Ahoratravratakatha (Prose version) = Avk_P Based on the edition by R. Handurukande, Three Sanskrit Texts on Caitya Worship þ In Relation to the AhorÃtravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). Input by Klaus Wille (G”ttingen) %<...>% = ITALICS for restored text ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अहोरात्रव्रतकथा Avk_P_1. ओं नमो धर्मधातवे । आकाशनिर्मलो भूतो निष्प्रपञ्चगुणाश्रयः । पञ्चस्कन्धात्मकः शान्तस् तस्मै स्तूपात्मने नमः ॥ 1 ॥ एकस्मिन्न् अन्तरे काले भगवान् कपिलवस्तुनि महानगरे विह%%ति स्म सार्धं पञ्चमात्रैर् भिक्षुशतैः स%<æ>%बहुलैश् च कृतकृत्यैर् जितेन्द्रियैः क्षीणास्रवैर् अन्यैश् च बोधिसत्त्वशतैः षट्पारमितानिर्जातैः पञ्चचक्षुसमन्वागतैर् अनेकैः श्रावकमुख्यैर् अनुत्तरपुण्यक्षेत्रे निवासितैर् बुद्धशासनरतिभिर् अनेकैर् देवनागयक्षादिभिः परिमण्डितैः सपार्षदपरिपूर्णैः । Avk_P_2. तत्सभायां सुभूति%% वज्%%अधरम् एवम् आह । वज्%%अधर श्रीमान् मुनिशार्दूलस् तत्सभायाम् अनेकदेवनागयक्षादिसंमिलिते नैकगिरम् आज्ञां nÃvabhëitaæ किम् । kimabhilëo भवसि सुभूते यथाभिप्रायस् तथा विज्ञापय शाक्यमुनौ । सुभूतिर् आह । नराणाम् उत्तमं व्रतं यद् अहोरात्रव्रतं व्रतराज%<æ>% महोदयं mamÃbhilëa÷ / इत्य् उक्ते महानुमतं सादरं कृत्वा वज्%%अधरो भगवन्तम् एवम् आह । भगवन् मुनिशार्दूल गिरम् एकम् अपि nÃvabhëitam । सर्वसभाजनानाम् अभिलषितं सुभूतिर् इति व्रतराज%<æ>% महोदयं यद् अहोरात्रव्रतोपायिकाम् abhilëiko ऽहम् इत्य् आह । तत् सकलं prabhëaya त्वं मुनीश्वर । Avk_P_3. भगवान् आह । साधु साधु वज्%%अधर लोकानां हितहेतुना पृच्छितं सफलं पूरयामि । इत्य् उक्त्वा श्रीधर्मधातुसमाधौ स्थितवान् । नासिकाग्रे महापद्मे धर्मज्वलं समुज्ज्वलन् । अवभास्य दिशान् सर्वांस् तत्सभायां विराजते ॥ 2 ॥ तदा सर्वपर्षदजनाः के चित् परं dharmasubhëitaæ के चिद् भगवतो वचोऽमृतकं पातुम् ... / तथैवान्ये कथा%<÷>% परस्परं प्रवादिताः । ते पर्षदजना%<÷>% साधु भगवद्रश्मयः प्रादुर्भूता अवश्यं धर्मकथां pratibhëayi«yati / Avk_P_4. तदा वज्%%अधरः पुनर् अप्य् उवाच । साधु भगवन् महाप्रभ कस्मिन् भगव%% पृथिव्यां केन संचारितम् अहोरात्रव्रतं ब्रूहि मे परमेश्वर । भगवान् आह । शृणु वज्%%अधर महातेजं व्रतानाम् उत्तमं व्रतं पृथिव्यां पावनीकथाम् । Avk_P_5. पुरातनीकाले उत्तरदिग्भागे धर्मपत्तनो नाम महानगरी आसीद् मघवत्पत्तनसमा सुजन-m-उत्तमैः परिपूरिता । कथं विस्तारिता नगरी । सप्तयोजनसंवृता व्यायामविस्तीर्णा भवति .... तालपङ्क्तिभिः परिखाभिश् च परिरुन्ध्यमाना महोत्सवा । तदूर्ध्वं त्रिकूटपर्वतो ऽस्ति । नानावृक्षसमाकीर्णं नानापक्षिगणसदारतं नानाकुसुमसुगन्धवासितम् अनेकर्षिभिः सुवासितं त्रिकूटम् एव । अनेकशूरसमाकीर्णानेकविद्वज्जनावृता नानाशिल्पज्ञसमापन्ना भिषग्वरप्रभृतिनानासुपुरुषपरिपूर्णा भवति नगरी कालवेदीकालज्ञसमयज्ञचैत्तज्ञमन्त्रीसमापन्ना च । Avk_P_6. तस्यां नगर्यां धर्मदक्षो नाम राजा बभूव नयविनयविवेकविधिज्ञः प्रजावत्सलस्वभावः परदुःखं सुखं वा स्वात्मनि वेदनीयो दयावान् धर्मत्राणधर्मपरायण%<÷>% परकार्येषु महोत्सव%<÷>% / तस्य पत्नी सुव्रती सदा धर्मचारिणी विद्यागुणसंपन्ना । Avk_P_7. अथ तस्मिन् समये तत्र त्रिकूटपर्वते शारिपुत्रो नाम महात्मायुष्मान् जैनज्ञो बुद्धज्ञानविदां वरो विहरति । तदा शारिपुत्रो ऽनुविचिन्तयति । को धर्मवत्सलो धर्मपरायणो धर्मचरणो ऽस्ति कस्मिन्न् इति । त%%क्षणात् स्मृत्य दर्शितम् इत्य् उक्तम् । दर्शितो धर्मचरणो धर्मवत्सलो धर्मपरायणो धर्मदक्षो नाम राजा अस्ति । तं धर्म%<æ>% देशयिष्यामि । इत्य् उक्त्वा धर्मपत्तनं महानगरी%<æ>% गतवान् समनुप्राप्त%<÷>% / तत्र प्रासाद-m-एकम् अस्ति । तस्मिन् तिष्ठति । स ततो ऽनेकधर्मकथनेन स्थितवान् । तं सर्वजना%% तत्र प्रासादिकेन साधुकारम् अदात् । तत%<÷>% के चि%% सत्पुरुषा%<÷>% शिष्यत्वम् अनुगच्छन्ति तस्य । Avk_P_8. अथ धर्मदक्षो महाराजा सर्ववृत्तान्तम् अनुमतं श्रुत्वा %%विचारम् आदरेण सगौरवेण महोत्सवेन राजकुले प्रवेशयति वासनभक्तेन प्रतिष्ठापयति । अथ शारिपुत्रो राजानम् आशीर्वचनम् अब्रवीत् । सद्धर्म%<æ>% कुरुतां स्वस्ति सद्धर्म%<æ>% कुरुतां वत्स सद्धर्म%<æ>% कुरुतां मोक्षं सर्वकामा भवन्तु वः । अथ स राजा प्रहर्षेण आशीर्वचनम् आक%%ण्य शारिपुत्रम् एवम् आह । विभो शारिपुत्र कथम् आशीर्वचनं तव । कश् चि%% बुद्धो वा देवो वा देवी वा महेश्वरो %% नारायणो वान्यो %% रक्षत्व् इत्य् आशीर्वचनं मह्यं दद्या%% / सद्धर्म%<æ>% कु%%ताम् इति ददासि । सद्धर्मं न जानामि भगवन् सद्धर्मं bhëatu महामते । Avk_P_9. शारिपुत्र आह । न जानासि महरज धर्माणां धर्मम् उत्तमम् । धर्मधातु%<æ>% कथं नाम धर्मो नामाकरं वरम् ॥ 3 ॥ शृणु राजन् महातेज प्रथमतो धर्मधातुप्रसंस्कारं कृत्वा अहोरात्रव्रतं कारये%% / अथ चाश्रमे वा नगरे विहारे वा अन्ये वा यत्र धर्मधातुर् अस्ति तत्राहोरात्रव्रतं कुर्यात् । अहर्निशम् अहोरात्रं सद्धर्मं तद् व्रतम् इति पुरा तथागतैः । Avk_P_10. राजोवाच । कथं विधिविधानादीन् कथ्यतां भिक्षुसत्तम । व्रतराजं तु संसारे दिनमासादिकं %%मात् ॥ 4 ॥ शारिपुत्र उवाच । प्रथमे महाराज यवोदक%%थापनं कुर्या%% चतस्रदेवतास्थापनं धर्मधातुप्रभृतस्य । इच्छन्ति ये सत्त्वा ब्रह्मक्षत्रि%%वैश्यशूद्रादयश् चतुर्जातिव्रतं कुर्या%% / षोडशवि%<æ>%शतिजाति%% अन्यैः स्वस्वयोग्यश् च युज्यते । Avk_P_11. राजन् मासाश्विनीशुक्लपक्षे चतुर्दश्यां दन्तधावनं कुर्या%% / क्षुरकर्मशुचिस्नानं मध्याह्ने दायदानं कुर्या%% / ततः सूर्ये षष्टे गते शाल्योदनं भोजनं कुर्या%% / ततो मुखप्रक्षालनं ...... पश्चात् । तदा व्याख्यानं शृणुयात् ततः । रात्रौ त्रयार्धप्रहरे राजन् सर्वे समुत्थाय प्रत्यूषवेलायां स्नात्वा क्रियाकारं कृत्वा शुचिवस्त्रं प्रावृत्य व्रतं कुर्या%% / पञ्चदेवतामण्डलं कृत्वा अपतितगोमयेनोपलिप्यार्घं दत्त्वा च %%तूपाय पुष्पधूपदीपगन्धनैवेद्यवीणावंशमृदङ्गमुरजपटहतालशङ्खध्वजच्छत्त्रगीतनृत्यादीन् षोडशविधिम् अर्चनै राजन् नानोत्सवप्रपूरितैः प्रथमे पञ्चप्रदक्षिणं कारये%% / स्तुति%<æ>% बुद्धे प्रगीयते । लाजाक्षत%<æ>% सपुष्पं च चैत्यमूर्ध्नि प्रक्षिपे%% / Avk_P_12. अथ राजोवाच । भिक्षुसत्तम महाप्राज्ञ अहोरात्रव्रतं एकस्थाने वा द्वितीये वान्ये वा किम् उ । शारिपुत्र उवाच । नैकस्थाने महरज यत्र चैत्य%<æ>% प्रतिष्ठति । यत्र देवालये चैत्ये यत्र तीर्थस्य संगमे । यत्र यत्र मनोरम्ये बुद्धक्षेत्रे प्रचङ्क्रमे ॥ 5 ॥ राजोवाच । कथं नाथ प्रमाणं च यतिचैत्यप्रदक्षिणं संपूर्णं यावत् ताव%% दिन%<æ>% किं वा । शारिपुत्र उवाच । नैव महाराज यतिनां निद्रा न विश्राम%<æ>% न धावितं किं चित् ....... ईदृक्प्रमाण इति । Avk_P_13 राजोवाच । समर्थो ऽसमर्थो वा तस्य विवेकं कथय प्रभो । शारिपुत्र उवाच । के चिद् असमर्था वा बालवृद्धा वा अहोरात्रव्रतं न कर्तव्यं महाराजेति । राजोवाच । कथं भिक्षो महाप्राज्ञ असमर्था बालवृद्धाश् च धर्मप्रतिलब्धा भवे%% / शारिपुत्र उवाच । उपवासोषितो भूत्वा चैत्यार्चनं स्नानादिकं कृत्वा जपस्तोत्रं च कारये%% / असमर्थानां तथा पुन%% बालानां abhilëaæ यदा दिनम् एकं वा दिनार्धं वा प्रहरम् एक%<æ>% वा उपवासोषितो भूत्वा चैत्यार्चनं एकद्वित्रिप्रदक्षि%<णं>% यथाशक्ति क%%तव्यं महाराजेति । Avk_P_14. व्रतनियम%<æ>% कथं भिक्षो भक्षभोज्य%<æ>% कथं पुनर् व्रत%<æ>% पूर्ण%<æ>% कथं कुर्या%% / व्रतपर्यन्तकं कथम् । शारिपुत्र उवाच । शुचिस्ना%%दिकं कृत्वा चित्तम् अन्तर्गतमीक्षयेत् सर्वशुक्लोपचारेण सुगन्धकुसुमयुक्तेन निहतदण्डशस्त्रेण निहतप्राणिवधेन निहतादत्तदानेन निहतकामाचारेण त्यक्तपिशुनेन tyaktabhinnabhëanena त्यक्तादृष्टवचनेन त्यक्तपारुषकवचनेन च न चाभिध्याधानेन न च व्यापादचित्तेन न च मिथ्यादृष्टिग्रहणेन नैव लव%<ण>%भोजनेन नैव मद्यपानपिपासेन नैव मांसाहारेण विना उच्चशय्यां विना j%%एष्ठल%<Ç>%घनेन विना अकालभोजनेन । एवं महाराज विधिम् एव कर्तव्यम् । अहर्निशापर्यन्ते प्राशनं कुर्या%% / पुनश् च महाराज व्रतसंपूरणार्थं प्रतिवर्ष%<æ>% वा वर्षम् एकं वा त्रितय%<æ>% वा पञ्च %% सप्त वा व्रत%<æ>% समाप्त%<æ>% कुर्या%% / Avk_P_15. व्रतस%<æ>%पूरणान्तरे विचित्रच्छत्त्रं च ..... छत्त्रं च नानोपचारेण कुसुमप्ररोहणं क%%तव्यम् । नानोत्सवविनोदितनृत्यगीतहास्यलास्यविलासपञ्चस्वरसंवृतकालाहारेण पुष्पाक्षतपिष्टकादिप्रक्षिप्तेन ध्वजप्ररोहणं कुर्या%% / यथाविधि यज्ञादिकं कृत्वा तत आचार्याय वस्त्रान्नसुवर्णकङ्कणादि संपूरणाय । एवं महाराज तत आचार्यायोपाध्यायेन व्रतिनं मङ्गलार्थं प्रतिष्ठां कुर्या%% / ततः कुमारीपूजनं कारये%% / एवं विधि%% महाराज । Avk_P_16. राजोवाच । साधु साधु महाप्राज्ञ व्रतबन्ध%<æ>% मया श्रुतम् । फलं तस्य कथं नाथ bhëasva त्वं यथामतम् ॥ 6 ॥ शृणु राजन् प्रवक्ष्%%आमि व्रतराजस्य यं फलम् । पुरा तथागतैः प्राह तद् एकं व्रतशासनम् ॥ 7 ॥ निर्घोषदमनो नाम असुरेन्द्रः प्रकीर्तितः । अमरावती%<æ>% समासाद्य तिष्ठति सुखलीलया ॥ 8 ॥ तदा देवा%%m इन्द्रो दीनमना दुःखितः सस्मार । केन प्रकारेण विजेष्यामि । ममाश्रमे निर्घोषदमनो ऽसुरेन्द्र%<÷>% स्थितः । तदा इति विचिन्त्य देवानाम् इन्द्रः अस्मिन् त्राय%%त्रि%<æ>%शद्भवने प्राक्तनदेवेन्द्रैः स%<æ>%पूजार्थ%<æ>% स%<æ>%स्थापितं महाचैत्यम् अस्ति । तस्मिन् चैत्ये अहोरात्रव्रत%<æ>% क्रियते यथाविधि देवानाम् इन्द्रेण । तदनन्तरे निर्घोषदमनो ऽसुरेन्द्रो निर्जित्य पृथिव्याम् अवधारित%<÷>% / एवं महाराज ईदृशम् अहोरात्रव्रतप्रभावं मया श्रुतम् । Avk_P_17. राजोवाच । कथं भिक्षो महासत्त्व तत्फलं तदन्यद् अपि । bhëasva सकलं तं च व्रतराजस्य सर्वतः ॥ 9 ॥ शारिपुत्र उवाच । शृणु राजन् महातेज तद्व्रतस्य फलं मया । कथ्यते सकलं सम्यक् प%%यन्तम् आदिपश्चिमम् ॥ 10 ॥ वितानम् उच्चै%% प्रकरोति म%%त्या%<÷>% श्रिधर्मधातौ þ तथागते वा । जराविपत्ति%<æ>% मरणान्तजन्म त्यक्त्वा सरोगं सततं लभन्ते ॥ 11 ॥ धर्मं च रत्नं च मयूरपद्मं चतुर्ध्वजान् संप्रतिष्ठापितेन । मैत्र्यादिचत्वारविहारकादीन् समाप्यते बुद्धविदां बलानि ॥ 12 ॥ Avk_P_18. ये%% धर्मधातवे व्रतारम्भे दीयते पाद्यं रतोअदुग्धादिमिश्रितं तेन शुचिगात्र%<æ>% महानिधिं प्रतिलभ्यते । तत्र आचमनं ध्यात्वा दीयते इह जन्मपापानि विनश्यन्ति । धर्मधातवे ... लङ्घयति । दुग्धाक्षताम्बुनवरत्नादि शङ्खस्थापितं कुर्वन्ति नरा धर्मधातवे ते सुखमोदिन्याम् abhilëaphalÃ%% आप्स्यन्ति । पटदुकूलसुकुमारादि ये प्रढौकन्ति धर्मधातवे ते पटदुकूलवस्त्राणां तन्तुसंख्यया जन्म%% सुरपुरे परिभुञ्जन्ते । तिलकप्रढौकितेन सौन्दर्यरूपगुणविशालसुगन्धवरं तेन लभ्यते । विचित्राणि च पुष्पानि ........................................ Avk_P_19. अपि तेन सुव%%णलतिकातुल्यदानस्य तत्फलं %%तूपबिम्बे बुद्धेषु मुनयो वदन्ति सदा । पदोत्क्षेपपदोत्क्षेपम् एकसुवर्णकं दान%% / तत्फलं मुनयो जगु%<÷>% स्तोत्रम् एव प्रकुर्वीत ॥ 13 ॥ धर्मधातवे सुरलोकै%<÷>% प्रपूज्यते ....... येन गीतं प्रगीयते %%तूपबिम्बेषु दिव्यश्रोत्रो भूत्वा सुरपुरे दिव्यघोषं श्रूयते ते%% / धर्मधातवे राजन् जपम् एक%<æ>% प्रजप्यते ये%% सुगतज्ञान%<æ>% समासाद्यते समाधि%<æ>% पुनर् आप्यते । विविधवाद्यं ये प्रवाद्यन्ते ते महाराज धर्मधातौ देवलोके दिव्यवाद्यं प्रतिश्रु%%य स्थिता%<÷>% / धर्मधातु%%तूपबिम्बेषु ये नृत्यं प्रकुर्वन्ति नानावाद्यसमायुक्तं ते सुरलोके सुखभोग्य%<æ>% समासाद्य गन्धर्व%% सह रम%%ते नृत्यमानस्य Óastraastrahastena तत्शस्त्रेण सर्वपापानि प्रतिहन्य%%ते । चैत्यबिम्बे ये सुधालेप%<æ>% कुर्वन्ति ते पापराशिविष्%%अन्दिताः सुरलोकम् अनुगच्छन्ति । ये %%तूपबिम्बे दोलिबन्धितचतु%%दिशावरोहन्ति लक्षपुष्पगुण्ठिता वा षष्टिशतत्रयप्रमाणेन दिशामालिका%% ते पुष्पगुण्ठितसंख्यया जन्म%% सुरलोके भोगम् आप्नुवन्ति । ये नानाछत्त्रं विचित्र ....... छत्त्रं वा महाराज प्रत्यारोहयन्ति ते राजा%% भवन्ति चक्रवर्ता%<Ó>% चतुरङ्गविजितवन्तः स्वर्गानुचारिणो देवलोकगता भवन्ति जैनपदं प्राप्नुवन्ति । एवम् अस्य महाराज अहोरात्रव्रतराजस्य फल%<æ>% संक्षेपाद् उक्तं मया । Avk_P_20. राजोवाच । भिक्षुसत्तम महाभिज्ञ निद्रा%<æ>% न कुर्याद् इति सेव्यते विश्रामं न कुर्याद् इति विश्रामं क्रियते तस्य फलं कथं दोषबहुलम् । शारिपुत्र उवाच । निद्राविश्रामं क्रियते येन दशांशं फलम् आप्यते । अथ राजोवाच । भो शारिपुत्र व्रतराजस्य फलहीनभूतम् इत्थम् । अस्योपायम् अस्ति किं वा न वा । शारिपुत्र उवाच । महाराज तस्योपायम् अस्ति । किंतु धर्मधातु%<æ>% प्रणम्यादौ पञ्चप्रदक्षिणाप्रयुक्तेन अष्टाङ्गप्रणाम%<æ>% कुर्या%% / क्षमापयित्वा गौरवेण प्रतियाचयेत् । तेन सर्वदोषं प्रतिमुच्यते इति । एवं महाराज अहोरात्रव्रतस्य महानुशंसा महाफलम् । ब्रह्मघातकं बालघातकं वध्यते च सहोदरस्त्रीहत्यागोवधपापं मातृघातक%<æ>% पितृघातकं %%तूपभेदकम् । अस्य महासहस्राणां संपूर्णफलम् आप्यते प्राग् एक%% / तथागतैर् bhëita%<æ>% तथा श्रुतं मया । Avk_P_21. सप्तपर्वतानि मृत्तिकाकर्षानि वापराणि वापरशतानि पलसहस्राणि वा पलायुतलक्षं वा तथैव स%<æ>%ख्याम् अपि कलाम् अपि शक्तं मया । न त अहोरात्रव्रतराजस्य फलपर्यन्तं शक्यते । एवं महाराज अप्रमेयफलं व्रतराजस्य अन्येन किम् । एवं महाराज धर्मदक्ष संपूर्णफलभूतस्य धर्माणां सप्तभागैकभागं भूपतये । एकभाग%<æ>% सारथीजनेभ्यः पुनर् एकभाग%<æ>% देशवासिनां चतुर्भागान् व्रतिनाम् । एवम् एव भागप्रमाणं महाराज । Avk_P_22. राजोवाच । साधु महाभिज्ञ व्रतानां व्रतम् उत्तमं व्रतराजम् इति ख्यातं सत्यम् एव महामते । mamÃbhilëo ऽभूत् सम्यक् करिष्यामीति निश्चय%<÷>% / त%%क्षणाद् एव राज्ञा पत्नी%<æ>% व्रतीम् आहूय आदेशितम् । अमात्यपार्षदादि ......... दशवि%<æ>%शतिजनादीन् सर्वान् संनिपात्य महाचैत्यं कारितवान् । शारिपुत्रेण यथादेशितं सर्वविधीन् सामग्री%<æ>% सज्जीकृत्य स्थितवान् । ततो दिनान् प्रेरयाम् आस । तदादिसमागतपदकादि%<æ>% स्थापितम् । चतुर्दश्याम् उपवासस्थितो भूत्वा मध्याह्ने दीपदानं दीयते धर्मधातौ । ततो मुखप्रक्षालनादिकं कृत्वा शारिपुत्रव्याख्यानं संपूर्ण%<æ>% श्रूयते । ततो ऽहर्निशं त्रयार्धप्%%अहरे समुत्थाय प्रत्यूषे स्नानादिक%<æ>% कृत्वा व्रतम् आरभ्यते । Avk_P_23. ततो व्रतान्तरे धर्मधातुं पञ्चप्रदक्षिणादिलाजाक्षतप्रक्षेपणस्तुतिगीतनानोत्सवप्रपूरितेन यावच् चैत्ये देवालये तीर्थे वा बहुबुद्धक्षेत्रे गतवान् । न निद्रा%<æ>% न विश्रामं कारयन् रात्रौ अनेकदीपं प्रदीयते । प्रतिचैत्यदेवताया दीपमालां प्रज्वलयन् अनेकनृत्यगीतहास्यलास्यादिकं कृत्वा अहर्निशं ल%<Ç>%घयति । हे वज्%%अधर यथा शारिपुत्रेण आदेशित%<æ>% त्रिवर्ष%% एवं विधिना पूरयित्वा दिग्मालिकादि%<æ>% विचित्र .... छत्त्रादि%<æ>% प्रत्यारोहयन्ति । ततो कुमारिपूजां कृत्वा व्रतप्रमोचनं क्रियते । एवं वज्%%अधर ध%%मदक्षमहाराजेन अहोरात्रव्रतराजं कृतवान् । Avk_P_24. सगौरवेण ततो महाराजेन धर्मदक्षेण शारिपुत्राय सहस्रमूल्य%<æ>% मुक्ताहारं नानालंकारादीन् विहारभूमिचीवरवस्त्रपर्यन्त%<æ>% दत्तवान् । ततो राजा याचनागाथा%<æ>% कृतवान् । क्षमस्व भो महासत्त्व व्रतराजमहोदये । मम भागो न संप्राप्तः तव पादप्रसादतः ॥ 14 ॥ शारिपुत्रो ..... भूत्वा पुनर् उवाच । तव भाग्ये महरज मद्गिरम् एककं शृणु । पूर्वानुकूलं सूत्रं च प्रवक्ष्%%आमि विधि%<æ>% तव ॥ 15 ॥ Avk_P_25. क्व चिन् महाराज महामतिर् नाम बोधिसत्त्वनिर्मितं तपोवनं गते %% चैत्यम् एकम् अस्ति । महातवी नाम सरसी पुनर् एकम् अस्ति । तत्र नागनागिनी प्रतिवसति । तच्चैत्याश्रमः अतिरमणीयो विविधपुष्पपरिपूर्णः संछन्नो बभूव । तस्मिञ् चैत्ये पञ्च ऋसयो नानास्वाध्यायजपतपभक्तितः पूजितवान् प्रतिदिनम् । तत्र एकस्मिन् दिने नागनागिनी नागौ तत्र ऋषिम् एक%<æ>% दंशितवान् तत ऋषि%<÷>% सर्पदंशितवेदना%<æ>% वेदयन् शपितवान् । हे नागनागिन्यौ किमर्थं दंशितं माम् । सप्तखण्डं भवन्तु विनाशौ । ततो नागीनागौ शपितमात्रेण सप्त शम्बुका जन्मान्तरे बभूवुः । एवं परिभ्रम्यमाने शम्बुका नागजन्मे नित्यं चैत्यदर्शनया पूर्वजन्मवृत्ति%<æ>% स्मृतवत्यो बभूव । कस्मिं%<Ó>% चित् चैत्यभक्तऋषिदंशितेनाहम् इत्थं शम्बुकाजन्मम् अनुभूतं व्याकुलीभूतम् । ततः क्षेत्रे धान्यस्तम्बकं चैत्यम् इति स्मृत्वा प्रदक्षिणं परिभ्रमन्ति । Avk_P_26. ततश् चतुर्थकेन दिनेन शम्बुका कीरकी%%तिर् नाम महाराजस्य सप्तकन्यका जन्मप्रतिलब्धा बभूवुः । कन्यका नीतिशास्त्रज्ञा व्रतचारिभूता%<÷>% / ता%<÷>% सप्तकन्यका%% तपोव ....... %%दा पुष्पवर्षाः पतन्ति । एवं विविधा %%पि कृत्वा दिव्यपुष्पविमाने धृत्वा सुखावतीलोकधातौ नीयन्ते । Avk_P_27. शारिपुत्र%<÷>% स्वगृह%<æ>% गतवान् । %%दक्षमहाराजेन अहोरा%%व्रतराजप्रभावेन मोक्षम् अनुप्राप्तम् । तुषितभवनवासी सत्सुभासो महात्मा कलिमल%<æ>% परिपूर्णं दारयित्वा %%त्र सर्वविभवसुखम् अतुल्यं प्राप्तवान् । भागधेयं भवति सुगतसूत्रं श्रावयेद् यस् तु धर्म्यम् । ततः सभाजना%<÷>% कपिलवस्तुनि महानगरे स्वस्वस्थानम् अनुगच्छन्ति । भगवान् सशिष्य%<÷>% समाधौ स्थितवान् । इति अहोरात्रव्रतकथा समाप्ता ।