रष्टा भवति यावद् विज्ञाता सति वाकस्मिकत्वे निरपेक्षत्वात् न कदाचित् प्रयत्नो न स्याद् अनित्यो न स्यात् । नित्ये च प्रयत्ने दर्श्नादीनांयुगपच् च नित्यं च प्रवृर्तिः स्याद् इति दोषः । तस्मान् न युज्यते दर्श्नादिषु प्रयत्नस्य स्वयंभूत्वं । तथा स्थितस्य नष्टस्य प्राग् अभावाद् अनित्यतः । तृतीयपक्षाभावाच् च प्रत्ययत्वं न युज्यते । अथ पुद्गलप्रयत्नः प्रयत्नः स्यात् । तस्य तथा स्थितस्य प्रयत्नत्वं न युज्यते । प्राग् अभावात् । सति हि तत्प्रयत्नत्वे न कदाचित् पुद्गलो नास्तीति । किम् अर्थं प्राक् प्रयत्नो न स्याद् यदा नोत्पन्नः । विनष्टस्यापि प्रत्ययत्वं न युज्यते पुद्गलस्यानित्यत्वप्रसङ्गात् । तृतीयश् च कश्चित्पक्षो नास्ति यन् न स्थितो न विनष्टः स्याद् इति । तत्प्रत्ययो ऽपि प्रयत्नो न युज्यते । एवं तावद् युक्तिम आश्रित्य द्रव्यतः पुद्गलो नोपलभ्यते । सर्वे धर्मा अनात्मानः परमार्थेन शून्यता । आत्मोपलम्भे दोषश् च देशितो यत एव च ॥ धर्मोद्दानेषु हि भगवता सर्वे धर्मा अनात्मान इति देशितं परमार्थशून्यतायाम् अस्ति कर्मास्ति विपाकः कारकस् तु नोपलभ्यते य इमंश् च स्खन्दान् निक्षिपति अन्यांश् च स्खन्दान् प्रतिसंदधाति । अन्यत्र धर्मसंकेताद् इति देशितं । पञ्चकेषु पञ्चादीनवा आत्मोपलम्भ इति द्शिता । आत्मदृष्टिर् भवति जीवदृष्टिः निर्विशेषो भवति तीर्थिकैः । उन्मार्गप्रतिपन्नओ भवति । शून्यतायाम् अस्य चित्तं न प्रस्कन्दति न प्रसीदति न संतिष्ठते नाधिमुच्यते । आर्यधर्मा अस्य न व्य्वदायन्ते । एवम् आगमतो ऽपि न युज्यते । पुद्गलो ऽपि हि भगवता तत्र तत्र देशितः । (##) परिज्ञातावी भारहारः श्रद्धानुसार्यादिपुद्गलव्यवस्थानत इत्य् असति द्रव्यतो ऽस्तित्वे कस्माद् देशितः । संक्लेशे व्यवदाने च अवस्थाच् छेदभिन्नके । वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः ॥ अवस्थाभिन्ने हि संक्लेशव्यवदाने छेदभिन्ने च । पुद्गलप्रज्ञप्तिम् अन्तरेण तद्वृत्तिभेदः संतानभेदश् च देशयितुं न शक्यः । परिज्ञासूत्रे परिज्ञेया धर्माः संक्लेशः परिज्ञा व्यवदानं । भारहारसूत्रे । भारो भारादानं च संक्लेशः । भारनिक्षेपणं व्यवदानं । तयोर् वृत्तिभेदः संतानभेदश् चान्तरेण परिज्ञातावीभारहारपुद्गलप्रज्ञप्तिं न शक्येत देशयितुं । बोधिपक्षाश् च धर्मा बहुधावस्थाः प्रयोगदर्शनभावनानिष्ठामार्गविशेषभेदतः । तेषां वृत्तिभेदः संतानभेदश् चान्तरेण श्रद्धानुसार्यादिपुद्गलप्रज्ञप्तिं न शक्येत देशयितुं । येनासति द्रव्यतो ऽस्तित्वे पुद्गलो देशित इत्य् अयम् अत्र नयो वेदितव्यः । इतरथा हि पुद्गलदेशना निष्प्रयोजना प्राप्नोति । न हि तावद् असाव् आत्मदृष्ट्युत्पादनार्थं युज्यते यस्मात् आत्मदृष्टिर् अनुत्पाद्या पूर्वम् एवोत्पन्नत्वात् । नापि तदभ्यासार्थं यस्माद् आत्मदृष्टेर् अभ्यासो ऽनादिकालिकः । यदि चात्मदर्शनेन मोक्ष इत्य् असौ देश्येत । एवं सति स्यात् अयत्नमोक्षः सर्वेषां तथा हि सर्वेषां न दृष्टसत्यानाम् आत्मदर्शनं विद्यते । नैव वा मोक्षो ऽस्तीति (##) प्राप्नोति । न हि पूर्वम् आत्मानम् अनात्मतो गृहीत्वा सत्याभिसमयकाले कश्चिद् आत्मतो गृह्णाति । यथा दुःखं दुःखतः पूर्वम् अगृहीत्वा पश्चाद् गृह्णातीति यथा पूर्वं तथा पश्चाद् अपि मोक्षो न स्यात् । सति चात्मन्य् अवश्यम् अहंकारममकाराभ्याम् आत्मतृष्णया चान्यैश् च तन्निदानैः । क्लेशैर् भवितव्यम् इति अतो ऽपि मोक्षो न स्यात् । न वा पुद्गलो ऽस्तीति अभ्युपगन्तव्यं । तस्मिन् हि सति नियतम् एते दोषाः प्रसज्यन्ते । एवम् एभिर् गुणैर् नित्यं बोधिसत्वाः समन्विताः । आत्मार्थं च न रिञ्चन्ति परार्थं साधयन्ति च ॥ AMsa_18.104 || ह्रीधृतिप्रभृतीनां गुणानां समासेन कर्म निर्दिष्टं । महायानसूत्रालंकारे बोधिपक्षाधिकारः अष्टादशः समाप्तः CHAPITRE XIX एकोनविंशत्यधिकारः आश्चर्य विभागे त्रयः श्लोकाः । स्वदेहस्य परित्यागः संपत्तेश् चैव संवृत्तौ । दुर्बलेषु क्षमा काये जीविते निरपेक्षिणः ॥ AMsa_19.1 ॥ वीर्यारम्भो ह्य् अनास्वादो ध्यानेषु सुख एव च । निष्कल्पना च प्रज्ञायाम् आश्चर्यं धीमतां गतं ॥ AMsa_19.2 ॥ तथागतकुले जन्म लाभो व्याकरणस्य च । अभिषेकस्य च प्राप्तिर् बोधेश् चाश्चर्यम् इष्यते ॥ AMsa_19.3 ॥ अत्र द्वाभां श्लोकाभ्यां प्रतिपत्त्य्#<आश्चर्यम्># उक्तं षड्पारमिता आरभ्य । दानेन हि ## आश्चर्यं शीलसंवरनिमित्तम् उदार##त्यागः । शेषं गतार्थं । तृतीयेन श्लोकेन फला#<श्चर्यम्># उक्तं चत्वारि बोधिसत्वफलान्य् आरभ्य प्रथमायाम् अष्टभ्यां दशभ्यां त्रीणि शैक्षाणि फलानि बुद्धभूमौ चतुर्थम् अशैक्षम् अत्र फलं । अनाश्चर्यविभागे श्लोकः । वैराग्यं करुणां चैत्य भावनां परमाम् अपि । तथैव समचित्तत्वं नाश्चर्यं तासु युक्तता ॥ AMsa_19.4 ॥ (##) ## इति पारमितासु । ## आगम्य दाने प्रयोगे ## | ## आगम्य शीले क्षान्तौ च । ## ÃgamyëÂabhÃæ भूमौ निरभिसंस्कारनिर्विकल्पो वीर्यादिप्रयोगो ## | आत्मपर## आगम्य सर्वास्व् एव पारमितासु प्रयोगो ## अर्थ इव परार्थे खेदाभावात् । समचित्ततायां त्रयः श्लोकः । न तथात्मनि दारेषु सुतमित्रेषु बन्धुषु । सत्वानां प्रगतः स्नेहो यथा सत्वेषु धीमतां ॥ AMsa_19.5 ॥ अर्थिष्व् अपक्षपातश् च शीलस्याखण्डना ध्रुवं । क्षान्तिः सर्वत्र सत्वार्थं सर्वार्थं वीर्यारम्भो महान् अपि ॥ AMsa_19.6 ॥ ध्यानं च कुशलं नित्यं प्रज्ञा चैवाविकल्पिका । विज्ञेया बोधिसत्वानां तास्व् एव समचित्तता ॥ AMsa_19.7 ॥ एकः श्लोकः सत्वेषु समचित्ततायां । द्वौ पारमितासु । ## हि ##दिषु ## समतया अनुगतो न चात्यन्तं । तथा हि #<आत्मनम्># अपि कदाचिन् मारयन्ति । बोधिसतानां तु सर्व## समतया अत्यन्तं च पारमितासु पुनर् दाने समचित्तत्वम् ## | #<शीले># 'णुमात्रस्यापि नित्यम् ## | ##ति सत्वेष्च् अभेदना । वीर्ये ## स्वपरार्थं समं प्रयोगात् सर्वकुशलार्थं च । शेषं गतार्थं । उपकारित्वविभागे षोडश श्लोकाः । स्थापना भाजनत्वे च शीलेष्व् एव च रोपणं । मर्षणा चापकारस्य अर्थे व्यापारगामिता ॥ AMsa_19.8 ॥ आवर्जना शासने ऽस्मिंश् छेदना संशयस्य च । सत्वेषु उपकारित्वं धीमताम् एतद् इष्यते ॥ AMsa_19.9 ॥ आभ्यां श्लोकाभ्यां षड्भिः पारमिताभिर् यथोपकारित्वं बोधिसत्वानां तत्परिदीपितं । दानेन हि सत्वानां ## कुशलक्रियायाः । (##) ध्यानेना## प्रभावविशेषयोगात् । शेषं गतार्थं । शेषैः श्लोकैः मात्रादिसाधर्म्येणो## दर्शितं । समाशयेन सत्वानां धारयन्ति सदैव ये । जनयन्त्य् आर्यभूमौ च कुशलैर् वर्धयन्ति च ॥ AMsa_19.10 ॥ दुष्कृतात् परिरक्षन्ति श्रुतं व्युत्पादयन्ति च । पञ्चभिः कर्मभिः सत्वमातृकल्पा जिनात्मजाः ॥ AMsa_19.11 ॥ सत्वानां मातृभूताः सत्व## | माता हि पुत्रस्य पञ्चविधम् उपकारं करोति । गर्भेण ## | ## | आपाययति पोषयति सं## अपायाद् ## अभिलापं च शिक्षयति । तत्साधर्म्येणैतानि ##बोधिसत्व## वेदितव्यानि । आरभूमिर् आर्यधर्मा वेदितव्याः । श्रद्धायाः सर्वसत्वेषु सर्वदा चावरोपणात् । अधिशीलादिशिक्षायां विमुक्तौ च नियोजनात् ॥ AMsa_19.12 ॥ बुद्धाध्येषणतश् चैषाम् आवृतेश् च विवर्जनात् । पञ्चभिः कर्मभिः सत्वपितृकल्पा जिनात्मजाः ॥ AMsa_19.13 ॥ ## हि पुत्राणां पञ्चविधम् उपकारं करोति । बीजं तेषाम् ## | शिल्पं #<शिक्षयति># | प्रतिरूपैर् दारैर् ## | अनृणं करोति यथा न पैतृकम् ऋणं दाप्यते । तत्साधर्म्येण बोधिसत्वानाम् एतानि पञ्च कर्माणि वेदितव्यानि । #<श्रद्धा># हि सत्वानाम् आर्या##भावप्रतिलम्भस्य बीजं । सैक्षाः शिल्पं । ## भार्या विमुक्तिप्रीतिसुखसंवेदना । बुद्धाः कल्याणमित्राणि । आवरणस्थानं । अनर्हदेशनां ये च सत्वानां गूहयन्ति हि । शिक्षाविपत्तिं निन्दन्ति शंसन्त्य् एव च संपदम् ॥ AMsa_19.14 ॥ अववादं च यच्छन्ति मारान् आवेदयन्ति हि । पञ्चभिः कर्मभिः सत्वबन्धुकल्पा जिनात्मजाः ॥ AMsa_19.15 ॥ बन्धवो हि बन्धूनां पञ्चविधम् उपकारं कुर्वन्ति । गुह्यं ## | कुचेष्टितं विगर्हन्ति । कुचेष्टितं प्र#<शंसन्ति># करणीयेषु साहाय्यं ##व्यसनस्थानेभ्यश् च निवारयन्ति । तत्साधर्म्येणैतनि बोधिसत्वानां ## वेदितव्यानि । (##) अनर्थेभ्यो गम्भीरधर्मदेशनाविनिगूहनात् शिक्षाविपत्तिसंपत्त्योर् यथाक्रमं निन्दनात् प्रशंसनाच् च । अधिगमायाववादनात् मारकर्मवेदनाच् च । संक्लेशे व्यवदाने च स्वयम् अश्रान्तबुद्धयः । यच्छन्ति लौकिकीं कृत्स्नां संपदं चातिलौकिकीम् ॥ AMsa_19.16 ॥ सुखे हिते चाभिन्ना अखेदित्वाद् अभिन्ना ये सदा सुखहितैषिणः । पञ्चभिः कर्मभिः सत्वमित्रकल्पा जिनात्मजाः ॥ AMsa_19.17 ॥ तद् धि मित्रं यन् मित्रस्य हिते च सुखे चापर्यस्तं । सुखं चोपसंहरति हितं चाभिद्यं च भवति । हितसुखैषि च नित्यं । तथा बोधिसत्वाः सत्वानां ## वेदितव्याः । लौकिकी हि संपत् सिखं । तया सुखानुभवात् । लोकोत्तरा हितं क्लेशव्याधिप्रतिपक्षत्वात् । सर्वदोद्यमवन्तो ये सत्वानां परिपाचने । सम्यग्निर्याणवक्तारः क्षमा विप्रतिपत्तिषु ॥ AMsa_19.18 ॥ द्वयसंपत्तिदातारस् तदुपाये च कोविदाः । पञ्चभिः कर्मभिः सत्वदासकल्पा जिनात्मजाः ॥ AMsa_19.19 ॥ ## हि ## सम्यग् वर्तते । उत्थानसंपन्नो भवति कृत्येषु । अविसंवादको भवति । क्षमो भवति । paribhëaïatìanÃdÅnÃæ | निपुणे भवति सर्वकार्यकरणात् । विचक्षणश् च भवति उपायज्ञः । तत्साधर्म्येणैतानि पञ्च कर्माणि बोधिसत्वानां वेदितव्यानि । ## लौकिकी लोकोत्तरा च वेदितव्या । अनुत्पत्तिकधर्मेषु क्षान्तिं प्राप्ताश् च ये मताः । सर्वयानोपदेष्टारः सिद्धयोगनियोजकाः ॥ AMsa_19.20 ॥ सुमुखाः प्रतिकारे च विपाके चानपेक्षिणः । पञ्चभिः कर्मभिः सत्वाचार्यकल्पा जिनात्मजाः ॥ AMsa_19.21 ॥ पञ्चविधेन कर्मणा शिष्याणाम् उपकारी भवति । स्वयं सुशिक्षितो भवति । सर्वं शिक्षयति । क्षिप्रं शिक्षयति । ## भवति सुरतजातीयः । निरामिषचित्तश् च भवति । तत्साधर्म्येणैतानि बोधिसत्वानां पञ्च कर्माणि वेदितव्यानि । सत्वकृत्यार्थम् उद्युक्ताः संभारान् पूरयन्ति ये । संभृतान् मोचयन्त्य् आशु विपक्षं हापयन्ति च ॥ AMsa_19.22 ॥ (##) लोकसंपत्तिभिश् चित्रैर् अलोकैर् योजयन्ति च । पञ्चभिः कर्मभिः सत्वोपाध्यायकल्पा जिनात्मजाः ॥ AMsa_19.23 ॥ उपाध्यायः पञ्चविधेन कर्मणा सार्धं विहारिणाम् उपकारी भवति । प्रव्राजयति उपसंपादयति । अनुशास्ति दोषपरिवर्जने । आमिषेण संगृह्णाति धर्मेण च तत्साधर्म्येणैतानि बोधिसत्वानां पञ्च कर्माणि वेदितव्यानि । प्रतिकारविभागे द्वौ श्लोकौ । असक्त्या चैव भोगेषु शीलस्य च न खण्डनैः । कृतज्ञतानुयोगाच् च प्रतिपत्तौ च योगतः ॥ AMsa_19.24 ॥ षट्सु पारमितास्व् एव वर्तमाना हि देहिनः । भवन्ति बोधिसत्वानां तथा प्रत्युपकारिणः ॥ AMsa_19.25 ॥ ##ति यथा तेषां बोधिसत्वा उपकारिणः । तत्र ## दाने वर्तन्ते । #<शीलस्य-अखण्डनेन># शीले । ## क्षान्तौ । उपकारिबोधिसत्वस्य कृतज्ञतया ते हि क्षान्तिप्रिया इति । ## वीर्यज्ञासु येन च प्रतिपद्यन्ते यत्र ##ति कृत्वा । आशास्तिविभागे श्लोकः । वृद्धिं हानिं च काङ्क्षन्ति सत्वानां च प्रपाचनं । विशेषगमनं भूमौ बोधिं चानुत्तरां सदा ॥ AMsa_19.26 ॥ पञ्च स्थानानि बोधिसत्वाः सदैवाशंसन्ते । पारमिता#<ऋद्धिं># तद्विपक्ष## | ## | ## | ## च सम्यक्संबोधिं । अबन्ध्यप्रयोगविभागे श्लोकः । त्रासहानौ समुत्पादे संशयच्छेदने ऽपि च । प्रतिपत्त्यववादे च सदाबन्ध्या जिनात्मजाः ॥ AMsa_19.27 ॥ चतुर्विधे सत्वार्थे बोधिसत्वानाम् अबन्ध्यः प्रयोगो वेदितव्यः । गम्भीरोदारधर्म##योगे (##)| बोधिचित्त## उत्पादितबोधिचित्तानां ## | पारमिता## | सम्यग्प्रयोगविभागे द्वौ श्लोकः । दानं निष्प्रतिकाङ्क्षस्य निःस्पृहस्य पुनर्भवे । शीलं क्षान्तिश् च सर्वत्र वीर्यं सर्वशुभोदये ॥ AMsa_19.28 ॥ विना रूप्यं तथा ध्यानं प्रज्ञा चोपायसंहिता । सम्यक्प्रयोगो धीराणां षट्सु पारमितासुहि ॥ AMsa_19.29 ॥ यथोक्तं रत्नकूटे । विपाको ऽप्रतिकङ्क्षिणो दानेनेति विस्तरः । परिहाणिविशेषभागीयधर्मविभागे द्वौ श्लोकौ । भोगसक्तिः सच्छिद्रत्वं मानश् चैव सुखल्लिका । आस्वादनं विकल्पश् च धीराणां हानिहेतवः ॥ AMsa_19.30 ॥ स्थितानां बोधिसत्वानां प्रतिपक्षेषु तेषु च । ज्ञेया विशेषभागीया धर्मा एतद्विपर्ययात् ॥ AMsa_19.31 ॥ षण्णां पारमितानां विपक्षा हानिभागीयाः । तत्प्रतिपक्षा विशेषभागीया वेदितव्याः । प्रतिरूपकभूतगौणविभागे द्वौ श्लोकौ । एकः षड्पादः । प्रवारणापि कुहना सौमुख्यस्य च दर्शना । लोभत्वेन तथा वृत्तिः शान्तवाक्कायता तथा ॥ AMsa_19.32 ॥ सुवाक्करणसंपच् च प्रतिपत्तिविवर्जिता । एते हि बोधिसत्वानाम् अभूतत्वाय देशिताः । विपर्ययात् प्रयुक्तानां तद्भूतत्वाय देशिताः ॥ AMsa_19.33 ॥ षण्णां पारमितानां प्रतिरूपकाः षड् बोधिसत्वगुणाः प्रवारणादयो वेदितव्याः । शेषं गतार्थं । विनयविभागे श्लोकः । ते दानाद्युपंसहारैः सत्वानां विनयन्ति हि । षट्प्रकारं विपक्षं हि धीमन्तः सर्वभूमिषु ॥ AMsa_19.34 ॥ (##) षड्प्रकारो विपक्षः । षण्णां पारमितानां मात्सर्यदौःशील्यक्रोधकौसीद्यविक्षेपदौष्प्रज्ञ्यानि यथाक्रमाः । धीमद्व्याकरणं द्वेधा कालपुद्गलभेदतः । बोधौ व्याकरणे चैव महाच् चान्यद् उदाहृतं ॥ AMsa_19.35 ॥ नोत्पत्तिक्षान्तिलाभेन मानाभोगविहानितः । एकीभावगमत्वाच् च सर्वबुद्धजिनात्मजैः ॥ AMsa_19.36 ॥ क्षेत्रेण नाम्ना कालेन कल्पनाम्ना च तत्पुनः । परिवारानुवृत्या च सद्धर्मस्य तद् इष्यते ॥ AMsa_19.37 ॥ तत्र ## गोत्रस्थोत्पादितचित्तसंमुखसमक्षपुद्गलव्याकरणात् । ## परिमितापरिमितकालव्याकरणात् । पुनर् ## भवति । व्याकरणं वा एवंनामा तथागत एवम् अमुष्मिन् काले व्याकरिष्यतीति । ## पुनर् ##व्याकरणं यद् यद् अष्टम्यां भूमौ ## | अहं बुद्धो भविष्यामीति ## | सर्वनिमित्तभोगप्रहाणतः । सर्वबुद्धबोधिसत्वैश् च सार्धम् ## | तद् आत्मसंतानभेदादर्शनात् । पुनः ##दिभिर् व्याकरणम् ईदृशए बुद्धक्षेत्रे एवं## इयता ## बुद्धो भविष्यति । एवंनामके ## ईदृशश् चास्य ## भविष्यति । नियतिपातविभागे श्लोकः षड्पादः । संपत्त्युत्पत्तिनैयम्यपातो ऽखेदे च धीमतां । भावनायाश् च सातत्ये समाधानाच्युताव् अपि । कृत्यसिद्धाव् अनाभोगे क्षान्तिलाभे च सर्वथा ॥ AMsa_19.38 ॥ षड्पारमिताधिकारेण षड्विधो नियतिपात एष निर्दिष्टः । ##नियतिपातो नित्यम् उदारभोगसंपत्तिलाभात् । ##नियतिपातो नित्यं यथेष्टोपपत्तिपरिग्रहात् । ##नियतिपातो नित्यं संसारदुःखैर् अखेदात् । ##नियतिपातो नित्यं भावनासातत्यात् । ## च नियतिपातो नित्यं समाध्यपरिहाणितः सत्कृत्यसाधनतश् च । ##नुत्पत्तिकधर्म## (##) नियतिपातश् च नित्यम् अनाभोगनिर्विकल्पज्ञानविहारात् । अवश्यकरणीयविभागे श्लोकः षड्पादः । पूजा शिक्षासमादानं करुणा शुभभावना । अप्रमादस् तथारण्ये श्रुतार्थातृप्तिर् एव च । सर्वभूमिषु धीराणाम् अवश्यकरणीयता ॥ AMsa_19.39 ॥ षड्परमिता अधिकृत्येयं षड्विधा## | गतार्थः श्लोकः । सात्यकरणीयविभागे द्वौ श्लोकौ । कामेष्व् आदीनवज्ञानं स्खलितेषु निरीक्षणा । दुःखाधिवासना चैव कुशलस्य च भावना ॥ AMsa_19.40 ॥ अनास्वादः सुखे चैव निमित्तानामकल्पना । सातत्यकरणीयं हि धीमतां सर्वभूमिषु ॥ AMsa_19.41 ॥ षड्परमितापरिनिष्पादनार्थं षड् सातत्यकरणीयानि । गतार्थौ श्लोकौ । प्रधानवस्तुविभागे श्लोकः षड्पादः । धर्मदानं शीलशुद्धिर् नोत्पत्तिक्षान्तिर् एव च । वीर्यारम्भो महायाने अन्त्या सकरुणा स्थितिः । प्रज्ञा पारमितानां च प्रधानं धीमतां मतम् ॥ AMsa_19.42 ॥ षट्सु पारमितास्व् एतत् षड्विधं प्रधानं । तत्र #<शीलविशुद्धिर्># आर्यकान्तं शीलं । ## चतुर्थं करुणा 'प्रमाणयुक्तं । शेषं गतार्थं । प्रज्ञप्तिव्यवस्थानविभागे चत्वारः श्लोकः । विद्यास्थानव्यवस्थानं सूत्राद्याकारभेदतः । ज्ञेयं धर्मव्यवस्थानं धीमतां सर्वभूमिषु ॥ AMsa_19.43 ॥ चतुर्धा च त्रिधा चैव युक्तियानव्यवस्थितिः ॥ AMsa_19.44 ॥ योनिशश् च मनस्कारः सम्यग्दृष्टिः फलान्विता । प्रमाणैर् विचयो ऽचिन्त्यं ज्ञेयं युक्तिचतुष्टयम् ॥ AMsa_19.45 ॥ आशयाद् देशनाच् चैव प्रयोगात् संभृतेर् अपि । समुदागमभेदाच् च त्रिविधं यानम् इष्यते ॥ AMsa_19.46 ॥ चतुर्विधं प्रज्ञप्तिव्यवस्थानं । धर्मसत्ययुक्तियानप्रज्ञप्तिव्यवस्थानभेदात् । तत्र (##) पञ्च## वेदितव्यं ##गेया## | तदन्तर्भूतान्य् एव तदन्यानि विद्यास्थानानि महायाने बोधिसत्वेभ्यो देश्यन्ते । ## तु ##वि## प्रवृत्तितथतां लक्षणतथतां विज्ञप्तितथतां संनिवेशतथतां मिथ्याप्रतिपत्तितथतां सम्यक्प्रतिपत्तितथतां च । ##प्रज्ञप्ति## चतुर्विधं । अपेक्षायुक्तिः । कार्यकारणयुक्तिः । उपपत्तिसाधनयुक्तिः । धर्मतायुक्तिश् च । ##प्रज्ञप्ति## त्रिविधं । श्रावकयानं । प्रत्येकबुद्धयानं । महायानं । तत्रापेक्षायुक्तिस् त्रिष्व् अपि यानेषु ## | तम् अपेक्ष्य तेन प्रत्ययेन लोकोत्तरायाः सम्यग्दृष्टेर् उत्पादात् । कारकारणायुक्तिः ## स## | उपपत्तिसाधनयुक्तिः । प्रत्यक्षाधिभिः ## परिक्षा । धर्मतायुक्तिर् ## स्थानं । सिद्धा हि धर्मता न पुनश् चिन्त्या कस्मात् । योनिशोमनस्कारात् सम्यग्दृष्टिर् भवति । | ततो वा क्लेशप्रहाणं फलम् इत्य् एवम् आदि । यानत्रयव्यवस्थानं पञ्चभिर् आकारैर् वेदितव्यं । आशयतो देशनातः प्रयोगतः संभारतः समुदागमतश् च । तत्र हीनं आशयदेशनाप्रयोगसंभारसमुदागमाः श्रावकयानं मध्याः प्रत्येकबुद्धयानं उत्तमा महायानं । यथा#<शयं># हि यथाभिप्रायं धर्म##भिभवति । यथा देशनं तथा ## | यथाप्रयोगं ## | यथासंभारं च बोधि## इति । पर्येषणाविभागे श्लोकः । आगन्तुकत्वपर्येषा अन्योन्यं नाम वस्तुनोः । प्रज्ञप्तेर् द्विविधस्यात्र तन्मात्रत्वस्य वैषणा ॥ AMsa_19.47 ॥ चतुर्विधा पर्येषणा धर्माणां । नामपर्य्षणा वस्तुपर्येषणा । स्वभावप्रज्ञप्तिपर्येषणा । विशेषप्रज्ञप्तिपर्येषणा च । तत्र ## वस्तुन्य् #<आगन्तुकत्वपर्येषणा># नामपर्येषणा वेदितव्या । ## नाम्न्य् #<आगन्तुकत्वपर्येषणा># वस्तुपर्येषणा वेदितव्या । तदुभयाभिसंबन्धे स्वभावविशेषप्रज्ञप्त्योः प्रज्ञप्ति##त्वपर्य्## स्वभावविशेष##पर्येषणा वेदितव्या । यथाभूतपरिहारविभागे दश श्लोकः । सर्वस्यानुपलम्भाच् च भूतज्ञानं चतुर्विधं । सर्वार्थसिद्ध्यै धीराणां सर्वभूमिषु जायते ॥ AMsa_19.48 ॥ चतुर्विधं यथाभूतपरिज्ञानं धर्माणां नामपर्येषणागतम् । वस्तुपर्येषणागतं । स्वभावप्रज्ञप्तिपर्येषणागतं । विशेषपर्ज्ञप्तिपर्येषणागतं च । तच् च ##स्य (##) नामादिकस्या## वेदितव्यं । उत्तरार्धेन यथा##परि## कर्मणां माहात्म्यं दर्शयति । प्रतिष्ठाभोगबीजं हि निमित्तं बन्धनस्य हि । साश्रयाश् चित्तचैत्तास् तु बध्यन्ते ऽत्र सबीजकाः ॥ AMsa_19.49 ॥ तत्र ## भाजनलोकः । ## पञ्च रूपादयो विषयाः । ## यत् तेषां बीजम् आलयविज्ञानं । यत्र तिर्विधे निमित्ते ## | यच् च तेषां बीजम् आलयविज्ञानं । आश्रयाः पुनश् चक्षुरादयो वेदितव्याः । पुरतः स्थापितं यच् च निमित्तं यत् स्थितं स्वयं । सर्वं विभावयन् धीमान् लभते बोधिम् उत्तमाम् ॥ AMsa_19.50 ॥ तत्र ## छ्रुतचिन्ताभावनाप्रयोगेनालम्बनीकृतं परिकल्पितं । ## एव ## प्रकृतियालम्बनीभूतम् अयत्नपरिकल्पितं । तस्य ##धिगमो नालम्बनीभावः । अकल्पना तदुपायो निमित्तप्रतिपक्षः । तच् चोभयं क्रमाद् भवति । पूर्वं हि स्थापितस्य पश्चात् स्वयंस्थितस्य । तत्र चतुर्विपर्यासानुगतं पुदग्लनिमित्तं विभावयन् योगी श्रावकबोधिं प्रत्येकबोधिं वा ## | सर्वधर्मनिमित्तं विभावयन् महा## | एतेन यथातत्वं परिज्ञाय मोक्षाय संवर्तते यथाभूतं परिज्ञानं । तत् परिदीपितं । तथतालम्बनं ज्ञानं द्वयग्राहविवर्जितं । दौष्ठुल्यकायप्रत्यक्षं तत्क्षये धीमतां मतम् ॥ AMsa_19.51 ॥ एतेन यथास्वभावत्रयपरिज्ञानात् परतन्त्रस्वभावक्षयाय संवर्तते । तत् परिदीपितं । ## परिनिष्पन्नं स्वभावं परिज्ञाय । ## कल्पितं । ## परतन्त्रं । तस्यैव क्षयाय संवर्तते दौष्ठुल्यकायस्यालयविज्ञानस्य तत्क्षयार्थं ## | तथतालम्बनं ज्ञानम् अनानाकारभावितं । सदसत्तार्थे प्रत्यक्षं विकल्पविभु चोच्यते ॥ AMsa_19.52 ॥ ## नित्मित्ततथतयोर् अनानात्वदर्शनात् । एतेन श्रावकानिमित्तत्वाद् बोधिसत्वानिमित्तत्वस्य विशेषः परिदीपितः । ते हि नित्मित्तानिमित्तयोर् नानात्वं पश्यन्तु । सर्वनिमित्तानाम् अमनसिकाराद् अनिमित्तस्य च (##) धातोर् मनसिकाराद् अनिमित्तं समापद्यन्ते । बोधिसत्वास् तु तथताव्यतिरेकेण निमित्तम् अपशन्तो निमित्तम् एवानिमित्तं पश्यन्त्य् अतस् तेषां ## | ## च निमित्ते ## | विकल्पविभुत्वलाभाद् यथाविकल्पं सर्वार्थसमृद्धितः । तत्वं संच्छाद्य बालानाम् अतत्वं ख्याति सर्वतः । तत्वं तु बोधिसत्वानां सर्वतः ख्यात्य् अपास्य तत् ॥ AMsa_19.53 ॥ एतेन यथा ## स्वरसेना## एव ## निमित्तं न ## तथता । एवं ## स्वरसेन तत्वं एव ## नातत्वम् इत्य् उपदर्शितं । अख्यानख्यानता ज्ञेया असदर्थसदर्थयोः । आश्रयस्य परावृत्तिर् मोक्षो ऽसौ कामचारतः ॥ AMsa_19.54 ॥ असदर्थस्य निमित्तस्या## सदर्थस्य तथतायाः ## वेदितव्या तया हि तदख्यानं च । सैव ## वेदितव्यः । किं कारणं । ## | तदा हि स्वतन्त्रो भवति स्वचित्तवशवर्ती प्रकृत्यैव निमित्तासमुदाचारात् । अन्योन्यं तुल्यजातीयः ख्यात्य् अर्थः सर्वतो महान् । अन्तरायकरस् तस्मात् परिज्ञायैनम् उत्सृजेत् ॥ AMsa_19.55 ॥ इदं क्षेत्रपरिशोधनोपाये यथाभूतपरिज्ञानं । भाजनलोका## वर्तमानस् ## स एवायम् इति । स चैवं ख्यानाद् ## भवति बुद्धक्षेत्रपरिशुद्धये । ## अन्तरायकरं ## एवं ख्यातं । अप्रमेयविभागे श्लोकः । परिपाच्यं विशोध्यं च प्राप्यं योग्यं च पाचने । सम्यक्त्वदेशनावस्तु अप्रमेयं हि धीमताम् ॥ AMsa_19.56 ॥ पञ्चविधं हि वस्तु बोधिसत्वानाम् ## | ## वस्तु सत्वधातुर्विशेषेण ## लोकधातुर् भाजनलोकसंगृहीतः । ## धर्मधातुः । ## विनेयधातुः । ## विनयोपायधातुः । देशनाबलविभागे द्वौ श्लोकौ । बोधिसत्वचित्तस्य चोत्पादो नोत्पादक्षान्तिर् एव च । चक्षुश् च निर्मलं हीनम् आश्रवक्षय एव च ॥ AMsa_19.57 ॥ (##) सद्धर्मस्य स्थितिर् दीर्घा व्युत्पत्तिच्छित्तिभोगता । देशनायाः फलं ज्ञेयं तत्प्रयुक्तस्य धीमतः ॥ AMsa_19.58 ॥ देशनायां प्रयुक्तस्य ##ष्टविधं ## वेदितव्यं । श्रोतृषु केचिद् बोधिचित्तम् ## | केचिद् ##धर्म## प्रतिलभन्ते । केचिद् विरजो विगत## धर्मेषु धर्मेषु धर्म## उत्पादयन्ति ##यानसंगृहीतं । केचिद् #<आश्रवक्षयं># प्राप्नुवन्ति । ## च चिर##को भवति परंपराधारणतया । अव्युत्पन्नानाम् अर्थ## भवति । संशयितानां संशय## भवति । विनिश्चितानां सद्धर्मसं## भवति अनवद्यो प्रीतिरसः । महायानमहत्वविभागे द्वौ श्लोकः । आलम्बनमहत्वं च प्रतिपत्तेर् द्वयोस् तथा । ज्ञानस्य वीर्यारम्भस्य उपाये कौशलस्य च ॥ AMsa_19.59 ॥ उदागममहत्वं च महत्वं बुद्धकर्मणः । एतन् महत्वयोगाद् धि महायानं निरुच्यते ॥ AMsa_19.60 ॥ सप्तविध##योगान् ## इत्य् उच्यते । #<आलम्बनमहत्वेना>#प्रमाणविस्तीर्णसूत्रादिधर्मयोगात् । प्रतिपत्तिमहत्वेन ## स्वार्थे परार्थे च । ##महत्वेन द्वयोर् ज्ञानात्मपुद्गलनैरात्म्यस्य धर्मनैरात्म्यस्य च प्रतिवेधकाले । ##महत्वेन त्रीणि कल्पासंख्येयानि सातत्यसत्कृत्यप्रयोगात् । ##मह्त्वेन संसारापरित्यागासंक्लेशतः । सम्## बलवैशारद्यावेणिकबुद्धधर्मसमुदागमात् । ##मह्त्वेन च पुनः पुनर् अभिसंबोधिमहापरिनिर्वाणसंदर्शनतः । गोत्रं धर्माधिमुक्तिश् च चित्तस्योत्पादना तथा । दानादिप्रतिपत्तिश् च न्यायाम् आवक्रान्तिर् एव च ॥ AMsa_19.61 ॥ सत्वानां परिपाकश् च क्षेत्रस्य च विशोधना । अप्रतिष्ठितनिर्वाणं बोधिः श्रेष्ठा च दर्शनात् दर्शना ॥ AMsa_19.62 ॥ एतेन दशविधेन वस्तुना कृत्स्नं महायानं संगृहीतं । ## भूमिपर्तिष्ठितस्य यावत् सप्तम्यां भूमौ वेदितव्यं । ##परि#<शोधनम् अप्रतिष्ठितनिर्वाणं># चाविनिवर्तनीयायां भूमौ त्रिविधायां । #<श्रेष्ठा बोधिर्># बुद्धभूमौ । तत्रैव चाभिसंबोधिमहापरिनिर्वाणसं## | (##) शेषं गतार्थं । बोस्हिसत्वविभागे दश श्लोकाः । आधिमोक्षिक एकश् च शुद्धाध्याशयिको ऽपरः । निमित्ते चानिमित्ते च चार्य् अप्य् अनभिसंस्कृते । बोधिसत्वा हि विज्ञेयाः पञ्चैते सर्वभूमिषु ॥ AMsa_19.63 ॥ तत्र ## द्वितीयां भूमिम् उपादाय यावत् षष्ठ्यां । ## सप्तम्यां । ##परेण । शेषं गतार्थं । कामेष्व् असक्तस् त्रिविशुद्धकर्मा क्रोधाभिभूम्यं गुणतत्परश् च । धर्मे ऽचलस् तत्वगभीरदृष्टिर् बोधौ स्पृहावान् खलु बोधिसत्वः ॥ AMsa_19.64 ॥ एतेन षड्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश् च बोधिसत्वलक्षणं परिदीपितं । अनुग्रहेच्छो ऽनुपघातदृष्टिः परोपघातेष्व् अधिवासकश् च । धीरो ऽप्रमत्तश् च बहुश्रुतश् च परार्थयुक्तः खलु बोधिसत्वः ॥ AMsa_19.65 ॥ 19.65 comm. tatra ## आरब्धवीर्यो दुःखैर् अविषादात् । ## ध्यानसुखेष्व् असक्तः । शेषं गतार्थं । आदीनवज्ञः स्वपरिग्रहेषु भोगेष्व् असक्तो ह्य् anigƬhavaira÷ | योगी निमित्ते कुशलो ऽकुदृष्टिर् अध्यात्मसंस्थः खलु बोधिसत्वः ॥ AMsa_19.66 ॥ तत्र ## यस् तान् विआय प्रव्रजति । ## शमथादिनिमित्तत्रयकौशल्यात् । ## महायानाविकम्पनात् । महायानं हि बोधिसत्वानाम् अध्यात्मं । शेषं गतार्थं । दयान्वितो ह्रीगुणसंनिविष्टो दुःखाधिवासात् स्वसुखेष्व् असक्तः । स्मृतिप्रधानः सुसमाहितात्मा यानाविकार्यः खलु बोधिसत्वः ॥ AMsa_19.67 ॥ (##) ## ध्यानवान् स्मृतिबलेन चित्तसमाधानात् । ## निर्विकल्पज्ञानः । शेषं गतार्थं । दुःखापहो दुःखकरो न चैव दुःखाधिवासो न च दुःखभीतः । दुःखाद् विमुक्तो न च दुःखकल्पो दुःखाभ्युपेतः खलु बोधिसत्वः ॥ AMsa_19.68 ॥ तत्र ## ध्यानवान् कामधातुवैराग्याद् दुःखदुःखतामोक्षतः । ## संसाराभ्युपगमात् । शेषं गतार्थं । धर्मे रतो ऽधर्मरतः धर्मे ऽरतो ऽधर्मरतः प्रकृत्या धर्मे जुगुप्सी धरमाभियुक्तः । धर्मे वशी धर्मनिरन्धकारो धर्मप्रधानः खलु बोधिसत्वः ॥ AMsa_19.69 ॥ तत्र ## अक्षान्तिजुगुप्सनात् । ## समापत्तौ । ## महाबोधिपरमः । धर्म एवात्र ## उक्तो वृत्तानुवृत्त्या । शेषं गतार्थं । भोगाप्रमत्तो नियमाप्रमत्तो रक्षाप्रमत्तः कुशलाप्रमत्तः । सुखाप्रमत्तो धरमाप्रमत्तो यानाप्रमत्तो खलु बोधिसत्वः ॥ AMsa_19.70 ॥ तत्र ## क्षान्तिमान् स्वपरचित्तानुरक्षणात् । ## यथाभूतधर्मज्ञानात् । शेषं गतार्थं । विमानलज्जस् तनुदोषलज्ज अमर्षलज्जः परिहाणिलज्जः । विशालविसारलज्जस् तनुदृष्टिलज्जः यानान्यलज्जः खलु बोधिसत्वः ॥ AMsa_19.71 ॥ तत्र ## यो ऽर्थिनो न विमानयति । ## 'णुमात्रेष्व् अवद्येषु भ्यदर्शी । तनुदृष्टिलज्जो धर्मनैरात्म्यप्रतिवेधी । शेषं गतार्थं । सर्वैर् एभिः श्लोकैः पर्यायान्तरेण षड्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश् च बोधिसत्वलक्षणं परिदीपितं । इहापि चामुत्र उपेक्षणेन संस्कारयोगेन विभुत्वलाभैः । शमोपसमौपदेशेन महाफलेन अनुग्रहे वर्तति बोधिसत्वः ॥ AMsa_19.72 ॥ ##एव सत्वानाम् अनुग्रहे वर्तते दानेन । ## शीलेनोपपत्तिविशेषं प्राप्य । ##ति वीर्ययोगेन । ##-इति बुद्धत्वेन । शेषं गतार्थं । एतेन (##) षड्भिः पारमिताभिर् महाबोधिप्रणिधानेन च यथा सत्वानुग्रहे बोधिसत्वो वर्तते तत् परिदीपितं । बोधिसत्वसामान्यनामविभागे अष्टौ श्लोकाः । बोधिसत्वो महासत्वो धीमांश् चैवोत्तमद्युतिः । जिनपुत्रो जिनाधारो विजेताथ जिनाङ्कुरः ॥ AMsa_19.73 ॥ विक्रान्तः परमाश्चर्यः सार्थवाहो महायशाः । कृपालुश् च महापुण्य ईश्वरो धार्मिकस् तथा ॥ AMsa_19.74 ॥ एतानि षोडश सर्वबोधिसत्वानाम् अन्वर्थनामानि सामन्येन । सुतत्वबोधैः सुमहार्थबोधैः सर्वावर्थबोधैर् अपि नित्यबोधैः । उपायबोधैश् च विशेषणेन तेनोच्यते हेतुन बोधिसत्वः ॥ AMsa_19.75 ॥ पञ्चविधेन बोधविशेषेण बोधिसत्व इत्य् उच्यते । पुद्गलनैरात्म्यबोधेन । सर्वाकारसर्वार्थबोधेन अक्षयावब्धेन परिनिर्वाणसंदर्शने ऽपि । यथाविधेनायं च विनयोपायबोधेन । आत्मानुबोधात् तनुदृष्टिबोधाद् विचित्रविज्ञप्तिविबोधतश् च । सर्वस्य चाभूतविकल्पबोधात् तेनोच्यते हेतुन बोधिसत्वः ॥ AMsa_19.76 ॥ अत्र पुनश् चतुर्विधबोधिविशेषं दर्शयति चित्तमनोविज्ञानबोधतः । तेषां चाभूतपरिकल्पत्वावबोधतः । तत्र चित्तम् आलयविज्ञानं । मनस् तदालम्बनम् आत्मदृष्ट्यादिसंयुक्तं । विज्ञानं षड्विज्ञानकायाः अबोधबोधाद् अनुबोधबोधाद् अभावबोधात् प्रभवानुबोधात् । अबोधबोधप्रतिबोधतश् च तेनोच्यते हेतुन बोधिसत्वः ॥ AMsa_19.77 ॥ अत्र पुनः पञ्चविधं बोधविशेषं दर्शयति । अविद्याबोधात् । विद्याबोधात् । परिकल्पितादिस्वभावत्रयबोधाच् च । तत्रावबोधत्वेन बोधिप्रतिबोधात् परिनिष्पन्नस्वभावबोधो वेदितव्यः । अनर्थबोधात् परमार्थबोधात् सर्वावबोधात् सकलार्थबोधात् । बोद्धव्यबोधाश्रयबोधबोधात् तेनोच्यते हेतुन बोधिसत्वः ॥ AMsa_19.78 ॥ (##) अत्र पञ्चविधं बोधिविशेषं दर्शयति । परतन्त्रलक्षणबोधात् । परिनिष्पन्नबोधात् । सर्वज्ञेयसर्वाकारबोधात् । बोध्यवबोधत्रिमण्डलपरिशुद्धिबोधाच् च । निष्पन्नबोधात् पदबोधतश् च गर्भानुबोधात् क्रमदर्शनस्य । बोधाद् भृशं संशयहानिबोधात् तेनोच्यते हेतुन बोधिसत्वः ॥ AMsa_19.79 ॥ तत्र ## बुद्धत्वं । ## येन तुषितभवने वसति । ## येन मातुः कुक्षिम् अवक्रामति । ## येन गर्भान् निष्क्रमणं कामपरिभोगं प्रव्र्ज्यां दुष्करचर्याम् अभिसंबोधिं च दर्शयति । ## येन सर्वसंशयछेदाय सत्वानां धर्मचक्रं प्रवर्तयति । लाभी ह्य् अलाभी धीसंस्थितश् च बोद्धानुबोद्धा प्रतिदेशकश् च । निर्जल्पबुद्धिर् हतमानमानी ह्य् अपक्कसंपक्कमतिश् च धीमान् ॥ AMsa_19.80 ॥ अत्रैकादशविधेनातीतादिना बोधेन बोधिसत्वः परिदीपितः । तत्र ##तीतानागतप्रत्युत्पन्नैर् यथाक्रमं । ## स्वयंबोधात् । ## परतो ब्धात् एतेनाध्यात्मिकबाह्यं बोधं दर्शयति । ## इत्य् औदारिकसूक्ष्मं । ##ति हीनप्रणीतं । ##ति दूरान्तिकं बोधं दर्श्यति । महायानसूत्रालंकारे गुणाधिकारः एकोनविंशतितमः समाप्तः CHAPITRE XX-XXI विंशतितमः एकविंशतितमश् चाधिकारः लिङ्गविभागे द्वौ श्लोकौ । अनुकम्पा प्रियाख्यानं धीरता मुक्तहस्तता । गम्भीरसंधिनिर्मोक्षो लिङ्गान्य् एतानि धीमतां ॥ AMsa_20-21.1 || परिग्रहे ऽधिमुक्त्याप्तावखेदे द्वयसंग्रहे । आशयाच् च प्रयोगाच् च विज्ञेयं लिङ्गपञ्चकं ॥ AMsa_20-21.2 || तत्र प्रथमेन श्लोकेन पञ्च बोधिसत्वलिङ्गनि दर्शयति । द्वितीयेन तेषां (##) कर्म समाससंग्रहं च । तत्रा## बोधिचित्तेन सत्वपरिग्रहार्थं ## सत्वानां बुद्धशासनाधिमुक्तिलभार्थं ## दुष्करचर्यादिभिर् अखेदार्थं ## च द्वयेन संग्रहार्थम् आमिषेण धर्मेण यथाक्रमं । एषां पञ्चानां ## अनुकम्पा आशयतो वेदितव्या । शेषाणि ## | गृहिप्रव्रजितपक्षविभागे त्रयः श्लोकः । बोधिसत्वा हि सततं भवन्तश् चक्रवर्तिनः । प्रकुर्वन्ति हि सत्वार्थं गृहिणः सर्वजन्मसु ॥ AMsa_20-21.3 || आदानलब्धा प्रव्रज्या धर्मतोपगता परा । निदर्शिका च प्रव्रजया धीमतां सर्वभूमिषु ॥ AMsa_20-21.4 || अप्रमेयैर् गुणैर् युक्तः पक्षः प्रव्रजितस्य तु । गृहिणो बोधिसत्वाद् धि यतिस् तस्माद् विशिष्यते ॥ AMsa_20-21.5 || एतेन श्लोकेन यादृशे ##पक्षे स्थितो बोधिसत्वः ## करोति तत्परिदीपितं । द्वितीयेन यादृशे प्रव्रजितपक्षे । तत्र त्रिविधा ## वेदितव्या । समादानलब्धा । ##लब्धा । निदर्शका च निर्माणैः । तृतीयेन गृहपक्षात् प्रव्रजितपक्षस्य ## परिदीपितः । अध्याशयविभागे श्लोकः षड्पादः । परत्रेष्टफलेच्छा च शुभवृत्ताव् इहैव च । निर्वाणेच्छा च धीराणां सत्वेष्व् आशय इष्यते । अशुद्धश् च विशुद्धश् च सुविशुद्धः सर्वभूमिषु ॥ AMsa_20-21.6 || एतेन समासतः पञ्चविधो ऽध्याशयः परिदीपितः । सुखाध्याशयः । ## हिताध्याशयः ## कुशलप्रवृत्तीच्छा ## तदुभयाह्याशय एवेति नान्यो वेदितव्यः । ##दिकास् त्रयो ऽध्याशया अप्रविष्टानां । ##प्रविष्टानां । अविनिवर्तनीयभूमिप्राप्तानां च यथाक्रमं वेदितव्याः । परिग्रहविभागे श्लोकः । प्रणिधानात् समाच् चित्ताद् आधिपत्यात् परिग्रहः । गणस्य कर्षणत्वाच् च धीमतां सर्वभूमिषु ॥ AMsa_20-21.7 || चतुर्विधः सत्वपरिग्रहो बोधिसत्वानां ## वेदितव्यो बोधिचित्तेन सर्वसत्वपरिग्रहणात् । ## आत्मपरसमतालाभाद् अभिसमयकाले । (##) #<आधिपत्यपरिग्रहः># स्वामिभूतस्य येषाम् असौ स्वामी । | ##परि## च शिष्यगणोपादानात् । उपपत्तिविभागे श्लोकः । कर्मणश् चाधिपत्येन प्रणिधानस्य चापरा । समाधेश् च विभुत्वस्य चोत्पत्तिर् धीमतां मता ॥ AMsa_20-21.8 || चतुर्विधा बोधिसत्वानाम् उपपत्तिः ## याधिमुक्तिचर्याभूमिस्थितानां कर्मवशेनाभिप्रेतस्थानो## या भूमिप्रविष्टानां सर्वस्तवपरिपाचनार्थं तिर्यगादिहीनस्थानो## | ##आधिपत्येन या ध्यानानि व्यावर्त्य कामधाताव् ## | ##धिपत्येन या निर्माणैस् तुषितभवनाद्युपपत्तिसंदर्शनात् । विहारभूमिविभागे त्रिंशत् श्लोकः । लक्षणात् पुद्गगलाच् छिक्षास्कन्धनिष्पत्तिलिङ्गतः । निरुक्तेः प्राप्तितश् चैव विहारो भूमिर् एव च ॥ AMsa_20-21.9 || लक्षणविभागम् आरभ्य पञ्च श्लोकाः । शून्यता परमात्मस्य कर्मनाशे व्यवस्थितिः । विहृत्य ससुखैर् ध्यानैर् जन्म कामे ततः परम् ॥ AMsa_20-21.10 || ततश् च बोधिपक्षाणां संसारे परिणामना । विना च चित्तसंक्लेशं सत्वानां परिपाचना ॥ AMsa_20-21.11 || उपपत्तौ च संचित्य संक्लेशस्यानुरक्षणा । एकायनपथश्लिष्टा 'निमित्तैकान्तिकः पथः ॥ AMsa_20-21.12 || अनिमित्ते ऽप्य् अनाभोगः क्षेत्रस्य च विशोधना । सत्वपाकस्य निष्पत्तिर् जायते च ततः परम् ॥ AMsa_20-21.13 || समाधिधारणीनां च बोधेश् चैव विशुद्धता । एतस्माच् च व्यवस्थानाद् विज्ञेयं भूमिलक्षणम् ॥ AMsa_20-21.14 || एकादश विहारा एकादश भूमयः । तेषां लक्षणं । प्रथमायां भूमौ ##भिसमये लक्षणं पुद्गलनैरात्म्याभिसमयात् । द्वितीयाणां ## विप्र## कुशलाकुशलकर्मपथतत्फलवैचित्र्यज्ञानात् । तृतीयायां सातिशय## बोधिसत्व##परिहीनस्यैव तेभ्यः ##धाताव् उपपत्तिः । चतुर्थ्या बोधिपक्षबहुलविहारिणो ऽपि ## | पञ्चम्यां चतुरार्यसत्यबहुलविहारितया ##तमनश् ## नानाशास्त्रशिल्पप्रणयनात् । षष्ट्यां प्रीत्यसमुत्पादबहुलविहारितया (##) ##तत्र ## | सप्तम्यां मिश्रोपमिश्रत्वेनै##श्लिष्ट्स्य #<श्लिष्ट आनिमित्तैकान्तिको># मार्गः । अष्टम्यां ## निरभिसंस्कार-अनिमित्तविहारित्वाद् बुद्ध## च । नवयां प्रतिसंविद्वशितया ## सर्वाकारपरिपाचनसामर्थ्यात् । दशम्यां ##मुखानां ##मुखानां ## | एकादश्यं बुद्ध## बोधिविशुद्धता ## सर्वज्ञेयावरणप्रहाणात् । भूमिष्ठे च पुद्गलविभागम् आरभ्य द्वौ श्लोकौ । विशुद्धदृष्टिः सुविशुद्धशीलः समाहितो धर्मविभूतमानः । संतानसंक्लेशविशुद्धिभेदे निर्माण एकक्षणलब्धबुद्धिः ॥ AMsa_20-21.15 || उपेक्षकः क्षेत्रविशोधकश् च स्यात् सत्वपाके कुशलो महर्द्धिः । संपूर्णकायश् च निदर्शने च शक्तो ऽभिषिक्तः खलु बोधिसत्वः ॥ AMsa_20-21.16 || दशसु भूमिषु दश बोधिसत्वा व्यवस्थाप्यते । प्रथमायां ## पुद्गलधर्मदृष्टिप्रतिपक्षज्ञानलाभात् । द्वितीयायां ## सूक्ष्मापत्तिस्खलितसमुदाचारस्याप्य् अभावात् । तृतीयायां ## भवत्य् अच्युतध्यानसमाधिलाभात् । चतुर्थ्या ## सूत्रादिधर्मनानात्वमानस्य विभूतत्वात् । पञ्चम्यां ## दशभिश् चित्ताशय##समताभिः सर्वसंतानसमताप्रवेशात् । षष्ट्यां ##व्यवदान## प्रतीत्यसमुत्पादतथताबहुलविहारितया कृष्णशुक्लपक्षाभ्यां तथतायाः संक्लेश्व्यवदानादर्शनात् । प्रकृतिविशुद्धिताम् उपादाय । सप्तम्याम् ## निर्निमित्तविहारसामर्थ्यात् प्रतिपक्षणं सप्तत्रिंशद् बोध्पक्षभावनातः । अष्टम्याम् ##नाभोगनिर्निमित्तविहारित्वाद् मिश्र-उपमिश्रप्रयोगतश् चाविनिवर्तनीयभूमिप्रविष्टैर् बोधिसत्वैः । नवम्यां ##परि## पूर्ववत् । दशम्यां बोधिसत्वभूमौ बोधिसत्वो ##कश् च व्यवस्थाप्यते महाभिज्ञालाभात् । ##प्रमाणसमाधिधारणीमुखस्फुरणाद् आश्रयस्य ## व्यवस्थाप्यते तुषितभवनवासादिनिर्माणनिदर्शनात् । ## च बुद्धत्वे सर्वबुद्धेभ्यस् तत्राभिषेकलाभात् । शिक्षाव्यवस्थानम् आरभ्य पञ्च श्लोकः । धर्मतां प्रतिविध्येह अधिशीले ऽनुशिक्षणे । अधिचित्ते ऽप्य् अधिप्रज्ञे प्रज्ञा तु द्वयगोचरा ॥ AMsa_20-21.17 || धर्मतत्वं तदज्ञानज्ञानाद् या वृत्तिर् एव च । प्रज्ञाया गोचरस् तस्माद् द्विभूमौ तद्व्यवस्थितिः ॥ AMsa_20-21.18 || (##) शिक्षाणां भावनायाश् च फलम् अन्यच् चतुर्विधम् । अनिमित्तससंस्कारो विहारः प्रथमं फलम् ॥ AMsa_20-21.19 || स एवानभिसंस्कारो द्वितीयं फलम् इष्यते । क्षेत्रशुद्धिश् च सत्वानां पाकनिष्पत्तिर् एव च ॥ AMsa_20-21.20 || समाधिधारणीनां च निष्पत्तिः परमं फलं । चतुर्विधं फलं ह्य् एतत् चतुर्भूमिसमाश्रितम् ॥ AMsa_20-21.21 || प्रथमायां भूमौ ## द्वितीयायाम् ## |तृतीयायाम् ## | चतुर्थोपञ्चमीषष्टीष्व् ## | बोधिपक्षसंगृहीता हि ## चतुर्थां भूमौ । सा पुनर् ## भूमिद्वये । द्वयं पुनर् ## च दुःखादिसत्यं । ##दिका च ## अनुलोमः पर्तीत्यसमुत्पादः । तदज्ञानादिका हि वृत्तिर् अविद्यादिका । तज्ज्ञानादिका च वृत्तिर् विद्यादिका । ## 'प्य् अधि## | अतः परं ## शिक्षा## वेदितव्यं यथाक्रमं । तत्र द्वितीयं फलं स एवा## विहारो #<'नभिसंस्कारः क्षेत्रशुद्धिश् च># वेदितव्यं । शेषं गतार्थं । स्कन्धव्यवस्थानम् आरभ्य द्वौ श्लोकौ । धर्मतां प्रतिविध्येह शीलस्कन्धस्य शोधना । समाधिप्रज्ञास्कन्धस्य तत ऊर्ध्वं विशोधना ॥ AMsa_20-21.22 || विमुक्तिमुक्तिज्ञानस्य तदन्यासु विशोधना । चतुर्विधाद् आवरणात् प्रतिघातावृतेर् अपि ॥ AMsa_20-21.23 || तद् अन्यास्व् इति सप्तम्यां यावद् बुद्धबूमाव् अभयोर् ## | सा पुनर् विमुक्तिश् ##फलावरणाच् च वेदितव्या ## च बुद्धभूमौ । येनान्येषां ज्ञेये ज्ञानं प्रतिहन्यते । बुद्धानां तो तद्विमोक्षात् सर्वत्राप्रतिहतं ज्ञानं । शेषं गतार्थं । निष्पत्तिव्यवस्थानम् आरभ्य त्रयः श्लोकः । अनिष्पन्नाश् च निष्पन्ना विज्ञेयाः सर्वभूमयः । निष्पन्ना अप्य् अनिष्पन्ना निष्पन्नाश् च पुनर् मताः ॥ AMsa_20-21.24 || निष्पत्तिर् विज्ञेया यथाव्यवस्थानमनसिकारेण । तत्कल्पनताज्ञानाद् अविकल्पनया च तस्यैव ॥ AMsa_20-21.25 || भावना अपि निष्पत्तिर् अचिन्त्यं सर्वभूमिषु । प्रत्यात्मवेदनीयत्वात् बुद्धानां विषयाद् अपि ॥ AMsa_20-21.26 || (##) तत्राधिमुक्तिचर्याभूमिर् ## शेषा ## इत्य् एताः ## | ## पुनः सप्तमा## शेषा ## निरभिसंस्कारवाहित्वात् । यत् ## प्रमुदितादिभूमिर् निष्पन्ना पूर्वमुक्ता तत्र ##भूमि## |तस्य भूमिव्यवस्थानस्य ##मात्र## तद् ## च वेदितव्या । यदा तद्भूमिव्यवस्थानं कल्पनामात्रं जानीते । तद् पइ च कल्पनामात्रं न विकल्पयत्य् एवं ग्राह्यग्राहकाविकल्पज्ञानलाभाद् भूमिपरिनिष्पत्तिर् उक्ता भवति । अपि च खलु भूमीनां ## च ## चोभयम् ## | तथा हि तद् बोधिसत्वानां ## च ## नान्येषां । भूमिप्रतिष्ठस्य लिङ्गविभागम् आरभ्य द्वौ श्लोकौ । अधिमुक्तिर् हि सर्वत्र सालोका लिङ्गम् इष्यते । अलीनत्वम् अदीनत्वम् अपरप्रत्ययात्मता ॥ AMsa_20-21.27 || प्रतिवेधश् च सर्वत्र सर्वत्र समचित्तता । अनेयानुनयोपायज्ञानं मण्डलजन्म च ॥ AMsa_20-21.28 || एतद्भूमिप्रविष्टस्य बोधिसत्वस्य दशविधं लिङ्गं सर्वासु भूमिषु वेदितव्यं । यां भूमिं प्रविष्टस् तत्र ## यां न प्रविष्टस् तत्रा## इत्य् एतद् एकं ## | ## पर्मोदारगम्भीरेषु धर्मेषु । ## दुष्करचर्यासु । ## स्वस्यां भूमौ । सर्वभूमि## तद् अभिनिर्हारकौशल्यतः सर्वसत्वेष्व् आत्म## | ## वर्णावर्णशब्दाभ्यां । अन्## चक्रवर्तीत्यादिसं पत्तिषु । ##कौशल्यम् अनुपलम्भस् तस्य बुद्धत्वोपायज्ञानात् । बुद्धपर्षन्## चोपपत्तिः सर्वकालम् इत्य् एतानि अपराणि लिङ्गानि बोधिसत्वस्य । भूमिषु पारमितालाभलिङ्गविभागे द्वौ श्लोकौ । नाच्छन्दो न च लुब्धह्रस्वहृदयो न क्रोधनो नालसो नामैत्रीकरूणाशयो न कुमतिः कल्पैर् विकल्पैर् हतः । नो विक्षिप्तमतिः सुखैर् न च हतो दुःखैर् न वा व्यावर्तते सत्यं मित्रम् उपाश्रितः श्रुतपरः पूजापरः शास्तरि ॥ AMsa_20-21.29 || सर्वं पुण्यसमुच्चयं सुविपुलं कृत्वान्यसाधारणं संबोधौ परिणामयत्य् अहरहर्यो ह्य् उत्तमोपायवित् । (##) जातः स्वायतने सदा शुभकरः krŬaty अभिज्ञागुणैः सर्वेषाम् उपरिस्थितो गुणनिधिर् ज्ञेयः स बुद्धात्मनः ॥ AMsa_20-21.30 || दशपारमितालाभिनो बोधिसत्वस्य षोडशविधं लिङ्गं दर्शयति । षोडशविदं लिङ्गं । सदा पारमिताप्रतिपत्ति##विरहितत्वं । षड्पारमिताविपक्षैश् च रहितत्वं प्रत्येकं । अन्ययानमनसिकारेणा## | संपत्ति## असक्तता । विपत्तिदुष्करचर्या## प्रयोगानिर्वर्तिता । कल्याण## | #<श्रुतपरत्वं># शास्तृ## | सम्यक्## उपायकौशल्यपारमितया । ##पपत्तिः प्रणिधानपारमितया बुद्धबोधिसत्वाविरहितस्थानोपपत्तेः । ## बलपारमितया तद्विपक्षधर्माव्यवकरणात् । ## च ज्ञानपारमितया । तत्र ## व्यापादप्रैपक्षः सुखोपसंहारा#<शयः># | ## विहिंसाप्रतिपक्षो दुःखापगमा#<शयः># | स्वभावकल्पनं ## | विशेषकल्पनं ## वेदितव्हः । तत्रैवानुशंसविभागे श्लोकः । शमथे विपश्यनायां च द्वयपञ्चात्मको मतः । धीमताम् अनुशंसो हि सर्वथा सर्वभूमिषु ॥ AMsa_20-21.31 || तत्रैव पारमितालाभे ## बोधिसत्वानां सर्वप्रकारो #<'नुशंसः># | पञ्चविधो वेदितव्यः । प्रतिक्षणं सर्वदुअष्ठुल्याश्रयं द्रावयति । नानात्वसंज्ञाविगतिं धर्मारामरतिः प्रतिलभते । अपरिच्छिन्नाकारं च सर्वतो ऽप्रमाणं धर्मावभासं संजानीते । अविकल्पितानि चास्य विशुद्धिभागीयानि निमित्तानि समुदाचरन्ति । धर्मकायपरिपूरिपरिनिष्पत्तये च उत्तराद् उत्तरतरं हेतुसंपरिग्रहं करोति । तत्र प्रथमद्वितीयौ #<शमथ>#पक्षे वेदितव्यं । तृतीयचतुर्थौ ##पक्षे । शेषम् उभयपक्षे । भूमिनिरुक्तिविभागे नव श्लोकः । पश्यतां बोधिम् आसन्नां सत्वार्थस्य च साधनं । तीव्र उत्पद्यते मोदो मुदिता तेन कथ्यते ॥ AMsa_20-21.32 || अत्र न किंचिद् व्याख्येयं । दौःशील्याभोगवैमल्याद् विमला भूमिर् उच्यते । (##) ## अलस्यान्ययानमनसिकारम् अलस्य चातिक्रमाद् ##त्य् उच्यते । तस्मात् तर्ह्य् अस्माभिस् तुल्याभिनिर्हारे सर्वाकारपरिशोधनाभिनिर्हार एव योगः करणीय इति वचनात् । महाधर्मावभासस्य करणाच् च प्रभाकरी ॥ AMsa_20-21.33 || तथा हि तस्यां समाधिबलेनाप्रमाणधर्मपर्येषणधारणात् महान्तं धर्मावभासं परेषां करोति । अर्चिर्भूता यतो धर्मा बोधिपक्षाः प्रदाहकाः । अर्चिष्मतीति तद्योगात् सा भूमिर् द्वयदाहतः ॥ AMsa_20-21.34 || सा ##त्मिका प्र्ज्ञा द्वयदहनप्रत्युपस्थाना तस्यां बाहुल्येन । द्वयं पुनः क्लेशावरणं ज्ञेयावरणं चात्र वेदितव्यं । सत्वानां परिपाकश् च स्वचित्तस्य च रक्षणा । धीमद्भिर् जीयते दुःखं दुर्जया तेन कथ्यते ॥ AMsa_20-21.35 || तत्र ##भियुक्तो ऽपि न संक्लिश्यते । सत्वविप्रत्तिपत्त्या तच् चोभयं दुष्करत्वाद् ## | आभिमुख्याद् द्वयस्येह संसारस्यापि निर्वृतेः । उक्ता ह्य् अभिमुखी भूमिः प्रज्ञापारमिताश्रयात् ॥ AMsa_20-21.36 || सा हि ## ## अप्रतिष्ठानात् ## एकायनपथश्लेषाद् भूमिर् दूरंगमा मता । ## पूर्वं निर्दिष्टस् तदुप#<श्लेषत्वात् दूरं गता># भवति प्रयोगपयन्तगमनात् । द्वयसंज्ञाविचलनाद् अचला च निरुच्यते ॥ AMsa_20-21.37 || ## निमित्तसंज्ञया अनिमित्ताभोगसंज्ञया च । प्रतिसंविन्मतिसाधुत्वाद् भूमिः साधुमति मता । (##) ## इति प्रधानत्वात् । धर्ममेघा द्वयव्याप्तेर् धर्माकाशस्य मेघवत् ॥ AMsa_20-21.38 || ## इत्य् समाधिमुखधारणीमुखव्यापनान् मेघेनेवा##स्थालीयस्याश्रयसंनिविष्टस्य श्रुतधर्मस्य ##त्य् उच्यते । विविधे शुभनिर्हारे रत्या विहरणात् सदा । सर्वत्र बोधिसत्वानां विहारभूमयो मताः ॥ AMsa_20-21.39 || ##कुशलाभि##निमित्तं ## इत्य् उच्यन्ते । भूयो भूयो ऽमितास्व् आसु ऊर्ध्वंगमनयोगतः । भूतामिताभयार्थाय त एवेष्टा हि भूमयः ॥ AMsa_20-21.40 || ## विहाराः पुनर् ## उच्यन्ते । ## इति दशसु भूइषु एकैकस्याप्रमाणत्वात् । #<ऊर्ध्वंगमनयोगाद्># इति उपरिभूमिगमनयोगात् । ## इत्य् अमितानां भूतानां भयप्रहाणार्थं । प्राप्तिविहारे श्लोकः । भूमिलाभेभो ऽधिमुक्तेश् च चरितेषु च वर्तनात् । प्रतिवेधाच् च भूमीनां निष्पत्तेश् च चतुर्विधः ॥ AMsa_20-21.41 || चतुर्विधो भूमीनां लाभः । ## यथोक्ताधिमुक्तितो ऽधिमुक्तिचर्याभूमौ । चरितलाभो दशसु धर्म## च ## तस्याम् एव । पर्मार्थ## च ##प्रवेशे । ##लाभश् चान्विनिवर्तनीयभूमिप्रवेशे । चर्याविभागे श्लोकः षड्पादः । महायाने ऽधिमुक्तानां हीनयाने च देहिनां । द्वयोर् आवर्जनार्थाय विनयाय च देशिताः । चर्याश् चतस्रो धीराणां यथासूत्रानुसारतः ॥ AMsa_20-21.42 || तत्र पारमिताचर्या ## अर्थे देशिता । बोधिसत्वचर्या श्रावकप्रत्येकबुद्धयानाधिमुक्तानां । अभिज्ञाचर्या ## अपि महायानहीनयानाधिमुक्तयोः प्रभावेणा## | सत्वपरिपाकचर्या द्वयोर् एव परिपाचनार्थं । (##) परिपाचनं ह्य् अत्र ## च देशिताः । बुद्धगुणविभागे बहवः श्लोकाः । अप्रमाणविभागे तद् बुद्धस्तोत्रम् आरभ्ह्यैकः । अनुकम्पकसत्वेषु संयोगविगमाशय । अवियोगाशय सौख्यहिताशय नमो ऽस्तु ते ॥ AMsa_20-21.43 || ## संदर्शितं । सुखाशयत्वं पुनः सुखसंयोगआशयत्वेन मैत्र्या । दुःखवियोगाशयत्वेन च कारुणया । ## च मुदितया । ##त्वम् उपेक्षया । सा पुनर् निःक्लेशताशयलक्षणा वेदितव्या । विमोक्षाभिभ्वायतनकृत्स्नायतनविभागे श्लोकः । सर्वावरणनिर्मुक्त सर्वलोकाभिभू मुने । ज्ञानेन ज्ञेयं व्याप्तं ते मुक्तचित्त नमो ऽस्तु ते ॥ AMsa_20-21.44 || अत्र विमोक्षविशेषं भगवतः ##क्लेशज्ञेया##तया दर्शयति । अभिभ्वायतनविशेषं ##त्वेन स्वचित्तवशवर्तनाद् यथेष्टालम्बननिर्माणपरिणामनताधिष्ठानतः । कृत्स्नायतनविशेषं सर्व##व्याघाततः । अत एव विमोक्षादिगुणविपक्षमुक्तत्वात् ## | अरणाविभागे श्लोकः । अशेषं सर्वसत्वानां सर्वक्लेशविनाशक । क्लेशप्रहारक क्लिष्टसानुक्रोश नमो ऽस्तु ते ॥ AMsa_20-21.45 || अत्रावरणा#<शेषं># भगवतः ##विनयनाद् उत्पादितक्लेशेष्व् अपि च तत्क्लेशप्रतिपक्षविघानात् क्लिष्टजनानुकम्पया संदर्शयति । अन्ये ह्य् अरणाविहारिणः सत्वानां कस्यचिद् एव तदालम्बनस्य क्लेशस्योत्पत्तिप्रत्ययमात्रं प्रतिहरन्ति । न तु क्लेशसंतानाद् अपनयन्ति । प्रणिधिज्ञानविशेषे श्लोकः । अनाभोग निरासङ्ग अव्याघात समाहित । सदैव सर्वप्रश्नानां विसर्जक नमो ऽस्तु ते ॥ AMsa_20-21.46 || अत्र पञ्चभिर् आकारैर् प्रणिधिज्ञानविशेषं भगवतः संदर्शयति । ##संमुखीभावतः । ##संमुखीभावतः । सर्वज्ञेया## | ##त्वतः । (##अर्वसंशयछेदनतश् च सत्वानां । अन्ये हि प्रणिध्ज्ञानं संमुखीकुर्वन्ति । न चासक्तं समापत्तिप्रवेशापेक्षत्वात् । न चाव्याहतं प्रदेशज्ञानात् । न च सदा समाहिता भवन्ति । न च सर्वसंशयांश् छिन्दन्ति । प्रतिसंविद्विभागे श्लोकः । आश्रये ऽथाश्रिते देश्ये वाक्ये ज्ञाने च देशिके । अव्याहतमते नित्यं सुदेशिक नमो ऽस्तु ते ॥ AMsa_20-21.47 || अत्र समासतो यच् च देश्यते येन देश्यते तत्र ##त्वेनभगवतश् चतस्रः प्रतिसंविदो देशिताः । तत्र द्वयं देश्यते #<आश्रयश्># च धर्मः । तदा#<श्रितश्># चार्थः । द्वयेन देश्यते ## | ##त्वेन तासां कर्म संदर्शितं । अभिज्ञाविभागे श्लोकः । उपेत्य वचनैस् तेषां चरिज्ञ आगतौ गतौ । निःसारे चैव सत्वानां स्वववाद नमो ऽस्तु ते ॥ AMsa_20-21.48 || अत्र षड्भिर् अभिज्ञाभिः सम्यगववादत्वं भगवतो दर्शितं । ## विनेयसकाशम् ऋद्ध्यभिज्ञया । ## bhëayà दिव्यश्रोत्राभिज्ञया चित्तचरित्रं ज्ञात्वा चेतःपर्यायाभिज्ञया यथा पूर्वान्ताद् इहा## यथा च संसारान् ## | तत्रा## ददात्य् अवशिष्टाभिस्तोतृभिर् अभिज्ञाभिर् यथाक्रमं । लक्षणानुव्यञ्जनविभागे श्लोकः । सत्पौरुष्यं प्रपद्यन्ते त्वां दृष्ट्वा सर्वदेहिनः । दृष्टमात्रात् प्रसादस्य विधायक नमो ऽस्तु ते ॥ AMsa_20-21.49 || अत्र लक्षणानुव्यञ्जनानां भगवति महापुरुषत्वसंप्रत्ययेन ##जनकत्वं कर्म संदर्शयितं । परिशुद्धिविभागे श्लोकः । आदानस्थानसंत्यागनिर्माणपरिणामने । समाधिज्ञानवशितामनुप्राप्त नमो ऽस्तु ते ॥ AMsa_20-21.50 || अत्र भगवतश् चतुर्विधया वशितया सर्वाकाराश् चतस्रः परिशुद्धयः परिदीपिताः । (##) आश्रयपरिशुद्धिर् आत्मभावस्या##वशितया । आलम्बनपरिशुद्धिर् ##वशितया । चित्तपरिशुद्धिः सर्वाकार##वशितया । प्रज्ञापरिशुद्धिः सर्वाकार## | बलविभागे श्लोकः । उपाये शरणे शुद्धौ सत्वानां विप्रवादने । महायाने च निर्याणे मारभञ्ज नमो ऽस्तु ते ॥ AMsa_20-21.51 || अत्र चतुर्ष्व् अर्थेषु सत्वानां ## ## यस् तद्##कत्वेन भगवतो दशानां बलानां कर्म संदर्शितं । यद् उतसुगतिदुर्गतिगमनाद्य्##विप्रवादने । अशरणे देवादिषु #<शरण>#विप्रवादने । साश्रवशुद्धिमात्रेण #<शुद्धि>#विप्रवादने । ##विप्रवादने च । स्थानास्थानज्ञानबलेन हि भगवान् प्रथमे ऽर्थे ##को वेदितव्यः । कर्मविपाकज्ञानबलेन द्वितीये । ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन तृतीये । इन्द्रियपरापरत्वादिज्ञानबलेन चतुर्थे । हीनानीन्द्रियादीनि वर्जयित्वा श्रेष्ठसंनियोजनात् । वैशारद्यविभागे श्लोकः । ज्ञानप्रहाणनिर्याणविघ्नकारकदेशिक । स्वपरार्थे ऽन्यतीर्थ्यानां निराधृष्य नमो ऽस्तु ते ॥ AMsa_20-21.52 || अत्र ##त्वेन ## | ##त्वेन च ## | ##त्वाद् ## भगवतो यथाक्रमं चतुर्विधं वैशारद्यम् उद्भावितं । आरक्षस्मृत्युपस्थानविभागे श्लोकः । विगृह्यवक्ता पर्षत्सु द्वयसंक्लेशवर्जित । निरारक्ष असंमोष गणकर्ष नमो ऽस्तु ते ॥ AMsa_20-21.53 || अनेन त्रीण्य् अरक्षाणि त्रीणि च स्मृत्युपस्थानानि भगवतः परिदीपितानि । तेषां च कर्म ##परि##कत्वं । तैर् हि यथाक्रमं ## च भवति ##त्वात् । ## चानुनयप्रतिघाभावाद् । ##तया सदाभूयस्थितस्मृतित्वात् । वासनासमुद्घातविभागे श्लोकः । चारे विहारे सर्वत्र नास्त्य् असर्वज्ञचेष्टितं । सर्वदा तव सर्वज्ञ भूतार्थिक नमो ऽस्तु ते ॥ AMsa_20-21.54 || अनेन ## वा ## सर्वदा वा##स्याभावात् भगवतः । (##) सर्वक्लेशवासनासम्मुद्घातः परिदीपितः । असर्वज्ञो हि क्षीणक्लेशो ऽप्य् असमुद्घातितत्वाद् वासनाया एकदा भ्रान्तेन हस्तिना सार्धं समागच्छति भ्रान्तेन रथेनेत्य् एवमादिकम् ## करोति । यथोक्तं माण्डव्यसूते । तच् च ##त्वं नास्ति । असंमोषताविभागे श्लोकः । सर्वसत्वार्थकृत्येषु कालं त्वं नातिवर्तसे । अबन्ध्यकृत्य सततम् असंमोषः नमो ऽस्तु ते ॥ AMsa_20-21.55 || अनेन यस्य ##स्य यो #<'र्थः># करणीयो यस्मिन् ## तत्कालानतिवर्तनात् । ## भगवत इत्य् ##धर्मत्वं स्वभावतः कर्मतश् च संदर्शितं । महाकरुणाविभागे श्लोकः । सर्वलोकमहोरात्रं षट्कृत्वः प्रत्यवेक्षसे । महाकरुणया युक्त हिताशय नमो ऽस्तु ते ॥ AMsa_20-21.56 || अत्र महाकरुणा भगवतः कर्मतः स्वभावतश् च परिदीपिता । ## हि भगवान् #<षड्कृत्वो># रात्रिन्दिवेन ## को हीयते को वर्धते इत्य् एवमादि । तद्योगाच् च भगवतः सर्वसत्वेषु नित्यं ## | आवेणिकगुणविभागे श्लोकः । चारेणाधिगमेनापि ज्ञानेनापि च कर्मणा । सर्वश्रावकप्रत्येकबुद्धोत्तम नमो ऽस्तु ते ॥ AMsa_20-21.57 || अत्र ##सस्ं गृहीतैः षड्भिर् आवेणिकैर् बुद्धधर्मैः । ##संगृहीतैः षड्भिः । ##संगृहीतैस् त्रिभिः । कर्मसंगृहीतैश् च त्रिभिः |तदन्यसत्वोत्तमानाम् अपि #<श्रावकप्रत्येकबुद्धानाम्># अन्तिकाद् ##त्वेन सर्वसत्वोत्तमत्वं परिदीपितं । तत्र नास्ति तथागतस्य स्खलितं । नास्ति रवितं । नास्ति मुषिता स्मृतिः । नास्त्य् असमाहितं चित्तं । नास्ति नानात्वसंज्ञा । नास्त्य् अप्रतिसंख्यायोपेक्षेति ##संगृहीताः षडावेणिका बुद्धधर्मा ये बुद्धस्यैव संविद्यन्ते नान्येषां । नास्ति छन्दपरिहाणिर् नास्ति वीर्यस्मृतिसमाधिप्रज्ञाविमुक्तिपरिहाणिर् इत्य् ##संगृहीताः षड् । अतीते अध्वनि तथागतस्यासङ्गम् अप्रतिहतं ज्ञानं । अनागते प्रत्युत्पन्ने अध्वनि तथागतस्यासङ्गम् अप्रतिहतं ज्ञानम् इति । ज्ञानसंगृहीतास् त्रयः । सर्वं तथागतस्य (##) कायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति । सर्वं वाक्कर्म सर्वं मनस्कर्मेति ##संगृहाइतास् त्रयः । सर्वाकारज्ञताविभागे श्लोकः । त्रिभिः कायैर् महाबोधिं सर्वाकाराम् उपागत । सर्वत्र सर्वसत्वानां काङ्क्षाछिद नमो ऽस्तु ते ॥ AMsa_20-21.58 || अनेन ## च ##बोध्य्##त्वात् सर्वज्ञेयसर्वाकारज्ञानाच् च सर्वाकारज्ञता भगवतः परिदीपिता । त्रयः कायाः स्वाभाविकः सांभोगिको नैर्माणिकश् च । सर्वज्ञेयसर्वाकारज्ञानं पुनर् अत्र ## देवमनुष्यादीनां सर्वसंशयच्छेदेन कर्मणा निर्दिष्टं । पारमितापरिपूरिविभागे श्लोकः । निरवग्रह निर्दोष निष्कालुष्यानवस्थित । आनिङ्क्ष्य सर्वधर्मेषु निष्प्रपञ्च नमो ऽस्तु ते ॥ AMsa_20-21.59 || अनेन सकलषड्पारमिताविपक्षनिर्मुक्ततया षड्पारमितापरिपूरिर् भगवत उद्भाविता । तत्रा##त्वं भोगनिराग्रहत्वाद् वेदितव्यं । ##त्वं निर्मलकायादिकर्मत्वात् । ##त्वं लोकधर्मदुःखाभ्यां चित्ताकलुषीकरणात् । ##त्वम् अल्पावरणमात्राधिगमानवस्थानात् । | #<आनिङ्क्ष्य>#त्वम् अविक्षेपात् । ##त्वं सर्वविकल्पप्रपञ्चासमुदाचारात् । बुद्धलक्षणविभागे द्वौ श्लोकौ । निष्पन्नपरमार्थो ऽसि सर्वभूमिविनिःसृतः । सर्वसत्वाग्रतां प्राप्तः सर्वसत्वविमोचकः ॥ AMsa_20-21.60 || अक्षयैर् असमैर् युक्तो गुणैर् लोकेषु दृश्यसे । मण्डलेष्व् अप्य् अदृश्यश् च सर्वथा देवमानुषैः ॥ AMsa_20-21.61 || अत्र षड्भिः स्वभावहेतुफलकर्मयोगवृत्त्यर्थैर् बुद्धलक्षणं परिदीपितं । तत्र विशुद्धा तथता ## | स च बुद्धानां स्वभावः । ##बोधिसत्व##निर्यातत्वं हेतुः । ##त्वं योगः । ##धातुषु ##मानता निर्माणकायेन (##) पर्षण्## दृश्यमानता सांभोगिकेन कायेन । ## चा## धर्मकायेनेति त्रिविधा प्रभेदवृत्तिर् इति । महायानसूत्रालंकारेषु vyavadÃtasamayamahÃbodhisatvabhëite चर्याप्रतिष्ठाधिकारो नामैकविंशतितमो ऽधिकारः समाप्तश् च महायानसूत्रालंकार इति ॥