Ahoratravratakatha (Prose version) = Avk_P Based on the edition by R. Handurukande, Three Sanskrit Texts on Caitya Worship þ In Relation to the Ahoràtravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). Input by Klaus Wille (G”ttingen) %<...>% = ITALICS for restored text ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अहोरात्रव्रतकथा Avk_P_1. ओं नमो धर्मधातवे । आकाशनिर्मलो भूतो निष्प्रपञ्चगुणाश्रयः । पञ्चस्कन्धात्मकः शान्तस् तस्मै स्तूपात्मने नमः ॥ 1 ॥ एकस्मिन्न् अन्तरे काले भगवान् कपिलवस्तुनि महानगरे विह%%ति स्म सार्धं पञ्चमात्रैर् भिक्षुशतैः स%<ü>%बहुलैश् च कृतकृत्यैर् जितेन्द्रियैः क्षीणास्रवैर् अन्यैश् च बोधिसत्त्वशतैः षट्पारमितानिर्जातैः पञ्चचक्षुसमन्वागतैर् अनेकैः श्रावकमुख्यैर् अनुत्तरपुण्यक्षेत्रे निवासितैर् बुद्धशासनरतिभिर् अनेकैर् देवनागयक्षादिभिः परिमण्डितैः सपार्षदपरिपूर्णैः । Avk_P_2. तत्सभायां सुभूति%% वज्%%अधरम् एवम् आह । वज्%%अधर श्रीमान् मुनिशार्दूलस् तत्सभायाम् अनेकदेवनागयक्षादिसंमिलिते नैकगिरम् आज्ञां नावभाषितं किम् । किमभिलाषो भवसि सुभूते यथाभिप्रायस् तथा विज्ञापय शाक्यमुनौ । सुभूतिर् आह । नराणाम् उत्तमं व्रतं यद् अहोरात्रव्रतं व्रतराज%<ü>% महोदयं ममाभिलाषः । इत्य् उक्ते महानुमतं सादरं कृत्वा वज्%%अधरो भगवन्तम् एवम् आह । भगवन् मुनिशार्दूल गिरम् एकम् अपि नावभाषितम् । सर्वसभाजनानाम् अभिलषितं सुभूतिर् इति व्रतराज%<ü>% महोदयं यद् अहोरात्रव्रतोपायिकाम् अभिलाषिको ऽहम् इत्य् आह । तत् सकलं प्रभाषय त्वं मुनीश्वर । Avk_P_3. भगवान् आह । साधु साधु वज्%%अधर लोकानां हितहेतुना पृच्छितं सफलं पूरयामि । इत्य् उक्त्वा श्रीधर्मधातुसमाधौ स्थितवान् । नासिकाग्रे महापद्मे धर्मज्वलं समुज्ज्वलन् । अवभास्य दिशान् सर्वांस् तत्सभायां विराजते ॥ 2 ॥ तदा सर्वपर्षदजनाः के चित् परं धर्मसुभाषितं के चिद् भगवतो वचोऽमृतकं पातुम् ... / तथैवान्ये कथा%<þ>% परस्परं प्रवादिताः । ते पर्षदजना%<þ>% साधु भगवद्रश्मयः प्रादुर्भूता अवश्यं धर्मकथां प्रतिभाषयिष्यति । Avk_P_4. तदा वज्%%अधरः पुनर् अप्य् उवाच । साधु भगवन् महाप्रभ कस्मिन् भगव%% पृथिव्यां केन संचारितम् अहोरात्रव्रतं ब्रूहि मे परमेश्वर । भगवान् आह । शृणु वज्%%अधर महातेजं व्रतानाम् उत्तमं व्रतं पृथिव्यां पावनीकथाम् । Avk_P_5. पुरातनीकाले उत्तरदिग्भागे धर्मपत्तनो नाम महानगरी आसीद् मघवत्पत्तनसमा सुजन-m-उत्तमैः परिपूरिता । कथं विस्तारिता नगरी । सप्तयोजनसंवृता व्यायामविस्तीर्णा भवति .... तालपङ्क्तिभिः परिखाभिश् च परिरुन्ध्यमाना महोत्सवा । तदूर्ध्वं त्रिकूटपर्वतो ऽस्ति । नानावृक्षसमाकीर्णं नानापक्षिगणसदारतं नानाकुसुमसुगन्धवासितम् अनेकर्षिभिः सुवासितं त्रिकूटम् एव । अनेकशूरसमाकीर्णानेकविद्वज्जनावृता नानाशिल्पज्ञसमापन्ना भिषग्वरप्रभृतिनानासुपुरुषपरिपूर्णा भवति नगरी कालवेदीकालज्ञसमयज्ञचैत्तज्ञमन्त्रीसमापन्ना च । Avk_P_6. तस्यां नगर्यां धर्मदक्षो नाम राजा बभूव नयविनयविवेकविधिज्ञः प्रजावत्सलस्वभावः परदुःखं सुखं वा स्वात्मनि वेदनीयो दयावान् धर्मत्राणधर्मपरायण%<þ>% परकार्येषु महोत्सव%<þ>% / तस्य पत्नी सुव्रती सदा धर्मचारिणी विद्यागुणसंपन्ना । Avk_P_7. अथ तस्मिन् समये तत्र त्रिकूटपर्वते शारिपुत्रो नाम महात्मायुष्मान् जैनज्ञो बुद्धज्ञानविदां वरो विहरति । तदा शारिपुत्रो ऽनुविचिन्तयति । को धर्मवत्सलो धर्मपरायणो धर्मचरणो ऽस्ति कस्मिन्न् इति । त%%क्षणात् स्मृत्य दर्शितम् इत्य् उक्तम् । दर्शितो धर्मचरणो धर्मवत्सलो धर्मपरायणो धर्मदक्षो नाम राजा अस्ति । तं धर्म%<ü>% देशयिष्यामि । इत्य् उक्त्वा धर्मपत्तनं महानगरी%<ü>% गतवान् समनुप्राप्त%<þ>% / तत्र प्रासाद-m-एकम् अस्ति । तस्मिन् तिष्ठति । स ततो ऽनेकधर्मकथनेन स्थितवान् । तं सर्वजना%% तत्र प्रासादिकेन साधुकारम् अदात् । तत%<þ>% के चि%% सत्पुरुषा%<þ>% शिष्यत्वम् अनुगच्छन्ति तस्य । Avk_P_8. अथ धर्मदक्षो महाराजा सर्ववृत्तान्तम् अनुमतं श्रुत्वा %%विचारम् आदरेण सगौरवेण महोत्सवेन राजकुले प्रवेशयति वासनभक्तेन प्रतिष्ठापयति । अथ शारिपुत्रो राजानम् आशीर्वचनम् अब्रवीत् । सद्धर्म%<ü>% कुरुतां स्वस्ति सद्धर्म%<ü>% कुरुतां वत्स सद्धर्म%<ü>% कुरुतां मोक्षं सर्वकामा भवन्तु वः । अथ स राजा प्रहर्षेण आशीर्वचनम् आक%%ण्य शारिपुत्रम् एवम् आह । विभो शारिपुत्र कथम् आशीर्वचनं तव । कश् चि%% बुद्धो वा देवो वा देवी वा महेश्वरो %% नारायणो वान्यो %% रक्षत्व् इत्य् आशीर्वचनं मह्यं दद्या%% / सद्धर्म%<ü>% कु%%ताम् इति ददासि । सद्धर्मं न जानामि भगवन् सद्धर्मं भाषतु महामते । Avk_P_9. शारिपुत्र आह । न जानासि महरज धर्माणां धर्मम् उत्तमम् । धर्मधातु%<ü>% कथं नाम धर्मो नामाकरं वरम् ॥ 3 ॥ शृणु राजन् महातेज प्रथमतो धर्मधातुप्रसंस्कारं कृत्वा अहोरात्रव्रतं कारये%% / अथ चाश्रमे वा नगरे विहारे वा अन्ये वा यत्र धर्मधातुर् अस्ति तत्राहोरात्रव्रतं कुर्यात् । अहर्निशम् अहोरात्रं सद्धर्मं तद् व्रतम् इति पुरा तथागतैः । Avk_P_10. राजोवाच । कथं विधिविधानादीन् कथ्यतां भिक्षुसत्तम । व्रतराजं तु संसारे दिनमासादिकं %%मात् ॥ 4 ॥ शारिपुत्र उवाच । प्रथमे महाराज यवोदक%%थापनं कुर्या%% चतस्रदेवतास्थापनं धर्मधातुप्रभृतस्य । इच्छन्ति ये सत्त्वा ब्रह्मक्षत्रि%%वैश्यशूद्रादयश् चतुर्जातिव्रतं कुर्या%% / षोडशवि%<ü>%शतिजाति%% अन्यैः स्वस्वयोग्यश् च युज्यते । Avk_P_11. राजन् मासाश्विनीशुक्लपक्षे चतुर्दश्यां दन्तधावनं कुर्या%% / क्षुरकर्मशुचिस्नानं मध्याह्ने दायदानं कुर्या%% / ततः सूर्ये षष्टे गते शाल्योदनं भोजनं कुर्या%% / ततो मुखप्रक्षालनं ...... पश्चात् । तदा व्याख्यानं शृणुयात् ततः । रात्रौ त्रयार्धप्रहरे राजन् सर्वे समुत्थाय प्रत्यूषवेलायां स्नात्वा क्रियाकारं कृत्वा शुचिवस्त्रं प्रावृत्य व्रतं कुर्या%% / पञ्चदेवतामण्डलं कृत्वा अपतितगोमयेनोपलिप्यार्घं दत्त्वा च %%तूपाय पुष्पधूपदीपगन्धनैवेद्यवीणावंशमृदङ्गमुरजपटहतालशङ्खध्वजच्छत्त्रगीतनृत्यादीन् षोडशविधिम् अर्चनै राजन् नानोत्सवप्रपूरितैः प्रथमे पञ्चप्रदक्षिणं कारये%% / स्तुति%<ü>% बुद्धे प्रगीयते । लाजाक्षत%<ü>% सपुष्पं च चैत्यमूर्ध्नि प्रक्षिपे%% / Avk_P_12. अथ राजोवाच । भिक्षुसत्तम महाप्राज्ञ अहोरात्रव्रतं एकस्थाने वा द्वितीये वान्ये वा किम् उ । शारिपुत्र उवाच । नैकस्थाने महरज यत्र चैत्य%<ü>% प्रतिष्ठति । यत्र देवालये चैत्ये यत्र तीर्थस्य संगमे । यत्र यत्र मनोरम्ये बुद्धक्षेत्रे प्रचङ्क्रमे ॥ 5 ॥ राजोवाच । कथं नाथ प्रमाणं च यतिचैत्यप्रदक्षिणं संपूर्णं यावत् ताव%% दिन%<ü>% किं वा । शारिपुत्र उवाच । नैव महाराज यतिनां निद्रा न विश्राम%<ü>% न धावितं किं चित् ....... ईदृक्प्रमाण इति । Avk_P_13 राजोवाच । समर्थो ऽसमर्थो वा तस्य विवेकं कथय प्रभो । शारिपुत्र उवाच । के चिद् असमर्था वा बालवृद्धा वा अहोरात्रव्रतं न कर्तव्यं महाराजेति । राजोवाच । कथं भिक्षो महाप्राज्ञ असमर्था बालवृद्धाश् च धर्मप्रतिलब्धा भवे%% / शारिपुत्र उवाच । उपवासोषितो भूत्वा चैत्यार्चनं स्नानादिकं कृत्वा जपस्तोत्रं च कारये%% / असमर्थानां तथा पुन%% बालानां अभिलाषं यदा दिनम् एकं वा दिनार्धं वा प्रहरम् एक%<ü>% वा उपवासोषितो भूत्वा चैत्यार्चनं एकद्वित्रिप्रदक्षि%<णं>% यथाशक्ति क%%तव्यं महाराजेति । Avk_P_14. व्रतनियम%<ü>% कथं भिक्षो भक्षभोज्य%<ü>% कथं पुनर् व्रत%<ü>% पूर्ण%<ü>% कथं कुर्या%% / व्रतपर्यन्तकं कथम् । शारिपुत्र उवाच । शुचिस्ना%%दिकं कृत्वा चित्तम् अन्तर्गतमीक्षयेत् सर्वशुक्लोपचारेण सुगन्धकुसुमयुक्तेन निहतदण्डशस्त्रेण निहतप्राणिवधेन निहतादत्तदानेन निहतकामाचारेण त्यक्तपिशुनेन त्यक्तभिन्नभाषनेन त्यक्तादृष्टवचनेन त्यक्तपारुषकवचनेन च न चाभिध्याधानेन न च व्यापादचित्तेन न च मिथ्यादृष्टिग्रहणेन नैव लव%<ण>%भोजनेन नैव मद्यपानपिपासेन नैव मांसाहारेण विना उच्चशय्यां विना j%%एष्ठल%<ï>%घनेन विना अकालभोजनेन । एवं महाराज विधिम् एव कर्तव्यम् । अहर्निशापर्यन्ते प्राशनं कुर्या%% / पुनश् च महाराज व्रतसंपूरणार्थं प्रतिवर्ष%<ü>% वा वर्षम् एकं वा त्रितय%<ü>% वा पञ्च %% सप्त वा व्रत%<ü>% समाप्त%<ü>% कुर्या%% / Avk_P_15. व्रतस%<ü>%पूरणान्तरे विचित्रच्छत्त्रं च ..... छत्त्रं च नानोपचारेण कुसुमप्ररोहणं क%%तव्यम् । नानोत्सवविनोदितनृत्यगीतहास्यलास्यविलासपञ्चस्वरसंवृतकालाहारेण पुष्पाक्षतपिष्टकादिप्रक्षिप्तेन ध्वजप्ररोहणं कुर्या%% / यथाविधि यज्ञादिकं कृत्वा तत आचार्याय वस्त्रान्नसुवर्णकङ्कणादि संपूरणाय । एवं महाराज तत आचार्यायोपाध्यायेन व्रतिनं मङ्गलार्थं प्रतिष्ठां कुर्या%% / ततः कुमारीपूजनं कारये%% / एवं विधि%% महाराज । Avk_P_16. राजोवाच । साधु साधु महाप्राज्ञ व्रतबन्ध%<ü>% मया श्रुतम् । फलं तस्य कथं नाथ भाषस्व त्वं यथामतम् ॥ 6 ॥ शृणु राजन् प्रवक्ष्%%आमि व्रतराजस्य यं फलम् । पुरा तथागतैः प्राह तद् एकं व्रतशासनम् ॥ 7 ॥ निर्घोषदमनो नाम असुरेन्द्रः प्रकीर्तितः । अमरावती%<ü>% समासाद्य तिष्ठति सुखलीलया ॥ 8 ॥ तदा देवा%%m इन्द्रो दीनमना दुःखितः सस्मार । केन प्रकारेण विजेष्यामि । ममाश्रमे निर्घोषदमनो ऽसुरेन्द्र%<þ>% स्थितः । तदा इति विचिन्त्य देवानाम् इन्द्रः अस्मिन् त्राय%%त्रि%<ü>%शद्भवने प्राक्तनदेवेन्द्रैः स%<ü>%पूजार्थ%<ü>% स%<ü>%स्थापितं महाचैत्यम् अस्ति । तस्मिन् चैत्ये अहोरात्रव्रत%<ü>% क्रियते यथाविधि देवानाम् इन्द्रेण । तदनन्तरे निर्घोषदमनो ऽसुरेन्द्रो निर्जित्य पृथिव्याम् अवधारित%<þ>% / एवं महाराज ईदृशम् अहोरात्रव्रतप्रभावं मया श्रुतम् । Avk_P_17. राजोवाच । कथं भिक्षो महासत्त्व तत्फलं तदन्यद् अपि । भाषस्व सकलं तं च व्रतराजस्य सर्वतः ॥ 9 ॥ शारिपुत्र उवाच । शृणु राजन् महातेज तद्व्रतस्य फलं मया । कथ्यते सकलं सम्यक् प%%यन्तम् आदिपश्चिमम् ॥ 10 ॥ वितानम् उच्चै%% प्रकरोति म%%त्या%<þ>% श्रिधर्मधातौ þ तथागते वा । जराविपत्ति%<ü>% मरणान्तजन्म त्यक्त्वा सरोगं सततं लभन्ते ॥ 11 ॥ धर्मं च रत्नं च मयूरपद्मं चतुर्ध्वजान् संप्रतिष्ठापितेन । मैत्र्यादिचत्वारविहारकादीन् समाप्यते बुद्धविदां बलानि ॥ 12 ॥ Avk_P_18. ये%% धर्मधातवे व्रतारम्भे दीयते पाद्यं रतोअदुग्धादिमिश्रितं तेन शुचिगात्र%<ü>% महानिधिं प्रतिलभ्यते । तत्र आचमनं ध्यात्वा दीयते इह जन्मपापानि विनश्यन्ति । धर्मधातवे ... लङ्घयति । दुग्धाक्षताम्बुनवरत्नादि शङ्खस्थापितं कुर्वन्ति नरा धर्मधातवे ते सुखमोदिन्याम् अभिलाषफला%% आप्स्यन्ति । पटदुकूलसुकुमारादि ये प्रढौकन्ति धर्मधातवे ते पटदुकूलवस्त्राणां तन्तुसंख्यया जन्म%% सुरपुरे परिभुञ्जन्ते । तिलकप्रढौकितेन सौन्दर्यरूपगुणविशालसुगन्धवरं तेन लभ्यते । विचित्राणि च पुष्पानि ........................................ Avk_P_19. अपि तेन सुव%%णलतिकातुल्यदानस्य तत्फलं %%तूपबिम्बे बुद्धेषु मुनयो वदन्ति सदा । पदोत्क्षेपपदोत्क्षेपम् एकसुवर्णकं दान%% / तत्फलं मुनयो जगु%<þ>% स्तोत्रम् एव प्रकुर्वीत ॥ 13 ॥ धर्मधातवे सुरलोकै%<þ>% प्रपूज्यते ....... येन गीतं प्रगीयते %%तूपबिम्बेषु दिव्यश्रोत्रो भूत्वा सुरपुरे दिव्यघोषं श्रूयते ते%% / धर्मधातवे राजन् जपम् एक%<ü>% प्रजप्यते ये%% सुगतज्ञान%<ü>% समासाद्यते समाधि%<ü>% पुनर् आप्यते । विविधवाद्यं ये प्रवाद्यन्ते ते महाराज धर्मधातौ देवलोके दिव्यवाद्यं प्रतिश्रु%%य स्थिता%<þ>% / धर्मधातु%%तूपबिम्बेषु ये नृत्यं प्रकुर्वन्ति नानावाद्यसमायुक्तं ते सुरलोके सुखभोग्य%<ü>% समासाद्य गन्धर्व%% सह रम%%ते नृत्यमानस्य ÷astraastrahastena तत्शस्त्रेण सर्वपापानि प्रतिहन्य%%ते । चैत्यबिम्बे ये सुधालेप%<ü>% कुर्वन्ति ते पापराशिविष्%%अन्दिताः सुरलोकम् अनुगच्छन्ति । ये %%तूपबिम्बे दोलिबन्धितचतु%%दिशावरोहन्ति लक्षपुष्पगुण्ठिता वा षष्टिशतत्रयप्रमाणेन दिशामालिका%% ते पुष्पगुण्ठितसंख्यया जन्म%% सुरलोके भोगम् आप्नुवन्ति । ये नानाछत्त्रं विचित्र ....... छत्त्रं वा महाराज प्रत्यारोहयन्ति ते राजा%% भवन्ति चक्रवर्ता%<÷>% चतुरङ्गविजितवन्तः स्वर्गानुचारिणो देवलोकगता भवन्ति जैनपदं प्राप्नुवन्ति । एवम् अस्य महाराज अहोरात्रव्रतराजस्य फल%<ü>% संक्षेपाद् उक्तं मया । Avk_P_20. राजोवाच । भिक्षुसत्तम महाभिज्ञ निद्रा%<ü>% न कुर्याद् इति सेव्यते विश्रामं न कुर्याद् इति विश्रामं क्रियते तस्य फलं कथं दोषबहुलम् । शारिपुत्र उवाच । निद्राविश्रामं क्रियते येन दशांशं फलम् आप्यते । अथ राजोवाच । भो शारिपुत्र व्रतराजस्य फलहीनभूतम् इत्थम् । अस्योपायम् अस्ति किं वा न वा । शारिपुत्र उवाच । महाराज तस्योपायम् अस्ति । किंतु धर्मधातु%<ü>% प्रणम्यादौ पञ्चप्रदक्षिणाप्रयुक्तेन अष्टाङ्गप्रणाम%<ü>% कुर्या%% / क्षमापयित्वा गौरवेण प्रतियाचयेत् । तेन सर्वदोषं प्रतिमुच्यते इति । एवं महाराज अहोरात्रव्रतस्य महानुशंसा महाफलम् । ब्रह्मघातकं बालघातकं वध्यते च सहोदरस्त्रीहत्यागोवधपापं मातृघातक%<ü>% पितृघातकं %%तूपभेदकम् । अस्य महासहस्राणां संपूर्णफलम् आप्यते प्राग् एक%% / तथागतैर् भाषित%<ü>% तथा श्रुतं मया । Avk_P_21. सप्तपर्वतानि मृत्तिकाकर्षानि वापराणि वापरशतानि पलसहस्राणि वा पलायुतलक्षं वा तथैव स%<ü>%ख्याम् अपि कलाम् अपि शक्तं मया । न त अहोरात्रव्रतराजस्य फलपर्यन्तं शक्यते । एवं महाराज अप्रमेयफलं व्रतराजस्य अन्येन किम् । एवं महाराज धर्मदक्ष संपूर्णफलभूतस्य धर्माणां सप्तभागैकभागं भूपतये । एकभाग%<ü>% सारथीजनेभ्यः पुनर् एकभाग%<ü>% देशवासिनां चतुर्भागान् व्रतिनाम् । एवम् एव भागप्रमाणं महाराज । Avk_P_22. राजोवाच । साधु महाभिज्ञ व्रतानां व्रतम् उत्तमं व्रतराजम् इति ख्यातं सत्यम् एव महामते । ममाभिलाषो ऽभूत् सम्यक् करिष्यामीति निश्चय%<þ>% / त%%क्षणाद् एव राज्ञा पत्नी%<ü>% व्रतीम् आहूय आदेशितम् । अमात्यपार्षदादि ......... दशवि%<ü>%शतिजनादीन् सर्वान् संनिपात्य महाचैत्यं कारितवान् । शारिपुत्रेण यथादेशितं सर्वविधीन् सामग्री%<ü>% सज्जीकृत्य स्थितवान् । ततो दिनान् प्रेरयाम् आस । तदादिसमागतपदकादि%<ü>% स्थापितम् । चतुर्दश्याम् उपवासस्थितो भूत्वा मध्याह्ने दीपदानं दीयते धर्मधातौ । ततो मुखप्रक्षालनादिकं कृत्वा शारिपुत्रव्याख्यानं संपूर्ण%<ü>% श्रूयते । ततो ऽहर्निशं त्रयार्धप्%%अहरे समुत्थाय प्रत्यूषे स्नानादिक%<ü>% कृत्वा व्रतम् आरभ्यते । Avk_P_23. ततो व्रतान्तरे धर्मधातुं पञ्चप्रदक्षिणादिलाजाक्षतप्रक्षेपणस्तुतिगीतनानोत्सवप्रपूरितेन यावच् चैत्ये देवालये तीर्थे वा बहुबुद्धक्षेत्रे गतवान् । न निद्रा%<ü>% न विश्रामं कारयन् रात्रौ अनेकदीपं प्रदीयते । प्रतिचैत्यदेवताया दीपमालां प्रज्वलयन् अनेकनृत्यगीतहास्यलास्यादिकं कृत्वा अहर्निशं ल%<ï>%घयति । हे वज्%%अधर यथा शारिपुत्रेण आदेशित%<ü>% त्रिवर्ष%% एवं विधिना पूरयित्वा दिग्मालिकादि%<ü>% विचित्र .... छत्त्रादि%<ü>% प्रत्यारोहयन्ति । ततो कुमारिपूजां कृत्वा व्रतप्रमोचनं क्रियते । एवं वज्%%अधर ध%%मदक्षमहाराजेन अहोरात्रव्रतराजं कृतवान् । Avk_P_24. सगौरवेण ततो महाराजेन धर्मदक्षेण शारिपुत्राय सहस्रमूल्य%<ü>% मुक्ताहारं नानालंकारादीन् विहारभूमिचीवरवस्त्रपर्यन्त%<ü>% दत्तवान् । ततो राजा याचनागाथा%<ü>% कृतवान् । क्षमस्व भो महासत्त्व व्रतराजमहोदये । मम भागो न संप्राप्तः तव पादप्रसादतः ॥ 14 ॥ शारिपुत्रो ..... भूत्वा पुनर् उवाच । तव भाग्ये महरज मद्गिरम् एककं शृणु । पूर्वानुकूलं सूत्रं च प्रवक्ष्%%आमि विधि%<ü>% तव ॥ 15 ॥ Avk_P_25. क्व चिन् महाराज महामतिर् नाम बोधिसत्त्वनिर्मितं तपोवनं गते %% चैत्यम् एकम् अस्ति । महातवी नाम सरसी पुनर् एकम् अस्ति । तत्र नागनागिनी प्रतिवसति । तच्चैत्याश्रमः अतिरमणीयो विविधपुष्पपरिपूर्णः संछन्नो बभूव । तस्मिञ् चैत्ये पञ्च ऋसयो नानास्वाध्यायजपतपभक्तितः पूजितवान् प्रतिदिनम् । तत्र एकस्मिन् दिने नागनागिनी नागौ तत्र ऋषिम् एक%<ü>% दंशितवान् तत ऋषि%<þ>% सर्पदंशितवेदना%<ü>% वेदयन् शपितवान् । हे नागनागिन्यौ किमर्थं दंशितं माम् । सप्तखण्डं भवन्तु विनाशौ । ततो नागीनागौ शपितमात्रेण सप्त शम्बुका जन्मान्तरे बभूवुः । एवं परिभ्रम्यमाने शम्बुका नागजन्मे नित्यं चैत्यदर्शनया पूर्वजन्मवृत्ति%<ü>% स्मृतवत्यो बभूव । कस्मिं%<÷>% चित् चैत्यभक्तऋषिदंशितेनाहम् इत्थं शम्बुकाजन्मम् अनुभूतं व्याकुलीभूतम् । ततः क्षेत्रे धान्यस्तम्बकं चैत्यम् इति स्मृत्वा प्रदक्षिणं परिभ्रमन्ति । Avk_P_26. ततश् चतुर्थकेन दिनेन शम्बुका कीरकी%%तिर् नाम महाराजस्य सप्तकन्यका जन्मप्रतिलब्धा बभूवुः । कन्यका नीतिशास्त्रज्ञा व्रतचारिभूता%<þ>% / ता%<þ>% सप्तकन्यका%% तपोव ....... %%दा पुष्पवर्षाः पतन्ति । एवं विविधा %%पि कृत्वा दिव्यपुष्पविमाने धृत्वा सुखावतीलोकधातौ नीयन्ते । Avk_P_27. शारिपुत्र%<þ>% स्वगृह%<ü>% गतवान् । %%दक्षमहाराजेन अहोरा%%व्रतराजप्रभावेन मोक्षम् अनुप्राप्तम् । तुषितभवनवासी सत्सुभासो महात्मा कलिमल%<ü>% परिपूर्णं दारयित्वा %%त्र सर्वविभवसुखम् अतुल्यं प्राप्तवान् । भागधेयं भवति सुगतसूत्रं श्रावयेद् यस् तु धर्म्यम् । ततः सभाजना%<þ>% कपिलवस्तुनि महानगरे स्वस्वस्थानम् अनुगच्छन्ति । भगवान् सशिष्य%<þ>% समाधौ स्थितवान् । इति अहोरात्रव्रतकथा समाप्ता ।