Ajitasenavyakarana Based on the ed. by N. Dutt in: Gilgit Manuscripts, vol. I, Srinagar 1939, pp. 103-136. 2nd ed. Delhi 1984 Input by Klaus Wille (Gttingen; 02.09.05) Cf.: N. Dutt, The Buddhist Manuscripts at Gilgit, IHQ 8 (1932), pp. 93-110. Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959_1974 (ata-Piaka Series 10) [Gilgit Buddhist Manuscripts (revised and enlarged compact facsimile edition), ed. by Raghu Vira and Lokesh Chandra, 3 vols., New Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-153]. Serial No. 40, Nos. 2336-2416. Cf. also the facsimiles in Hokeky kankei kik shiry shsei dtabsu, Rissh University, Tky 2003 [3rd CD, nos. 02105001-5043] G.M. Bongard-Levin i M.I. Vorob'eva-Desjatovskaja, Pamjatniki indijskoj pis'mennosti iz central'noj azii, vypusk 2, Moskva 1990 (Bibliotheca Buddhica, 34), pp. 160ff.; There "Avadna about ga", identified by F. Enomoto (see O. v. Hinber Nochmals zu Dhras aus Zentralasien, Papers in Honour of Prof. Dr. Ji Xianlin on the Occasion of his 80th Birthday, vol. I, Peking.1991, p. 173, note 2, and O. v. Hinber Sprachentwicklung und Kulturgeschichte. Ein Beitrag zur materiellen Kultur des buddhistischen Klosterlebens, Stuttgart 1994, p. 9); SI P/63 K. Wille, "Some recently identified Sanskrit fragments from the Stein and Hoernle collections in the British Library, London (1)", Annual Report of the International Research Institute for Advanced Buddhology at Soka University for the Academic Year 2004, vol. 8, Tokyo 2005, pp. 47-79; Fragment 69 [Stein collection; no site number; IOL SS 92/3] ttv here tv (i.e. bodhisatva) (occasional additions and corrections marked with {...}) REFERENCE SYSTEM: Asv = Ajitasenavykaraa ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ o nama sarvajya || eva may rutam ekasmin samaye bhagavn* rvasty viharati sma jetavane anthapiadasyrme mahat bhikusaghena srdham ardhatrayodaabhir bhikusahasrai | tadyath yumat cjtakauinyena yumat ca mahnmn yumat ca revatena yumat ca vakkulena yumat ca ripu[trea yumat ca] prena maitrya[putrea] ca rvakaniyutai | te sarve yena bhagavn yena ca jetavana vihra tenopasakrnt bhagavata pdau irasbhivandya bhagavata puratas tasthur dvtriat bodhisatvasahasrai | tadyath sahacittotpdadharmacakrapravartanena ca bodhisatvena mahsatvena anikiptadhurea ca bodhisatvena mahsatvena maitreyea ca bodhisatvena mahsatvena avalokitevarea ca bodhisatvena mahsatvena mahsthmaprptena ca bodhisatvena mahsatvena | evapramukhair dvtriat bodhisatvasahasrai | te sarve yena bhagavn yena ca jetavana vihra tenopasakrnt bhagavata pdau irasbhivandya bhagavata puratas tasthu | atha khalu bhagavn prvhaklasamaye nivsya ptracvaram[tra] rvast mahnagar piya prviat* | atha bhagavn yumantam nandam (Asv 104) mantrayate sma | gacchnanda ptra cakrika ikyamnaya | athyumn nando bhagavata rutamtrea ptra cakrika ikya bhagavate upanmaym sa | athyumn nando bhagavata ktjalipuo bhagavanta gthbhir adhyabhata | yad tva praviasi piaptika vimocaye tva bahava hi prinm* /MS: vimocayeya ... uttrayeya uttraye tva bahava satv narakabhayj jtijarmahbhay // sasradukhakalil mahbhayd {vimocayeya tava lokanyak} / mahnubhvo varadakiyo vimocayitv {bahava hi satv / sasradukhakalil mahbhaya vimocayitv} punara hi gam // athyumn nando bhagavata im gth bhitv t sthito 'bht* | atha bhagavn* rvasty mahnagary ntidre sthito 'bht* | atha te sarve gavkatoraaniryhak [hiraya]may sphaikamay rpyamay prdurabhvan* | tath rvasty ma[hnagary] mahnta janakya sasthito 'bhvan* | atha sa janakya saayajto babhva ko hetu ka pratyaya nagarasya ubhanimitta prdurabht* | m ceda nagara bhasmapralaya syt* | atha tatra janakye anekavaraatasahasriko (Asv 105) jro vddho mahallaka purua sasthito 'bht* | atha sa puruas ta janakya samvsayann evam ha | m bhaiur bho kulaputr | asminn eva pthivpradee jetavana nma vihra | tatra kyamunir nma tathgato 'rhan samyaksabuddho vidycaraasapanna sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca buddho bhagavn* | so 'ya rvast mahnagar piya prviat* | tasygamanaklasamaye ida ubhanimittam abht* | atha sa janakyas ta jraka purua ktjalir [evam ha] | yat tasya bhagavatas tathgatasyrhata samyaksabuddhasya gu[avarasamudraa]samaye ida ubhanimittam abht* | damtrasya tasya tathgatasyrhata samyaksabuddhasya kda puybhisaskro bhaviyati | atha sa jrakapuruas ta janakya bhagavato guavarasamudraatay gthbhir adhyabhata | yo lokanthasya hi nmu ya rue sasradukh vinimuktu so naro / apyagm na kadci bheyate svarga ca so ysyati ghram evam* / yo lokanthasya hi nmu ya rue dhapratijo bahukalpakoibhi / mahnubhvo sugato mahtmana kalpnakonayutn acintiyn* // (Asv 106) so bodhisatvo sthita gagavlukn kadci so gacchati durgat bhayam* / yo lokanthasya hi nmu ya rue apyagm na kadci bheyate // kalpnakonayutn acintiy rj sa bhot sada cakravart / yo lokanthasya hi nmu dhrayet* // yat kici prva sada ppu yat kta sarva kaya ysyati ghram etat* / akro 'pi devendramahnubhvo kalpnakonayutn acintiy // sukhvat gacchati buddhaketra paryakabaddho sa ca bodhisatvo / brahmasvaro susvaru majughoa bhavanti varnasahasrakoibhi // apyagm na kadci bheyate yo lokanthasya hi nmu dhrayet* / atha sa jraka puruo janakya bhagavato guavaram udrayitv t sthito 'bht* | atha bhagavn prvea nagaradvrea rvast mahnagar pravio 'bht* | tatra ca nagaradvre dvdaakoya padmn prdurabhvan* | teu ca padmeu dvdaakoyo bodhisatvn paryakania (Asv 107) prdurabhvan prjalaya | atha bhagavata praviamtrea rvasty mahnagary navanavatikoniyutaatasahasri satvn sukhvaty lokadhtau pratihpitni caturatisatvakoniyutaatasahasry bhiraty lo[kadhto]r akobhyatathgatasya buddhaketra pratihpitni | atha bhagavn [nandena saha nagar]valambiky driky ghe samgato 'bht* | atha bhagavn nagarvalambiky driky ghe cakrika kaakapaym sa | atha s drik ta cakrabda rutv saayajtbht* | ko hetu ka pratyaya | mama ghe na kadcit piaptika gato 'bht* | atha s nagarvalambik drik nykraghe nia arukah rudant paridevant sthitbht tkadhram asi gaveant paridevant rudant sthitbht* | atha [s] drik nykraghe nia paridevant aru[kah] rudant gthbhir adhyabhata | aho bata dukhu daridrake ghe vara mama marau na cpi jvitam* / ki cpi me kryuu jvitena yadyaivha dukhu arra pitam* / kana ...................... hyatra bhavate paryaam* / anthabht aham adyameva yadyaivha jta daridrake ghe // (Asv 108) atha sa nagarvalambik drik nykraghe [nia] im gth bhitv t sthitbht* | atha uddhavsakyiko devaputro 'ntarkagata sthita cintayati sma | payec ced im bhagavn* | anekadukarakoiniyutaatasahasracracarita sa kyamunis tathgato nagarvalambiky driky ghe sthito 'bht* | atha uddhavsakyiko devaputra atasahasramlya mukthra ghtv atarasabhojanapiaka ghtv kikni vastri ghtv yena nagarvalambiky driky gha tenopasakrnto 'bht* | atha uddhavsakyiko devaputro nagarvalambik drikm evam ha | prvara drike imni kikni vastri imny anekaatasahasramlyny bharani | prvtya ceda atasahasramlya mukthra ghtv ima atarasabhojanapiaka ghtv bhagavantam upanmaya | atha s drik tni kikni vastri prvtya atasahasramlya mukthra ghtv ta atarasabhojanapiaka ghtv yena bhagavs tenopasakrnt | upasakramya bhagavantam upanmayati sma | atha bhagavs t nagarvalambikm evam ha | parimaya tva drike yath parimita vipayiikhivivabhukkakutsundakanakamunikyapaprabhtibhi sadbhis tathgatair arhadbhi samyaksabuddhai | anto bhaviyati strbhvd anto bhaviyati daridraght* | atha s drik ta piapta parimayitv (Asv 109) bhagavantam upanmaym sa | anena piaptakualamlena m kasmicid daridraghe upapadyeya | atha s nagarvalambik drik ta piapta parimayitv bhagavate datv svaghagamanam rabdh | atha bhagavs t nagarvalambik drikm evam ha | pratinivartasva drike | prvajtinidna samanusmarmi | tad aha pa[rikrta]yiymi | atha s drik pratinivtya sarvgaprai[ptena] bhagavanta prapatit | atha s nagarvalambik drik bhagava[nta g]thbhir adhyabhata | avaya me prvaktena karma yenha [jta] daridrake ghe / karohi kruya mama hi dukhita [vinivartayasva] narak hi pln* // karohi kruya mama dukhity istribhv upapannu nyaka / tva lokantha jaravydhioka vimocaye ma mama dukhity // tra bhavh araa paryaa vimocayh mama dukhity / kta hi ntha praidhi tvay hi ye keci satv iha jambudvpe // (Asv 110) tihanti ye vai daasu disu satv hi sarve sukhit [kari]ye / sarve ca ha mocayi dukhasgart tra bhavh a[raa parya]am* // tvaya hi ntha mayi mocay jagat* avaya me prvak[tena] karma / yenha jtu daridrake ghe tra bhavh mama [dukhity] // [bhava] tu ntha jaravydhimocaka tra bhavh gua saci[tgra] / na c kariye punar eva ppa yad vedaym imi vedanni // kpa jani ...... magra satv tra bhavh araa paryaam* / ye keci satv iha jambudvpe nma ca vai dhraya paca kle // parinirvtasya tata pacakle bhaviyati sanavipralopam* / yat kici ppa tadaprva yat kta sarva kaya ysyati ghram e[ta]t* // atha s nagarvalambik drik bhagavanta gth bhitv pu[nar api] ghagamanam rabdh | atha bhagavn t nagarvalambik (Asv 111) [drik kala]vikarutasvaranirghoeaivam ha | pratinivartasva [drike prvajtinidna sa]manusmarmi tad aha parikrtayiymi | [atha s drik] pratinivtyaivam ha | parikrtaya lokavinyakdya ya[d yat kta] ppa sad sudruam* / avaya me ppu kta sudrua yen[ha jtu] daridrake ghe // tva srthavhu iha sarvaloke vimocaye ma iha istribhv / tra bhavh araa paryaa ktajaha nitya bhavmi nyake // sarvaye ma imu dharmanetr nsau kadcit tajate apyam* / saodhay karma yathkta may tra bhavh araa paryaam* // asagajn varalokanyaka vandmi ntha araa ktjal // atha bhagavs t drikm evam ha | bhtaprvo drike atte 'dhvani asakhyeyai kalpai ratnaikh nma tathgato 'rhan samyaksabuddho vidycaraasapanna sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca buddho bhagavn* | tena (Asv 112) khalu puna samayena padmvat nma rjadhny abht* | tena khalu puna samayena padmvaty rjadhny padmaprabho nma ghapatir abht* | tasya padmaprabhasya ghapates tva [duhi]tbh | tena khalu puna samayena grmanagaranigamajanapadeu piaptiko bhiku piaptyvatarati | yad tvadgham gato 'bht tad tva drike piapta ghtv ghn nikrnt punar eva pravibh | na cha muitairaso 'dhanyasya piapta dsymi | tena karmopacayena tvay drike dvdaa kalpasahasri puna punar daridraghe dukhny anubhtni | ekena tvay drike kualamlena bodhivykaraa pratilapsyase | yat tvay tasya bhiko rpaligasasth na d bhaviyasi tva drike angate 'dhvani acintyair aparimai kalpair nagaradhvajo nma tathgato 'rhan samyaksabuddho vidycaraasapanna sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca buddho bhagavn* loke | atha s drik bhagavanta tri pradakia ktvaivam ha | kda bhagavan mama buddhaketra bhaviyati yatraivha buddho bhaviymi | bhagavn ha | aparimitaguasacay nma s buddhaketra bhaviyati | yd ca s sukhvat lokadhtu tda tad buddhaketra bhaviyati | paryakania ryopapduk bodhisatv bhaviyanti | da tad buddhaketram* | (Asv 113) atha ca s drik tu udagr ttaman pramudit prtisaumasyajt svaghagamanam rabdh | atha bhagavs t drikm evam ha | tva drike saptame divase kla kariyasi | kla ktv | prvasyn dii magadhaviaye rj ajitaseno nma | tasya rjo 'jitasenasya antapurasahasram asti | tasya khalu pun rjo 'jitasenasya putro janiyase | ea eva tava pacimo garbhavso bhaviyati | atha bhagavn pacimakena nagaradvrea rvasty mahnagary nikrnto yena jetavana vihras tenopasakrnta | athyumn nando bhagavanta drata evgacchanta dv pdau irasbhivandya tripradakiktya bhagavanta gthbhir adhyabhata | suvaravara varalakarcita dvviatilakaarpadhriam* / yad tvay gatu piaptik vimocayitv iha sarvasatv // sukhena sasthpayi sarvasatv maitrbala sarvajagat tvay ktam* / sa piapta varam anyaka vimocitas te jagat bhay ca // ye bodhisatv iha jambudvpe sarve ca mrga tava darayanti / (Asv 114) parinirvtasya sada pacakle dhretu stra imu buddhavaritam* // parinirvtasya tava pacakle bhaviyati sanavipralopam* / imm naya dhrayi straratnam* // athyumn nanda im gth bhitv bhagavanta tripradakiktya bhagavata puratas tasthau | atha bhagavn yumantam nandam mantrayate sma | gacchnanda gam koaya | te rvak paribhokyanti piaptam* | athyumn nando bhagavantam mantrayate sma | kda bhagavan gaabdasya kualamla bhaviyati | bhagavn ha | u nanda gaabdasya kualamla parikrtaymi | ye kecid nanda gaabda royanti te pacnantaryi ktyni parkaya ysyanti | avaivartiks te bhaviyanti kipra cnuttar samyaksabodhim abhisabhotsyante | nanda ha | kda bhagavas tai satvai kualamlam avaropitam* | bhagavn ha | u nanda ye satv pacime kle pacime samaye mama parinirvtasya saddharmavipralope vartamne saddharmasyntardhnaklasamaye grmanagaranigamajanapadarrarjadhnu ye satv [v] arayyatane gaykoanaabda royanti namo buddhyeti kariyanti te pacnantaryi karmi parikaya (Asv 115) ysyanti | dny nanda gaabdasya kualamlni | athyumn nanda ntaprantena gam koayate sma | atha tena gadabdena sarve te mahrvak sannipatit abhvan* | yath yath sane nia piapta paribhujante sma | atha tatraiva rvakamadhye nandimitro nma mahrvaka sannipatito 'bht* sanniaa | atha bhagavn yumanta nandimitra mahrvakam mantrayate sma | gaccha tva nandimitra mahrvaka prvasyn dii magadhaviaye rjo 'jitasenasya kalyamitraparicary kuru | atha nandimitro mahrvako bhagavantam evam ha | na bhagavan* akymas ta pthivpradea gantum* | dursads te satv | te m jvitd vyavaropayiyanti | atha bhagavn yumanta ta nandimitra mahrvakam evam ha | na te satvs te akyante blgram api kampayitu prgeva jvitd vyavaropayitum* | atha nandimitro mahrvaka pratyaklasamaye suvaravara vastra prvtya yena prvasyn dii magadhaviaye rjo 'jitasenasya rjadhn tennukrnto 'bht* | atha rj ajitasenas ta nandimitra mahrvaka dv tua udagra ttaman pramudita prtisaumanasyajto 'bht* | atha rjjitasenena amtya preito 'bht* | gacchaina bhikum naya | tad so 'mtyo yena nandimitro mahrvakas (Asv 116) tenopasakrnta | atha so 'mtyo nandimitra mahrvakam evam ha | gaccha mahrvaka bhiko rj te jpayati | atha nandimitro mahrvako 'mtyam evam ha | mama rj ki krya mama rj ki kariyati | athmtyo yena rjjitasenas tenopasakrnta | ta rjnam ajitasenam evam ha | na ca sa bhikus tava prve gacchati | atha rjjitasenena pacmtyaatni preitni | na ca sa bhik rjo 'jitasenasya prvam gacchati | atha sa rj svakenaivtmabhvena yena sa nandimitramahrvakas tenopasakrnta | upasakramya ktjalir evam ha | gaccha bho bhiko mama rjadhn pravia | atha rj ajitaseno dakiahaste ta bhiku ghtv svak rjadhn pravio 'bht* | atha rjjitasenena nandimitrasya bhiko sihsana dattam abht* | atha rjjitaseno bhadraphake niadya ta nandimitra mahrvakam evam ha | kutra tva bhiko gacchasi | ko hetu ka pratyaya | atha nandimitro mahrvako rjnam ajitasenam evam ha | ye kecid bhikupravrajits te sarve bhikhr piaptam avacaranta paribhujanti | atha rj ajitasenas ta nandimitra mahrvakam evam ha | paribhukva mama ghe piaptam* | yvajjva piapta pradsymi | yadi te bhiko mama svamsena krya svamsa dsymi | atha nandimitro mahrvako rjnam ajitasena gthbhir adhyabhata | (Asv 117) bhujmi tad bhojanu yad dadhi mnnapna rasapnam uttamam* / kle hi nirmukta tvay bhaviyasi sudurlabha labdha manuyalbham* // sudurlabha sanu nyakasya raddhprasda parama sudurlabham* / ye sane pra[vra]jit ca bhikav sudurlabha sanu nyaknm* // sudurlabha sugatavarasya darana namo 'stu te buddha mahnubhvo / namo 'stu te dharmamaya mahmune namo 'stu te kleavicakaryam* // namo 'stu te sarvajarapramokat* namo 'stu te mrganidaranryam* // namo 'stu te mrgapathasya daraka namo 'stu te bodhipathasya darakam* // atha nandimitro mahrvako rjnam ajitasena bhagavato guavaram udrayitv t sthito 'bht* | atha rjnam ajitasena ta nandimitro mahrvako gthbhir adhyabhata | sudurlabha bhiku tathaiva darana sudurlabha tasya bhaveya daranam* / (Asv 118) ye bhikusaghasya dadeya dna na tasya yak na ca rkas ca // na {pretakumbhamahorag} ca (?) vighna na kurvanti kadci tem* / ye bhikusaghya dadanti dna sudurlabha tasya manuyalbham* // yo durlabha daranu bhikubhva sudurlabha kalpaatair acintiyai / yo lokanthasya hi nmu dhraye kalpna konayutn acintiy // na jtu gacche viniptadurgati yo da payati bhikurjam* / na tasya bhot viniptadurgati yo da payati bhikurjam* // kalyamitra mama mrgadarako (ya) sa gatye mama piaptik / yo dsyate asya hi piapta mukt na bheyati jarrtavydhay // kle vinirmukta sad tu bheyati te tasya dsyantiha piaptam* // atha sa rj ajitaseno nandimitra mahrvaka guavaram udrayitv t sthito 'bht* | atha nandimitro mahrvako (Asv 119) rjnam ajitasenam evam ha | evam astu mahrja bhuje piapta tava ghe | atha rj ajitasena khdanyena bhojanyena ta nandimitramahrvaka santarpayati sma | atha nandimitramahrvako rjnam ajitasenam evam ha | ki tava mahrja asmin pthivpradee udynabhmir asti | rj ha | asti mahrvaka udynabhmir mama ramay suobhan | nandimitra ha | gacchmy aha mahrja | tm udynabhmi preke | rj ha | gaccha nandimitra | udynabhmi prekasva | atha nandimitramahrvako yena rjo 'jitasenasyodynabhmis tenopasakrnta | atha tatrodynabhmau ye udynagus te sarve santti | y graimikya pukariyas t talajalaparipr y vrikyas t ntyu ntitalajalaparipr | t ca pukariya suvarasopnasacchann divy ramay | ye ca jbpakaparibhogagus te sarve santti | adhimuktakacampakokamucilindapalasumansaugandhikapupi santti | (Asv 120) ye tiryagyonigat pakia ukarikcakravkamayrakokildayas te nnrutni kurvanti sma | atha tatraiva udynabhmau suvaravar suvaratu suvarapak suvarapd paki prdurbht | te sarve buddhaabda nicrayanti | atha nandimitramahrvako yena rjo 'jitasenasya rjadhn tenopasakrnta | atha rj ajitasenas ta nandimitra mahrvakam evam ha | gatas tva mahrvaka | dodynabhmi | nandimitra ha | d mayodynabhm ramay suobhan | atha nandimitra mahrvaka rj ajitaseno gthbhir adhyabhata | ye jambudvpe paribhogams adhimuktakacampakadhnukrik / aokamucilinda tathaiva pal saugandhik ca suman ca vrik // tad priytr nadtranirmit suvaravar sada paki abht* / mrga ca te darayi agrabodhaye divy manoj madhurasvar ca sarvayiyanti ca nityaklam* // atha nandimitramahrvako rjo 'jitasenasya gth bhitv t sthito 'bht* | atha rja ajitaseno bher parhante sma | (Asv 121) atha tena bherabdena sametymtyagaas ta rjnam ajitasenam evam ha | kasyrthe mahrja bher parhat | atha sa rj ha | hastiratha ca avaratha ca sajja kta syt* | aham udynabhmi gamiymi kranrthya | atha t amtyakoyo vacana rutv ghram eva tad hastiratham avaratha sajja ktavatya | atha tena kaalavamuhrtamtrea rjjitaseno yena sodynabhmis tenopasakrnta | sa ca nandimitramahrvakas tenaivopasakrnto rjnam ajitasenam evam ha | asmin pthivpradee mahrja mama kuika krayitavya yatrha sanniaas tava ghe piapta paribhokymi | atha rj ajitaseno nandimitramahrvakam evam ha | kda tava kuika krayitavyam* | nandimitra ha | yds tava mahrja mahcittotpdaraddhprasds tda kuika kraya | atha rj ajitaseno jyehmtyam evam ha | asminn eva pthivpradee kuika kraya | atha jyehmtyo rjnam evam ha | kda mahrja kuika kraymi | rj ajitasena evam ha | triadyojanni drghea ayojanny rdhvy saptaratnamaya maimuktisacchdita kuika kraya | atha so 'mtya kuika krayati | saptaratnamaya (Asv 122) maimuktisacchdita krayitv yena rj ajitasenas tenopasakrnto rjnam ajitasenam evam ha | kta mahrja may kuika ydam japtam* | rj ha | tatraiva pthivpradee cakrama krayitavya caturyojanni drghea dve yojane vistrea | atha so 'mtyas ta cakrama krayitv yena rj ajitasenas tenopasakrnto rjna gthbhir adhyabhata | kta may cakramu suhu obhana j tvay yat ktaprvam eva ca / satvna moceti prakti ubhubha vimocaye prina sarvam etat* // aho sulabdh praidhkta tvay vimocay sarvajagat* sadevakam* / praidhi kta yat tvayam da bhave dharma praketi mi dharmabhako // niaa sthitv kuik ca cakrame j kta yat tvaya yd kt / sa cakrama caiva kta suobhana mairatnasacchdita ta sa bhmim* // atha rj ajitaseno yena svak rjadhn tenopasakrnta | atha nandimitramahrvaka pratinivtya tatraiva (Asv 123) kuike niao vikiraa nma bodhisatvasamdhi sampanno 'bht* | anyena ken anyena nayanny anyena dantn anyena grv anyena bh anyena hdayam anyenodaram anyenor anyena jaghe anyena pdau sampanno 'bht* | atha sa rj ajitasena sapthasytyayena ta bhiku na payati | atha rj jyehakumram evam ha | gaccha kulaputra gamiymi t kuikm* | yena sa bhikus tenopasakramiymi | atha sa rj saputro yena s kuik tenopasakrnto 'bht* | atha sa rj ajitasenas ta bhikum tmabhva khaa khaa kta dv saayajto 'bht* | satrastaromakpajto vastri payan paridevan rudan arukaha putram evam ha | naya putra tkadhram asim* | tmna jvitd vyavaropayiymi | atha sa rjakumra prjali ktv rjna gthbhir adhyabhata | m okacittasya bhave npendra m veday vedanam dni / tmaghta karitv tu niraye tva gamiyasi raurava naraka cpi gamiyasi sudruam* // ... dakiyo aya loke jaravydhipramocaka / (Asv 124) na cya ghtito yakair na bhtair na ca rkasai / bodhisatvo 'py aya loke jaravydhipramocaka // dakiyo aya loke jaravydhipramocaka / durlabho darana asya bodhimrgasya daraka // kalyamitram aya s tava kraam gatam* / dakiyo aya loke sarvasatvasukhv aham* // sarvaja pramiprpta lokanthena preitam* / dhavrya dhasthma lokantha mahariam* // yo nma tasya dhreti nsau gacchati durgatim* / apya na gamiyanti svargalokopapattaye // atha sa rjakumras ta pitara gth bhitv t sthito 'bht* | atha rj ajitasena svaka putram evam ha | katha tva kumra jne yad aya bhiku samdhi sampanno 'bht* | atha sa rjakumra evam ha | paya mahrja aya bhikur bodhisatvasamdhi sampanna sarvakleavinirmukto bhavasgarapragata sarvasatvahitrtha ca mrga darayate ubham* | atha sa rjakumro rjnam evam ha | gaccha tta cakrama gamiyma | atha sa rj sa ca rjakumro bahubhir drakaatai srdha yena sa cakramas tenopasakrntau | atha sa bhikus tata samdher vyutthito rjnam ajitasenam evam ha | gaccha mahrja ki karoy asmin sthne | (Asv 125) atha rj ta bhiku dv maulipaa rjakumrasya dadti | tava rjya bhavatu | dharmea playe ndharmea | rjakumra ha | bahny asakhyeyni rjakryi may ktni | na ca kadcit tptir st* | tava tta rjya bhavatu | na mama rjyena krya na bhogena naivarydhipatyena kryam* | tava rjya bhavatu tta | dharmea playe ndharmeeti | atha rj yena sa bhikus tenopasakrnta prjalir evam ha | sudurlabha [darana] tubhyam r ktjali [samabhimukh] nyaknm* / mokgama daranu tubhyam r sudurlabha karmaatair acintiyai // ye darana dsyati tubhyam r mukt ca so bheyati kalpakoibhi / na jtu gacche viniptadurgati yo nmadheya ute muhrtam* // rj ha | niadya yugye ratanmaye ubhe vrajmy aha yena sa rjadhnm* / dadmy aha bhojanu suprabhta dadmy aha kikavastram etat* / (Asv 126) skmi jlni ca sahitni y cvar tubhya dadmi adya // atha sa bhik ratnamaye yugye ghtv yena rjadhn tenopasakrnta / santarpito bhojanena / atha nandimitramahrvako rjnam ajitasena gthbhir adhyabhata | satarpito bhojana suprabhta mnnapnarasam uttama ubham* / ye bhikusaghya dadati dna te bodhimaena cirea gacchata // sudurlabha darana nyakasya na cirea so gacchati buddhaketram* / amityuasya varabuddhaketre sukhvat gacchati ghram etat* // atha nandimitramahrvaka ajitasenasya rjo gth bhitv t sthito 'bht* | atha rj ajitaseno bher parhanti sma | atha tena bherabdena sarvs t amtyakoyo rjnam evam hu | kasyrthe mahrja bher parhat | rj ha | saptame divase hastiratham avaratha sajja kta syt* | aha saptame divase jetavana nma vihra gamiymi kyamunes tathgatasyrhata samyaksabuddhasya daranya vandanya paryupsanya dharmaravaya (Asv 127) | athmtyakoyas ta rjnam ajitasenam evam hu | ktam asmbhi mahrja hastiratham avaratha sajjam* | atha rj ajitaseno hastirathe avaruhya ta ca nandimitramahrvaka ratnamaye rathe avarohya yena jetavana vihras tenopasakrnta | atha bhagavn rjnam ajitasena drata evgacchanta dv tn sarvarvakn mantrayata | sarvair nnddhivikurvita darayitavyam* | atha te sarve mahrvak jvlmla nma bodhisatvasamdhi sampann abhvan* | atha rj dratas ta jvlmla dv nandimitramahrvakam evam ha | kasyrthe ima parvata jvlmlbhta paymi | nandimitra ha | atra kyamunis tathgato 'rhan samyaksabuddha sthiti dhriyate ypayati dharma ca deayati | te ca bodhisatv jvlmla nma bodhisatvasamdhi sampann | atha rj ajitaseno hastirathd avatrya pdbhy putrasahasrea srdha yena bhagavs tenopasakrnta | atha bhagavn suvaravarena kyena vymaprabhay cakramate sma | atha rj ajitaseno bhagavato rpavaraligasasthna dv mrcchitv dharaitale nipatita | atha bhagavn suvaravara bhu prasrya ta rjnam utthpayati sma | uttiha mahrja kasyrthe prapatita | rj aha | (Asv 128) bahni kalpni acintiyni jtatkoi acintiyni / na me kadcid iha darpa tva lokantho varadakiyo // tva srthavha jaravydhimocaka suvaravara varalakagam* / dvtat lakaadhria mune nsau kadcid vrajate apyabhmim* / yo lokanthasya hi rpu paye tva lokanth iras namasym // atha rj ajitasena ktjali bhagavantam evam ha | aha bhagavan tava sane pravrajiymi | atha bhagavn tua udagra ttaman pramudita prtisaumansyajta | alabdhalbh ye [tatra] mama sana vaistrika bhavati | ta rjnam ajitasenam evam ha | gaccha tva mahrja svaghe saptame divase gamiymi | atha rj ajitasenas tua udagra ttaman pramudita prtisaumansyajtas ta kalyamitra bhiku puratasthpya svagha gatv sarvn amtyn mantrayate sma | sarvair grmanagaranigamajanapadai patha odhayitavya ghe ghe dhvajny ucchrpitavyni ghe ghe ratnamayni (Asv 129) kumbhni pariprayitavyni | tad tai sarvair amtyair jtam* | sarvagrmanagaranigamajanapadai patha odhita dhvajny ucchrpitni ratnamayni kumbhni paripritni | yatra rj ajitasena prativasati tatra dvdaakoyo dhvajnm ucchrpit dvdaakoyo ratnamayn kumbhn pariprit | yvat saptame divase tathgato 'rhan samyaksabuddha riputramaudgalyyannandapramaitryaputrapramukhair mahrvakasaghai parivta puraskta ajitasenasya rjo rjadhnm anuprpta | atha rj ajitasena pupapiaka ghtv kalyamitra puratasthpya bhagavanta pupair avakiran bhagavantam evam ha | anena kualamlena sarvasatv anuttar samyaksabodhim abhisampadyante | atha rj ajitasenena sanni prajaptni | tasya bhagavata sihsana pradattam* | atha bhagavn sihsane niao rjo 'jitasenasya dharmn deitavn* | atha rj ajitasenena prabhtenhrea khdanyena bhojanyena santarpita | atha rj ajitaseno jyehaka rjakumra dadti | ima rjakumra pravrjaya | tad aha pact pravrajiymi | atha bhagavn yumantam nandam mantrayate sma | gacchnanda ima rjakumra pravrjaya | (Asv 130) athyumatnandena sa rjakumra pravrjita | saha pravrajitamtrea arhatphala prptam abht* | sarvabuddhaketri payati sma | atha sa rjakumro 'ntarkagatas ta pitara gthbhir adhyabhata | m vilaba kurute tta m kheda kici ysyasi / aho sulabdha sugatna darana aho sulabdha sugatna lbham* // aho sulabdha parama hi lbha pravrajyalbha sugatena varitam* / sasramoko sugatena varita pravrajya ghra ma vilaba tta // m kheday lokavinyakendra sudurlabha labdha manuyalbha ...sudurlabha daranu nyaknm* / ghra ca pravrajya may hi labdha prpta may uttamam agrabodhim* / rutv na rj tada putravkya sa pravraj sani nyakasya // atha rjakumro 'ntarkagato gth bhitva t sthito 'bht* | atha rj ajitasena putrasya vkya rutv tua udagra (Asv 131) ttaman pramudita [prti]saumansyajto bhagavantam uddiya vihra krayati sma | tryakoyo 'nupradatt | antapurasahasram asystrndriyam antarhitapuruendriya prdurabht* | atha rj ajitaseno bhagavata sane pravrajito 'bht* | t cmtyakoyo bhagavata sane pravrajit abhvan* | tac cntapurapuruasahasra pravrajitam abht* | bhagavn rjnam ajitasena pravrjya yena jetavana vihras tena gamanam rabdhavn* | athyumn nando bhagavantam evam ha | aya rj ajitaseno rjya parityajya vihra krayitv bhagavata sane pravrajito 'bht* | asya kda kualamla bhaviyati | bhagavn ha | sdhu sdhu nanda yat tvay parikrtitam* | aya rj ajitaseno mama sane pravrajito bhaviyati | angate 'dhvany aparimitai kalpair acintyair aparimair ajitaprabho nma tathgato 'rhan samyaksabuddho loke bhaviyati vidycaraasapanna sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca buddho bhagavn* | nanda ha | aya nandimitramahrvako rja kalyamitram abht* | kda vsya kualamla bhaviyati | bhagavn ha | (Asv 132) ayam nanda nandimitramahrvakas tatraiva klasamaye nandiprabho nma tathgato 'rhan samyaksabuddho loke bhaviyati | nanda ha | kda bhagavan* te tathgatn buddhaketra bhaviyati | bhagavn ha | aparimitaguasacay nma s buddhaketra bhaviyati yatreme tathgat bhaviyanti | nanda ha | ya ima dharmaparyya sakala sampta pacime kle pacime samaye saprakayiyati tasya kda puyaskandho bhaviyati | bhagavn ha | yad maynanda dukarakoiniyutaatasahasri caritv bodhir abhisabuddh tad te satv bodhim abhisabhotsyante | ya etaddharmaparyyt* catupadikm api gth royanti avaivartik ca te satv bhaviyanty anuttary samyaksabodhau | nanda ha | ya ima dharmaparyya dharmabhak saprakayiyanti te kda kualamla bhaviyati | bhagavn ha | u nanda rj bhaviyati cakravart caturdvpevara | ya ima dharmaparyya sakala sampta saprakayiyanti mukt ca bhaviyanti jtijarvydhiparidevadukhadaurmanasyopysebhya parimukt bhaviyanti | nanda ha | ye pacime kle pacime samaye satv ima dharmaparyya pratikepsyanti na pattyiyanti te k gatir bhaviyati ka paryaam* | (Asv 133) bhagavn ha | alam alam nanda | m me ppaka karmaskandha paripccha | na may akya parikrtayitum* | anyatra buddhakoibhir na akya parikrtayitum* | nanda ha | parikrtaya bhagavan parikrtaya | sugato bhagavn ha | u nanda saddharmapratikepakasya gati parikrtayiymi | raurave mahnarake hhahe mahnarake avcau mahnarake tiryagyonau yamaloke ca pretaviaye bahni kalpasahasri dukham anubhavitavyam* | yadi kadcin manuyaloke upapatsyate drghaukatlukaho bhaviyati | dvdaayojanni tasya jihv bhaviyati | dvdaahalyni pravahiyanti ye eva vg bhiyante | m bho kulaputr bho kvacit saddharma pratikepsyatha | saddharmapratikepakasya eva gatir bhavati | nanda ha | kena hetun bhagavan saddharma pratikipto bhavati | bhagavn ha | ye satv pacime kle pacime samaye ete strnudhrak dharmabhaknm kroiyanti paribhiyante kutsayiyanti pasayiyanti tasya dharmabhakasya duacittam utpdayiyanti tebhya saddharma pratikipto bhaviyati | ya satva (Asv 134) trishasramahshasry lokadhtau satvnm aky utpayet* aya tato bahutaram apuyaskandho bhavet* | evam eva ya ete stradhrak dharmabhakn duacittaprekit aya tato bahutaram apuyaskandha prasaviyate | atha nando bhagavato gth pratyabhata | bahustrasahasri $ ruta me stusamukht* & na [ca] me da stra % rutaprva kadcana // parinirvtasya stusya $ pactkle subhairave & ida stra prakiye % dhrayiye ima nayam* // yatra straratne asmi $ pactkle bhaviyati & rak kariymi te % pactkale subhairave // pratikipiymi neda $ gabhra buddhabhitam* // athyumn nando bhagavato gth bhitv t sthito 'bht* | atha kyapo mahrvako bhagavanta gthbhir adhyabhata | suvaravara varalakaga dvtriat lakaadhria jinam* / subhita stra mahnubhvaga gabhradharma nipua sudurdam* // (Asv 135) prakita stram ida niruttara m pacakle parinirvte jine / dhriye ma stranaya niruttara / athyumn* radvatputro bhagavanta gthbhir adhyabhata / namo 'stu te buddha mahnubhva prakita stram ida niruttaram* / parinirvtasya tava lokanyak likhiyati stram eta niruttaram* // na cpi so gacchati durgatbhaya svarga ca so gacchati kipram etat* // athyumn pro maitryaputro bhagavanta gthbhir adhyabhata | ktajo bahusatvn $ mocako durgatbhayt* & prakita tvay stra % gambhra buddhadakiam* // aha hi pacime kle $ nirvte tvayi nyake & ida stra prakiye % hitya sarvaprinm* // iti atha brahm sahpatir bhagavanta gthbhir adhyabhata | namo 'stu te buddha mahnubhv prakita stram ida tvay ubham* / (Asv 136) parinirvtasya tava lokanyaka rak kariymi ha straratne // atha catvro mahrj bhagavanta gthbhir adhyabhanta | aho [suramya] varastraratna prakita da pacakle / ................ straratna prakita payati pacakle // sugatna vai lokavinyakn aha hi dhriyama straratnam* / rak kariymy aha straratna imavocad bhagavn ttaman // s ca sarvvat parad bhagavato bhitam abhyanandat* / ajitasenavyakaraanirdeo nma mahynastra samptam* // deyadharmo 'ya blosihena srdha bhryjjatitrana srdha mtpitro paramadukartro srdha kiena akhiloiena dioajja magali ... utrayannagarvidoiena varari-khuoi-khuogoiena srdha sarvasatvai sarva ... bhir yatra puya tadbha ... sarvasatvnm anuttara ... srdha paramakalyamitrasthirabandhuena | likhitam ida pustaka dharmabhakanarendradattena |