Asanga: Mahayanasutralamkara, with Vasubandhu's commentary (Bhasya) = Msa Based on the ed. by Sylvain L‚vi: Mahàyànasåtràlaükàra, Expos‚ de la doctrine du Grand V‚hicule, vol. I, Paris 1907. Input by Jens Braarvig, Oslo 2011 For the actual input cf. THESAURUS LITERATURAE BUDDHICAE (TLB): http://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=85 a division of BIBLIOTHECA POLYGLOTTA (BP): https://www2.hf.uio.no/polyglotta/ #<...># = BOLD for references and catchwords in commentary ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ (##) महायानसूत्रालंकारः ॥ ओं ॥ नमः सर्वबुद्धबोधिसत्वेभ्यः CHAPITRE I प्रथमो ऽधिकारः अर्थज्ञो ऽर्थविभावनां प्रकुरुते वाचा पदैश् चामलैर् दुःखस्योत्तरणाय दुःखितजने कारुण्यतस् तन्मयः । धर्मस्योत्तमयानदेशितविधेः सत्वेषु तद्गामिषु श्लिष्टाम् अर्थगतिं निरुत्तरगतं पञ्चात्मिकां दर्शयन् ॥ AMsa_1.1 ॥ ## इति क उपदेशम् आरभ्य को ऽलंकरोतीति । अर्थज्ञः । कम् अलंकारम् अलंकरोति । अर्थविभावनां कुरुते । केन ## | अमलया वाचेति पौरुषया अमलैः पदैर् युक्तैः सहितैर् इति विस्तरः । न हि विना वाचा पदव्यञ्जनैर् अर्थो विभावयितुं सक्यत इति । कस्मै ## | दुःखितजने यत् कारुण्यं तस्मात् ## | ## इति कारुण्यमयः । कस्यालंकारं करोति । ## | उत्तमयानस्य देशितो विधिर् यस्मिन् धर्मे तस्य धर्मस्य । कस्मिन्न् अलंकरोति । ## | निमित्तसप्तम् येषाम् महायानगामिसत्वनिमित्तम् इत्य् अर्थः । कतिविधम् अलंकारं करोति । पञ्चविधं । #<श्लिष्टाम् अर्थगतिं निरुत्तरगतां पञ्चात्मिकां दर्शयन् >#| (##) श्लिष्टम् इति युक्तां निरुत्तरगताम् इत्य् अनुत्तरज्ञानगतां । ताम् इदानीं पञ्चात्मिकां अर्थगतिं द्वितीयेन श्लोकेन दर्श्यति । घटितम् इव सुवर्णं वारिजं वा विबुद्धं सुकृतम् इव सुभोज्यं भुज्यमानं क्षुधार्तैः । विदित इव सुलेखो रत्नपेटेव मुक्ता विवृत इह स धर्मः प्रीतिमग्र्यां दधाति ॥ AMsa_1.2 ॥ अनेन श्लोकेन पञ्चभिर् दृष्टान्तैः स हि धर्मः पञ्चविधम् अर्थम् अधिकृत्य देशितः साध्यं व्युत्पाद्यं चिन्त्यम् अचिन्त्यं परिनिष्पन्नं चाधिगमार्थं प्रत्यात्मवेदनीयं बोधिपक्षस्वभावं । सो ऽनेन सूत्रालंकारेण विवृतः प्रीतिम् अग्रां दधादति । यथाक्रमं ## | यदा स धर्मः प्रकृत्यैव गुणयुक्तः कथं सो ऽलंक्रियत इत्य् अस्य चोद्यस्य परिहारार्थं त्र्तीयः श्लोकः । यथा बिम्बं भूषाप्रकृतिगुणवद् दर्पणगतं विशिष्टं प्रामोद्यं जनयति नृणां दर्शनवशात् । तथा धर्मः सोक्तप्रकृतिगुणयुक्तो ऽपि सततं विभक्तार्थस् तुष्टिं जनयति विशिष्टाम् इह सताम् ॥ AMsa_1.3 ॥ अनेन किं दर्शयति । ## दर्शनवशाद् ## एवं स धर्मः सुभाषितैः प्रज्कृत्यैव गुणयुक्तो ऽपि सततं ## | बुद्धिमताम् अतस् तुष्टिविशेषोत्पादनाद् अलंकृत इव भवतीति । अतः परं त्रिभिः श्लोकैस् तस्मिन् धर्मे त्रिविधम् उपशंसं दर्शयत्य् आदरोत्पादनार्थं । आघ्रायमाणकटुकं स्वादुरसं यथाउषधं तद्वत् । धर्मर्मो द्वयव्यवस्थास्थो व्यञ्जनतो ऽर्थो न च ज्ञेयः ॥ AMsa_1.4 ॥ राजेव दुराराधो धर्मो ऽयं विपुलगाढगम्भीरः । आराधितश् च तद्वद्वरगुणधनदायको भवति ॥ AMsa_1.5 ॥ रत्नं जात्यमनर्थंर्घं यथा 'परीक्षकजनं न तोषयति । धर्मस् तथायम् अबुधं विपर्ययात् तोषयति तद्वत् ॥ AMsa_1.6 ॥ त्रिविधो ऽशंसः । आवरणप्रहाणहेतुत्वम् औषधोपमत्वेन । स्वयव्यवस्थ इति (##) व्यञ्जनार्थव्यवस्थः । विभुत्वहेतुत्वम् अभिज्ञादिवैशेषिकगुणाइश्वर्यदानाद् राजोपमत्वेन । आर्यधनोपभोगहेतुत्वं च अनर्थजात्यरत्नोपमत्वेन । परीक्षकजन आर्यजनो वेदितव्यः । नैवेदं महायानं बुद्धवचनं कुतस् तस्यायम् अनुशंसो भविष्यतीत्य् अत्र विप्रतिपन्नस् तस्य बुद्धवचनत्वप्रसाधनार्थं कारणविभाज्यम् आरभ्य श्लोकः । आदाव् अव्याकरणात् समप्रवृत्तेर् अगोचरात् सिद्धेः । भावाभावे ऽभावात् प्रतिपक्षत्वाद् रुतान्यत्वात् ॥ AMsa_1.7 ॥ #<आदाव् अव्याकरणात्># यद्य् एतत् सद्धर्मान्तराये पश्चात् केनापि उत्पादितं । कस्माद् आदौ भवता न व्याकृतम् अनागतभयवत् । ## समकालं च श्रावकयानेन महायानस्य प्रवृत्तेर् उपलभ्यते न पश्चाद् इति कथम् अस्याबुद्धवचनत्वं विज्ञायते । ## नायम् एवम् उदारो गम्भीरश् च धर्मस् तार्किकाणां गोचरः । तीर्तिकशास्त्रेषु तत्प्रकारानुपलम्भाद् इति । नायम् अन्यैर् भाषितो युज्यते । उच्यमाने ऽपि तदनधिमुक्तेः । ## अथान्येनाभिसंबुध्य भाषितः । सिद्धम् अस्य बुद्धवचनत्वं । स एव बुद्धो यो ऽभिसंबुध्य एवम् भाषते । ## यदि महायानं किंचिद् अस्ति तस्य भाव सिद्धिम् इदं बुद्धवचनम् अतो ऽन्यस्य महायानस्याभावात् । अथ नास्ति तस्याभावे श्रावकयानस्याप्य् अभावात् । श्रावकयानं बुधवचनं न महायानम् इति न युज्यते विना बुद्धयानेन बुद्धानाम् अनुत्पादात् । ## भाव्यमानं च महायानं सर्वनिर्विकल्पज्ञानाश्रयत्वेन क्लेशानां प्रतिपक्षो भवति तस्माद् बुद्धवचनं । ## न चास्य यथारुतम् अर्थस् तस्मान् न यथारुतार्थानुसारेणेदम् अबुद्धवचनं वेदितव्यं । यद् उक्तम् आदाव् अव्याकरणाद् इत्य् अनाभोगाद् एतद् अनागतं भगवता न व्याकृतम् इति कस्यचित् स्याद् अत उपेक्षाया अयोगे श्लोकः । प्रत्यक्षचक्षुषो बुद्धाः शासनस्य च रक्षकाः । अध्वन्य् अन्यनावृतज्ञाना उपेक्षातो न युज्यते ॥ AMsa_1.8 ॥ (##) अनेन किं दर्शयति । त्रिभिः कारणैर् अनागतस्य महतः शासनोपद्रवस्योप्केषा न युज्यते । बुद्धानाम् अयत्नतो ज्ञानप्रवृत्तेः ## च यत्नवत्वात् । अनागतज्ञानसामर्थ्याच् च सर्वकालाव्याहतज्ञानतयेति । यद् उक्तं भावाभावे ऽभावाद् इति । एतद् एव श्रावकयानं महायानम् एतेनैव महाबोधिप्राप्तिर् इति कस्यचित् स्याद् अतः श्रावकयानस्य महायानत्वायोगे श्लोकः । वैकल्यतो विरोधाद् अनुपायत्वात् तथाप्य् अनुपदेशात् । न श्रावकयानम् इदं भवति महायानधर्माख्यम् ॥ AMsa_1.9 ॥ ## परार्थोपदेशस्य न हि श्रावकयाने कश्चित् परार्थ उपदिष्टः श्रावकाणाम् आत्मनो निर्विद्विरागविमुक्तिमात्रोपायोपदेशात् । न च स्वार्थ एव परेषूपदिश्यमानः परार्थो भवितुम् अर्हति । ## स्वार्थे हि परो नियुज्यमानः स्वार्थ एव प्रयुज्यते स आत्मन एव परिनिर्वाणार्थप्रयुक्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत इति विरोधम् एतत् । न च श्रावकयानेनैव चिरकालं बोधौ घटमानो बुद्धो भवितुम् अर्हति । ## | अनुपायो हि श्रावकयानं बुद्धत्वस्य न चानुपायेन चिरम् अपि प्रयुज्यमानः प्रार्थितम् अर्थं प्राप्नोति । शृङ्गाद् इव दुग्धं न भस्त्रया । अथान्यथाप्य् अत्रोपदिष्टं यथा बोधिसत्वेन प्रयोक्तव्यं । ## भवितुम् अर्हति । न हि स तादृश उपदेश एतस्मिन्न् उपलभ्यते । विरुद्धम् वा चान्योन्यं श्रावकयानं चेत्य् अन्योन्यविरोधे श्लोकः । आशयस्योपदेशस्य प्रयोगस्य विरोधतः । उपस्तम्भस्य कालस्य यत् हीनं हीनम् एव तत् ॥ AMsa_1.10 ॥ कथं विरुद्धं । पञ्चभिर् विरोधैः । #<आशयोपदेशप्रयोग उपतम्भकालविरोधैः># | श्रावकयाने ह्य् आत्मपरिनिर्वाणायैवाशयस् तदर्थम् एवौपदेशस् तदर्थम् एव प्रयोगः परीत्तश् च पुण्यज्ञानसंभारसंगृहीत ## चाल्पेन तदर्थप्राप्तिर् यावत् त्रिभिर् अपि जन्मभिः । महायाने तु सर्वं विपर्ययेण । तस्माद् अन्योन्यविरोधाद् ## यानं ## | न तन् महायानं भवितुम् अर्हति । बुद्धवचनस्येदं लक्षणं यत् सूत्रे ऽवतरति विनये संदृश्यते धर्मतां च न विलोमयति । न चैवं महायानं (##) सर्वधर्मनिःस्वभावत्वोपदेशात् । तस्मान् न बुद्धवचनम् इति कस्यचित् स्याद् अतो लक्षणविरोधे श्लोकः । स्वके ऽवतारात् स्वस्यैव विनये दर्शनाद् अपि । औदार्याद् अपि गाम्भीर्याद् अविरुद्धैव धर्मता ॥ AMsa_1.11 ॥ अनेन श्लोकेन किं दर्श्यति । ## एवेदं स्वस्मिन् महायानसूत्रे ## च श्लेशस्य ## संदृश्यते । यो महायाने बोधिसत्वानां श्लेश उक्तः । विकल्पश्लेशा हि बोधिसत्वाः । ## च । न ## विलोमयत्य् अथैव हि धर्मता महाबोधिप्रापतये तस्मान् नास्ति लक्षण## | अगोचराद् इत्य् उक्तम् अतस् तर्कगोचरत्वायोगे श्लोकः । निश्रितो ऽनियतो ऽव्यापी सांवृतः खेदवान् अपि । बालाश्रयो मतस् तर्कस् तस्यातो विषयो न तत् ॥ AMsa_1.12 ॥ अदृष्टसत्याश्रेयो हि तर्कः कश्चिद् आगम## भवति । ## च भवति कालान्तरेणान्यथा प्रत्यवगमात् । ## च न सर्वज्ञेयविषयः । ##सत्यविषयश् च न पर्मार्थविषयः । ## च प्रतिभानपर्यादनात् । महायानस् तु न निश्रितं यावत् अखेदवत् । शतसाहस्रिकाद्यनेकसूत्रोपदेशात् । अतो न ## | अनुपायत्वात् श्रावकयाने न बुद्धत्वं प्राप्तम् इत्य् उक्तम् अथ महायानं कथम् उपायो युक्त इत्य् उपायत्वयोगे श्लोकः । औदार्याद् अपि गाम्भीर्यात् परिपाको ऽविकल्पना । देशनाऽतो द्वयस्यास्मिन् स चोपायो निरुत्तरे ॥ AMsa_1.13 ॥ अनेन श्लोकेन किं दर्शयति । प्रभाव् ##देशनया सत्वानां ## प्रभाव् अधिमुक्तितो घटनात् । ##देशनया ## एतस्य ## महायाने देशना ## ज्ञाने ताभ्यां यथाक्रमं (##)सत्वानां परिपाचनाद् आत्मनश् च बुद्धधर्मपरिपाकाद् इति । ये पुनर् अस्मात् त्रसन्ति तदर्थम् अस्थानत्रासादीनवे कारणत्वेन श्लोकः । तदस्थानत्रासो भवति जगतां दाहकरणो महापुण्यस्कन्धप्रसवकरणाद् दीर्घसमयम् । अगोत्रो ऽसन्मित्रो ऽकृतमतिर् अपूर्वाचितशुभस् त्रसत्य् अस्मिन् धर्मे पतति महतो ऽर्थाद् गत इह ॥ AMsa_1.14 ॥ त्रासास्थाने त्रासस् ## अपायेषु किं कारणं । ## | कियन्तं कालम् इति ## | एवं पश्चाद् आदीनवः । येन च कारणेन यावन्तं च कालं तत् संदर्शयति । किं पुनः कारणे तु सतीति चतुर्विधं त्रासकारणं दर्शयति । ## चास्य न भवति ## वा अव्युत्पन्नमतिर् वा भवति महायानधर्मतायां पूर्वं वान्## भवति । ##इति महाबोधिसंभारार्थात् । अप्राप्तपरिहाणितो ऽपरमादीनवं दर्शयति । त्रासकारणम् उक्तम् अत्रासकारणं वक्तव्यम् इत्य् अत्रासकारणत्वे श्लोकः । तदन्यान्यान्याभावात् परमगहनत्वाद् अनुगमात् विचित्रस्याख्यानाद् ध्रुवकथनयोगाद् बहुमुखात् । यथाख्यानं नार्थाद् भगवति च भावातिगहनात् न धर्मे ऽस्मिंस् त्रासो भवति विदुषां योनिविचयात् ॥ AMsa_1.15 ॥ ## इति ततो ऽन्यस्य महायानस्थाभावात् । अथ श्रावकयानम् एव महानं स्याद् अन्यस्य श्रावकस्य प्रत्येकबुद्धस्य वाभावः स्यात् । सर्व एव हि बुद्धा भवेयुः । ## च । सर्वज्ञज्ञानमार्गस्या## च तुल्यकालप्रवृत्त्या । ## | विचित्रश् चात्र संभारमार्ग आख्यायते न केवलं शून्यतैव । तस्माद् अभिप्रायिकेनानेन भवितव्यम् इति । ## अभीक्ष्णं चात्र शून्यता कथ्यते बहिभिश् च पर्यायैस् तेषु तेषु सुत्रान्तेषु तस्माद् भवितव्यम् अत्र महता प्रयोगेन । अन्यथा हि सकृत् प्रतिषेधमात्रकृतम् अभविष्यद् इति । ## न चास्य यथारुतम् अर्थो ऽस्माद् अपि त्रासो न युक्तः । ## अतिगहनश् च बुद्धानां भावो दुराज्ञेयस् तस्मान् नास्मभिस् तदज्ञानात् त्रसितव्यम् इति । (##) एवं ## | दूरानुप्रविष्टज्ञानगोचरत्वे श्लोकः । श्रुतं निश्रित्यादौ प्रभवति मनस्कार इह यो मनस्काराज् ज्ञानं प्रभवति च तत्वार्थविषयम् । ततो धर्मप्राप्तिः प्रभवति च तस्मिन् मतिरतो यदा प्रत्यात्मं सा कथम् असति तस्मिन् व्यवसितिः ॥ AMsa_1.16 ॥ #<श्रुतं निश्रित्यादौ मनस्कारः प्रभवति यो># योनिश इत्य् अर्थः । योनिशो मनसिकारात् तत्वार्थविषयं ज्ञानं प्रभवति लोकोत्तरा सम्यग्दृष्टिस् ## तत् फलस्य ## ततस् तस्मिन् प्राप्ते ## विमुक्तिज्ञानं प्रादुर्भवति । एवं ## | ## एषा ## निश्चयो भवति नैवेदं बुद्धवचनम् इति । अत्रासपदस्थानत्वे श्लोकः । अहं न बोद्धा न गभीरबोद्धा बुद्धो गभीरं किम् अतर्कगम्यं । कस्माद् गभीरार्थविदां न मोक्ष इत्य् एतद् उत्त्रासपदं न युक्तम् ॥ AMsa_1.17 ॥ यदि तावद् ## अस्य ##त्य् उत्त्रासपदं तन् न युक्तं । अथ बुद्धो ऽपि ## पदार्थस्य ## स किं ## देशयिष्यतीत्य् उत्त्रासपदं तद् अयुक्तं । अथ ## कस्माद् ## इत्य् उत्त्रासपदं तन् न युक्तं । अथ ## एवम् ## तार्किकाणाम् इत्य् ## | अनधिमुक्तित एव तत् सिद्धौ श्लोकः । हीनाधिमुक्तः सुनिहीनधातोर् हीनैः सहायैः परिवारितस्य । औदार्यगाम्भीर्यसुदेशिते ऽस्मिन् धर्मे ऽधिमुक्तिर् यदि नास्ति सिद्धम् ॥ AMsa_1.18 ॥ यस्य ## ततश् च ## एव ## समुदागत आलयविज्ञानभावना । ## एव ## समानाधिमुक्तिधातुकैर् यः ## तस्यास्मिन्न् ## महायान## अत एव ## उत्कृष्टम् इदं महायानम् इति । अश्रुतसूत्रान्तप्रतिक्षेपायोगे श्लोकः । श्रुतानुसारेण हि बुद्धिमत्तां लब्ध्वा श्रुते यः प्रकरोत्य् अवज्ञां । श्रुते विचित्रे सति चाप्रमेये शिष्टे कुतो निश्चयम् एति मूढः ॥ AMsa_1.19 ॥ कामं तावद् अधिमुक्तिर् न स्याद् अश्रुतानां तु सूत्रान्तानाम् अविशेषेण प्रतिपक्षो न युक्तिः । (##) #<श्रुतानुसारेण>#इव ## एवा## स सत्य् एवाव#<शिष्टे श्रुते विचित्रे># चा## च ##कारणान् ## न तद् बुद्धवचनम् इति । न हि तस्य श्रुताद् अन्यद् बलम् अस्ति तस्माद् अश्रुत्वा प्रतिक्षेपो न युक्तः । यद् अपि च श्रुतं तद् योनिशो मनसि कर्तव्यं नायोनिश इत्य् अयोनिशोमनसिकाराधीनवे श्लोकः । यथारुते ऽर्थे परिकल्प्यमाने स्वप्रत्ययो हानिम् उपैति बुद्धेः । स्वाख्याततां च क्षिपति क्षतिं च प्राप्नोति धर्मे प्रतिघावतीव ॥ AMsa_1.20 ॥ ## इति स्वयंदृष्टप्रआमर्षको न विज्ञानाम् अन्तिकाद् अर्थपर्येष्टी । ## इति यथाभूतज्ञानाद् अप्राप्तिपरिहानितः । धर्मस्य च ## प्रति## तन् निदानं चापुण्यप्रभावात् ## च ## आवरणं च धर्मव्यवसनसंवर्तनीयं कर्मेत्य् अयम् अत्रादीनवः । अयथावतश् चार्थम् अविजानतो ऽपि प्रतिघातो न युक्त इति प्रतिघातायोगे श्लोकः । मनः प्रदोषः प्रकृतिप्रदुष्टो ऽयथारुते चापि ह्य् अयुक्तरूपः । प्राग् एव संदेहगतस्य धर्मे तस्माद् उपेक्षैव वरं ह्य् अदोषा ॥ AMsa_1.21 ॥ ## इति प्रकृतिसावद्यः । ## | कस्मात् । सा ## | प्रतिघातस् तु सदोषः । महायानसूत्रालंकारे महायानसिद्ध्यधिकारः प्रथमः CHAPITRE II द्वितीयो ऽधिकारः शरणगमनविशेषसंग्रहश्लोकः रत्नानि यो हि शरणप्रगतो ऽत्र याने ज्ञेयः स एव परमः शरणणगतानाम् । सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदैश् चतुर्विधमयार्थविशेषणेन ॥ AMsa_2.1 ॥ ## इति । केन कारणेन । ## | चतुर्विधो ऽर्थः ## वेदितव्यः । (##) सर्वत्रगार्थः । अभिभवार्थः । ते पुनर् उत्तरत्र निर्देक्ष्यन्ते । तथाप्य् अत्र शरणप्रगतानां बहुदुष्करकार्यत्वात् केचिन् नोत्सहन्ते श्लोकः । यस्माद् आदौ दुष्कर एष व्यवसायो दुःसाधो ऽसौ नैकसहस्रैर् अपि कल्पैः । सिद्धो यस्मात् सत्वहिताधानमहार्थस् तस्माद् अग्रे यान इहाग्रशरणार्थः ॥ AMsa_2.2 ॥ एतेन तस्य शरणगमनव्यवसायस्य प्रणिधानप्रतिपत्तिविशेषाभ्यां यशोहेतुत्वं दर्शयति । फलप्राप्तिविशेषेण ## | पुर्वाधिकृते सर्वत्रगार्थे श्लोकः । सर्वान् सत्वांस् तारयितुं यः प्रतिपन्नो यनो ज्ञाने सर्वगते कौशल्ययुक्तः । यो निर्वाणे संसरणे ऽप्य् एकरसो ऽसौ संसृतिशान्त्येकरसो ऽसौ ज्ञेयो धीमान् एष हि सर्वत्रग एवम् ॥ AMsa_2.3 ॥ एतेन चतुर्विधं सर्वत्रगार्थं ... ... असांकेतिकं धर्मता प्रातिलम्भिकं चेति प्रभेदलक्षणा प्रवृत्तिर् औदारिकसूक्ष्मप्रभेदेन । शरणप्रतिपत्तिविशेषणे श्लोकः । शरणगतिम् इमां गतो महार्थां गुणगणवृद्धिम् उपैति सो ऽप्रमेयाम् । स्फुरति जगद् इदं कृपाशयेन प्रथयति चाप्रतिमं महार्थधर्मम् ॥ AMsa_2.4 ॥ अत्र #<शरणगमनस्थां महार्थां># स्वपरार्थप्रतिपत्तिभ्यां दर्शयति । स्वार्थप्रतिपत्तिः (##) पुनर् बहुप्रकारा #<'प्रमेयगुणवृद्धा># | अप्रमेयत्वं तर्कसंख्या कालाप्रमेयतया वेदितव्यं । न हि सा गुणवृद्धिस् तर्केण प्रमेया न संख्या न कालेनात्यन्तिकत्वात् । परार्थप्रतिपत्तिर् आशयतश् च करुणा स्फुरणेन प्रयोगतश् च महायानधर्मप्रथनेन । महायानं हि महार्यदृशां धर्मः । महायानसूत्रालंकारे शरणगमनाधिकारो द्वितीयः CHAPITRE III तृतीयो ऽधिकारः गोत्रप्रभेदसंग्रहश्लोकः सत्वाग्रत्वं स्वभावश् च लिङ्गं गोत्रप्रभेदता । आदीनवो ऽनुशंसश् च द्विधाउपम्यं चतुर्विधा ॥ AMsa_3.1 ॥ अनेन गोत्रस्यास्तित्वम् ## चेत्य् एष प्रभेदः संगृहीतः । एते च प्रभेदाः प्रत्येकं ## | अनेन गोत्रास्तित्वविभागे श्लोकः । धातूनाम् अधिमुक्तेश् च प्रतिपत्तेश् च भेदतः । फलभेदोपलब्धेश् च गोत्रास्तित्वं निरूप्यते ॥ AMsa_3.2 ॥ नानाधातुकत्वानाम् अपरिमाणो धातुप्रभेदो यथोक्तम् अक्षराशिसूत्रे । तस्माद् एवं जातीयको ऽपि धातुभेदः प्रत्येतव्य इति । अस्ति यानत्रये गोत्रभेदः । अधिमुक्तिभेदो ऽपि सत्वानाम् उपलभ्यते प्रथमत एव कस्यचित् क्वचिद् एव यादे ऽधिमुक्तिर् भवति सो ऽन्तरेण गोत्रभेदं न स्यात् । उत्पादितायाम् अपि च प्रत्ययवशेनाधिमुक्तौ प्रतिपत्तिभेद उपलभ्यते कश्चिन् निर्वोहा भवति कश्चिन् नेति सो ऽन्तरेण गोत्रप्रभेदं न स्यात् । फलभेदश् चोपलभ्यते हीनमध्यविशिष्टा बोधयः (##) सो ऽन्तरेण गोत्रभेदं न स्यात् बीजानुरूपत्वात् फलस्य । अग्रत्वविभागे श्लोकः । उदग्रत्वे ऽथ सर्वत्वे महार्थत्वे ऽक्षयाय च । शुभस्य तन्निमित्तत्वात् गोत्राग्रत्वं विधीयते ॥ AMsa_3.3 ॥ अत्र गोत्रस्य चतुर्विधेन निमित्तत्वेनाग्रत्वं दर्शयति । तद् धि गोत्रं कुशलमुलानाम् उदग्रत्वे निमित्तं सर्वत्वे महार्थत्वे अक्षयत्वे च । न हि श्रावकाणां तथोदग्राणि न च सर्वाणि सन्ति बलवैशारद्याद्यभावात् । न च महार्थान्यपरार्थत्वात् । न चाक्षयाण्य् अनुपधिशेषनिर्वाणावसानत्वात् । लक्षणविभागे श्लोकः । प्रकृत्या परिपुष्टं च आश्रयश् चाश्रितं च तत् । सदसच् चैव विज्ञेयं गुणोत्तारणतार्थतः ॥ AMsa_3.4 ॥ एतेन चतुर्विधं गोत्रं दर्शयति । प्रकृतिस्थं समुदानीतम् आश्रयस्वभावम् आश्रितस्वभावं च तद् एव यथाक्रमं । तत्पुनर्हेतुभावेन सत् फलभावेनासत् । गुणोत्तारणार्थन गोत्रं वेदितव्यं गुणा उत्तरन्त्य् अस्माद् उद्धवन्तीति कृत्वा । लिङ्गविभागे श्लोकः । कारुण्यम् अधिमुक्तिश् च क्षान्तिश् चादिप्रयोगतः । समाचारः सुभस्यापि गोत्रे लिङ्गं निरुप्यते ॥ AMsa_3.5 ॥ चतुर्विधं लिङ्गं बोधिसत्वगोत्रे । आदिप्रयोगत एव कारुण्यं सत्वेषु । अधिमुक्तिर् महायानधर्मे । क्षान्तिर्दुष्करचर्यायां सहिष्णुतार्थेन । समाचारश् च पारमितामयस्य कुशलस्येति । प्रभेदविभागे श्लोकः । नियतानियतं गोत्रम् अहार्यं हार्यम् एव च । प्रत्ययैर् गोत्रभेदो ऽयं समासेन चतुर्विधः ॥ AMsa_3.6 ॥ समासेन चतुर्विधं गोत्रं नियतानियतं तदेव यथाक्रमं प्रत्ययैरहार्यं हार्यं चेति । आदीनवविभागे श्लोकः । क्लेशाभ्यासः कुमित्रत्वं विधातः परतन्त्रता । गोत्रस्यादीनवो ज्ञेयः समासेन चतुर्विधः ॥ AMsa_3.7 ॥ बोधिसत्वगोत्रे समासेन चतुर्विध आदीनवः येन गोत्रस्थो ऽगुणेषु प्रवर्तते । (##) क्लेशबाहुल्यं । अकल्याणमित्रता । उपकरणविधातः । पारतन्त्र्यं च । अनुशंसविभागे श्लोकः । चिराद् अपायगमनम् आशुमोक्षश् च तत्र च । तनुदुःखोपसंवित्तिः सोद्वेगा सत्वपाचना ॥ AMsa_3.8 ॥ चतुर्विधो बोधिसत्वस्य गोत्रे ऽनुशंसः । चिरेणापायान् गच्छति । क्षिप्रं च तेभ्यो मुच्यते । मृदुकं च दुःखं तेषूपपन्नः प्रतिसंवेदयते । संविग्नचेतास् तदुपपन्नांश् च सत्वान् करुणयमानः परिपाचयति । महासुवर्णगोत्राउपम्ये श्लोकः । Comparaison avec une grande Famille d'or, en un vers. सुवर्णगोत्रवत् ज्ञेयम् अमेयशुभताश्रयः । ज्ञाननिर्मलतायोगप्रभावाणां च निश्रयः ॥ AMsa_3.9 ॥ महासुवर्णगोत्रं हि चतुर्विधस्य सुवर्णस्याश्रयो भवति । प्रभूतस्य प्रभास्वरस्य निर्मलस्य कर्मण्यस्य च । तत्साधर्म्येण बोधिसत्वगोत्रम् अप्रमेयकुशलमूलाश्रयः । ज्ञानाश्रयः । क्लेशनैर्मल्यप्राप्त्याश्रयः । अभिज्ञादिप्रभावाश्रयश् च । तस्मान् महासुवर्णगोत्रोपं वेदितव्यं । महारत्नगोत्राउपम्ये श्लोकः । सुरत्नगोत्रवत् ज्ञेयं महाबोधिनिमित्ततः । महाज्ञानसमाध्यार्यमहासत्वार्थनिश्रयात् ॥ AMsa_3.10 ॥ महारत्नगोत्रं हि चतुर्विधरत्नाश्रयो भवति । जात्यस्य वर्णसंपन्नस्य संस्थानसंपन्नस्य प्रमाणसंपन्नस्य च । तदुपमं बोधिसत्वगोत्रं वेदितव्यं महाबोधिनिमित्तत्वात् महाज्ञाननिमित्तत्वाद् आर्यसमाधिनिमित्तत्वात् चित्तस्य हि संस्थितिः समाधिः महासत्वपरिपाकनिमित्तत्वाच् च बहुसत्वपरिपाचनात् । अगोत्रन्नस्थविभागे श्लोकः । ऐकान्तिको दुश्चरिते ऽस्ति कश्चित् कश्चित् समुद्घातितशुक्लधर्मा । अमोक्षभागीयशुभो ऽस्ति कश्चिन् निहीनशुक्लो ऽस्त्य् अपि हेतुहीनः ॥ AMsa_3.11 ॥ अपरिनिर्वाणधर्मक एतस्मिन्न् अगोत्रस्थो ऽभिप्रेतः । स च समादतो द्विविधः । तत्कालापरिनिर्वाणधर्मा अत्यन्तं च । तत्कालापरिनिर्वाणधर्मा चतुर्विधः । दुश्चरितैकान्तिकः समुच्छिन्नकुश्लमूलः । हीनकुशलमूलश् चापरिपूर्णसंभारः । (##) अत्यन्तापरिनिर्वाणधर्मा तु हेतुहीनो यस्य परिनिर्वाणगोत्रम् एव नास्ति । प्रकृतिपरिपुष्टगोत्रमाहात्म्ये श्लोकः । गाम्भीर्याउदार्यवादे परहितकरणायोदिते दीर्घधर्मे अज्ञात्वैवाधिमुक्तिर् भवति सुविपुला संप्रपत्तिक्षमा च । संपत्तिश् चावसाने द्वयगतपरमा यद् भवत्य् एव तेषां तज्ज्ञेयं बोधिसत्वप्रकृतिगुणवतस् तत्प्रपुष्टाच् च गोत्रात् ॥ AMsa_3.12 ॥ यद्गाभीर्याउदार्यवादिनि परहितक्रियार्थमुक्ते विस्तीर्णे महायानधर्मे गाम्भीर्याउदार्यार्थम् अज्ञात्वैवाधिमुक्तिर् विपुला भवति । प्रतिपत्तौ चोत्साहः । संपत्तिश् चावसाने महाबोधिर्द्वयगतायाः संपत्तेः परमा तत्प्रकृत्या गुणवतः परिपुष्टस्य च बोधिसत्वगोत्रस्य माहात्म्यं वेदितव्यं । द्वयगता इति द्वये लौकिकाः श्रावकाश् च । परमेति विशिष्टा । फलतो गोत्रविशेषणे श्लोकः । सुविपुलगुणबोधिवृक्षवृद्ध्यै धनसुखदुःखशमोपलब्धये च । स्वपरहितसुखक्रियाफलत्वाद् भवति समुदग्रसमूलम् उदग्रगोत्रम् एतत् ॥ AMsa_3.13 ॥ स्वपरहितफलस्य बोधिवृक्षस्य प्रशस्तमूलत्वम् अनेन बोधिसत्वगोत्रं संदर्शितं । महायानसूत्रालंकारे गोत्राधिकारस् तृतीयः CHAPITRE IV चतुर्थो ऽधिकारः चित्तोत्पादलक्षणे श्लोकः । महोत्साहा महारम्भा महार्थाथ महोदया । चेतना बोधिसत्वानां द्वयार्था चित्तसंभवः ॥ AMsa_4.1 ॥ ## संनाहवीर्येण गम्भीरदुष्करदीर्घकालप्रतिक्षेपोत्सहनात् । ## यथासंनाहप्रयोगवीर्येण । ## आत्मपरहिताधिकारात् । ##महाबोधिसत्वसमुदागमत्वात् । (##) सो ऽयं त्रिविधो गुणाः परिदीपितः पुरुषकारगुणो द्वाभ्यां पदाभ्याम् अर्थक्रियागुणः फलपरिग्रहगुणश् च द्वाभ्यां । ## महाबोधिसत्वार्थक्रियालम्बनत्वात् । इति त्रिगुणा द्वयालम्बना च ## चित्तोत्पाद इत्य् उच्यते । चित्तोत्पादभेदे श्लोकः । चित्तोत्पादो ऽधिमोक्षो ऽसौ शुद्धाध्याशयिको ऽपरः । वैपाक्यो भूमिषु मतस् तथावरणवर्जितः ॥ AMsa_4.2 ॥ चतुर्विधो बोधिसत्वानां ## | #<आधिमोक्षिको># 'धिमुक्तिचर्याभूमौ । #<शुद्धाध्याशयिकः># सप्तसु भूमिषु । ## 'ष्टम्यादिषु । अनावरणको बुद्धभूमौ । चित्तोत्पादविनिश्चये चत्वारः श्लोकाः । करुणामूल इष्टो ऽसौ सदासत्वहिताशयः । धर्माधिमोक्षस् तज्ज्ञानपर्येष्ट्यालम्बनस् तथा ॥ AMsa_4.3 ॥ उत्तरच्छन्दयानो ऽसौ प्रतिष्ठाशीलसंवृतिः । उत्थापना विपक्षस्य परिपन्थो ऽधिवासना ॥ AMsa_4.4 ॥ शुभवृद्ध्यनुशंसो ऽभौ पुण्यज्ञानमयः स हि । सदा पारमितायोगनिर्याणश् च स कथ्यते ॥ AMsa_4.5 ॥ भूमिपर्यवसानो ऽसौ प्रतिस्वं तत्प्रयोगतः । विज्ञेयो बोधिसत्वानां चित्तोत्पादविनिश्चयः ॥ AMsa_4.6 ॥ तथायं विनिश्चयः । किंमूल एष चतुर्विधो बोधिसत्वानां चित्तोत्पादः किमाशयः किमधिमोक्षः किमालम्बनः किंयानः किंप्रतिष्ठः किमादीनवः किमनुशंसः किंनिर्याणः किंपर्यवसान इति । आह । ## | ## | महायान## | ##आकारेण ## | उत्तरो## | बोधिसत्व#<शीलसंवरप्रतिष्ठः># | ## आदीनवः । कः पुनस् तत्परिपन्थो । ##न्ययानचित्तस्योत्थापना #<'धिवासना># वा । ##कुशलधर्म## | ##भ्यास## | ## च ## भूमि## | यस्यां भूमौ यः प्रयुक्तस् तस्य तद्भूमिपर्यवसानः । समादानसांकेतिकचित्तौत्पादे श्लोकः । मित्रबलाद् हेतुबलान् मूलबलाच् छ्रुतबलाच् छुभाभ्यासात् । अदृढदृढोदय उक्तश् चित्तोत्पादः पराख्यानात् ॥ AMsa_4.7 ॥ (##) यो हि पराख्यानाच् चित्तोत्पादः परविज्ञापनात् स उच्यते समादानसांकेतिकः । स पुनर् ## वा भवति कल्याणमित्रानुरोधात् । ## वा गोत्रसामर्थ्यात् । कुल्शल## वातीतपुष्टितः । ## वा तत्र तत्र धर्मपर्याये भाष्यमाणे बहूनां बोधिचित्तोत्पादात् । #<शुभाभ्यासाद्># वा दृष्ट इव धर्मे सततश्रवणोद्ग्रहणधारणादिभिः । स पुनर् मित्रबलाद् ## वेदितव्यः । हेत्वादिबलाद् ## पारमार्थिकचित्तोत्पादे सप्त श्लोकाः । सूपासितसंबुद्धे सुसंभृतज्ञानपुण्यसंभारे । धर्मेषु निर्विकल्पज्ञानप्रसवात् परमतास्य ॥ AMsa_4.8 ॥ धर्मेषु च सत्वेषु च तत्कृत्येषूत्तमे च बुद्धत्वे । समचित्तोपात्तोपलम्भात् प्रामोद्यविशिष्टता तस्य ॥ AMsa_4.9 ॥ जन्माउदार्यं तस्मिन्न् उत्साहः शुद्धिर् आशयस्यापि । कौशल्यं परिशिष्टे निर्याणं चैव विज्ञेयम् ॥ AMsa_4.10 ॥ धर्माधिमुक्तिबीजात् पारमिताश्रेष्ठमातृतो जातः । ध्यानमये सुखगर्भे करुणा संवर्धिका धात्री ॥ AMsa_4.11 ॥ औदार्यं विज्ञेयं प्रणिधानमहादशाभिनिर्हारात् । उत्साहो बोद्धव्यो दुष्करदीर्घाधिकाखेदात् ॥ AMsa_4.12 ॥ आसन्नबोधिबोधात् तदुपायज्ञानलाभतश् चापि । आशयशुद्धिर् ज्ञेया कौशल्यं त्व् अन्यभूमिगतम् ॥ AMsa_4.13 ॥ निर्याणं विज्ञेयं यथाव्यवस्थानमनसिकारेण । तत्कल्पनताज्ञानाद् अविकल्पनया च तस्यैव ॥ AMsa_4.14 ॥ प्रथमेन श्लोकेनोपदेशप्रतिपत्त्यधिगमविशेषैः पारमार्थिकत्वं चित्तोत्पादस्य दर्शयति । स च पारमार्थिकश् चित्तोत्पादः प्रमुदितायां भूमाव् इति । ## तत्र कारणं दर्शयति । तत्र ## समचित्तता धर्मनैरात्म्यप्रतिबोधात् । ## समचित्तता आत्मपरमतोपगमात् । सत्व## समचित्तता आत्मन इव तेषां दुःखक्षयाकाङ्क्षणात् । ## समचित्तता तद्धर्मधातोर् आत्मन्य् अभेदप्रतिबोधात् । तस्मिन्न् एव च पारमार्थिकचोत्तोत्पादे षडर्था वेदितव्याः । ## | तत्र ## मातृगर्भधात्रीविशेषाद् वेदितव्यं । ## दशमहाप्रणिधानाभिनिर्हारात् । ## | #<आशयशुद्धिर् आसन्नबोधि>#ज्ञानात् ## च । (##) परिशिष्ट## अन्यसु भूमिषु कौशल्यं । ##भूमि## | कथं मनसिकारेण तस्य भूमिव्यवस्थानस्य ## कल्पनामात्रम् एतद् इति । ## कल्पनाज्ञानस्या## | औपम्यमाहात्म्ये षड् श्लोकाः । पृथिवीसम उत्पादः कल्याणसुवर्णसंनिभश् चान्यः । शुक्लनवचन्द्रसदृशो वह्निप्रख्यो ऽपरोच्छ्रायः ज्ञेयः ॥ AMsa_4.15 ॥ भूयो महानिधानवदन्यो रत्नाकरो यथैवान्यः । सागरसदृशो ज्ञेयो वज्रप्रख्यो ऽचलेन्द्रनिभः ॥ AMsa_4.16 ॥ भैषज्यराजसदृशो महासुहृत्संनिभो ऽपरो ज्ञेयः । चिन्तामणिप्रकाशो दिनकरसदृशो ऽपरो ज्ञेयः ॥ AMsa_4.17 ॥ गन्धर्वमधुरघोषवदन्यो राजोपमो ऽपरो ज्ञेयः । कोष्ठागारप्रख्यो महापथसमस् यथैवान्यः ॥ AMsa_4.18 ॥ यानसमो विज्ञेयो गन्धर्वसमश् च वेतसगचेतसःप्रभवः । आनन्दशब्दसदृशो महानदीश्रोतसदृशश् च ॥ AMsa_4.19 ॥ मेघसदृशश् च कथितश् चित्तोत्पादो जिनात्मजानां हि । तस्मात् तथा गुणाढ्यं चित्तं मुदितैः समुत्पाद्यम् ॥ AMsa_4.20 ॥ प्रथमचित्तो## बोधिसत्वाणां ## सर्वबुद्धधर्मतत्संभारप्रसवस्य प्रतिष्ठाभूतत्वात् । आशयसहगतश् च चित्तोत्पादः ##सदृशो हितसुखाध्याशयस्य विकाराभजनात् । प्रयोगसहगतः #<शुक्ल>#पक्ष##पमः कुशलधर्मवृद्धिगमनात् । अध्याशयसहगतो ##सदृश इन्धनाकरविशेषेणेवाग्निस् तस्योत्तरोत्तरविशेषाधिगमनात् । विशेषाधिगमाशयो ह्य् अध्याशयः । दानपारमितासहगतो ## आमिषसंभोगेनाप्रमेयसत्वसंतर्पणाद् अक्षयत्वाच् च । शीलपरमितासहगतो ##पमः सर्वगुणरत्नानां ततः प्रसवात् । क्षान्तिपारमितासहगतः ##पमः सरवानिष्टोपरिपातैर् अक्षोभ्यत्वात् । वीर्यपारमितासहगतो ##पमो दृढत्वाद् अभेद्यतया । ध्यानपारमितासहगतः पर्वतराजोपमो निष्कम्पत्वाद् अविक्षेपतः । प्रज्ञापारमितासहगतो ##पमः सर्वक्लेशज्ञेयावरणव्याधिप्रशमनात् । अप्रमाणसहगतो ## सर्वावस्थं सत्वानुपेक्षकत्वात् । अभिज्ञासहगतश् ##सदृशो यथाधिमोक्षं तत्फलसमृद्धेः । संग्रहवस्तुसहगतो ## विनेयसस्यपरिपाचनात् । प्रतिसंवित्सहगतो ##पमो विनेयावर्जकधर्मदेशकत्वात् । प्रतिशरणसहगतो महा## 'विप्रणाशहेतुत्वात् । पुण्यज्ञानसंभारसहगतः ##पमो बहुपुण्यज्ञानसंभारकोषस्थानत्वात् । बोधिपक्षसहगतो ##राज##पमः सर्वार्यपुद्गलयातानुयातत्वात् । (##) शमथविपश्यनासहगतो ##पमः सुखवहनात् । धारणाप्रतिभानसहगतो ##उपमः उदकधारणाक्षयोद्भेदसाधर्म्येण श्रुतश्रुतधर्मार्थधारणोद्भेदतः । धर्मोद्दानसहगत #<आनन्दशब्दसदृशो># मोक्षकामानां विनेयानां प्रियश्रवणात् । एकायनमार्गसहगतो ##समः स्वरसवाहित्वात् । अनुत्पत्तिकधर्मक्षान्तिलाभे एकायनत्वं तद्भूमिगतानां बोधिसत्वानाम् अभिन्नकार्यक्रियात्वात् । उपायकौशल्यसहगतो ##पमः सर्वसत्वार्थक्रियातदधीनत्वात् तुषितभवनवासादिसंदर्शनतः । यथा मेघात् सर्वभाजनलोकसंपत्तयः । एष च द्वाविंशत्युपमश् चित्तोत्पाद आर्याक्षयमतिसूत्रे ऽक्षगतानुसारेणानुगन्तव्यः । चित्तानुत्पादपरिभाषायां श्लोकः । परार्थचित्तात् तदुपायलाभतो महाभिसंध्यर्थसुतत्वदर्शनात् । महार्हचित्तोदयवर्जिता जनाः शमं गमिष्यन्ति विहाय तत् सुखम् ॥ AMsa_4.21 ॥ तेन चित्तोत्पादेन ## सत्वाश् चतुर्विधं ## न लभन्ते यद् बोधिसत्वानां ## सुखं । यच् च परार्थो## | यच् च ## गम्भीरमहायानस्वताभिप्रायिकार्थविबोधतः । यच् च परमत्वस्य धर्मनैरात्म्यस्य ## सुखं । चित्तोत्पादप्रशंसायां दुर्गतिपरिखेदनिर्भयताम् उपादाय श्लोकः । सहोदयाच् चित्तवरस्य धीमतः सुसंवृतं चित्तम् अनन्तदुष्कृतात् । सुखेन दुःखेन च मोदते सदा शुभी कृपालुश् च विवर्धनद्वयम् ॥ AMsa_4.22 ॥ तस्य ## बोधिसत्वस्य ## भवत्य् ##सत्वाधिष्ठानाद् (##) ## अतो ऽस्य दुर्गतितो भयं न भवति । स च ## शुभं च कर्म कृपा च नित्यं च #<शुभी># भवति ## तेन च ## | ##पि शुभित्वात् । ##पि परार्थक्रियानिमित्तेन कृपालुत्वात् । अतो ऽस्य बहुकर्तव्यतापरिखेदादपि भयं न भवति । अकरणसंवरलाभे श्लोकः । यद् आनपेक्षः स्वशरीरजीविते परार्थम् अभ्येति परं परिश्रमम् । परोघातेन तथाविधः कथं स दुष्कृते कर्मणि संप्रवत्स्यति ॥ AMsa_4.23 ॥ अस्य पिण्डार्थो यस्य पर एव प्रियतरो नात्मा ## अभ्येति परं परिश्रमम् । ## आत्मार्थं ##ति । चित्ताव्यावृत्तौ श्लोकौ । मायोपमान् वीक्ष्य स सर्वधर्मान् उद्यानयात्राम् इव चोपपत्तीः । क्लेशाच् च दुःखाच् च बिभेति नासौ संपत्तिकाले ऽथ विपत्तिकाले ॥ AMsa_4.24 ॥ स्वका गुणाः सत्वहिताच् च मोदः संचिन्त्यजन्म र्द्धिविकुर्वितं च । विभूषणं भोजनम् अग्रभूमिः क्रीडारतिर् नित्यकृपात्मकानाम् ॥ AMsa_4.25 ॥ ##सर्वधर्मलक्षणात् स बोधिसत्वः ## क्लेशेभ्यो न ## | ##पमो##लक्षणात् ## | तस्य कुतो भयाद् बोधिचित्तं व्यावर्तिष्यते । अपि च स्वगुणा मण्डनं बोधिसत्वानां । परहितात् प्रीतिर् ## | ##पपत्तिर् उद्यान## | #<ऋद्धिविकुर्वितं क्रीडारतिर्># बोधिसत्वानाम् एवास्ति । नाबोधिसत्वानां । परार्थम् उद्योगवतः कृपात्मनो ह्य् अवीचिर् अप्य् एति यतो ऽस्य रम्यताम् । कुतः पुनस् त्रस्यति तादृशो भवन् पराश्रयैर् दुःखसमुद्भवैर् भवे ॥ AMsa_4.26 ॥ अपि च यस्य ## करुणात्मत्वाद् ## रम्यः स कथं परार्थनिमित्तैर् ##त्पादैर् ## पुनस् त्रासम् आपत्स्यते यतो ऽस्य दुःखत्रासः स्याच् चित्तस्य व्यावृत्तिर् भवति । सत्वोपेक्षाप्रतिषेधे श्लोकः । महाकृपाचार्यसदोषितात्मनः परस्य दुःखैर् उपतप्तचेतसः । परस्य कृत्ये समुपस्थिते पुनः परैः समादापनतो ऽतिलज्जना ॥ AMsa_4.27 ॥ (##) यस्य महाकरुणाचार्येण नित्योषितो आत्मा परदुःखैश् च दुःखितं चेतस् तस्योत्पन्ने परार्थं करणीये यदि ## कर्तव्या भवति ## | कौसीद्यपरिभाषायां श्लोकः । शिरसि विनिहितोच्चसत्वभारः शिथिलगतिर् न हि शोभते ऽग्रसत्वः । स्वपरविविधबन्धनातिबद्धः शतगुणम् उत्सहम् अर्हति प्रकर्तुम् ॥ AMsa_4.28 ॥ #<शिरसि># महान्तं ## विनिधाय बोधिसत्वः #<शिथिलं># पराक्रममाणो ## हि स वीर्यं कर्तुम् ## श्रावकवीर्यात् तथा हि ## अत्यर्थं ## क्लेशकर्मजन्मस्वभावैः । महायानसूत्रालंकारे चित्तोपादाधिकारश् चतुर्थः CHAPITRE V पञ्चमो ऽधिकारः प्रतिपत्तिलक्षणे श्लोकः । महाश्रयारम्भफलोदयात्मिका जिनात्मजानां प्रतिपत्तिर् इष्यते । सदा महादानमहाधिवासना महार्थसंपादनकृत्यकारिका ॥ AMsa_5.1 ॥ तत्र ##चित्तोत्पादाश्रयत्वात् । महा##स्वपरार्थारम्भात् । ## महाबोधिफलत्वात् । अत एव यथाक्रमं ## सर्वसत्वोपादानात् । ## सर्वदुःखाधिवासनात् । ## विपुलसत्वार्थसंपादनात् । स्वपरार्थनिर्विशेषत्वे श्लोकः । परत्रलब्ध्वात्मसमानचित्ततां स्वतो ऽधि वा श्रेष्ठतरेष्टतां परे । तथात्मनो ऽन्यार्थविशिष्टसंज्ञिनः स्वकार्थता का कतमा परार्थता ॥ AMsa_5.2 ॥ ## लब्ध्वा 'धिमुक्तितो वा सांकेतिकचित्तोत्पादलाभे ज्ञानतो वा पारमार्थिकचित्तोत्पादलाभे । आत्मतो वा पुनः परत्र विशिष्टतराम् इष्टतां लब्ध्वा तेनैव च कारणेनात्मनः परार्थे ## बोधिसत्वस्य (##) कः स्वार्थः परार्थो वा । निर्विशेषं हि तस्योभयमित्यर्थः । परार्थविशेषणे श्लोकः । परत्र लोको न तथातिनिर्दयः प्रवर्तते तापनकर्मणा रिपौ । यथा परार्थं भृशदुःखतापने कृपात्मकः स्वात्मनि संप्रवर्तते ॥ AMsa_5.3 ॥ यथा स्वात्मनः परार्थो विशिष्यते तत् साधयति परार्थम् आत्मनो ऽत्यर्थं संतापनात् । परार्थप्रत्तिपत्तिविभागे द्वौ श्लोकौ । निकृष्टमध्योत्त्तमधर्मतास्थिते सुदेशनावर्जनता 'वतारणा । विनीतिर् अर्थे परिपाचना शुभे तथाववादस्थितिबुद्धिमुक्तयः ॥ AMsa_5.4 ॥ गुणैर् विशिष्टैः समुदागमस् तथा कुलोदयो व्याकरणाभिषिक्तता । तथागतज्ञानम् अनुत्तरं पदं परार्थ एष त्र्यधिको दशात्मकः ॥ AMsa_5.5 ॥ त्रिविधे सत्वनिकाये हीनमध्यविशिष्टगोत्रस्थे त्रयोदशविधो बोधिसत्वस्य परार्थः । सुदेशना 'नुशासन्यादेशनाप्रतिहार्याभ्यां । आवर्जना ऋद्धिप्रातिहार्येण । अवतारणा शासनाभ्युपगमनात् । ## 'वतीर्णानां संशयच्छेदनं । ## कुशले । ## चित्तस्थितिः । प्रज्ञा विमुक्तिः अभिज्ञादिभिर् विशेषकैर् गुणैः । ## | तथागत## जन्म । अष्टम्यां भूभौ व्याकरणं दशम्याम् अभिशेकश् च । सह ##त्य् एष त्रिषु गोत्रस्थेषु यथायोगं त्रयोदशविधः परार्थो बोधिसत्वस्य । परार्थप्रतिपत्तिसंपत्तौ स्लोकः । जनानुरूपाविपरीतदेशना निरुन्नता चाप्य् अममा विचक्षणा । क्षमा च दान्ता च सुदूरगा 'क्षया जिनात्मजानां प्रतिपत्तिर् उत्तमा ॥ AMsa_5.6 ॥ यथा 'सौ परार्थप्रतिपत्तिः संपन्ना भवति तथा संदर्शयति । कथं चासौ संपन्ना भवति । यदि गोत्रस्थ## भवति । ## चावर्जना । ## चावतारणा । न ऋद्धा मन्यते न चावतारितान् सत्वान् ममायति । ## चार्थे विनीतिप्रतिपत्तिर् भवति । ## च शुभे परिपाचनाप्रतिपत्तिः । ## चाववादादिप्रतिपत्तिः । न ह्य् अदान्ता 'ववादादिषु परेषां समर्थः । ## च कुलोदयादिप्रतिपत्तिः । न ह्य् अदूरगतया प्रतिपत्त्या कुलोदयादयः परेषां कर्तुं शक्याः । सर्वा चैषा परार्थप्रतिपत्तिर् बोधिसत्वानाम् ## (##) भवत्य् अभ्युपगतसत्वाक्षयत्वाद् अतो ऽपि संपन्ना वेदितव्या । ##विशेषणे द्वौ श्लोकौ । महाभये कामिजनः प्रवर्तते चले विपर्याससुखे भवप्रियः । प्रतिस्वम् आधिप्रशमे शमप्रियः सदा तु सर्वाधिगमे कृपात्मकः ॥ AMsa_5.7 ॥ जनो विमूढः स्वसुखार्थम् उद्यतः सदा तद् अप्राप्य परैति दुःखताम् । सदा तु धीरो हि परार्थम् उद्यतो द्वयार्थम् आधाय परैति निर्वृतिम् ॥ AMsa_5.8 ॥ तत्र कामानां ##त्वं बहुकायिकचैतसिकदुःखदुर्गतिगमनहेतुत्वात् । चलं ## रूपरूप्यभवप्रियाणाम् अनित्यत्वात् परमार्थदुःखत्वाच् च संस्कारदुःखतया । आधयः क्लेशा वेदितव्या दुःखाधानात् । ## प्रतिपन्नः सुखं नाप्नोति दुःखम् एवाप्नोति । बोधिसत्वस् तु परार्थं प्रतिपन्नः स्वपरार्थं संपाद्य निर्वृतिसुखं प्राप्नोत्य् अयम् अस्यापरः प्रतिपत्तिविशेषः । गोचरपरिणामने श्लोकः । यथा यथा ह्य् अक्षविचित्रगोचरे प्रवर्तते चारगतो जिनात्मजः । तथा तथा युक्तसमानतापदैर् हिताय सत्वेष्व् अभिसंस्करोति तत् ॥ AMsa_5.9 ॥ येन येन प्रकारेण चक्षुरादीन्द्रियगोचरे विचित्रे बोधिसत्वः प्रवर्तते । ईर्यापथव्यापारचारे वर्तमानस् तेन तेन प्रकारेण संबद्धसादृश्यवचनैर् ## | यथा गोचरपरिशुद्धिसूत्रे विस्तरेण निर्दिष्टं । सत्वेष्व् अक्षान्तिप्रतिषेधे श्लोकः । सदा 'स्वतन्त्रीकृतदोषचेतने जने न संदोषम् उपैति बुद्धिमान् । अकामकारेण हि विप्रपत्तयो जने भवन्तीति कृपाविवृद्धितः ॥ AMsa_5.10 ॥ सदा क्लेशैर् ##कृत## बोधिसत्वः । किं कारणं । (##)## विदित्व करुणावृद्धिगमनात् । प्रतिपत्तिमाहात्म्ये श्लोकः । भवगति सकलाभिभूयगन्त्री परमशमानुगता प्रपत्तिर् एव । विविधगुणगणैर् विवर्धमाना जगद् उपगुह्य सदा कृपाशयेन ॥ AMsa_5.11 ॥ चतुर्विधं माहात्म्यं संदर्शयति । अभिभवमाहात्म्यं ## भवत्रयं गतिं च पञ्चविधाम् अभिभयगमनात् । यथोक्तं प्रज्ञापारामितायां । रूपं चेत् सुभूत भावो ऽभविष्यन् नाभावा नदं महायानं सदेवमानुषासुरलोकम् अभिभूय निर्यास्यतीति विस्तरः । निर्वृतिमाहात्म्यम् अप्रतिष्ठनिर्वाणानुगतत्वात् । गुणवृद्धिमाहात्म्यं सत्वापरित्यागमाहात्म्यं चेति । महायानसूत्रालंकारे प्रतिपत्त्यधिकारः पञ्चमः CHAPITRE VI षष्ठो ऽधिकारः परमार्थलक्षणविभागे श्लोकः । न सन् न चासन् न तथा न चान्यथा न जायते व्येति न चावहीयते । न वर्धते नापि विशुध्यते पुनर् विशुध्यते तत्परमार्थलक्षणं ॥ AMsa_6.1 ॥ अद्वयार्थो हि परमार्थः । तम् अद्वयार्थं पञ्चभिर् आकारैः संदर्शयति । ##परिकल्पितपरतन्त्रलक्षणाभ्यां ##परिनिष्पन्नलक्षणेन । ## परिकल्पितपरतन्त्राभ्यां परिनिष्पन्नस्यैकत्वाभावात् । ## ताभ्याम् एवान्यत्वाभावात् । ## अनभिसंस्कृतत्वाद् धर्मधातोः । ## संक्लेशव्यवदानपक्षयोर् निरोधोत्पादे तदवस्थत्वात् । ##i प्रकृत्यसंक्लिष्टत्वात् न च न विशुध्यति आगन्तुकोपक्लेशविगमात् । इत्य् एतत् पञ्चविधम् अद्वयलक्षणं ## वेदितव्यं । आत्मदृष्टिविपर्यासप्रतिषेधे श्लोकः । न चात्मदृष्टिः स्वयम् आत्मलक्षणा न चापि दुःसंस्थितता विलक्षणा । द्वयान् न चान्यद् भ्रम एष ततूदितस् ततश् च मोक्षो भ्रममात्रसंक्षयः ॥ AMsa_6.2 ॥ (##) न तावद् #<आत्मदृष्टिर्># एवा## | ## | तथा हि सा ## आत्मलक्षणात् परिकल्पितात् । सा पुनः पञ्चोपादानस्कन्धाः क्लेशदौष्ठुल्यप्रभावितत्वात् । नाप्य् अतो ## आत्मलक्षणम् उपपद्यते । तस्मान् नास्त्य् आत्मा । ## एष तूत्पन्नो येयम् आत्मदृष्टिस् तस्माद् एव चात्माभावान् ## वेदितव्यो न तु कश्चिन् मुक्तः । विपर्यासपरिभाषायां द्वौ श्लोकौ । कथं जनो विभ्रममात्रम् आश्रितः परैति दुःखप्रकृतिं न संतताम् । अवेदको वेदक एव दुःखितो न दुःखितो धर्ममयो न तन्मयः ॥ AMsa_6.3 ॥ प्रतीत्यभावप्रभवे कथं जनः समक्षवृत्तिः श्रयते ऽन्यकारितम् । तमः प्रकारः कतमो ऽयम् ईदृशो यतो ऽविपश्यन् सदसन् निरीक्षते ॥ AMsa_6.4 ॥ ## नामायं लोको ## आत्मदर्शनं निश्रित्य सततानुबद्धं दुःखस्वभावं संस्काराणां न पश्यति । ##ज्ञानेन तस्या दुःखप्रकृतेः । वेदको ऽनुभवेन दुःखस्यादुःखितो दुःखस्याप्रहीणत्वात् । ## दुःखयुक्तस्यात्मनो ऽसत्वात् । ## धर्ममात्रत्वात् पुद्गलनैरात्म्येन । न च ## धर्मनैरात्म्येन । यदा च लोको भावानां प्रतीत्यसमुत्पादं प्रत्यक्षं पश्यति तं तं प्रत्ययं प्रतीत्य ते ते भावा भवन्तीति । तत् कथम् एतां दृष्टिं #<श्रयते ऽन्यकारितं># दर्शनादिकं न प्रतीत्यसमुत्पन्नम् इति । ## तमःप्रकारो लोकस्य यद् विद्यमानं प्रतीत्यसमुत्पादम् अविपश्यन् न विद्यमानम् आत्मानं ## | शक्यं हि नाम तमसा विद्यमानम् अद्रष्टुं स्यान् न त्वविद्यमानं द्रष्टुम् इति । असत्य् आत्मनि शमजन्मयोगे श्लोकः । त चान्तरं किंचन विद्यते ऽनयोः सदर्थवृत्त्या शमजन्मनोर् इह । तथापि जन्मक्षयतो विधीयते शमस्य लाभः शुभकर्मकारिणाम् ॥ AMsa_6.5 ॥ न चास्ति संसारनिर्वाणयोः किंचिन् नानाकरणं परमार्थवृत्त्या नैरात्म्यस्य समतया । ## मोक्षप्राप्तिर् भवत्य् एव #<शुभकर्मकारिणां># ये मोक्षमार्गं भावयन्ति । विपर्यासपरिभाषां कृत्वा तत्प्रतिपक्षपारमार्थिकज्ञानप्रवेशे चत्वारः श्लोकाः । संभृत्य संभारम् अनन्तपारं ज्ञानस्य पुण्यस्य च बोधिसत्वः । धर्मेषु चिन्तासुविनिश्रिश् चितत्वाज् जल्पान्वयाम् अर्थगतिं परैति ॥ AMsa_6.6 ॥ (##) अर्थान् स विज्ञाय च जल्पमात्रान् संतिष्ठते तन्निभचित्तमात्रे । प्रत्यक्षताम् एति च धर्मधातुस् तस्माद् वियुक्तो द्वयलक्षणेन ॥ AMsa_6.7 ॥ नास्तीति चित्तात् परम् एत्य बुद्ध्या चित्तस्य नास्तित्वम् उपैति तस्मात् । द्वयस्य नास्तित्वम् उपेत्य धीमान् संतिष्ठते ऽतद्गतिधर्मघातौ ॥ AMsa_6.8 ॥ अकल्पनाज्ञानबलेन धीमतः समानुयातेन समन्ततः सदा । तदाश्रयो गह्वरदोषसंचयो महागदेनेव विषं निरस्यते ॥ AMsa_6.9 ॥ एकेन संभृत##त्वं धर्मचिन्तासुविनिश्रितत्वं समाधिनिश्रित्यभावनात् मनोजल्पाच् च तेषां धर्माणाम् अर्थप्रख्यानावगमात् तत्प्रवेशं दर्शयति । असंख्येयप्रभेदकालं पारमस्य परिपूरणम् इत्य् ## | द्वितीयेन मनो##नर्थान् विदित्वा तदाभासे चित्तमात्रे ऽवस्थानमियं बोधिसत्वस्य निर्वेधभागीयावस्था । ततः परेण ## गमने द्वयलक्षणेन वियुक्तो ग्राह्यग्राहकलक्षणेन इयं दर्शनमार्गावस्था । तृतीयेन यथासौ धमधातुः प्रत्यक्षताम् एति तद् दर्शयति । कथं चासौ धर्मधातुः प्रत्यक्षताम् एति । ## अन्यदालम्बनं ग्राह्यं नास्तीत्य् अवगम्य बुद्ध्या तस्यापि चित्तमात्रस्य नास्तित्वावगमनं ग्राह्यंभावे ग्राहकाभावात् । द्वये चास्य नास्तित्वं विदित्वा धर्मधातौ अवस्थानम् अतद्गतिर् ग्राह्यग्राहकलक्षणाभ्यां रहित एवं धर्मधातुः प्रत्यक्षताम् एति । चतुर्थेन भावनामार्गावस्थायाम् अश्रयपरिवर्तनात् पारमार्थिकज्ञानप्रवेशं दर्शयति । सदा सर्वत्र समतानुगतेना## यत्र तत्समतानुगतं परतन्त्रे स्वभावे ## दूर-अनुप्रविष्टस्य दोषसंचयस्य दौष्ठुल्यलक्षणस्य महागदेनेव ## | परमार्थज्ञानमाहात्म्ये श्लोकः । मुनिविहितसुधर्मसुव्यवस्थो मतिम् उपधाय समूलधर्मधातौ । स्मृतिम् अगतिम् अवगम्य कल्पमात्रां व्रजति गुणार्णवपारमाशुधीरः ॥ AMsa_6.10 ॥ बुद्ध## स परमार्थज्ञानप्रविष्टो बोधिसत्वः संपिण्डितधर्मालम्बनस्य ## या स्मृतिर् उपलभ्यते तां सर्वां स्मृतिप्रवृत्तिं कल्पनामात्राम् अवगच्छत्य् एवं ## बुद्धत्वम् #<आशु व्रजती>#त्य् एतत् परमार्थज्ञानस्य माहात्म्यं । महायानसूत्रालंकारे तत्वाधिकारः षष्ठः (##) CHAPITRE VII सप्तमो ऽधिकारः प्रभावलक्षणविभागे श्लोकः । उत्पत्तिवाक्चित्तशुभाशुभ-अधितत्स्थाननिःसारपदा परोक्षम् । ज्ञानं हि सर्वत्रगसप्रभेदेष्व् अव्याहतं धीर् अगतः प्रभावः ॥ AMsa_7.1 ॥ परेषाम् उपपत्तौ ज्ञानं च्युतोपपादाभिज्ञा । ## ज्ञानं दिव्यश्रोत्राभिज्ञायां वाचं तत्र गत्वोपपन्ना भाषन्ते । ## ज्ञानं चेतःपर्यायाभिज्ञा । पूर्व#<शुभाशुभा>#धाने ज्ञानं पूर्वनिवासाभिज्ञा । यत्र विनेयास् तिष्ठन्ति ##गमनज्ञानं ऋद्धिविषयाभिज्ञा । ## ज्ञानम् आस्रवक्षयाभिज्ञा यथा सत्वा उपपत्तितो निःसरन्तीति । एषु षट्स्वर्थेषु सर्वत्र लोकधातौ सप्रमेदेषु ## ज्ञानं स प्रभावो बोधिसत्वानां षडभिज्ञासंगृहीतः । प्रभावलक्षणविभागे स्वभावार्थ उक्तः । हेत्वर्थम् आरभ्य श्लोकः । ध्यानं चतुर्थं सुविशुद्धम् एत्य निष्कल्पनाज्ञानपरिग्रहेण । यथाव्यवस्थानमनस्क्रियातः प्रभावसिद्धिं परमां परैति ॥ AMsa_7.2 ॥ येन निश्रयेण येन ज्ञानेन येन मनसिकारेण तस्य प्रभावस्य समुदागमस् तत्संदर्शयति । फलार्थम् आरभ्य श्लोकः । येनार्यदिव्याप्रतिमैर् विहारैर् ब्राह्मैश् च नित्यं विहरत्य् उदारैः । बुद्धांश् च सत्वांश् च स दिक्षु गत्वा संमानयत्य् आनयते विशुद्धिम् ॥ AMsa_7.3 ॥ त्रिविधं फलम् अस्य प्रभावस्य संदर्शयति । आत्मन आर्यादिसुखविहारम् अतुल्यं चोत्कृष्टं च लोकधात्वन्तरेषु गत्वा बुद्धानां पूजनं सत्वानां विशोधनं च । कर्मार्थं षड्विधम् आरभ्य चत्वारः श्लोकाः । दर्शनकर्म संदर्शनकर्म चारभ्य श्लोकः । मायोपमान् पश्यति लोकधातून् सर्वान् ससत्वान् सविवर्तनाशान् । संदर्शयत्य् एव च तान् यथेष्टं वशी विचित्रैर् अपि स प्रकारैः ॥ AMsa_7.4 ॥ (##) स्वयं च सर्व##संवर्तानां ##दर्शनात् । परेषां ## तत्संदर्शनात् । अन्यैश् च ## कम्पनज्वलनादि## | दशवशितालाभात् । यथा दशभूमिके ऽष्टभ्यां भूमौ निर्दिष्टाः । रश्मिकर्मारभ्य श्लोकः । Acte de rayonnement; un vers. रश्मिप्रमोक्षैर् भृशदुःखितांश् च आपायिकान् स्वर्गगतान् करोति । मारान्वयान् क्षुब्धविमानशोभान् संकम्पयं स्रासयते समारान् ॥ AMsa_7.5 ॥ द्विविधं रश्मिकर्म संदर्शयति । अपायोपपन्नानां च प्रसादं जनयित्वा स्वर्गोपपादनं । मारभवनानां च समारकाणां कम्पनोद्वेजनं । विक्रीडनकर्म चारभ्य श्लोकः । समाधिविक्रीडितम् अप्रमेयं संदर्शयत्य् अग्रगणस्य मध्ये । सकर्मजन्मोत्तमनिर्मितैश् च सत्वार्थम् आतिष्ठति सर्वकालम् ॥ AMsa_7.6 ॥ ## बुद्धपर्षन्मण्डलमध्ये त्रिविधेन निर्माणेन सदा सत्वार्थकरणाच् च । त्रिविधं निर्माणं शिल्पकर्मस्थाननिर्माणं । विनेयवशेन यथेष्टोपपत्तिनिर्माणं । उत्तमनिर्माणं च तुषितभवनवासादिकं । क्षेत्रपरिशुद्धिकर्म आरभ्य श्लोकः । ज्ञानवशित्वात् समुपैति शुद्धिं क्षेत्रं यथाकामनिदर्शनाय । अबुद्धनामेषु च बुद्धनाम संश्रावणात् तान् क्षिपते ऽन्यधातौ ॥ AMsa_7.7 ॥ द्विविधपापविशोधनया । भाजनपरिशोधनया ## यथेष्टं स्फटिकवैदुर्यादिमयबुद्धक्षेत्रसंदर्शनतः । सत्वपरिशोधनया च बुद्धनामविरहितेषु (##) लोकधातुषूपपन्नानां सत्वानां ## प्रसादं ग्राहयित्वा तदविरहितेषु लोकधातुषूपपादनात् । योगार्थम् आरभ्य श्लोकः । शक्तो भवत्य् एव च सत्वपाके संजातपक्षः शकुनिर् यथैव । बुद्धात् प्रशंसां लभते ऽतिमात्राम् आदेयवाक्यो भवति प्रजानाम् ॥ AMsa_7.8 ॥ त्रिविधं योगं प्रदर्शयति । सत्वपरिपाचनशक्तियोगं प्रशंसायोगम् आदेयवाक्यतायोगं च । वृत्त्यर्थम् आरभ्यं श्लोकः । षड्धाप्य् अभिज्ञा त्रिविधा च विद्या अष्टौ विमोक्षा 'भिभुवस् तथाऽष्टौ । दशापि कृत्स्नायतनान्य् अमेयाः समाधयो धीरगतः प्रभावः ॥ AMsa_7.9 ॥ षड्भिः प्रभेदैर् बोधिसत्वस्य प्रभावो वर्तते । अभिज्ञाविद्याविमोक्षाभिभ्वायतनकृत्स्नायतनाप्रमाणसमाधिप्रभेदैः । एवं षडर्थेन विभागलक्षणेन प्रभावं दर्शयित्वा तन्माहात्म्योद्भावनार्थं श्लोकः । स हि परमवशित्वलब्धबुद्धिर् जगदवशं स्ववशे विधाय नित्यम् । परहितकरणैकताभिरामश् चरति भवेषु हि सिंहवत् सुधीरः ॥ AMsa_7.10 ॥ त्रिविधं माहात्म्यं दर्शयति । वशितामाहात्म्यं स्वयं परमज्ञानवशित्वप्राप्त्या क्लेशास्ववशस्य जगतः ## स्थापनात् । अभिरतिमाहात्म्यं सदा ## | भवनिर्भयतामाहात्म्यं च । प्रभावाधिकारः महायानसूत्रालंकारे सप्तमः CHAPITRE VIII अष्टमो ऽधिकारः बोधिसत्वपरिपाके संग्रहः श्लोकः । रूचिः प्रसादः प्रशमो ऽनुकम्पना क्षमाथ मेधा प्रबलत्वम् एव च । अहार्यताङ्गैः समुपेतता भृशं जिनात्मजे तत्परिपाकलक्षणम् ॥ AMsa_8.1 ॥ (##) ## महायानदेशनाधर्मे ## तद्देशिके ## क्लेशानाम् ## सत्वेषु ## दुष्करचर्यायां ## ग्रहणधारणप्रतिवेधेषु ## अधिगमे ## मारपरप्रवादिभिः प्राहाणिका#<ङ्गैः># समन्वागतत्वं । ##इति रुच्यादीनाम् अधिमात्रत्वं दर्शयति । एष समासेन बोधिसत्वानां नवप्रकार आत्मपरिपाको वेदितव्यः । रुचिपरिपाकम् आरभ्य श्लोकः । सुमित्रतादित्रयम् उग्रवीर्यता परार्धनिष्ठोत्तमधर्मसंग्रहः । कृपालुसद्धर्ममहापरिग्रहे मतं हि सम्यक्परिपाकलक्षणम् ॥ AMsa_8.2 ॥ ## सत्पुरुषसंसेवा सद्धर्मश्रवणं योनिशोमनसिकारश् च । ## अधिमात्रो वीर्यारम्भः । ## सर्वाचिन्त्यस्थाननिर्विचिकित्सता । ## महायानधर्मरक्षा तत्प्रतिपन्नानाम् उपद्रवेभ्यो रक्षणात् । बोधिसत्वस्य महायानधर्मपरिग्रहम् अधिकृत्येदं रुचिपरिपाकलक्षणं वेदितव्यं । येन कारणेन परिपच्यते सुमित्रतादित्रयेण । यश् च तस्याः परिपाक उग्रवीर्यपरार्धनिष्ठायुक्तः स्वभावः । यत्कर्म चोत्तमधर्मसंग्रहकरणात् तद् एतेन परिदीपितं । प्रसादपरिपाकम् आरभ्य श्लोकः । गुणज्ञताथाशुसमाधिलाभिता फलानुभूतिर् मनसो ऽध्यभेदता । जिनात्मजे शास्तरि संप्रपत्तये मतं हि सम्यक्परिपाकलक्षणम् ॥ AMsa_8.3 ॥ तत्परिपाको ऽपि कारणतः स्वभावतः कर्मतश् च परिदीपितः । ## इत्य् अपि स भगवांस् तथागत इति विस्तरेण कारणं । अवेत्य प्रभावलाभाद् अभेद्यचित्तता स्वभावः । #<आशुसमाधिलाभस्># तत्##स्य चाभिज्ञादिकस्य प्रत्यनुभवनं कर्म । प्रशमपरिपाकम् आरभ्य श्लोकः । सुसंवृत्तिः क्लिष्टवितर्कवर्जना निरन्तरायो ऽथ शुभाभिरामता । जीनात्मजे क्लेशविनोदनाय तन् मतं हि सम्यक्परिपाकलक्षणम् ॥ AMsa_8.4 ॥ क्लेशविनोदना बोधिसत्वस्य प्रशमः । तत्परिपाको ऽपि कारणतः स्वभावतः कर्मतश् च परिदीपितः । इन्द्रियाणां स्मृतिसंप्रजन्याभ्यां ## कारणं । (##)## स्वभावः । प्रतिपक्षभावनायां ## कुशलाभिरामता च कर्म । कृपापरिपाकलक्षणम् अधिकृत्य श्लोकः । कृपा प्रकृत्या परदुःखदर्शनं निहीनचित्तस्य च संप्रवर्जनम् । विशेषगत्वं जगदग्रजन्मता परानुकम्पापरिपाकलक्षणम् ॥ AMsa_8.5 ॥ स्व## च गोत्रेण ## निहीनयानपरिवर्जनतया च परिपच्यत इति कारणं । ## परिपाकवृद्धिगमनात् स्वभावः । सर्वलोकश्रेष्ठात्मभावता कर्माविनिवर्तनीयभूमौ । क्षान्तिपरिपाकलक्षणम् आरभ्य श्लोकः । धृतिः प्रकृत्या प्रतिसंख्यभावना सुदुःखशीताद्यधिवासना सदा । विशेषगामित्वशुभाभिरामता मतं क्षमायाः परिपाकलक्षणम् ॥ AMsa_8.6 ॥ ## सहनं क्षान्तिर् इति पर्यायास् तत्परिपाके गोत्रं प्रतिसंख्यानं भावना च कारणं । तीव्राणां #<शीतादिदुःखानाम् अधिवासना># स्वभावः । क्षमस्य ## कुशला## च कर्म । मेधापरिपाकम् आरभ्य श्लोकः । विपाकशुद्धिः श्रवणाद्यमोषता प्रविष्टता सूक्तदुरुक्तयोस् तथा । स्मृतेर् महाबुद्ध्युदये च योग्यता सुमेधतायाः परिपाकलक्षणम् ॥ AMsa_8.7 ॥ तत्र मेधानुकूला ## कारणं । श्रुतचिन्तितभावितचिरकृतचिरभाषितानाम् ## सुभाषितदुर्भाषितार्थसु## च ## मेधापरिपाकस्वभावः । लोकोत्तरप्रज्ञोत्पादनयोग्यता कर्म । बलवत्वप्रतिलम्भपरिपाकम् आरभ्य श्लोकः । शुभद्वयेन द्वयधातुपुष्टता फलोदये चाश्रययोग्यता परा । मनोरथाप्तिर् जगदग्रभूतता बलोपलम्भे परिपाकलक्षणम् ॥ AMsa_8.8 ॥ तत्र पुण्यज्ञानद्वयेन तस्य पुण्यज्ञानद्वयस्य बीज## तत्परिपाके कारणं । अधिगमं प्रत्य्#<आश्रययोग्यता># तत्परिपाकस्वभावः । ##संपत्तिर् ## च कर्म । अहार्यतापरिपाकम् आरभ्य श्लोकः । सुधर्मतायुक्तिविचारणाशयो विशेषलाभः परपक्षदूषणम् । पुनः सदा मारनिरन्तरायता अहार्यतायाः परिपाकलक्षणम् ॥ AMsa_8.9 ॥ (##) तत्परिपाकस्य सद्धर्मे ##कृत #<आशयः># कारणं । मारनिरन्तरायता स्वभावो यदा मारो न पुनः शक्नोत्य् अन्तरायं कर्तुं । ##धिगमः ## च कर्म । प्राहाणिकाङ्गसमन्वागमपरिपाकम् अधिकृत्य श्लोकः । शुभाचयो ऽथाश्रययत्नयोग्यता विवेकतोदग्रशुभाभिरामता । जिनात्मजे ह्य् अङ्गसमन्वये पुनर् मतं हि सम्यक्परिपाकलक्षणम् ॥ AMsa_8.10 ॥ तत्परिपाकस्य कारणं कुशलमूलोपचयः । #<आश्रयस्य># वीर्यारम्भक्षमत्वं स्वभावः । ##त्कृष्टता कुशला## च कर्म । नवविधात्मपरिपाकमाहात्म्यम् आरभ्य श्लोकः । इति नवविधवस् तु पाचितात्मा परपरिपाचनयोग्यताम् उपेतः । शुभधर्ममयसततप्रवर्धितात्मा भवति सदा जगतो ऽग्रबन्धुभूतः ॥ AMsa_8.11 ॥ द्विविधं तन्माहात्म्यं । परपरिपाके प्रतिशरणत्वं । ## धर्मकायवृद्धिश् च । तत एव ## | सत्वपरिपाकविभागे एकादश श्लोकाः । व्रणे ऽपि भोज्ये परिपाक इष्यते यथैव तत्स्रावणभोगयोग्यता । तथाश्रये ऽस्मिन् द्वयपक्षशान्तता तां तथोपभोगत्वसुशान्तपक्षता ॥ AMsa_8.12 ॥ अनेन परिपाकस्वभावं दर्शयति । यथा ## स्रावणयोग्यता ## | ## च भोगयोग्यता । एवं सत्वानाम् #<आश्रये># व्रणभोजनस्थानीये स्रावणस्थानीयं ## | भोगस्थानीयश् च प्रतिपक्षोपभोगः । तद्योग्यता आश्रयस्य परिपाक इति । विपक्षप्रतिपक्षाव् अत्र पक्षद्वयं वेदितव्यं । द्वितीयः श्लोकः । विपाचनोक्ता परिपाचना तथा प्रपाचना चाप्य् अनुपाचनापरा । सुपाचना चाप्य् अधिपाचना मता निपाचनोत्पाचनना च देहिषु ॥ AMsa_8.13 ॥ अनेन परिपाकप्रभेदं दर्शयति । क्लेशविगमेन पाचनना ## | सर्वतो यानत्रयेण पाचना ## | वाह्यपरिपाकविशिष्टत्वात् प्रकृष्टा पाचना ## | यथाविनेयधर्मदेशनात् तदनुरूपा पाचना ## | सत्कृत्य पाचना ## | अधिगमेन पाचना ## अविपरीतार्थेन । (##)नित्या पाचना ## अपरिहाणीयार्थेन । क्रमेणोत्तरोत्तरपाचना ## | इत्य् अयम् अष्टप्रकारः परपरिपाकप्रभेदः । तृतीयचतुर्थौ श्लोकौ । हिताशयेनेह यथा जिनात्मजो व्यवस्थितः सर्वजगद्विपाचयन् । तथा न माता न पिता न बन्धवः सुतेषु बन्धुष्व् अपि सुव्यवस्थिताः ॥ AMsa_8.14 ॥ तथाजनो नात्मनि वत्सलो मतः कुतो ऽपि सुस्निग्धपराश्रये जने । यथा कृपात्मा परसत्ववत्सलो हिते सुखे चैव नियोजनात्मतः ॥ AMsa_8.15 ॥ आभ्यां किं दर्शयति । यादृशेना#<शयेन># बोधिसत्वः सत्वान् परिपाचयति तम् आशयं दर्शयति । मातापितृबान्धवाशयविशिष्टं लोकात्मवात्सल्यविशिष्टं च हितसुखसंयोजनात् । आत्मवत्सलस् तु लोक आत्मानं हिते च सुखे च संनियोजयति । अवशिष्टैः श्लोकैर् येन प्रयोगेण सत्वान् परिपाचयति तं पारमिताप्रतिपत्त्या संदर्शयति । यादृशेन दानेन यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः । न बोधिसत्वस्य शरीरभोगयोः परेष्व् अदेयं पुनर् अस्ति सर्वथा । अनुग्रहेण द्विविधेन पाचयन् परं समैर् दानगुणैर् न तृप्यते ॥ AMsa_8.16 ॥ त्रिविधेन दानेन पाचयति । सर्वस्व#<शरीरभोग>#दानेन अविषमदानेन अतृप्तिदानेन च । कथं परिपाचयति दृष्टधर्मसंपराया## | अविघातेनेच्छापरिपूर्णात् । अनागतेन च संगृह्य कुशलप्रतिष्ठापनात् । यादृशेन शीलेन यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः । सदा प्रकृत्याध्यविहिंसकः स्वयंरतो ऽप्रमत्तो ऽत्र परं निवेशयन् । परंपरानुग्रहकृत् द्विधा परे विपाकनिष्यन्दगुणेन पाचकः ॥ AMsa_8.17 ॥ पञ्चविधेन शीलेन । ध्रुवशीलेन ##शीलेन परिपूर्णशीलेनाध्यविहिंसकत्वात् । परिपूर्णो ह्य् अविहिंसको #<'ध्यविहिंसकः># | दशकुशलकर्मपथपरिपूरितः । यथोक्तं द्वितीयायां भमौ । अधिगमशीलेन ## निरन्तरास्खलितशीलेन चाप्रमत्ततया । कथं च परिपाचयति । शीले संनिवेशनात् । ##क्रियया(##) दृष्टधर्मे संपराये च । संपरायानुग्रहं परेषु ## परंपरया करोति । तद्विपाकनिष्यन्दयोर् अन्योन्यानुकूल्येनाव्यवच्छेदात् । यादृश्या क्षान्त्या यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः । परे ऽपकारिण्युपकारिबुद्धिमान् प्रमर्षयन्न् उग्रम् अपि व्यतिक्रमम् । उपायचित्तैर् अपकारमर्षणैः शुभे समादापयते ऽपकारिणः ॥ AMsa_8.18 ॥ ## परे उपकारिबुद्ध्या प्रगाढापकारमर्षणक्षान्त्या परिपाचयति । ## पुनः क्षान्तिपारमितापरिपूर्यानुकूल्यवृत्तिता वेदितव्यं । कथं परिपाचयति । दृष्टधर्मानुग्रहेण चापकारमर्षणात् । संपरायानुग्रहेण चो##ज्ञस् तैर् ## आवर्ज्यापकारिणां कुशले समादापनात् । यादृशेन वीर्येण यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः । पुनः स यत्नं परमं समाश्रितो न खिद्यते कल्पसहस्रकोटिभिः । जिनात्मजः सत्वगणं प्रपाचयन् परैकचित्तस्य शुभस्य कारणात् ॥ AMsa_8.19 ॥ अधिमात्रदीर्घकालाखेदे वीर्येण दीर्घकालाखेदित्वम् अनन्तसत्वपरिपाचनात् । ## कुशलस्यार्थे ## अखेदात् । अत एवोक्तं भवति यथा परिपाचयति । कुशलचित्तसंनियोजनात् दृष्टधर्मसंपरायानुग्रहेणेति यादृशेन ध्यानेन यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः । वशित्वम् आगम्य मनस्य् अनुत्तरं परं समावर्जयते ऽत्र शासने । निहत्य सर्वाम् अवमानकामतां शुभेन संवर्धयते च तं पुनः ॥ AMsa_8.20 ॥ प्राप्ता## ध्यानेन निरामिषेण च निहतसर्वावमानाभिलाषेण परिपाचयति । बुद्धशासने परस्यावर्जनाद् आवर्जितस्य च कुशलधर्मसंवर्धनात् परिपाचयति । यादृश्या प्रज्ञया यथा सत्वान् परिपाचयति तदारभ्य श्लोकः । स तत्वभावार्थनये सुनिश्चितः करोति सत्वान् सुविनीतसंशयान् । ततश् च ते तज्जिनशासनाद् अराद् विवर्धयन्ते स्वपरं गुणैः शुभैः ॥ AMsa_8.21 ॥ स बोधिसत्वस् ## चाभिप्रायार्थनये च ## प्रज्ञया परिपाचयति । (##) कथं परिपाचयति सत्वानां संशयविनयनात् । ततश् च #<शासन>#बहुमानात् तेषाम् आत्मपरगुणसंवर्धकत्वेन । नियमनश्लोकः । इति सुगतिगतौ शुभत्रये वा जगद् अखिलं कृपया स बोधिसत्वः । तनुपरमविमध्यमप्रकारैर् विनयति लोकसमानभावगत्या ॥ AMsa_8.22 ॥ अनेन यत्र च विनयति ## यानत्रये वा । यच् च विनयति ## | येन च विनयति ## | यश् च विनयति बोधिसत्वः । यादृशैश् च परिपाचनप्रकारैस् ## | यावन्तं च कालं तत्परिदीपनात् समासेन परिपाकमाहात्म्यं दर्शयति । तत्र तनुः प्रकारो ऽधिमुक्तिचर्याभूमौ बोधिसत्वस्य परमो ऽष्टम्यादिषु विमध्यमः सप्तसु वेदितव्यः यावल् लोकस्य भावस् तत्समानया गत्या अत्यन्तम् इत्य् अर्थः । महायानसूत्रालंकारे परिपाकाधिकारो ऽष्टमः CHAPITRE IX नवमो ऽधिकारः सर्वाकारज्ञतायां द्वौ श्लोकौ । तृतीयस् तयोर् एव निर्देशभूतः । अमेयैर् दुष्करशतैर् अमेयैः कुशलाचयैः । अप्रमेयेण कालेन अमेयावरणक्षयात् ॥ AMsa_9.1 ॥ सर्वाकारज्ञतावाप्तिः सर्वावरणनिर्मला । विवृता रत्नपेटेव बुद्धत्वं समुदाहृतम् ॥ AMsa_9.2 ॥ कृत्वा दुष्करम् अद्भुतं श्रमशतैः संचित्यसर्वशुभं कालेनोत्तमकल्पयानमहता सर्वावृतीनां क्षयात् । सूक्ष्मस्यावरणस्य भूमिषु गतस्योत्पाटनाद् बुद्धता रत्नानाम् इव सा प्रभावमहतां पेटा समुद्धातिता ॥ AMsa_9.3 ॥ समुदागमतः स्वभावत औपम्यतश् च बुद्धत्वम् उद्भावितं । यावद्भिर् ## यावद्भिः ## यावता ## यावतः क्लेशज्ञेया## प्रहाणात् समुदागच्छत्ययं समुदागमः । ## स्वभावः । (##) विवृता रत्न## तदौपम्यं । तस्यैव बुद्धत्वस्याद्वयलक्षणे सानुभावे द्वौ श्लोकौ । सर्वधर्माश् च बुद्धत्वं धर्मो नैव न कश्चन । शुक्लधर्ममयं तच् च न च तैस् तन्निरूप्यते ॥ AMsa_9.4 ॥ धर्मरत्ननिमित्तत्वाल् लब्धरत्नाकरोपमम् । शुभस्य निमित्तत्वाल् लब्धमेघोपमं मतम् ॥ AMsa_9.5 ॥ ## तथताया अभिन्नत्वात् तद्विशुद्धिप्रभावितत्वाच् च बुद्धत्वस्य न च कश् चिद्धर्मो ऽस्ति परिकल्पितेन धर्मस्वभावेन #<शुक्लधर्ममयं># च बुद्धत्वं पारमितादीनां कुशलानां तद्भावेन परिवृत्तेः । न च तैस् तान् निर्दिश्यते पारमितादीनां पारमितादिभावेनापरिनिष्पत्तेर् इदम् अद्वयलक्षणं । रत्नाकरमेघोपमत्वम् अनुभावः । देशना धर्मरत्नानां तत्प्रभवत्वात् कुशलसस्यानां च विनेयसंतानक्षेत्रेषु । बुद्धत्वं सर्वधर्मः समुदितम् अथ वा सर्वधर्मव्यपेतं प्रोद्भूतेर् धर्मरत्नप्रततसुमहतो धर्मरत्नाकराभम् । भूतानां शुक्लसस्य प्रसवसुमहतो हेतुतो मेघभूतं दानाद् धर्माम्बुवर्षप्रततसुविहितस्याक्षयस्य प्रजासु ॥ AMsa_9.6 ॥ अनेन तृतीयेन श्लोकेन तम् एवार्थं निर्दिशति । सुमहतः प्रततस्य धर्मरत्नस्य ## निमित्तत्वाद् रत्नाकराभं भूतानां महतः शुक्लसस्य प्रसवहेतुत्वान् मेघभूतं । महतः ## प्रजास्व् इत्य् अयम् अत्र पदविग्रहो वेदितव्यः । तस्यैव बुद्धत्वस्य शरणत्वानुत्तर्ये पञ्च श्लोकाः । परित्राणं हि बुद्धत्वं सर्वक्लेशगणात् सदा । सर्वदुश्चरितेभ्यश् च जन्ममरणतो ऽपि च ॥ AMsa_9.7 ॥ अनेन संक्षेपतः क्लेशकर्मजन्मसंक्लेश##र्थेन शरणत्वं दर्शयति । उपद्रवेभ्यः सर्वेभ्यो अपायाद् अनुपायतः । सत्कायाद् धीनयानाच् च तस्माच् छरणम् उत्तमम् ॥ AMsa_9.8 ॥ अनेन द्वितीयेनो##दिपरित्राणाद् विस्तरेण । तत्र सर्वोपद्रवपरित्राणत्वं (##) यद् बुद्धानुभावेन अन्धाश् चक्षूंषि प्रतिलभन्ते बधिराः श्रोत्रं विक्षिप्तचित्ताः स्वस्थचित्तमीतयः शाम्यन्तीत्य् एवम् आदि । ##परित्राणत्वं बुद्धप्रभया तद्गतानां मोक्षणात् तदगमने च प्रतिष्ठापनात् । ##परित्राणत्वं तीर्थिकदृष्टिव्युत्थापनात् । सत्कायपरित्राणत्वं यानद्वयेन परिनिर्वापणात् । ##परित्राणत्वम् अनियतगोत्राणां महायानैकायनीकरणात् । शरणम् अनुपमं तच्छ्रेष्ठबुद्धत्वम् इष्टं जननमरणसर्वक्लेशपापेषु रक्षा । विविधभयगतानां सर्वरक्षापयानं प्रततविविधदुःखापायनोपायगानां ॥ AMsa_9.9 ॥ अनेन तृतीयेन तस्यैव शरणत्वस्यानुपमश्रेष्ठस्य चानुत्तर्यं तेनैवार्थेन दर्शयति । बौद्धैर् धर्मैर् यच् च सुसंपूर्णशरीरं यत् सद्धर्मे वेत्ति स सत्वान् प्रविनेतुम् । यातं पारं यत्कृपया सर्वजगत्सु तद् बुद्धत्वं श्रेष्ठम् इह एष्यं शरणानाम् ॥ AMsa_9.10 ॥ अनेन चतुर्थेन यैः कारणैस् तत् तथानुत्तरं शरणं भवति तत् संदर्शयति । ## बलवैशारद्यादिभिः ##स्वभावत्वात् । स्वार्थनिष्ठाम् अधिकृत्य सद्धर्मसत्वविनयोपायज्ञानात् करुणापारगमनाच् च परार्थनिष्ठाम् अधिकृत्य । आलोकात् कालात् सर्वसत्वानां बुद्धत्वं शरणं महत् । सर्वव्यसनसंपत्तिव्यावृत्त्यभ्युदये मतम् ॥ AMsa_9.11 ॥ अनेन पञ्चमेन श्लोकेन यावन्तं कालं यावतां सत्वानां यत्रार्थे #<शरणं># भवति तत् समासेन दर्शयति । यत्रार्थे इति ## च । आश्रयपरावृत्तौ षट् श्लोकाः । क्लेशज्ञेयवृतीनां सततम् अनुगतं बीजम् उत्कृष्टकालं यस्मिन्न् अस्तं प्रयातं भवति सुविपुलैः सर्वहानिप्रकारैः । बुद्धत्वं शुक्लधर्मप्रवरगुणयुता आश्रयस्यान्यथाप्तिस् तत्प्राप्तिर् निर्विकल्पाद् विषयसुमहतो ज्ञानमार्गात् सुशुद्धात् ॥ AMsa_9.12 ॥ अनेन विपक्षबीजवियोगतः प्रतिपक्षसंपत्तियोगतश् चाश्रयपरिवृत्तिः परिदीपिता । (##) यथा च तत्प्राप्तिर् द्विविधमार्गलाभात् । सुविशुद्धलोकोत्तरज्ञानमार्गलाभात् । तत्पृष्ठलब्धानन्तज्ञेयविषयज्ञानमार्गलाभाच् च । ## इत्य् अनादिकालं । ## इति भूमिप्रकारैः । स्थितश् च तस्मिन् स तथागतो जगन् महाचलेन्द्रस्थ इवाभ्युदीक्षते । शमाभिरामं करूणायते जनमघाभिरामे ऽन्यजने तु का कथा ॥ AMsa_9.13 ॥ अनेन द्वितीयेनान्याश्रयपरावृत्तिभ्यस् तद्विशेषं दर्शयति । तत्स्थो हि ## दूरान्तरनिकृष्टं लोकं पश्यति । दृष्ट्वा च करुणायते श्रावकप्रत्येकबुद्धान् अपि प्राग् एव तदन्यान् । प्रवृत्तिर् ऊद्धित्तिर् अवृतिर् आश्रयो निवृत्तिर् आवृत्तिर् अथो द्वयाद्वया । समाविशिष्टा अपि सर्वगात्मिका तथागतानां परिवृत्तिर् इष्यते ॥ AMsa_9.14 ॥ अनेन तृतीयेन तद्दशप्रभेदं दर्शयति । सा हि तथागतानां परिवृत्तिः परार्थवृत्तिर् इति ## | सर्वधर्मविशिष्टत्वाद् उत्कृष्टा वृत्तिर् इत्य् ## | संक्लेशहेताव् ## | #<आश्रय># इति यो ऽसौ परिवृत्त्याश्रयस्तं दर्शयति । संक्लेशान् निवृत्तितो ## | आत्यन्तिकत्वाद् आयता वृत्तिर् इत्य् #<आवृत्तिः># | अभिसंबोधिपरिनिर्वाणदर्शनवृत्त्या ## वृत्तिः । संसारनिर्वाणाप्रतिष्ठितत्वात् संस्कृतासंस्कृतत्वेना## वृत्तिः । विमुक्तिसामान्येन श्रावकप्रत्येकबुद्ध## वृत्तिः । बलवैशारद्यादिभिः बुद्धधर्मैर् असमत्वाद् ## वृत्तिः । सर्वयानोपदेशगतत्वात् ## वृत्तिः । यथाम्बरं सर्वगतं सदामतं तथैव तत् सर्वगतं सदामतम् । यथाम्बरं रूपगणेषु सर्वगं तथैव तत् सत्वगणेषु सर्वगम् ॥ AMsa_9.15 ॥ अनेन चतुर्थेन तत्स्वभावस्य बुद्धत्वस्य सर्वगतत्वं दर्शयति । आकाशसाधर्म्येणोद्देशनिर्देशतः पूर्वापरार्धाभ्यां । ## बुद्धत्वस्यात्मत्वेन सर्वसत्वोपगमने परिनिष्पत्तितो वेदितव्यं । यथोदभाजने भिन्ने चन्द्रबिम्बं न दृश्यते । तथ दुष्टेषु सत्वेषु बुद्धबिम्बं न दृश्यते ॥ AMsa_9.16 ॥ (##) अनेन पञ्चमेन सर्वगतत्वे ऽप्यभाजनभूतेषु सत्वेषु a##दर्शनं दृष्टान्तेन साधयति । यथाग्निर् ज्वलते ऽन्यत्र पुनर् अन्यत्र शाम्यति । बुद्धेष्व् अपि तथा ज्ञेयं संदर्शनमदर्शनम् ॥ AMsa_9.17 ॥ अनेन षष्ठेन बुद्धविनेयेषु सत्सु बुद्धोत्पादात् तद्## | विनीतेषु परिनिर्वाणात् तद्## अग्निज्वलनशमनसाधर्म्येण साधयति । अनाभोगाप्रतिप्रस्रब्धबुद्धकार्यत्वे चत्वारः श्लोकाः । अघटितेभ्यस् तूर्येभ्यो यथा स्याच् छब्दसंभवः । तथा जिने विनाभोगं देशनायाः समुद्भवः ॥ AMsa_9.18 ॥ यथा मणेर् विना यत्नं स्वप्रभावसनिदर्शनम् । बुद्धेष्व् अपि विनाभोगं तथा कृत्यनिदर्शनम् ॥ AMsa_9.19 ॥ आभ्यां श्लोकाभ्याम् अनाभोगेन बुद्धकार्यं साधयत्य् ##शब्द##साधर्म्येण । यथाकाशे अविच्छिन्ना दृश्यन्ते लोकतः क्रियाः । यथैवानास्रवे घातौ अविच्छिन्ना जिनक्रियाः ॥ AMsa_9.20 ॥ यथाकाशे क्रियाणां हि हानिर् अभ्युदयः सदा । यथैवानास्रवे धातौ बुद्धकार्योदयव्ययः ॥ AMsa_9.21 ॥ आभ्याम् अप्य् अप्रतिप्रस्रब्धबुद्धकार्यत्वं बुद्धकृत्यस्याविच्छेदात् । #<आकाश># इव लोक## अविच्छेदे ऽपि चान्यान्यक्रियो## तथैव । अनास्रवधातुगाम्भीर्ये षोडश श्लोकाः । पौर्वापर्याविशिष्टापि सर्वावरणनिर्मला । न शुद्धा नापि चाशुद्धा तथता बुद्धता मता ॥ AMsa_9.22 ॥ पौर्वापर्येण विशिष्टत्वान् न शुद्धा । पश्चात् सर्वावरणनिर्मलत्वान् नाशुद्धा मलविगमात् । शून्यतायां विशुद्धायां नैरात्म्यान् मार्गलाभतः । बुद्धाः शुद्धात्मलाभित्वात् गता आत्ममहात्मताम् ॥ AMsa_9.23 ॥ (##) तत्र चानास्रवे धातौ बुद्धानां परमात्मा निर्दिश्यते । किं कारणं । अग्रनैरात्म्यात्मकत्वात् । अग्रं ## तथता सा च बुद्धानाम् आत्मा स्वभावार्थेन तस्यां विशुद्धायाम् अग्रं नैरात्म्यम् आत्मानं बुद्धा लभन्ते शुद्धं । अतः #<शुद्धात्मलाभित्वात्># बुद्धा आत्ममाहात्म्यं प्राप्ता इत्य् अनेनाभिसंधिना बुद्धानाम् अनास्रवे धातौ परमात्मा व्यवस्थाप्यते । न भावो नापि चाभावो बुद्धत्वं तेन कथ्यते । तस्माद् बुद्धतथाप्रश्ने अव्याकृतनयो मतः ॥ AMsa_9.24 ॥ तेनैव कारणेन बुद्धत्वं ## उच्यते । पुद्गलधर्माभावलक्षणत्वात् तदात्मकत्वाच् च बुद्धत्वस्य । ## उच्यते तथतालक्षणभावात् । अतो बुद्धस्य भावाभाव## भवति तथागतः परं मरणान् न भवतीत्य् एवमादिर् ## | दाहशान्तिर् यथा लोहे दर्शने तिमिरस्य च । चित्तज्ञाने तथा बौद्धे भावाभावो न शस्यते ॥ AMsa_9.25 ॥ ## शान्तिर् न भावो दाहतिमिरयोर् अभावलक्षणत्वात् । नाभावः शान्तिलक्षणेन भावात् । एवं बुद्धानां ## च दाहतिमिरस्थानीययो रागाविद्ययोः शान्तिर् ## तदभावप्रभावितत्वाच् चेतःप्रज्ञाविमुक्त्या नाभावस् तेन तेन विमुक्तिलक्षणेन भावात् । बुद्धानाम् अमले धातौ नैकता बहुता न च । आकाशवद् अदेहत्वात् पूर्वदेहानुसारतः ॥ AMsa_9.26 ॥ ## अनास्रव## पूर्वदेहानुसारेण । न बहुत्वं देहाभावाद् #<आकाशवत्># | बलादिबुद्धधर्मेषु बोधी रत्नाकरोपमा । जगत्कुशलसस्येषु महामेघोपमा मता ॥ AMsa_9.27 ॥ पुण्यज्ञानसुपूर्णत्वात् पूर्णचन्द्रोपमा मता । ज्ञानालोककरत्वाच् च महादित्योपमा मता ॥ AMsa_9.28 ॥ (##) एतौ रत्नाकरमेघोपमत्वे ##त्वे च श्लोकौ गतार्थौ । अमेया रश्मयो यद्वद् व्यमिश्रा भानुमण्डले । सदैककार्या वर्तन्ते लोकम् आलोकयन्ति च ॥ AMsa_9.29 ॥ यथैवानास्रवे धातौ बुद्धानाम् अप्रमेयता । मिश्रैककार्या कृत्येषु ज्ञानालोककरा मता ॥ AMsa_9.30 ॥ एकेन ## एककार्यस्योपमतया साधरणकर्मतां दर्शयति । रश्मीनाम् ## पाचनशोषणसमानकार्यत्वाद् वेदितव्यं । द्वितीयेनानास्रवे धातौ मिश्रैककार्यत्वं निर्माणादिकृत्येषु । यथैकरश्मिनिःसारात् सर्वरश्मिविनिःसृतिः । भानोस् तथैव बुद्धानां ज्ञेया ज्ञानविनिःसृतिः ॥ AMsa_9.31 ॥ एककाले ## स च बुद्धानाम् एककाले ज्ञानप्रवृत्तिं दर्शयति । यथैवादित्यरश्मीनां वृत्तौ नास्ति ममायितम् । तथैव बुद्धज्ञानानां वृत्तौ नास्ति ममायितम् ॥ AMsa_9.32 ॥ यथा सूर्यैकमुक्ताभै रश्मिभिर् भास्यते जगत् । सकृत् ज्ञेयं तथा सर्वं बुद्धज्ञानैः प्रभास्यते ॥ AMsa_9.33 ॥ ममत्वाभावे जगज्ज्ञेयप्रभासेन च । यथाक्रमं श्लोकौ गतार्थौ । यथैवादित्यरश्मीनां मेघाद्यावरणं मतम् । तथैव बुद्धज्ञानानाम् आवृतिः सत्वदुष्टता ॥ AMsa_9.34 ॥ यथा रश्मीनां ## अप्रभासेन । तथा ## आवरणं सत्वानाम् आभाजनत्वेन दुष्टता पञ्चकषायात्युत्सदतया । यथा पांशुवशाद् वस्त्रे रङ्गचित्राविचित्रता । तथा 'वेधवशान् मुक्तौ ज्ञानचित्राविचित्रता ॥ AMsa_9.35 ॥ ## क्वचिद् ## | तथैव पूर्वप्राणिधानचर्याबलाधानविशेषात्(##) बुद्धानां ## भवति । श्रावकप्रत्येकबुद्धानां विमुक्ताव् ## | गाम्भीर्यम् अमले धातौ लक्षणस्थानकर्मसु । बुद्धानाम् एतद् उदितं रङ्गैर् वाकाशचित्रणा ॥ AMsa_9.36 ॥ एतद् अनास्रवधातौ बुद्धानां त्रिविधं ## एवम् उक्तं । लक्षणगाम्भीर्यं चतुर्भिः श्लोकैः । स्थानगाम्भीर्यं पञ्चमेनैकत्वपृथक्त्वाभ्याम् अस्थितत्वात् । कर्मगाम्भीर्यं दशभिः । तत् पुनर् लक्षणगाम्भीर्यं विशुद्धिलक्षणं परमात्मलक्षणम् अव्याकृतलक्षणं विमुक्तिलक्षणं चारभ्योक्तं । कर्मगाम्भीर्यं बोधिपक्षादिरत्नाश्रयत्वकर्म सत्वपरिपाचनकर्म निष्ठागमनकर्म धर्मदेशनाकर्म निर्माणादिकृत्यकर्म ज्ञानप्रवृत्तिकर्म अविकल्पनकर्म चित्राकारज्ञानकर्म ज्ञानाप्रवृत्तिकर्म विमुक्तिसामान्यज्ञानविशेषकर्म चारभ्योक्तं । सेयमनास्रवे धातौ निष्प्रपञ्चत्वाद् आकाशोपमे गाम्भीर्यप्रभेददेशना यथा ## वेदितव्या । सर्वेषाम् अविशिष्टापि तथता शुद्धिम् आगता । तथागतत्वं तस्माच् च तद्गर्भाः सर्वदेहिनः ॥ AMsa_9.37 ॥ ## तद्विशुद्धिस्वभावश् च तथागतः । अतः सर्वे सत्वास् तथागतगर्भा इत्य् उच्यते । विभुत्वाविभागे श्लोका एकादश । श्रावकाणां विभुत्वेन लौकिकस्याभिभूयते । प्रत्येकबुद्धेभ्यो मनःबुद्धभौमेन श्रावकस्याभिभूयते ॥ AMsa_9.38 ॥ बोधिसत्वविभुत्वस्य तत्कलां नानुगच्छति । तथागतविभुत्वस्य तत्कलां नानुगच्छति ॥ AMsa_9.39 ॥ आभ्यां तावद् द्वाभ्यां प्रभावोत्कर्षविशेषेण बुद्धानां विभुत्वं दर्शयति । अप्रमेयम् अचिन्त्यं च विभुत्वं बौद्धम् इष्यते । यस्य यत्र यथा यावत् काले यस्मिन् प्रवर्तते ॥ AMsa_9.40 ॥ अनेन तृतीयेन प्रकारप्रभेदगाम्भीर्यविशेषाभ्यां कथम् ## कथं वा## इत्य् आह । यस्य पुद्गलस्यार्थे तत् ## यत्र लोकधातौ यथा तादृशैः प्रकारैर् ## अल्पं (##) वा बहु वा ## | अवशिष्टैः श्लौकेः मनोवृत्तिभेदेन विभुत्वभेदं दर्शयति । पञ्चेन्द्रियपरावृत्तौ विभुत्वं लभ्यते परम् । सर्वार्थवृत्तौ सर्वेषां गुणद्वादशशतोदये ॥ AMsa_9.41 ॥ ## द्विविधं ## | सर्वेषां पञ्चानाम् इन्द्रियाणां ##पञ्चा## | तत्र प्रत्येकं ##त्पत्तौ । मनसो ऽपि परावृत्तौ विभुत्वं लभ्यते परम् । विभुत्वानुचरे ज्ञाने निर्विकल्पे सुनिर्मले ॥ AMsa_9.42 ॥ मनसः परावृत्तौ ## निर्विकल्पे सुविशुद्धे ## परमं ## | येन सहितं सर्वं विभुत्वज्ञानं प्रवर्तते । सार्थोद्ग्रहपरावृत्तौ विभुत्वं लभ्यते परम् । क्षेत्रशुद्धौ यथाकामं भोगसंदर्शनाय हि ॥ AMsa_9.43 ॥ ##परावृत्तौ ## च ##विभुत्वं परमं लभ्यते येन ## करोति । अव्याघाते सदाकालं सर्वेषां ज्ञानकर्मणाम् ॥ AMsa_9.44 ॥ ## च सर्व## अव्याघाते परमं विभुत्वं लभ्यते । प्रतिष्ठायाः परावृत्तौ विभुत्वं लभ्यते परम् । अप्रतिष्ठितनिर्वाणं बुद्धानाम् अचले मले पदे ॥ AMsa_9.45 ॥ ## परमं विभुत्वं लभ्यते ## अनास्रवे धातौ । मैथुनस्य परावृत्तौ विभुत्वं लभ्यते परम् । बुद्धसौख्यविहारे ऽथ दारा 'संक्लेशदर्शने ॥ AMsa_9.46 ॥ (##) ## द्वयोर् ## च ## च । आकाशसंज्ञाव्यावृत्तौ विभुत्वं लभ्यते परम् । चिन्तितार्थसमृद्धौ च गतिरूपविभावने ॥ AMsa_9.47 ॥ #<आकाशसंज्ञाव्यावृत्तौ># द्वयोर् एव ## येन गगनगर्भो भवति । ## च यथेष्टगमनाद् आकाशवशीकरणाच् च । इत्य् अमेयपरावृत्ताव् अमेयविभुता मता । अचिन्त्यकृत्यानुष्ठानाद् बुद्धानाम् अमलाश्रये ॥ AMsa_9.48 ॥ इत्य् अनेन मुखेनाप्रमेया परावृत्तिः । तत्र चाप्रमेयं विभुत्वम् ## अनास्रवे धातौ वेदितव्यं । तस्यैव बुद्धस्य सत्वपरिपाकनिमित्तत्वे सप्त श्लोकाः । शुभे वृद्धो लोको व्रजति सुविशुद्धौ परमतां शुभे चानारब्ध्वा व्रजति शुभवृद्धौ परमताम् । व्रजत्य् एवं लोको दिशि दिशि जिनानां सुकथितैर् अपक्वः पक्वो वा न च पुनर् अशेषं ध्रुवम् इह ॥ AMsa_9.49 ॥ अनेन यादृशस्य परिपाकस्य निमित्तं भवति तद्दर्शयति । उपचितकुशलमूलानां च विमुक्तौ परमतायाम् अनुपचितकुशलमूलानां च कुशलमूलोपचये । अपक्वः #<शुभवृद्धौ परमतां># व्रजनपाकं व्रजति पक्वः ## | एवं च नित्यकालं व्रजति न च निःशेषं लोकस्यानन्तत्वात् । तथा कृत्वा चर्यां कृच्छ्रावाप्यां परमगुणयोगाद् भुतवर्ती महाबोधिं नित्यां ध्रुवम् अशरणानां च शरणम् । लभन्ते यद्धीरा दशदिग् सदा सदा सर्वसमयं तद् आश्चर्यं लोके सुविधचरणान् नाद्भुतम् अपि ॥ AMsa_9.50 ॥ अनेन द्वितीयेन परिपक्वानां बोधिसत्वानां परिपाकस्या#<श्चर्यं># नाश्चर्यं । (##) लक्षणं ## इति नित्यं निरन्तरं च तद् अनुभूय मार्गचरणं ## | क्वचिद्धर्म्ठच कं धर्म्यं चक्रं बहुमुखशतैर् दर्शयति यः क्वचिज् जन्मान्तर्धिं क्वचिद् अपि विचित्रां जनचरीम् । क्वचित्कृत्स्नां बोधिं क्वचिद् अपि च निर्वाणम् असकृत् न च स्थानात् तस्माद् विचलति स सर्वं च कुरुते ॥ AMsa_9.51 ॥ अनेन तृतीयेन युगपद्बहुमुखपरिपाचनोपायप्रयोगे निमित्तत्वं दर्शयति । यथा यत्रस्थः सत्वान् विनयति । विचित्रा जनचरी जातकभेदेन । ##त्य् अनास्रवाद् धातोः । न बुद्धानाम् एवं भवति मम पक्वो ऽयम् इति चाप्रपाच्यो ऽयं देही अपि च अधुनापाच्यत इति । विना संस्कारं तु प्रपचम् उपयात्य् एव जनता शुभैर् धर्मैर् नित्यं दिशि दिशि समन्तात् त्रयमुखम् ॥ AMsa_9.52 ॥ अनेन चतुर्थेन तत्परिपाकप्रयोगनिमित्तत्वम् अनभिसंस्कारेण दशयति । त्रयमुखम् इति यानत्रयेण । यथायत्नं भानुः प्रततविषदैर् अंशविसरैः प्रपाककं सस्यानां दिशि दिशि समन्तात् प्रकुरूते । तथा धर्मार्को ऽपि प्रशमविधिधर्मांशुविसरैः प्रपाकं सस्यानां दिशि दिशि समन्तात् प्रकुरूते ॥ AMsa_9.53 ॥ अनेन पञ्चमेनानभिसंस्कारपरिपाचनदृष्टान्तं दर्शयति । यथैकस्माद् दीपाद् भवति सुमहान् दीपनिचयो ऽप्रमेयो ऽसंख्येयो न च स पुनर् एति व्ययमतः । यथैकस्माद् बुद्धाद् पाकाभवति सुमहान् परिपाकपाकनिचयो ऽप्रमेयो ऽसंख्येयो न च पुनर् एति पुनर् उपैति व्ययमतः ॥ AMsa_9.54 ॥ (##) अनेन षष्ठेन परंपरया परिपाचनं । यथा तोयैस् तृप्तिं व्रजति न महासागर इव न वृद्धिं वा याति प्रततविषदाम्बु प्रविशनैः । तथा बौद्धौ धातुः सततसमितैः शुद्धिविशनैर् न तृप्तिं वृद्धिं वा व्रजति परमाश्चर्यम् इह तत् ॥ AMsa_9.55 ॥ अनेन सप्तमेन परिपक्वानां विमुक्तिप्रवेशे समुद्रोदाहरणेन धर्मधातोर् अतृप्तिं चावकाशदानाद् अवृद्धिं ध्यानाधिकत्वात् । धर्मधातुविशुद्धौ चत्वारः श्लोकाः । सर्वधर्मद्वयावारतथताशुद्धिलक्षणः । वस्तुज्ञानतदालम्बवशिताक्षयलक्षणः ॥ AMsa_9.56 ॥ एष स्वभावार्थम् आरभ्यैकः श्लोकः । क्लेशज्ञेयावरणद्वयात् सर्वधर्मतथताविशुद्धिलक्षणश् च । वस्तुतदालम्बनज्ञानयोर् अक्षयवशितालक्षणश् च । | सर्वतस् तथताज्ञानभावना समुदागमः । सर्वसत्वद्वयाधानसर्वथाक्षयता फलम् ॥ AMsa_9.57 ॥ एष हेत्वर्थं फलार्थं चारभ्य द्वितीयः श्लोकः । सर्वतस्तथताज्ञानभावना धर्मधातुविशुद्धिहेतुः । ## इति सर्वधर्मपर्यायमुखैः । ## | कायवाक्चित्तनिर्माणप्रयोगोपायकर्मकः । समाधिधारणीद्वारद्वयामेयसमन्वितः ॥ AMsa_9.58 ॥ एष कर्मार्थं योगार्थं चारभ्य तृतीयः श्लोकः । त्रिविधिं कायादिनिर्माणं कर्म समाधिधारणीमुखाभ्यां द्वयेन चाप्रमेयेण पुण्यज्ञानसंभारेण समन्वागमो योगः । स्वभावधर्मसंभोगनिर्माणैर् भिन्नवृत्तिकः । धर्मधातुर् विशुद्धो ऽयं बुद्धानां समुदाहृतः ॥ AMsa_9.59 ॥ (##) एष वृत्त्यर्थम् आरभ्य चतुर्थः श्लोकः । स्वाभाविकसांभोगिकनैर्माणिककायवृत्त्या भिन्नवृत्तिकः । बुद्धकायविभागे सप्त श्लोकाः । स्वाभाविको ऽथ सांभोग्यः कायो नैर्माणिको ऽपरः । कायभेदा हि बुद्धानां प्रथमस् तु द्वयाश्रयः ॥ AMsa_9.60 ॥ त्रिविधिः कायो बुद्धानां । स्वाभाविको धर्मकाय आश्रयपरावृत्तिलक्षणः । सांभोगिको येन पर्षन्भण्डलेषु धर्मसंभोगं करोति । नैर्माणिको येन निर्माणेन सत्वार्थं करोति । सर्वधातुषु सांभोग्यो भित्रो गणपरिग्रहैः । क्षेत्रैश् च नामभिः कायैर् धर्मसंभोगचेष्टितैः ॥ AMsa_9.61 ॥ तत्र सांभोगिकः सर्वलोकधातुषु पर्षन्मण्डलबुद्धक्षेत्रनाम् अशरीरधर्मसंभोगक्रियाभिर् भिन्नः । समः सूक्ष्मश् च तच्छिष्टः कायः स्वाभाविको मतः । संभोगविभुताहेतुर् यथेष्टं भोगदर्शने ॥ AMsa_9.62 ॥ स्वाभाविकः सर्वबुद्धानां समो निर्विशिष्टतया । सूक्ष्मो दुर्ज्ञानतया । तेन सांभोगिकेन कायेन संबद्धः संभोगविभुत्वे च हेतुर् यथेष्टं भोगदर्शनाय । अमेयं बुद्धनिर्माणं कायो नैर्माणिको मतः । द्वयोर् द्वयार्थसंपत्तिः सर्वाकारा प्रतिष्ठिता ॥ AMsa_9.63 ॥ नैर्माणिकस् तु कायो बुद्धानाम् अप्रमेयप्रभेदं बुद्धनिर्माणं सांभोगिकः स्वाथसंपत्तिलक्षणः । नैर्माणिकः परार्थसंपत्तिलक्षणः । एवं द्वयार्थसंपत्तिर् यथाक्रमं द्वयोः प्रतिष्ठिताः सांभोगिके च काये नैर्माणिके च । शिल्पजन्ममहाबोधिसदानिर्वाणदर्शनैः । बुद्धनिर्माणकायो ऽयं महामायो महोपायो विमोचने ॥ AMsa_9.64 ॥ स पुनर् निर्माणकायः सदा विनेयार्थं शिल्पस्य वीणावादनादिभिः । जन्मनश् चाभिसंबोधेश् च (##) निर्वाणस्य च दर्शनैर् विमोचने महोपायत्वात् परार्थसंपत्तिलक्षणो वेदितव्यः । त्रिभिः कायैस् तु विज्ञेयो बुद्धानां कायसंग्रहः । साश्रयः स्वपरार्थो यस् त्रिभिः कायैर् निर्दर्शितः ॥ AMsa_9.65 ॥ त्रिभिश् च कायैर् बुद्धानां सर्वकायसंग्रहो वेदितव्यः । एभिस् त्रिभिः कायैः साश्रयः स्वपरार्थो निदर्शितः । द्वयोः स्वपरार्थप्रभावितत्वात् द्वयोश् च तदाश्रितत्वाद् यथा पूर्वम् उक्तं । आश्रयेणाशयेनापि कर्मणा ते समा मताः । प्रकृत्या 'स्रंसनेनापि प्रबन्धेनैषु नित्यता ॥ AMsa_9.66 ॥ ते च त्रयः कायाः सर्वबुद्धानां यथाक्रमं त्रिभिर् निर्विशेषा आश्रयेण धर्मधातोर् अभिन्नत्वात् आशयेन पृथक् बुद्धाशयस्याभावात् । कर्मणा च साधारणकर्मकत्वात् । तेषु च त्रिषु कायेषु यथाक्रमं त्रिविधा नित्यता वेदितव्या येन नित्यकायास् तथागता उच्यन्ते । प्रकृत्या नित्यता स्वाभाविकस्य स्वभावेन नित्यत्वात् । अस्रंसनेन सांभोगिकस्य धर्मसंभागो विच्छेदात् । प्रबन्धेन नैर्माणिकस्यान्तर्व्यये पुनः पुनर् निर्माणदर्शनात् । बुद्धज्ञानविभागे दश श्लोकाः । आदर्शज्ञानमचलं त्रयज्ञानं तदाश्रितम् । समताप्रत्यवेक्षायां कृत्यानुष्ठान एव च ॥ AMsa_9.67 ॥ चतुर्विधं बुद्धानां ज्ञानम् आदर्शज्ञानं समताज्ञानं प्रत्यवेक्षाज्ञानं कृत्यानुष्ठानज्ञानं च । आदर्शज्ञानम् अचलं त्रीणि ज्ञानानि तदाश्रितानि चलानि । आदर्शज्ञानमममापरिच्छिन्नं सदानुगम् । सर्वज्ञेयेष्व् असंमूढं न च तेष्व् आमुखं सदा ॥ AMsa_9.68 ॥ आदर्शज्ञानम् अममम् अपरिच्छिन्नं देशतः सदानुगं कालतः । सर्वज्ञेयेष्व् असंमूढं सदावरणविगमात् न च तेष्व् आमुखम् अनाकारत्वात् । सर्वज्ञाननिमित्तत्वान् महाज्ञानाकरोपमम् । संभोगबुद्धता ज्ञानप्रतिबिम्बोदयाच् च तत् ॥ AMsa_9.69 ॥ (##) तेषां च समतादिज्ञानानां सर्वप्रकाराणां हेतुत्वात् सर्वज्ञानानामाकरोपमं । संभोगबुद्धत्वतज्ज्ञानप्रतिबिम्बोदयाच्च तदादर्शज्ञानम् इत्य् उच्यते । सत्वेषु समताज्ञानं भावनाशुद्धितो ऽमलं मतम् । अप्रतिष्ठसशमाविष्टं समताज्ञानमिष्यते ॥ AMsa_9.70 ॥ यद्बोधिसत्वेनाभिसमयकालेषु समताज्ञानं प्रतिलब्धं तद्भावनाशुद्धितो बुधिप्राप्तस्याप्रतिष्ठितनिर्वाणे निविष्टं समताज्ञानमिष्यते । महामैत्रीकृपाभ्यां च सर्वकालानुगं मतम् । यथाधिमोक्षं सत्वानां बुद्धबिम्बनिदर्शकम् ॥ AMsa_9.71 ॥ महामैत्रीकरुणाभ्यां सर्वकालानुगं यथाधिमोक्षं च सत्वानां बुद्धबिम्बनिदर्शकं । यतः केचित् सत्वास् तथागतं नीलवर्णं पश्यन्ति केचित् पीतवर्णम् इत्य् एवमादि । प्रत्यवेक्षणकं ज्ञाने ज्ञेयेष्व् अव्याहतं सदा । धारणीनां समाधीनां निधानोपमम् एव च ॥ AMsa_9.72 ॥ परिषन्मण्डले सर्वविभूतीनां निदर्शकम् । सर्वसंशयविच्छेदि महाधर्मप्रवर्षकम् ॥ AMsa_9.73 ॥ प्रत्यवेक्षणकं ज्ञानं यथाश्लोकं । कृत्यानुष्ठानताज्ञानं निर्माणैः सर्वधातुषु । चित्राप्रमेयाचिन्त्यैश् च सर्वसत्वार्थकारकम् ॥ AMsa_9.74 ॥ कृत्यानुष्ठानज्ञानं सर्वलोकधातुषु निर्माणैर् नानाप्रकारैर् अप्रमेयैर् अचिन्त्यैश् च सर्वसत्वार्थकरं । कृत्यनिष्पत्तिभिर् भेदैः संख्याक्षेत्रैश् च सर्वदा । अचिन्त्यं बुद्धनिर्माणं विज्ञेयं तच् च सर्वथा ॥ AMsa_9.75 ॥ तच् च बुद्धनिर्माणं सदा सर्वथा चाचिन्त्यं वेदितव्यं । कृत्यक्रियाभेदतः संख्यातक्षेत्रतश् च । धारणात् समचित्ताच् च सम्यग्धर्मप्रकाशनात् । कृत्यानुष्ठानतश् चैव चतुर्ज्ञानसमुद्भवः ॥ AMsa_9.76 ॥ (##) तत्र धारणात् श्रुतानां धर्माणां । समचित्तता सर्वसत्वेष्व् आत्मपरसमतया । शेषं गतार्थं । बुद्धानेकत्वापृथक्त्वे श्लोकः । गोत्रभेदाद् अवैयर्थ्यात् साकल्याद् अप्य् अनादितः । अभेदान् नैकबुद्धत्वं बहुत्वं चामलाश्रये ॥ AMsa_9.77 ॥ एक एव बुद्ध इत्य् एतन्न् एष्यते । किं कारणं । गोत्रभेदात् । अनन्ता हि बुद्धगोत्राः सत्वाः । तत्रैक एवाभिसंबुद्धो नान्ये ऽभिसंभोत्स्यन्त इति । कुत एतत् । पुण्यज्ञानसंभारवैयर्थ्यं च स्याद् अन्येषां बोधिसत्वानाम् अनभिसंबोधान् न च युक्तं वैयर्थ्यं । तस्माद् अवैयर्थ्याद् अपि नैक एव बुद्धः सत्वार्थक्रियासाकल्यं च न स्यात् । बुद्धस्य बुद्धत्वे कस्यचित् अप्रतिष्ठापनाद् एतच् च न युक्तं । न च कश्चिद् आदिबुद्धो ऽस्ति विना संभारेण बुद्धत्वायोगाद् विना चान्येन बुद्धेन संस्थानायोगाद् इत्य् अनादित्वाद् अप्य् एको बुद्धो न युक्तः । बहुत्वम् अपि नेष्यते बुद्धानां धर्मकायस्याभेदाद् अनास्रवे धातौ । बुद्धत्वोपायप्रवेशे चत्वारः श्लोकाः । या 'विद्यमानता सैव परमा विद्यमानता । सर्वथा 'नुपलम्भश् च उपलम्भः परो मतः ॥ AMsa_9.78 ॥ या परिकल्पितेन स्वभावेनाविद्यमानता सैव परमा विद्यमानता परिनिष्पन्नेन स्वभावेन । यश् च सर्वथा 'नुपलम्भः परिकल्पितस्य स्वभावस्य स एव परम उपलम्भः परिनिष्पन्नस्वभावस्य । भावना परमा चेष्टा भावनाम् अविपश्यताम् । प्रतिलम्भः परश् चेष्टः प्रतिलम्भं च पश्यताम् ॥ AMsa_9.79 ॥ सैव परमा भावना यो भावनाया अनुपलम्भः । स एव परमः प्रतिलम्भो यः प्रतिलम्भानुपलम्भः । पश्यतां गुरुत्वं तां दीर्घं निमित्तं वीर्यम् आत्मनः । मानिनां बोधिसत्वानां दूरे बोधिर् निरूप्यते ॥ AMsa_9.80 ॥ ये च गुरुत्वं बहुत्वं पश्यन्ति अद्भुतधर्मयुक्तं । दीर्घं च कालं पश्यन्ति तत्समुदागमाय । निमित्तं न पश्यन्ति चित्तालम्बनं । आत्मनश् च वीर्यं वयम् आरब्धवीर्या (##) बुद्धत्वं प्राप्स्याम इति । तेषाम् एवं मानिनां बोधिसत्वानाम् औपलम्भिकत्वात् दूरे बोधिर् निरूप्यते । पश्यताम् कल्पनामात्रं सर्वम् एतद् यथोदितं । अकल्पबोधिसत्वानां प्राप्ता बोधिर् निरूप्यते ॥ AMsa_9.81 ॥ कल्पनामात्रं त्व् एतत् सर्वम् इति पश्यतां तस्यापि कल्पनामात्रस्याविकल्पनाद् अकल्पबोधिसत्वानाम् अनुत्पत्तिकधर्मक्षान्तिलाभावस्थायाम् अर्थतः प्राप्तैव बोधिर् इत्य् उच्यते । बुद्धानाम् अन्योन्य नैककार्यत्वे चत्वारः श्लोकाः । भिन्नाश्रया भिन्नजलाश् च नद्यः अल्पोदकाः कृत्यपृथक्त्वकार्याः । जलाश्रितप्राणितनूपभोग्या भवन्ति पातालमसंप्रविष्टाः ॥ AMsa_9.82 ॥ समुद्रविष्टाश् च भवन्ति सर्वा एकाश्रया एकमहाजलाश् च । मिश्रैककार्याश् च महोपभोग्या जलाश्रितप्राणिगणस्य नित्यम् ॥ AMsa_9.83 ॥ भिन्नाश्रया भिन्नमताश् च धीराः स्वल्पावबोधाः पृथगात्मकृत्याः । परीत्तसत्वार्थसदोपभोग्या भवन्ति बुद्धत्वम् असंप्रविष्टाः ॥ AMsa_9.84 ॥ बुद्धत्वविष्टाश् च भवन्ति सर्वे एकाश्रया एकमहावबोधाः । मिश्रेककार्याश् च महोपभोग्याः सदा महासत्वगणस्य ते हि ॥ AMsa_9.85 ॥ तत्र भिन्नाश्रय नद्यः स्वभाजनभेदात् । कृत्यपृथक्त्वकार्याः पृथक्त्वेन कृत्यकरणात् । तनूपभोग्या इत्य् अल्पानाम् उपभोग्याः । शेषं गतार्थं । बुद्धत्वप्रोत्सहने श्लोकः । इति निरुपमशुक्लधर्मयोगाद् हितसुखहेतुतया च बुद्धभूमेः । शुभपरमसुखाक्षयाकरत्वात् शुभमतिर् अर्हति बोधिचित्तम् आप्तुम् ॥ AMsa_9.86 ॥ निरुपमशुल्कधर्मयोगात् स्वार्थसंपत्तितः । हितसुखहेतुत्वाच् च बुद्धत्वस्य परार्थसंपत्तिः । अनवद्योत्कृष्टाक्षयसुखाकरत्वाच् च सुखविहारो विशेषतः । बुद्धिमान् अहीनबोधिचित्तम् आदातुं तत्प्रणिधानपरिग्रहात् । महायानसूत्रालंकारे बोध्यधिकारो नवमः (##) CHAPITRE X दशमो ऽधिकारः उद्दानम् आदिः सिद्धिः शरणं गोत्रं चित्ते तथैव चोत्पादः । स्वपरार्थस् तत्वार्थः प्रभावपरिपाकबोधिश् च ॥ AMsa_10.1 ॥ एष च बोध्यधिकार आदिम् आरभ्य यावत् बोधिपटलानुसारेणानुगन्तव्यः । अधिमुक्तिप्रभेदलक्षणविभागे श्लोकौ । जाताजाता ग्राहिका ग्राह्यभूता मित्रादात्ता स्वात्मतो भ्रान्तिका च । अभ्रान्तान्या आमुखा नैव चान्या घोषाचारा चैषिका चेक्षिका च ॥ AMsa_10.2 ॥ जाता अतीतप्रत्युत्पन्ना । अजाता अनागता । ग्राहिका आध्यात्मिकी ययालम्बनम् अधिमुच्यते । ग्राह्यभूता बाह्या यानालम्बनत्वेनाधिमुच्यते । मित्रादात्ता औदारिकी । स्वात्मतः सूक्ष्मा । भ्रान्तिका हीना विपरीताधिमोक्षात् । अभ्रान्तिका प्रशान्ता । आमुखा अन्तिके समवहितप्रत्ययत्वात् । अनामुखा दूरे विपर्ययात् । घोषाचारा श्रुतमयी । एषिका चिन्तामयी । ईक्षिका भावनामयी प्रत्यवेक्षणात् । हार्या कीर्णा 'व्यावकीर्णा विपक्षैर् हीनोदारा आवृता 'नावृता च । युक्ता 'युक्ता संभृता 'संभृता च गाढं विष्टा दूरगा चाधिमुक्तिः ॥ AMsa_10.3 ॥ हार्या मृद्वी । व्यवकीर्णा मध्या । अव्यवकीर्णा विपक्षैर् अधिमात्रा । हीनाऽन्ययाने । उदारा महायाने । आवृता सावरणा विशेषगमनाय । अनावृता निरावरणा । युक्ता सातत्यसत्कृत्यप्रयोगात् । अयुक्ता तद्विरहिता । संभृताधिगमयोग्या । (##) असंभृता विपर्ययात् । गाढं विष्टा भूमिप्रविष्टा । दूरगा परिशिष्टासु भूमिषु । अधिमुक्तिपरिपन्थे त्रयः श्लोकाः । अमनस्कारबाहुल्यं कौशीद्यं योगविभ्रमः । कुमित्रं शुभदौर्बाल्यम् अयोनिशोमनस्क्रिया ॥ AMsa_10.4 ॥ जाताया अमनसिकारबाहुल्यं परिपन्थः । अजातायाः कौशीद्यं ग्राह्यग्राहकभूताया योगविभ्रमस् तथैवाभिनिवेशात् । मित्रादात्तायाः कुमित्रं विपरीतग्राहणात् । स्वात्मतो ऽधिमुक्तेः कुशलमूलदौर्बल्यं । अभ्रान्ताया अयोनिशो अमनसिकारः परिपन्थस् तद्विरोधित्वात् । प्रमादो ऽल्पश्रुतत्वं च श्रुतचिन्ताल्पतुष्टता । शममात्राभिमानश् च तथा 'परिजयो मतः ॥ AMsa_10.5 ॥ आमुखायाः प्रमादस् तस्या अप्रमादकृतत्वात् । घोषाचाराया अल्पश्रुतत्वं नीतार्थसूत्रान्ताश्रवणात् । एषिकायाः श्रुतमात्रसंतुष्टत्वम् अल्पचिन्तासंतुष्टत्वं च । ईक्षिकायाश् चिन्तामात्रसंतुष्टत्वं शमथमात्राभिमानश् च । हार्याव्यवकीर्णयोर् अपरिजयः परिपन्थः । अनुद्वेगस् तथोद्वेग आवृतिश् चाप्य् अयुक्तता । असंभृतिश् च विज्ञेयाऽधिमुक्तिपरिपन्थता ॥ AMsa_10.6 ॥ हीनाया अनुद्वेगः संसारात् । उदाराया उद्वेगः । अनावृतायाश् चावृत्तिः । युक्ताया अयुक्तता । संभृताया असंभृतिः परिपन्थः । अधिमुक्ताव् अनुशंसे पञ्च श्लोकाः । पुण्यं महदकौकृत्यं सौमनस्यं सुखं महत् । अविप्रणाशः स्थैर्यं च विशेषगमनं तथा ॥ AMsa_10.7 ॥ धर्माभिसमयश् चाथ स्वपरार्थाप्तिर् उत्तमा । क्षिप्राभिज्ञत्वम् एते हि अनुशंसाधिमुक्तितः ॥ AMsa_10.8 ॥ (##) जातायां प्रत्युत्पन्नायां पुण्यं महत् । अतीतायाम् अकौकृत्यम् अविप्रतिसारात् । ग्राहिकायां ग्राह्यभूतायां च महत्सौमनस्यं समाधियोगात् । कल्याणमित्रजनितायाम् अविप्रणाशः । स्वयम् अधिमुक्तौ स्थैर्यं । भ्रान्तिकायामामुखायां श्रुतमयादिकायां च यावत् मध्यायां विशेषगमनं । अधिमात्रायां धर्माभिसमयः । हीनायां स्वार्थप्राप्तिः । उदारायां परार्थप्राप्तिः परमा । अनावृतयुक्तसंभृतादिषु शुल्कपक्षासु क्षिप्राभिज्ञत्वम् अनुशंसः । कामिनां सा श्वसदृशी कूर्मप्रख्या समाधिनाम् । भृत्योपमा स्वार्थिनां सा राजप्रख्या परार्थिनाम् ॥ AMsa_10.9 ॥ यथा श्वा दुःखार्तः सततम् अवितृप्तः क्षुधितको यथा कूर्मश् चासौ जलविवरके संकुचितकः । यथा भृत्यो नित्यम् उपचकितमूर्तिर् विचरति । यथा राजा राज्ञां विषये वशवर्ती विहरति । तथा कामिस्थातृस्वपरजनकृत्यार्थम् उदिते विशेषो विज्ञेयः सततम् अधिमुक्तया विविधया । महायाने तस्य विधिवद् इह मत्वा परमतां भृशं तस्मिन् धीरः सततम् इह ताम् एव वृणुयात् ॥ AMsa_10.10 ॥ अपि खलु कामिनाम् अधिमुक्तिः श्वसदृशी लौकिकसमाधिगतानां कूर्मप्रख्या स्वार्थवतां भृत्योपमा । राजप्रख्या परार्थवतां । एतम् एवार्थं परेणोपपाद्य महायानाधिमुक्तौ समादापयति । अधिमुक्तिलयप्रतिषेधे श्लोकाः । मनुषष्य भूताः संबोधिं प्राप्नुवन्ति प्रतिक्षणम् । अप्रमेया यतः सत्वा लयं नातो ऽधिवासयेत् ॥ AMsa_10.11 ॥ त्रिभिः कारणैर् लयो न युक्तः । यतो मनुषभूता बोधिं प्राप्नुवन्ति । नित्यं प्राप्नुवन्ति । अप्रमेयाश् च प्राप्नुवन्ति । अधिमुक्तिपुण्यविशेषणे द्वौ श्लोकौ । यथा पुण्यं प्रसवते परेषां भोजनं ददत् । न तु स्वयं स भुञ्जानस् तथा पुण्यमहोदयः ॥ AMsa_10.12 ॥ (##) सूत्रोक्तो लभ्यते धर्मात् परार्थाश्रयदेशितात् । न तु स्वार्थाश्रयाद् धर्माद् देशिताद् उपलभ्यते ॥ AMsa_10.13 ॥ यथा भोजनं ददतः पुण्यम् उत्पद्यते परार्थाधिकारात् । न तु स्वयं भुञ्जानस्य स्वार्थाधिकारात् । एवं परार्थाश्रयदेशितात् महायानधर्मात् तेषु तेषु सूत्रेषूक्तः पुण्योदयो महांल् लभ्यते । न तु स्वार्थाश्रयदेशितात् श्रावकयानधर्मात् । अधिमुक्तिफलपरिग्रहे श्लोकः । इति विपुलगतौ महोघमहार्यधर्मे जनिय सदा मतिमान् महाधिमुक्तिम् । विपुलसततपुण्यतद्विवृद्धिं व्रजति गुणैर् असमैर् महात्मतां च ॥ AMsa_10.14 ॥ यत्र यादृश्याधिमुक्त्या यो यत्फलं परिगृह्लाति । विस्तीर्णे महायानधर्मे ऽपरिणीययोदाराधिमुक्त्या मतिमान् त्रिविधं फलं परिगृह्णाति । विपुलपुण्यवृद्धिं तस्या एवाधिमुक्तेर् वृद्धिं तद्धेतुकां चातुल्यगुणमहात्मतां बुद्धत्वं । महायानसूत्रालंकारे अधिमुक्त्यधिकारो दशमः CHAPITRE XI एकादशो ऽधिकारः धर्मपर्येष्ट्यधिकारे आलम्बनपर्येष्टौ चत्वारः श्लोकाः पिटकत्रयं द्वयं वा संग्रहतः कारणैर् नवभिर् इष्टम् । वासनबोधनशमनप्रतिवेधैस् तद् विमोचयति ॥ AMsa_11.1 ॥ पिटकत्रयं सूत्रविनयाभिधर्माः । तद् एव त्रयं हीनयानाग्रयानभेदेन द्वयं भवति । श्रावकपिटकं बोधिसत्वपिटकं च । तत्पुनस् त्रयं द्वयं वा केनार्थेन पिटकम् इत्य् आह । संग्रहतः सर्वज्ञेयार्थसंग्रहाद् वेदितव्यं । केन कारणेन त्रयं । नवभिः कारणैर् विचिकित्साप्रतिपक्षेण सूत्रं यो यत्रार्थे संशयितस् तस्य तन्निश्चयार्थं देशनात् । अन्तद्वयानुयोगप्रतिपक्षेण विनयः सावद्यपरिभोगप्रतिषेधतः कामसुखल्लिकानुयोगान्तस्यानवद्यपरिभोगानुज्ञानत आत्मक्लमथानुयोगान्तस्य । स्वयंदृष्टिपरामर्षप्रतिपक्षेणाभिधर्मो ऽविपरीतधर्मलक्षणाभिद्योतनात् । (##) पुनः शिक्षात्रयदेशना सूत्रेण अधिशीलाधिचित्तसंपादनता विनयेन शीलवतो ऽविप्रतिसारादविप्रतिसारेण समाधिलाभात् । अधिप्रज्ञासंपादनाभिधर्मेणाविपरीतार्थप्रविचयात् । पुनर् धर्मार्थदेशना सूत्रेण । धर्मार्थनिष्पत्तिर्विनयेन क्लेशविनयसंयुक्तसस्य तयोः प्रतिवेधात् । धर्मार्थसांकथ्यविनिश्चयकौशल्यम् अभिधर्मेणेति । एभिर् नभिः कारणैः पिटकत्रयम् इष्टं । तच् च संसाराद् विमोचनार्थं । कथं पुनस् तद् विमोचयति । वासनबोधशमनप्रतिवेधैस् तद् विमोचयति । श्रुतेन चित्तवासनतः । चिन्तया बोधनतः । भावनया शमथेन शमनतः । विपश्यनया प्रतिवेधतः । सूत्राभिधर्मविनयाश् चतुर्विधार्था मताः समासेन । तेषां ज्ञानाद् धीमान् सर्वाकारज्ञताम् एति ॥ AMsa_11.2 ॥ ते च सूत्रविनयाभिधर्माः प्रत्येकं चतुर्विधार्थाः समासतस् तेषां ज्ञानाद् बोधिसत्वः सर्वज्ञतां प्राप्नोति । श्रावकस् त्व् एकस्या अपि गाथाया अर्थम् आज्ञायास्रवक्ष्यं प्राप्नोति । आश्रयतो लक्षणतो धर्माद् अर्थाच् च सूचनात् सूत्रम् । अभिमुखतो ऽथाभीक्ष्ण्याद् अभिभवगतितो ऽभिधर्मश् च ॥ AMsa_11.3 ॥ कथं प्रत्येकं चतुर्विधार्थः । आश्रयक्षणधर्मार्थसूचनात् सूत्रं । तत्राश्रयो यत्र देशे देशितं येन यस्मै च । लक्षणं संवृतिसत्यलक्षणं परमार्थसत्यलक्षणं च । धर्माः स्कन्धायतनधात्वाहारप्रतीत्यसमुत्पादादयः । अर्थो ऽनुसंधिः । अभिमुखत्वाद् अभीक्ष्णत्वाद् अभिभवनाद् अभिगमनाच् चाभिधर्मो वेदितव्यः । निर्वाणाभिमुखो धर्मो ऽभिधर्मः सत्यबोधिपक्षविमोक्षमुखादिदेशनात् । अभीक्ष्णं धर्मो ऽभिधर्म एकैकस्य धर्मस्य रूप्यरूपिसनिदर्शनादिप्रभेदेन बहुलनिर्देशात् । अभिभवतीत्य् अभिधर्मः परप्रवादाभिभवनाद् विवादाधिकरणादिभिः । अभिगम्यते सूत्रार्थ एतेनेत्य् अभिधर्मः । आपत्तेर् उत्थानाद् व्युत्थानान् निःसृतेश् च विनयत्वम् । पुद्गलतः प्रज्ञप्तेः प्रविभागविनिश्चयाच् चैव ॥ AMsa_11.4 ॥ आपत्तितः समुत्थानतो व्युत्थानतो निःसरणतश् च वेदितव्यः । तत्रापत्तिः (##) पञ्चापत्तिनिकायाः । समुत्थानम् आपत्तीनाम् अज्ञानात् प्रमादात् क्लेशप्राचुर्यादनादराच् च । व्युत्थानम् आशयतो न दण्डकर्मतः । निःसरणं सप्तविधं । प्रतिदेशना । अभ्युपगमः शिक्षादत्तकादीनां दण्डकर्मणः । समवद्योतः प्रज्ञप्ते शिक्षापदे पुनः पर्यायेण । अज्ञानात् प्रस्रब्धिः समग्रेण संघेन शिक्षापदस्थ प्रतिप्रस्रम्भणात् । आश्रयपरिवृत्तिर् भिक्षुभिक्षुण्योः स्त्रीपुरुषव्यञ्जनपरिवर्तनाद् असाधारणा वेदापत्तिः । भूतप्रत्यवेक्षा धर्मोद्दानाकरैः प्रत्यवेक्षाविशेषः । धर्मताप्रतिलम्भश् च सत्यदर्शनेन क्षुद्रानुक्षुद्रापन्नाभावे धर्मप्रतिलम्भात् । पुनश् चतुर्विधेनार्थेन विनयो वेदितव्यः । पुद्गलतो यम् आगम्य शिक्षा प्रज्ञप्यते । प्रज्ञप्तितो यदा 'रोचिते पुद्गलापराधे शास्ता संनिपात्य संघशिक्षां प्रज्ञापयति । प्रविभागतो यः प्रज्ञप्ते शिक्षापदे तद् उद्देशस्य विभागः । विनिश्चयतश् च तत्रापत्तिः कथं भवत्य् अनापत्तिर् वेति निर्धारणात् । आलम्बनलाभपर्येष्टौ त्रयः श्लोकाः । आलम्बनं मतो धर्मः आध्यात्मं बाह्यकं द्वयम् । लाभो द्वयोर् द्वयार्थेन द्वयोश् चानुपलम्भतः ॥ AMsa_11.5 ॥ ..... बाह्यम् आध्यात्मिकं बाह्यं च । तत्र ग्राहकभूतं कायादिकमाध्यात्मिकं ग्राह्यभूतं बाह्यं तयोर् एव तथताद्वयं । तत्र द्वयोर् आध्यात्मिकबाह्ययोर् आलम्बनयोर् द्वयार्थेन लाभो यथाक्रमं । यदि ग्राह्यार्थाद् ग्राहकार्थम् अभिन्नं पश्यति ग्राहकार्थाच् च ग्राह्यार्थं द्वयस्य पुनः समस्तस्याध्यात्मिकबाह्यालम्बनस्य तथताया लाभस् तयोर् एव द्वयोर् अनुपलम्भाद् वेदितव्यः । मनोजल्पैर् यथोक्तार्थप्रसन्नस्य प्रधारणात् । अर्थख्यानस्य जल्पाच् च नाम्नि स्थानाच् च चेतसः ॥ AMsa_11.6 ॥ (##) धर्मालम्बनलाभः स्यात् त्रिभिर् ज्ञानैः श्रुतादिभिः । त्रिविधालम्बनलाभश् च पूर्वोक्तस् तत् समाश्रितः ॥ AMsa_11.7 ॥ धर्मालम्बनलाभः पुनस् त्रिभिर् ज्ञानैर् भवति श्रुतचिन्ताभावनामयैः । तत्र समाहितेन चेतसा मनोजल्पैर् यथोक्तार्थप्रसन्नस्य तत्प्रधारणात् । श्रुतमयेन ज्ञानेन तल्लाभः मनोजल्पैर् इति संकल्पैः । प्रसन्नस्येत्य् अधिमुक्तस्य निश्चितस्य । प्रधारणाद् इति प्रविचयात् । जल्पाद् अर्थख्यानस्य प्रधारणाच् चिन्तामयेन तल्लाभः । यदि मनोजल्पाद् एवायम् अर्थः ख्यातीति पश्यति नान्यन् मनोजल्पाद् यथोक्तं द्वयालम्बनलाभे । चित्तस्य नाम्नि स्थानात् भावनामयेन ज्ञानेन तल्लाभो वेदितव्यो द्वयानुपलम्भाद् यथोक्तं द्वयालम्बनलाभे । अत एव च स पूर्वोक्तस् त्रिविधालम्बनलाभो धर्मालम्बनलाभसंनिश्रितो वेदितव्यः । मनसिकारपर्येष्टौ पञ्च श्लोकाः । त्रिधातुकः कृत्यकरः ससंबाधाश्रयो ऽपरः । अधिमुक्तिनिवेशी च तीव्रच्छन्दकरो ऽपरः ॥ AMsa_11.8 ॥ हीनपूर्णाश्रयो द्वेधा सजल्पो ऽजल्प एव च । ज्ञानेन संप्रयुक्तश् च योगोपनिषदात्मकः ॥ AMsa_11.9 ॥ संभिन्नालम्बनश् चासौ विभिन्नालम्बनः स च । पञ्चधा सप्तधा चैव परिज्ञा पञ्चधा 'स्य च ॥ AMsa_11.10 ॥ चत्वारः सप्तत्रिंशच् च आकारा भावनागताः । मार्गद्वयस्वभावो ऽसौ द्व्यनुशंसः प्रतीच्छकः ॥ AMsa_11.11 ॥ प्रयोगी वशवर्ती च परीत्तो विपुलात्मकः । योगिनां हि मनस्कार एष सर्वात्मको मतः ॥ AMsa_11.12 ॥ अष्टादशविधो मनस्कारः । धातुनियतः कृत्यकर आश्रयविभक्तो ऽधिमुक्तिनिवेशकश् च्छन्दजनकः समाधिसंनिश्रितो ज्ञानसंप्रयुक्तः संभिन्नालम्बनो विभिन्नालम्बनः परिज्ञानियतो भावनाकारप्रविष्टः शमथविपश्यनामार्गस्वभावो ऽनुशंसमनस्कारः प्रतीच्छकः प्रायोगिकमनस्कारो वशवर्तिमनस्कारः परीत्तमनस्कारो विपुलमनस्कारश् च । तत्र धातुनियतो यः श्रावकादिगोत्रनियतः । कृत्यकरो यः संभृतसंभारस्य । आश्रयविभक्तो यः ससंबाधगृहस्थाश्रयो ऽसंबाधप्रव्रजिताश्रयश् च । अधिमुक्तिनिवेशको यो बुद्धानुस्मृतिसहगतः । च्छन्दजनको (##) यस् तत् संप्रत्ययसहगतः । समाधिसंनिश्रितो यः समन्तकमौलसमाधिसहगतः सवितर्कसविचारमात्रावितर्काविचारसहगतश् च । ज्ञानसंप्रयुक्तो यो योगोपनिषद् योगसहगतः स पुनर्यथाक्रमं श्रुतचिन्तामन्यो भावनामयश् च । संभिन्नालम्बनः पञ्चविधः सूत्रोद्दानगाथानिपातयावदुद्गृहीतयावद्देशितालम्बनः । विभिन्नालम्बनः सप्तविधो नामालम्बनः पदालम्बनो व्यञ्जनालम्बनः पुद्गलनैरात्म्यालम्बनो धर्मनैरात्म्यालम्बनो रूपिधर्मालम्बनो ऽरूपिधर्मालम्बनश् च । तत्र रूपिधर्मालम्बनो यः कायालम्बनः । अरूपिधर्मालम्बनो यो वेदनाचित्तधर्मालम्बनः । परिज्ञानियतो यः परिज्ञेये वस्तुनि परिज्ञेये ऽर्थे परिज्ञायां परिज्ञाफले तत्प्रवेदनायां च । तत्र परिज्ञेयं वस्तु दुःखं परिज्ञेयो ऽर्थस् तस्यैवानित्यदुःखशून्यानात्मता । परिज्ञा मार्गः । परिज्ञाफलं विमुक्तिः । तत्प्रवेदना विमुक्तिज्ञानदर्शनं । भावनाकारप्रविष्टश् चतुराकारभावनः सप्तत्रिंशदाकारभावनश् च । तत्र चतुराकारभावनः पुद्गलनैरात्म्याकारभावनो धर्मनैरात्म्याकारभावनो दर्शनाकारभावनो ज्ञानाकारभावनश् च । तत्र सप्तत्रिंशदाकारभावनः । अशुभाकारभावनो दुःखाकारभावनो ऽनित्याकारभावनो ऽनात्माकारभावनः स्मृत्युपस्थानेषु । प्रतिलम्भाकारभावनो निसेवनाकारभावनो विनिर्धावनाकारभावनः प्रतिपक्षाकारभावनः सम्यक्प्रहाणेषु । संतुष्टिप्रातिपक्षिकमनस्कारभावनो यदा च्छन्दं जनयति । विक्षेपसंशयप्रातिपक्षिकमनस्कारभावनो यदा व्यायच्छते वीर्यम् आरभते यथाक्रमं । औद्धत्यप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रदधाति । लयप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रगृह्णाति । एते यथाक्रमं चतुर्षु ऋद्धिपादेषु वेदितव्याः । स्थितचित्तस्य लोकोत्तरसंपत्तिसंप्रत्ययाकारभावनो यथा संप्रत्ययाकारभावन एवं व्यवसायाकारभावनो धर्मासंप्रमोषाकारभावनश् चित्तस्थित्याकारभावनः प्रविचयाकारभावन इन्द्रियेषु । एत एव पञ्च निर्लिखितविपक्षमनस्कारा बलेषु । संबोधिसंप्रख्यानाकारभावनस् तत्रैव विचयोत्साहसौमनस्यकर्मण्यता चित्तस्थितिसमताकारभावनाः सप्तसंबोध्यङ्गेषु । प्राप्तिनिश्चयाकारभावनः परिकर्मभूमिसंरक्षणाकारभावनः परसंप्राप्त्याकारभावन आर्यकान्तशीलप्रविष्टाकारभावनः संलिखितवृत्तिसमुदाचारकारभावनः पूर्वपरिभावितप्रतिलब्धमार्गाभ्यासाकारभावनो धर्मस्थितिनिमित्तासंप्रमोषाकारभावनो ऽनिमित्तस्थित्याश्रयपरिवृत्त्याकारभावनश् च मार्गाङ्गेषु । शमथविपश्यनाभावनामार्गस्वभावयोर् न कश्चिन् निर्देशः । अनुशंसमनस्कारो द्विविधो दौष्ठुल्यापकर्षणो (##) दृष्टिनिमित्तापकर्षणश्च । प्रतीच्छको यो धर्मस्रोतसि बुद्धबोधिसत्वानाम् अन्तिकाद् अववादग्राहकः । प्रायोगिकमनस्कारः पञ्चविधः समाधिगोचरे । संख्योपलक्षणप्रायोगिको येन सूत्रादिषु नामपदव्यञ्जनसंख्याम् उपलक्षयते । वृत्त्युपलक्षणप्रायोगिको येन द्विविधां वृत्तिम् उपलक्षयते परिमाणवृत्तिं च व्यञ्जनानाम् अपरिमाणवृत्तिं च नामपदयोः । परिकल्पोपलक्षणप्रायोगिको येन द्वयम् उपादाय द्वयपरिकल्पम् उपलक्षयते । नामपरिकल्पम् उपादायार्थपरिकल्पम् अर्थपरिकल्पमुपादाय नामपरिकल्पम् अपरिकल्पम् अक्षरं । क्रमोपलक्षणप्रायोगिको येन नामग्रहणपूर्विकाम् अर्थग्रहणप्रवृत्तिम् उपलक्षयते । प्रतिवेधप्रायोगिकश् च । स पुनर् एकादशविधो वेदितव्य आगन्तुकत्वप्रतिवेधतः संप्रख्याननिमित्तप्रतिवेधतो ऽर्थानुपलम्भप्रतिवेधत उपलम्भानुपलम्भप्रतिवेधतो धर्मधातुप्रतिवेधतः पुद्गलनैरात्म्यप्रतिवेधतो धर्मनैरात्म्यप्रतिवेधतो हीनाशयप्रतिवेधत उदारमाहात्म्याशयप्रतिवेधतो यथाधिगमधर्मव्यवस्थानप्रतिवेधतो व्यवस्थापितधर्मप्रतिवेधतश् च । वशवर्तिमनस्कारस्रिविधः आवरणसुविशुद्धः क्लेशज्ञेयावरणसुविशुद्धो गुणाभिनिर्हारसुविशुद्धश् च । धर्मतत्वपर्येष्टौ द्वौ श्लोकौ । तत्वं यत् सततं द्वयेन रहितं भ्रान्तेश् च संनिश्रयः शक्यं नैव च सर्वथाभिलपितुं यञ् चाप्रपञ्चात्मकम् । ज्ञेयं हेयम् अथो विशोध्यममलं यच् च प्रकृत्या मतम् यस्याकाशसुवर्णवारिसदृशी क्लेशाद् विशुद्धिर्मता ॥ AMsa_11.13 ॥ सततं द्वयेन रहितं तत्वं परिकल्पितः स्वभावो ग्राह्यग्राहकलक्षणेनात्यन्तमसत्वात् । भ्रान्तेः संनिश्रयः परतन्त्रस् तेन तत्परिकल्पनात् । अनभिलाप्यम् अप्रपञ्चात्मकं च परिनिष्पन्नः स्वभावः । तत्र प्रथमं तत्वं परिज्ञेयं द्वितीयं प्रहेयं तृतीयं विशोध्यं चागन्तुकमलाद्विशुद्धं च प्रकृत्या यस्य प्रकृत्या विशुद्धस्याकाशसुवर्णवारिसदृशी क्लेशाद् विशुद्धिः । न ह्य् आकाशादीनि प्रकृत्या अशुद्धानि । न चागन्तुकमलापगमाद् एषां विशुद्धिर् नेष्यत इति । न खलु जगति तस्माद् विद्यते किंचिद् अन्यज् जगद् अपि तद् अशेषं तत्र संमूढबुद्धि । कथम् अयम् अभिरूढो लोकमोहप्रकारो यदसदभिनिविष्टः सत्समन्ताद् विहाय ॥ AMsa_11.14 ॥ (##) न खलु तस्माद् एवंलक्षणाद् धर्मधातोः किंचित् अन्यल् लोके विद्यते धर्मताया धर्मस्याभिन्नत्वात् । शेषं गतार्थं । तत्वे मायोपमपर्येष्टौ पञ्चदश श्लोकाः । यथा माया तथाऽभूतपरिकल्पो निरुच्यते । यथा मायाकृतं तद्वत् द्वयभ्रान्तिर्निरुच्यते ॥ AMsa_11.15 ॥ यथा माया यन्त्रपरिगृहीतं भ्रान्तिनिमित्तं काष्ठलोष्टादिकं तथाभूतपरिकल्पः परतन्त्रः स्वभावो वेदितव्यः । यथा मायाकृतं तस्यां मायायां हस्त्यश्वसुवर्णाद्याकृतिस् तद्भावेन प्रतिभासिता तथा तस्मिन्न् अभूतपरिकल्पे द्वयभ्रान्तिर्ग्राह्यग्राहकत्वेन प्रतिभासिता परिकल्पितस्वभावाकारा वेदितव्या । यथा तस्मिन् न तद्भावः परमार्थस् तथेष्यते । यथा तस्योपलब्धिस् तु तथा संवृतिसत्यता ॥ AMsa_11.16 ॥ यथा तस्मिन् न तद्भावो मायाकृते हस्तित्वाद्यभावस् तथा तस्मिन् परतन्त्रे परमार्थ इष्यते परिकल्पितस्य द्वयलक्षणस्याभावः । यथा तस्य मायाकृतस्य हस्त्यादिभावेनोपलब्धिस् तथाभूतपरिकल्पस्य संवृतिसत्यतोपलब्धिः । तदभावे यथा व्यक्तिस् तन्निमित्तस्य लभ्यते । तथाश्रयपरावृत्ताव् असत्कल्पस्य लभ्यते ॥ AMsa_11.17 ॥ यथा मायाकृत्यस्याभावे तस्य निमित्तस्य काष्ठादिकस्य व्यक्तिर् भूतार्थोपलभ्यते तथाश्रयपरावृत्तौ द्वयभ्रान्त्यभावाद् अभूतपरिकल्पस्य भूतो ऽर्थ उपलभ्यते । तन्निमित्ते यथा लोको ह्य् अभ्रान्तः कामतश् चरेत् । परावृत्ताव् अपर्यस् तः कामचारी तथा पतिः यतिः ॥ AMsa_11.18 ॥ यथा तन्निमित्ते काष्ठादाव् अभ्रान्तो लोकः कामतश् चरति स्वतन्त्रस् तथा 'श्रयपरावृत्त्वपर्यस्त आर्यः कामचारी भवति स्वतन्त्रः । तदाकृतिश् च तत्रास्ति तद्भावश् च न विद्यते । तस्माद् अस्तित्वनास्तित्वं मायादिषु विधीयते ॥ AMsa_11.19 ॥ (##) एष श्लोको गतार्थः न भावस् तत्र चाभावो नाभावो भाव एव च । भावाभावाविशेषश् च मायादिषु विधीयते ॥ AMsa_11.20 ॥ न भावस् तत्र चाभावो यस् तदाकृतिभावो नासौ न भावः । नाभावो भाव एव च यो हस्तित्वाद्यभावो नासौ न भावः । तयोश् च भावाभावयोर् अविशेषो मायादिषु विधीयते । य एव हि तत्र तदाकृतिभावः । स एव हस्तित्वाद्यभावः । य एव हस्तित्वाद्यभावः स एव तदाकृतिभावः । तथा द्वयाभतात्रास्ति तद्भावश् च न विद्यते । तस्माद् अस्तित्वनास्तित्वं रूपादिषु विधीयते ॥ AMsa_11.21 ॥ तथा 'त्राभूतपरिकल्पे द्वयाभासतास्ति द्वयभावश् च नास्ति । तस्माद् अस्तित्वनास्तित्वं रूपादिषु विधीयते ऽभूतपरिकल्पस्वभावेषु । न भावस् तत्र चाभावो नाभावो भाव एव च । भावाभावाविशेषश् च रूपादिषु विधीयते ॥ AMsa_11.22 ॥ न भावस् तत्र चाभावः । या द्वयाभासता । नाभावो भाव एव च । या द्वयता नास्तिता । भावाभावाविशेषश् च रूपादिषु विधीयते । य एव हि आभासताया भावः स एव द्वयस्याभाव इति । समारोपापवादाभप्रतिषेधार्थम् इष्यते । हीनयानेन यानस्य प्रतिषेधार्थम् एव च ॥ AMsa_11.23 ॥ किम् अर्थं पुनर् अयं भावाभावयोर् ऐकान्तिकत्वम् अविशेषश् चेष्यते । यथाक्रमं । समारोपापवादाभप्रतिषेधार्थम् इष्यते । हीनयानगमनप्रतिषेधार्थं च । अभावस्य ह्य् अभावत्वं विदित्वा समारोपं न करोति । भावस्य भावत्वं विदित्वापवादं न करोति । तयोश् चाविशेषं विदित्वा न भावाद् उद्विजयते तस्मान् न हीनयानेन निर्याति । भ्रान्तेर् निमित्तं भ्रान्तिश् च रूपविज्ञप्तिर् इष्यते । अरूपिणी च विज्ञप्तिर् अभावात् स्यान् न चेतरा ॥ AMsa_11.24 ॥ रूपभ्रान्तेर् या निमित्तविज्ञप्तिः सा रूपविज्ञप्तिर् इष्यते रूपाख्या । सा तु (##) रूपभ्रान्तिर् अरूपिणी विज्ञप्तिः । अभावाद् रूपाविज्ञप्तेर् इतरापि न स्याद् अरूपिणी विज्ञप्तिः । कारणाभावात् । मायाहस्त्याकृतिग्राहभ्रान्तेर् द्वयम् उदाहृतम् । द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते ॥ AMsa_11.25 ॥ बिम्बसंकलिकाग्राहभ्रान्तेर् द्वयम् उदाहृतम् । द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते ॥ AMsa_11.26 ॥ मायाहस्त्याकृतिग्राह्यभ्रान्तितो द्वयम् उदाहृतं । ग्राह्यं ग्राहकं च तत्र यथा नास्ति द्वयं चैवोपलभ्यते । प्रतिबिम्बं संकलिकां च मनसिकुर्वतः तद्ग्राहभ्रान्तेर् द्वयम् उदाहृतं पूर्ववत् । तथा भावात् तथाभावाद् भावाभावविशेषतः । सदसन्तो ऽथ मायाभा ये धर्मा भ्रान्तिलक्षणाः ॥ AMsa_11.27 ॥ ये धर्मा भ्रान्तिलक्षणा विपक्षस्वभावास् ते सदसन्तो मायोपमाश् च । किं कारणं । सन्तस् तथा भावाद् अभूतपरिकल्पत्वेन । असन्तस् तथा 'भावात् ग्राह्यग्राहकत्वेन । तयोश् च भावाभावयोर् अविशिष्टत्वात् सन्तो ऽप्य सन्तो ऽपि मायापि चैवंलक्षणास् तस्मान् मायोपमाः । तथा 'भावात् तथा ' भावात् तथा 'भावाद् अलक्षणाः । मायोपमाश् च निर्दिष्टा ये धर्माः प्रातिपक्षिकाः ॥ AMsa_11.28 ॥ ये ऽपि प्रातिपक्षिका धर्मा बुद्धेनोपदिष्टाः स्मृत्युपस्थानादयस् ते ऽप्यलक्षणा मायाश् च निर्दिष्टाः । किं कारणं तथा 'भावाद् यथा बालैर् गृह्यन्ते । तथा 'भावाद् यथा देशिताः । तथा 'भावाद् यथा संदर्शिता बुद्धेन गर्भावक्रमणजन्माभिनिष्क्रमणाभिसंबोध्यादयः । एवम् अलक्षणा अविद्यमानाश् च ख्यान्ति तस्मान् मायोपमाः । मायाराजैव चान्येन मायाराज्ञा पराजितः । ये सर्वधर्मान् पश्यन्ति निर्मारास् ते जिनात्मजाः ॥ AMsa_11.29 ॥ (##) ये प्रातिपक्षिका धर्मास् ते मायाराजस्थानीयाः संक्लेशप्रहाणे व्यवदानाधिपत्यात् । ये ऽपि सांक्लेशिका धर्मास् ते ऽपि राजस्थानीयाः संक्लेशनिर्वृत्ताव् आधिपत्यात् । अतस् तैः प्रातिपक्षिकैः संक्लेशपराजयो मायाराज्ञेव राज्ञः पराजयो द्रष्टव्यः । तज्ज्ञानाच् च बोधिसत्वा निर्मानाः] भवन्ति उभयपक्षे । औपम्यार्थे श्लोकः । मायास्वप्नमरीचिबिम्बसदृशाः प्रोद्भासश्रुत्कोपमा विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्याः पुनः । षट् षट् द्वौ च पुनश् च षट् द्वयमता एकैकशश् च त्रयः संस्काराः खलु तत्र तत्र कथिता बुद्धैर् विबुद्धोत्तमैः ॥ AMsa_11.30 ॥ यत् तूक्तं भगवता मायोपमा धर्मा यावन् निर्माणोपमा इति । तत्र मायोपमा धर्माः षडाध्यात्मिकान्य् आयतनानि । असत्य् आत्मजीवादित्वे तथा प्रख्यानात् । स्वप्नोपमाः षट् बाह्यान्य् आयतनानि तदुपभोगस्यावस्तुकत्वात् । मरीचिकोपमौ द्वौ धर्मो चित्तं चैतसिकाश् च भ्रान्तिकरत्वात् । प्रतिबिम्बोपमाः पुनः षड् एवाध्यात्मिकान्य् आयतनानि पूर्वकर्मप्रतिबिम्बत्वात् । प्रतिभासोपमाः षड् एव बाह्यान्य् आयतनान्य् आध्यात्मिकानाम् आयतनानां छायाभूतत्वात् तदाधिपत्योत्पत्तितः । षट् द्वयं मताः षट् द्वयमताः । प्रतिश्रुत्कोपमा देशनाधर्माः । उदकचन्द्रबिम्बोपमाः समाधिसंनिश्रिता धर्माः समाधेर् उदकस्थानीयत्वाद् अच्छतया । निर्माणोपमाः संचिन्त्यभवोपपत्तिपरिग्रहे ऽसंक्लिष्टसर्वक्रियाप्रयोगत्वात् । ज्ञेयपर्येष्टौ श्लोकः । अभूतकल्पो न भूतो नाभूतो ऽकल्प एव च । न कल्पो नापि चाकल्पः सर्वं ज्ञेयं निरुच्यते ॥ AMsa_11.31 ॥ अभूतकल्पो यो न लोकोत्तरज्ञानानुकूलः कल्पः । न भूतो नाभूतो यस् तदनुकूलो यावन् निर्वेधभागीयः । अकल्पस् तथता लोकोत्तरं च ज्ञानं । न कल्पो (##) नापि चाकल्पो लोकोत्तरपृष्ठलब्धं लौकिकं ज्ञानं । एतावच् च सर्वं ज्ञेयं । संक्लेशव्यवदानपर्येष्टौ श्लोकद्वयं । स्वधातुतो द्वयाभासाः साविद्याक्लेशवृत्तयः । विकल्पाः संप्रवर्तन्ते द्वयद्रव्यविवर्जिताः ॥ AMsa_11.32 ॥ स्वधातुत इति भावाङ्गाद् आलयविज्ञानतः । द्वयाभासा इति ग्राह्यग्राहकाभासाः । सहाविद्यया क्लेशैश् च वृत्तिर् एषां त इमे साविद्याक्लेशवृत्तयः । द्वयद्रव्यविवर्जिता इति ग्राह्यद्रव्येण ग्राहकद्रव्येण च । एवं क्लेशः पर्येषितव्यः । आलम्बनविशेषाप्तिः स्वधातुस्थानयोगतः । त एव ह्य् अद्वयाभासा वर्तन्ते चर्मकाण्डवत् ॥ AMsa_11.33 ॥ आलम्बनविशेषाप्तिर् इति यो धर्मालम्बनलाभः पूर्वम् उक्तः । स्वधातुस्थानयोगत इति स्वधातुर् विकल्पानां तथता तत्र स्थानं नाम्नि स्थानाच् चेतसः । योगत इत्य् अभ्यासात् । भावनामार्गेण त एव विकल्पा अद्वयाभासा वर्तन्ते परावृत्ताश्रयस्य । चर्मवत् काण्डवच् च । यथा हि खरत्वापगमात् तद् एव चर्म मृदु भवति । अग्निसंतापनया तद् एव काण्डं ऋजु भवति । एवं शमथविपश्यनाभावनाभ्यां चेतःप्रज्ञाविमुक्तिलाभे परावृत्ताश्रयस्य त एव विकल्पा न पुनर् द्वयाभासाः प्रवर्तन्ते इत्य् एव व्यवदानं पर्येषितव्यं । विज्ञप्तिमात्रतापर्येष्टौ द्वौ श्लोकौ । चित्तं द्वयप्रभासं रागाद्याभासम् इष्यते तद्वत् । श्रद्धाद्याभासं न तदन्यो धर्मः क्लिष्टकुशलो ऽस्ति ॥ AMsa_11.34 ॥ चित्तमात्रम् एव द्वयप्रतिभासम् इष्यते ग्राह्यप्रतिभासं ग्राहकप्रतिभासं च । तथा रागादिक्लेशाभासं तद् एवेष्यते । श्रद्धादिकुशलधर्माभासं वा । न तु तदाभासाद् अन्यः क्लिष्टो धर्मो ऽस्ति रागादिलक्षणः कुशलो वा श्रद्धादिलक्षणः । यथा द्वयप्रतिभासाद् अन्यो न द्वयलक्षणः । इति चित्तं चित्राभासं चित्राकारं प्रवर्तते ॥ AMsa_11.35 ॥ तथाभासाभावाभावो न तु धर्माणां मतः । तत्र चित्तम् एव वस्तु तच् चित्राभासं (##) प्रवर्तते । पर्यायेण रागाभासं वा द्वेषाभासं वा तदन्यधर्माभासं वा । चित्राकारं च युगपत् श्रद्धाद्याकारं । भासो भावाभावः क्लिष्टकुशलावस्थे चेतसि । न तु धर्माणां कुशलानां तत्प्रतिभासव्यतिरेकेण तल्लक्षणाभावात् । लक्षणपर्येष्टौ श्लोका अष्टौ । एकेनोद्देशः शेषैर् निर्देशः । लक्ष्यं च लक्षणं चैव लक्षणा च प्रभेदतः । अनुग्रहार्थं सत्वानां संबुद्धैः संप्रकाशिता ॥ AMsa_11.36 ॥ अनेनोद्देशः । सदृष्टिकं च यच्चित्तं तत्रावस्थाविकारिता । लक्ष्यम् एतत् समासेन ह्य् अप्रमाणं प्रभेदतः ॥ AMsa_11.37 ॥ तत्र चित्तं विज्ञानं रूपं च । दृष्टिश् चैतसिका धर्माः । तत्रावस्था चित्तविप्रयुक्ता धर्माः । अविकारिता असंस्कृतम् आकाशादिकं तद्विज्ञप्तेर् नित्यं तथाप्रवृत्तेः । इत्य् एतत् समासेन पञ्चविधं लक्ष्यं प्रभेदेनाप्रमाणं । यथाजल्पार्थसंज्ञाया निमित्तं तस्य वासना । तस्माद् अप्य् अर्थविख्यानं परिकल्पितलक्षणं ॥ AMsa_11.38 ॥ लक्षणं समासेन त्रिविधं परिकल्पितादिलक्षणं । तत्र परिकल्पितलक्षणं त्रिविधं यथाजल्पार्थसंज्ञाया निमित्तं तस्य जल्पस्य वासना तस्माच् च वासनाद्यो ऽर्थः ख्याति अव्यवहारकुशलानां विनापि यथाजल्पार्थसंज्ञया । तत्र यथा 'भिलापम् अर्थसंज्ञा चैतसिकी यथाजल्पार्थसंज्ञा । तस्या यद् आलम्बनं तन्निमित्तम् एवं यच् च परिकल्प्यते यतश् च कारणाद् वासनतस् तद् उभयं परिकल्पितलक्षणमत्राभिप्रेतं । यथा नामार्थम् अर्थस्य नाम्नः प्रख्यानता च या । असंकल्पनिमित्तं हि परिकल्पितलक्षणम् ॥ AMsa_11.39 ॥ अपरपर्यायो यथा नाम चार्थश् च यथानामार्थम् अर्थस्य नाम्नश् च प्रख्यानता यथानामार्थप्रख्यानता । यदि यथानामार्थः ख्याति यथार्थं वा नाम इत्य् एतद् अभूतपरिकल्पालम्बनं परिकल्पितलक्षणं एतावद् धि परिकल्प्यते यद् उत नाम वा अर्थो वेति । त्रिविधत्रिविधाभासो ग्राह्यग्राहकलक्षणः । अभूतपरिकल्पो हि परतन्त्रस्य लक्षणम् ॥ AMsa_11.40 ॥ (##) त्रिविधस् त्रिविधश् चाभासो ऽस्येति त्रिविधत्रिविधाभासः । तत्र त्रिविधाभासः पदाभासो ऽर्थाभासो देहाभासश् च । पुनस् त्रिविधाभासो मनौद्ग्रहविकल्पाभासः । मनो यत् क्लिष्टं सर्वदा । उद्ग्रहः पञ्च विज्ञानकायाः । विकल्पो मनोविज्ञानं । तत्र प्रथमत्रिविधाभासो ग्राह्यलक्षणः । द्वितीयो ग्राहकलक्षणः । इत्य् अयम् अभूतपरिकल्पः परतन्त्रस्य लक्षणं । अभावभावता या च भावाभावसमानता । अशान्तशान्ता 'कल्पा च परिनिष्पन्नलक्षणम् ॥ AMsa_11.41 ॥ परिनिष्पन्नलक्षणं पुनस् तथता सा ह्य् अभावता च सर्वधर्माणां परिकल्पिता नाभावता च तदभावत्वेन भावात् । भावाभावसमानता च तयोर् भावाभावयोर् अभिन्नत्वात् । अशान्ता चागन्तुकैर् उपक्लेशैः शान्ता च प्रकृतिपरिशद्धत्वात् । अविकल्पा च विकल्पागोचरत्वात् निष्प्रपञ्चतया । एतेन त्रिविधं लक्षणं तथतायाः परिदीपितं स्वलक्षणं क्लेशव्यवदानलक्षणम् अविकल्पलक्षणं च । उक्तं त्रिविधं लक्षनां । निष्पन्दधर्मम् आलम्ब्य योनिशो मनसिक्रिया । चित्तस्य धातौ स्थानं च सदसत्तार्थपश्यना ॥ AMsa_11.42 ॥ लक्षणा पुनः पञ्चविधा योगभूमिः । आधार आधानम् आदर्श आलोक आश्रयश् च । तत्राधारो निष्पन्दधर्मो यो बुद्धेनाधिगमो देशितः स तस्याधिगमस्य निष्पन्दः । आधानं योनिशो मनस्कारः । आदर्शः चित्तस्य धातौ स्थानं समाधिर् यद् एतत् पूर्वं नाम्नि स्थानम् उक्तं । आलोकः सदसत्वेनार्थदर्शनं लोकोत्तरा प्रज्ञा तथा सच् च सतो यथाभूतं पश्यत्य् असच्चासतः । आश्रय आश्रयपरावृत्तिः । समतागमनं तस्मिन्न् आर्यगोत्रं हि निर्मलम् । समं विशिष्टम् अन्यूनानधिकं लक्षणा मता ॥ AMsa_11.43 ॥ समतागमनमनास्रवधातौ आर्यगोत्रे तदन्यैर् आर्यैः । तच् च निर्मलम् आर्यगोत्रं बुद्धानां । समं विमुक्तिसमतया श्रावकप्रत्येकबुद्धैः । विशिष्टं पञ्चभिर् विशेषैः । विशुद्धिविशेषेण सवासनक्लेशविशुद्धितः । परिशुद्धिविशेषेण क्षेत्रपरिशुद्धितः । कायविशेषेण धर्मकायतया । संभोगविशेषेण पर्षन्मण्डलेष्व् अविच्छिन्नधर्मसंभोगप्रवर्तनतः । कर्मविशेषेण च तुषितभवनवासादिनिर्माणैः सत्वार्थक्रियानुष्ठानतः । न च तस्योनत्वं संक्लेशपक्षनिरोधे नाधिकत्वं व्यवदानपक्षोत्पाद इत्य् एषा (##) पञ्चविधा योगभूमिर् लक्षणा । तथा हि तल्लक्ष्यं च लक्ष्यते । विमुक्तिपर्येष्टौ षट् श्लोकाः । पदार्थदेहनिर्भासपरावृत्तिर् अनास्रवः । धातुर् बीजपरावृत्तेः स च सर्वत्रगाश्रयः ॥ AMsa_11.44 ॥ बीजपरावृत्तेर् इत्य् आलयविज्ञानपरावृत्तितः । पदार्थदेहनिर्भासानां विज्ञानानां परावृत्तिर् अनास्रवो धातुर् विमुक्तिः । स च सर्वत्रगाश्रयः श्रावकप्रत्येकबुद्धगतः । चतुर्धा वशिता वृत्तेर् मनसश् चोद्ग्रहश् च च । विकल्पस्याविकल्पे हि क्षेत्रे ज्ञाने ऽथ कर्मणि ॥ AMsa_11.45 ॥ मनसश् चोद्ग्रहस्य च विकल्पस्य चावृत्तेः परावृत्तेर् इत्य् अर्थः । चतुर्धा वशिता भवति यथाक्रमम् अविकल्पे क्षेत्रे ज्ञानकर्मणोश् च । अचलादित्रिभूमौ च वशिता सा चतुर्विधा । द्विधैकस्यां तदन्यस्याम् एकैका वशिता मता ॥ AMsa_11.46 ॥ सा चेयम् अचलादिभूमित्रये चतुर्धा वशिता वेदितव्या । एकस्याम् अचलायां भूमौ द्विविधा । अविकल्पे न चानभिसंस्कारनिर्विकल्पत्वात् । क्षेत्रे च बुद्धक्षेत्रपरिशोधनात् । तदन्यस्यां भूमाव् एकैका वशिता साधुमत्यं ज्ञानवशिता प्रतिसंविद्विशेषलाभात् । धर्ममेधायां कर्मण्यभिज्ञाकर्मणाम् अव्याघातात् । विदित्वा नैरात्म्यं द्विविधम् इह धीमान् भवगतं समं तच् च ज्ञात्वा प्रविशति स तत्वं ग्रहणतः । ततस् तत्र स्थानान् मनस इह न ख्याति तद् अपि तदख्यानं मुक्तिः परम उपलम्भस्य विगमः ॥ AMsa_11.47 ॥ अपरो विमुक्तिपर्यायः । द्विविधं नैरात्म्यं विदित्वा भवत्रयगतं बोधिसत्वः समं तच् च ज्ञात्वा द्विविधिनैर् आत्म्यं परिकल्पितपुद्गलाभावात् परिकल्पितधर्माभावात् न तु सर्वथैवाभावतः । तत्वं प्रविशति विज्ञप्तिमात्रतां ग्रहणतो ग्रहणमात्रम् एतद् इति । ततस् तत्र तत्वविज्ञप्तिमात्रस्थानान् मनसस् तद् अपि तत्वं न ख्याति (##) विज्ञप्तिमात्रं । तदख्यानं मुक्तिः परम उपलम्भस्य यो विगमः पुद्गलधर्मयोर् अनुपलम्भात् । आधारे संभाराद् आधाने सति हि नाममात्रं पश्यन् । पश्यति हि नाममात्रं तत्पश्यंस् तच् च नैव पश्यति भूयः ॥ AMsa_11.48 ॥ अपरपर्यायः । आधार इति श्रुतौ संभाराद् इति संभृतसंभारस्य पूर्वसंभारलाभात् । आधाने सतीति योनिशोमनस्कारे नाममात्रं पश्यन्न् इत्य् अभिलापमात्रम् अर्थरहितं । पश्यति हि नाममात्रम् इति विज्ञप्तिमात्रं नाम अरूपिणश् चत्वारः स्कन्धा इति कृत्वा तत्पश्यंस् तद् अपि भूयो नैव पश्यत्य् अर्थभावे तद्विज्ञप्त्यदर्शनाद् इत्य् अयम् अनुपलम्भो विमुक्तिः । चित्तम् एतत् सदौष्ठुल्यम् आत्मदर्शनपाशितम् । प्रवर्तते निवृत्तिस् तु तद् अध्यात्मस्थितेर् मता ॥ AMsa_11.49 ॥ अपरप्रकारश् चित्तम् एतत् सदौष्ठुल्यं प्रवर्तते जन्मसु । आत्मदर्शनपाशितम् इति दौष्ठुल्यकारणं दर्शयति । द्विविधेनात्मदर्शनेन पाशितमतः सदौष्ठुल्यम् इति । निवृत्तिस् तु तद् अध्यात्मस्थितेर् इति तस्य चित्तस्य चित्त एवावस्थानाद् आलम्बनानुपलम्भतः । निःस्वभावतापर्येष्टौ श्लोकद्वयं स्वयं स्वेनात्मना 'भावात् स्वभावे चानवस्थितेः । ग्राहवत्तदादभावाच् च निःस्वभावत्वम् इष्यते ॥ AMsa_11.50 ॥ स्वयम् अभावान् निःस्वभावत्वं धर्माणां प्रत्ययाधीनत्वात् । स्वेनात्मना 'भावान् निःस्वभावत्वं निरुद्धानां पुनस् तेनात्मनानुत्पत्तेः । स्वभाव 'नवस्थितत्वान् निःस्वभावत्वं क्षणिकत्वाद् इत्य् एतत्त्रिविधं निःस्वभावत्वं संस्कृतलक्षणत्रयानुगं वेदितव्यं । ग्राहवत् तदभावाच् च निःस्वभावत्वं तदभावाद् इति स्वाभावात् । यथा बालानां स्वभावग्राहो नित्यसुखशच्यात् तो वा 'न्येन वा परिकल्पितलक्षणेन तथासौ स्वभावो नास्ति तस्माद् अपि निःस्वभावत्वं धर्माणाम् इष्यते । .... निःस्वभावतया सिद्धा उत्तरोत्तरनिश्रयाः । अनुत्पादो ऽनिरोधश् चादिशन्तिः परिनिर्वृतिः ॥ AMsa_11.51 ॥ (##) ...... निःस्वभावतया 'नुत्पादादयः । यो हि निःस्वभावः सो ऽनुत्पन्नो यो ऽनुत्पन्नः सो ऽनिरुद्धो यो ऽनिरुद्धः स आदिशान्तो य आदिशान्तः स प्रकृतिपरिनिर्वृत इत्य् एवम् उत्तरोत्तरनिश्रयैर् एभिर् निःस्वभावताभिर् निःस्वभावतया 'नुत्पादादयः सिद्धा भवन्ति । अनुत्पत्तिधर्मक्षान्तिपर्येष्टावार्या । आदौ तत्वे ऽन्यत्वे स्वलक्षणे स्वयम् अथान्यथाभावे । संक्लेशे ऽथ विशेषे क्षान्तिर् अनुत्पत्तिधर्मोक्ता ॥ AMsa_11.52 ॥ अष्टास्व् अनुत्पत्तिधर्मेषु क्षान्तिर् अनुत्पत्तिकधर्मक्षान्तिः । आदौ संसारस्य न हि तस्याद्युत्पत्तिर् अस्ति । तत्वे ऽन्यत्वे च पूर्वपश्चिमानां न हि संसारे तेषाम् एव धर्माणाम् उत्पत्तिर्ये पूर्वम् उत्पन्नास् तद्भावेनानुत्पत्तेः । न चान्येषाम् अपूर्वप्रकारानुत्पत्तेः । स्वलक्षणे परिकल्पितस्य स्वभावस्य न हि तस्य कदाचिद् उत्पत्तिः । स्वयमनुत्पत्तौ परतन्त्रस्य । अन्यथाभावे परिनिष्पन्नस्य न हि तदन्यथा भावस्योत्पत्तिर् अस्ति । संक्लेशे प्रहीणे न हि क्षयज्ञानलाभिनः सक्लेशस्योत्पत्तिं पुनः पश्यन्ति । विशेषे बुद्धधर्मकायानां न हि तेषां विशेषोत्पत्तिर् अस्ति । इत्य् एतेष्व् अनुत्पत्तिधर्मेषु क्षान्तिर् अनुत्पत्तिधर्मोक्ता । एकयानतापर्येष्टौ सप्त श्लोकाः । धर्म नैरात्म्यमुक्तीनां तुल्यत्वात् गोत्रभेदतः । द्व्याशयाप्तेश् च निर्माणात् पर्यन्ताद् एकयानता ॥ AMsa_11.53 ॥ धर्मतुल्यत्वाद् एकयानता श्रावकादीनां धर्मधातोर् अभिन्नत्वात् यातव्यं यानम् इति कृत्वा नैरात्म्यस्य तुल्यत्वाद् एकयानता श्रावकादीनाम् आत्माभावतासामान्याद् याता यानम् इति कृत्वा विमुक्तितुल्यत्वाद् एकयानता याति यानम् इति कृत्वा । गोत्रभेदाद् एकयानता । अनियतश्रावकगोत्राणां महायानेन निर्याणाद् यान्ति तेन यानम् इति कृत्वा द्व्याशयाप्तेर् एकयानता बुद्धानां च सर्वसत्वेष्व् आत्माशयप्राप्तेः श्रावकाणां च तद्गोत्रनियतानां पूर्वं बोधिसंभारचरिताद् अनात्मनि बद्धाशयप्राप्तेर् अभिन्नसंतानाधिमोक्षलाभतो बुद्धानुभावेन तथागतानुग्रहविशेषप्रदेशलाभाय इत्य् एकत्वाशयलाभेनैकत्वात् बुद्धतच्छ्रावकाणाम् एकयानता । निर्माणाद् एकयानता यथोक्तम् अनेकशतकृत्वो ऽहं श्रावकयानेन परिनिर्वृत इति विनेयानाम् अर्थे तथा निर्माणसंदर्शनात् । पर्यन्ताद् अप्येकयानता यतः परेण यातव्यं नास्ति तद्यानम् इति कृत्वा । बुद्धत्वम् एकयानम् एवं तत्र तत्र सूत्रे तेन (##) तनाभिप्रायेणैकयानता वेदितव्या न तु यानत्रयं नास्ति । किम् अर्थं पुनस् तेन तेनाभिप्रायेणैकयानता बुद्धैर् देशिता । आकर्षणार्थम् एकेषाम् अन्यसंधारणाय च । देशितानियतानां हि संबुद्धैर् एकयानता ॥ AMsa_11.54 ॥ आकर्षणार्थम् एकेषाम् इति ये श्रावकगोत्रा अनियताः । अन्येषां च संधारणाय ये बोधिसत्वागोत्रा अनियताः । श्रावको ऽनियतो द्वेधा दृष्टादृष्टार्थयानतः । दृष्टार्थो वीतरागश् चावीतरागो ऽप्य सौ मृदुः ॥ AMsa_11.55 ॥ श्रावकः पुनर् अनियतो द्विविधो वेदितव्यः । दृष्टार्थयानश् च यो दृष्टसत्यो महायानेन निर्याति अदृष्टार्थयानश् च यो न दृष्टसत्यो महायानेन निर्याति । दृष्टार्थः पुनर् वीतरागश् चावीतरागश् च कामेभ्यः । असौ च मृदुर् धन्धगतिको वेदितव्यः । यो दृष्टार्थो द्विविध उक्तः । तौ च लब्धार्यमार्गस्य भवेषु परिणामनात् । अचिन्त्यपरिणामिक्या उपपत्त्या समन्वितौ ॥ AMsa_11.56 ॥ तौ च दृष्टार्थो लब्धस्यार्यमार्गस्य भवेषु परिणामनात् । अचिन्त्यपरिणामिक्या उपपत्त्या समन्वागतौ वेदितव्यौ । अचिन्त्यो हि तस्यार्यमार्गस्य परिणाम उपपत्तौ तस्माद् अचिन्त्यपरिणामिकी । प्रणिधानवशाद् एक उपपत्तिं प्रपद्यते । एको ऽनागामितायोगान् निर्माणैः प्रतिपद्यते ॥ AMsa_11.57 ॥ तयोश् चैकः प्रणिधानवशाद् उपपत्तिं गृह्णाति यथेष्टं यो न वीतरागः । एको ऽनागामितायोगबलेन निर्माणैः । निर्वाणाभिरतत्वाच् च तौ धन्धगतिकौ मतौ । पुनः पुनः स्वचित्तस्य समुदाचारयोगतः ॥ AMsa_11.58 ॥ (##) तौ च निर्वाणाभिरतत्वाद् उभाव् अपि धन्धगतिकौ मतौ चिरतरेणाभिसंबोधतः । स्वस्य श्रावकचित्तस्य निर्वित्सहगतस्याभीक्ष्णं समुदाचारात् । सो ऽकृतार्थो ह्य् अबुद्धे च जातो ध्यानार्थम् उद्यतः । निर्माणार्थी तदाश्रित्य परां बोधिम् अवाप्नुते ॥ AMsa_11.59 ॥ यः पुनर् असाव् अवीतरागो दृष्टसत्यः सो ऽकृतार्थः शैक्षो भवन् बुद्धरहिते काले जातो ध्यानार्थम् उद्यतो भवति निर्माणार्थी । तच्च निर्माणम् आश्रित्य क्रमेण परां बोधिं प्राप्नोति । तम् अवस्थात्रयस्थं संधायोक्तं भगवता श्रीमालासूत्रे । श्रावको भूत्वा प्रत्येकबुद्धो भवति पुनश् च बुद्ध इति । अग्निदृष्टान्ते च यदा च पूर्वं दृष्टसत्यावस्था सदा बुद्धरहिते काले स्वयं ध्यानम् उत्पाद्य जन्मकायं त्यक्त्वा निर्माणकायं गृह्णाति यदा च परां बोधिं प्राप्नोतीति । विद्यास्थानपर्येष्टौ श्लोकः । विद्यास्थाने पञ्चविधे योगमकृत्वा सर्वज्ञत्वं नैति कथंचित् परमार्यः । इत्य् अन्येषां निग्रहणानुग्रहणाय स्वाज्ञार्थं वा तत्र करोत्य् एव स योगम् ॥ AMsa_11.60 ॥ पञ्चविधं विद्यास्थानं । अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च । तद् यद् अर्थं बोधिसत्वेन पर्येषितव्यं तद् दर्शयति । सर्वज्ञत्वप्राप्त्यर्थम् अभेदेन सर्वं । भेदेन पुनर् हेतुविद्यां शब्दविद्यां च पर्येषते निग्रहार्थम् अन्येषां तद् अनधिमुक्तानां । चिकित्साविद्यां शिल्पकर्मस्थानविद्यां चान्येषाम् अनुग्रहार्थं तदर्थिकानां । अध्यात्मविद्यां स्वयम् आज्ञार्थं । धातुपुष्टिपर्येष्टौ त्रयोदश (##) श्लोकाः । पारमितापरिपूरणार्थं ये पारमिताप्रतिसंयुक्ता एवं मनसिकारा धातुपुष्टये भवन्ति त एताभिर् गाथाभिर् देशिताः । हेतूपलब्धितुष्टिश् च निश्रयतदनुस्मृतिः । साधारणफलेच्छा च यथाबोधाधिमुच्यना ॥ AMsa_11.61 ॥ ते पुनर् हेतोपलब्धितुष्टिमनसिकारात् । यावद् अग्रत्वात्मावधारणमनसिकारः । तत्र हेतूपलब्धितुष्टिमनसिकार आदित एव तावत् । गोत्रस्थो बोधिसत्वः स्वात्मनि पारमितानां गोत्रं पश्यन् हेतूपलब्धितुष्ट्या पारमिताधातुपुष्टिं करोति । गोत्रस्थो ऽनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयतीत्य् अतो ऽनन्तरं निश्रयतदनुस्मृतिमनसिकारः । स हि बोधिसत्वः स्वात्मनि पारमितानां संनिश्रयभूतं बोधिचित्तं समनुपश्यन्न् एवं मनसिकरोति नियतम् एताः पारमिताः परिपूरिं गमिष्यन्ति । तथा ह्य् अस्माकं बोधिचित्तं संविद्यते इति । उत्पादितबोधिचित्तस्य पारमिताभिः स्वपरार्थप्रयोगे साधारणफलेच्छामनसिकार आसां पारमितानां परसाधारणं व फलां भवत्व् अन्यथा वा मा भूद् इत्य् अभिसंस्करणात् । स्वपरार्थं प्रयुज्यमानो ऽसंक्लेशोपायं तत्वार्थं प्रतिविध्यतीत्य् अतो ऽनन्तरं यथाबोधाधिमुच्यनामनसिकारः । एवं सर्वत्रानुक्रमो वेदितव्यः । यथा बुद्धैर् भगवद्भिः पारमिता अभिसंबुद्धा अभिसंभोत्स्यन्ते ऽभिसंबुध्यन्ते च तथा 'हम् अधिमुच्ये इत्य् अभिसंस्करणात् । चतुर्विधानुभावेन प्रीयणा खेदनिश्चयः । विपक्षे प्रतिपक्षे च प्रतिपत्तिश् चतुर्विधा ॥ AMsa_11.62 ॥ अनुभावप्रीयणामनसिकारश् चतुर्विधानुभावदर्शनप्रीयणा चतुर्विधानुभावो विपक्षप्रहाणं संभारपरिपाकः स्वपरानुग्रह आयत्यां विपाकफलनिःष्यन्दफलदानता च । सत्वस्वबुद्धधर्मपरिपाकम् आरभ्याखेदनिश्चयमनसिकारः सर्वसत्वविप्रतिपत्तिभिः सर्वदुःखापत्तिपातैश् चाखेदनिश्चयाभिसंस्करणात् परमबोधिप्राप्तये । विपक्षे प्रतिपक्षे च चतुर्विधप्रतिपत्तिमनसिकारः । दानादिविपक्षाणां च मात्सर्यादीनां प्रतिदेशना प्रतिपक्षाणां च दानादीनाम् अनुमोदना (##) तदधिपतेयधर्मदेशनार्थं च बुद्धाध्येषणा । तासां च बोधौ परिणामना । प्रसादः संप्रतीक्षा च दानच्छन्दः परत्र च । संनाहः प्रणिधानं च अभिनन्दमनस्क्रिया ॥ AMsa_11.63 ॥ अधिमुक्तिबलाधानताम् आरभ्य पारमिताधिपतेयधर्मार्थे च प्रसादमनसिकारः । धर्मपर्येष्टिम् आरभ्य संप्रतीच्छनमनसिकारस् तस्यैव धर्मस्याप्रतिवहनयोगेन परिग्रहणतया । दशनाम् आरभ्य दानच्छन्दमनसिकारो धर्मस्यार्थस्य च प्रकाशनार्थं परेषां । प्रतिपत्तिम् आरभ्य संनाहमनसिकारो दानादिपरिपूरये संनहनात् । प्रणिधानमनसिकारस् तत्परिपूरिप्राप्तये समवधानार्थं । अभिनन्दमनसिकारो ऽहो बत दानादिप्रतिपत्त्या सम्यक् संपादयेयम् इत्य् अभिनन्दनात् । एत एव त्रयो मनसिकारा अववादानुशासन्यां योजयितव्याः । उपायोपसंहितकर्ममनसिकारः संकल्पैः सर्वप्रकारदानादिप्रयोगमनसिकरणात् । शक्तिलाभे सदाउत्सुक्यं दानादौ षड्विधे धनम् । परिपाके ऽथ पूजायां सेवायाम् अनुकम्पना ॥ AMsa_11.64 ॥ औत्सुक्यमनसिकारश् चतुर्विधः । शक्तिलाभे न दानादौ षड्विधे दानदाने यावत् प्रज्ञादाने । एवं शीलादिषु षड्विधेषु । पारमिताभिर् एव संग्रहवस्तुप्रयोगेण सत्वपरिपाके । पूजायां च दानेन लाभसत्कारपूजया । शेषाभिश् च प्रतिपत्तिपूजया । अविपरीतपारमितोपदेशापञ्चकल्याणमित्रसेवायाम् औत्सुक्यमनसिकारो वेदितव्यः । अनुकम्पामनसिकारश् चतुर्भिर् अप्रमाणैर् दानाद्युपसंहारेण मैत्रायतः । मात्सर्यादिसमवधानेन सत्वेषु करुणायतः । दानादिसमन्वागतेषु मुदितायतः । तदसंक्लेशाधिमोक्षतश् च उपेक्षायतः । अकृते कुकृते लज्जा कौकृत्यं विषये रतिः । अमित्रसंज्ञा खेदे च रचनोद्भावनामतिः ॥ AMsa_11.65 ॥ ह्रीधर्मम् आरभ्य लज्जामनस्कारो ऽकृतेषु वा दानादिष्व् अपरिपूर्णमिथ्याकृतेषु वा लज्जा लज्जायमानश् च प्रवृत्तिनिवृत्त्यर्थम् अनानुषङ्गिकं कौकृत्यायते । धृतिम् आरभ्य रतिमनस्कारो दानाद्यालम्बने ऽविक्षेपतश् चित्तस्य धारणात् । अखेदमनस्कारो (##) दानादिप्रयोगपरिखेदे शत्रुसंज्ञाकरणात् । रचनाच् छन्दमनस्कारः पारमिताप्रतिसंयुक्तशास्त्ररचनाभिसंस्करणात् । लोकज्ञताम् आरभ्य उद्भावनामनस्कारस् तस्यैव शास्त्रस्य लोके यथाभाजनम् उद्भावनाभिसंस्करणात् । दानादयः प्रतिसरणं सम्बोधौ नेश्वरादयः । दोषाणां च गुणानां च प्रतिसंवेदनाद् द्वयोः ॥ AMsa_11.66 ॥ प्रतिसरणमनस्कारो बोधिप्राप्तये दानादीनां प्रतिसरणान् नेश्वरादीनां प्रतिसंविन्मनस्कारो मात्सर्यदानादिविपक्षप्रतिपक्षयोर् दोषगुणप्रतिसंवेदनात् । चयानुस्मरणप्रीतिर् माहार्थ्यस्य च दर्शनम् । योगे ऽभिलाषो ऽविकल्पे तद्धृत्यां प्रत्ययागमे ॥ AMsa_11.67 ॥ चयानुस्मरणप्रीतिमनस्कारो दानाद्युपचये पुण्यज्ञानसंभारोपचयसंदर्शनात् । माहार्थ्यसंदर्शनमनस्कारो दानादीनां बोधिपक्षे भावार्थेन महाबोधिप्राप्त्यर्थसंदर्शनात् । अभिलाषमनस्कारः स पुनश् चतुर्विधः । योगाभिलाषमनस्कारः शमथविपश्यनायोगभावनाभिलाषात् । अविकल्पाभिलाषमनस्कारः पारमितापरिपूरणार्थम् उपायकौशल्याभिलाषात् । धृत्यभिलाषमनस्कारः पारमिताधिपतेयधर्मार्थधारणाभिलाषात् । प्रत्ययाभिगमाभिलाषमनस्कारः सम्यक्प्रणिधानाभिसंस्करणात् । सप्तप्रकारासद्ग्राहव्युत्थाने शक्तिदर्शनम् । आश्चर्यं चाप्यनाश्चर्यं संज्ञा चैव चतुर्विधा ॥ AMsa_11.68 ॥ सप्तप्रकारासद्ग्राहव्युत्थानशक्तिदर्शनमनस्कारः । सप्तविधो ऽसद्ग्राहः । असति सद्ग्राहो दोषवति गुणवत्वग्राहो गुणवत्यगुणवत्वग्राहः । सर्वसंस्कारेषु च नित्यसुखासद्ग्राहौ । सर्वधर्मेषु चात्मासद्ग्राहः निर्वाणे चाशान्तासद्ग्राहः । यस्य प्रतिपक्षेण शून्यतासमाधित्रयं धर्मोद्दानचतुष्टयं च देश्यते । आश्चर्ये चतुर्विधसंज्ञामनस्कारः । पारमितासूदारसंज्ञा आयतत्वसंज्ञा प्रतिकारनिरपेक्षसंज्ञा विपाकनिरपेक्षसंज्ञा च । अनाश्चर्ये ऽपि चतुर्विधमनस्कारः । चतुर्विधम् अनाश्चर्यम् औदर्य आयतत्वे च सति पारमितानां बुद्धत्वफलाभिनिवर्तनात् । अस्मिन्न् एव च द्वये सति स्वपरसमचित्तावस्थापनात् तद्विशिष्टेभ्यश् च शरुदिभ्यः (##) पूजादिलाभे सति प्रतिकारनिरपेक्षता ... समता सर्वसत्वेषु दृष्टिश् चापि महात्मिका । परगुणप्रतिकारस् त्रयाशस्तिर् निरन्तरः ॥ AMsa_11.69 ॥ ... प्रत्ययकाराशंसनमनस्कारो दानादिगुणप्रवृत्त्या परेभ्यः । आशास्तिमनस्कारः सत्वेषु त्रिस्थानाशंसनात् । पारमितानां बोधिसत्वभूमिनिष्ठाया बुद्धभूमिनिष्ठायाः सत्वावरणाशंसना च्च । निरन्तरमनस्कारो दानादिभिर् अवध्यकालकरणाभिसंस्करणात् । बुद्धप्रणीतानुष्ठानाद् अर्वागस्थानचेतनात् । तद्धानिवृद्ध्या सत्वेषु अनामोदः प्रमोदना ॥ AMsa_11.70 ॥ सम्यक्प्रयोगमनस्कारो ऽविपरीतानुष्ठानाद् अर्वागस्थानमनसिकारणात् । अनामोदमनस्कारो दानादिभिर् हीयमानेषु । प्रमोदमनस्कारो दानादिभिर्वर्धमानेषु सत्वेषु । प्रतिवर्णिकायां वर्णिकाभूतायां भावनायां च नारूचिः । नाधिवासमनस्कारो व्याकृतनियते स्पृहा ॥ AMsa_11.71 ॥ अरुचिमनस्कारः पारमिताप्रतिवर्णिका भावनायां । रुचिमनस्कारो भूतायां । अनधिवासनामनस्कारो मात्सर्यादिविपक्षविनयनाभिसंस्कारणात् । स्पृहामनस्कारो द्विविधिः पारमितापरिपूरिव्याकरणलाभस्पृहामनस्कारः पारमितानियतभूम्यवस्थालाभस्पृहामनस्कारश् च । आयत्यां दर्शनाद् वृत्तिचेतना समतेक्षणा । अग्रधर्मेषु वृत्त्या च अग्रत्वात्मावधारणात् धारणा ॥ AMsa_11.72 ॥ आयत्यां दर्शनाद् वृत्तिमनस्कारो यात्वा गतिं गत्वा बोधिसत्वेन सता 'वश्यकरणीयता 'भिसंस्कारणात् । दानादीनां समतेक्षणामनस्कारस् तदन्यैर् (##) बोधिसत्वैः सहात्मनः पारमितासातत्यकरणाधिमोक्षार्थं । अग्रत्वात्मावधारणमनस्कारः पारमिताग्रधर्मप्रवृत्त्या स्वात्मनः प्रधानभावसंदर्शनात् । एते शुभमनस्कारा दशपारमितान्वयाः । सर्वदा बोधिसत्वानां धातुपुष्टौ भवन्ति हि ॥ AMsa_11.73 ॥ इति निगमनश्लोको गतार्थः । धर्मपर्येष्टिभेदे द्वौ श्लोकौ । पुष्टेर् अध्याशयतो महती पर्येष्टिर् इष्यते धीरे । सविवासा ह्य् अविवासा तथैव वैभुत्विकी तेषाम् ॥ AMsa_11.74 ॥ असकाया लघुलब्धकाया प्रपूर्णकाया च बोधिसत्वानाम् । बहुमानसूक्ष्ममाना निर्माणा चैषणाभिमता ॥ AMsa_11.75 ॥ त्रयोदशविधा पर्येष्टिः । पुष्टितः श्रुताधिमुक्तिपुष्ट्या । अध्याशयतो धर्ममुखस्रोतसा । महती चित्तत्वलाभिनां । सविप्रवासा प्रथमा । अविप्रवासा द्वितीया वैभुत्विकी तृतीया । अकाया श्रुतचिन्तामयी धर्मकायरहितत्वात् । सकाया भावनामयी अधिमुक्तिचर्याभूमौ । लघुकाया सप्तसु भूमिषु । परिपूर्णकाया शेषासु । बहुमानाधिमुक्तिचर्याभूमौ । सूक्ष्ममाना सप्तसु । निर्माणा शेषासु । धर्महेतुत्वपर्येष्टौ श्लोकः । रूपारूपे धर्मो लक्षणहेतुस् तथैव चारोग्यंग्ये । ऐश्वर्ये ऽभिज्ञाभिस् तदक्षयत्वे च धीराणाम् ॥ AMsa_11.76 ॥ रूपे लक्षणहेतुर् धर्मः । अरूपे आरोग्यहेतुः क्लेशव्याधिप्रशमनात् ऐश्वर्यहेतुर् अभिज्ञाभिस् तदक्षयत्वहेतुश् चानुपधिशेषनिर्वाणो ऽप्यनुपच्छेदात् । अत एवोक्तं ब्रह्मपरिपृच्छासूत्रे । चतुर्भिर् धर्मैः समन्वागता बोधिसत्वा धर्मं पर्येषन्ते । (##) रत्नसंज्ञया दुर्लभार्थेन भैषज्यसंज्ञया क्लेशव्याधिप्रशमनार्थेन अर्थसंज्ञया अविप्रणाशार्थेन निर्वाणसंज्ञया सर्वदुःखप्रशमनार्थेन । रत्नाभूतानि हि लक्षणानि शोभाकरत्वाद् अतस् तद्धेतुत्वाद् धर्मरत्नसंज्ञा । आरोग्यहेतुत्वाद् भैषज्यसंज्ञा अभिज्ञाइश्वर्यहेतुत्वाद् अर्थसंज्ञा । तदक्षयहेतुत्वान् निर्वाणसंज्ञाक्षयनिर्भयतार्थेन । विकल्पपर्येष्टौ श्लोकः । अभावभावाध्यपवादकल्प एकत्वनानास्वविशेषकल्पाः । यथार्थनामाभिनिवेशकल्पाः जिनात्मजैः संपरिवर्जनीयाः ॥ AMsa_11.77 ॥ दशविधविकल्पो बोधिसत्वेन परिवर्जनीयः । अभावविकल्पो यस्य प्रतिपक्षेणाह । प्रज्ञापारमितायाम् इह बोधिसत्वो बोधिसत्व एव सन्न् इति । भावविकल्पो यस्य प्रतिपक्षेणाह । बोधिसत्वं न समनुपश्यतीत्य् एवम् आदि । अध्यारोपविकल्पो यस्य प्रतिपक्षेणाह । रूपं शारिपुत्र स्वभावेन शून्यम् इति । अपवादविकल्पो यस्य प्रतिपक्षेणाह । न शून्यतयेति । एकत्वविकल्पो यस्य प्रतिपक्षेणाह । या रूपस्य शून्यता न तद्रूपम् इति । नानात्वविकल्पो यस्य प्रतिपक्षेणाह । न चान्यत्र शून्यताया रूपं रूपम् एव शून्यता शून्यतैव रूपम् इति । स्वलक्षणविकल्पो यस्य प्रतिपक्षेणाह । नाममात्रम् इदं यद् इदं रूपम् इति । विशेषविकल्पो यस्य प्रतिपक्षेणाह । रूपस्य हि नोत्पादो न निरोधो न संक्लेशो न व्यवदानम् इति । यथानामार्थाभिनिवेशविकल्पो यस्य प्रतिपक्षेणाह । कृत्रिमं नामेत्य् एवम् आदि । यथार्थनामाभिनिवेशविकल्पश् च यस्य प्रतिपक्षेणाह । तानि बोधिसत्वः सर्वनामानि न समनुपश्यत् यसमनुपश्यन् नाभिनिविशते यथार्थतयेत्य भिप्रायः । इति शुभमतिर् एत्य यत्नम् उग्रं द्वयपर्येषितधर्मतासतत्वः । प्रतिशरणमतः सदा प्रजानां भवति गुणैः स समुद्रवत् प्रपूर्णः ॥ AMsa_11.78 ॥ अनेन निगमनश्लोकेन पर्येष्टिमाहात्म्यं त्रिविधं दर्शयति । उपायमाहात्म्यम् उग्रवीर्यतया संवृतिपरमार्थसत्यधर्मतापर्येषणतश् च तत्वं सत्यम् इत्य् अर्थः । परार्थमाहात्म्यं प्रतिशरणीभावात् प्रजानां । स्व-अर्थमाहात्म्यं च गुणैः समुद्रवत् प्रपूर्णत्वात् । महायानसूत्रालंकारे धर्मपर्येष्ट्यधिकार एकादशः (##) CHAPITRE XII द्वादशो ऽधिकारः धर्मदेशनायां मात्सर्यप्रतिषेधे श्लोकः प्राणान् भोगांश् च धीराः प्रमुदितमनसः कृच्छ्रलब्धान् असारान् सत्वेभ्यो दुःखितेभ्यः सततम् अवसृजन्त्य् उच्चदानप्रकारैः । प्राग् एवोदारधर्मं हितकरम् असकृत् सर्वथैव प्रजानां कृच्छ्रे नैवोपलब्धं भृशमवसृजतां वृद्धिगं चाव्ययं च ॥ AMsa_12.1 ॥ कृच्छ्रलब्धान् अप्य् असारान् क्षयित्वा प्राणान् भोगांश् च बोधिसत्वा दुःखितेभ्यः कारुण्यात् सततम् उदारैर् विसर्गैर् उत्सृजन्ति प्राग् एव धर्मं यो नैव कृच्छ्रेण वा भृशम् अपि वावसृजतां वृद्धिं गछति न क्षयं । धर्मनैरर्थक्यसार्थक्ये श्लोकद्वयं । धर्मो नैव च देशितो भगवता प्रत्यात्मवेद्यो यत आकृष्टा जनता च युक्तयुक्तिविहितैर् धर्मैः स्वकीं धर्मतां । स्वशान्त्यास्यपुटे विशुद्धिविपुले साधारणे ऽथाक्षये लालेनेव कृपात्मभिस् त्वजगरप्रख्यैः समापादिता ॥ AMsa_12.2 ॥ तत्र बुद्धा अजगरोपमास् तेषां स्वशान्तिर् आस्यपुटं धर्मकायः । विशुद्धिविपुलं सवासनक्लेशज्ञेयावरणविशुद्धितः । साधारणं सर्वबुद्धैः अक्षयम् आत्यन्तिकत्वात् । तस्मान् नैव निरर्थिका भवति सा या भावना योगिनां तस्मान् नैव निरर्थिका भवति सा या देशना सौगती । दृष्टो ऽर्थः श्रुतमात्रकाद् यदि भवेत् स्याद् भावनापार्थिका अश्रुत्वा यदि भावनाम् अनुविशेत् स्याद् देशनापार्थिका ॥ AMsa_12.3 ॥ तस्मान् न निरर्थिका योगिनां भावना भवति प्रत्यात्मवेद्यस्य धर्मस्य तद्वशेनाभिगमात् । न निरर्थिका देशना भवति युक्तिविहितैर् धर्मैः स्वधर्मतायां जनताकर्षणात् । यथा पुनर्भावना सार्थिका भवेद् देशना वा तत् श्लोकार्धेन दर्शयति । शेषं गतार्थं । देशनाविभागे श्लोकः । आगमतो अधिगमतो विभुत्वतो देशनाग्रसत्वानां । मुखतो रूपात् सर्वाकाशाद् उच्चरणता 'पि............ ॥ AMsa_12.4 || (##) तत्र विभुत्वतो या महाभूमिप्रविष्टानां । सर्वतो रूपाद्या वृक्षवादित्रादिभ्यो ऽपि निश्चरति । शेषं गतार्थं । देशनासंपत्तौ श्लोकद्वयं । विषदा संदेहजहा आदेया तत्वदर्शिका द्विविधा । संपन्नदेशनेयं विज्ञेयंया बोधिसत्वानां ॥ AMsa_12.5 ॥ अयं चतुष्कार्थनिर्देशेन श्लोकः । यद् उक्तं ब्रह्मपरिपृच्छायां । चतुर्भिर् धर्मैः समन्वागता बोधिसत्वा महाधर्मदानं वितरन्ति सद्धर्मपरिग्रहणतया आत्मनः प्रज्ञोत्तापनतया सत्पुरुषकर्मकरणतया संक्लेशव्यवदानसंदेशनतया च । एकेन हि बाहुश्रुत्याद् विषदा देशना भवति । द्वितीयेन महाप्राज्ञत्वात् संशयजहा परेषां संशयच्छेदात् । तृतीयेनानवद्यकर्मत्वाद् आदेया । चतुर्थेन तत्वदर्शिका द्विविधा संक्लेशलक्षणस्य च तत्वस्य व्यवदानलक्षणस्य च द्वाभ्यां द्वाभ्यां सत्याभ्यां । मधुरा मदव्यपेता न च खिन्ना देशनाग्रसत्वानां । स्फुटचित्रयुक्तगमिका निरामिषा सर्वगा चैव ॥ AMsa_12.6 ॥ अस्मिन् द्वितीये श्लोके मधुरा परेणाक्षिप्तस्यापरुषवचनात् । मदव्यपेता स्तुतौ सिद्धौ वा मदाननुगमनात् । अखिन्ना अकिलासिकत्वात् । स्फुटा निराचार्यमुष्टित्वात् कृत्स्नदेशनतः । चित्रा अपुनरुक्तत्वात् । युक्ता प्रमाणाविरुद्धवात् । गमिका प्रतीतपदव्यञ्जनत्वात् निरामिषा प्रसन्नाधिकारानधिकत्वात् । सर्वत्रगा यानत्रयगतत्वात् । वाक्संपत्तौ श्लोकः । अदीना मधुरा सूक्ता प्रतीता विषदा तथा वाग् जिनात्मजे । यथार्हा निरामिषा च परिमिताक्षया तथा ॥ AMsa_12.7 ॥ (##) अदीना पौरी पर्षन्पूरणात् । मधुरा वल्गुः । सूक्ता विस्पष्टा सुनिरुक्ताक्षरत्वात् । प्रतीता विज्ञेया प्रतीताभिधानत्वात् । यथार्हा श्रवणीया विनेयानुरूपत्वात् । अनामिषा अनिःश्रितलाभसत्कारा लोके । प्रतता अप्रतिकूला । परिमिता आयामखेदात् । विषदा अपर्यात्ता । व्यञ्जनसंपत्तौ श्लोकद्वयं । उद्देशान् निर्देशात् तथैव यानानुलोमनात् श्लाक्ष्ण्यात् । प्रातीत्याद् याथार्हान् नैर्याण्याद् आनुकूल्यत्वात् ॥ AMsa_12.8 ॥ युक्तैः पदव्यञ्जनैर् उद्देशात् प्रमाणाविरोधेन । सहितैर् निर्देशाद् उद्देशाविरोधेन । यानानुलोमनाद् आनुलोमिकैर् यानत्रयाविरोधेन । श्लाक्ष्ण्याद् अनुच्छविकैर् अकष्टशब्दतया । प्रातीत्याद् औपयिकैः प्रतीतार्थतया चार्थोपगमनात् । याथार्हात् प्रतिरूपैर् विनेयानुरूपतया । नैर्याण्यात् प्रदक्षिणैर् निर्वाणाधिकारतया । आनुकूल्यान् निपकस्याङ्गसंभारैः शैक्षस्यार्याष्टाङ्गमार्गानुकूल्यात् । व्यञ्जनसंपच् चैषा विज्ञेया सर्वथाग्रसत्वानां । षष्ट्यङ्गी साचिन्त्या घोषो ऽनन्तस् तु सुगतानां ॥ AMsa_12.9 ॥ षष्ट्यङ्गी साचिन्त्या या गुह्यकाधिपतिनिर्देशे बुद्धस्य षष्ट्याकारा वाग् निर्दिष्टा । पुनर् अपरं शान्तमते तथागतस्य षष्ट्याकारोपेता वाग् निश्चरति स्निग्धा च मृदुका च मनोज्ञा च मनोरमा च शुद्धा चेति विस्तरः । तत्र (##) स्निग्धा सत्वधातुकुशलमूलोपस्तम्भिकत्वात् । मृदुका दुष्ट एव धर्मे सुखसंस्पर्शत्वात् । मनोज्ञा स्वर्थत्वात् । मनोरमा सुव्यञ्जनत्वात् । शुद्धा निरुत्तरलोकोत्तरपृष्ठलब्धत्वात् । विमला सर्वक्लेशानुशयवासनाविसंयुक्तत्वात् । प्रभास्वरा प्रतीतपदव्यञ्जनत्वात् । वल्गुः सर्वतीर्थ्यकुमतिदृष्टिविघातबलगुणयुक्तत्वात् । श्रवणीया प्रतिपत्तिनैर्याणिकत्वात् । अनन्ता सर्वपरप्रवादिभिर् अनाछेद्यत्वात् । कला रञ्जिकत्वात् । विनीता रागादिप्रतिपक्षत्वात् । अकर्कशा शिक्षाप्रज्ञप्तिसुखोपायत्वात् । अपरुषा तद्व्यतिक्रमसंपन्निःसरणोपदेशकत्वात् । सुविनीता यानत्रयनयोपदेशिकत्वात् । कर्णसुखा विक्षेपप्रतिपक्षत्वात् । कायप्रह्लादनकरी समाध्यावाहकत्वात् । चित्ताउद्विल्यकरी विपश्यनाप्रामोद्यावाहफलकत्वात् । हृदयसंतुष्टिकरी संशयच्छेदिकत्वात् । प्रीतिसुखसंजननी मिथ्यानिश्चयापकर्षिकत्वात् । निःपरिदाहा प्रतिपत्तावविप्रतिसारत्वात् । आज्ञेया संपन्नश्रुतमयज्ञानाश्रयत्वात् । विज्ञेया संपन्नचिन्तामयज्ञानाश्रयत्वात् । विष्पष्टा अनाचार्यमुष्टिधर्मविहितत्वात् । प्रेमणीया 'नुप्राप्तस्वक-अर्थानां प्रेमकरत्वात् । अभिनन्दनीया 'ननुप्राप्तस्वकार्थानां स्पृहणीयत्वात् । आज्ञापनीया अचिन्त्यधर्मसम्यग्दर्शिकत्वात् । विज्ञापनीया 'चिन्त्यधर्मसम्यग्देशिकत्वात् । युक्ता प्रमाणाविरुद्धत्वात् । सहिता यथार्हविनेयदेशिकत्वात् । पुनरुक्तदोषजहा अवन्ध्यत्वात् । सिंहस्वरवेगा सर्वतीर्थ्यसंत्रासकत्वात् । नागस्वरशब्दा उदारत्वात् । मेघस्वरघोषा गम्भीरत्वात् । नागेन्द्ररुता आदेयत्वात् । किन्नरसंगीतिघोषा मधुरत्वात् । कलविङ्कस्वररुतरविता 'भीक्ष्णभङ्गरत्वात् । ब्रह्मस्वररुतरविता दूरंगमत्वात् । जीवंजीवकस्वररुतरविता सर्वसिद्धिपूर्वंगमनङ्गलत्वात् । देवेन्द्रमधुरनिर्घोषा अनतिक्रमणीयत्वात् । दुन्दुभिस्वरा सर्वमारप्रत्यर्थिकविजयपूर्वंगमत्वात् । अनुन्नता स्तुत्यसंक्लिष्टत्वात् । अनवनता निन्दाऽसंक्लिष्टत्वात् । सर्वशब्दानुप्रविष्टा सर्वव्याकरणसर्वाकारलक्षणानुप्रविष्टत्वात् । अपशब्दविगता स्मृतिसंप्रमोषे तदनिश्चरणत्वात् । अविकला विनेयकृत्यसर्वकालप्रत्युपस्थितत्वात् । अलीना लाभसत्कारानिश्रितत्वात् । अदीना सावद्यापगतत्वात् । प्रमुदिता अखेदित्वात् । प्रसृता सर्वविद्यास्थानकौशल्यानुगतत्वात् । अखिला सत्वानां तत्सकलार्थसंपादकत्वात् । सरिता प्रबन्धानुपच्छिन्नत्वात् । ललिता विचित्राकारप्रत्युपस्थानत्वात् । सर्वस्वरपूरणी एकस्वरनैकशब्दविज्ञप्तिप्रत्युपस्थापनत्वात् । सर्वसत्वेन्द्रियसंतोषणी एकानेकार्थविज्ञप्तिप्रत्युपस्थानत्वात् । अनिन्दिता यथाप्रतिज्ञत्वात् । अचञ्चला आगमितकालप्रयुक्तत्वात् । अचपला अत्वरमाणविहितत्वात् । सर्वपर्षदनुरविता दूरान्तिकपर्षत्तुल्यश्रवणत्वात् । (##) सर्वाकारवरोपेतो सर्वलौकिकार्थदृष्टान्तधर्मपरिणामिकत्वात् । देशनामाहात्म्ये चत्वारः श्लोकाः । वाचा पदैः सुयुक्तैर् अनुदेशविभागसंशयच्छेदैः । बहुलीकारानुगता ह्य् उद्धटितविपञ्चितज्ञेषु ॥ AMsa_12.10 ॥ आख्याति वाचा । प्रज्ञापयति पदैः सुयुक्तैः । प्रस्थापयति विभाजयति विवृणोति यथाक्रममुद्देशविभागसंशयच्छेदैः । उत्तानीकरोति उत्तानीकरणं बहुलीकारानुगता देशना निश्चयबलाधानर्थं । देशयत्य् उद्घटितज्ञेषु । संप्रकाशयति विपञ्चितज्ञेषु । शुद्धा त्रिमण्डलेन हितेयं देशना हि बुद्धानां । दोषैर् विवर्जिता पुनर् अष्टभिर् एषैव विज्ञेया ॥ AMsa_12.11 ॥ शुद्धा त्रिमण्डलेनेति । येन च देशयति वाचा पदैश् च । यथा चोद्देशादिप्रकारैः । येषु चोद्घटितविपञ्चितज्ञेषु । एषैव च देशना पुनर् अष्टदोषविवर्जिता वेदितव्या यथाक्रमं । कौशीद्यम् अनवबोधो ह्य् अवकाशस्याकृतिर् ह्य् अनीतत्वम् । संदेहस्याच्छेदस् तद्विगमस्यादृढीकरणम् ॥ AMsa_12.12 ॥ ते पुनर् अष्टौ दोषाः कौशीद्यम् अनवसंबोधः अवकाशस्याकरणं अनीतार्थत्वं संदेहस्याच्छेदना तद्विगमस्यादृढीकरणं निश्चयस्येत्य् अर्थः । खेदो ऽथ मत्सरित्वं दोषा ह्य् एते मता कथायां हि । तदभावाद् बुद्धानां निरुत्तरा देशना भवति ॥ AMsa_12.13 ॥ खेदो येनाभीक्ष्णं न देशयेत् । मत्सरित्वं चाकृत्स्नप्रकाशन्ता । अर्थसंपत्तौ श्लोकद्वयं । कल्याणो धर्मो ऽयं हेतुत्वाद् भक्तितुष्टिबुद्धीनां । द्विविधार्थः सुग्राह्यश् चतुर्गुणब्रह्मचर्यवदः ॥ AMsa_12.14 ॥ परैर् असाधारणयोगकेवलं त्रिधातुकक्लेशविहानिपूरकम् । स्वभावशुद्धं मलशुद्धितश् च तच् चतुर्गुणब्रह्मविचर्यम् इष्यते ॥ AMsa_12.15 ॥ (##) चतुर्गुणब्रह्मचर्यसंप्रकाशको धर्मः । आदिमध्यपर्यवसानकल्याणो यथाक्रमं श्रुतचिन्ताभावनाभिर् भक्तितुष्टिबुद्धिहेतुत्वात् । तत्र भक्तिर् अधिमुक्तिः संप्रत्ययः तुष्टिः प्रामोद्यं युक्तिनिध्यानाच् छक्यप्राप्तितां विदित्वा । बुद्धिः समाहितचित्तस्य यथाभूतज्ञानं । द्विविधार्थ इत्यतः स्वर्थः संवृत्तिपरमार्थसत्ययोगात् । सुग्राह्य इत्यतः सुव्यञ्जनः प्रतीतपदव्यञ्जनत्वात् । चतुर्गुणं ब्रह्मचर्यं । केवलं परैर् असाधारणत्वात् परिपूर्णं त्रिधातुक्लेशप्रहाणपरिपूरणात् । परिशुद्धं स्वभावविशुद्धितो ऽनास्रवत्वात् । पर्यवदातं मलविशुद्धितः संतानविशुद्ध्या क्षीणास्रवाणां । अभिसंधिविभागे श्लोकद्वयं । अवतारणसंधिश् च संधिर् लक्षणतो ऽपरः । प्रतिपक्षाभिसंधिश् च संधिः परिणताव् अपि ॥ AMsa_12.16 ॥ श्रावकेषु स्वभावेषु दोषाणां विनये तथा । अभिधानस्य गाम्भीर्ये संधिर् एष चतुर्विधः ॥ AMsa_12.17 ॥ असारे सारमतयो विपर्यासे च सुस्थिताः । क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुक्तमां ॥ AMsa_12.17* || || इति ॥ चतुर्विधो ऽभिसंधिर्देशनायां बुद्धस्य वेदितव्यः । अवतारणाभिसंधिर् लक्षणाभिसंधिः प्रतिपक्षाभिसंधिः परिणामन-अभिसंधिश्च । तत्रावतारणाभिसंधिः श्रावकेषु द्रष्टव्यः । शासनावतारणार्थम् अनुत्त्रासाय रूपाद्यस्तित्वदेशनात् । लक्षणाभिसंधिस् त्रिषु परिकल्पितादिस्व् अभावेषु द्रष्टव्यो निःस्वभावानुत्पन्नादिसर्वधर्मदेशनात् । प्रतिपक्षाभिसंधिर् दोषाणां विनये द्रष्टव्यो यथाष्टावरणप्रतिपक्षाग्रयानसंभाषानुशंसे गाथाद्वयं वक्ष्यति । परिणामनाभिसंधिर् अभिधानगाम्भीर्ये द्रष्टव्यो यथाह । असारे सारतयो विपर्यासेच सुखिताः । क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिम् उत्तमां ॥ इति अयम् अत्राभिसंधिः । असारे सारमतय इत्य् अविक्षेपे येषां सारबुद्धिः प्रधानबुद्धिर्विक्षेपो हि विसारश् चेतसः । विपर्यासे च सुस्थिता इति नित्यसुखशुच्यात्मग्राहविपर्ययेणानित्यादिके विपर्यासे सुस्थिता अपरिहाणितः । क्लेशेन च स संक्लिष्टा इति दीर्घदुष्करव्यायाम् अश्रमेणात्यर्थं परिक्लिष्टाः । अभिप्रायविभागे श्लोकः । समता 'र्थान्तरे ज्ञेयस् तथा कालान्तरे पुनः । पुद्गलस्याशये चैव अभिप्रायश् चतुर्विधः ॥ AMsa_12.18 ॥ (##) चतुर्विधो ऽभिप्रायः । सतताभिप्रायो यद् आह । अहम् एव स तस्मिन् समये विपश्वी सम्यक्संबुद्धो ऽभूवम् इत्य् अविशिष्टधर्मकायत्वात् । अर्थान्तराभिप्रायो यद् आह । निःस्वभावाः सर्वधर्मा अनुत्पन्ना इत्य् एवम् आदि अयथारुतार्थत्वात् कालान्तराभिप्रायो यदाह । ये सुखावत्यां प्राणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति कालान्तरेणेत्य् अभिप्रायः । पुद्गलाशयाभिप्रायो यत् तद् एव कुशलमूलं कस्यचित् प्रशंसते कस्यचिद् विगर्हते ऽल्पमात्रसंतुष्टस्य वैपुल्यसंग्रहात् महायानसूत्रान्तसानुशंसं गाथाद्वयम् उपादायाह । बुद्धे धर्मे ऽवज्ञा कौशीद्यं तुष्टिर् अल्पमात्रेण । रागे माने चरितं कौकृतं चानियतभेदः ॥ AMsa_12.19 ॥ सत्वानाम् आवरणं तत्प्रतिपक्षो ऽग्रयान् असंभाषा । सर्वान्तरायदोषप्रहाणम् एषां ततो भवति ॥ AMsa_12.20 ॥ यो ग्रन्थतो ऽर्थतो वा गाथाद्वयधारणे प्रयुज्येत । स हि दशविधमनुशंसं लभते सत्वोत्तमो धीमान् ॥ AMsa_12.21 ॥ कृत्स्नां च धातुपुष्टिं प्रामोद्यं चोत्तमं मरणकाले । जन्म च यथाभिकामं जातिस्मरतां च सर्वत्र ॥ AMsa_12.22 ॥ बुद्धैश् च समवधानं तेभ्यः श्रवणं तथाग्रयान् अस्य । अधिमुक्तिं सह बुद्ध्या द्वयमुखताम् आशुबोधिं च ॥ AMsa_12.23 ॥ बुद्धे धर्मे ऽवज्ञेति पञ्च गाथाः । तत्रानियतभेदो बोधिसत्वानाम् अनियतानां महायानद्भेदः । अग्रयान् असंभाषा या महायानदेशना । बुद्धे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा । अहम् एव स तेन कालेन विपश्वी सम्यक्संबुद्धो ऽभूवम् इति । धर्मे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा । इयतो गंगानदीवालिकासमानबुद्धान् पर्युपास्य महायाने ऽवबोध उत्पद्यत इति । कौशीद्यावरणस्य प्रतिपक्षसंभाषा । ये सुखावत्यां प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति । विमलचन्द्रप्रभस्य च तथागतस्य नामधेयग्रहणमात्रेण नियतो भवत्य् उनत्तरायां सम्यक्संबोधाव् इति । अल्पमात्रसंतुष्ट्यावरस्य प्रतिपक्षसंभाषा । यत्र भगवान् क्वचिद् दानादि विवर्णयति अन्यत्र वर्णितवान् । रागचरितस्य चावरणस्य प्रतिपक्षसंभाषा । यत्र भगवान् बुद्धक्षेत्रविभूतिं वर्णयति । मानचरितस्यावरणस्य प्रतिपक्षसंभाषा । यत्र भगवान् कस्यचिद् बुद्धस्याधिकां संपत्तिं वर्णयति । कौकृत्यावरणस्य (##) प्रतिपक्षसंभाषा । ये बुद्धबोधिसत्वेष्व् अकारं करिष्यन्ति ते सर्वे स्वर्गोपगा भविष्यन्तीति । अनियतभेदस्यावरणस्य प्रतिपक्षसंभाषा । महाश्रावकाणां बुद्धत्वे व्याकरणदेशना एकयानदेशना च । कृत्स्नधातुपुष्टिः सर्वमहायानाधिष्ठानाय धातुपुष्टिस् तदावरणविगमात् सर्वत्र महायाने ऽधिमुक्तिलाभतः । द्वयमुखता समाधिमुखता धारणीमुखता च । दृष्टे धर्मे द्विविधो ऽनुशंसः सांपरायिके ऽष्टविधः क्रमेणोत्तराउत्तरविशेषलाभाद् वेदितव्यः । देशनानुशंसे श्लोकः । इति सुगतिरखेदवान् कृपालुः प्रथितयशाः सुविधिज्ञताम् उपेतः । भवति सुकथिको हि बोधिसत्वस् तपति जने कथितैर् यथैव सूर्यः ॥ AMsa_12.24 ॥ पञ्चभिः कारणैः सुकथिकत्वं । सूर्यवत् प्रतपनं चानुशंसः । लोकावर्जनतो बहुमतत्वात् । पञ्च कारणानि सुकथिकत्वस्य येनाविपरीतं दर्शयति अभीक्ष्णं निरामिषचित्त आदेयवाक्यविनेयानुरूपं च । महायानसूत्रालंकारे देशनाधिकारो द्वादशः CHAPITRE XIII त्रयोदशो ऽधिकारः प्रतिपत्तिविभागे षट् श्लोकाः । द्वेधा नैरात्म्यम् आज्ञाय धीमान् पुद्गलधर्मयोः । द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्येत त्रयेण हि ॥ AMsa_13.1 ॥ यथार्थम् आज्ञाय धर्ममाज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नो ऽनुधर्मचारी तत्संदर्शयति । तत्र द्विधा पुद्गलधर्मनैरात्म्यज्ञानं ग्राह्यग्राहकाभावतः । द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्यं त्रयं । अभावे च शून्यतासमाधिः परिकल्पितस्य स्वभावस्य । भावे चाप्रणिहितानिमित्तौ परतन्त्रनिष्पन्नयोः स्वभावयोः । (##) एतत् समाधित्रयं लौकिकं न मिथ्यात्वं लोकोत्तरज्ञानावाहनात् । न सम्यक्त्वम् अलोकोत्तरत्वात् । अर्थज्ञः सर्वधर्माणां वेत्ति कोलसमानतां । श्रुततुष्टिप्रहाणाय धर्मज्ञस् तेन कथ्यते ॥ AMsa_13.2 ॥ एवम् अर्थज्ञः सर्वधर्माणां सूत्रादीनां कोलोपमतां जानाति । श्रुतमात्रसंतुष्टिप्रहाणाय तेन धर्मज्ञो भवति । पार्थग्जनेन ज्ञानेन प्रतिविध्य द्वयं तथा । तज्ज्ञानपरिनिष्पत्ताव् अनुधर्मं प्रपद्यते ॥ AMsa_13.3 ॥ एतेन द्विविधेन पार्थग्जनेनार्थधर्मज्ञानेन द्वयं नैरात्म्यभावं प्रतिविध्य यथाक्रमं तस्य ज्ञानस्य परिनिष्पत्त्यर्थं प्रतिपद्यते । एवम् अनुधर्मं प्रतिपद्यते । ततो ज्ञानं स लभते लोकोत्तरमनुत्तरं । आदिभूमौ समं सर्वैर् बोधिसत्वैस् तदात्मभिः ॥ AMsa_13.4 ॥ ततो ज्ञानं स लभते लोकोत्तरमनुत्तरम् इति । विशिष्टतरयानाभावात् । आदिभूमौ प्रमुदितायां भूमौ समं सर्वैर् बोधिसत्वैस् तदात्मभिर् इति तद्भूमिकैर् एवं सामीचीप्रतिपन्नो भवति तद्भूमिकबोधिसत्वसमतया । कृत्वा दर्शनज्ञेयानां हेयानां क्लेशानां सर्वसंक्षयम् । ज्ञेयावरणज्ञानाय हानाय भवनायां प्रयुज्यते ॥ AMsa_13.5 ॥ श्लोको गतार्थः । व्यवस्थानाविकल्पेन ज्ञानेन सहचारिणा । अनुधर्मं चरत्य् एवं परिशिष्टासु भूमिषु ॥ AMsa_13.6 ॥ शेषेणानुधर्मचारित्वं दर्शयति । व्यवस्थानाविकल्पेनाति भूमिव्यवस्थानज्ञानेनाविकल्पेन (##) च । सहचारिणेत्य् अनुसंबद्धचारिणा अन्योन्यनैरन्तर्येण । एतेन श्लोकद्वयेनानुधर्मचारित्वं दर्शितं । प्रतिपत्ताव् अप्रमादक्रियायां चत्वारः श्लोकाः । सुलाभो ऽथ स्वधिष्ठानः सुभूमिः सुसहायकः । सुयोगो गुणवान् देशो यत्र धीमान् प्रपद्यते ॥ AMsa_13.7 ॥ चतुर्भिश् चक्रैर् अप्रमादक्रियां दर्शयति प्रतिरूपदेशवासादिभिः । तत्रानेन श्लोकेन प्रतिरूपदेशवासं दर्शयति । सुलाभश् चीवरपिण्डपातादीनां जीवितपरिष्काराणाम् अकृच्छेन लाभात् । स्वधिष्ठानो दुर्जनैर् दस्युप्रभृतिभिर् अनधिष्ठितत्वात् । सुभूमिर् आरोग्यभूमित्वात् । सुसहायकः सभागशीलदृष्टिसहायकत्वात् । सुयोगो दिवाल्पाकीर्णाभिलापकत्वात् रात्रौ चाल्पशब्दादिकत्वात् । बहुश्रुतो दृष्टसत्यो वाग्मी समनुकम्पकः । अखिन्नो बोधिसत्वश् च ज्ञेयः सत्पुरूषो महान् ॥ AMsa_13.8 ॥ अनेन द्वितीयेन सत्पुरुषं दर्शयति । आगमाधिगमवाक्करणनिरामिषचित्ताकिलासित्वगुणयोगात् । स्वालम्बना सुसंभारा सुसंस्तब्धा सुभावनैव देशिता । सुनिर्याणप्रयोगा चात्मसम्यक्प्रधानता ॥ AMsa_13.9 ॥ अनेन तृतीयेन योनिशोमनस्कारसंगृहीतामात्मनः सम्यक्प्रणिधानतां दर्शयति । सद्धर्मालम्बनतया सुसंभृतसंभारतया शमथादिनिमित्तानां कालेन कालं भावनातया अल्पमात्रासंतुष्टितया सत्युत्तरकरणीये सातत्यसत्कृत्यप्रयोगतया च । रतेः क्षणोपपत्तेश् च आरोग्यस्यापि कारणं । समाधेर् विचयस्यापि पूर्वे हि कृतपुण्यता ॥ AMsa_13.10 ॥ अनेन चतुर्थेन पूर्वकृतपुण्यतां पञ्चविधेन हेतुत्वेन दर्शयति । रतिहेतुत्वेन यतः प्रतिरूपदशवासे ऽभिरमते । क्षणौपपत्तिहेतुत्वेन यतः सत्पुरुषायाश्रयं (##) लभते । आरोग्यसमाधिप्रज्ञाहेतुत्वेन च यत आत्मनः सम्यक्प्रणिधानं संपद्यते । क्लेशत एव क्लेशनिःसरणे श्लोकास् त्रयः । धर्मधातुविनिर्मुक्तो यस्माद् धर्मो न विद्यते । तस्माद् रागादयस् तेषां बुद्धैर् निःसरणं मताः ॥ AMsa_13.11 ॥ यद् उक्तं भगवता । नाहम् अन्यत्र रागाद् रागस्य निःसरणं वदाम्य् एवं द्वेषान् मोहाद् इति । तत्राभिसंधिं दर्शयति । यस्माद् धर्मधातुविनिर्मुक्तो धर्मो नास्ति धर्मताव्यतिरेकेण धर्माभावात् । तस्माद् रागादिधर्मतापि रागाद्याख्यां लभते स च निःसरणं रागादीनाम् इत्य् एवं तत्राभिसंधिर् वेदितव्यः । धर्मधातुविनिर्मुक्तो यस्माद् धर्मो न विद्यते । तस्मात् संक्लेशनिर्देशे स संविद् धीमतां मतः ॥ AMsa_13.12 ॥ यद् उक्तं । अविद्या च बोधिश् चैकम् इति । तत्रापि सक्लेशनिर्देशे स एवाभिसंधिः । अविद्या बोधिधर्मता स्यात् तद् उपचारात् । यतस् तान् एव रागादीन् योनिशः प्रतिपद्यते । ततो विमुच्यते तेभ्यस् तेनैषां निःसृतिस् ततः ॥ AMsa_13.13 ॥ तान् एव रागादीन् योनिशः प्रतिपद्यमानस् तेभ्यो विमुच्यते तस्मात् परिज्ञातास् त एव तेषां निःसरणं भवतीत्य् अयम् अत्राभिसंधिः । श्रावकप्रत्येकबुद्धमनसिकारपरिवर्जने श्लोकद्वयं । न खलु जिनसुतानां बाधकं दुःखमुग्रं नरकभवनवासैः सत्वहेतोः कथंचित् । शमभवगुणदोषप्रेरिता हीनयाने विविधशुभविकल्पा बाधका धीमतां तु ॥ AMsa_13.14 ॥ न खलु नरकवासो धीमतां सर्वकालं विमलविपुलबोधेरन्तरायं करोति । स्वहितपरमशीतस् त्वन्ययाने विकल्पः परमसुखविहारे ऽप्यन्तरायं करोति ॥ AMsa_13.15 ॥ (##) अनयोः श्लोकयोर् एकस्य द्वितीयः साधकः । उभौ गतार्थो । निःस्वभावताप्रकृतिपरिशुद्धित्रासप्रतिषेधे चत्वारः श्लोकाः । धर्माभावोपलब्धिश् च निःसंक्लेशविशुद्धिता । मायादिसदृशी ज्ञेया आकाशसदृशी तथा ॥ AMsa_13.16 ॥ यथैव चित्रे विधिवद्विचित्रिते नतोन्नतं नस्ति च दृश्यते ऽथ च । अभूतकल्पे ऽपि तथैव सर्वथा द्वयं सदा नस्ति च दृश्यते ऽथे च ॥ AMsa_13.17 ॥ यथैव तोये लुतिटिते प्रसादिते न जायते सा पुनर् अच्छतान्यतः । मलापकर्षस् तु स तत्र केवलः स्वचित्तशुद्धौ विधिर् एष एव हि ॥ AMsa_13.18 ॥ मतं च चित्तं प्रकृतिप्रभास्वरं सदा तदागन्तुकदोषदूषितं । न धर्मताचित्तमृते ऽन्यचेतसः प्रभास्वरत्वं प्रकृतौ विधीयते ॥ AMsa_13.19 ॥ धर्माभावश् च धर्मोपलब्धिश् चेति त्रासस्थानं निःसंक्लेशता च धर्मधातोः प्रकृत्या विशुद्धता च पश्चाद् इति त्रासस्थानं बालानां । तद्यथाक्रमं मायादिसादृश्येनाकाशसादृश्येन च प्रसाधयंस् ततस् त्रासं प्रतिषेधयति । तथा चित्रे नतोन्नतसादृश्येन लुतितप्रसादिततोयसादृश्येन च यथाक्रमं । चतुर्थेन श्लोकेन तोयसाधर्म्यं चित्ते प्रतिपादयति । यथा तोयं प्रकृत्या प्रसन्नम् आगन्तुकेन तु कालुष्येण लुतितं भवत्य् एवं चित्तं प्रकृत्या प्रभास्वरं मतम् आगन्तुकैस् तु दोषैर् दूषितम् इति । न च धर्मताचित्ताद् ऋते ऽन्यस्य चेतसः परतन्त्रलक्षणस्य प्रकृतिप्रभास्वरत्वं विधीयते । तस्माच् चित्ततथतैवात्र चित्तं वेदितव्यं । रागजापत्तिप्रतिषेधे चत्वारः श्लोकाः । बोधिसत्वस्य सत्वेषु प्रेम मज्जगतं महत् । यथैकपुत्रके तस्मात् सदा हितकरं मतम् ॥ AMsa_13.20 ॥ सत्वेषु हितकारित्वान् नैत्य् आपत्तिं स रागजां । द्वेषो विरुद्यते त्वस्य सर्वसत्वेषु सत्पथा ॥ AMsa_13.21 ॥ यथा कपोती स्वसुतातिवत्सला स्वभावकांस् तान् उपगुह्य तिष्ठति । तथाविधायं प्रतिघो विरुध्यते सुतेषु तद्वत् सकृपे ऽपि देहिषु ॥ AMsa_13.22 ॥ मैत्री यतः प्रतिघचित्तम् अतो विरुद्धं शान्तिर् यतो व्यसनचित्तम् अतो विरुद्धं । (##) अर्थो यतो निकृतिचित्तम् अतो विरुद्धं ल्हादो यतः प्रतिभयं न च ततो विरुद्धं ॥ AMsa_13.23 ॥ यत् सत्वेषु बोधिसत्वस्य प्रेम सो ऽच रागो ऽभिप्रेतस् तत्कृताम् आपत्तिं तेषां प्रतिषेधयति । सत्वहितक्रियाहेतुत्वात् । कपोतीम् उदाहरति तद्बहुरागत्वात् अपत्यस्नेहाधिमात्रतया सकृपे बोधिसत्वे देहिषु सत्वेषु प्रतिघो विरुध्यते । बोधिसत्वानां सत्वेषु मैत्री भवति व्यसनशान्तिः अर्थदानं ह्लादश् च प्रीत्युत्पादात् । यत इमे मैत्र्यादयस् तत एव प्रतिघचित्तं विरुद्धं । तत्पूर्वकाणि च व्यसनचित्तादीनि । प्रतिपत्तिभेदे पञ्च श्लोकाः । यथातुरः सुभैषज्ये संसारे प्रतिपद्यते । आतुरे च यथा वैद्यः सत्वेषु प्रतिपद्यते ॥ AMsa_13.24 ॥ अनिष्पन्ने यथा चेटे स्वात्मनि प्रतिपद्यते । वणिग्यथा पुनः पुण्ये कामेषु प्रतिपद्यते ॥ AMsa_13.25 ॥ यथैव रजको वस्त्रे कर्मणे प्रतिपद्यते । पिता यथा सुते बाले सत्वाहेठे प्रपद्यते ॥ AMsa_13.26 ॥ अग्न्यर्थी वाधरारण्यां सातत्ये प्रतिपद्यते । वैश्वासिको वानिष्पन्ने अधिचित्ते प्रपद्यते ॥ AMsa_13.27 ॥ मायाकार इव ज्ञेये प्रज्ञया प्रतिपद्यते । प्रतिपत्तिर्यथा यस्मिन् बोधिसत्वस्य सा मता ॥ AMsa_13.28 ॥ यथा यस्मिन् प्रतिपद्यते तद् अभिद्योतयति । यथेति सुभैषज्यादिष्व् इवातुरादयः । यत्रेति संसारादिषु प्रतिसंख्याय संसारनिषेवणात् । कारुण्येन क्लेशातुरसत्वापरित्यागात् । स्वप्रणिहितत्वचित्तकरणात् । दानादिपारमिताभिश् च यथाक्रमं भोगवृद्धिनयनात् । कायादिकर्मपरिशोधनात् । सत्वापकाराकोपात् । कुशलभावनानिरन्तराभियोगात् । समाध्यनास्वादनात् । ज्ञेयाविपर्यासाच् च । प्रतिपत्तित्रिमण्डलपरिशुद्धौ श्लोकः । इति सततम् उदारयुक्तवीर्यो द्वयपरिपाचनशोधने सुयुक्तः । परमविमलनिर्विकल्पबुद्ध्या व्रजति स सिद्धिम् अनुत्तमां क्रमेण ॥ AMsa_13.29 ॥ (##) इति निर्विकल्पेन धर्मनैरात्म्यज्ञानेन प्रतिपत्तुः प्रतिपत्तव्यस्य प्रतिपत्तेश् चाविकल्पना त्रिमण्डलपरिशुद्धिर् वेदितव्या । द्वयपरिपाचनशोधनेषु युक्त इति सत्वानाम् आत्मनश् च । महायानसूत्रालंकारे प्रतिपत्त्यधिकारस् त्रयोदशः CHAPITRE XIV चतुर्दशो ऽधिकारः अववादानुशासनीविभागे श्लोका एकपञ्चाशत् । कल्पासंख्येयनिर्यातो ह्य् अधिमुक्तिं विवर्धयन् । संपूर्णः कुशलैर् धर्मैः सागरो वारिभिर्यथा ॥ AMsa_14.1 ॥ अधिमुक्तिं विवर्धयन्न् इत्य् अधिमात्रावस्थानयनात् । शेषं गतार्थः । तथा संभृतसंभारो ह्य् आदिशुद्धौ जिनात्मजः । सुविज्ञः कल्पचित्तश् च भावनायां प्रयुज्यते ॥ AMsa_14.2 ॥ आदिशुद्धो बोधिसत्वसंवरपरिशोधनान् महायाने दृष्टिऋज्जुकरणाच् चाविपरीतार्थग्रहणतः । सुविज्ञो बहुश्रुतत्वात् । कल्पचित्तो विनिवरणत्वात् । धर्मस्रोतसि बुद्धेभ्यो ऽववादं लभते तदा । विपुलं शमथज्ञानवैपुल्यगमनाय हि ॥ AMsa_14.3 ॥ श्लोको गतार्थः । ततः सूत्रादिके धर्मे सो ऽद्वयार्थविभावके । सूत्रादिनाम्नि बन्धीयाच् चित्तं प्रथमतो यतिः ॥ AMsa_14.4 ॥ ततः पदप्रभेदेषु विचरेद् अनुपूर्वशः । विचारयेत् तदर्थांश् च प्रत्यात्मयोनिशश् च सः ॥ AMsa_14.5 ॥ अवधृत्य च तान् अर्थान् धर्मे संकलयेत् पुनः । ततः कुर्यात् समाशस्तिं तदर्थाधिगमाय सः ॥ AMsa_14.6 ॥ (##) सूत्रगेयादिके धर्मे यत्सूत्रादिनाम दशभूमिकम् इत्य् एवमादि तत्र चित्तं प्रथमतो बध्नीयात् । एभिस् त्रिभिः श्लोकैः षट् चित्तान्य् उपदिष्टानि । मूलचित्तम् अनुचरचित्तं विचारणाचित्तम् अवधारणाचित्तं संकलनचित्तम् आशास्तिचित्तं च । तत्र मूलचित्तं यत्सूत्रादीनां धर्माणां नामालम्बनं । अववादं श्रुत्वा स्वयं वा कल्पयित्वा । तद्यथा 'नित्यं दुःखं शून्यम् अनात्म्यं च योनिशो न चेत्य् आदि । अनुचरचित्तं येन सूत्रादीनां नामत आलम्बितानां पदप्रभेदम् अनुगच्छति । विचारणाचित्तं येनार्थं व्यञ्जनं च विचारयति । तत्रार्थं चतुर्भिर् आकारैर् विचारयति गणनया तुलनया मीमांसया प्रत्यवेक्षणया च । तत्र गणना संग्रहणं तद्यथा रूपं दशायतनान्य् एकस्य च प्रदेशो वेदना षड् वेदनाकाया इत्य् एवम् आदि । तुलना संख्यावतो धर्मस्य शमलक्षग्रहणम् अनाध्यारोपान् अपवादतः । मीमांसा प्रमाणपरीक्षा । प्रत्यवेक्षणा । गणिततुलितमीमांसितस्यार्थस्यावलोकनं । व्यञ्जनं द्वाभ्याम् आकाराभ्यां विचारयति । सार्थतथा च समस्तानां व्यञ्जनानां निरर्थतया च व्यस्तानां । अवधारणाचित्तं येन यथानुचरितं विचारितं वा तन्निमित्तम् अवधारयति । संकलनचित्तं तद्यथा विचारितम् अर्थं मूलचित्ते संक्षिप्य परिपिण्डिताकारं वर्तते । आशास्तिचित्तं यदर्थं प्रयुक्तो भवति समा तत्परिपूर्यर्थं वा श्रामण्यफलार्थं वा भूमिप्रवेशार्थं वा विशेषगमनार्थं वा तच्छन्दसहगतं वर्तते । चित्तम् एव ह्य् आलम्बनप्रतिभासं वर्तते न चित्ताद् अन्यद् आलम्बनम् अस्तीति जानतो वा चित्तमात्रम् अजानतो वा चित्तम् एवालम्बनं नान्यत् । इति षड्विधं चित्तम् आलम्बनं व्यवस्थाप्यते । एषेत प्रत्यवेक्षेत मनोजल्पैः प्रबन्धतः । निर्जल्पैकरसैश् चापि मनस्कारैर् विचारयेत् ॥ AMsa_14.7 ॥ ज्ञेयः शमथमार्गो ऽस्य धर्मनाम च पिण्डितं । ज्ञेयो विपश्यनामार्गस् तदर्थानां विचारणा ॥ AMsa_14.8 ॥ युगनद्धश् च विज्ञेयो मार्गस् तत्पिण्डितं पुनः । लीनं चित्तस्य गृह्णीयाद् उद्धतं शमयेत् पुनः ॥ AMsa_14.9 ॥ शमप्राप्तम् उपेक्षेत तस्मिन्न् आलम्बने पुनः । सातत्येनाथ सत्कृत्य सर्वस्मिन् योजयेत् पुनः ॥ AMsa_14.10 ॥ एभिश् चतुर्भिः श्लोकैर् एकादश मनस्कारा उपदिष्टाः । सवितर्कः सविचारः । अवितर्को विचारमात्रः । अवितर्को ऽविचारः । शमथमनस्कारः । विपश्यनामनस्कारः । (##) युगनद्धमनस्कारः । शमथनिमित्तमनस्कारः । उपेक्षानिमित्तमनस्कारः । सातत्यमनस्कारः । सत्कृत्यमनस्कारश् च । निबध्यालम्बने चित्तं तत्प्रवेधं न विक्षिपेत् । अवगम्याशु विक्षेपं तस्मिन् प्रतिहरेत् पुनः ॥ AMsa_14.11 ॥ प्रत्यात्मं संक्षिपेच् चित्तम् उपर्य् उपरि बुद्धिमान् । ततश् च रमयेच् चित्तं समाधौ गुणदर्शनात् ॥ AMsa_14.12 ॥ अरतिं शमयेत् तस्मिन् विक्षेपदोषदर्शनात् । अभिध्या दौर्मनस्यादीन् व्युत्थितान् शमयेत् तथा ॥ AMsa_14.13 ॥ ततश् च साभिसंस्कारां चित्ते स्वरसवाहितां । लभेतानभिसंस्कारान्रां तदभ्यासात् पुनर् यतिः ॥ AMsa_14.14 ॥ एभिश् चतुर्भिः श्लोकैर् नवाकारया चित्तस्थित्या स्थित्युपाय उपदिष्टः । चित्तं स्थापयति संस्थापयति अवस्थापयति उपस्थापयति दमयति शमयति व्युपशमयत्य् एकोतीकरोति चित्तं समादधातीति नवाकाराः । ततः स तनुकां लब्ध्वा प्रश्रब्धिं कायचेतसोः । विज्ञेयः समनस्कारः पुनस् तान्स् तां स विवर्धयन् ॥ AMsa_14.15 ॥ वृद्धिदूरंगमत्वेन मौली स लभते स्थितिं । तां शोधयन्न् अभिज्ञार्थम् एति कर्मण्यतां परां ॥ AMsa_14.16 ॥ ध्याने ऽभिज्ञाभिनिर्हाराल् लोकधातून् स गच्छति । पूजार्थम् अप्रमेयाणां बुद्धायां श्रवणाय च ॥ AMsa_14.17 ॥ अप्रमेयान् उपास्यासौ बुद्धान् कल्पैर् अमेयगैः । कर्मण्यतां पराम् एति चेतसस् तदुपासनात् ॥ AMsa_14.18 ॥ एति कर्मण्यतां परां ध्याने इति संबन्धनीयं । कल्पैर् अमेयगैर् इत्य् अप्रमेयसंख्यागतैः । शेषम् एषां श्लोकानां गतार्थं । ततो ऽनुशंसान् लभते पञ्च शुद्धैः स पूर्वगान् । विशुद्धिभाजनत्वं च ततो याति निरुत्तरं ॥ AMsa_14.19 ॥ कृत्स्नादौ स्वल्पदौष्ठुल्य कायो हि द्रवते ऽस्य प्रतिक्षणं । आपूर्यते च प्रश्रब्ध्या कायचित्तं समन्ततः ॥ AMsa_14.20 ॥ अपरिच्छिन्नम् आभासं धर्माणां वेत्ति सर्वतः । अकल्पितानि संशुद्धौ निमित्तानि प्रपश्यति ॥ AMsa_14.21 ॥ प्रपूरौ च विशुद्धौ च धर्मकायस्य सर्वथा । करोति सततं धीमान् एवं हेतुपरिग्रहं ॥ AMsa_14.22 ॥ (##) ततः शुद्धेः पूर्वंगमान् पञ्चानुशंसान् लभते । शुद्धेर् इति शुद्ध्याशयभूमेः । तेषां च लाभाद्विशुद्धिभाजनत्वं प्राप्नोति । निरुत्तरं यानानन्तर्यात् । प्रपूरौ च विशुद्धौ च धर्मकायस्येति दशम्यां भूमौ परिपूरि र्बुद्धभूमौ विशुद्धिः । एतेषां पञ्चानाम् अनुशंसानां त्रयः शमथपक्षा द्वौ विपश्यनापक्षौ वेदितव्यौ । अतो यावल् लौकिकः समुदागमः । ततश् चासौ तथाभूतो बोधिसत्वः समाहितः । मनोजल्पाद् विनिर्मुक्तान् सर्वार्थान् न प्रपश्यति ॥ AMsa_14.23 ॥ धर्मलोकस्य वृद्ध्यर्थं वीर्यम् आरभते दृढं । धर्मालोकविवृध्द्या च चित्तमात्रे ऽवतिष्ठते ॥ AMsa_14.24 ॥ सर्वार्थप्रतिभासत्वं ततश् चित्ते प्रपश्यति । प्रहीनो ग्राह्यनिविक्षेपस् तदा तस्य भवत्य् असौ ॥ AMsa_14.25 ॥ ततो ग्राहकविक्षेपः केवलो ऽस्यावशिष्यते । आनन्तर्यसमाधिं च स्पृशत्य् आशु तदा पुनः ॥ AMsa_14.26 ॥ अत ऊर्ध्वं निर्वेधभागीयानि । तथाभूतो बोधिसत्वः समाहितचित्तो मनोजल्पाद् विनिर्मुक्तान् सर्वधर्मान् न पश्यति स्वलक्षणसामान्यलक्षणाख्यान् मनोजल्पमात्रम् एव ख्याति । सास्योष्मगतावस्था । अयं स आलोको यम् अधिकृत्योक्तं क्षारनद्याम् । आलोक इति धर्मनिध्यानक्षान्तेर् एतद् अधिवचनम् इति । स तस्यैव धर्मालोकस्य विवृद्ध्यर्थम् आस्थितक्रियया दृढं वीर्यम् आरभते । सास्य मूर्धावस्था धर्मालोकविवृद्ध्या च चित्तमात्रे ऽवतिष्ठते । चित्तम् एतद् इति प्रतिवेधात् । ततश् चित्त एव सर्वार्थप्रतिभासत्वं पश्यति । न चित्ताद् अन्यम् अर्थं । तदा चास्य ग्राह्यविक्षेपः प्रहीनो भवति । ग्राहकविक्षेपः केवलो ऽवशिष्यते । सास्य क्षान्त्यवस्था । तदा च क्षिप्रम् आनन्तर्यसमाधिं स्पृशति । सास्य लौकिकाग्रधर्मावस्था । केन कारणेन स आनन्तर्य उच्यते । यतो ग्राहकविक्षेपो हीयते तदनन्तरं । ज्ञेयान्य् उष्मगतादीनि एतानि हि यथाक्रमं ॥ AMsa_14.27 ॥ इत्य् एतान्य् उष्मगतादीनि निर्वेधभागीयानि । द्वयग्राहविसंयुक्तं लोकोत्तरम् अनुत्तरं । निर्विकल्पं मलापेतं ज्ञानं स लभते पुनः ॥ AMsa_14.28 ॥ (##) अतः परेण दर्शनमार्गावस्था । द्वयग्राहविसंयुक्तं ग्राह्यग्राहग्राहकग्राहविसंयोगात् । अनुत्तरं यानानन्तर्येण । निर्विकल्पं ग्राह्यग्राहकविकल्पविसंयोगात् । मलापेतं दर्शनज्ञेयक्लेशप्रहाणात् । एतेन विरजो विगतमलम् इत्य् उक्तं भवति । सास्याश्रयपरावृत्तिः प्रथमा भूमिर् इष्यते । अमेयैश् चास्य सा कल्पैः सुविशुद्धिं निगच्छति ॥ AMsa_14.29 ॥ श्लोको गतार्थः । धर्मधातोश् च समतां प्रतिविध्य पुनस् तदा । सर्वसत्वेषु लभते सदात्मसमचित्ततां ॥ AMsa_14.30 ॥ निरात्मतायां दुःखार्थे कृत्ये निःप्रतिकर्मणि । सत्वेषु समचित्तो ऽसौ यथान्ये ऽपि जिनात्मजाः ॥ AMsa_14.31 ॥ धर्मनैरात्म्येन च धर्मसमतां प्रतिविध्य सर्वसत्वेषु सदा आत्मसमचित्ततां प्रतिलभते । पञ्चविधया समतया । नैरात्म्यसमतया दुःखसमतया स्वपरसंतानेषु नैरात्म्यदुःखतयोर् अविशेषात् । कृत्यसमतया स्वपरदुःखप्रहाणकामतासामान्यात् । निष्प्रतिकारसमतया । आत्मन इव परतः प्रतिकारानभिनन्दनात् । तदन्यबोधिसत्वसमतया च यथा तैर् अभिसमितं तथाभिसमयात् । त्रैधातुकात्मसंस्कारानभूतपरिकल्पतः । ज्ञानेन सुविशुद्धेन अद्वयार्थेन पश्यति ॥ AMsa_14.32 ॥ स त्रैधातुकात्मसंस्कारान् अभूतपरिकल्पनामात्रान् पश्यति । सुविशुद्धेन ज्ञानेन लोकोत्तरत्वात् । तदभावस्य भावं च विमुक्तं दृष्टिहायिभिः । लब्ध्वा दर्शनमार्गो हि तदा तेन निरूच्यते ॥ AMsa_14.33 ॥ तस्य ग्राह्यग्राहकाभावस्य भावं धर्मधातून् दर्शनप्रहातव्यैः क्लेशैर् विमुक्तं पश्यति । अभावशून्यतां ज्ञात्वा तथा भावस्य शून्यतां । प्रकृत्या शून्यतां ज्ञात्वा शून्यज्ञ इति कथ्यते ॥ AMsa_14.34 ॥ (##) स च बोधिसत्वः शून्यज्ञ इत्य् उच्यते । त्रिविधिशून्यताज्ञानात् । अभावशून्यता परिकल्पितः स्वभावः स्वेन लक्षणेनाभावात् । तथा भावस्य शून्यता परतन्त्रस्य स हि न तथाभावो यथा कल्प्यते स्वेन लक्षणेन भावः । प्रकृतिशून्यता परिनिष्पन्नः स्वभावः शून्यतास्वभावत्वात् । अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः । अभूतपरिकल्पश् च तदप्रणिहितस्य हि ॥ AMsa_14.35 ॥ अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः । अभूतपरिकल्पस् तदप्रणिधानस्य पदम् आलम्बनम् इत्य् अर्थः । तेन दर्शनमार्गेण सह लाभः सदा मतः । सर्वेषां बोधिपक्षाणां विचित्राणां जिनात्मजे ॥ AMsa_14.36 ॥ तेन दर्शनमार्गेण सह बोधिसत्वस्य सर्वेषां बोधिपक्षाणां धर्माणां लाभो वेदितव्यः स्मृत्युपस्थानादीनां । संस्कारमात्रं जगद् एत्य बुद्ध्या निरात्मकं दुःखिविरूढिमात्रं । विहाय यानर्थमयात्मदृष्टिः महात्मदृष्टिं श्रयते महार्थां ॥ AMsa_14.37 ॥ विनात्मदृष्ट्या य इहात्मदृष्टिर् विनापि दुःखेन सुदुःखितश् च । सर्वार्थकर्ता न च कारकाङ्क्षी यथात्मनः स्वात्महितानि कृत्वा ॥ AMsa_14.38 ॥ यो मुक्तचित्तः परया विमुक्त्या बद्धश् च गाढायतबन्धनेन । दुःखस्य पर्यन्तम् अपश्यमानः प्रयुज्यते चैव करोति चैव ॥ AMsa_14.39 ॥ स्वं दुःखम् उद्वोढुम् इहासमर्थो लोकः कुतः पिण्डितम् अन्यदुःखं । जन्मैकम् आलोकयते गतं त्वचिन्तो विपर्ययात् तस्य तु बोधिसत्वः ॥ AMsa_14.40 ॥ यत्प्रेम या वत्सलता प्रयोगः सत्वेष्व् अखेदश् च जिनात्मजानां । आश्चर्यम् एतत् परमं भवेषु न चैव सत्वात्मसमान् अभावात् ॥ AMsa_14.41 ॥ एभिः पञ्चभिः श्लोकैर् दर्शनमार्गलाभिनो बोधिसत्वस्य माहात्म्योद्भावनं । अनर्थमयात्मदृष्टिर् या क्लिष्टा सत्कायदृष्टिः । महात्मदृष्टिर् इति महार्था या सर्वसत्वेष्व् आत्मसमचित्तलाभात्मदृष्टिः । सा हि सर्वसत्वार्थक्रियाहेतुत्वात् महार्था । विनात्मदृष्ट्या अनर्थमय्यात्मदृष्टिर् महार्था या विनापि दुःखेन स्वसंतानजेन सुदुःखिता सर्वसत्वसंतानजेन । यो विमुक्तचित्तो दर्शनप्रहातव्येभ्यः परया विमुक्त्यानुत्तरेण यानेन । बद्धश् च गाढायतबन्धनेन सर्वसत्वसांन्तानिंकेन (##) दुःखस्य पर्यन्तं न पश्यति स्वधातोर् अनन्तत्वाद् आकाशवत् प्रयुज्यते च दुःखस्यान्तक्रियायै सत्वानां करोति चैव ताम् अप्रमेयाणां सत्वानां । विपर्ययात् तस्य तु बोधिसत्वः स हि संपिण्डितसर्वसत्वदुःखं यावल् लोकगतम् उद्वोढुं समर्थः । या सत्वेषु बोधिसत्वस्य प्रियता या च हितसुखैषिता यश् च तदर्थं प्रयोगो यश् चित्तप्रयुक्तस्याखेद एतत् सर्वम् आश्चर्यं परमं लोकेषु । न चैवाश्चर्यं सत्वानाम् आत्मसमानत्वात् । ततो ऽसौ भावनामार्गे परिशिष्टासु भूमिषु । ज्ञानस्य द्विविधस्येह भावनायै प्रयुज्यते ॥ AMsa_14.42 ॥ निविर्कल्पं च तज्ज्ञानं बुद्धधर्मविशोधकं । अन्यद् यथाव्यवस्थानं सत्वानां परिपाचकं ॥ AMsa_14.43 ॥ भावनायाश् च निर्याणं द्वयसंख्येयसमाप्तितः । पश्चिमां भावनाम् एत्य बोधिसत्वौ 'भिषिक्तकः ॥ AMsa_14.44 ॥ वज्रोपमं समाधानं विकल्पाभेद्यम् एत्य च । निष्ठाश्रयपरावृत्तिं सर्वावरणनिर्मलां ॥ AMsa_14.45 ॥ सर्वाकारज्ञतां चैव लभते ऽनुत्तरं पदं । यत्र स्थः सर्वसत्वानां हिताय प्रतिपद्यते ॥ AMsa_14.46 ॥ एभिर् भावनामार्गः परिदीपितः । द्विविधं ज्ञानं । निर्विकल्पं च येनात्मनो बुद्धधर्मां विशोधयति । यथाव्यवस्थानं च लोकोत्तरपृष्ठलब्धं लौकिकं येन सत्वान् परिपाचयति । असंख्येयद्वयस्य समाप्तौ पश्चिमां भावनाम् आगम्यावसानगताम् अभिषिक्तो वज्रोपमं समाधिं लभते । विकल्पानुशयाभेद्यार्थेन वज्रोपमः । ततो निष्ठागताम् आश्रयपरावृत्तिं लभते सर्वक्लेशज्ञेयावरणनिर्मलां । सर्वाकारज्ञतां चानुत्तरपदं यत्रस्थो यावत् संसारम् अभिसंबोधिनिर्वाणसंदर्शनादिभिः सत्वानां हिताय प्रतिपद्यते । कथं तथा दुर्लभदर्शने मुनौ भवेन् महार्थं न हि नित्यदर्शनं । भृशं समाप्यायितचेतसः सदा प्रसादवेगैर् असमश्रवोद्भवैः ॥ AMsa_14.47 ॥ अप्रचोद्यमानः सततं च संमुखं तथागतैर् धर्मसुमुखे व्यवस्थितः । निगृह्य केशेष्व् इव दोषगह्वरात् निकृष्य बोधौ स बलान् निवेश्यते ॥ AMsa_14.48 ॥ स सर्वलोकं सुविशुद्धदर्शनैर् अकल्पबोधैर् अभिभूय सर्वथा । महान्धकारं विधमय्य भासते जगन्महादित्य इवात्युदारतः ॥ AMsa_14.49 ॥ (##) एभिस् त्रिभिः श्लोकैर् अववादमाहात्म्यं दर्शयति । यो हि धर्ममुखश्रोतस्य् अववादं लभते तस्य नित्यं बुद्धदर्शनं भवति । ततश् चासमं धर्मश्रवणं । यतो ऽस्यात्यर्थं प्रसादः प्रसादवेगैर् आप्यायितचेतसस् तन्नित्यदर्शनं बुद्धानां महार्थं भवति । शेषं गतार्थं । बुद्धाः सम्यक्प्रशंसां विदधति सततं स्वार्थसम्यक्प्रयुक्ते निन्दाम् ईर्ष्याप्रयुक्ते स्थितिविचयपरे चान्तरायानुकूलान् । धर्मान् सर्वप्रकारान् विधिवद् इह जिना दर्शयन्त्य् अग्रसत्वे यान् वर्ज्यासेव्य योगे भवति विपुलता सौगते शासने ऽस्मिम् ॥ AMsa_14.50 ॥ चतुर्विधाम् अनुशासनीम् एतेन श्लोकेन दर्शयति । अधिशीलम् अधिकृत्य सम्यक्स्वार्थप्रयुक्ते बोधिसत्वे प्रशंसाविधानतः । अधिचित्तम् अधिप्रज्ञं चाधिकृत्य स्थितिविचयपरे तदन्तरायाणां तदनुकूलानां च सर्वप्रकाराणां धर्माणां देशनतः । यान् वर्ज्यासेव्येत्य् अन्तरायान् अनुकूलांश् च यथाक्रमं । योग इति शमथविपश्यनाभावनायां । इति सततशुभाचयप्रपूर्णः सुविपुलम् एत्य स चेतसः समाधिं । मुनिसततमहाववादलब्धो भवति गुणार्णवपारगो ऽग्रसत्वः ॥ AMsa_14.51 ॥ निगमश्लोको गतार्थः । महायानसूत्रालंकारे अववादानुशासन्यधिकारश् चतुर्दशः CHAPITRE XV पञ्चदशो ऽधिकारः उद्दानम् अधिमुक्तेर् बहुलता धर्मपर्येष्टिदेशने । प्रतिपत्तिस् तथा सम्यगववादानुशासनं ॥ AMsa_15.1 ॥ उपायसहितकर्मविभागे चत्वारः श्लोकाः । यथा प्रतिष्ठा वनदेहिपर्वतप्रवाहिनीनां पृथिवी समन्ततः । तथैव दानादिशुभस्य सर्वतो बुधेषु कर्म त्रिविधं निरुच्यते ॥ AMsa_15.2 ॥ (##) अनेन श्लोकेन समुत्थानोपायं दर्शयति । सर्वप्रकारस्य दानादिशुभस्य पारमिताबोधिपक्षादिकस्य कर्मत्रयसमुत्थितत्वात् । बुधेष्व् इति बोधिसत्वेषु । वनादिग्रहणम् उपभोज्यास्थिरस्थिरवस्तुनिदर्शनार्थं । सुदुष्करैः कर्मभिरुद्यतात्मानां विचित्ररूपैर् बहुकल्पनिर्गतैः । न कायवाक्चित्तमयस्य कर्मणो जिनात्मजानां भवतीह संनतिः ॥ AMsa_15.3 ॥ यथा विषाच् छस्त्रमहाशनाद् रिपोर् निवारयेद् आत्महितः स्वम् आश्रयं । निहीनयानाद् विविधाज् जिनात्मजो निवारयेत् कर्म तथा त्रयात्मकं ॥ AMsa_15.4 ॥ आभ्यां श्लोकाभ्यां व्युत्थानोपायं दर्शयति । महायानखेदान्ययानपातव्युत्थानाद् यथाक्रमं । संनतिः खेद इत्य् अर्थः । विषादिसाधर्म्यं हीनयानप्रतिसंयुक्तस्य कर्मणो हीनयानचित्तपरिणामनात् महायाने कुशलमूलसमुच्छेदनात् अनुत्पन्नकुशलमूलानुत्पादाय । उत्पन्नकुशलमूलस्य ध्वंसनात् । बुद्धत्वसंपत्प्राप्तिविबन्धनाच् च । न कर्मिणः कर्म न कर्मणः क्रियां सदाविकल्पः समुदीक्षते त्रिधा । ततो ऽस्य तत्कर्म विशुद्धिपारगं भवत्य् अनन्तं तदुपायसंग्रहात् ॥ AMsa_15.5 ॥ अनेन श्लोकेन चतुर्थेन विशुद्ध्युपायं कर्मणो दर्शयति । मण्डलपरिशुद्धितः कर्तृकर्मक्रियाणाम् अनुपलम्भात् । अनन्तम् इत्य् अक्षयं । महायानसूत्रालंकारे उपायसहितकर्माधिकारः पञ्चदशः CHAPITRE XVI षोडशो ऽधिकारः पारमिताप्रभेदसंग्रहे उद्दानश्लोकः । सांख्याथ तल्लक्षणम् आनुपूर्वी निरुक्तिर् अभ्यासगुणश् च तासां । प्रभेदनं संग्रहणं विपक्षो ज्ञेयो गुणो ऽन्योन्यविनिश्चयश् च ॥ AMsa_16.1 ॥ संख्याविभागे षट् श्लोकाः । भोगात्मभावसंपत्परिचारारम्भसंपदभ्युदयः । क्लेशावशगत्वम् अपि च कृत्येषु सदाविपर्यासः ॥ AMsa_16.2 ॥ (##) इति प्रथमः । तत्र चतसृभिः पारमिताभिश् चतुर्विधो ऽभ्युदयः । दानेन भोगसंपत् । शीलेनात्मभावसंपत् । क्षान्त्या परिचारसंपत् । तथा हि तदासेवनाद् आयत्याद् बहुजनसुप्रियो भवति । वीर्येणारम्भसंपत् सर्वकर्मान्तसंपत्तितः । पञ्चम्या क्लेशावशगत्वं ध्यानेन क्लेशविष्कम्भनात् । षष्ट्या कृत्येष्व् अविपर्यासः सर्वकार्ययथाभूतपरिज्ञानात् । इत्य् अभ्युदयः तत्र चासंक्लेशमविपरीतकृत्यारम्भं चाधिकृत्य षट् पारमिता व्यवस्थिताः । सत्वार्थेषु सुयुक्तस् त्यागानुपघातमर्षणैः कुरुते । सनिदानस्थितिमुक्त्या आत्मार्थं सर्वथा चरति ॥ AMsa_16.3 ॥ इति द्वितीयः । सत्वार्थेषु सम्यक्प्रयुक्तो बोधिसत्वस् तिसृभिर् दानशीलक्षान्तिपारमिताभिर् यथाक्रमं त्यागेनानुपघातेनाउपघातमर्षणेन च सत्वार्थं कुरुते । तिसृभिः सनिदानतया चित्तस्थित्या विमुक्त्या च सर्वप्रकारम् आत्मार्थं चरति । वीर्यं निश्रित्य यथाक्रमं ध्यानप्रज्ञाभ्यासमाहितस्य चित्तस्य समवधानात् समाहितस्य मोचनात् । इति परार्थम् आत्मार्थं चारभ्य षट् पारमिताः । अविघातैर् अविहेठैर् विहेठसंमर्षणैः क्रियाखेदैः । आवर्जनैः सुलपितैः परार्थ आत्मार्थ एतस्मात् ॥ AMsa_16.4 ॥ इति तृतीयः । दानादिभिर्बोधिसत्वस्य सकलः परार्थो भवति । यथाक्रम परेषाम् उपकरणाविघातै । अविहेठैः विहेठनामर्षणैः । साहाय्यक्रियास्वखेदैः ऋद्ध्यादिप्रभावावर्जनैः सुभाषितसुलपितैश् च संशयच्छेदनात् । एतस्मात् परार्थात् बोधिसत्वस्यात्मार्थो भवति । परकार्यस्वकार्यत्वान् महाबोधिप्राप्तितश् च । इति सकलपरार्थाधिकारात् षट् पारमिताः । भोगेषु चानभिरतिस् तीव्रा गुरुताद्वये अखेदश् च । योगश् च निर्विकल्पः समस् तम् इदम् उत्तमं यानं ॥ AMsa_16.5 ॥ इति चतुर्थः । दानेन बोधिसत्वस्य भोगेष्व् अभिरतिर् निरपेक्षत्वात् । शीलसमादानेन बोधिसत्वशिक्षासु तीव्रा गुरुता । क्षान्त्या वीर्येण चाखेदो द्वये यथाक्रमं दुःखे च सत्वासत्वकृते कुशलप्रयोगे च । ध्यानप्रज्ञायां निर्विकल्पो (##) योगः शमथविपश्यनासंगृहीतः । एतावच् च समस्तमहायानसंग्रहाधिकारात् षट् पारमिताः । विषयेष्व् असक्तिमार्गस् तदाप्तिविक्षेपसंयमेष्व् अपरः । सत्वाविसृजनवर्धन आवरणविशोधनेष्व् अपरः ॥ AMsa_16.6 ॥ इति पञ्चमः । तत्र दानं विषयेष्व् असक्तिमार्गस् त्यागाभ्यासेन तत्सक्तिविगमात् । शीलं तदाप्तिविक्षेपसंयमेषु भिक्षुसंवरस्थस्य विषयाप्राप्तये सर्वकर्मान्तविक्षेपाणाम् अप्रवृत्तेः । क्षान्तिः सत्वानुत्सर्गे सर्वोपकारदुःखानुद्वेगात् । वीर्यं कुशलविवर्धन आरब्धवीर्यस्य तद्वद्धिगमनात् । ध्यानं प्रज्ञा चावरणविशोधनेषु मार्गस् ताभ्यां क्लेशज्ञेयावरणविशोधनात् । मार्ग इत्य् उपायः । एवं सर्वकारमार्गाधिकारात् षट् पारमिताः । शिक्षात्रयम् अधिकृत्य च षड् पारमिता जिनैः समाख्याताः । आद्या तिस्रो द्वेधा अन्त्यद्वयतस् तिसृष्व् एका ॥ AMsa_16.7 ॥ इति षष्ठः । तत्राद्या अधिशीलं शिक्षा तिस्रः पारमिताः ससंभारसपरिवारग्रहणात् । दानेन हि भोगनिरपेक्षः शीलं समादत्ते समात्तं च क्षान्त्या रक्षत्य् आक्रुष्टाप्रत्याक्रोशनादिभिः । द्विधेत्य् अधिचित्तम् अधिप्रज्ञं च शिक्षा सा अन्तेन द्वयेन संगृहीता यथाक्रमं ध्यानेन प्रज्ञया च । तिसृष्व् अपि शिक्षास्व् एका वीर्यपारमिता वेदितव्या । सर्वासां वीर्यसहायत्वात् । लक्षणविभागे श्लोकाः षट् । दानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकम् अपि सत्वविपाचकं त्रेधा ॥ AMsa_16.8 ॥ बोधिसत्वानां दानं चतुर्विधलक्षणं । विपक्षहीनं तात्पर्यस्य प्रहीणत्वात् । निर्विकल्पज्ञानसहगतं धर्मनैरात्म्यप्रतिवेधयोगात् सर्वेच्छापरिपूरकं यो यद् इच्छति तस्मै तस्य दानात् । सत्वपरिपाचकं त्रेधा दानेन सत्वान् संगृह्य त्रिषु यानेषु यथाभव्यनियोजनात् । शीलं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकम् अपि सत्वविपाचकं त्रेधा ॥ AMsa_16.9 ॥ क्षान्तिर्विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा ॥ AMsa_16.10 ॥ (##) वीर्यं विपक्षहीनं ज्ञानेन गतं च निविकल्पेन । सर्वेच्छापरिपूरकम् अपि सत्वाविपाचकं त्रेधा ॥ AMsa_16.11 ॥ ध्यानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकम् अपि सत्वविपाचकं त्रेधा ॥ AMsa_16.12 ॥ प्रज्ञा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा ॥ AMsa_16.13 ॥ यथा दानलक्षणं चतुर्विधम् एवं शीलादीनां वेदितव्यं । एषां तु विपक्षा दौःशील्यं क्रोधः कौशीद्यं विक्षेपो दौष्प्रज्ञ्यं यथाक्रमं । सर्वेच्छापरिपूरकत्वं शीलादिभिः परेषां सर्वकायवाक्संयमापराधमर्षणसाहाय्यमनोरथसंशयच्छेदनेच्छापरिपूरणात् । सत्वपरिपाचकत्वं शीलादिभिर् आवर्ज्य त्रिषु यानेषु परिपाचनात् । अनुक्रमविभागे श्लोकः । पूर्वोत्तरविश्रयतश् चोत्पत्तेस् तत्क्रमेण निर्देशः । हीनोत्कर्षस्थानाद् औदारिकसूक्ष्मतश् चापि ॥ AMsa_16.14 ॥ त्रिभिः कारणैस् तेषां दानादीनां क्रमेण निर्देशः । पूर्वसंनिश्रयेणोत्तरस्योत्पत्तेः । भोगनिरपेक्षो हि शीलं समात्ते शीलवान् क्षमो भवति क्षमावान् वीर्यम् आरभते आरब्धवीर्यः समाधिम् उत्पादयति समाहितचित्तो यथाभूतं प्रजानाति । पूर्वस्य च हीनत्वात् उत्तरस्योत्कर्षस्थानत्वात् । हीनं हि दानम् उत्कृष्टं शीलम् एवं यावद् धीनं ध्यानम् उत्कृष्टा प्रज्ञेति । पूर्वस्य चाउदारिकत्वाद् उत्तरस्य सूक्ष्मत्वात् । औदारिकं हि दानं सुप्रवेशत्वात् सुकरत्वाच् च । सूक्ष्मं शीलं ततो दुष्प्रवेशत्वाद् दुष्करत्वाच् च । एवं यावद् औदारिकं ध्यानं सूक्ष्मा प्रज्ञेति । निर्वचनविभागे श्लोकः । दारिद्यस्यापनयाच् छइत्यस्य च लम्भनात् क्षयात् क्रुद्धेः । वरयोगमनोधारणपरमाथज्ञानतश् चोक्तिः ॥ AMsa_16.15 ॥ दारिद्र्यम् अपनयतीति दानं । शैत्यं लम्भयतीति शीलं तद्वतो विषयनिमित्तक्लेशपरिदाहाभावात् क्षयः क्रुद्धेर् इति क्षान्तिस् तया क्रोधक्षयात् । वरेण योजयतीति (##) वीर्यं कुशलधर्मयोजनात् । धारयत्य् अध्यात्मं मन इति ध्यानं । परमार्थ जानात्य् अनयेति प्रज्ञा । भावनाविभागे श्लोकः । भावनोपधिम् आश्रित्य मनस्कारं तथाशयं । उपायं च विभुत्वं च सर्वासाम् एव कथ्यते ॥ AMsa_16.16 ॥ पञ्चविधा पारमिताभावना । उपधिसंनिश्रिता । तत्रोपधिसंनिश्रिता चतुराकारा हेतुसंनिश्रिता यो गोत्रबलेन पारमितासु प्रतिपत्त्यभ्यासः । विपाकसंनिश्रिता य आत्मभावसंपत्तिबलेन । प्रणिधानसंनिश्रिता यः पूर्वप्रणिधानबलेन । प्रतिसंख्यानसंनिश्रिता यः प्रज्ञाबलेन पारमितासु प्रतिपत्त्यभ्यासः । मनसिकारसंनिश्रिता पारमिताभावना चतुराकारा । अधिमुक्तिमनस्कारेण सर्वपारमिताप्रतिसंयुक्तं सूत्रान्तम् अधिमुच्यमानस्य । आस्वादनामनस्कारेण लब्धाः पारमिता आस्वादयतो गुणसंदर्शयोगेन । अनुमोदनामनस्कारेण सर्वलोकधातुषु सर्वसत्वानां दानादिकम् अनुमोदमानस्य । अभिनन्दनामनस्कारेणात्मनः सत्वानां चानागतं पारमिताविशेषम् अभिनन्दमानस्य । आशयसंनिश्रिता पारमिताभावना षडाकारा । अतृप्ताशयेन विपुलाशयेन मुदिता--आशयेन उपकाराशयेन निर्लेपाशयेन कल्याणाशयेन च । तत्र बोधिसत्वस्य दाने ऽतृप्ताशयो यद् बोधिसत्व एकसत्वस्यैकक्षणे गंगानदीवालुकासमान् लोकधातून् सप्तरत्नपरिपूर्णान् कृत्वा प्रतिपादयेत् । गंगानदीवालिकासमांश् चात्मभावान् । एवं च प्रतिक्षणं गंगानदीवालिकासमान् कल्पान् प्रतिपादयेत् । यथा चैकस्य सत्वस्यैवं यावान् सत्वधातुर् अनुत्तरायां सम्यक्संबोधौ परिपाचयितव्यस् तम् अनेन पर्यायेण प्रतिपादयेत् । अतृप्त एव बोधिसत्वस्य दानाशय इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दाने ऽतृप्ताशयः । न च बोधिसत्व एवंरूपां दानपरंपरां क्षणमात्रम् अपि हापयति । न विच्छिनत्त्या बोधिमण्डनिषदनाद् इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दाने विपुलाशय इति । मुदिततरश् च बोधिसत्वो भवति तान् सत्वान् दानेन तथानुगृह्णन् । न त्व् एव ते सत्वास् तेन दानेनानुगृह्यमाणा इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दाने मुदिताशयः । उपकारकतरांश् च स बोधिसत्वस् तान् सत्वान् आत्मनः समनुपश्यति । येषां तथा दानेनोपकरोति नात्मानं । तेषाम् अनुत्तरसम्यक्संबोध्युपस्तम्भताम् उपादाय इति । य एवंरूप आशयो ऽयं आशयः । न च बोधिसत्वः सत्वेषु तथा विपुलम् अपि दानमयं पुण्यम् अभिसंस्कृत्य प्रतिकारेण वा अर्थो भवति विपाकेन वा इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दानपारमिताभावनायां निर्लेपाशयः । यद्बोधिसत्वस् तथा विपुलस्यापि (##) दानस्कन्धस्य विपाकम् सत्वेष्व् अभिनन्दति नात्मनः । सर्वसत्वसाधारणं च कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दानपारमिताभावनायां कल्याणाशयः । तत्र बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायाम् अतृप्ताशयः । यद् बोधिसत्वो गंगानदीवालिकासमेष्व् आत्मभावेषु गंगानदीवालिकासमकल्पायुष्प्रमाणेषु सर्वाउपकरणनिरन्तरविघाती त्रिसाहस्रमहासाहस्रलोकधाताव् अग्निप्रतिपूर्णे चतुर्विधम् ईर्यापथं कल्पयन्न् एकं शीलपारमिताक्षणं यावत् प्रज्ञापारमिताक्षणं भावयेद् एतेन पर्यायेण यावांश् छीलस्कन्धो यावान् च प्रज्ञासकन्धो येनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते शीलस्कन्धं यावत् प्रज्ञास्कन्धं भावयेद् अतृप्त एव बोधिसत्वस्य शीलपारमिताभावनायाम् आशयो यावत् प्रज्ञापारमिताभावनायाम् आशय इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायाम् अतृप्ताशयो यावत् प्रज्ञापारमिताभावनायाम् आशयः । यद्बोधिसत्वास्तां शीलपारमिताभावनापरंपरां यावत् प्रज्ञापारमिताभावना परंपरामा बोधिमण्डनिषदनान् न स्रंसयति न विच्छिनत्ति इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां विपुलाशयः । मुदिततरश् च बोधिसत्वो भवति तया शीलपारमिताभावनया यावत् प्रज्ञापारमिताभावनया सत्वाननुगृह्लन् । न त्व् एव ते सत्वा अनुगृह्यमाणा इति । य एवंरूप आश्यो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां मुदिताशयः । उपकारकतरांश् च बोधिसत्वस्तान् सत्वानात्मनः समनुपश्यति । येषां तथा शीलपारमिताभावनया यावत् प्रज्ञापारमिताभावनया उपकरोति नात्मानं । तेषाम् अनुत्तरसम्यक्संबोध्युपस्तम्भताम् उपादाय इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायाम् उपकाराशयः । न च बोधिसत्वस्तथा विपुलम् अपि शीलपारमिताभावनामयं यावत् प्रज्ञापारमिताभावनामयं पुण्यम् अभिसंस्कृत्य प्रतिकारेण वार्थो भवति विपाकेन वा इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां निर्लेपाशयः । तत्र यद् बोधिसत्व एवं शीलपारमिताभावनामयस्य यावत् प्रज्ञापारमिताभावनामयपुण्यस्कन्धस्य विपाकं सत्वेष्व् एवाभिनन्दति नात्मनः । सर्वसत्वसाधारणं च कृत्वानुत्तरायां सम्यक्सम्बोधौ परिणामयतीति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां कल्याणाशयः । उपायसंनिश्रिता भावना त्र्याकारा । निर्विकल्पेन ज्ञानेन त्रिमण्डलपरिशुद्धिप्रत्यवेक्षणताम् उपादाय । तथा हि स उपायः सर्वमनसिकाराणाम् अभिनिष्पत्तये । विभुत्वसंनिश्रिता पारमिताभावना त्र्याकारा । कायविभुत्वतः । चर्याविभुत्वतः । देशनाविभुत्वतश् च । तत्र कायविभुत्वं (##) तथागते द्वौ कायौ द्रष्टव्यौ स्वाभाविकः सांभोगिकश् च । तत्र चर्याविभुत्वं नैर्माणिकः कायो द्रष्टव्यः । येन सर्वाकारां सर्वसत्वानां सहधार्मिकचर्यां दर्शयति । देशनाविभुत्वं षट्पारमितासर्वाकारदेशनायाम् अव्याघातः । प्रभेदसंग्रहे द्वादश श्लोकाः । दानादीनां प्रत्येकं षडर्थप्रभेदतः । षडर्थाः स्वभावहेतुफलकर्मयोगवृत्त्यर्थाः । तत्र दानप्रभेदे द्वौ श्लोकौ । प्रतिपादनम् अर्थस्य चेतना मूलनिश्चिता । भोगात्मभावसंपत्ती द्वयानुग्रहपूरकं ॥ AMsa_16.17 ॥ अमात्सर्ययुतं तच् च दृष्टधर्मामिषाभये । दानम् एव परिज्ञाय पण्डितः समुदानयेत् ॥ AMsa_16.18 ॥ अर्थप्रतिपादनं प्रतिग्राहकेषु दानस्य स्वभावः । अलोभादिसहजा चेतना हतुः । भोगसंपत्तिर् आत्मभावसंपत्तिश् चायुरादिसंगृहीता फलं पञ्चस्थानसूत्रवत् । स्वपरानुग्रहो महाबोधिसंभारपरिपूरिश् च कर्म । अमात्सर्ययोगो अमत्सरिषु वर्तते । दृष्टधर्मामिषाभयप्रदानप्रभेदेन चेति वृत्तिः । शीलप्रभेदे द्वौ श्लोकौ । षडङ्गशमभावान्तं सुगतिस्थितिदायकं । प्रतिष्ठाशान्तनिर्भीतं पुण्यसंभारसंयुतं ॥ AMsa_16.19 ॥ संकेतधर्मतालब्धं संवरस्थेषु विद्यते । शीलम् एवं परिज्ञाय पण्डितः समुदानयेत् ॥ AMsa_16.20 ॥ षडङ्गम् इति स्वभावः । षडङ्गीति शीलवान् विहरति यावत् समादाय शिक्षते शिक्षापदेष्व् इति । शमभावान्तम् इति हेतुः । निर्वाणाभिप्रायेण समादानात् । सुगतिस्थितिदायकम् इति फलं । शीलेन सुगतिगमनात् । अविप्रतिसारादिक्रमेण चित्तस्थितिलाभाच् च । प्रतिष्ठाशान्तनिर्भीतम् इति कर्म । शीलं हि सर्वगुणानां प्रतिष्ठा भवति । क्लेशपरिदाहशान्त्या च शान्तं । प्राणातिपातादिप्रत्ययानां (##) च भयावद्यवैराणाम् अप्रसवान् निर्भोतं । पुण्यसंभारसंयुतम् इति योगः सर्वकालं कायवाङ्मनस्कर्मसमावरणात् । संकेतधर्मतालब्धं संवरस्थेषु विद्यत इति वृत्तिस् तत्र संकेतलब्धं प्रातिमोक्षसंवरसंगृहीतं । धर्मताप्रतिलब्धं ध्यानानास्रवसंवरसंगृहीतम् एषास्य प्रभेदवृत्तिः त्रिविधेन प्रभेदेन वर्तनात् । संवरस्थेषु विद्यत इत्य् आचारवृत्तिः । क्षान्तिप्रभेदे द्वौ श्लोकौ । मर्षाधिवासनज्ञानं कारुण्याद् धर्मसंश्रयात् । पञ्चानुशंसम् आख्यातं द्वयोर् अर्थकरं च तत् ॥ AMsa_16.21 ॥ तपः प्राबल्यसंयुक्तं तेषु तत्त्रिविधं मतं । क्षान्तिम् एवं परिज्ञाय पण्डितः समुदानयेत् ॥ AMsa_16.22 ॥ मर्षाधिवासज्ञानम् इति त्रिविधियाः क्षान्तेः स्वभावः । अपकारमर्षणक्षान्तेर् मर्षणां मर्ष इति कृत्वा । दुःखाधिवासक्षान्तेर् धर्मनिध्यानक्षान्तेश् च यथाक्रमं । कारुण्याद् धर्मसंश्रयाद् इति हेतुः । धर्मसंश्रयः पुनः । शीलसमादानं श्रुतपर्यवाप्तिश् च । पञ्चानुशंसम् आख्यातम् इति फलं । यथोक्तं सूत्रे । पञ्चानुशंसाः क्षान्तौ । न वैरबहुलो भवति । न भेदबहुलो भवति । सुखसौमनस्य बहुलो भवति । अविप्रतिसारी कालं करोति । कायस्य न भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते इति । द्वयोर् अर्थकरं च तद् इति मर्षाधिवासनम् इत्य् अधिकृतं इदं कर्म । यथोक्तं । द्वयोर् अर्थं स कुरूते आत्मनश् च परस्य च । यः परं कुपितं ज्ञात्वा स्वयं तत्रोपशाम्यति ॥ इति ॥ तपःप्राबल्यसंयुक्तम् इति योगः । यथोक्तं । क्षान्तिः परमं तप इति । तेषु तद् इत्य् आधारवृत्तिः क्षमिषु तद्वृत्तेः । त्रिविधं मतम् इति प्रभेदवृत्तिस् त्रिविधक्षान्तिप्रभेदेन यथोक्तं प्राक् । वीर्यप्रभेदे द्वौ श्लोकौ । उत्साहः कुशले सम्यक् श्रद्धाच्छन्दप्रतिष्ठितः । स्मृत्यादिगुणवृद्धौ च संक्लेशप्रातिपक्षिकः ॥ AMsa_16.23 ॥ अलोभादिगुणोपेतस् तेषु सप्तविधश् च सः । वीर्यम् एव परिज्ञाय पण्डितः समुदानयेत ॥ AMsa_16.24 ॥ उत्साहः कुशले सम्यग् इति स्वभावः । कुशल इति तदन्यकृत्योत्साहव्युदासाथ सम्यग् इत्य् अन्यतीर्थिकमोक्षार्थोत्साहव्युदासार्थं । श्रद्धाच् छन्दप्रतिष्ठित इति हेतुः श्रद्दधानो ह्य् अतीव वीर्यम् आरभति । स्मृत्यादिगुणवृद्धाव् इति फलं । आरब्धवीर्यस्य (##) स्मृतिसमाध्यादिगुणोद्भवात् । संक्लेशप्रातिपक्षिक इति कर्म । यथोक्तं आरब्धवीर्यस् तु सुखं विहरत्य् अव्यवकीर्णः पापकैर् अकुशलैर् धर्मैर् इति । अलोभादिगुणोपेत इति योगः । तेष्व् इत्य् आरब्धवीर्येषु इयम् आधारवृत्तिः । सप्तविध इति प्रभेदवृत्तिः । स पुनर् अधिशीलादिशिक्षात्रये कायिकं चेतसिकं च सातत्येन सत्कृत्य च यद् वीर्यं । ध्यानप्रभेदे द्वौ श्लोकौ । स्थितिश् चेतस अध्यात्मं स्मृतिवीर्यप्रतिष्ठितं । सुखोपपत्तये ऽभिज्ञाविहारवशवर्तकम् ॥ AMsa_16.25 ॥ धर्माणां प्रमुखं तेषु विद्यते त्रिविधश् च सः । ध्यानम् एवं परिज्ञाय पण्डितः समुदानयेत् ॥ AMsa_16.26 ॥ स्थितिश् चेतस अध्यात्मम् इति स्वभावः । स्मृतिवीर्यप्रतिष्ठितम् इति हेतुः । आलम्बनासंप्रमोषे सति वीर्यं निश्रित्य समापत्त्यभिनिर्हारात् । सुखोपपत्तये इति फलं ध्यानस्याव्याबाधोपपत्तिफलत्वात् । अभिज्ञाविहारवशवर्तकम् इति कर्म । ध्यानेनाभिज्ञावशवर्तनात् । आर्यदिव्यब्राह्मविहारवशवर्तनाच् च । धर्माणां प्रमुखम् इति प्रामुख्येन योगः । यथोक्तं । समाधिप्रमुखाः सर्वधर्मा इति । तेषु विद्यत इति ध्यायिष्व् इयम् आधारवृत्तिः । त्रिविधश् च स इति सवितर्कः सविचारः अवितर्को विचारमात्रः । अवितर्को अविचारः । पुनः प्रीतिसहगतः । सातसहगतः । उपेक्षासहगतश् च । इयं प्रभेदवृत्तिः । प्रज्ञाप्रभेदे द्वौ श्लोकौ । सम्यक्प्रविचयो ज्ञेयः शसमाधानप्रतिष्ठितः । सुविमोक्षाय संक्लेशात् प्रज्ञाजीवसुदेशनः ॥ AMsa_16.27 ॥ धर्माणाम् उत्तरस् तेषु विद्यते त्रिविधश् च सः । प्रज्ञाम् एवं परिज्ञाय पण्डितः समुदानयेत् ॥ AMsa_16.28 ॥ सम्यक् प्रविचयो ज्ञेय इति स्वभावः । सम्यग् इति न मिथ्या ज्ञेय इति लौकिककृत्यसम्यक्प्रविचयव्युदासार्थं । समाधानप्रतिष्ठित इति हेतुः । समाहितचित्तो यथाभूतं प्रजानाति । यस्मात् सुविमोक्षाय संक्लेशाद् इति फलं । तेन हि संक्लेशात् सुविमोक्षो भवति । लौकिकहीनलोकोत्तरमहालोकोत्तरेण प्रविचयेन । प्रज्ञाजीवसुदेशन इति प्रज्ञाजीवः सुदेशना चास्य कर्म । तेन ह्य् अनुत्तरप्रज्ञा जीवकानां जीवति । सम्यग् धर्म देशयतीति । धर्माणाम् उत्तर इत्य् उत्तरत्वेन योगः । यथोक्तं । प्रज्ञोत्तराः सर्वधर्मा इति । तेषु विद्यते त्रिविधश् च स इति वृत्तिः । प्राज्ञेषु वर्तनात् त्रिविधेन च प्रभेदेन । लौकिको हीनलोकोत्तरो (##) महालोकोत्तरश् च । उक्तः प्रत्येकं दानादीनां षडर्थप्रभेदेन प्रभेदः । संग्रहविभागे श्लोकः । सर्वे शुक्ला धर्मा विक्षिप्तसमाहितोभया ज्ञेयाः । द्वाभ्यां द्वाभ्यां द्वाभ्यां पारमिताभ्यां परिगृहीताः ॥ AMsa_16.29 ॥ सर्वे शुक्ला धर्मा दानादिधर्माः । तत्र विक्षिप्ता द्वाभ्यां पारमिताभ्यां संगृहीताः प्रथमाभ्यां दानसमादानशीलयोर् असमाहितत्वात् । समाहिता द्वाभ्यां पश्चिमाभ्यां ध्यानयथाभूतप्रज्ञयोः समाहितत्वात् । उभये द्वाभ्यां क्षान्तिवीर्याभ्यां । तयोः समाहितासमाहितत्वात् । विपक्षविभागे श्लोकाः षट् । न च सक्तं न च सक्तं न च सक्तं सक्तम् एव न च दानं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् ॥ AMsa_16.30 ॥ सप्तविधा सक्तिर् दानस्य विपक्षः । भोगसक्तिः विलम्बनशक्तिः तन्मात्रसंतुष्टिसक्तिः पक्षपातसक्तिः प्रतिकारसक्तिः विपाकसक्तिः । विपक्षसक्तिस्तु तद्विपक्षलाभानुशयासमुद्घातात् । विक्षेपसक्तिश् च । स पुनर् विक्षेपो द्विविधः । मनसिकारविक्षेपश् च हीनयानस्पृहणात् । विकल्पविक्षेपश् च दायकप्रतिग्राहकदानविकल्पनात् । अतः सप्तविधसक्तिमुक्तत्वात् सप्तकृत्वो दानस्यासक्तत्वम् उक्तं । न च सक्तं न च सक्तं न च सक्तं सक्तम् एव न च शीलं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् ॥ AMsa_16.31 ॥ न च सक्ता न च सक्ता न च सक्ता सक्तिका न क्षान्तिः । न च सक्ता न च सक्ता न च सक्ता बोधिसत्वानाम् ॥ AMsa_16.32 ॥ न च सक्तं न च सक्तं न च सक्तं सक्तम् एव च न वीर्यं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् ॥ AMsa_16.33 ॥ न च सक्तं न च सक्तं न च सक्तं सक्तम् एव न च ध्यानं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् ॥ AMsa_16.34 ॥ न च सक्ता न च सक्ता न च सक्ता सक्तिका न च प्रज्ञा । न च सक्ता न च सक्त न च सक्ता बोधिसत्वानाम् ॥ AMsa_16.35 ॥ (##) यथा दानासक्तिर् उक्ता एवं शीले यावत् प्रज्ञायां वेदितव्या । अत्र तु विशेषभोगसक्तिपरिवर्तेन दौःशील्याद्यासक्तिर् वेदितव्या विपक्षसक्तिस् तद्विपक्षानुशयासमुद्घातनात् । विकल्पविक्षेपश् च यथायोगं त्रिमण्डलपरिकल्पनात् । गुणविभागे त्रयोविंशतिः श्लोकाः । त्यक्तं बुद्धसुतैः स्वजीवितम् अपि प्राप्यार्थिनं सर्वदा कारुण्यात् परतो न च प्रतिकृतिर् नेष्टं फलं प्रार्थितं । दानेनैव च तेन सर्वजनता बोधित्रये रोपिता दानं ज्ञानपरिग्रहेण च पुनर् लोके ऽज्ञयं स्थापितम् ॥ AMsa_16.36 ॥ इति सुबोधः पदार्थः । आत्तं बुद्धसुतैर् यमोद्यममयं शीलत्रयं सर्वदा स्वर्गो नाभिमतः समेत्य च पुनः सक्तिर्न तत्राहिता । शीलेनैव च तेन सर्वजनता बोधित्रये रोपिता शीलं ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षयं स्थापितम् ॥ AMsa_16.37 ॥ त्रिविधं शीलं । संवरशीलं । कुशलधर्मसंग्राहकशीलं । सत्वार्थक्रियाशीलं च । एकात्मकं यमस्वभावं । द्वे उद्यमस्वभावे । क्षान्तं बुद्धसुतैः सुदुष्करमथो सर्वापकारं नृणां न स्वर्गार्थम् असशक्तिमतो न च भयान् नैवोपकारेक्षणात् । क्षान्त्यानुत्तरया च सर्वजनता बोधित्रये रोपिता क्षान्तिर् ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षया स्थापिता ॥ AMsa_16.38 ॥ इति । क्षान्त्यानुत्तरया चैति दुःखाधिवासनक्षान्त्या च परापकारमर्षणक्षान्त्या च यथाक्रमं । वीर्यं बुद्धसुतैः कृतं निरूपमं संनाहयोगात्मकं हन्तुं क्लेशगणं स्वतो ऽपि परतः प्राप्तुं च बोधिं परां । वीर्येणैव च तेन सर्वजनता बोधित्रये रोपिता वीर्यं ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षयं स्थापितम् ॥ AMsa_16.39 ॥ (##) इति । संनाहवीर्यं प्रयोगवीर्यं च । ध्यानं बुद्धसुतैः समाधिबहुलं संपादितं सर्वथा श्रेष्ठैर् ध्यानसुखैर् विहृत्य कृपया हीनापपत्तिः श्रिता । ध्यानेनैव च तेन सर्वजनता बोधित्रये रोपिता ध्यानं ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षयं स्थापितम् ॥ AMsa_16.40 ॥ इति । समाधिंबहुलम् इति अनन्तबोधिसत्वसमाधिसंगृहीतं । ज्ञातं बुद्धसुतैः सतत्वम् अखिलं ज्ञेयं च यत् सर्वथा सक्तिर् नैव च निर्वृतौ प्रजनिता बुद्धैः कुतः संवृतौ । ज्ञानेनैव च तेन सर्वजनता बोधित्रये रोपिता ज्ञानं सत्वपरिग्रहेण पुनर् लोके ऽक्षयं स्थापितम् ॥ AMsa_16.41 ॥ इति । सतत्वं परमार्थसंगृहीतं सामान्यलक्षणं पुद्गलधर्मनैरात्म्यं । ज्ञेयं च यत् सर्वथेत्य् अनन्तस्वसंकेतादिलक्षणभेदभिन्नं यद् अज्ञेयं । दानादीनां निर्विकल्पज्ञानपरिग्रहेणाक्षयत्वं निरुपधिशेषनिर्वाणे ऽपि तदक्षयात् । ज्ञानस्य पुनः सत्वपरिग्रहेण करुणया सत्वानाम् अपरित्यागात् । एषां पुनः षणां श्लोकानां पिण्डार्थः सप्तमेन श्लोकेन निर्दिष्टः । औदार्यानामिषत्वं च महार्थाक्षयतापि च । दानादीनां समस् तं हि ज्ञेयं गुणचतुष्टयम् ॥ AMsa_16.42 ॥ इति । तत्र दानादीनां प्रथमेन पादेनोदारता परिदीपिता । द्वितीयेन निरामिषता । तृतीयेन महार्थताः महतः सत्वार्थस्य संपादनात् । चतुर्थेनाक्षयता इत्य् एषां गुणचतुष्टयम् एभिः श्लोकैर् वेदितव्यं । दर्शनपूरणतुष्टिं याचनके ऽतुष्टिम् अपि समाशस्तिं । अभिभवति स तां दाता कृपालुराधिक्ययोगेन ॥ AMsa_16.43 ॥ याचनके हि जने दायकदर्शनात् ततश् च यथा-ईप्सितं लब्ध्वा मनोरथपरिपूरणाद्या तुष्टिर् उत्पद्यते । अतुष्टिश् चादर्शनाद् अपरिपूरणाच् च । आशास्तिश् च या तद्दर्शने मनोरथपरिपूरणे च । सा बोधिसत्वस्याधिकोत्पद्यते (##) सर्वकालं याचनकदर्शनात् तन्मनोरथपरिपूरणाच् च । अदर्शनाद् अपरिपूरणाच् चातुष्टिः । अतो दाता कृपालुस् तां सर्वम् अभिभवत्य् आधिक्ययोगात् । प्राणान् भोगान् दारान् सत्वेषु सदान्यत्यजनकृपालुत्वात् । आमोदते निकामं तद्विरतिं पालयात्र कथम् ॥ AMsa_16.44 ॥ तेभ्यो विरतिं तद्विरतिं परकीयेभ्यः प्राणभोगदारेभ्यः । एतेन त्रिविधात् कायदुश्चरिताद् विरतिशीलगुणं दर्शयति । निरपेक्षः समचित्तो निर्भीः सर्वप्रदः कृपाहेतोः । मिथ्यावादं ब्रूयात् परोपघाताय कथम् आर्यः ॥ AMsa_16.45 ॥ एतेन मृषावादाद् विरतिगुणं दर्शयति । आत्महेतोर् मृषावाद उच्येत कायजीवितापेक्षया । परहेतोर् वा प्रियजनप्रेम्ना । भयेन वा राजादिभयात् । आमिषकिंचित्कहेतोर् वा लाभार्थं । बोधिसत्वश् च स्वकायजीवितनिरपेक्षः । समचित्तश् च सर्वसत्वेष्व् आत्मसमचित्ततया । निर्भयश् च पञ्चभयसमतिक्रान्तत्वात् । सर्वप्रदश् चार्थिभ्यः सर्वस्वपरित्यागात् । स केन हेतुना मृषावादं ब्रूयात् । समहितकामः सकृपः परदुःखोत्पादने ऽतिभीरूश् च । सत्वविनये सुयुक्तेः सुविदूरे त्रिविधवाग्दोषात् ॥ AMsa_16.46 ॥ बोधिसत्वः सर्वसत्वेषु समं हितकामः स कथं परेषां मित्रभेदार्थं पैशुन्यं करिष्यतीति । सकृपश् च परदुःखापनयाभिप्रायात् । परदुःखोत्पादने चात्यर्थं भीरुः स कथं परेषां दुःखोत्पादनार्थं परुषं वक्ष्यति । सत्वानां विनये सम्यक्प्रयुक्तः स कथं संभिन्नप्रलापं करिष्यति तस्माद् असौ सुविदूरे त्रिविधवाग्दोषात् पैशुन्यात् पारुष्यात् संभिन्नप्रलापाच् च । सर्वप्रदः कृपालुः प्रतीत्यधर्मोदये सुकुशलश् च । अधिवासयेत् कथम् असौ सर्वाकारं मनः क्लेशम् ॥ AMsa_16.47 ॥ अभिध्या व्यापादो मिथ्यादृष्टिर् वा यथाक्रमं । एष दौःशील्यप्रतिपक्षधर्मविशेषयोगाच् छीलविशुद्धिगूणो बोधिसत्वानां वेदितव्यः । उपकरसंज्ञामोदं ह्य् अपकारिणिपरहित संज्ञांपरहिते सदा दुःखे । लभते यदा कृपालुः क्षमितव्यं तस्य किं न स्यात् ॥ AMsa_16.48 ॥ (##) यस्य नापकारिसंज्ञा प्रवर्तते न दुःखसंज्ञा । परपरसंज्ञापगमात् स्वतो ऽधिकतरात् सदा परस्नेहात् । दुष्करचरणात् सकृपे ह्य् अदुष्करं वीर्यं ॥ AMsa_16.49 ॥ सकृपो बोधिसत्वः । तत्र सकृपे यत् परार्थं दुष्करचरणाद् वीर्थं तददुष्करं च सुदुष्करं च । कथम् अदुष्करं । परत्र परसंज्ञापगमात् । स्वतोऽधिकतराच् च सर्वदा परेषु स्नेहात् । कथं सुदुष्करं । यद् एवं परसंज्ञापगतं च स्वतोधिकतरस्नेहं च तद्वीर्यं । अल्पसुखं ह्य् आत्मसुखं लीनं परिहाणिकं क्षयि समोहं । ध्यानं मतं त्रयाणां विपर्ययाद् बोधिसत्वानाम् ॥ AMsa_16.50 ॥ अल्पसुखं ध्यानं लौकिकानाम् आत्मसुखं श्रावकप्रत्येकबुद्धानां । लीनं लौकिकानां सत्काये श्रावकप्रत्येकबुद्धानां च निर्वाणे । परिहाणिकं लौकिकानां क्षयि श्रावकप्रत्येकबुद्धानां निरुपधिशेषनिर्वाणे तत्क्षयात् । समोहं सर्वेषां यथायोगक्लिष्टाक्लिष्टेन मोहेन । बोधिसत्वानां पुनर् ध्यानं बहुसुखम् आत्मपरसुखम् अलीनमपरिहाणिकम् अक्षय्यसमोहं च । आमोषैस् तमसि यथा दीपैर् नुन्नं तथा त्रयज्ञानं । दिनकरकिरणउरिव तु ज्ञानमतुल्यं कृपालुनाम् ॥ AMsa_16.51 ॥ यथा हस्तामोषैस् तमसि ज्ञानं परीत्तविषयमप्रत्यक्षम् अव्यक्तं च तथा पृथग्जनानां । यथावचरके दीपैर्ज्ञानं प्रादेशिकं प्रत्यक्षं नातिनिर्मलं तथा श्रावकाणां प्रत्येकबुद्धानां च । यथा दिनकरकिरणैर् ज्ञानं समन्तात् प्रत्यक्षं सुनिर्मलं च तथा बोधिसत्वानां । अत एव तद् अतुल्यं । आश्रयाद् वस्तुतो दानं निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम् ॥ AMsa_16.52 ॥ तत्राश्रयो बोधिसत्वः । वस्तु आमिषदानस्याध्यात्मिकं वस्तु परमं । अभ्यदानस्यापायसंसारभीतेभ्यस् तु (##) तदभयं । धर्मदानस्य महायानं । निमित्तं करुणा । परिणामना तेन महाबोधिफलप्रार्थना । हेतुः पूर्वदानपारमिताभ्यासवासना । ज्ञानं निर्विकल्पं येन त्रिमण्डलपरिशुद्धं दानं ददाति दातृदेयप्रतिग्राहकाविकल्पनात् । क्षेत्रं पञ्चविधं । अर्थी दुःखितो निःप्रतिसरणो दुश्चरितचारी गुणवांश् च । चतुर्णाम् उत्तरं क्षेत्रं परं । तदभावे पञ्चमं । निश्रयस् त्रिविधो यं निश्रित्य ददाति । अधिमुक्तिर् मनसिकारः समाधिश् च । अधिमुक्तिर् यथा भावनाविभागे ऽधिमुक्तिमनस्कार उक्तः । मनस्कारो यथा तत्रैवास्वादनाभिनन्दनमनस्कार उक्तः । समाधिर् आदिर् यथा तत्रैव विभुत्वम् उक्तं । एवम् आश्रयादिपरसमयो दानं परमं । सोऽयं चापदेशो वेदितव्यः । यश् च ददाति यच् च येन च यस्मै च यतश् च यस्य च परिग्रहेण यत्र च यावत् प्रकारं तद् दानं । आश्रयाद् वस्तुतः शीलं निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम् ॥ AMsa_16.53 ॥ आश्रयाद् वस्तुतो वीर्यं निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम् ॥ AMsa_16.54 ॥ आश्रयाद् वस्तुतो ध्यानं निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम् ॥ AMsa_16.55 ॥ आश्रयाद् वस्तुतः प्रज्ञा निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परा मता ॥ AMsa_16.56 ॥ शीलस्य परमं वस्तु बोधिसत्वसंवरः । क्षान्तेः प्राणापहारिणौ हीनदुर्बलौ । वीर्यस्य पारमिताभावना तद्विपक्षप्रहाणं च । धानस्य बोधिसत्वसमाधयः । प्रज्ञायास् तथता । सर्वेषां शीलादीनां क्षेत्रं महायानं । शेषं पूर्ववद् वेदितव्यं । एकसत्वसुखं दानं बहुकल्पविघातकृत् । प्रियं स्याद् बोधिसत्वानां प्राग् एव तद्विपर्ययात् ॥ AMsa_16.57 ॥ यदि बोधिसत्वानां दानम् एकस्यैव सत्वस्य सुखदं स्याद् आत्मनश् च बहुकल्पविघातकृत् । तथापि तत् तेषां प्रियं स्यात् करुणाविशेषात् किं पुनर् यद् अनेकसत्वसुखं च भवत्या त्मनश् च बहुकल्पानुग्रहकृत् । यद् अर्थम् इच्छन्ति धनानि देहिनस् तदेव धीरा विसृजन्ति देहिषु । शरीरहेतोर् धनम् इष्यते जनैस् तद् एव धीरैः शतशो विसृज्यते ॥ AMsa_16.58 ॥ (##) अत्र पूर्वार्धम् उत्तरार्धे व्याख्यातं । शरीरम् एवोत्सृजतो न दुःख्यते यदा मनः का द्रविणे ऽवरे कथा । तदस्य लोकोत्तरम् इति यन् मुदं स तेन तत् तस्य तद् उत्तरं पुनः ॥ AMsa_16.59 ॥ अत्र शरीरम् एवाउत्सृजतो यदा मनो न दुःख्यते तदस्य लोकोत्तरम् इति संदर्शितं । एति यन् मुदं स तेन दुःखेन तत् तस्य तदुत्तरम् इति तस्माल् लोकोत्तराद् उत्तरं । प्रतिग्रहैर् इष्टनिकामलब्धर्न तुष्टिम् आयाति तथार्थिको ऽपि । सर्वस्तिदानेन यथेह धीमान् तुष्टिं व्रजत्य् अर्थिजनस्य तुष्ट्या ॥ AMsa_16.60 ॥ इष्टनिकाम् अलब्धैर् इत्य् अभिप्रेतपर्याप्तलब्धैः । सर्वास्तिदानेनेति यावत् स्वजीवितदानेन । संपूर्णभोगो न तथास्तिमन्तम् आत्मानम् अन्वीक्षति याचको ऽपि । सर्वस्तिदानाद् अधनो ऽपि धीमान् आत्मानम् अन्वेति यथास्तिमन्तं ॥ AMsa_16.61 ॥ सुविपुलम् अपि वित्तं प्राप्य नैवोपकारं विगणयति तथार्थी दायकाल् लाभहेतोः । विधिवद् इह सुदानैर् अर्थिनस् तर्पयित्वा महदुपकरसंज्ञां तेषु धीमान् यथैति ॥ AMsa_16.62 ॥ करुणाविशेषाद् । गतार्थो श्लोकौ । स्वयम् अपगतशोका देहिनः स्वस्थरूपा विपुलम् अपि गृहीत्वा भुञ्जते यस्य वित्तं । पथि परमफलाढ्याद् भोगवृक्षाद् यथैव प्रविसृतिर् अतिभोगी बोधिसत्वान् न सो ऽन्यः ॥ AMsa_16.63 ॥ प्रविसृतिर् अतिभोगश् चास्येति प्रविसृतिर् अतिभोगी स च नान्यो बोधिसत्वाद् वेदितव्यः । शेषं गतार्थं । प्राधान्यतत्कारणकर्मभेदात् प्रकारभेदाश्रयभेदतश् च । चतुर्विबन्धप्रतिपक्षभेदात् वीर्यं परिज्ञेयम् इति प्रदिष्टम् ॥ AMsa_16.64 ॥ (##) षड्विधेन प्रभेदेन वीर्यं परिज्ञेयं । प्राधान्यभेदेन । तत्कारणभेदेन । प्रकारभेदेन । आश्रयभेदेन । चतुर्विबन्धप्रतिपक्षभेदेन च । अस्याद् देशस्योत्तरैः श्लोकैर् निर्देशः । वीर्यं परं शुक्लगणस्य मध्ये तन्निश्रितस् तस्य यतो ऽनुलाभः । वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगतां च सिद्धिः ॥ AMsa_16.65 ॥ वीर्यं परं शुक्लगणस्य मध्ये इति सर्वशुक्लगणस्य मध्ये इति सर्वकुशलधर्मप्राधान्यं वीर्यस्य निर्दिष्टं । तन्निश्रितस्तस्य यतो ऽनुलाभ इति प्राधान्यकारणं निर्दिष्टं । यस्माद् वीर्याश्रितः सर्वकुशलधर्मलाभः । वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगता च सिद्धिर् इति कर्म निर्दिष्टं । वीर्येण हि दृष्टधर्मे परमः सुखविहारः । सर्वा च लोकोत्तरा सिद्धिर् लौकिकी च क्रियते । वीर्यावद् अवाप्तं भवभोगम् इष्टं वीर्येण शुद्धिं प्रबलाम् उपेताः । वीर्येण सत्कायम् अतीत्य मुक्ता वीर्येण बोधिं परमां विबुद्धाः ॥ AMsa_16.66 ॥ इति । पर्यायद्वारेण वीर्यस्य कर्म निर्दिष्टं । लौकिकलोकोत्तरसिद्धिभेदात् । तत्र प्रबला लौकिकी सिद्धिर् अनात्यन्तिकत्वात् । पुनर् मतं हानिविवृद्धिवीर्यं मोक्षाधिपं पक्षविपक्षम् अन्यत् । तत्त्वे प्रविष्टं परिवर्तकं च वीर्यं महार्थं च निरुक्तम् अन्यत् ॥ AMsa_16.67 ॥ संनाहवीर्यं प्रथमं ततश् च प्रयोगवीर्यं विधिवत्प्रहितं । अलीनम् अक्षोभ्यम् अतुष्टिवीर्यं सर्वप्रकारं प्रवदन्ति बुद्धाः ॥ AMsa_16.68 ॥ इत्य् एष प्रकारभेदः । तत्र हानिविवृद्धिवीर्यं सम्यक्प्रहाणेषु च द्वयोः कुशलधर्माभिवृद्धये । मोक्षाधिपं वीर्यम् इन्द्रियेषु । मोक्षाधिपत्यार्थेन यस्माद् इन्द्रियाणि । पक्षविपक्षं बलेषु विपक्षानवमृद्यार्थेन यस्माद् बलानि । तत्वे प्रविष्टं बोध्यङ्गेषु दर्शनमार्गे तद्व्यवस्थापनात् । परिवर्तकं मार्गाङ्गेषु भावनामार्गे ऽन्तस्याश्रयपरिवृत्तिहेतुत्वात् । महार्थं वीर्यं पारमितास्वभावं स्वपरार्थाधिकारात् । संनाहवीर्यं प्रयोगाय संनह्यतः । प्रयोगवीर्यं तथा प्रयोगतः । अलीनवीर्यम् उदारे ऽप्यधिगन्तव्ये लयाभावतः । अक्षोभ्यवीर्यं शीतलोष्णादिभिर् दुःखैर् अविकोपनतः । असंतुष्टिवीर्यम् अल्पेनाधिगमेनासंतुष्टितः । एभिर् एव (##) संनाहवीर्यादिभिः सूत्रे । स्थामवान् वीर्यवानुत्साही दृढपराक्रमो अनिक्षिप्तधुरः कुशलेषु धर्मेष्व् इत्य् उच्यते यथाक्रमं । निकृष्टमध्योत्तमवीर्यम् अन्यत् यानत्रये युक्तजनाश्रयेण । लीनात्युदाराशयबुद्धियोगात् वीर्यं तद् अल्पार्थमहार्थम् इष्टम् ॥ AMsa_16.69 ॥ अत्राश्रयप्रभेदेन वीर्यभेदो निर्दिष्टः । यानत्रये प्रयुक्तो यो जनस् तदाश्रयेण यथाक्रमं निकृष्टमध्योत्तमं वीर्यं वेदितव्यं । किं कारणं । लीनात्युदाराशयबुद्धियोगात् । लीनो हि बुद्ध्याशयो यानद्वये प्रयुक्तानां केवलात्मार्थाधिकारात् । अत्युदारो महायाने प्रयुक्तानां परार्थाधिकारात् । अत एव यथाक्रमं वीर्यं त दल्पार्थं महार्थम् इव स्वार्थाधिकाराच् च । न वीर्यवान् भोगपराजितो ऽस्ति नो वीर्यवान् क्लेशपराजितो ऽस्ति । न वीर्यवान् खेदपराजितो ऽस्ति नो वीर्यवान् प्राप्तिपराजितो ऽस्ति ॥ AMsa_16.70 ॥ इत्य् अयं चतुर्विबन्धप्रतिपक्षभेदः । चतुर्विधो दानादीनां विबन्धो येन दानादिषु न प्रवर्तते । भोगसक्तिस् तदाग्रहतः । क्लेशसक्तिस् तत्परिभोगाध्यवसानतः । खेदो दानादिषु प्रयोगाभियोगपरिखेदतः । प्राप्तिर् अल्पमात्रदानादिसंतुष्टितः । तत्प्रतिपक्षभेदेनैतच् चतुर्विधं वीर्यम् उक्तं । अन्योन्यविनिश्चयविभागे श्लोकः । अन्योन्यं संग्रहतः प्रभेदतो धर्मतो निमित्ताच् च । षण्णां पारमितानां विनिश्चयः सर्वथा ज्ञेयः ॥ AMsa_16.71 ॥ अन्योन्यसंग्रहतो विनिश्चयः । अभयप्रदानेन शीलक्षान्तिसंग्रहो यस्मात् ताभ्याम् अभयं ददाति । धर्मदानेन ध्यानप्रज्ञयोर् यस्मात् ताभ्यां धर्मं ददाति । उभाभ्यां वीर्यस्य यस्मात् तेनाभयं ददाति । कुशलधर्मसंग्राहकेण शीलेन सर्वेषां दानादीनां संग्रहः । एवं क्षान्त्यादिभिर् अन्योन्यसंग्रहो यथायोगं योज्यः । प्रभेदतो विनिश्चयः । दानं षड्विधं दानदानं शीलदानं यावत् प्रज्ञादानं । परसंतानेषु शीलादिनिवेशनात् । धर्मतो विनिश्चयः । ये सूत्रादयो येषु दानादिष्व् अर्थेषु संदृश्यन्ते । ये च दानादयो येषु सूत्रादिषु धर्मेषु संदृश्यन्ते । तेषां परस्परं संग्रहो वेदितव्यः । निमित्ततो विनिश्चयः । दानं शीलादीनां निमित्तं भवति । भोगनिरपेक्षस्य शीलादिषु प्रवृत्तेः । शीलम् अपि दानादीनां भिक्षुसंवरसमादानं सर्वस्वपरिग्रहत्यागाच् छीलप्रतिष्ठितस्य च क्षान्त्यादियोगात् । कुशलधर्मसंग्राहकशीलसमादानं च सर्वेषां दानादीनां निमित्तं । एवं (##) क्षान्त्यादीनाम् अन्योन्यनिमित्तभावो यथा योज्यः । संग्रहवस्तुविभागे सप्त श्लोकाः । चत्वारि संग्रहवस्तूनि । दानं प्रियवादिता अर्थचर्या समानार्थता । तत्र । दानं समं प्रियाख्यानम् अर्थचर्या समार्थता । तद्देशना समादाय स्वानुवृत्तिभिर् इष्यते ॥ AMsa_16.72 ॥ दानं समम् इष्यते यथा पारमितासु प्रियाख्यानं तद्देशना । अर्थचर्या तत्समादापना । तच् छब्देन पारमितानां ग्रहणात् पारमितादेशना पारमितासमादापनेत्य् अर्थः । समानार्थता यत्र परं समादापयति तत्र स्वयम् अनुवृत्तिः । किम् अर्थं पुनर् एतानि चत्वारि संग्रहवस्तूनीष्यन्ते । एष हि परेषां । उपायो ऽनुग्रहकरो ग्राहको ऽथ प्रवर्तकः । तथानुवर्तको ज्ञेयश् चतुःसंग्रहवस्तुतः ॥ AMsa_16.73 ॥ दानम् अनुग्राहक उपायः । आमिषदानेन कायिकानुग्रहोत्पादनात् । प्रियवादिता ग्राहकः । अव्युत्पन्नसंदिग्धार्थग्राहणात् । अर्थचर्या प्रवर्तकः । कुशले प्रवर्तनात् । समानार्थता 'नुवर्तकः । यथावादितथाकारिणं हि समादापकं विदित्वा यत्र कुशले तेन प्रवर्तिताः परे भवन्ति तद् अनुवर्तन्ते । आद्येन भाजनीभावो द्वितीयेनाधिमुच्यना । प्रतिपत्तिस् तृतीयेन चतुर्थेन विशोधना ॥ AMsa_16.74 ॥ आमिषदानेन भाजनीभवति धर्मस्य विधेयतापत्तेः । प्रियवादितया तं धर्मम् अधिमुच्यते तदर्थव्युत्पादनसंशयच्छेदनतः । अर्थचर्यया प्रतिपद्यते यथाधर्म । समानार्थतया तां प्रतिपत्तिं विशोधयति दीर्घकालानुष्ठानाद् । इदं संग्रहवस्तूनां कर्म । चतुः संग्रहवस्तुत्वं संग्रहद्वयतो मतं । आमिषेणापि धर्मेण धर्मेणालम्बनाद् अपि ॥ AMsa_16.75 ॥ यद् अप्य् अन्यत् संग्रहवस्तुद्वयम् उक्तं भगवता आमिषसंग्रहो धर्मसंग्रहश् च । ताभ्याम् एतान्य् एव (##) चत्वारि संग्रहवस्तूनि संगृहीतानि । आमिषसंग्रहेण प्रथमे । धर्मसंग्रहेणावशिष्टानि । तानि पुनस् त्रिविधेन धर्मेण । आलम्बनधर्मेण प्रतिपत्तिधर्मेण तद्विशुद्धिधर्मेण च यथाक्रमं । हीनमध्योत्तमः प्रायो वन्ध्यो ऽवन्ध्यश् च संग्रहः । अबन्ध्यः सर्वथा चैव ज्ञेयो ह्य् आकारभेदतः ॥ AMsa_16.76 ॥ एष संग्रहस्य प्रकारभेदः । तत्र हीनमध्योत्तमः संग्रहो बोधिसत्वानां यानत्रयप्रयुक्तेषु वेदितव्यो यथाक्रमं । प्रायेण वन्ध्यो ऽधिमुक्तिचर्याभूमौ । प्रायेणाबन्ध्यो भूमिप्रविष्टानां । अवन्ध्यः सर्वथा अष्टम्यादिषु भूभिषु सत्वार्थस्यावश्यं संपादनात् । पर्षत्कर्षणप्रयुक्तैर् विधिर् एष समाश्रितः । सर्वार्थसिद्धौ सर्वेषां सुखोपायश् च शस्यते ॥ AMsa_16.77 ॥ ये केचित् पर्षत्कर्षणे प्रयुक्ताः सर्वैस् तैर् अयम् एवोपायः समाश्रितो यदुत चत्वारि संग्रहवस्तूनि । तथा हि सर्वार्थसिद्धये सर्वेषां सुखश् चैष उपायः प्रशस्यते बुद्धैः । संगृहीता ग्रहीष्यन्ते संगृह्यन्ते च ये ऽधुना । सर्वे त एवं तस्माच् च वर्त्म तत् सत्वपाचने ॥ AMsa_16.78 ॥ एतेन लोकत्रये ऽपि सर्वसत्वानां परिपाचने चतुर्णां संग्रहवस्तूनाम् एकायनमार्गत्वं दर्शयति । अन्यमार्गाभावात् । इति सततम् असक्तभोगबुद्धिः शमयमनोद्यमपारगः स्थितात्मा । भवविषयनिमित्तनिर्विकल्पो भवति स सत्वगणस्य संगृहीता ॥ AMsa_16.79 ॥ एतेन यथोक्तासु षट्सु पारमितासु स्थितस्य बोधिसत्वस्य संग्रहवस्तुप्रयोग दर्शयति स्वपरार्थसंपादनात् पारमिताभिः संग्रहवस्तुभिश् च यथाक्रमं । महायानसूत्रालंकारे पारमिताधिकारः षोडशः समाप्तः (##) CHAPITRE XVII सप्तदशो ऽधिकारः बुद्धपूजाविभागे सप्त श्लोकाः । संमुखं विमुखं पूजा बुद्धानां चीवरादिभिः । गाढप्रसन्नचित्तस्य संभारद्वयपूरये ॥ AMsa_17.1 ॥ अबन्ध्यबुद्धजन्मत्वे प्रणिधानवतः सतः । त्रयस्यानुपलम्भस् तु निष्पन्ना बुद्धपूजा ॥ AMsa_17.2 ॥ सत्वानाम् अप्रमेयानां परिपाकाय चापरा । उपधेश् चित्ततश् चान्या अधिमुक्तेर् निधानतः ॥ AMsa_17.3 ॥ अनुकम्पाक्षमाभ्यां च समुदाचारतो ऽपरा । वस्त्वाभोगावबोधाच् च विमुक्तेश् च तथात्वतः ॥ AMsa_17.4 ॥ इत्य् एभिश् चतुर्भिः श्लोकैः । आश्रयाद् वस्तुतः पूजा निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च प्रदर्शिता ॥ AMsa_17.5 ॥ वेदितव्या । तत्राश्रयः समक्षपरोक्षा बुद्धाः । वस्तु चीवरादयः । निमित्तं प्रगाढप्रसादसहगतं चित्तं । परिणामना उत्पादः स्याद् इति पूर्वप्रणिधानं । ज्ञानं निर्विकल्पं पूजकपूज्यपूजानुपलम्भतः । क्षेत्रम् अप्रमेयाः सत्वाः । तत्परिपाचनाय तैस् तत्प्रयोजतात् तेषु तद्रोपणतः । निश्रय उपधिश्रितं च । तत्रोपधिं निश्रित्य पूजा चीवरादिभिश् चित्तं निश्रित्यास्वादनानुमोदनाभिनन्दनमनस्कारैः । तथोक्तैश् चाधिमुक्त्यादिभिर् यद् उत महायानधर्माधिमुक्तः बोधिचित्तोत्पादतः । प्रणिधानम् एव हि निधानम् अत्रोक्तं श्लोकवत्त्वानुरोधात् । सत्वानुकम्पनतः । दुष्करचर्या दुःखक्षमणतः । पारमितासमुदाचारतः । योनिशो धर्ममनसिकारतः । स ह्य् अविपर्ययस्तत्वाद् वस्त्वाभोगः । सम्यग्दृष्टितो दर्शनमार्गे । स हि यथाभूतावबोधाद् वस्त्ववबोधः । विमुक्तितः क्लेशविमोक्षाच् छ्रावकाणां । तथा त्व् अतो महाबोधिप्राप्तेर् इत्य् अयं पूजायाः प्रकारभेदः । हेतुतः फलतश् चैव आत्मना च परैर् अपि । लाभसत्कारतश् चैव प्रतिपत्तेर् द्विधा च सा ॥ AMsa_17.6 ॥ (##) परीत्ता महती पूजा समानामानिका च सा । प्रयोगाद् गतितश् चैव प्रणिधानाच् च सा मता ॥ AMsa_17.7 ॥ इत्य् अयम् अर्थादिभेदेनापरः प्रकारभेदः । तत्रातीता हेतुः प्रत्युत्पन्ना फलं प्रत्युत्पन्ना हेतुर् अनागता फलम् इत्य् एवं हेतुफलतो ऽतीतानागतप्रत्युत्पन्ना वेदितव्या । आत्मनेत्य् आध्यात्मिकी परैर् इति बाह्या । लाभसत्कारतो औदारिकी । प्रतिपत्तितः सूक्ष्मा । परीत्ता हीना महती प्रणीता । पुनः समाना हीना निर्माना प्रणीता त्रिमण्डलाविकल्पनात् । कालान्तरप्रयोज्या दूरे । तत्कालप्रयोज्यान्तिके । पुनर् विच्छिन्नायां गतौ दूरे । समनन्तरायाम् अन्तिके । पुनर् यां पूजाम् आयत्यां प्रयोजयितुं प्रणिदधाति सा दूरे यां प्रणिहितः कर्तुं सान्तिके । कतमा पुनर् बुद्धपूजा परमा वेदितव्येत्य् आह । बुद्धेषु पूजा परमा स्वचित्तात् धर्माधिमुक्त्याशयतो विभुत्वात् । अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश् च ॥ AMsa_17.8 ॥ इत्य् एभिः पञ्चभिर् आकारैः स्वचित्तपूजा बुद्धेषु परमा वेदितव्या । यद् उत पूजोपसंहितमहायानधर्माधिमुक्तितः । आशयतो नवभिर् आशयैः । आस्वादनानुमोदनाभिनन्दनाशयैः । अतृप्तविपुलम् उदितोपकरनिर्लेपकल्याणाशयैश् च ये पारमिताभावनायां निर्दिष्टाः । विभुत्वतो गगनगञ्जादिसमाधिभिः । निर्विकल्पज्ञानोपायपरिग्रहतः । सर्वमहाबोधिसत्वैककार्यत्वप्रवेशतश् च मिश्रोपमिश्रकार्यत्वात् । कल्याणमित्रसेवाविभागे सप्त श्लोकाः । तत्रार्धपञ्चमैः श्लोकैः । आश्रयाद् वस्तुतः सेवा निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च प्रदर्शिता ॥ AMsa_17.9 ॥ मित्रं श्रयेद् दान्तशमोपशान्तं गुणाधिकं सोद्यमम् आगमाढ्यं । प्रबुद्धतत्वं वचस् आभ्युपेतं कृपात्मकं खेदविवर्जितं च ॥ AMsa_17.10 ॥ इत्य् एवं गुणमित्रं सेवाया आश्रयः । दान्तं शीलयोगाद् इन्द्रियदमेन । शान्तं समाधियोगाद् अध्यात्मं चेतःशमथेन । उपशान्तं प्रयोगाद् उपस्थितक्लेशोपशमनतः । गुणैर् अधिकं न समं वा न्यूनं वा । सोद्यमं नोदासीनं परार्थे । आगमाढ्यं (##) नाल्पश्रुतं । प्रबुद्धतत्वं तत्वाधिगमात् । वचसाभ्युपेतं वाक्करणेनोपेतं । कृपात्मकं निरामिषचित्तत्वात् । खेदविवर्जितं सातत्यसत्कृत्यधर्मदेशनात् । सत्कारलाभैः परिचर्यया च सेवेत मित्रं प्रतिपत्तितश् च । इति । सेवायास् तु । 17.11c-d धर्मे तथाज्ञाशय एव धीमान् मित्रं प्रगच्छेत् समये नतश् च ॥ AMsa_17.11 ॥ इति त्रिविधं निमित्तं । आज्ञातुकामता । कालज्ञता । निर्मानता च । सत्कारलाभेषु गतस्पृहो ऽसौ प्रपत्तये तं परिणामयेच् च । इति परिणामना प्रतिपत्त्यर्थं सेवनान् न लाभसत्कारार्थं । यथानुशिष्टप्रतिपत्तितश् च संराधयेच् चित्तम् अतो ऽस्य धीरः ॥ AMsa_17.12 ॥ इति । यथानुशिष्टप्रतिपत्तिः सेवाहेतुः । तया तच्चित्ताराधनात् । यानत्रये कौशलम् एत्य बुद्ध्या स्वस्यैव यानस्य यतेत सिद्धौ । इति यानत्रयकौशलात् ज्ञानं । सत्वान् अमेयान् परिपाचनाय क्षेत्रस्य शुद्धस्य च साधनाय ॥ AMsa_17.13 ॥ इति द्विविधं क्षेत्रं तत्सेवायाः । अप्रमेयाश् च सत्वाः परिशुद्धं च बुद्धक्षेत्रं । धर्मं श्रुत्वा येषु प्रतिष्ठापनात् । यत्र च स्थितेन । धर्मेषु दायाद् अगुणेन युक्तो नैवामिषेण प्रवेसत् स मित्रम् । इति निश्रयः सेवायाः । धर्मदायादतां निश्रित्य कल्याणमित्रं सेवेत । नामिषदायादतां । अत ऊर्ध्वमध्यर्धेन श्लोकेन प्रकारभेदः सेवाया वेदितव्यः । हेतोः फलाद् धर्ममुखानुयानात् सेवेत मित्रं बहितश् च धीमान् ॥ AMsa_17.14 ॥ श्रुतश्रवाच् चेतसि योगतश् च समाननिर्मानमनो ऽनुयोगात् । हेतोः फलाद् इत्य् अतीतादिभेदतः पूर्ववत् धर्ममुखानुयानात् सेवेत मित्रं (##) बहितश् च धीमान् इत्य् आध्यात्मिकबाह्यभेदः । धर्ममुखस्रोतो हि धर्ममुखानुयानं बहिर्धा बहितः श्रुतश्रवाच् चेतसि योगतश् चेत्य् औदारिकसूक्ष्मभेदः । श्रवणं ह्य् औदारिकं चिन्तनभावनं सूक्ष्मं । तद् एव चेतसि योगः । समाननिर्मानमनोऽनुयोगाद् इति हीनप्रणीतभेदः । गतिप्रयोगप्रणिधानतश् च कल्याणमित्रं हि भजेत् धीमान् ॥ AMsa_17.15 ॥ इति दूरान्तिकभेदः पुर्ववद् योजयितव्यः । कतमा पुनः परमा सेवेति सप्तमः श्लोकः । सन्मित्रसेवा परमा स्वचित्ताद् धर्माधिमुक्त्याशयतो विभुत्वैः । अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश् च ॥ AMsa_17.16 ॥ इति पूर्ववत् । अप्रमाणविभागे द्वादश श्लोकाः । ब्राह्मा विपक्षहीना ज्ञानेन गताश् च निर्विकल्पेन । त्रिविधालम्बनवृत्ताः सत्वानां पाचका धीरे ॥ AMsa_17.17 ॥ ब्राह्म्या विहाराश् चत्वार्य् अप्रमाणानि । मैत्री करुणा मुदितोपेक्षा च । ते पुनर् बोधिसत्वे चतुर्लक्षणा वेदितव्याः । विपक्षहानितः । प्रतिपक्षविशेषयोगतः । वृत्तिविशेषतस् त्रिविधालम्बनवृत्तित्वात् । तथा हि ते सत्वालम्बना धर्मालम्बनाश्च । कर्मविशेषतश् च । सत्वपरिपाचकत्वात् । सत्वधर्मालम्बनात् । पुनः कतमस्मिन् सत्वनिकाये धर्मे वा प्रवर्तन्ते । अनालम्बनाश् च कतमस्मिन्न् आलम्बने । सौख्यार्थिनि दुःखार्ते सुखिते क्लिष्टे च ते प्रवर्तन्ते । तद्देशिते च धर्मे तत् तथतायां च धीराणाम् ॥ AMsa_17.18 ॥ सत्वालम्बनाः सुखार्थिनि यावत् क्लिष्टे सत्वनिकाये प्रवर्तन्ते । तथा हि मैत्री सत्वेषु सुखसंयोगाकारा । करुणा दुःखवियोगाकारा । मुदिता सुखावियोगाकारा । उपेक्षासु वेदनासु तेषां सत्वानां निःक्लेशतोपसंहाराकारा । धर्मालम्बनास् तद्देशिते धर्मे । यत्र ते विहारा देशिताः । अनालम्बनास् तत्तथतायां । ते ह्य् अविकल्पत्वाद् अनालम्बना इवेत्य् अनालम्बनाः । अपि खलु । तस्याश् च तथतार्थत्वात् क्षान्तिलाभाद् विशुद्धितः । कर्मद्वयाद् अनालम्बा मैत्री क्लेशक्षयाद् अपि ॥ AMsa_17.19 ॥ (##) एभिश् चतुर्भिः कारणैर् अनालम्बना मैत्री वेदितव्या । तथतालम्बनत्वात् । अनुत्पत्तिकधर्मक्षान्तिलाभेनाष्टम्यां भूमौ । धातुपुष्ट्या तद्विशुद्धितः । कर्मद्वयतश् च । या मैत्री निष्पन्देन कायकर्मणा संगृहीता । क्लेशक्षयतश् च । तथा हि क्लेश आलम्बनम् उक्तं । मनोमयानां ग्रन्थानां प्रहाणाद् उच्छिद्यते आलम्बनम् इति वचनात् । ते निश्चलाश् च चलाश् च कृपणैर् आस्वादिता न च ज्ञेयाः । ते च ब्राह्म्या विहाराश् चतुर्विधा वेदितव्याः । तत्र चला हानभागीयाः परिहाणीयत्वात् । अचलाः स्थितिविशेषभागीया अपरिहाणीयत्वात् । आस्वादिताः क्लिष्टाः अनास्वादिता अक्लिष्टाः । कृपणैर् इति सुखलोलैर् अनुदारचित्तैः । एष ब्राह्म्यविहाराणां हानभागीयादिप्रकारमेदः । तेषु पुनः । अचलेषु बोधिसत्वाः प्रतिष्ठिताः सक्तिविगतेषु ॥ AMsa_17.20 ॥ न चलेषु नाप्य् आस्वादितेषु । असमाहितस्वभावा मृदुमध्या हीनभूमिका ये ऽपि । हीनाशयाः समाना हीनास् ते ह्य् अन्यथा त्व् अधिकाः ॥ AMsa_17.21 ॥ एष मृद्वधिमात्रताभेदः । तत्र षड्विधा मृदुका असमाहितस्वभावाः । सर्वे समाहिता अपि । ये मृदुमध्याः । हीनभूमिका ये ऽपि उत्तरां बोधिसत्वभूमिम् अपेक्ष्य । हीनाशया अपि । श्रावकादीनां समाना अपि । ये ऽनुत्पत्तिकधर्मक्षान्तिरहिता हीनास् ते मृदुका इत्य् अर्थः । अन्यथा त्व् अधिका इति यथोक्तविपर्ययेणाधिमात्रता वेदितव्या । ब्राह्म्यैर् विहृतविहारः कामिषु संजायते यदा धीमान् । संभारान् पूरयते सत्वांश् च विपाचयति तेन ॥ AMsa_17.22 ॥ सर्वत्र चाविरहितो ब्राह्म्यै रहितश् च तद्विपक्षेण । तत्प्रत्ययैर् अपि भृशैर् न याति विकृतिं प्रमत्तो ऽपि ॥ AMsa_17.23 ॥ हेतुफललिङ्गभेदः । तत्र ब्राह्म्यैर् विहृतो विहारैर् इति हेतुः । कामिषु सत्वेषु (##) संजायत इति विपाकफलं । संभारान् पूरयत्य् अधिपतिफलं । सत्वान् परिपाचयतीति पुरुषकारफलं । सर्वत्र चाविरहितो ब्राह्म्यैर् विहारैर् जायत इति निष्पन्दफलं । रहितश् च तद्विपक्षेणेति विसंयोगफलं भृशैर् अपि तत्प्रत्ययैर् अविकृतिगमनं लिङ्गं । प्रमत्तो ऽपीत्य् असंमुखीभूते ऽपि प्रतिपक्षे । अन्यैश् चतुर्भिः श्लोकैर् गुणदोषभेदः । व्यापादविहिंसाभ्याम् अरतिव्यापादकामरागैश् च । युक्तो हि बोधिसत्वो बहुविधम् आदीनवं स्पृशति ॥ AMsa_17.24 ॥ इति दोषः । ब्राह्म्यविहारभावे तद्विपक्षयोगात् । तत्र व्यापादादयो मैत्र्यादीनां यथाक्रमं विपक्षाः । व्यापादकामरागाव् उपेक्षायाः । कथं बहुविधादीनवं स्पृशतीत्य् आह । क्लेशैर् हन्त्यात्मानं सत्वान् उपहन्ति शीलम् उपहन्ति । सविलेखलाभहीनो रक्षाहीनस् तथा शास्त्रा ॥ AMsa_17.25 ॥ साधिकरणो ऽशयस्वी परत्र संजायते ऽक्षणेषु स च । प्राप्ताप्राप्तविहीनो मनसि महद् दुःखम् आप्नोति ॥ AMsa_17.26 ॥ तत्र प्रथमैस् त्रिभिः पदैर् आत्मव्याबाधाय चेतयते परव्याबाधायोभयव्याबाधायेत्य् एतम् आदीनवं दर्शयति । सविलेखादिभिः षड्भिः पदैर् दृष्टधार्मिकम् अवद्यं प्रसवतीति दर्शयति । कथं च प्रसवति । आत्मास्यापवदते । परे ऽपि देवता अपि । शास्ताप्यन्ये ऽपि विज्ञाः सब्रह्मचारिणो धर्मतया विगर्हन्ते । दिग्विदिक्षु चास्य पापको ऽवर्णशब्दश्लोको निश्चरतीत्य् एवं सविलेखो यावद् अयशस् वीत्य् अनेन यथाक्रमं दर्शयति । शेषैस् त्रिभिः पदैर् यथाक्रमं सांपरायिकं दृष्टधर्मसांपरायिकम् अवद्यं प्रसवति । तज्जं चैतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयत इत्य् एतद् आदीनवं दर्शयति । एते सर्वे दोषा मैत्र्यादिषु सुस्थितस्य न भवन्ति । अक्लिष्टः संसारं सत्वार्थं नो च संत्यजति ॥ AMsa_17.27 ॥ इति । ब्राह्मविहारयोगे त्रिविधं गुणं दर्शयति । यथोक्तदोषाभावं अक्लिष्टस्य सत्वहेतोः संसारापरित्यागं । न तथैकपुत्रकेष्व् अपि गुणवत्स्व् अपि भवति सर्वसत्वानां । मैत्र्यादिचेतनेयं सत्वेषु यथा जिनसुतानां ॥ AMsa_17.28 ॥ (##) इत्य् एते च बोधिसत्वमैत्रादीनां तीव्रतां दर्शयति । करुणाविभागे तदालम्बनप्रभेदम् आरभ्य द्वौ श्लोकौ । प्रदीप्तान् शत्रुवशगान् दुःखाक्रान्तांस् तमोवृतान् । दुर्गमार्गसमारूढान् महाबन्धनसंयुतान् ॥ AMsa_17.29 ॥ महाशनविषाक्रान्तलोलान् मार्गप्रनष्टकान् । उत्पथप्रस्थितान् सत्वान् दुर्बलान् करुणायते ॥ AMsa_17.30 ॥ तत्र प्रदीप्ताः कामरागेण कामसुखभक्ताः । शत्रुवशगा मारकृतान्तरायाः कुशले ऽप्रयुक्ताः दुःखाक्रान्ताः दुःखाभूता नरकादिषु । तमोवृता औरभ्रिकादयो दुश्चरितैकान्तिकाः । कर्मविपाकसंमूढत्वात् । दुर्गमार्गसमारूढा अपरिनिर्वाणधर्माणः संसारवर्त्मात्यन्तानुपच्छेदात् । महाबन्धनसंयुता अन्यतीर्थ्याः । मोक्षसंप्रस्थिता नानाकुदृष्टिगाढबन्धनबद्धत्वात् । महाशनविषाक्रान्तलोलाः समापत्तिसुखसक्ताः । तेषां हि तत् क्लिष्टं समापत्तिसुखं । यथा मृष्टम् अशनं विषाक्रान्तं । ततः प्रच्यावनात् । मार्गप्रणष्टका अभिमानिका मोक्षमार्गभ्रान्तत्वात् । उत्पथप्रस्थिता हीनयानप्रयुक्ता अनियताः । दुर्बला अपरिपूर्णसंभारा बोधिसत्वाः । इत्य् एते दशविधाः सत्वा बोधिसत्वकरुणाया आलम्बनं । पञ्चफलसंदर्शने करुणायाः श्लोकः । हेठापहं ह्य् उत्तमबोधिबीजं सुखावहं तायपकम् इष्टहेतुं । स्वभावदं धर्मम् उपाश्रितस्य बोधिर् न दूरे जिनात्मजस्य ॥ AMsa_17.31 ॥ ततः हेठापहत्वेन तद्विपक्षविहिंसाप्रहाणाद् विसंयोगफलं दर्शयति । उत्तमबोधिबीजत्वेनाधिपतिफलं । परात्मनोर् यथाक्रमं सुखावहतायकत्वेन पुरुषकारफलं । इष्टहेतुत्वेन विपाकफलं । स्वभावदत्वेन निष्पन्दफलम् आयत्यां विशिष्टकरुणाफलदानात् । एवं पञ्चविधां करुणाम् आश्रित्य बुद्धत्वम् अदूरे वेदितव्यं । अप्रतिष्ठितसंसारनिर्वाणत्वे श्लोकः । विज्ञाय संसारगतं समग्रं दुःखात्मकं चैव निरात्मकं च । नोद्वेगम् आयाति न चापि दोषैः प्रबाध्यते कारुणिको ऽग्रबुद्धिः ॥ AMsa_17.32 ॥ सर्वं संसारं यथाभूतं परिज्ञाय बोधिसत्वो नोद्वेगम् आयाति कारुणिकत्वात् । (##) न दोषैर् बाध्यते ऽग्रबुद्धित्वात् । एवं निर्वाणे प्रतिष्ठितो भवति न संसारे यथाक्रमं । संसारपरिज्ञाने श्लोकः । दुःखात्मकं लोकम् अवेक्षमाणो दुःखायते वेत्ति च तद्यथावत् । तस्याभ्युपायं परिवर्जने च न खेदम् आयत्य् अपि वा कृपालुः ॥ AMsa_17.33 ॥ दुःखायत इति करुणायते । वेत्ति च तद् यथावद् इति दुःखं यथाभूतं तस्य च दुःखस्य परिवर्जने ऽभ्युपायं । वेत्ति येनास्य दुःखं निरुध्यते । एतेन जानन्न् अपि संसारदुःखं यथाभूतं तत्परित्यागोपायं च न खेदम् आपद्यते बोधिसत्वः करुणाविशेषाद् इति प्रदर्शयति । करुणाप्रभेदे द्वौ श्लोकौ । कृपा प्रकृत्या प्रतिसंख्यया च पूर्वं तदभ्यासविधानयोगात् । विपक्षहीना च विशुद्धिलाभात् चतुर्विधेयं करूणात्मकानां ॥ AMsa_17.34 ॥ सेयं यथाक्रमं गोत्रविशेषतः । गुणदोषपरीक्षणतः । जन्मान्तरपरिभावनतः । वैराग्यलाभतश् च वेदितव्या । तद्विपक्षविहिंसाप्रहाणे सति विशुद्धिलाभत इति वैराग्यलाभतः । न सा कृपा या न समा सदा वा नाध्याशयाद् वा प्रतिपत्तितो वा । वैराग्यतो नानुपलम्भतो वा न बोधिसत्वो ह्य् अकृपस् तथा यः ॥ AMsa_17.35 ॥ तत्र समा सुखितादिषु यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येति विदित्वा । सदा निरुपधिशेषनिर्वाणे तदक्षयात् । अध्याशयाद् भूमिप्रविष्टानाम् आत्मपरसमताशयलाभात् । प्रतिपत्तितो दुःखपरित्राणक्रियया । वैराग्यतस् तद्विपक्षविहिंसाप्रहाणात् । अनुपलम्भतो ऽनुत्पत्तिकधर्मक्षान्तिलाभात् । करुणावृक्षप्रतिबिम्बके पञ्च श्लोकाः । करुणा क्षान्तिश् चिन्ता प्रणिधानं जन्मसत्वपरिपाकः । करुणा तरुर् एष महान् मूलादिः पुष्पपत्रफलः ॥ AMsa_17.36 ॥ इत्य् एष मूलस्कन्धशाखापत्रपुष्पफलावस्थः करुणावृक्षो वेदितव्यः । एतस्य करुणा मूलं । क्षान्तिः स्कन्धः । सत्वार्थचिन्ता शाखा । प्रणिधानं शोभनेषु जन्मसु पत्राणि । शोभनं जन्म पुष्पं । सत्वपरिपाकः फलं । मूलं करुणा न भवेद् दुष्करचर्यासहिष्णुता न भवेत् । दुःखाक्षमश् च धीमान् सत्वार्थं चिन्तयेन् नैव ॥ AMsa_17.37 ॥ (##) चिन्ताविहीनबुद्धिः प्रणिधानं शुक्लजन्मसु न कुर्यात् । शुभजन्मान् अनुगच्छन् सत्वान् परिपाचयेन् नैव ॥ AMsa_17.38 ॥ आभ्यां श्लोकाभ्यां पूर्वोत्तरप्रसवसाधर्म्यात् करुणादीनां मूलादिभावं साधयति । करुणासेको मैत्री तद्दुःखे सौख्यतो विपुलपुष्टिः । शाखावृद्धिर् विशदा योनिमनस्कारतो ज्ञेया ॥ AMsa_17.39 ॥ पर्णत्यागादानं प्रणिधीनां संततेर् अनुच्छेदात् । द्विविधप्रत्ययसिद्धेः पुष्पमबन्ध्यं फलं चास्मात् ॥ AMsa_17.40 ॥ एताभ्यां श्लोकाभ्यां वृक्षमूलसेकादिसाधर्म्यं करुणावृक्षस्य दर्शयति । करुणा हि मूलवृक्षा । तस्याः सेको मैत्री तया तदाप्य् आयनात् । मैत्रिचित्तो हि परदुःखेन दुःखायते । ततश् च करुणोद्भवदुःखम् उत्पद्यते बोधिसत्वस्य स्वार्थप्रयुक्तस्य तत्र सौख्योत्पादाद् विपुलपुष्टिः क्षान्तिपुष्टिर् इत्य् अर्थः । सा हि स्कन्ध इत्य् उक्ता । स्कन्धश् च विपुलः । योनिशोमनस्काराद् बहुविधा महायाने शाखावृद्धिः । चिन्ता हि शाखेत्य् उक्ता । पूर्वापरनिरोधोत्पादक्रमेण प्रणिधानसंतानस्यानुच्छेदात् । पर्णत्यागादानसाधर्म्यं प्रणिधानानां वेदितव्यं । आध्यात्मिकप्रत्ययसिद्धितः स्वसंतानपरिपाकात् पुष्पम् इव जन्माबन्ध्यं वेदितव्यं । बाह्यप्रत्ययसिद्धितः परसंतानपरिपाकात् फलभूतः सत्वपरिपाको वेदितव्यः । करुणानुशंसे श्लोकः । कः कुर्वीत न करुणां सत्वेषु महाकृपागुणकरेषु । दुःखे ऽपि सौख्यम् अतुलं भवति यद् एषां कृपाजनितं ॥ AMsa_17.41 ॥ अत्र महाकरुणागुण उत्तरार्धेन संदर्शितः । शेषो गतार्थः । करुणानिःसङ्गतायां श्लोकाः । अविष्टानां कृपया न तिष्ठति मनः शमे कृपालूनां । कुत एव लोकसौख्ये स्वजीविते वा भवेत् स्नेहः ॥ AMsa_17.42 ॥ सर्वस्य हि लोकस्य लौकिके सौख्ये स्वजीविते च स्नेहः । तत्रापि च निःस्नेहानां श्रावकप्रत्येकबुद्धानां सर्वदुःखोपशमे निर्वाणे प्रतिष्ठितं मनः । बोधिसत्वानां (##) तु करुणाविष्टत्वान् निर्वाणे ऽपि मनो न प्रतिष्ठितं । कुत एव तयोः स्नेहो भविष्यति । करुणास्नेहवैशेष्ये त्रयः श्लोकाः । स्नेहो न विद्यते ऽसौ यो ऽनिरवद्यो न लौकिको यश् च । धीमत्सु कृपास्नेहो निरवद्यो लोकसमतीतः ॥ AMsa_17.43 ॥ मातापितृप्रभृतीनां हि तृष्णामयः स्नेहः सावद्यः । लौकिककरुणाविहारिणां निरवद्यो ऽपि लौकिकः । बोधिसत्वानां तु करुणामयः स्नेहो निरवद्यश् च लौकिकातिक्रान्तश् च । कथं च पुनर् निरवद्य इत्य् आह । दुःखाज्ञानमहाउघे महान्धकारे च निश्रितं लोकं । उद्धर्तुं य उपायः कथम् इव न स्यात् स निरवद्यः ॥ AMsa_17.44 ॥ दुःखमहाउघ अज्ञानमहान्धकारे चेति योज्यं । शेषं गतार्थं । कथं लोकातिक्रान्त इत्याह । स्नेहो न सो ऽस्त्य् अरिहतां लोके प्रत्येकबोधिबुद्धानां । प्राग् एव तद् अन्येषां कथम् इव लोकोत्तरो न स्यात् ॥ AMsa_17.45 ॥ प्रत्येकां बोधिं बुद्धाः । शेषं गतार्थं । त्रासाभिनन्दननिमित्तत्वे श्लोकः । दुःखाभावे दुःखं यत्कृपया भवति बोधिसत्वानां । संत्रासयति तद् आदौ स्पृष्टं त्व् अभिनन्दयति गाढं ॥ AMsa_17.46 ॥ दुःखाभावे इति दुःखाभावो निमित्तं । सत्वेषु करुणया बोधिसत्वानां यद् दुःखम् उत्पद्यते तदादौ संत्रासयति अधिमुक्तिचर्याभूमौ । आत्मपरसमतया दुःखस्य यथाभूतम् अस्पृष्टत्वात् । स्पृष्टं तु शुद्धाध्याशयभूमाव् अभिनन्दयत्य् एवेत्य् अर्थः । करुणादुःखेन सुखाभिभवे श्लोकः । किम् अतः परमाश्चर्यं यद् दुःखं सौख्यम् अभिभवति सर्व । कृपया जनितं लौक्यं येन विमुक्तो अपि कृतार्थः ॥ AMsa_17.47 ॥ नास्त्य् अत आश्चर्यतरं यद् दुःखम् एव करुणाजनितं बोधिसत्वानां तथा सुखं (##) भवति । यत् सर्वं लौकिकं सुखम् अभिभवति । येन सुखेन विमुक्ता अर्हन्तो ऽपि कृतार्थाः प्राग् एवान्ये । कृपाकृतदानानुशंसे श्लोकः । कृपया सहितं दानं यद् दानसुखं करोति धीराणां । त्रैधातुकम् उपभोगैर् न तत्सुखं तत्कलां स्पृशति ॥ AMsa_17.48 ॥ यच्च त्रैधातुकं सुखम् उपभोगैः कृतं न तत्सुखं तस्य सुखस्य कलां स्पृशतीत्य् अयम् उत्तरार्धस्यार्थः । शेषं गतार्थं । कृपया दुःखाभ्युपगमे श्लोकः । दुःखमयं संसारं यत्कृपया न त्यजति सत्वार्थं । परहितहेतोर् दुःखं किं कारूणिकैर् न समुपेतम् ॥ AMsa_17.49 ॥ सर्वं हि दुःखं संसारदुःखे ऽन्तर्भूतं । तस्याभ्युपगमात् सर्वं दुःखम् अभ्युपगतं भवति । तत्र तत्फलवृद्धौ श्लोकः । करूणा दानं भोगाः सदा कृपालोर् विवृद्धिम् उपयान्ति । स्नेहानुग्रहजनितं तच् छक्तिकृतं सुखं चास्मात् ॥ AMsa_17.50 ॥ त्रयं बोधिसत्वानां सर्वजन्मसु वर्धते करुणायोगात् । करुणा तदभ्यासात् । दानं करुणावशात् । भोगाश् च दानवशात् । तस्माच् च त्रयात् फलं त्रिविधं सुखं भवति । स्नेहजनितं करुणातः । सत्वानुग्रहजनितं दानात् । तदनुग्रहक्रियाशक्तिकृतं भोगेभ्यः । दानप्रोत्साहनायां श्लोकः । वर्धे च वर्धयामि च दाने परिपाचयामि सुखयामि । आकर्षामि नयामि च करुणासन्नान् प्रवदतीव ॥ AMsa_17.51 ॥ दाने सन्नान् इति संबन्धनीयं । षड्भिर् गुणैर् दाने ऽवसन्नान् बोधिसत्वान्करुणा प्रोत्सहयतीव । स्वभाववृद्ध्या । भोगैस् तद्वर्धनया । दानेन सत्वपरिपाचनया । दातुश् च सुखोत्पादनात् । महाबोधिसंभारस्यान्यस्याकर्षणात् । महाबोधिसमीपनयनाच् च । परसौख्येन सुखाभवे श्लोकः । दुःखे दुःखी कृपया सुखान्य् अनाधाय केन सुखितः स्यात् । सुखयत्य् आत्मानम् अतः कृपालुर् आधाय परसौख्यम् ॥ AMsa_17.52 ॥ करुणया बोधिसत्वः परदुःखैर् दुःखितः सत्वेष्व् अनाधाय सुखं कथं सुखितः (##) स्यात् । तस्मात् परेषु सुखम् आधाय बोधिसत्व आत्मानम् एव सुखयतीति वेदितव्यं । कृपया दानसमनुशास्तौ षट् श्लोकाः । स्वं दानं कारुणिकः शास्तीव सदैव निःस्वसुखकामः । भोगैः सुखय परं वा माम प्य् अयुतसौख्यम् ॥ AMsa_17.53 ॥ न हि कारुणिकस्य विना परसुखेनास्ति सुखं । तस्यायुतसौख्यत्वाद् बोधिसत्वस् तेन विना नो दानस्य फलं सुखं नेच्छति । सफलं दानं दत्तं तन् मे सत्वेषु तत् सुखसुखेन । फल तेष्व् एव निकामं यदि मे कर्तव्यता ते ऽस्ति ॥ AMsa_17.54 ॥ दानं ददता दानं च दानफलं च तन्मया सत्वेषु दत्तं । तत्सुखम् एव मे सुखं यस्मात् । अतस् तेष्व् एव यावत् फलितव्यं तावत् फलेति लोट् । बोधिसत्वः करुणया दानम् अनुशास्ति । भोगे द्वेष्टुर् दातुर् भोगा बहुशुभतरोपसर्पन्ति । न हि तत्सुखं मतं मे दाने पारंपरो ऽस्मि यतः ॥ AMsa_17.55 ॥ भोगविमुखस्य दातुर् भोगा बहुतराश् चोपतिष्ठन्ते । शोभनतराश् च । धर्मतैवेयं चित्तस्योदारतरत्वात् । न हि तत्सुखं मतं मे यद् भोगास् तथोपतिष्ठते । यस्माद् अहं दाने पारंपरस् तत्प्रबन्धकामत्वान् न सुखे । सर्वस्तिपरित्यागे यत्कृपया मां निरीक्षसे सततं । ननु ते तेन ज्ञेयं न मत्फलेनार्थिता 'स्येति ॥ AMsa_17.56 ॥ यो ऽहं दानफलं सर्वम् एव करुणया नित्यं परित्यजामि नन्व् अत एव वेदितव्यं नास्ति मे दानफलेनार्थित्वम् इति बोधिसत्वो दानं समनुशास्ति । दानाभिरतो न स्यां प्राप्तं चेत् तत्फलं न विसृजेयं । तथा हि । क्षणम् अपि दानेन विना दानाभिरतो भवति नैव ॥ AMsa_17.57 ॥ इति गतार्थः श्लोकः । अकृतं न फलसि यस्मात् प्रतिकारापेक्षया न मे तुल्यं । (##) यस् त्वा करोति तस्य त्वं फलसि । तस्मात् त्वं प्रतिकारापेक्षया न मत्तुल्यं । तथा ह्य् अहं । प्रतिकारनिर्व्यपेक्षः परत्र फलदो ऽस्य कामं ते ॥ AMsa_17.58 ॥ गतार्थम् एतत् । कृपादाने द्वौ श्लोकौ । निरवद्यं शुद्धपदं हिताव् अहं चैव सानुरक्षं च । निर्मृग्यं निर्लेपं जिनात्मजानां कृपादानम् ॥ AMsa_17.59 ॥ तत्र निरवद्यं परम् अनुपहृत्य दानात् । शुद्धपदं कल्पिकवसुदानात् । विषशस्त्रमद्यादिविवर्जनतः । हितावहं दानेन संगृह्य कुशले नियोजनात् । सानुरक्षं परिजनस्याविघातं कृत्वा अन्यस्मै दानात् । निर्मृग्यम् अयाचमाने ऽप्य् अर्थित्वं विघातं वावगम्य स्वयम् एव दानात् दक्षिणीयापरिमार्गणाच् च । निर्लेपं प्रतिकारविपाकनिःस्पृहत्वात् । अपरः प्रकारः । सकलं विपुलं श्रेष्ठं सततं मुदितं निरामिषं शुद्धं । बोधिनतं कुशलनतं जिनात्मजानां कृषादानम् ॥ AMsa_17.60 ॥ तत्र सकलम् आध्यात्मिकबाह्यवस्तुदानात् । विपुलं प्रभूतवस्तुदानात् । श्रेष्ठं प्रणीतवस्तुदानात् । सततम् अभीक्ष्णदानात् । मुदितप्रतिसंख्याय प्रहृष्टदानात् । निरामिषं यथा निर्लेपं । शुद्धं यथा शुद्धपदं । बोधिनतं महाबोधिपरिणामनात् । कुशलनतं यथा हितावहं । उपभोगविशेषे श्लोकः । न तथोपभोगतुष्टिं लभते भोगी यथा परित्यागात् । तुष्टिम् उपैति कृपालुः सुखत्रयाप्यायितमनस्कः ॥ AMsa_17.61 ॥ तत्र सुखत्रयं दानप्रीतिः परानुग्रहप्रीतिः बोधिसंभारसंभरणप्रीतिश् च । शेषं गतार्थं । पारमिताभिनिर्हारकरुणायां श्लोकः । कृपणकृपा रौद्रकृपा संक्षुब्धकृपा कृपा प्रमत्तेषु । विषयपरतन्त्रकरुणा मिथ्याभिनिविष्टकरुणा च ॥ AMsa_17.62 ॥ तत्र कृपणा मत्सरिणः । रौद्रा दुःशीलाः परोपतानिः । संक्षुब्धाः (##) क्रोधनाः । प्रमत्ताः कुशीदाः । विषयपरतन्त्राः कामेषु विक्षिप्तचित्ताः । मिथ्याभिनिविष्टाः दुःप्रज्ञाः तीर्थिकादयः । एषु पारमिताविपक्षधर्मावस्थितेषु या करुणा सा कृपणादिकरुणा । सा च तद्विपक्षविदूषणात् पारमिताभिनिर्हाराय संपद्यते । तस्मात् पारमिताभिनिर्हारकरुणेत्य् उच्यते । करुणाप्रत्ययसंदर्शने श्लोकः । करुणा बोधिसत्वानां सुखाद् दुःखात् तदन्वयात् । करुणा बोधिसत्वानां हेतोर् मित्रात् स्वभावतः ॥ AMsa_17.63 ॥ तत्र पूर्वार्धेनालम्बनप्रत्ययं करुणायाः संदर्शयति । त्रिविधां वेदनाम् आलम्ब्य तिसृभिर् दुःखताभिः करुणायनात् । अदुःखासुखा हि वेदना सुखदुःखयोर् अन्वयः पुनस् तदावाहनात् । उत्तरार्धेन यथाक्रमं हेतुमित्रस्वभावैः करुणाया हेत्वधिपतिसमनन्तरप्रत्ययान् संदर्शयति । महाकरुणत्वे श्लोकः । करुणा बोधिसत्वानां समा ज्ञेया तदाशयात् । प्रतिपत्तेर् विरागाच् च नोपलम्भाद् विशुद्धितः ॥ AMsa_17.64 ॥ तत्र समा त्रिविधवेदनावस्थेषु यत् किंचिद् वेदितम् इदम् अत्र दुःखस्येति विदित्वा । सा पुनर् आशयतो ऽपि चित्तेन करुणायनात् । प्रतिपत्तितो ऽपि तत्परित्राणात् । विरागतो ऽपि तद्विपक्षविहिंसाप्रहाणात् । अनुपलम्भतो ऽप्य् आत्मपरकरुणानुपलम्भात् । विशुद्धितो ऽप्य् अष्टम्यां भूमाव् अनुत्पत्तिकधर्मक्षान्तिलाभात् । मैत्रादिभावनाग्रा स्वचित्ततो धर्मतो ऽधिमोक्षाच् च । आशयतो ऽपि विभुत्वाद् अविकल्पाद् ऐक्यतश् चापि ॥ AMsa_17.65 ॥ इति । पूर्वनिर्देशानुसारेणार्थो ऽनुगन्तव्यः । इति भगवति जातसुप्रसादो महदुपधिध्रुवसत्क्रियाभिपूजी । बहुगुणहितमित्रनित्यसेवो जगदनुकम्पक एति सर्वसिद्धिं ॥ AMsa_17.66 ॥ एतेन यथोक्तानां पूजासेवाऽप्रमाणानाम् अनुक्रमं गुणं च समासेन संदर्शयति । महोपधिभिर् ध्रुवं सत्क्रिया चात्यर्थं पूजनान् महदुपधिध्रुवसत्क्रियाभिपूजी वेदितव्यः । सत्क्रिया पुनः सम्यक्प्रतिपत्तिर्वेदितव्या । एवं सत्कारप्रतिपत्तिपूजी (##) भवति । बहुगुणं मित्रं तदन्यैर् गुणैः । हितम् अनुकम्पकत्वेन वेदितव्यं । एति सर्वसिद्धिम् इति स्वपरार्थसिद्धिं प्राप्नोतीति । महायानसूत्रालंकारे पूजासेवाऽप्रमाणाधिकारः सप्तदशः समाप्तः CHAPITRE XVIII अष्टादशो ऽधिकारः लज्जाविभागे षोडश श्लोकाः । लज्जा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । हीनानवद्यविषया सत्वानां पाचिका धीरे ॥ AMsa_18.1 ॥ एतेन स्वभावसहायालम्भनकर्मपदा चतुर्विधं लक्षणं बोधिसत्वलज्जायाः संदर्शयति । ## | श्रावकप्रत्येकबुद्धानां । तद्विहीनं महायानाद् अनवद्यं च । तेन बोधिसत्वं लज्जते । कथं ## परि## | तस्याम् एव लज्जापारमिताविपक्षवृद्ध्या तत्प्रतिपक्षपरिहाण्या चात्यर्थं लज्जोत्पादनात् । षण्णां पारमितानां निषेवणालस्यतो भवति लज्जा । क्लेशानुकूलधर्मप्रयोगतश् चैव धीराणां ॥ AMsa_18.2 ॥ इयम् अप्रयोगलज्जा ##भावनायाम् अप्रयोगेन । ## इन्द्रियागुप्तद्वारत्वादिषु च प्रयोगेन लज्जोत्पादनात् । असमाहितस्वभावा मृदुमध्या हीनभूमिका लज्जा । हीनाशया समाना हीना हि तदन्यथा त्व् अधिका ॥ AMsa_18.3 ॥ इयं ##मात्रा लज्जा । पूर्वनिर्देशानुसारेणास्य श्लोकस्यार्थो ऽनुगन्तव्यं । अतः परं चतुर्भिस् त्रिभिश् च श्लोकैर् यथाक्रमं लज्जाविपक्षे लज्जायां च दोषगुणभेदं दर्शयति । लज्जारहितो धीमान् क्लेशान् अधिवासयत्य् अयोनिशतः । प्रतिघोपेक्षामानः सत्वान् उपहन्ति शीलं च ॥ AMsa_18.4 ॥ (##) इत्य् अत्र आत्मव्याबाधाय चेतयते परव्याबधायोभयव्याभाधाय चेत्य् संदर्शितं । अयोनिशत इत्य् अयोनिशो मनस्कारेण । कथम् ## | सर्वार्थप्रमादतः । कौकृत्यात् सविलेखो भवति स संमानहानिम् आप्नोति । श्राद्धात् मानुषसंघाच् छास्त्रा चोपेक्ष्यते तस्मात् ॥ AMsa_18.5 ॥ सहधार्मिकैर् जिनसुतैर् विनिन्द्यते लोकतो ऽयशो लभते । दृष्टे धर्मे इत्य् एतेन दृष्टधार्मिकम् अवद्यं प्रसवतीति दर्शनं । यथाक्रमम् आत्मपरदेवताशास्तृभिर् अपवदनात् । विज्ञैः सब्रह्मचारिभिर् धर्मतया विगर्हनात् । दिग्विद्क्षु च पापकावर्णनिश्चरणात् । 'न्यत्र क्षणरहितो जायते भूयः ॥ AMsa_18.6 ॥ प्राप्ताप्राप्तविहानिं शुक्लैर् धर्मैः समाप्नुते तेन । इत्य् अनेन दृष्टधर्मसांपरायिकम् अवद्यं प्रसवतीत्य् संदर्शितम् ##कुशलधर्मपरि##तः । ##परि##तश् च यथाक्रमं । दुःखं विहरति तस्मान् मनसो ऽप्य् अस्वस्थताम् एति ॥ AMsa_18.7 ॥ इत्य् एतेन लज्जं चैतसिकं ## दौर्मनस्यं प्रतिसंवेदयत इत्य् संदर्शितं । एते सर्वे दोषा ह्रीमत्सु भवन्ति नो जिनसुतेषु । इत्य् अत उपादाय लज्जागुणो वेदितव्यः । यद् एते च दोषा ## | देवेषु च मनुजेषु च नित्यं संजायते च बुधः ॥ AMsa_18.8 ॥ इत्य् एतद् अस्य विपाकफलं भवति । संभारांश् च स बोधेः क्षिप्रं पूरयति लज्जया धीमान् । इत्य् एतद् अधिपतिफलं । सत्वानां पाचनया न खिद्यते चैव जिनपुत्रः ॥ AMsa_18.9 ॥ (##) इत्य् एतत् पुरुषकारफलं । स विपक्षप्रतिपक्षै रहितो ऽरहितश् च जायते सततं । इत्य् एते विसंयोगनिष्पन्दफलं । यद् उत ## च । इत्य् एतम् आनुशंसं ह्रीमान् आप्नोति जिनपुत्रः ॥ AMsa_18.10 ॥ इति यथोक्तदोषाभावं गुणयोगं च प्राप्नोतीति संदर्शितं । दोषमलिनो हि बालो ह्रीविरहात् सुवसनैः सुगुप्तो ऽपि । निर्वसनो ऽपि जिनसुतो ह्रीवसनो मुक्तदोषमलः ॥ AMsa_18.11 ॥ एतेन वस्त्रविशेषणं ह्रियः । तदन्यवस्त्रप्रावृतस्यापि ह्रीरहितस्य ##त्वात् । नग्नस्यापि च ह्रीमतो निर्मलत्वात् । आकाशम् इव न लिप्तो ह्रीयुक्तः जिनसुतो भवति धर्मैः । ## इति लोकधर्मैः । ह्रीभूषितश् च शोभति संपर्कगतो जिनसुतानाम् ॥ AMsa_18.12 ॥ एतेन श्लोकेन ह्रिय #<आकाश>#भूषणसमतां दर्शयति । मातुर् इव वत्सलत्वं ह्रियो विनेयेषु बोधिसत्वानां । त्रातव्यसत्वोपेक्षाया लज्जनात् । आरक्षा चापि ह्रीः संसरतां सर्वदोषेभ्यः ॥ AMsa_18.13 ॥ हस्त्यश्वकायादिभूतत्वात् । एभिर् वस्त्रादिदृष्टान्तैर् विहारे क्लेशप्रतिपक्षतां चारे लोकधर्मप्रतिपक्षतां । सहधार्मिकसंवासानुकूलतां सत्वपरिपाकानुकूलतां । अक्लिष्टसंसारानुकूलतां च ह्रियो दर्शयति । सर्वेषु नाधिवासा सर्वेष्व् अधिवासनाप्रवृत्तिश् च । सर्वेषु च प्रवृत्तिर् ह्रीविहितं ह्रीमतो लिङ्गम् ॥ AMsa_18.14 ॥ (##) एतेन चतुर्विधं ह्रीकृतं ## दर्शयति । यद् उत सर्वदोषेष्व् अन्## चा## च । सर्वगुणेष्व्## च ## च । ह्रीभावना प्रधाना स्वचित्ततो धर्मतो ऽधिमोक्षाच् च । आशयतो ऽपि विभुत्वाद् अकल्पनाद् ऐक्यतश् चापि ॥ AMsa_18.15 ॥ इत्य् अस्य निर्देशो यथापूर्वं । धृतिविभागे सप्त श्लोकाः । धृतिश् च बोधिसत्वानां लक्षणेन प्रभेदतः । दृढत्वेन च सर्वेभ्यस् तदन्येभ्यो विशिष्यते ॥ AMsa_18.16 ॥ वीर्यं समाधिः प्रज्ञा च सत्वं धैर्यं धृतिर्मता । निर्भीतो बोधिसत्वो हि त्रयाद् यस्मात् प्रवर्तते ॥ AMsa_18.17 ॥ एतेन ##लक्षणं सपर्यायं समादनं चोक्तं । ##दिकं लक्षणं । सत्वादिकं पर्यायः । शेषं साधनं । कतमस्मात् त्रयान् निर्भीतः प्रवर्तते इत्य् आह । लीनत्वाच् च चलत्वाच् च मोहाच् चोत्पद्यते भयं । कृत्येषु तस्माद् विज्ञेया धृतिसंज्ञा निजे त्रये ॥ AMsa_18.18 ॥ स्रवकार्येषु हि ##चित्ततया वा ## उत्पद्यते तदनुत्साहतः । ##चित्ततया वा चित्तानवस्थानतः । सं##तो वा तदुपायाज्ञानतः । तत्प्रतिपक्षाश् च यथाक्रमं वीर्यादयः । तस्मान् निजवीर्यादित्रये ## वेदितव्या ## इत्य् अप्रतिसंख्यानकरणीये प्रकृत्या प्रणिधाने च निरपेक्षत्व एव च । सत्वविप्रतिपत्तौ च गम्भीर्याउदार्यसंश्रवे ॥ AMsa_18.19 ॥ विनेयदुर्विनयत्वे कायाचिन्त्ये जिनस्य च । दुष्करेषु विचित्रेषु संसारात्याग एव च ॥ AMsa_18.20 ॥ निःसंक्लेशे च तत्रैव धृतिर् धीरस्य जायते । असमा च तदन्येभ्यः सो ऽग्रे धृतिमतां यतः मतः ॥ AMsa_18.21 ॥ एभिस् त्रिभिः श्लोकैर् धृतिप्रभेदं दर्शयति । यथाक्रमं गोत्रतः । चित्तोत्पादः । स्वार्थतः । सत्वार्थतः । प्रभावतः । सत्वपरिपाचनतः । परमबोधितश् च । तत्र (##) ## स्वार्थप्रयुक्तस्य कायजीवितनिरपेक्षत्वाद् वेदितव्यं । पुनर् ##चर्यातः । संचिन्त्यभावोपपत्तितः । तदसंक्लेशतो ऽपि प्रभेदः । कुमित्रदुःखगम्भीरश्रवाद् वीरो न कम्पते । शलभैः पक्षवातैश् च समुद्रैश् च सुमेरुवत् ॥ AMsa_18.22 ॥ एतेन बोधिसत्वधृतेर् दृढत्वं दर्शयति । उपमात्रयं त्रयेणाकम्पने यथाक्रमं वेदितव्यं । अखेदविभागे द्वौ श्लोकौ । अखेदो बोधिसत्वानाम् असमस् त्रिषु वस्तुषु । श्रुतातृप्तिमहावीर्यदुःखे ह्रीधृतिनिश्रितः ॥ AMsa_18.23 ॥ तीव्रच्छन्दो महाबोधाव् अखेदो धीमतां मतः । अनिष्पन्नश् च निष्पन्नः सुनिष्पन्नश् च भूमिषु ॥ AMsa_18.24 ॥ आभ्यां वस्तुनो निश्रयतः स्वभावतः । प्रभेदतश् चा## निर्दिष्टः । ## | #<श्रुतातृप्तौ># | दीर्घकाल##रम्भे । संसार## च । ## च ## | ताभ्यां हि खेदोत्पत्तितो लज्जयते न चोत्पादयति । ## इति स्वभाव्वः । छन्दो हि व्यावृत्ते खिन्नो भवति । ## 'धिमुक्तिचर्याभूमौ । ## स्पतभूमिषु । ## परेण इत्य् एष प्रभादः । शास्त्रज्ञतायायां द्वौ श्लोकौ । वस्तुना चाधिकारेण कर्मणा च विशिष्यते । लक्षणेनाक्षयत्वेन फलस्योदागमेन च ॥ AMsa_18.25 ॥ शास्त्रज्ञता हि धीराणां समाधिमुखधारणी । गृहीता सत्वपाकाय सद्धर्मस्य च धारणे ॥ AMsa_18.26 ॥ तत्र #<शास्त्रज्ञतायाः># पञ्च विद्यास्थानानि ## | अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च । स्वपरार्थक्रिया ## | ## प्रथमवस्तुनि स्वयं प्रतिपत्तिः परेभ्यश् च तत्समाख्यानं । द्वितीये तद्दोषपरिज्ञानं परवादिनिग्रहश् च । त्र्तीये स्वयं सुनिरुक्ताभिधानं परसंप्रत्ययश् च । चतुर्थे परेषां व्याधिशमनं । पञ्चमे परेभ्यस् तत् संविभागः । ## शास्त्रज्ञताया एतान्य् एवस् पञ्च वस्तुनि श्रुतानि भवन्ति । धृतानि । वचसा परिजितानि । मनसा अन्वीक्षितानि । दृष्ट्या सुप्रतिविद्धानि । श्रुत्वा यथाक्रमं । तद् उद्ग्रहणतः । स्वाध्यायतः । प्रसन्नेन मनसार्थचित्तनतो यथायोगं तद्दोषगुणावगमात् । स्वाख्यातदुराख्यातावधारणतश् च । ## निरुपधिशेषनिर्वाणे ऽप्य् अक्षयात् । (##) ## सर्वधर्मसर्वाकारज्ञता । सा पुनर् एषा #<शास्त्रज्ञता># बोधिसत्वानां ##मुखैश् च सं## | ## च भवति । समाधिमुखैस् तत्कृत्यानुष्ठानात् । ##पारणाय च धारणीभिस् तद्धारणात् । लोकज्ञतायां चत्वारः श्लोकः । कायेन वचसा चैव सत्यज्ञानेन चासमा । लोकज्ञता हि धीराणां तदन्येभ्यो विशिष्यते ॥ AMsa_18.27 ॥ कथं कायेनेत्य् आह । कृतस्मितमुखा नित्यं । कथं वाचेत्य् आह धीराः पूर्वाभिभाषिनः । सा पुनः किम् अर्थम् इत्य् आह । सत्वानां भाजनत्वाय । कस्मिन्न् अर्थे भाजनत्वाय । सद्धर्मप्रतिपत्तये ॥ AMsa_18.28 ॥ कथं सत्यज्ञानेनेत्य् आह । सत्यद्वयाद् यतश् चेष्टो लोकानाम् उदयो ऽसकृत् । द्वयाद् अस्तंगमस् तस्मात् तज्ज्ञो लोकज्ञ उच्यते ॥ AMsa_18.29 ॥ ## पुनः पुनः संसारो यश् चोदयो येन चेति कृत्वा । ## निरोधमार्गसत्याभां । यश् चास्तंगमो येन चेतु कृत्वा । ## | लोकस्योदयास्तंगामिन्या प्रज्ञया समन्वागतत्वात् । शमाय प्राप्तये तेषां धीमान् सत्येषु युज्यते । सत्यज्ञानाद् यतो धीमान् लोकज्ञो हि निरुच्यते ॥ AMsa_18.30 ॥ (##) अनेन लोकज्ञतायाः कर्म निर्दिष्टं । तत्र #<शमाय># दुःखसमुदयसत्ययोः ## निरोधमार्गसत्ययोः । प्रतिसरणविभागे त्रयः श्लोकः । आर्षश् च देशनाधर्मो अर्थो ऽभिप्रायिको ऽस्य च । प्रामाणिकश् च नीतार्थो निर्जल्पा प्राप्तिर् अस्य च ॥ AMsa_18.31 ॥ इदं प्रतिसरणानां लक्षणं । तत्र ## 'र्थो यः प्रमाणभूतेन ## विभक्तः शास्त्रा वा तत्प्रमाणीकृतेन वा । ## अधिगमज्ञानं लोकोत्तरं । तस्यानभिलाप्यत्वात् । शेषं गतार्थं । प्रतिक्षेप्तुर् यथोक्तस्य मिथ्यासंतीरितस्य च । साभिलाषस्य च प्राप्तेः प्रतिषेधो ऽत्र देशितः ॥ AMsa_18.32 ॥ प्रथमे प्रतिसरणे आर्षधर्म## पुद्गलस्य प्रतिषेद्गो देशितः । द्वितीये यथारुतस्य व्यञ्जनस्य नाभिप्रायिकार्थेन । तृतीयेन ## चिन्तार्थस्य विपरीतं नीय्यमनस्य । चतुर्थेन ## ज्ञानस्य । प्रत्यात्मवेदनीयस्य । अधिमुक्तेर् विचाराच् च यथावत् परतः श्रवात् । निर्जल्पाद् अपि च ज्ञानाद् अप्रणाशो हि धीमतां ॥ AMsa_18.33 ॥ अथ प्रतिसरणानुशंसः । प्रथमेन प्रतिसरणेनार्षधर्मा##तो न प्रणश्यन्ति । द्वितीयेन स्वयमाभिप्रायिककार्थ## | तृतीयेन ## तद् विपरीतार्थनय#<श्रवात्># | चतुर्थेन लोकोत्तरज्ञानात् । प्रतिसंविद्विभागे चत्वारः श्लोकः । असमा बोधिसत्वानां चतस्रः प्रतिसंविदः । पर्याये लक्षणे वाक्ये ज्ञाने ज्ञानाच् च ता मताः ॥ AMsa_18.34 ॥ प्रथमा ## ज्ञानम् एकैकस्यार्थस्थ यावन्तो नाम पर्यायाः । द्वितीया (##) ## यस्यार्थस्य तन्नाम । तृतीया ## प्रत्येकं जनपदेषु या भाषाः । चतुर्था ## स्वयं यत् प्रतिभानं । इदं प्रतिसंविदां लक्षणं । देशनायां प्रयुक्तस्य यस्य येन च देशना । धर्मार्थयोर् द्वयोर् वाचा ज्ञानेनैव च देशना ॥ AMsa_18.35 ॥ धर्मस्योद्देशनिर्देशात् सर्वथा प्रापणाद् द्वयोः । परिज्ञानाहानाच् च चोद्यानां प्रतिसंविच्चतुष्टयम् ॥ AMsa_18.36 ॥ इति चतुष्ट्वे कारणं । ## हि ## च । तत्र ## प्रयोजनं कस्य पुनर् ## ॥ AMsa_18.35 || ##र्थस्य । केन देशना वचनेन ज्ञानेन च । तत्र ## देशना । ## वाक्येन देशना तयोर् एव द्वयोर् ## | ज्ञानेन देशना चोद्यानां परिहरणात् । अतो यच् च येन च देश्यते तज्ज्ञानात् चतस्रः प्रतिसंविदो व्यवस्थापिताः । प्रत्यात्मं समताम् एत्य योत्तरत्र प्रवेदना । सर्वसंशयनाशाय प्रतिसंविन् निरुच्यते ॥ AMsa_18.37 ॥ एतेन प्रतिसंविदां निर्वचनं करम् च दर्शितं । ## लोकोत्तरेण ज्ञानेन सर्वधर्म## तथतां ##कालं तत्पृष्टलब्धेन ज्ञानेन ## पर्यायादीनां प्रतिसंविद् इति निर्वचनं । ## परेषाम् इति कर्म । संसारविभागे चर्वारः श्लोकाः । संभारो बोधिसत्वानां पुण्यज्ञानमयो ऽसमः । संसारे ऽभ्युदयायैकः अन्यो ऽसंक्लिष्टसंसृतौ ॥ AMsa_18.38 ॥ यश् च ## यद् अर्थं च संदर्शयति । द्विविधः संभारः । तत्र ##संभारः ## संवर्तते । ##संभारो #<'संक्लिष्टसंसरणाय># | दानं शीलं च पुण्यस्य प्रज्ञा ज्ञानस्य संभृतिः । त्रयं चान्यद् द्वयस्यापि पञ्चापि ज्ञानसंभृतिः ॥ AMsa_18.39 ॥ एतेन पारमताभिस् तदुभयसंभारसंग्रहं भवति । क्षान्तिवीर्यध्यानबलेन (##) ह्य् उभयं क्रियते । तस्माद् द्वयसंभारत्रयं भवति । पुनः प्रज्ञायां परिणामनात् सर्वाः पञ्च पारमिता ज्ञानसंभारो वेदितव्यः । संतत्या भावनाम् एत्य भूयो भूयः शुभस्य हि । आहारो यः स संभारो वीधीरे सर्वार्थसाधकः ॥ AMsa_18.40 ॥ एतत् संभारनिर्वचनं कर्म च । सम् इति ## | भा इति ## आगम्य । र इति ## आहारः । ## इति कर्म । स्वपरार्थयोः साधनात् । प्रवेशायानिमित्ताय अनाभोगाय संभृतिः । अभिषेकाय निष्ठायै धीराणाम् उपचीयते ॥ AMsa_18.41 ॥ अयं संसारप्रभेदः । तत्राधिमुक्तिचर्याभूमौ संभारो भूमि## | षट्सु भूमिष्व् अनिमित्ताय सप्तमीभूमिसंगृहीताय । तस्यां निमित्तसमुदाचारात् । सप्तम्यां भूमाव् अनाभोगाय तदन्य्भूमिद्वयस्ंगृहीताय । तयोः संभाराभिषेकाय दशमीभूमिसंगृहीताय । तस्यां संभारो निष्ठागमनाय बुद्धभूमिसंगृहीताय । स्मृत्युपस्थानविभागे त्रयः श्लोकाः । चतुर्दशभिर् आकारैः स्मृत्युपस्थानभावना । धीमताम् असमत्वात् सा तदन्येभ्यो विशिष्यते ॥ AMsa_18.42 ॥ कस्मैश् ## | निश्रयात् प्रतिपक्षाच् च अवतारात् तथैव च । आलम्बनमनस्कारप्राप्तितश् च विशिष्यते ॥ AMsa_18.43 ॥ आनुकूल्यानुवृत्तिभ्यां परिज्ञोत्पत्तितो ऽपरा । मात्रया परमत्वेन भावनासमुदागमात् ॥ AMsa_18.44 ॥ इत्य् एभिश् चतुर्दशभिर् आकारैर् बोधिसत्वानां स्मृत्युपस्तानभावना विशिष्यते । कथम् #<आश्रय>#तो महायाने श्रुतचिन्ताभावनामयीं प्रज्ञाम् आश्रित्य । कथं ##तः चतुर्विपर्यासप्रतिपक्षाणाम् अप्य् अशुचिदुःखानित्यानात्मसंज्ञानं प्रतिपक्षत्वात् कायादिधर्मनैरात्म्यप्रवेशतः । कथम् ##तः । चतुर्भिः स्मृत्युपस्थानैर् यथाक्रमं दुःखसमुदयनिरोधमार्गसत्यावतारात् स्वयं परेषां चावतारणात् । यथोक्तं (##) मध्यान्तविभागे । कथम् #<आलम्बन>#तः सर्वसत्वकायाद्यालम्बनात् । कथं ##तः कायाद्यनुपलम्भात् । कथं ## कायादीनां न विसं योगाय नावसंयोगाय । कथं #<आनुकूल्य>#तः पारमितानुकूल्येन तद्विपक्षप्रतिपक्षत्वात् । कथम् ##तः लौकिकानां श्रावकप्रत्येकबुद्धानां चानुवृत्त्या तदुपसंहितस्मृत्युपस्थानभावनात् तेभ्यस् तदुपदेशार्थं । कथं ##तः कायस्य मायोपमत्वपरिज्ञया तथैवाभूतरूपसंप्रख्यानात् । वेदनायाः । स्वप्नोपमत्वपरिज्ञया तथैव मिथ्यानुभवात् । चित्तस्य प्रकृतिप्रभास्वरत्वप्रइज्ञया आकाशवत् । धर्माणाम् आगन्तुककत्वपरिज्ञया आकाशागन्तुरजोधूमाभ्रनीहारोपक्लेशवत् । कथम् ## संचिन्त्यभवोपपत्तौ चक्रवर्त्यादिभूतस्य विशिष्टकायवेदनादिसंपत्तौ तदसंक्लेशतः । कथं ##तः मृद्वा अपि स्मृत्युपस्थानभावनायास् तद् अन्येभ्यो अधिमात्रत्वात् । प्रकृतितीक्ष्णेन्द्रियतया । कतं ## परिनिष्पन्नानाम् अनाभोगमिश्रोप्+अनिश्रभावनात् । कथं ##तः अत्यन्तं तद्भावनात् निरुपधिशेषनिर्वाणे ऽपि तदक्षयात् । कथं ##तः । दशसु भूमिषु बुद्धत्वे च समुदागमात् । सम्यक्प्रहाणविभागे पञ्च श्लोकाः । सम्यक्प्रहाणं धीराणाम् असमं सर्वदेहिभिः । स्मृत्युपस्थानदोषाणां प्रतिपक्षेण भाव्यते ॥ AMsa_18.45 ॥ यावत्यः स्मृत्युपस्थानभावना उक्ताः तद्विपक्षाणां प्रतिपक्षेण सम्यक्प्रहाणभावनेति समस्तं सम्यक्प्रहाणलक्षणं । प्रभेदेन पुनः । संसारस्योपभोगे च त्यागे निवरणस्य च । मनस्कारस्य च त्यागे प्रवेशे चैव भूमिषु ॥ AMsa_18.46 ॥ अनिमित्तविहारे च लब्धौ व्याकरणस्य च । सत्वानां परिपाके च अभिषेके च धीमतां ॥ AMsa_18.47 ॥ क्षेत्रस्य च विशुद्ध्यर्थं निष्ठागमन एव च । भाव्यते बोधिसत्वानां विपक्षप्रतिपक्षतः ॥ AMsa_18.48 ॥ अयं सम्यक्प्रहाणभावनाप्रभेदः । ##संक्लिष्टपरि## संपत्तिषु । पञ्च## | श्रावकप्रत्येकबुद्ध## | ## | ## सप्रम्यां भूमौ । ##| ## नवम्यां । ## दशम्यां । ## त्रये ऽपि । ## बुद्धभूमौ । ये (##) च ## तेषां ## सम्यक्प्रहाणभावना वेदितव्या । अयम् अस्याः प्रभेदः । छन्दं निश्रित्य योगस्य भावना सनिमित्तिका । सर्वसम्यक्प्रहाणेषु प्रतिपक्षो निरुच्यते ॥ AMsa_18.49 ॥ एतेन ## जनयति । व्यायच्छते वीर्यम् आरभते । चित्तं प्रगृह्णाति । सम्यक् प्रदधाति । इत्य् एषां पदानाम् अर्थनिर्देशः । छन्दं हि ## शमथविपश्यनाख्यं ## भावयतीति व्यायच्छते । सा च ## शमथप्रग्रहोपेक्षानिमित्तैः सह भाव्यत्गे । तस्मात् सा ## | कथं पुनर् भाव्यते । यच् छमथप्रग्रहोपक्लेशयोर् लयाउद्धत्ययोः ## वीर्यम् आरभते । चित्तं प्रगृह्णाति प्रदधाति च । शमथे समप्राप्ते चोपेक्षायां प्रदधाति । एषा योगभावना यथोक्तप्रभेदेषु ## | ऋद्धिपादविभागे पञ्च श्लोकाः । ऋद्धिपादाश् च चत्वारो धीराणाम् अग्रलक्षणाः । सर्वार्थसिद्धौ जायन्ते आत्मनश् च परस्य च ॥ AMsa_18.50 ॥ ## लौकिकी लोकोत्तरा च वेदितव्या च । शेषं गतार्थं । निश्रयाच् च प्रभेदाच् च उपायाद् अभिनिर्हृतेः । व्यवस्था ऋद्धिपादानां धीमतां सर्वथेष्यते ॥ AMsa_18.51 ॥ अस्योद्देशस्य शेषो निर्देशः । ध्यानपारमिम् आश्रित्य प्रभेदो हि चतुर्विधः । उपायश् चाभिनिर्हारः षड्विधश् च विधीयते ॥ AMsa_18.52 ॥ ## छन्दवीर्यचित्तमीमांसासमाधिभेदात् । ## चतुर्विध एव । ## | चतुर्विध उपायः कतमः । व्यावसायिक एकश् च द्वितीयो ऽनुग्रहात्मकः । नैबन्धिकस् तृतीयश् च चतुर्थः प्रातिपक्षिकः ॥ AMsa_18.53 ॥ (##) अष्टानां प्रहाणसंस्काराणां छन्दो व्यायामः शद्धा ## उपायः । श्रद्धानस्यार्थिनो व्यायामात् । प्रश्रब्धिर् ## स्मृतिः सं प्रजन्यं चोप## | एकेन चित्तस्यालम्बनाविस्मरात् । द्वितीयेन विसारप्रज्ञानात् । चेतना चोपेक्षा च प्रातिपक्षिक उपायः । लयाउद्धत्योपक्लेशयोः क्लेशानां च ## | षड्विधो ऽभिनिर्हारः कतमः । दर्शनस्याववादस्य स्थितिविक्रीडितस्य च । प्रणिधेर् वशितायश् च धर्मप्राप्तेश् च निर्हृतिः ॥ AMsa_18.54 ॥ तत्र ## चक्षुः पञ्चविधं मांसचक्षुः दिव्यं चक्षुः आर्यं प्रज्ञाचक्षुः धर्मचक्षुः बुद्धचक्षुश् च । ## षडभिज्ञा यथाक्रमं । ताभिर् उपसंक्रम्य भाषा चित्तं चागतिं च गतिं च विदित्वा निःसरणायाववदनात् । ## यस्मात् बोधिसत्वानां बहुविधं निर्माणादिभिः समाधिविक्रीडितं । ## येन प्रणिधिज्ञानेन प्रणिधानबलिका बोधिसत्वाः प्रणिधानवैशेषिकतया विक्रीडन्ति । येषां न सुकरं संख्या कर्तुं कायस्य वा प्रभाया वा स्वरसस्य वेति विस्तरेण यथा दशभूमिके सूत्रे । ## यथा तत्रैव दश वशिता निर्दिष्टाः । ## बलवैशारद्यावेणिकबुद्धधर्माणां प्राप्तिः । इत्य् एषा दर्शनादीनाम् अभिनिर्हारः षड्विधः । इन्द्रियविभागे श्लोकः । बोधिश् चर्या श्रुत चात्र शमथो ऽथ विपश्यना । श्रद्धादीनां पदं ज्ञेयमर्थसिद्ध्यधिकारतः ॥ AMsa_18.55 ॥ श्रद्धेन्द्रियस्य ## पदम् आलम्बनम् इत्य् अर्थः । वीर्येन्द्रियस्य बोधिसत्व## | स्मृतीन्द्रियस्य महायानसंगृहीतं #<श्रुतं># | समाधीन्द्रियस्य #<शमथः># | प्रज्ञेन्द्रियस्य ## पदं । तदर्थाधिकारेणैव चैतानि #<श्रद्धादीनि># आधिपत्यार्थेनेन्द्रियाण्य् उच्यन्ते । बलविभागे श्लोकः । भूमिप्रवेशसंक्लिष्टाश् चेष्टाः श्रद्धादयः पुनः । विपक्षदुर्बलत्वेन त एव बलसंज्ञिताः ॥ AMsa_18.56 ॥ (##) गतार्थः श्लोकः । बोध्यङ्गविभागे सप्त श्लोकाः । भूमिविष्टस्य बोध्यङ्गव्यवस्थानं विधीयते । धर्माणां सर्वसत्वानां समतावगमात् पुनः ॥ AMsa_18.57 ॥ एतेन यस्याम् अवस्थायां यस्यावबोधात् ## व्यवस्थाप्यन्ते तदुपदिष्टं । ##प्र##वस्थायां सर्व## च ##बोधाद् यथाक्रमं धर्मनैरात्म्येनात्मपरसमता च । अतः परं चक्रादिसप्तरत्नसाधर्म्यं बोध्यन्ङ्गानां दर्शयति । स्मृतिश् चरति सर्वत्र ज्ञेयाजितविनिर्जये । ## | यथा चक्रवर्तिनश् चक्ररत्नम् अजितदेशविनिर्जयाय । सर्वकल्पनिमित्तानां भङ्गाय विचयो ऽस्य च ॥ AMsa_18.58 ॥ यथा हस्तिरत्नं प्रत्यर्थिकभङ्गाय । आशु चाशेषबोधाय वीर्यस्य प्रवर्तते । क्षिप्राभिज्ञतोत्पादनात् । यथाश्वरत्नम् #<आशु># समुद्रपर्यन्तमहापृथिवीगमनाय । धर्मालोकविवृद्ध्या च प्रीत्या आपूर्यते ध्रुवम् ॥ AMsa_18.59 ॥ आरब्धवीर्यस्य बोधिसवस्य ## | ततः ## सर्वं कार्यं सदा प्रीणयति । यथा मणिरत्नम् आलोकविशेषेण चक्रवर्तिनं प्रीणयति । सर्वावरणनिर्मोक्षात् प्रश्रब्ध्या सुखम् एति च । सर्वदौष्ठुल्यसमुत्पादनात् । यथा स्त्रीरत्नेन चक्रवर्ती सुखम् अनुभवति । चिन्तितार्थसमृद्धिश् च समाधेर् उपजायते ॥ AMsa_18.60 ॥ यथा चक्रवर्तिनो गृहपतिरत्नात् । उपेक्षया यथाकामं सर्वत्र विहरत्य् असौ । पष्ठलब्धाविकल्पेन विकल्पेन विहारेण सदोत्तमः ॥ AMsa_18.61 ॥ (##) ##च्यते निर्विकल्पं ज्ञानं तया बोधिसत्वः ## ##न्यस्योपगमात् । ## तत्र निर्व्यापरतया वासकल्पनात् । यथा चक्रवर्तिनः परिणायकरत्नं चतुरङ्गबलकायम् उपनेतव्यं चोपप्रणयति । अपनेतव्यं चापनयति । तत्र च गत्वा वासं कल्पयति यत्राखिन्नः चतुरङ्गो बलकायः परैति । एवंगुणो बोधिसत्वश् चक्रवर्तीव वर्तते । सप्तरत्नोपमैर् नित्यं बोध्यङ्गैः परिवारितः ॥ AMsa_18.62 ॥ इति सप्तरत्नोपमत्वं बोध्यङ्गानां निगमयति । निश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकं । चतुर्थम् अनुशंसाङ्गम् अक्लेशाङ्गं त्रयात्मकम् ॥ AMsa_18.63 ॥ एतेन यद् बोध्यङ्गं यथाङ्गं तद् अभिद्यतितं । स्मृतिर् ## सर्वेषां तन्निश्रयेण प्रवृत्तेः । धर्मप्रविचयः ## बोधेस् तत्स्वभावत्वात् । वीर्यं ## तेनाप्राप्यनिष्ठायाम् अधिष्थानात् । प्रीतिर् ## चित्तसुखत्वात् । प्रश्रब्धिसमाध्युपेक्षा ## | येन यन् निश्रित्य यो ऽसंक्लेश इति । त्रिविधम् असंक्लेशाङ्गं वेदितव्यं । मार्गाङ्गविभागे द्वौ श्लोकौ । यथाबोधानुवृत्तिश् च तदूर्ध्वम् उपजायते । यथाबोधव्यवस्थानं प्रवेशश् च व्यवस्थितौ ॥ AMsa_18.64 ॥ कर्मत्रयविशुद्धिश् च प्रतिपक्षस्य भावना । ज्ञेयावृत्तेश् च मार्गस्य वैशेषिकगुणस्य च ॥ AMsa_18.65 ॥ बोध्यङ्गकालाद् #<ऊर्ध्वं># यथाभूतावबोधा## सम्यग्दृष्टिः । तस्यैवावबोधस्य ## परिच्छेदः सम्यक्संकल्पः । तद्व्यवस्थाने च सूत्रादिके भगवता कृते स एव ## तेन तद्र्थावबोधात् । ## सम्यग्वाक्करमान्ताजीवाः । वाक्कायोभयक्रमसंग्रहात् । ## भावना सम्यग्व्यायामादयो यथाक्रमं ##वरणस्य च सम्यग्व्यायामेन दीर्घं (##) हि कालं अखिद्यमानो ज्ञेयावरणस्य प्रतिपक्षं भावयति । सम्यक्स्मृत्या शमथप्रग्रहोपेक्षानिमित्तेषु लयाउद्धत्याभावान् मार्गसंमुखीभावायावरणस्य प्रतिपक्षं भावयति । सम्यक्समाधिना वैशेषिकगुणाभिनिर्हारायावरणस्य प्रतिपक्षं भावयत्य् एवम् अष्टौ मार्गाङ्गानि व्यवस्थाप्यन्ते । शमथविपश्यनाविभागे त्रयः श्लोकः । चित्तस्य चित्ते स्थानाच् च धर्मप्रविचयाद् अपि । सम्यक् स्थितिम् उपाश्रित्य शमथो ऽथ विपश्यना ॥ AMsa_18.66 ॥ सम्यक्समाधिं निश्रित्य ## | ## च ## यथाक्रमं #<शमथो विपश्यना># च वेदितव्या । न तु विना सम्यक्समाधिनेत्य् एतच् छमथविपश्यनालक्षणं । सर्वत्रगा च सैकांशा नैकांशोपनिषन्मता । सा च शमथविपश्यना ## यं यं गुणम् आकङ्क्षति तत्र तत्र तद्भावनात् । यथोक्तं सूत्रे । आकङ्क्षेद् भिक्षुर् अहो वताहं कामैर् इति विस्त्रेण यावत् तेन भिक्षुणा इमाव् एव द्वौ धर्मौ भावयितव्यौ । यद् उत शमथश् विपश्यना चेत्य् एवम् आदि । ## शमथविपश्यना यदा शमथं भावयति । विपश्यनां वा । उभया#<ंश># यदा युगपद् उभयं भावयति । ##सं## शमथविपश्यना बोधिसत्वानाम् अधिमुक्तिचर्याभूमौ । 18.67b-c प्रतिवेधे च निर्याणे अनिमित्ते ह्य् असंस्कृते ॥ AMsa_18.67 ॥ परिशुद्धौ विशुद्धौ च शमथो ऽथ विपश्यना । सर्वभूमिगता धीरे स योगः सर्वसाधकः ॥ AMsa_18.68 ॥ इत्य् उपनिषन् मतेत्य् एवमादिना शमथविपश्यनाः प्रभेदः कर्म च निर्दिष्टः । योग उपायो वेदितव्यः । तत्र ## प्रथमभूमिप्रवेशः । ## यावत षष्टी भूमिः । ताभिः सनिमित्तप्रयोगनिर्णयात् । ## सप्तमी भूमिः । ## अन्यद्भूमित्रयम् अनभिसंस्कारवाहित्वात् । संस्कारो हि संसृतं तद् अत्र नास्तीत्य् असंस्कृतं । तद् एव च भूमित्रयं निश्रित्य बुद्धक्षेत्रं c परिशोधयितव्यं । बुद्धत्वं च प्राप्तव्यं । तद् एतद् यथाक्रमं ## | उप्यायकौशल्यविभागे द्वौ श्लोकौ । पूरये बुद्धधर्माणां सत्वानां परिपाचने । क्षिप्रप्राप्तौ क्रियाशुद्धौ वर्त्माच्छेदे च कौशलं ॥ AMsa_18.69 ॥ (##) उपाये बोधिसत्वानाम् असमं सर्वभूमिषु । यत्कौशल्यं समाश्रित्य सर्वार्थान् साधयन्ति ते ॥ AMsa_18.70 ॥ अनेनोपायकौशल्यस्य प्रभेदः कर्म च दर्शितः । तत्र ##पर्## निर्विकल्पं ज्ञानम् उपायः । ## चत्वारि संग्रहवस्तूनि । ##भिसंबोधे सर्वं पापं प्रतिदेशयामि यावद् भवतु ज्ञानं संबोधायेति प्रतिदेशना 'नुमोदनाध्येषणा परिणामना । ## समाधिधारणीमुखानि । तैः ##क्रिया## | ##नु## अप्रतिष्ठनिर्वाणे । अस्मिन् पञ्चविध ## तदन्यैः ## इत्य् अयं प्रभेदः । सर्वस्वपरार्थसाधनं कर्म । धारणीविभागे त्रयः श्लोकाः । विपाकेन श्रुताभ्यासात् धारण्य् अपि समाधिना । परीत्ता महती सा च महती त्रिविधा पुनः ॥ AMsa_18.71 ॥ अप्रविष्टप्रविष्टानां धीमतां मृदुमध्यमा । अशुद्धभूमिकानां हि महती शुद्धभूमिका ॥ AMsa_18.72 ॥ धारणीतां समाश्रित्य बोधिसत्वा पुनः पुनः । प्रकाशयन्ति सद्धर्मं नित्यं संधारयन्ति च ॥ AMsa_18.73 ॥ अत्रापि प्रभेदः कर्म च धारण्याः दर्शितं । तत्र त्रिविधा धारणी । पूर्वकर्म## | #<श्रुताभ्यासेन># | दृष्टधर्मबाहुश्रुत्येन ग्रहणधारणसामर्थ्यविशेषणात् । ##संनिश्रित्येन च । सा पुनर् विपाकश्रुताभ्यासाभ्यां ## वेदितव्या । समाधिना ## ##पि ## | ##भूमि## भूमि## अकुशलभूमिकानां ## सप्तसु भूमिषु । परिशुद्धभूमिका त्व् अधिमात्रा शेषासु भूमिषु इत्य् अयं प्रभेदो धारण्याः । सद्धर्मस्य प्रकाशनं धारणं च कर्म । प्रणिधानविभागे त्रयः श्लोकाः । चेतना छन्दसहिता ज्ञानेन प्रेरिता च तत् । प्रणिधानं हि धीराणाम् असमं सर्वभूमिषु ॥ AMsa_18.74 ॥ हेतुभूतं च विज्ञेयं चित्तात् सद्यः फलं च तत् । आयत्याम् अर्थसिद्ध्यर्थं चित्तमात्रात् समृद्धितः ॥ AMsa_18.75 ॥ चित्रं महद्विशुद्धं च उत्तरोत्तरभूमिषु । आ बोधेर् बोधिसत्वानां स्वपरार्थप्रसाधकं ॥ AMsa_18.76 ॥ (##) अत्र ## स्वभावतो निदानतो भूमितः प्रभेदतः कर्मतश् च परिदीपितं । ##संप्रयुक्ता स्वभावः । ## निदानं । ## इति भूमिः । तच् च प्रणिधानं ## | ## एव ## | #<आयत्यां># वाभिप्रेता## चित्तात् पुनः ## यथार्थसमृद्धिता वेदुतव्या । येन प्रणिहानेन बलिका बोहिसत्वा विक्रीडन्ति । यस्य न सुकरा संख्या कर्तुं कायस्य वेति विस्तरः । ## अधिमुक्तिचर्याभूमाव् एवं च स्याम् इति । ##भूमिप्रविष्टस्य दश महाप्रणिधानानि । ## विशुद्धिविशेषाद् #<à बोधेर्># इत्य् एष प्रभेदतः । ## कर्म । समाधित्रयविभागे त्रयः श्लोकाः । नैरात्म्यं द्विविधं ज्ञेयो ह्य् आत्मग्राहस्य चाश्रयः । तस्य चोपशमो नित्यं समाधित्रयगोचरः ॥ AMsa_18.77 ॥ त्रयाणां समाधीनां त्रिविधो गोचरो ज्ञेयः । पुद्गल## शून्यतासमाधेः । तदुभया## पञ्चोपदानस्कन्धा अप्रणिहितसमाधेः । ##श्रयस्यात्यनतो## आनिमित्तसमाधेः । स एव समाधिस् त्रिविधो ज्ञेयो ग्राह्यग्राहकभावतः । त्रिविधस्य ग्राहस्य गोचरस्य ग्राहका ये समाधयः । ते शून्यतादिसमाधयः इति ## त्रयः समाधयो ज्ञातव्याः । ते पुनर् यथाक्रमं । निर्विकल्पो ऽपि विमुखो रतियुक्तश् च सर्वदा ॥ AMsa_18.78 ॥ शून्यतासमाधिर् ## | पुद्गलधर्मात्मनोर् अविकल्पनात् । अप्रणिहितो ## तस्माद् आत्मग्राहाश्रयात् । आनिमित्तो ##सम्प्र## सर्वकालं तस्मिंस् तदाश्रयोपशमे । परिज्ञायै प्रहाणाय पुनः साक्षात्क्रियाय च । शून्यतादिसमाधीनां त्रिधार्थः परिकीर्तितः ॥ AMsa_18.79 ॥ पुद्गलनैरात्म्यययोः ##र्थं शून्यता । तद् आत्मग्राहाश्रयस्य ##र्थम् अप्रणिहितः । तदुप्शमस्य ##र्थम् आनिमित्तः समाधिः । धर्मोद्दानविभागे श्लोकौ । समाध्युपनिषत्त्वेन धर्मोद्दानचतुष्टयं । देशितं बोधिसत्वेभ्यः सत्वानां हितकाम्यया ॥ AMsa_18.80 ॥ (##) तत्र संस्कारा अनित्याः सर्वसंस्कारा दुःखाः इत्य् अप्रणिहितस्य ##भावेन देशितं । सर्वधम्रा अनात्मान इत्य् शून्यतायाः । शान्तं निर्वाणम् इति आनिमित्तस्य समाधेः । कः पुनर् अनित्यार्थो यावच् छान्तार्थः इत्य् आह । असदर्थो ऽविकल्पार्थः परिकल्पार्थ एव च । विकल्पोपशमार्थश् च धीमतां तच् चतुष्टयम् ॥ AMsa_18.81 ॥ बोधिसत्वानाम् ## 'नित्यार्थः । यन् नित्यं नास्ति तद् अनित्यं तेषां यत् परिकल्पितलक्षणं । ##भूत## दुःखार्थो यत् परतन्त्रलक्षणं । ##मात्रा## 'नात्मार्थः । ##शब्देनावधारणं परिकल्पत आत्मा नास्ति परिकल्पमात्रं त्व् अस्तीति परिकल्पितलक्षणस्याभावार्थो ऽनात्मार्थ इत्य् उक्तं भवति । ## परिनिष्पन्नलक्षणं निर्वाणं । क्षणभङ्गार्थो ऽप्य् अनित्यार्थो वेदितव्यः परतन्त्रलक्षणस्य । अतस् तत्साधनार्थं क्षणिकत्वविभागे दश श्लोकाः । अयोगाद् धेतुतो ऽत्पत्तेर् विरोधात् स्वयम् अस्थितेः । अभावाल् लक्षणैकान्त्याद् अनुवृत्तेर् निरोधतः ॥ AMsa_18.82 ॥ परिणामोपलब्धेश् च तद्धेतुत्वफलत्वतः । उपात्तत्वाधिपत्वाच् च शुद्धसत्वानुवृत्तितः ॥ AMsa_18.83 ॥ तत्र क्षणिकं सर्वं संस्कारम् इति पश्चाद् वचनाद् इयं प्रतिज्ञा वेदितव्या । तत् पुनः कथं सिध्यति । क्षणिकत्वम् अन्तरेण संस्काराणां प्रवृत्तेर् ## | प्रबन्धेन हि वृत्तिः प्रवृत्तिः । सा चान्तरेण प्रतिक्षणम् उत्पादनिरोधौ न युज्यते । अथ कालान्तरं स्थित्वा पूर्वोत्तरनिरोधोत्पादतः प्रबन्धेनेष्यते वृत्तिः । तदनन्तरं प्रवृत्तिर् न स्यात् प्रबन्धाभावात् नैव चोत्पन्नस्य विना प्रबन्धेन कालान्तरं भावो युज्यते । किं कारणं ## उत्पत्तिः । हेतुतो हि सर्वं संस्कृतम् उत्पद्यते भवतीत्य् अर्थः । तद् यदि भूत्वा पुनर् उत्तरकालं भवति तस्यावश्यं हेतुना भवितव्यं । विनाहेतुना आदित इवाभावात् । न च तत् तेनैव हेतुना भवितुम् अर्हति तस्योपयुक्तहेतुकत्वात् । न चान्यो हेतुर् उप्लभ्यते । तस्मात् प्रतिक्षणम् अवश्यं पूर्वहेतुकम् अन्यद् भवतीति वेदितव्यं । एवं विना प्रबन्धेनोत्पन्नस्य कालान्तरं भावो नो युज्यते । अथ अप्य् एवम् इष्यत नोत्पन्नं पुनर् उत्पद्यते यद् अर्थं हेतुना भवितव्यं स्याद् उतपन्नं तु कालान्तरेण पश्चान् निरुध्यते नोत्पन्नमात्रम् एवेति । तत्पश्चात् केन निरुध्यते । यद् उत्पादहेतुनैव तद् अयुक्तं । किं कारणं । उत्पाद्निरोधयोर् ## | न हि विरोधयोस् तुल्यो हेतुर् उपलभ्यते । तद् यथा छायातपयोः शीतोष्णयोश् च । कालान्तरनिरोधस्यैव (##) च विरोधात् । केन विरोधात् । आगमेन च । यद् उक्तं भगवता । मायोपमास् ते भिक्षो संस्कारा आपायिकास् तावत् कालिका इत्वरप्रत्युपस्थायिन इति । मनस्कारेण च योगिनां । ते हि संस्काराणाम् उदयव्ययौ मनसिकुर्वन्तः प्रतिक्षणं तेषां निरोधं पश्यन्ति । अन्यथा हि तेषाम् अपि निर्विद्विरागविमुक्तयो न स्युर् यथान्येषां मरणकालादिषु निरोधं पश्यन्तां । यदि चोत्पन्नः संस्कारः कालान्तरं तिष्ठेत् स ## एव वा तिष्ठेत् ## एव स्थातुं समर्थः । स्थितिकारणेन वा केनचित् । स्वयं तावद् अवस्थानम् अयुक्तं । किं कारणं । पश्चात् ## | क्केन वा सो ऽन्ते पुनः स्थातुं न समर्थः । स्थितिकारणेनापि न युक्तं तस्या## | न हि तत् किंचिद् उपलभ्यते । अथापि स्याद् विनापि स्थितिकारणेन विनाशकारणाभावात् अवतिष्ठते । लब्धे तु विनाशकारणे पश्चाद् विनाशयति अग्निनेव श्यामतेति । तद् अयुक्तं तस्याभावात् । न हि विनाशकारणं पश्चाद् अपि किंचिद् अस्ति । अग्निनापि श्यामता विनाशयतीति सुप्रसिद्धं । विसदृशोत्पत्तौ तु तस्य सामार्थ्यं प्रसिद्धं । तथा हि तत्संबन्धात् श्यामतायाः संततिर् विसदृशी गृह्यते म तु सर्वथैवाप्रवृत्तिः । अपाम् अपि क्वथ्यमानानाम् अग्निसंबन्धाद् अल्पतरतमोत्पत्तितो ऽतिमन्द्याद् अन्ते पुनर् अनुत्पत्तिर् गृह्यते । ## | एकान्तिकं ह्य् संस्कृतलक्षणम् उक्तं भगवता यद् उत संस्कृतस्यानित्यता । तद् यदि नोत्पन्नमात्रं विनश्येत् । कंचित् कालम् अस्यानित्यता न स्याद् इति अनैकान्तिकम् अनित्यतालक्षणं प्रसह्यते । अथापि स्यात् प्रतिक्षणम् अपूर्वोत्पत्तौ तद् एवेदम् इति प्रत्यभिज्ञानं न स्याद् इति । तद् भवत्य् एव सादृशस्य ## मायाकारपलकवत् । सादृश्यात् तत्बुद्धिर् न तद्भावाद् इति । कथं गम्यते । ## | न हि तथैवावस्थितस्यान्ते निरोधः स्याद् आदिलक्षणनिर्विशिष्टत्वात् । तस्मान् न तत् तद् एवेत्य् अवधार्यते अन्ते ## | परिणामो हि नामान्यथात्वं । तद् यदि नादित एवारब्धं भवेद् आध्यात्मिकबाह्यानां भावानाम् अन्ते परिणामो नोपलभ्येत । तस्माद् आदित एवान्यथात्वम् आरब्धं यत् क्रमेणाभिवर्धमानम् अन्ते व्यक्तिम् आपद्यन्ते क्षीरस्येव दध्यवस्थायां । यावत् तु तद् अन्यथात्वं सूक्ष्मत्वान् न परिच्छिद्यते । तावत् सादृश्यानुवृत्तेस् तद् एवेदम् इमि ज्ञायत इति सिद्धं । ततश् च प्रतिक्षणम् अन्यथात्वात् । क्षणिकत्वं प्रसिद्धं । कुतश् च प्रसिद्धं । ## | क्षणिकहेतुत्वात् । क्षणिकफलत्वाच् चेत्य् अर्थः । (##) क्षणिकं हि चित्तं प्रसिद्धं तस्य चान्ये संस्काराश् चक्षूरूपादयो हेतुतः । तस्मात् ते ऽपि क्षणिका इति सिद्धं । न त्व् अक्षणिकात् क्षणिकं भवितुम् अर्हति यथा नित्याद् अन्य्त्यतम् इति । चित्त्स्य खल्व् अपि सर्वे संस्काराः फलं । कथम् इदं गम्यते । ## च । चित्तेन हि सर्वे संस्काराश् चक्षुरादयः साधिष्ठाना उपात्ताः सहसंमूर्छ्नाः तदनुग्रहानुवृत्तितः । तस्मात् ते चित्तस्य फलं चित्तस्य चाधिपत्यं संस्कारेषु । यथोक्तं भगवता । चित्तेनायं लोको नीयते चित्तेन परिकृष्यते चित्तस्योत्पन्नस्योत्पन्नस्य वशे वर्तते इति । तथा विञानप्रत्ययं नाम रूपम् इत्य् उक्तं । तस्माच् चित्तस्य फलं । शुद्धचित्तानुवृत्तितश् च । शुद्धं हि योगिनां चित्तं संस्कारा अनुवर्तन्ते । यथोक्तं । ध्यायी भिक्षुः ऋद्धिमांश् चित्तवशे प्राप्त इमं दारुस्कन्धं सचेत् सुवर्णम् अधिमुच्यते तद् अप्य् अस्य तहैव स्याद् इति । तस्माद् अपि चित्तफलं संस्काराः । सत्वानुवृत्तितश् च । तथा हि पापकारेषु सत्वेषु बाह्या भावा हीना भवन्ति । पुण्यकारेषु च प्रणीताः । अतस् तच्चित्तानुवर्तनात् चित्तफलत्वं संस्काराणां सिद्धं । ततश् च तेषां क्षणिकत्वं । न हि क्षणिकस्याक्षणिकं फलं युज्यते तदनुविधायित्वात् । एवं तावद् अविशेषेण संस्काराणां क्षणिकत्वं द्वाभ्यां श्लोकाभ्यां साधितं । आध्यात्मिकानां पुनः साधनार्थं पञ्च श्लोका वेदितव्याः । आद्यस् तरतमेनापि चयेनाश्रयभावतः । विकारपरिपाकाभ्यां तथा हीनविशिष्टतः ॥ AMsa_18.84 ॥ भास्वराभास्वरत्वेन देशान्तरगमेन च । सबीजाबीजभावेन प्रतिबिम्बेन चोदयः ॥ AMsa_18.85 ॥ चतुर्दशविधोत्पत्तौ हेतुमान् अविशेषतः । चयायापार्थाद् अयोगाच् च आश्रयत्व असंभवात् ॥ AMsa_18.86 ॥ स्थितस्यासंभवाद् अन्ते आद्यनाशाविकारतः । तथा हीनविशिष्टत्वे भास्वराभास्वरे ऽपि च ॥ AMsa_18.87 ॥ गत्यभावात् स्थितायोगाच् चरमत्व असंभवात् । अनुवृत्तेश् च चित्तस्य क्षणिकं सर्वसंस्कृतम् ॥ AMsa_18.88 ॥ #<आद्यस् तरतमेनापि># यावत् ## इति । कथम् एषाम् एभिः क्षणिकत्वं सिध्यति । आद्यात्मिकानां हि संस्काराणां चतुर्दशविध उत्पादः । #<आद्य># उत्पादो यावत् प्रथमत आत्मभावाभिनिर्वृत्तिः । ## यः प्रथमजन्म लक्षणाद् ऊर्ध्वं । ## य आहारस्वप्नब्रह्मचर्यासमापत्त्य् उपचयेन । #<आश्रयभावतः># यश् चक्षुर्विज्क्नानादीनां चक्षुरादिभिर् आश्रयैः । ## यो रागादिभिर् वर्णादिविपरिणामतः । ## यो गर्भबालकुमारयुवमध्यमवृद्धावस्तासु । ## (##)#< विशिष्टत्वेन># च यो दुर्गतौ चोत्पद्यमानानां यथाक्रमं । ## यो निर्मितकामेषु परिनिर्मितकामेषु रूपारूप्येषु चोपपन्नानां । चित्तमात्रादीनत्वात् । #<आभास्वरत्वेन># यस् तद् अन्यत्रोपपन्नानां । ## यो ऽन्यदेशोत्पादनिरोधे ऽन्यदेशोत्पादः । ## यो ऽर्हतश् चरमान् स्कन्धान् वर्जयित्वा । ## यस् तेषाम् एवार्हतश् चरम् एषां । ## | यो अष्टविमोक्षध्यायिनां समाधिवशेन प्रतिबिम्बानां संस्काराणां उत्पादः । एतस्यां ## आध्यात्मिकानां संस्काराणां क्षणिकत्वं ##दिभिः कारणैर् वेदितव्यं । आद्योत्पादे तावत् हेतुविशेषात् । यदि हि तस्य हेतुत्वेन विशेषो न स्यात् तद् उत्तरायाः संस्कारप्रवृत्तेर् उत्तरोत्तरविशेषो नोपलभ्येत हेत्वविशेषात् । विशेषे च सति तदुत्तरेभ्यस् तस्यान्यत्वात् । क्षणिकत्वसिद्धिः । तरतमोत्पादे मानविशेषात् । मानं प्रमाणम् इत्य् अर्थः । न हि प्रतिक्षणं विना 'न्यत्वेन परिमाणविशेषो भवेत् । उपचयोत्पादे ## | उपस्तम्भो हि चयः । तस्यापार्थ्यं स्याद् अन्तरेण क्षणिकत्वं तथैवावस्थितत्वात् । ## चोपचयस्यैव । न हि प्रतिक्षणं विना पुष्टतरोत्पत्त्या युज्येतोपचयः । #<आश्रय>#भावेनोत्पत्ताव् आश्रितत्वा## | न हि तिष्ठत्य् आश्रये च तदाश्रितस्यानवस्थानं युज्यते । येन तिष्ठति त आरूढानवस्थानवद् अन्यथा ह्य् आश्रयत्वं न संभवेत् । विकारोत्पत्तौ परिपाकोत्पत्तौ च ## | #<आद्यनाशाविकारतः># | म हि तथास्थितस्यैव रागादिभिर् विकारः संभवति । न चावस्थान्तरेषु परिपाक आदाव् अविनाशे सत्य् अन्ते विकाराभावात् । ##त्पत्तौ कणिकत्वं वेदितव्यं यथा विकारपरिपाकोत्पत्तौ । न हि तह्तास्थितेष्व् एव संस्कारेषु कर्मवासना वृत्तिं लभते यतो दुर्गतौ वा स्याद् उत्पत्तिः सुगतौ वा । क्रमेण हि संततिपरिणामविशेषात् वृत्तिलाभो युज्यते । ##त्पादे तथैव क्षणिकत्वं युज्यते । ## तावत् तथाथितस्यासंभावात् चित्ताधीनवृत्तितायाः । ## चादौ विनाशम् अन्तरेणान्ते विकाराय्गात् । देशान्तरगमनेनोत्पत्तौ ## | न हि संस्काराणां देशान्तरसंक्रान्तिलक्षणा गतिर् नाम काचित् क्रिया युज्यते । स ह्य् उत्पन्ना वा संस्कारं देशान्तरं गमयेद् अनुत्पन्ना वा । यद् उत्पन्ना तेन गतिकाले न कंचिद् गत इति स्थितस्यैव गमनं नोपपद्यते । अथानुत्पन्ना तेन असत्यां गतौ गत इति न युज्यते । सा च क्रिया यदि तद्देशस्थ एव संस्कारे कारित्रं करोति न युज्यते । स्थितस्यान्यदेशाप्राप्तेः । अथान्यदेशस्थे न युज्यते । विना क्रिययान्यदेशाप्राप्तेः । न च क्रिया तत्र वा अन्यत्र वा देशे स्थिता संस्काराद् अन्योपलभ्यते । तस्मान् नास्ति संस्काराणां देशान्तरसंतत्युत्पादाद् अन्या गतिः । तदभावाच् च सिद्धिं क्षणिकत्वं । देशान्तरनिरन्तरौत्पत्तिलक्षणा गतिर् विभवद्भिः कारणैर् वेदितव्या । अस्ति चित्तवशेन यथा चङ्क्रमणाद्यवस्थासु । अस्ति पूर्वकर्मावेधेन यथान्तराभवः । अस्त्य् अभिघातवशेन यथा क्षिप्तस्येषोः । अस्ति संबन्धवशेन यथा याननदीप्लवारुढानां । (##) अस्ति नोदनवशेन यथा वायुप्रेरितानां तृणादीनां । अस्ति स्वभाववशेन यथा वायोस् तिर्यग्गमनम् अग्नेर् ऊर्ध्वं ज्वलनम् अपां निम्ने स्यन्दनं । अस्त्य् अनुभावेन यथा मन्त्राउषधानुभावेन । केषांचिद् अयस्कान्तानुभावेनायसां । ऋद्ध्यनुभावेन ऋद्धिमतां । सबीजाबीजभावेनोत्पत्तौ क्षणिकत्वं वेदितव्यं । ## च । न हि प्रतिक्षणं हेतुभावम् अन्तरेण तथास्थितस्यान्यस्मिन् काले पुनर् बीजभावो युज्यते । निर्बीजत्वं वा चरमे क्षणे । न च शक्यं पूर्वं सबीजत्वं चरमे क्षणे निर्बीजत्वम् अभ्युपगन्तुं । तदभावे ## | तथा हि चरमत्वम् एव न संभवति । प्रतिबिम्बोत्पत्तौ क्षणिकत्वं ## वेदितव्यं । प्रतिक्षणं चित्तवशेन तदुत्पादात् । एकान्तात् साधितम् आध्यात्मिकं ## इति । बाह्यस्येदानीं क्षणिकत्वं त्रिभिः श्लोकैः साधयति । भूतानां षड्विधार्थस्य क्षणिकत्वं विधीयते । शोषवृद्धेः प्रकृत्या च चलत्वाद् वृद्धिहानितः ॥ AMsa_18.89 ॥ तत्संभवात् पृथिव्याश् च परिणामचतुष्टयात् । वर्णगन्धरसस्पर्शतुल्यत्वाच् च तथैव तत् ॥ AMsa_18.90 ॥ इन्धनाधीनवृत्तित्वात् तारतम्योपलब्धितः । चित्तानुवृत्तेः पृच्छातः क्षणिकं बाह्यम् अप्य् अतः ॥ AMsa_18.91 ॥ किं पुनस् तद् बाह्यं । चत्वारि महाभूतानि । षड्विधश् चार्थः । वर्णगन्धरसस्पर्शशब्दा धर्मायतनिकं च रूपं । अतो ## च ## | कथं विधीयते । अपां तावच् #<शोषवृद्धेः># | उत्सरस् तडागादिष्व् अपां क्रमेण वृद्धिः । शोषश् चोपलभ्यते । तच् चोभयम् अन्तरेण प्रतिक्षणं परिणामं न स्यात् पश्चाद् विशेषकारणाभावात् । वायोः ## च । न ह्य् अवस्थितस्य चलत्वं स्यात् तत्स्वभावाद् इति प्रसाधितम् एतत् । न च वृद्धिह्रासौ तथैवावस्थित्वात् । ## | तच् छबेनापश् च गृह्यन्ते वायुश् च । अद्भ्यो हि वायुसहिताभ्यः पृथिवी संभूता विवर्तकाले । तस्मात् तत्फलत्वात् सापि क्षणिका वेदितव्या । ## च ## पृथिव्या उपलभ्यते । कर्मकृतः सत्वानां कर्मविशेषात् । उपक्र्तमकृतः प्रहादिभिः । भूतकृतो ऽग्न्यादिभिः । कालकृतः कालान्तरपरिणामतः । स चान्तरेण प्रतिक्षणं अन्योत्पत्तिं न युज्यते विनाशकारणाभावात् । ## पृथिव्यादिभिस् ##कारणत्वात् ## कणिकत्वं वेदितव्यं । तेजसः पुनः क्षणिकत्वम् ## | (##) न हि तेजस्य् उत्पन्ने तेजःसहोत्पन्नम् इन्धनं तथैवावतिष्ठते । न च दग्धेन्धनं तेजः स्थातुं समर्थं । मा भूद् अन्ते ऽप्य् अनिन्धनस्यावस्थानम् इति । श्लोकबधानुरोधाद् वर्णादीनां पूर्वम् अभिधानं पश्चात् तेजसः । शब्दः पुनर् यो ऽपि कालान्तरम् उपलभ्यते घण्ठादीनां तस्यापि क्षणिकत्वं वेदितव्यं ## न ह्य् असति क्षणिकत्वे प्रतिक्षणमन्दतरतमोपलब्धिः स्यात् । धर्मायतनिकस्यापि रूपस्य क्षणिकत्वं प्रसिद्धम् एव ## यथा पूर्वम् उक्तं । तस्माद् ## प्रसिद्धं । ## खल्व् अपि सर्वसंस्काराणां क्षणिकत्वं सिध्यति कथं कृत्वा । इदं तावद् अयम् अक्षणिकवादी प्रष्टव्यः । कस्माद् भवान् अनित्यत्वम् इच्छति न संस्कारारां क्षणिकत्वं नेच्छतीति । यद्य् एवं वदेत् प्रतिक्षणम् अन्यत्वस्याग्रहणाद् इति स इदं स्याद् वचनीयः । प्रसिद्धक्षणिकभावेष्व् अपि प्रदीपादिषु निश्चलावस्थायां तदग्रहणाद् अक्षणिकत्वं कस्मान् नेष्यते । यद्य् एवं वदेत् पूर्ववत् पश्चाद् अग्रहणाद् इति । स इदं स्याद् वचनीयः । संस्काराणाम् अपि कस्माद् एवं नेष्यते । यद्य् एवं वदेत् विलक्षणत्वात् प्रदीपादितदन्यसंस्काराणाम् इति । स इदं स्याद् वचनीयः । द्विधं हि वैलक्षण्यं स्वभाववैलक्षण्यं वृत्तिवैलक्षण्यं च । तद् यदि तावत् स्वभाववैलक्षण्यम् अभिप्रेतम् अत एव दृष्टान्तत्वं युज्यते । न हि तत्स्वभाव एव तस्य दृष्टान्तो भवति यथा प्रदीपः प्रदीपस्य गौर् वा गोर् इति । अथ वृत्तवैलक्षण्यम् अत एव दृष्टान्तत्वं प्रदीपप्रदीपानां प्रसिद्धत्वात् । क्षणिकत्वानुवृत्तेः पुनः स इदं प्रष्टव्यः । कच्चिद् इच्छसि याने तिष्ठति यानारुढो गच्छेद् इति । यदि नो हीति वदेत् । स इदं स्याद् वचनीयः । चक्षुरादिषु तिष्ठत्सु तद् आश्रितं विज्ञानं प्रबन्धेन गच्छतीति न युज्यते । यद्य् एवं वदेत् ननु च दृष्टं वर्तिसंनिश्रिते प्रदीपे प्रबन्धेन गच्छति वर्त्या अवथानम् इति । स इदं स्याद् वचनीयः । न दृष्टं तत्प्रबन्धेन वर्त्या प्रतिक्षणं विकारोत्पत्तेर् इति । यद्य् एवं वदेत् सति कणिकत्वे संस्काराणां कस्मात् प्रदीपाद् इव क्षणिकत्वं न सिद्धम् इति । स इदं वचनीयः विपर्यासवस्तुत्वात् । सदृशसंततिप्रबन्धवृत्त्या हि क्षणिकत्वम् एषां न प्रज्ञायते । यतः सत्य् अप्य् अपरापरत्वे तद् एवेदम् इति विपर्यासो जायते । इतरथा हि अनित्यनित्यविपर्यासो न स्यात् तदभावे संक्लेशो न स्यात् कुतः पुनर् व्यवदानम् इत्य् एवं पर्यनुयोगतो ऽपि क्षणिकत्वं सर्वसंस्काराणां प्रसिद्धं । पुद्गलनैरात्म्यप्रसाधनार्थं नैरात्म्यविभागे द्वादश श्लोकः । प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु । नोपलम्भाद् विपर्यासात् संक्लेशात् क्लिष्टहेतुतः ॥ AMsa_18.92 ॥ एकत्वान्यत्वतो वाच्यस् तस्माद् दोषद्वयाद् असौ । स्कन्धात्मत्वप्रसङ्गाच् च तद्द्रव्यत्वप्रसङ्गतः ॥ AMsa_18.93 ॥ द्रव्यसन् यद्य् अवाच्यश् च वचनीयं प्रयोजनं । एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः ॥ AMsa_18.94 ॥ (##) लक्षणाल् लोकदृष्टाच् च शास्त्रतो ऽपि न युज्यते । इन्धनाग्न्योर् अवाच्यत्वम् उपलब्धेर् द्वयेन हि ॥ AMsa_18.95 ॥ द्वये सति च विज्ञानसंभवात् प्रत्ययो न सः । नैरर्थक्याद् अतो द्रष्टा यावन् मोक्ता न युज्यते ॥ AMsa_18.96 ॥ स्वामित्वे सति चानित्यम् अनिष्टं न प्रवर्तयेत् । तत्कर्मलक्षणं साध्यं संबोधो बाध्यते त्रिधा ॥ AMsa_18.97 ॥ दर्शनादौ च तद्यत्नः स्वयंभूर् न त्रयाद् अपि । तद्यत्नप्रत्ययत्वं च निर्यत्नं दर्शनादिकं ॥ AMsa_18.98 ॥ अकर्तृत्वाद् अनित्यत्वात् सकृत्र् इत्य् अप्रवृत्तितः । दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते ॥ AMsa_18.99 ॥ तथा स्थितस्य नष्टस्य प्राग् अभावाद् अनित्यतः । तृतीयपक्षाभावाच् च प्रत्ययत्वं न युज्यते ॥ AMsa_18.100 || सर्वधर्मा अनात्मानः परमार्थेन शून्यता । आत्मोपलम्भे दोषश् च देशितो यत एव च ॥ AMsa_18.101 || संक्लेशव्यवदाने च अवस्थाच् छेदभिन्नके । वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः ॥ AMsa_18.102 || आत्मदृष्टिर् अनुत्पाद्या अभ्यासो ऽनादिकालिकः । अयत्नमोक्षः सर्वेषां न मोक्षः पुद्गलो ऽस्ति वा ॥ AMsa_18.103 || पुद्गलः किम् अस्तीति वक्तव्यो नास्तीति वक्तव्यः । आह । प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु । यतश् च प्रज्ञप्तितो ऽस्तीति वक्तव्यो द्रव्यतो नास्तीति वक्तव्यः । एवम् अनेकांशवादपरिग्रहे नैवास्तित्वे दोषावकाशो न नास्तित्वे । स पुनर् द्रव्यतो नास्तीति कथं वेदितव्यः । नोपलम्भात् । न हि स द्रव्यत उपलभ्यते रूपादिवत् उपलब्धिर् हि नाम बुद्ध्या प्रतिपत्तिः । न च पुद्गलं बुद्ध्या न प्रतिपद्यन्ते पुद्गलवादिनः । उक्तं च भगवता । दृष्ट एव धर्मे आत्मानम् नुपलभते प्रज्ञापयतीति कथं नोपलब्धा भवति । न स एवम् उपलभ्यमानो द्रव्यत उपलब्धो भवति । किं कारणं । विपर्यासात् तथा ह्य् अनात्मन्य् आत्मेति विपर्यास उक्तो भगवता । तस्माद् य एवं पुद्गलग्राहो विपर्यासः सः । कथम् इदं गम्यते । संक्लेशात् । सत्कायदृष्टिक्लेशलक्षणो ह्य् एष संक्लेशो यद् उत अहं ममेति । न च विपर्यासः संक्लेशो भवितुम् अरहति । न चैष संक्लेश इति कथं वेदितव्यं । क्लिष्टहेतुतः । तथा हि तधेतुकाः क्लिष्टा (##) रागादय उत्पद्यन्ते । यत्र पुनर् वस्तुनि रूपादिसंज्ञके प्रज्ञप्तिः पुद्गल इति तस्मात् किम् एकत्वेन पुद्गलो वक्तव्य आहोस्विद् अन्यत्वेन । आह । एकत्वान्यत्वतो वाच्यस् तस्माद् असौ । किं कारणं । दोषद्वयात् । कतमस्माद् दोषद्वयात् । स्कन्धात्मत्वप्रसङ्गाच् च तद्द्रव्यत्वप्रसङ्गतः । एकत्वे हि स्कन्धानाम् आत्मत्वं प्रसज्यते पुद्गलस्य च द्रव्यसत्वं । अथान्यत्वे पुद्गल्स्य द्रव्यसत्यं । एवं हि पुद्गल्स्य प्रज्ञप्तितो ऽस्तित्वाद् अवक्तव्यत्वं युक्तः । तेनाव्याकृतवस्तुसिद्धः । ये पुनः शास्तुः शासनम् अतिक्रम्य पुद्गल्स्य द्रव्यतो ऽस्तित्वम् इच्छन्ति त इदं स्युर् वचनीयाः । द्रव्यसन् यद्य् अवाच्यश् च वचनीयं प्रयोजनं । किं कारणं । एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः । अथ दृष्टान्तमात्रात् पुद्गलस्यावक्तव्यत्वम् इच्छेयुः । यथाग्निर् अन्धनान् नान्यो नान्यो वक्तव्य इति । त इदं स्युर् वचनीयाः । लक्षणाल् लोकदृष्टाच् च शास्त्रतो ऽपि न युज्यते । इन्धनाग्न्योर् अवाच्यत्वम् उपलब्धेर् द्वयेन हि । एकत्वेनान्यत्वेन च अग्निर् हि नाम तेजोधातुर् इन्धनं शेषाणि भूतानि । तेषां च भिन्नं लक्षणम् इत्य् अन्य एवाग्निर् इन्धनात् । लोके च विनाप्य् अग्निना दृष्टम् इन्धनं काष्टाद् विनापि चेन्धनेनाग्निर् इति सिद्धम् अन्यत्वं । शास्त्रे च भगवता न क्वचिद् अग्नीन्धनयोर् अवाच्यत्वम् उक्तम् इत्य् अयुक्तम् एतत् । विना पुनर् इन्धनेनाग्निर् अस्तीति कथम् इदं विज्ञायते । उपलब्धेस् तथा हि वायुना विक्षिप्तं दूरम् अपि ज्वलत् परैति । अथापि स्याद् वायुस् तत्रेन्धनम् इति अत एवाग्नीन्धनयोर् अन्यत्वम् इत् सिद्धिः । कितः । द्वयेन हि उपलब्धेर् इति प्रकृतं । द्वयं हि तत्रोपलभ्यते अर्चिर् वायुश् चेन्धनत्वेन । अस्त्य् एव पुद्गलो य एष द्रष्टा यावद् विज्ञान्ता कर्ता भोक्ता ज्ञाता मोक्ता (##) च । न स द्रष्टा युज्यते । नापि यावन् मोक्ता । स हि दर्शनादिसंज्ञकानां विज्ञानानां प्रत्ययभावेन वा कर्ता भवेत् स्वामित्वेन वा । तत्र तावत् । द्वयं प्रतीत्य विज्ञानसंभवात् प्रत्ययो न सः । किं कारणं । नैरर्थक्यात् । न हि तत्र किंचित् सामर्थ्यं दृष्टं । स्वामित्वे सति चानित्यम् अनिष्टं न प्रवर्तयेत् । स हि विज्ञानप्रवृत्तौ स्वामीभवन्न् अनिष्टं विज्ञानम् अनित्यं न प्रवर्तयेत् । अनिष्टं च । नैव तस्माद् उभयथाप्य् असंभावात् । असौ द्रष्टा यावन् मोक्ता न युज्यते । अपि खलु यदि द्रव्यतः पुद्गलो ऽस्ति तत्कर्मलक्षणं साध्यं यदि द्रव्यतो ऽस्ति तस्य कर्माप्य् उपलभ्यते । यथा चक्षुरादीनां दर्शनादिलक्षणं च रूपप्रसादादि । न चैवं पुद्गलस्य । तस्मान् न सो ऽस्ति द्रव्यतः । तस्मिंश् च द्रव्यत इष्यमाणे बुद्धस्य भगवतः संबोधो बाध्यते त्रिधा । गम्भीराभिसंबोधः । असाधारणाभिसंबोधः । लोकोत्तराभिसंबोधः । नि हि पुद्गलाभिसंबोधे किंचिद् गम्भीरम् अभिसंबुद्धं भवति । न तीर्थ्यासाधारणां । न लोकानुचितं । तथा ह्य् एष ग्राहः सर्वलोकगम्यः । तीर्थ्याभिनिविष्टः । दीर्घसंसारोचितश् च । अपि खलु पुद्गलो द्रष्टा भवन् यावद् विज्ञाता दर्शनादिषु सप्रयत्नो वा भवेन् निष्प्रत्यत्नो वा । सप्रयत्नस्य वा पुनर् असौ प्रयत्नः स्वयंभूर् वा भवेद् आकस्मिकः । तत्प्रत्ययो दर्शनादौ च तद्यत्नः स्वयंभूर् न त्रयाद् अपि । तस्माद् एव च दोषत्रयाद् वक्ष्यमानात् तद्यत्नप्रत्ययत्वं च नेति वर्तते । निष्प्रयत्नस्य वा पुनः सतः सिद्धं भवति । निर्यत्नं दर्शनादिकं (##) इत्य् असति व्यापरे पुद्गलस्य दर्शनादौ कथम् असौ द्रष्टा भवति । यावद् विज्ञाता दोषत्रयाद् इत्य् उक्तं कतमस्माद् दोषत्रयात् । अकर्तृत्वाद् अनित्यत्वात् सकृत्र् इत्य् अप्रवृत्तितः । दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते ॥ यदि दर्शनादिषु प्रयत्न आकस्मिको यतो दर्शनादीनि । न तर्हि तेषां पुद्ग्लः कर्तेति कथम् असौ द्रष्टा भवति यावद् विज्ञाता सति वाकस्मिकत्वे निरपेक्षत्वात् न कदाचित् प्रयत्नो न स्याद् अनित्यो न स्यात् । नित्ये च प्रयत्ने दर्श्नादीनांयुगपच् च नित्यं च प्रवृर्तिः स्याद् इति दोषः । तस्मान् न युज्यते दर्श्नादिषु प्रयत्नस्य स्वयंभूत्वं । तथा स्थितस्य नष्टस्य प्राग् अभावाद् अनित्यतः । तृतीयपक्षाभावाच् च प्रत्ययत्वं न युज्यते । अथ पुद्गलप्रयत्नः प्रयत्नः स्यात् । तस्य तथा स्थितस्य प्रयत्नत्वं न युज्यते । प्राग् अभावात् । सति हि तत्प्रयत्नत्वे न कदाचित् पुद्गलो नास्तीति । किम् अर्थं प्राक् प्रयत्नो न स्याद् यदा नोत्पन्नः । विनष्टस्यापि प्रत्ययत्वं न युज्यते पुद्गलस्यानित्यत्वप्रसङ्गात् । तृतीयश् च कश्चित्पक्षो नास्ति यन् न स्थितो न विनष्टः स्याद् इति । तत्प्रत्ययो ऽपि प्रयत्नो न युज्यते । एवं तावद् युक्तिम आश्रित्य द्रव्यतः पुद्गलो नोपलभ्यते । सर्वे धर्मा अनात्मानः परमार्थेन शून्यता । आत्मोपलम्भे दोषश् च देशितो यत एव च ॥ धर्मोद्दानेषु हि भगवता सर्वे धर्मा अनात्मान इति देशितं परमार्थशून्यतायाम् अस्ति कर्मास्ति विपाकः कारकस् तु नोपलभ्यते य इमंश् च स्खन्दान् निक्षिपति अन्यांश् च स्खन्दान् प्रतिसंदधाति । अन्यत्र धर्मसंकेताद् इति देशितं । पञ्चकेषु पञ्चादीनवा आत्मोपलम्भ इति द्शिता । आत्मदृष्टिर् भवति जीवदृष्टिः निर्विशेषो भवति तीर्थिकैः । उन्मार्गप्रतिपन्नओ भवति । शून्यतायाम् अस्य चित्तं न प्रस्कन्दति न प्रसीदति न संतिष्ठते नाधिमुच्यते । आर्यधर्मा अस्य न व्य्वदायन्ते । एवम् आगमतो ऽपि न युज्यते । पुद्गलो ऽपि हि भगवता तत्र तत्र देशितः । (##) परिज्ञातावी भारहारः श्रद्धानुसार्यादिपुद्गलव्यवस्थानत इत्य् असति द्रव्यतो ऽस्तित्वे कस्माद् देशितः । संक्लेशे व्यवदाने च अवस्थाच् छेदभिन्नके । वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः ॥ अवस्थाभिन्ने हि संक्लेशव्यवदाने छेदभिन्ने च । पुद्गलप्रज्ञप्तिम् अन्तरेण तद्वृत्तिभेदः संतानभेदश् च देशयितुं न शक्यः । परिज्ञासूत्रे परिज्ञेया धर्माः संक्लेशः परिज्ञा व्यवदानं । भारहारसूत्रे । भारो भारादानं च संक्लेशः । भारनिक्षेपणं व्यवदानं । तयोर् वृत्तिभेदः संतानभेदश् चान्तरेण परिज्ञातावीभारहारपुद्गलप्रज्ञप्तिं न शक्येत देशयितुं । बोधिपक्षाश् च धर्मा बहुधावस्थाः प्रयोगदर्शनभावनानिष्ठामार्गविशेषभेदतः । तेषां वृत्तिभेदः संतानभेदश् चान्तरेण श्रद्धानुसार्यादिपुद्गलप्रज्ञप्तिं न शक्येत देशयितुं । येनासति द्रव्यतो ऽस्तित्वे पुद्गलो देशित इत्य् अयम् अत्र नयो वेदितव्यः । इतरथा हि पुद्गलदेशना निष्प्रयोजना प्राप्नोति । न हि तावद् असाव् आत्मदृष्ट्युत्पादनार्थं युज्यते यस्मात् आत्मदृष्टिर् अनुत्पाद्या पूर्वम् एवोत्पन्नत्वात् । नापि तदभ्यासार्थं यस्माद् आत्मदृष्टेर् अभ्यासो ऽनादिकालिकः । यदि चात्मदर्शनेन मोक्ष इत्य् असौ देश्येत । एवं सति स्यात् अयत्नमोक्षः सर्वेषां तथा हि सर्वेषां न दृष्टसत्यानाम् आत्मदर्शनं विद्यते । नैव वा मोक्षो ऽस्तीति (##) प्राप्नोति । न हि पूर्वम् आत्मानम् अनात्मतो गृहीत्वा सत्याभिसमयकाले कश्चिद् आत्मतो गृह्णाति । यथा दुःखं दुःखतः पूर्वम् अगृहीत्वा पश्चाद् गृह्णातीति यथा पूर्वं तथा पश्चाद् अपि मोक्षो न स्यात् । सति चात्मन्य् अवश्यम् अहंकारममकाराभ्याम् आत्मतृष्णया चान्यैश् च तन्निदानैः । क्लेशैर् भवितव्यम् इति अतो ऽपि मोक्षो न स्यात् । न वा पुद्गलो ऽस्तीति अभ्युपगन्तव्यं । तस्मिन् हि सति नियतम् एते दोषाः प्रसज्यन्ते । एवम् एभिर् गुणैर् नित्यं बोधिसत्वाः समन्विताः । आत्मार्थं च न रिञ्चन्ति परार्थं साधयन्ति च ॥ AMsa_18.104 || ह्रीधृतिप्रभृतीनां गुणानां समासेन कर्म निर्दिष्टं । महायानसूत्रालंकारे बोधिपक्षाधिकारः अष्टादशः समाप्तः CHAPITRE XIX एकोनविंशत्यधिकारः आश्चर्य विभागे त्रयः श्लोकाः । स्वदेहस्य परित्यागः संपत्तेश् चैव संवृत्तौ । दुर्बलेषु क्षमा काये जीविते निरपेक्षिणः ॥ AMsa_19.1 ॥ वीर्यारम्भो ह्य् अनास्वादो ध्यानेषु सुख एव च । निष्कल्पना च प्रज्ञायाम् आश्चर्यं धीमतां गतं ॥ AMsa_19.2 ॥ तथागतकुले जन्म लाभो व्याकरणस्य च । अभिषेकस्य च प्राप्तिर् बोधेश् चाश्चर्यम् इष्यते ॥ AMsa_19.3 ॥ अत्र द्वाभां श्लोकाभ्यां प्रतिपत्त्य्#<आश्चर्यम्># उक्तं षड्पारमिता आरभ्य । दानेन हि ## आश्चर्यं शीलसंवरनिमित्तम् उदार##त्यागः । शेषं गतार्थं । तृतीयेन श्लोकेन फला#<श्चर्यम्># उक्तं चत्वारि बोधिसत्वफलान्य् आरभ्य प्रथमायाम् अष्टभ्यां दशभ्यां त्रीणि शैक्षाणि फलानि बुद्धभूमौ चतुर्थम् अशैक्षम् अत्र फलं । अनाश्चर्यविभागे श्लोकः । वैराग्यं करुणां चैत्य भावनां परमाम् अपि । तथैव समचित्तत्वं नाश्चर्यं तासु युक्तता ॥ AMsa_19.4 ॥ (##) ## इति पारमितासु । ## आगम्य दाने प्रयोगे ## | ## आगम्य शीले क्षान्तौ च । ## आगम्याष्टभां भूमौ निरभिसंस्कारनिर्विकल्पो वीर्यादिप्रयोगो ## | आत्मपर## आगम्य सर्वास्व् एव पारमितासु प्रयोगो ## अर्थ इव परार्थे खेदाभावात् । समचित्ततायां त्रयः श्लोकः । न तथात्मनि दारेषु सुतमित्रेषु बन्धुषु । सत्वानां प्रगतः स्नेहो यथा सत्वेषु धीमतां ॥ AMsa_19.5 ॥ अर्थिष्व् अपक्षपातश् च शीलस्याखण्डना ध्रुवं । क्षान्तिः सर्वत्र सत्वार्थं सर्वार्थं वीर्यारम्भो महान् अपि ॥ AMsa_19.6 ॥ ध्यानं च कुशलं नित्यं प्रज्ञा चैवाविकल्पिका । विज्ञेया बोधिसत्वानां तास्व् एव समचित्तता ॥ AMsa_19.7 ॥ एकः श्लोकः सत्वेषु समचित्ततायां । द्वौ पारमितासु । ## हि ##दिषु ## समतया अनुगतो न चात्यन्तं । तथा हि #<आत्मनम्># अपि कदाचिन् मारयन्ति । बोधिसतानां तु सर्व## समतया अत्यन्तं च पारमितासु पुनर् दाने समचित्तत्वम् ## | #<शीले># 'णुमात्रस्यापि नित्यम् ## | ##ति सत्वेष्च् अभेदना । वीर्ये ## स्वपरार्थं समं प्रयोगात् सर्वकुशलार्थं च । शेषं गतार्थं । उपकारित्वविभागे षोडश श्लोकाः । स्थापना भाजनत्वे च शीलेष्व् एव च रोपणं । मर्षणा चापकारस्य अर्थे व्यापारगामिता ॥ AMsa_19.8 ॥ आवर्जना शासने ऽस्मिंश् छेदना संशयस्य च । सत्वेषु उपकारित्वं धीमताम् एतद् इष्यते ॥ AMsa_19.9 ॥ आभ्यां श्लोकाभ्यां षड्भिः पारमिताभिर् यथोपकारित्वं बोधिसत्वानां तत्परिदीपितं । दानेन हि सत्वानां ## कुशलक्रियायाः । (##) ध्यानेना## प्रभावविशेषयोगात् । शेषं गतार्थं । शेषैः श्लोकैः मात्रादिसाधर्म्येणो## दर्शितं । समाशयेन सत्वानां धारयन्ति सदैव ये । जनयन्त्य् आर्यभूमौ च कुशलैर् वर्धयन्ति च ॥ AMsa_19.10 ॥ दुष्कृतात् परिरक्षन्ति श्रुतं व्युत्पादयन्ति च । पञ्चभिः कर्मभिः सत्वमातृकल्पा जिनात्मजाः ॥ AMsa_19.11 ॥ सत्वानां मातृभूताः सत्व## | माता हि पुत्रस्य पञ्चविधम् उपकारं करोति । गर्भेण ## | ## | आपाययति पोषयति सं## अपायाद् ## अभिलापं च शिक्षयति । तत्साधर्म्येणैतानि ##बोधिसत्व## वेदितव्यानि । आरभूमिर् आर्यधर्मा वेदितव्याः । श्रद्धायाः सर्वसत्वेषु सर्वदा चावरोपणात् । अधिशीलादिशिक्षायां विमुक्तौ च नियोजनात् ॥ AMsa_19.12 ॥ बुद्धाध्येषणतश् चैषाम् आवृतेश् च विवर्जनात् । पञ्चभिः कर्मभिः सत्वपितृकल्पा जिनात्मजाः ॥ AMsa_19.13 ॥ ## हि पुत्राणां पञ्चविधम् उपकारं करोति । बीजं तेषाम् ## | शिल्पं #<शिक्षयति># | प्रतिरूपैर् दारैर् ## | अनृणं करोति यथा न पैतृकम् ऋणं दाप्यते । तत्साधर्म्येण बोधिसत्वानाम् एतानि पञ्च कर्माणि वेदितव्यानि । #<श्रद्धा># हि सत्वानाम् आर्या##भावप्रतिलम्भस्य बीजं । सैक्षाः शिल्पं । ## भार्या विमुक्तिप्रीतिसुखसंवेदना । बुद्धाः कल्याणमित्राणि । आवरणस्थानं । अनर्हदेशनां ये च सत्वानां गूहयन्ति हि । शिक्षाविपत्तिं निन्दन्ति शंसन्त्य् एव च संपदम् ॥ AMsa_19.14 ॥ अववादं च यच्छन्ति मारान् आवेदयन्ति हि । पञ्चभिः कर्मभिः सत्वबन्धुकल्पा जिनात्मजाः ॥ AMsa_19.15 ॥ बन्धवो हि बन्धूनां पञ्चविधम् उपकारं कुर्वन्ति । गुह्यं ## | कुचेष्टितं विगर्हन्ति । कुचेष्टितं प्र#<शंसन्ति># करणीयेषु साहाय्यं ##व्यसनस्थानेभ्यश् च निवारयन्ति । तत्साधर्म्येणैतनि बोधिसत्वानां ## वेदितव्यानि । (##) अनर्थेभ्यो गम्भीरधर्मदेशनाविनिगूहनात् शिक्षाविपत्तिसंपत्त्योर् यथाक्रमं निन्दनात् प्रशंसनाच् च । अधिगमायाववादनात् मारकर्मवेदनाच् च । संक्लेशे व्यवदाने च स्वयम् अश्रान्तबुद्धयः । यच्छन्ति लौकिकीं कृत्स्नां संपदं चातिलौकिकीम् ॥ AMsa_19.16 ॥ सुखे हिते चाभिन्ना अखेदित्वाद् अभिन्ना ये सदा सुखहितैषिणः । पञ्चभिः कर्मभिः सत्वमित्रकल्पा जिनात्मजाः ॥ AMsa_19.17 ॥ तद् धि मित्रं यन् मित्रस्य हिते च सुखे चापर्यस्तं । सुखं चोपसंहरति हितं चाभिद्यं च भवति । हितसुखैषि च नित्यं । तथा बोधिसत्वाः सत्वानां ## वेदितव्याः । लौकिकी हि संपत् सिखं । तया सुखानुभवात् । लोकोत्तरा हितं क्लेशव्याधिप्रतिपक्षत्वात् । सर्वदोद्यमवन्तो ये सत्वानां परिपाचने । सम्यग्निर्याणवक्तारः क्षमा विप्रतिपत्तिषु ॥ AMsa_19.18 ॥ द्वयसंपत्तिदातारस् तदुपाये च कोविदाः । पञ्चभिः कर्मभिः सत्वदासकल्पा जिनात्मजाः ॥ AMsa_19.19 ॥ ## हि ## सम्यग् वर्तते । उत्थानसंपन्नो भवति कृत्येषु । अविसंवादको भवति । क्षमो भवति । परिभाषणताडनादीनां । निपुणे भवति सर्वकार्यकरणात् । विचक्षणश् च भवति उपायज्ञः । तत्साधर्म्येणैतानि पञ्च कर्माणि बोधिसत्वानां वेदितव्यानि । ## लौकिकी लोकोत्तरा च वेदितव्या । अनुत्पत्तिकधर्मेषु क्षान्तिं प्राप्ताश् च ये मताः । सर्वयानोपदेष्टारः सिद्धयोगनियोजकाः ॥ AMsa_19.20 ॥ सुमुखाः प्रतिकारे च विपाके चानपेक्षिणः । पञ्चभिः कर्मभिः सत्वाचार्यकल्पा जिनात्मजाः ॥ AMsa_19.21 ॥ पञ्चविधेन कर्मणा शिष्याणाम् उपकारी भवति । स्वयं सुशिक्षितो भवति । सर्वं शिक्षयति । क्षिप्रं शिक्षयति । ## भवति सुरतजातीयः । निरामिषचित्तश् च भवति । तत्साधर्म्येणैतानि बोधिसत्वानां पञ्च कर्माणि वेदितव्यानि । सत्वकृत्यार्थम् उद्युक्ताः संभारान् पूरयन्ति ये । संभृतान् मोचयन्त्य् आशु विपक्षं हापयन्ति च ॥ AMsa_19.22 ॥ (##) लोकसंपत्तिभिश् चित्रैर् अलोकैर् योजयन्ति च । पञ्चभिः कर्मभिः सत्वोपाध्यायकल्पा जिनात्मजाः ॥ AMsa_19.23 ॥ उपाध्यायः पञ्चविधेन कर्मणा सार्धं विहारिणाम् उपकारी भवति । प्रव्राजयति उपसंपादयति । अनुशास्ति दोषपरिवर्जने । आमिषेण संगृह्णाति धर्मेण च तत्साधर्म्येणैतानि बोधिसत्वानां पञ्च कर्माणि वेदितव्यानि । प्रतिकारविभागे द्वौ श्लोकौ । असक्त्या चैव भोगेषु शीलस्य च न खण्डनैः । कृतज्ञतानुयोगाच् च प्रतिपत्तौ च योगतः ॥ AMsa_19.24 ॥ षट्सु पारमितास्व् एव वर्तमाना हि देहिनः । भवन्ति बोधिसत्वानां तथा प्रत्युपकारिणः ॥ AMsa_19.25 ॥ ##ति यथा तेषां बोधिसत्वा उपकारिणः । तत्र ## दाने वर्तन्ते । #<शीलस्य-अखण्डनेन># शीले । ## क्षान्तौ । उपकारिबोधिसत्वस्य कृतज्ञतया ते हि क्षान्तिप्रिया इति । ## वीर्यज्ञासु येन च प्रतिपद्यन्ते यत्र ##ति कृत्वा । आशास्तिविभागे श्लोकः । वृद्धिं हानिं च काङ्क्षन्ति सत्वानां च प्रपाचनं । विशेषगमनं भूमौ बोधिं चानुत्तरां सदा ॥ AMsa_19.26 ॥ पञ्च स्थानानि बोधिसत्वाः सदैवाशंसन्ते । पारमिता#<ऋद्धिं># तद्विपक्ष## | ## | ## | ## च सम्यक्संबोधिं । अबन्ध्यप्रयोगविभागे श्लोकः । त्रासहानौ समुत्पादे संशयच्छेदने ऽपि च । प्रतिपत्त्यववादे च सदाबन्ध्या जिनात्मजाः ॥ AMsa_19.27 ॥ चतुर्विधे सत्वार्थे बोधिसत्वानाम् अबन्ध्यः प्रयोगो वेदितव्यः । गम्भीरोदारधर्म##योगे (##)| बोधिचित्त## उत्पादितबोधिचित्तानां ## | पारमिता## | सम्यग्प्रयोगविभागे द्वौ श्लोकः । दानं निष्प्रतिकाङ्क्षस्य निःस्पृहस्य पुनर्भवे । शीलं क्षान्तिश् च सर्वत्र वीर्यं सर्वशुभोदये ॥ AMsa_19.28 ॥ विना रूप्यं तथा ध्यानं प्रज्ञा चोपायसंहिता । सम्यक्प्रयोगो धीराणां षट्सु पारमितासुहि ॥ AMsa_19.29 ॥ यथोक्तं रत्नकूटे । विपाको ऽप्रतिकङ्क्षिणो दानेनेति विस्तरः । परिहाणिविशेषभागीयधर्मविभागे द्वौ श्लोकौ । भोगसक्तिः सच्छिद्रत्वं मानश् चैव सुखल्लिका । आस्वादनं विकल्पश् च धीराणां हानिहेतवः ॥ AMsa_19.30 ॥ स्थितानां बोधिसत्वानां प्रतिपक्षेषु तेषु च । ज्ञेया विशेषभागीया धर्मा एतद्विपर्ययात् ॥ AMsa_19.31 ॥ षण्णां पारमितानां विपक्षा हानिभागीयाः । तत्प्रतिपक्षा विशेषभागीया वेदितव्याः । प्रतिरूपकभूतगौणविभागे द्वौ श्लोकौ । एकः षड्पादः । प्रवारणापि कुहना सौमुख्यस्य च दर्शना । लोभत्वेन तथा वृत्तिः शान्तवाक्कायता तथा ॥ AMsa_19.32 ॥ सुवाक्करणसंपच् च प्रतिपत्तिविवर्जिता । एते हि बोधिसत्वानाम् अभूतत्वाय देशिताः । विपर्ययात् प्रयुक्तानां तद्भूतत्वाय देशिताः ॥ AMsa_19.33 ॥ षण्णां पारमितानां प्रतिरूपकाः षड् बोधिसत्वगुणाः प्रवारणादयो वेदितव्याः । शेषं गतार्थं । विनयविभागे श्लोकः । ते दानाद्युपंसहारैः सत्वानां विनयन्ति हि । षट्प्रकारं विपक्षं हि धीमन्तः सर्वभूमिषु ॥ AMsa_19.34 ॥ (##) षड्प्रकारो विपक्षः । षण्णां पारमितानां मात्सर्यदौःशील्यक्रोधकौसीद्यविक्षेपदौष्प्रज्ञ्यानि यथाक्रमाः । धीमद्व्याकरणं द्वेधा कालपुद्गलभेदतः । बोधौ व्याकरणे चैव महाच् चान्यद् उदाहृतं ॥ AMsa_19.35 ॥ नोत्पत्तिक्षान्तिलाभेन मानाभोगविहानितः । एकीभावगमत्वाच् च सर्वबुद्धजिनात्मजैः ॥ AMsa_19.36 ॥ क्षेत्रेण नाम्ना कालेन कल्पनाम्ना च तत्पुनः । परिवारानुवृत्या च सद्धर्मस्य तद् इष्यते ॥ AMsa_19.37 ॥ तत्र ## गोत्रस्थोत्पादितचित्तसंमुखसमक्षपुद्गलव्याकरणात् । ## परिमितापरिमितकालव्याकरणात् । पुनर् ## भवति । व्याकरणं वा एवंनामा तथागत एवम् अमुष्मिन् काले व्याकरिष्यतीति । ## पुनर् ##व्याकरणं यद् यद् अष्टम्यां भूमौ ## | अहं बुद्धो भविष्यामीति ## | सर्वनिमित्तभोगप्रहाणतः । सर्वबुद्धबोधिसत्वैश् च सार्धम् ## | तद् आत्मसंतानभेदादर्शनात् । पुनः ##दिभिर् व्याकरणम् ईदृशए बुद्धक्षेत्रे एवं## इयता ## बुद्धो भविष्यति । एवंनामके ## ईदृशश् चास्य ## भविष्यति । नियतिपातविभागे श्लोकः षड्पादः । संपत्त्युत्पत्तिनैयम्यपातो ऽखेदे च धीमतां । भावनायाश् च सातत्ये समाधानाच्युताव् अपि । कृत्यसिद्धाव् अनाभोगे क्षान्तिलाभे च सर्वथा ॥ AMsa_19.38 ॥ षड्पारमिताधिकारेण षड्विधो नियतिपात एष निर्दिष्टः । ##नियतिपातो नित्यम् उदारभोगसंपत्तिलाभात् । ##नियतिपातो नित्यं यथेष्टोपपत्तिपरिग्रहात् । ##नियतिपातो नित्यं संसारदुःखैर् अखेदात् । ##नियतिपातो नित्यं भावनासातत्यात् । ## च नियतिपातो नित्यं समाध्यपरिहाणितः सत्कृत्यसाधनतश् च । ##नुत्पत्तिकधर्म## (##) नियतिपातश् च नित्यम् अनाभोगनिर्विकल्पज्ञानविहारात् । अवश्यकरणीयविभागे श्लोकः षड्पादः । पूजा शिक्षासमादानं करुणा शुभभावना । अप्रमादस् तथारण्ये श्रुतार्थातृप्तिर् एव च । सर्वभूमिषु धीराणाम् अवश्यकरणीयता ॥ AMsa_19.39 ॥ षड्परमिता अधिकृत्येयं षड्विधा## | गतार्थः श्लोकः । सात्यकरणीयविभागे द्वौ श्लोकौ । कामेष्व् आदीनवज्ञानं स्खलितेषु निरीक्षणा । दुःखाधिवासना चैव कुशलस्य च भावना ॥ AMsa_19.40 ॥ अनास्वादः सुखे चैव निमित्तानामकल्पना । सातत्यकरणीयं हि धीमतां सर्वभूमिषु ॥ AMsa_19.41 ॥ षड्परमितापरिनिष्पादनार्थं षड् सातत्यकरणीयानि । गतार्थौ श्लोकौ । प्रधानवस्तुविभागे श्लोकः षड्पादः । धर्मदानं शीलशुद्धिर् नोत्पत्तिक्षान्तिर् एव च । वीर्यारम्भो महायाने अन्त्या सकरुणा स्थितिः । प्रज्ञा पारमितानां च प्रधानं धीमतां मतम् ॥ AMsa_19.42 ॥ षट्सु पारमितास्व् एतत् षड्विधं प्रधानं । तत्र #<शीलविशुद्धिर्># आर्यकान्तं शीलं । ## चतुर्थं करुणा 'प्रमाणयुक्तं । शेषं गतार्थं । प्रज्ञप्तिव्यवस्थानविभागे चत्वारः श्लोकः । विद्यास्थानव्यवस्थानं सूत्राद्याकारभेदतः । ज्ञेयं धर्मव्यवस्थानं धीमतां सर्वभूमिषु ॥ AMsa_19.43 ॥ चतुर्धा च त्रिधा चैव युक्तियानव्यवस्थितिः ॥ AMsa_19.44 ॥ योनिशश् च मनस्कारः सम्यग्दृष्टिः फलान्विता । प्रमाणैर् विचयो ऽचिन्त्यं ज्ञेयं युक्तिचतुष्टयम् ॥ AMsa_19.45 ॥ आशयाद् देशनाच् चैव प्रयोगात् संभृतेर् अपि । समुदागमभेदाच् च त्रिविधं यानम् इष्यते ॥ AMsa_19.46 ॥ चतुर्विधं प्रज्ञप्तिव्यवस्थानं । धर्मसत्ययुक्तियानप्रज्ञप्तिव्यवस्थानभेदात् । तत्र (##) पञ्च## वेदितव्यं ##गेया## | तदन्तर्भूतान्य् एव तदन्यानि विद्यास्थानानि महायाने बोधिसत्वेभ्यो देश्यन्ते । ## तु ##वि## प्रवृत्तितथतां लक्षणतथतां विज्ञप्तितथतां संनिवेशतथतां मिथ्याप्रतिपत्तितथतां सम्यक्प्रतिपत्तितथतां च । ##प्रज्ञप्ति## चतुर्विधं । अपेक्षायुक्तिः । कार्यकारणयुक्तिः । उपपत्तिसाधनयुक्तिः । धर्मतायुक्तिश् च । ##प्रज्ञप्ति## त्रिविधं । श्रावकयानं । प्रत्येकबुद्धयानं । महायानं । तत्रापेक्षायुक्तिस् त्रिष्व् अपि यानेषु ## | तम् अपेक्ष्य तेन प्रत्ययेन लोकोत्तरायाः सम्यग्दृष्टेर् उत्पादात् । कारकारणायुक्तिः ## स## | उपपत्तिसाधनयुक्तिः । प्रत्यक्षाधिभिः ## परिक्षा । धर्मतायुक्तिर् ## स्थानं । सिद्धा हि धर्मता न पुनश् चिन्त्या कस्मात् । योनिशोमनस्कारात् सम्यग्दृष्टिर् भवति । | ततो वा क्लेशप्रहाणं फलम् इत्य् एवम् आदि । यानत्रयव्यवस्थानं पञ्चभिर् आकारैर् वेदितव्यं । आशयतो देशनातः प्रयोगतः संभारतः समुदागमतश् च । तत्र हीनं आशयदेशनाप्रयोगसंभारसमुदागमाः श्रावकयानं मध्याः प्रत्येकबुद्धयानं उत्तमा महायानं । यथा#<शयं># हि यथाभिप्रायं धर्म##भिभवति । यथा देशनं तथा ## | यथाप्रयोगं ## | यथासंभारं च बोधि## इति । पर्येषणाविभागे श्लोकः । आगन्तुकत्वपर्येषा अन्योन्यं नाम वस्तुनोः । प्रज्ञप्तेर् द्विविधस्यात्र तन्मात्रत्वस्य वैषणा ॥ AMsa_19.47 ॥ चतुर्विधा पर्येषणा धर्माणां । नामपर्य्षणा वस्तुपर्येषणा । स्वभावप्रज्ञप्तिपर्येषणा । विशेषप्रज्ञप्तिपर्येषणा च । तत्र ## वस्तुन्य् #<आगन्तुकत्वपर्येषणा># नामपर्येषणा वेदितव्या । ## नाम्न्य् #<आगन्तुकत्वपर्येषणा># वस्तुपर्येषणा वेदितव्या । तदुभयाभिसंबन्धे स्वभावविशेषप्रज्ञप्त्योः प्रज्ञप्ति##त्वपर्य्## स्वभावविशेष##पर्येषणा वेदितव्या । यथाभूतपरिहारविभागे दश श्लोकः । सर्वस्यानुपलम्भाच् च भूतज्ञानं चतुर्विधं । सर्वार्थसिद्ध्यै धीराणां सर्वभूमिषु जायते ॥ AMsa_19.48 ॥ चतुर्विधं यथाभूतपरिज्ञानं धर्माणां नामपर्येषणागतम् । वस्तुपर्येषणागतं । स्वभावप्रज्ञप्तिपर्येषणागतं । विशेषपर्ज्ञप्तिपर्येषणागतं च । तच् च ##स्य (##) नामादिकस्या## वेदितव्यं । उत्तरार्धेन यथा##परि## कर्मणां माहात्म्यं दर्शयति । प्रतिष्ठाभोगबीजं हि निमित्तं बन्धनस्य हि । साश्रयाश् चित्तचैत्तास् तु बध्यन्ते ऽत्र सबीजकाः ॥ AMsa_19.49 ॥ तत्र ## भाजनलोकः । ## पञ्च रूपादयो विषयाः । ## यत् तेषां बीजम् आलयविज्ञानं । यत्र तिर्विधे निमित्ते ## | यच् च तेषां बीजम् आलयविज्ञानं । आश्रयाः पुनश् चक्षुरादयो वेदितव्याः । पुरतः स्थापितं यच् च निमित्तं यत् स्थितं स्वयं । सर्वं विभावयन् धीमान् लभते बोधिम् उत्तमाम् ॥ AMsa_19.50 ॥ तत्र ## छ्रुतचिन्ताभावनाप्रयोगेनालम्बनीकृतं परिकल्पितं । ## एव ## प्रकृतियालम्बनीभूतम् अयत्नपरिकल्पितं । तस्य ##धिगमो नालम्बनीभावः । अकल्पना तदुपायो निमित्तप्रतिपक्षः । तच् चोभयं क्रमाद् भवति । पूर्वं हि स्थापितस्य पश्चात् स्वयंस्थितस्य । तत्र चतुर्विपर्यासानुगतं पुदग्लनिमित्तं विभावयन् योगी श्रावकबोधिं प्रत्येकबोधिं वा ## | सर्वधर्मनिमित्तं विभावयन् महा## | एतेन यथातत्वं परिज्ञाय मोक्षाय संवर्तते यथाभूतं परिज्ञानं । तत् परिदीपितं । तथतालम्बनं ज्ञानं द्वयग्राहविवर्जितं । दौष्ठुल्यकायप्रत्यक्षं तत्क्षये धीमतां मतम् ॥ AMsa_19.51 ॥ एतेन यथास्वभावत्रयपरिज्ञानात् परतन्त्रस्वभावक्षयाय संवर्तते । तत् परिदीपितं । ## परिनिष्पन्नं स्वभावं परिज्ञाय । ## कल्पितं । ## परतन्त्रं । तस्यैव क्षयाय संवर्तते दौष्ठुल्यकायस्यालयविज्ञानस्य तत्क्षयार्थं ## | तथतालम्बनं ज्ञानम् अनानाकारभावितं । सदसत्तार्थे प्रत्यक्षं विकल्पविभु चोच्यते ॥ AMsa_19.52 ॥ ## नित्मित्ततथतयोर् अनानात्वदर्शनात् । एतेन श्रावकानिमित्तत्वाद् बोधिसत्वानिमित्तत्वस्य विशेषः परिदीपितः । ते हि नित्मित्तानिमित्तयोर् नानात्वं पश्यन्तु । सर्वनिमित्तानाम् अमनसिकाराद् अनिमित्तस्य च (##) धातोर् मनसिकाराद् अनिमित्तं समापद्यन्ते । बोधिसत्वास् तु तथताव्यतिरेकेण निमित्तम् अपशन्तो निमित्तम् एवानिमित्तं पश्यन्त्य् अतस् तेषां ## | ## च निमित्ते ## | विकल्पविभुत्वलाभाद् यथाविकल्पं सर्वार्थसमृद्धितः । तत्वं संच्छाद्य बालानाम् अतत्वं ख्याति सर्वतः । तत्वं तु बोधिसत्वानां सर्वतः ख्यात्य् अपास्य तत् ॥ AMsa_19.53 ॥ एतेन यथा ## स्वरसेना## एव ## निमित्तं न ## तथता । एवं ## स्वरसेन तत्वं एव ## नातत्वम् इत्य् उपदर्शितं । अख्यानख्यानता ज्ञेया असदर्थसदर्थयोः । आश्रयस्य परावृत्तिर् मोक्षो ऽसौ कामचारतः ॥ AMsa_19.54 ॥ असदर्थस्य निमित्तस्या## सदर्थस्य तथतायाः ## वेदितव्या तया हि तदख्यानं च । सैव ## वेदितव्यः । किं कारणं । ## | तदा हि स्वतन्त्रो भवति स्वचित्तवशवर्ती प्रकृत्यैव निमित्तासमुदाचारात् । अन्योन्यं तुल्यजातीयः ख्यात्य् अर्थः सर्वतो महान् । अन्तरायकरस् तस्मात् परिज्ञायैनम् उत्सृजेत् ॥ AMsa_19.55 ॥ इदं क्षेत्रपरिशोधनोपाये यथाभूतपरिज्ञानं । भाजनलोका## वर्तमानस् ## स एवायम् इति । स चैवं ख्यानाद् ## भवति बुद्धक्षेत्रपरिशुद्धये । ## अन्तरायकरं ## एवं ख्यातं । अप्रमेयविभागे श्लोकः । परिपाच्यं विशोध्यं च प्राप्यं योग्यं च पाचने । सम्यक्त्वदेशनावस्तु अप्रमेयं हि धीमताम् ॥ AMsa_19.56 ॥ पञ्चविधं हि वस्तु बोधिसत्वानाम् ## | ## वस्तु सत्वधातुर्विशेषेण ## लोकधातुर् भाजनलोकसंगृहीतः । ## धर्मधातुः । ## विनेयधातुः । ## विनयोपायधातुः । देशनाबलविभागे द्वौ श्लोकौ । बोधिसत्वचित्तस्य चोत्पादो नोत्पादक्षान्तिर् एव च । चक्षुश् च निर्मलं हीनम् आश्रवक्षय एव च ॥ AMsa_19.57 ॥ (##) सद्धर्मस्य स्थितिर् दीर्घा व्युत्पत्तिच्छित्तिभोगता । देशनायाः फलं ज्ञेयं तत्प्रयुक्तस्य धीमतः ॥ AMsa_19.58 ॥ देशनायां प्रयुक्तस्य ##ष्टविधं ## वेदितव्यं । श्रोतृषु केचिद् बोधिचित्तम् ## | केचिद् ##धर्म## प्रतिलभन्ते । केचिद् विरजो विगत## धर्मेषु धर्मेषु धर्म## उत्पादयन्ति ##यानसंगृहीतं । केचिद् #<आश्रवक्षयं># प्राप्नुवन्ति । ## च चिर##को भवति परंपराधारणतया । अव्युत्पन्नानाम् अर्थ## भवति । संशयितानां संशय## भवति । विनिश्चितानां सद्धर्मसं## भवति अनवद्यो प्रीतिरसः । महायानमहत्वविभागे द्वौ श्लोकः । आलम्बनमहत्वं च प्रतिपत्तेर् द्वयोस् तथा । ज्ञानस्य वीर्यारम्भस्य उपाये कौशलस्य च ॥ AMsa_19.59 ॥ उदागममहत्वं च महत्वं बुद्धकर्मणः । एतन् महत्वयोगाद् धि महायानं निरुच्यते ॥ AMsa_19.60 ॥ सप्तविध##योगान् ## इत्य् उच्यते । #<आलम्बनमहत्वेना>#प्रमाणविस्तीर्णसूत्रादिधर्मयोगात् । प्रतिपत्तिमहत्वेन ## स्वार्थे परार्थे च । ##महत्वेन द्वयोर् ज्ञानात्मपुद्गलनैरात्म्यस्य धर्मनैरात्म्यस्य च प्रतिवेधकाले । ##महत्वेन त्रीणि कल्पासंख्येयानि सातत्यसत्कृत्यप्रयोगात् । ##मह्त्वेन संसारापरित्यागासंक्लेशतः । सम्## बलवैशारद्यावेणिकबुद्धधर्मसमुदागमात् । ##मह्त्वेन च पुनः पुनर् अभिसंबोधिमहापरिनिर्वाणसंदर्शनतः । गोत्रं धर्माधिमुक्तिश् च चित्तस्योत्पादना तथा । दानादिप्रतिपत्तिश् च न्यायाम् आवक्रान्तिर् एव च ॥ AMsa_19.61 ॥ सत्वानां परिपाकश् च क्षेत्रस्य च विशोधना । अप्रतिष्ठितनिर्वाणं बोधिः श्रेष्ठा च दर्शनात् दर्शना ॥ AMsa_19.62 ॥ एतेन दशविधेन वस्तुना कृत्स्नं महायानं संगृहीतं । ## भूमिपर्तिष्ठितस्य यावत् सप्तम्यां भूमौ वेदितव्यं । ##परि#<शोधनम् अप्रतिष्ठितनिर्वाणं># चाविनिवर्तनीयायां भूमौ त्रिविधायां । #<श्रेष्ठा बोधिर्># बुद्धभूमौ । तत्रैव चाभिसंबोधिमहापरिनिर्वाणसं## | (##) शेषं गतार्थं । बोस्हिसत्वविभागे दश श्लोकाः । आधिमोक्षिक एकश् च शुद्धाध्याशयिको ऽपरः । निमित्ते चानिमित्ते च चार्य् अप्य् अनभिसंस्कृते । बोधिसत्वा हि विज्ञेयाः पञ्चैते सर्वभूमिषु ॥ AMsa_19.63 ॥ तत्र ## द्वितीयां भूमिम् उपादाय यावत् षष्ठ्यां । ## सप्तम्यां । ##परेण । शेषं गतार्थं । कामेष्व् असक्तस् त्रिविशुद्धकर्मा क्रोधाभिभूम्यं गुणतत्परश् च । धर्मे ऽचलस् तत्वगभीरदृष्टिर् बोधौ स्पृहावान् खलु बोधिसत्वः ॥ AMsa_19.64 ॥ एतेन षड्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश् च बोधिसत्वलक्षणं परिदीपितं । अनुग्रहेच्छो ऽनुपघातदृष्टिः परोपघातेष्व् अधिवासकश् च । धीरो ऽप्रमत्तश् च बहुश्रुतश् च परार्थयुक्तः खलु बोधिसत्वः ॥ AMsa_19.65 ॥ 19.65 comm. tatra ## आरब्धवीर्यो दुःखैर् अविषादात् । ## ध्यानसुखेष्व् असक्तः । शेषं गतार्थं । आदीनवज्ञः स्वपरिग्रहेषु भोगेष्व् असक्तो ह्य् अनिगूढवैरः । योगी निमित्ते कुशलो ऽकुदृष्टिर् अध्यात्मसंस्थः खलु बोधिसत्वः ॥ AMsa_19.66 ॥ तत्र ## यस् तान् विआय प्रव्रजति । ## शमथादिनिमित्तत्रयकौशल्यात् । ## महायानाविकम्पनात् । महायानं हि बोधिसत्वानाम् अध्यात्मं । शेषं गतार्थं । दयान्वितो ह्रीगुणसंनिविष्टो दुःखाधिवासात् स्वसुखेष्व् असक्तः । स्मृतिप्रधानः सुसमाहितात्मा यानाविकार्यः खलु बोधिसत्वः ॥ AMsa_19.67 ॥ (##) ## ध्यानवान् स्मृतिबलेन चित्तसमाधानात् । ## निर्विकल्पज्ञानः । शेषं गतार्थं । दुःखापहो दुःखकरो न चैव दुःखाधिवासो न च दुःखभीतः । दुःखाद् विमुक्तो न च दुःखकल्पो दुःखाभ्युपेतः खलु बोधिसत्वः ॥ AMsa_19.68 ॥ तत्र ## ध्यानवान् कामधातुवैराग्याद् दुःखदुःखतामोक्षतः । ## संसाराभ्युपगमात् । शेषं गतार्थं । धर्मे रतो ऽधर्मरतः धर्मे ऽरतो ऽधर्मरतः प्रकृत्या धर्मे जुगुप्सी धरमाभियुक्तः । धर्मे वशी धर्मनिरन्धकारो धर्मप्रधानः खलु बोधिसत्वः ॥ AMsa_19.69 ॥ तत्र ## अक्षान्तिजुगुप्सनात् । ## समापत्तौ । ## महाबोधिपरमः । धर्म एवात्र ## उक्तो वृत्तानुवृत्त्या । शेषं गतार्थं । भोगाप्रमत्तो नियमाप्रमत्तो रक्षाप्रमत्तः कुशलाप्रमत्तः । सुखाप्रमत्तो धरमाप्रमत्तो यानाप्रमत्तो खलु बोधिसत्वः ॥ AMsa_19.70 ॥ तत्र ## क्षान्तिमान् स्वपरचित्तानुरक्षणात् । ## यथाभूतधर्मज्ञानात् । शेषं गतार्थं । विमानलज्जस् तनुदोषलज्ज अमर्षलज्जः परिहाणिलज्जः । विशालविसारलज्जस् तनुदृष्टिलज्जः यानान्यलज्जः खलु बोधिसत्वः ॥ AMsa_19.71 ॥ तत्र ## यो ऽर्थिनो न विमानयति । ## 'णुमात्रेष्व् अवद्येषु भ्यदर्शी । तनुदृष्टिलज्जो धर्मनैरात्म्यप्रतिवेधी । शेषं गतार्थं । सर्वैर् एभिः श्लोकैः पर्यायान्तरेण षड्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश् च बोधिसत्वलक्षणं परिदीपितं । इहापि चामुत्र उपेक्षणेन संस्कारयोगेन विभुत्वलाभैः । शमोपसमौपदेशेन महाफलेन अनुग्रहे वर्तति बोधिसत्वः ॥ AMsa_19.72 ॥ ##एव सत्वानाम् अनुग्रहे वर्तते दानेन । ## शीलेनोपपत्तिविशेषं प्राप्य । ##ति वीर्ययोगेन । ##-इति बुद्धत्वेन । शेषं गतार्थं । एतेन (##) षड्भिः पारमिताभिर् महाबोधिप्रणिधानेन च यथा सत्वानुग्रहे बोधिसत्वो वर्तते तत् परिदीपितं । बोधिसत्वसामान्यनामविभागे अष्टौ श्लोकाः । बोधिसत्वो महासत्वो धीमांश् चैवोत्तमद्युतिः । जिनपुत्रो जिनाधारो विजेताथ जिनाङ्कुरः ॥ AMsa_19.73 ॥ विक्रान्तः परमाश्चर्यः सार्थवाहो महायशाः । कृपालुश् च महापुण्य ईश्वरो धार्मिकस् तथा ॥ AMsa_19.74 ॥ एतानि षोडश सर्वबोधिसत्वानाम् अन्वर्थनामानि सामन्येन । सुतत्वबोधैः सुमहार्थबोधैः सर्वावर्थबोधैर् अपि नित्यबोधैः । उपायबोधैश् च विशेषणेन तेनोच्यते हेतुन बोधिसत्वः ॥ AMsa_19.75 ॥ पञ्चविधेन बोधविशेषेण बोधिसत्व इत्य् उच्यते । पुद्गलनैरात्म्यबोधेन । सर्वाकारसर्वार्थबोधेन अक्षयावब्धेन परिनिर्वाणसंदर्शने ऽपि । यथाविधेनायं च विनयोपायबोधेन । आत्मानुबोधात् तनुदृष्टिबोधाद् विचित्रविज्ञप्तिविबोधतश् च । सर्वस्य चाभूतविकल्पबोधात् तेनोच्यते हेतुन बोधिसत्वः ॥ AMsa_19.76 ॥ अत्र पुनश् चतुर्विधबोधिविशेषं दर्शयति चित्तमनोविज्ञानबोधतः । तेषां चाभूतपरिकल्पत्वावबोधतः । तत्र चित्तम् आलयविज्ञानं । मनस् तदालम्बनम् आत्मदृष्ट्यादिसंयुक्तं । विज्ञानं षड्विज्ञानकायाः अबोधबोधाद् अनुबोधबोधाद् अभावबोधात् प्रभवानुबोधात् । अबोधबोधप्रतिबोधतश् च तेनोच्यते हेतुन बोधिसत्वः ॥ AMsa_19.77 ॥ अत्र पुनः पञ्चविधं बोधविशेषं दर्शयति । अविद्याबोधात् । विद्याबोधात् । परिकल्पितादिस्वभावत्रयबोधाच् च । तत्रावबोधत्वेन बोधिप्रतिबोधात् परिनिष्पन्नस्वभावबोधो वेदितव्यः । अनर्थबोधात् परमार्थबोधात् सर्वावबोधात् सकलार्थबोधात् । बोद्धव्यबोधाश्रयबोधबोधात् तेनोच्यते हेतुन बोधिसत्वः ॥ AMsa_19.78 ॥ (##) अत्र पञ्चविधं बोधिविशेषं दर्शयति । परतन्त्रलक्षणबोधात् । परिनिष्पन्नबोधात् । सर्वज्ञेयसर्वाकारबोधात् । बोध्यवबोधत्रिमण्डलपरिशुद्धिबोधाच् च । निष्पन्नबोधात् पदबोधतश् च गर्भानुबोधात् क्रमदर्शनस्य । बोधाद् भृशं संशयहानिबोधात् तेनोच्यते हेतुन बोधिसत्वः ॥ AMsa_19.79 ॥ तत्र ## बुद्धत्वं । ## येन तुषितभवने वसति । ## येन मातुः कुक्षिम् अवक्रामति । ## येन गर्भान् निष्क्रमणं कामपरिभोगं प्रव्र्ज्यां दुष्करचर्याम् अभिसंबोधिं च दर्शयति । ## येन सर्वसंशयछेदाय सत्वानां धर्मचक्रं प्रवर्तयति । लाभी ह्य् अलाभी धीसंस्थितश् च बोद्धानुबोद्धा प्रतिदेशकश् च । निर्जल्पबुद्धिर् हतमानमानी ह्य् अपक्कसंपक्कमतिश् च धीमान् ॥ AMsa_19.80 ॥ अत्रैकादशविधेनातीतादिना बोधेन बोधिसत्वः परिदीपितः । तत्र ##तीतानागतप्रत्युत्पन्नैर् यथाक्रमं । ## स्वयंबोधात् । ## परतो ब्धात् एतेनाध्यात्मिकबाह्यं बोधं दर्शयति । ## इत्य् औदारिकसूक्ष्मं । ##ति हीनप्रणीतं । ##ति दूरान्तिकं बोधं दर्श्यति । महायानसूत्रालंकारे गुणाधिकारः एकोनविंशतितमः समाप्तः CHAPITRE XX-XXI विंशतितमः एकविंशतितमश् चाधिकारः लिङ्गविभागे द्वौ श्लोकौ । अनुकम्पा प्रियाख्यानं धीरता मुक्तहस्तता । गम्भीरसंधिनिर्मोक्षो लिङ्गान्य् एतानि धीमतां ॥ AMsa_20-21.1 || परिग्रहे ऽधिमुक्त्याप्तावखेदे द्वयसंग्रहे । आशयाच् च प्रयोगाच् च विज्ञेयं लिङ्गपञ्चकं ॥ AMsa_20-21.2 || तत्र प्रथमेन श्लोकेन पञ्च बोधिसत्वलिङ्गनि दर्शयति । द्वितीयेन तेषां (##) कर्म समाससंग्रहं च । तत्रा## बोधिचित्तेन सत्वपरिग्रहार्थं ## सत्वानां बुद्धशासनाधिमुक्तिलभार्थं ## दुष्करचर्यादिभिर् अखेदार्थं ## च द्वयेन संग्रहार्थम् आमिषेण धर्मेण यथाक्रमं । एषां पञ्चानां ## अनुकम्पा आशयतो वेदितव्या । शेषाणि ## | गृहिप्रव्रजितपक्षविभागे त्रयः श्लोकः । बोधिसत्वा हि सततं भवन्तश् चक्रवर्तिनः । प्रकुर्वन्ति हि सत्वार्थं गृहिणः सर्वजन्मसु ॥ AMsa_20-21.3 || आदानलब्धा प्रव्रज्या धर्मतोपगता परा । निदर्शिका च प्रव्रजया धीमतां सर्वभूमिषु ॥ AMsa_20-21.4 || अप्रमेयैर् गुणैर् युक्तः पक्षः प्रव्रजितस्य तु । गृहिणो बोधिसत्वाद् धि यतिस् तस्माद् विशिष्यते ॥ AMsa_20-21.5 || एतेन श्लोकेन यादृशे ##पक्षे स्थितो बोधिसत्वः ## करोति तत्परिदीपितं । द्वितीयेन यादृशे प्रव्रजितपक्षे । तत्र त्रिविधा ## वेदितव्या । समादानलब्धा । ##लब्धा । निदर्शका च निर्माणैः । तृतीयेन गृहपक्षात् प्रव्रजितपक्षस्य ## परिदीपितः । अध्याशयविभागे श्लोकः षड्पादः । परत्रेष्टफलेच्छा च शुभवृत्ताव् इहैव च । निर्वाणेच्छा च धीराणां सत्वेष्व् आशय इष्यते । अशुद्धश् च विशुद्धश् च सुविशुद्धः सर्वभूमिषु ॥ AMsa_20-21.6 || एतेन समासतः पञ्चविधो ऽध्याशयः परिदीपितः । सुखाध्याशयः । ## हिताध्याशयः ## कुशलप्रवृत्तीच्छा ## तदुभयाह्याशय एवेति नान्यो वेदितव्यः । ##दिकास् त्रयो ऽध्याशया अप्रविष्टानां । ##प्रविष्टानां । अविनिवर्तनीयभूमिप्राप्तानां च यथाक्रमं वेदितव्याः । परिग्रहविभागे श्लोकः । प्रणिधानात् समाच् चित्ताद् आधिपत्यात् परिग्रहः । गणस्य कर्षणत्वाच् च धीमतां सर्वभूमिषु ॥ AMsa_20-21.7 || चतुर्विधः सत्वपरिग्रहो बोधिसत्वानां ## वेदितव्यो बोधिचित्तेन सर्वसत्वपरिग्रहणात् । ## आत्मपरसमतालाभाद् अभिसमयकाले । (##) #<आधिपत्यपरिग्रहः># स्वामिभूतस्य येषाम् असौ स्वामी । | ##परि## च शिष्यगणोपादानात् । उपपत्तिविभागे श्लोकः । कर्मणश् चाधिपत्येन प्रणिधानस्य चापरा । समाधेश् च विभुत्वस्य चोत्पत्तिर् धीमतां मता ॥ AMsa_20-21.8 || चतुर्विधा बोधिसत्वानाम् उपपत्तिः ## याधिमुक्तिचर्याभूमिस्थितानां कर्मवशेनाभिप्रेतस्थानो## या भूमिप्रविष्टानां सर्वस्तवपरिपाचनार्थं तिर्यगादिहीनस्थानो## | ##आधिपत्येन या ध्यानानि व्यावर्त्य कामधाताव् ## | ##धिपत्येन या निर्माणैस् तुषितभवनाद्युपपत्तिसंदर्शनात् । विहारभूमिविभागे त्रिंशत् श्लोकः । लक्षणात् पुद्गगलाच् छिक्षास्कन्धनिष्पत्तिलिङ्गतः । निरुक्तेः प्राप्तितश् चैव विहारो भूमिर् एव च ॥ AMsa_20-21.9 || लक्षणविभागम् आरभ्य पञ्च श्लोकाः । शून्यता परमात्मस्य कर्मनाशे व्यवस्थितिः । विहृत्य ससुखैर् ध्यानैर् जन्म कामे ततः परम् ॥ AMsa_20-21.10 || ततश् च बोधिपक्षाणां संसारे परिणामना । विना च चित्तसंक्लेशं सत्वानां परिपाचना ॥ AMsa_20-21.11 || उपपत्तौ च संचित्य संक्लेशस्यानुरक्षणा । एकायनपथश्लिष्टा 'निमित्तैकान्तिकः पथः ॥ AMsa_20-21.12 || अनिमित्ते ऽप्य् अनाभोगः क्षेत्रस्य च विशोधना । सत्वपाकस्य निष्पत्तिर् जायते च ततः परम् ॥ AMsa_20-21.13 || समाधिधारणीनां च बोधेश् चैव विशुद्धता । एतस्माच् च व्यवस्थानाद् विज्ञेयं भूमिलक्षणम् ॥ AMsa_20-21.14 || एकादश विहारा एकादश भूमयः । तेषां लक्षणं । प्रथमायां भूमौ ##भिसमये लक्षणं पुद्गलनैरात्म्याभिसमयात् । द्वितीयाणां ## विप्र## कुशलाकुशलकर्मपथतत्फलवैचित्र्यज्ञानात् । तृतीयायां सातिशय## बोधिसत्व##परिहीनस्यैव तेभ्यः ##धाताव् उपपत्तिः । चतुर्थ्या बोधिपक्षबहुलविहारिणो ऽपि ## | पञ्चम्यां चतुरार्यसत्यबहुलविहारितया ##तमनश् ## नानाशास्त्रशिल्पप्रणयनात् । षष्ट्यां प्रीत्यसमुत्पादबहुलविहारितया (##) ##तत्र ## | सप्तम्यां मिश्रोपमिश्रत्वेनै##श्लिष्ट्स्य #<श्लिष्ट आनिमित्तैकान्तिको># मार्गः । अष्टम्यां ## निरभिसंस्कार-अनिमित्तविहारित्वाद् बुद्ध## च । नवयां प्रतिसंविद्वशितया ## सर्वाकारपरिपाचनसामर्थ्यात् । दशम्यां ##मुखानां ##मुखानां ## | एकादश्यं बुद्ध## बोधिविशुद्धता ## सर्वज्ञेयावरणप्रहाणात् । भूमिष्ठे च पुद्गलविभागम् आरभ्य द्वौ श्लोकौ । विशुद्धदृष्टिः सुविशुद्धशीलः समाहितो धर्मविभूतमानः । संतानसंक्लेशविशुद्धिभेदे निर्माण एकक्षणलब्धबुद्धिः ॥ AMsa_20-21.15 || उपेक्षकः क्षेत्रविशोधकश् च स्यात् सत्वपाके कुशलो महर्द्धिः । संपूर्णकायश् च निदर्शने च शक्तो ऽभिषिक्तः खलु बोधिसत्वः ॥ AMsa_20-21.16 || दशसु भूमिषु दश बोधिसत्वा व्यवस्थाप्यते । प्रथमायां ## पुद्गलधर्मदृष्टिप्रतिपक्षज्ञानलाभात् । द्वितीयायां ## सूक्ष्मापत्तिस्खलितसमुदाचारस्याप्य् अभावात् । तृतीयायां ## भवत्य् अच्युतध्यानसमाधिलाभात् । चतुर्थ्या ## सूत्रादिधर्मनानात्वमानस्य विभूतत्वात् । पञ्चम्यां ## दशभिश् चित्ताशय##समताभिः सर्वसंतानसमताप्रवेशात् । षष्ट्यां ##व्यवदान## प्रतीत्यसमुत्पादतथताबहुलविहारितया कृष्णशुक्लपक्षाभ्यां तथतायाः संक्लेश्व्यवदानादर्शनात् । प्रकृतिविशुद्धिताम् उपादाय । सप्तम्याम् ## निर्निमित्तविहारसामर्थ्यात् प्रतिपक्षणं सप्तत्रिंशद् बोध्पक्षभावनातः । अष्टम्याम् ##नाभोगनिर्निमित्तविहारित्वाद् मिश्र-उपमिश्रप्रयोगतश् चाविनिवर्तनीयभूमिप्रविष्टैर् बोधिसत्वैः । नवम्यां ##परि## पूर्ववत् । दशम्यां बोधिसत्वभूमौ बोधिसत्वो ##कश् च व्यवस्थाप्यते महाभिज्ञालाभात् । ##प्रमाणसमाधिधारणीमुखस्फुरणाद् आश्रयस्य ## व्यवस्थाप्यते तुषितभवनवासादिनिर्माणनिदर्शनात् । ## च बुद्धत्वे सर्वबुद्धेभ्यस् तत्राभिषेकलाभात् । शिक्षाव्यवस्थानम् आरभ्य पञ्च श्लोकः । धर्मतां प्रतिविध्येह अधिशीले ऽनुशिक्षणे । अधिचित्ते ऽप्य् अधिप्रज्ञे प्रज्ञा तु द्वयगोचरा ॥ AMsa_20-21.17 || धर्मतत्वं तदज्ञानज्ञानाद् या वृत्तिर् एव च । प्रज्ञाया गोचरस् तस्माद् द्विभूमौ तद्व्यवस्थितिः ॥ AMsa_20-21.18 || (##) शिक्षाणां भावनायाश् च फलम् अन्यच् चतुर्विधम् । अनिमित्तससंस्कारो विहारः प्रथमं फलम् ॥ AMsa_20-21.19 || स एवानभिसंस्कारो द्वितीयं फलम् इष्यते । क्षेत्रशुद्धिश् च सत्वानां पाकनिष्पत्तिर् एव च ॥ AMsa_20-21.20 || समाधिधारणीनां च निष्पत्तिः परमं फलं । चतुर्विधं फलं ह्य् एतत् चतुर्भूमिसमाश्रितम् ॥ AMsa_20-21.21 || प्रथमायां भूमौ ## द्वितीयायाम् ## |तृतीयायाम् ## | चतुर्थोपञ्चमीषष्टीष्व् ## | बोधिपक्षसंगृहीता हि ## चतुर्थां भूमौ । सा पुनर् ## भूमिद्वये । द्वयं पुनर् ## च दुःखादिसत्यं । ##दिका च ## अनुलोमः पर्तीत्यसमुत्पादः । तदज्ञानादिका हि वृत्तिर् अविद्यादिका । तज्ज्ञानादिका च वृत्तिर् विद्यादिका । ## 'प्य् अधि## | अतः परं ## शिक्षा## वेदितव्यं यथाक्रमं । तत्र द्वितीयं फलं स एवा## विहारो #<'नभिसंस्कारः क्षेत्रशुद्धिश् च># वेदितव्यं । शेषं गतार्थं । स्कन्धव्यवस्थानम् आरभ्य द्वौ श्लोकौ । धर्मतां प्रतिविध्येह शीलस्कन्धस्य शोधना । समाधिप्रज्ञास्कन्धस्य तत ऊर्ध्वं विशोधना ॥ AMsa_20-21.22 || विमुक्तिमुक्तिज्ञानस्य तदन्यासु विशोधना । चतुर्विधाद् आवरणात् प्रतिघातावृतेर् अपि ॥ AMsa_20-21.23 || तद् अन्यास्व् इति सप्तम्यां यावद् बुद्धबूमाव् अभयोर् ## | सा पुनर् विमुक्तिश् ##फलावरणाच् च वेदितव्या ## च बुद्धभूमौ । येनान्येषां ज्ञेये ज्ञानं प्रतिहन्यते । बुद्धानां तो तद्विमोक्षात् सर्वत्राप्रतिहतं ज्ञानं । शेषं गतार्थं । निष्पत्तिव्यवस्थानम् आरभ्य त्रयः श्लोकः । अनिष्पन्नाश् च निष्पन्ना विज्ञेयाः सर्वभूमयः । निष्पन्ना अप्य् अनिष्पन्ना निष्पन्नाश् च पुनर् मताः ॥ AMsa_20-21.24 || निष्पत्तिर् विज्ञेया यथाव्यवस्थानमनसिकारेण । तत्कल्पनताज्ञानाद् अविकल्पनया च तस्यैव ॥ AMsa_20-21.25 || भावना अपि निष्पत्तिर् अचिन्त्यं सर्वभूमिषु । प्रत्यात्मवेदनीयत्वात् बुद्धानां विषयाद् अपि ॥ AMsa_20-21.26 || (##) तत्राधिमुक्तिचर्याभूमिर् ## शेषा ## इत्य् एताः ## | ## पुनः सप्तमा## शेषा ## निरभिसंस्कारवाहित्वात् । यत् ## प्रमुदितादिभूमिर् निष्पन्ना पूर्वमुक्ता तत्र ##भूमि## |तस्य भूमिव्यवस्थानस्य ##मात्र## तद् ## च वेदितव्या । यदा तद्भूमिव्यवस्थानं कल्पनामात्रं जानीते । तद् पइ च कल्पनामात्रं न विकल्पयत्य् एवं ग्राह्यग्राहकाविकल्पज्ञानलाभाद् भूमिपरिनिष्पत्तिर् उक्ता भवति । अपि च खलु भूमीनां ## च ## चोभयम् ## | तथा हि तद् बोधिसत्वानां ## च ## नान्येषां । भूमिप्रतिष्ठस्य लिङ्गविभागम् आरभ्य द्वौ श्लोकौ । अधिमुक्तिर् हि सर्वत्र सालोका लिङ्गम् इष्यते । अलीनत्वम् अदीनत्वम् अपरप्रत्ययात्मता ॥ AMsa_20-21.27 || प्रतिवेधश् च सर्वत्र सर्वत्र समचित्तता । अनेयानुनयोपायज्ञानं मण्डलजन्म च ॥ AMsa_20-21.28 || एतद्भूमिप्रविष्टस्य बोधिसत्वस्य दशविधं लिङ्गं सर्वासु भूमिषु वेदितव्यं । यां भूमिं प्रविष्टस् तत्र ## यां न प्रविष्टस् तत्रा## इत्य् एतद् एकं ## | ## पर्मोदारगम्भीरेषु धर्मेषु । ## दुष्करचर्यासु । ## स्वस्यां भूमौ । सर्वभूमि## तद् अभिनिर्हारकौशल्यतः सर्वसत्वेष्व् आत्म## | ## वर्णावर्णशब्दाभ्यां । अन्## चक्रवर्तीत्यादिसं पत्तिषु । ##कौशल्यम् अनुपलम्भस् तस्य बुद्धत्वोपायज्ञानात् । बुद्धपर्षन्## चोपपत्तिः सर्वकालम् इत्य् एतानि अपराणि लिङ्गानि बोधिसत्वस्य । भूमिषु पारमितालाभलिङ्गविभागे द्वौ श्लोकौ । नाच्छन्दो न च लुब्धह्रस्वहृदयो न क्रोधनो नालसो नामैत्रीकरूणाशयो न कुमतिः कल्पैर् विकल्पैर् हतः । नो विक्षिप्तमतिः सुखैर् न च हतो दुःखैर् न वा व्यावर्तते सत्यं मित्रम् उपाश्रितः श्रुतपरः पूजापरः शास्तरि ॥ AMsa_20-21.29 || सर्वं पुण्यसमुच्चयं सुविपुलं कृत्वान्यसाधारणं संबोधौ परिणामयत्य् अहरहर्यो ह्य् उत्तमोपायवित् । (##) जातः स्वायतने सदा शुभकरः क्रीडत्य् अभिज्ञागुणैः सर्वेषाम् उपरिस्थितो गुणनिधिर् ज्ञेयः स बुद्धात्मनः ॥ AMsa_20-21.30 || दशपारमितालाभिनो बोधिसत्वस्य षोडशविधं लिङ्गं दर्शयति । षोडशविदं लिङ्गं । सदा पारमिताप्रतिपत्ति##विरहितत्वं । षड्पारमिताविपक्षैश् च रहितत्वं प्रत्येकं । अन्ययानमनसिकारेणा## | संपत्ति## असक्तता । विपत्तिदुष्करचर्या## प्रयोगानिर्वर्तिता । कल्याण## | #<श्रुतपरत्वं># शास्तृ## | सम्यक्## उपायकौशल्यपारमितया । ##पपत्तिः प्रणिधानपारमितया बुद्धबोधिसत्वाविरहितस्थानोपपत्तेः । ## बलपारमितया तद्विपक्षधर्माव्यवकरणात् । ## च ज्ञानपारमितया । तत्र ## व्यापादप्रैपक्षः सुखोपसंहारा#<शयः># | ## विहिंसाप्रतिपक्षो दुःखापगमा#<शयः># | स्वभावकल्पनं ## | विशेषकल्पनं ## वेदितव्हः । तत्रैवानुशंसविभागे श्लोकः । शमथे विपश्यनायां च द्वयपञ्चात्मको मतः । धीमताम् अनुशंसो हि सर्वथा सर्वभूमिषु ॥ AMsa_20-21.31 || तत्रैव पारमितालाभे ## बोधिसत्वानां सर्वप्रकारो #<'नुशंसः># | पञ्चविधो वेदितव्यः । प्रतिक्षणं सर्वदुअष्ठुल्याश्रयं द्रावयति । नानात्वसंज्ञाविगतिं धर्मारामरतिः प्रतिलभते । अपरिच्छिन्नाकारं च सर्वतो ऽप्रमाणं धर्मावभासं संजानीते । अविकल्पितानि चास्य विशुद्धिभागीयानि निमित्तानि समुदाचरन्ति । धर्मकायपरिपूरिपरिनिष्पत्तये च उत्तराद् उत्तरतरं हेतुसंपरिग्रहं करोति । तत्र प्रथमद्वितीयौ #<शमथ>#पक्षे वेदितव्यं । तृतीयचतुर्थौ ##पक्षे । शेषम् उभयपक्षे । भूमिनिरुक्तिविभागे नव श्लोकः । पश्यतां बोधिम् आसन्नां सत्वार्थस्य च साधनं । तीव्र उत्पद्यते मोदो मुदिता तेन कथ्यते ॥ AMsa_20-21.32 || अत्र न किंचिद् व्याख्येयं । दौःशील्याभोगवैमल्याद् विमला भूमिर् उच्यते । (##) ## अलस्यान्ययानमनसिकारम् अलस्य चातिक्रमाद् ##त्य् उच्यते । तस्मात् तर्ह्य् अस्माभिस् तुल्याभिनिर्हारे सर्वाकारपरिशोधनाभिनिर्हार एव योगः करणीय इति वचनात् । महाधर्मावभासस्य करणाच् च प्रभाकरी ॥ AMsa_20-21.33 || तथा हि तस्यां समाधिबलेनाप्रमाणधर्मपर्येषणधारणात् महान्तं धर्मावभासं परेषां करोति । अर्चिर्भूता यतो धर्मा बोधिपक्षाः प्रदाहकाः । अर्चिष्मतीति तद्योगात् सा भूमिर् द्वयदाहतः ॥ AMsa_20-21.34 || सा ##त्मिका प्र्ज्ञा द्वयदहनप्रत्युपस्थाना तस्यां बाहुल्येन । द्वयं पुनः क्लेशावरणं ज्ञेयावरणं चात्र वेदितव्यं । सत्वानां परिपाकश् च स्वचित्तस्य च रक्षणा । धीमद्भिर् जीयते दुःखं दुर्जया तेन कथ्यते ॥ AMsa_20-21.35 || तत्र ##भियुक्तो ऽपि न संक्लिश्यते । सत्वविप्रत्तिपत्त्या तच् चोभयं दुष्करत्वाद् ## | आभिमुख्याद् द्वयस्येह संसारस्यापि निर्वृतेः । उक्ता ह्य् अभिमुखी भूमिः प्रज्ञापारमिताश्रयात् ॥ AMsa_20-21.36 || सा हि ## ## अप्रतिष्ठानात् ## एकायनपथश्लेषाद् भूमिर् दूरंगमा मता । ## पूर्वं निर्दिष्टस् तदुप#<श्लेषत्वात् दूरं गता># भवति प्रयोगपयन्तगमनात् । द्वयसंज्ञाविचलनाद् अचला च निरुच्यते ॥ AMsa_20-21.37 || ## निमित्तसंज्ञया अनिमित्ताभोगसंज्ञया च । प्रतिसंविन्मतिसाधुत्वाद् भूमिः साधुमति मता । (##) ## इति प्रधानत्वात् । धर्ममेघा द्वयव्याप्तेर् धर्माकाशस्य मेघवत् ॥ AMsa_20-21.38 || ## इत्य् समाधिमुखधारणीमुखव्यापनान् मेघेनेवा##स्थालीयस्याश्रयसंनिविष्टस्य श्रुतधर्मस्य ##त्य् उच्यते । विविधे शुभनिर्हारे रत्या विहरणात् सदा । सर्वत्र बोधिसत्वानां विहारभूमयो मताः ॥ AMsa_20-21.39 || ##कुशलाभि##निमित्तं ## इत्य् उच्यन्ते । भूयो भूयो ऽमितास्व् आसु ऊर्ध्वंगमनयोगतः । भूतामिताभयार्थाय त एवेष्टा हि भूमयः ॥ AMsa_20-21.40 || ## विहाराः पुनर् ## उच्यन्ते । ## इति दशसु भूइषु एकैकस्याप्रमाणत्वात् । #<ऊर्ध्वंगमनयोगाद्># इति उपरिभूमिगमनयोगात् । ## इत्य् अमितानां भूतानां भयप्रहाणार्थं । प्राप्तिविहारे श्लोकः । भूमिलाभेभो ऽधिमुक्तेश् च चरितेषु च वर्तनात् । प्रतिवेधाच् च भूमीनां निष्पत्तेश् च चतुर्विधः ॥ AMsa_20-21.41 || चतुर्विधो भूमीनां लाभः । ## यथोक्ताधिमुक्तितो ऽधिमुक्तिचर्याभूमौ । चरितलाभो दशसु धर्म## च ## तस्याम् एव । पर्मार्थ## च ##प्रवेशे । ##लाभश् चान्विनिवर्तनीयभूमिप्रवेशे । चर्याविभागे श्लोकः षड्पादः । महायाने ऽधिमुक्तानां हीनयाने च देहिनां । द्वयोर् आवर्जनार्थाय विनयाय च देशिताः । चर्याश् चतस्रो धीराणां यथासूत्रानुसारतः ॥ AMsa_20-21.42 || तत्र पारमिताचर्या ## अर्थे देशिता । बोधिसत्वचर्या श्रावकप्रत्येकबुद्धयानाधिमुक्तानां । अभिज्ञाचर्या ## अपि महायानहीनयानाधिमुक्तयोः प्रभावेणा## | सत्वपरिपाकचर्या द्वयोर् एव परिपाचनार्थं । (##) परिपाचनं ह्य् अत्र ## च देशिताः । बुद्धगुणविभागे बहवः श्लोकाः । अप्रमाणविभागे तद् बुद्धस्तोत्रम् आरभ्ह्यैकः । अनुकम्पकसत्वेषु संयोगविगमाशय । अवियोगाशय सौख्यहिताशय नमो ऽस्तु ते ॥ AMsa_20-21.43 || ## संदर्शितं । सुखाशयत्वं पुनः सुखसंयोगआशयत्वेन मैत्र्या । दुःखवियोगाशयत्वेन च कारुणया । ## च मुदितया । ##त्वम् उपेक्षया । सा पुनर् निःक्लेशताशयलक्षणा वेदितव्या । विमोक्षाभिभ्वायतनकृत्स्नायतनविभागे श्लोकः । सर्वावरणनिर्मुक्त सर्वलोकाभिभू मुने । ज्ञानेन ज्ञेयं व्याप्तं ते मुक्तचित्त नमो ऽस्तु ते ॥ AMsa_20-21.44 || अत्र विमोक्षविशेषं भगवतः ##क्लेशज्ञेया##तया दर्शयति । अभिभ्वायतनविशेषं ##त्वेन स्वचित्तवशवर्तनाद् यथेष्टालम्बननिर्माणपरिणामनताधिष्ठानतः । कृत्स्नायतनविशेषं सर्व##व्याघाततः । अत एव विमोक्षादिगुणविपक्षमुक्तत्वात् ## | अरणाविभागे श्लोकः । अशेषं सर्वसत्वानां सर्वक्लेशविनाशक । क्लेशप्रहारक क्लिष्टसानुक्रोश नमो ऽस्तु ते ॥ AMsa_20-21.45 || अत्रावरणा#<शेषं># भगवतः ##विनयनाद् उत्पादितक्लेशेष्व् अपि च तत्क्लेशप्रतिपक्षविघानात् क्लिष्टजनानुकम्पया संदर्शयति । अन्ये ह्य् अरणाविहारिणः सत्वानां कस्यचिद् एव तदालम्बनस्य क्लेशस्योत्पत्तिप्रत्ययमात्रं प्रतिहरन्ति । न तु क्लेशसंतानाद् अपनयन्ति । प्रणिधिज्ञानविशेषे श्लोकः । अनाभोग निरासङ्ग अव्याघात समाहित । सदैव सर्वप्रश्नानां विसर्जक नमो ऽस्तु ते ॥ AMsa_20-21.46 || अत्र पञ्चभिर् आकारैर् प्रणिधिज्ञानविशेषं भगवतः संदर्शयति । ##संमुखीभावतः । ##संमुखीभावतः । सर्वज्ञेया## | ##त्वतः । (##अर्वसंशयछेदनतश् च सत्वानां । अन्ये हि प्रणिध्ज्ञानं संमुखीकुर्वन्ति । न चासक्तं समापत्तिप्रवेशापेक्षत्वात् । न चाव्याहतं प्रदेशज्ञानात् । न च सदा समाहिता भवन्ति । न च सर्वसंशयांश् छिन्दन्ति । प्रतिसंविद्विभागे श्लोकः । आश्रये ऽथाश्रिते देश्ये वाक्ये ज्ञाने च देशिके । अव्याहतमते नित्यं सुदेशिक नमो ऽस्तु ते ॥ AMsa_20-21.47 || अत्र समासतो यच् च देश्यते येन देश्यते तत्र ##त्वेनभगवतश् चतस्रः प्रतिसंविदो देशिताः । तत्र द्वयं देश्यते #<आश्रयश्># च धर्मः । तदा#<श्रितश्># चार्थः । द्वयेन देश्यते ## | ##त्वेन तासां कर्म संदर्शितं । अभिज्ञाविभागे श्लोकः । उपेत्य वचनैस् तेषां चरिज्ञ आगतौ गतौ । निःसारे चैव सत्वानां स्वववाद नमो ऽस्तु ते ॥ AMsa_20-21.48 || अत्र षड्भिर् अभिज्ञाभिः सम्यगववादत्वं भगवतो दर्शितं । ## विनेयसकाशम् ऋद्ध्यभिज्ञया । ## भाषया दिव्यश्रोत्राभिज्ञया चित्तचरित्रं ज्ञात्वा चेतःपर्यायाभिज्ञया यथा पूर्वान्ताद् इहा## यथा च संसारान् ## | तत्रा## ददात्य् अवशिष्टाभिस्तोतृभिर् अभिज्ञाभिर् यथाक्रमं । लक्षणानुव्यञ्जनविभागे श्लोकः । सत्पौरुष्यं प्रपद्यन्ते त्वां दृष्ट्वा सर्वदेहिनः । दृष्टमात्रात् प्रसादस्य विधायक नमो ऽस्तु ते ॥ AMsa_20-21.49 || अत्र लक्षणानुव्यञ्जनानां भगवति महापुरुषत्वसंप्रत्ययेन ##जनकत्वं कर्म संदर्शयितं । परिशुद्धिविभागे श्लोकः । आदानस्थानसंत्यागनिर्माणपरिणामने । समाधिज्ञानवशितामनुप्राप्त नमो ऽस्तु ते ॥ AMsa_20-21.50 || अत्र भगवतश् चतुर्विधया वशितया सर्वाकाराश् चतस्रः परिशुद्धयः परिदीपिताः । (##) आश्रयपरिशुद्धिर् आत्मभावस्या##वशितया । आलम्बनपरिशुद्धिर् ##वशितया । चित्तपरिशुद्धिः सर्वाकार##वशितया । प्रज्ञापरिशुद्धिः सर्वाकार## | बलविभागे श्लोकः । उपाये शरणे शुद्धौ सत्वानां विप्रवादने । महायाने च निर्याणे मारभञ्ज नमो ऽस्तु ते ॥ AMsa_20-21.51 || अत्र चतुर्ष्व् अर्थेषु सत्वानां ## ## यस् तद्##कत्वेन भगवतो दशानां बलानां कर्म संदर्शितं । यद् उतसुगतिदुर्गतिगमनाद्य्##विप्रवादने । अशरणे देवादिषु #<शरण>#विप्रवादने । साश्रवशुद्धिमात्रेण #<शुद्धि>#विप्रवादने । ##विप्रवादने च । स्थानास्थानज्ञानबलेन हि भगवान् प्रथमे ऽर्थे ##को वेदितव्यः । कर्मविपाकज्ञानबलेन द्वितीये । ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन तृतीये । इन्द्रियपरापरत्वादिज्ञानबलेन चतुर्थे । हीनानीन्द्रियादीनि वर्जयित्वा श्रेष्ठसंनियोजनात् । वैशारद्यविभागे श्लोकः । ज्ञानप्रहाणनिर्याणविघ्नकारकदेशिक । स्वपरार्थे ऽन्यतीर्थ्यानां निराधृष्य नमो ऽस्तु ते ॥ AMsa_20-21.52 || अत्र ##त्वेन ## | ##त्वेन च ## | ##त्वाद् ## भगवतो यथाक्रमं चतुर्विधं वैशारद्यम् उद्भावितं । आरक्षस्मृत्युपस्थानविभागे श्लोकः । विगृह्यवक्ता पर्षत्सु द्वयसंक्लेशवर्जित । निरारक्ष असंमोष गणकर्ष नमो ऽस्तु ते ॥ AMsa_20-21.53 || अनेन त्रीण्य् अरक्षाणि त्रीणि च स्मृत्युपस्थानानि भगवतः परिदीपितानि । तेषां च कर्म ##परि##कत्वं । तैर् हि यथाक्रमं ## च भवति ##त्वात् । ## चानुनयप्रतिघाभावाद् । ##तया सदाभूयस्थितस्मृतित्वात् । वासनासमुद्घातविभागे श्लोकः । चारे विहारे सर्वत्र नास्त्य् असर्वज्ञचेष्टितं । सर्वदा तव सर्वज्ञ भूतार्थिक नमो ऽस्तु ते ॥ AMsa_20-21.54 || अनेन ## वा ## सर्वदा वा##स्याभावात् भगवतः । (##) सर्वक्लेशवासनासम्मुद्घातः परिदीपितः । असर्वज्ञो हि क्षीणक्लेशो ऽप्य् असमुद्घातितत्वाद् वासनाया एकदा भ्रान्तेन हस्तिना सार्धं समागच्छति भ्रान्तेन रथेनेत्य् एवमादिकम् ## करोति । यथोक्तं माण्डव्यसूते । तच् च ##त्वं नास्ति । असंमोषताविभागे श्लोकः । सर्वसत्वार्थकृत्येषु कालं त्वं नातिवर्तसे । अबन्ध्यकृत्य सततम् असंमोषः नमो ऽस्तु ते ॥ AMsa_20-21.55 || अनेन यस्य ##स्य यो #<'र्थः># करणीयो यस्मिन् ## तत्कालानतिवर्तनात् । ## भगवत इत्य् ##धर्मत्वं स्वभावतः कर्मतश् च संदर्शितं । महाकरुणाविभागे श्लोकः । सर्वलोकमहोरात्रं षट्कृत्वः प्रत्यवेक्षसे । महाकरुणया युक्त हिताशय नमो ऽस्तु ते ॥ AMsa_20-21.56 || अत्र महाकरुणा भगवतः कर्मतः स्वभावतश् च परिदीपिता । ## हि भगवान् #<षड्कृत्वो># रात्रिन्दिवेन ## को हीयते को वर्धते इत्य् एवमादि । तद्योगाच् च भगवतः सर्वसत्वेषु नित्यं ## | आवेणिकगुणविभागे श्लोकः । चारेणाधिगमेनापि ज्ञानेनापि च कर्मणा । सर्वश्रावकप्रत्येकबुद्धोत्तम नमो ऽस्तु ते ॥ AMsa_20-21.57 || अत्र ##सस्ं गृहीतैः षड्भिर् आवेणिकैर् बुद्धधर्मैः । ##संगृहीतैः षड्भिः । ##संगृहीतैस् त्रिभिः । कर्मसंगृहीतैश् च त्रिभिः |तदन्यसत्वोत्तमानाम् अपि #<श्रावकप्रत्येकबुद्धानाम्># अन्तिकाद् ##त्वेन सर्वसत्वोत्तमत्वं परिदीपितं । तत्र नास्ति तथागतस्य स्खलितं । नास्ति रवितं । नास्ति मुषिता स्मृतिः । नास्त्य् असमाहितं चित्तं । नास्ति नानात्वसंज्ञा । नास्त्य् अप्रतिसंख्यायोपेक्षेति ##संगृहीताः षडावेणिका बुद्धधर्मा ये बुद्धस्यैव संविद्यन्ते नान्येषां । नास्ति छन्दपरिहाणिर् नास्ति वीर्यस्मृतिसमाधिप्रज्ञाविमुक्तिपरिहाणिर् इत्य् ##संगृहीताः षड् । अतीते अध्वनि तथागतस्यासङ्गम् अप्रतिहतं ज्ञानं । अनागते प्रत्युत्पन्ने अध्वनि तथागतस्यासङ्गम् अप्रतिहतं ज्ञानम् इति । ज्ञानसंगृहीतास् त्रयः । सर्वं तथागतस्य (##) कायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति । सर्वं वाक्कर्म सर्वं मनस्कर्मेति ##संगृहाइतास् त्रयः । सर्वाकारज्ञताविभागे श्लोकः । त्रिभिः कायैर् महाबोधिं सर्वाकाराम् उपागत । सर्वत्र सर्वसत्वानां काङ्क्षाछिद नमो ऽस्तु ते ॥ AMsa_20-21.58 || अनेन ## च ##बोध्य्##त्वात् सर्वज्ञेयसर्वाकारज्ञानाच् च सर्वाकारज्ञता भगवतः परिदीपिता । त्रयः कायाः स्वाभाविकः सांभोगिको नैर्माणिकश् च । सर्वज्ञेयसर्वाकारज्ञानं पुनर् अत्र ## देवमनुष्यादीनां सर्वसंशयच्छेदेन कर्मणा निर्दिष्टं । पारमितापरिपूरिविभागे श्लोकः । निरवग्रह निर्दोष निष्कालुष्यानवस्थित । आनिङ्क्ष्य सर्वधर्मेषु निष्प्रपञ्च नमो ऽस्तु ते ॥ AMsa_20-21.59 || अनेन सकलषड्पारमिताविपक्षनिर्मुक्ततया षड्पारमितापरिपूरिर् भगवत उद्भाविता । तत्रा##त्वं भोगनिराग्रहत्वाद् वेदितव्यं । ##त्वं निर्मलकायादिकर्मत्वात् । ##त्वं लोकधर्मदुःखाभ्यां चित्ताकलुषीकरणात् । ##त्वम् अल्पावरणमात्राधिगमानवस्थानात् । | #<आनिङ्क्ष्य>#त्वम् अविक्षेपात् । ##त्वं सर्वविकल्पप्रपञ्चासमुदाचारात् । बुद्धलक्षणविभागे द्वौ श्लोकौ । निष्पन्नपरमार्थो ऽसि सर्वभूमिविनिःसृतः । सर्वसत्वाग्रतां प्राप्तः सर्वसत्वविमोचकः ॥ AMsa_20-21.60 || अक्षयैर् असमैर् युक्तो गुणैर् लोकेषु दृश्यसे । मण्डलेष्व् अप्य् अदृश्यश् च सर्वथा देवमानुषैः ॥ AMsa_20-21.61 || अत्र षड्भिः स्वभावहेतुफलकर्मयोगवृत्त्यर्थैर् बुद्धलक्षणं परिदीपितं । तत्र विशुद्धा तथता ## | स च बुद्धानां स्वभावः । ##बोधिसत्व##निर्यातत्वं हेतुः । ##त्वं योगः । ##धातुषु ##मानता निर्माणकायेन (##) पर्षण्## दृश्यमानता सांभोगिकेन कायेन । ## चा## धर्मकायेनेति त्रिविधा प्रभेदवृत्तिर् इति । महायानसूत्रालंकारेषु व्यवदातसमयमहाबोधिसत्वभाषिते चर्याप्रतिष्ठाधिकारो नामैकविंशतितमो ऽधिकारः समाप्तश् च महायानसूत्रालंकार इति ॥