Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part)
Based on the edition by Edward Conze:
The Gilgit Manucript of the Aṣṭādaśasāhasrikāprajñāpāramitā,
Chapters 55 to 70, Corresponding to the 5th Abhisamaya. Roma 1962
(Serie Orientale Roma, 26). = AdSPG I
and
Edward Conze: The Gilgit Manuscript of the Aṣṭādaśasāhasrikāprajñāpāramitā,
Chapters 70 to 82, Corresponding to the 6th, 7th and 8th Abhisamayas. Roma 1974
(Serie Orientale Roma, 46). = AdSPG II


Input by Klaus Wille (Göttingen, Germany)



BOLD for pagination of Conze's ed.
ITALICS for restored parts



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Aṣṭādaśasāhasrikā Prajñāpāramitā, Parivartas 55 - 70



Parivarta 55.
[f. 215b] atha bhagavān ayuṣmantaṃ subhūtim etad avocat: sacet punaḥ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato 'pi śrāvakabhūmaye vā pratyekabuddhabhūmaye vā traidhātukāya vā na spṛhayate, na anuśamsācittam utpādayati, svapnopamān eva sarvadharman vyavalokayati, pratiśrutkopamān yāvan nirmitopamān eva sarvadharmān vyavalokayati, na ca sākṣātkaroti. idaṃ subhūte avaivartikasya bodhisattvasya mahāsattvasya-avaivartikalakṣaṇaṃ veditavyam. punar aparaṃ subhūte saced bodhisattvo mahāsattvaḥ svapnāntaragato 'py anekaśataparivāram anekasahasraparivāraṃ anekaśatasahasraparivāram anekakoṭīparivāram anekakoṭīsahasraparivāram anekakoṭīśatasahasraparivāram anekakoṭīniyutaśatasahasraparivāraṃ bhikṣubhikṣuṇyupāsakopāsikābhir devanāgayakṣagandharvāsuragaruḍakinnaramahoragaiḥ parivṛtaṃ puraskṛtaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ dharman deśayantaṃ paśyati, sa tan dharmaṃ śrutvā tasya dharmasya artham ājñāsyāmi iti iti, dharmānudharmapratipanno viharati, sāmīcīpratipanno 'nudharmacārī. idam api subhūte avaivartikasya bodhisattvasya mahāsattvasyaiva avaivarkalakṣaṇaṃ veditavyam. punar aparaṃ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato 'pi tathāgatam arhantaṃ samyaksaṃbuddhaṃ paśyati, vaihāyasam abhyudgamya bhikṣusaṃghāya dharmaṃ deśayantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ (AdSPG I 4) samanvāgataṃ vyāmaprabhām ṛddhiprātihāryāṇi sandarśayantaṃ nirmitāni ca nirmimāṇaṃ yāni nirmitāny anyeṣu lokadhātuṣu buddhakaryāṇi kurvanti. idam api subhūte avaivartikasya bodhisattvasya mahāsattvasya avaivartikalakṣaṇaṃ veditavyam. punar aparaṃ subhūte sacet svapnāntaragato bodhisattvo mahāsattvo nottrasyati na santrasyati na santrāsam āpadyate, grāmaghāte vā vartamāne nagaraghāte vā vartamāne agnidāhe vā vartamāne, vyādamṛgān vā dṛṣṭvā tadanyāni vā cāṇḍālamṛgajātāni dṛṣṭvā, śirṣacchedaṃ vā pratyupasthitaṃ dṛṣṭvā, yān vā tadanyāṃ bhayabhairavāṃ saṃtrāsāṃ dṛṣṭvā, duḥkhadaurmanasya-upāyāsāṃ dṛṣṭvā, jighatsitaṃ vā pipāsitaṃ vā dṛṣṭvā, mātṛmaraṇaṃ vā pitṛmaraṇaṃ vā bhrātṛmaraṇaṃ vā bhaginīmaraṇaṃ vā dṛṣṭvā, mitrajñātisālohitamaraṇaṃ vā dṛṣṭvā na śokabhayai bhairavaḥ saṃtrāsa utpādyate. tataś ca svapnāt samanantaraprativibuddhasya sata evaṃ bhavati: svapnopamaṃ vatedaṃ sarvatraidhātukaṃ, mayāpy anuttarāṃ samyaksaṃbodhim abhisaṃbudhya svapnopamāḥ sarvatraidhātukadharmā deśayitavyāḥ. idam api subhūte avaivartikasya bodhisattvasya mahāsattvasya avaivartikalakṣaṇaṃ veditavyam. punar aparaṃ subhūte kathaṃ vijñāyate, yad avaivartikasya bodhisattvasya mahāsattvasya anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ trayo 'pāyā na bhaviṣyanti? sacet svapnāntaragato 'pi bodhisattvo [f. 216a?] mahāsattvo nairayikān vā sattvān dṛṣṭvā tiryagyonikān vā sattvān dṛṣṭvā yamalaukikān vā sattvān dṛṣṭvā evaṃ smṛtiṃ pratilabhate, smṛtipratilabdhasyaivaṃ bhavati tathā kariṣyāmi tathā pratipatsye yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre (AdSPG I 5) sarveṇa sarvaṃ sarvathā sarvaṃ trayo 'pāyā na bhaviṣyanti, tat kasya hetos? tathā hi yaś ca svapno yaś ca svapnāntaḥ sarvam etad advayam advaidhīkāram. idam api subhūte avaivartikasya bodhisattvasya mahāsattvasya avaivartikalakṣaṇaṃ veditavyam. punar aparaṃ subhūte saced bodhisattvo mahāsattvaḥ svapnāntaragato vā vibuddho vā nagaradāhe vā vartamāne evaṃ samanvāharati: ye mayā svapnānataragatena vā vibuddhena vā ākārā yāni liṅgāni yāni nimittāni dṛṣṭāni, yair ākārair yair liṅgair yair nimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vaivartiko veditavyaḥ, sacet me te ākārās tāni liṅgāni tāni nimittāni saṃvidyante, anena satyena satyavacanena ayaṃ nagaradāha upaśāmyatu śītībhavatv astaṃ gacchatu, sacet pratiśāmyati śītībhavaty astaṃ gacchati, veditavyaṃ subhūte, vyākṛto 'yaṃ bodhisattvo mahāsattvo 'nuttarāyāḥ samyaksaṃbodher avaivartikatāyām. sacet punaḥ subhūte so 'gniskandhas tat satyavacanam atikramya gṛhād gṛhaṃ dahaty, rathyāyā rathyāyāṃ dahaty, anyāni gṛhāni dahaty anyāni gṛhāni na dahaty, anyāḥ rathyā dahaty anyāḥ rathyā na dahati, veditavyaṃ subhūte tena bodhisattvena mahāsattvena dharmapratyākhyānasaṃvartanīyam ebhiḥ sattvaiḥ karmopacitaṃ yenaiṣāṃ sattvānām ekatyāni gṛhāni dahyanta ekatyāni gṛhāni na dahyante. teṣām etad dṛṣṭadhārmikaṃ karma vipacyate. tata evaitad dharmapratyākhyānāt sāvaśeṣaṃ karma vipacyate. ayaṃ subhūte hetur ayaṃ pratyaya avaivartikasya bodhisattvasya mahāsattvasya, yair hetubhir yaiḥ pratyayair avaivartiko bodhisattvo mahāsattvo veditavyaḥ. punar aparaṃ subhūte yair ākārair yair liṅgair yair nimittair avaivartiko bodhisattvo mahāsattvo veditavyaḥ, tāny (AdSPG I 6) ākārās tāni liṅgāni tani nimittāni deśayiṣyāmi. sacet subhūte kācid eva strī vā puruṣo vā amanuṣyeṇa adhiṣṭhito bhavet, tatra bodhisattvena mahāsattvenaivaṃ samanvāhartavyaṃ: saced ahaṃ vyākṛtas taiḥ paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāyāṃ samyaksaṃbodhau parisamyaksaṃbuddhair anuttarāyāṃ samyaksaṃbodhau pariśuddho me 'dhyāśayo yathā aham anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmo yathā aham anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmo yathā aham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye pariśuddhaś ca me manasikāro 'nuttarāyāṃ samyaksaṃbodhau, apagataṃ me śrāvakacittam apagataṃ me pratyekabuddhacittam, apagataśrāvākapratyekabuddhacittena anuttarā samyaksaṃbodhir abhisaṃboddhavyā, na ahaṃ na anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye, abhisaṃbhotsya eva aham anuttarāṃ samyaksaṃbodhim. ye te 'pi te asaṃkhyeya-aprameyeṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhṛyante yāpayanti dharmañ ca deśayanti, na teṣāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ kiṃcid ajñātam adṛṣṭam aviditam asākṣātkṛtam anabhisaṃbuddham. yathā me te buddhā bhagavanto jānanty āśayam iti hi [f. 216b] aham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye. anena satyena satyavacanena iyaṃ strī vā puruṣo vā yena amanuṣyeṇa gṛhīto vā viheṭhito vā so 'manuṣyo 'pakrāmatu. sacet subhūte so 'manuṣyas tato na apakrāmati, tasya bodhisattvasya mahāsattvasyaivaṃ bhāṣamāṇasya, veditavyaṃ subhūte na ayaṃ bodhisattvo mahāsattvo vyākṛtas taiḥ paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāyāṃ samyaksaṃbodhau. sacet (AdSPG I 7) punaḥ subhūte bodhisattvasya mahāsattvasyaivaṃ bhāṣamāṇasya so 'manuṣyabhūto 'pakrāmati, veditavyaṃ subhūte vyākṛto vatāyaṃ bodhisattvo mahāsattvas taiḥ paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarasyāṃ samyaksaṃbodhau. ebhiḥ subhūte ākārair ebhi liṅgair ebhi nimittaiḥ samanvāgato bodhisattvo mahāsattvaḥ avaivartiko veditavyaḥ. punar aparaṃ subhūte bodhisattvasya mahāsattvasya ṣaṭsu pāramitāsv acaritasya, upāyakauśalavirahitasya, acaritāvinaś caturṣu smṛtyupasthāneṣu yāvac chūnyatānimittāpraṇihiteṣu vimokṣamukheṣu, bodhisattvanyāmam anavakrāntasya satyādhiṣṭhānena māraḥ pāpīyān upasaṃkramiṣyati. sacet subhūte bodhisattvo mahāsattvaḥ satyādhiṣṭhānaṃ kariṣyati: yena satyena satyavacanena ahaṃ vyākṛto 'nuttarasyāṃ samyaksaṃbodhau taiḥ paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ, anena satyena satyavacanena ayam amanuṣyabhūto 'pakrāmatu. tatra māraḥ pāpīyān autsukyam āpatsyate, kim ity ayam amanuṣyabhūto 'pakrāmet. tata kasya hetos? tathā hi māraḥ pāpīyān balavattaraṃ ca tejovattaraṃ ca tatra autsukyam āpatsyate, katham ayam amanuṣya ito 'pakrāmed iti. evaṃ sa māra adhiṣṭhānena tato 'pakramiṣyati. evaṃ ca tasya bodhisattvasya mahāsattvasya bhaviṣyati: mamaiṣo 'nubhāvena amanuṣyo 'pakrānto. na punar evaṃ jñāsyati: mārānubhāvenaiṣo 'manuṣyo 'pakrānta iti. sa tena anyān bodhisattvān mahāsattvān avamaṃsyate ullapiṣyati uccagghiṣyati kutsayiṣyati paṃsayiṣyaty: ahaṃ vyākṛto 'nuttarasyāṃ samyaksaṃbodhau taiḥ paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair, ete punar anye na vyākṛtā anuttarasyāṃ samyaksaṃbodhau, (AdSPG I 8) sa tāvanmātrakeṇa mānaṃ vardhayiṣyati mānam utpādayiṣyati, dūrīkariṣyati sarvākārajñatāṃ dūrīkariṣyaty anuttaraṃ buddhajñānam. sa tathārūpo sattvas tāvatā anupāyakuśalo 'dhimānam utpādayiṣyati, tasya dve bhūmī pratikāṅkṣitavye. katame dve bhūmī? yaduta śrāvakabhūmir vā pratyekabuddhabhūmir vā. evaṃ satyādhiṣṭhānena tasya bodhisattvasy a mahāsattvasya mārakarmotpatsyate. tatra kalyāṇamitrāṇi na seviṣyati na pratiseviṣyati na bhakṣiṣyati na paryupāsiṣyate. tad eva mārabandhanaṃ gāḍhīkariṣyati. tat kasya hetos? tathāpi ca ṣaṭpāramitāsv acaritvāt upāyakauśalena ca aparigṛhītatvāt. evam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam. kathaṃ ca subhūte bodhisattvaṃ ṣaṭpāramitāsv acaritāvinaṃ yāvad anavakrāntanyāmaṃ nāmādhiṣṭhānena māraḥ pāpīyān upasaṃkramiṣyati? iha subhūte māraḥ pāpīyān anyatarānyatareṇa veṣeṇopasaṃkramya bodhisattvam evaṃ vakṣyati: vyākṛtas tvaṃ kulaputra tathāgatena arhatā samyaksaṃbuddhena anuttarasyāṃ samyaksaṃbodhau [f. 217a?] idan te nāmadheyam idan te mātur nāmadheyam idan te pitur nāmadheyam idan te bhrātur nāmadheyam idan te bhaginyā nāmadheyam imāni te mitrāmātyajñātisālohitānāṃ nāmadheyāni. yāvad ā saptamasya mātāpitṛyugasya nāmadheyam upadekṣyaty, amuṣmāt tvaṃ janapadād amuṣyā diśo 'muṣmiṃ tvaṃ janapade jāto 'muṣmiṃ nagare vā grāme vā. sa sacet prakṛtyā mṛduko bhaviṣyati, sa enam evaṃ vakṣyati: pūrvāntato 'pi tvam evaṃ mṛduko 'bhūḥ. sacet tīkṣṇo bhaviṣyati, sa enam evaṃ vakṣyati: pūrvāntato 'pi tvam evaṃ tīkṣṇo 'bhūḥ. saced āraṇyako bhaviṣyati sacet piṇḍapātiko bhaviṣyati (AdSPG I 9) sacet pāṃsukūliko bhaviṣyati sacet khalu paścādbhaktiko bhaviṣyati saced ekāsaniko bhaviṣyati sacet prāptapiṇḍiko bhaviṣyati sacec cchmāśāniko bhaviṣyati saced ābhyavakāśiko bhaviṣyati sacet vṛkṣamūliko bhaviṣyati sacen naiṣadyiko bhaviṣyati saced yāthāsaṃstariko bhaviṣyati sacet traicīvariko bhaviṣyati saced alpecchaḥ sacet saṃtuṣṭaḥ sacet praviviktaḥ yāvat prajñaḥ saced apagatapādamrakṣaṇaḥ sacen mandabhāṣyo bhaviṣati, sa enam evaṃ vakṣyati: pūrvāntato 'pi tvaṃ mandabhāṣyo 'bhūḥ. sacen mandamantro bhaviṣyati, sa enam evaṃ vakṣyati: pūrvāntato 'pi tvaṃ mandamantro 'bhūḥ. tat kasya hetos? tathā hi te ime evaṃrūpā dhutaguṇāḥ saṃvidyante, niścayena te pūrvāntato 'py eta eva dhutaguṇasaṃlekhā abhūvan, so 'py anena paurvakeṇa nāmāpadeśena gotrāpadeśena anena ca pratyutpannena dhutaguṇasaṃlekhāpadeśena mananām utpādayiṣyati. tam enaṃ māraḥ pāpīyān saṃmūḍham iti viditvā upasaṃkrayaivaṃ vakṣyati: vyākṛtas tvaṃ kulaputra tathāgatena arhatā samyaksaṃbuddhena anuttarasyāḥ samyaksaṃbodher avaivartikatāyām. tathā te guṇāḥ saṃvidyante. sa kadācid bhikṣuveṣeṇopasaṃkramiṣyati, sa kadācid bhikṣuṇīveṣeṇa kadācid gṛhapativeṣeṇa kadācin mātṛveṣeṇa kadācit pitṛveṣeṇopasaṃkramya evaṃ vakṣyati: vyākṛtas tvaṃ kulaputra tathāgatena arhatā samyaksaṃbuddhena anuttarasyāṃ samyaksaṃbodhau. tat kasya hetos? tathā hi tavaite guṇāḥ saṃvidyante, ye avaivartikānāṃ bodhisattvānāṃ mahāsattvānām. ye ca te mayā subhūte avaivartikānāṃ bodhisattvānāṃ mahāsattvānām ākārā liṅgāni nimittāny ākhyātāni tāni tasya bodhisattvasya na (AdSPG I 10) saṃvidyante. veditavyaṃ subhūte tad anyair bodhisattvair mahāsattvair mārādhiṣṭhito vatāyaṃ bodhisattvaḥ. tat kasya hetos? tathā hi subhūte yāny ākārā liṅgāni nimittāny avaivartikasya bodhisattvasya mahāsattvasya tāni tasya na saṃvidyante. anena ca nāmāpadeśena tadanyān bodhisattvān mahāsattvān atimaṃsyate uccagghiṣyaty ullapiṣyati kutsayiṣyati paṃsayiṣyati. idam api subhūte nāmādhiṣṭhānena bodhisattvena mahāsattvena mārakarma veditavyam. punar aparaṃ subhūte nāmādhiṣṭhānena bodhisattvena mahāsattvena mārakarma veditavyam. tat kasya hetos? tathā hi subhūte bodhisattvaḥ ṣaṭsu pāramitāsv acaritāvī skandhamāraṃ na jānāti, rūpaṃ na jānāti, vedanāsaṃjñāsaṃskārān vijñanaṃ na jānāti. [f. 217b?] taṃ ca māraḥ pāpīyān nāmādhiṣṭhānena vyākariṣyati: yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasyeti idaṃ nāma bhaviṣyati iti. yadi ca tena bodhisattvena nāmadheyam anuvitarkitam anuvicintitam anuvicāritaṃ bhaviṣyati, tatra duṣprajñajātīyasya bodhisattvasya anupāyakuśalasyaivaṃ bhaviṣyati: yat tan mayā nāmadheyaṃ manasā anuvitarkitam anuvincintitam anuvicāritam, idaṃ me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya nāmadheyaṃ bhaviṣyati. yathā yathā māraḥ pāpīyān nirdekṣyati, mārakāyikā devatā mārādhiṣṭhito vā bhikṣus, tathā tathāsyaivaṃ bhaviṣyati: yathā ca me cittotpāda utpanno, yathā ca me nāmadheyam anena bhikṣuṇā nirdiṣṭaṃ sameti nāma nāmnā ahan tena tathāgatena arhatā samyaksaṃbuddhena vyākṛto 'nuttarasyāṃ samyaksaṃbodhāv iti. ye ca te mayā subhūte avaivartikasya bodhisattvasya (AdSPG I 11) mahāsattvasya ākāra liṅgāni nimittāny ākhyātāni tāni tasya bodhisattvasya na saṃvidyante. tena cāsau nāmnā tena ca vyākaraṇāpadeśena anyān bodhisattvān mahāsattvān atimaṃsyate. sa tayā atimananatayā dūribhaviṣyaty anuttarasyāḥ samyaksaṃbodheḥ. tasyopāyakauśalavirahitasya prajñāpāramitāvirahitasya kalyāṇamitravirahitasya pāpamitraparigṛhītasya dve bhūmī pratikāṅkṣitavye, yaduta śrāvakabhūmir vā pratyekabuddhabhūmir vā, atha vā ciraṃ suciraṃ saṃdhāvya saṃsṛtya kalyāṇamitrāṇi sevitvā bhajitvā paryupāsya imām eva prajñāpāramitām āgamya anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. sacet punaḥ subhūte bodhisattvaḥ kalyāṇamitrāṇi na abhīkṣṇaṃ lapsyate darśanāya vandanāya paryupāsanāya, sacet tenaiva ca ātmabhāvapratilaṃbhena tān paurvikāṃś cittotpādān na vigarhiṣyati na pratideśayiṣyati, tasya dve bhūmī pratikāṅkṣitavye, yaduta śrāvakabhūmir vā pratyekabuddhabhūmir yā. tadyathāpi nāma subhūte śrāvakayānīyo bhikṣuś catasṛṇāṃ mūlāpattīnām anyatarānyatarām āpattim adhyāpadya abhikṣur bhavaty aśramaṇo bhavaty aśākyaputrīyaḥ so 'bhavyas tenaiva ātmabhāvena caturṇāṃ śrāmaṇyaphalānām anyatarānyatarañc chrāmaṇyaphalam anuprāptum. evam eva subhūte gurutaro 'yaṃ cittotpādo yo nāmāpadeśena bodhisattvasya manyanāsahagataś cittotpāda utpannas, tena ca nāmadheya mātreṇa anyān bodhisattvān mahāsattvān vimaṃsyate avamaṃsyate atimaṃsyate ayan tena gurutaraś cittotpādo veditavyaḥ. (AdSPG I 12) iti hi subhūte imāni nāmavyapadeśena utpatsyante mārakarmāṇi sūkṣmāṇi. tiṣṭhantu subhūte catasro gurukā mūlāpattayaḥ. pañcabhyaḥ ānantaryebhyo gurutaro 'yaṃ cittotpādaḥ yo 'yaṃ bodhisattvasya nāmāpadeśena manyanāsahagataś cittotpāda utpannaḥ. ayan tena gurutaraś cittotpādo veditavyaḥ. punar aparaṃ subhūte vivekaguṇāpadeśena bodhisattvaṃ mahāsattvaṃ māraḥ pāpīyān upasaṃkramiṣyaty upasaṃkramyaivaṃ vakṣyati: vivekasya tathāgato [f. 218a?] varṇavādī na ca ahaṃ subhūte evaṃ vivekaṃ vadāmi bodhisattvasya mahāsattvasya yaduta āraṇyāni vanaprasthāni prāntāni śayyāsanāni. āha: kaḥ punar bhagavaṃ bodhisattvasya mahāsattvasya anyo viveko yadi na āraṇyāni vanaprasthāni prāntāni śayyāsanāni kīdṛgrūpaḥ sa bhagavann anyo viveko bodhisattvasya mahāsattvasya? bhagavān āha: sacet subhūte bodhisattvo mahāsattvo vivikto bhavati śrāvakapratyekabuddhapratisaṃyuktair manasikārair vivikto bhavati bodhisattvo mahāsattvaḥ āraṇyeṣu vanaprastheṣu prānteṣu śayyāsaneṣu viharati vivikta eva viharati bodhisattvo mahāsattvaḥ. ayaṃ subhūte viveko mayā anujñāto bodhisattvasya mahāsattvasya anena ced vivekena rātriṃ divaṃ ca viharati vivikta eva viharati bodhisattvo (AdSPG I 13) mahāsattvaḥ yaś ca mayā subhūte viveko 'nujñāto bodhisattvānāṃ mahāsattvānāṃ, yaṃ ca punar enaṃ māraḥ pāpīyān vivekam upadekṣaty āraṇyeṣu vanaprastheṣu prānteṣu śayyāsaneṣu viharet sa tena vivekena saṃkīrṇa eva san śrāvakapratyekabuddhabhūmipratisaṃyuktair manasikārair avirahita prajñāpāramitā anabhisaṃyukto sarvākārajñatāṃ na paripūrayiṣyati. evaṃ so 'nena vihāreṇa viharan na pariśuddhamanasikāra eva saṃs tadanyān bodhisattvān mahāsattvān atimaṃsyate. ye grāmānte viharanti. pariśuddhacitta manasikārāḥ śrāvakacittena asaṃkīrṇāḥ pratyekabuddhacittena asaṃkīrṇās tadanyair vā pāpakaiś cittotpādair asaṃkīrṇāḥ dhyānavimokṣasamādhisamāpattīnām abhijñāparijñāparipūriṃ gatāḥ. atha ca punaḥ so 'nupāyakuśalo bodhisattvaḥ kiñcāpi yojanaśatikeṣv aṭavīkāntāreṣv anapagatavyāḍamṛgapakṣiṣv anapagatacauracaṇḍāleṣv anapagatadaṃṣṭṛvyāḍarākṣasa-anuvicariteṣu (AdSPG I 14) tatra madhyagataḥ vā saṃkalpayati varṣaṃ vā varṣaśataṃ vā varṣasahasraṃ vā varṣaśatasahasraṃ vā varṣakoṭīṃ vā varṣakoṭīśataṃ vā varṣakoṭīsahasraṃ va varṣakoṭīśatasahasraṃ vā varṣakoṭīniyutaśatasahasraṃ vā tato vottari imañ ca vivekaṃ na jānīyād yena vivekena bodhisattvā mahāsattvā adhyāśayasaṃprasthitā viharanti, saṃkīrṇa eva viharati bodhisattvo mahāsattvaḥ, saṃkliṣṭha eva tatra viveke niśrita ālīno 'dhyavasito 'idhyavasitavān, na me sa tāvatā cittam abhirādhayati. yaś ca mayā viveka ākhyāto bodhisattvānāṃ mahāsattvānāṃ tena vivekena samanvāgatas tasminn api sa viveke na saṃdṛśyate. tat kasya hetos? tathā hi sa virahitas tena vivekena. tam enaṃ māraḥ pāpīyān upasaṃkramya uparyantarīkṣe sthitvaivaṃ vakṣyati: sādhu sādhu kulaputra eṣa sa bhūto vivekas tathāgatena ākhyātaḥ etena tvaṃ vivekena vihara. evaṃ tvaṃ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. sa tato vivekāt taṃ vivekaṃ pradhānatamaṃ mānyamānaḥ punar api grāmāntam avatīrya tadanyān bodhisattvayānikān bhikṣūn pariśuddhacittamanasikārān yāvat peśalān kalyāṇadharmāṇo 'vamaṃsyate. saṃkīrṇavihāreṇeme āyuṣmanto viharanti, ye te viviktaṃ vihariṣyanti bodhisattvā mahāsattvās [f. 218b] tān saṃkīrṇavihariṇaś codayiṣyaty ākīrṇavihariṇaś codayiṣyaty atimaṃsyate. ye ca te saṃkīrṇavihariṇo vihariṣyanti, tān viviktavihāreṇa samudācariṣyati, tatra ca gauravam utpādayiṣyati. yatra ca gauravam utpādayitavyaṃ tatra mānam utpādayiṣyati. tat kasya heto? tathā hi sa maṃsyate, aham amanuṣyaiś codye aham amanuṣyaiḥ smārye.

(AdSPG I 15)
eṣa subhūte vihāro yena vihāreṇa ahaṃ viharāmi. ko grāmāntavihariṇaś codayiṣyati. ko grāmāntavihāriṇa smārayiṣyati? evaṃ sa bodhisattvo bodhisattvayānikān kulaputrān atimaṃsyate. ayaṃ subhūte pudgalo bodhisattvaś caṇḍālo veditavyo bodhisattvadūṣī veditavyo bodhisattvaprativarṇiko veditavyaḥ cauraḥ sadevamānuṣāsure loke cauro veditavyaḥ. sa ca punaḥ bodhisattvayānikaiḥ kulaputraiḥ kuladuhitṛbhir vā tādṛgjātīyaḥ pudgalo na sevitavyo na bhakṣitavyo na paryupāsitavyaḥ. tat kasya hetor? ādhimānikā hi subhūte te tathārūpāḥ pudgalā veditavya. yasya khalu punar bodhisattvasya mahāsattvasya aparityaktā sarvākārajñatā aparityaktā ca anuttarā samyaksaṃbodhis, tena bodhisattvena mahāsattvena adhyāśayena anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena, sarvasattvānām arthaṃ kartukāmena tādṛgjātīyāḥ pudgalā na sevitavyā na bhajitavyā na paryupāsitavyāḥ. api tu khalu svārthayogam anuyuktena bhavitavyam. nityam udvignamānasena. saṃsārād uttrastamānasena. asaṃsṛṣṭena traidhātuke. tatraiva ca bodhisattvacaṇḍālaiḥ maitry utpādayitavyā tatraiva anukampām upādāya kāruṇyatā utpādayitavyā. muditopekṣotpādayitavyā. evaṃ ca cittam utpādayitavyaṃ, tathā kariṣyāmi yathaite mama doṣāḥ sarvathā sarvaṃ sarveṇa sarvaṃ na bhaviṣyanti, notpatsyante. saced utpatsyante, kṣipram etāṃ prahāsyāmi iti śikṣā karaṇīyā. ayaṃ subhūte bodhisattvānāṃ mahāsattvānām svayamabhijñāparākramo veditavyaḥ. punar aparaṃ subhute (AdSPG I 16) bodhisattvena mahāsattvena adhyāśayena anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena kalyāṇamitrāṇi sevitavyāni bhajitavyāni paryupāsitavyāni. āha: kāni punar bhagavan bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni? bhagavān āha: buddhā bhagavantaḥ subhūte bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni, bodhisattvā api subhūte mahāsattvā bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni, śrāvakā api subhūte bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni, ye ca ṣaṭpāramitān ākhyāyanti deśayanti prakāśayanti. [f. 219a] prasthāpayanti vivaranti vibhajanti uttānīkurvanti saṃprakāśayanti, ime 'pi subhūte bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni. punar aparaṃ subhūte ṣaṭpāramitā bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni, catvāri smṛtyupasthānāni yāvad aṣṭādaśāveṇikā buddhadharmā bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni, tathatā bhūtakoṭir dharmadhātur bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni. punar aparaṃ subhūte ṣaṭpāramitā bodhisattvānāṃ mahāsattvānāṃ śāstāro veditavyāḥ, ṣaṭpāramitā mārgaḥ, ṣaṭpāramitā ālokaḥ. ṣaṭpāramitā ulkā avabhāso buddhir medhā prajñā, ṣaṭpāramitās trāṇaṃ, ṣaṭparamitāḥ śaraṇaṃ, ṣaṭpāramitā parāyaṇaṃ, ṣaṭpāramitā mātā. catvāri smṛtyupasthānāni yāvat sarvākārajñatā sarvavāsanānusandhi prahāṇāya saṃvartate. tat kasya hetoḥ? tathā hi subhūte ye 'pi te 'bhūvann (AdSPG I 17) atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās, teṣāṃ api buddhānāṃ bhagavatām ima eva bodhipakṣyā dharmāḥ mātāpitarau bhūvan. ye 'pi te subhūte bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās teṣām api subhūte buddhānāṃ bhagavatām ima eva bodhipakṣyā dharmāḥ mātāpitarau bhaviṣyanti. ye 'pi te subhūte etarhi daśasu dikṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhṛyante yāpayanti dharmañ ca deśayanti, teṣām api buddhānāṃ bhagavatām ima eva bodhipakṣyā dharmā mātāpitarau. tat kasya hetoḥ? tathā hi subhūte ato niiyātā atītānāgata pratyutpannā buddhā bhagavantas. tasmāt tarhi subhūte bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena, buddhakṣetraṃ pariśodhayitukāmena, sattvāṃ paripācayitukāmena, caturbhiḥ saṃgrahavastubhiḥ sattvāḥ saṃgṛhītavyāḥ. katamaiś caturbhir? yaduta dānena priyavacane na arthacaryayā samānārthatayā. imam apy ahaṃ subhūte arthavaśaṃ saṃpaśyann evaṃ vadāmi: ete bodhisattvānāṃ mahāsattvānāṃ śāstāro mātāpitarau layanaṃ trāṇaṃ dvīpaṃ śaraṇaṃ parāyaṇaṃ yaduteṣā eva bodhipakṣyā dharmā. tasmāt tarhi subhūte bodhisattvena mahāsattvena aparapraṇeyatāṃ gantukāmena aparapraṇeyatāyāṃ sthātukāmena, sarvasattvānāṃ saṃśayāṃc chetukāmena, buddhakṣetraṃ pariśodhayitukāmena, sattvāṃś ca paripācayitukāmena ihaiva prajñāpāramitāyāṃ śikṣitavyam. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ te dharmā vistareṇopadiṣṭā yatra bodhisattvena mahāsattvena śikṣitavyam. subhūtir āha: kiṃlakṣaṇā bhagavaṃ prajñāpāramitā? bhagavān āha: ākāśāsaṃgalakṣaṇā (AdSPG I 18) subhūte prajñāparamitā. na subhūte prajñāpāramitā [f. 219b] lakṣaṇaṃ, na prajñāpāramitāyāḥ kiṃ lakṣaṇam. āha: syād bhagavaṃ paryāyo yena lakṣaṇena prajñāpāramitā saṃvidyate tena lakṣaṇena sarvadharmāḥ saṃvidyeran? bhagavān āha: evam etat subhūte evam etat yena lakṣaṇena prajñāpāramitā saṃvidyate tenaiva lakṣaṇena sarvadharmāḥ saṃvidyante. tat kasya hetoḥ? sarvadharmā hi subhūte viviktasvabhāvāḥ sarvadharmāḥ svabhāvaśūnyāḥ. anena subhūte paryāyeṇa yena lakṣaṇeṇa prajñāpāramitā saṃvidyate, tena lakṣaṇena sarvadharmāḥ saṃvidyante. yaduta śūnyatālakṣaṇena viviktalakṣaṇena. āha: yadi bhagavaṃ sarvadharmāḥ sarvadharmair viviktāḥ sarvadharmāḥ sarvadharmaiḥ śūnyās, tat kathaṃ bhagavaṃ sattvānāṃ saṃkleśavyavadānaṃ prajñāyate. na hi bhagavaṃ viviktam saṃkliśyate na vyavadāyate, na sūnyatā saṃkliśyate na vyavadāyate. na viviktaṃ na? śūnyatā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. na viviktena śūnyatāyāṃ kaścid dharma upalabhyate. na viviktena śūnyatāyāṃ sattva upalabhyate yo bodhim abhisaṃbudhyeta asya bhagavaṃ vayaṃ bhāṣitasya katham arthan ājānīyāma? bhagavān āha: tat kiṃ manyase subhūte dīrgharātraṃ sattvā ahaṃkāramamakāre caranti? āha: evam etad bhagavann evam etat sugataḥ. dīrgharatraṃ sattvā ahaṃkāramamakāre caranti. bhagavān āha: tat kiṃ manyase subhūte api nv ahaṃkāramamakārau viviktau śūnyau? aha: śūnyau bhagavaṃc chūnyau sugataḥ. bhagavān āha: tat kiṃ manyase subhūte api nv ahaṃkāramamakāreṇa sattvāḥ saṃsaranti saṃdhāvanti. āha: evam etad bhagavann evam etat sugataḥ. ahaṃkāramamakāreṇa sattvāḥ saṃdhāvanti saṃsaranti. bhagavān āha: evaṃ khalu subhūte sattvasaṃkleśaḥ prajñāyate: yatra na ahaṃkāro na mamakāraḥ tatra nodgrāhaḥ, (AdSPG I 19) nodgrahaḥ na tatra sattvāḥ sandhāvanti na saṃsaranti, na tatra saṃkleśaḥ. evaṃ khalu subhūte sattvānāṃ vyavadānaṃ prajñāyate. āha: evaṃ caraṃ bhagavaṃ bodhisattvo mahāsattvo na rūpe carali, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne carati. na caturṣu smṛtyupasthāneṣu carati yāvan na aṣṭādaśeṣv āveṇikeṣu buddharmeṣu carati. tat kasya hetoḥ? tathā hi te dharmā nopalabhyante yaś cared yata vā cared yatra vā cared. evaṃ caraṃ bhagavaṃ bodhisattvo mahāsattvo anavamardanīyo bhavati. sadevamānuṣāsureṇa lokena. evaṃ caraṃ punar bhagavaṃ bodhisattvo mahāsattvaḥ sarvaśrāvakapratyekabuddhair na śakyam abhibhavitum. tat kasya hetoḥ? tathā hi so 'nabhibhūtasthāne sthito yaduta bodhisattvanyāme, anabhibhūto hi bhagavaṃ bodhisattvo mahāsattva sarvākārajñātāmanasikāreṇa avirahita evaṃ caraṃ bhagavaṃ bodhisattvo mahāsattva sarvākārajñatayā abhyāśī bhavati. bhagavān āha: tat kiṃ manyase subhūte [f. 220a] yāvatyo jāṃbudvīpakā sattvās te sarve mānuṣyakam ātmabhāvaṃ pratilabheran, mānuṣyakam ātmabhāvaṃ pratilabhya anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran, tān ca kaścid eva kulaputro vā kuladuhitā vā. yāvajjīvaṃ tiṣṭhanto satkuryāt gurukuryāt mānayet pūjayet, tac ca kuśalamūlam anuttarāyāṃ samyaksaṃbodhau pariṇāmayet, tat kiṃ manyase subhūte api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasaved? ahā: bahu bhagavan bahu sugata. bhagavān āha: ataḥ subhūte sa kulaputro (AdSPG I 20) vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaved yaḥ prajñāpāramitāṃ pareṣām ācakṣīta deśayet prakāśayet prasthāpayed vivared vibhajed uttānikuryāt saṃprakāśayet prajñāpāramitāpratisaṃyuktaiś ca manasikārair viharet, evaṃ yāvantas trisāhasramahāsāhasre lokadhātau sattvāṃs te sarve mānuṣyakam ātmabhāvaṃ pratilabheraṃs, tān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayet, caturṣu dhyāneṣu caturṣu apramāṇeṣu catasriṣv ārūpyasamāpattīṣu yāvat srotaāpattiphale sakṛdāgamīphale anāgāmīphale arhattve pratyekabodhau pratiṣṭhāpayed, anuttarasyāṃ samyaksaṃbodhau pratiṣṭhāpayet tāñ ca kuśalamūlān anuttarāyai samyaksaṃbodhaye pariṇāmayet, tat kiṃ manyase subhūte api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ subhūte sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya imāṃ prajñāpāramitāṃ pareṣām ācakṣīta deśayet prakāśayet prasthāpayed vivared vibhajed uttānīkuryāt saṃprakāśayet sarvākārajñatāpratisaṃyuktaiś ca manasikārair viharet, sa subhūte bodhisattvo mahāsattva sarvasattvānāṃ dakṣiṇīyatāṃ gacchati. tat kasya hetos? tathā hi na kasyacit sattvasya tādṛśo vihāro yādṛśo bodhisattvasya mahāsattvasya, sthāpayitvā tathāgatam arhantaṃ samyaksaṃbuddham. tat kasya hetos? tathā hi te kulaputrā prajñāpāramitāyāṃ caranto mahāmaitrīm abhinirharanti, sarvasattvān vadhyagatān iva samanupaśyanti, te mahākaruṇām abhinirharanti, te tena vihāreṇa viharaṃto muditayā pramodanto 'bhipramodanti. te (AdSPG I 21) mahāmuditām abhinirharanti. te tena nimittena sārdhaṃ na saṃvasanti. te mahopekṣāṃ pratilabhante. ayaṃ subhūte bodhisattvānāṃ mahāsattvanāṃ mahāṃ prajñāloko yaduta dānapāramitālokaḥ śīlapāramitālokāḥ kṣāntipāramitālokaḥ vīryapāramitālokaḥ dhyānapāramitālokaḥ prajñāpāramitālokaḥ. anabhisaṃbuddhā api te kulaputrāḥ sarvasattvānāṃ dakṣiṇīyatāṃ gacchanti, na ca vivartante 'nuttarāyāḥ samyaksaṃbodheḥ. yasya ca te paribhuñjate cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkārān [f. 220b] te prajñāpāramitāpratisaṃyuktair manasikārair viharanto dāyakadānapatīnāṃ dakṣiṇāṃ śodhayanti, sarvākārajñatāyāś ca abhyāsī bhavanti. tasmāt tarhi subhūte bodhisattvena mahāsattvena amoghaṃ rāṣṭrapiṇḍaṃ paribhoktukāmena sarvasattvānāṃ mārgam upadeśayitukāmena, vipulam avabhāsaṃ kartukāmena, traidhātukabandhanagatān sattvān parimocayitukāmena, sarvasattvānām anuttarāṃ prajñācakṣur utpādayitukāmena, prajñāpāramitāpratisaṃyuktair manasikārair satatasamitaṃ vihartavyam. sacet subhūte bodhisattvo mahāsattvaḥ tair prajñāpāramitāpratisamuyktair manasikārair viharet tena prajñāpāramitāpratisaṃyuktā eva kathā kathitavyā. tena prajñāpāramitāpratisaṃyuktān eva kathān kathitvā prajñāpāramitāpratisaṃyuktair eva manasikārair vihartavyaṃ. tena prajñāpāramitā pratisaṃyuktamanasikāreṇa viharatā anyeṣāṃ manasikārāṇām avakāśo na dātavyaḥ, tathā ca kartavyaṃ yathā tair eva prajñāpāramitāpratisaṃyuktair manasikārair rātriṃ divam anikṣiptadhuro (AdSPG I 22) viharet. tadyathāpi nāma subhūte kenacid eva puruṣeṇa maṇiratnam apratilabdhapūrvaṃ bhavet. so yena samayena pratilabheta tan maṇiratnaṃ pratilabhya udāreṇa prītiprāmodyasaumanasyena samanvāgato bhavet. tasya sahapratilambham eva tan maṇiratnaṃ punaḥ praṇaśyet sa tatonidānaṃ mahatā duḥkhadaurmanasyena saṃyukto bhavet. sa? tasya satatasamita ratnapratisaṃyuktā eva manasikārāḥ pravarterann: aho vatāhaṃ tena manoramena maṇiratnena visaṃyukta iti. evam eva subhūte bodhisattvena mahāsattvena ratnam idam iti sarvākārajñatāpratisaṃyuktair manasikārair avirahitena bhavitavyam. na ca tat sarvākārajñatāratna nāmitavyam eva satataṃ sukhasaumanasya bahulo bhaviṣyati. āha: yat punar bhagavaṃ sarvamanasikārā svabhāvena virahitāḥ sarvamanasikārāḥ svabhāvena śūnyā, tat kathaṃ bhagavan bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikārair avirahito bhavati? na hi virahite bodhisattva upalabhyate, na manasikāro na sarvākārajñatā. bhagavān āha: sacet punaḥ subhūte bodhisattvo mahāsattva evaṃ jānāti: virahitāḥ sarvadharmāḥ svabhāvena. te na śrāvākaiḥ kṛtā na pratyekabuddhair kṛtā na ca buddhair bhagavadbhir kṛtā sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā tathatā avitathatā ananyatathatā dharmadhātur bhūtakoṭiḥ. avirahito bodhisattvo mahāsattvo prajñāpāramitāyā bhavati. tat kasya hetor? [f. 221a] eṣā hi subhūte prajñāpāramitā svabhāvena viviktā, svabhāvena śūnyā, sā naiva vivardhate na ca parihīyate. āha: saced bhagavan prajñāpāramitā svabhāvena viviktā svabhāvena śūnyā, kathaṃ bodhisattvo mahāsattva prajñāpāramitāyāṃ samudagamya (AdSPG I 23) anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? bhagavān āha: na subhūte bodhisattvo mahāsattvo prajñāpāramitāyāṃ samudāgamya vivardhate vā parihīyate vā, na bhūtakoṭir vivardhate vā parihīyate vā, na dharmadhātur vivardhate vā parihīyate vā. tat kasya hetoḥ? na hi prajñāpāramitā ekaṃ na dve, sacet subhūte bodhisattvasya mahāsattvasya evaṃ bhāṣyamāṇe cittaṃ na avalīyate na saṃlīyate nottrasyati na santrasyati na saṃtrāsam āpadyate, niṣṭhā tatra gantavyās sthito 'yaṃ bodhisattvo mahāsattvaḥ avaivartyadhātau. caraty ayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ. subhūtir āha: kiṃ punar bhagavan yeyaṃ prajñāpāramitā śūnyatā riktatā vaśikatā asārakatā sā prajñāpāramitāyāṃ carati? bhagavān āha: no hīdaṃ subhūte. āha: tato 'nyatra bhagavan prajñāpāramitāyā kaścid dharma upalabhyate yaḥ prajñāpāramitāyāṃ carati? bhagavān āha: no hīdaṃ subhūte. āha: kaccit punar bhagavan prajñāpāramitā prajñāpāramitāyāṃ carati? bhagavān āha: no hīdaṃ subhūte. āha: kaccit punar bhagavaṃc chūnyatā śūnyatāyāṃ carati? bhagavān āha : no hīdaṃ subhūte. āha: kaccit punar bhagavan anyatra śūnyatāyāḥ śūnyatāyāṃ carati? bhagavān āha: no hīdaṃ subhūte. āha: kiṃ punar bhagavan rūpaṃ prajñāpāramitāyāṃ carati. vedanāsaṃjñāsaṃskāravijñānaṃ prajñāpāramitāyāṃ carati? bhagavān āha: no hīdaṃ subhūte. āha: kiṃ punar bhagavan ṣaṭpāramitā prajñāpāramitāyāṃ caranti, yāvad aṣṭādaśāveṇikā buddhadharmāḥ prajñāpāramitāyāṃ caranti? bhagavān āha: no hīdaṃ subhūte. āha: kiṃ punar bhagavan yā rūpaśūnyatāriktatātucchatā-asārakatātathatā-avitathatā-ananyatathatā, dharmatā dharmadhātu dharmaniyāmatā bhūtakoṭiḥ (AdSPG I 24) sā prajñāpāramitāyāṃ carati? bhagavan āha: no hīdaṃ subhūte. āha: kiṃ punar bhagavan yāvad aṣṭādaśāveṇikānāṃ buddhadharmāṇāṃ śūnyatāriktatātucchatā-asārakatātathatā-avitathatā-ananyatathatā dharmatā dharmadhātu dharmaniyāmatā bhūtakoṭiḥ sā prajñāpāramitāyāṃ carati? bhagavān āha: no hīdaṃ subhūte. āha: sacet punar bhagavann ete dharmā na caranti prajñāpāramitāyāṃ, tat kathaṃ punar bodhisattvo mahāsattvaś carati prajñāpāramitāyāṃ? bhagavān āha: tat kiṃ manyase subhūte samanupaśyasi tvaṃ taṃ dharmaṃ yat prajñāpāramitāyāṃ [f. 221b] carati? āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte samanupaśyasi tvam tāṃ prajñāpāramitāṃ yatra bodhisattvena caritavyam? āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte yad dharma yaṃ tvaṃ na samanupaśyasi. kaścit sa dharma upalabhyate? āha: no hīdaṃ bhagavan. bhagavān āha: tat kiṃ manyase subhūte yo dharmo nopalabhyate api nu sa dharma utpatsyate vā nirotsyate vā? āha: no hīdaṃ bhagavan. bhagavān āha: iyaṃ subhūte bodhisattvānāṃ mahāsattvānām anutpattikeṣu dharmeṣu kṣāntiḥ. evaṃrūpayā subhūte kṣāntyā samanvāgato. bodhisattvo mahāsattvo vyākṛyate buddhair bhagavadbhir anuttarasyāṃ samyaksaṃbodhau. iyam ucyate subhūte daśabalavaiśāradyapratisaṃvin mahāmaitryā mahākaruṇā aṣṭādaśāveṇikabuddhadharmā pratisaṃvider tāṃ. yāṃ pratipadyamāno bodhisattvo mahāsattva. evaṃ caran evaṃ ghaṭamāṇaḥ (AdSPG I 25) evaṃ vyāyacchamāno anuttarasamyaksaṃbuddhajñānaṃ mahājñānaṃ sarvākārajñatājñānaṃ nānuprāpsyatīti. nedaṃ sthānaṃ vidyate. tat kasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena anutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā. tasya na kadācit teṣāṃ dharmāṇāṃ hānir bhaviṣyati, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. subhūtir āha: kiṃ punar bhagavan sarvadharmāṇām utpādāya vyākṛyate bodhisattvo mahāsattvo anuttarasyāṃ samyaksaṃbodhau? bhagavān āha: no hīdaṃ subhūte. āha: kiṃ punar bhagavan sarvadharmāṇām anutpattikatāya vyākṛyate bodhisattvo mahāsattvo 'nuttarasyāṃ samyaksaṃbodhau? bhagavān āha: no hīdaṃ subhūte. āha: tat kiṃ bhagavan naivotpattito nānutpattito vyākṛyate bodhisattvo mahāsattvo 'nuttarasyāṃ samyaksaṃbodhau? bhagavān āha: no hīdaṃ subhūte. āha: sacet punar bhagavan naivotpattito nānutpattito bodhisattvo vyākṛyate 'nuttarasyāṃ samyaksaṃbodhau, tat katham idānīṃ vyākaraṇaṃ bhavati bodhisattvasya mahāsattvasya anuttarasyāṃ samyaksaṃbodhau? bhagavān āha: tat kiṃ manyase subhūte samanupaśyasi tvaṃ tad dharmaṃ yo vyākṛyate 'nuttarasyāṃ samyaksambodhau? āha: no hīdaṃ bhagavan. na nahan tad dharmaṃ samanupaśyāmi yo dharmo vyākṛyate 'nuttarasyāṃ samyaksaṃbodhau. tam apy ahaṃ bhagavan dharmaṃ na samanupaśyāmi yo dharmo 'bhisaṃbudhyate yena vā dharmeṇa abhisaṃbudhyate. .... tā. bhagavān āha: evam etat subhūte evam etat. sarvadharmān anupalaṃbhamānasya (AdSPG I 26) bodhisattvasya mahāsattvasya naivaṃ bhavaty. aham abhisaṃbhotsye. anena abhisaṃbhotsyate idam abhisaṃbhotsyate. tat kasya hetoḥ? tathā hi subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ sarva ete vikalpā na saṃvidyante. tat [f. 222a] kasya hetoḥ? avikalpā hi subhūte prajñāpāramitā. [55]


(AdSPG I 27)
parivarta 56.

atha śakro devānām indro bhagavantam etad avocat: gaṃbhīrā bhagavan prajñāpāramitā dudṛśyā duranubodhā atarkyā atarkā avacarā yāvat sūkṣmā nipuṇā paṇḍitavijñāvedanīyā bhagavan prajñāpāramitā atyantiviviktatām upādāya. na te bhagavan sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ya imāṃ gaṃbhīrāṃ prajñāpāramitāṃ śroṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti tathātvāya ca pratipatsyante na ca anyeṣāṃ cittacaitasikānāṃ dharmāṇām avakāśaṃ dāsyanti yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsjante. bhagavān āha: evam etat kauśika evam etat. na te sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti ya imāṃ gaṃbhīrāṃ prajñāpāramitāṃ śroṣyanti dhārayisyanti vācayiṣyanti. tathātvāya ca pratipatsyante na ca anyeṣāṃ cittacaitasikānāṃ dharmāṇām avakāśaṃ dāsyanti. yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. tat kiṃ manyase kauśika ye ca yāvantyo jāṃbudvīpakā sattvās te sarve daśabhiḥ kuśalai karmapathai samanvāgatā bhaveyuś caturbhir dhyānaiś caturbhir apramāṇaiś catasṛbhir ārūpyasamāpattibhiḥ paṃcabhir abhijñābhiḥ, yaś ca kaluputro vā kuladuhitā vā imāṃ gaṃbhīrāṃ prajñāpāramitām udgṛhṇīyād dhārayed vācayet paryavāpnuyāt udgṛhya dhārayitvā vācayitvā paryavāpya tathātvāya pratipadyeta. (AdSPG I 28) asya kauśika kuśalamūlasya etat paurvakaṃ kuśalamūlaṃ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api. kotitamīm api yāvat koṭiniyutaśatasahasratamīm api kalāṃ nopaiti. saṃkhyām api kalām api gaṇanām apy upaniśām api na kṣamate. atha anyataro bhikṣu. śakraṃ devānām indram etad avocat: abhibhūtā kaubhikṣu (sic). śakraṃ devānām indram etad avocat: abhibhūtā kauśika tena kulaputreṇa vā kuladuhitrā vā te sarvajāṃcaturdhyānasamanvāgatāś (sic) caturapramāṇasamanvāgatāś caturārūpyasamāpattisamanvāgatāḥ paṃcābhijñāsamanvāgatā ya imāṃ prajñāpāramitām avikṣiptena cittena udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati tathātvāyā ca pratipatsyate. na cānyeṣāṃ cittacaitasikānāṃ dharmāṇām avakāśaṃ dāsyati, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. evam ukte śakro devānām indras taṃ bhikṣum etad avocat: ekacittotpādena bhikṣos tena bodhisattvena mahāsattvena te sarvajāṃbudvīpakā sattvā daśakuśalakarmapathasamanvāgatāś caturdhyānasamanvāgatāś caturapramāṇasamanvāgatāś caturārūpyasamāpattisamanvāgatā paṃcābhijñāsamanvāgatā abhibhūtāḥ. kaḥ punar vādo ya imāṃ gaṃbhīrāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati [f. 222b] paryavāpsyati udgṛhyā dhārayitvā vācayitvā paryavāpya tathātvāya pratipatsyate. tena sadevamānuṣāsuro loko abhibhūto bhaviṣyati sadevamānuṣāsuraṃ lokam abhibhavaṃ gamiṣyati. na kevalaṃ sadevamānuṣāsuraṃ lokam abhibhavaṃ gamiṣyati bodhisattva mahāsattvo. ye 'pi te srotaāpannāḥ sakṛdāgāmino 'nāgāmino (AdSPG I 29) 'rhantaḥ pratyekabuddhās tān api sarvān abhibhavaṃ gamiṣyati bodhisattvo mahāsattvaḥ. na kevalaṃ srotaāpannā yāvat pratyekabuddhā, ye 'pi te bodhisattvā mahāsattvā dānapāramitāyāṃ caraṃty upāyakauśalavirahitā prajñāpāramitāvirahitās tān api sarvān abhibhavaṃ gamiṣyati bodhisattvo mahāsattvaḥ. na kevalaṃ ye dānapāramitāyāṃ caranti, ye 'pi te bodhisattvā mahāsattvā śīlapāramitāyāṃ caranty upāyakauśalavirahitāḥ prajñāpāramitāvirahitās tān apy abhibhavaṃ gamiṣyati bodhisattvo mahāsattva. na kevalaṃ ye kṣānti pāramitāyāṃ caranti, ye 'pi te bodhisattvā mahāsattvā vīryapāramitāyāṃ caranty upāyakauśalavirahitās prajñāpāramitayā virahitās tān apy abhibhavaṃ gamiṣyati bodhisattvo mahāsattva. na kevalaṃ ye vīryapāramitāyāṃ caranti, ye 'pi te bodhisattvā mahāsattvā dhyānapāramitāyāṃ caranty upāyakauśalavirahitāḥ prajñāpāramitāvirahitās tān apy abhibhavaṃ gamiṣyati bodhisattvo mahāsattvāḥ. ye te bodhisattvā mahāsattvā yathopadiṣṭāyāṃ prajñāpāramitāyāṃ caranti, te sadevamānuṣāsureṇa lokena na śakyam abhibhavitum. prajñāpāramitāyāṃ yaś carati bodhisattvo mahāsattvo yathopadiṣṭāṃ prajñāpāramitām anuvartate, ayaṃ bodhisattvo mahāsattvaḥ sarvākārajñātāvaṃśasya anupacchedāya sthita. ayaṃ bodhisattvo mahāsattvas tathāgatān na dūrīkaroti. ayaṃ bodhisattvo mahāsattvaḥ evaṃ pratipadyamāno na virāgayati bodhimaṇḍam. ayaṃ bodhisattvo mahāsattvaḥ sattvān saṃsīdān uddhartukāmaḥ. ayaṃ bodhisattvo mahāsattvaḥ evaṃ śikṣamāṇo bodhisattvaśikṣāyāṃ na śrāvakaśikṣāyāṃ śikṣate. na pratyekabuddhaśikṣāyāṃ śikṣate. evaṃ (AdSPG I 30) śikṣamāṇasya bodhisattvasya mahāsattvasya catvāro maharājāno upasaṃkramitavyaṃ maṃsyaṃte, upasaṃkramyaivaṃ vakṣyanti: śīghraṃ bho mahāpuruṣa śikṣasva laghu śikṣasva imāni tāni catvāri pātrāṇi yāni tvayā parigṛhītavyāni bodhimaṇḍaniṣaṇṇe 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhya yāni parigrahītāni paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhai. evaṃ śikṣamāṇaṃ bodhisattvaṃ mahāsattvaṃ prajñāparamitāyām upasaṃkramitavyaṃ maṃsyante catvāro mahārājakāyikāḥ devarājā. sārdhaṃ mahārājakāyikair devaputrai punar trāyastriṃśa devaputrā apy enam upsaṃkramitavyaṃ maṃsyaṃte. sārdhaṃ trāyastriṃśair devaputraiḥ suyāmo 'pi devarājā upasaṃkramitavyaṃ maṃsyate, sārdhaṃ yāmair devaputrai saṃtuṣito 'pi devarājā upasaṃkramitavyaṃ maṃsyaṃte, sārdhaṃ tuṣitair devaputraiḥ nirmito 'pi devarājā upasaṃkramitavyaṃ maṃsyate. sārdhaṃ nirmāṇāratibhir devaputraiḥ vaśavarty api devarājā upasaṃkramitavyaṃ maṃsyante, sārdhaṃ vaśavartibhir devaputraiḥ brahmāpi sahaṃpatir upasaṃkramitavyaṃ maṃsyate. sārdhaṃ brahmakāyikair devaputraiḥ ābhāsvarā api devā upasaṃkramitavyaṃ maṃsyate. śubhakṛtsnāḥ bṛhatphalāḥ avṛhāḥ atapāḥ [f. 223a] sudṛśāḥ sudarśanāḥ śuddhāvāsakāyikā devā upasaṃkramitavyaṃ maṃsyante. yo bodhisattvo mahāsattva iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭhāyā carati, tathāgatair arhadbhiḥ samyaksaṃbuddhair sa bodhisattvo mahāsattvo nitya samanvāhṛto bhaviṣyati ya iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ cariṣyati. evaṃ carato bodhisattvasya mahāsattvasya iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ yāni kānicil laukikāni duḥkhāni paropakramāṇi (AdSPG I 31) kāye utpatsyante tāni sarveṇa sarvaṃ kāye notpatsyante. na nipatiṣyanti. ime bhikṣor dṛṣṭadhārmikā guṇā bhaviṣyanti tasya bodhisattvasya mahāsattvasyeha gaṃbhīrāyāṃ prajñāpāramitāyāṃ carataḥ. tasmin samaye yāni tāni sannipātikāni glānyāni, tadyathā cakṣurogaḥ śrotrarogaḥ jihvārogo dantaśūlaṃ kāyaśūlaṃ cittaśūlaṃ yāvat tāni sarvāṇi kāye notpatsyante na nipatiṣyanti. ime bodhisattvasya mahāsattvasya dṛṣṭadhārmikā guṇāḥ pratikāṃkṣitavyā iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ carataḥ. athāyuṣmataḥ ānandasyaitad abhūt: kim ayaṃ śakro devānām indra ātmīyena svakena pratibhānena prajñāpāramitām upadiśati. prajñāpāramitāyāś ca guṇānuśaṃsāna utāho buddha anubhāvena? atha śakro devānām indra āyuṣmata ānandasya cetasyaiva cetaḥparivitarkam ājñāya āyuṣmantam ānandam etad avocat: buddha anubhāva eṣa bhadanta ānanda veditavyo yo 'haṃ prajñāpāramitām upadiśāmi. prajñāpāramitāyaś ca guṇānuśaṃsāṃ. atha bhagavān āyuṣmantam ānandam etad avocat: evam etat ānanda evam etat, tathāgatasyaiṣo 'nubhāva tathāgatasyaitad adhiṣṭhānam. yac chakro devānām indraḥ prajñāpāramitām upadiśati. asyāś ca prajñāpāramitāyā guṇānuśaṃsān. yasmin khalu punar samaye ānanda bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate prajñāpāramitāyāṃ yogam āpadyate prajñāpāramitāṃ bhāvayati, tasmiṃ samaye ye trisāhasramahāsāhasre lokadhātau mārāḥ pāpīyāṃs te sarve saṃśayaprāptā bhavaṃti: kim ayaṃ bodhisattvo mahāsattvo bhūtakotiṃ sākṣātkṛtya śrotaāpattiphalam anuprāpsyati (AdSPG I 32) sakṛdāgāmiphalam anāgāmiphalam arhatvaṃ pratyekabuddhatvam anuprāpsyati, utāho 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate? punar aparam ānanda yasmin samaye bodhisattvo mahāsattva prajñāpāramitāyā avirahito bhavati tasmin samaye māraḥ pāpīyāṃc chokaśalyaviddho bhavati. punar aparam ānanda bodhisattvasya mahāsattvasya māraḥ pāpīyān ulkapātān avasṛjati. bhayaṃ janayaty apy eva nāma bodhisattvasya mahāsattvasya avalīnatā bhavet romaharṣo vā bhaved avalīnacittatā vā bhaved ekacittavikṣepo vā bhavet sarvākārajñatāmanasikārāt. athāyuṣmān ānando bhagavantam etad avocat: kina punar bhagavan sarvān bodhisattvān mahāsattvān māraḥ pāpīyān upasaṃkrāmati viheṭhanābhiprāya? bhagavān āha: na khalv ānanda sarvāṃ bodhisattvāṃ mahāsattvān māraḥ pāpīyān upasaṃkrāmati viheṭhanābhiprāyaḥ. ānanda āha: kiyadrūpān puruṣān upasaṃkrāmati? [f. 223b] bhagavān āha: yeṣām ānanda bodhisattvānāṃ mahāsattvānāṃ pūrvāntataḥ iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyā cittaṃ nādhimuktaṃ tāṃ māra pāpīyān upasaṃkrāmati viheṭhanābhiprāyaḥ. punar aparam ānanda ya iha gaṃbhīrāyāṃ prajñāpāramitāyām bhāṣyamāṇāyāṃ bodhisattvā saṃśayaprāptā 'bhūvan syād veyaṃ prajñāpāramitā na vā syād iyaṃ prajñāpāramitā, etān ānanda māraḥ pāpīyān upasaṃkrāmati viheṭhanābhiprāyaḥ. punar (AdSPG I 33) aparam ānanda bodhisattvaḥ kalyāṇamitravirahito bhavati. so 'paśyaṃ kalyāṇamitram imāṃ gaṃbhīrāṃ prajñāpāramitāṃ na śṛṇoti. aśṛṇvan na jānāti, ajānaṃ na tathātvāyā pratipadyate. kathaṃ prajñāpāramitā bhāvayitavyeti. punar aparam ānanda bodhisattvaḥ prajñāpāramitayā virahitaḥ asaddharmaparigrāhaṃ karoty asyāpy ānanda bodhisattvasya mahāsattvasya māraḥ pāpīyān avakāśaṃ labhate. punar aparam ānanda prajñāpāramitayā virahito bodhisattvo mahāsattva asaddharmasya varṇāṃ bhāṣate, tatra mārasya pāpīyasa evaṃ bhavati: sahāyako 'yaṃ mama yo asaddharmasya varṇaṃ bhāṣate, bahūnām apy eṣa bodhisatttvayānikānāṃ sahāyako labdho yo 'saddharmasya varṇāṃ bhāṣate. ayaṃ mama abhiprāyaṃ paripūrayiṣyati, yat te bodhisattvayānikā dvayor bhūmyo sthāsyanti. yaduta śrāvakabhūmau vā pratyekabuddhabūmau vā. punar aparam ānanda kiyadrūpasya bodhisattvasya māro 'vatāraṃ labhate? yo bodhisattva iha gaṃbhīrāyāṃ prajñāpāramitāyām bhāṣyamaṇāyām evaṃ vadati: gaṃbhīreyaṃ prajñāpāramitā kin te 'nayā gaṃbhīrayā prajñāpāramitayā śrutayā bhāṣitayā dhāritayā vācitayā paryavāptayā? aham eva tāvad gādhaṃ nopalabhe. kutas tvaṃ lapsyase? asyāpy ānanda bodhisattvasya māraḥ pāpiyān avatāraṃ labhate. punar aparam ānanda yasmiṃ samaye bodhisattvo 'nyatarān bodhisattvān mahāsattvān avamanyate: ahaṃ dānapāramitāyāṃ carāmi yāvad ahaṃ prajñāpāramitāyāṃ carāmi na tvaṃ dānapāramitāyāṃ carasi yāvan na tvaṃ prajñāpāramitāyāṃ carasi, asyāpy (AdSPG I 34) ānanda bodhisattvasya māraḥ pāpīyān avatāraṃ lapsyate. punar aparam ānanda yasmiṃ samaye bodhisattva ātmānam utkṛṣṭaṃ manyate tasminn ānanda samaye māraḥ pāpīyān tuṣṭo bhavaty udagra āttamanaḥ pramuditaḥ prītisaumanasyajāto bhavati tasyāpy ānanda bodhisattvasya māraḥ pāpīyān avatāraṃ labhate. punar aparam ānanda yasmin samaye bodhisattvasya mahāsattvasya nāmagrahaṇaṃ vā gotragrahaṇaṃ vā parikīrtita bhavati, sa tena nāmagrahanena vā gotragrahaṇena vā tadanyān bodhisattvān mahāsattvān peśalān yāvat kalyāṇadharmāṇo 'bhimanyate. ātmānam utkarṣayati. paraṃ paṃsayati. te cāsya guṇā na saṃvidyante, yāny avaivartikānā bodhisattvanāṃ mahāsattvānām ākārā liṅgāni nimittāni. sa tair ākāraliṅganimittair asaṃvidyamānai kleśam utpādayaty ātmānaṃ cotkarṣayati paraṃś ca paṃsayati. evaṃ ca vadati: na tvam atra bodhisattvayāne sandṛśyase na bodhisattvagotre sandṛśyase, yathāham atra bodhisattvayāne bodhisattvagotre sadṛśye, sa tena tāṃ bodhisattvayānikān pudgalāṃ kutsayati paṃsayati. tatra mārasya pāpīyasa evaṃ bhavaty: aśūnyaṃ me bhavanaṃ bhaviṣyaty utsadā bhaviṣyanti mahānarakās tiryagyonir yamaloka [f. 224a] pretaviṣayaś ca. tathā tathā ca māraḥ pāpīyāṃs taṃ bodhisattvam adhiṣṭhāsyati. yathā ādeyavacano bhaviṣyati. tasya tayā ādeyavacanatayā bahujanaḥ śrotavyaṃ śraddhatavyaṃ maṃsyante. tasya te śrutvā dṛṣṭānugītam āpatsyante. te dṛṣṭānugītam āpadyamānās tathātvāya (AdSPG I 35) śikṣiṣyante: te tathātvāya śikṣamāṇās tathātvāya pratipadyamānā kleśaṃ vardhayiṣyanti, evaṃ te viparyastayā santatyā yad yad eva karma ārapsyante kāyena vā vācā vā manasā vā sarvaṃ tad aniṣṭhatvāya akāntatvāya amana āpatvāya saṃvartiṣyate. evaṃ te mahānarakā utsadā bhaviṣyanti tiryagyonir yamalokaḥ pretaviṣaya utsado bhaviṣyati. mārabhavanam utsado bhaviṣyati. imam ānanda arthavaśaṃ saṃpaśyaṃ māraḥ pāpīyān āttamanā bhaviṣyati, pramudita prītisaumanasyajātaḥ. punar aparam ānanda saced bodhisattvayānikaḥ pudgalaḥ śrāvakayānikena kulaputreṇa sārdhaṃ vivadati ahaṃ pradhānataro na tvaṃ, tatra mārasya pāpīyasa evaṃ bhavati: dūrīkariṣyati vatāyaṃ kulaputra sarvākārajñātām. na sa abhyāśi bhaviṣyati sarvākārajñatāyāḥ. tat kasya hetoḥ? naite kalahabhaṇḍanavigrahavivādā sarvākārajñatāyā mārgaḥ narakamārga eṣa tiryagyonimārga eṣa yamalokamārga eṣa naiṣa mārga sarvākārajñatāyāḥ. punar aparam ānanda saced bodhisattvayānikaḥ pudgalo 'pareṇa bodhisattvayānikena pudgalena sārdhaṃ kalahabhaṇḍanavigrahavivādaṃ karoti tatra mārasya pāpīyasa evaṃ bhavati: ubhāv etau dūrīkarisyatas sarvākārajñatām. ubhāv etau nābhisaṃbhotsyete 'nuttarāṃ samyaksaṃbodhim. tat kasya hetoḥ? tathā hi naiṣa (AdSPG I 36) mārgaḥ naiṣa pratipat sarvākārajñatāyā ya ābhyāṃ kulaputrābhyām ārabdhaḥ, narakatiryagyoniyamalokamārga eṣa ya ābhyāṃ kulaputrābhyām ārabdhaḥ. punar aparam ānanda saced avyākṛto bodhisattvo vyākṛtasya bodhisattvasya antike cittam āghātayet kalahabhaṇḍanavigrahavivādaṃ kuryāt, tena punar eva tāvata eva kalpān samnāhaḥ sannaddhavyaḥ yāvanto 'sya te cittotpādāḥ pāpakā utpannā kalahabhaṇḍanavigrahavivādān kurvataḥ. saced asya sarvākārajñatā aparityaktā bhavati. ānanda āha: asti punar bhagavann eṣāṃ cittotpādānāṃ niḥsaraṇatā utāho tāvata eva kalpās tena saṃnāha sannaddhavya? bhagavān āha: sannisaraṇo mayā ānanda dharmo deśitaḥ śrāvakayānikānāṃ pratyekabuddhayānikānāṃ bodhisattvayānikānāṃ ca pudgalānām. tatra ānanda yo 'yaṃ bodhisattvayānikaḥ pudgalo bodhisattvayānikena pudgalena sārdhaṃ kalahet vā vivadeta vā ākrośed vā paribhāṣeta vā kalahitvā vivadya ākruṣya paribhāṣya na pratideśayed anuśayaṃ vahed anubaddho 'nuśayena viharen, na aham ānanda tasya pudgalasya niḥsaraṇaṃ vadāmi, avaśyam eva tena pudgalena tāvata eva kalpāṃ sannāha sannaddhavyaḥ, saced asya aparityaktā bhavati sarvākārajñatā. yaḥ punar ānanda bodhisattvo mahāsattva kalahitvā vivadya ākruśya paribhāṣya pratideśayati. nānuśayaṃ vahaty āyatyāṃ saṃvaram āpadyate, durlabdhā me lābhā yan mayā sarvasattvānāṃ duḥkham apahartavyaṃ tad ahaṃ mantrite pratimantrayāmi. yan mayā sarvasattvānāṃ saṃkramabhūtena bhavitavyam. so 'haṃ parasya apriyaṃ (AdSPG I 37) vadāmi prativacanaṃ dadāmi. evam api me na kartavyam. jaḍaiḍamūkasadṛśena me bhavitavyaṃ, adhyāśayaś [f. 224b] ca me na vikopayitavyaḥ, yat mayaite sattvā parinirvāpayitavyāḥ anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya tad aham atraiva vyāpadye tad aham atraiva kṣubhyāmi na mayātra vyāpattavyaṃ na mayātra kṣubhitavyam. asya ānanda bodhisattvasya mahāsattvasya sanniḥsaraṇaṃ vadāmi, asya bodhisattvasya mahāsattvasya māraḥ pāpīyān avatāraṃ na labhate. punar aparam ānanda bodhisattvena mahāsattvena śrāvakayānikaiḥ pudgalaiḥ sārdhaṃ saṃsargo na kartavyam. sacet tiṣṭhante na kasyacid antike vyāpattavyaṃ na kṣubhitavyam. tat kasya hetoḥ? tathā hi naitan mama pratirūpaṃ syād yad aham eṣām antike vyāpadyeya vā kṣubhyeyaṃ vā. tat kasya hetoḥ? tathā hy ete mayā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya sarvaduḥkhebhyaḥ parimocayitavyā. ānanda āha: kathaṃ bhagavaṃ bodhisattvena mahāsattvena bodhisattvayānikānāṃ pudgalānām antike sthātavyam? bhagavān āha: tadyathāpi nāma ānanda śāstuḥ. evaṃ bodhisattvena mahāsattvena bodhisattvayānikasya pudgalasya antike sthātavyam. tat kasya hetor? eṣa me sahāyaka ekanau samārūḍho yathaivānena śikṣitavyaṃ tathaiva me śikṣitavyaṃ. yatraiva anena śikṣitavyaṃ. tatraiva mayā śikṣitavyaṃ. dānapāramitāyāṃ (AdSPG I 38) yāvat sarvākārajñatāyāṃ. evaṃ ca tena cittam utpādayitavyaṃ. saṃbodhimārgadeśaka eṣa me. sacet punar eṣa vyavakīrṇe vihared apagatasarvākārajñatāpratisaṃyuktair manasikārair na mayātra śikṣitavyaṃ. sacet punar eṣa bodhisattvo mahāsattva avirahito viharet sarvākārajñatāpratisaṃyuktair manasikārair mayā 'py evaṃ śikṣitavyaṃ. evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ samaśikṣo bhavati. ((56))


(AdSPG I 39)
parivarta 57.

athāyuṣmān subhūtir bhagavantam etad avocat: katamā bhagavaṃ bodhisattvānāṃ mahāsattvānāṃ samatā yatra samatāyāṃ bodhisattvena mahāsattvena śikṣitavyaṃ? bhagavān āha: adhyātmaśūnyatā subhūte bodhisattvānāṃ mahāsattvānāṃ samatā, bahirdhāśūnyatā subhūte bodhisattvānāṃ mahāsattvānāṃ samatā, adhyātmabahirdhāśūnyatā subhūte bodhisattvānāṃ mahāsattvānāṃ samatā. yāvad abhāvasvabhāvaśūnyatā subhūte bodhisattvānāṃ mahāsattvānāṃ samatā. rūpaṃ rūpeṇa śūnyaṃ vedanāsaṃjñāsaṃskārā vijñānaṃ vijñānena śūnyaṃ yāvad bodhir bodhyā śūnyā, iyaṃ subhūte bodhisattvānāṃ mahāsattvānāṃ samatā yatra samatāyāṃ bodhisattvo mahāsattva sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. āha: kiṃ punar bhagavaṃ bodhisattvo mahāsattvo yad rūpasya kṣayāya śikṣate śikṣate sarvākārajñatāyāṃ, yad rūpasya virāgāya śikṣate śikṣate sarvākārajñatāyāṃ. yad rūpasya nirodhāya śikṣate śikṣate sarvākārajñatāyāṃ. yad rūpasya anutpādāya śikṣate śikṣate sarvākārajñatāyāṃ. yāvad yad bodheḥ kṣayāya śikṣate śikṣate sarvākārajñatāyāṃ. evaṃ yāvad bodher virāgāya nirodhāya anutpādāya [f. 225a] śikṣate śikṣate sarvākārajñātāyāṃ. bhagavān āha: yat subhūti sthavira evam āha: yad rūpasya kṣayāya śikṣate śikṣate sarvākārajñatāyāṃ. yāvad yad rūpasya anutpādāya śikṣate śikṣate sarvākārajñatāyāṃ. yāvad yad vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya kṣayāya śikṣate śikṣate sarvākārajñatāyāṃ. yāvad yad vedanāyā saṃjñāyāḥ saṃskārāṇāṃ vijñānasya (AdSPG I 40) anutpādāya śikṣate śikṣate sarvākārajñatāyāṃ, yāvad yad bodheḥ kṣayāya śikṣate śikṣate sarvākārajñatāyāṃ. evaṃ yad bodher virāgāya nirodhāya anutpādāya śikṣate śikṣate sarvākārajñatāyāṃ. vistareṇa kartavyaṃ. tat kiṃ manyase subhūte yā rūpasya tathatā yā vedanāyā saṃjñāyā saṃskārāṇāṃ vijñānasya tathatā, yāvad yā bodhes tathatā yāvad yā tathāgatasya tathatā yayā tathatayā tathāgata prajñapyate. api nu sā tathatā kṣīyate vā nirudhyate vā prahīyate vā? āha: no hīdaṃ bhagavaṃ no hīdaṃ sugata. bhagavān āha: evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ tathatāyāṃ śikṣate śikṣate sarvākārajñatāyā. na tathatā kṣīyate vā nirudhyate vā prahīyate vā. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ tathatāyāṃ śikṣate śikṣate sarvākārajñatāyāṃ. evaṃ śikṣamāṇa subhūte bodhisattvo mahāsattva ṣaṭsu pāramitāsu śikṣate. yāvāc caturṣu smṛtyupasthāneṣu, yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu śikṣate śikṣate sarvākārajñatāyāṃ. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvaśikṣāpāramitām anuprāpnoti. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na śakyate mārair vā mārakāyikābhir vā devatābhir dharṣayitum. evaṃ śikṣamāṇa subhūte bodhisattvo mahāsattva kṣipram eva avaivartyabhūmim anuprāpnoti. evaṃ śikṣamāṇa subhūte bodhisattvo mahāsattva svake paitṛke tathāgatagocare (AdSPG I 41) carati. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo nāthakaraṇeṣu dharmeṣu śikṣate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo mahāmaitryāṃ śikṣate. mahākaruṇāyāṃ śikṣate. buddhakṣetrapariśodhanāya śikṣate. sattvaparipākāya śikṣate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvas triparivartadvādaśākāradharmacakrapravartanāya śikṣate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo sarvasattvān parinirvāpayiṣyāmi iti śikṣate. evaṃ śikṣamāṇa subhūte bodhisattvo mahāsattvas tathāgatavaṃśasya anupacchedāya śikṣate. evaṃ śikṣamāṇa subhūte bodhisattvo mahāsattvaḥ amṛtasya dvāraṃ vivariṣyāmīti śikṣate, asaṃskṛtadhātuṃ sandarśayiṣyāmīti śikṣate. na subhūte śakyaṃ hīnasattvair ihodāraśikṣāyāṃ śikṣituṃ. sarvasattvān saṃsārād uddhartukāmaḥ sa bodhisattvo mahāsattvaḥ ya iha śikṣāyāṃ śikṣate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na narakeṣu upapadyate. na tiryagyonau na yamaloke na pratyaṃtimeṣu janapadeṣu upapadyate na pukkasacaṇḍālakuleṣu upapadyate. na kāṇo bhavati. na kubjo bhavati. na laṃgo bhavati. nonāṇgo bhavati. na badhiro bhavati. na paṅkapatito bhavati. na vikalendriyo bhavati. paripūrṇendriyo bhavati, na aparipūrṇendriyaḥ. na prāṇātipātiko bhavati. nādattādāyī [f. 225b] na kāmamithyācāriko (AdSPG I 42) na mṛṣāvādī na paiśuniko na pāruṣika na saṃbhinnapralāpī na abhidhyālur na vyāpannacitto na mithyādṛṣṭiko bhavati, na mithyājīvikayā jīvitāṃ saṃkalpayati. na abhūta parigrāhako bhavati na duḥśīlaparigrāhako bhavati. evaṃ śikṣamāṇa subhūte bodhisattvo mahāsattvo na dīrghāyuṣkeṣu deveṣu upapadyate. tat kasya hetor? asty asyopāyakauśalaṃ yenopāyakauśalasamanvāgato bodhisattvo mahāsattvo na dīrghāyuṣkeṣu deveṣu upapadyate. tat puna katamad? yaduta ihaiva prajñāpāramitāyām upāyakauśalam upadiṣṭaṃ. yena upāyakauśalena samanvāgato dhyānāni samāpadyate. apramāṇāni samāpadyate. ārūpyasamāpattīś ca samāpadyate, na dhyānānām apramāṇānām ārūpyāsamāpattīnāṃ ca vaśena upapadyate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattva sarvabuddhadharmabalapariśuddhim adhigacchati. yaduta śrāvakapratyekābuddhabhūmipariśuddhita. āha: yad bhagavaṃ sarvadharmāḥ prakṛtipariśuddhās, tat katamasya dharmasya bodhisattvo mahāsattvaḥ pariśuddhim adhigacchati? bhagavān āha: evam etat subhāte evam etat tathā yathā vadasi. sarvadharmāḥ subhūte prakṛtipariśuddhāḥ, evaṃ pariśuddheṣu subhūte sarvadharmeṣu bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato yā cittasya asaṃsīdanatā, anavalīnatā, iyaṃ subhūte prajñāpāramitā. tat sarvabālapṛthagjanā etāṃ dharmatāṃ na jānanti na paśyanti, teṣāṃ (AdSPG I 43) sattvānāṃ kṛte bodhisattvā mahāsattvā dānapāramitāyāṃ caranti yāvat prajñāpāramitāyāṃ caranti yāvat sarvākārajñatāyāṃ caranti. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvāḥ sarvadharmabalavaiśāradyatāṃ pratilabhate na ca śrāvakapratyekabuddhabhūmau patati evaṃ śikṣamāṇa subhūte bodhisattvo mahāsattva sarvasattvacittacaritavispanditānāṃ pāraṃ gacchati. tadyathāpi nāma subhūte alpakās te mahāpṛthivīpradeśā yatra jābūnadaṃ survarṇaṃ jātarūpam utpadyate. evam eva subhūte alpakās te sattvā ya iha śikṣāyāṃ śikṣante, yaduta prajñāpāramitāśikṣāyāṃ. ato bahutarāḥ te sattvāḥ ye śrāvakabhūmaye vā pratyekabuddhabhūmaye vā saṃpratiṣṭhante. tadyathāpi nāma subhūte alpakās te sattvā ye cakravartirājasaṃvartanīyaṃ karma samādāya vartante. ato bahutarās te sattvā ye koṭṭarājasaṃvartanīyaṃ karma samādāya vartante. evam eva subhūte alpakās te sattvā ye imaṃ sarvajñatāmārgaṃ samārohanti. ato bahutarāḥ sattvā ye śrāvākapratyekabuddhamārgaṃ samārohanti. ye 'pi te subhūte bodhisattvā mahāsattvā anuttarasyai samyaksaṃbodhaye saṃprasthitāḥ, ato 'lpatarakās te bodhisattvā mahāsattvā ye tathātvāya pratipadyante, ato bahutarā ye śrāvakatvāya vā pratyekabuddhatvāya vā tiṣṭhanti. ye 'pi te subhūte bodhisattvayānikā kulaputrā prajñāpāramitāyāṃ viharantaḥ niḥsaṃśayena (AdSPG I 44) avaivartikabhūmim ākrāmanti. ataḥ prabhūtatarā ye na avaivartikabhūmim avakrāmanti. tasmāt tarhi subhūte bodhisattvena mahāsattvena [f. 226a] avaivartikabhūmim aimprāptukāmena avaivartikabhūmau gaṇanāṃ dāntukāmenehaiva prajñāpāramitāyāṃ śikṣitavyaṃ. punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata na mātsaryasahagataṃ cittam utpadyate, na dauśīlyasahagataṃ cittam utpadyate, na kṣobhasahagataṃ cittam utpadyate. na kausīdyasahagataṃ cittam utpadyate. na vikṣepasahagataṃ cittam utpadyate. na dauṣprajñasahagataṃ cittam utpadyate. na rāgasahagataṃ cittam utpadyate. na dveṣasahagataṃ cittam utpadyate. na mohasahagataṃ cittam utpadyate. na khilasahagataṃ cittam utpadyate. na rūpasahagataṃ cittam utpadyate, na vedanāsaṃjñāsaṃskāravijñānasahagataṃ cittam utpadyate. yāvan na bodhisahagataṃ cittam utpadyate. tat kasya hetos? tathā hi subhūte bodhisattvo mahāsattva iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ caran na kaṃcid dharmam upalabhate. anupalabhamāno na kvacid dharme cittam utpādayati. evaṃ khalu subhūte iha gaṃbhīrāyaṃ prajñāpāramitāyāṃ śikṣamāṇena bodhisattvena mahāsattvena sarvaṣaṭpāramitāḥ parigṛhītā bhavanti sarvaṣaṭpāramitā samudānitā bhavanti sarvaṣaṭpāramitāḥ anugatā bhavanti. tat kasya hetoḥ? tathā hi subhūte iha gaṃbhīrāyāṃ prajñāpāramitāyām 6arvapāramitā antargatā bhavanti. tadyathāpi nāma subhūte satkāyadṛṣṭau dvāṣaṣṭidṛṣṭigatāny antargatāni bhavanti. (AdSPG I 45) evam eva subhūte iha gaṃbhirāyāṃ prajñāpāramitāyāṃ sarvapāramitā antargatā bhavanti. tadyathāpi nāma subhūte puruṣasya kālagatasya jīvitendriye niruddhe sarvendriyāṇi niruddhāni bhavanti. evam eva subhūte bodhisattvasya mahāsattvasyaiha gaṃbhīrāyāṃ prajñāpāramitāyāṃ carataḥ sarvapāramitā antargatā bhavanti. tasmāt tarhi subhūte bodhisattvena mahāsattvena sarvapāramitānāṃ pāraṃgantukāmena iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ śikṣitavyaṃ. iha punaḥ subhūte gaṃbhīrāyāṃ prajñāpāramitāyāṃ śikṣamāṇo bodhisattvo mahāsattvaḥ sarvasattvānām agryatāyāṃ śikṣate. tat kiṃ manyase subhūte ye trisāhasramahāsāhasre lokadhātau sattvāḥ api nu te bahavaḥ? āha: bahavo bhagavaṃ bahava sugata. jāmbūdvīpakā eva tāvad bhagavaṃ sattvā bahavaḥ kaḥ punar vādo ye trisāhasramahāsāhasre lokadhātau sattvā. bhagavān āha: yāvantaḥ subhūte trisāhasramahāsāhasre lokadhātau sattvās te sarve anupūrvacarama mānuṣyakam ātmabhāvaṃ pratilabhya anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeraṃs. teṣāṃ sarveṣām ekaikaṃ bodhisattvo mahāsattvo yāvajjīvaṃ tiṣṭhan taṃ cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkārair upattiṣṭhet, tat kiṃ manyase subhūte api nu sa bodhisattvo mahāsattvas tatonidānaṃ bahupuṇyaṃ prasucīta? āha: bahu bhagavan bahu sugata. bhagavān [f. 226b] āha: ata sa subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati (AdSPG I 46) ya imāṃ gaṃbhīrāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati. tathātvāya ca pratipatsyate. tat kasya hetoḥ? evaṃ mahārthikā hi subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā. anuttarasyāḥ samyaksaṃbodher āhartrī. tasmāt tarhi subhūte bodhisattvena mahāsattvena sarvasattvānām anuttareṇa. bhavitukāmena sarvasattvānām anāthānāṃ nāthena bhavitukāmena. aśaraṇānāṃ śaraṇena bhavitukāmena. aparāyaṇānāṃ parāyaṇena bhavitukāmena. andhānāṃ cakṣuṣā bhavitukāmena avidyāndhakāraprakṣiptānāṃ dīpena bhavitukāmena. buddhatvam anuprāptukāmena buddhaviṣayam anugantukāmena buddhavikrīḍitaṃ vikrīḍitukāmena. buddhasiṃhanādaṃ naditukāmena buddhabherī parāhantukāmena buddhaśaṃkhaṃ pravātukāmena buddhasāṃkathyaṃ kartukāmena ihaiva gaṃbhirāyāṃ prajñāpāramitāyāṃ śikṣitavyaṃ. tat kasya hetor? prajñāpāramitāyāṃ subhūte śikṣamāṇo bodhisattvo mahāsattvo na sā kācit saṃpattir yāṃ na pratilabhate. yā anena na pratilabdhavyā. subhūtir āha: śrāvakasaṃpattir api bhagavann anena pratilabhdavyā, pratyekabuddhasaṃpattir apy anena pratilabdhavyāḥ? bhagavān āha: śrāvakasaṃpattir apy anena subhūte pratilabdhavyā, pratyekabuddhasaṃpattir apy anena pratilabdhavyāḥ, tatra ca na sthātavyaṃ na pratiṣṭhātavyaṃ. jñānena ca darśanena ca tāṃ dṛṣṭvā atikramitavyā. bodhisattvanyāmo 'vakramitavya. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāyā (AdSPG I 47) abhyāśī bhavaty anuttarāṃ ca samyaksaṃbodhim abhisaṃbudhyate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahasattvaḥ sadevamānuṣāsure loke dakṣiṇīyatāṃ gacchati. evaṃ śikṣamāṇa subhūte bodhisattvo mahāsattvo ye tadanye dakṣiṇīyāḥ. śrāvakapratyekabuddhās tān sarvān abhibhūya gacchati. sarvākārajñatāyāś ca abhyāśī bhavaty. evaṃ śikṣamāṇa subhūte bodhisattvo mahāsattvo na riñcati prajñāpāramitāṃ carati ca prajñāpāramitāyām avirahitaś ca prajñāpāramitāyā. evaṃ caran subhūte bodhisattvo mahāsattva iha gaṃbhīrāyāṃ prajñāpāramitāyām aparihāṇadharma veditavyaḥ sarvākārajñatāyā, dūrīkaroti śrāvakapratyekabuddhabhūmī abhyāśī bhavaty anuttarasyāḥ samyaksaṃbodheḥ. sacet punar asyaivaṃ bhavati. iyaṃ prajñāpāramitā, iha prajñāpāramitā, anayā prajñāpāramitayā sarvākārajñātām āhariṣyāmi iti, saced evaṃ jānāti na carati prajñāpāramitāyāṃ. atha tāṃ prajñāpāramitāṃ na jānāti. iyaṃ prajñāpāramitā iha prajñāpāramitā, tam api na jānāti na paśyati. yasya prajñāpāramitā yena vā prajñāpāramitā yo vā prajñāpāramitayā [f. 227a] niryāya anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. sacet punar asyaivaṃ bhavati: neyaṃ prajñāpāramitā neha prajñāpāramitā, na anayā prajñāpāramitayā kaścid dharmo niryāti sthitatvād dharmadhātos tathatāyā bhūtakoṭeḥ. evaṃ caran subhūte bodhisattvo mahāsattvaś carati prajñāpāramitāyā. ((57))


(AdSPG I 48)
parivarta 58.

atha khalu śakrasya devānām indrasyaitad abhūc: carann api iha bodhisattvo mahāsattvaḥ dānapāramitāyāṃ śilapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu sarvasattvān abhibhavati. kaḥ punar vādo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya. sulabdhāḥ taiḥ sattvail lābhāḥ sujīvitāṃ ca teṣāṃ sattvānāṃ jīvitaṃ yeṣāṃ sarvākārajñatāyāṃ cittaṃ krāmati. kaḥ punar vādo ye 'nuttarāyai samyaksaṃbodhaye cittam utpādayanti. spṛhaṇīyās te sattvā yair anuttarasyai samyaksaṃbodhaye cittam utpāditam utpādayiṣyanti imāṃ ca prajnāpāramitāṃ śṛṇvantaḥ. atha śakro devānām indro māndāravāṇi puṣpāṇi gṛhītvā yena bhagavāṃs tenopasaṃkrānta upasaṃkramya tair māndāravaiḥ puṣpais tathāgatam arhantaṃ samyaksaṃbuddham avakiranti sma abhyavakiranti sma abhiprakiranti sma. avakīrya abhyavakīrya abhiprakīryaivaṃ vacam abhāṣata: ye bodhisattvayānikāḥ pudgalā anuttarāṃ samyaksaṃbodhim adhyālambante, teṣām anena kuśalamūlena buddhadharmāṇāṃ paripūrir bhavatu sarvākārajñatādharmāṇāṃ paripūrir bhavatu. esām eva svayaṃbhūdharmāṇāṃ paripūrir bhavatu, eṣām eva anāsravadharmāṇāṃ paripūrir bhavatu. na hi me bhagavann ekacittotpādo 'py utpadyate. yad bodhisattvayānikaḥ pudgalo 'nuttarasyai (AdSPG I 49) samyaksaṃbodhaye saṃprasthito vivarteta. na me bhagavann ekacittotpādo 'py utpadyate yad bodhisattvo mahāsattvo vivartya śrāvakatve vā pratyekabodhau vā patet. api tu khalu janayec chandam anuttarasyāṃ samyaksaṃbodhau. bhūyasyā mātrayā praṇidhiṃ kuryād anuttarasyai samyaksaṃbodhaye. imāni saṃsārāvacarāṇi duḥkhāni dṛṣṭvā arthakāmo hitakāma sukhakāmo yogakṣemakāma sadevamānuṣāsurasya lokasyaibhiś cittotpādaiḥ samanvāgato bodhisattvo mahāsattva evaṃ vicunuyāt. kim iti vayaṃ tīrṇā atīrṇān sattvāṃs tārayema, kim iti vayaṃ muktā amuktān sattvān mocayema. kim iti vayam āśvāstā anāśvāstān sattvān āśvāsayema, [f. 227b] kim iti vayaṃ parinirvṛtā aparinirvṛtān sattvān parinirvāpayema. kiyat sa bhagavaṃ kulaputro vā kuladuhitā vā puṇyaṃ prasaved. yaḥ prathamayānasaṃprasthitānāṃ bodhisattvānāṃ mahāsattvānāṃ tāṃś cittotpādān anumodeta. ciracaritānām api bodhisattvānāṃ mahāsattvānāṃ tāṃś cittotpādān anumodeta avaivartikānām api bodhisattvānāṃ mahāsattvānāṃ tāṃś cittotpādān anumodeta ekajātipratibaddhānām api bodhisattvānāṃ mahāsattvānāṃ tāṃś cittotpādān anumodeta? evam ukte bhagavāṃc chakraṃ devānām indram etad avocat: syāt kauśika cāturmahādvīpake lokadhātau palāgrapramāṇena parimāṇāṃ, na tv eva teṣām anumodanāsahagatānāṃś cittotpādānāṃ puṇyasya pramāṇaṃ. syāt kauśika trisāhasramahāsāhasre lokadhātau palāgrapramāṇena parimāṇāṃ. na tv eva teṣām anumodanāsahagatānāṃ (AdSPG I 50) cittotpādānāṃ puṇyasya pramāṇaṃ. syāt puna kauśika trisāhasramahāsāhasre lokadhātau mahāsamudreṣu yaḥ apskandhas tasya apskandhasya śatadhābhinnayā bālāgrakoṭyā udakabindūnām utkṣipyamāṇānāṃ pramāṇaṃ. na tv eva teṣām anumodanāsahagatānāṃ cittotpādānāṃ puṇyasya pramāṇaṃ. evam ukte śakro devānām indro bhagavantam etad avocat: mārādhiṣṭhitā bhagavaṃs te sattvā bhaviṣyanti ya imāṃś cittotpādān na anumodiṣyante, mārapakṣikā bhagavaṃs te sattvā bhaviṣyanti ya imāṃś cittotpādān na anumodiṣyante, mārabhavanād bhagavaṃs te sattvāś cyutā bhaviṣyanti ya imāṃś cittotpādān na anumodiṣyante. tat kasya hetoḥ? mārabhavanavidhvaṃsanakarā hi bhagavaṃs te sattvā ya imāṃś cittotpādān abhinirhṛtya anuttarasyāṃ samyaksaṃbodhau pariṇāmayanti. anumoditavyās te cittotpādā ye 'nuttarasyai samyaksaṃbodhaye cittotpādā utpāditā. yeṣām aparityakto buddha aparityakto dharma aparityaktaḥ saṃghas, tair ime cittotpādā anumoditavyāḥ, anumodya anuttarasyāṃ samyaksaṃbodhau pariṇāmayitavyā. yathā na dvayasaṃjñā na advayasaṃjñā. bhagavān āha: evam etat kauśika evam etat. tathā yathā vadasi. ya imān kauśika cittotpādān anumodiṣyante, te kṣipram eva tathāgatān arhataḥ samyaksaṃbuddhān ārāgayiṣyanti, ārāgya na virāgayiṣyanti. evaṃ te ebhir anumodanāsahagataiś cittotpādakuśalamūlaiḥ samanvāgatā yatra yatropapatsyante tatra tatra satkṛtā bhaviṣyanti, gurukṛtā mānitā pūjitā bhaviṣyanti, na ca te jātv amanaāpaṃ rūpaṃ drakṣyanti. na amanaāpāñc chabdāṃc chroṣyanti. (AdSPG I 51) na amanaāpān gandhān ghrāsyanti na amanaāpān rasān āsvādayiṣyanti na amanaāpān sparśān sprakṣyanti. na amanaāpān dharmān vijñāsyanti, na ca te jātu buddhair bhagavadbhir virahitā bhaviṣyanti. buddhakṣetrād [f. 228a] buddhakṣetraṃ saṃkramiṣyanti. tāṃś ca buddhān bhagavataḥ paryupāsiṣyante, kuśalamūlān ca avaropayiṣyanti. tat kasya hetos? tathā hi kauśika taiḥ kulaputraiś ca kuladuhitṛbhiś ca asaṃkhyeyānāṃ bodhisattvānāṃ mahāsattvānāṃ prathamayānasaṃprasthitānāṃ kuśalamūlāny anumoditāni dvitīyabhūmisthitānāṃ tṛtīyabhūmisthitānāṃ yāvad daśamībhūmīsthitānāṃ yāvad ekajātipratibaddhānāṃ bodhisattvānāṃ mahāsattvānāṃ tāni kuśalamūlāny anumoditāni. taiś ca kuśalamūlair vivardhamānair anuttarasyāḥ samyaksaṃbodher abhyāśībhavanti. te 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya aprameyāsaṃkhyeyāparimāṇān sattvān parinirvāpayiṣyanti. tad anena api kauśika paryāyeṇa tena kulaputreṇa vā kuladuhitrā vā prathamayānasaṃprasthitānāṃ bodhisattvānām mahāsattvānāṃ kuśalamūlāny anumodya anuttarasyāṃ samyaksaṃbodhau pariṇāmayitavyāni yathā na cittaṃ na anyatra cittena. cārikāṃ caratām avaivartikānām ekajātipratibaddhānāṃ tāni kuśalamūlāny anumodya anuttarasyāṃ samyaksaṃbodhau pariṇāmayitavyāni yathā na cittaṃ na anyatra cittena. athāyuṣmān subhūtir bhagavantam etad (AdSPG I 52) avocat: kathaṃ bhagavaṃ māyopamaṃ cittam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate? bhagavān āha: tat kiṃ manyase subhūte samanupaśyasi tvaṃ tan māyopamaṃ cittaṃ? āha: no hīdaṃ bhagavan na ahaṃ bhagavan māyāṃ na māyopamaṃ cittaṃ samanupaśyāmi. bhagavān āha: tat kiṃ manyase subhūte. yatra na māyā na māyopamaṃ cittaṃ samanupaśyasi tvaṃ tac cittaṃ yac cittam anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? āha: no hīdaṃ bhagavaṃ. bhagavān āha: tat kiṃ manyase subhūte anyatra māyāyā māyopamād vā cittāt ta dharmaṃ samanupaśyasi. yo dharmo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate? āha: no hīdāṃ bhagavaṃ na ahaṃ bhagavann anyatra māyāyā nānyatra māyopamāc cittāt tad dharmaṃ samanupaśyāmi. yo dharmo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. so 'haṃ bhagavann anyan dharmam asamanupaśyan, kataman dharmam upadekṣyāmy astitā vā nāstitā vā veti? yo dharmo 'tyantatayā vivikto na so 'stitāṃ vā nāstitāṃ vopaiti. yo dharmo 'tyantatayā vivikto na so dharmo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, na ca asaṃvidyamāno dharmo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. tat kasya hetoḥ? tathā hi bhagavaṃ sarvadharmā na saṃvidyante. ye saṃkliśyeran vā vyavadāyeran vā. tat kasya hetos? tathā hi bhagavaṃ prajñāpāramitā atyantatayā viviktā dhyānapāramitā atyantatayā viviktā vīryapāramitā atyantatayā viviktā kṣāntipāramitā atyantatayā viviktā śīlapāramitā atyantatayā viviktā. dānapāramitā (AdSPG I 53) atyantatayā viviktā yāvad bodhir atyantatayā vivikta. yaś ca atyantatayā vivikto dharmo [f. 228b] na sa bhāvayitavyo na vibhāvayitavya. nāpi sā kasyacid dharmasya āhartrī prajñāpāramitā atyantaviśuddhatvāt. atyantaviviktā prajñāpāramitā. kathaṃ prajñāpāramitām āgamya bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? anuttarāpi samyaksaṃbodhir atyantatayā viviktā, tat kathaṃ viviktena viviktasya anubodho bhavati? bhagavān aha: sādhu sādhu subhūte evam etat subhūte evam etat. atyantaviviktā hi subhūte prajñāpāramitā. atyantavivktā hi dhyānapāramitā atyantaviviktā hi vīryapāramitā atyantaviviktā hi kṣāntipāramitā atyantaviviktā hi śīlapāramitā atyantaviviktā hi dānapāramitā atyantaviviktā hi yāvad bodhiḥ atyantaviviktā hi yāvat sarvākārajñatā. yathā subhūte atyantaviviktā prajñāpāramitā. yāvat sarvākārajñatā tathā atyantaviviktā anuttarā samyaksaṃbodhir abhisaṃbudhyate. sacet subhūte prajñāpāramitā na atyantaviviktā syād yāvat sarvākārajñatā na atyantaviviktā syāt na sā syāt prajñāpāramitā yāvan na sā syāt sarvākārajñatā, tasmāt tarhi subhūte yathā prajñāpāramitā atyantaviviktā yathā yāvat sarvākārajñatā atyantaviviktā. evaṃ hi subhūte na prajñāpāramitām anāgamya anuttarā samyaksaṃbodhir abhisaṃbudhyate. na ca vivekena viveko 'bhisaṃbudhyate. abhisaṃbudhyate ca anuttarā samyaksaṃbodhiḥ, na ca anāgamya prajñāpāramitām abhisaṃbudhyate. āha: gaṃbhīre bhagavann arthe carati bodhisattvo mahāsattvaḥ. bhagavān āha: evam etat subhūte evam etat, gaṃbhīre subhūte arthe carati bodhisattvo mahāsattvaḥ. duṣkarakārakaḥ subhūte bodhisattvo (AdSPG I 54) mahāsattva yad gaṃbhīre 'rthe carati. taṃ ca arthaṃ na sākṣātkaroti. yaduta śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā. āha: yathā ahaṃ bhagavato bhāṣitasya artham ājānāmi. na kiṃcid duṣkaraṃ karoti. kathaṃ duṣkarakārako bodhisattvo mahāsattvaḥ? tat kasya hetos? tathā hi bhagavaṃ so 'rtho nopalabhyate. yaḥ sākṣātkṛyeta, sāpi prajñāpāramitā nopalabhyate. yayā sākṣatkṛyeta, so 'pi dharmo nopalabhyate yaḥ sākṣātkuryāt. anupalabhyamāneṣu bhagavaṃ sarvadharmeṣu katamo 'rtha sākṣātkariṣyati. katamayā vā prajñāpāramitayā sākṣātkariṣyate. katamo vā dharma sākṣātkariṣyate. yaṃ sākṣātkṛtya nottrasyati. na saṃtrasyati na saṃtrāsam āpadya bhagavann anupalaṃbhacarir bodhisattvacarir yatra caraṃ bodhisattvo mahāsattvaḥ sarvadharmeṣv anandhakāratām anuprāpnoti. saced bhagavann evaṃ bhāṣyamāṇe bodhisattvasya mahāsattvasya. cittaṃ na avalīyate na saṃlīyate nottrasyati. na saṃtrasyati na saṃtrāsam āpadyate. evaṃ caraṃ bhagavan bodhisattvo mahāsattvaś carati prajñāpāramitāyāṃ. sa carāmi iti na samanupaśyati. prajñāpāramitām api na samanupasyati. anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya ity api na samanupaśyati. tasya khalu punar bhagavaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati: dūrīkariṣyāmi śrāvakapratyekabhūmī āsanno 'smin [f. 229a] sarvākārajñatāyāḥ. tadyathāpi nāma bhagavaṃ na abhyavakāśasyaivaṃ bhavati: kasyacid ahaṃ dūre vā 'bhyāśe vā. tat kasya hetor? abhadatvād acalatvād bhagavann abhyavakāśasya avikalpatvād bhagavann abhyavakāśasya. evam eva bhagavan (AdSPG I 55) bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati: śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre anuttarā samyaksaṃbodhir mama abhyāśe. tat kasya hetor? avikalpatvād bhagavan prajñāpāramitāyāḥ. tadyathāpi nāma bhagavaṃ māyāpuruṣasya naivaṃ bhavati: māyā me dūre, māyākāro me 'bhyāśe, yaḥ punar ayaṃ janakāyaḥ sannipatita, eṣa me dūre vā 'bhyāśe vā. tat kasya hetor? avikalpatvād bhagavan māyāpuruṣasya. evam eva bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati: śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre anuttarā samyaksaṃbodhir mama abhyāśe. tadyathāpi nāma bhagavan na pratibimbasyaivaṃ bhavati: yena āraṃbaṇena pratibimbam utpannaṃ tat mama abhyāśe, ye punar atra upasaṃkrāntā ādarśe vā udakapātre vā te me dūre. tat kasya hetor? avikalpatvād bhagavan pratibimbasya. evam eva bhagavam bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati: śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre, anuttarā samyaksaṃbodhir mama abhyāśe. tat kasya hetor? avikalpatvāt punar bhagavaṃ prajñāpāramitāyā. na hi bhagavaṃ prajñāpāramitāyā priyo vā apriyo vā asti. tat kasya hetos? tathā hy asyā svabhāvo nopalabhyate, yasya priyo vā apriyo vā bhavet. tadyathāpi nāma bhagavaṃs tathāgatasya arhataḥ samyaksaṃbuddhasya na kaścit priyo vā apriyo vā saṃvidyate, evam eva bhagavaṃ prajñāpāramitāyā na kaścit priyo vā apriyo vā saṃvidyate. tadyathāpi nāma bhagavaṃs tathāgato 'rhan samyaksaṃbuddhaḥ sarvakalpavikalpaprahīṇaḥ, evam eva bhagavaṃ prajñāpāramitā (AdSPG I 56) sarvakalpavikalpaprahīṇā, avikalpatām upadāya. tadyathāpi nāma bhagavan na tathāgatanirmitasyaivaṃ bhavati: śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre, anuttarā samyaksaṃbodhir mama abhyāśe. tat kasya hetoḥ? avikalpatvād bhagavaṃs tathāgatasya tathāgatanirmitasya ca. evam eva bhagavan na bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata evaṃ bhavati: śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre, anuttarā samyaksaṃbodhir mama abhyāśe. tadyathāpi nāma bhagavaṃs tathāgato nirmitaṃ nirmimīta sa yasya kāryasya kṛte nirmitas tat kāryaṃ karoti, sa ca nirmita avikalpo nirvikalpa, evam eva bhagavan yasya kāryasya kṛte prajñāpāramitā bhāvyate tac ca kāryaṃ karoti, sā ca prajñāpāramitā avikalpā nirvikalpā. tadyathāpi nāma bhagavan dakṣeṇa palagaṇḍena vā palagaṇḍāntevasinā vā yantraṃ yuktaṃ syāt strivigraho vā puruṣavigraho vā, hastivigraho vā, balīvardavigraho vā. tac ca yadṛśasya kāryasya kṛte kṛtaṃ tat kāryaṃ karoti. tac ca yantram avikalpaṃ, evam eva bhagavan yasya kṛtyasya kṛte prajñāpāramitā bhāvyate, tat kāryaṃ karoti. sā ca prajñāpāramitā avikalpā. athāyuṣmāñc chāradvatīputra āyuṣmantaṃ subhūtim etad avocat: [f. 229b] kiṃ punar āyuṣmaṃ subhūte prajñāpāramitāiva avikalpā utāho dhyānapāramitā api, yāvad dānapāramitā apy avikalpā? subhūtir āha: dhyānapāramitā apy āyuṣmañc chāradvātīputra avikalpā. yāvad dānapāramitā apy avikalpā. āha: kiṃ punar āyuṣmaṃ subhūte rūpam apy avikalpaṃ yāvad vijñānam apy avikalpaṃ? cakṣur apy avikalpaṃ yāvad mano 'py avikalpaṃ? kiṃ punar rūpam apy avikalpaṃ (AdSPG I 57) yāvad dharmam apy avikalpaṃ? cakṣurvijñānam apy avikalpaṃ yāvad manovijñānam apy avikalpaṃ? cakṣuḥsaṃsparśo 'py avikalpo yāvan manaḥsaṃparśo 'py avikalpaḥ? cakṣuḥsaṃsparśajā api vedanā avikalpā yāvan manahsaṃsparśajā api vedanā avikalpāḥ? kiṃ punar dhyānāny apramāṇāny ārūpyasamāpattayo 'py avikalpā? smṛtyupasthānāny api yāvan mārgo 'pi śūnyatā ānimittam apraṇihitam apy avikalpaṃ? kiṃ punar daśatathāgatabalāni. catvāri vaiśāradyāni catasraḥ pratisaṃvido mahāmaitrī mahākaruṇā apy avikalpāḥ yāvad aṣṭādaśāveṇikā buddharmā apy avikalpā bodhir apy avikalpā saṃskṛtadhātur asaṃkṛtadhātur apy avikalpāḥ? subhūtir āha: sarvadharmā apy āyuṣmañc chāradvatīputra avikalpāḥ. āha: yady āyuṣmaṃ subhūte sarvadharmā apy avikalpāḥ, kuto 'yaṃ paṃcagatikaḥ saṃsāra iti bheda āgataḥ narakatiryagyoniyamalokadevamanuṣyāḥ, kuta iyaṃ prabhāvanā śrotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ buddhānāṃ bhagavatāṃ? subhūtir āha: ye te āyuṣmañc chāradvatīputra sattvā viparyāsasamutthitaṃ karma abhisaṃskurvanti kāyena vācā manasā, teṣāṃ tathārūpāṇy āyatanāny abhinirvartante. cchandamūlakaṃ karmavipākaṃ parigṛhya vikalpasamutthitaṃ narakatiryagyoniyamalokadevamanuṣyagatīr abhinirvartayanti. yat punar āyuṣmañc chāradvatīputra evam āha: kutaḥ punaḥ śrotaāpannā prabhāvyante sakṛdāgāmino 'nāgāmino 'rhantaḥ pratyekabuddhā, kuto 'pi bodhisattvā mahāsattvā, kutas tathāgatā arhantaḥ samyaksaṃbuddhā prabhāvyanta iti? avikalpataḥ āyuṣmañc chāradvatīputra śrotaāpannāḥ prabhāvyante (AdSPG I 58) avikalpataḥ śrotaāpattiphalaṃ yāvad avikalpato 'rhantaḥ avikalpato 'rhatvaṃ, avikalpata pratyekabuddhāḥ avikalpataḥ pratyekabodhiḥ, avikalpato buddhāḥ avikalpato bodhiḥ. ye 'pi te āyuṣmañc chāradvatīputra abhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās, te 'py āyuṣmañc chāradvatīputra buddhā bhagavanta avikalpā vikalpaprahīnā, evam anāgatā apy avikalpā bhaviṣyanti. ye 'pi te śāradvatīputra etarhi daśasu dikṣu lokadhātuṣu pratyutpanne 'dhvani buddhā bhagavanto 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhās te 'py āyuṣmañc chāradvatīputra buddhā bhagavantaḥ avikalpā vikalpaprahīṇāḥ. tad anena te āyuṣmañc chāradvatīputra paryāyeṇa evaṃ veditavyaṃ, sarvadharmā avikalpā avikalpatathatāṃ pramāṇīkṛtya bhūtakoṭitathatān dharmadhātutathatāṃ pramāṇikṛtya. evaṃ khalv āyuṣmañc chāradvatīputra bodhisattvena mahāsattvena avikalpāyāṃ prajñāpāramitāyāṃ caritavyaṃ, avikalpāyāṃ prajñāpāramitāyāṃ carann avikalpān sarvadharmān abhisaṃbudhyate. ((58))


(AdSPG I 59)
parivarta 59.

atha āyuṣmañc charadvatīputra ayuṣmantaṃ subhūtim etad avocat: sāre vatāyam [f. 230a] āyuṣmaṃ subhūte carati bodhisattvo mahāsattvo yaḥ prajñāpāramitāyāṃ carati. sāre vatāyaṃ carati bodhisattvo mahāsattvaḥ. evam ukte āyuṣmāṃ subhūtir āyuṣmantaṃ śāradvatīputram etad avocat: asāre vatāyaṃ caraty āyuṣmañc chāradvatīputra bodhisattvo mahāsattvo yaḥ prajñāpāramitāyāṃ carati. tat kasya hetoḥ? tathā hy āyuṣmañc chāradvatīputra asārikā prajñāpāramitā yāvad asārikā sarvākārajñatā. tat kasya hetos? tathā hi bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann asāram eva nopalabhate na samanupaśyati. kutaḥ punaḥ sāram upalapsyate. yāvad asārikāṃ sarvākārajñatāṃ nopalabhate. kutaḥ punaḥ sāram upalapsyate. atha saṃbahulānāṃ kāmāvacarāṇāṃ rūpāvacarāṇāṃ ca devaputrāṇām etad abhūn: namaskaraṇīyās te kulaputrāś ca kuladuhitaraś ca yair anuttarasyai samyaksaṃbodhaye cittam utpāditaṃ ye ceha gaṃbhirāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ caranti. atra ca arthe caranti. na ca bhūtakoṭiṃ sākṣātkurvanti. yāṃ sākṣātkṛtya śrāvakabhūmau vā pratyekabuddhabhūmau vā avatiṣṭheran. anena api paryāyeṇa namaskaraṇīyās te bodhisattvā mahāsattvā ya imān dharmatāṃ na sākṣātkurvanti. athāyuṣmāṃ subhūtis tān devaputrān etad avocat: nedaṃ devaputrā duṣkaraṃ (AdSPG I 60) bodhisattvānāṃ mahāsattvānāṃ ya imān dharmatāṃ na sākṣātkurvanti yaya sākṣātkṛyayā śrāvakabhūmau vā pratyekabuddhabhūmau vā avatiṣṭherann. idaṃ teṣāṃ devaputrā duṣkarataraṃ yad aprameya asaṃkhyeya aparimāṇān sattvān parinirvāpayiṣyāma iti sannāhaṃ sannahyanti. te ca sattvā atyantatayā nopalabhyante yāṃ parinirvāpayeyuḥ. evaṃ cāran bodhisattvo mahāsattvaḥ saṃprasthito bhavaty anuttarasyai samyaksaṃbodhaye sarvasattvān vineṣyāmi iti. ākāśaṃ sa vinetavyaṃ manyeta, yaḥ sattvān vinetavyaṃ manyeta. tat kasya hetor? ākāśaviviktatayā sattvaviviktatā draṣṭavyā, ākāśaśūnyatayā sattvaśūnyatā draṣṭavyā. ākāśāsāratayā sattvāsāratā draṣṭavyā, ākāśatucchatayā sattvatucchatā draṣṭavyā. anena api devaputrā paryāyeṇa duṣkarakārakā bodhisattvā mahāsattvāḥ ye avidyamānānāṃ sattvānāṃ kṛte sannāhaṃ sannahyanti. ākāśena te sārdhaṃ vivaditukāmā ye sattvānāṃ kṛte sannāhaṃ sannahyanti. sa ca sannāho bodhisattvena mahāsattvena sannaddhas te ca sattvā nopalabhyante yeṣāṃ sattvānām arthāya bodhisattvena mahāsattvena sannāhaḥ sannaddhas. tat kasya hetoḥ? sattvaviviktatayā sannāhaviviktatā draṣṭavyā. saced evaṃ bhāṣyamāṇe bodhisattvo mahāsattvo na saṃsīdati, carati bodhisattvo mahāsattva prajñāpāramitāyāṃ. tat kasya heto? rūpaviviktatayā sattvaviviktatā. vedanāsaṃjñāsaṃskāra vijñānaviviktatayā sattvaviviktatā. rūpaviviktatayā prajñāpāramitāviviktatā. rūpaviviktatayā yāvat sarvākārajñātāviviktatā. sacet punaḥ (AdSPG I 61) subhūte bodhisattvasya mahāsattvasya sarvadharmaviviktatāyāṃ bhāṣyamāṇāyāṃ citta na avalīyate na saṃlīyate na cāsya mānasaṃ saṃtrāsam āpadyate, carati bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ. atha bhagavān āyuṣmantaṃ subhūtim etad avocat: kena kāraṇena subhūte bodhisattvo mahāsattvo na [f. 230b] saṃsīdati prajñāpāramitāyāṃ? āha: asattvād bhagavaṃ sarvadharmāṇāṃ na saṃsīdati bodhisattvo mahāsattvāḥ prajñāpāramitāyāṃ, viviktatvāc chāntatvād anutpādatvād bhagavaṃ na saṃsīdati bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ. anena bhagavan kāraṇena bodhisattvo mahāsattvo na saṃsīdati prajñāpāramitāyāṃ. tat kasya hetos? tathā hi sa bhagavaṃ nopalabhyate yaḥ saṃsīded yena vā saṃsīded yatra vā saṃsīdet. sarva ete dharmā na saṃvidyante. saced bhagavaṃ bodhisattvo mahāsattvaḥ evaṃ bhāṣyamāṇe na saṃsīdati na viṣīdati. na līyate na avalīyate na saṃlīyate, nottrasyati na saṃtrasyati na saṃtrāsam āpadyate. carati prajñāpāramitāyāṃ. tat kasya hetos? tathā hi bhagavan sarva ete dharmā na saṃvidyante yo vā saṃsīded yena vā saṃsīded yatra vā saṃsīdet. evaṃ caran bhagavan bodhisattvo mahāsattvaḥ sendrakair devāiḥ sabrahmakai saprajāpatikair namasyate. bhagavān āha: na kevalaṃ subhūte sendrakair devaiḥ sabrahmakai saprajāpatikair namasyate. bodhisattvo mahāsattvo ya evaṃ prajñāpāramitāyāṃ carati. ye 'pi te abhikrāntā abhikrāntavarṇā śubhakṛtsnā vṛhatphalā yāvac chuddhāvāsakāyikā devaputrās te 'pi taṃ bodhisattvaṃ (AdSPG I 62) mahāsattvaṃ namasyaṃti ya evaṃ prajñāparamitāyāṃ carati. ye 'pi te subhūte tathāgatā arhanta samyaksaṃbuddhā asaṃkhyeyāprameyeṣu lokadhātuṣu tiṣṭhanti dhṛyante yāpayanti, te 'pi taṃ bodhisattvaṃ mahāsattvaṃ prajñāpāramitāyāṃ carantaṃ samanvāharanti. ayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānapāramitāṃ paripūrayiṣyati. yāvat sarvākārajñatāṃ paripūrayiṣyati. yaṃ punaḥ subhūte bodhisattvaṃ mahāsattvaṃ prajñāpāramitāyāṃ carantaṃ buddhā bhagavanta samanvāharanti. sa bodhisattvo mahāsattvo buddhatvapratipannako dhārayitavyaḥ. yāvantaḥ subhūte gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te sarve mārāḥ pāpīyāṃso bhaveyur, ekaikaś ca māra pāpīyāṃs tāvanto mārān pāpīyāṃso 'bhinirmimīta, te sarve apratibalās tasya bodhisattvasya mahāsattvasya antarāyaṃ kartuṃ. dvābhyāṃ subhūte dharmābhyā samanvāgato bodhisattvo mahāsattvo durdharṣo bhavati māraiḥ pāpīyobhiḥ. katamābhyāṃ dvābhyāṃ? sarvadharmaś ca anena sūnyatā vyavalokitā bhavanti. sarvasattvāś ca asya aparityaktā bhavanti. ābhyāṃ subhūte dvābhyāṃ dharmābhyāṃ samanvāgato bodhisattvo māhasattvo durdharṣo bhavati māraiḥ pāpīyobhiḥ. aparābhyāṃ subhūte dvābhyāṃ dharmābhyāṃ samanvāgato bodhisattvo mahāsattva prajñāpāramitāyāṃ caran durdharṣo bhavati māraiḥ pāpīyobhi. katamābhyāṃ dvābhyāṃ? yathāvādī ca bhavati tathākārī, buddhaiś ca bhagavadbhiḥ samanvāhṛyate. ābhyāṃ subhūte dvābhyāṃ dharmābhyāṃ samanvāgato bodhisattvo mahāsasattva prajñāpāramitāyāṃ caran durdharṣo bhavati māraiḥ pāpīyobhiḥ. evaṃ (AdSPG I 63) carantaḥ subhūte bodhisattvasya mahāsattvasya te devaputrā upasaṃkramitavyaṃ maṃsyante. paryupāsiṣyante pariprakṣyanti paripraśnayiṣyanti, utsāhaṃ ca dāsyanti: kṣipraṃ tvaṃ kulaputra buddhabodhim anuprāpsyasi. tasmāt tarhi tvaṃ kulaputra anenaiva vihāreṇa vihara yaduta śūnyatāvihāreṇa animittavihāreṇa apraṇihitavihāreṇa. [f. 231a] tat kasya hetor? anena tvaṃ kulaputra vihāreṇa viharann anāthānāṃ sattvānāṃ nātho bhaviṣyasy aśaraṇānāṃ sattvānāṃ śaraṇaṃ bhaviṣyasy atrāṇānāṃ sattvānāṃ trāṇāṃ bhaviṣyasy aparāyaṇānāṃ sattvānāṃ parāyaṇaṃ bhaviṣyasy alayanānāṃ sattvānāṃ layanaṃ bhaviṣyasy advīpānāṃ sattvānāṃ dvīpo bhaviṣyasy andhabhūtānāṃ sattvānām ālokabhūto bhaviṣyasi iti. tat kasya hetos? tathā hy anena prajñāpāramitāvihāreṇa viharato bodhisattvasya mahāsattvasya ye 'pi te aprameyāsaṃkheyeyeṣu lokadhātuṣu buddhā bhagavantas tiṣṭhaṃti dhṛyaṃte yāpayanti dharmañ ca deśayaṃti bhikṣusaṃghaparivṛtā yo 'sau prajñāpāramitāyāṃ caraty ebhir guṇaiḥ samanvāgato yaduta prajñāpāramitāguṇais tasya bodhisattvasya mahāsattvasya nāmaṃ ca gotraṃ ca parikīrtayamānarūpā dharmaṃ deśayanty udānaṃ ca udānayaṃti. tadyathāpi nāma subhūte aham etarhi ratnaketor bodhisattvasya mahāsattvasya nāmadheyaṃ parikīrtayamānarūpo dharmaṃ deśayāmy udānaṃ codānayāmi. sikhinaś ca bodhisattvasya mahāsattvasya nāmadheyaṃ parikīrtayamānarūpo dharmaṃ deśayāmy udānaṃ codānayāmi. ye 'pi te bodhisattvā mahāsattvāḥ akṣobhyasya tathāgatasya arhataḥ (AdSPG I 64) samyaksaṃbuddhasya antike brahmacaryaṃ caranty anayā prajñāpāramitayā avirahitās teṣām apy ahaṃ bodhisattvānāṃ mahāsattvānāṃ nāmadheyaṃ parikīrtayamānarūpo dharmaṃ deśayāmy udānaṃ codānayāmi. ye 'pi te pūrvasyān diśi buddhā bhagavaṃtas tiṣṭhaṃti dhṛyaṃte yāpayaṃti dharmaṃ ca deśayaṃti, tatra ye bodhisattvā mahāsattvā evaṃ brahmacaryaṃ caranty anayā prajñāpāramitayā avirahitās teṣāṃ te buddhā bhagavaṃtaḥ saṃharṣayamāṇarūpā dharmaṃ deśayanty udānaṃ codānayanti. evaṃ ye 'pi te dakṣiṇasyāṃ diśi paścimāyām uttarasyām adhastād upariṣṭād yāvat samaṃtād daśasu dikṣu buddhā bhagavaṃtas tiṣṭhanti dhṛyante yāpayanti dharmaṃ ca deśayaṃti, tatra ye bodhisattvā mahāsattvā brahmacaryaṃ caranty anayā prajñāpāramitayā avirahitās teṣāṃ te buddhā bhagavaṃtaḥ saṃharṣayamāṇarūpā dharman deśayanty udānaṃ codānayaṃti. ye 'pi te subhūte bodhisattvā mahāsattvā prathamacittotpādam upādāya bodhimārgaṃ ca pariśodhayaṃti, yāvat sarvākārajñatām anuprāpsyanti, teṣām api te buddhā bhagavanta saṃharṣayamāṇarūpā dharman deśayaṃty udānaṃ codānayaṃti. tat kasya hetoḥ? evaṃ duṣkarakārakā hi subhūte bodhisattvā mahāsattvā bhavanti, ye buddhanetryā avyavacchedāya pratipannāḥ. āha: katameṣāṃ bhagavaṃ bodhisattvānāṃ mahāsattvānāṃ nāmadheyaṃ parikīrtayamānarūpāś te buddhā bhagavaṃto dharman deśayaṃti. avaivartikānām atha vaivartikānāṃ? bhagavān aha: asti subhūte [f. 231b] bodhisattvā mahāsattvā avaivartikā ye prajñāpāramitāyāṃ caraṃti. asty avyākṛtakā bodhisattvā (AdSPG I 65) mahāsattvā ye prajñāpāramitāyāṃ caraṃti. teṣāṃ te buddhā bhagavaṃta saṃharṣayamāṇarūpā dharman deśayaṃty udānaṃ codānayaṃti. āha: te punar bhagavaṃ katame? bhagavān āha: ye akṣobhyasya tathāgatasya arhata samyaksaṃbuddhasya bodhisattvacārikāṃ caraṃte 'nuśikṣamāṇarūpā viharanti. ime te subhūte avaivartikā bodhisattvā mahāsattvā yeṣāṃ te buddhā bhagavanta saṃharṣayamāṇarūpā dharman deśayanty udānaṃ codānayaṃti. ye 'pi te subhūte ratnaketor bodhisattvasya mahāsattvasya anuśikṣamāṇarūpā bodhisattvacārikāṃ caraṃti. teṣām api te buddhā bhagavantaḥ saṃharṣayamāṇarūpā dharman deśayanty udānaṃ codānayaṃti. punar aparaṃ subhūte ye te bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranti, sarvadharmāṇām anutpattikatāyām adhimuktā na ca anutpattikeṣu dharmeṣu kṣānti pratilabdhā. sarvadharmā śūnyā ity adhimuktā na ca anutpattikeṣu dharmeṣu kṣānti pratilabdhā. sarvadharmā śāntā ity adhimuktā na ca anutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā. sarvadharmā riktakā iti tucchakā iti vaśikā ity asārakā ity adhimuktā na ca anutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā. eṣām api subhūte bodhisattvānāṃ mahāsattvānāṃ te buddhā bhagavantaḥ saṃharṣayamāṇarūpā dharmaṃ deśayanty udānaṃ codānayaṃti. yeṣām api subhūte bodhisattvānāṃ mahāsattvānāṃ buddhā bhagavaṃto nāmadheyaṃ parikīrtayamānarūpā dharman deśayanty udānaṃ codānayaṃti. teṣām api subhūte bodhisattvānāṃ mahāsattvānāṃ prahīṇāḥ śrāvakabhūmi pratyekabuddhabhūmiś ca vyākṛyaṃte te 'nuttarāyāṃ samyaksaṃbodhau. yasya subhūte bodhisattvasya (AdSPG I 66) mahāsattvasya prajñāpāramitāyāṃ carato buddhā bhagavaṃto nāmadheyaṃ parikīrtayamānarūpā dharman deśayanty udānaṃ codānayaṃti. sa bodhisattvo mahāsattvaḥ avaivartikatāyāṃ sthāsyati. yatra sthitvā sarvākārajñatām anuprāpsyati. punar aparaṃ subhūte bodhisattvo mahāsattvo gaṃbhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā na kāṃkṣiṣyati. na vicikitsiṣyati na dhandhāyiṣyate, evam etad yathā tathāgatena arhatā samyaksaṃbuddhena bhāṣitam iti. sa punar eva vistareṇa śroṣyaty akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasya antikāt teṣāṃ ca bodhisattvayānikānāṃ kulaputrāṇām antikāt. ayam api bodhissattvayānikaḥ kulaputra imāṃ prajñāpāramitām adhimokṣyate, imāṃ gaṃbhīrāṃ prajñāpāramitāṃ yathā tathāgatena bhāṣitāṃ tathā adhimucyamāna avaivartikatāyāṃ sthāsyati. evaṃ bahukaro hi subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā śravaḥ kaḥ punar vādo ye 'dhimokṣyaṃte adhimucya tathatvāya sthāsyanti. tathātvāya pratipatsyante tathātvāya sthitvā tathātvāya pratipadya sthāsyanti sarvākārajñātāyāṃ. āha: yat punar bhagayaṃ tathātvāya [f. 232a] sthitvā yat pratipadya na kaścid dharmam upalapsyate. kathaṃ sthāsyati sarvākārajñatāyāṃ? yad bhagavaṃs tathāgatanirmito na kaṃcid dharmam upalabhyate ko 'yaṃ tathatāyāṃ sthāsyati ko vā tathatāyāṃ sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate ko vā tathatāyāṃ sthitvā dharman deśayiṣyati? tathataiva tāvaṃ nopalabhyate kaḥ punar vādo yaḥ tathatāyāṃ sthāsyati. tathatāyāṃ sthitvā (AdSPG I 67) anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. tathatāyāṃ sthitvā dharman deśayiṣyati. nedaṃ sthānaṃ vidyate. bhagavān āha: yat subhūtir evam āha. na ca tathāgatanirmito 'nyaṃ kiṃcid dharmam upalabhate yas tathatāyāṃ tiṣṭhet tathatāyāṃ sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. tathatāyāṃ sthitvā dharman deśayet. tathataiva tāvan nopalabhyate. kaḥ punar vādo yas tathatāyāṃ sthāsyati. tathatāyāṃ sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. tathatāyāṃ sthitvā dharman deśayiṣyati. nedaṃ sthānaṃ vidyate. evam etat subhūte evam etat tathā yathā vadasi. na subhūte tathāgatanirmito 'nyaṃ kaṃcid dharmam upalabhate. yas tathatāyāṃ tiṣṭhet tathatāyāṃ sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeta, tathatāyāṃ sthitvā dharman deśayet. tathataiva tāvan nopalabhyate kaḥ punar vādo yas tathatāyāṃ sthāsyati tathatāyāṃ sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. tathatāyāṃ sthitvā dharman deśayiṣyati. nedaṃ sthānaṃ vidyate. tat kasya hetoḥ? utpādād vā subhūte tathāgatānām anutpādād vā tathāgatānā sthitaivaiṣā dharmāṇāṃ tathatā avitathatā ananyatathatā. dharmatā sthita evaiṣā dharmāṇāṃ dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭiḥ. neha subhūte tathatāyāṃ kaścit sthāsyati. na tathatāyāṃ sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. na tathatāyāṃ sthitvā dharman deśayiṣyati. tat kasya ketoḥ? tathā hy atra tathatāyāṃ notpāda upalabhyate na vyayo na sthitasyānyathātvaṃ. tad yasya dharmasya nāpy utpāda upalabhyate na vyayo na sthitasyānyathātvaṃ (AdSPG I 68) na tatra kaścit sthāsyati. nāpi tatra sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. kutaḥ punas tatra sthitvā dharman deśayiṣyati. nedaṃ sthānaṃ vidyate. atha śakro devānām indro bhagavantam etad avocat: gaṃbhīreyaṃ bhagavaṃ. prajñāpāramitā. duṣkarakārakā bhagavaṃ bodhisattvā mahāsattvā ye 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmāḥ. tat kasya hetor? na ca nāma bhagavaṃ kaścid dharma upalabhyate nāpi kaścit tathatāyāṃ sthāsyati nāpi kaścid anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyate nāpi kaścid dharman deśayati. tatra ca nāvalīyante na caiṣāṃ kāṃkṣayitatvaṃ vā dhandhāyitatvaṃ vā bhavati. atha subhūti sthaviraḥ śakraṃ devānām indram etad avocat: yat kauśikaivaṃ vadasi duṣkarakārakā bodhisattvā mahāsattvā yeṣām iha gaṃbhīreṣu dharmeṣu na bhavati kāṃkṣayitatvaṃ vā dhaṃdhāyitatvaṃ veti. śūnyeṣu kauśika sarvadharmeṣu kasyātra kāṃkṣayitatvaṃ vā dhandhāyitatvaṃ vā bhaviṣyati? śakra āha: yad subhūtir sthaviro nirdiśati. tat sarvaṃ śūnyatām eva ārabhya nirdiśati. na kvacit sajjati. tadyathāpi nāma iṣur antarīkṣe kṣipto na kvacit sajjaty evam eva subhūte sthavirasya [f. 232b] dharmadeśanā na kvacit sajjati. ((59))


(AdSPG I 69)
parivarta 60.

atha śakro devanām indro bhagavantam etad avocat: kaceid ahaṃ bhagavann evaṃ bhāṣamāṇa evam upadiśann uktavādī ca bhagavato dharmavādī ca dharmasya cānudharmatām samyak vyākurvaṃ vyākaromi? bhagavān āha: sa khalu tvaṃ kauśikaivaṃ bhāṣamāṇa evam upadiśaṃs tathāgatasyoktavādī ca dharmavādī ca dharmasya cānudharmatāṃ vyākaroṣi. śakra āha: āścaryaṃ bhagavan yāvad idaṃ subhūte sthavirasya pratibhāti. sarvaṃ taṃc chūnyatām evārabhya pratibhāty ānimittam eva apraṇihitam evārabhya pratibhāti. smṛtyupasthānāny evārabhya pratibhāti yāvan mārgam evārabhya pratibhāti. adhyātmaśūnyatām evārabhya pratibhāti yāvad abhāvasvabhāvaśūnyatām evārabhya pratibhāti. yāvad bodhim evārabhya pratibhāti. bhagavān āha: subhūtiḥ kauśika sthavira śūnyatayā viharan dānapāramitām eva nopalabhate. kaḥ punar vādo yaḥ dānapāramitāyāṃ carati. śīlapāramitām eva nopalabhate. kaḥ punar vādo yaḥ śīlapāramitāyāṃ carati. evaṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitām eva nopalabhate. kaḥ punar vādo yaḥ prajñāpāramitāyāṃ carati. smṛtyupasthānāny eva nopalabhate kaḥ punar vādo ya smṛtyupasthānāni bhāvayati. yāvan mārgam eva nopalabhate. kaḥ punar vādo yo mārgaṃ bhāvayati. adhyātmaśūnyatām eva nopalabhate. kaḥ punar vādo yo 'dhyātmaśūnyatāṃ (AdSPG I 70) bhavayati. yāvad abhāvasvabhāvaśūnyatām eva nopalabhate. kaḥ punar vādo yo 'bhāvasvabhāśūnyatāṃ bhāvayati. āryasatyāny eva nopalabhate kaḥ punar vādo yo āryasatyāni bhāvayati. evaṃ dhyānavimokṣasamādhisamāpattīr eva nopalabhate kaḥ punar vādo yo dhyānavimokṣasamādhisamāpattīn bhāvayati. balāny eva nopalabhate. kaḥ punar vādo yo balāni bhāvayati. vaiśāradyāny eva nopalabhate. kaḥ punar vādo yo vaiśāradyāny abhinirharati. pratisaṃvida eva nopalabhate kaḥ punar vādo yaḥ pratisāṃvido 'bhinirharati. mahākaruṇām eva nopalabhate. kaḥ punar vādo yo mahākaruṇāvihārī bhavati. āveṇikabuddhadharmān eva nopalabhate kaḥ punar vādo ya āveṇikabuddhadharmān abhinirharati. bodhim eva nopalabhate, kaḥ punar vādo yo bodhim abhisaṃbudhyate. sarvākārajñatām eva nopalabhate. kaḥ punar vādo yas sarvākārajñatām anuprāpnoti. tathāgatam eva nopalabhate kaḥ punar vādo yas tathāgato bhavati. anutpādam eva nopalabhate. kaḥ punar vādo yo 'nutpādaṃ sākṣātkaroti. lakṣaṇāny eva nopalabhate kaḥ punar vādo yasya lakṣaṇāni kāye bhavaṃti. anuvyaṃjanāny eva nopalabhate. kaḥ punar vādo yasya anuvyaṃjanāni kāye bhavanti. tat kasya hetoḥ? sarvadharmaviviktavihārī hi kausika subhūti sthavira anupalambhavihāri śūnyatāvihārī ānimittavihārī apraṇihitavihārī. ya eṣa kauśika subhūte sthavirasya vihāra sa bodhisattvasya mahāsattvasya prajñāpāramitāyaṃ carato vihārasya śatatamīm api kalāṃ nopaiti. sahasratamīm api śatasahasratamīm api koṭīśatasahasratamīm [f. 233a] api saṃkhyām api kalām (AdSPG I 71) api gaṇanām apy upamām apy upaniśām api na kṣamate. tat kasya hetoḥ? tathāgatavihāraṃ sthāpayitvā bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato yo vihāro yaś ca śrāvakānāṃ vihāro yaś ca pratyekabuddhānāṃ vihāra eṣāṃ vihārāṇām ayam eva bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato vihāro 'grya ākhyāyate jyeṣṭha śreṣṭha ākhyāyate varaḥ pravaraḥ praṇīta ākhyāyāte anuttaro niruttara ākhyāyate. tasmāt tarhi kauśika bodhisattvena mahāsattvena sarvasattvānām agryatāṃ gantukāmena anena vihāreṇa vihartavyaṃ. yaduta prajñāpāramitāvihāreṇa, tat kasya hetor? atra hi kauśika prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ śrāvakapratyekabuddhabūmim atikrāmati. bodhisattvanyāmam avakrāmati. bodhisattvanyāmam avakramya buddhadharmān paripūrayati. buddhadharmān paripūrya sarvākārajñatājñānam anuprāpnoti. sarvākārajñatājñānam anuprāpnuvantas tathāgatasya arhata samyaksaṃbuddhasya sarvavāsanānusandhikleśaprahāṇaṃ bhavati.

atha tasyām eva parṣadi devās trayastriṃśā māndaravāṇi puṣpāṇi gṛhītvā bhagavantam avakiranti sma abhyavakiranti sma abhiprakiranti sma. ṣaṣṭyadhikaṃ ca bhikṣuśatam utthāyasanād ekāṃsaṃ cīvaraṃ prāvṛtya dakṣiṇāṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamayya animiṣābhyāṃ cakṣurbhyāṃ bhagavantaṃ prekṣamāṇā namasyanti sma. atha buddhānubhāvena teṣāṃ bhikṣūṇāṃ te 'ñjalayaḥ praṇamayanto māṇḍāravai puṣpai paripūrṇā abhūvan. te tair māndāravaiḥ puṣpais (AdSPG I 72) tathāgatam arhantaṃ samyaksaṃbuddham avakiranti sma abhyavakiranti sma abhiprakiranti sma. avakiranto 'bhyavakiranto 'bhiprakirantaḥ evaṃ c) vācaṃ bhāṣante sma: vayaṃ bhagavann anena kuśalamūlena anena uttamavihāreṇa viharema. yatra agati. sarvaśrāvakapratyekabuddhānāṃ.

atha bhagavāṃs teṣāṃ bhikṣūṇām āśayaṃ viditvā tasyāṃ velāyāṃ smitaṃ prādurakarṣīd. dharmatā khalu punar buddhānāṃ bhagavatāṃ yadā smitam āviṣkurvanti, atha tāvad eva anekavarṇā nānāvarṇā arciṣo mukhadvārān niścaranti, tadyathā nīlapītalohitāvadātamañjiṣṭhasphaṭikarajatavarṇās, te trisāhasramahāsāhasraṃ lokadhātum avabhāsena spharitvā punar eva āgamya bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato mūrdhany antardhīyante sma. athāyuṣmān ānanda utthāyāsanād ekāṃsam uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāṃjaliṃ praṇamayya bhagavantam etad avocat:

ko bhagavan hetu kaḥ pratyaya smitasyāviṣkuraṇe, na ahetu na apratyayaṃ tathāgatā arhantaḥ samyaksaṃbuddhā smitam āviṣkurvanti. evam ukte bhagavān āyuṣmantam ānandam etad avocat: idam ānanda ṣaṣṭyadhika śataṃ bhikṣūṇāṃ tārakopame kalpe 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. avakīrṇakusumanāmānas tathāgatā arhanta samyaksaṃbuddhā loke bhaviṣyanti. teṣāṃ khalu punar ānanda avakīrṇakusumanāmakānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ samo (AdSPG I 73) bhikṣusaṃgho bhaviṣyati. samaṃ buddhakṣetraṃ bhaviṣyati. samāyuṣpramāṇaṃ bhaviṣyati. yaduta varṣasahasraṃ. yato yato 'bhiniṣkramiṣyanty [f. 233b] abhiniṣkramya pravrajiṣyanti. pravrajya anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. tatra tatra pañcavarṇikānāṃ kusumānāṃ kusumavarṣam abhipravarṣiṣyati. tasmāt tarhy ānanda uttamavihāreṇa vihartukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ. tathāgatavihāreṇa vihartukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ. yo hi kaścid ānanda kulaputro vā kuladuhitā vā iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ cariṣyati. niṣṭhā tena ānanda kulaputreṇa vā kuladuhitrā vā gantavyā, manuṣyebhya eva ahaṃ cyutvehopapannas, tuṣitebhyo vā devanikāyebhyaś cyutvā iha upapanno. manuṣyeṣv eveyaṃ gaṃbhīrā prajñāpāramitā vistareṇa śrutā bhaviṣyati. tuṣiteṣu vā devanikāyeṣv iyaṃ gaṃbhīrā prajñāpāramitā vistareṇa śrutā bhaviṣyati. tathāgatavyavalokitās te ānanda bodhisattvā mahāsattvā draṣṭavyā ya iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ cariṣyanti. yo hi kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gaṃbhīrāṃ prajñāpāramitāṃ śroṣyanti śrutvā ca udgrahīṣyanti dhārayiṣyanti. vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, bodhisattvayānikāṃś ca pudgalāṃś ceha gaṃbhīrāyāṃ prajñāpāramitāyām avavadiṣyaty anuśāsiṣyati niṣṭhā tena ānanda bodhisattvayānikena pudgalena gantavyā, saṃmukhaṃ mayā teṣāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām antikād iyaṃ (AdSPG I 74) gaṃbhirā prajñāpāramitā śrutā bhaviṣyaty udgṛhītā ca dhāritā ca vā citā ca paryavāptā ca bhaviṣyati, tatra ca tathāgateṣv arhatsu samyaksaṃbuddheṣu kuśalamūlāny avaropitāni bhaviṣyanti. veditavyam ānanda tena kulaputreṇa vā kuladuhitrā vā, na mayā śrāvakāṇām antike kusalamūlāny avaropitāni, na śrāvakāṇām antikād iyaṃ gaṃbhīrā prajñāpāramitā śrutā. yo hi kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gaṃbhīrāṃ prajñāpāramitāṃ udgrahīṣyati dhārayiṣyati vācayiṣyati, paryavāpsyati, arthataś ca dharmataś ca vyañjanataś ca anugamiṣyati, niṣṭhā ānanda tena kulaputreṇa vā kuladuhitrā vā gantavyā, saṃmukhībhūto me tathāgato 'rhan samyaksaṃbuddhaḥ. yo hi kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gaṃbhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā na pratikrokṣyanti na prativakṣyanti śrutvā ca prasādaṃ pratilapsyante, pūrvajinakṛtādhikāraḥ sa ānanda kulaputro vā kuladuhitā vā veditavyaḥ. avaropitakuśalumūlaḥ kalyāṇamitraparigṛhitā. kiṃ cāpy ānanda yena kulaputreṇa vā kuladuhitrā vā tathāgatānām arhatā samyaksaṃbuddhānām antike kuśalamūlam avaropitaṃ, na tad visaṃvadiṣyati. śrāvakatve vā pratyekabuddhatve vā. api tu khalu punar ānanda supratividdhena bodhisattvena mahāsattvena bhavitavyaṃ, dānapāramitāyāṃ caratā, śilakṣāntivīryadhyānaprajñāpāramitāyāṃ caratā, yāvat sarvākārajñatāyāṃ [f. 234a] caratā. supratividdho hy ānanda bodhisattvo mahāsattvo dānapāramitāyāṃ caraṃc, chīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ caran, yāvat sarvākārajñatāyāṃ (AdSPG I 75) caran na śrāvakatve vā pratyekabuddhatve vā sthāsyati. tasmāt tarhy ānanda anuparindāmi te imāṃ gaṃbhīrāṃ prajñāpāramitāṃ. sacet tvam ānanda yo mayā dharmo deśita prajñāpāramitāṃ sthāpayitvā sarvāṃ tāṃ dharmadeśanām udgṛhya paryavāpsa punar eva nāśaye, punar evotsṛjer, na me tvam ānanda tāvatāparādhye. sacen tvam ānanda imāṃ prajñāpāramitām udgṛhya ekapadam api nāśayes tāvatā me tvam ānanda aparādhye. sacet tvam ānanda imāṃ gaṃbhīrāṃ prajñāpāramitām udgṛhya punar eva na nāśaye punar eva notsṛjeś tāvatā me tvam ānanda nāparādhye. tasmāt tarhy ānanda, anuparindāmi te imāṃ gaṃbhīrāṃ prajñāpāramitāṃ yathodgṛhya dhāraye. vācayet paryavāpnuyā sumanasikṛtā ca kartavyā suparigṛhitā ca suparyavāptā ca svādhāritā ca kartavyā susanāptair akṣarapadavyañjanai suniruktā ca sūdgṛhītā ca kartavyā. yo hi kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gaṃbhīrāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyaty atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ tena bodhir dhāritā bhaviṣyati. yo hi kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gaṃbhīrāṃ prajñāpāramitām udgrahīṣyaty atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ tena bodhir anuparigṛhītā bhaviṣyati. ya icchet mama ānanda saṃmukhībhūtaṃ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ. (AdSPG I 76) puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhi. teneyaṃ prajñāpāramitodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā udgṛhya dhārayitvā vācayitvā paryavāpyeyaṃ prajñāpāramitā satkartavyā gurukartavyā mānayitavyā pūjayitavyā, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhiḥ. prajñāpāramitāṃ satkurvatāṃ gurukurvatāṃ mānayatāṃ pūjayatām ahaṃ ca tena pūjito bhaviṣyāmy, atītānāgatapratyutpannāś ca buddhā bhagavantaḥ pūjitā bhaviṣyanti. yo hi kaścid ānanda asyāṃ gaṃbhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ gauravaṃ ca prema ca prasādaṃ ca utpādayiṣyati atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatām antike tena premaś ca prasādaś ca gauravaṃ cotpāditaṃ bhaviṣyati. yadi te ānanda ahaṃ priyaś ca manaāpaś ca aparityaktaś ca, tan te ānanda iyaṃ prajñāpāramitā priyā ca manaāpā ca aparityaktā ca bhavatu. yathaikapadam api te ito gaṃbhīrāyāḥ prajñāpāramitāyā na nāśayitavyaṃ. subahv api te ānanda bhāṣeyaṃ prajñāpāramitāyā parindānām ārabhya. saṃkṣiptena ānanda yādṛśa eva ahaṃ te śāstās tādṛśas te [f. 234b] iyaṃ prajñāpāramitā śāstā, tasmāt tarhy ānanda apramāṇayā parindānayā te 'ham imāṃ prajñāpāramitām anuparindāmi. tasmāt tarhy ānanda sadevamānuṣāsurasya lokasya purata ārocayāmi. yasyāparityakto buddhaḥ aparityakto dharmaḥ aparityaktaḥ saṃghaḥ aparityaktā ca atītānāgatapratyutpannā buddhā bhagavanta. aparityaktā ca atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ bodhis, tasyeyaṃ prajñāpāramitā aparityaktā bhavatu. iyam asmākam anuśāsanī. yo hi kaścid ānanda (AdSPG I 77) kulaputro va kuladuhitā vā imaṃ gaṃbhirāṃ prajñāpāramitām udgrahīṣyati. dhārayiṣyati vācayiṣyati paryavāpsyati pattīyeṣyati yoniśaś ca manasikariṣyati. pareṣāṃ cemāṃ gaṃbhīrāṃ prajñāpāramitām anekaparyāyeṇa vistareṇa ākhyāsyati deśayiṣyati prajñāpayiṣyati, prasthāpayiṣyati vivariṣyati vibhajiṣyati uttānīkariṣyati saṃprakāśayiṣyati sa khalu punar ānanda kulaputro vā kuladuhitā vā kṣipram eva anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. abhyāśī bhaviṣyati sarvākārajñatāyā. tat kasya hetoḥ? prajnāpāramitāniryātā hy ānanda buddhānāṃ bhagavatām anuttarā samyaksaṃbodhir. ye 'pi te ānanda abhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās teṣām api buddhānāṃ bhagavatāṃ prajñāpāramitānirjātaiva anuttarā samyaksaṃbodhiḥ. ye 'pi te ānanda bhaviṣyanty anāgāte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās teṣām api buddhānāṃ bhagavatāṃ prajñāpāramitānirjātaiva anuttarā samyaksaṃbodhiḥ. ye 'pi te ānanda etarhi pūrvasyān diśi dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhṛyante yāpayanti dharmaṃ ca deśayanti teṣām api buddhānāṃ bhagavatāṃ prajñāpāramitānirjātaiva anuttarā samyaksaṃbodhiḥ. tasmāt tarhy ānanda anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena bodhisattvena mahāsattvena. ṣaṭsu pāramitāsu caritavyaṃ. tat kasya hetor? eṣā hy ānanda bodhisattvānāṃ mahāsattvānāṃ janetrī yaduta prajñāpāramitā. ye hi kecid (AdSPG I 78) ānanda bodhisattvā mahāsattvā ṣaṭsu pāramitāsu śikṣiṣyanti. sarve te niryāsyanty anuttarasyāṃ samyaksaṃbodhau. tasmāt tarhy ānanda imāḥ ṣaṭpāramitāḥ bhūyasyā mātrayā parindāmy anuparindāmi. tat kasya hetor? eṣā hy ānanda tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ dharmakośaḥ, akṣayo hy eṣa dharmakośo yaduta ṣaṭpāramitākośaḥ. ye 'pi te ānanda pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhṛyante yāpayanti dharmaṃ ca deśayanti. te 'py ānanda buddhā bhagavanta iha eva ṣaṭpāramitākośād dharmaṃ deśayanti. ye 'pi te ānanda abhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'py atraiva ṣaṭsu pāramitāsu śikṣitvā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā dharman deśayanta. ye 'pi te ānanda bhaviṣyanty anāgāte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'py atraiva ṣaṭsu pāramitāsu śikṣitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. dharman deśayanti. [f. 235a] ye 'pi te anantātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śrāvakāḥ sarve te ihaiva prajñāpāramitāyāṃ śikṣitvā parinirvṛtāś ca parinirvānti ca parinirvāpayiṣyanti ca. sacet tvam ānanda śrāvakayānikānāṃ pudgalānāṃ śrāvavakabhūmim ārabhya dharman deśayes tayā ca dharmadeśanayā ye trisāhasramahāsāhasre lokadhātau sattvās te sarve arhatva sākṣātkuryuḥ adyāpi tvayā me śrāvakeṇa śrāvakakṛtyaṃ na kṛtaṃ bhavet. sacet me (AdSPG I 79) tvam ānanda bodhisattvasya mahāsattvasyaikapadam api prajñāpāramitāpratisaṃyuktaṃ deśayeḥ prakāśayeḥ, evam ahaṃ tvayā me? śrāvakeṇa ārādhito bhaveyaṃ, śrāvakeṇa śrāvakakṛtyaṃ kṛtaṃ bhavet. yā ca paurvikayā dharmadeśanayā ye trisāhasramahāsāhasre lokadhātau sattvās te sarve 'nupūrvacaramam arhatvaṃ sākṣātkuryus teṣāṃ ca arhatāṃ yad dānamayaṃ puṇyakriyāvastu śīlamayaṃ bhāvanāmayaṃ puṇyakriyāvastu. tat kiṃ manyase ānanda api nu tad bahu bhavet? āha: bahu bhagavan bahu sugata. bhagavān āha: ataḥ sa ānanda bahutaraṃ puṇyaṃ prasaved yaḥ śrāvakayānikaḥ pudgalo bodhisattvasya mahāsattvasya prajñāpāramitāpratisaṃyuktaṃ dharman deśayed antaśa ekadivasam api, tiṣṭhatv ānandaikadivasaḥ saced ānanda ardhadivasam api, tiṣṭhatv ānanda ardhadivasaḥ. saced ānanda yāvat purobhaktam api, saced yāvan nāḍikāntaraṃ vā saced yāvad acchaṭāntaraṃ vā, saced yāvat kṣaṇaṃ vā lavaṃ vā muhūrttaṃ vā. ayam eva ānanda bahutaraṃ puṇyaṃ prasaveti yaḥ śrāvakayānikaḥ pudgalo bodhisattvasya mahāsattvasya prajñāpāramitāpratisaṃyuktaṃ dharman deśayet sa sarvaśrāvakapratyekabuddhayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca kuśalamūlam abhibhavati. sacet punar ānanda bodhisattvo mahāsattvo bodhisattvayānikānāṃ pudgalānāṃ prajñāpāramitāpratisaṃyukta dharman deśayet antaśa ekadivasam apy ardhadivasam api purobhaktam api nāḍikāntaram api kṣaṇaṃ vā lavaṃ vā muhūrttaṃ vā, ayam ānanda bodhisattvo mahāsattva sarvaśrāvakapratyekabuddhayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca kuśalamūlam abhibhavati. tat kasya heto? tathā hi sa (AdSPG I 80) ātmanā ca anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāma paraṃ ca anuttarasyāṃ samyaksaṃbodhau samādāpayati saṃharṣayati samuttejayati niveśayati pratiṣṭhāpayati. evam ānanda bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caraṃś caturṣu smṛtyupasthāneṣu, yāvan mārgākārajñatāyāṃ caraṃ kuśalamulair vivardhamānaḥ asthānam ānanda anavakāśo yad anuttarasyāḥ samyaksaṃbodheḥ parihīyeta nedaṃ sthānaṃ vidyate.

asyāṃ khalu puna prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ bhagavāṃś catasṛṇāṃ parṣadāṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragāṇāṃ tathā sthitānām eva puratas tathārūpam ṛddhyabhisaṃskāram abhisaṃskṛtavān yathārūpeṇarddhyabhisaṃskāreṇa abhisaṃskṛtena sarve te akṣobhyaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ paśyanti bhikṣusaṃghaparivṛtaṃ bhikṣusaṃghapuraskṛtaṃ dharman deśayantaṃ sāgaropamayā parṣadā akṣobhyayā, sarvair arhadbhiḥ kṣīṇāsravair niṣkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgai [f. 235b] kṛtakṛtyai kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparapāramiprāptair bodhisattvaiś ca mahāsattvaiḥ sāgaropamabuddhibhiḥ. atha bhagavān punar eva tam ṛddhyabhisaṃskāraṃ pratisaṃhṛtavān pratisaṃhṛte ca tasmin ṛddhyabhisaṃskāre tāś catasra parṣado na bhūyaḥ paśyanti tam akṣobhyaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ, śrāvakān vā bodhisattvayānikān vā pudgalaṃs, tac ca (AdSPG I 81) buddhakṣetram akṣobhyasya tathāgatasya arhataḥ samyaksaṃbuddhasya na bhūya paśyanti, na bhūyo buddhapramukho bhikṣusaṃghaś cakṣuṣa ābhāsam āgacchati. tat kasya hetoḥ? pratisaṃhṛto hi tathāgatena arhatā samyaksaṃbuddhena sa ṛddhyabhisaṃskāras. tena tena bhūya paśyanti. atha bhagavān āyuṣmantam ānandam āmantrayata: paśyasi tvam ānanda tad akṣobhyasya tathāgatasya buddhakṣetraṃ taṃ ca akṣobhyam tathāgataṃ taṃ ca bhikṣusaṃghaṃ bodhisattvasaṃghaṃ ca? āha: cakṣuṣo 'pi bhagavaṃs tad buddhakṣetraṃ nābhāsam āgacchati. nāpi sa tathāgato nāpi sa bhikṣusaṃgho nāpi sa bodhisattvasaṃgha. bhagavān āha: evam eva ānanda sarvadharmā na cakṣuṣa ābhāsam āgacchanti. na dharmo dharmasya ābhāsam āgacchati. na dharmo dharmaṃ paśyati. na dharmo dharmaṃ jānāti. yathā punar eva akṣobhyas tathāgato 'rhan samyaksaṃbuddhas te ca śrāvakās te ca bodhisattvayānikāḥ pudgalās tac ca buddhakṣetraṃ na cakṣuṣa ābhāsam āgacchati. evaṃ hy ānanda sarvadharmā na cakṣuṣa ābhāsam āgacchanti. na dharmo dharmasya ābhāsam āgacchati. na dharmo dharmaṃ paśyati. na dharmo dharmaṃ jānāti. sarvadharmā hy ānanda ajānakā apaśyakāḥ akriyāsamarthāḥ. tat kasya hetoḥ? nirīhakā agrāhyā hy ānanda sarvadharmā ākaśanirīhakatayā, acintyā hy ānanda sarvadharmāḥ māyāpuruṣopamāḥ, avedakā hy ānanda sarvadharmāś cittavigatatvāt. viṭhapanapratyupasthānalakṣaṇatvād asārakatāṃ copādāya. evaṃ caran bodhisattvo mahāsattvaś (AdSPG I 82) carati prajñāpāramitāyāṃ na ca kiṃcid dharmam abhiniviśate. evaṃ śikṣamāṇa ānanda bodhisattvo mahāsattva śikṣate prajñāpāramitāyāṃ. sarvapāramitāḥ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ. eṣā śikṣā agryā ākhyāyate jyeṣṭhā śreṣṭhā varā pravarā praṇītā ākhyāyate anuttarā niruttarā ākhyāyate, sarvalokahitāya sarvalokasukhāya. anāthānāṃ nāthakarī huddhānujñātā buddhapraśastā. yatra sthitvā tathāgatā arhantaḥ samyaksaṃbuddhā iman trisāhasramahāsāhasraṃ lokadhātuṃ dakṣiṇena pāṇinābhyutkṣipya punar eva nikṣipeyuḥ na ca teṣāṃ sattvānām evaṃ bhaved, utkṣipto vāyaṃ trisāhasramahāsāhasro lokadhātur nikṣipto vā. tat kasya hetoḥ? iyaṃ sā ānanda prajñāpāramitā yatra śikṣitvā buddhānāṃ bhagavatām atītānāgatapratyutpanneṣu dharmeṣv asaṃgaṃ jñānadarśanam utpannaṃ. yāvantya ānanda śikṣā sarvāsāṃ śikṣāṇām iyaṃ prajñāpāramitāśikṣā agryā ākhyāyate jyeṣṭhā śreṣṭhā ākhyāyate varā pravarā ākhyāyate. praṇītā ākhyāyate anuttarā niruttarā ākhyāyate. ākāśasya sa ānanda [f. 236a] pramāṇaṃ vā paryantaṃ vodgrahītavyaṃ manyeta. yaḥ prajñāpāramitāyāḥ pramāṇaṃ vā paryantaṃ vodgrahītavyaṃ manyeta. tat kasya heto? apramāṇā hy ānanda prajñāpāramitā. na mayā ānanda prajñāpāramitāyāḥ pramāṇam ākhyātaṃ, nāmakāyapadakāyavyañjanakāyā hy ānanda pramāṇabaddhā na prajñāpāramitā pramāṇabaddhā. ānanda āha: kena kāraṇena bhagavaṃ prajñāpāramitā apramāṇabaddhā? bhagavān āha: akṣayatvād ānanda (AdSPG I 83) prajñāpāramitā apramāṇabaddhā, viviktatvād ānanda prajñāpārāmitā apramāṇabaddhā. ye 'pi te ānanda abhūvann atīte 'dhvani tathāgatā arhanta samyaksaṃbuddhās te 'pi ita eva prajñāpāramitāyāḥ prabhāvitā. na ca prajñāpāramitā kṣayaṃ gatā. ye 'pi te ānanda bhaviṣyanty anāgate 'dhvani tathāgatāḥ arhanta samyaksaṃbuddhās te 'pi ita eva prajñāpāramitāyā prabhāvayiṣyanti. na ca prajñāpāramitā kṣeṣyate. ye pi 'te ānandaitarhi daśasu dikṣu loke tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhṛyante yāpāyanti dharmaṃ ca deśayanti, te 'pi buddha bhagavanta ita eva prajñāpāramitāyā prabhāvyante na ca prajñāpāramitā kṣiyate. tat kasya hetor? ākāśaṃ sa ānanda kṣapayitavyaṃ manyeta yaḥ prajñāpāramitāṃ kṣapayitavyaṃ manyeta. na ca prajñāpāramitā kṣīṇā na kṣīyate na kṣeṣyate. evaṃ na dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā dānapāramitā kṣīṇā na kṣīyate na kṣeṣyate. na hy eṣāṃ dharmāṇām utpādo 'sti, yeṣām utpādo nāsti kutas teṣāṃ kṣayaḥ prajñāsyate? atha bhagavān jihvendriyam abhinirmāpayya sarvāntaṃ mukhamaṇḍalaṃ jihvendriyeṇa saṃcchādya āyuṣmantam ānandam āmantrayata: tasmād tarhy ānanda imāṃ prajñāpāramitāṃ catasṛṇāṃ parṣadā vistareṇa cakṣīthā deśayeḥ saṃprakāśaye prajñapayeḥ prasthāpayeḥ vivarer vivarer uttānīkuryād vistareṇa (AdSPG I 84) saṃprakāśaye. iha hy ānanda gaṃbhīrāyāṃ prajñāpāramitāyāṃ sarvadharmā vistareṇopadiṣṭā yatra śrāvakayānikair vā pratyekabuddhayānikair vā bodhisattsayānikair vā pudgalaiḥ śikṣitavyaṃ. yatra yathānuśiṣṭā śikṣamāṇā svasu svasu bhūmiṣu sthāsyaṃti. iyaṃ punar ānanda gaṃbhīrā prajñāpāramitā sarvākṣarāṇāṃ praveśaḥ, iyam ānanda gaṃbhīrā prajñāpāramitā sarvadhāraṇīnāṃ mukhaṃ yatra dhāraṇīmukhe bodhisattvena mahāsattvena śikṣitavyaṃ. imān dhāraṇīn dhārayatāṃ bodhisattvānām mahāsattvānāṃ sarvapratibhānapratisaṃvida āmukhībhavanti. iyam ānanda prajñāpāramitā atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatām akṣayaḥ saddharmakośaḥ ukto mayā. tasmāt tarhy ānanda ārocayāmi te prativedayāmi te ya imāṃ gaṃbhīrāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati. paryavāpṣyati. so 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ bodhiṃ dhārayiṣyati. [f. 236b] iyaṃ sā ānanda prajñāpāramitā dhāraṇy uktā mayā. yān tvaṃ prajñāpāramitādhāraṇīn dhārayan sarvadharmān dhārayiṣyasi. ((60))


(AdSPG I 85)
parivarta 61.

athāyuṣmata subhūter etad abhūt: gaṃbhirā vateyam tathāgatānāṃ samyakambuddhānāṃ bodhiḥ. yannv ahaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ paripṛccheyaṃ. athāyuṣmāṃ subhūtir bhagavantam etad avocat: akṣayā hi bhagavaṃ prajñāpāramitā. bhagavān āha: ākāśa akṣayatvāt subhūte akṣayā prajñāpāramitā. āha: kathaṃ bhagavaṃ prajñāpāramitā abhinirhartavyā? bhagavān āha: rūpa akṣayatvāt subhūte prajñāpāramitā abhinirhartavyā. vedanāsaṃjñāsaṃskāravijñānākṣayatvāt subhūte prajñāpāramitā abhinirhartavyā. dānapāramitā akṣayatvāt subhūte prajñāpāramitā abhinirhartavyā. yāvat sarvākārajñatā akṣayatvāt subhūte prajñāpāramitā abhinirhartavyā. punar aparaṃ subhūte rūpākāśākṣayatvena bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. vedanāsaṃjñāsaṃskāravijñānākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. dānapāramitā ākāśākṣayatvena prajñāpāramitā abhinirhartavyā. śīlapāramitā ākāśāakṣayatvena prajñāpāramitā abhinirhartavyā. kṣāntipāramitā ākāśākṣayatvena prajñāpāramitā abhinirhartavyā. vīryapāramitā ākāśākṣayatvena prajñāpāramitā abhinirhartavyā. dhyānapāramitā ākāśākṣayatvena prajñāpāramitā abhinirhartavyā. yāvat sarvākārajñatākāśākṣayatvena prajñāpāramitā abhinirhartavyā. punar aparaṃ subhūte avidyākāśākṣayatvena bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. saṃskārākāśāakṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā (AdSPG I 86) abhinirhartavyā. vijñānākaśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. nāmarūpākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajnāpāramitā abhinirhartavyā. ṣaḍāyatanākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. sparśākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. vedanākāśākṣayatvena subhūte bodhisattvena prajñāpāramitā abhinirhartavyā. tṛṣṇākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. upādānākāśāakṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. bhavākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. jātyākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsākāśākṣayatvena sūbhūte bodhisattvena mahāsattvena prajñapāramitā [f. 237a] abhinirhartavyā. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā. iyaṃ subhūte bodhisattvasya mahāsattvasya pratītyasamutpādavyavalokanatāntavivarjanatā. āveṇiko 'yaṃ bodhisattvasya mahāsattvasya dharmo bodhimaṇḍaniṣaṇnasya yadevaṃ pratītyasamutpādaṃ vyavalokayati. evaṃ vyavalokayaṃ pratītyasamutpādaṃ sarvajñatājñānaṃ pratilabhate. ya kaścit subhūte anena ākāśākṣayābhinirhāreṇa prajñāpāramitāyāṃ caraṃ pratītyasamutpādaṃ vyavalokayati. sa na śrāvakabhūmau vā pratyekabuddhabhūmau (AdSPG I 87) vā sthāsyati. sthāsyati so 'nuttarasyāṃ samyaksaṃbodhau. ye 'pi kecit subhūte bodhisattvayānikā pudgalā vivartante, sarve te imāṃ prajñāpāramitāmanasikārān anāgamya vivartante. na ca jānaṃti kathaṃ prajñāpāramitāyāṃ caratā bodhisattvena mahāsattvenākāśākṣayābhinirhāreṇa pratītyasamutpādo vyavalokitavyaḥ. ye 'pi kecit subhūte bodhisattvayānikā pudgalā vivartante sarve te idam upāyakauśalam anāgamya vivartaṃte 'nuttarasyāḥ samyaksaṃbodhe. ye 'pi kecit subhūte bodhisattvā mahāsattvā na vivartaṃte 'nuttarasyā samyaksaṃbodheḥ sarve te imāṃ prajñāpāramitām āgamya na vivartante 'nuttarasyāḥ samyaksaṃbodhe. upāyakauśalena caivaṃ prajñāpāramitāyāṃ caratā bodhisattvena mahāsattvenākāśākṣayābhinirhāreṇa prajñāpāramitā vyavalokitavyā abhinirhartavyā. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ pratītyasamutpādaṃ vyavalokayan na kaṃcid dharmaṃ paśyaty ahetukam utpadyamānam na kaṃcid dharmaṃ nityaṃ samanupaśyati na nirudhyamānaṃ. na kaṃcid dharmam ātmataḥ samanupaśyati. na sattvato na jīvato na jaṃtuto na manujato na mānavato na poṣato na pudgalato na kārakato na kārāpakato na utthāpakato na samutthāpakato na vedakato na vedayitrīkato na jānakato na paśyakataḥ, na nityataḥ samanupaśyati na anityato na sukhato na duḥkhato na ātmato na anātmato na śāntato na aśāntataḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena pratītyasamutpādo vyavalokayitavyaḥ prajñāpāramitāyāṃ caratā. yasmiṃ subhūte samaye bodhisattvo mahāsattva (AdSPG I 88) prajñāpāramitāyāṃ carati, tasmiṃ samaye na rūpaṃ samanupaśyati, nityaṃ vā anityaṃ vā sukhaṃ vā duḥkhaṃ vā ātmānaṃ vā anātmānaṃ vā śāntaṃ vā aśāntaṃ vā yāvat sarvākārajñatām na samanupaśyati nityaṃ vā anityaṃ vā sukhaṃ vā duḥkhaṃ vā, ātmānaṃ vā anātmānaṃ vā, śāntaṃ vā aśāntaṃ vā. yasmiṃ subhūte samaye bodhisattvo mahāsattva prajñāpāramitāyāṃ carati, tasmim [f. 237b] samaye prajñāpāramitāyāṃ caraṃ prajñāpāramitāṃ na samanupaśyati. tam api dharmaṃ na samanupaśyati. yena prajñāpāramitāṃ samanupaśyet. eva dhyānapāramitāṃ na samanupaśyati. vīryapāramitāṃ na samanupaśyati. kṣāntipāramitāṃ na samanupaśyati. śīlapāramitāṃ na samanupaśyati. dānapāramitāṃ na samanupaśyati. yāvad bodhiṃ na samanupaśyati. tam api dharmaṃ na samanupaśyati. yena dharmeṇa bodhiṃ samanupaśyet. yena ca dharmeṇa sarvavāsanānusandhiprahāṇaṃ kuryāt tam api na samanupaśyati. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ. sarvadharma anupalaṃbhayogena. yasmiṃ subhūte samaye bodhisattvo mahāsattvaḥ sarvadharma anupalabhamānaḥ prajñāpāramitāyāñ carati tasmin samaye māraḥ pāpīyāṃ chokaśalyasamarpito bhavati. tadyathāpi nāma subhūte puruṣo mātāpitroḥ kālagatayo śokaśalyasamarpito bhavati. parameṇa śokaśalyena samanvāgataḥ, evam eva subhūte māraḥ pāpīyān bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ sarvadharma anupalabhamānasya śokaśalyasamarpito bhavati. parameṇa śokaśalyena samanvāgataḥ. subhūtir āha: kim eka eva bhagavaṃ māraḥ pāpīyāṃ parameṇa śokaśalyena samarpito bhavati. utāho ye trisāhasramahāsāhasre lokadhātu mārā pāpiyāṃsas (AdSPG I 89) te sarve parameṇa śokaśalyena samarpitā bhavaṃti? bhagavān āha: ye 'pi te subhūte trisāhasramahāsāhasre lokadhātau mārāḥ pāpīyāṃsas te sarve parameṇa śokaśalyena samanvāgatā bhavaṃti. svakasvakeṣu ca āsaneṣu na ramante. yadā bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa avirahito bhavati. evaṃ viharato bodhisattvasya mahāsattvasya sadevamānuṣāsuro loko 'vatāraṃ na labhate gādhaṃ na labhate. yatra gṛhītvā vivartayet. tasmāt tarhi subhūte bodhisattvena mahāsattvena kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena prajñāpāramitāvihāreṇa vihartavyaṃ. prajñāpāramitāvihāreṇa viharato bodhisattvasya mahāsattvasya dānapāramitā bhāvanāparipūriṃ gacchati. evaṃ śīlapāramitā kṣāntipāramitā. vīryapāramitā dhyānapāramitā prajñāpāramitā bhāvanāparipūriṃ gacchati. prajñāpāramitāvihāreṇa viharato bodhisattvasya mahāsattvasya sarvapāramitā bhāvanāparipūriṃ gacchati. athāyuṣmāṃ subhūtir bhagavaṃtam etad avocat: kathaṃ bhagavaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānapāramitā bhāvanāparipūriṃ gacchati, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā. prajñāpāramitā kathaṃ bhāvanāparipūriṃ gacchati? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ dānaṃ dadan sarvākārajñatāyāṃ pariṇāmayaṃs tad dānaṃ dadāti. evaṃ khalu subhūte bodhisattvasya mahāsattvasya dānapāramitā bhāvanāparipūriṃ gacchati. kathaṃ ca subhūte bodhisattvasya mahāsattvasya śīlapāramitā [f. 238a] bhāvanāparipūriṃ gacchati? iha subhūte bodhisattvo mahāsattva śīlaṃ rakṣan sarvākārajñatāyāṃ pariṇāmayaṃs tac chīlaṃ rakṣati. evaṃ (AdSPG I 90) khalu subhūte bodhisattvasya mahāsattvasya śīlapramitā bhāvanāparipūriṃ gacchati. kathaṃ ca subhūte bodhisattvasya mahāsattvasya kṣāntipāramitā bhāvanāparipūriṃ gacchati? iha subhūte bodhisattvo mahāsattvaḥ kṣāṃtyā saṃpādayaṃ. sarvākārajñatāyāṃ. pariṇāmayaṃs tāṃ kṣāntiṃ bhāvayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya kṣāntipāramitā bhāvanāparipūriṃ gacchati. kathaṃ ca subhūte bodhisattvasya mahāsattvasya vīryapāramitā bhāvanāparipūriṃ gacchati? iha subhūte bodhisattvo mahāsattvaḥ vīryam ārabhamāṇaḥ sarvākārajñatāyāṃ pariṇāmayaṃs tad vīryam ārabhate. evaṃ khalu subhūte bodhisattvasya mahāsattvasya vīryapāramitā bhāvanāparipūriṃ gacchati. kathaṃ ca subhūte bodhisattvasya mahāsattvasya dhyānapāramitā bhāvanāparipūriṃ gacchati? iha subhūte bodhisattvo mahāsattvo dhyānāni samāpadyamānaḥ sarvākārajñatāyāṃ pariṇāmayaṃs tāni dhyānāni samāpadyate. evaṃ khalu subhūte bodhisattvasya mahāsattvasya dhyānapāramitā bhāvanāparipūriṃ gacchati. kathaṃ ca subhūte bodhisattvasya mahāsattvasya prajñāpāramitā bhāvanāparipūriṃ gacchati? iha subhūte bodhisattvo mahāsattva prajñāṃ bhāvayan sarvākārajñatāyāṃ pariṇāmayaṃs tāṃ prajñāṃ bhāvayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya prajñāpāramitā bhāvanāparipūriṃ gacchati. athāyuṣmāñc subhūtir bhagavantam etad avocat: kathaṃ bhagavaṃ bodhisattvo mahāsattvo dānapāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānan dadataḥ sarvākārajñatāyāṃ pariṇāmayataḥ sarvasattveṣu maitraṃ kāyakarma maitraṃ vākkarma maitraṃ (AdSPG I 91) manaskarma pratyupasthitaṃ bhavati. śīlapāramitāṃ tasmiṃ samaye bodhisattvo mahāsattva parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo dānapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānaṃ dadataḥ yan te parigrāhakā ākrośaṃti vā paribhāṣanti vā asahyābhir vā paruṣābhir vāgbhiḥ samudācaraṃti sa na teṣām antike cittam āghātayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo dānapāramitāyaṃ sthito vīryapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānaṃ dadataḥ yan te parigrāhakā akrośanti paribhāṣante vā asahyābhir vā paruṣābhir vāgbhiḥ samudācaraṃti tasyākruśyamānasya paribhāṣyamānasya vā asahyābhir vā paruṣābhir vāgbhiḥ samudācaryamāṇasya dānabuddhir eva bhavati parityāgabuddhir eva bhavati. dātavyam eva mayā dānaṃ na mayā dānaṃ na dātavyaṃ, sa kāyikaṃ caitasikaṃ ca vīryaṃ saṃjanayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthito vīryapāramitāṃ [f. 238b] parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo dānapāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti? bhagavān aha: iha subhūte bodhisattvo mahāsattvo dānaṃ dadan na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty, anyatra sarvākārajñātāyām eva asya cittaṃ na pravartate. evaṃ khalu subhūte bodhisattvo mahāsattvo (AdSPG I 92) dānapāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo upāyakauśalena dānan dadan prajñāpāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānaṃ dadato dānaṃ parityajato māyābuddhir sadā dāne pratyupasthitā bhavati. tena ca dānena na kasyacid sattvasya upakāraṃ vā apakaraṃ vā paśyati. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthita. upāyakauśalena prajñāparamitāṃ parigṛhṇāti. ((6))


(AdSPG I 93)
parivarta 62.

athāyuṣman subhūtir bhagavantam etad avocat: kathaṃ bhagavān bodhisattvo mahāsattva śīlapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito yaḥ kāyiko vā vāciko vā caitasiko vā saṃcaras tena saṃcareṇa śrāvakabhūmiṃ. vā pratyekabuddhabhūmiṃ vā na parāmṛśati. sa tatra ca śīlapāramitāyāṃ sthito na sattvān jīvitād vyavaropayati nādattam ādadāti. na kāmeṣu mithyācarati na mṛṣāvācaṃ bhāṣate. na piśunāṃ vācāṃ bhāṣate. na paruṣāṃ vācāṃ bhāṣate. na sabhinnapralāpī bhavati, na abhidhyālur bhavati na vyāpannacitto bhavati. na mithyādṛṣṭiko bhavati. sa tatra śīlapāramitāyāṃ sthito yad dānaṃ dadāty annam annārthakebhyaḥ pānaṃ pānārthakebhyo yānaṃ yānārthakebhyo vastraṃ vastrārthakebhyaḥ puṣpāṇi puṣpārthakebhyo mālyaṃ mālyārthakebhyo gandhān gandhārthakebhyo vilepanāṃ vilepanārthakebhyaḥ śayanāsanaṃ śayanāsanārthakebhyaḥ upāśrayam upāśrayārthakebhyaḥ prājīvikaṃ prājīvikārthakebhyaḥ upakaraṇam upakaranārthakebhyaḥ yāvad anyatarānyatarān mānuṣyakān pariṣkārān dadāti. tac ca dānaṃ sarvasattvai sārdhaṃ sādhāraṇaṃ kṛtvā anuttarasyāṃ samyaksaṃbodhau pariṇāmayati. tathā ca pariṇāmayati. yathā pariṇāmo na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ (AdSPG I 94) śīlapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇati. aha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya śīlapāramitāyāṃ sthitasya sacet sarvasattvāgamyāṃgapratyaṅgāni cchittvā cchittvā gaccheyus tatra bodhisattvasya mahāsattvasya ekacittotpādo 'pi na kṣubhyati na vyāpadyate anyatrāsyaivaṃ bhavati, sulabdhā me lābhā yatra hi nāma mama sarvasattvā aṅgapratyaṅgāni cchittvā cchittvā gacchanti. anena ca ahaṃ kāyaparityāgena. divyaṃ vajramayaṃ tathāgatakāyaṃ pratilapsye. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ [f. 239a] parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattva kāyena ca cittena ca vīryaṃ na sraṃsayati. sarvasattvā mayā uttārayitavyā saṃsārād amṛte dhātau pratiṣṭhāpayitavyā. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattva śīlapāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti? bhagavān āha: yadā subhūte bodhisattvo mahāsattvaḥ prathamaṃ dhyānaṃ samāpadyate. dvitīyaṃ tṛtīyaṃ caturthaṃ yāvan nirodhaṃ samāpadyate. na ca śrāvakabhūmiṃ vā pratyekabuddhabhūmim adhyālambate. anyatrāsyaivaṃ bhavati. iha mayā samādhipāramitāyāṃ (AdSPG I 95) sthitvā sarvasattvā saṃsārāt parimocayitavyā iti. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti, āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ śīlāpāramitāyāṃ sthito na kaṃcid dharmaṃ saṃskṛtaṃ paśyati na asaṃskṛtaṃ paśyati. na bhāvaṃ saṃskṛtaṃ paśyati. na abhāvam asaṃskṛtaṃ paśyati. na nimittaṃ saṃskṛtaṃ paśyati. na animittam asaṃskṛtaṃ paśyati. na kasyacid dharmasya astitāṃ vā nāstitāṃ vā samanupaśyati. anyatra sarvadharmatathatāṃ na vyativartaṃte. tayā ca prajñāpāramitayā upāyakauśalena ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā patati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthita prajñāpāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthito dānapāramitāṃ parigṛhṇātī? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya prathamacittotpādam upādāya dānan dadato yāvad bodhimaṇḍaniṣaṇṇasya sarvasattvā ākrośeyu paribhāṣerann aṅgapratyaṅgāni vā cchintyuś tasya bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ sthitasyaivaṃ bhavati: dātavyam eva mayaitebhya sattvebhya na mayā dānaṃ na dātavyaṃ. sa teṣāṃ sattvānām annam annārthikebhyo dadāti. pānaṃ pānārthikebhyo dadāti. yāvad anyatarānyatarān mānuṣyakāṃ pariṣkārāṃ dadāti. sa tāni kuśalamūlāni sarvasattvaiḥ sārdhaṃ sādhāraṇāṃ kṛtvā sarvākārajñatāyāṃ pariṇāmayati. yathā pariṇāmayatas triṣu buddhiṣu (AdSPG I 96) na pravartate. kaḥ pariṇāmayati kiṃ vā pariṇāmayati. kva vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇa na kaṃcit sattvaṃ jīvitād vyavaropayati. nādattam ādadāti na kāmeṣu mithyācarati na mṛṣāvadati na paiśunyaṃ [f. 239b] vadati. na pāruṣyaṃ vadati. na saṃbhinnapralāpī bhavati. na abhidhyālur bhavati na vyāpannacitto bhavati na mithyādṛṣṭiko bhavati. na ca asya śrāvakabhūmau vā. pratyekabuddhabhūmau vā cittaṃ krāmati. tāni ca kuśalamūlāni sarvasattvaiḥ sārdhaṃ sādhāraṇāni kṛtvā anuttarasyāṃ samyaksaṃbodhau pariṇāmayati. tathā ca pariṇāmayati. yathā trividhā buddhir na pravartate. kaḥ pariṇāmayati kiṃ vā pariṇāmayati. kva vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattva kṣāntipāramitāyāṃ sthito evaṃ vīryaṃ saṃjanayati. gatvāhaṃ yojanaśataṃ gatvā yāvad yojanasahasraṃ vā yāvad yojanaśatasahasraṃ vā gatvā yāval lokadhātuṃ vā gatvā lokadhātukoṭīśatasahasraṃ vā gatvā tatra antataḥ ekasattvam api śaraṇagamane śikṣāpadeṣu vā pratiṣṭhāpayeyaṃ (AdSPG I 97) kṣāntau vā śrotaāpattiphale vā yāvad arhattve vā pratyekabodhau vā yāvad anuttarasyāṃ samyaksaṃbodhau pratiṣṭhāpayeyam iti vīryam ārabdhavyaṃ tāni ca kuśalamūlāni sarvasattvaiḥ sārdhaṃ sādhāraṇāni kṛtvānuttarasyāṃ samyaksaṃbodhau pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattva kṣāntipāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthito viviktam eva kāmair viviktaṃ pāpakair akuśalai dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. yāvac caturthaṃ dhyānam upasaṃpadya viharati, yāvan nirodhaṃ samāpadya viharati. utpanno 'nutpannāṃś ca cittacaitasikān dharmān kuśalopasaṃhitān sarvākārajñatāyāṃ pariṇāmayati. tathā ca pariṇāmayati. yathā dhyānāni ca dhyānāṅgāni ca tasmiṃ samaye nopalabhate. nevaṃ khalu subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti, āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthito prajñāpāramitāṃ parigṛḥṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ kṣantipāramitāyāṃ sthito yasmiṃ samaye dharmeṣu dharmānupaśyī viharati, viviktākāreṇa vā śāntākāreṇa vā akṣayākāreṇa vā, na ca tān dharmatāṃ sākṣātkaroti, yāvan na bodhimaṇḍaniṣaṇṇo bhavati. tatra ca niṣadya. sarvākārajñatām anuprāpnoti. utthāya ca dharmacakraṃ pravartayati. evaṃ khalu subhūte bodhisattvo (AdSPG I 98) mahāsattvaḥ kṣāntipāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti. tathā ca parigṛhṇāti yathā notsṛjati. na parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo. vīryapāramitāyāṃ sthito dānapāramitāṃ [f. 240a] parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitaḥ kāyena ca cittena ca dhuraṃ na nikṣipati, avaśyam eva mayā anuttarā samyaksaṃbodhir abhisaṃboddhavyā. na mayā na abhisaṃboddhavyā anuttarā samyaksaṃbodhiḥ. sa sattvānāṃ kṛte yojanaṃ vā yāvad yojanaśataṃ vā yojanasahasraṃ vā yojanaśatasahasraṃ . lokadhātuṃ vā yāval lokadhātukoṭiṃ vā lokadhātukoṭīśataṃ vā lokadhātukoṭīśatasahasraṃ vā gatvā vīryapāramitāyāṃ sthito 'ntaśa ekasattvam api bodhau pratiṣṭhāpayati. saced bodhisattvayānikaṃ pudgalaṃ na labheta tatra śravakayānikaṃ pudgalaṃ śrāvakatve pratiṣṭhāpayati. pratyekabuddhayānikaṃ pudgalaṃ pratyekabuddhatve pratiṣṭhāpayati. antaśa ekasattvam api daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayati. sa tad dharmadānaṃ dattvā āmiṣadānena sattvān saṃtarpayati. tac ca kuśalamūlaṃ na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayati. anyatra sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvā anuttarasyāṃ samyaksaṃbodhau pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo. vīryapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇa ātmanā ca prāṇātipātāt prativirato bhavati. paraṃ ca prāṇātipātavairamaṇyāṃ samādāpayati. prāṇātipātavairamaṇyasya ca varṇaṃ bhāṣate ye ca anye prāṇātipātāt prativiratā bhavanti teṣām api ca varṇavādī bhavati samanujñaḥ. yāvad ātmanā ea mithyādṛṣṭeḥ (AdSPG I 99) prativirato bhavati paraṃ ca mithyādṛṣṭivairamaṇyāṃ samādāpayati. mithyādṛṣṭivairamaṇyasya ca varṇaṃ bhāṣate. ye ca anye mithyādṛṣṭeḥ prativiratās teṣām api varṇavādī bhavati. samanujñaḥ. sa tayā śīlapāramitayā na kāmadhātau pratitiṣṭhati. na rūpadhātau na arūpyadhātau pratitiṣṭhati. na śrāvakabhūmau na pratyekabuddhabhūmau pratitiṣṭhati. nānyatra tāni kuśalamūlāni sarvasattvai sārdhaṃ sādhāraṇāni kṛtvānuttarasyāṃ samyaksaṃbodhau pariṇāmayati. tathā ca pariṇāmayati. yathā asya trividhā buddhir na pravartate. kaḥ pariṇāmayati kiṃ vā pariṇāmayati. kva vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇasya sacet manuṣyabhūto vā amanuṣyabhūto vā cittavikṣepaṃ kuryāt aṅgapratyaṅgāni vā chittvā cchitvā ādāya gacchet tatra bodhisattvasya mahāsattvasya vīryapāramitāyaṃ sthitasya naivaṃ bhavati, kaścit me chinnatti vā bhinnatti vā harati vā. api tv asyaivaṃ bhavati, sulabdhā [f. 240b] me lābhā yeṣām eva kṛte kāyaṃ pariharāmi. ta evāgamya mamāṅgapratyaṅgāni chittvā chittvā ādāya gacchanti. dharmāṇāṃ vā tena prakṛti sumanasikṛtā bhavati. tāni ca kuśalamūlāni na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvasattvaiḥ sārdhaṃ sādharaṇāni kṛtvānuttarasyāṃ samyaksaṃbodhau pariṇāmayati. evaṃ khalu subhūte (AdSPG I 100) bodhisattvo mahāsattvo vīryapāramitāyāṃ sthita kṣāntipāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo vīryapāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo viviktam eva kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ pritisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. yāvac caturthaṃ dhyānam upasaṃpadya viharati. sa maitrīsahagatena cittena yāvat sarvāvantaṃ lokaṃ spharitvā upasaṃpadya viharati. evaṃ karuṇāsahagatena muditāsahagatena upekṣāsahagatena cittena yāvat sarvāvantaṃ lokaṃ spharitvā upasaṃpadya viharati. yāvan naivasaṃjñānāsaṃjñāyatanasamāpattim upasaṃpadya viharati. sa teṣāṃ dhyānānāṃ ca apramāṇānāṃ ca ārūpyasamāpattīnāṃ. vipākaṃ na parigṛhṇāti. anyatra yatra sarvasattvānām arthaḥ kartavyas tatropapadyate. sa tān sattvān ṣaṭsu pāramitāsu paripācayati. dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ, buddhakṣetrād buddhakṣetraṃ saṃkrāmati buddhān bhagavataḥ paryupāsīnaḥ kuśalamūlānām avaropanatāyai. evaṃ khalu subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthito dānapāramitāṃ na dravyataḥ samanupaśyati. na bhāvato na nimittataḥ. śīlapāramitāṃ na dravyata samanupaśyati. na bhāvato na nimittataḥ, kṣāntipāramitāṃ na dravyataḥ samanupaśyati na bhāvato na nimittataḥ, vīryapāramitāṃ na dravyataḥ samanupaśyati (AdSPG I 101) na bhāvato na nimittataḥ, dhyānapāramitāṃ na dravyataḥ samanupaśyati na bhāvato na nimittataḥ. evaṃ yāvat smṛtyupasthānāni yāvat sarvākārajñatāṃ na dravyataḥ samanupaśyati. na bhāvato na nimittataḥ. sa sarvadharmān adravyataḥ samanupaśyann abhāvataḥ animittataḥ samanupaśyan, na kaścid dharme niketaṃ karoti. sa yathāvādi tathākārī bhavati. evaṃ khalu subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo dhyānāpāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo viviktam eva kāmair viviktaṃ pāpakair akusalair dharmai savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamadhyānam upasaṃpadya viharati. yāvan naivasaṃjñānāsaṃjñāyatanasamāpattim upasaṃpadya viharati. sa tatra dhyānapāramitāyāṃ sthita avikṣiptamanas [f. 241a] tebhya sattvebhya āmiṣadānaṃ ca dharmadānaṃ ca dadāti. sa ātmanā ca āmiṣadānaṃ ca dharmadānaṃ ca dadāti. parāṃś ca āmiṣadānena ca dharmadānena ca samādāpayati. āmiṣadānadharmadānasya ca varṇaṃ bhāṣate. ye ca anye sattvā āmiṣadānaṃ ca dharmadānaṃ ca dadanti teṣām api varṇavādī bhavati samanujñaḥ. tāni ca kuśalamūlāni na śrāvākabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvasattvai sārdhaṃ sādhāraṇāni kṛtvā anuttarasyāṃ samyaksaṃbodhau pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthita śīlapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dhyānapāramitāyāṃ sthitasya na rāgasahagataṃ cittam utpadyate na doṣasahagataṃ na mohasahagataṃ, na vihiṃsā sahagataṃ cittam utpadyate. (AdSPG I 102) na? anyatra sarvākārajñatāpratisaṃyuktair manasikārair viharati, tāni ca kuśalamūlaṃ na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvā anuttarasyāṃ samyaksaṃbodhau pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ phenapiṇḍopamaṃ rūpaṃ pratyavekṣate. budbudopamāṃ vedanām marīcyupamāṃ saṃjñāṃ kadalyupamāṃ saṃskārān māyopamaṃ vijñānaṃ pratyavekṣate. tasyaivaṃ pratyavekṣamāṇasya pañcasu upādānaskandheṣv asārakasaṃjña pratyupasthitā bhavati. tasyaivaṃ pratyavekṣamāṇasyaivam bhavati. cchidyamāneṣv aṅgapratyaṅgeṣu ko 'tra chinnanti kiṃ veha cchidyate. kasya vā kāyaḥ kasya vā vedanā kasyeyaṃ saṃjñā kasya vā saṃskārā kasya vā vijñānaṃ? tasyaivaṃ pratyevekṣamāṇasyaivaṃ bhavati. ko 'trākruśyate vā paribhāṣyate vā yatra ākruśyamānasya vā paribhāṣyamāṇasya vā vyāpāda utpadyate? evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitvā viviktam eva kāmair viviktaṃ pāpakair akuśalaiḥ dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamadhyānam (AdSPG I 103) upasaṃpadya viharati. yāvac caturthaṃ dhyānam upasaṃpadya viharati. sa dhyānānāṃ dhyānāṅgānāṃ ca nimittam udgṛhya anekavidham ṛddhividhiṃ pratyanubhavati. yāvad vistareṇa kartavyaṃ, yāvad divyena śrotradhātunā ubhayāṃc chabdāṃc chṛṇoti. divyāṃś ca mānuṣāṃś ca, parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti. yāvad anuttaraṃ cittam anuttaraṃ cittam iti yathābhūtaṃ prajānāti. so 'nekavidhaṃ pūrve nivāsam anusmarati. yāvad vistareṇa kartavyaṃ. yāvat sa divyena cakṣuṣā atikrāntamānuṣeṇa yāvad, yathākarmopagān sattvān paśyati. sa imāḥ [f. 241b] pañcābhijñā. pratiṣṭhāya buddhakṣetrād buddhakṣetraṃ saṃkrāmati. buddhān bhagavataḥ paryupāsīnaḥ kuśalamūlāny avaropayan sattvān paripāvayan buddhakṣetraṃ pariśodhayaṃs. tāni ca kuśalamūlāni na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvasattvaiḥ sārdhaṃ sādharaṇaṃ kṛtvā anuttarasyāṃ samyaksaṃbodhau pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito rūpaṃ nopalabhate. vedanāsaṃjñāsaṃskārāvijñānaṃ nopalabhate. dānapāramitāṃ nopalabhate śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitā nopalabhate. smṛtyupasthānāni nopalabhate samyakprahāṇāni nopalabhate. ṛddhipādāṃ nopalabhate indriyāṇi nopalabhate balāni nopalabhate. bodhyaṃgāni nopalabhate. āryāṣṭāṅgaṃ mārgaṃ (AdSPG I 104) nopalabhate, yāvat sarvākārajñatāṃ nopalabhate. saṃskṛtadhātuṃ nopalabhate asaṃskṛtadhātuṃ nopalabhate. anupalabhamāno na abhisaṃskaroti. anabhisaṃskurvan notpādayati. na nirodhayati. tat kasya hetos? tathā hi subhūte utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmasthititā sthita eva dharmadhātu sa naivotpadyate na nirudhyate. so 'vikṣiptacitta sarvākārajñatāpratisaṃyuktair manasikārair avirahito bhavati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvāḥ prajñāpāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñapāramitāyāṃ cara sarvadharmāṃc chūnyā iti samanupaśyati. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvadharmāṃc chūnyā iti samanupaśyati? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmaśūnyatāyāṃ carann adhyātmaśūnyatām adhyātmaśūnyateti nopalabhate. bahirddhāśūnyatāṃ bahirddhāsūnyateti nopalabhate. adhyātmabahirddhāśūnyatām adhyātmabahirddhāśūnyateti nopalabhate. śūnyatāśūnyatā śūnyatāśūnyateti nopalabhate. mahāśūnyatāṃ mahāśūnyateti nopalabhate. paramārthaśūnyatāṃ paramārthaśūnyateti nopalabhate. saṃskṛtaśūnyatāṃ saṃskṛtaśūnyateti nopalabhate. asaṃskṛtaśūnyatām asaṃskṛtaśūnyateti nopalabhate. atyaṃśūnyatām atyantaśūnyateti nopalabhate. anavarāgraśūnyatām anavarāgraśūnyateti nopalabhate. avakāraśūnyatām avakāraśūnyateti nopalabhate. prakṛtiśūnyatāṃ prakṛtiśūnyateti nopalabhate sarvadharmaśūnyatāṃ sarvadharmaśūnyateti nopalabhate, svalakṣaṇaśūnyatāṃ svalaksaṇaśūnyateti (AdSPG I 105) nopalabhate. sa iha caturdaśasu śūnyatāsu sthitvā bodhisattvo mahāsattvo rūpaṃ nopalabhate [f. 242a] śūnyam iti vā aśūnyam iti vā. vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ nopalabhate. śūnyam iti vā aśūnyam iti vā. smṛtyupasthānāni nopalabhate śūnyam iti vā aśūnyam iti vā. yāvad aṣṭādaśāveṇikāṃ buddhadharmāṃ nopalabhate śūnyā iti vā aśūnyā iti vā. yāvad bodhim api nopalabhate śūnyeti vā aśūnyeti vā. saṃskṛtadhātuṃ nopalabhate śūnya iti vā aśūnya iti vā. asaṃskṛtadhātuṃ nopalabhate śūnya iti vā aśūnya iti vā. sa iha prajñāpāramitāyāṃ caraṃ bodhisattvo mahāsattvo yad yad eva dānaṃ dadāty annaṃ vā pānaṃ vā yāvad anyatarānyatarān mānuṣyakāṃ pariṣkarāṃs tad dānaṃ śūnyam iti na samanupaśyati. yo vā dadāti. yasmai vā dadāti tam api śūnyam iti na samanupaśyati. tasya mātsaryacittasya vā āgrahacittasya vā avakāśo na bhavati. tat kasya heto? sarva ete prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya vikalpāna bhavaṃti. prathamacittotpādam upādāya. yāvad bodhimaṇḍaniṣaṇṇasya. yathaiva tathāgatasya arhata samyaksaṃbuddhasya anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya na mātsaryacittaṃ vā āgrahacittaṃ vā utpadyate, tathaiva bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato na mātsaryacittaṃ vā āgrahacittaṃ vā utpadyate. eṣa eva bodhisattvasya mahāsattvasya śāstā yaduta prajñāpāramitā. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitaḥ (AdSPG I 106) śrāvakapratyekabuddhacittānām avakāśaṃ na dadāti. tat kasya hetoḥ? tathā hi sa śrāvākapratyekabuddhabhūmīṃ nopalabhate. tac ca cittaṃ nopalabhate. yac chrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayet. sa prathamacittotpādam upādaya. yāvad bodhimaṇḍaṃ prāṇātipātaṃ prahāṇāya dharman deśayati. ātmanā ca prāṇātipātāt prativirato bhavati. paraṃ ca prāṇātipātavairamaṇyāṃ samādāpayati. prāṇātipātavairamaṇyasya ca varṇaṃ bhāṣate. ye ca anye prāṇātipātāt prativiratā bhavaṃti teṣām api varṇavādī bhavati. samanujñaḥ. yāvad ātmanā ca mithyādṛṣṭeḥ prativirato bhavati. paraṃ ca mityādṛṣṭivairamaṇye samādāpayati mithyādṛṣṭivairamaṇyasya ca varṇaṃ bhāṣate. ye ca anye mithyādṛṣṭiviratās teṣām api varṇavādī bhavati samanujñaḥ. tena ca śīlena na kaṃcid dharmaṃ parāmṛśati. śrāvakatvaṃ vā pratyekabuddhatvaṃ vā buddhatvaṃ vā prāg eva anye kecit. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthita śīlapāramitāni parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthita kṣāntipāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ sthitasya ānulomikī kṣāntir utpadyate. tasyaivaṃ bhavati. neha kaścid dharma utpadyate vā nirudhyate vā. jāyate vā jīryate vā mṛyate vā, ākrośyate vā paribhāṣyate vā, cchidyate vā bhidyate vā. [f. 242b] hanyate vā. tasya prathamacittopādam upādāya yāvad bodhimaṇḍam atrāntarāt sacet sarvasattvā āgamya ākrośeyu paribhāṣeral loṣṭadaṇḍa muṣṭiśastraprahārān dadyuś cchindyur bhidyur vā tatrāsyaivaṃ bhavati. aho dharmāṇāṃ dharmatā (AdSPG I 107) na ca nāmeha kaścid dharma ākrośyate vā paribhāṣyate vā cchidyate vā bhidyate vā hanyate vā badhyate vā. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattva prajñāpāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyām sthitaḥ caturṣu ṛddhipādeṣu sthita upāyakauśalena samanvāgataḥ kāyikaṃ caitasikaṃ ca vīryaṃ saṃjanayya lokadhātum api gatvā lokadhātuśatam api gatvā lokadhātusahasram api gatvā yāval lokadhātukoṭīniyutaśatasahasra api gatvā sattvānāṃ dharman deśayati. dānapāramitāyāṃ pratiṣṭhāpayati śīlapāramitāyāṃ vā kṣāntipāramitāyāṃ vā vīryapāramitāyāṃ vā dhyānapāramitāyāṃ vā prajñāpāramitāyāṃ vā. pratiṣṭhāpayati. sa bodhipakṣyeṣu dharmeṣu pratiṣṭhāpayati. śrotaāpattiphale pratiṣṭhāpayati. sakṛdāgāmīphale anāgāmīphale arhattve pratyekabodhau yāvad anuttarasyāṃ samyaksaṃbodhau pratiṣṭhāpayati. tathā ca pratiṣṭhāpayati. yathā na saṃskṛte dhātau pratiṣṭhāpayati. na asaṃskṛte dhātau pratiṣṭhāpayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti. āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti? bhagavān āha: iha subhūte hodhisattvo mahāsattvāḥ prajñāpāramitāyāṃ sthitas tathāgatasamādhiṃ sthāpayitvā yāvantaḥ kecit samādhayaḥ śrāvakasamādhayo vā pratyekabuddhasamādhayo vā bodhisattvasamādhayo vā tān sarvān samāpadyate. tatra samādhiṣu sthitvā aṣṭau vimokṣān anulomapratilomaṃ samāpadyate ca vyutthiṣṭhate ca. katamān aṣṭau? iha subhūte bodhisattvo mahāsattvo rūpī rūpāṇi paśyaty, ayaṃ prathamo vimokṣaḥ. adhyātmarūpasaṃjñī bahirddhārūpāṇi paśyaty, ayaṃ (AdSPG I 108) dvitīyo vimokṣaḥ. śubhaṃ cādhimukto bhavaty, ayaṃ tritīyo vimokṣaḥ. sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astagamān nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānāntyāyatanam upasaṃpadya viharaty, ayaṃ caturtho vimokṣaḥ. sa sarvaśa ākāśānāntyāyatana samatikramād anantaṃ vijñānam iti vijñānanantyāyatanam upasaṃpadya viharaty, ayaṃ paṃcamo vimokṣaḥ. sa sarvaśo vijñānānantyāyatanasamatikramān nāsti kiṃcid ity ākiṃcanyāyatanam upasaṃpadya viharaty, ayaṃ ṣaṣṭho vimokṣaḥ. sa sarvaśa ākiṃcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharaty, ayaṃ saptamo vimokṣaḥ. sa sarvaśo naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham [f. 243a] upasaṃpadya viharaty, ayam aṣṭamo vimokṣaḥ. imān aṣṭau vimokṣān anulomapratilomaṃ samāpadyate ca vyutthiṣṭhate ca. nava ca anupūrvasamāpattīr anulomapratilomaṃ samāpadyate ca vyutthiṣṭhate ca. katamā nava? iha subhūte bodhisattvo mahāsattvaḥ viviktam eva kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. yāvac cathurthaṃ dhyānam upasaṃpadya viharati. yāvat naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham upasaṃpadya viharati. iha nava anupūrvasamāpattīr anulomapratilomaṃ samāpadyate ca vyutthiṣṭhate ca. sa eṣām aṣṭānāṃ vimokṣāṇām āsāṃ ca navānām anupūrvasamāpattīnāṃ vibhaṅgaṃ kṛtvā imaṃ siṃhavijṛṃbhitaṃ samādhiṃ samāpadyate. katamaś ca subhūte bodhisattvasya mahāsattvasya (AdSPG I 109) siṃhavijṛṃbhitaḥ samādhiḥ? iha subhūte bodhisattvo mahāsattvo viviktam eva kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. yāvan naivasaṃjñānāsaṃjñāyatanād vyutthāya nirodhaṃ samāpadyate. nirodhasamāpatter vyutthāya naivasaṃjñānāsaṃjñāyatanaṃ samāpadyate. naivasaṃjñānāsaṃjñāyatanād vyutthāya prathamadhyānaṃ samāpadyate. sa imaṃ siṃhavijṛṃbhitaṃ samādhiṃ vipākīkṛtya viṣkandakasamādhiṃ samāpadyate. katamaś ca subhūte bodhisattvasya mahāsattvasya viṣkandakasamādhi? iha subhūte bodhisattvo mahāsattvo viviktam eva kāmair viviktaṃ pāpakair akuśalair dharmai savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamadhyānam upasaṃpadya viharati. prathamadhyānād vyutthāya yāvan naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati. naivasaṃjñānāsaṃjñāyatanād vyutthāya nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya dvitīyaṃ dhyānam upasaṃpadya viharati. dvitīyād dhyānād vyutthāya nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya tritīyaṃ dhyānam upasaṃpadya viharati. tṛtīyād dhyānād vyutthāya nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya caturthaṃ dhyānam upasaṃpadya viharati. caturthād dhyānād vyutthāya nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya ākāśānantyāyatanaṃ samāpadyate. ākāśanantyāyatanād vyutthāya nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya vijñānanantyāyatanaṃ samāpadyate. vijñānānantyāyatanād vyutthāya nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya (AdSPG I 110) akiṃcanyāyatanaṃ samāpadyate. ākiṃcanyāyatanād vyutthāya nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya naivasaṃjñānāsaṃjñāyatanaṃ samāpadyate. naivasaṃjñānāsaṃjñāyatanād vyutthāya nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya naivasaṃjñānāsaṃjñāyatanaṃ samāpadyate. naivasaṃjñānāsaṃjñāyatanād vyutthāya asamahitacitte 'vatiṣṭhate. [f. 243b] asamahitacittān nirodhasamāpattiṃ samāpadyate. nirodhasamāpatter vyutthāya. asamahitacitte 'vatiṣṭhate. asamahitacittān naivasaṃjñānāsaṃjñāyatanaṃ samāpadyate. naivasaṃjñānāsaṃjñāyatanād vyutthāya asamahitacitte 'vatiṣṭhate. asamahitacittād ākiṃcanyāyatanaṃ samāpadyate. ākiṃcanyāyatanād vyutthāya. asamahitacitte 'vatiṣṭhate. asamahitacittād vijñānānantyāyatanaṃ samāpadyate. vijñānānantyāyatanād vyutthāya asamahitacitte 'vatiṣṭhate. asamahitacittād ākāśānantyāyatanaṃ samāpadyate. ākāśānantyāyatanād vyutthāya asamahita [f. 243A] citte 'vatiṣṭhate. asamahitacittāc caturthaṃ dhyānaṃ samāpadyate. caturthadhyānād vyutthāya asamahitacitte 'vatiṣṭhate. asamahitacittāt tṛtīyaṃ dhyānaṃ samāpadyate. tṛtīyadhyānād vyutthāya asamahitacitte 'vatiṣṭhate. asamahitacittād dvitīyaṃ dhyānaṃ samāpadyate. dvitīyād dhyānād vyutthāya asamahitacitte 'vatiṣṭhate. asamahitacittāt prathamaṃ dhyānaṃ samāpadyate. prathamadhyānād vyutthāya asamahitacitte 'vatiṣṭhate. sa iha avaskandakasamādhau sthitvā sarvadharmasamatām anuprāpnoti. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti. ((6))


(AdSPG I 111)
parivarta 63.

atha khalv āyuṣman subhūtir bhagavantam etad avocat: kiyac ciraṃ saṃprasthito vatāyaṃ bhagavan bodhisattvo mahāsattvaḥ yo 'nenopāyakauśalena samanvāgataḥ? bhagavān āha: asaṃkhyeyakalpakoṭīniyutasaṃprasthito 'yaṃ subhūte bodhisattvo mahāsattvaḥ yo 'nenopāyakauśalena samanvāgataḥ. āha: kiyanto buddhān bhagavantaḥ paryupāsito 'yaṃ bhagavaṃ bodhisattvo mahāsattvo yo 'nenopāyakauśalena samanvāgataḥ? bhagavān āha: gaṅgānadīvālukopamān buddhān bhagavantaḥ paryupāsito sa bodhisattvo mahāsattvo veditavyaḥ yo 'nenopāyakauśalena samanvāgataḥ. āha: kin tena bhagavan bodhisattvena mahāsattvena kuśalamūlam avaropitama yo 'nenopāyakauśalena samanvāgataḥ? bhagavān āha: prathamacittotpādam upādāya subhūte na sā kācid dānapāramitā yā tena bodhisattvena mahāsattvena na paripūritā yo 'nenopāyakauśalena samanvāgataḥ. na sā kācic chīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā yā tena bodhisattvena mahāsattvena na paripūritā yo 'nenopāyakauśalena samanvāgataḥ. āha: āścaryam etad bhagavan bodhisattvānāṃ mahāsattvānāṃ ye 'nenopāyakauśalena samanvāgatāḥ. bhagavān āha: evam etat subhūte evam etat. āścaryam etad bodhisattvānāṃ mahāsattvānāṃ ye 'nenopāyakauśalena samanvāgatāḥ tadyathāpi nāma subhūte sūryacandramaṇḍalaṃ caturo (AdSPG I 112) dvīpān avabhāsayati, caluraś ca dvīpān anugacchaty anuparivartate, evam eva subhūte prajñāpāramitā pañcasu pāramitāsu karma karoti, pañcapāramitā anugacchaty anuparivartate. prajñāpāramitā avirahitatvāt pañcapāramitāḥ pāramitānāmadheyaṃ labhante, prajñāpāramitāvirahitatvān na pāramitānāmadheyaṃ labhante. tadyathāpi nāma subhūte yathā rājā cakravartī virahitaḥ saptabhī ratnair na rājā cakravartīti nāmadheyaṃ labhate, evam eva subhūte pañcapāramitā prajñāpāramitāvirahitatvān na pāramitānāmadheyaṃ labhante. tadyathāpi nāma subhūte apuruṣā strī sudharṣaṇā bhavati dhūrtakaiḥ, evam eva subhūte prajñāpāramitāvirahitatvāt pañcapāramitāḥ sudharṣaṇā bhavanti māreṇa vā mārakāyikābhir vā devatābhiḥ. tadyathāpi nāma subhūte saṃgrāmāvacaraḥ puruṣaḥ sarvasannāhasannaddhaḥ saṃgrāme vartamāne durādharṣo bhavati pratirājānair vā pratyarthikair vā pratyamitrair vā, evam eva subhūte pañcapāramitāḥ prajñāpāramitā avirahitatvād durādharṣā bhavanti māreṇa vā mārakāyikābhir vā devatābhir, ādhimānikair vā pudgalair vā, yāvan bodhisattvacaṇḍālair vā. tadyathāpi nāma subhūte koṭṭarājāno rājñā cakravartinā anuvidheyā bhavanti, sāyamprātarupasthānāya gacchanti, evam eva subhūte pañcapāramitāḥ prajñāpāramitāparigṛhītā yena sarvākārajñatā tena anugacchanti. tadyathāpi nāma subhūte yāḥ kācit kunadyaḥ sarvās tā yena gaṅgānadī tena anugacchanti, (AdSPG I 113) tā gaṅgānadyā sārdhaṃ mahāsamudram upayānti, evam eva subhūte pañcapāramitāḥ prajñāpāramitāparigṛhītāḥ yena sarvākārajñatā tena anugacchanti. tadyathāpi nāma subhūte puruṣasya dakṣiṇahastaḥ sarvakṛtyāṇi karoty, evam eva subhūte prajñāpāramitā draṣṭavyā. yathā vāmahastaḥ evaṃ pañcapāramitā draṣṭavyā. tadyathāpi nāma subhūte yat kunadīṣu yac ca mahānadīṣu udakaṃ sarvaṃ tan mahāsamudram anupraviṣṭam ekarasaṃ bhavaty, evam eva subhūte pañcapāramitāḥ prajñāpāramitāparigṛhītāḥ sarvākārajñatām anupraviṣṭā pāramitānāmadheyaṃ labhante. tadyathāpi nāma subhūte rājñāś cakravartinaś caturaṅgasya balakāyasya cakraratnam agrato gacchati, tiṣṭhati ca. yatra rājā cakravarty annahetos tiṣṭhati, tatra rājñaś cakravartino balakāyān saṃtarpayati, na ca tac cakraratnaṃ sthānataś calati, evam eva subhūte āsāṃ pañcānāṃ pāramitānāṃ prajñāpāramitā pariṇāyikā, yena sarvākārajñatā tena anugacchanti, tatra sthāsyanti, tatra sthitvā tataḥ sthānato nātikrāmanti, tadyathāpi nāma subhūte rājñaś cakravartinaś tac cakraratnaṃ tac ca pariṇāyakaratnaṃ tac ca gṛhapatiratnaṃ tac ca strīratnaṃ tac ca maṇiratnaṃ tac ca hastiratnaṃ tac ca aśvaratnaṃ caturaṅgasya balakāyasya agrato gacchaty, evam eva subhūte āsāṃ pañcānāṃ pāramitānāṃ prajñāpāramitā agrato gacchaty, agrato gatvā yena sarvākārajñatā tena tiṣṭhati, na ca prajñāpāramitāyā evaṃ bhavati: dānapāramitā mama [f. 243b] anugacchet. evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā anugacchet. na dānapāramitāyā evaṃ bhavaty: ahaṃ prajñāpāramitām anugaccheyaṃ. evaṃ na śīlapāramitāyā na kṣāntipāramitāyā na vīryaparamitāyā na dhyānapāramitāyā (AdSPG I 114) evaṃ bhavaty: ahaṃ prajñāpāramitām anugaccheyaṃ. tat kasya heto? svabhāvo hy āsām eṣaḥ akiṃcitsamarthaḥ svabhāvaśūnyā tucchā marīcisamā. athāyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavaṃ sarvadharmā svabhāvaśūnyās, tat kathaṃ bhagavaṃ bodhisattvo mahāsattvo dānapāramitāyāṃ carañc chīlapāramitāyaṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ carann anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? bhagavān āha: iha subhūte bodisattvasya mahāsattvasya ṣaṭpāramitāsu carataḥ evaṃ bhavati: viparyastacitto vatāyaṃ lokasanniveśaḥ. sa na śakyam anupāyakauśalena saṃsārāt parimocayituṃ. ahaṃ teṣāṃ sattvānām arthāya dānapāramitāyāṃ cariṣyāmi. śīlapāramitāyāṃ cariṣyāmi kṣāntipāramitāyāṃ cariṣyāmi. vīryapāramitāyāṃ carisyāmi. dhyānapāramitāyāṃ cariṣyāmi. prajñāpāramitāyāṃ cariṣyāmi. sa teṣāṃ sattvānām arthāya ādhyatmikabahyāni vastūni parityajati, tasyaivaṃ parityajata evaṃ bhavati: na me kiṃcit parityaktaṃ. tat kasya hetos? tathā hy etad vastu svabhāvaśūnyaṃ. evaṃ khalu subhūte bodhisattvo mahāsattva upaparīkṣamāṇo dānapāramitāṃ paripūrayati. teṣām eva sattvānām arthāya dauḥśīlasya avakāśaṃ na dadāti. tat kasya hetoḥ? tathā hy asyaivaṃ bhavati: naitad me pratirūpaṃ syād yad aham anuttarasyāṃ samyaksaṃbodhaye saṃprasthitaḥ prāṇātipātaṃ kuryāṃ yāvan mithyādṛṣṭiko bhaveyaṃ viṣayān vā prārthayeya. devatvaṃ vā brahmatvaṃ vā śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā prārthayeyaṃ. evaṃ khalu subhūte bodhisattvo (AdSPG I 115) mahāsattvaḥ upaparīkṣamāṇaḥ śīlapāramitāyāṃ carati. teṣām eva sattvānām arthāya satatam ākruśyamānaḥ paribhāṣyamāṇaḥ kaṭukai karkaśair vacanair na kṣobhacittam utpādayati. nāpi loṣṭadaṇḍaśastrapāṣāṇaprahārais tāḍyamāno nāpi śārirā vayaveṣu bhidyamāneṣu nāpy aṅgapratyaṅgāvayaveṣu cchidyamāneṣu duṣṭacittam utpādayati. tat kasya hetoḥ? tathā hi sa sarvaśaṃ tāṃ pratiśrutkropamān upaparīkṣate. rūpaṃ phenapiṇḍopamaṃ yāvat vijñānaṃ māyopamam upaparīkṣate. [f. 244a] evaṃ khalu subhūte bodhisattvo mahāsattva upaparīkṣamāṇaḥ kṣāntipāramitāyāṃ carati, teṣām eva sattvānām arthāya na kausīdyacittam utpādayati. sarvakuśalaparyeṣṭyāṃ yāvan na anuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhavati. tat kasya hetoḥ? tathā hi tasyaivaṃ bhavati, na kusīdena śakyaṃ sattvānām arthaḥ kartum anuttarāṃ vā samyaksaṃbodhim abhisaṃboddhuṃ. evaṃ khalu subhūte bodhisattvo mahāsattva upaparīkṣamāṇaḥ vīryapāramitāyāṃ carati. teṣām eva sattvānām arthāya na vikṣiptacitto bhavati yāvan na anuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhavati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ upaparīkṣamāṇo dhyānapāramitāyāṃ carati. teṣām eva sattvānām arthāya na jātu prajñāvirahito bhavati. tat kasya hetoḥ? nāpy anyathā śakyaṃ sattvān paripācayitum anyatra prajñāpāramitāpraveśāt, tasmāt mayaikam api dauṣprajñasahagataṃ (AdSPG I 116) cittaṃ notpādayitavyam iti. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ sattvānām evārthāya prajñāpāramitāyāṃ carati. āha: yadi bhagavan pāramitānāṃ nāsti nānātvaṃ, kutaḥ iyaṃ prajñāpāramitā pañcānāṃ pāramitānām agryā ākhyāyate jyeṣṭhā śreṣṭhā varā pravarā praṇītā anuttarā niruttarā asamasamā ākhyāyate. bhagavān āha: evam etat subhūte evam etat, na subhūte pāramitānāṃ kiṃcin nānātvāṃ. yadi punaḥ prajñāpāramitā na bhaven nemāḥ paṃcapāramitā pāramitānāmadheyaṃ labheran, prajñāpāramitāṃ punar āgamya imāḥ paṃcapāramitāḥ pāramitānāmadheyaṃ labhante. tadyathāpi nāma subhūte nānāprakārā ātmabhāvāḥ sumeruṃ parvatarājam upasaṃkrāntā ekavarṇā bhavanti, evam eva subhūte prajñāpāramitām āgamyemāḥ paṃcapāramitāḥ pāramitānāmadheyaṃ labhante tāḥ sarvākārajñatām anupraviṣṭā ekavarṇā bhavanti. yaduta prajñāpāramitāvarṇā, na viśeṣaḥ kaścit prajñāyate iyan dānapāramitā iyaṃ śīlapāramitā iyaṃ kṣāntipāramitā iyaṃ vīryapāramitā iyaṃ dhyānapāramitā iyaṃ prajñāpāramitā. tat kasya hetos? tathā hy āsāṃ svabhāvo nāsti, anena kāraṇena viśeso na prajñāyate. āha: yadi bhagavaṃ nārthaprāptau kasyacid dharmasya viśeṣo vā nānākaraṇaṃ vā prajñāyate, kuta iyaṃ prajñāpāramitā āsāṃ paṃcānāṃ pāramitānām agryākhyāyate. jyeṣṭhākhyāyate śreṣṭhākhyāyate varā pravarā praṇītā ākhyāyate. anuttarā niruttarā asamasamā ākhyāyate. bhagavān āha: evam etat subhūte evam etat. nārthaprāptau kasyacid dharmasya viśeṣo vā nānākaraṇaṃ vā prajñāyate, api tu khalu lokavyavahārasaṃketam upādāya dānapāramitā prajñāyate śīlapāramitā (AdSPG I 117) kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā prajñāyate. sattvānāṃ saṃsārata parimocanatayā. sarve te ca sattvā na jāyaṃte na mṛyaṃte na cyavyaṃte nopapadyante. sattvāsattayā sarvadharmāsattā veditavyā. anena subhūte paryāyeṇa āsāṃ paṃcānāṃ pāramitānāṃ prajñāpāramitā agryākhyāte jyeṣṭhākhyāyate śreṣṭhākhyāyate. [f. 244b] varākhyāyate pravarākhyāyate praṇītākhyāyate. anuttarākhyāyate niruttarākhyāyate asamasamākhyāyate. tadyathāpi nāma subhūte yā kāścana striyas tāṣāṃ striratnānām agramā ākhyāyate yāvad asamasamākhyāyate. evam eva subhūte āsāṃ paṃcānāṃ pāramitānāṃ prajñāpāramitā agryākhyāyate yāvad asamasamā ākhyāyate. āha: ka eṣa bhagavann abhiprāyo yat prajñāpāramitā agryā ākhyāyate yāvad asamasamākhyāyate? bhagavān āha: tathā hi iyaṃ prajñāpāramitā sarvakuśaladharmān parigṛhya yena sarvākārajñatā tena sthāsyaty asthānayogena. āha: kiṃ punar bhagavaṃ prajñāpāramitā kaṃcid dharmaṃ gṛhṇāti vā muṃcati vā? bhagavān āha: no hīdaṃ subhūte na prajñāpāramitā kaṃcid dharmaṃ gṛhṇāti vā muṃcati vā. tat kasya hetos? tathā hi subhūte. te sarvadharmā agṛhītā amuktāḥ. āha: katamān bhagavaṃ prajñāpāramitā sarvadharmāṃ na gṛhṇāti na muṃcati? bhagavān āha: rūpaṃ subhūte prajñāpāramitā na gṛhṇāti na muñcati. vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ subhūte prajñāpāramitā na gṛhṇāti na muñcati, yāvad bodhiṃ subhūte prajñāpāramitā na gṛhṇāti na muñcati. āha: kathaṃ bhagavaṃ rūpam aparigṛhītaṃ bhavati, kathaṃ vedanāsaṃjñāsaṃskārāvijñānam (AdSPG I 118) aparigṛhītam bhavati. kathaṃ yāvat sarvākārajñatā aparigṛhītā bhavati? bhagavān āha: rūpasya subhūte amanasikārato rūpam aparigṛhītaṃ bhavati, vedanāyā saṃjñāyā saṃskārāṇāṃ vijñānasya amanasikārato vijñānam aparigṛhītaṃ bhavati, yāvat sarvākārajñatāyā amanasikārato bodhir aparigṛhītā bhavati. evaṃ khalu subhūte rūpam aparigṛhītaṃ bhavati. yāvad bodhir aparigṛhītā bhavati. āha: yadi bhagavaṃ rūpaṃ na manasikartavyaṃ vedanā saṃjñā saṃskārā vijñānaṃ na manasikartavyaṃ yāvat sarvākārajñatā na manasikartavyā, tat kathaṃ bhagavann amanasikurvato rūpaṃ yāvad amanasikurvataḥ sarvākārajñatāṃ kuśalamūlāni vivardhante, kuśalamūlair avivardhamānai kathaṃ ṣaṭpāramitā paripūrayiṣyante, ṣaḍbhiḥ pāramitābhir aparipūryamāṇābhiḥ kathaṃ sarvākārajñatā anuprāpsyate? bhagavān āha: yadā subhūte rūpaṃ na manasikariṣyati vedanāsaṃjñāsaṃskārāvijñānaṃ na manasikariṣyati, yāvad bodhiṃ na manasikariṣyati tadā bodhisattvasya mahāsattvasya kuśalamūlaṃ vivardhiṣyante, kuśalamūlair vivardhamānai ṣaṭpāramitāḥ paripūrayiṣyati ṣaṭpāramitā paripūrya sarvākārajñām anuprāpsyati. tat kasya heto? amanasikṛtya rūpam amanasikṛtya vedanāṃ saṃjñāsaṃskārāvijñānam amanasikṛtya bodhim anuttarām samyaksaṃbodhim abhisaṃbhotsyate. āha: kim atra bhagavaṃ kāraṇāṃ yad amanasikṛtya rūpaṃ, amanasikṛtya vedanāṃ saṃjñā saṃskāravijñānaṃ amanasikṛtya bodhiṃ sarvākārajñatām anuprāpsyati? bhagavān āha: amanasikāreṇa na śleṣyate, kāmadhātau na ślesyate rūpadhātau na śleṣyate arūpyadhātau amanasikāreṇa na kvacic cchliṣyate. evaṃ khalu subhūte bodisattvena mahāsattvena prajñāpāramitāyāṃ caratā na (AdSPG I 119) kvacid dharmeṣu śleṣṭavyaṃ. āha: evañ caran bhagavaṃ bodhisattvo [f. 245a] mahāsattvaḥ prajñāpāramitāyā kva sthāsyati? bhagavān āha: evaṃ caran subhūte bodhisattvo mahāsattvo rūpe na sthāsyati vedanāyā saṃjñāyā saṃskāreṣu vijñāne na sthāsyati. yāvat sarvākārajñatāyāṃ na sthāsyati. āha: kena kāraṇena bhagavaṃs tatra api sarvākārajñātāyān na sthāsyati? bhagavān āha: anabhiniveśena na kvacit sthāsyati. tat kasya hetos? tathā hi sarvadharmān na samanupaśyati yatra abhiniviśed avatiṣṭhed vā. evaṃ khalu subhūte bodhisattvo mahāsattva prajnāpāramitāyāṃ caraty anabhiniveśena asthānayogena. sacet punar bodhisattvasya mahāsattvasyaivaṃ bhavati, ya evaṃ carati evaṃ bhāvayati sa prajñāpārmitāyāṃ carati, sa prajñāpāramitāṃ bhāvayati. ahaṃ prajñāpāramitāyāṃ carāmy ahaṃ prajñāpāramitāṃ bhāvayāmi. saced evaṃ saṃjānāti dūrikaroti prajñāpāramitāṃ. sa prajñāpāramitāyāḥ dūribhavati dhyānapāramitāyāḥ dūrībhavati, vīryapāramitāyā kṣāntipāramitāyā śīlapāramitāyā dānapāramitāyā dūrībhavati. yāvat sarvākārajñatāyā dūrībhavati. tat kasya heto? na hi prajñāpāramitā kaṃcid dharmam abhiniviśate. na hi prajñāpāramitāyā kaścid abhiniveśa. tat kasya hetos? tathā hy asyā svabhāvo nāsti yatra abhiniviśeta. sacet punaḥ subhūte bodhisattvo mahāsattva prajñāpāramitām api saṃjānāti cyavate bodhisattvo mahāsattva prajñāpāramitāyāḥ. yaḥ prajñāpāramitāyāś cyavate sa sarvadharmebhyaś cyavate. sacet punar asyaivaṃ bhavati prajñāpāramitā paṃcapāramitān (AdSPG I 120) parigṛhṇāti yavat sarvākārajñatāṃ parigṛhṇāti, cyuto bodhisattvo mahāsattvaḥ prajñāpāramitāyā. na khalu punaḥ prajñāpāramitāvihīnena śakyam anuttarāṃ samyaksaṃbodhir abhisaṃboddhuṃ. sacet punar asyaivaṃ bhavati: iha prajñāpāramitāyāṃ sthita vyākariṣyate 'nuttarasyāṃ samyaksaṃbodhau cyuto bodhisattvo mahāsattvaḥ prajñāpāramitāyāḥ. na hi prajñāpāramitāyāś cyuto vyākriyate 'nuttarasyāṃ samyaksaṃbodhau. sacet punar asyaivaṃ bhavati: ya iha prajñāpāramitāyāṃ sthitvā bodhisattvo mahāsattvo dānapāramitām abhinirharati yāvat mahākaruṇām abhinirharati. cyuto bodhisattvo mahāsattvaḥ prajñāpāramitāyā. tat kasya heto? na hi prajñāpāramitāyāś cyutasya śakyaṃ dānapāramitām abhinirhartuṃ yāvan na śakyaṃ mahākaruṇām abhinirhartuṃ. sacet punar asyaivaṃ bhavati: parigṛhītās tathāgatena sarvadharmā svayam abhisaṃbudhya ākhyātā. deśitā prakāśitā cyuto bodhisattvo mahāsattvaḥ prajñāpāramitāyāḥ. tat kasya hetoḥ? na hi tathāgatena kaścid dharmo 'bhisaṃbuddhaḥ. tat kasya heto? tathā hi subhūte tathāgata na kaṃcid dharmaṃ prajñapayati. kutaḥ puna kiṃcid dharmam abhisaṃbhotsyate nedaṃ sthānaṃ vidyate. atha khalv āyuṣmāṃs subhūtir bhagavantam etad avocat: kathaṃ bhagavaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ime doṣāḥ na bhavanti? bhagavān āha: yadā subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ saṃjānāty asaṃtaḥ sarvadharmā aparigṛhītā aśakyam abhisaṃboddhuṃ. saced (AdSPG I 121) evaṃ carati carati prajñāpāramitāyāṃ. sacet punar evam aparigṛhītaṃ dharmam abhiniviśate, virahito bodhisattvo [f. 245b] mahāsattvaḥ prajñāpāramitāyā. tat kasya hetoḥ? na hi prajñāpāramitā abhiniveśato vaktavyā. āha: kiṃ punar bhagavaṃ prajñāpāramitā prajñāpāramitāyā avirahitā yāvad dānapāramitā dānapāramitayā avirahitā yāvat sarvākārajñatā sarvākārajñatayā avirahitā? sacet prajñāpāramitā prajñāpāramitayā avirahitā. yāvad dānapāramitā dānapāramitayā avirahitā yāvat sarvākārajñatā sarvākārajñatayā avirahitā. kathaṃ prajñāpāramitā abhinirhṛyate. kathaṃ yāvat sarvākārajñatā abhinirhṛyate? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam iti na abhiniviśate idaṃ rūpam asya rūpam iti. evaṃ vedanā saṃjñāṃ saṃskārān vijñānam iti na abhiniviśate, idaṃ vijñānam asya vijñānam iti, yāvat sarvākārajñateti na abhiniviśate idaṃ sarvākārajñatā asya sarvākārajñateti. rūpaṃ nityato vā anityato vā na abhiniviśate. vedanāsaṃjñāsaṃskārāvijñānaṃ nityato vā anityato vā nābhiniviśate. yāvat sarvākārajñatāṃ nityato vā anityato vā nābhiniviśate. rūpaṃ sukhato vā duḥkhato vā nābhiniviśate. vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ sukhato vā duḥkhato vā nābhiniviśate. yāvat sarvākārajñatāṃ sukhato vā duḥkhato vā nābhiniviśate. rūpam ātmato vā anātmato vā nābhiniviśate, vedanā saṃjñā saṃskārān vijñānam ātmato vā anātmato vā nābhiniviśate. yāvat sarvākārajñatām ātmato vā anātmato vā nābhiniviśate. rūpaṃ śāntato vā aśāntato vā nābhiniviśate. vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ śāntato vā aśāntato vā nābhiniviśate. yāvat sarvākārajnatāṃ śāntato vā aśāntato vā nābhiniviśate. rūpaṃ śūnyato vā aśūnyato vā nābhiniviśate. vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ śūnyato vā aśūnyato vā nābhiniviśate. yāvat sarvākārajñatāṃ (AdSPG I 122) śūnyato vā aśūnyato vā nābhiniviśate. rūpaṃ nimittato vā animittato vā nābhiniviśate. vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ nimittato vā animittato vā nābhiniviśate. yāvat sarvākārajñatāṃ nimittato vā animittato vā nābhiniviśate. rūpaṃ praṇihitato vā apraṇihitato vā nābhiniviśate. vedanā saṃjñā saṃskārān vijñānaṃ praṇihitato vā apraṇihitato vā nābhiniviśate. yāvat sarvākārajñatāṃ praṇihitato vā apraṇihitato vā nābhiniviśate. rūpaṃ viviktato vā aviviktato vā nābhiniviśate, vedanāṃ saṃjñā saṃskārān vijñānaṃ viviktato vā aviviktato vā nābhiniviśate. yāvat sarvākārajñatāṃ viviktato vā aviviktato vā nābhiniviśate. tat kasya hetoḥ? na hy asvabhāvo dharmo nitya iti vā anitya iti vā sukham iti vā duḥkham iti va ātma iti vā anātma iti vā śānta iti vā aśānta iti vā śūnya iti vā aśūnya iti vā nimittam iti vā animittam iti vā praṇihitam iti vā apraṇihitam iti vā vivikta iti vā avivikta iti vā śakyam abhinirhartuṃ. svabhāvaṃ svabhāvena śūnyam iti na śakyam abhinirhartuṃ. sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyā caran dhyānapāramitāyaṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ caran sarvākārajñatāyāṃ [f. 246a] sthāsyati. tadyathāpi nāma subhūte rājñaś cakravartinaś caturaṃgo balakāyo. yena yena rājā cakravartī gacchati. tena tena caturaṃgo balakāyo gacchati. evam eva subhūte yena yenaiva prajñāpāramitā gacchati. tena tenemā pañcapāramitā anuvartante. yena sarvākārajñatā tena sthāsyanti. tadyathāpi nāma subhūte sārathiś caturyugamaś (AdSPG I 123) ca ratham abhiruhya samena mārgeṇa gacchati. evam eva āsāṃ pañcānāṃ pāramitānāṃ prajñāpāramitā sārathī. samena mārgeṇa yena sarvākārajñatā tena gacchati. āha: katamo bhagavan bodhisattvānāṃ mahāsattvānāṃ mārgaḥ katamaḥ amārgaḥ? bhagavān āha: śravakamārgo bodhisattvānāṃ mahāsattvānām amārgaḥ, pratyekabuddhamārgo bodhisattvānāṃ mahāsattvānām amārgaḥ, sarvākārajñatāmārgaḥ bodhisattvānāṃ mahāsattvānāṃ mārgaḥ. ayaṃ bodhisattvānāṃ mahāsattvānāṃ mārgaḥ ayam amārgaḥ. āha: mahākṛtyena bhagavan prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ pratyupasthitā yaivaṃ praṇayaty ayaṃ mārgo 'yam amārgaḥ. bhagavān āha: evam etat subhūte evam etat. mahākṛtyena prajñāpāramitā pratyupasthitā bodhisattvānāṃ mahāsattvānāṃ yā mārgaṃ vā amārgaṃ vā pradarśayati. aprameyakṛtyena prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ pratyupasthitā. asaṃkhyeyakṛtyena prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ pratyupasthitā. prajñāparamitā subhūte tac ca kṛtyam varṇayati. na ca rūpaṃ parigṛhṇāti. na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ parigṛhṇāti na śrāvakatvasya na pratyekabuddhatvasya parigrahāya pratyupasthitā. sā khalu punar iyaṃ prajñāpāramitā bodhisattvasya mahāsattvasya pariṇāyikā anuttarasyāḥ samyaksaṃbodheḥ śrāvakabhūmeś (AdSPG I 124) ca pratyekabuddhabhūmeś ca apariṇāyikā, sarvākārajñatāyāś ca upanāyikā evam iyaṃ prajñāpāramitā na kasyacid dharmasya utpādayitrī na nirodhayitrī dharmasthititāṃ pramāṇīkṛtya. āha: yadi bhagavann iyaṃ prajñāpāramitā na kasyacid dharmasya utpādayitrī na nirodhayitrī, tat kathaṃ bhagavaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dānaṃ dātavyaṃ kathaṃ śīlaṃ rakṣitavyaṃ kathaṃ kṣāntir bhāvayitavyāḥ kathaṃ vīryam ārabdhavyaṃ kathaṃ dhyānāni samāpattavyāni. kathaṃ prajñā bhāvayitavyā? bhagavān āha: sarvākārajñatām āraṃbaṇīkṛtya dānan dātavyāṃ sarvākārajñatām āraṃbaṇīkṛtya sīlaṃ rakṣitavyaṃ sarvākārajñatām āraṃbanīkṛtya kṣāntir bhāvayitavyā sarvākārajñatām āraṃbaṇīkṛtya vīryam ārabdhavyaṃ sarvākārajñatām āraṃbaṇīkṛtya dhyānāni samāpattavyāni. sarvākārajñatām āraṃbaṇīkṛtya prajñā bhāvayitavyā. tena tāni kuśalamūlaṃ sarvasattvaiḥ sārdhaṃ sādhāraṇāni kṛtvā anuttarasyāṃ samyaksaṃbodhau pariṇāmayitavyāni. evaṃ bodhisattvasya mahāsattvasya tāni kuśalamūlāny anuttarasyāṃ samyaksaṃbodhau pariṇāmayataḥ ṣaṭpāramitā bhāvanāparipūriṃ gacchaṃti yāvad bodhisattvasya mahāsattvasya sarvākārajñatā [f. 246b] bhāvanāparipūriṃ gacchati. yaś ca kaścid bodhisattvo mahāsattvaḥ ṣaḍbhiḥ pāramitābhir avirahitaḥ sa sarvākārajñatāya avirahitaḥ. tasmād bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena ṣaṭsu pāramitāsu śikṣitavyaṃ. ṣaṭsu pāramitāsu caran bodhisattvo mahāsattvo sarvakuśalamūlāni paripūrya sarvākārajñatām anuprāpsyati. tasmāt tarhi subhūte bodhisattvena mahāsattvenā ṣaṭsu pāramitāsu yogaḥ karaṇīyaḥ. āha: kathaṃ bhagavan bodhisattvena mahāsattvena ṣaṭsu pāramitāsu (AdSPG I 125) yogaḥ karaṇīyaḥ? bhagavān āha: iha subhūte bodhisattvena mahāsattvena evaṃ pratyavekṣitavyaṃ. rūpaṃ na saṃyuktaṃ na visaṃyuktaṃ. vedanāsaṃjñāsaṃskāra vijñānaṃ sa saṃyuktaṃ na visaṃyuktaṃ yāvat sarvākārajñatā na saṃyuktā na visaṃyuktā. evaṃ khalu subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu yogaḥ karaṇīyaḥ. punar aparaṃ subhūte bodhisattvena mahāsattvena na rūpe sthāsyāmi iti yoga karaṇīyaḥ, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthāsyāmi iti yogaḥ karaṇīyaḥ, yāvan na sarvākārajñatā yāṃ sthāsyāmi iti yoga karaṇīyaḥ. tat kasya hetoḥ? na hi rūpaṃ kvacit sthitaṃ, na vedanā na saṃjñā na saṃskārā na vijñānaṃ kvacit sthitaṃ. yāvan na sarvākārajñatā kvacit sthitā, evam asthānayogena bodhisattvena mahāsattvena anuttarā samyakambodhir abhisaṃboddhavyā. tadyathāpi nāma subhūte puruṣa āmraphalāni vā panasaphalāni vā khāditukāmo bhavet. tena āmraphalaṃ vā panasaphalaṃ vā avaropitavyaṃ. avaropya kālena kālam udakaṃ dātavyaṃ kelayitavyaṃ, tasya anupūrveṇa vardhamāne staṃbhe sāmagrīm āsādya āmraphalair vā panasaphalair vā sāmagrī bhaviṣyati. sa tāny āmraphalāni vā panasaphalāni vā khādiṣyati. evam eva subhūte bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena ṣaṭsu pāramitāsu śikṣitvā sattvān dānena anugrahītavyā śīlena kṣāntyā vīryeṇa dhyānena prajñayā anugrahītavyāḥ sattvāṃ saṃsārāt parimocayitavyāḥ. tasmāt tarhi subhūte bodhisattvena mahāsattvena aparapraṇeyatāṃ gantukāmena buddhakṣetraṃ pariśodhayitukāmena bodhimaṇḍaniṣīditukāmena dharmacakraṃ pravartayitukāmena (AdSPG I 126) ṣaṭsu pāramitāsu śikṣitavyaṃ. āha: prajñāpāramitayā bhagavan prajñāpāramitāyāṃ śikṣitavyam iti vadasi? bhagavān āha: prajñāpāramitayā subhūte prajñāpāramitāyāṃ śikṣitavyam iti vadāmi. sarvadharmavaśitābhāvanām anuprāptukāmena prajñāpāramitāyāṃ śikṣitavyam iti vadāmi. tat kasya hetoḥ? eṣā hi prajñāpāramitā. yayā sarvadharmavaśitābhūmir anuprāpyate. eṣā hi prajñāpāramitā sarvadharmāṇāṃ mukhaṃ. tadyathāpati nāma mahāsamudraḥ sarvanadīnāṃ mukham, evam eva prajñāpāramitā sarvadharmāṇāṃ mukhaṃ. śrāvākayānikair vā pratyekabuddhayānikair vā bodhisattvayānikair vā pudgalair ihaiva prajñāpāramitāyāṃ śikṣitavyaṃ. tasmāt tarhi subhūte bodhisattvena mahāsattvena dānapāramitāyaṃ śikṣitavyaṃ. śilapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ [f. 247a] dhyānapāramitayāṃ prajñāpāramitāyāṃ śikṣitavyaṃ yāvat sarvākārajñatāyāṃ śikṣitavyaṃ. tadyathāpi nāma subhūte iṣvastrācāryo yathānurūpaṃ dhanur gṛhītvā durādharṣo bhavati pratyarthikair vā pratyamitrair vā. evam eva subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran durādharṣo bhavati māreṇa vā mārakāyikābhir vā devatābhiḥ. tasmāt tarhi subhūte bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ. taṃ ca prajñāpāramitāyāṃ carantam atītānāgatapratyutpannā buddhā bhagavantaḥ samanvāharanti. āha: kathaṃ bhagavan buddhā bhagavan (AdSPG I 127) tas taṃ bodhisattvaṃ mahāsattvaṃ dānapāramitāyāṃ carantaṃ samanvāharanti? kathaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ carantaṃ samanvāharanti? katham adhyātmaśūnyatāyāṃ yāvad abhāvasabhāvaśūnyatāyāṃ carantaṃ samanvāharanti? yāvat kathaṃ sarvākārajñatāyāṃ carantaṃ samanvāharanti? bhagavān āha: iha subhūte atītānāgatapratyutpannā buddhā bhagavanto bodhisattvaṃ mahāsattvaṃ dānapāramitāyāṃ carantaṃ samanvāharanti. śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapramitāyāṃ prajñāpāramitāyāṃ carantaṃ samanvāharanti. tathā punaḥ samanvāharanti yathā naiva dānaṃ na śīlaṃ na kṣāntiṃ na vīryaṃ na dhyānaṃ na prajñām upalabhate. evam anupalabhamānaṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti. evaṃ bodhisattvaṃ mahāsattvaṃ sarvākārajñatāyāṃ carantaṃ samanvāharanti. tathā ca punaḥ samanvāharanti, yathā naiva sarvākārajñatām upalabhate. evam anupalabhamānaṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti. punar aparaṃ subhūte buddhā bhagavanto bodhisattvaṃ mahāsattvaṃ na rūpataḥ samanvāharanti. na vedanāto na saṃjñāto na saṃskārato na vijñanataḥ samanvāharanti. yāvan na sarvākārajñatātaḥ samanvāharanti. āha: bahuṣu bhagavaṃs sthāneṣu bodhisattyena mahāsattvena śikṣitavyaṃ, na kvacic chikṣitavyaṃ? bhagavān āha: evam etat subhūte evam etad. bahuṣu sthāneṣu bodhisattvena manāsattvena śikṣitavyaṃ. na kvacic chikṣitavyaṃ. tat kasya hetoḥ? tathā hi te dharmā nopalabhyante, yatra bodhisattvena mahāsattvena śikṣitavyaṃ. āha: yat punar bhagavaṃs tathāgateneme dharmā saṃkṣipteṇa ca vistareṇa ca bhāṣitās, (AdSPG I 128) tatra bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmenemāḥ ṣaṭpāramitāḥ saṃkṣiptena ca vistareṇa ca paryavāptavyā paryavāpya vācā suparicitāḥ kṛtvā manasā anuprekṣitavyās, tathā ca anuprekṣitavyā yathā cittacaitasikadharmā na pravarteran. bhagavān āha: evam etat subhūte evam etat. āsu saṃkṣiptavistareṇa ṣaṭsu pāramitāsu śikṣamāṇo bodhisattvo [f. 247b] mahāsattvaḥ sarvadharmāṇāṃś ca saṃkṣiptavistaraṃ jñāsyati. āha: kathaṃ bhagavaṃ bodhisattvo mahāsattvāḥ sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati? bhagavān āha: rūpasya vā vedanāyā vā saṃjñāyā vā saṃskarāṇāṃ vā vijñānasya vā tathatāṃ jānāna. yāvat sarvākārajñatāyās tathatāṃ jānāna. sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati. āha: kathaṃ punar bhagava rūpasya tathatā? bhagavān āha: yasyā tathatāyā notpādaḥ prajñāyate na vyayaḥ prajñāyate na sthitasyānyathātvaṃ prajñāyate. iyaṃ rūpatathatā yatra bodhisattvena mahāsattvena śikṣitavyaṃ. āha: kathaṃ bhagavaṃ vedanāyā saṃjñāyā saṃskarāṇāṃ vijñānasya tathatā yāvat sarvākārajñatāyās tathatā? bhagavān āha: yasyā tathatāyā notpāda prajñāyate na vyaya prajñāyate na sthitasyānyathātvan prajñāyate iyaṃ vedanāsaṃjñāsaṃskāravijñānatathatā yāvat sarvākārajñatātathatā. yatra bodhisattvena mahāsattvena śikṣitavyaṃ. bhūtakoṭiṃ jānānaḥ bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati. āha: katamā sā bhagavaṃ bhūtakoṭiḥ? bhagavān āha: akoṭir bhūtakoṭir. atra koṭyāṃ (AdSPG I 129) śikṣamāṇo bodhisattvo mahāsattva sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati. dharmadhātuṃ jānāno bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati. āha: katamāsau bhagavaṃ dharmadhātuḥ? bhagavān āha: adhātur dharmadhātuḥ, yasya dharmadhātor nocchedaḥ prajñāyate na paricchedaḥ. evaṃ caraṃ dharmadhātuṃ jānānan bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati. āha: kathaṃ bhagavaṃ sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñātavyaṃ? bhagavān āha: yathā sarvadharmā na saṃyuktā na visaṃyuktāḥ. āha: katame te bhagavaṃ sarvadharmā ye na saṃyuktā na visaṃyuktāḥ? bhagavān ahā: rūpaṃ na saṃyuktaṃ na visaṃyuktaṃ vedanāsaṃjñāsaṃskāravijñānaṃ na saṃyuktaṃ na visaṃyuktaṃ yāvat saṃskṛtadhātur asaṃskṛtadhātur na saṃyukto na visaṃyuktaḥ. tat kasya hetoḥ? na hy asya svabhāvo 'sti yaḥ saṃyujyeta vā visaṃyujyeta vā, yaś ca asvabhāvaḥ sa abhāvaḥ, yaś ca abhāvaḥ sa abhāvena sārddhaṃ na saṃyukto na visaṃyuktaḥ. evaṃ sarvadharmā jñātavyāḥ. ayaṃ punaḥ suhhūte abhisaṃkṣepo bodhisattvānāṃ mahāsattvānāṃ. atra hi subhūte 'bhisaṃkṣepapāramitāyām ādikarmikeṇa bodhisattvena mahāsattvena śikṣitavyaṃ, yāvad daśamyāṃ bhūmau sthitvā ihaiva abhisaṃkṣepe śikṣitavyaṃ. iha punar abhisaṃkṣepe śikṣamāṇo bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣepavistaraṃ jñāsyati. āha: tīkṣṇendriyasya bhagavaṃ bodhisattvasya mahāsattvasya ayaṃ praveśaḥ? bhagavān āha: mṛdvendriyasya api subhūte bodhisattvasya mahāsattvasya ayaṃ praveśo, madhyendriyasya (AdSPG I 130) api bodhisattvasya mahāsattvasya ayaṃ praveśaḥ asamāhitendriyasya api bodhisattvasya mahāsattvasya ayaṃ praveśaḥ. na ayaṃ kasyacid yan na praveśaḥ śikṣitukāmasya bodhisattvasya mahāsattvasya, na kusīdasya ayaṃ praveśo na hīnavīryasya na muṣitasmṛter na vikṣiptacittasya, ārabdhavīryasyākusīdasya upasthitasmṛter ayaṃ praveśaḥ, śikṣitukāmasya avaivartikabhūmau sarvākārajñatām anuprāptukāmasya ayaṃ praveśaḥ. saced yathopadiṣṭāyāṃ prajñāpāramitāyāṃ śikṣiṣyate śikṣitvā dānāpāramitāyāṃ śīlapāramitāyāṃ [f. 248a] kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ sarvākārajñatām anuprāpsyati. tasya khalu punar bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato yāni kānicin mārakarmāṇy utpatsyante, sa utpadyamānāny eva prahāsyante. tasmād upāyakauśalaṃ parigṛhītukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ. yasmin samaye bodhisattvo mahāsattva prajñāpāramitāyāṃ carati prajñāpāramitāṃ bhāvayati prajñāpāramitāyāṃ yogam āpadyate. tasmiṃ samaye asaṃkhyeyeṣu lokadhātuṣu ye buddhā bhagavantas tiṣṭhanti dhṛyante yāpayanti saddharmaṃ deśayaṃti. te taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti. prajñāpāramitāyāṃ carantaṃ. tat kasya hetoḥ? ato niryātā hy atītānāgatapratyutpannā buddhā bhagavaṃta. yaduta ṣaṭpāramitebhyaḥ. tasmāt tarhi bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ pratikāṃkṣitavyam aham apy etān dharmān anuprāpsyāmi. ye 'tītānāgatapratyutpannair buddhair bhagavadbhir anuprāptā anuprāpyante. anuprāpsyante ca. evaṃ khalu subhūte bodhisattvena (AdSPG I 131) mahāsattvena prajñāpāramitāyāṃ carata yoga āpattavyaṃ. evaṃ yujyamāno bodhisattvo mahāsattva kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. tasmāt tarhi bodhisattvena mahāsattvena sarvākārajñatāmanasikārair avirahitena bhavitavyaṃ. sacet punar bodhisattvo mahāsattva evaṃ caran sarvākārajñatāyām antaśo 'cchaṭāsaṃghātamātram api prajñāpāramitāṃ bhāvayiṣyati. sa khalu punar bodhisattvo mahāsattva bahutaraṃ puṇyaṃ prasaviṣyati. na tv eva trisāhasramahāsāhasre lokadhātau ye sattvās tān dānena saṃtarpayet śīle pratiṣṭhāpayet samādhau pratiṣṭhāpayet prajñāyāṃ pratiṣṭhāpayed vimuktau pratiṣṭhāpayed vimuktijñānadarśane pratiṣṭhāpayet śrotaāpattiphale pratiṣṭhāpayed yāvad arhattve pratiṣṭhāpayet pratyekabodhau pratiṣṭhāpayed, ayam eva bahutaraṃ puṇyaṃ prasaved ya imāṃ gaṃbhīrāṃ prajñāpāramitām acchaṭāsaṃghātamātram api bhāvayet. tat kasya hetoḥ? ato niryātaṃ hi tad dānaśīlasamādhiprajñāvimuktivimuktijñānadarśanasrotaāpattiphalaṃ yāvad arhattvaṃ pratyekabodhi. ye 'pi te buddhā bhagavanto daśasu dikṣu lokadhātuṣu tiṣṭhanti dhṛyante yāpayanti dharmaṃ ca deśayanti te 'py ato niryātāḥ prajñāpāramitāyāḥ. ye 'pi te 'tītānāgatapratyutpannā buddhā bhagavantas te 'py ata eva prabhāvitā. prajñāpāramitāyāḥ. punar aparaṃ subhūte yo muhūrtaṃ vā divasaṃ vā divasaśataṃ vā saṃvatsaraṃ va saṃvatsaraśataṃ vā. kalpaṃ vā kalpaśataṃ vā yāvad asaṃkhyeyāny api kalpaśatāni imāṃ prajñāpāramitāṃ sarvākārajñatāraṃbaṇamanasikārair bhāvayiṣyati. sa prabhūtataraṃ puṇyaṃ prasaviṣyati. na tv eva ye gaṃgānadīvālukopameṣu lokadhātuṣu sattvās tān sarvān dānena saṃtarpayet śīle pratiṣṭhāpayet samādhau prajñāyāṃ vimuktau vimuktijñānadarśane pratiṣṭhāpayet srotaāpattiphale yāvad arhattve pratiṣṭhāpayet pratyekabodhau (AdSPG I 132) pratiṣṭhāpayet. tat kasya hetoḥ? ato niryātā [f. 248b] hi te buddhā bhagavanto yair etad dānamayaṃ puṇyakriyāvastu prajñāptaṃ yāvad arhattvaṃ prajñaptaṃ pratyekabodhiḥ prajñaptā. yaḥ punar bodhisattvo mahāsattvaḥ evam upadiṣṭāyāṃ prajñapāramitāyāṃ sthāsyati. sa khalu punar bodhisattvo mahāsattvaḥ avaivartika pratikāṇkṣitavyaḥ. tathāgatasamanvāgata sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyo yo 'nenopāyakauśalena samanvāgataḥ bahubuddhakoṭiniyutaśatasahasraparyupāsitaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ avaropitakuśalamūlaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, kalyāṇāmitraparigṛhītaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, ṣaṭpāramitācīrṇaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, caturdaśaśūnyatābhāvitaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ yāvat catuḥpratisaṃvidabhāvitaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, ṣaḍabhijñaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, kumārabhūtaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, abhiprāyaparipūrṇā sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, buddhadarśana avirahitaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, kuśalamūla avirahitaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. buddhakṣetra avirahitaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, anācchedyapratibhānaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, dhārāṇīpratilabdha sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, rūpapariniṣpattiś tasya bodhisattvasya mahāsattvasya pratikāṅkṣitavyaḥ, vyākaraṇasaṃpannaḥ sa bodhisattvo mahāsattva pratikāṅkṣitavyaḥ, saṃcintya bhavapratikāṃkṣī (AdSPG I 133) sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ akṣarapraveśakuśalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, anakṣarapraveśakuśalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ bodhisattvavihārakusalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, vyāhārakuśalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, avyāhārakuśalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, nekādhivacanakuśalo dvyadhivacanakuśalo bahvādhivacanakuśalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, stryadhivacanukuśalo puruṣādhivacanakuśalo napuṃsakādhivacanakuśalo sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, atītānāgātapratyutpannakuśalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ, rūpakuśalo vedanākuśalaḥ saṃjñākuśalaḥ saṃskārakuśalaḥ vijñānakuśalaḥ yāvat nirvāṇakuśalo dharmadhātulakṣaṇakuśalaḥ saṃskṛtalaksaṇakuśalaḥ asaṃskṛtalakṣaṇakuśalaḥ, bhāvakuśalaḥ abhāvakuśalaḥ svabhāvakuśalaḥ parabhāvakuśalaḥ, saṃprayuktakuśalo viprayuktakuśala saṃprayuktaviprayuktakuśalaḥ na saṃprayuktaviprayuktakuśalaḥ, tathatākuśalaḥ avitathatākuśalaḥ ananyatathatākuśalaḥ [f. 249a] dharmadhātukuśalo dharmaniyāmatākuśalaḥ hetupratyayakuśalaḥ apratyayakuśalaḥ skandhakuśalo dhātukuśalaḥ āyatanakuśalaḥ satyakuśalaḥ pratītyasamutpādakuśalaḥ dhyānakuśalaḥ apramāṇakuśalaḥ ārūpyasamāpattikuśalaḥ ṣaṭpāramitākuśalaḥ (AdSPG I 134) catusmṛtyupasthānakuśalo yāvat sarvakārajñātākuśalaḥ saṃskṛtadhātukuśalaḥ asaṃskṛtadhātukuśalaḥ dhātukuśalaḥ adhātukuśalaḥ rūpamanasikārakuśalaḥ yāvat vijñānamanasikārakuśalaḥ yāvat sarvākārajñatāmanasikārakuśalaḥ rūpaṃ rūpeṇa sūnyam iti kuśalaḥ yāvat vijñānaṃ vijñānena śūnyam iti kuśalaḥ yāvad bodhi bodhyā śūnyeti kuśalaḥ praśrabdhimārgakuśalaḥ apraśrabdhimārgakuśalaḥ utpādanirodhakuśalaḥ sthitvanyathātvakuśalaḥ rāgakuśalaḥ dveṣakuśalo mohakuśalaḥ arāgakuśala adveṣakuśala amohakuśalaḥ dṛṣṭikuśalaḥ adṛṣṭikuśalaḥ mithyādṛṣṭikuśalaḥ amithyādṛṣṭikuśalaḥ yāvat sarvadṛṣṭikuśalaḥ nāmakuśalo nāmarūpakuśalaḥ āraṃbaṇakuśalaḥ adhipatikuśalaḥ ākārakuśalaḥ lakṣaṇakuśalaḥ duḥkhakuśalaḥ samudayakuśalaḥ nirodhakuśalaḥ mārgakuśalaḥ narakakuśalaḥ tiryagyonikuśalo yamalokakuśalaḥ manuṣyakuśalaḥ manuṣyamārgakuśalaḥ devakuśalo devamārgakuśalaḥ srotaāpattiphalakuśalaḥ srotaāpattiphalamārgakuśalaḥ sakṛdāgāmīkuśalaḥ sakṛdāgāmīphalamārgakuśalaḥ anāgāmīphalamārgakuśalaḥ arhattvakuśalaḥ arhattvamārgakuśalaḥ pratyekabodhikuśalaḥ pratyekabodhimārgakuśalaḥ mārgākārajñatākuśalo mārgākārajñatāmārgakuśalaḥ sarvākārajñatākuśalaḥ sarvākārajñatāmārgakuśalaḥ indriyakuśalaḥ indriyaparipūrikuśalaḥ āśuprajñakuśalaḥ tīkṣṇaprajñakuśalaḥ javanaprajñakuśalaḥ nairvedhikaprajñakuśalaḥ pṛthuprajñakuśalaḥ asamaprajñakuśalaḥ atītādhvakuśalo 'nāgatādhvakuśalaḥ pratyutpannādhvakuśalaḥ upāyākuśalaḥ sattvāśayakuśalaḥ āśayakuśalaḥ adhyāśayakuśalaḥ (AdSPG I 135) arthakuśalo vyañjanakuśalaḥ yānatrayāvasthānakusalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. ete 'nuśāṃsā subhūte tasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitām abhinirharataḥ prajñāpāramitāṃ bhāvayataḥ pratikāṅkṣitavyāḥ. āha: kathaṃ bhagavaṃ prajñāpāramitāyāṃ caritavyaṃ kathaṃ prajñāpāramitā abhinirhartavyā kathaṃ prajñāpāramitā bhāvayitavyā? bhagavān āha: rūpaśāntatayā rūpavaśikatayā rūpatucchakatayā rūpāsārakatayā prajñāpāramitāyā caritavyaṃ. vedanāsaṃjñāsaṃskāravijñānaśāntatayā vijñānavaśikatayā vijñānatucchakatayā. vijñāna asārakatayā prajñāpāramitāyāṃ caritavyaṃ. yat punar subhūte evaṃ vadasi, kathaṃ prajñāpāramitā abhinirhartavyeti? ākāśaśūnyatābhinirhareṇa prajñāpāramitā abhinirhartavyā. yat punar evaṃ vadasi, kathaṃ prajñāpāramitā bhāvayitavyeti? [f. 249b] bhāvanāvibhāvanatayā prajñāpāramitā bhāvayitavyā. āha: kiyac ciraṃ bhagavaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataḥ prajñāpāramitāyāṃ cīrṇāṃ bhavati? bhagavān āha: prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇa prajñāpāramitāyāṃ caritavyaṃ. evam abhinirhartavyā bhāvayitavyā. āha: kiṃ punar bhagavaṃs cittānantaryatāvirahitena bhavitavyaṃ? bhagavān āha; anyeṣā manasikārāṇām avakāśam adadatā prajñāpāramitāyāṃ caritavyaṃ, sarvākārajñatāmanasikāram anutsṛjatā prajñāpāramitāyāṃ caritavyaṃ prajñāpāramitā abhinirhartavyā prajñāpāramitā bhāvayitavyā. tathā punaś caritavyaṃ tathā bhāvayitavyaṃ tathā abhinirhartavyā yathā cittacaitasikā dharmā na pravartante. āha; kiṃ punar bhagavan prajñāpāramitāyāṃ caratā prajñāpāramitām abhinirharatā prajñāpāramitāṃ bhāvayatā sarvākārajñatā anuprāpyate? bhagavān āha: no hi iti. āha: tat kim (AdSPG I 136) abhāvayatā? bhagavān āha: no hīti. āha: tat kiṃ bhāvayatā ca abhāvayatā ca? bhagavān āha: no hīti. āha: tat kiṃ naiva bhāvayatā nā bhāvayatā? bhagavān āha: no hīti. āha: katham idānīṃ bhagavaṃ sarvākārajñatām anuprāpyate? bhagavān āha: yathā tathatā. āha: kathaṃ tathatā? bhagavān āha: yathā bhūtakoṭi. āha: kathaṃ bhūtakoṭiḥ? bhagavān āha: yathā dharmadhātuḥ. āha: kathaṃ dharmadhātuḥ? bhagavān āha: yathā ātmadhātuḥ sattvadhātur jīvadhātuḥ pudgaladhātu. āha: kathaṃ bhagavann ātmadhātuḥ sattvadhātur jīvadhātuḥ pudgaladhātu? bhagavān āha: tat kiṃ manyase subhūte api nv ātmā vā sattvo vā jīvo vā pudgalo vā upalabhyate? āha: no hīdaṃ bhagavaṃ. bhagavān āha: anupalabhamānaḥ subhūte ātmānaṃ vā sattvaṃ vā jivaṃ vā pudgalaṃ vā, katham ātmadhātuṃ sattvadhātum jīvadhātuṃ pudgaladhātuṃ prajñapayiṣyāmaḥ? evam aprajñapayan prajñāpāramitām eva aprajñapayaṃ sarvadharmān sarvākārajñātam anuprāpsyati. āha: kiṃ punar bhagavann aprajñapanīyā prajñāpāramitā. aprajñapanīyā dhyānapāramitā aprajñapanīyā vīryapāramitā aprajñapanīyā kṣāntipāramitā aprajñapanīyā śīlapāramitā aprajñapanīyā dānapāramitā? bhagavān āha: aprajñapanīyā subhūte prajñāpāramitā aprajñapanīyā yāvat sarvadharmāḥ saṃskṛtā vā asaṃskṛtā vā śrāvakadharmā vā pratyekabuddhadharmā vā. āha: yadi bhagavann aprajñapanīyā sarvadharmā kutaḥ punar bhagavan narakāḥ prajñāyante. tiryagyonir vā yamaloko vā prajñāyate. devā vā manuṣyā vā prajñāyante śrotaāpanno vā sakṛdāgāmī vā anāgāmī vā arhan vā pratyekabuddho vā bodhisattvo vā (AdSPG I 137) samyaksaṃbuddho vā prajñāyate? bhagavān āha: tat kiṃ manyase subhūte api nu sattvaprajñaptir upalabhyate? āha: no hīdaṃ bhagavan. bhagavān āha: anupalabhamānaḥ subhūte sattvān kuto narakaṃ prajñapayiṣyāmi. tiryagyoniṃ vā yamalokaṃ vā devān vā manuṣyan vā śrotaāpannaṃ vā sakṛdāgāminaṃ vā anāgāminaṃ vā arhattvaṃ vā pratyekabuddhaṃ vā samyaksaṃbuddhaṃ vā prajñapayiṣyāmi? evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā aprajñapanīyeṣu dharmeṣu śikṣitavyaṃ. āha: na punar bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpe śikṣitavyaṃ vedanāyāṃ saṃjñāyāṃ [f. 250a] yāṃ saṃskāreṣu vijñāne śikṣitavyaṃ yāvan na sarvākārajñatāyāṃ śikṣitavyaṃ. bhagavān āha: rūpe śikṣitavya anutkṣepāprakṣepatayā. vedanāyāṃ saṃjnāyāṃ saṃskāreṣu vijñāne śikṣitavyam anutkṣepāprakṣepatayā. yāvat sarvākārajñatāyāṃ śikṣitavyam anutkṣepāprakṣepatayā. āha: kathaṃ bhagavaṃ rūpe śikṣitavyam anutkṣepāprakṣepatayā. kathaṃ vedanāyāṃ saṃjñāyāṃ saṃskāreṣu kathaṃ vijñāne śikṣitavyam anutkṣepāprakṣepatayā? bhagavān āha; anutpādānirodhataḥ śikṣitavyaṃ. āha: kathaṃ bhagavaṃ yāvat sarvākārajñatāyāṃ śikṣitavyam anutkṣepāprakṣepatayā? bhagavān āha: anutpādānirodhataḥ śikṣitavyaṃ. āha: kathaṃ bhagavann anutpādānirodhatāyāṃ śikṣitavyaṃ? bhagavān āha: anabhisaṃskāratāyāṃ, saṃskārāṇāṃ na bhāvanāyāṃ na vibhāvanāyāṃ. āha: kathaṃ bhagavann anabhisaṃskāratāyāṃ śikṣitavyaṃ? bhagavān āha; svalakṣaṇaśūnyatāṃ sarvadharmāṃ paśyatā (AdSPG I 138) anabhisaṃskāratāyāṃ śikṣitavyaṃ. āha: kathaṃ bhagavaṃ svalakṣaṇaśūnyā sarvadharmā draṣṭavyā? bhagavān āha: rūpaṃ rūpeṇa śūnyaṃ draṣṭavyaṃ. vedanā vedanayā śūnyā draṣṭavyā. saṃjñā saṃjñayā śūnyā draṣṭavyā saṃskārā saṃskarai śūnyā draṣṭavyā vijñānaṃ vijñānena śūnyaṃ draṣṭavyaṃ cakṣuś caksūṣā śūnyaṃ draṣṭavyaṃ. yāvat mano manasā śūnyaṃ draṣṭavyam adhyātmaśūnyatā adhyātmaśūnyatayā śūnyā draṣṭavyā yāvat svalakṣaṇaśūnyatā svalakṣaṇaśūnyatayā śūnyā draṣṭavyā dhyānāni dhyānai śūnyāni draṣṭavyāni. yāvan nirodhasamāpattir nirodhasamāpattyā śūnyā draṣṭavyā smṛtyūpasthānāni smṛtyupasthānai śūnyāni draṣṭavyāni yāvad bodhir bodhyā śūnyā draṣṭavyā. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā svalakṣaṇaśūnyeṣu sarvadharmeṣu śikṣitavyaṃ. āha: yadi bhagavaṃ rūpaṃ rūpeṇa śūnyaṃ yāvad bodhir bodhyā śūnyā draṣṭavyā tat kathaṃ bhagavaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataś caryā bhavati? bhagavān āha: acaryā subhūte bodhisattvasya mahāsattvasya prajñāpāramitācaryā. āha: kena kāraṇena bhagavann acaryā prajñāpāramitācaryā? bhagavān āha: tathā hi subhūte prajñāpāramitā nopalabhyate bodhisattvo 'pi nopalabhyate. caryā api nopalabhyate. yaś carati yena vā carati yatra vā carati tad api nopalabhyate. iyaṃ subhūte acaryā bodhisattvasya māhasattvasya prajñāpāramitācaryā yatraite sarvaprapaṃcā nopalabhyante. āha: yadi bhagavann acaryā prajñāpāramitācaryā tat katham ādikarmikeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ? bhagavān āha: iha subhūte ādikarmikeṇa bodhisattvena mahāsattvena prathamacittotpādam evārabhya anupalaṃbheṣu sarvadharmeṣu śikṣitavyaṃ. tena dānaṃ dadatā anupalaṃbhayogena dānaṃ dātavyaṃ, śīlaṃ rakṣatā anupalaṃbhayogena śīlaṃ (AdSPG I 139) rakṣitavyaṃ kṣāntyā saṃpādayatā anupalaṃbhayogena kṣāntyā saṃpādayitavyaṃ. vīryam ārabhamāṇena anupalaṃbhayogena vīryam ārabdhavyaṃ. samādhiṃ samāpadyamānena anupalaṃbhayogena samādhiḥ samāpattavyaḥ prajñāṃ bhāvayatā. anupalaṃbhayogena [f. 250b] prajñā bhāvayitavyā. yāvat sarvākārajñatāṃ bhāvayatā anupalaṃbhayogena sarvākārajñatā bhāvayitavyā. āha: kiyatā bhagavann anupalaṃbho bhavati. kiyatopalaṃbho bhavati? bhagavan āha: yāvad dvayaṃ tāvad upalaṃbha. advayam anupalaṃbha. āha: kim iti bhagavan dvayaṃ? bhagavān āha: yāvat cakṣūrūpāṇi yāvad yāvan manodharmāś ca yāvad yāvad bodhir buddhāś ca idaṃ subhūte dvayaṃ. āha: kiṃ punar bhagavann upalabhyo 'nupalaṃbhaḥ atha anupalabhyo 'nupalaṃbha? bhagavān āha: na subhūte anupalaṃbhyo 'nupalaṃbha. na anupalabhyo 'nupalaṃbhaḥ. api tu khalu punaḥ subhūte upalaṃbha anupalaṃbhasamatā anupalaṃbhaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena upalaṃbhasamatāyāṃ śikṣitavyaṃ. evaṃ śikṣamāṇo bodhisattvo mahāsattva prajñāpāramitāyām anaupalaṃbhiko bhavati. āha: yadi bhagavaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran naivopalaṃbhe sajjate naivānupalaṃbhe, kathaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā bhūmer bhūmi paripūrayitavyaṃ, bhūmer bhūmi paripūrya sarvākārajñatā anuprāptavyā? bhagavān āha: na subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upalaṃbhe sthitvā bhūmer bhūmi paripūrayati. na hy upalaṃbhe sthitvā śakyaṃ bodhisattvena mahāsattvena prajnāpāramitāyāṃ caratā bhūmer bhūmi paripūrayituṃ. tat kasya heto? anupalaṃbho hi prajñāpāramitā anupalaṃbho bodhi so 'pi nopalabhyate. yaḥ prajñāpāramitāyāṃ carati. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ (AdSPG I 140) caritavyaṃ. āha: yadi bhagavaṃ prajñāpāramitā nopalabhyate bodhir api nopalabhyate yo 'pi bodhau carati so 'pi nopalabhyate. tat katham idānīṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā sarvadharmeṣu pravicayaḥ kartavyaḥ idaṃ rūpam iyaṃ vedanā iyaṃ saṃjñā ime saṃskārā idaṃ vijñānaṃ yāvad iyaṃ bodhiḥ? bhagavān āha: na hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs tathā dharmeṣu pravicayaṃ karoti. yathā kurvan rūpam upalabheta vedanāṃ saṃjñāṃ saṃskārān vijñānam upalabheta. yāvad bodhim upalabheta. āha: yadi bhagavan bodhisattvo mahāsattva prajñāpāramitāyāṃ caran rūpaṃ nopalabhate. vedanāṃ saṃjñā saṃskārān vijñānaṃ nopalabhate. yāvad bodhiṃ nopalabhate, katham idānīṃ dānapāramitā paripūrya śīlapāramitāṃ kṣantipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitāṃ paripūrya bodhisattvanyāmam avakrāmati. bodhisattvanyāmam avakramya buddhakṣetraṃ pariśodhayati. buddhakṣetraṃ pariśodhya sattvān paripācayati. sattvān paripācya sarvākārajñatām anuprāpnoti. sarvākārajñatām anuprāpya dharmacakraṃ pravartayati. dharmacakraṃ pravartya buddhakāryaṃ karoti. buddhakāryaṃ kṛtvā sattvān saṃsārāt parimocayati? bhagavān āha: na subhūte bodhisattvo mahāsattvo rūpasya kṛte prajñāpāramitāyāṃ carati. na vedanāyā na saṃjñāyā na saṃskārāṇāṃ na vijñānasya kṛte yāvan na bodheḥ [f. 25la] kṛte prajñāpāramitāyāṃ carati. āha: kasya bhagavan kṛte bodhisattvo mahāsattvaḥ (AdSPG I 141) prajñāpāramitāyāṃ carati? bhagavan āha: na kasyacit kṛte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati. tat kasya hetos? tathā hy akṛtāḥ sarvadharmāḥ anabhisaṃskṛtāḥ sarvadharmāḥ, sāpi prajñāpāramitā akṛtā anabhisaṃskṛtā, bodhir apy akṛtā anabhisaṃskṛtā. bodhisattvo 'py akṛto 'nabhisaṃskṛtaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam akṛta anabhisaṃskṛtayogena. āha: yadi bhagavann akṛtā anabhisaṃskṛtāḥ sarvadharmā, tat katham eṣāṃ trayāṇāṃ yānānāṃ vyavasthānaṃ bhavati. śrāvākayānasya vā pratyekabuddhayānasya vā mahāyānasya vā? bhagavān āha: na subhūte akṛtānabhisaṃskṛtānāṃ dharmāṇāṃ kiṃcid vyavasthānam upalabhyate. abhisaṃskṛtānām abhisaṃcetayitānāṃ dharmāṇāṃ vyavasthānam upalabhyate. tat kasya hetos? tathā hi bālo 'śrutavān pṛthagjano 'bhiniviśya pañcasu skandheṣu rūpe yāvad vijñāne. yāvat sarvākārajñātāyām abhiniviśya rūpaṃ manyate rūpam upalabhate. yāvad vijñānaṃ manyate vijñānam upalabhate. yāvad bodhiṃ manyate bodhim upalabhate. tasyaivaṃ bhavaty: ahaṃ bodhim abhisaṃbhotsye ahaṃ sattvān mocayiṣye saṃsārāt sa evam asat kalpayati. tat kasya hetos? tathā hi subhūte yad buddhaiḥ paṃcabhiś cakṣubhir nopalabdhaṃ rūpaṃ yāvad bodhiḥ, tat te mohapuruṣā andhā acakṣuṣkā sattvāṃc chinnanti saṃsārāt parimocayituṃ. āha: yadi bhagavaṃs tathāgatena arhatā samyaksaṃbuddhena paṃcabhiś cakṣubhir nopalabhdāḥ sattvā ye saṃsārāt parimucyeran, katham idānīṃ bhagavān anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvāṃs tṛṣu rāśiṣu vyākarṣīt, samyaktvaniyate aniyate mithyātvaniyate? bhagavān āha; (AdSPG I 142) na me subhūte anuttarāṃ samyaksaṃbodhim abhisaṃbudhya kaścit sattva upalabdhaḥ, samyaktvaniyato vā aniyato vā mithyātvaniyato vā. api tu khalu subhūte ya ime sattvā adravye dravyasaṃjñina. abhūtagrāhād vārayāmi, lokavyavahāreṇa na punaḥ paramārthena. āha: nanu bhagavatā paramārthe sthitvā anuttarā samyaksaṃbodhir abhisaṃbuddhā? bhagavān āha: neti. āha: tad viparyāse sthitvā anuttarā samyaksaṃbodhir abhisaṃbuddhā? bhagavān āha: neti. āha: tad yadi bhagavan nāpi paramārthe sthitvā anuttarā samyaksaṃbodhir abhisaṃbuddhā nāpi viparyāse sthitvā tan mā haiva na tathāgatena anuttarā samyaksaṃbodhir abhisaṃbuddhā bhavet. bhagavān āha: abhisaṃbuddhā subhūte tathāgatena arhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ, sā na kvacit sthitvā saṃskṛte vā dhātāv asaṃskṛte vā dhātau. tadyathāpi nāma subhūte tathāgatanirmito na kvacit sthitaḥ saṃskṛte vā dhātau vā asaṃskṛte vā dhātau. sa tathāgatanirmito gacchati ca āgacchati ca, tiṣṭhati ca niṣīdati ca, sa dānapāramitāyāṃ carec chīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ caret, yāvac catvāri dhyānāny upasaṃpadya viharet catvāry apramāṇāni catasra ārūpyasamāpattī. pañcābhijñā catvāri smṛtyupasthānāni bhāvayed yāvad āryāṣṭāṃgaṃ [f. 251b] rgaṃ śūnyatāṃ samādhim ānimittaṃ samādhim apraṇihitaṃ samādhim adhyātmaśūnyatāṃ yāvat svalakṣaṇaśūnyatām aṣṭau vimokṣān navānupūrvasamāpattīr daśatathāgatabalāni catvān vaiśāradyāni catasra pratisaṃvido mahāmaitrīṃ mahākaruṇām (AdSPG I 143) aṣṭādaśāveṇikān buddhadharmān dharmacakrapravartanāyai. sa ca nirmitaḥ apy apramāṇān sattvān nirmāya triṣu rāśiṣu vyākuryāt, tat kiṃ manyase subhūte. api nu tena nirmitena kaścit sattvo vyākṛto bhavet? āha: no hīdaṃ bhagavan. bhagavān āha: evam eva subhūte tathāgatena nirmitopamā sarvadharmā jñātā gaṇitā ajñānanirmitāṃ jñātvā na kaścit sattva upalabdho nāpi vinītaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ. tadyathāpi nāma subhūte tathāgatanirmita. āha: yadi bhagavaṃ sarvadharmā nirmitopamās, tathāgatasya ca nirmitasya ca ko viśeṣaḥ kiṃ nānākaraṇaṃ ko 'bhiprāyaḥ? bhagavān āha: tathāgatasya subhūte nirmitasya ca na kiṃcid viśeṣo na kiṃcin nānākaraṇam upalabhyate. nirviśeṣo hi subhūte tathāgataś ca nirmitaś ca. tat kasya hetoḥ? tathā hi yat tathāgataḥ karma karoti. taṃ nirmitaḥ karma karoti. āha: kiṃ punar bhagavan sati tathāgate nirmitaḥ karma karoti? bhagavān āha; karoti subhūte. āha: atha kathaṃ punar bhagavann asati tathāgate nirmita karma karoti? bhagavān āha: tadyathāpi nāma subhūte śāntamatis tathāgato 'rhan samyaksaṃbuddho bodhisattvam anupalabhamānas tathāgatavigrahaṃ nirmāya parinirvṛta, tena ca nirmitenordhvaṃ kalpaṃ buddhakāryaṃ kṛtaṃ, sa ca paścād bodhisattvo mahāsattva vyākṛtya parinirvṛta iti saṃjñātaḥ, na ca nirmitasya kaścid utpādo na parinirvāṇaṃ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ yaduta nirmitopamān sarvadharmān adhimucya. (AdSPG I 144) āha: yadi nirmitasya ca tathāgatasya ca viśeṣo nāsti, dakṣiṇāpariśuddhiḥ kathaṃ bhaviṣyati. ya ime bhagavaṃ sattvā puṇyārthikā nirvānārthikās tathāgate 'rhe samyaksaṃbuddhe dakṣiṇāṃ pratiṣṭhāpayanti. na ca jātu sā kṣīyate yāvan na te sarve 'nupadhiśeṣe nirvāṇadhātau parinirvṛtā bhavanti. evam eva nirmite dakṣiṇā pratiṣṭhāpitā. na jātu kṣīyate yāvan na te sarve 'nupadhiśeṣe nirvāṇadhātau parinirvṛtā bhavanti? bhagavān āha: yayā subhūte dharmatayā tathāgata sadevamānuṣāsurasya lokasya dakṣiṇīyaḥ tathaiva dharmatayā nirmitaḥ sadevamānuṣāsurasya lokasya dakṣiṇīyaḥ. tiṣṭhatu tāvat subhūte tathāgatapratiṣṭhāpitā dakṣiṇā. tiṣṭhatu tathāgatanirmitapratiṣṭhāpitā dakṣiṇā. ye 'pi kecit subhūte kulaputrā vā kuladuhitaro vā tathā tathāgataṃ maitrāvatā manasikāreṇa manasikariṣyanti, sarve te tasya kuśalamūlasya paryantam adhigamya duḥkhasyāntaṃ kariṣyanti. tiṣṭhatu maitrāvān manasikāraḥ, ye pi kecit subhūte kulaputrā vā kuladuhitaro vā ākāśe puṣpaṃ kṣepsyanti tathāgataṃ manasikṛtya, sarve te tasya kuśalamūlasya paryantam anadhigamya, duḥkhasyāntaṃ kariṣyanti. tiṣṭhatu subhūte maitrāvān manasikāraḥ tiṣṭhatv ākāśe puṣpaṃ, ye kecit subhūte kulaputrā vā kuladuhitaro vā buddhaṃ namaskariṣyanti, sarve te [f. 252a] 'nupūrveṇa duḥkhasyāntaṃ kariṣyanti. evaṃ mahārthikā vata subhūte tathāgatapratiṣṭhāpitā dakṣiṇā. evaṃ mahānuśaṃsā. tad anena paryāyeṇa subhūte veditavyaṃ. , tathāgatasya ca nirmitasya ca nāsti kiṃcin nānākaraṇaṃ, dharmāṇāṃ dharmatāṃ pramāṇīkṛtya (AdSPG I 145) evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ, dharmāṇāṃ dharmatāyām avatīrya. sā ca dharmāṇāṃ dharmatā na vikopayitavyā iyaṃ prajñāpāramitā iyaṃ prajñāpāramitāyā dharmateti na vikopayitavyaṃ. iyan dhyāna pāramitā, iyaṃ dhyānapāramitāyā dharmateti na vikopayitavyaṃ. yāvat iyan dānapāramitā iyan dānapāramitāyā dharmateti na vikopayitavyaṃ. evaṃ yāvat sarvadharmeṣu kartavyaṃ. āha: yadi bhagavan sarvadharmāṇāṃ dharmatā na vikopayitavyā, tad yat punar bhagavaṃs tathāgatena vikopitam idaṃ rūpam yāvad idaṃ vijñānaṃ. evam adhyātmikā bāhyā dharmā nirdiṣṭāḥ, evaṃ kuśalā akuśalāḥ sāsravā anāsravāḥ laukikā lokottarāḥ sādhāraṇā asādhāraṇāḥ saṃskṛta asaṃskṛtā dharmā nirdiṣṭāḥ, tan mā haiva bhagavatā dharmāṇāṃ dharmatā vikopitā bhavati? bhagavān āha: no hīdaṃ subhūte. nāmanimittaiś ca mayā te dharmā nirdiṣṭā dharmāṇāṃ sūcanā kṛtā, kathaṃ paro 'vataret iti. na punar dharmāṇāṃ dharmatā vikopitā bhavati. āha: yadi bhagavaṃ nāmani mittaṃ nirdiṣṭaṃ pareṣām avataraṇārthaṃ, tat kathaṃ bhagavann anāmakā animittā dharmā nāmanimittena vyāhṛtā bhagavān āha: vyāhāraḥ subhūte na nāmanimittaṃ na abhiniveśo vā, nānyatra subhūte duḥkham eva vyāharāmi na nāmni na nimitte vā abhiniveśe. na hi subhūte tathāgato vā tathāgataśrāvako vā nāmanimitte (AdSPG I 146) 'bhiniviśate. yadi subhūte nāma nāmny abhiniviśeta, nimittaṃ nimitte 'bhiniviśeta, śūnyatā śūnyatāyām abhiniviśeta, ānimittam ānimitte 'bhiniviśeta, apraṇihitam apraṇihite 'bhiniviśeta. tathatā tathatāyām abhiniviśeta, bhūtakoṭiḥ bhūtakoṭyām abhiniviśeta, dharmadhātur dharmadhātāv abhiniviśeta, asaṃskṛtam asaṃskṛte 'bhiniviśeta. abhiniviśeta tathāgato vā tathāgataśrāvako vā nāmanimitte. ete ca sarvadharmā nāmamātraṃ. na caite nāmamātre 'py avatiṣṭhante. evaṃ khalu subhūte bodhisattvena mahāsattvena nāmanimittamātre sthitvā prajñāpāramitāyāñ caritavyaṃ. tatra ca na abhiniveṣṭavyaṃ. āha: yadi bhagavaṃ nāmanimittamātram eva sarvaṃ saṃskṛtaṃ, tat kasyedānīṃ kṛte bodhisattvo mahāsattvo bodhaye cittam utpādayati, bodhaye cittaṃ utpādya anekavidhān saṃskārāviprakārān pratyanubhavati. bodhisattvacārikāṃ carati. bodhisattvacārikāṃ caran vicitrāṇi dānāni dadāti. śīlañ ca rakṣati kṣāntyā ca saṃpādayati. vīryaṃ ca ārabhate. samādhiṃ ca samāpadyate. prajñāṃ ca bhāvayati. śūnyatāyāṃ ca carati. dhyānāpramāṇaiś ca arūpyasamāpattibhiś ca carati. smṛtyupaṣṭhānaiś ca viharati samyakprahāṇaiś ca viharati. yāvac chūnyatānimittāpraṇihitaiś ca vimokṣamukhair viharati, daśabhiś ca tathāgatabalair viharati yāvan mahāmaitrīṃ mahākaruṇāṃ ca paripūrayati? bhagavān āha: yat subhūtir evam āha: yadi nāmanimittamātram eva sarvaṃ saṃskṛtaṃ, tat kasya idāniṃ kṛte bodhisattvo mahāsattvo bodhisattvacārikāṃ carati? yasmāt (AdSPG I 147) tarhi subhūte nāmanimittamātram eva sarvaṃ saṃskṛtaṃ, tac ca nāma nāmnā [f. 252b] śūnyaṃ, nimittaṃ nimittena śūnyaṃ. tasmād bodhisattvo mahāsattvo bodhisattvacārikāṃ caraṃ sarvākārajñatām anuprāpnoti. sarvakārajñatām anuprāpya dharmacakraṃ pravartayati. dharmacakraṃ pravartya sattvāṃs tribhir yānaiḥ parinirvāpayati. tasya ca nāmanimittasya notpādo na vyayo na sthitasyānyathātvaṃ prajñāyate. āha: sarvākārajñatā sarvākārajñateti bhagavan vadasi. bhagavān āha: sarvākārajñatā sarvākārajñateti vadami. āha: yat punar bhagavaṃ sarvākārajñatā tathāgatena nirdiṣṭā, mārgākārajñatā api tathāgatena nirdiṣṭā, sarvajñatāpi tathāgatena nirdiṣṭā. āsāṃ bhagavaṃs tisṛṇāṃ sarvajñatānāṃ. ko viśeṣa kin nānākaraṇaṃ? bhagavān āha: sarvajñatā subhūte śrāvakapratyekabuddhānāṃ mārgākārajñatā bodhisattvānāṃ mahāsattvānāṃ sarvākārajñatā tathāgatānām arhatāṃ samyaksaṃbuddhānaṃ. āha: kena kāraṇena bhagavaṃ sarvajñatā śrāvakapratyekabuddhānāṃ. kena kāraṇena mārgākārajñatā bodhisattvānāṃ mahāsattvānāṃ. kena kāraṇena sarvākārajñatā tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ? bhagavān āha: etāvad eva subhūte sarvaṃ yāvad eva adhyātmikāś ca bāhyāś ca dharmāḥ te śrāvakapratyekabuddhair api jñātā na punaḥ sarvamārgāṇi na sarvākāreṇa. yat puna subhūtir evam āha: kena kāraṇena mārgākārajñatā bodhisattvānāṃ mahāsattvānām iti? sarvamārgāḥ subhūte bodhisattvena mahāsattvenautpādayitavyāḥ, sarvamārgāḥ jñātavyā, (AdSPG I 148) ye ca śrāvakapratyekabuddhamārgā. ye ca bodhisattvamārgāḥ, te ca mārgāḥ paripūrayitavyāḥ, taiś ca mārgair mārgakaraṇīyaṃ kartavyaṃ. na ca bhūtakoṭi prativeddhavyā. āha: yat punar bhagavaṃ bodhisattvena mahāsattvena buddhamārgaḥ paripūrayitavyo nanu tena bhūtakoṭi na? sākṣātkartavyā? bhagavān āha: na apariśodhya subhūte buddhakṣetraṃ na aparipācya sattvāṃs tena bodhisattvena mahāsattvena bhūtakoṭiḥ sākṣātkartavyā. āha: kiṃ punar bhagavaṃ bodhisattvena mahāsattvena mārge sthitvā bhūtakoṭiḥ sākṣātkartavyā? bhagavān āha: neti. āha: tad amārge sthitvā? bhagavān āha: neti. āha: tan mārge ca amārge ca sthitvā? bhagavān āha: neti. āha: tan naiva mārge na amārge sthitvā? bhagavān āha: neti. āha: tat kathaṃ bhagavaṃ bodhisattvena mahāsattvena bhūtakoṭiḥ sākṣātkartavyā? bhagavān āha: tat kiṃ manyase subhūte mārge te sthitasya anupādāyāsravebhyaś cittaṃ vimuktaṃ? āha: no hīdaṃ bhagavan. bhagavān āha: amārge sthitasya? āha: no hīdaṃ bhagavan. bhagavān āha: tan mārge ca amārge sthitasya? āha: no hīdaṃ bhagavan. bhagavan āha: tan naiva mārge na amārge sthitasya anupādāya āsravebhyaś cittaṃ vimuktaṃ? āha: no hīdaṃ bhagavan. na me bhagavaṃ kvacit sthitasya anupādāyāsravebhyas cittaṃ vimuktaṃ, vimuktaṃ ca me bhagavaṃś cittaṃ yathā na kvacit sthitasya. bhagavān āha: evam eva subhūte bodhisattvena mahāsattvena na kvacit sthitvā bhūtakoṭiḥ sākṣātkartavyā. yat punaḥ subhūte sarvākārajñatā sarvākārajñatety (AdSPG I 149) ucyate. ekena ākāreṇa sarvākārajñatety ucyate. yaduta śāntākāreṇa. api tu khalu punaḥ subhūte yair ākārair yair liṅgair yair nimittair [f. 253a] dharmā sūcyante, sarvāṇi tāny ākārās tāni liṅgāni tāni nimittāni tathāgatena anubuddhāni, tasmāt sarvākārajñatety ucyate. āha: yat punar bhagavaṃ sarvākārajñatā ca mārgākārajñatā ca sarvajñatā ca, kaccid bhagavann āsām tisṛṇāṃ sarvajñatānāṃ kleśaprahāṇasya nānātvam asti, asya sāvaśeṣaprahāṇam asya anavaśeṣaprahāṇam iti? bhagavān āha: na subhūte kleśaprahāṇasya nānātvam asti. asti punas tathāgatasya sarvavāsanānusandhiprahāṇaṃ na punaḥ srāvakasya pratyekabuddhasya ca sarvāsanānusandhikleśaprahānaṃ. āha: kiṃ punar bhagavann ebhir anuprāptam asaṃskṛtaṃ. kiṃ vā punar bhagavann asaṃskṛtasya nānātvam upalabhyate? bhagavān āha: neti. āha: yady asaṃskṛtasya nānātvaṃ nopalabhyate, kuto bhagavann evaṃ nirdiśaty: asya sarvavāsanānusandhiprahāṇam asya na sarvavāsanānusandhiprahāṇaṃ? bhāgavān āha: na subhūte vāsanānusandhikleśo 'sti. api tv asti teṣāṃ śrāvākapratyekabuddhānāṃ rāgadoṣamohaprahāṇaṃ kaścit tu kāyavikārās pravartante te bālapṛthagjanānām anarthāya sanivartante. na tu śrāvakānāṃ te tathāgatasya nāsti. athāyuṣmāṃ subhūtir bhagavantam etad avocat: yady abhāvo (AdSPG I 150) bhagavaṃ mārgaḥ abhāvo nirvāṇaṃ, tat kutaḥ bhagavan nirdiśyate. ayaṃ śrotaāpanna ayaṃ sakṛdāgāmī. ayam anāgāmī ayam arhann ayaṃ pratyekabuddhho 'yaṃ bodhisattvo mahāsattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddhaḥ? bhagavān āha: sarva ete subhūte asaṃskṛtaprabhāvitā. yaś ca śrotaāpanno yaś ca sakṛdāgāmī yaś ca anāgāmī yaś ca arhan yaś ca pratyekabuddho yaś ca bodhisattvo mahāsattvo yaś ca tathāgato 'rhan samyaksaṃbuddhaḥ. āha: kaccit punar bhagavann asaṃskṛtaṃ prabhāvayaty ayaṃ śrotaāpanno 'yaṃ yāvad arhann ayaṃ pratyekabuddho 'yaṃ bodhisattvo mahāsattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddha iti? bhagavān āha: na khalu subhūte asaṃskṛtaṃ prabhāvayaty api tu khalu vacanaṃ pramāṇīkṛtya jalpyate. na punaḥ paramārthena śakyaṃ prabhāvituṃ. tat kasya heto? nāsti tatra vākpathaprajñaptir. āha: kathaṃ bhagavan paścimā koṭir prajñapyate? bhagavān āha: lokavyavahāraṃ subhūte pramāṇīkṛtya yair yair antaḥ ucchinnas teṣāṃ paścimā koṭiḥ prajñapyate. api tu khalu punar yaiḥ pūrvānto vyavacchinnas teṣāṃ paścimā koṭir prajñaptā. āha: svalakṣaṇaśūnyānāṃ bhagavan sarvadharmāṇāṃ kutaḥ punaḥ pūrvakoṭiḥ prajñāyate, kutaḥ punaḥ paścimā koṭiḥ prajñāyate? bhagavan āha: evam etat subhūte evam etat. svalakṣaṇaśūnyānāṃ subhūte sarvadharmāṇāṃ pūrvakoṭir na prajñāyate, kutaḥ punaḥ paścimā koṭiḥ prajñapyate nedaṃ sthānaṃ vidyate. api tu khalu subhūte ye te sattvā svalakṣaṇaśunyān dharmān na jānanti, teṣām evaṃ nirdiṣṭam iyaṃ pūrvakoṭir iyaṃ paścimā koṭir iti, na punaḥ svalakṣaṇaśūnyeṣu sarvadharmeṣu (AdSPG I 151) pūrvakoṭir na paścimā koṭir upalabhyate. evaṃ khalu subhūte bodhisattvena mahāsattvena svalakṣaṇaśūnyeṣu sarvadharmeṣu prajñāpāramitāyāṃ caritavyaṃ. svalakṣaṇaśūnyeṣu sarvadharmeṣu caran na kvacid abhiniviśate. adhyātmikeṣu vā bāhyeṣu vā, saṃskṛteṣu vā asaṃskṛteṣu vā, śrāvakadharmeṣu vā pratyekabuddhadharmeṣu vā. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: prajñāpāramitā prajñāpāramiteti bhagavann ucyate, kenārthena prajñāpāramitety ucyate? bhagavān āha: paramapāramiprāptaiṣā subhūte prajñāpāramitā sarvadharmāṇāṃ, tenārthena prajñāpāramitety ucyate. api tu khalu punaḥ subhūte anayā prajñāpāramitayā sarvaśrāvakapratyekabuddhā [f. 253b] bodhisattvāś ca mahāsattvā tathāgatāś ca arhantaḥ samyaksaṃbuddhā pāraṃ gatā gacchanti gamiṣyanti, tenārthena prajñāpāramitety ucyate. api tu khalu punaḥ subhūte paramārthena yo 'rthaḥ sarvadharmāṇāṃ abhinnaḥ sa. iha prajñāpāramitayāḥ taiś ca tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ sarvadharmeṣu pāro nopalabdhas, tenārthena prajñāpāramitety ucyate. api tu khalu punaḥ subhūte iha prajñāpāramitāyāṃ tathatā antargatā bhūtakoṭir antargatā dharmadhātur antargatās, tenārthenocyate prajñāpāramitety. api tu khalu punaḥ subhūte iyaṃ prajñāpāramitā na kenacid dharmeṇa saṃyuktā vā visaṃyuktā vā sanidarśanā vā anidarśanā vā pratighā vā apratighā vā. tat kasya hetoḥ? tathā hi iyaṃ prajñāpāramitā arūpiṇy anidarśanā apratighā ekalakṣaṇā yadutālakṣaṇā. api tu khalu puna subhūte iyaṃ prajñāpāramitā sarvadharmāṇāṃ (AdSPG I 152) cārikā, dātrī sarvapratibhānānāṃ sarvālokānānām anacchedyeyaṃ subhūte prajñāpāramitā asaṃhāryā mārair vā mārakāyikābhir devatābhiḥ śrāvakapratyekabuddhayānikair vā pudgalair yāvan na kaiścid anyatīrthikaiḥ pāpamitrair iyaṃ prajñāpāramitā śakyam ācchetuṃ bodhisattvasya mahāsattvasya. tat kasya hetos? tathā hi te sarve 'tra prajñāpāramitāyāṃ nopalabhyante svalakṣaṇaśūnyatām upādāya. evaṃ khalu subhūte bodhisattvena mahāsattvena iha prajñāpāramitāyāṃ caritavyaṃ. punar aparaṃ subhūte bodhisattvena mahāsattvena iha gaṃbhīrāyāṃ prajñāpāramitāyām arthe caratā anityārthe caritavyaṃ duḥkhārthe anātmārthe caritavyaṃ. duḥkhajñānārthe samudayajñānārthe nirodhajñānārthe mārgajñānārthe. kṣayajñānārthe. anutpādajñānārthe. dharmajñānārthe. anvayajñānārthe. saṃvṛtijnānārthe, paramārthajñānārthe. yāvad yathāvajjñānārthe caritavyaṃ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyārthe caritavyaṃ. āha: yadi bhagavann iha gaṃbhīrāyāṃ prajñāpāramitāyām arthaś ca anarthaś ca nopalabhyate. kathaṃ bodhisattvena mahāsattvena prajñāpāramitāyārthe caritavyaṃ? bhagavān āha: iha subhūte bodhisattvena mahāsattvena gaṃbhīre prajñāpāramitārthe caratā evaṃ caritavyaṃ. rāgo me 'rtho 'nartha iti na varitavyaṃ dośo me 'rtho 'nartha iti na caritavyaṃ moho me 'rtho 'nartha iti na caritavyaṃ mithyādṛṣṭir me 'rtho 'nartha iti na caritavyaṃ yāvat sarvadṛṣṭigatāni me (AdSPG I 153) 'rtho 'nartha iti na caritavyaṃ. tat kasya hetoḥ? na hi rāgadoṣamohānāṃ tathatā yāvan na nānādṛṣṭigatānāṃ tathatā kasyacid arthaṃ karoti na anarthaṃ karoti. rūpaṃ me artha iti na caritavyaṃ. rūpaṃ me 'nartha iti na caritavyaṃ, vijñānaṃ me artha iti na caritavyaṃ vijñānaṃ me 'nartha iti na caritavyaṃ. yāvad: bodhi me 'rtha iti na caritavyaṃ bodhi me 'nartha iti na caritavyaṃ. tat kasya hetoḥ? tathā hi subhūte tathāgatena arhatā samyaksaṃbuddhena anuttarāṃ samyaksaṃbodhim abhisaṃbudhya na kaścid dharmo upalabdho yo 'rthaṃ vā kuryād anarthaṃ vā. api tu khalu subhūte utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaiva dharmāṇāṃ dharmatā dharmasthititā sthitaiva dharmadhātu. sa naiva kasyacid arthaṃ karoti na anarthaṃ. evaṃ khalu subhūte bodhisattvena mahāsattvena artha anarthān varjitena prajñāpāramitāyāṃ caritavyaṃ. āha: kena kāraṇena bhagavan prajñāpāramitā na arthaṃ karoti na anarthaṃ karoti? bhagavān āha: tathā hi subhūte saṃskārāṇām asaṃskṛtadharmatā yāś ca karaṇīyā prajñāpāramitā, anena kāraṇena prajñāpāramitā [f. 254a] na kasyacid arthakarā na anarthakarā. āha: nanu bhagavann asaṃskṛto 'rtha sarvāryāṇāṃ buddhānāṃ ca buddhaśrāvakānāṃ ca? bhagavān āha: asaṃskṛto 'rthaḥ subhūte sarvāryāṇāṃ buddhānāṃ ca buddhaśrāvakānāṃ ca? na punar kasyacid upakāreṇa vā anupakāreṇa vā pratyupasthitaḥ. tadyathāpi nāma subhūte ākāśasya tathatā na kasyacid upakāreṇa vā anupakāreṇa vā pratyupasthitā, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitā (AdSPG I 154) na kasyacid dharmasya upakāreṇa vā anupakāreṇa vā pratyupasthitā. āha: nanu bhagavaṃ bodhisattvo mahāsattvo 'saṃskṛtāyāṃ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatām anuprāpnoti? bhagavān āha: evam etat subhūte evam etat. bodhisattvo mahāsattvaḥ iha gaṃbhīrāyām asaṃskṛtāyāṃ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatām anuprāpnoti, na punar dvayayogena. āha: kiṃ punar bhagavann advayo dharma advayaṃ dharmam anuprāpnoti? bhagavān āha: neti. āha: tat kiṃ dvayo dharma dvayaṃ dharmam anuprāpnoti? bhagavān āha: neti. āha: tat kiṃ dvayo dharma advayaṃ dharmam anuprāpnoti? bhagavān āha: neti. āha: tat kim advayo dharma dvayaṃ dharmam anuprāpnoti? bhagavān āha: neti. āha: tat katham idānīṃ prāpyate? bhagavān āha: yadā na dvayan dharmo nādvayan dharma upalabhyate. tat kasya hetoḥ? anupalaṃbho hi prāpti sā na anupalaṃbhena prāpyate na punar upalaṃbhena prāpyate. (63)


(AdSPG I 155)
parivarta 64.

athāyuṣmān subhūtir bhagavantam etad avocat: gaṃbhīrā bhagavaṃ prajñāpāramitā duṣkarakārakā bhagavaṃ bodhisattvāḥ mahāsattvāḥ ye 'nuttarasyai samyaksaṃbodhaye saṃpratiṣṭhante na ca nāma kaścit sattva upalabhyate na ca sattvaprajñaptis, te ca sattvānāṃ kṛte anuttarasyai samyaksaṃbodhaye saṃpratiṣṭhante. tadyathāpi nāma bhagavaṃ kaścid eva puruṣa ākāśa apratiṣṭhāne stambam icched vāpayitum evam eva bhagavaṃ bodhisattvā mahāsattvā sattvānāṃ kṛte sarvākārajñatām icchanty anuprāptuṃ. bhagavān āha: evam etat subhūte evam etat, duṣkarakārakā bodhisattvā mahāsattvāḥ ye sattvānāṃ kṛte 'nuttarasyai samyaksaṃbodhaye saṃpratiṣṭhante. tāṃ ca sarvākārajñatām abhisaṃbudhya sattvāṃ sattvagrāhāt parimocayanti. tadyathāpi nāma subhūte kaścid eva puruṣaḥ stambam icched vāpayituṃ. sa ca puruṣas tasya stambasya na mūlaṃ jānīyān) na śākhān na gaṇḍaṃ na pattrān na puṣpaṃ na phalaṃ jānīyāt, sa tasya stambasya gaṇḍaṃ vāpayitvā kālena kālaṃ gopayet udakaṃ dadyāt tasya sa gaṇḍam anupūrveṇa śākhāsaṃpannaś ca bhavet pattrasaṃpannaś ca bhavet puṣpasaṃpannaś ca (AdSPG I 156) bhavet phalasaṃpannaś ca bhavet. sa tasya stambasya pattrāṇi ca anubhuṃjīta puṣpāṇi ca phalāni ca anubhuṃjīta. evam eva subhūte ye bodhisattvāḥ mahāsattvāḥ sarvasattvānāṃ kṛte 'nuttarasyai samyaksaṃbodhaye saṃpratiṣṭhante te 'nupūrveṇa ṣaṭpāramitāsu caraṃta sarvākārajñatām anuprāpnuvanti. te sarvasattvānāṃ pattrapuṣpaphalopajīvyā bhavanti. tatredaṃ subhūte pattraṃ yad bodhisattvaṃ mahāsattvam āgamya sattvāḥ tribhyo apāyebhya [f. 254b] parimucyante. puṣpaṃ yad bodhisattvaṃ mahāsattvam āgamya kṣatriyamahāsālakuleṣu brāhmaṇamahāsālakuleṣu gṛhapatimahāsālakuleṣu upapadyante cāturmahārājakāyikeṣu deveṣu upapadyante yāvan naivasaṃjñānāsaṃjñāyatanopageṣu deveṣu upapadyante. phalaṃ yad bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpya tāṃ sattvāṃ srotaāpattiphale pratiṣṭhāpayati sakṛdāgāmīphale pratiṣṭhāpayati anāgāmīphale pratiṣṭhāpayati. arhattve pratiṣṭhāpayati. pratyekabodhau pratiṣṭhāpayati. tam eva bodhisattvaṃ mahāsattvam āgamya sarvākārajñatām anuprāpnuvanti, sarvākārajñatām anuprāpya te 'pi sarvasattvānāṃ pattrapuṣpaphalopajīvyā bhavaṃti. tatra ye dakṣiṇāṃ pratiṣṭhāpayaṃti te sarve 'nupūrveṇa tribhir yānai parinirvānti, yaduta śrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. na ca tatra sattvaṃ prajñapayaṃti. na sattvaprajñaptiṃ tāṃś ca sattvāṃ sattvagrāhāṃ parimocayaṃti. evaṃ khalu subhūte bodhisattvena mahāsattvena (AdSPG I 157) prajñāpāramitāyaṃ caritavyaṃ. na ceha kaścit sattvo na sattvaprajñaptir upalabhyate. yeṣāṃ kṛte sarvākārajñatām anuprāpsyāmi. subhūtir āha: tathāgata eva bhagavaṃ bodhisattvo mahāsattvo veditavyaḥ. tat kasya hetos? tathā hi bhagavan bodhisattvaṃ mahāsattvam āgamya sarvanarakā ucchidyante, sarvatiryagyonaya sarvayamalokā ucchidyante sarvākṣaṇāpāyā ucchidyante sarvadāridryāny ucchidyante sarvahīnagataya ucchidyante sarvakāmadhātur ucchidyate sarvarūpadhātur ucchidyate sarva ārūpyadhātur ucchidyate. bhagavān āha: evam etat subhūte evam etat, tathāgata eva bodhisattvo mahāsattvo veditavyaḥ. sacet khalu punaḥ subhūte bodhisattvo mahāsattvo nābhaviṣyan, nātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatām anuttarāṃ samyaksaṃbodhi prajñāsyatan, na pratyekabuddhānāṃ loke prādurbhāvo 'bhaviṣyan na arhatāṃ loke prādurbhāvo 'bhaviṣyan na anāgāmināṃ na sakṛdāgāmināṃ na srotaāpannānāṃ loke prādurbhāvo 'bhaviṣyat. na punar yāvat sarvanarakā udacchetsyaṃta na sarvatiryagyonayo na sarvayamalokā udacchetsyanta. na sarvakāmadhātur udacchetsy anta na sarvarūpadhātur udacchetsyanta na sarvārūpyadhātur udacchetsyanta. ... ... api tu khalu punar subhūte yad evaṃ vadasi, tathāgata eva bodhisattvo mahāsattvo veditavya iti. evam etat subhūte evam etat. tathāgata eva bodhisattvo mahāsattvaḥ veditavyaḥ. tat kasya [f. 255a] hetoḥ? yayā subhūte tathatayā tathāgataḥ prajñapyate, yayā tathatayā (AdSPG I 158) pratyekabuddhaḥ prajñapyate. yayā tathatayā sarvāryāḥ prajñapyante. yayā tathatayā rūpaṃ prajñapyate yayā tathatayā yāvad vijñānaṃ prajñapyate yayā tathatayā yāvat saṃskṛtadhātuḥ prajñapyate. asaṃskṛtadhātu prajñapyate. sarvā sā tathataiva, tasmāt tathatā ity ucyate. tasyāṃ tathatāyāṃ bodhisattvo mahāsattvaḥ sthitvā sarvākārajñatām anuprāpsyati. tasmāt tathāgata ity ucyate. anena subhūte paryāyeṇa bodhisattvo mahāsattvas tathāgata eva veditavyaḥ tathatāṃ pramāṇīkṛtya. evaṃ khalu subhūte bodhisattvena mahāsattvena tathatā prajñāpāramitāyāṃ śikṣitavyaṃ. tathatāprajñāpāramitāyāṃ subhūte bodhisattvo mahāsattvaḥ śikṣitvā sarvadharmatathatāyāṃ śikṣate. mahāsattvaḥ śikṣitvā sarvadharmatathatāyāṃ śikṣate. sarvadharmatathatāyāṃ śikṣitvā sarvadharmatathatāṃ paripūrayiṣyati. sarvadharmatathatāṃ paripūrya sarvadharmatathatāvaśībhāvanatām anuprāpsyati, sarvadharmatathatāvaśībhāvanatām anuprāpya sarvasattvendriyakuśalo bhaviṣyati indriyakuśalo bhūtvā. indriyaparipūrīkuśalatām anuprāpsyati. indriyaparipūrīkuśalatām anuprāpya sattvānāṃ karmasvakatāṃ jñāsyati, sattvānāṃ karmasvakatāṃ jñātvā praṇidhijñānaṃ paripūrayiṣyati, praṇidhijñānaṃ paripūrya tridhvasujñānaṃ viśodhayiṣyati. tridhvasujñānaṃ viśodhya bodhisattvacārikāṃ caran sattvānām arthaṃ kariṣyati, sattvānām arthaṃ kurvan buddhakṣetraṃ pariśodhayiṣyati. buddhakṣetraṃ pariśodhya sarvākārajñatām anuprāpsyati, sarvākārajñatām anuprāpya dharmacakraṃ pravartayiṣyati. dharmacakraṃ pravartya sattvān triṣu yāneṣu (AdSPG I 159) pratiṣṭhāpayiṣyati, sattvān triṣu yāneṣu pratiṣṭhāpya anupadhiśeṣe nirvāṇadhātau parinirvāsyati. evaṃ khalu subhūte bodhisattvena mahāsattvena sarvāṃ guṇānuśaṃsān paśyatā ātmanā ca anuttarāyai samyaksaṃbodhaye cittam utpādayitavyaṃ, pare ca anuttarasyai samyaksaṃbodhaye cittam utpādayitavya. subhūtir āha: namaskaraṇīyās te bhagavaṃ bodhisattvā mahāsattvā sadevamānuṣāsureṇa lokena ye iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭhāyāṃ caranti. bhagavān āha: evam etat subhūte evam etat, namaskaraṇīyās te bodhisattvā mahāsattvā sadevamānuṣāsureṇa lokena. ya iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭhāyāṃ caranti. āha: kiyad bhagavaṃ prathamacittotpādiko bodhisattvo mahāsattva puṇyaṃ prasaviṣyati yaḥ sarvasattvānāṃ kṛte 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmaḥ? bhagavān āha: sacet subhūte yāvantas trisāhasramahāsāhasre lokadhātau sattvās te sarve śrāvakabhūmau pratitiṣṭheyu pratyekabuddhabhūmau pratitiṣṭheyu. api nu te sattvā bahupuṇyaṃ prasaveyuḥ? āha: bahu bhagavan bahu sugata. aprameyaṃ bhagavann aprameyaṃ sugata. bhagavān āha: yac ca khalu punaḥ subhūte trisāhasramahāsāhasre lokadhātau sarvasattvānāṃ sarvaśrāvakayānikānāṃ pratyekabuddhayānikānāṃ vā puṇyaṃ, yac ca prathamacittotpādikasya bodhisattvasya mahāsattvasya puṇyaṃ, asya prathamacittotpādikasya bodhisattvasya puṇyasaṃbhārasya evaṃ (AdSPG I 160) trisāhasramahāsāhasre lokadhātau sarvasattvānāṃ śrāvakayānikānāṃ pratyekabuddhayānikānāṃ vā [f. 255b] puṇyaṃ śatatamīm api kalāṃ nopaiti. yāvat koṭīśatasahasratamīm api kalāṃ nopaiti yāvad upaniśām api na kṣamate. tat kasya hetoḥ? bodhisattvaprasūtā hi śrāvakapratyekabuddhayānikā pudgalā na punaḥ śrāvakapratyekabuddhaprasūtā bodhisattvā mahāsattvā. tiṣṭhantu trisāhasramahāsāhasre lokadhātau sarvasattvāḥ śrāvakayānikā pratyekabuddhayānikā vā, sacet ye trisāhasramahāsāhasre lokadhātau sattvās te sarve śrāvakaguṇasamanvāgatā pratyekabuddhaguṇasamanvāgatā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikabodhisattvapuṇyasya śatatamīm api kalāṃ nopaiti. yāvat koṭīśatasahasratamīm api kalāṃ nopaiti. yāvad upaniśām api na kṣamate. tat kasya hetor? bodhisattvaprasūtā hi śrāvakapratyekabuddhaguṇā na śrāvakapratyekabuddhaprasūtā bodhisattvā mahāsattvā. evaṃ saced ye trisāhasramahāsāhasre lokadhātau sattvās te sarve śuklavidarśanābhūmau pratiṣṭhitā bhaveyuḥ teṣāṃ yat puṇyaṃ tat prathamacittotpādikabodhisattvapuṇyasya śatatamīm api kalā nopaiti yāvad upaniśām api na kṣamate. sacet punaḥ ye trisāhasramahāsāhasre lokadhātau sattvās te sarve gotrabhūmau pratiṣṭhitā bhaveyuḥ, teṣāṃ yat puṇyaṃ tat prathamacittotpādikabodhisattvapuṇyasya śatatamīm api kalāṃ nopaiti yāvad upaniśām api na kṣamate. yāvat saced aṣṭamakabhūmau pratiṣṭhitā bhaveyur. darśanabhūmau pratiṣṭhitā bhaveyuḥ tanubhūmau pratiṣṭhitā bhaveyu. vītarāgabhūmau pratiṣṭhitā bhaveyuḥ kṛtāvībhūmau pratiṣṭhitā bhaveyuḥ pratyekabuddhabhūmau pratiṣṭhitā bhaveyuḥ (AdSPG I 161) teṣāṃ yat puṇyaṃ tat prathamacittotpadikabodhisattvapuṇyasya śatatamīm api kalāṃ nopaiti yāvat koṭīśatasahasratamīm api kalān nopaiti. yāvad upaniśām api na kṣamate. tat kasya hetoḥ? bodhisattvaprasūtā hi śravakapratyekabuddhaguṇā na śrāvakapratyekabuddhaprasūtā bodhisattvā mahāsattvā. sacet punar ye trisāhasramahāsāhasre lokadhātau sattvās te sarve bodhisattvanyāmam avakrāntā bhaveyus, teṣāṃ yat puṇyaṃ tad bodhisattvasya mahāsattvasya puṇyasya śatatamīm api kalāṃ nopaiti yāvad upaniśām api na kṣamate. sacet punar ye trisāhasramahāsāhasre lokadhātau sattvās te sarve bodhipratipannakā bhaveyus teṣāṃ yat puṇyaṃ tathāgatasya arhataḥ samyaksaṃbuddhasya puṇyasya śatatamīm api kalān nopaiti yāvat koṭīśatasahasratamīm api kalāṃ nopaiti. yāvad upaniśām api na ksamate. āha: prathamacittotpādikena bhagavaṃ bodhisattvena mahāsattvena sarvākārajñatā manasikartavyā? bhagavān āha: prathamacittotpādikena subhūte bodhisattvena mahāsattvena sarvākārājñatā manasikartavyā. āha: sarvākārajñatāyā bhagavaṃ ko bhāva kim āraṃbaṇaṃ kim ādhipateyaṃ ka ākāra kiṃ lakṣaṇaṃ? bhagavān āha: sarvākārajñateti subhūte 'bhāvaḥ alaksaṇam animittam anābhogam anutpāda aprādurbhāva. yat punar subhūtir evam āha: sarvākārajñatāyā kim āraṃbaṇam iti? sarvākārajñatāyā kim ādhipateyaṃ ka ākāra kiṃ lakṣaṇam iti? sarvākārajñatāyā subhūte abhāva āraṃbaṇaṃ, (AdSPG I 162) smṛtir ādhipateyaṃ, śāntir ākāro, alakṣaṇaṃ lakṣaṇaṃ. sarvākārajñatāyā subhūte idam āraṃbaṇam idam ādhipateyam idaṃ lakṣaṇam ayam ākāra. āha: kiṃ punar sarvākārajñataiva abhāvaḥ, utāho rūpam apy abhāvaḥ, vedanāsaṃjñāsaṃskāravijñānam [f. 256a] apy abhāvaḥ, evam ādhyātmikabāhyā dharmāḥ abhāvāḥ, catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvārarddhipādā pañcendriyāṇi pañcabalāni saptabodhyaṅgāny āryāṣṭāṇgo mārga śūnyatāsamādhiḥ ānimittasamādhiḥ apraṇihita samādhiḥ aṣṭau vimokṣāḥ navānupūrvasamāpattayaḥ daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā prathamābhijñā dvitīyābhijñā tṛtīyā caturthī pañcamy abhijñā ṣaṣṭy abhijñā saṃskṛtadhātur asaṃskṛtadhātur apy abhāvaḥ? bhagavān āha: rūpam api subhūte abhāva vedanāsaṃjñāsaṃskāravijñānam apy abhāvaḥ yāvat saṃskṛtadhātur apy abhāvaḥ asaṃskṛtadhātur apy abhāvaḥ. tat kasya hetos? tathā hi subhūte sarvākārajñatāyā svabhāvo nāsti. yasya khalu punaḥ subhūte svabhāvo nāsti sa abhāvaḥ. āha: kena kāraṇena bhagavaṃ sarvākārajñatāyā svabhāvo nāsti? bhagavān āha: nāsti subhūte sāṃyogika svabhāvaḥ. yasya sāṃyogikaḥ svabhāvo nāsti sa abhāvaḥ. anena subhūte paryāyeṇa abhāvasvabhāvāḥ sarvadharmāḥ. api tu khalu punar subhūte śūnyatāsvabhāvāḥ sarvadharmāḥ ānimittasvabhāvāḥ sarvadharmāḥ apraṇihitasvabhāvāḥ sarvadharmā. api tu khalu subhūte. tathatāsvabhāvaḥ (AdSPG I 163) sarvadharmāḥ bhūtakoṭisvabhāvāḥ sarvadharmāḥ dharmadhātusvabhāvāḥ sarvadharmāḥ. anenāpi subhūte paryāyeṇaivaṃ veditavyam abhāvasvabhāvāḥ sarvadharmāḥ. āha: yadi bhagavan sarvadharmāḥ abhāvasvabhāvās, tat katamenopāyakauśalena samanvāgataḥ prathamacittotpādiko bodhisattvo mahāsattvo dānapāramitāyāṃ caran buddhakṣetraṃ pariśodhayati. sattvāṃś ca paripācayati. evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ caran buddhakṣetraṃ pariśodhayati sattvāṃś ca paripācayati. evaṃ prathame dhyāne caran yāvat caturthe dhyāne maitryāṃ yāvad upekṣāyāṃ, ākāśānantyāyatanasamāpattau yāvan naivasaṃjñānāsaṃjñāyatanasamāpattau, adhyātmaśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyāṃ, caturṣu smṛtyupasthāneṣu yāvad āryāṣṭāṅge mārge, śūnyatāyāṃ samādhau ānimittasamādhau apraṇihitasamādhau, dhyāneṣu apramāṇeṣu yāvat navānupūrvasamāpattīṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu. catasṛṣu pratisaṃvitsv aṣṭādaśeṣv āveṇikeṣu buddhadharmeṣu, mahāmaitryāṃ mahākaruṇāyāṃ (yāvat? ) sarvākārajñatāyāṃ caran buddhakṣetraṃ pariśodhayati sattvāṃś ca paripācayati. bhagavān āha: etad eva subhūte bodhisattvasya mahāsattvasya upāyakauśalaṃ veditavyaṃ, yad abhāvasvabhāveṣu dharmeṣu paricayaṃ karoti, buddhakṣetraṃ ca [f. 256b] pariśodhayati. sattvāṃś ca paripācayati. tac ca buddhakṣetraṃ tāṃś ca sattvān abhāvasvabhāvāṃ jānāti. sa khalu punar bodhisattvo mahāsattvo dānapāramitāyāṃ caraṃ bodhimārge paricayaṃ (AdSPG I 164) karoti. śīlapāramitāyāṃ caraṃ bodhimārge paricayaṃ karoti. kṣāntipāramitāyāṃ caraṃ bodhimārge paricayaṃ karoti. vīryapāramitāyāṃ caraṃ bodhimārge paricayaṃ karoti. dhyānapāramitāyāṃ caraṃ bodhimārge paricayaṃ karoti. prajñāpāramitāyāṃ caran bodhimārge paricayam karoti. yāvat sarvākārajñatāyāṃ caraṃ bodhimārge paricayaṃ karoti, tan ca bodhimārgam abhāvasvabhāvaṃ jānāti. sa khalu punar subhūte bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caraṃs tāvat tasmin bodhimārge paricayaṃ karoti. yāvan na daśabhis tathāgatabalaiḥ samanvāgato bhavati. na caturbhir vaiśāradyaiḥ samanvāgato bhavati. na catasṛbhiḥ pratisaṃvidbhiḥ samanvāgato bhavati na āveṇikair buddhadharmair mahāmaitryā mahākaruṇayā ca samanvāgato bhavati. ayaṃ subhūte sa bodhimārgo yatra mārge sthitvā pāramitān paripūrayati. pāramitān paripūrya ekakṣaṇasamāyuktayā prajñayā sarvākārajñatām anuprāpsyati. tasya tatra avasthāyāṃ sarvavāsanānusandhikleśan prahāsyati anutpattikaprahāṇena. sa buddhacakṣuṣā trisāhasramahāsāhasraṃ lokadhātuṃ vyavalokayann abhāva ity api na upalapsyate prāg eva bhāvaṃ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam abhāvasvabhāvasarvadharmeṣu. etad eva subhūte bodhisattvasya mahāsattvasya upāyakauśalaṃ yad abhāva iti nopalabhate prāg eva bhāvaṃ. sa khalu punar subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caran dānaṃ (AdSPG I 165) dadāti, sa tan dānan dadan na kalpayati, na nimittīkaroti naiva bhāvato na abhāvato manasikaroti. pratigrāhakam api na kalpayati, na nimittīkaroti, naiva bhāvato nābhāvato manasikaroti. dāyakam api na kalpayati. na nimittīkaroti. naiva bhāvato nābhavato manasikaroti. tad api bodhicittaṃ nopalabhate. na nimittīkaroti, nālambanīkaroti. na samanupaśyati ... yāvat ... prajñāpāramitāṃ na kalpayati, na nimittīkaroti, naiva bhāvato na abhāvato manasikaroti. yo 'pi tāṃ prajñāpāramitāṃ bhāvayati, tam api na samanupaśyati na nimittīkaroti, naiva bhāvato nābhāvato manasikaroti, yeṣām api sattvānāṃ kṛtaśas tāṃ prajñāpāramitāṃ bhāvayati tāṃ na kalpayati na nimittīkaroti, naiva bhāvato nābhāvato manasikaroti. tat kasya hetos? tathā hi yadi ta eva sarvadharmā abhāvās te na buddhaiḥ kṛtā na śrāvakair na pratyekabuddhaiḥ kṛtā. akārakāḥ hi sarvadharmā kārakavirahitāḥ āha: nanu bhagavaṃ dharmair eva dharmā virahitā? bhagavān āha: evam etat subhūte evam etat. dharmair eva dharmā virahitā. āha: yadi bhagavaṃ dharmair eva dharmā virahitās, tat kathaṃ virahito dharmo virahitaṃ dharmaṃ saṃjānāti, bhāva iti vā abhāva iti vā. na hi bhagavann abhāvo dharmo abhāvam dharmaṃ jānāti. na bhāvo dharmo 'bhāvaṃ dharmaṃ jānāti. na abhāvo dharmo 'bhāvan dharmaṃ jānāti. na bhāvo dharmo bhāvaṃ dharmaṃ jānāti. evam asaṃjānaṃ sarvadharmeṣu kutaḥ evaṃ bhavati. bodhisattvasya mahāsattvasya bhāva iti vā abhāva iti vā? bhagavān āha: lokasaṃvṛtim upādāya bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ (AdSPG I 166) caran bhāva iti vā abhāva iti vā nirdiśati, na punaḥ paramārthena. āha: kiṃ punar bhagavann anyā lokasaṃvṛtir anya paramārthaḥ? bhagavān āha: na anya subhūte Iokasaṃvṛtir anyaḥ paramārthaḥ. yena lokasaṃvṛtes tathatā saiva paramārthasya [f. 257a] tathatā, tat te sattvā viparyastā etāṃ tathatāṃ na jānanti na paśyanti. teṣām arthāya bodhisattvo mahāsattvo lokasaṃvṛtyā nirdiśati, bhāva iti vā abhāva iti vā. api tu khalu subhūte ya ete sattvāḥ pañcaskandheṣu bhāvasaṃjñinaḥ abhāva iti na jānanti. teṣām arthāyaivaṃ taṃ nirdiśyate, dharmāṇām aprabhedatām upādāya, katham abhāva jānīyur iti. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ. ((64))


(AdSPG I 167)
parivarta 65.

athāyuṣmān subhūtir bhagavantam etad avocat: bodhisattva cārikā bodhisattvacārikety ucyate, kasyaitad adhivacanaṃ yaduta bodhisattvacāriketi? bhagavān āha: bodhisattvacārikā bodhisattvacāriketi subhūte ucyate bodhaye esā cārikā tasmād bodhisattvacārikety ucyate. āha: kva bhagavaṃ sā bodhisattvasya mahāsattvasya cārikā? bhagavān āha: rūpaṃ śūnyam iti carati. vedanāsaṃjñāsaṃskāravijñānaṃ śūnyam iti carati. evam ādhyātmikabāhyair āyatanair dānapāramitāyāṃ carati śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ. ādhyātmaśūnyatāyāṃ carati. bahirddhāśūnyatāyām ādhyātmabahirddhāśūnyatāyāṃ śūnyatāśūnyatāyāṃ mahāśūnyatāyāṃ paramārthaśūnyatāyāṃ saṃskṛtaśūnyatāyām asaṃskṛtaśūnyatāyām atyaṃtaśūnyatāyām anavarāgraśūnyatāyām anavakāraśūnyatāyāṃ prakṛtiśūnyatāyāṃ sarvadharmaśūnyatāyāṃ carati svalakṣaṇaśūnyatāyāṃ carati. anupalaṃbhaśūnyatāyām abhāvaśūnyatāyāṃ carati. svabhāvaśūnyatāyāna carati. abhāvasvabhāśūnyatāyāṃ carati. prathame dhyāne carati. dvitīye tṛtīye eaturthe dhyāne carati maitryāṃ carati. karuṇāyā muditāyām upekṣāyāṃ carati. ākāśānantyāyatane carati. vijñānantyāyatane ākiṃcanyāyatane, naiva (AdSPG I 168) saṃjñānāsaṃjñāyatane carati. caturṣu smṛtyupasthāneṣu carati. caturṣu samyakprahāṇeṣu caturṣu ṛddhipādeṣu paṃcasv indriyeṣu. paṃcasu baleṣu. saptabodhyaṅgeṣv. āryāṣṭāṃge mārge carati. śūnyatāyāṃ samādhau caraty ānimitte samādhau ca apraṇihite samādhau carati. aṣṭasu vimokṣeṣu navasv anupūrvasamāpattiṣu carati. daśasu tathāgatabaleṣu carati. catasṛṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu mahāmaitryā mahākaruṇāyām aṣṭādaśasv āveṇikeṣu buddhadharmeṣu carati. buddhakṣetrapariśuddhaye carati. sattvaparipāke carati. pratibhāne caraty akṣarābhinirhāreṣu carati. akṣarapraveśeṣu carati. anakṣarapraveśe carati. dhāranīṣu carati. saṃskṛtadhātau caraty. asaṃskṛtadhātau carati. tathā punar carati yathā buddhir na dvidhī bhavati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhau carati. athāyuṣmān subhūtir bhagavantam etad avocat: buddho buddha iti bhagavamn ucyate. kasyaitad adhivacanaṃ buddha iti? bhagavān āha: bhūto 'rtho buddha ity ucyate. api tu khalu subhūte bhūto 'nena dharmo 'bhisaṃbuddhas, tasmād buddha ity ucyate. bhūto [f. 257b] 'nenārtha pratividdhas tasmād buddha ity ucyate. api tu khalu subhūte sarvadharmā anena yathāvad abhisaṃbuddhās, tasmād buddha ity ucyate. āha: bodhi bodhir iti bhagavann ucyate, kasyaitad bhagavann adhivacanaṃ bodhir iti? bhagavān āha: bodhir iti subhūte śūnyatāyā etad adhivacanaṃ, tathatāyā etad adhivacanaṃ, bhūtakoṭer etad adhivacanaṃ, dharmadhātor etad adhivacanaṃ. api tu khalu subhūte bodhir iti tathata avitathatā (AdSPG I 169) ananyatathatā ananyathābhāvas, tasmād bodhir ity ucyate. api tu khalu subhūte nāmadheyanimittamātram etad yaduta bodhis, tasmād bodhir ity ucyate. api tu khalu subhūte abhedārtho bodhyarthaḥ. api tu khalu subhūte buddhānām eṣā bhagavatāṃ bodhis, tasmād bodhir ity ucyate. api tu khalu subhūte buddhair eṣā bhagavadbhir abhisaṃbuddhās, tasmād bodhir ity ucyate. āha: yo bhagavaṃ bodhisattvo mahāsattva iha bodhaye carati, sa kiṃ ṣaḍbhiḥ pāramitābhir carati yāvat sarvākārajñatāyā viharati, katameṣāṃ bhagavaṃ kuśalamūlānām ācayo bhavaty apacayo vā hānir vā vṛddhir vā utpādo vā nirodho vā saṃkleśo vā vyavadānaṃ vā? bhagavān āha: yaḥ subhūte bodhisattvo mahāsattva iha bodhau carati ṣaḍbhiḥ pāramitābhir carati yāvat sarvākārajñatayā carati. tasya na kasyacid dharmasya ācayo bhavaty apacayo vā hānir vā vṛddhir vā utpādo vā nirodho vā saṃkleśaṃ vā vyavadānaṃ vā. tat kasya heto? na hi subhūte bodhisattvasya mahāsattvasya bodhiḥ prajñāpāramitāyāṃ carataḥ kasyacid dharmasya āraṃbaṇayogena pratyupasthitā, ācaye vā apacaye vā hānaye vā vṛddhaye vā utpādāya vā nirodhāya vā saṃkleśāya vā vyavadānāya vā. āha: yadi bhagavaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ bodhir na kasyacid dharmasya āraṃbaṇayogena pratyupasthitā. tat katham idānīṃ bhagavaṃ bodhisattvo mahāsattvo dānapāramitāṃ parigṛhṇāti. śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitāṃ parigṛhṇāti, katham adhyātmaśūnyatāyāṃ carati. bahirddhāśūnyatāyām adhyātmabahirddhāśūnyatāyā yāvat svalakṣaṇaśūnyatāyāṃ (AdSPG I 170) carati, kathaṃ dhyāneṣu apramaṇeṣu ārūpyasamāpattiṣu yāvat anupūrvavihārasamāpattiṣu carati. kathaṃ śūnyatānimittāpraṇihiteṣu vimokṣamukheṣu carati. kathaṃ daśasu tathāgatabaleṣu carati caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu aṣṭādaśaṣv āveṇikeṣu buddhadharmeṣu mahāmaitryāṃ mahākaruṇāyāṃ carati. kathaṃ daśasu bodhisattvabhūmiṣu carati. śrāvakapratyekabbuddhabhūmim atikrāmati. bodhisattvanyāmaṃ ca avakrāmati? bhagavān āha: na hi subhūte bodhisattvasya mahāsattvasya dvayacāriṇī buddhiḥ. na hi subhūte bodhisattvo mahāsattvo dvayena dānapāramitāyāṃ carati. na dvayena śīlapāramitāyāṃ carati, na dvayena kṣāntipāramitāyāṃ carati, na dvayena vīryapāramitāyāṃ carati. na dvayena samādhipāramitāyāṃ carati. na dvayena prajñāpāramitāyāṃ carati. evaṃ subhūte bodhisattvo mahāsattvaḥ dānapāramitāṃ parigṛhṇāti yāvat prajñāpāramitāṃ parigṛhṇāti yāvat sarvākārajñatām anuprāpnoti. āha: yadi bhagavaṃ na dvayena [f. 258a] dānapāramitāyāṃ carati, na dvayena śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ carati, tat katham idānīṃ bodhisattvo mahāsattvaḥ kuśalamūlair vivardhamānai prathamacittotpādam upādāya. yāvat paścimakaś cittotpādaḥ kuśalamūlair vivardhate? bhagavān āha: ye subhūte dvayena caranti, na te vivardhante kuśalamūlaiḥ. tat kasya hetoḥ? dvayaniśritā hi subhūte sarvabālapṛthagjanās, te na vivardhaṃte kuśalamūlaiḥ. bodhisattvo mahāsattvaḥ punar advayena carati, sa prathamacittotpādam upādāya kuśalamūlair vivardhate. yāvat paścimakaś cittotpāda kuśalamūlair vivardhate. tena (AdSPG I 171) na śakyate 'bhibhavituṃ. sadevamānuṣāsureṇa lokena, yair akuśalamūlair avamarditaḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā patet, tad anyair vā akuśalair dharmaiḥ saṃhṛyeta, yai saṃhṛyamāno dānapāramitāyāṃ caran kuśalair mūlair na vivardheta, yāvat sarvākārajñatāyāṃ caran kuśalamūlair na vivardheta. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ. āha: kiṃ punar bhagavaṃ bodhisattvena mahāsattvena kusalamūlānāṃ kṛte prajñāpāramitāyāṃ caritavyaṃ? bhagagavān āha: no hīdaṃ subhūte, na bodhisattvo mahāsattvo kuśalamūlānāṃ kṛte prajñāpāramitāyāṃ carati, nāpy akuśalamūlānāṃ kṛte prajñāpāramitāyāṃ carati, na ca aparyupāsya buddhān bhagavato, na aparipūrya kuśalamūlāni. na kalyāṇamitrair aparigṛhīto bodhisattvo mahāsattvaḥ śaktaḥ sarvākārajñatām anuprāptuṃ. āha: kathaṃ bhagavaṃ paryupāsya buddhāṃ bhagavataḥ kuśalamūlaiḥ parigṛhītaḥ kalyāṇamitrair parigṛhīto bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpnoti? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya buddhān bhagavataḥ paryupāste, yac ca te buddhā bhagavanto bhāṣante, sūtraṃ geyaṃ vyākaraṇaṃ gāthodānanidāna-ityuktakajātakavaipulya-adbhutadharmāpadānāpadeśas tat sarvam udgṛhṇāty udgṛhya vācā suparicitaṃ kṛtvā manasā ca anuprekṣitaṃ kṛtvā dṛṣṭyā supratividdhaṃ kṛtvā dhāraṇīṃ pratilabhate. dhāraṇyāpratilabdhayā pratisaṃvida utpādayati. pratisaṃvidbhir utpāditābhis (AdSPG I 172) tasya jātivyativṛttasyāpi te dharmā na jātu vipraṇaśyati yāvat sarvākārajñatām anuprāpnoti. tatra ca tathāgateṣv arhatsu samyaksaṃbuddheṣu kuśalamūlāny avaropayati, yaiḥ kuśalamūlaiḥ parigṛhīto na jātv apāyeṣv akṣaṇeṣu copapadyate. taiś ca kuśalaiḥ mūlaiḥ āśrayapariśuddhiṃ parigṛhṇāti, yair āśrayair buddhakṣetraṃ pariśodhayati sattvāṃś ca paripācayati, taiś ca kuśalamūlaiḥ parigṛhītaḥ kalyāṇamitrair na jātu virahito bhavati buddhaiś ca bhagavadbhiḥ bodhisattvair mahāsattvaiḥ śrāvakaiś ca ye buddhayānasya varṇāṃ bhāṣante. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā buddhā bhagavantaḥ paryupāsitavyāḥ, kuśalamūlāni ca avaropayitavyāni kalyāṇamitrāṇi ca sevitavyāni. ((65)) [f. 258b]


(AdSPG I 173)
parivarta 66.

athāyuṣmāṃ subhūtir bhagavantam etad avocat: ya punar bhagavaṃ bodhisattvo mahāsattvo naiva buddhāṃ bhagavataḥ paryupāste, na kuśalamūlāni paripūrayati, na kalyāṇamitraparigṛhīto bhavet, mā haiva bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpnuyāt? bhagavān āha: nāsti subhūte bodhisattvo mahāsattvo yo buddhāṃ bhagavato 'paryupāsya kuśalamūlāny aparipūrya kalyāṇamitrair aparigṛhītaḥ sarvākārajñatām anuprāpnuyāt. tat kasya hetor? buddhān eva tāvat paryupāsya kuśalamūlāny avaropya kalyāṇamitrāṇi. sevitvā ādy api tāvat sarvākārajñatā na śakyate 'nuprāptuṃ. prāg eva aparyupāsya buddhān bhagavataḥ aparipūrya kuśalamūlāny asevitvā kalyāṇamitrāṇi sarvākārajñatām anuprāpnuyād iti nedaṃ sthānaṃ vidyate. tasmāt tarhi subhūte bodhisattvena mahāsattvena satye bodhiṃ niṣṭhātukāmena, kṣipraṃ ca anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena buddhān bnagavataḥ paryupāsitavyā kuśalamūlāny avaropayitavyāni kalyāṇamitrāṇi sevitavyāni. āha: kena kāraṇena bhagavaṃ bodisattvo mahāsattvo buddhān bhagavataḥ paryupāsya kuśalamūlāny avaropya kalyāṇamitrāṇi sevitvā sarvākārajñatāṃ na anuprāpnoti? bhagavān āha: upāyakauśalavirahitatvāt, so 'nenopāyo na śruto bhavati teṣāṃ buddhānāṃ bhagavatām antikāt, tāni ca kuśalamūlāni na avaropitāni. (AdSPG I 174) tāni ca kalyāṇamitrāṇi na sevitāni. ye 'syopāyam upadiśanti. āha: katamad bhagavāṃs tad upāyakauśalaṃ yenopāyakauśalena samanvāgato bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpnoti? bhagavān āha: iha subhūte bodhisattvo mahāsattva prathamacittotpādam upādāya dānapāramitāyāṃ caraṃ sarvākārajñatāpratisaṃyuktair manasikārair dānaṃ dadāti, buddhebhyo bhagavadbhyas pratyekabuddhebhya śrāvakebhyo manuṣyabhūtebhyaḥ amanuṣyabhūtebhyaḥ. sa taiḥ sarvākārajñatāpratisaṃyuktair manasikārair samanvāgato na ca asya dāne dānasaṃjñā bhavati, na pratigrāhake pratigrāhakasaṃjñā bhavati, na dāyake dāyakasaṃjñā bhavati. tat kasya hetoḥ? tathā hi subhūte svalakṣaṇaśūnyān sarvadharmān jānāty asato 'saṃbhūtān apariniṣpannān anabhinirvṛttān sarvadharmān paśyati. dharmāṇāṃ ca dharmalakṣaṇam avataraty akiñcitsamarthāḥ sarvadharmā ity asaṃskāralakṣaṇena avatarati. so 'nenopāyakauśalena samanvāgata kuśalamūlair vivardhate, sa kuśalamūlair vivardhamāno dānapāramitāyāṃ carati, dānapāramitāyāṃ caran sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati. na ca dānaphalam āśaṃsate yad dānaphalaṃ saṃsāre paribhuṃjīta anyatra sattvaparitrāṇatāyai sattvaparimocanatāyai dānapāramitāyāṃ carati. upāyakauśalyanirdeśaparivartaḥ. ((66))


(AdSPG I 175)
pativarta 67.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ caraṃ prathamacittotpādam upādāya sarvākārajñatāpratisaṃyuktair manasikāraiḥ śīlaṃ rakṣati. tasya naiva rāga cittam āvṛnoti na doṣo na moho na anuśayā na paryutthānāni na anye 'py akuśalā dharmā ye bodheḥ paripanthakarā, tadyathā mātsaryaṃ vā dauśīlyaṃ vā kṣobhaṇacittaṃ vā kausīdyacittaṃ vā hīna [f. 259a] vīryacittaṃ vā vibhrāntacittaṃ vā dauṣprajñacittaṃ vā māno vā avamāno vā adhimāno smimāno vā. śrāvakapratyekabuddhacittaṃ vā. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyān sarvadharmān jānāty, asato 'saṃbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati. dharmāṇāṃ ca dharmalakṣaṇam avataraty akiñcitsamarthāt sarvadharmā ity asaṃskṛtalakṣaṇena avatarati. so 'nenopāyakauśalena samanvāgataḥ kuśalamūlair vivardhate. sa kuśalamūlair vivardhamānaḥ śīlapāramitāyāṃ carati. sa śīlapāramitāyāṃ caraṃ sattvāṃś ca paripācayati. buddhakṣetraṃ ca pariśodhayati. na ca śīlaphalam ākāṇkṣate, yac chīlaphalaṃ saṃsāre paribhuṃjīta anyatra sattvaparitrāṇatāyai sattvaparipācanatāyai śīlapāramitāyāṃ carati. ((67))


(AdSPG I 176)
parivarta 68.

evaṃ kṣāntipāramitā vīryapāramitā dhyānapāramitā kartavyā. punar aparaṃ subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caraṃ prathamacittotpādam upādāya sarvākārajñatāpratisaṃyuktair manasikāraiḥ prajñāṃ bhāvayati. tasya naiva rāga cittam āvṛṇoti, na doṣo yāvan na śrāvakapratyekabuddhacittaṃ vā. tat kasya hetoḥ? tathā hi sa subhūte svalakṣaṇaśūnyān sarvadharmān jānāty asato 'saṃbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati. dharmāṇāṃ ca dharmalakṣaṇam avataraty akiñcit asamarthāḥ sarvadharmā ity asaṃskṛtalakṣaṇena avatarati. so 'nenopāyakauśalena samanvāgata kuśalamūlair vivardhate sa kuśalamūlair vivardhamānaḥ prajñāpāramitāyāṃ carati. sa prajñāpāramitāyāṃ caraṃ sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati. na ca prajñāphalam ākāṃkṣate yat prajñāphalaṃ saṃsāre paribhuṃjītānyatra sattvaparitrāṇatāyai sattvaparimocanatāyai prajñāpāramitāyāṃ carati. ((68))


(AdSPG I 177)
parivarta 69.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamadhyānaṃ samāpadyate yāvat caturthaṃ dhyānaṃ samāpadyate, maitriṃ yāvad upekṣāṃ samāpadyate, ākāśānantyāyatanasamāpattiṃ yāvan naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpadyate. na ca vipākaṃ parigṛhṇāti. tat kasya hetoḥ? tathā hi sa upāyakauśalena samanvāgato yenopāyakauśalena tān dhyāna apramāṇaārūpyasamāpattīn svalakṣaṇaśūnyān jānāti yāvad anabhinirvṛttān jānāti. punar aparaṃ subhūte bodhisattvo mahāsattva prathamacittotpādam upādāya upāyakauśalena samanvāgato darśanabhāvanāprahātavye ca mārge carati, na ca srotaāpattiphalam anuprāpnoti na sakṛdāgāmīphalaṃ na anāgāmīphalaṃ na arhattvam anuprāpnoti. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyān sarvadharmān jānāti yāvad anabhinirvṛttān jānāti. teṣu ca bodhipakṣikeṣu dharmeṣu caraṃc chrāvakapratyekabuddhabhūmim atikrāmati. iyaṃ subhūte bodhisattvasya mahāsattvasya anutpattikeṣu dharmeṣu kṣānti. punar aparaṃ subhūte 'bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann aṣṭau vimokṣān samāpadyate navānupūrvasamāpattīn samāpadyate na ca srotaāpattiphalam anuprāpnoti yāvan na arhattvam anuprāpnoti. tat (AdSPG I 178) kasya hetoḥ? tathā hi svalakṣaṇaśūnyān sarvadharmān [f. 259b] jānāti yāvad anabhinirvṛttāṃ sarvadharmān jānāti. punar aparaṃ subhūte bodhisattvo mahāsattvo daśasu tathāgatabaleṣu paricayaṃ karoti, caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu aṣṭādaśāveṇikeṣu buddhadharmeṣu mahāmaitryāṃ mahākaruṇāyāṃ ca paricayaṃ karoti. na ca tāvat sarvākārajñatām anuprāpnoti yāvan na buddhakṣetraṃ pariśodhitaṃ bhavati sattvāś ca paripācitā bhavanti. evaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ. āha: paramabuddhimāṃ khalu bhagavan bodhisattvo mahāsattvo bhavati, ya evaṃ gaṃbhīreṣu dharmeṣu carati na ca vipākaṃ parigṛhṇāti. bhagavān āha: evam etat subhūte evam etat. paramabuddhimān bodhisattvo mahāsattvo ya evaṃ gaṃbhīreṣu dharmeṣu carati, na ca vipākaṃ parigṛhṇāti. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattvaḥ svabhāvato na calati. āha: kasya svabhāvato na calati? bhagavān āha: abhāvān na calati. yat punaḥ subhūtir evam āha: kasya svabhāvān na calati? rūpasya svabhāvāṃ na calati, vedanāyā saṃjñāyā saṃskārāṇāṃ vijñānasya svabhāvān na calati, dānapāramitāyā svabhāvān na calati, śīlapāramitāyā svabhāvān na calati, kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyā prajñāpāramitāyā svabhāvān na calati. dhyānasvabhāvān na calaty apramāṇasvabhāvān na calaty ārūpyasamāpattisvabhāvān na calati. smṛtyupasthānānāṃ svabhāvān na calati. yāvad āryāṣṭāṅgasya mārgasya svabhāvān na calati. śūnyatāsamādher ānimittasya samādher apraṇihitasya samādheḥ svabhāvān na calaty aṣṭavimokṣanavānupūrvasamāpattisvabhāvān (AdSPG I 179) na calati. daśānāṃ tathāgatabalānāṃ svabhāvān na calati yāvad aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ svabhāvān na calati. mahāmaitryā mahākaruṇāyā svabhāvān na calati. tat kasya hetoḥ? tathā hi subhūte ya eṣāṃ dharmāṇāṃ svabhāvaḥ so 'bhāvaḥ. na hi subhūte abhāvena abhāvaḥ śakyam abhisaṃboddhuṃ. āha: kiṃ punar bhagavan bhāvena bhāvaḥ śakyam abhisaṃboddhuṃ? bhagavān āha: no hīdaṃ subhūte. āha: tad abhāvena bhāvaḥ śakyam abhisaṃboddhuṃ? bhagavān āha: no hīdaṃ subhūte. āha: tad abhāvena abhāvaḥ śakyam abhisaṃboddhuṃ? bhagavān āha: no hīdaṃ subhūte. āha: tad bhāvena abhāva sakyam abhisaṃboddhuṃ? bhagavān āha: no hīdaṃ subhūte. āha: tan mā haiva bhagavan na prāptir na abhisamayo bhaviṣyati, yadi na abhāvena abhāvasya abhisamayo na bhāvena bhāvasya abhisamayaḥ na abhāvena bhāvasya abhisamayo na bhāvena abhāvasya abhisamayaḥ. bhagavān āha: asty abhisamayo, na punar anena catuṣka abhinirhāreṇa. āha: katham idāniṃ bhagavann abhisamaya? bhagavān āha: yatra naiva bhāvo na abhāvaḥ sa tādṛśo 'bhisamayaḥ yatraite prapaṃcā na saṃvidyante, aprapaṃcyonisprapañco 'bhisamayaḥ. āha: kaḥ punar bhagavaṃ bodhisattvasya mahāsattvasya prapañcaḥ? bhagavān āha: rūpaṃ nityam ity anityam iti vā bodhisattvasya mahāsattvasya prapañca. vedanāsaṃjñasaṃṣkāravijñānaṃ nityam ity anityam iti vā prapañcaḥ. rūpaṃ sukham iti [f. 260a] vā duḥkham iti vā prapañca. vedanāsaṃjñāsaṃskāravijñānaṃ sukham iti vā duḥkham iti vā prapañca. rūpam ātmety anātmeti vā prapañca. vedanāsaṃjñāsaṃskāravijñānam ātmety anātmeti (AdSPG I 180) vā prapañca. rūpaṃ śāntam ity aśāntam iti vā prapañca. vedanāsaṃjñāsaṃskāravijñānaṃ śāntam ity aśāntam iti vā prapañca. rūpaṃ parijñeyam aparijñeyam iti vā prapañca. vedanāsaṃjñāsaṃskāravijñānaṃ parijñeyam aparijñeyam iti vā prapañca. duḥkham āryasatyaṃ parijñeyam iti prapañca, samudaya prahātavya iti prapañca, nirodhaḥ sākṣātkartavya iti prapañcaḥ, mārgo bhāvayitavya iti prapañcaḥ. catvāri dhyānāni bhāvayitavyāni iti prapañcaḥ catvāry apramāṇāni bhāvayitavyāni iti prapañcaḥ catasraḥ ārūpyasamāpattayo bhāvayitavyā iti prapañcaḥ. catvāri smṛtyupasthānāni catvāri samyakprahāṇāni bhāvayiṣyāmi iti prapañcaḥ catvārariddhipādā bhāvayitavyā iti prapañcaḥ. evaṃ pañcendriyāṇi pañcabalāni saptabodhyaṅgāny āryāṣṭāṅgo mārgo bhāvayitavyā iti prapañcaḥ. śūnyatāvimokṣamukham ānimittaṃ vimokṣamukham apraṇihitaṃ vimokṣamukhaṃ bhāvayitavyam iti prapañcaḥ aṣṭau vimokṣā navānupūrvasamāpattayo bhāvayitavyā iti prapañcaḥ, śrotaāpattiphalaṃ sakṛdāgāmīphalam anāgāmīphalam arhattvaṃ samatikrāmiṣyāmi iti prapañcaḥ. pratyekabuddhabhūmiṃ samatikrāmiṣyāmi iti prapañcaḥ daśabodhisattvabhūmīn paripūrayiṣyāmi iti prapañcaḥ bodhisattvanyāmam avakrāmiṣyāmi iti prapañcaḥ, buddhakṣetraṃ pariśodhayiṣyāmi iti prapañcaḥ, sattvān paripācayiṣyāmi iti prapañcaḥ. daśatathāgatabalāny utpādayisyāmi iti prapañcaḥ, catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān utpādayiṣyāmi iti prapañcaḥ. sarvākārajñatām anuprāpsyāmi iti prapañcaḥ sarvavāsanānusandhikleśaṃ prahāsyāmi iti prapañcaḥ. tasmād bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ nityam ity anityam ity aprapañcyan na prapañcayati (AdSPG I 181) vedanāsaṃjñāsaṃskāravijñānaṃ nityam ity anityam ity aprapañcyan na prapañcayati ... nnityam ity anityam ity aprapañcyan na prapañcayati. yāvat sarvākārajñātām anuprāpsyāmi ity aprapañcyan na prapañcayati. sarvavāsanānusandhikleśaṃ prahāsyāmi ity aprapañcyan na prapañcayati. tat kasya hetor? na hi svabhāvaḥ svabhāvaṃ prapañcayati. na abhāva abhāvaṃ prapañcayati. na ca svabhāva abhāvau sthāpayitvā anya kaścid dharma upalabhyate, yaḥ prapañcayed yena vā prapañcayed yatra vā prapañcayet. tasmāt tarhi subhūte niṣprapañcyaṃ rūpaṃ. niṣprapañcyā vedanāsaṃjñāsaṃskārā niṣprapañcya vijñānaṃ. yāvan niṣprapañcyā sarvākārajñatā. evaṃ khalu subhūte bodhisattvena mahāsattvena niṣprapañcyāyāṃ prajñāpāramitāyāṃ caritavyaṃ. api tu khalu subhūte nāsti rūpasya svabhāvo nāsti vedanāyāḥ saṃjñāyā saṃskārāṇāṃ nāsti vijñānasya svabhāvaḥ. yāvan nāsti sarvākārajñatāyā svabhāvaḥ. yasya svabhāvo nāsti tad niṣprapañcyaṃ. [f. 260b] anena subhūte kāraṇena niṣprapañcyaṃ rūpaṃ niṣprapañcyā vedanāsaṃjñāsaṃskārā niṣprapañcyaṃ vijñānaṃ. yāvan niṣprapañcyā sarvākārajñatā. evaṃ khalu suhhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhisattvanyāmam avakrāmati. āha: yadi bhagavan na kasyacid dharmasya svabhāva upalabhyate. katamena mārgeṇa bodhisattvo mahāsattvo bodhisattvanyāmam avakrāmati, śrāvakamārgeṇa vā pratyekabuddhamārgeṇa vā buddharmārgeṇa vā? bhagavān āha: na subhūte śrāvakamārgeṇa bodhisattvo mahāsattvo bodhisattvanyāmam avakrāmati. na (AdSPG I 182) pratyekabuddhamārgeṇa na buddhamārgeṇa. api tu khalu subhūte bodhisattvo mahāsattvaḥ sarvamārgeṣu śikṣitvā bodhisattvanyāmam avakrāmati. tadyathāpi nāma aṣṭamakaḥ sarvamārgeṣu śikṣitvā samyaktvanyāmam avakrāmati. na ca tāvat phalam anuprāpnoti yāvan na phalamārgam utpādayati, evam eva subhūte bodhisattvo mahāsattvaḥ sarvamārgān utpādya bodhisattvanyāmam avakrāmati. na ca tāvat sarvākārajñatām anuprāpnoti. yāvan na vajropamaḥ samādhiḥ pratilabdho bhavati. sa tasya samādheḥ pratilaṃbhād ekakṣaṇasamāyuktayā prajñayā sarvākārajñatām anuprāpnoti. āha: yadi bhagavan bodhisattvena mahāsattvena sarvamārgān paripūrya bodhisattvanyāmo 'vakrāmitavyaḥ, nanu bhagavann anya eva aṣṭamakasya mārgaḥ anyaḥ srotaāpannasya anyaḥ sakṛdāgāmitāyai pratipannakasya anyaḥ sakṛdāgāminaḥ anyo 'nāgāmitāyai pratipannakasya anyo 'nāgāminaḥ anyo 'rhattvapratipannakasya anyo 'rhato mārgaḥ anyaḥ pratyekabuddhasya anyaḥ tathāgatasya arhataḥ samyaksaṃbuddhasya mārgaḥ. yadi bhagavann anya eṣāṃ mārgas, tat kathaṃ bodhisattvena mahāsattvena sarvamārgān paripūrya bodhisattvanyāmo 'vakramitavyaḥ? yadi bhagavan bodhisattvena mahāsattvena sarvamārgāḥ paripūrayitavyāḥ, tan mā haiva bhagavan bodhisattvo mahāsattvo 'ṣṭamakamārgam utpādya aṣṭamako bhaved, darśanamārgam utpādya srotaāpanno bhaved, bhāvanāmārgam utpādya sakṛdāgāmīpratipannako bhavet. sakṛdāgāmī bhaved anāgāmīpratipannako bhaved anāgāmī bhaved arhattvapratipannako bhaved (AdSPG I 183) arhan bhavet pratyekabuddhamārgam utpādya pratyekabuddho bhaved, asthānaṃ ca bhagavann anavakāśo yad bodhisattvo mahāsattvo 'ṣṭamako bhūtvā bodhisattvanyāmam avakrāmen nedaṃ stānaṃ vidyate yad bodhisattvanyāmam avakrāman sarvākārajñatām anuprāpnuyān nedaṃ sthānaṃ vidyate. evaṃ śrotaāpattiphalam anuprāpya sakṛdāgāmīphalam anuprāpya anāgāmīphalam anuprāpya arhattvam anuprāpya pratyekabodhim anuprāpya bodhisattvanyāmam avakrāmet bodhisattvanyāmam avakrāman sarvākārajñatām anuprāpnuyān nedaṃ sthānaṃ vidyate. tat kathaṃ bhagavan jānīyāma bodhisattvo mahāsattvaḥ sarvamārgān paripūrya bodhisattvanyāmam avakrāmati, bodhisattvanyāmam avakramya sarvākārajñatām anuprāpnoti. sarvavāsanānusandhiṃ ca prajahāti? bhagavān āha: evam etat subhūte evam etat. asthānaṃ subhūte anavakāśo yad bodhisattvo mahāsattvo 'ṣṭamako bhūtvā śrotaāpattiphalaṃ ca anuprāpyayāvad arhattvaṃ ca anuprāpya pratyekabodhiṃ ca anuprāpya bodhisattvanyāmam avakrāmen nedaṃ sthānaṃ vidyate. bodhisattvanyāmam anavakramya sarvākārajñatām anuprāpnuyān nedaṃ sthānaṃ vidyate. api tu khalu subhūte [f. 261a] bodhisattvo mahāsattvo prathamacittotpādam upādāya ṣaṭsu pāramitāsu carann aṣṭau bhūmīñ jñānena ca darśanena ca atikrāmati. katamā aṣṭau? śūklavidarśanabhūmi gotrabhūmir aṣṭamakabhūmi darśanabhūmis tanubhūmir vītarāgabhūmiḥ kṛtāvībhūmiḥ pratyekabuddhabhūmiḥ īdṛśaḥ sa imā aṣṭau bhūmīñ jñānena ca darśanena ca atikramya mārgākārajñatayā bodhisattvanyāmam avakrāmati. bodhisattvanyāmam avakramya sarvākārajñatājñānena sarvavāsanānusandhikleśaṃ (AdSPG I 184) prajahāti. tatra subhūte. yad aṣṭamakasya jñānaṃ sā bodhisattvasya mahāsattvasya kṣānti, yac chrotaāpannasya jñānaṃ ca prahāṇaṃ ca sā bodhisattvasya mahāsattvasya kṣānti. yat sakṛdāgāmino jñānaṃ ca prahāṇaṃ ca sā bodhisattvasya mahāsattvasya kṣānti. yad anāgāmino jñānaṃ ca prahāṇaṃ ca sā bodhisattvasya mahāsattvasya kṣāntiḥ. yad arhataḥ jñānaṃ ca prahānaṃ ca sā bodhisattvasya mahāsattvasya kṣānti, yat pratyekabuddhasya jñānaṃ ca prahāṇaṃ ca sā bodhisattvasya mahāsattvasya kṣānti. tad bodhisattvo mahāsattvo śrāvakapratyekabuddhamārgān paripūrya mārgākārajñatājñānena bodhisattvanyāmam avakrāmati. bodhisattvanyāmam avakramya sarvākārajñatājñānena sarvavāsanānusandhikleśaṃ prajahāti. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ sarvamārgān paripūrya anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvasattvānāṃ phalopājīvyo bhavati. āha: ya ime bhagavan mārgāḥ, śrāvakamārgaḥ pratyekabuddhamārgo buddhamārgas, tat katamātra bhagavan mārgākārajñatāmārgaḥ? bhagavān āha: iha subhūte bodhisattvena mahāsattvena mārgākārajñatāviśuddhir utpādayitavyā. tatreyaṃ subhūte mārgākārajñatāviśuddhiḥ, yair yair ākārair yair yair liṅgair yair yair nimittair mārgaḥ sūcyate. tatra tān ākārān tāni liṅgāni tāni nimittāni bodhisattvena mahāsattvena abhisaṃboddhavyāny abhisaṃbuddhya pareṣām ākhyātavyāni. deśayitavyāni prakāśayitavyāni, prajñāpayitavyāni pratiṣṭhāpayitavyāni, parasya vinayanārthaṃ yathā paro jānīyāt, tatra bodhisattvena mahāsattvena sarvarutasaṃketaghoṣā (AdSPG I 185) abhyudīrayitavyāḥ ādhārayitavyā yādṛśais trisāhasramahāsāhasraṃ lokadhātuṃ vijñāpayen pratiśrutkā ājñānana arthena. tad anena api subhūte paryāyeṇa bodhisattvena mahāsattvena sarvamārgāḥ paripūrayitavyāḥ mārgākārajñatāṃ paripūrya sattvānām āśayā jñātavyāḥ. nairayikānāṃ sattvānāṃ mārgo jñātavyaḥ hetur jñātavyaḥ phalaṃ jñātavyaṃ, tataś ca nairayikā mārgato nivārayitavyāḥ hetuto nivārayitavyā phalato nivārayitavyāḥ, tiryagyonikā mārgato nivārayitavyāḥ hetuto nivārayitavyā phalato nivārayitavyāḥ, yamalaukikā mārgato nivārayitavyāḥ hetuto nivārayitavyā phalato nivārayitavyāḥ, kinnarāṇāṃ mahoragānāṃ nāgānāṃ yakṣāṇāṃ manuṣyānāṃ mārgo jñātavyaḥ hetur jñātavyaḥ phalaṃ jñātavyaṃ. devānāṃ mārgo jñātavyo hetur jñātavyaḥ phalaṃ jñātavyaṃ. brahmaṇānāṃ mārgo jñātavyo hetur jñātavya phalaṃ jñātavya. ābhāsvarāṇāṃ devānāṃ mārgo jñātavyo hetur jñātavya phalaṃ jñātavyaṃ. śubhakṛtsnānāṃ vṛhatphalānām asaṃjñisattvānām avṛhāṇām atapānāṃ sudṛśānāṃ [f. 261b] sudarśanānām akaniṣṭhānāṃ devānāṃ mārgo jñātavyo hetur jñātavyaḥ phalaṃ jñātavyaṃ. ākāśānantyāyatanānāṃ devānāṃ mārgo jñātavyo hetur jñātavyaḥ phalaṃ jñātavyaṃ. yāvat naivasaṃjñānāsaṃjñāyatananaṃ devānāṃ mārgo jnātavyo hetur jnātavya phalaṃ jñātavyaṃ. catvāri smṛtyupasthānāni jñātavyāni catvāri samyakprahāṇāni catvāri ṛddhipādā pañcendriyāṇi pañcabalāni saptabodhyaṅgāni jñātavyāni yāvac śūnyatāvimokṣamukham ānimittaṃ vimokṣamukham apraṇihitaṃ vimokṣamukhaṃ (AdSPG I 186) jñātavyaṃ daśatathāgatabalāni jñātavyāni catvāri vaiśāradyāni jñātavyāni catasraḥ pratisaṃvido jñātavyāḥ aṣṭādaśāveṇikā buddhadharmā jñātavyāḥ mahāmaitrī jñātavyā mahākaruṇā jñātavyā. yaiś ca mārgair ye sattvā srotaāpattiphale pratiṣṭhāpayitavyās tāṃ srotaāpattiphale pratiṣṭhāpayati. yāvad ye 'rhattve pratiṣṭhāpayitavyās tān arhattve pratiṣṭhāpayati. ye pratyekabodhau pratiṣṭhāpayitavyās tāṃ pratyekabodhau pratiṣṭhāpayati. ye bodhau pratiṣṭhāpayitavyās tāṃ bodhau pratiṣṭhāpayati. iyaṃ subhūte bodhisattvasya mahāsattvasya mārgākārajñatā yatra bodhisattvo mahāsattva śikṣitvā sattvāśayatām avatarati. sattvāśayatām avatīrya. tathaiva dharmaṃ deśayati. sā ca asya dharmadeśanā akṣūṇā amoghāś ca bhavati. tat kasya hetos? tathā hy anena pareṣām indriyāṇi prabhāvitāni bhavanti. sa sattvānāṃ gatiṃ cāgatiñ ca cyutim upapattiṃ ca prajānāti. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ. atra prajñāpāramitāyāṃ sarvamārgā antargatā. ye kecid bodhipakṣikā dharmā yatra bodhisattvena mahāsattvena caritavyaṃ śrāvakair vā pratyekabuddhair vā caritavyaṃ. āha: yadi bhagavan ye ca bodhipakṣikā dharmā yā ca bodhiḥ sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yadutālakṣaṇā. kathaṃ bhagavaṃ bodhipakṣikā dharmā bodher āhārakā bhavanti. na hi bhagavana na saṃyukto na visaṃyuktaḥ arūpiṇo 'nidarśano 'pratigho ekalakṣaṇo yadutālakṣaṇo dharma kasyacid dharmasya āhārako (AdSPG I 187) vā apahārako vā. tadyathāpi nāma bhagavan na ākāśaṃ kasyacid dharmasya āhārako vā apahārako vā, evam eva bhagavan na svalakṣaṇaśūnyo dharmaḥ kasyacid dharmasya āhārako vā apahārako vā. bhagavān āha: evam etat subhūte evam etan. na subhūte svalakṣaṇaśūnyo dharmaḥ kasyacid dharmasya āhārako vā apahārako vā. ye punaḥ subhūte sattvāḥ svalakṣaṇaśūnyān dharmān na jānanti teṣām arthāyaivaṃ nirdiśyate. ime bodhipakṣikā dharmā bodher upanāyakā bhavanti iti. api tu khalu punar subhūte yac ra rūpaṃ yā ca vedanā yā ca saṃjñā ye ca saṃskārā yac ca vijñānaṃ yā ca dānapāramitā yā ca śīlapāramitā yā ca kṣāntipāramitā yā ca vīryapāramitā. yā ca dhyānapāramitā yā ea prajñāpāramitā yā ca ādhyātmaśūnyatā yā ca bahirddhāśūnyatā yāvad yā ca svalakṣaṇaśūnyatā yac ca prathamadhyānaṃ yā ca yāvan naivasaṃjñānāsaṃjñāyatanasamāpattir ye ca catvāri smṛtyupasthānāni yo ca yāvad āryāṣṭāṅgo mārgo ye ca yāvat trivimokṣamukhāni ye [f. 262a] ca yāvad aṣṭau vimokṣā yāvan navānupūrvavihārasamāpattayaḥ ye ca yāvad daśatathāgatabalāni catvari vaiśāradyāni catasraḥ pratisaṃvidaḥ aṣṭādaśāveṇikā buddhadharmā yā ca mahāmaitrī yā ca mahākaruṇā yā ca yāvat sarvākārajñatā asminn ārye dharmavinaye sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yadutālakṣaṇāḥ. te ca khalu punaḥ subhūte tathāgatena sattvānām avataraṇārtham evaṃ lokavyavahāreṇa vyāhṛtā na punaḥ paramārthena. tatra subhūte bodhisattvena mahāsattvena sarvatra jñānena ca darśanena śikṣitavyaṃ, jñānena darśanena śikṣitvā kecid dharmā prativeddhavyāḥ (AdSPG I 188) kecid dharmā na prativeddhavyāḥ. katame dharmā bodhisattvena mahāsattvena jñānena darśanena śikṣitvā prativeddhavyāḥ, katame dharmā jñānena darśanena śikṣitvā na prativeddhavyāḥ? śrāvakapratyekabuddhadharmāḥ śikṣitvājñānena darśanena ca na prativeddhavyāḥ, sarvākārajñatājñānena sarvākāraiḥ sarvadharmā prativeddhavyāḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena āryadharmavinaye prajñāpāramitāyāṃ śikṣitavyaṃ. āha: āryo dharmavinayo āryo dharmavinaya iti bhagavann ucyate. kiyatā bhagavann āryo dharmavinaya ity ucyate? bhagavān āha: iha subhūte śrāvakāḥ pratyekabuddhā bodhisattvā mahāsattvāś ca tathāgatā arhantaḥ samyaksaṃbuddhā rāgeṇa na saṃyuktā na visaṃyuktāḥ doṣeṇa na saṃyuktā na visaṃyuktāḥ mohena na saṃyuktā na visaṃyuktāḥ satkāyadṛṣṭyā na saṃyuktā na visaṃyuktāḥ vicikitsayā na saṃyuktā na visaṃyuktāḥ śīlavrataparāmarśena na saṃyuktā na visaṃyuktāḥ kāmarāgavyāpādena na saṃyuktā na visaṃyuktāḥ rūparāgārūparāgeṇa na saṃyuktā na visaṃyuktāḥ avidyayā na saṃyuktā na visaṃyuktāḥ manauddhatyena na saṃyuktā na visaṃyuktāḥ prathamena dhyānena na saṃyuktā na visaṃyuktāḥ yāvat caturthena dhyānena na saṃyuktā na visaṃyuktāḥ maitryā na saṃyuktā na visaṃyuktāḥ karuṇayā na saṃyuktā na visaṃyuktāḥ muditayā na saṃyuktā na visaṃyuktāḥ upekṣayā na saṃyuktā na visaṃyuktāḥ yāvat naivasaṃjñānāsaṃjñāyatanena na saṃyuktā na visaṃyuktāḥ caturbhiḥ smṛtyupasthānair na saṃyukta na visaṃyuktāḥ yāvan mahāmaitryā mahākaruṇayā na saṃyuktā na visaṃyuktāḥ, saṃskṛtadhātunā na (AdSPG I 189) saṃyuktā na visaṃyuktāḥ asaṃskṛtadhātunā na saṃyuktā na visaṃyuktā iti. tena te āryā ity ucyante. teṣāṃ cāyaṃ dharmo vinayaś ca, tasmād āryo dharmavinaya ity ucyate. tat kasya hetoḥ? tathā hi te sarvadharmā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yadutālakṣaṇāḥ. te arūpiṇaḥ arūpiṇāḥ sārdhaṃ na saṃyuktā na visaṃyuktāḥ, anidarśanā anidarśanena sārdhaṃ na saṃyuktā na visaṃyuktāḥ, apratighā apratighena sārdhaṃ na saṃyuktā na visaṃyuktāḥ, alakṣaṇā alakṣaṇena sārdhaṃ na saṃyuktā na visaṃyuktāḥ. iyaṃ subhūte arūpy anidarśanā apratighā ekalakṣaṇā alakṣaṇā pāramitā bodhisattvānāṃ [f. 262b] mahāsattvānāṃ yatra bodhisattvena mahāsattvena śikṣitavyaṃ, yo 'tra śikṣitvā na kasyacid dharmasya lakṣaṇam upalabhate. subhūtir āha: na punar bhagavan rūpalakṣaṇe śikṣitavyaṃ, na vedanā saṃjñā saṃskārā vijñānalakṣaṇe śikṣitavyaṃ. na cakṣurlakṣaṇe śikṣitavyaṃ na yāvat manolakṣaṇe śikṣitavyaṃ, na rūpaśabdagandharasaspraṣṭavyadharmalakṣaṇe śikṣitavyaṃ, na pṛthivīdhātor abdhātor tejodhātor vāyurdhātor ākāśadhātor vijñānadhātor lakṣaṇe śikṣitavyaṃ, na dānapāramitāyā lakṣaṇe śikṣitavyaṃ, na śīlapāramitāyā na kṣāntipāramitāyā na vīryapāramitāyā na dhyānapāramitāyā na prajñāpāramitāyā lakṣaṇe śikṣitavyaṃ, nādhyātmaśūnyatālakṣaṇe śikṣitavya yāvan na svalakṣaṇaśūnyatālakṣaṇe śikṣitavyaṃ, na pratha madhyānalakṣaṇe śikṣitavyaṃ yāvan na caturthadhyānalakṣaṇe śikṣitavyaṃ na maitryā lakṣaṇe śikṣitavyaṃ na yāvan naivasāṃjñānāsaṃjñāyatanalakṣaṇe śikṣitavyaṃ na smṛtyupasthānānāṃ lakṣaṇe śikṣitavyaṃ yāvan na āryāṣṭāṅgamārgasya lakṣaṇe (AdSPG I 190) śikṣitavyaṃ, na śunyatā samādher nānimittasya samadher nāpraṇihitasya samādher laksane śikṣitavya, na vimokṣāṇāṃ na anupūrvasamāpattīnāṃ lakṣaṇe śikṣitavyaṃ, na daśabalānāṃ na caturṇāṃ vaiśāradyānāṃ ca catasṛṇāṃ pratisaṃvidāṃ na aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ lakṣaṇe śikṣitavyaṃ, na mahāmaitryā na mahākaruṇāya lakṣaṇe śikṣitavyaṃ na duḥkhāryasatyānāṃ lakṣaṇe śikṣitavyaṃ, na samudayalakṣaṇe śikṣitavyaṃ na nirodhalakṣaṇe śikṣitavyaṃ na mārgalakṣaṇe śikṣitavyaṃ nāryalakṣaṇe śikṣitavyaṃ nānulomapratilomapratītyasamutpādalakṣaṇe śikṣitavyaṃ, na saṃskṛtadhātulakṣaṇe śikṣitavyaṃ na asaṃskṛtadhātulakṣaṇe śikṣitavyaṃ. yadi bhagavann atrāpi dharmalakṣaṇeṣu na śikṣitavyaṃ, kathaṃ bhagavann aśikṣitvā bodhisattvo mahāsattvaḥ sarvadharmalaksaṇe saṃskāralakṣaṇe ca śrāvakapratyekabuddhabhūmim atikrāmiṣyaty. anatikramya śrāvakapratyekabuddhabhūmiṃ kathaṃ bodhisattvanyāmam avakramiṣyati, bodhisattvanyāmam anavakramya kathaṃ sarvākārajñatām anuprāpnoti, sarvākārajñatām ananuprāpya kathaṃ dharmacakraṃ pravartayiṣyati, dharmacakram apravartya kathaṃ sattvān saṃsārāt parimocayiṣyati, śrāvakayānena vā pratyekabuddhayānena vā mahayānena vā? bhagavān āha: yadi subhūte kasyacid dharmasya laksaṇaṃ bhavet tad bodhisattvena mahāsattvena tatra lakṣaṇeṣu śikṣitavyaṃ. yasmāt tarhi subhūte sarvadharmāḥ alakṣaṇā arūpiṇo anidarśanā apratighā ekalakṣaṇā yadutālakṣaṇā. tasmād bodhisattvena mahāsattvena naiva lakṣaṇe śikṣitavyaṃ nālakṣaṇe. tat kasya hetor? na hi pūrvam alakṣaṇā abhūvan paścāt salakṣaṇā bhūtāḥ, yasmāt tarhi (AdSPG I 191) subhūte pūrvam apy ete dharmā etarhy apy alakṣaṇās tasmād bodhisattvena mahāsattvena naiva lakṣaṇe śikṣitavyaṃ, na alakṣaṇe. tat kasya hetor? utpādād vā anutpadād vā tathāgatānāṃ sthita evāyam alakṣaṇadhātur. [f. 263a] āha: yadi bhagavann alakṣaṇāḥ sarvadharmāḥ na vilakṣaṇas, tat kathaṃ bodhisattvasya mahāsattvasya prajñāpāramitabhāvanā bhaviṣyati? na ca bhagavann abhāvayitvā prajñāpāramitāṃ bodhisattvena mahāsattvena śakta śrāvākabhūmir vā pratyekabuddhabhūmir vā atikramituṃ, anatikramya śrāvakabhūmiṃ pratyekabuddhabhūmiṃ na ca śakyaṃ bodhisattvena mahāsattvena bodhisattvanyāmo 'vakramituṃ, anavakramya bodhisattvanyāmaṃ na śakyaṃ bodhisattvena mahāsattvena anutpattikeṣu dharmeṣu kṣāntim utpādayituṃ, anutpattikeṣu dharmeṣu kṣāntir notpādya na śakyam abhijñā utpādayituṃ, bodhisattvo 'bhijñā anutpade na śakyaṃ buddhakṣetraṃ pariśodhayituṃ sattvāṃś ca paripācayituṃ, buddhakṣetram apariśodhya sattvāṃś ca aparipācya na śakyaṃ sarvākārajñatām anuprāptuṃ, ananuprāpya sarvākārajñatāṃ na śakyaṃ dgarmacakraṃ pravartayituṃ, dharmacakram apravartya na śakyaṃ sattvāṃ srotaāpattiphale pratiṣṭhāpayituṃ na sakṛdāgāmiphale na anāgāmiphale na arhattve na pratyekabodhau pratiṣṭhāpayituṃ, nāpi śakyaṃ sattvān dānamaye puṇyakriyāvastuni pratiṣṭhāpayituṃ na śīlamaye bhāvanāmaye puṇyakriyāvastuni pratiṣṭhāpayituṃ. bhagavān āha: evam etat subhūte evam etat. alakṣaṇā subhūte sarvadharmā na vilakṣaṇāḥ. āha: ta katham alakṣaṇeṣu dharmeṣu prajñāpāramitābhāvanā bhavati? bhagavān (AdSPG I 192) āha: na subhūte prajñāpāramitābhāvanā bodhisattvasya mahāsattvasya vilakṣaṇā naivalakṣaṇā. alakṣaṇabhāvanā subhūte bodhisattvasya mahāsattvasya prajñāpāramitābhāvanā. āha: tat katham alakṣaṇā prajñāpāramitābhavanā bhavati? bhagavān āha: sarvadharmavibhāvanā prajñāpāramitābhāvanā. āha: tat kathaṃ bhagavaṃ sarvadharmavibhāvanā? bhagavān āha: rūpavibhāvanābhāvanā prajñāpāramitābhāvanā. vedanāsaṃjñāsaṃskārāvijñānavibhāvanābhāvanā prajñāpāramitābhāvanā. cakṣuśrotraghrāṇajihvākāyamanovibhāvanābhāvanā prajñāpāramitābhāvanā. rūpaśabdagandharasaspraṣṭavyadharmavibhāvanābhāvanā prajñāpāramitābhāvanā. āyūhavibhāvanābhāvanā prajñāpāramitābhāvanā. niryūhavibhāvanābhāvanā prajñāpāramitābhāvanā. prathamadhyānavibhāvanābhāvanā prajñāpāramitābhāvanā. dvitīyadhyānatṛtīyadhyānacaturthadhyānavibhāvanābhāvanā prajñāpāramitābhāvanā. maitrīvibhāvanābhāvanā prajñāpāramitābhāvanā. karuṇāmuditā upekṣāvibhāvanābhāvanā prajñāpāramitābhāvanā. ākāsānantyāyatanavibhāvanābhāvanā prajñāpāramitābhāvanā. vijñānānantyāyatanākiṃcanyāyatananaivasaṃjñānāsaṃjñāyatanavibhāvanābhāvanā prajñāpāramitābhāvanā. buddhānusmṛtivibhāvanābhāvanā prajñāpāramitābhāvanā. dharmānusmṛtisaṃghānusmṛtiśīlānusmṛtityāgānusmṛtidevatānusmṛtyudvegānusmṛtyānāpānānusmṛtimaraṇānusmṛtikāyagatānusmṛtivibhāvanābhāvanā prajñāpāramitābhāvanā. anityasaṃjñāduḥkhasaṃjñānātmasaṃjñāśubhasaṃjñāvibhāvanābhāvanā prajñāpāramitābhāvanā. pratītyasamutpādavibhāvanābhāvanā prajñāpāramitābhāvanā. ātmasaṃjñāvibhāvanābhāvanā prajñāpāramitābhāvanā. sattvasaṃjñajīvasaṃjñājantusaṃjñāmanujasaṃjñā mānavasaṃjñā [f. 263b] (AdSPG I 193) poṣasaṃjñāpudgalasaṃjñākārakasaṃjñākārapakasaṃjñāvibhāvanābhāvanā prajñāpāramitābhāvanā. nityasaṃjñāsukhasaṃjñāśubhasaṃjñātmasaṃjñāvibhāvanābhāvanā prajñāpāramitābhāvanā. smṛtyupasthānavibhāvanābhāvanā prajñāpāramitābhāvanā. samyakprahāṇarddhipādendriyabalabodhyaṅgāryāṣṭāṅgamārgavibhāvanābhāvanā prajñāpāramitābhāvanā. śūnyatāsamādhivibhāvanābhāvanā prajñāpāramitābhāvanā. ānimittasamādhyapraṇihitasamādhivibhāvanābhāvanā prajñāpāramitābhāvanā. aṣṭavimokṣavibhāvanābhāvanā prajñāpāramitābhāvanā. navānupūrvasamāpattivibhāvanābhāvanā prajñāpāramitābhāvanā. savitarkasavicārasamādhivibhāvanābhāvanā prajñāpāramitābhāvanā. avitarkasavicāramātrasamādhivibhāvanābhāvanā prajnāpāramitābhāvanā. avitarkāvicārasamādhivibhāvanābhāvanā prajñāpāramitābhāvanā. duḥkhāryasatyavibhāvanābhāvanā prajñāpāramitābhāvanā. samudayanirodhamārgāryasatyavibhāvanābhāvanā prajñāpāramitābhāvanā. duḥkhajñānasamudayajñānanirodhajñānamārgajñānavibhāvanābhāvanā prajñāpāramitābhāvanā. kṣayajñānavibhāvanābhāvanā prajñāpāramitābhāvanā. anutpādajñānadharmajñānānvayajñānasaṃvṛtijñānaparicayajñānayathāvajjñānavibhāvanābhāvanā prajñāpāramitābhāvanā. dānapāramitāvibhāvanābhāvanā prajñāpāramitābhāvanā. śīlapāramitākṣāntipāramitāvīryapāramitādhyānapāramitāprajñāpāramitāvibhāvanābhāvanā prajñāpāramitābhāvanā. adhyātmaśūnyatāvibhāvanābhāvanā prajñāpāramitābhāvanā. bahirddhāśūnyatā adhyātmabahirddhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatā (AdSPG I 194) saṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśunyatānavarāgraśūnyatāanavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣaṇaśūnyatābhāvaśūnyatāsvabhāvaśūnyatābhāvasvabhāvaśūnyatāvibhāvanābhāvanā prajñāpāramitābhāvanā. daśatathāgatabalavibhāvanābhāvanā prajñāpāramitābhāvanā. caturvaiśāradyacatupratisaṃvidaṣṭādaśāveṇikabuddhadharmāvibhāvanābhāvanā prajñāpāramitābhāvanā. mahāmaitrimahākaruṇāvibhāvanābhāvanā prajñāpāramitābhāvanā. srotaāpattiphalavibhāvanābhāvanā prajñāpāramitābhāvanā. sakṛdāgāmiphalānāgāmiphalārhatvapratyekabodhivibhāvanābhāvanā prajñāpāramitābhāvanā. sarvākārajñatāvibhāvanabhāvanā prajñāpāramitābhāvanā. sarvavāsanānusandhiprahāṇavibhāvanābhāvanā prajñāpāramitābhāvanā. subhūtir āha: kathaṃ punar bhagavaṃ rūpavibhāvanābhāvanā prajñāpāramitābhāvanā yāvat kathaṃ sarvavāsanānusandhiprahānavibhāvanābhāvanā prajñāpāramitābhāvanā? bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ bhāva iti na bhāvayati yāvad vijñānaṃ bhāva iti na bhāvayati. yāvat sarvākarajñatāṃ bhāva iti na bhāvayati yāvat sarvavāsanānusandhiprahāṇaṃ [f. 264a] bhāva iti na bhāvayati. tat kasya hetoḥ? nāsti subhūte bhāvasaṃjñinaḥ dānapāramitābhāvanā, nāsti śilapāramitābhāvanā kṣāntipāramitābhāvanā vīryapāramitābhāvanā dhyānapāramitābhāvanā nāsti subhūte bhāvasaṃjñina prajñāpāramitābhāvana. (AdSPG I 195) nāsti bhāvasaṃjñinaḥ yāvat sarvākārajñatābhāvanā. tat kasya hetos? tathā hi subhūte tasja bhāve saktasya dānena śīlena kṣāntyā vīryeṇa dhyānena prajñāyām eṣa saṃgaḥ. yas tathā saktas tasya nāsti mokṣa. nāsti subhūte bhāvasaṃjñinaḥ smṛtyupasthānabhāvanā, na samyakprahāṇabhāvanā ṛddhipādābhāvanā indriyabhāvanā balabhāvanā, na bodhyaṅgabhāvanā na mārgabhāvanā na śūnyatābhāvanā na animittabhāvanā na apraṇihitabhāvanā, yāvan nāsti sarvākārajñatābhāvanā. tat kasya hetos? tathā hi subhūte sa bhāve saktaḥ. evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kim iti bhagavan bhāvaḥ? kim ity abhāvaḥ? bhagavān āha: dvayaṃ subhūte bhāvaḥ, advayam abhāvaḥ. āha: kim iti bhagavan dvayaṃ? bhagavān āha: rūpasaṃjñā subhūte dvayaṃ, vedanāsaṃjñāsaṃskārāvijñānasaṃjñā dvayaṃ, cakṣuḥsaṃjñā yāvat manosaṃjñā dvayaṃ, rūpasaṃjñā yāvad dharmasaṃjñā yāvad buddhasaṃjñā bodhisaṃjñā saṃskṛtadhātusaṃjñā asaṃskṛtadhātusaṃjñā yāvat subhūte sarvasaṃjñā yāvac ca asaṃjñā sarvam etad dvayaṃ. yāvad dvayaṃ tāvad bhāvaḥ, yāvad bhāvas tāvat saṃskṣro, yāvat saṃskāras tāvat sattvā na parimucyante jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ (AdSPG I 196) tad anena api subhūte paryāyeṇaivaṃ veditavyam: nāsti dvayasaṃjñino dānaṃ nāsti śīlaṃ nāsti kṣāntir nāsti vīryaṃ nāsti dhyānaṃ nāsti prajñā, nāsti mārgo nāsti prāptir nāsty abhisamayo, nāsty antaśaḥ ānulomiky api kṣāntiḥ, kuta punar rūpasya parijñā yāvad vijñānasya parijñā, yāvat sarvākārajñatāyāḥ parijñā? yasya nāsti mārgabhāvanā, kutas tasya srotaāpattiphalaṃ kuto yāvad arhatvaṃ kutaḥ pratyekabodhiḥ, kuto yāvat sarvavāsanānusandhiprahāṇaṃ? ((69))


(AdSPG I 197)
parivarta 70.

athāyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bhāvasaṃjñinaḥ anulomiky api kṣāntir nāsti, kutaḥ punaḥ prāptiḥ kuto 'bhisamayaḥ? kiṃ punar abhāvasaṃjñinaḥ anulomikī kṣāntiḥ nāsti, śuklavidarśanabhūmir vā gotrabhūmir vā aṣṭamakabhūmir vā darśanabhūmir vā tanubhūmir vā vītarāgabhūmir vā kṛtāvībhūmir vā pratyekabuddhabhūmir vā bodhisattvabhūmir vā buddhabhūmir vā. mārgabhāvanā vā yāṃ mārgabhāvanām āgamya kleśān na prajahāti śrāvakapratisaṃyuktān vā pratyekabuddhapratisaṃyuktāṃ vā, yaiḥ kleśair āvṛto bodhisattvanyāmaṃ na avakrāmet, bodhisattvanyāmam anavakraman sarvākārajñatāṃ na anuprāpnuyāt, sarvākārajñatāṃ na anuprāpnuvan sarvavāsanānusandhikleśān na prajahīta? yadi bhagavan nāsti kasyacid dharmasya utpadyamānasya utpādaḥ na ca anutpādya imān dharmāṃc chakyaṃ sarvākārajñatā anuprāptuṃ? bhagavān āha: evam etat subhūte evam etat. na abhāvasaṃjñina ānulomikī kṣāntir asti yāvan nāsti sarvavāsanānusandhikleśaprahānaṃ. āha: kiṃ punar bhagavaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bhāvasaṃjñā bhavaty abhāvasaṃjñā vā, rūpasaṃjñā vā yāvat vijñānasaṃjñā vā, yāvat sarvākārajñatāsaṃjñā vā, rāgasaṃjñā vā rāgaprahāṇasaṃjñā vā, dveṣasaṃjñā vā dveṣaprahāṇasaṃjñā [f. 264b] vā, mohasaṃjñā vā mohaprahāṇasaṃjñā (AdSPG I 198) vā, avidyāsaṃjñā vā avidyāprahāṇasaṃjña vā, saṃskārasaṃjñā vā saṃskāraprahāṇasaṃjñā vā, vijñānasaṃjñā vā vijñānaprahānasaṃjñā vā, nāmarūpasaṃjñā vā nāmarūpaprahānasaṃjñā vā, ṣaḍāyatanasaṃjñā vā ṣaḍāyatanaprahāṇasaṃjñā vā, sparśasaṃjñā vā sparśaprahāṇasaṃjñā vā, vedanāsaṃjñā vā vedanāprahāṇasaṃjñā vā, tṛṣṇāsaṃjñā vā tṛṣṇāprahānasaṃjñā vā, upādānasaṃjñā vā upādānaprahāṇasaṃjñā vā, bhavasaṃjñā vā bhavaprahāṇasaṃjñā vā, jātisaṃjñā vā jātiprahāṇasaṃjñā vā, jarāmaraṇasaṃjñā vā jarāmaraṇaprahāṇasaṃjñā vā, śokaparidevasaṃjñā vā śokaparidevaprahāṇasaṃjñā vā, duḥkhasaṃjñā vā duḥkhaprahāṇasaṃjñā vā, samudayasaṃjñā vā samudayaprahāṇasaṃjñā vā, nirodhasaṃjñā vā nirodhaprahāṇasaṃjñā vā, mārgasaṃjñā vā mārgaprahāṇasaṃjñā vā, yāvat sarvākārajñatāsaṃjñā vā sarvavāsanānusandhikleśaprahānaprahāṇasaṃjñā vā? bhagavān āha: no hīdaṃ subhūte. na subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kvacid dharme bhāvasaṃjñī vā abhāvasaṃjñī vā bhavati. eṣaiva bodhisattvasya mahāsattvasya ānulomikī kṣāntir yatra nāsti bhāvasaṃjñā na abhāvasaṃjñā. eṣaivāsya mārgabhāvanā yatra nāsti bhāvasaṃjñā na abhāvasaṃjñā. etad eva asya phalaṃ yatra nāsti bhāvasaṃjñā na abhāvasaṃjñā. abhāvaḥ khalu punaḥ subhūte bodhisattvasya mahāsattvasya mārgaḥ, abhāva eva abhisamayas. tad anena api te subhūte paryāyeṇaivaṃ veditavyam: abhāvasvabhāvāḥ sarvadharmāḥ. āha: yadi bhagavann abhāvasvabhāvāḥ sarvadharmāḥ, tat kathaṃ bhagavann abhāvasvabhāvā sarvadharmās tathāgatena abhisaṃbuddhā, yeṣām abhisaṃbodhāya sarvadharmaviṣayavaśavarttitā (AdSPG I 199) anuprāptā? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha ahaṃ subhūte pūrvaṃ bodhisattvacārikāṃ caraṃ, ṣaṭsu pāramitāsu caran, viviktam eva kāmair viviktaṃ pāpakair akuśalaiḥ dharmai savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānaṃ yāvad caturthaṃ dhyānam upasaṃpadya viharāmi. so 'haṃ teṣān dhyānānāṃ dhyānāṅgānāñ ca nimittam anudgṛhṇaṃs, tair dhyānair na manye, dhyānāni na āsvādayāmi, dhyānāni nopalabhe. so 'haṃ tāni dhyānāny ākāraviśuddhāni samāpadye, so 'haṃ tāni dhyānāni vipākīkṛtvā vividhajñānasākṣātkriyāyai cittam abhinirṇāmayāmi, yāvad divyaśrotrajñānasākṣātkriyāyai cittaparyāyajñānasākṣātkriyāyai pūrvanivāsānusmṛtijñānasākṣātkriyāyai divyacakṣurjñānasākṣātkriyāyai cittam abhinirṇāmayāmi. tāsāṃ sākṣātkriyāyāṃ nimittam anudgṛhṇaṃs tābhir abhijñabhir na manye na āsvādayāmi nopalabhe. so 'haṃ tāḥ pañcābhijñāḥ ākāśasamāḥ paśyāmi samāpadye. so 'haṃ subhūte ekalakṣaṇasamāyuktayā prajñayā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya idaṃ duḥkhaṃ, ayaṃ duḥkhasamudayo, ayaṃ duḥkhanirodhaḥ, iyaṃ duḥkhanirodhagaminīpratipad iti yathābhūtam ājñātavān, so 'haṃ daśabhiḥ tathāgatabalaiḥ samanvāgataś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhiḥ mahāmaitryā mahākaruṇayā 'ṣṭādaśabhir āveṇikair buddhadharmaiḥ samanvāgataḥ sattvāṃs triṣu rāśiṣu vyākaromi. (AdSPG I 200) āha: kathaṃ bhagavaṃs [f. 265a] tathāgatena arhatā samyaksaṃbuddhena abhāvasvabhāvāni catvāri dhyānāni utpāditāni, katham abhāsvabhāvā ṣaḍabhijñā utpāditā, kathaṃ sattvāsattvā triṣu rāśiṣu vyākṛtāḥ? bhagavān āha: sacet subhūte kāmānāṃ vā pāpakānāṃ vā akuśalānāṃ dharmāṇāṃ svabhāvo 'bhaviṣyad bhāvo vābhaviṣyat para bhāvo vābhaviṣyan, na ahaṃ subhūte pūrvaṃ bodhisattvacārikāṃ carann abhāvasvabhāvān kāmān viditvā abhāvasvabhāvān pāpakān akuśalān dharmān viditvā catvāri dhyānāny upasaṃpadya vyāharṣaṃ. yasmāt tarhi subhūte na kāmānāṃ pāpakānāṃ ca akuśalānāṃ dharmāṇāṃ svabhāvo 'sti na bhāvo na parabhāvaḥ anyatra abhāvasvabhāvatvāt eva, tasmād ahaṃ pūrvaṃ bodhisattvacārikāṃ caran viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamadhyānam upasaṃpadya vyāharṣaṃ. evaṃ yāvat caturthaṃ dhyānam upasaṃpadya vyāharṣaṃ. sacet subhūte abhijñānāṃ bhāvo vā svabhāvo vā parabhāvo vā abhaviṣyan, na ahaṃ subhūte sarvābhijñā abhāvasvabhāvā viditvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye. yasmāt tarhi subhūte sarvābhijñānāṃ na bhāvo na svabhāvo na parabhāvo 'sti, anyatra abhāvasvabhāvāt eva, tasmāt tathāgato 'rhan samyaksaṃbuddhaḥ sarvābhijñā abhāvasvabhāvā viditvā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ.