Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) Based on the edition by Edward Conze: The Gilgit Manucript of the A«ÂĂdaÓasĂhasrikĂpraj¤ĂpĂramitĂ, Chapters 55 to 70, Corresponding to the 5th Abhisamaya. Roma 1962 (Serie Orientale Roma, 26). = AdSPG I and Edward Conze: The Gilgit Manuscript of the A«ÂĂdaÓasĂhasrikĂpraj¤ĂpĂramitĂ, Chapters 70 to 82, Corresponding to the 6th, 7th and 8th Abhisamayas. Roma 1974 (Serie Orientale Roma, 46). = AdSPG II Input by Klaus Wille (G”ttingen, Germany) #<...># = BOLD for pagination of Conze's ed. %<...>% = ITALICS for restored parts ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ A«ÂĂdaÓasĂhasrikĂ Praj¤ĂpĂramitĂ, Parivartas 55 - 70 Parivarta 55. [f. 215b] atha bhagavĂn ayu«mantać subhĆtim etad avocat: sacet puna÷ subhĆte bodhisattvo mahĂsattva÷ svapnĂntaragato 'pi ÓrĂvakabhĆmaye vĂ pratyekabuddhabhĆmaye vĂ traidhĂtukĂya vĂ na sp­hayate, na anuÓamsĂcittam utpĂdayati, svapnopamĂn eva sarvadharman vyavalokayati, pratiÓrutkopamĂn yĂvan nirmitopamĂn eva sarvadharmĂn vyavalokayati, na ca sĂk«Ătkaroti. idać subhĆte avaivartikasya bodhisattvasya mahĂsattvasya-avaivartikalak«aďać veditavyam. punar aparać subhĆte saced bodhisattvo mahĂsattva÷ svapnĂntaragato 'py anekaÓataparivĂram anekasahasraparivĂrać anekaÓatasahasraparivĂram anekakoÂĹparivĂram anekakoÂĹsahasraparivĂram anekakoÂĹÓatasahasraparivĂram anekakoÂĹniyutaÓatasahasraparivĂrać bhik«ubhik«uďyupĂsakopĂsikĂbhir devanĂgayak«agandharvĂsuragaru¬akinnaramahoragai÷ pariv­tać purask­tać tathĂgatam arhantać samyaksaćbuddhać dharman deÓayantać paÓyati, sa tan dharmać ÓrutvĂ tasya dharmasya artham Ăj¤ĂsyĂmi iti iti, dharmĂnudharmapratipanno viharati, sĂmĹcĹpratipanno 'nudharmacĂrĹ. idam api subhĆte avaivartikasya bodhisattvasya mahĂsattvasyaiva avaivarkalak«aďać veditavyam. punar aparać subhĆte bodhisattvo mahĂsattva÷ svapnĂntaragato 'pi tathĂgatam arhantać samyaksaćbuddhać paÓyati, vaihĂyasam abhyudgamya bhik«usaćghĂya dharmać deÓayantać dvĂtrićÓatĂ mahĂpuru«alak«aďai÷ (##) samanvĂgatać vyĂmaprabhĂm ­ddhiprĂtihĂryĂďi sandarÓayantać nirmitĂni ca nirmimĂďać yĂni nirmitĂny anye«u lokadhĂtu«u buddhakaryĂďi kurvanti. idam api subhĆte avaivartikasya bodhisattvasya mahĂsattvasya avaivartikalak«aďać veditavyam. punar aparać subhĆte sacet svapnĂntaragato bodhisattvo mahĂsattvo nottrasyati na santrasyati na santrĂsam Ăpadyate, grĂmaghĂte vĂ vartamĂne nagaraghĂte vĂ vartamĂne agnidĂhe vĂ vartamĂne, vyĂdam­gĂn vĂ d­«ÂvĂ tadanyĂni vĂ cĂď¬Ălam­gajĂtĂni d­«ÂvĂ, Óir«acchedać vĂ pratyupasthitać d­«ÂvĂ, yĂn vĂ tadanyĂć bhayabhairavĂć saćtrĂsĂć d­«ÂvĂ, du÷khadaurmanasya-upĂyĂsĂć d­«ÂvĂ, jighatsitać vĂ pipĂsitać vĂ d­«ÂvĂ, mĂt­maraďać vĂ pit­maraďać vĂ bhrĂt­maraďać vĂ bhaginĹmaraďać vĂ d­«ÂvĂ, mitraj¤ĂtisĂlohitamaraďać vĂ d­«ÂvĂ na Óokabhayai bhairava÷ saćtrĂsa utpĂdyate. tataÓ ca svapnĂt samanantaraprativibuddhasya sata evać bhavati: svapnopamać vatedać sarvatraidhĂtukać, mayĂpy anuttarĂć samyaksaćbodhim abhisaćbudhya svapnopamĂ÷ sarvatraidhĂtukadharmĂ deÓayitavyĂ÷. idam api subhĆte avaivartikasya bodhisattvasya mahĂsattvasya avaivartikalak«aďać veditavyam. punar aparać subhĆte kathać vij¤Ăyate, yad avaivartikasya bodhisattvasya mahĂsattvasya anuttarĂć samyaksaćbodhim abhisaćbuddhasya tatra buddhak«etre sarveďa sarvać sarvathĂ sarvać trayo 'pĂyĂ na bhavi«yanti? sacet svapnĂntaragato 'pi bodhisattvo [f. 216a?] mahĂsattvo nairayikĂn vĂ sattvĂn d­«ÂvĂ tiryagyonikĂn vĂ sattvĂn d­«ÂvĂ yamalaukikĂn vĂ sattvĂn d­«ÂvĂ evać sm­tić pratilabhate, sm­tipratilabdhasyaivać bhavati tathĂ kari«yĂmi tathĂ pratipatsye yathĂ me 'nuttarĂć samyaksaćbodhim abhisaćbuddhasya tatra buddhak«etre (##) sarveďa sarvać sarvathĂ sarvać trayo 'pĂyĂ na bhavi«yanti, tat kasya hetos? tathĂ hi yaÓ ca svapno yaÓ ca svapnĂnta÷ sarvam etad advayam advaidhĹkĂram. idam api subhĆte avaivartikasya bodhisattvasya mahĂsattvasya avaivartikalak«aďać veditavyam. punar aparać subhĆte saced bodhisattvo mahĂsattva÷ svapnĂntaragato vĂ vibuddho vĂ nagaradĂhe vĂ vartamĂne evać samanvĂharati: ye mayĂ svapnĂnataragatena vĂ vibuddhena vĂ ĂkĂrĂ yĂni liÇgĂni yĂni nimittĂni d­«ÂĂni, yair ĂkĂrair yair liÇgair yair nimittai÷ samanvĂgato bodhisattvo mahĂsattvo 'vaivartiko veditavya÷, sacet me te ĂkĂrĂs tĂni liÇgĂni tĂni nimittĂni saćvidyante, anena satyena satyavacanena ayać nagaradĂha upaÓĂmyatu ÓĹtĹbhavatv astać gacchatu, sacet pratiÓĂmyati ÓĹtĹbhavaty astać gacchati, veditavyać subhĆte, vyĂk­to 'yać bodhisattvo mahĂsattvo 'nuttarĂyĂ÷ samyaksaćbodher avaivartikatĂyĂm. sacet puna÷ subhĆte so 'gniskandhas tat satyavacanam atikramya g­hĂd g­hać dahaty, rathyĂyĂ rathyĂyĂć dahaty, anyĂni g­hĂni dahaty anyĂni g­hĂni na dahaty, anyĂ÷ rathyĂ dahaty anyĂ÷ rathyĂ na dahati, veditavyać subhĆte tena bodhisattvena mahĂsattvena dharmapratyĂkhyĂnasaćvartanĹyam ebhi÷ sattvai÷ karmopacitać yenai«Ăć sattvĂnĂm ekatyĂni g­hĂni dahyanta ekatyĂni g­hĂni na dahyante. te«Ăm etad d­«ÂadhĂrmikać karma vipacyate. tata evaitad dharmapratyĂkhyĂnĂt sĂvaÓe«ać karma vipacyate. ayać subhĆte hetur ayać pratyaya avaivartikasya bodhisattvasya mahĂsattvasya, yair hetubhir yai÷ pratyayair avaivartiko bodhisattvo mahĂsattvo veditavya÷. punar aparać subhĆte yair ĂkĂrair yair liÇgair yair nimittair avaivartiko bodhisattvo mahĂsattvo veditavya÷, tĂny (##) ĂkĂrĂs tĂni liÇgĂni tani nimittĂni deÓayi«yĂmi. sacet subhĆte kĂcid eva strĹ vĂ puru«o vĂ amanu«yeďa adhi«Âhito bhavet, tatra bodhisattvena mahĂsattvenaivać samanvĂhartavyać: saced ahać vyĂk­tas tai÷ paurvakais tathĂgatair arhadbhi÷ samyaksaćbuddhair anuttarĂyĂć samyaksaćbodhau parisamyaksaćbuddhair anuttarĂyĂć samyaksaćbodhau pariÓuddho me 'dhyĂÓayo yathĂ aham anuttarĂć samyaksaćbodhim abhisaćboddhukĂmo yathĂ aham anuttarĂć samyaksaćbodhim abhisaćboddhukĂmo yathĂ aham anuttarĂć samyaksaćbodhim abhisaćbhotsye pariÓuddhaÓ ca me manasikĂro 'nuttarĂyĂć samyaksaćbodhau, apagatać me ÓrĂvakacittam apagatać me pratyekabuddhacittam, apagataÓrĂvĂkapratyekabuddhacittena anuttarĂ samyaksaćbodhir abhisaćboddhavyĂ, na ahać na anuttarĂć samyaksaćbodhim abhisaćbhotsye, abhisaćbhotsya eva aham anuttarĂć samyaksaćbodhim. ye te 'pi te asaćkhyeya-aprameye«u lokadhĂtu«u buddhĂ bhagavantas ti«Âhanti dh­yante yĂpayanti dharma¤ ca deÓayanti, na te«Ăć tathĂgatĂnĂm arhatĂć samyaksaćbuddhĂnĂć kićcid aj¤Ătam ad­«Âam aviditam asĂk«Ătk­tam anabhisaćbuddham. yathĂ me te buddhĂ bhagavanto jĂnanty ĂÓayam iti hi [f. 216b] aham anuttarĂć samyaksaćbodhim abhisaćbhotsye. anena satyena satyavacanena iyać strĹ vĂ puru«o vĂ yena amanu«yeďa g­hĹto vĂ viheÂhito vĂ so 'manu«yo 'pakrĂmatu. sacet subhĆte so 'manu«yas tato na apakrĂmati, tasya bodhisattvasya mahĂsattvasyaivać bhĂ«amĂďasya, veditavyać subhĆte na ayać bodhisattvo mahĂsattvo vyĂk­tas tai÷ paurvakais tathĂgatair arhadbhi÷ samyaksaćbuddhair anuttarĂyĂć samyaksaćbodhau. sacet (##) puna÷ subhĆte bodhisattvasya mahĂsattvasyaivać bhĂ«amĂďasya so 'manu«yabhĆto 'pakrĂmati, veditavyać subhĆte vyĂk­to vatĂyać bodhisattvo mahĂsattvas tai÷ paurvakais tathĂgatair arhadbhi÷ samyaksaćbuddhair anuttarasyĂć samyaksaćbodhau. ebhi÷ subhĆte ĂkĂrair ebhi liÇgair ebhi nimittai÷ samanvĂgato bodhisattvo mahĂsattva÷ avaivartiko veditavya÷. punar aparać subhĆte bodhisattvasya mahĂsattvasya «aÂsu pĂramitĂsv acaritasya, upĂyakauÓalavirahitasya, acaritĂvinaÓ catur«u sm­tyupasthĂne«u yĂvac chĆnyatĂnimittĂpraďihite«u vimok«amukhe«u, bodhisattvanyĂmam anavakrĂntasya satyĂdhi«ÂhĂnena mĂra÷ pĂpĹyĂn upasaćkrami«yati. sacet subhĆte bodhisattvo mahĂsattva÷ satyĂdhi«ÂhĂnać kari«yati: yena satyena satyavacanena ahać vyĂk­to 'nuttarasyĂć samyaksaćbodhau tai÷ paurvakais tathĂgatair arhadbhi÷ samyaksaćbuddhai÷, anena satyena satyavacanena ayam amanu«yabhĆto 'pakrĂmatu. tatra mĂra÷ pĂpĹyĂn autsukyam Ăpatsyate, kim ity ayam amanu«yabhĆto 'pakrĂmet. tata kasya hetos? tathĂ hi mĂra÷ pĂpĹyĂn balavattarać ca tejovattarać ca tatra autsukyam Ăpatsyate, katham ayam amanu«ya ito 'pakrĂmed iti. evać sa mĂra adhi«ÂhĂnena tato 'pakrami«yati. evać ca tasya bodhisattvasya mahĂsattvasya bhavi«yati: mamai«o 'nubhĂvena amanu«yo 'pakrĂnto. na punar evać j¤Ăsyati: mĂrĂnubhĂvenai«o 'manu«yo 'pakrĂnta iti. sa tena anyĂn bodhisattvĂn mahĂsattvĂn avamaćsyate ullapi«yati uccagghi«yati kutsayi«yati paćsayi«yaty: ahać vyĂk­to 'nuttarasyĂć samyaksaćbodhau tai÷ paurvakais tathĂgatair arhadbhi÷ samyaksaćbuddhair, ete punar anye na vyĂk­tĂ anuttarasyĂć samyaksaćbodhau, (##) sa tĂvanmĂtrakeďa mĂnać vardhayi«yati mĂnam utpĂdayi«yati, dĆrĹkari«yati sarvĂkĂraj¤atĂć dĆrĹkari«yaty anuttarać buddhaj¤Ănam. sa tathĂrĆpo sattvas tĂvatĂ anupĂyakuÓalo 'dhimĂnam utpĂdayi«yati, tasya dve bhĆmĹ pratikĂÇk«itavye. katame dve bhĆmĹ? yaduta ÓrĂvakabhĆmir vĂ pratyekabuddhabhĆmir vĂ. evać satyĂdhi«ÂhĂnena tasya bodhisattvasy a mahĂsattvasya mĂrakarmotpatsyate. tatra kalyĂďamitrĂďi na sevi«yati na pratisevi«yati na bhak«i«yati na paryupĂsi«yate. tad eva mĂrabandhanać gìhĹkari«yati. tat kasya hetos? tathĂpi ca «aÂpĂramitĂsv acaritvĂt upĂyakauÓalena ca aparig­hĹtatvĂt. evam api subhĆte bodhisattvena mahĂsattvena mĂrakarma veditavyam. kathać ca subhĆte bodhisattvać «aÂpĂramitĂsv acaritĂvinać yĂvad anavakrĂntanyĂmać nĂmĂdhi«ÂhĂnena mĂra÷ pĂpĹyĂn upasaćkrami«yati? iha subhĆte mĂra÷ pĂpĹyĂn anyatarĂnyatareďa ve«eďopasaćkramya bodhisattvam evać vak«yati: vyĂk­tas tvać kulaputra tathĂgatena arhatĂ samyaksaćbuddhena anuttarasyĂć samyaksaćbodhau [f. 217a?] idan te nĂmadheyam idan te mĂtur nĂmadheyam idan te pitur nĂmadheyam idan te bhrĂtur nĂmadheyam idan te bhaginyĂ nĂmadheyam imĂni te mitrĂmĂtyaj¤ĂtisĂlohitĂnĂć nĂmadheyĂni. yĂvad Ă saptamasya mĂtĂpit­yugasya nĂmadheyam upadek«yaty, amu«mĂt tvać janapadĂd amu«yĂ diÓo 'mu«mić tvać janapade jĂto 'mu«mić nagare vĂ grĂme vĂ. sa sacet prak­tyĂ m­duko bhavi«yati, sa enam evać vak«yati: pĆrvĂntato 'pi tvam evać m­duko 'bhĆ÷. sacet tĹk«ďo bhavi«yati, sa enam evać vak«yati: pĆrvĂntato 'pi tvam evać tĹk«ďo 'bhĆ÷. saced Ăraďyako bhavi«yati sacet piď¬apĂtiko bhavi«yati (##) sacet pĂćsukĆliko bhavi«yati sacet khalu paÓcĂdbhaktiko bhavi«yati saced ekĂsaniko bhavi«yati sacet prĂptapiď¬iko bhavi«yati sacec cchmĂÓĂniko bhavi«yati saced ĂbhyavakĂÓiko bhavi«yati sacet v­k«amĆliko bhavi«yati sacen nai«adyiko bhavi«yati saced yĂthĂsaćstariko bhavi«yati sacet traicĹvariko bhavi«yati saced alpeccha÷ sacet saćtu«Âa÷ sacet pravivikta÷ yĂvat praj¤a÷ saced apagatapĂdamrak«aďa÷ sacen mandabhĂ«yo bhavi«ati, sa enam evać vak«yati: pĆrvĂntato 'pi tvać mandabhĂ«yo 'bhĆ÷. sacen mandamantro bhavi«yati, sa enam evać vak«yati: pĆrvĂntato 'pi tvać mandamantro 'bhĆ÷. tat kasya hetos? tathĂ hi te ime evaćrĆpĂ dhutaguďĂ÷ saćvidyante, niÓcayena te pĆrvĂntato 'py eta eva dhutaguďasaćlekhĂ abhĆvan, so 'py anena paurvakeďa nĂmĂpadeÓena gotrĂpadeÓena anena ca pratyutpannena dhutaguďasaćlekhĂpadeÓena mananĂm utpĂdayi«yati. tam enać mĂra÷ pĂpĹyĂn saćmƬham iti viditvĂ upasaćkrayaivać vak«yati: vyĂk­tas tvać kulaputra tathĂgatena arhatĂ samyaksaćbuddhena anuttarasyĂ÷ samyaksaćbodher avaivartikatĂyĂm. tathĂ te guďĂ÷ saćvidyante. sa kadĂcid bhik«uve«eďopasaćkrami«yati, sa kadĂcid bhik«uďĹve«eďa kadĂcid g­hapative«eďa kadĂcin mĂt­ve«eďa kadĂcit pit­ve«eďopasaćkramya evać vak«yati: vyĂk­tas tvać kulaputra tathĂgatena arhatĂ samyaksaćbuddhena anuttarasyĂć samyaksaćbodhau. tat kasya hetos? tathĂ hi tavaite guďĂ÷ saćvidyante, ye avaivartikĂnĂć bodhisattvĂnĂć mahĂsattvĂnĂm. ye ca te mayĂ subhĆte avaivartikĂnĂć bodhisattvĂnĂć mahĂsattvĂnĂm ĂkĂrĂ liÇgĂni nimittĂny ĂkhyĂtĂni tĂni tasya bodhisattvasya na (##) saćvidyante. veditavyać subhĆte tad anyair bodhisattvair mahĂsattvair mĂrĂdhi«Âhito vatĂyać bodhisattva÷. tat kasya hetos? tathĂ hi subhĆte yĂny ĂkĂrĂ liÇgĂni nimittĂny avaivartikasya bodhisattvasya mahĂsattvasya tĂni tasya na saćvidyante. anena ca nĂmĂpadeÓena tadanyĂn bodhisattvĂn mahĂsattvĂn atimaćsyate uccagghi«yaty ullapi«yati kutsayi«yati paćsayi«yati. idam api subhĆte nĂmĂdhi«ÂhĂnena bodhisattvena mahĂsattvena mĂrakarma veditavyam. punar aparać subhĆte nĂmĂdhi«ÂhĂnena bodhisattvena mahĂsattvena mĂrakarma veditavyam. tat kasya hetos? tathĂ hi subhĆte bodhisattva÷ «aÂsu pĂramitĂsv acaritĂvĹ skandhamĂrać na jĂnĂti, rĆpać na jĂnĂti, vedanĂsaćj¤ĂsaćskĂrĂn vij¤anać na jĂnĂti. [f. 217b?] tać ca mĂra÷ pĂpĹyĂn nĂmĂdhi«ÂhĂnena vyĂkari«yati: yĂvad anuttarĂć samyaksaćbodhim abhisaćbuddhasyeti idać nĂma bhavi«yati iti. yadi ca tena bodhisattvena nĂmadheyam anuvitarkitam anuvicintitam anuvicĂritać bhavi«yati, tatra du«praj¤ajĂtĹyasya bodhisattvasya anupĂyakuÓalasyaivać bhavi«yati: yat tan mayĂ nĂmadheyać manasĂ anuvitarkitam anuvincintitam anuvicĂritam, idać me 'nuttarĂć samyaksaćbodhim abhisaćbuddhasya nĂmadheyać bhavi«yati. yathĂ yathĂ mĂra÷ pĂpĹyĂn nirdek«yati, mĂrakĂyikĂ devatĂ mĂrĂdhi«Âhito vĂ bhik«us, tathĂ tathĂsyaivać bhavi«yati: yathĂ ca me cittotpĂda utpanno, yathĂ ca me nĂmadheyam anena bhik«uďĂ nirdi«Âać sameti nĂma nĂmnĂ ahan tena tathĂgatena arhatĂ samyaksaćbuddhena vyĂk­to 'nuttarasyĂć samyaksaćbodhĂv iti. ye ca te mayĂ subhĆte avaivartikasya bodhisattvasya (##) mahĂsattvasya ĂkĂra liÇgĂni nimittĂny ĂkhyĂtĂni tĂni tasya bodhisattvasya na saćvidyante. tena cĂsau nĂmnĂ tena ca vyĂkaraďĂpadeÓena anyĂn bodhisattvĂn mahĂsattvĂn atimaćsyate. sa tayĂ atimananatayĂ dĆribhavi«yaty anuttarasyĂ÷ samyaksaćbodhe÷. tasyopĂyakauÓalavirahitasya praj¤ĂpĂramitĂvirahitasya kalyĂďamitravirahitasya pĂpamitraparig­hĹtasya dve bhĆmĹ pratikĂÇk«itavye, yaduta ÓrĂvakabhĆmir vĂ pratyekabuddhabhĆmir vĂ, atha vĂ cirać sucirać saćdhĂvya saćs­tya kalyĂďamitrĂďi sevitvĂ bhajitvĂ paryupĂsya imĂm eva praj¤ĂpĂramitĂm Ăgamya anuttarĂć samyaksaćbodhim abhisaćbhotsyate. sacet puna÷ subhĆte bodhisattva÷ kalyĂďamitrĂďi na abhĹk«ďać lapsyate darÓanĂya vandanĂya paryupĂsanĂya, sacet tenaiva ca ĂtmabhĂvapratilaćbhena tĂn paurvikĂćÓ cittotpĂdĂn na vigarhi«yati na pratideÓayi«yati, tasya dve bhĆmĹ pratikĂÇk«itavye, yaduta ÓrĂvakabhĆmir vĂ pratyekabuddhabhĆmir yĂ. tadyathĂpi nĂma subhĆte ÓrĂvakayĂnĹyo bhik«uÓ catas­ďĂć mĆlĂpattĹnĂm anyatarĂnyatarĂm Ăpattim adhyĂpadya abhik«ur bhavaty aÓramaďo bhavaty aÓĂkyaputrĹya÷ so 'bhavyas tenaiva ĂtmabhĂvena caturďĂć ÓrĂmaďyaphalĂnĂm anyatarĂnyatara¤c chrĂmaďyaphalam anuprĂptum. evam eva subhĆte gurutaro 'yać cittotpĂdo yo nĂmĂpadeÓena bodhisattvasya manyanĂsahagataÓ cittotpĂda utpannas, tena ca nĂmadheya mĂtreďa anyĂn bodhisattvĂn mahĂsattvĂn vimaćsyate avamaćsyate atimaćsyate ayan tena gurutaraÓ cittotpĂdo veditavya÷. (##) iti hi subhĆte imĂni nĂmavyapadeÓena utpatsyante mĂrakarmĂďi sĆk«mĂďi. ti«Âhantu subhĆte catasro gurukĂ mĆlĂpattaya÷. pa¤cabhya÷ Ănantaryebhyo gurutaro 'yać cittotpĂda÷ yo 'yać bodhisattvasya nĂmĂpadeÓena manyanĂsahagataÓ cittotpĂda utpanna÷. ayan tena gurutaraÓ cittotpĂdo veditavya÷. punar aparać subhĆte vivekaguďĂpadeÓena bodhisattvać mahĂsattvać mĂra÷ pĂpĹyĂn upasaćkrami«yaty upasaćkramyaivać vak«yati: vivekasya tathĂgato [f. 218a?] varďavĂdĹ na ca ahać subhĆte evać vivekać vadĂmi bodhisattvasya mahĂsattvasya yaduta ĂraďyĂni vanaprasthĂni prĂntĂni ÓayyĂsanĂni. Ăha: ka÷ punar bhagavać bodhisattvasya mahĂsattvasya anyo viveko yadi na ĂraďyĂni vanaprasthĂni prĂntĂni ÓayyĂsanĂni kĹd­grĆpa÷ sa bhagavann anyo viveko bodhisattvasya mahĂsattvasya? bhagavĂn Ăha: sacet subhĆte bodhisattvo mahĂsattvo vivikto bhavati ÓrĂvakapratyekabuddhapratisaćyuktair manasikĂrair vivikto bhavati bodhisattvo mahĂsattva÷ Ăraďye«u vanaprasthe«u prĂnte«u ÓayyĂsane«u viharati vivikta eva viharati bodhisattvo mahĂsattva÷. ayać subhĆte viveko mayĂ anuj¤Ăto bodhisattvasya mahĂsattvasya anena ced vivekena rĂtrić divać ca viharati vivikta eva viharati bodhisattvo (##) mahĂsattva÷ yaÓ ca mayĂ subhĆte viveko 'nuj¤Ăto bodhisattvĂnĂć mahĂsattvĂnĂć, yać ca punar enać mĂra÷ pĂpĹyĂn vivekam upadek«aty Ăraďye«u vanaprasthe«u prĂnte«u ÓayyĂsane«u viharet sa tena vivekena saćkĹrďa eva san ÓrĂvakapratyekabuddhabhĆmipratisaćyuktair manasikĂrair avirahita praj¤ĂpĂramitĂ anabhisaćyukto sarvĂkĂraj¤atĂć na paripĆrayi«yati. evać so 'nena vihĂreďa viharan na pariÓuddhamanasikĂra eva saćs tadanyĂn bodhisattvĂn mahĂsattvĂn atimaćsyate. ye grĂmĂnte viharanti. pariÓuddhacitta manasikĂrĂ÷ ÓrĂvakacittena asaćkĹrďĂ÷ pratyekabuddhacittena asaćkĹrďĂs tadanyair vĂ pĂpakaiÓ cittotpĂdair asaćkĹrďĂ÷ dhyĂnavimok«asamĂdhisamĂpattĹnĂm abhij¤Ăparij¤ĂparipĆrić gatĂ÷. atha ca puna÷ so 'nupĂyakuÓalo bodhisattva÷ ki¤cĂpi yojanaÓatike«v aÂavĹkĂntĂre«v anapagatavyìam­gapak«i«v anapagatacauracaď¬Ăle«v anapagatadać«Â­vyìarĂk«asa-anuvicarite«u (##) tatra madhyagata÷ vĂ saćkalpayati var«ać vĂ var«aÓatać vĂ var«asahasrać vĂ var«aÓatasahasrać vĂ var«akoÂĹć vĂ var«akoÂĹÓatać vĂ var«akoÂĹsahasrać va var«akoÂĹÓatasahasrać vĂ var«akoÂĹniyutaÓatasahasrać vĂ tato vottari ima¤ ca vivekać na jĂnĹyĂd yena vivekena bodhisattvĂ mahĂsattvĂ adhyĂÓayasaćprasthitĂ viharanti, saćkĹrďa eva viharati bodhisattvo mahĂsattva÷, saćkli«Âha eva tatra viveke niÓrita ĂlĹno 'dhyavasito 'idhyavasitavĂn, na me sa tĂvatĂ cittam abhirĂdhayati. yaÓ ca mayĂ viveka ĂkhyĂto bodhisattvĂnĂć mahĂsattvĂnĂć tena vivekena samanvĂgatas tasminn api sa viveke na saćd­Óyate. tat kasya hetos? tathĂ hi sa virahitas tena vivekena. tam enać mĂra÷ pĂpĹyĂn upasaćkramya uparyantarĹk«e sthitvaivać vak«yati: sĂdhu sĂdhu kulaputra e«a sa bhĆto vivekas tathĂgatena ĂkhyĂta÷ etena tvać vivekena vihara. evać tvać k«ipram anuttarĂć samyaksaćbodhim abhisaćbhotsyase. sa tato vivekĂt tać vivekać pradhĂnatamać mĂnyamĂna÷ punar api grĂmĂntam avatĹrya tadanyĂn bodhisattvayĂnikĂn bhik«Ćn pariÓuddhacittamanasikĂrĂn yĂvat peÓalĂn kalyĂďadharmĂďo 'vamaćsyate. saćkĹrďavihĂreďeme Ăyu«manto viharanti, ye te viviktać vihari«yanti bodhi%%s [f. 218b] tĂ%% saćkĹrďavihariďaÓ codayi«yaty ĂkĹrďavihariďaÓ codayi«y%%yi«yati. yatra ca gauravam utpĂdayitavyać tatra mĂnam utpĂdayi«yati. tat kasya %% (##) %%ntavihariďaÓ codayi«yati. ko grĂmĂntavihĂriďa%<÷>% smĂrayi«yati? e%%lo veditavyo bodhisattvadĆ«Ĺ veditavyo bodhisattvaprativarďiko veditavya÷ caura÷ sadevamĂnu«Ăsure loke cauro veditavya÷. sa ca puna÷ bodhisattvayĂnikai÷ kulaputrai÷ kuladuhit­bhir vĂ tĂd­gjĂtĹya÷ %%dgalĂ veditavya%<÷>%. yasya khalu punar bodhisattvasya mahĂsattvasya aparitya%% samyaksaćbodhim abhisaćboddhukĂmena, sarvasattvĂnĂm arthać kartukĂmena tĂ%% bhavitavyam. nityam udvignamĂnasena. saćsĂrĂd uttrastamĂnasena. asać%%yitavyĂ. muditopek«otpĂdayitavyĂ. evać ca cittam utpĂdayitavyać, tathĂ %%pram etĂć prahĂsyĂmi iti Óik«Ă karaďĹyĂ. ayać subhĆte bodhisattvĂnĂć mahĂsattvĂnĂm %% (##)%< bodhisattvena mahĂsattvena adhyĂÓayena anutta>%rĂć samyaksaćbodhim abhisaćboddhukĂmena kalyĂďamitrĂďi sevitavyĂni %% paryupĂ%% bhagavanta÷ subhĆte bodhisattvĂnĂć mahĂsattvĂnĂć kalyĂďamitrĂďi %% bodhisattvĂnĂć mahĂsattvĂnĂć kalyĂďamitrĂďi veditavy%<Ăni, ye ca «aÂpĂramitĂn ĂkhyĂyanti deÓayanti prakĂÓay>%anti. [f. 219a] %%sth%<Ăpayanti>% vivaranti %% uttĂ%%sattvĂnĂć mahĂsattvĂnĂć kaly%<ĂďamitrĂďi veditavyĂni. punar aparać subhĆte «aÂpĂramitĂ bodhisattvĂnĂć mahĂ>%sattvĂnĂć kalyĂďamitrĂďi veditavyĂni, catvĂri sm­tyupasthĂnĂ%%sattvĂnĂć mahĂsattvĂnĂć kalyĂďamitrĂďi veditavyĂni. punar aparać subhĆte «aÂpĂramitĂ bodhisattvĂnĂć mahĂsattvĂnĂć ÓĂstĂro veditavyĂ÷, «aÂpĂrami%%mitĂ ulkĂ avabhĂso buddhir medhĂ praj¤Ă, «aÂpĂramitĂs trĂďać, «aÂparamitĂ÷ Óaraďać, «aÂpĂramitĂ parĂyaďać, «aÂpĂramitĂ mĂtĂ. catvĂri %%nusandhi prahĂďĂya saćvartate. tat kasya heto÷? tathĂ hi subhĆte ye 'pi te 'bhĆvann (##) atĹte 'dhvani tathĂgatĂ arhanta÷ samyaksaćbuddhĂs, te«Ăć api buddhĂnĂ%<ć bhagavatĂm ima eva bodhipak«yĂ dharmĂ÷>% mĂtĂpitarau bhĆvan. ye 'pi te subhĆte bhavi«yanty anĂgate 'dhvani tathĂgatĂ arhanta÷ samyaksaćbuddhĂs te«Ăm api subhĆte buddhĂnĂć bhagavatĂm ima e%%anti. ye 'pi te subhĆte etarhi daÓasu dik«u lokadhĂtu«u buddhĂ bhagavantas ti«Âhanti dh­yante yĂpayanti dharma¤ ca deÓayanti, te«Ăm api buddhĂ%%rmĂ mĂtĂpitarau. tat kasya heto÷? tathĂ hi subhĆte ato niiyĂtĂ atĹtĂnĂgata pratyutpannĂ buddhĂ bhagavantas. tasmĂt tarhi subhĆte bodhisattvena ma%%bhisaćboddhukĂmena, buddhak«etrać pariÓodhayitukĂmena, sattvĂć paripĂcayitukĂmena, caturbhi÷ saćgrahavastubhi÷ sattvĂ÷ saćg­hĹta%% na arthacaryayĂ samĂnĂrthatayĂ. imam apy ahać subhĆte arthavaÓać saćpaÓyann evać vadĂmi: ete bodhisattvĂnĂć mahĂsattvĂnĂć ÓĂstĂro mĂ%%ďać yadute«Ă eva bodhipak«yĂ dharmĂ. %%bhĆte bodhisattvena mahĂsattvena aparapraďeyatĂć gantukĂmena aparapraďeyatĂyĂć %%na, buddhak«etrać pariÓodhayitu%%cayitukĂmena ihaiva praj¤ĂpĂramitĂyĂć Óik«itavyam. tat kasya heto÷? %% kićlak«aďĂ bhagavać praj¤ĂpĂramitĂ? bhagavĂn Ăha: ĂkĂÓĂsaćgalak«aďĂ (##) subhĆte praj¤ĂparamitĂ. na subhĆte praj¤ĂpĂramitĂ [f. 219b] %%d bhagavać paryĂyo yena lak«aďena praj¤Ă%%vidyate tenaiva lak«aďena sarvadharmĂ÷ saćvidyante. tat kasya heto÷? sarvadha%%. anena subhĆte paryĂyeďa %%mitĂ saćvidyate, tena lak«aďena sarvadharmĂ÷ saćvidyante. yaduta ÓĆnyatĂla%%vać sarvadharmĂ÷ sarvadharmair viviktĂ÷ sarvadharm%<Ă÷ sarvadharmai>%÷ ÓĆnyĂs, tat kathać bhagavać sattvĂnĂć saćkleÓavyavadĂnać praj¤Ăyate. na hi bhagavać viviktam %%te na vyavadĂyate. na viviktać %%ÓĆnyatĂ anuttarĂć samyaksaćbodh%% abhisaćbudhyate. na viviktena ÓĆnyatĂyĂć kaÓcid dharma upalabhyate. na viviktena ÓĆnyatĂyĂ%<ć sattva upalabhyate yo bodhim abhisać>%budhyeta asya bhagavać vayać bhĂ«itasya katham arthan %<Ă>%jĂnĹyĂma? bhagavĂn Ăha: tat kić manyase subhĆte dĹrgharĂtrać sattvĂ ahaćkĂramama%%agavann evam etat sugata÷. dĹrgharatrać sattvĂ ahaćkĂramamakĂre caranti. bhagavĂn Ăha: tat kić manyase subhĆte api nv ahaćkĂramamakĂrau vi%% chĆnyau sugata÷. bhagavĂn Ăha: tat kić manyase subhĆte api nv ahaćkĂramamakĂreďa sattvĂ÷ saćsaranti saćdhĂvanti. Ăha: evam etad bhagavann evam etat su%% sattvĂ÷ saćdhĂvanti saćsaranti. bhagavĂn Ăha: evać khalu subhĆte sattvasaćkleÓa÷ praj¤Ăyate: yatra na ahaćkĂro na mamakĂra÷ tatra nodgrĂh%% (##) %%÷ sandhĂvanti na saćsaranti, na tatra saćkleÓa÷. evać khalu subhĆte sattvĂnĂć vyavadĂnać praj¤Ăyate. Ăha: evać carać bhagavać bodhisattvo mahĂsattvo na rĆpe %% na saćskĂre«u na vij¤Ăne carati. na catur«u sm­tyupasthĂne«u carati yĂvan na a«ÂĂdaÓe«v Ăveďike«u buddharme«u carati. tat kasya heto÷? tathĂ hi te dharmĂ nopa%% yatra vĂ cared. evać carać bhagavać bodhisattvo mahĂsattvo anavamardanĹyo bhavati. sadevamĂnu«Ăsureďa lokena. evać carać punar bhagavać bodhisattvo mahĂsattva÷ %%bhibhavitum. tat kasya heto÷? tathĂ hi so '%%bhibhĆtasthĂ%% bodhisattvanyĂme, anabhibhĆto hi bhagavać bodhisattvo mahĂ%% [f. 220a] %%udvĹ%%duhitĂ vĂ. yĂ%%kuryĂt mĂna%% (##)%< vĂ kuladuhi>%tĂ vĂ tatonidĂnać bahutarać puďyać prasaved ya÷ praj¤ĂpĂramitĂć %%Ó ca manasikĂrair viharet, evać yĂvantas trisĂhasramahĂsĂha%%hitĂ vĂ daÓasu kuÓale«u karmapathe«u prati«ÂhĂpayet, catu%%le arhattve pratyekabodhau prati«ÂhĂpayed, anuttarasyĂć samyaksaćbodhau %%putro vĂ kuladuhitĂ vĂ tatonidĂnać bahu puďyać prasavet? Ăha: %% imĂć praj¤ĂpĂramitĂć pare«Ăm Ăcak«Ĺta deÓayet prakĂÓayet pra%% bodhisattvo mahĂsattva%<÷>% sarvasattvĂnĂć dak«iďĹyatĂć gacchati. tat kasya %%buddham. tat kasya heto%%? tathĂ hi te kulaputrĂ praj¤ĂpĂramitĂyĂć caran%%, te tena vihĂreďa viharaćto muditayĂ pramodanto 'bhipramoda%% (##) %%dhisattvĂnĂć mahĂsattvanĂć mahĂć praj¤Ăloko yaduta dĂnapĂ%%tĂloka÷. anabhisaćbuddhĂ api te kulaputrĂ÷ sarvasattvĂnĂć %%ÓayyĂsanaglĂnapratyaya%%«kĂr%<Ăn>% [f. 220b]%< te>% praj¤ĂpĂra%% subhĆte bodhisattvena mahĂsattvena amoghać rĂ«Ârapiď¬ać paribhoktukĂ%%kĂmena, sarvasattvĂnĂm anuttarĂć praj¤Ăcak«ur utpĂdayitukĂ%%tĂpratisamuyktair manasikĂrair viharet tena praj¤ĂpĂramitĂ%%saćyuktair eva manasikĂrair vihartavyać. tena praj¤ĂpĂramitĂ %%mitĂpratisaćyuktair manasikĂrair rĂtrić divam %% (##) %%ratnać pratilabhya udĂreďa prĹtiprĂmodyasaumanasyena samanvĂga%%yukto bhavet. %%tasya satatasamita%<ć>% ratnapratisaćyuktĂ eva %% mahĂsattvena ratnam idam iti sarvĂkĂraj¤atĂpratisaćyuktai%%ti. Ăha: %% punar bhagavać sarvamanasikĂrĂ svabhĂvena virahi%%rair avirahito bhavati? na hi virahite bodhisattva upalabhya%%rvadharmĂ÷ svabhĂvena. %% na ÓrĂvĂkai÷ %% na pratyekabuddhair %% dharmadhĂtur bhĆtakoÂi÷. avirahito bodhisattvo mahĂsa%%[f. 221a] %%bhĆte praj¤ĂpĂramitĂ svabhĂvena viviktĂ, svabhĂvena ÓĆnyĂ, %% parihĹyate. Ăha: saced bhagavan praj¤ĂpĂramitĂ svabhĂvena viviktĂ svabhĂvena ÓĆ%%hĂsattva praj¤ĂpĂramitĂyĂć samudagamya (##) anuttarĂć samyaksaćbodhim abhisaćbudhyate? bhagavĂn Ăha: na subhĆte bodhisattvo mahĂsattvo praj¤ĂpĂramitĂyĂć samudĂ%%, na bhĆtakoÂir vivardhate vĂ parihĹyate vĂ, na dharmadhĂtur vivardhate vĂ parihĹyate vĂ. tat kasya heto÷? na hi praj¤ĂpĂramitĂ ekać na dve, sacet subhĆte bodhisattvasya ma%% na avalĹyate na saćlĹyate nottrasyati na santrasyati na saćtrĂsam Ăpadyate, ni«ÂhĂ tatra gantavyĂs %% 'yać bodhisattvo mahĂsattva÷ avaivartyadhĂtau. caraty ayać bo%%mitĂyĂć. subhĆtir Ăha: kić punar bhagavan yeyać praj¤ĂpĂramitĂ ÓĆnyatĂ riktatĂ vaÓikatĂ asĂrakatĂ sĂ praj¤ĂpĂramitĂyĂć carati? bhagavĂn Ăha: no %%gavan praj¤ĂpĂramitĂyĂ kaÓcid dharma upalabhyate ya÷ praj¤ĂpĂramitĂyĂć carati? bhagavĂn Ăha: %%ti? bhagavĂn Ăha: no hĹdać subhĆte. Ăha: kaccit punar bhagavaćc chĆnyatĂ ÓĆnyatĂyĂć carati? bhagavĂn Ăha : no hĹdać subhĆte. Ăha: kaccit pu%% carati? bhagavĂn Ăha: no hĹdać subhĆte. Ăha: kić punar bhagavan rĆpać praj¤ĂpĂramitĂyĂć carati. vedanĂsaćj¤ĂsaćskĂravij¤Ănać pra%% no hĹdać subhĆte. Ăha: kić punar bhagavan «aÂpĂramitĂ praj¤ĂpĂramitĂyĂć caranti, yĂvad a«ÂĂdaÓĂveďikĂ buddhadharmĂ÷ praj¤ĂpĂra%%bhĆte. Ăha: kić punar bhagavan yĂ rĆpaÓĆnyatĂriktatĂtucchatĂ-asĂrakatĂtathatĂ-avitathatĂ-ananyatathatĂ, dharmatĂ dharmadhĂtu dharmaniyĂ%% (##) %% carati? bhagavan Ăha: no hĹdać subhĆte. Ăha: kić punar bhagavan yĂvad a«ÂĂdaÓĂveďikĂnĂć buddhadharmĂďĂć ÓĆnyatĂriktatĂtucchatĂ-asĂ%%thatĂ dharmatĂ dharmadhĂtu dharmaniyĂmatĂ bhĆtakoÂi÷ sĂ praj¤ĂpĂramitĂyĂć carati? bhagavĂn Ăha: no hĹdać subhĆ%% praj¤ĂpĂramitĂyĂć, tat kathać pu%%sattvo mahĂsattvaÓ ca%% praj¤ĂpĂramitĂyĂć? bhagavĂn Ăha: tat kić manyase %%ramitĂyĂć [f. 221b] carati? Ăha: no hĹ%%vĂn Ăha: tat kić manyase subhĆte samanupaÓyasi tvam %% yatra bodhi%%vĂn Ăha: tat kić manyase subhĆte %% samanupaÓyasi. kaÓcit sa dharma upalabhyate? Ăha: no %%van. bhagavĂn Ăha: %%yate api nu sa dharma utpatsyate vĂ nirotsyate vĂ? Ăha: no hĹdać bhagavan. bhagavĂn Ăha: iyać subhĆte bodhisattvĂnĂć mahĂsattvĂnĂm %%payĂ subhĆte k«ĂntyĂ samanvĂgato. bodhisattvo mahĂsattvo vyĂk­yate buddhair bhagavadbhir anuttarasyĂć samyaksaćbodhau. iyam ucya%%tisaćvin mahĂmaitryĂ mahĂkaruďĂ a«ÂĂdaÓĂveďikabuddhadharmĂ pratisaćvider tĂć. %% pratipadyamĂno bodhisattvo mahĂsattva. evać caran evać ghaÂamĂďa÷ (##) %% mahĂj¤Ănać sarvĂkĂraj¤atĂj¤Ănać nĂnuprĂpsyatĹti. nedać sthĂnać vidyate. tat kasya heto÷? tathĂ hi tena bodhisattvena mahĂsattvena anutpattike«u %% te«Ăć dharmĂďĂć hĂnir bhavi«yati, yĂvad anuttarĂć samyaksaćbodhim abhisaćbhotsyate. subhĆtir Ăha: kić punar bhagavan sarvadharmĂďĂm utpĂd%<Ăya vyĂk­yate bodhisattvo mahĂsattvo anuttarasyĂć samyaksaćbodhau? bhagavĂn Ăha: no hĹdać subhĆte. Ăha: kić punar bhagavan sarvadharmĂďĂm anutpattikatĂya vyĂk­yate bodhi>%sattvo mahĂsattvo 'nuttarasyĂć samyaksaćbodhau? bhagavĂn Ăha: no hĹdać subhĆte. Ăha: tat kić bhagavan naivotpattito nĂnutpattito vyĂk­ya%% samyaksaćbodhau? bhagavĂn Ăha: no hĹdać subhĆte. Ăha: sacet punar bhagavan naivotpattito nĂnutpattito bodhisattvo vyĂk­yate 'nuttarasyĂć samyaksaćbodh%%sattvasya mahĂsattvasya anuttarasyĂć samyaksaćbodhau? bhagavĂn Ăha: tat kić manyase subhĆte samanupaÓyasi tvać tad dharmać yo vyĂk­yate 'nuttarasyĂć samyaksam%% nahan tad dharmać samanupaÓyĂmi yo dharmo vyĂk­yate 'nuttarasyĂć samyaksaćbodhau. tam apy ahać bhagavan dharmać na samanupaÓyĂmi yo dharmo 'bhisaćbudhyate yena vĂ %% .... tĂ. bhagavĂn Ăha: evam etat subhĆte evam etat. sarvadharmĂn anupalaćbhamĂnasya (##) bodhisattvasya mahĂsattvasya naivać bhavaty. aham abhisaćbhotsye. anena abhisać%% idam abhisaćbhotsyate. tat kasya heto÷? tathĂ hi subhĆte bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carata÷ sa%%t [f. 222a] kasya heto÷? avikalpĂ hi subhĆte praj¤ĂpĂramitĂ. [55] (##) parivarta 56. atha Óakro devĂnĂm indro bhagavantam etad avocat: gaćbhĹrĂ bhagavan praj¤ĂpĂramitĂ dud%<­ÓyĂ duranubodhĂ atarkyĂ a>%tarkĂ avacarĂ yĂvat sĆk«mĂ nipuďĂ paď¬itavij¤ĂvedanĹyĂ bhagavan praj¤ĂpĂramitĂ atyantivivikt%%Ăm upĂdĂya. na te bhagavan sattvĂ avarakeďa kuÓa%%gatĂ bhavi«yanti, ya imĂć gaćbhĹrĂć praj¤ĂpĂramitĂć Óro«yanti dhĂrayi«yanti vĂcayi«yanti paryavĂpsyanti tathĂtvĂya ca pratipatsyante na ca anye«Ăć cittacai%%Óać dĂsyanti yĂvad anuttarĂć samyaksaćbodhim abhisaćbhotsjante. bhagavĂn Ăha: evam etat kauÓika evam etat. na te sattvĂ avarakeďa kuÓalamĆlena samanvĂ%% imĂć gaćbhĹrĂć praj¤ĂpĂramitĂć Óro«yanti dhĂrayisyanti vĂcayi«yanti. tathĂtvĂya ca pratipatsyante na ca anye«Ăć cittacaitasikĂnĂć dharmĂďĂm avakĂÓać dĂsyanti. %%saćbhotsyante. tat kić manyase kauÓika ye ca yĂvantyo jĂćbudvĹpakĂ sattvĂs te sarve daÓabhi÷ kuÓalai%<÷>% karmapathai%<÷>% samanvĂgatĂ bhaveyuÓ caturbhir dhyĂnaiÓ caturbhir %%amĂďaiÓ ca%% paćcabhir abhij¤Ăbhi÷, yaÓ ca kaluputro vĂ kuladuhitĂ vĂ imĂć gaćbhĹrĂć praj¤ĂpĂramitĂm udg­hďĹyĂd dhĂrayed vĂcayet paryavĂpnuyĂt udg­hya dhĂrayitvĂ vĂca%%padyeta. (##) asya kauÓika kuÓalamĆlasya %% paurvakać kuÓalamĆlać ÓatatamĹm api kalĂć nopaiti, sahasratamĹm api ÓatasahasratamĹm api. koti%%pi kalĂm api gaďanĂm apy upaniÓĂm api na k«amate. atha anyataro bhik«u. Óakrać devĂnĂm indram etad avocat: abhibhĆtĂ kaubhik«u (sic). Óakrać devĂnĂm indram etad avocat: abhibhĆtĂ kauÓika tena kulaputreďa vĂ kuladuhitrĂ vĂ te sarvajĂćcaturdhyĂnasamanvĂgatĂÓ (sic) caturapramĂďasamanvĂgatĂÓ caturĂrĆpyasamĂpattisamanvĂgatĂ÷ paćcĂbhi%%j¤ĂpĂrami%%k«iptena cittena udgrahĹ«yati dhĂrayi«yati vĂcayi«yati paryavĂpsyati tathĂtvĂyĂ ca pratipatsyate. na cĂnye«Ăć cittacaitasikĂnĂć dharmĂďĂm ava%%bodh%%tsyate. evam ukte Óakro devĂnĂm indras tać bhik«um etad avocat: ekacittotpĂdena bhik«os tena bodhisattvena mahĂsattvena te sarvajĂćbudvĹpakĂ sattvĂ %%nvĂgatĂÓ caturapramĂďasamanvĂgatĂ%<Ó>% caturĂrĆpyasamĂpattisamanvĂgatĂ%<÷>% paćcĂbhij¤ĂsamanvĂgatĂ abhibhĆtĂ÷. ka÷ punar vĂdo ya imĂć %% [f. 222b] paryavĂpsyati udg­hyĂ dhĂrayi%% paryavĂpya tathĂtvĂya pratipatsyate. tena sadevamĂnu«Ăsuro loko abhibhĆto bhavi«yati sadevamĂ%% kevalać sadevamĂnu«Ăsurać lokam abhibhavać gami«yati bodhisattva mahĂsattvo. ye 'pi te srotaĂpannĂ÷ sak­dĂgĂmino 'nĂgĂmino (##) 'rhanta÷ %%mitĂyĂć caraćty upĂyakauÓalavirahitĂ praj¤ĂpĂramitĂvirahitĂs tĂn api sarvĂn abhibhavać gami«yati bodhisattvo mahĂsattva÷. na kevalać ye %%sattvĂ mahĂsattvĂ%<÷>% ÓĹlapĂramitĂyĂć caranty upĂyakauÓalavirahitĂ÷ praj¤ĂpĂramitĂ%%s tĂn apy abhibhavać gami«yati bodhisattvo mahĂsattva. na kevalać ye k«Ănti pĂrami%% vĹryapĂramitĂyĂć caranty upĂyakauÓalavira%%tĂs praj¤ĂpĂramitayĂ virahitĂs tĂn apy abhibhavać gami«yati bodhisattvo mahĂsattva. na kevalać ye vĹryapĂramitĂyĂć caranti, %%mitĂyĂć caranty upĂyakauÓalavirahitĂ÷ praj¤ĂpĂramitĂvirahitĂs tĂn apy abhibhavać gami«yati bodhisattvo mahĂsattvĂ÷. ye te bodhisattvĂ mahĂsattvĂ yathopadi«ÂĂyĂć %%nu«Ăsureďa lokena na Óakyam abhibhavitum. praj¤ĂpĂramitĂyĂć yaÓ carati bodhisattvo mahĂsattvo yathopadi«ÂĂć praj¤ĂpĂramitĂm anuvartate, ayać bodhisattvo mahĂsa%%ta%<÷>%. ayać bodhisattvo mahĂsattvas tathĂgatĂ%% na dĆrĹkaroti. ayać bodhisattvo mahĂsattva÷ evać pratipadyamĂno na virĂgayati bodhimaď¬am. ayać bodhisattvo mahĂsattva÷ %% bodhisattvo mahĂsattva÷ evać Óik«amĂďo bodhisattvaÓik«ĂyĂć na ÓrĂvakaÓik«ĂyĂć Óik«ate. na pratyekabuddhaÓik«ĂyĂć Óik«ate. evać (##) Óik«amĂďasya bodhisattvasya mahĂ%%mitavyać maćsyaćte, upasaćkramyaivać vak«yanti: ÓĹghrać bho mahĂpuru«a Óik«asva laghu Óik«asva imĂni tĂni catvĂri pĂtrĂďi yĂni tvayĂ parig­hĹtavyĂni bodhimaď¬ani«aďďe %<'nuttarĂć samyaksaćbodhim abhisać>%buddhya yĂni parigrahĹtĂni paurvakais tathĂgatair arhadbhi÷ samyaksaćbuddhai. evać Óik«amĂďać bodhisattvać mahĂsattvać praj¤ĂparamitĂyĂm upasaćkramitavyać maćsyante catvĂro %%jakĂyikair devaputrai punar trĂyastrićÓa devaputrĂ apy enam upsaćkramitavyać maćsyaćte. sĂrdhać trĂyastrićÓair devaputrai÷ suyĂmo 'pi devarĂjĂ upasaćkramitavyać maćsya%<ć>%te, sĂrdhać yĂmair devapu%%mitavyać maćsyaćte, sĂrdhać tu«itair devaputrai÷ nirmito 'pi devarĂjĂ upasaćkramitavyać maćsya%<ć>%te. sĂrdhać nirmĂďĂratibhir devaputrai÷ vaÓavarty api devarĂjĂ upasaćkrami%%Óavartibhir devaputrai÷ brahmĂpi sahaćpatir upasaćkramitavyać maćsyate. sĂrdhać brahmakĂyikair devaputrai÷ ĂbhĂsvarĂ api devĂ upasaćkramitavyać maćsya%<ć>%te. Óubhak­%% [f. 223a] sud­ÓĂ÷ sudarÓanĂ÷ ÓuddhĂvĂsakĂyikĂ devĂ upasaćkramitavyać maćsyante. yo bodhisattvo mahĂsattva iha gaćbhĹrĂyĂć praj¤ĂpĂramitĂyĂć yathopadi«ÂhĂyĂ%<ć>% ca%%sattvo mahĂsattvo nitya%<ć>% samanvĂh­to bhavi«yati ya iha gaćbhĹrĂyĂć praj¤ĂpĂramitĂyĂć cari«yati. evać carato bodhisattvasya mahĂsattvasya iha gaćbhĹrĂyĂć praj¤ĂpĂrami%%ni paropakramĂďi (##) kĂye utpatsyante tĂni sarveďa sarvać kĂye notpatsyante. na nipati«yanti. ime bhik«or d­«ÂadhĂrmikĂ guďĂ bhavi«yanti tasya bodhisattvasya mahĂsattvasyeha gaćbhĹrĂyĂć praj¤ĂpĂramitĂyĂć carata÷. tasmin samaye yĂni tĂni sannipĂtikĂni glĂnyĂni, tadyathĂ cak«uroga÷ Órotraroga÷ jihvĂrogo dantaÓĆlać kĂyaÓĆlać cittaÓĆlać yĂvat tĂni sarvĂďi kĂye notpatsyante na nipati%<«yanti. ime bodhisattvasya mahĂ>%sattvasya d­«ÂadhĂrmikĂ guďĂ÷ pratikĂćk«itavyĂ iha gaćbhĹrĂyĂć praj¤ĂpĂramitĂyĂć carata÷. athĂyu«mata÷ Ănandasyaitad abhĆt: kim ayać Óakro devĂnĂm indra Ă%%tĂm upadiÓati. praj¤ĂpĂramitĂyĂÓ ca guďĂnuÓaćsĂna utĂho buddha anubhĂvena? atha Óakro devĂnĂm indra Ăyu«mata Ănandasya cetasyaiva ceta÷parivitarkam Ă%%ddha anubhĂva e«a bhadanta Ănanda veditavyo yo 'hać praj¤ĂpĂramitĂm upadiÓĂmi. praj¤ĂpĂramitĂyaÓ ca guďĂnuÓaćsĂć. atha bhagavĂn Ăyu«mantam Ă%%m etat, tathĂgatasyai«o 'nubhĂva tathĂgatasyaitad adhi«ÂhĂnam. yac chakro devĂnĂm indra÷ praj¤ĂpĂramitĂm upadiÓati. asyĂÓ ca praj¤ĂpĂramitĂyĂ %% Ănanda bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć Óik«ate praj¤ĂpĂramitĂyĂć yogam Ăpadyate praj¤ĂpĂramitĂć bhĂvayati, tasmić samaye ye %%÷ pĂpĹyĂćs te sarve saćÓayaprĂptĂ bhavaćti: kim ayać bodhisattvo mahĂsattvo bhĆtakotić sĂk«Ătk­tya ÓrotaĂpattiphalam anuprĂpsyati (##) sak­dĂgĂmipha%%m anuprĂpsyati, utĂho 'nuttarĂć samyaksaćbodhim abhisaćbhotsyate? punar aparam Ănanda yasmin samaye bodhisattvo mahĂsattva praj¤ĂpĂramitĂyĂ avirahito bha%%lyaviddho bhavati. punar aparam Ănanda bodhisattvasya mahĂsattvasya mĂra÷ pĂpĹyĂn ulkapĂtĂn avas­jati. bhayać janayaty apy eva nĂma bodhisattv%% vĂ bhaved avalĹnacittatĂ vĂ bhaved ekacittavik«epo vĂ bhavet sarvĂkĂraj¤atĂmanasikĂrĂt. athĂyu«mĂn Ănando bhagavantam etad avocat: kina punar bhaga%%n upasaćkrĂmati viheÂhanĂbhiprĂya%<÷>%? bhagavĂn Ăha: na khalv Ănanda sarvĂć bodhisattvĂć mahĂsattvĂn mĂra÷ pĂpĹyĂn upasaćkrĂmati viheÂhanĂbhiprĂya÷. Ănanda Ăha: kiyadrĆpĂn puru«Ăn upasaćkrĂmati? [f. 223b] bhagavĂn Ăha: ye«Ăm Ănanda bodhisattvĂnĂć mahĂsattvĂnĂć %% iha gaćbhĹrĂyĂć praj¤ĂpĂramitĂyĂć bhĂ«yamĂďĂyĂ%<ć>% cittać nĂdhimuktać tĂć mĂra pĂpĹyĂn upasaćkrĂmati vihe%<ÂhanĂbhiprĂya÷. punar aparam Ănanda ya iha gaćbh>%ĹrĂyĂć praj¤ĂpĂramitĂyĂm %% bodhisattvĂ saćÓayaprĂptĂ 'bhĆvan syĂd veyać praj¤ĂpĂramitĂ na vĂ syĂd iyać praj¤ĂpĂramitĂ, etĂn Ănanda mĂra÷ pĂpĹyĂn upasaćkrĂmati viheÂhanĂ%% (##)%< aparam Ănanda bodhi>%sattva÷ kalyĂďamitravirahito bhavati. so 'paÓyać kalyĂďamitram imĂć gaćbhĹrĂć praj¤ĂpĂramitĂć na Ó­ďoti. aÓ­ďvan na jĂnĂti, ajĂnać na tathĂtvĂyĂ pratipadyate. kathać %%m Ănanda bodhisattva÷ praj¤ĂpĂramitayĂ virahita÷ asaddharmaparigrĂhać karoty asyĂpy Ănanda bodhisattvasya mahĂsattvasya mĂra÷ pĂpĹyĂn avakĂÓać labhate. punar a%%dhisattvo mahĂsattva%<÷>% asaddharmasya varďĂć bhĂ«ate, tatra mĂrasya pĂpĹyasa evać bhavati: sahĂyako 'yać mama yo asaddharmasya varďać bhĂ«ate, bahĆnĂm apy e«a bodhisat%%ddharmasya varďĂć bhĂ«ate. ayać mama abhiprĂyać paripĆrayi«yati, yat te bodhisattvayĂnikĂ dvayo%% bhĆmyo sthĂsyanti. yaduta ÓrĂvakabhĆmau vĂ pratyekabuddhabĆmau vĂ. punar apa%%sya mĂro 'vatĂrać labhate? yo bodhisattva iha gaćbhĹrĂyĂć praj¤ĂpĂramitĂyĂm %% evać vadati: gaćbhĹreyać praj¤ĂpĂramitĂ kin te 'nayĂ gaćbhĹrayĂ praj¤ĂpĂramitayĂ ÓrutayĂ %%ptayĂ? aham eva tĂvad gĂdhać nopalabhe. kutas tvać lapsyase? asyĂpy Ănanda bodhisattvasya mĂra÷ pĂpiyĂn avatĂrać labhate. punar aparam Ănanda yasmić samaye %%sattvĂn avamanyate: ahać dĂnapĂramitĂyĂć carĂmi yĂvad ahać praj¤ĂpĂramitĂyĂć carĂmi na tvać dĂnapĂramitĂyĂć carasi yĂvan na tvać praj¤ĂpĂramitĂyĂć carasi, asyĂpy (##) Ănanda bodhisattvasya mĂra÷ pĂpĹyĂn avatĂrać lapsyate. punar aparam Ănanda yasmić samaye bodhisattva ĂtmĂnam utk­«Âać manyate tasminn Ănanda samaye mĂra÷ pĂpĹyĂn tu«Âo bhavaty udagra %<Ăttamana÷ pramudita÷ prĹtisaumanasyajĂto bhavati>% tasyĂpy Ănanda bodhisattvasya mĂra÷ pĂpĹyĂn avatĂrać labhate. punar aparam Ănanda yasmin samaye bodhisattvasya mahĂsattvasya nĂmagrahaďać vĂ gotragrahaďać vĂ parikĹrtita%<ć>% bhava%% gotragrahaďena vĂ tadanyĂn bodhisattvĂ%% mahĂsattvĂn %% yĂvat kalyĂďadharmĂďo 'bhimanyate. ĂtmĂnam utkar«ayati. parać paćsayati. te cĂsya guďĂ na saćvidyante, yĂny avaivartikĂnĂ%<ć>% bodhisattva%% nimittĂni. sa tair ĂkĂraliÇganimittair asaćvidyamĂnai kleÓam utpĂdayaty ĂtmĂnać cotkar«ayati parać%<Ó ca>% paćsayati. %% na tvam atra bodhisattvayĂne sand­Óyase na bodhisattvagotre sand­Óya%%yĂne bodhisattvagotre sa%<ć>%d­Óye, sa tena tĂć bodhisattvayĂnikĂ%% pudgalĂć kutsayati paćsayati. tatra mĂrasya pĂpĹyasa evać bhavaty: aÓĆnyać me bhavanać bhavi«yaty utsadĂ bhavi%<«yanti mahĂnarakĂs tiryagyonir ya>%maloka%<÷>% [f. 224a] pretavi«ayaÓ ca. tathĂ tathĂ ca mĂra÷ pĂpĹyĂćs tać bodhisattvam adhi«ÂhĂsyati. yathĂ Ădeyavacano bhavi«yati. tasya %%vacanatayĂ bahujana÷ Órotavyać Óra%%nugĹtam Ăpatsyante. te d­«ÂĂnugĹtam ĂpadyamĂnĂs tathĂtvĂya (##) Óik«i«yante: %% tathĂtvĂya Óik«amĂďĂs tathĂtvĂya pratipadyamĂnĂ%<÷>% kleÓać vardhayi«yanti, %% te viparyastayĂ santatyĂ yad yad eva ka%% manasĂ vĂ sarvać tad ani«ÂhatvĂya akĂntatvĂya aman%% ĂpatvĂya saćvarti«yate. evać te mahĂnarakĂ utsadĂ bhavi«yanti tiryagyonir yamaloka÷ pretavi«aya utsado bhavi«yati. mĂrabhavanam utsado bha%%paÓyać mĂra÷ pĂpĹyĂn ĂttamanĂ bhavi«yati, pramudita%<÷>% prĹtisaumanasyajĂta÷. punar aparam Ănanda saced bodhisattvayĂnika÷ pudgala÷ ÓrĂvakayĂnikena kulaputreďa sĂrdhać %%yasa evać bhavati: dĆrĹkari«yati vatĂyać kulaputra%<÷>% sarvĂkĂraj¤ĂtĂm. na sa abhyĂÓi bhavi«yati sarvĂkĂraj¤atĂyĂ÷. tat kasya heto÷? naite kalaha%%vigrahavivĂdĂ sarvĂkĂraj¤atĂyĂ %% tiryagyonimĂrga e«a yamalokamĂrga e«a nai«a mĂrga%<÷>% sarvĂkĂraj¤atĂyĂ÷. punar aparam Ănanda saced bodhisattvayĂnika÷ pudgalo 'pareďa bodhisattvayĂnikena pudga%%havivĂdać karoti tatra mĂrasya pĂpĹyasa evać bhavati: ubhĂv etau dĆrĹkarisyata%% sarvĂkĂraj¤atĂm. ubhĂv etau nĂbhisaćbhotsyete 'nuttarĂć samyaksaćbodhim. tat kasya heto÷? %% nai«a (##) %% kulaputrĂbhyĂm Ărabdha÷. punar aparam Ănanda saced avyĂk­to bodhisattvo vyĂk­tasya bodhisattvasya antike cittam ĂghĂtayet kalahabhaď¬anavigrahavivĂdać kuryĂ%%, tena puna%%ddhavya÷ yĂvanto 'sya te cittotpĂdĂ÷ pĂpakĂ utpannĂ%<÷>% kalahabhaď¬anavigrahavivĂdĂn kurvata÷. saced asya sarvĂkĂraj¤atĂ aparityaktĂ bhavati. Ănanda Ăha: a%% utĂho tĂvata eva kalpĂ%<ć>%s tena saćnĂha%<÷>% sannaddhavya%<÷>%? bhagavĂn Ăha: sanni%<÷>%saraďo mayĂ Ănanda dharmo deÓita÷ ÓrĂvakayĂnikĂnĂć pratyekabuddhayĂnikĂnĂć bodhi%% 'yać bodhisattvayĂnika÷ pudgalo bodhisattvayĂnikena pudgalena sĂrdhać kalahet vĂ vivadeta vĂ ĂkroÓed vĂ paribhĂ«eta vĂ kalahitvĂ vivadya Ăkru«ya paribhĂ«ya %%Óayena viharen, na aham Ănanda tasya pudgalasya ni÷saraďać vadĂmi, avaÓyam eva tena pudgalena tĂvata eva kalpĂć sannĂha sannaddhavya÷, saced asya aparityaktĂ %%dhisattvo mahĂsattva%<÷>% kalahitvĂ vivadya ĂkruÓya paribhĂ«ya pratideÓayati. nĂnuÓayać vahaty ĂyatyĂć saćvaram Ăpadyate, durlabdhĂ me lĂbhĂ yan mayĂ sarvasa%%te pratimantrayĂmi. yan mayĂ sarvasattvĂnĂć saćkramabhĆtena bhavitavyam. so 'hać parasya apriyać (##) vadĂmi prativacanać dadĂmi. evam api me na kartavyam. %%Ó [f. 224b] ca me na vikopayitavya÷, yat mayaite sattvĂ%<÷>% parinirvĂpayitavyĂ÷ anuttarĂć samyaksaćbodhim abhisaćbuddhya %% tad aham atraiva k«ubhyĂmi na mayĂtra vyĂpattavyać %%sya mahĂsattvasya mĂra÷ pĂpĹyĂn avatĂrać na labhate. punar aparam Ănanda bodhisattvena mahĂsattvena ÓrĂvakayĂnikai÷ pudgalai÷ sĂrdhać saćsargo na ka%% na kasyacid antike vyĂpattavyać na k«ubhitavyam. tat kasya heto÷? tathĂ hi naitan mama pratirĆpać syĂd yad aham e«Ăm antike vyĂpadyeya%<ć>% vĂ k«ubhyeyać vĂ. tat kasya heto÷? ta%%saćbuddhya sarvadu÷khebhya÷ parimocayitavyĂ%<÷>%. Ănanda Ăha: kathać bhagavać bodhisattvena mahĂsattvena bodhisattvayĂnikĂnĂć pudgalĂnĂm antike sthĂtavyam? bhagavĂ%% bodhisattvena mahĂsattvena bodhisattvayĂnikasya pudgalasya antike sthĂtavyam. tat kasya hetor? e«a me sahĂyaka ekanau samĂrƬho yathaivĂnena Óik«itavyać %%k«itavyać. tatraiva mayĂ Óik«itavyać. dĂnapĂramitĂyĂć (##) yĂvat sarvĂkĂraj¤atĂyĂć. evać ca tena cittam utpĂdayitavyać. saćbodhimĂrgadeÓaka e«a me. sacet pu%%tasarvĂkĂraj¤atĂpratisaćyuktair manasikĂrair na mayĂtra Óik«itavyać. sacet punar e«a bodhisattvo mahĂsattva%<÷>% avirahito viharet sarvĂkĂraj¤atĂpratisać%% Óik«itavyać. evać Óik«amĂďo bodhisattvo mahĂsattva÷ samaÓik«o bhavati. ((56)) (##) parivarta 57. athĂyu«mĂn subhĆtir bhagavantam etad avocat: katamĂ bhagavać bodhi%%tĂ yatra samatĂyĂć bodhisattvena mahĂsattvena Óik«itavyać? bhagavĂn Ăha: adhyĂtmaÓĆnyatĂ subhĆte bodhisattvĂnĂć mahĂsattvĂnĂć samatĂ, bahirdhĂÓĆnyatĂ su%% samatĂ, adhyĂtmabahirdhĂÓĆnyatĂ subhĆte bodhisattvĂnĂć mahĂsattvĂnĂć samatĂ. yĂvad abhĂvasvabhĂvaÓĆnyatĂ subhĆte bodhisattvĂnĂć mahĂsattvĂnĂć samatĂ. rĆpać rĆ%%rĂ vij¤Ănać vij¤Ănena ÓĆnyać yĂvad bodhi%% bodhyĂ ÓĆnyĂ, iyać subhĆte bodhisattvĂnĂć mahĂsattvĂnĂć samatĂ yatra samatĂyĂć bodhisattvo mahĂsattva%<÷>% sthitvĂ anuttarĂć samyaksać%% kić punar bhagavać bodhisattvo mahĂsattvo yad rĆpasya k«ayĂya Óik«ate Óik«ate sarvĂkĂraj¤atĂyĂć, yad rĆpasya virĂgĂya Óik«ate Óik«ate sarvĂkĂraj¤atĂyĂć. yad rĆ%%te sarvĂkĂraj¤atĂyĂć. ya%% rĆpasya anutpĂdĂya Óik«ate Óik«ate sarvĂkĂraj¤atĂyĂć. yĂvad yad bodhe÷ k«ayĂya Óik«ate Óik«ate sarvĂkĂraj¤atĂyĂć. evać yĂvad bodhe%% vi%% [f. 225a] Óik«ate Óik«ate sarvĂkĂraj¤ĂtĂyĂć. bhagavĂn Ăha: yat subhĆti%<÷>% sthavira evam Ăha: yad rĆpasya k«ayĂya Óik«ate Óik«ate sarvĂkĂraj¤atĂyĂć. yĂvad yad rĆpasya anutpĂdĂya Óik«ate %<Óik«ate sarvĂkĂraj¤atĂyĂć. yĂvad yad vedanĂyĂ÷ saćj¤ĂyĂ÷ saćskĂrĂďĂć vij¤Ănasya k«ayĂya Óik«ate Óik«ate sarvĂkĂraj¤atĂyĂć. yĂ>%vad yad vedanĂyĂ%<÷>% saćj¤Ă%% saćskĂrĂďĂć vij¤Ănasya (##) anutpĂdĂya Óik«ate Óik«ate sarvĂkĂraj¤atĂyĂć, yĂvad yad bodhe÷ k«ayĂya Óik«ate Óik«ate sarvĂkĂraj¤atĂyĂć. evać yad bodher virĂgĂ%%te Óik«ate sarvĂkĂraj¤atĂyĂć. vistareďa kartavyać. tat kić manyase subhĆte yĂ rĆpasya tathatĂ yĂ vedanĂyĂ%<÷>% saćj¤ĂyĂ%<÷>% saćskĂrĂďĂć vij¤Ănasya tathatĂ, yĂvad yĂ bodhes tathatĂ %% yayĂ tathatayĂ tathĂgata%<÷>% praj¤apyate. api nu sĂ tathatĂ k«Ĺyate vĂ nirudhyate vĂ prahĹyate vĂ? Ăha: no hĹdać bhagavać no hĹdać sugata. bhagavĂn Ăha: evać Óik«a%%sattva÷ tathatĂyĂć Óik«ate Óik«ate sarvĂkĂraj¤atĂyĂ%<ć>%. na tathatĂ k«Ĺyate vĂ nirudhyate vĂ prahĹyate vĂ. evać Óik«amĂďa÷ subhĆte bodhisattvo mahĂsattva÷ tathatĂ%%tĂyĂć. evać Óik«amĂďa%<÷>% subhĆte bodhisattvo mahĂsattva%<÷>% «aÂsu pĂramitĂsu Óik«ate. yĂvĂ%% catur«u sm­tyupasthĂne«u, yĂvad a«ÂĂdaÓasv Ăveďike«u buddhadharme«u Ói%%vać Óik«amĂďa÷ subhĆte bodhisattvo mahĂsattva÷ sarvaÓik«ĂpĂramitĂm anuprĂpnoti. evać Óik«amĂďa÷ subhĆte bodhisattvo mahĂsattvo na Óakyate mĂrair vĂ mĂrakĂ%%vać Óik«amĂďa%<÷>% subhĆte bodhisattvo mahĂsattva k«ipram eva avaivartyabhĆmim anuprĂpnoti. evać Óik«amĂďa%<÷>% subhĆte bodhisattvo mahĂsattva%<÷>% svake pait­ke tathĂgatagocare (##) %%dhisattvo mahĂsattvo nĂthakaraďe«u dharme«u Óik«ate. evać Óik«amĂďa÷ subhĆte bodhisattvo mahĂsattvo mahĂmaitryĂć Óik«ate. mahĂkaruďĂyĂć Óik«ate. buddhak«etrapari%<ÓodhanĂya Óik«ate. sattvaparipĂkĂya>% Óik«ate. evać Óik«amĂďa÷ subhĆte bodhisattvo mahĂsattvas triparivartadvĂdaÓĂkĂradharmacakrapravartanĂya Óik«ate. evać Óik«amĂďa÷ subhĆte bodhisattvo %%«yĂmi iti Óik«ate. evać Óik«amĂďa%<÷>% subhĆte bodhisattvo mahĂsattvas tathĂgatavaćÓasya anupacchedĂya Óik«ate. evać Óik«amĂďa%<÷>% subhĆte bodhisattvo mahĂ%%te, asaćsk­tadhĂtuć %%darÓayi«yĂmĹti Óik«ate. na subhĆte Óakyać hĹnasattvair ihodĂraÓik«ĂyĂć Óik«ituć. sarvasattvĂ%% saćsĂrĂd uddhartukĂma÷ sa bodhi%%te. evać Óik«amĂďa÷ subhĆte bodhisattvo mahĂsattvo na narake«u upapadyate. na tiryagyonau na yamaloke na pratyaćtime«u janapade«u upapadyate na pukkasacaď¬Ălakule«u upapadyate. na kĂďo bhavati. na kubjo bhavati. na laćgo bhavati. nonĂďgo bhavati. na badhiro bhavati. na paÇkapatito bhavati. na vikalendriyo %%ttĂdĂyĹ [f. 225b] na kĂmamithyĂcĂ%%ko (##) na m­«ĂvĂdĹ na paiÓuniko na pĂru«ika%<÷>% na saćbhinnapralĂpĹ na abhidhyĂlur na vyĂpannacitto na mithyĂ%%hako bhavati na du÷ÓĹlaparigrĂhako bhavati. evać Óik«amĂďa%<÷>% subhĆte bodhisattvo mahĂsattvo na dĹrghĂyu«ke«u deve«u upapadyate. %%samanvĂgato bodhisattvo mahĂsattvo na dĹrghĂyu«ke«u deve«u upapadyate. tat puna%<÷>% katamad? yaduta ihaiva praj¤ĂpĂramitĂyĂm upĂya%%ni samĂpadyate. apramĂďĂni samĂpadyate. ĂrĆpyasamĂpattĹÓ ca samĂpadyate, na dhyĂnĂnĂm apramĂďĂnĂm ĂrĆpyĂsamĂ%%sattvo mahĂsattva%<÷>% sarva%%dharmabalapariÓuddhim adhigacchati. yaduta ÓrĂvakapratyekĂbuddhabhĆmipariÓuddhita%<÷>%. Ăha: yad bhagavać %%sattvo mahĂsattva÷ pariÓuddhim adhigacchati? bhagavĂn Ăha: evam etat subhĂte evam etat tathĂ yathĂ vadasi. sarvadharmĂ÷ subhĆte pra%%dhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carato yĂ cittasya asaćsĹdanatĂ, anavalĹnatĂ, iyać subhĆte praj¤ĂpĂramitĂ. tat sarvabĂlap­%% (##) sattvĂnĂć %% bodhisattvĂ mahĂsattvĂ dĂnapĂramitĂyĂć caranti yĂvat praj¤ĂpĂramitĂyĂć caranti yĂvat sarvĂkĂraj¤atĂyĂć caranti. evać Óik«amĂďa÷ su%%vaiÓĂradyatĂć pratilabhate %% evać Óik«amĂďa%<÷>% subhĆte bodhisattvo mahĂsattva%<÷>% sarvasattvacittacaritavispanditĂnĂć pĂrać gacchati. tadyathĂpi nĂma %%ÓĂ yatra jĂ%<ć>%bĆnadać survarďać jĂtarĆpam utpadyate. evam eva subhĆte alpakĂs te sattvĂ ya iha Óik«ĂyĂć Óik«ante, yaduta praj¤ĂpĂramitĂÓik«ĂyĂć. ato bahutarĂ÷ %%tyekabuddhabhĆmaye vĂ saćprati«Âhante. tadyathĂpi nĂma subhĆte alpakĂs te sattvĂ ye cakravartirĂjasaćvartanĹyać karma samĂdĂya vartante. ato bahutarĂs %%ttvĂ%<÷>% ye koÂÂa%% vartante. evam eva subhĆte alpakĂs te sattvĂ ye imać sarvaj¤atĂmĂrgać samĂrohanti. ato bahutarĂ÷ sattvĂ%<÷>% ye ÓrĂvĂkapratyekabuddhamĂrgać samĂroh%%nuttarasyai samyaksaćbodhaye saćprasthitĂ÷, ato 'lpatarakĂs te bodhisattvĂ mahĂsattvĂ ye tathĂtvĂya pratipadyante, ato bahutarĂ ye ÓrĂvakatvĂya vĂ pratyekabuddhatvĂya %%dhisattvayĂnikĂ%<÷>% kulaputrĂ%<÷>% praj¤ĂpĂramitĂyĂć viharanta÷ %% (##) avaivartikabhĆmim ĂkrĂmanti. ata÷ prabhĆtatarĂ ye na avaivartikabhĆmim avakrĂmanti. tasmĂt tarhi su%% [f. 226a] %%vaivartikabhĆmim aimprĂptukĂ%% avaivartikabhĆmau gaďanĂć dĂntukĂmenehaiva praj¤ĂpĂramitĂyĂć Ói%%. punar aparać subhĆte bodhisattvasya mahĂsattvasya praj¤ĂpĂ%%sahagatać cittam utpadyate, na dau%<÷>%ÓĹlyasahagatać cittam utpadyate, na k«obhasahagatać cittam utpadyate. na kausĹdyasahagatać cittam utpadyate. na vik«epasahagatać cittam utpadyate. %% cittam utpadyate. na rĂgasahagatać cittam utpadyate. na dve«asahagatać cittam utpadyate. na mohasahagatać cittam utpadyate. na khilasahagatać cittam utpadyate. na rĆpasahaga%%nĂsaćj¤ĂsaćskĂravij¤Ănasahagatać cittam utpadyate. yĂvan %% bodhisahagatać cittam utpadyate. tat kasya heto%%? tathĂ hi subhĆte bodhisattvo mahĂsattva iha gaćbhĹrĂyĂć praj¤ĂpĂra%% caran na %%d dharmam upalabhate. anupalabhamĂno na kvacid dharme cittam utpĂdayati. evać khalu subhĆte iha gaćbhĹrĂyać praj¤ĂpĂramitĂyĂć Óik«amĂďena bodhisattvena %%g­hĹtĂ bhavanti sarva«aÂpĂramitĂ%<÷>% samudĂnitĂ bhavanti %%. tat kasya heto÷? tathĂ hi subhĆte iha gaćbhĹrĂyĂć praj¤ĂpĂramitĂyĂm 6arvapĂramitĂ antar%%tkĂyad­«Âau dvĂ«a«Âid­«ÂigatĂny antargatĂni bhavanti. (##) evam eva subhĆte iha gaćbhirĂyĂć praj¤ĂpĂramitĂyĂć sarvapĂramitĂ antargatĂ bhavanti. %%lagatasya jĹvitendriye niruddhe sarvendriyĂďi ni%%ddhĂni bhavanti. evam eva subhĆte bodhisattvasya mahĂsattvasyaiha gaćbhĹrĂyĂć praj¤ĂpĂramitĂyĂć ca%%nti. tasmĂt tarhi subhĆte bodhisattvena mahĂsattvena sarvapĂramitĂnĂć pĂraćgantukĂmena iha gaćbhĹrĂyĂć praj¤ĂpĂramitĂyĂć Óik«itavyać. iha puna÷ %%mitĂyĂć Óik«amĂďo bodhisattvo mahĂsattva÷ sarvasattvĂnĂm agryatĂyĂć Óik«ate. tat kić manyase subhĆte ye trisĂhasramahĂsĂhasre lokadhĂtau sattvĂ÷ a%%gavać bahava%<÷>% sugata. jĂmbĆdvĹpakĂ eva tĂvad bhagavać sattvĂ bahava÷ ka÷ punar vĂdo ye trisĂhasramahĂsĂhasre lokadhĂtau sattvĂ%<÷>%. bhagavĂn Ăha: yĂ%%hasre lokadhĂtau sattvĂs te sarve anupĆrvacarama%<ć>% mĂnu«yakam ĂtmabhĂvać pratilabhya anuttarĂć samyaksaćbodhim abhisaćbudhyeraćs. te«Ăć sarve«Ăm ekaikać bo%%piď¬apĂtaÓayyĂsanaglĂnapratyayabhai«ajyapari«kĂrair upatti«Âhet, tat kić manyase subhĆte api nu sa bodhisattvo mahĂsattvas tatonidĂnać bahupuďyać %%gavĂn [f. 226b] Ăha: ata%<÷>% sa subhĆte kulaputro vĂ kuladuhitĂ vĂ bahutarać puďyać prasavi«yati (##) ya imĂć gaćbhĹrĂć praj¤ĂpĂramitĂm udgrahĹ«yati dhĂrayi«yati %%nasikari«yati. tathĂtvĂya ca pratipatsyate. tat kasya heto÷? evać mahĂrthikĂ hi subhĆte bodhisattvĂnĂć mahĂsattvĂnĂć praj¤ĂpĂramitĂ. anuttarasyĂ÷ samyaksaćbodher %<ĂhartrĹ. tasmĂt tarhi subhĆte bodhi>%sattvena mahĂsattvena sarvasattvĂnĂm anuttareďa. bhavitukĂmena sarvasattvĂnĂm anĂthĂnĂć nĂthena bhavitukĂmena. aÓaraďĂnĂć Óa%%ďena bhavitukĂ%%na bhavitukĂmena. andhĂnĂć cak«u«Ă bhavitukĂmena avidyĂndhakĂraprak«iptĂnĂć dĹpena bhavitukĂmena. buddhatvam anuprĂptukĂmena buddhavi«ayam anugantukĂme%%na. buddhasićhanĂdać naditukĂmena buddhabherĹ%<ć>% parĂhantukĂmena buddhaÓaćkhać pravĂtukĂmena buddhasĂćkathyać kartukĂmena ihaiva gaćbhirĂyĂć praj¤ĂpĂramitĂyĂć Óik«ita%%mĂďo bodhisattvo mahĂsattvo na sĂ kĂcit saćpattir yĂć na pratilabhate. yĂ anena %% pratilabdhavyĂ. subhĆtir Ăha: ÓrĂvakasaćpattir api bhagavann anena pratilabhdavyĂ%<÷>%, pratyekabuddhasaćpattir apy anena pratilabdhavyĂ÷? bhagavĂn Ăha: ÓrĂvakasaćpattir apy anena subhĆte pratilabdhavyĂ, pratyekabuddhasaćpattir apy anena pratilabdhavyĂ÷, tatra ca na sthĂtavyać %%nena ca tĂć d­«ÂvĂ atikramitavyĂ. bodhisattvanyĂmo 'vakramitavya%<÷>%. evać Óik«amĂďa÷ subhĆte bodhisattvo mahĂsattva÷ sarvĂkĂraj¤atĂyĂ (##) abhyĂÓĹ bhavaty anutta%% evać Óik«amĂďa÷ subhĆte bodhisattvo mahasattva÷ sadevamĂnu«Ăsure loke dak«iďĹyatĂć gacchati. evać Óik«amĂďa%<÷>% subhĆte bodhisattvo mahĂsattvo ye %% tĂn sarvĂn abhibhĆya gacchati. sarvĂkĂraj¤atĂyĂÓ ca abhyĂÓĹ bhavaty. evać Óik«amĂďa%<÷>% subhĆte bodhisattvo mahĂsattvo na ri¤cati praj¤ĂpĂramitĂć carati ca pra%%ramitĂyĂ. evać caran subhĆte bodhisattvo mahĂsattva iha gaćbhĹrĂyĂć praj¤ĂpĂramitĂyĂm aparihĂďadharma veditavya÷ sarvĂkĂraj¤atĂyĂ, dĆrĹkaro%% bhavaty anuttarasyĂ÷ samyaksaćbodhe÷. sacet punar asyaivać bhavati. iyać praj¤ĂpĂramitĂ, iha praj¤ĂpĂramitĂ, anayĂ praj¤ĂpĂramitayĂ %%nĂti %% praj¤ĂpĂramitĂyĂć. atha tĂć praj¤ĂpĂramitĂć na jĂnĂti. iyać praj¤ĂpĂramitĂ iha praj¤ĂpĂramitĂ, tam api na jĂnĂti %% [f. 227a] niryĂya anuttarĂć samyaksaćbodhim abhisaćbudhyate. sacet punar asyaivać bhavati: neyać praj¤ĂpĂrami%% sthitatvĂd dharma%% bhĆtakoÂe÷. evać caran subhĆte bodhisattvo mahĂsattva%<Ó carati>% praj¤ĂpĂramitĂyĂ%<÷>%. ((57)) (##) parivarta 58. atha khalu Óakrasya devĂnĂm indrasyaitad abhĆc: carann api iha bodhisattvo mahĂsattva÷ dĂnapĂramitĂyĂć ÓilapĂramitĂyĂć k«ĂntipĂramitĂyĂć vĹryapĂramitĂyĂć %% yĂvad a«ÂĂdaÓasv Ăveďike«u buddhadharme«u sarvasattvĂn abhibhavati. ka÷ punar vĂdo 'nuttarĂć samyaksaćbodhim abhisaćbu%%ttvĂnĂć jĹvitać ye«Ăć sarvĂkĂraj¤atĂyĂć cittać krĂmati. ka÷ punar vĂdo ye 'nuttarĂyai samyaksaćbodhaye cittam utpĂdayanti. sp­haďĹyĂ%%tpĂditam utpĂdayi«yanti imĂć ca prajnĂpĂramitĂć Ó­ďvanta÷. atha Óakro devĂnĂm indro mĂndĂravĂďi pu«pĂďi g­hĹtvĂ yena bhagavĂćs tenopasaćkrĂnta u%% tathĂgatam arhantać samyaksaćbuddham avakiranti sma abhyavakiranti sma abhiprakiranti sma. avakĹrya abhya%% abhiprakĹryaivać vacam abhĂ«ata: ye bodhisattvayĂnikĂ÷ %%bodhim adhyĂlambante, te«Ăm anena kuÓalamĆlena buddhadharmĂďĂć paripĆrir bhavatu sarvĂkĂraj¤atĂdharmĂďĂć paripĆrir bhavatu. esĂm eva svayaćbhĆdharmĂďĂć %%sravadharmĂďĂć paripĆrir bhavatu. na hi me bhagavann ekacittotpĂdo 'py utpadyate. yad bodhisattvayĂnika÷ pudgalo 'nuttarasyai (##) samyaksaćbodhaye saćpra%%otpĂdo 'py utpadyate yad bodhisattvo mahĂsattvo vivartya ÓrĂvak%%e vĂ pratyekabodhau vĂ patet. api tu khalu janayec chandam anuttarasyĂć samyaksaćbodhau. bhĆya%%syai samyaksaćbodhaye. imĂni saćsĂrĂvacarĂďi du÷khĂni d­«ÂvĂ arthakĂmo hitakĂma%<÷>% sukhakĂmo yogak«emakĂma%<÷>% sadevamĂnu«Ăsura%% evać vicunuyĂt. kim iti vayać tĹrďĂ atĹrďĂn sattvĂćs tĂrayema, kim iti vayać muktĂ amuktĂn sattvĂn mocayema. %%, [f. 227b] kim iti vayać parinirv­tĂ aparinirv­tĂn sattvĂn parinirvĂpayema. kiyat sa bhagavać kulaputro vĂ kuladuhitĂ vĂ puďyać prasaved. ya÷ %%sattvĂnĂć %%Ó cittotpĂdĂ%%numodeta. ciracaritĂnĂm api bodhisattvĂnĂć mahĂsattvĂnĂć tĂćÓ cittotpĂdĂ%%numodeta avaivartikĂnĂm api bodhisattv%<ĂnĂć mahĂsattvĂnĂć tĂćÓ cittotpĂdĂn anumo>%deta ekajĂtipratibaddhĂnĂm api bodhisattvĂnĂć mahĂsattvĂnĂć tĂćÓ cittotpĂdĂn anumodeta? evam ukte bhagavĂćc chakrać devĂnĂm indram etad avocat: %%au palĂgrapramĂďena parimĂďĂć, na tv eva te«Ăm anumodanĂsahagatĂnĂćÓ cittotpĂdĂnĂć puďyasya pramĂďać. syĂt kauÓika trisĂhasramahĂ%%ďena parimĂďĂć. na tv eva te«Ăm anumodanĂsahagatĂnĂć (##) cittotpĂdĂnĂć puďyasya pramĂďać. syĂt puna%<÷>% kauÓika trisĂhasramahĂsĂhasre lokadhĂtau ma%%pskandhasya ÓatadhĂbhinnayĂ bĂlĂgrakoÂyĂ udakabindĆnĂm utk«ipyamĂďĂnĂć pramĂďać. na tv eva te«Ăm anumodanĂsahagatĂnĂć cittotpĂdĂnĂć puďyasya pramĂďać. %%vantam etad avocat: mĂrĂdhi«ÂhitĂ bhagavaćs te sattvĂ bhavi«yanti ya imĂćÓ cittotpĂdĂn na anumodi«yante, mĂrapak«ikĂ bhagavaćs te sattvĂ bhavi«yanti ya imĂćÓ citto%%gavaćs te sattvĂÓ cyutĂ bhavi«yanti ya imĂćÓ cittotpĂdĂn na anumodi«yante. tat kasya heto÷? mĂrabhavanavidhvaćsanakarĂ hi bhagavaćs te sattvĂ ya imĂćÓ cittotpĂdĂn abhini%%ditavyĂs te cittotpĂdĂ ye 'nuttarasyai samyaksaćbodh%%e cittotpĂdĂ utpĂditĂ. ye«Ăm aparityakto buddha%<÷>% aparityakto dharma%<÷>% aparityakta÷ sać%% samyaksaćbodhau pariďĂmayitavyĂ%<÷>%. yathĂ na dvayasaćj¤Ă na advayasaćj¤Ă. bhagavĂn Ăha: evam etat kauÓika evam etat. tathĂ yathĂ vadasi. %%gatĂn arhata÷ samyaksaćbuddhĂn ĂrĂgayi«yanti, ĂrĂgya na virĂgayi«yanti. evać te ebhir anumodanĂsahagataiÓ cittotpĂdakuÓa%%k­tĂ bhavi«yanti, guruk­tĂ mĂnitĂ%<÷>% pĆjitĂ bhavi«yanti, na ca te jĂtv amanaĂpać rĆpać drak«yanti. na amanaĂpäc chabdĂćc chro«yanti. (##) na ama%% na amanaĂpĂn sparÓĂn sprak«yanti. na amanaĂpĂn dharmĂn vij¤Ăsyanti, na ca te jĂtu buddhair bhagavadbhir virahi%%trĂd [f. 228a] buddhak«etrać saćkrami«yanti. tĂćÓ ca buddhĂn bhagavata÷ paryupĂsi«yante, kuÓalamĆlĂn ca avarop%%i«yanti. tat kasya hetos? tathĂ hi kauÓika tai÷ kulaputraiÓ ca kuladuhit­bhiÓ ca %% mahĂsattvĂnĂć prathamayĂnasaćprasthitĂnĂć kuÓalamĆlĂny anumoditĂni dvitĹyabhĆmisthitĂnĂć t­tĹyabhĆmisthitĂnĂć yĂvad daÓamĹbhĆmĹsthitĂnĂć yĂvad ekajĂti%%ddhĂnĂć bodhisattvĂnĂć mahĂsattvĂnĂć tĂni kuÓalamĆlĂny anumoditĂni. taiÓ ca kuÓalamĆlair vivardhamĂnair anuttarasyĂ÷ samyaksaćbodher abhyĂÓĹbhavanti. te 'nuttarĂć samyaksaćbodhim abhisaćbudhya aprameyĂsaćkhyeyĂparimĂďĂn sattvĂn parinirvĂpayi«yanti. tad anena api kauÓika paryĂyeďa tena kulaputreďa vĂ kuladuhitrĂ vĂ prathamayĂnasaćprasthitĂnĂć bodhisattvĂnĂm mahĂsattvĂnĂć kuÓalamĆlĂny anumodya anuttarasyĂć samyaksaćbodhau pariďĂmayitavyĂni yathĂ na cittać na anyatra cittena. cĂrikĂć caratĂm avaivartikĂnĂm ekajĂtipratibaddhĂnĂć tĂni kuÓala%% anumodya anuttarasyĂć samyaksaćbodhau pariďĂmayitavyĂni yathĂ na cittać na anyatra cittena. athĂyu«mĂn subhĆtir bhagavantam etad (##) avocat: kathać bhagavać mĂyopamać cittam anuttarĂć samyaksaćbodhim abhisaćbhotsyate? bhagavĂn Ăha: tat kić manyase subhĆte samanupaÓyasi tvać tan mĂyopamać cittać? Ăha: no hĹdać bhagavan na ahać bhagavan mĂyĂć na mĂyopamać cittać samanupaÓyĂmi. bhagavĂn Ăha: tat kić manyase subhĆte. yatra na mĂyĂ na mĂyopamać cittać samanupaÓya%% tvać tac cittać %%Ăha: no hĹdać bhagavać. bhagavĂn Ăha: tat kić manyase subhĆte anyatra %% mĂyopamĂd vĂ cittĂt ta%<ć>% dharmać samanupaÓyasi. yo dharmo 'nuttarĂć samyaksaćbodhim abhisaćbhotsyate? Ăha: no hĹdĂć bhagavać na ahać bhagavann anyatra mĂyĂyĂ nĂnyatra mĂyopamĂc cittĂ%% tad dharmać samanupaÓyĂmi. yo dharmo 'nuttarĂć samyaksaćbodhim abhisaćbhotsyate. so 'hać bhagavann anyan dharma%% asamanupaÓyan, kataman dharmam upadek«yĂmy astitĂ vĂ nĂstitĂ vĂ veti? yo dharmo 'tyantatayĂ vivikto na so 'stitĂć vĂ nĂstitĂć vopaiti. yo dharmo 'tyantatayĂ vivikto na so dharmo 'nuttarĂć samyaksaćbodhim abhisaćbhotsyate, na ca asaćvidyamĂno dharmo 'nuttarĂć samyaksaćbodhim abhisaćbudhyate. tat kasya heto÷? tathĂ hi bhagavać sarvadharmĂ na saćvidyante. ye saćkliÓyeran vĂ vyavadĂyeran vĂ. tat kasya hetos? tathĂ hi bhagavać praj¤ĂpĂramitĂ atyantatayĂ viviktĂ dhyĂnapĂramitĂ atyantatayĂ viviktĂ vĹryapĂramitĂ%< aty>%antatayĂ viviktĂ k«ĂntipĂramitĂ atyantatayĂ viviktĂ ÓĹlapĂramitĂ atyantatayĂ viviktĂ. dĂnapĂramitĂ (##) atyantatayĂ viviktĂ yĂvad bodhir atyantatayĂ vivikta. yaÓ ca atyantatayĂ vivikto dharmo [f. 228b] %%bhĂvayitavya%<÷>%. nĂpi sĂ kasyacid dharmasya ĂhartrĹ praj¤ĂpĂramitĂ atyantaviÓuddhatvĂt. atyantaviviktĂ praj¤ĂpĂramitĂ. kathać praj¤ĂpĂramitĂm Ăgamya bodhisattvo mahĂsattvo 'nuttarĂć samyaksaćbodhim abhisaćbudhyate? anuttarĂpi samyaksaćbodhir atyantatayĂ viviktĂ, tat kathać viviktena viviktasya anubodho bhavati? bhagavĂn aha: %% evam etat subhĆte evam etat. atyantaviviktĂ hi subhĆte praj¤ĂpĂramitĂ. atyantaviv%% hi dhyĂnapĂramitĂ atyantaviviktĂ hi vĹryapĂramitĂ atyantaviviktĂ hi k«ĂntipĂramitĂ atyantaviviktĂ hi ÓĹlapĂramitĂ atyantaviviktĂ hi dĂnapĂramitĂ atyantaviviktĂ hi yĂvad bodhi÷ atyantaviviktĂ hi yĂvat sarvĂkĂraj¤atĂ. yathĂ subhĆte atyantaviviktĂ praj¤ĂpĂramitĂ. yĂvat sarvĂkĂraj¤atĂ tathĂ atyantaviviktĂ anuttarĂ samyaksaćbodhir abhisaćbudhyate. sacet subhĆte praj¤ĂpĂramitĂ %% atyantaviviktĂ syĂd yĂvat sarvĂkĂraj¤atĂ na atyantaviviktĂ syĂt na sĂ syĂt praj¤ĂpĂramitĂ yĂvan na sĂ syĂt sarvĂkĂraj¤atĂ, tasmĂt tarhi subhĆte yathĂ praj¤ĂpĂramitĂ atyantaviviktĂ yathĂ yĂvat sarvĂkĂraj¤atĂ atyantaviviktĂ. evać hi subhĆte na praj¤ĂpĂramitĂm anĂgamya anuttarĂ samyaksaćbodhir abhisaćbudhyate. na ca vivekena viveko 'bhisaćbudhyate. abhisaćbudhyate ca anuttarĂ samyaksaćbodhi÷, na ca anĂgamya praj¤ĂpĂramitĂm abhisaćbudhyate. Ăha: gaćbhĹre bhagavann arthe carati bodhisattvo mahĂsattva÷. %% evam etat subhĆte evam etat, gaćbhĹre subhĆte arthe carati bodhisattvo mahĂsattva÷. du«karakĂraka÷ subhĆte bodhisattvo (##) mahĂsattva yad gaćbhĹre 'rthe carati. tać ca arthać na sĂk«Ătkaroti. yaduta ÓrĂvakabhĆmić vĂ pratyekabuddhabhĆmić vĂ. Ăha: yathĂ ahać bhagavato bhĂ«itasya artham ĂjĂnĂmi. na kićci%% du«karać karoti. kathać du«karakĂrako bodhisattvo mahĂsattva÷? tat kasya hetos? tathĂ hi bhagavać so 'rtho nopalabhyate. ya÷ sĂk«Ătk­yeta, sĂpi praj¤ĂpĂramitĂ nopalabhyate. yayĂ sĂk«atk­yeta, so 'pi dharmo nopalabhyate ya÷ sĂk«ĂtkuryĂt. anupalabhyamĂne«u bhagavać sarvadharme«u kat%%o 'rtha%<÷>% sĂk«Ătkari«yati. katamayĂ vĂ praj¤ĂpĂramitayĂ sĂk«Ătkari«yate. katamo vĂ dharma%<÷>% sĂk«Ătkari«yate. yać sĂk«Ătk­tya nottrasyati. na saćtrasyati na sać%%dya bhagavann anupalaćbhacarir bodhisattvacarir yatra carać %%hĂsattva÷ sarvadharme«v anandhakĂratĂm anuprĂpnoti. saced bhagavann evać bhĂ«yamĂďe bodhisattvasya mahĂsattvasya. cittać na avalĹyate na saćlĹyate nottrasyati. na saćtrasyati na sać%%dyate. evać carać bhagavan bodhisattvo mahĂsattvaÓ carati praj¤ĂpĂramitĂyĂć. sa carĂmi iti na samanupaÓyati. praj¤ĂpĂramitĂm api na samanupasyati. anuttarĂć samyaksaćbodhim %%tsya ity api na samanupaÓyati. tasya khalu punar bhagavać bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carato naivać bhavati: dĆrĹkari«yĂmi ÓrĂvakapratyekabhĆmĹ Ăsanno 'smin [f. 229a] sarvĂ%%. tadyathĂpi nĂma bhagavać na abhyavakĂÓasyaivać bhavati: kasyacid ahać dĆre vĂ 'bhyĂÓe vĂ. tat kasya hetor? abhadatvĂd acalatvĂd bhagavann abhyavakĂÓasya avikalpatvĂd bhagavann abhyavakĂÓasya. evam eva bhagavan (##) bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carato naivać bhavati: ÓrĂvakabhĆmir vĂ pratyekabuddhabhĆmir vĂ mama dĆre anuttarĂ samyaksaćbodhir mama abhyĂÓe. tat kasya hetor? avikalpatvĂd bhagavan praj¤ĂpĂramitĂyĂ÷. tadyathĂpi nĂma bhagavać mĂyĂpuru«asya naivać bhavati: mĂyĂ me dĆre, mĂyĂkĂro me 'bhyĂÓe, ya÷ punar ayać janakĂya÷ sannipatita, e«a me dĆre vĂ 'bhyĂÓe vĂ. tat kasya hetor? avikalpatvĂd bhagavan mĂyĂpuru«asya. evam eva bhagavan bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carato naivać bhavati: ÓrĂvakabhĆmir vĂ pratyekabuddhabhĆmir vĂ mama dĆre anuttarĂ samyaksaćbodhir mama abhyĂÓe. tadyathĂpi nĂma bhagavan na pratibimbasyaivać bhavati: yena Ăraćbaďena pratibimbam utpannać tat mama abhyĂÓe, ye punar atra upasaćkrĂntĂ ĂdarÓe vĂ udakapĂtre vĂ te me dĆre. tat kasya hetor? avikalpatvĂd bhagavan pratibimbasya. evam eva bhagavam bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carato naivać bhavati: ÓrĂvakabhĆmir vĂ pratyekabuddhabhĆmir vĂ mama dĆre, anuttarĂ samyaksaćbodhir mama abhyĂÓe. tat kasya hetor? avikalpatvĂt punar bhagavać praj¤ĂpĂramitĂyĂ. na hi bhagavać praj¤ĂpĂramitĂyĂ%<÷>% priyo vĂ apriyo vĂ asti. tat kasya hetos? tathĂ hy asyĂ%<÷>% svabhĂvo nopalabhyate, yasya priyo vĂ apriyo vĂ bhavet. tadyathĂpi nĂma bhagavaćs tathĂgatasya arhata÷ samyaksaćbuddhasya na kaÓcit priyo vĂ apriyo vĂ saćvidyate, evam eva bhagavać praj¤ĂpĂramitĂyĂ na kaÓcit priyo vĂ apriyo vĂ saćvidyate. tadyathĂpi nĂma bhagavaćs tathĂgato 'rhan samyaksaćbuddha÷ sarvakalpavikalpaprahĹďa÷, evam eva bhagavać praj¤ĂpĂramitĂ (##) sarvakalpavikalpaprahĹďĂ, avikalpatĂm upadĂya. tadyathĂpi nĂma bhagavan na tathĂgatanirmitasyaivać bhavati: ÓrĂvakabhĆmir vĂ pratyekabuddhabhĆmir vĂ mama dĆre, anuttarĂ samyaksaćbodhir mama abhyĂÓe. tat kasya heto÷? avikalpatvĂd bhagavaćs tathĂgatasya tathĂgatanirmitasya ca. evam eva bhagavan na bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carata evać bhavati: ÓrĂvakabhĆmir vĂ pratyekabuddhabhĆmir vĂ mama dĆre, anuttarĂ samyaksaćbodhir mama abhyĂÓe. tadyathĂpi nĂma bhagavaćs tathĂgato nirmitać nirmimĹta sa yasya kĂryasya k­te nirmitas tat kĂryać karoti, sa ca nirmita%<÷>% avikalpo nirvikalpa%<÷>%, evam eva bhagavan yasya kĂryasya k­te praj¤ĂpĂramitĂ bhĂvyate tac ca kĂryać karoti, sĂ ca praj¤ĂpĂramitĂ avikalpĂ nirvikalpĂ. tadyathĂpi nĂma bhagavan dak«eďa palagaď¬ena vĂ palagaď¬ĂntevasinĂ vĂ yantrać yuktać syĂt strivigraho vĂ puru«avigraho vĂ, hastivigraho vĂ, balĹvardavigraho vĂ. tac ca yad­Óasya kĂryasya k­te k­tać tat kĂryać karoti. tac ca yantram avikalpać, evam eva bhagavan yasya k­tyasya k­te praj¤ĂpĂramitĂ bhĂvyate, tat kĂryać karoti. sĂ ca praj¤ĂpĂramitĂ avikalpĂ. athĂyu«mäc chĂradvatĹputra Ăyu«mantać subhĆtim etad avocat: [f. 229b] kić punar Ăyu«mać subhĆte praj¤ĂpĂramitĂiva avikalpĂ utĂho dhyĂnapĂramitĂ api, yĂvad dĂnapĂramitĂ apy avikalpĂ? subhĆtir Ăha: dhyĂnapĂramitĂ apy Ăyu«ma¤c chĂradvĂtĹputra avikalpĂ. yĂvad dĂnapĂramitĂ apy avikalpĂ. Ăha: kić punar Ăyu«mać subhĆte rĆpam apy avikalpać yĂvad vij¤Ănam apy avikalpać? cak«ur apy avikalpać yĂvad mano 'py avikalpać? kić punar rĆpam apy avikalpać (##) yĂvad dharmam apy avikalpać? cak«urvij¤Ănam apy avikalpać yĂvad manovij¤Ănam apy avikalpać? cak«u÷saćsparÓo 'py avikalpo yĂvan mana÷saćparÓo 'py avikalpa÷? cak«u÷saćsparÓajĂ api vedanĂ avikalpĂ yĂvan manahsaćsparÓajĂ api vedanĂ avikalpĂ÷? kić punar dhyĂnĂny apramĂďĂny ĂrĆpyasamĂpattayo 'py avikalpĂ? sm­tyupasthĂnĂny api yĂvan mĂrgo 'pi ÓĆnyatĂ Ănimittam apraďihitam apy avikalpać? kić punar daÓatathĂgatabalĂni. catvĂri vaiÓĂradyĂni catasra÷ pratisaćvido mahĂmaitrĹ mahĂkaruďĂ apy avikalpĂ÷ yĂvad a«ÂĂdaÓĂveďikĂ buddharmĂ apy avikalpĂ bodhir apy avikalpĂ saćsk­tadhĂtur %% apy avikalpĂ÷? subhĆtir Ăha: sarvadharmĂ apy Ăyu«ma¤c chĂradvatĹputra avikalpĂ÷. Ăha: yady Ăyu«mać subhĆte sarvadharmĂ apy avikalpĂ÷, kuto 'yać paćcagatika÷ saćsĂra iti bheda Ăgata÷ narakatiryagyoniyamalokadevamanu«yĂ÷, kuta iyać %% ÓrotaĂpannĂnĂć sak­dĂgĂminĂm anĂgĂminĂm arhatĂć pratyekabuddhĂnĂć bodhisattvĂnĂć buddhĂnĂć bhagavatĂć? subhĆtir Ăha: ye te Ăyu«ma¤c chĂradvatĹputra sattvĂ viparyĂsasamutthitać karma abhisaćskurvanti kĂyena vĂcĂ manasĂ, te«Ăć tathĂrĆpĂďy ĂyatanĂny abhinirvartante. cchandamĆlakać karma%% parig­hya vikalpasamutthitać narakatiryagyoniyamalokadevamanu«yagatĹr abhinirvartayanti. yat punar Ăyu«ma¤c chĂradvatĹputra evam Ăha: kuta÷ puna÷ ÓrotaĂpannĂ prabhĂvyante sak­dĂgĂmino 'nĂgĂmino 'rhanta÷ pratyekabuddhĂ, kuto 'pi bodhisattvĂ mahĂsattvĂ%<÷>%, kutas tathĂgatĂ arhanta÷ samyaksaćbuddhĂ%<÷>% prabhĂvyanta iti? avikalpa%% Ăyu«ma¤c chĂradvatĹputra ÓrotaĂpannĂ÷ prabhĂvyante (##) avikalpata÷ ÓrotaĂpattiphalać yĂvad avikalpato 'rhanta÷ avikalpato 'rhatvać, avikalpata%<÷>% pratyekabuddhĂ÷ avikalpata÷ pratyekabodhi÷, avikalpato buddhĂ÷ avikalpato bodhi÷. ye 'pi te Ăyu«ma¤c chĂradvatĹputra abhĆvann atĹte 'dhvani tathĂgatĂ arhanta÷ samyaksaćbuddhĂs, te 'py Ăyu«ma¤c chĂradvatĹputra buddhĂ bhagavanta%<÷>% avikalpĂ vikalpaprahĹnĂ%<÷>%, evam anĂgatĂ apy avikalpĂ bhavi«yanti. ye 'pi te ÓĂradvatĹputra etarhi daÓasu dik«u lokadhĂtu«u pratyutpanne 'dhvani buddhĂ bhagavanto 'nuttarĂć samyaksaćbodhim abhisaćbuddhĂs te 'py Ăyu«ma¤c chĂradvatĹputra buddhĂ bhagavanta÷ avikalpĂ vikalpaprahĹďĂ÷. tad anena te Ăyu«ma¤c chĂradvatĹputra paryĂyeďa evać veditavyać, sarvadharmĂ avikalpĂ avikalpatathatĂć pramĂďĹk­tya bhĆtakoÂitathatĂn dharmadhĂtutathatĂć pramĂďik­tya. evać khalv Ăyu«ma¤c chĂradvatĹputra bodhisattvena mahĂsattvena avikalpĂyĂć praj¤ĂpĂramitĂyĂć caritavyać, avikalpĂyĂć praj¤ĂpĂramitĂyĂć carann avikalpĂn sarvadharmĂn abhisaćbudhyate. ((58)) (##) parivarta 59. atha Ăyu«ma¤c charadvatĹputra ayu«mantać subhĆtim etad avocat: sĂre vatĂyam [f. 230a] Ăyu«mać subhĆte carati bodhisattvo %% ya÷ praj¤ĂpĂramitĂyĂć carati. sĂre vatĂyać carati bodhisattvo mahĂsattva÷. evam ukte Ăyu«mĂć subhĆtir Ăyu«mantać ÓĂradvatĹputram etad avocat: asĂre vatĂyać caraty Ăyu«ma¤c chĂradvatĹputra bodhisattvo mahĂsattvo ya÷ praj¤ĂpĂramitĂyĂć carati. tat kasya heto÷? tathĂ hy Ăyu«ma¤c chĂradvatĹputra asĂrikĂ praj¤ĂpĂramitĂ yĂvad asĂrikĂ sarvĂkĂraj¤atĂ. tat kasya hetos? tathĂ hi bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć carann asĂram eva nopalabhate na samanupaÓyati. kuta÷ puna÷ sĂram upalapsyate. yĂvad asĂrikĂć sarvĂkĂraj¤atĂć nopalabhate. kuta÷ puna÷ sĂram upalapsyate. atha saćbahulĂnĂć kĂmĂvacarĂďĂć rĆpĂvacarĂďĂć ca devaputrĂďĂm etad abhĆn: namaskaraďĹyĂs te kulaputrĂÓ ca kuladuhitaraÓ ca yair anuttarasyai samyaksaćbodhaye cittam utpĂditać ye ceha gaćbhirĂyĂć praj¤ĂpĂramitĂyĂć yathopadi«ÂĂyĂć caranti. atra ca arthe caranti. na ca bhĆtakoÂić sĂk«Ătkurvanti. yĂć sĂk«Ătk­tya ÓrĂvakabhĆmau vĂ pratyekabuddhabhĆmau vĂ avati«Âheran. anena api paryĂyeďa namaskaraďĹyĂs te bodhisattvĂ mahĂsattvĂ ya imĂn dharmatĂć na sĂk«Ătkurvanti. athĂyu«mĂć subhĆtis tĂn devaputrĂn etad avocat: nedać devaputrĂ du«karać (##) bodhisattvĂnĂć mahĂsattvĂnĂć ya imĂn dharmatĂć na sĂk«Ătkurvanti yaya sĂk«Ătk­yayĂ ÓrĂvakabhĆmau vĂ pratyekabuddhabhĆmau vĂ avati«Âherann. idać te«Ăć devaputrĂ du«karatarać yad aprameya asaćkhyeya aparimĂďĂn sattvĂn parinirvĂpayi«yĂma iti sannĂhać sannahyanti. te ca sattvĂ atyantatayĂ nopalabhyante yĂć parinirvĂpayeyu÷. evać cĂran bodhisattvo mahĂsattva÷ saćprasthito bhavaty anuttarasyai samyaksaćbodhaye sarvasattvĂn vine«yĂmi iti. ĂkĂÓać sa vinetavyać manyeta, ya÷ sattvĂn vinetavyać manyeta. tat kasya hetor? ĂkĂÓaviviktatayĂ sattvaviviktatĂ dra«ÂavyĂ, ĂkĂÓaÓĆnyatayĂ sattvaÓĆnyatĂ dra«ÂavyĂ. ĂkĂÓĂsĂratayĂ sattvĂsĂratĂ dra«ÂavyĂ, ĂkĂÓatucchatayĂ sattvatucchatĂ dra«ÂavyĂ. anena api devaputrĂ%<÷>% paryĂyeďa du«karakĂrakĂ bodhisattvĂ mahĂsattvĂ÷ ye avidyamĂnĂnĂć sattvĂnĂć k­te sannĂhać sannahyanti. ĂkĂÓena te sĂrdhać vivaditukĂmĂ ye sattvĂnĂć k­te sannĂhać sannahyanti. sa ca sannĂho bodhisattvena mahĂsattvena sannaddhas te ca sattvĂ nopalabhyante ye«Ăć sattvĂnĂm arthĂya bodhisattvena mahĂsattvena sannĂha÷ sannaddhas. tat kasya heto÷? sattvaviviktatayĂ sannĂhaviviktatĂ dra«ÂavyĂ. saced evać bhĂ«yamĂďe bodhisattvo mahĂsattvo na saćsĹdati, carati bodhisattvo mahĂsattva praj¤ĂpĂramitĂyĂć. tat kasya heto%<÷>%? rĆpaviviktatayĂ sattvaviviktatĂ. vedanĂsaćj¤ĂsaćskĂra %%viviktatayĂ sattvaviviktatĂ. rĆpaviviktatayĂ praj¤ĂpĂramitĂviviktatĂ. rĆpaviviktatayĂ yĂvat sarvĂkĂraj¤ĂtĂviviktatĂ. sacet puna÷ (##) subhĆte bodhisattvasya mahĂsattvasya sarva%%viviktatĂyĂć bhĂ«yamĂďĂyĂć citta%<ć>% na avalĹyate na saćlĹyate na cĂsya mĂnasać saćtrĂsam Ăpadyate, carati bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć. atha bhagavĂn Ăyu«mantać subhĆtim etad avocat: kena kĂraďena subhĆte bodhisattvo mahĂsattvo na [f. 230b] saćsĹdati praj¤ĂpĂramitĂyĂć? Ăha: asattvĂd bhagavać %% na saćsĹdati bodhisattvo mahĂsattvĂ÷ praj¤ĂpĂramitĂyĂć, viviktatvĂc chĂntatvĂd %% bhagavać na saćsĹdati bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć. anena bhagavan kĂraďena bodhisattvo mahĂsattvo na saćsĹdati praj¤ĂpĂramitĂyĂć. tat kasya heto%%? tathĂ hi %% bhagavać nopalabhyate ya÷ saćsĹded yena vĂ saćsĹded yatra vĂ saćsĹdet. sarva ete dharmĂ na saćvidyante. saced bhagavać bodhisattvo mahĂsattva÷ evać bhĂ«yamĂďe na saćsĹdati na vi«Ĺdati. na lĹyate na avalĹyate na saćlĹyate, nottrasyati na saćtrasyati na saćtrĂsam Ăpadyate. carati praj¤ĂpĂramitĂyĂć. tat kasya hetos? tathĂ hi bhagavan sarva ete dharmĂ na saćvidyante yo vĂ saćsĹded %% yatra vĂ saćsĹdet. evać caran bhagavan bodhisattvo mahĂsattva÷ sendrakair devĂi÷ sabrahmakai%<÷>% saprajĂpatikair namasyate. bhagavĂn Ăha: na kevalać subhĆte sendrakair devai÷ sabrahmakai%<÷>% saprajĂ%%tikair namasyate. bodhisattvo mahĂsattvo ya evać praj¤ĂpĂramitĂyĂć carati. ye 'pi te abhikrĂntĂ abhikrĂntavarďĂ%<÷>% Óubhak­tsnĂ v­hatphalĂ%<÷>% yĂvac chuddhĂvĂsakĂyikĂ devaputrĂs te 'pi tać bodhisattvać (##) mahĂsattvać namasyaćti ya evać praj¤ĂparamitĂyĂć carati. ye 'pi te subhĆte tathĂgatĂ arhanta%<÷>% samyaksaćbuddhĂ asaćkhyeyĂprameye«u lokadhĂtu«u ti«Âhanti dh­yante yĂpayanti, te 'pi tać bodhisattvać mahĂsattvać praj¤ĂpĂramitĂyĂć carantać samanvĂharanti. ayać bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć caran dĂnapĂramitĂć paripĆrayi«yati. yĂvat sarvĂkĂraj¤atĂć paripĆrayi«yati. yać puna÷ subhĆte bodhisattvać mahĂsattvać praj¤ĂpĂramitĂyĂć carantać buddhĂ bhagavanta%<÷>% samanvĂharanti. sa bodhisattvo mahĂsattvo buddhatvapratipannako dhĂrayitavya÷. yĂvanta÷ subhĆte gaÇgĂnadĹvĂlukopame«u lokadhĂtu«u sattvĂs te sarve mĂrĂ÷ pĂpĹyĂćso bhaveyur, ekaikaÓ ca mĂra%<÷>% pĂpĹyĂćs tĂvanto mĂrĂ%% pĂpĹyĂćso 'bhinirmimĹta, te sarve apratibalĂs tasya bodhisattvasya mahĂsattvasya antarĂyać kartuć. dvĂbhyĂć subhĆte dharmĂbhyĂ%<ć>% samanvĂgato bodhisattvo mahĂsattvo durdhar«o bhavati mĂrai÷ pĂpĹyobhi÷. katamĂbhyĂć dvĂbhyĂć? sarvadharmaÓ ca anena sĆnyatĂ vyavalokitĂ bhavanti. sarvasattvĂÓ ca asya aparityaktĂ bhavanti. ĂbhyĂć subhĆte dvĂbhyĂć dharmĂbhyĂć samanvĂgato bodhisattvo mĂhasattvo durdhar«o bhavati mĂrai÷ pĂpĹyobhi÷. aparĂbhyĂć subhĆte dvĂbhyĂć dharmĂbhyĂć %% bodhisattvo mahĂsattva%<÷>% praj¤ĂpĂramitĂyĂć caran durdhar«o bhavati mĂrai÷ pĂpĹyobhi%<÷>%. katamĂbhyĂć dvĂbhyĂć? yathĂvĂdĹ ca bhavati tathĂkĂrĹ, buddhaiÓ ca bhagavadbhi÷ samanvĂh­yate. ĂbhyĂć subhĆte dvĂbhyĂć dharmĂbhyĂć samanvĂgato bodhisattvo mahĂsasattva%<÷>% praj¤ĂpĂramitĂyĂć caran durdhar«o bhavati mĂrai÷ pĂpĹyobhi÷. evać (##) caranta÷ subhĆte bodhisattvasya mahĂsattvasya te devaputrĂ upasaćkramitavyać maćsyante. paryupĂsi«yante pariprak«yanti paripraÓnayi«yanti, utsĂhać ca dĂsyanti: k«iprać tvać kulaputra buddhabodhim anuprĂpsyasi. tasmĂt tarhi tvać kulaputra anenaiva vihĂreďa vihara yaduta ÓĆnyatĂvihĂreďa animittavihĂreďa apraďihitavihĂreďa. [f. 231a] tat kasya hetor? anena tvać kulaputra vihĂreďa viharann anĂthĂnĂć sattvĂnĂć nĂtho bhavi«yasy aÓaraďĂnĂć sattvĂnĂć Óaraďać bhavi«yasy atrĂďĂnĂć sattvĂnĂć trĂďĂć bhavi«yasy aparĂyaďĂnĂć sattvĂnĂć parĂyaďać bhavi«yasy alayanĂnĂć sattvĂnĂć layanać bhavi«yasy advĹpĂnĂć sattvĂnĂć dvĹpo bhavi«yasy andhabhĆtĂnĂć sattvĂnĂm ĂlokabhĆto bhavi«yasi iti. tat kasya hetos? tathĂ hy anena praj¤ĂpĂramitĂvihĂreďa viharato bodhisattvasya mahĂsattvasya ye 'pi te aprameyĂsaćkheyeye«u lokadhĂtu«u buddhĂ bhagavantas ti«Âhaćti dh­yaćte yĂpayanti dharma¤ ca deÓayaćti bhik«usaćghapariv­tĂ yo 'sau praj¤ĂpĂramitĂyĂć caraty ebhir guďai÷ samanvĂgato yaduta praj¤ĂpĂramitĂguďais tasya bodhisattvasya mahĂsattvasya nĂmać ca gotrać ca parikĹrta%%mĂnarĆpĂ dharmać deÓayanty udĂnać ca udĂnayaćti. tadyathĂpi nĂma subhĆte aham etarhi ratnaketor bodhisattvasya mahĂsattvasya nĂmadheyać parikĹrtayamĂnarĆpo dharmać deÓayĂmy udĂnać codĂnayĂmi. sikhinaÓ ca bodhisattvasya mahĂsattvasya nĂmadheyać parikĹrtayamĂnarĆpo dharmać deÓayĂmy udĂnać codĂnayĂmi. ye 'pi te bodhisattvĂ mahĂsattvĂ÷ ak«obhyasya tathĂgatasya arhata÷ (##) samyaksaćbuddhasya antike brahmacaryać caranty anayĂ praj¤ĂpĂramitayĂ avirahitĂs te«Ăm apy ahać bodhisattvĂnĂć mahĂsattvĂnĂć nĂmadheyać parikĹrtayamĂnarĆpo dharmać deÓayĂmy udĂnać codĂnayĂmi. ye 'pi te pĆrvasyĂn diÓi buddhĂ bhagavaćta%% ti«Âhaćti dh­yaćte yĂpayaćti dharmać ca deÓayaćti, tatra ye bodhisattvĂ mahĂsattvĂ evać brahmacaryać caranty anayĂ praj¤ĂpĂramitayĂ avirahitĂs te«Ăć te buddhĂ bhagavaćta÷ saćhar«ayamĂďarĆpĂ dharmać deÓayanty udĂnać codĂnayanti. evać ye 'pi te dak«iďasyĂć %% paÓcimĂyĂm uttarasyĂm adhastĂd upari«ÂĂd yĂvat samaćtĂd daÓasu dik«u buddhĂ bhagavaćtas ti«Âhanti dh­yante yĂpayanti dharmać ca deÓayaćti, tatra ye bodhisattvĂ mahĂsattvĂ brahmacaryać caranty anayĂ praj¤ĂpĂramitayĂ avirahitĂs te«Ăć te buddhĂ bhagavaćta÷ saćhar«ayamĂďarĆpĂ dharman deÓayanty udĂnać codĂnayaćti. ye 'pi te subhĆte bodhisattvĂ mahĂsattvĂ%<÷>% prathamacittotpĂdam upĂdĂya bodhimĂrgać ca pariÓodhayaćti, yĂvat sarvĂkĂraj¤atĂm anuprĂpsyanti, te«Ăm api te buddhĂ bhagavanta%<÷>% saćhar«ayamĂďarĆpĂ dharman deÓayaćty udĂnać codĂnayaćti. tat kasya heto÷? evać du«ka%%kĂrakĂ hi subhĆte bodhisattvĂ mahĂsattvĂ bhavanti, ye buddhanetryĂ avyavacchedĂya pratipannĂ÷. Ăha: katame«Ăć bhagavać bodhisattvĂnĂć mahĂsattvĂnĂć nĂmadheyać parikĹrtayamĂnarĆpĂÓ te buddhĂ bhagavaćto dharman deÓayaćti. avaivartikĂnĂm atha vaivartikĂnĂć? bhagavĂn aha: asti subhĆte [f. 231b] bodhisattvĂ mahĂsattvĂ avaivartikĂ ye praj¤ĂpĂramitĂyĂć caraćti. asty avyĂk­takĂ bodhisattvĂ (##) mahĂsattvĂ ye praj¤ĂpĂramitĂyĂć caraćti. te«Ăć te buddhĂ bhagavaćta%<÷>% saćhar«ayamĂďarĆpĂ dharman deÓayaćty udĂnać codĂnayaćti. Ăha: te punar bhagavać katame? bhagavĂn Ăha: ye ak«obhyasya tathĂgatasya arhata%<÷>% samyaksaćbuddhasya bodhisattvacĂrikĂć caraćte 'nuÓik«amĂďarĆpĂ viharanti. ime te subhĆte avaivartikĂ bodhisattvĂ mahĂsattvĂ ye«Ăć te buddhĂ bhagavanta%<÷>% saćhar«ayamĂďarĆpĂ dharman deÓayanty udĂnać codĂnayaćti. ye 'pi te subhĆte ratnaketor bodhisattvasya mahĂsattvasya anuÓik«amĂďarĆpĂ bodhisattvacĂrikĂć caraćti. te«Ăm api te buddhĂ bhagavanta÷ saćhar«ayamĂďarĆpĂ dharman deÓayanty udĂnać codĂnayaćti. punar aparać subhĆte ye te bodhisattvĂ mahĂsattvĂ÷ praj¤ĂpĂramitĂyĂć caranti, sarvadharmĂďĂm anutpattikatĂyĂm adhimuktĂ na ca anutpattike«u dharme«u k«Ănti%<÷>% pratilabdhĂ. sarvadharmĂ%<÷>% ÓĆnyĂ ity adhimuktĂ na ca anutpattike«u dharme«u k«Ănti%<÷>% pratilabdhĂ. sarvadharmĂ%<÷>% ÓĂntĂ ity adhimuktĂ na ca anutpattike«u dharme«u k«Ănti÷ pratilabdhĂ. sarvadharmĂ riktakĂ iti tucchakĂ iti vaÓikĂ ity asĂrakĂ ity adhimuktĂ na ca anutpattike«u dharme«u k«Ănti÷ pratilabdhĂ. e«Ăm api subhĆte bodhisattvĂnĂć mahĂsattvĂnĂć te buddhĂ bhagavanta÷ saćhar«ayamĂďarĆpĂ dharmać deÓayanty udĂnać codĂnayaćti. ye«Ăm api subhĆte bodhisattvĂnĂć mahĂsattvĂnĂć buddhĂ bhagavaćto nĂmadheyać parikĹrtayamĂnarĆpĂ dharman deÓayanty udĂnać codĂnayaćti. te«Ăm api subhĆte bodhisattvĂnĂć mahĂsattvĂnĂć prahĹďĂ÷ ÓrĂvakabhĆmi pratyekabuddhabhĆmiÓ ca vyĂk­yaćte te 'nuttarĂyĂć samyaksaćbodhau. yasya subhĆte bodhisattvasya (##) mahĂsattvasya praj¤ĂpĂramitĂyĂć carato buddhĂ bhagavaćto nĂmadheyać parikĹrtayamĂnarĆpĂ dharman deÓayanty udĂnać codĂnayaćti. sa bodhisattvo mahĂsattva÷ avaivartikatĂyĂć sthĂsyati. yatra sthitvĂ sarvĂkĂraj¤atĂm anuprĂpsyati. punar aparać subhĆte bodhisattvo mahĂsattvo gaćbhĹrĂć praj¤ĂpĂramitĂć bhĂ«yamĂďĂć ÓrutvĂ na kĂćk«i«yati. na vicikitsi«yati na dhandhĂyi«yate, evam etad yathĂ tathĂgatena arhatĂ samyaksaćbuddhena bhĂ«itam iti. sa punar eva vistareďa Óro«yaty ak«obhyasya tathĂgata%%÷ samyaksaćbuddhasya antikĂ%% te«Ăć ca bodhisattvayĂnikĂnĂć kulaputrĂďĂm antikĂt. ayam api bodhissattvayĂnika÷ kulaputra imĂć praj¤ĂpĂramitĂm adhimok«yate, imĂć gaćbhĹrĂć praj¤ĂpĂramitĂć yathĂ tathĂgatena bhĂ«itĂć tathĂ adhimucyamĂna avaivartikatĂyĂć sthĂsyati. evać bahukaro hi subhĆte bodhisattvĂnĂć mahĂsattvĂnĂć praj¤ĂpĂramitĂ Órava÷ ka÷ punar vĂdo ye 'dhimok«yaćte adhimucya tathatvĂya sthĂsyanti. tathĂtvĂya pratipatsyante tathĂtvĂya sthitvĂ tathĂtvĂya pratipadya sthĂsyanti sarvĂkĂraj¤ĂtĂyĂć. Ăha: yat punar bhagayać tathĂtvĂya [f. 232a] sthitvĂ yat pratipadya na kaÓcid dharmam upalapsyate. kathać sthĂsyati sarvĂkĂraj¤atĂyĂć? yad bhagavaćs tathĂgatanirmito na kaćcid dharmam upalabhyate ko 'yać tathatĂyĂć sthĂsyati ko vĂ tathatĂyĂć sthitvĂ anuttarĂć samyaksaćbodhim abhisaćbhotsyate ko vĂ tathatĂyĂć sthitvĂ dharman deÓayi«yati? tathataiva tĂvać nopalabhyate ka÷ punar vĂdo ya÷ tathatĂyĂć sthĂsyati. tathatĂyĂć sthitvĂ (##) anuttarĂć samyaksaćbodhim abhisaćbhotsyate. tathatĂyĂć sthitvĂ dharman deÓayi«yati. nedać sthĂnać vidyate. bhagavĂn Ăha: yat subhĆtir evam Ăha. na ca tathĂgatanirmito 'nyać kićcid dharmam upalabhate yas tathatĂyĂć ti«Âhet tathatĂyĂć sthitvĂ anuttarĂć samyaksaćbodhim abhisaćbhotsyate. tathatĂyĂć sthitvĂ dharman deÓaye%%. tathataiva tĂvan nopalabhyate. ka÷ punar vĂdo yas tathatĂyĂć sthĂsyati. tathatĂyĂć sthitvĂ anuttarĂć samyaksaćbodhim abhisaćbhotsyate. tathatĂyĂć sthitvĂ dharman deÓayi«yati. nedać sthĂnać vidyate. evam etat subhĆte evam etat tathĂ yathĂ vadasi. na subhĆte tathĂgatanirmito 'nyać kaćcid dharmam upalabhate. yas tathatĂyĂć ti«Âhet tathatĂyĂć sthitvĂ anuttarĂć samyaksaćbodhim abhisaćbudhyeta, tathatĂyĂć sthitvĂ dharman deÓayet. tathataiva tĂvan nopalabhyate ka÷ punar vĂdo yas tathatĂyĂć sthĂsyati tathatĂyĂć sthitvĂ anuttarĂć samyaksaćbodhim abhisaćbhotsyate. tathatĂyĂć sthitvĂ dharman deÓayi«yati. nedać sthĂnać vidyate. tat kasya heto÷? utpĂdĂd vĂ subhĆte tathĂgatĂnĂm anutpĂdĂd vĂ tathĂgatĂnĂ%<ć>% sthitaivai«Ă dharmĂďĂć tathatĂ avitathatĂ ananyatathatĂ. dharmatĂ sthita evai«Ă dharmĂďĂć dharmadhĂtur dharmasthit%%Ă dharmaniyĂmatĂ bhĆtakoÂi÷. neha subhĆte tathatĂyĂć kaÓcit sthĂsyati. na tathatĂyĂć sthitvĂ anuttarĂć samyaksaćbodhim abhisaćbhotsyate. na tathatĂyĂć sthitvĂ dharman deÓayi«yati. tat kasya keto÷? tathĂ hy atra tathatĂyĂć notpĂda upalabhyate na vyayo na sthitasyĂnyathĂtvać. tad yasya dharmasya nĂpy utpĂda upalabhyate na vyayo na sthitasyĂnyathĂtvać (##) na tatra kaÓcit sthĂsyati. nĂpi tatra sthitvĂ anuttarĂć samyaksaćbodhim abhisaćbhotsyate. kuta÷ punas tatra sthitvĂ dharman deÓayi«yati. nedać sthĂnać vidyate. atha Óakro devĂnĂm indro bhagavantam etad avocat: gaćbhĹreyać bhagavać. praj¤ĂpĂramitĂ. du«karakĂrakĂ bhagavać bodhisattvĂ mahĂsattvĂ ye 'nuttarĂć samyaksaćbodhim abhisaćboddhukĂmĂ÷. tat kasya hetor? na ca nĂma bhagavać kaÓcid dharma upalabhyate nĂpi kaÓcit tathatĂyĂć sthĂsyati nĂpi kaÓcid anuttarĂć samyaksaćbodhim abhisaćbuddhyate nĂpi kaÓcid dharman deÓayati. tatra ca nĂvalĹyante na cai«Ăć kĂćk«ayitatvać vĂ dhandhĂyitatvać vĂ bhavati. atha subhĆti sthavira÷ Óakrać devĂnĂm indram etad avoca%%: yat kauÓikaivać vadasi du«karakĂrakĂ bodhisattvĂ mahĂsattvĂ ye«Ăm iha gaćbhĹre«u dharme«u na bhavati kĂćk«ayitatvać vĂ dhaćdhĂyitatvać veti. ÓĆnye«u kauÓika sarvadharme«u kasyĂtra kĂćk«ayitatvać vĂ dhandhĂyitatvać vĂ bhavi«yati? Óakra Ăha: yad subhĆti%% sthaviro nirdiÓati. tat sarvać ÓĆnyatĂm eva Ărabhya nirdiÓati. na kvacit sajjati. tadyathĂpi nĂma i«ur antarĹk«e k«ipto na kvacit sajjaty evam eva subhĆte sthavirasya [f. 232b] dharmadeÓanĂ na kvacit sajjati. ((59)) (##) parivarta 60. atha Óakro devanĂm indro bhagavantam etad avocat: kaceid ahać bhagavann evać bhĂ«amĂďa evam upadiÓann uktavĂdĹ ca bhagavato dharmavĂdĹ ca dharmasya cĂnudharmatĂm samyak vyĂkurvać vyĂkaromi? bhagavĂn Ăha: sa khalu tvać kauÓikaivać bhĂ«amĂďa evam upadiÓaćs tathĂgatasyoktavĂdĹ ca dharmavĂdĹ ca dharmasya cĂnudharmatĂć vyĂkaro«i. Óakra Ăha: ĂÓcaryać bhagavan yĂvad idać subhĆte sthavirasya pratibhĂti. sarvać taćc chĆnyatĂm evĂrabhya pratibhĂty Ănimittam eva apraďihitam evĂrabhya pratibhĂti. sm­tyupasthĂnĂny evĂrabhya pratibhĂti yĂvan mĂrgam evĂrabhya pratibhĂti. adhyĂtmaÓĆnyatĂm evĂrabhya pratibhĂti yĂvad abhĂvasvabhĂvaÓĆnyatĂm evĂrabhya pratibhĂti. yĂvad bodhim evĂrabhya pratibhĂti. bhagavĂn Ăha: subhĆti÷ kauÓika sthavira ÓĆnyatayĂ viharan dĂnapĂramitĂm eva nopalabhate. ka÷ punar vĂdo ya÷ dĂnapĂramitĂyĂć carati. ÓĹlapĂramitĂm eva nopalabhate. ka÷ punar vĂdo ya÷ ÓĹlapĂramitĂyĂć carati. evać k«ĂntipĂramitĂć vĹryapĂramitĂć dhyĂnapĂramitĂć praj¤ĂpĂramitĂm eva nopalabhate. ka÷ punar vĂdo ya÷ praj¤ĂpĂramitĂyĂć carati. sm­tyupasthĂnĂny eva nopalabhate ka÷ punar vĂdo ya sm­tyupasthĂnĂni bhĂvayati. yĂvan mĂrgam eva nopalabhate. ka÷ punar vĂdo yo mĂrgać bhĂvayati. adhyĂtmaÓĆnyatĂm eva nopalabhate. ka÷ punar vĂdo yo 'dhyĂtmaÓĆnyatĂć (##) bhavayati. yĂvad abhĂvasvabhĂvaÓĆnyatĂm eva nopalabhate. ka÷ punar vĂdo yo 'bhĂvasvabhĂÓĆnyatĂć bhĂvayati. ĂryasatyĂny eva nopalabhate ka÷ punar vĂdo yo ĂryasatyĂni bhĂvayati. evać dhyĂnavimok«asamĂdhisamĂpattĹr eva nopalabhate ka÷ punar vĂdo yo dhyĂnavimok«asamĂdhisamĂpattĹn bhĂvayati. balĂny eva nopalabhate. ka÷ punar vĂdo yo balĂni bhĂvayati. vaiÓĂradyĂny eva nopalabhate. ka÷ punar vĂdo yo vaiÓĂradyĂny abhinirharati. pratisaćvida eva nopalabhate ka÷ punar vĂdo ya÷ pratisĂćvido 'bhinirharati. mahĂkaruďĂm eva nopalabhate. ka÷ punar vĂdo yo mahĂkaruďĂvihĂrĹ bhavati. ĂveďikabuddhadharmĂn eva nopalabhate ka÷ punar vĂdo ya ĂveďikabuddhadharmĂn abhinirharati. bodhim eva nopalabhate, ka÷ punar vĂdo yo bodhim abhisaćbudhyate. sarvĂkĂraj¤atĂm eva nopalabhate. ka÷ punar vĂdo yas sarvĂkĂraj¤atĂm anuprĂpnoti. tathĂ%%m eva nopalabhate ka÷ punar vĂdo yas tathĂgato bhavati. anutpĂdam eva nopalabhate. ka÷ punar vĂdo yo 'nutpĂdać sĂk«Ătkaroti. lak«aďĂny eva nopalabhate ka÷ punar vĂdo yasya lak«aďĂni kĂye bhavaćti. anuvyaćjanĂny eva nopalabhate. ka÷ punar vĂdo yasya anuvyaćjanĂni kĂye bhavanti. tat kasya heto÷? sarvadharmaviviktavihĂrĹ hi kausika subhĆti sthavira anupalambhavihĂri ÓĆnyatĂvihĂrĹ ĂnimittavihĂrĹ apraďihitavihĂrĹ. ya e«a kauÓika subhĆte sthavirasya vihĂra%<÷>% sa bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyać carato vihĂrasya ÓatatamĹm api kalĂć nopaiti. sahasratamĹm %%sahasratamĹm [f. 233a] api saćkhyĂm api kalĂm (##) api gaďanĂm apy upamĂm apy upaniÓĂm api na k«amate. tat kasya heto÷? tathĂgatavihĂrać sthĂpayitvĂ bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carato %% vihĂro yaÓ ca ÓrĂvakĂnĂć vihĂro yaÓ ca pratyekabuddhĂnĂć %% vihĂrĂďĂm ayam eva bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carato vihĂro 'grya ĂkhyĂyate jye«Âha%<÷>% Óre«Âha ĂkhyĂyate vara÷ pravara÷ praďĹta ĂkhyĂyĂte anuttaro niruttara ĂkhyĂyate. tasmĂt tarhi kauÓika bodhisattvena mahĂsattvena sarvasattvĂnĂm agryatĂć gantukĂmena anena vihĂreďa vihartavyać. yaduta praj¤ĂpĂramitĂvihĂreďa, tat kasya hetor? atra hi kauÓika praj¤ĂpĂramitĂyĂć caran bodhisattvo mahĂsattva÷ ÓrĂvakapratyekabuddhabĆmim atikrĂmati. bodhisattvanyĂmam avakrĂmati. bodhisattvanyĂmam avakramya buddhadharmĂn paripĆrayati. buddhadharmĂn paripĆrya sarvĂkĂraj¤atĂj¤Ănam anuprĂpnoti. sarvĂkĂraj¤atĂj¤Ănam anuprĂpnuvantas tathĂgatasya arhata%<÷>% samyaksaćbuddhasya sarvavĂsanĂnusandhikleÓaprahĂďać bhavati. atha tasyĂm eva par«adi devĂs trayastrićÓĂ mĂndaravĂďi pu«pĂďi g­hĹtvĂ bhagavantam avakiranti sma abhyavakiranti sma abhiprakiranti sma. «a«Âyadhikać ca bhik«uÓatam utthĂyasanĂd ekĂćsać cĹvarać prĂv­tya dak«iďĂć jĂnumaď¬alać p­thivyĂć prati«ÂhĂpya yena bhagavĂćs tenäjalić praďamayya animi«ĂbhyĂć cak«urbhyĂć bhagavantać %% namasyanti sma. atha buddhĂnubhĂvena te«Ăć bhik«ĆďĂć te '¤jalaya÷ %% mĂď¬Ăravai%<÷>% pu«pai%<÷>% paripĆrďĂ abhĆvan. te tair mĂndĂravai÷ pu«pais (##) tathĂgatam arhantać samyaksaćbuddham avakiranti sma abhyavakiranti sma abhiprakiranti sma. avakiranto 'bhyavakiranto 'bhiprakiranta÷ evać %%) vĂcać bhĂ«ante sma: vayać bhagavann anena kuÓalamĆlena %% uttamavihĂreďa viharema. yatra agati%<÷>%. sarvaÓrĂvakapratyekabuddhĂnĂć. atha bhagavĂćs te«Ăć bhik«ĆďĂm ĂÓayać viditvĂ tasyĂć velĂyĂć smitać prĂdurakar«Ĺd. dharmatĂ khalu %% buddhĂnĂć bhagavatĂć yadĂ smitam Ăvi«kurvanti, atha tĂvad eva anekavarďĂ nĂnĂvarďĂ arci«o mukhadvĂrĂn niÓcaranti, tadyathĂ nĹlapĹtalohitĂvadĂtama¤ji«ÂhasphaÂikarajatavarďĂs, te trisĂhasramahĂsĂhasrać lokadhĂtum avabhĂsena spharitvĂ punar eva Ăgamya bhagavantać %% pradak«iďĹk­tya bhagavato mĆrdhany antardhĹyante sma. athĂyu«mĂn Ănanda utthĂyĂsanĂd ekĂćsam uttarĂsaćgać k­tvĂ dak«iďać jĂnumaď¬alać p­thivyĂć prati«ÂhĂpya yena bhagavĂćs tenĂćjalić praďamayya bhagavantam etad avocat: ko bhagavan hetu%<÷>% ka÷ pratyaya%<÷>% smitasyĂvi«kuraďe, na ahetu na apratyayać tathĂgatĂ arhanta÷ samyaksaćbuddhĂ%<÷>% smitam Ăvi«kurvanti. evam ukte bhagavĂn Ăyu«mantam Ănandam etad avocat: idam Ănanda «a«Âyadhika%<ć>% Óatać bhik«ĆďĂć tĂrakopame kalpe 'nuttarĂć samyaksaćbodhim abhisaćbhotsyante. avakĹrďakusumanĂmĂnas tathĂgatĂ arhanta%<÷>% samyaksaćbuddhĂ loke bhavi«yanti. te«Ăć khalu punar Ănanda avakĹrďakusumanĂmakĂnĂć tathĂgatĂnĂm arhatĂć samyaksaćbuddhĂnĂć samo (##) bhik«usaćgho bhavi«yati. samać buddhak«etrać bhavi«yati. samĂyu«pramĂďać bhavi«yati. yaduta var«asahasrać. yato yato 'bhini«krami«yanty [f. 233b] abhini«kramya pravraji«yanti. pravrajya anuttarĂć samyaksaćbodhim abhisaćbhotsyante. tatra tatra pa¤cavarďikĂnĂć kusumĂnĂć kusumavar«am abhipravar«i«yati. tasmĂt tarhy Ănanda uttamavihĂreďa vihartukĂmena bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć caritavyać. tathĂgatavihĂreďa vihartukĂmena bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć caritavyać. yo hi kaÓcid Ănanda kulaputro vĂ kuladuhitĂ vĂ iha gaćbhĹrĂyĂć praj¤ĂpĂramitĂyĂć cari«yati. ni«ÂhĂ tena Ănanda kulaputreďa vĂ kuladuhitrĂ vĂ gantavyĂ, manu«yebhya eva ahać cyutvehopapannas, tu«itebhyo vĂ devanikĂyebhyaÓ cyutvĂ iha upapanno. manu«ye«v eveyać gaćbhĹrĂ praj¤ĂpĂramitĂ vistareďa ÓrutĂ bhavi«yati. tu«ite«u vĂ devanikĂye«v iyać gaćbhĹrĂ praj¤ĂpĂramitĂ %% ÓrutĂ bhavi«yati. tathĂgatavyavalokitĂs te Ănanda bodhisattvĂ mahĂsattvĂ dra«ÂavyĂ ya iha gaćbhĹrĂyĂć praj¤ĂpĂramitĂyĂć cari«yanti. yo hi kaÓcid Ănanda kulaputro vĂ kuladuhitĂ vĂ imĂć gaćbhĹrĂć praj¤ĂpĂramitĂć Óro«yanti %<ÓrutvĂ ca>% udgrahĹ«yanti dhĂrayi«yanti. vĂcayi«yanti paryavĂpsyanti yoniÓaÓ ca manasikari«ya%%ti, bodhisattvayĂnikĂćÓ %% ceha gaćbhĹrĂyĂć praj¤ĂpĂramitĂyĂm avavadi«yaty anuÓĂsi«yati ni«ÂhĂ tena Ănanda bodhisattvayĂnikena pudgalena gantavyĂ, saćmukhać mayĂ te«Ăć tathĂgatĂnĂm arhatĂć samyaksaćbuddhĂnĂm antikĂd iyać (##) gaćbhirĂ praj¤ĂpĂramitĂ ÓrutĂ bhavi«yaty udg­hĹtĂ ca dhĂritĂ ca vĂ citĂ ca paryavĂptĂ ca bhavi«yati, tatra %% tathĂgate«v arhatsu samyaksaćbuddhe«u kuÓalamĆlĂny avaropitĂni bhavi«yanti. veditavyam Ănanda tena kulaputreďa vĂ kuladuhitrĂ vĂ, na mayĂ ÓrĂvakĂďĂm antike kusalamĆlĂny avaropitĂni, na ÓrĂvakĂďĂm antikĂd iyać gaćbhĹrĂ praj¤ĂpĂramitĂ %<ÓrutĂ. yo hi kaÓcid Ănanda kulaputro vĂ kuladuhitĂ vĂ imĂć gaćbhĹrĂć praj¤ĂpĂramitĂć>% udgrahĹ«yati dhĂrayi«yati vĂcayi«yati, paryavĂpsyati, arthataÓ ca dharmataÓ ca vya¤janataÓ ca anugami«yati, ni«ÂhĂ Ănanda tena kulaputreďa vĂ kuladuhitrĂ vĂ gantavyĂ, saćmukhĹbhĆto me tathĂgato 'rhan samyaksaćbuddha÷. yo hi kaÓcid Ănanda kulaputro vĂ kuladuhitĂ vĂ imĂć gaćbhĹrĂć praj¤ĂpĂramitĂć bhĂ«yamĂďĂć ÓrutvĂ na pratikrok«yanti na prativak«yanti ÓrutvĂ ca prasĂdać pratilapsyante, pĆrvajinak­tĂdhikĂra÷ sa Ănanda kulaputro vĂ kuladuhitĂ vĂ veditavya÷. avaropitakuÓalumĆla÷ kalyĂďamitraparig­hitĂ%<÷>%. kić cĂpy Ănanda yena kulaputreďa vĂ kuladuhitrĂ vĂ tathĂgatĂnĂm arhatĂ%<ć>% samyaksaćbuddhĂnĂm antike kuÓalamĆlam avaropitać, na tad visaćvadi«yati. ÓrĂvakatve vĂ pratyekabuddhatve vĂ. api tu khalu punar Ănanda supratividdhena bodhisattvena mahĂsattvena bhavitavyać, dĂnapĂramitĂyĂć caratĂ, Óilak«ĂntivĹryadhyĂnapraj¤ĂpĂramitĂyĂć caratĂ, yĂvat sarvĂkĂraj¤atĂyĂć [f. 234a] caratĂ. supratividdho hy Ănanda bodhisattvo mahĂsattvo dĂnapĂramitĂyĂć caraćc, chĹlapĂramitĂyĂć k«ĂntipĂramitĂyĂć vĹryapĂramitĂyĂć dhyĂnapĂramitĂyĂć praj¤ĂpĂramitĂyĂć caran, yĂvat sarvĂkĂraj¤atĂyĂć (##) caran na ÓrĂvakatve vĂ pratyekabuddhatve vĂ sthĂsyati. tasmĂt tarhy Ănanda anuparindĂmi te imĂć gaćbhĹrĂć praj¤ĂpĂramitĂć. sacet tvam Ănanda yo mayĂ dharmo deÓita%<÷>% praj¤ĂpĂramitĂć sthĂpayitvĂ sarvĂć tĂć dharmadeÓanĂm udg­hya paryavĂpsa punar eva nĂÓaye%<÷>%, punar evots­je%%, na me tvam Ănanda tĂvatĂparĂdhye. sacen tvam Ănanda imĂć praj¤ĂpĂramitĂm udg­hya ekapadam api nĂÓayes tĂvatĂ %% tvam Ănanda aparĂdhye. sacet tvam Ănanda imĂć gaćbhĹrĂć praj¤ĂpĂramitĂm udg­hya punar eva %% nĂÓaye punar eva nots­jeÓ tĂvatĂ me tvam Ănanda nĂparĂdhye. tasmĂt tarhy Ănanda, anuparindĂmi te imĂć gaćbhĹrĂć praj¤ĂpĂramitĂć yathodg­hya dhĂraye. vĂcayet paryavĂpnuyĂ sumanasik­tĂ ca kartavyĂ suparig­hitĂ ca suparyavĂptĂ ca svĂdhĂritĂ ca kartavyĂ susanĂptair ak«arapadavya¤janai suniruktĂ ca sĆdg­hĹtĂ ca kartavyĂ. yo hi kaÓcid Ănanda kulaputro vĂ kuladuhitĂ vĂ imĂć gaćbhĹrĂć praj¤ĂpĂramitĂm udgrahĹ«yati dhĂrayi«yati vĂcayi«yati paryavĂpsyaty atĹtĂnĂgatapratyutpannĂnĂć buddhĂnĂć bhagavatĂć tena bodhir dhĂritĂ bhavi«yati. yo hi kaÓcid Ănanda kulaputro vĂ kuladuhitĂ vĂ imĂć gaćbhĹrĂć praj¤ĂpĂramitĂm udgrahĹ«yaty atĹtĂnĂgatapratyutpannĂnĂć buddhĂnĂć bhagavatĂć tena bodhir anuparig­hĹtĂ bhavi«yati. ya icchet mama Ănanda saćmukhĹbhĆtać satkartuć gurukartuć mĂnayituć pĆjayituć. (##) pu«pair mĂlyair gandhai%% vilepanaiÓ cĆrďaiÓ cĹvaraiÓ chattrair dhvajai÷ patĂkĂbhi. teneyać praj¤ĂpĂramitodgrahĹtavyĂ dhĂrayitavyĂ vĂcayitavyĂ paryavĂptavyĂ udg­hya dhĂrayitvĂ vĂcayitvĂ paryavĂpyeyać praj¤ĂpĂramitĂ satkartavyĂ gurukartavyĂ mĂnayitavyĂ pĆjayitavyĂ, pu«pair mĂlyair gandhair vilepanaiÓ cĆrďaiÓ cĹvaraiÓ chattrair dhvajai÷ patĂkĂbhi÷. praj¤ĂpĂramitĂć satkurvatĂć gurukurvatĂć mĂnayatĂć pĆjayatĂ%% ahać ca tena pĆjito bhavi«yĂmy, atĹtĂnĂgatapratyutpannĂÓ ca buddhĂ bhagavanta÷ pĆjitĂ bhavi«yanti. yo hi kaÓcid Ănanda asyĂć gaćbhĹrĂyĂć praj¤ĂpĂramitĂyĂć bhĂ«yamĂďĂyĂć gauravać ca prema%<ć>% ca prasĂdać ca utpĂdayi«yati atĹtĂnĂgatapratyutpannĂnĂć buddhĂnĂć bhagavatĂm antike tena prema%<Ó>% ca prasĂdaÓ ca gauravać cotpĂditać bhavi«yati. yadi te Ănanda ahać priyaÓ ca manaĂpaÓ ca aparityaktaÓ ca, tan te Ănanda iyać praj¤ĂpĂramitĂ priyĂ ca manaĂpĂ ca aparityaktĂ ca bhavatu. yathaikapadam api te ito gaćbhĹrĂyĂ÷ praj¤ĂpĂramitĂyĂ na nĂÓayitavyać. subahv api te Ănanda bhĂ«eyać praj¤ĂpĂramitĂyĂ parindĂnĂm Ărabhya. saćk«iptena Ănanda yĂd­Óa eva ahać %% ÓĂstĂs tĂd­Óas te [f. 234b] iyać praj¤ĂpĂramitĂ ÓĂstĂ, tasmĂt tarhy Ănanda apramĂď%%Ă parindĂnayĂ te 'ham imĂć praj¤ĂpĂramitĂm anuparindĂmi. tasmĂt tarhy Ănanda sadevamĂnu«Ă%%rasya lokasya purata ĂrocayĂmi. yasyĂparityakto buddha÷ aparityakto dharma÷ aparityakta÷ saćgha÷ aparityaktĂ ca atĹtĂnĂgatapratyutpannĂ buddhĂ bhagavanta. aparityaktĂ ca atĹtĂnĂgatapratyutpannĂnĂć buddhĂnĂć bhagavatĂć bodhis, tasyeyać praj¤ĂpĂramitĂ aparityaktĂ bhavatu. iyam asmĂkam anuÓĂsanĹ. yo hi kaÓcid Ănanda (##) kulaputro va kuladuhitĂ vĂ imać gaćbhirĂć praj¤ĂpĂramitĂm udgrahĹ«yati. dhĂrayi«yati vĂcayi«yati paryavĂpsyati pattĹye«yati yoniÓaÓ ca manasikari«yati. pare«Ăć cemĂć gaćbhĹrĂć praj¤ĂpĂramitĂm anekaparyĂyeďa vistareďa ĂkhyĂsyati deÓayi«yati praj¤Ăpayi«yati, prasthĂpayi«yati vivari«yati vibhaji«yati uttĂnĹkari«yati saćprakĂÓayi«yati sa khalu punar Ănanda kulaputro vĂ kuladuhitĂ vĂ k«ipram eva anuttarĂć samyaksaćbodhim abhisaćbhotsyate. abhyĂÓĹ bhavi«yati sarvĂkĂraj¤atĂyĂ. tat kasya heto÷? prajnĂpĂramitĂniryĂtĂ hy Ănanda buddhĂnĂć bhagavatĂm anuttarĂ samyaksaćbodhi%%. ye 'pi te Ănanda abhĆvann atĹte 'dhvani tathĂgatĂ arhanta÷ samyaksaćbuddhĂs te«Ăm api buddhĂnĂć bhagavatĂć praj¤ĂpĂramitĂnirjĂtaiva anuttarĂ samyaksaćbodhi÷. ye 'pi te Ănanda bhavi«yanty anĂgĂte 'dhvani tathĂgatĂ arhanta÷ samyaksaćbuddhĂs te«Ăm api buddhĂnĂć bhagavatĂć praj¤ĂpĂramitĂnirjĂtaiva anuttarĂ samyaksaćbodhi÷. ye %<'pi>% te Ănanda etarhi pĆrvasyĂn diÓi dak«iďasyĂć paÓcimĂyĂm uttarasyĂm adhastĂd upari«ÂĂd yĂvat samantĂ%% daÓasu dik«u %% tathĂgatĂ arhanta÷ samyaksaćbuddhĂs ti«Âhanti dh­yante yĂpayanti dharmać ca deÓayanti te«Ăm api buddhĂnĂć bhagavatĂć praj¤ĂpĂramitĂnirjĂtaiva anuttarĂ samyaksaćbodhi÷. tasmĂt tarhy Ănanda anuttarĂć samyaksaćbodhim abhisaćboddhukĂmena bodhisattvena mahĂsattvena. «aÂsu pĂramitĂsu caritavyać. tat kasya hetor? e«Ă hy Ănanda bodhisattvĂnĂć mahĂsattvĂnĂć janetrĹ yaduta praj¤ĂpĂramitĂ. ye hi kecid (##) Ănanda bodhisattvĂ mahĂsattvĂ «aÂsu pĂramitĂsu Óik«i«yanti. sarve te niryĂsyanty anuttarasyĂć samyaksaćbodhau. tasmĂt tarhy Ănanda imĂ÷ «aÂpĂramitĂ÷ bhĆyasyĂ mĂtrayĂ parindĂmy anuparindĂmi. tat kasya hetor? e«Ă hy Ănanda tathĂgatĂnĂm arhatĂć samyaksaćbuddhĂnĂć dharmakoÓa÷, ak«ayo hy e«a dharmakoÓo yaduta «aÂpĂramitĂkoÓa÷. ye 'pi te Ănanda pĆrvasyĂć diÓi dak«iďasyĂć paÓcimĂyĂm uttarasyĂm adhastĂd upari«ÂĂd yĂvat samantĂd daÓasu dik«u lokadhĂtu«u tathĂgatĂ arhanta÷ samyaksaćbuddhĂs ti«Âhanti dh­yante yĂpayanti dharmać ca deÓayanti. te 'py Ănanda buddhĂ bhagavanta iha eva «aÂpĂramitĂkoÓĂd %% deÓayanti. ye 'pi te Ănanda abhĆvann atĹte 'dhvani tathĂgatĂ arhanta÷ samyaksaćbuddhĂs te 'py atraiva «aÂsu pĂramitĂsu Óik«itvĂ anuttarĂć samyaksaćbodhim abhisaćbuddhĂ dharman deÓayanta. ye 'pi te Ănanda bhavi«yanty anĂgĂte 'dhvani tathĂgatĂ arhanta÷ samyaksaćbuddhĂs te 'py atraiva «aÂsu pĂramitĂsu Óik«itvĂ anuttarĂć samyaksaćbodhim abhisaćbhotsyante. dharman deÓayanti. [f. 235a] ye 'pi te anantĂtĹtĂnĂgatapratyutpannĂnĂć buddhĂnĂć bhagavatĂć ÓrĂvakĂ÷ sarve te ihaiva praj¤ĂpĂramitĂyĂć Óik«itvĂ parinirv­tĂÓ ca parinirvĂnti ca parinirvĂpayi«yanti ca. sacet tvam Ănanda ÓrĂvakayĂnikĂnĂć pudgalĂnĂć ÓrĂvavakabhĆmim Ărabhya dharman deÓayes tayĂ ca dharmadeÓanayĂ ye trisĂhasramahĂsĂhasre lokadhĂtau sattvĂs te sarve arhatva%<ć>% sĂk«Ătkuryu÷ adyĂpi tvayĂ me ÓrĂvakeďa ÓrĂvakak­tya%<ć na>% k­tać bhavet. sacet me (##) tvam Ănanda bodhisattvasya mahĂsattvasyaikapadam api praj¤ĂpĂramitĂpratisaćyuktać deÓaye÷ prakĂÓaye÷, evam ahać tvayĂ %%ÓrĂvakeďa ĂrĂdhito bhaveyać, ÓrĂvakeďa ÓrĂvakak­tyać k­tać bhavet. yĂ ca paurvikayĂ dharmadeÓanayĂ ye trisĂhasramahĂsĂhasre lokadhĂtau sattvĂs te sarve 'nupĆrvacaramam arhatvać sĂk«Ătkuryus te«Ăć ca arhatĂć yad dĂnamayać puďyakriyĂvastu ÓĹlamayać bhĂvanĂmayać puďyakriyĂvastu. tat kić manyase Ănanda api nu tad bahu bhavet? Ăha: bahu bhagavan bahu sugata. bhagavĂn Ăha: ata÷ sa Ănanda bahutarać puďyać pra%%ved ya÷ ÓrĂvakayĂnika÷ pudgalo bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂpratisaćyuktać dharman deÓayed antaÓa ekadivasam api, ti«Âhatv Ănandaikadivasa÷ saced Ănanda ardhadivasam api, ti«Âhatv Ănanda ardhadi%%sa÷. saced Ănanda yĂvat purobhaktam api, saced yĂva%% nìikĂntarać vĂ saced yĂvad acchaÂĂntarać vĂ, saced yĂvat k«aďać vĂ lavać vĂ muhĆrttać vĂ. ayam eva Ănanda bahutarać puďyać prasaveti ya÷ ÓrĂvakayĂnika÷ pudgalo bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂpratisaćyuktać dharman deÓayet %% sarvaÓrĂvakapratyekabuddhayĂnikĂnĂć kulaputrĂďĂć kuladuhit­ďĂć ca kuÓalamĆlam abhibhavati. sacet punar Ănanda bodhisattvo mahĂsattvo bodhisattvayĂnikĂnĂć pudgalĂnĂć praj¤ĂpĂramitĂpratisaćyukta%<ć>% dharman deÓayet antaÓa ekadivasam apy ardhadivasam api purobhaktam api nìikĂntaram api k«aďać vĂ lavać vĂ muhĆrttać vĂ, ayam Ănanda bodhisattvo mahĂsattva%<÷>% sarvaÓrĂvakapratyekabuddhayĂnikĂnĂć kulaputrĂďĂć kuladuhit­ďĂć ca kuÓalamĆlam abhibhavati. tat kasya heto%<÷>%? tathĂ hi sa (##) ĂtmanĂ ca anuttarĂć samyaksaćbodhim abhisaćboddhukĂma%<÷>% parać ca anuttarasyĂć samyaksaćbodhau samĂdĂpayati saćhar«ayati samuttejayati niveÓayati prati«ÂhĂpayati. evam Ănanda bodhisattvo mahĂsattva÷ «aÂsu pĂramitĂsu caraćÓ catur«u sm­tyupasthĂne«u, yĂvan mĂrgĂkĂraj¤atĂyĂć carać kuÓalamulair vivardhamĂna÷ asthĂnam %<Ănanda an>%avakĂÓo yad anuttarasyĂ÷ samyaksaćbodhe÷ parihĹyeta nedać sthĂnać vidyate. asyĂć khalu puna%<÷>% praj¤ĂpĂramitĂyĂć bhĂ«yamĂďĂyĂć bhagavĂćÓ catas­ďĂć par«adĂć devanĂgayak«agandharvĂsuragaru¬akinnaramahoragĂďĂć tathĂ sthitĂnĂm eva puratas tathĂrĆpam ­ddhyabhisaćskĂram abhisaćsk­tavĂn yathĂrĆpeďarddhyabhisaćskĂreďa abhisaćsk­tena sarve %% ak«obhyać tathĂgatam arhantać samyaksaćbuddhać paÓyanti bhik«usaćghapariv­tać bhik«usaćghapurask­tać dharman deÓayantać sĂgaropamayĂ par«adĂ ak«obhyayĂ, sarvair arhadbhi÷ k«ĹďĂsravair ni«kleÓair vaÓĹbhĆtai÷ suvimuktacittai÷ suvimuktapraj¤air ĂjĂneyair mahĂnĂgai%<÷>% [f. 235b] k­tak­tyai%<÷>% k­takaraďĹyair apah­tabhĂrair anuprĂptasvakĂrthai÷ parik«Ĺďabhavasaćyojanai÷ samyagĂj¤Ăsuvimuktacittai÷ sarvacetovaÓitĂparapĂramiprĂptair bodhisattvaiÓ ca mahĂsattvai÷ sĂgaropamabuddhibhi÷. atha bhagavĂn punar eva tam ­ddhyabhisaćskĂrać pratisaćh­tavĂn pratisaćh­te ca tasmin ­ddhyabhisaćskĂre tĂÓ catasra%<÷>% par«ado na bhĆya÷ paÓyanti tam ak«obhyać tathĂgatam arhantać samyaksaćbuddhać, ÓrĂvakĂn vĂ bodhisattvayĂnikĂn vĂ pudgalaćs, tac ca (##) buddhak«etram ak«obhyasya tathĂgatasya arhata÷ samyaksaćbuddhasya na bhĆya%<÷>% paÓyanti, na bhĆyo buddhapramukho bhik«usaćghaÓ cak«u«a ĂbhĂsam Ăgacchati. tat kasya heto÷? pratisaćh­to hi tathĂgatena arhatĂ samyaksaćbuddhena sa ­ddhyabhisaćskĂra%%. te%%na bhĆya%<÷>% paÓyanti. atha bhagavĂn Ăyu«mantam Ănandam Ămantrayata: paÓyasi tvam Ănanda tad ak«obhyasya tathĂgatasya buddhak«etrać %% ca ak«obhyam tathĂgatać tać ca bhik«usaćghać bodhisattvasaćghać ca? Ăha: cak«u«o 'pi bhagavaćs tad buddhak«etrać nĂbhĂsam Ăgacchati. nĂpi sa tathĂgato nĂpi sa bhik«usaćgho nĂpi sa bodhisattvasaćgha%<÷>%. bhagavĂn Ăha: evam eva Ănanda sarvadharmĂ %% cak«u«a ĂbhĂsam Ăgacchanti. na dharmo dharmasya ĂbhĂsam Ăgacchati. na dharmo dharmać paÓyati. na dharmo dharmać jĂnĂti. yathĂ punar eva ak«obhyas tathĂgato 'rhan samyaksaćbuddhas te ca ÓrĂvakĂs te ca bodhisattvayĂnikĂ÷ pudgalĂs tac ca buddhak«etrać %% cak«u«a ĂbhĂsam Ăgacchati. evać hy Ănanda sarvadharmĂ na cak«u«a ĂbhĂsam Ăgacchanti. na dharmo dharmasya ĂbhĂsam Ăgacchati. na dharmo dharmać paÓyati. na dharmo dharmać jĂnĂti. sarvadharmĂ hy Ănanda ajĂnakĂ%<÷>% apaÓyakĂ÷ akriyĂsamarthĂ÷. tat kasya heto÷? nirĹhakĂ agrĂhyĂ %% Ănanda sarvadharmĂ ĂkaÓanirĹhakatayĂ, acintyĂ hy Ănanda sarvadharmĂ÷ mĂyĂpuru«opamĂ÷, avedakĂ hy Ănanda sarvadharmĂÓ cittavigatatvĂt. viÂhapanapratyupasthĂnalak«aďatvĂd asĂrakatĂć copĂdĂya. evać caran bodhisattvo mahĂsattvaÓ (##) carati praj¤ĂpĂramitĂyĂć na ca kićcid dharmam abhiniviÓate. evać Óik«amĂďa Ănanda bodhisattvo mahĂsattva%<÷>% Óik«ate praj¤ĂpĂramitĂyĂć. sarvapĂramitĂ÷ paripĆrayitukĂmena bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć Óik«itavyać. e«Ă Óik«Ă agryĂ ĂkhyĂyate jye«ÂhĂ Óre«ÂhĂ varĂ pravarĂ praďĹtĂ ĂkhyĂyate anuttarĂ niruttarĂ ĂkhyĂyate, sarvalokahitĂya sarvalokasukhĂya. anĂthĂnĂć nĂthakarĹ huddhĂnuj¤ĂtĂ buddhapraÓastĂ. yatra sthitvĂ tathĂgatĂ arhanta÷ samyaksaćbuddhĂ iman trisĂhasramahĂsĂhasrać lokadhĂtuć dak«iďena pĂďinĂbhyutk«ipya punar eva nik«ipeyu÷ na ca te«Ăć sattvĂnĂm evać bhaved, utk«ipto vĂyać trisĂhasramahĂsĂhasro lokadhĂtur nik«ipto vĂ. tat kasya heto÷? iyać sĂ Ănanda praj¤ĂpĂramitĂ yatra Óik«itvĂ buddhĂnĂć bhagavatĂm atĹtĂnĂgatapratyutpanne«u dharme«v asaćgać j¤ĂnadarÓanam utpannać. yĂvantya Ănanda Óik«Ă sarvĂsĂć Óik«ĂďĂm iyać praj¤ĂpĂramitĂ%<Óik«Ă>% agryĂ ĂkhyĂyate jye«ÂhĂ Óre«ÂhĂ ĂkhyĂyate varĂ pravarĂ ĂkhyĂyate. praďĹtĂ ĂkhyĂyate anuttarĂ niruttarĂ ĂkhyĂyate. ĂkĂÓasya sa Ănanda [f. 236a] pramĂďać vĂ paryantać vodgrahĹtavyać manyeta. ya÷ praj¤ĂpĂramitĂyĂ÷ pramĂďać vĂ paryantać vodgrahĹtavyać manyeta. tat kasya heto%<÷>%? apramĂďĂ hy Ănanda praj¤ĂpĂramitĂ. na mayĂ Ănanda praj¤ĂpĂramitĂyĂ÷ pramĂďam ĂkhyĂtać, nĂmakĂyapadakĂyavya¤janakĂyĂ hy Ănanda pramĂďabaddhĂ na praj¤ĂpĂramitĂ pramĂďabaddhĂ. Ănanda Ăha: kena kĂraďena bhagavać praj¤ĂpĂramitĂ apramĂďabaddhĂ? bhagavĂn Ăha: ak«ayatvĂd Ănanda (##) praj¤ĂpĂramitĂ apramĂďabaddhĂ, viviktatvĂd Ănanda praj¤ĂpĂrĂmitĂ apramĂďabaddhĂ. ye 'pi te Ănanda %%tĹte 'dhvani tathĂgatĂ arhanta%<÷>% samyaksaćbuddhĂs te 'pi ita eva praj¤ĂpĂramitĂyĂ÷ prabhĂvitĂ. na ca praj¤ĂpĂramitĂ k«ayać gatĂ. ye 'pi te Ănanda bhavi«yanty anĂgate 'dhvani tathĂgatĂ÷ arhanta%<÷>% samyaksaćbuddhĂs te 'pi ita eva praj¤ĂpĂramitĂyĂ%<÷>% prabhĂvayi«yanti. na ca praj¤ĂpĂramitĂ k«e«yate. ye pi 'te Ănandaitarhi daÓasu dik«u loke tathĂgatĂ arhanta÷ samyaksaćbuddhĂs ti«Âhanti dh­yante yĂpĂyanti dharmać ca deÓayanti, te 'pi buddha bhagavanta ita eva praj¤ĂpĂramitĂyĂ%<÷>% prabhĂvyante na ca praj¤ĂpĂramitĂ k«iyate. tat kasya hetor? ĂkĂÓać sa Ănanda k«apayitavyać manyeta ya÷ praj¤ĂpĂramitĂć k«apayitavyać manyeta. na ca praj¤ĂpĂramitĂ k«ĹďĂ na k«Ĺyate na k«e«yate. evać na dhyĂnapĂramitĂ vĹryapĂramitĂ %% ÓĹlapĂramitĂ dĂnapĂramitĂ k«ĹďĂ na k«Ĺyate na k«e«yate. na hy e«Ăć dharmĂďĂm utpĂdo 'sti, ye«Ăm utpĂdo nĂsti kutas te«Ăć k«aya÷ praj¤Ăsyate? atha bhagavĂn jihvendriyam %%nirmĂpayya sarvĂntać mukhamaď¬alać jihvendriyeďa saćcchĂdya Ăyu«mantam Ănandam Ămantrayata: tasmĂd tarhy Ănanda imĂć praj¤ĂpĂramitĂć catas­ďĂć par«adĂ%<ć>% vistareďa cak«ĹthĂ deÓaye÷ saćprakĂÓaye%<÷>% praj¤apaye÷ prasthĂpaye÷ vivarer vivarer uttĂnĹkuryĂd vistareďa (##) saćprakĂÓaye%<÷>%. iha hy Ănanda gaćbhĹrĂyĂć praj¤ĂpĂramitĂyĂć sarvadharmĂ vistareďopadi«ÂĂ yatra ÓrĂvakayĂnikair vĂ pratyekabuddhayĂnikair vĂ %% pudgalai÷ Óik«itavyać. yatra yathĂnuÓi«ÂĂ Óik«amĂďĂ svasu svasu bhĆmi«u sthĂsyaćti. iyać punar Ănanda gaćbhĹrĂ praj¤ĂpĂramitĂ sarvĂk«arĂďĂć praveÓa÷, iyam Ănanda gaćbhĹrĂ praj¤ĂpĂramitĂ sarvadhĂraďĹnĂć mukhać yatra dhĂraďĹmukhe bodhisattvena mahĂsattvena Óik«itavyać. imĂn dhĂraďĹn dhĂrayatĂć bodhisattvĂnĂm mahĂsattvĂnĂć sarvapratibhĂnapratisaćvida ĂmukhĹbhavanti. iyam Ănanda praj¤ĂpĂramitĂ atĹtĂnĂgatapratyutpannĂnĂć buddhĂnĂć bhagavatĂm %% saddharma%% ukto mayĂ. tasmĂt tarhy Ănanda ĂrocayĂmi te prativedayĂmi %% ya imĂć gaćbhĹrĂć praj¤ĂpĂramitĂm udgrahĹ«yati dhĂrayi«yati vĂcayi«yati. paryavĂp«yati. so 'tĹtĂnĂgatapratyutpannĂnĂć buddhĂnĂć bhagavatĂć bodhić dhĂrayi«yati. [f. 236b] iyać sĂ Ănanda praj¤ĂpĂramitĂ dhĂraďy uktĂ mayĂ. yĂn tvać praj¤ĂpĂramitĂdhĂraďĹn dhĂraya%% sarvadharmĂn dhĂrayi«yasi. ((60)) (##) parivarta 61. athĂyu«mata%<÷>% subhĆter etad abhĆt: gaćbhirĂ vateyam tathĂgatĂnĂć samyakambuddhĂnĂć bodhi÷. yannv ahać tathĂgatam arhantać samyaksaćbuddhać parip­ccheyać. athĂyu«mĂć subhĆtir bhagavantam etad avocat: ak«ayĂ hi bhagavać praj¤ĂpĂramitĂ. bhagavĂn Ăha: ĂkĂÓa ak«ayatvĂt subhĆte ak«ayĂ praj¤ĂpĂramitĂ. Ăha: kathać bhagavać praj¤ĂpĂramitĂ abhinirhartavyĂ? bhagavĂn Ăha: rĆpa ak«ayatvĂt subhĆte praj¤ĂpĂramitĂ abhinirhartavyĂ. vedanĂsaćj¤ĂsaćskĂravij¤ĂnĂk«ayatvĂt subhĆte praj¤ĂpĂramitĂ abhinirhartavyĂ. dĂnapĂramitĂ ak«ayatvĂ%% subhĆte praj¤ĂpĂramitĂ abhinirhartavyĂ. yĂvat sarvĂkĂraj¤atĂ ak«ayatvĂt subhĆte praj¤ĂpĂramitĂ abhinirhartavyĂ. punar aparać subhĆte rĆpĂkĂÓĂk«ayatvena bodhisattvena mahĂsattvena praj¤ĂpĂramitĂ abhinirhartavyĂ. vedanĂsaćj¤ĂsaćskĂravij¤ĂnĂkĂÓĂk«ayatvena subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂ abhinirhartavyĂ. dĂnapĂramitĂ ĂkĂÓĂk«ayatvena praj¤ĂpĂramitĂ abhinirhartavyĂ. ÓĹlapĂramitĂ ĂkĂÓĂak«ayatvena praj¤ĂpĂramitĂ abhinirhartavyĂ. k«ĂntipĂramitĂ ĂkĂÓĂk«ayatvena praj¤ĂpĂramitĂ abhinirhartavyĂ. vĹryapĂramitĂ ĂkĂÓĂk«ayatvena praj¤ĂpĂramitĂ abhinirhartavyĂ. dhyĂnapĂramitĂ ĂkĂÓĂk«ayatvena praj¤ĂpĂramitĂ abhinirhartavyĂ. yĂvat sarvĂkĂraj¤atĂkĂÓĂk«ayatvena praj¤ĂpĂramitĂ abhinirhartavyĂ. punar aparać subhĆte avidyĂkĂÓĂk«ayatvena bodhisattvena mahĂsattvena praj¤ĂpĂramitĂ abhinirhartavyĂ. saćskĂrĂkĂÓĂak«ayatvena subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂ (##) abhinirhartavyĂ. vij¤ĂnĂkaÓĂk«ayatvena subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂ abhinirhartavyĂ. nĂmarĆpĂkĂÓĂk«ayatvena subhĆte bodhisattvena mahĂsattvena prajnĂpĂramitĂ abhinirhartavyĂ. «a¬ĂyatanĂkĂÓĂk«ayatvena subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂ abhinirhartavyĂ. sparÓĂkĂÓĂk«ayatvena subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂ abhinirhartavyĂ. vedanĂkĂÓĂk«ayatvena subhĆte bodhisattvena praj¤ĂpĂramitĂ abhinirhartavyĂ. t­«ďĂkĂÓĂk«ayatvena subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂ abhinirhartavyĂ. upĂdĂnĂkĂÓĂak«ayatvena subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂ abhinirhartavyĂ. bhavĂkĂÓĂk«ayatvena subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂ abhinirhartavyĂ. jĂtyĂkĂÓĂk«ayatvena subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂ abhinirhartavyĂ. jarĂmaraďaÓokaparidevadu÷khadaurmanasyopĂyĂsĂkĂÓĂk«ayatvena sĆbhĆte bodhisattvena mahĂsattvena praj¤apĂramitĂ [f. 237a] abhinirhartavyĂ. evać khalu subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂ abhinirhartavyĂ. iyać subhĆte bodhisattvasya mahĂsattvasya pratĹtyasamutpĂdavyavalokanatĂntavivarjanatĂ. Ăveďiko 'yać bodhisattvasya mahĂsattvasya dharmo bodhimaď¬ani«aďnasya yadevać pratĹtyasamutpĂdać vyavalokayati. evać vyavalokayać pratĹtyasamutpĂdać sarvaj¤atĂj¤Ănać pratilabhate. ya kaÓcit subhĆte anena ĂkĂÓ%<Ăk«ayĂ>%bhinirhĂreďa praj¤ĂpĂramitĂyĂć carać pratĹtyasamutpĂdać vyavalokayati. sa na ÓrĂvakabhĆmau vĂ pratyekabuddhabhĆmau (##) vĂ sthĂsyati. sthĂsyati so 'nuttarasyĂć samyaksaćbodhau. ye 'pi kecit subhĆte bodhisattvayĂnikĂ pudgalĂ vivartante, sarve te imĂć praj¤ĂpĂramitĂmanasikĂrĂn anĂgamya vivartante. na ca jĂnaćti kathać praj¤ĂpĂramitĂyĂć caratĂ bodhisattvena mahĂsattvenĂkĂÓĂk«ayĂbhinirhĂreďa pratĹtyasamutpĂdo vyavalokitavya÷. ye 'pi kecit subhĆte bodhisattvayĂnikĂ pudgalĂ vivartante sarve te idam upĂyakauÓalam anĂgamya vivartaćte 'nuttarasyĂ÷ samyaksaćbodhe. ye 'pi kecit subhĆte bodhisattvĂ mahĂsattvĂ na vivartaćte 'nuttarasyĂ samyaksaćbodhe÷ sarve te imĂć praj¤ĂpĂramitĂm Ăgamya na vivartante 'nuttarasyĂ÷ samyaksaćbodhe. upĂyakauÓalena caivać praj¤ĂpĂramitĂyĂć caratĂ bodhisattvena mahĂsattvenĂkĂÓĂk«ayĂbhinirhĂreďa praj¤ĂpĂramitĂ vyavalokitavyĂ abhinirhartavyĂ. evać khalu subhĆte bodhisattvo mahĂsattva÷ pratĹtyasamutpĂdać vyavalokayan na kaćcid dharmać paÓyaty ahetukam utpadyamĂnam na kaćcid dharmać nityać samanupaÓyati na nirudhyamĂnać. na kaćcid dharmam Ătmata÷ samanupaÓyati. na sattvato na jĹvato na jaćtuto na manujato na mĂnavato na po«ato na pudgalato na kĂrakato na kĂrĂpakato na utthĂpakato na samutthĂpakato na vedakato na vedayitrĹkato na jĂnakato na paÓyakata÷, na nityata÷ samanupaÓyati na anityato na sukhato na du÷khato na Ătmato na anĂtmato na ÓĂntato na aÓĂntata÷. evać khalu subhĆte bodhisattvena mahĂsattvena pratĹtyasamutpĂdo vyavalokayitavya÷ praj¤ĂpĂramitĂyĂć caratĂ. yasmić subhĆte samaye bodhisattvo mahĂsattva (##) praj¤ĂpĂramitĂyĂć carati, tasmić samaye na rĆpać samanupaÓyati, nityać vĂ anityać vĂ sukhać vĂ du÷khać vĂ ĂtmĂnać vĂ anĂtmĂnać vĂ ÓĂntać vĂ aÓĂntać vĂ yĂvat sarvĂkĂraj¤atĂm na samanupaÓyati nityać vĂ anityać vĂ sukhać vĂ du÷khać vĂ, ĂtmĂnać vĂ anĂtmĂnać vĂ, ÓĂntać vĂ aÓĂntać vĂ. yasmić subhĆte samaye bodhisattvo mahĂsattva praj¤ĂpĂramitĂyĂć carati, tasmim [f. 237b] samaye praj¤ĂpĂramitĂyĂć carać praj¤ĂpĂramitĂć na samanupaÓyati. tam api dharmać na samanupaÓyati. yena praj¤ĂpĂramitĂć samanupaÓyet. eva%<ć>% dhyĂnapĂramitĂć na samanupaÓyati. vĹryapĂramitĂć na samanupaÓyati. k«ĂntipĂramitĂć na samanupaÓyati. ÓĹlapĂramitĂć na samanupaÓyati. dĂnapĂramitĂć na samanupaÓyati. yĂvad bodhić na samanupaÓyati. tam api dharmać na samanupaÓyati. yena dharmeďa bodhić samanupaÓyet. yena ca dharmeďa sarvavĂsanĂnusandhiprahĂďać kuryĂt tam api na samanupaÓyati. evać khalu subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć caritavyać. sarvadharma anupalaćbhayogena. yasmić subhĆte samaye bodhisattvo mahĂsattva÷ sarvadharma anupalabhamĂna÷ praj¤ĂpĂramitĂyä carati tasmin samaye mĂra÷ pĂpĹyĂć chokaÓalyasamarpito bhavati. tadyathĂpi nĂma subhĆte puru«o mĂtĂpitro÷ kĂlagatayo ÓokaÓalyasamarpito bhavati. parameďa ÓokaÓalyena samanvĂgata÷, evam eva subhĆte mĂra÷ pĂpĹyĂn bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carata÷ sarvadharma anupalabhamĂnasya ÓokaÓalyasamarpito bhavati. parameďa ÓokaÓalyena samanvĂgata÷. subhĆtir Ăha: kim eka eva bhagavać mĂra÷ pĂpĹyĂć parameďa ÓokaÓalyena samarpito bhavati. utĂho ye trisĂhasramahĂsĂhasre lokadhĂtu mĂrĂ pĂpiyĂćsas (##) te sarve parameďa ÓokaÓalyena samarpitĂ bhavaćti? bhagavĂn Ăha: ye 'pi te subhĆte trisĂhasramahĂsĂhasre lokadhĂtau mĂrĂ÷ pĂpĹyĂćsas te sarve parameďa ÓokaÓalyena samanvĂgatĂ bhavaćti. svakasvake«u ca Ăsane«u na ramante. yadĂ bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂvihĂreďa avirahito bhavati. evać viharato bodhisattvasya mahĂsattvasya sadevamĂnu«Ăsuro loko 'vatĂrać na labhate gĂdhać na labhate. yatra g­hĹtvĂ vivartayet. tasmĂt tarhi subhĆte bodhisattvena mahĂsattvena k«ipram anuttarĂć samyaksaćbodhim %%saćboddhukĂmena praj¤ĂpĂramitĂvihĂreďa vihartavyać. praj¤ĂpĂramitĂvihĂreďa viharato bodhisattvasya mahĂsattvasya dĂnapĂramitĂ bhĂvanĂparipĆrić gacchati. evać ÓĹlapĂramitĂ k«ĂntipĂramitĂ. vĹryapĂramitĂ dhyĂnapĂramitĂ praj¤ĂpĂramitĂ bhĂvanĂparipĆrić gacchati. praj¤ĂpĂramitĂvihĂreďa viharato bodhisattvasya mahĂsattvasya sarvapĂramitĂ %%paripĆrić gaccha%<ć>%ti. athĂyu«mĂć subhĆtir bhagavaćtam etad avocat: kathać bhagavać bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carato dĂnapĂramitĂ bhĂvanĂparipĆrić gacchati, evać ÓĹlapĂramitĂ k«ĂntipĂramitĂ vĹryapĂramitĂ dhyĂnapĂramitĂ. praj¤ĂpĂramitĂ %% bhĂvanĂparipĆrić gacchati? %% kathać ca subhĆte bodhisattvasya mahĂsattvasya ÓĹlapĂramitĂ [f. 238a] bhĂvanĂparipĆrić gacchati? iha subhĆte bodhisattvo mahĂsattva ÓĹlać rak«a%% sarvĂkĂraj¤atĂyĂć pariďĂmayaćs tac chĹlać rak«ati. evać (##) khalu subhĆte bodhisattvasya mahĂsattvasya ÓĹlapramitĂ bhĂvanĂparipĆrić gacchati. kathać ca subhĆte bodhisattvasya mahĂsattvasya k«ĂntipĂramitĂ bhĂvanĂparipĆrić gacchati? iha subhĆte bodhisattvo mahĂsattva÷ k«ĂćtyĂ saćpĂdayać. sarvĂkĂraj¤atĂyĂć. pariďĂmayaćs tĂć k«Ăntić bhĂvayati. evać khalu subhĆte bodhisattvasya mahĂsattvasya k«ĂntipĂramitĂ bhĂvanĂparipĆrić gacchati. kathać ca subhĆte bodhisattvasya mahĂsattvasya vĹryapĂramitĂ bhĂvanĂparipĆrić gacchati? iha subhĆte bodhisattvo mahĂsattva÷ vĹryam ĂrabhamĂďa÷ sarvĂkĂraj¤atĂyĂć pariďĂmayaćs tad vĹryam Ărabhate. evać khalu subhĆte bodhisattvasya mahĂsattvasya vĹryapĂramitĂ bhĂvanĂparipĆrić gacchati. kathać ca subhĆte bodhisattvasya mahĂsattvasya dhyĂnapĂramitĂ bhĂvanĂparipĆrić gacchati? iha subhĆte bodhisattvo mahĂsattvo dhyĂnĂni samĂpadyamĂna÷ sarvĂkĂraj¤atĂyĂć pariďĂmayaćs tĂni dhyĂnĂni samĂpadyate. evać khalu subhĆte bodhisattvasya mahĂsattvasya dhyĂnapĂramitĂ bhĂvanĂparipĆrić gacchati. kathać ca subhĆte bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂ bhĂvanĂparipĆrić gacchati? iha subhĆte bodhisattvo mahĂsattva praj¤Ăć bhĂvayan sarvĂkĂraj¤atĂyĂć pariďĂmayaćs tĂć praj¤Ăć bhĂvayati. evać khalu subhĆte bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂ bhĂvanĂparipĆrić gacchati. athĂyu«mäc subhĆtir bhagavantam etad avocat: kathać bhagavać bodhisattvo mahĂsattvo dĂnapĂramitĂyĂć sthita÷ ÓĹlapĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvasya mahĂsattvasya dĂnan dadata÷ sarvĂkĂraj¤atĂyĂć pariďĂmayata÷ %%sattve«u maitrać kĂyakarma maitrać vĂk%%arma maitrać (##) manaskarma pratyupasthitać %%vati. ÓĹlapĂramitĂć tasmić samaye bodhisattvo mahĂsattva parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattvo dĂnapĂramitĂyĂć sthita÷ k«ĂntipĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvasya mahĂsattvasya dĂnać dadata÷ yan te parigrĂhakĂ ĂkroÓaćti vĂ paribhĂ«anti vĂ asahyĂbhir %% vĂgbhi÷ samudĂcaraćti sa na te«Ăm antike cittam ĂghĂtayati. evać khalu subhĆte bodhisattvo mahĂsattvo dĂnapĂramitĂyĂć sthita÷ k«ĂntipĂramitĂć parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattvo dĂnapĂramitĂyać sthito vĹryapĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvasya mahĂsattvasya dĂnać dadata÷ %% te parigrĂhakĂ akroÓanti %% paribhĂ«ante vĂ asahyĂbhir vĂ paru«Ăbhir vĂgbhi÷ samudĂcaraćti tasyĂkruÓyamĂnasya %% paribhĂ«yamĂnasya vĂ asahyĂbhir vĂ paru«Ăbhir vĂgbhi÷ samudĂcaryamĂďasya %% dĂnabuddhir eva bhavati parityĂgabuddhir eva bhavati. dĂtavyam eva %% dĂnać na mayĂ dĂnać na dĂtavyać, sa kĂyikać caitasikać ca vĹryać saćjanayati. evać khalu subhĆte bodhisattvo mahĂsattvo dĂnapĂramitĂyĂć sthito vĹryapĂramitĂć [f. 238b] parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattvo dĂnapĂramitĂyĂć sthito dhyĂnapĂramitĂć parig­hďĂti? bhagavĂn aha: iha subhĆte bodhisattvo mahĂsattvo dĂnać dadan na ÓrĂvakabhĆmau vĂ pratyekabuddhabhĆmau vĂ pariďĂmayaty, anyatra sarvĂkĂraj¤ĂtĂyĂm eva asya cittać %% pravartate. evać khalu subhĆte bodhisattvo mahĂsattvo (##) dĂnapĂramitĂyĂć sthito dhyĂnapĂramitĂć parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattvo upĂyakauÓalena dĂnan dadan praj¤ĂpĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvasya mahĂsattvasya dĂnać dadato dĂnać parityajato mĂyĂbuddhir sadĂ dĂne pratyupasthitĂ bhavati. tena ca dĂnena na kasyacid sattvasya upakĂrać vĂ apakarać vĂ paÓyati. evać khalu subhĆte bodhisattvo mahĂsattvo dĂnapĂramitĂyĂć sthita. upĂyakauÓalena praj¤ĂparamitĂć parig­hďĂti. ((6)) (##) parivarta 62. athĂyu«man subhĆtir bhagavantam etad avocat: %% bodhisattvo mahĂsattva ÓĹlapĂramitĂyĂć sthito dĂnapĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattva÷ ÓĹlapĂramitĂyĂć sthito ya÷ kĂyiko vĂ vĂciko vĂ caitasiko vĂ saćcaras tena saćcareďa ÓrĂvakabhĆmić. vĂ pratyekabuddhabhĆmić vĂ na parĂm­Óati. %% tatra ca ÓĹlapĂramitĂyĂć sthito na sattvĂn jĹvitĂd vyavaropayati nĂdattam ĂdadĂti. na kĂme«u mithyĂcarati na m­«ĂvĂcać bhĂ«ate. na piÓunĂć vĂcĂć bhĂ«ate. na paru«Ăć vĂcĂć bhĂ«ate. na sa%<ć>%bhinnapralĂpĹ bhavati, na abhidhyĂlur bhavati na vyĂpannacitto bhavati. na mithyĂd­«Âiko bhavati. sa tatra ÓĹlapĂramitĂyĂć sthito yad dĂnać dadĂty annam annĂrthakebhya÷ pĂnać pĂnĂrthakebhyo yĂnać yĂnĂrthakebhyo vastrać vastrĂrthakebhya÷ pu«pĂďi pu«pĂrthakebhyo mĂlyać mĂlyĂrthakebhyo gandhĂn gandhĂrthakebhyo vilepanĂć vilepanĂrthakebhya÷ ÓayanĂsanać ÓayanĂsanĂrthakebhya÷ upĂÓrayam upĂÓrayĂrthakebhya÷ prĂjĹvikać prĂjĹvikĂrthakebhya÷ upakaraďam upakaranĂrthakebhya÷ yĂvad anyatarĂnyatarĂn mĂnu«yakĂn pari«kĂrĂn dadĂti. tac ca dĂnać sarvasattvai sĂrdhać sĂdhĂraďać k­tvĂ anuttarasyĂć samyaksaćbodhau pariďĂmayati. tathĂ ca pariďĂmayati. yathĂ pariďĂmo na ÓrĂvakabhĆmau vĂ pratyekabuddhabhĆmau vĂ pariďĂmayati. evać khalu subhĆte bodhisattvo mahĂsattva÷ (##) ÓĹlapĂramitĂyĂć sthito dĂnapĂramitĂć parig­hďati. aha: kathać bhagavan bodhisattvo mahĂsattva÷ ÓĹlapĂramitĂyĂć sthita÷ k«ĂntipĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvasya mahĂsattvasya ÓĹlapĂramitĂyĂć sthitasya sacet sarvasattvĂgamyĂćgapratyaÇgĂni cchittvĂ %% gaccheyu%% tatra bodhisattvasya mahĂsattvasya ekacittotpĂdo 'pi na k«ubhyati na vyĂpadyate anyatrĂsyaivać bhavati, sulabdhĂ me lĂbhĂ yatra hi nĂma mama sarvasattvĂ aÇgapratyaÇgĂni cchittvĂ cchittvĂ gacchanti. anena ca ahać kĂyaparityĂgena. divyać vajramayać tathĂgatakĂyać pratilapsye. evać khalu subhĆte bodhisattvo mahĂsattva÷ ÓĹlapĂramitĂyĂć sthita÷ k«ĂntipĂramitĂć [f. 239a] parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattva÷ ÓĹlapĂramitĂyĂć sthito vĹryapĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattva kĂyena ca cittena ca vĹryać na sraćsayati. sarvasattvĂ mayĂ uttĂrayitavyĂ saćsĂrĂd am­te dhĂtau prati«ÂhĂpayitavyĂ. evać khalu subhĆte bodhisattvo mahĂsattva÷ ÓĹlapĂramitĂyĂć sthito vĹryapĂramitĂć parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattva ÓĹlapĂramitĂyĂć sthito dhyĂnapĂramitĂć parig­hďĂti? bhagavĂn Ăha: yadĂ subhĆte bodhisattvo mahĂsattva÷ prathamać dhyĂnać samĂpadyate. dvitĹyać t­tĹyać caturthać yĂvan nirodhać samĂpadyate. na ca ÓrĂvakabhĆmić vĂ pratyekabuddhabhĆmim adhyĂlambate. anyatrĂsyaivać bhavati. iha mayĂ samĂdhipĂramitĂyĂć (##) sthitvĂ sarvasattvĂ saćsĂrĂt parimocayitavyĂ iti. evać khalu subhĆte bodhisattvo mahĂsattva÷ ÓĹlapĂramitĂyĂć sthito dhyĂnapĂramitĂć parig­hďĂti, Ăha: kathać bhagavać bodhisattvo mahĂsattva÷ ÓĹlapĂramitĂyĂć sthita÷ praj¤ĂpĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattva÷ ÓĹlĂpĂramitĂyĂć sthito na kaćcid dharmać saćsk­tać paÓyati na asaćsk­tać paÓyati. na bhĂvać saćsk­tać paÓyati. na abhĂvam asaćsk­tać paÓyati. na nimittać saćsk­tać paÓyati. na animittam asaćsk­tać paÓyati. na kasyacid dharmasya astitĂć vĂ nĂstitĂć vĂ samanupaÓyati. anyatra sarvadharmatathatĂć na vyativartaćte. tayĂ ca praj¤ĂpĂramitayĂ upĂyakauÓalena ca na ÓrĂvakabhĆmau vĂ pratyekabuddhabhĆmau vĂ patati. evać khalu subhĆte bodhisattvo mahĂsattva÷ ÓĹlapĂramitĂyĂć sthita praj¤ĂpĂramitĂć parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattva÷ k«ĂntipĂramitĂyĂć sthito dĂnapĂramitĂć parig­hďĂtĹ? bhagavĂn Ăha: iha subhĆte bodhisattvasya mahĂsattvasya prathamacittotpĂdam upĂdĂya dĂnan dadato yĂvad bodhimaď¬ani«aďďasya sarvasattvĂ ĂkroÓeyu%<÷>% paribhĂ«erann aÇgapratyaÇgĂni vĂ cchintyuÓ ta%% bodhisattvasya mahĂsattvasya k«ĂntipĂramitĂyĂć sthitasyaivać bhavati: dĂtavyam eva mayaitebhya sattvebhya na mayĂ dĂnać na dĂtavyać. sa te«Ăć sattvĂnĂm annam annĂrthikebhyo dadĂti. pĂnać pĂnĂrthikebhyo dadĂti. yĂvad anyatarĂnyatarĂn mĂnu«yakĂć pari«kĂrĂć dadĂti. sa tĂni kuÓalamĆlĂni sarvasattvai÷ sĂrdhać sĂdhĂraďĂć k­tvĂ sarvĂkĂraj¤atĂyĂć pariďĂmayati. yathĂ pariďĂmayatas tri«u buddhi«u (##) na pravartate. ka÷ pariďĂmayati kić vĂ pariďĂmayati. kva vĂ pariďĂmayati. evać khalu subhĆte bodhisattvo mahĂsattva÷ k«ĂntipĂramitĂyĂć sthito dĂnapĂramitĂć parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattva÷ k«ĂntipĂramitĂyĂć sthita÷ ÓĹlapĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattva÷ prathamacittotpĂdam upĂdĂya yĂvad bodhimaď¬ani«aďďa na kaćcit sattvać jĹvitĂd vyavaropayati. nĂdattam ĂdadĂti na kĂme«u mithyĂcarati na m­«Ăvadati na paiÓunyać [f. 239b] vadati. na pĂru«yać vadati. na saćbhinnapralĂpĹ bhavati. na abhidhyĂlur bhavati na vyĂpannacitto bhavati na mithyĂd­«Âiko bhavati. na ca asya ÓrĂvakabhĆmau vĂ. pratyekabuddhabhĆmau vĂ cittać krĂmati. tĂni ca kuÓalamĆlĂni sarvasattvai÷ sĂrdhać sĂdhĂraďĂni k­tvĂ anuttarasyĂć samyaksaćbodhau pariďĂmayati. tathĂ ca pariďĂmayati. yathĂ trividhĂ buddhir na pravartate. ka÷ pariďĂmayati kić vĂ pariďĂmayati. kva vĂ pariďĂmayati. evać khalu subhĆte bodhisattvo mahĂsattva÷ k«ĂntipĂramitĂyĂć sthita÷ ÓĹlapĂramitĂć parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattva÷ k«ĂntipĂramitĂyĂć sthito vĹryapĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattva k«ĂntipĂramitĂyĂć sthito evać vĹryać saćjanayati. gatvĂhać yojanaÓatać %% gatvĂ yĂvad yojanasahasrać vĂ yĂvad yojanaÓatasahasrać vĂ gatvĂ yĂval lokadhĂtuć vĂ gatvĂ lokadhĂtukoÂĹÓatasahasrać vĂ gatvĂ tatra antata÷ ekasattvam api Óaraďagamane Óik«Ăpade«u vĂ prati«ÂhĂpayeyać (##) k«Ăntau vĂ ÓrotaĂpattiphale vĂ yĂvad arhattve vĂ pratyekabodhau vĂ yĂvad anuttarasyĂć samyaksaćbodhau prati«ÂhĂpayeyam iti vĹryam Ărabdhavyać tĂni ca kuÓalamĆlĂni sarvasattvai÷ sĂrdhać sĂdhĂraďĂni k­tvĂnuttarasyĂć samyaksaćbodhau pariďĂmayati. evać khalu subhĆte bodhisattvo mahĂsattva k«ĂntipĂramitĂyĂć sthito vĹryapĂramitĂć parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattva÷ k«ĂntipĂramitĂyĂć sthito dhyĂnapĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattva÷ k«ĂntipĂramitĂyĂć sthito viviktam eva kĂmair viviktać pĂpakair akuÓalai%<÷>% dharmai÷ savitarkać savicĂrać vivekajać prĹtisukhać prathamać dhyĂnam upasaćpadya viharati. yĂvac caturthać dhyĂnam upasaćpadya viharati, yĂvan nirodhać samĂpadya viharati. utpanno 'nutpannĂćÓ ca cittacaitasikĂn dharmĂn kuÓalopasaćhitĂn sarvĂkĂraj¤atĂyĂć pariďĂmayati. tathĂ ca pariďĂmayati. yathĂ dhyĂnĂni ca dhyĂnĂÇgĂni ca tasmić samaye nopalabhate. nevać khalu subhĆte bodhisattvo mahĂsattva÷ k«ĂntipĂramitĂyĂć sthito dhyĂnapĂramitĂć parig­hďĂti, Ăha: kathać bhagavać bodhisattvo mahĂsattva÷ k«ĂntipĂramitĂyĂć sthito praj¤ĂpĂramitĂć parig­÷ďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattva÷ k«antipĂramitĂyĂć sthito yasmić samaye dharme«u dharmĂnupaÓyĹ viharati, viviktĂkĂreďa vĂ ÓĂntĂkĂreďa vĂ ak«ayĂkĂreďa vĂ, na ca tĂn dharmatĂć sĂk«Ătkaroti, yĂvan na bodhimaď¬ani«aďďo bhavati. tatra ca ni«adya. sarvĂkĂraj¤atĂm anuprĂpnoti. utthĂya ca dharmacakrać pravartayati. evać khalu subhĆte bodhisattvo (##) mahĂsattva÷ k«ĂntipĂramitĂyĂć sthita÷ praj¤ĂpĂramitĂć parig­hďĂti. tathĂ ca parig­hďĂti yathĂ nots­jati. na parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattvo. vĹryapĂramitĂyĂć sthito dĂnapĂramitĂć [f. 240a] parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattvo vĹryapĂramitĂyĂć sthita÷ kĂyena ca cittena ca dhurać na nik«ipati, avaÓyam eva mayĂ anuttarĂ samyaksaćbodhir abhisaćboddhavyĂ. na mayĂ na abhisaćboddhavyĂ anuttarĂ samyaksaćbodhi÷. sa sattvĂnĂć k­te yojanać vĂ yĂvad yojanaÓatać vĂ yojanasahasrać vĂ yojanaÓatasahasrać %%. lokadhĂtuć vĂ yĂval lokadhĂtukoÂić vĂ lokadhĂtukoÂĹÓatać vĂ lokadhĂtukoÂĹÓatasahasrać vĂ gatvĂ vĹryapĂramitĂyĂć sthito 'ntaÓa ekasattvam api bodhau prati«ÂhĂpayati. saced bodhisattvayĂnikać pudgalać na labheta tatra ÓravakayĂnikać pudgalać ÓrĂvakatve prati«ÂhĂpayati. pratyekabuddhayĂnikać pudgalać pratyekabuddhatve prati«ÂhĂpayati. antaÓa ekasattvam api daÓasu kuÓale«u karmapathe«u prati«ÂhĂpayati. sa tad dharmadĂnać dattvĂ Ămi«adĂnena sattvĂ%% saćtarpayati. tac ca kuÓalamĆlać na ÓrĂvakabhĆmau vĂ pratyekabuddhabhĆmau vĂ pariďĂmayati. anyatra sarvasattvai÷ sĂrdhać sĂdhĂraďać k­tvĂ anuttarasyĂć samyaksaćbodhau pariďĂmayati. evać khalu subhĆte bodhisattvo mahĂsattvo. vĹryapĂramitĂyĂć sthito dĂnapĂramitĂć parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattvo vĹryapĂramitĂyĂć sthita÷ ÓĹlapĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattva÷ prathamacittotpĂdam upĂdĂya yĂvad bodhimaď¬ani«aďďa ĂtmanĂ ca prĂďĂtipĂtĂt prativirato bhavati. parać ca prĂďĂtipĂtavairamaďyĂć samĂdĂpayati. prĂďĂtipĂtavairamaďyasya ca varďać bhĂ«ate ye ca anye prĂďĂtipĂtĂt prativiratĂ bhavanti te«Ăm api ca %%vĂdĹ bhavati samanuj¤a÷. yĂvad ĂtmanĂ ea mithyĂd­«Âe÷ (##) prativirato bhavati parać ca mithyĂd­«ÂivairamaďyĂć samĂdĂpayati. mithyĂd­«Âivairamaďyasya ca varďać bhĂ«ate. ye ca anye mithyĂd­«Âe÷ prativiratĂs te«Ăm api varďavĂdĹ bhavati. samanuj¤a÷. sa tayĂ ÓĹlapĂramitayĂ na kĂmadhĂtau pratiti«Âhati. na rĆpadhĂtau na arĆpyadhĂtau pratiti«Âhati. na ÓrĂvakabhĆmau na pratyekabuddhabhĆmau pratiti«Âhati. nĂnyatra tĂni kuÓalamĆlĂni sarvasattvai sĂrdhać sĂdhĂraďĂni k­tvĂnuttarasyĂć samyaksaćbodhau pariďĂmayati. tathĂ ca pariďĂmayati. yathĂ asya trividhĂ buddhir na pravartate. ka÷ pariďĂmayati kić vĂ pariďĂmayati. kva vĂ pariďĂmayati. evać khalu subhĆte bodhisattvo mahĂsattvo vĹryapĂramitĂyĂć sthita÷ ÓĹlapĂramitĂć parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattvo vĹryapĂramitĂyĂć sthita÷ k«ĂntipĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvasya mahĂsattvasya prathamacittotpĂdam upĂdĂya yĂvad bodhimaď¬ani«aďďasya %% manu«yabhĆto vĂ amanu«yabhĆto vĂ cittavik«epać kuryĂt aÇgapratyaÇgĂni vĂ chittvĂ cchitvĂ ĂdĂya gacchet tatra bodhisattvasya mahĂsattvasya vĹryapĂramitĂyać sthitasya naivać bhavati, kaÓcit me chinnatti vĂ bhinnatti vĂ harati vĂ. a%%syaivać bhavati, sulabdhĂ [f. 240b] me lĂbhĂ ye«Ăm eva k­te kĂyać pariharĂmi. ta evĂgamya mamĂÇgapratyaÇgĂni chittvĂ chittvĂ ĂdĂya gacchanti. dharmĂďĂć vĂ tena prak­ti%<÷>% sumanasik­tĂ bhavati. tĂni %%ÓalamĆlĂni na ÓrĂvakabhĆmau vĂ pratyekabuddhabhĆmau vĂ pariďĂmayaty anyatra sarvasattvai÷ sĂrdhać sĂdharaďĂni k­tvĂnuttarasyĂć samyaksaćbodhau pariďĂmayati. evać khalu subhĆte (##) bodhisattvo mahĂsattvo vĹryapĂramitĂyĂć sthita k«ĂntipĂramitĂć parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattvo vĹryapĂramitĂyĂć sthito dhyĂnapĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattvo viviktam eva kĂmair viviktać pĂpakair akuÓalair dharmai÷ savitarkać savicĂrać vivekajać pritisukhać prathamać dhyĂnam upasaćpadya viharati. yĂvac caturthać dhyĂnam upasaćpadya viharati. sa maitrĹsahagatena cittena yĂvat sarvĂvantać lokać spharitvĂ upasaćpadya viharati. evać karuďĂsahagatena muditĂsahagatena upek«Ăsahagatena cittena yĂvat sarvĂvantać lokać spharitvĂ upasaćpadya viharati. yĂvan naivasaćj¤ĂnĂsaćj¤ĂyatanasamĂpattim upasaćpadya viharati. sa te«Ăć dhyĂnĂnĂć ca apramĂďĂnĂć ca ĂrĆpyasamĂpattĹnĂć. vipĂkać %% parig­hďĂti. anyatra yatra %%sattvĂnĂm artha÷ kartavyas tatropapadyate. sa tĂn sattvĂn «aÂsu pĂramitĂsu paripĂcayati. dĂnapĂramitĂyĂć ÓĹlapĂramitĂyĂć k«ĂntipĂramitĂyĂć vĹryapĂramitĂyĂć dhyĂnapĂramitĂyĂć praj¤ĂpĂramitĂyĂć, buddhak«etrĂd buddhak«etrać saćkrĂmati buddhĂn bhagavata÷ paryupĂsĹna÷ kuÓalamĆlĂnĂm avaropanatĂyai. evać khalu subhĆte bodhisattvo mahĂsattvo vĹryapĂramitĂyĂć sthito dhyĂnapĂramitĂć parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattvo vĹryapĂramitĂyĂć sthita÷ praj¤ĂpĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattvo vĹryapĂramitĂyĂć sthito dĂnapĂramitĂć na dravyata÷ samanupaÓyati. na bhĂvato na nimittata÷. ÓĹlapĂramitĂć na dravyata%<÷>% samanupaÓyati. na bhĂvato na nimittata÷, k«ĂntipĂramitĂć na dravyata÷ samanupaÓyati na bhĂvato na nimittata÷, %% (##)%< na bhĂvato na nimittata÷>%, dhyĂnapĂramitĂć na dravyata÷ samanupaÓyati %%. evać yĂvat sm­tyupasthĂnĂni yĂvat sarvĂkĂraj¤atĂć na dravyata÷ samanupaÓyati. na bhĂvato na nimittata÷. sa sarvadharmĂn adravyata÷ samanupaÓyann abhĂvata÷ animittata÷ samanupaÓyan, na kaÓcid dharme niketać karoti. sa yathĂvĂdi tathĂkĂrĹ bhavati. evać khalu subhĆte bodhisattvo mahĂsattvo vĹryapĂramitĂyĂć sthita÷ praj¤ĂpĂramitĂć parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattvo dhyĂnĂpĂramitĂyĂć sthito dĂnapĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattvo viviktam eva kĂmair viviktać pĂpakair akusalair dharmai savitarkać savicĂrać vivekajać prĹtisukhać prathamadhyĂnam upasaćpadya viharati. yĂvan naivasaćj¤ĂnĂsaćj¤ĂyatanasamĂpattim upasaćpadya viharati. sa tatra dhyĂnapĂramitĂyĂć sthita avik«iptamanas [f. 241a] tebhya sattvebhya Ămi«adĂnać %% dharmadĂnać ca dadĂti. sa ĂtmanĂ ca Ămi«adĂnać %% ca dadĂti. parĂćÓ ca Ămi«adĂnena ca dharmadĂnena ca samĂdĂpayati. Ămi«adĂnadharmadĂnasya ca varďać bhĂ«ate. ye ca anye sattvĂ Ămi«adĂnać ca dharmadĂnać ca dadanti te«Ăm api varďavĂdĹ bhavati samanuj¤a÷. tĂni ca kuÓalamĆlĂni na ÓrĂvĂkabhĆmau vĂ pratyekabuddhabhĆmau vĂ pariďĂmayaty anyatra sarvasattvai sĂrdhać sĂdhĂraďĂni k­tvĂ anuttarasyĂć samyaksaćbodhau pariďĂmayati. evać khalu subhĆte bodhisattvo mahĂsattvo dhyĂnapĂramitĂyĂć sthito dĂnapĂramitĂć parig­hďĂti. Ăha: kathać bhagavan bodhisattvo mahĂsattvo dhyĂnapĂramitĂyĂć sthita ÓĹlapĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvasya mahĂsattvasya dhyĂnapĂramitĂyĂć sthitasya na rĂgasahagatać cittam utpadyate na do«asahagatać na mohasahagatać, na vihićsĂ sahagatać cittam utpadyate. (##) %%anyatra sarvĂkĂraj¤atĂpratisaćyuktair manasikĂrair viharati, tĂni ca kuÓalamĆlać na ÓrĂvakabhĆmau vĂ pratyekabuddhabhĆmau vĂ pariďĂmayaty anyatra sarvasattvai÷ sĂrdhać sĂdhĂraďać k­tvĂ anuttarasyĂć samyaksaćbodhau pariďĂmayati. evać khalu subhĆte bodhisattvo mahĂsattvo dhyĂnapĂramitĂyĂć sthita÷ ÓĹlapĂramitĂć parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattvo dhyĂnapĂramitĂyĂć sthita÷ k«ĂntipĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattvo dhyĂnapĂramitĂyĂć sthita÷ phenapiď¬opamać rĆpać pratyavek«ate. budbudopamĂć vedanĂm marĹcyupamĂć saćj¤Ăć kadalyupamĂć saćskĂrĂn mĂyopamać vij¤Ănać pratyavek«ate. tasyaivać pratyavek«amĂďasya pa¤casu upĂdĂnaskandhe«v asĂrakasaćj¤a pratyupasthitĂ bhavati. tasyaivać pratyavek«amĂďasyaivam bhavati. cchidyamĂne«v aÇgapratyaÇge«u ko 'tra chinnanti kić veha cchidyate. kasya vĂ kĂya÷ kasya vĂ vedanĂ kasyeyać saćj¤Ă kasya vĂ saćskĂrĂ kasya vĂ vij¤Ănać? tasyaivać pratyevek«amĂďasyaivać bhavati. ko 'trĂkruÓyate vĂ paribhĂ«yate vĂ yatra ĂkruÓyamĂnasya vĂ paribhĂ«yamĂďasya vĂ vyĂpĂda utpadyate? evać khalu subhĆte bodhisattvo mahĂsattvo dhyĂnapĂramitĂyĂć sthita÷ k«ĂntipĂramitĂć parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattvo dhyĂnapĂramitĂyĂć sthito vĹryapĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattvo dhyĂnapĂramitĂyĂć sthitvĂ viviktam eva kĂmair viviktać pĂpakair akuÓalai÷ dharmai÷ savitarkać savicĂrać vivekajać prĹtisukhać prathamadhyĂnam (##) upasaćpadya viharati. yĂvac caturthać dhyĂnam upasaćpadya viharati. sa dhyĂnĂnĂć dhyĂnĂÇgĂnĂć ca nimittam udg­hya anekavidham ­ddhividhić pratyanubhavati. yĂvad vistareďa kartavyać, yĂvad divyena ÓrotradhĂtunĂ ubhayĂćc chabdĂćc ch­ďoti. divyĂćÓ ca mĂnu«ĂćÓ ca, parasattvĂnĂć parapudgalĂnĂć cetasaiva cittać %% prajĂnĂti. yĂvad anuttarać cittam anuttarać cittam iti yathĂbhĆtać prajĂnĂti. so 'nekavidhać pĆrve nivĂsam anusmarati. yĂvad vistareďa kartavyać. yĂvat sa divyena cak«u«Ă atikrĂntamĂnu«eďa yĂvad, yathĂkarmopagĂn sattvĂn paÓyati. sa imĂ÷ [f. 241b] pa¤cĂbhij¤Ă. prati«ÂhĂya buddhak«etrĂd buddhak«etrać saćkrĂmati. buddhĂn bhagavata÷ paryupĂsĹna÷ kuÓalamĆlĂny avaropayan sattvĂn paripĂvayan buddhak«etrać pariÓodhayaćs. tĂni ca kuÓ%%lĂni na ÓrĂvakabhĆmau vĂ pratyekabuddhabhĆmau vĂ pariďĂmayaty anyatra sarvasattvai÷ sĂrdhać sĂdharaďać k­tvĂ anuttarasyĂć samyaksaćbodhau pariďĂmayati. evać khalu subhĆte bodhisattvo mahĂsattvo dhyĂnapĂramitĂyĂć sthito vĹryapĂramitĂć parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattvo dhyĂnapĂramitĂyĂć sthita÷ praj¤ĂpĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattvo dhyĂnapĂramitĂyĂć sthito rĆpać nopalabhate. vedanĂsaćj¤ĂsaćskĂrĂvij¤Ănać nopalabhate. dĂnapĂramitĂć nopalabhate ÓĹlapĂramitĂć k«ĂntipĂramitĂć vĹryapĂramitĂć dhyĂnapĂramitĂć praj¤ĂpĂramitĂ%<ć>% nopalabhate. sm­tyupasthĂnĂni nopalabhate samyakprahĂďĂni nopalabhate. ­ddhipĂdĂć nopalabhate indriyĂďi nopalabhate balĂni nopalabhate. bodhyaćgĂni nopalabhate. ĂryĂ«ÂĂÇgać mĂrgać (##) nopalabhate, yĂvat sarvĂkĂraj¤atĂć nopalabhate. saćsk­tadhĂtuć nopalabhate asaćsk­tadhĂtuć nopalabhate. anupalabhamĂno na abhisaćskaroti. anabhisaćskurvan notpĂdayati. na nirodhayati. tat kasya hetos? tathĂ hi subhĆte utpĂdĂd vĂ tathĂgatĂnĂm anutpĂdĂd vĂ tathĂgatĂnĂć sthitaivai«Ăć dharmĂďĂć dharmasthititĂ sthita eva dharmadhĂtu sa naivotpadyate na nirudhyate. so 'vik«iptacitta sarvĂkĂraj¤atĂpratisaćyuktair manasikĂrair avirahito bhavati. evać khalu subhĆte bodhisattvo mahĂsattvo dhyĂnapĂramitĂyĂć sthita÷ praj¤ĂpĂramitĂć parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattvĂ÷ praj¤ĂpĂramitĂyĂć sthito dĂnapĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattva÷ praj¤apĂramitĂyĂć cara%<ć>% sarvadharmĂćc chĆnyĂ iti samanupaÓyati. Ăha: kathać bhagavać bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć caran sarvadharmĂćc chĆnyĂ iti samanupaÓyati? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć carann adhyĂtmaÓĆnyatĂyĂć carann adhyĂtmaÓĆnyatĂm adhyĂtmaÓĆnyateti nopalabhate. bahirddhĂÓĆnyatĂć bahirddhĂsĆnyateti nopalabhate. adhyĂtmabahirddhĂÓĆnyatĂ%% adhyĂtmabahirddhĂÓĆnyateti nopalabhate. ÓĆnyatĂÓĆnyatĂ%<ć>% ÓĆnyatĂÓĆnyateti nopalabhate. mahĂÓĆnyatĂć mahĂÓĆnyateti nopalabhate. paramĂrthaÓĆnyatĂć paramĂrthaÓĆnyateti nopalabhate. saćsk­taÓĆnyatĂć saćsk­taÓĆnyateti nopalabhate. asaćsk­taÓĆnyatĂm asaćsk­taÓĆnyateti nopalabhate. atyaćÓĆnyatĂ%% atyantaÓĆnyateti nopalabhate. anavarĂgraÓĆnyatĂm anavarĂgraÓĆnyateti nopalabhate. avakĂraÓĆnyatĂm avakĂraÓĆnyateti nopalabhate. prak­tiÓĆnyatĂć prak­tiÓĆnyateti nopalabhate sarvadharmaÓĆnyatĂć sarvadharmaÓĆnyateti nopalabhate, svalak«aďaÓĆnyatĂć svalaksaďaÓĆny%%eti (##) nopalabhate. sa iha caturdaÓasu ÓĆnyatĂsu sthitvĂ bodhisattvo mahĂsattvo rĆpać nopalabhate [f. 242a] ÓĆnyam iti vĂ aÓĆnyam iti vĂ. vedanĂć saćj¤Ăć saćskĂrĂn vij¤Ănać nopalabhate. ÓĆnyam iti vĂ aÓĆnyam iti vĂ. sm­tyupasthĂnĂni nopalabhate ÓĆnyam iti vĂ aÓĆnyam iti vĂ. yĂvad a«ÂĂdaÓĂveďikĂć buddhadharmĂć nopalabhate ÓĆnyĂ iti vĂ aÓĆnyĂ iti vĂ. yĂvad bodhim api nopalabhate ÓĆnyeti vĂ aÓĆnyeti vĂ. saćsk­tadhĂtuć nopalabhate ÓĆnya iti vĂ aÓĆnya iti vĂ. asaćsk­tadhĂtuć nopalabhate ÓĆnya iti vĂ aÓĆnya iti vĂ. sa iha praj¤ĂpĂramitĂyĂć carać bodhisattvo mahĂsattvo yad yad eva dĂnać dadĂty annać vĂ pĂnać vĂ yĂvad anyatarĂnyatarĂn mĂnu«yakĂć pari«karĂćs tad dĂnać ÓĆnyam iti %% samanupaÓyati. yo vĂ dadĂti. yasmai vĂ dadĂti tam api ÓĆnyam iti na samanupaÓyati. tasya mĂtsaryacittasya vĂ Ăgrahacittasya vĂ avakĂÓo na bhavati. tat kasya heto? sarva ete praj¤ĂpĂramitĂyĂć carato bodhisattvasya mahĂsattvasya vikalpĂna bhavaćti. prathamacittotpĂdam upĂdĂya. yĂvad bodhimaď¬ani«aďďasya. yathaiva tathĂgatasya arhata samyaksaćbuddhasya anuttarĂć samyaksaćbodhim abhisaćbuddhasya na mĂtsaryacittać vĂ Ăgrahacittać vĂ utpadyate, tathaiva bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carato na mĂtsaryacittać vĂ Ăgrahacittać vĂ utpadyate. e«a eva bodhisattvasya mahĂsattvasya ÓĂstĂ yaduta praj¤ĂpĂramitĂ. evać khalu subhĆte bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć sthito dĂnapĂramitĂć parig­hďĂti. Ăha: kathać bhagavan bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć sthita÷ ÓĹlapĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć sthita÷ (##) ÓrĂvakapratyekabuddhacittĂnĂm avakĂÓać na dadĂti. tat kasya heto÷? tathĂ hi sa ÓrĂvĂkapratyekabuddhabhĆmĹć nopalabhate. tac ca cittać nopalabhate. yac chrĂvakabhĆmau vĂ pratyekabuddhabhĆmau vĂ pariďĂmayet. sa prathamacittotpĂdam upĂdaya. yĂvad bodhimaď¬ać prĂďĂtipĂtać prahĂďĂya dharman deÓayati. ĂtmanĂ ca prĂďĂtipĂtĂt prativirato bhavati. parać %% prĂďĂtipĂtavairamaďyĂć samĂdĂpayati. prĂďĂtipĂtavairamaďyasya ca varďać bhĂ«ate. ye ca anye prĂďĂtipĂtĂt prativiratĂ bhavaćti te«Ăm api varďavĂdĹ bhavati. samanuj¤a÷. yĂvad ĂtmanĂ ca mithyĂd­«Âe÷ prativirato bhavati. parać ca mityĂd­«Âivairamaďye samĂdĂpayati mithyĂd­«Âivairamaďyasya ca varďać bhĂ«ate. ye ca anye mithyĂd­«ÂiviratĂs te«Ăm api varďavĂdĹ bhavati sama%%j¤a÷. tena ca ÓĹlena na kaćcid dharmać parĂm­Óati. ÓrĂvakatvać vĂ pratyekabuddhatvać vĂ buddhatvać vĂ prĂg eva anye kecit. evać khalu subhĆte bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć sthita%<÷>% ÓĹlapĂramitĂni parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć sthita%<÷>% k«ĂntipĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć sthitasya ĂnulomikĹ k«Ăntir utpadyate. tasyaivać bhavati. neha kaÓcid dharma utpadyate vĂ nirudhyate vĂ. jĂyate vĂ jĹryate vĂ m­yate vĂ, ĂkroÓyate vĂ paribhĂ«yate vĂ, cchidyate vĂ bhidyate vĂ. [f. 242b] hanyate vĂ. tasya prathamacittopĂdam upĂdĂya yĂvad bodhimaď¬am atrĂntarĂt sacet sarvasattvĂ Ăgamya ĂkroÓeyu paribhĂ«eral lo«Âadaď¬a mu«ÂiÓastraprahĂrĂn dadyuÓ cchindyur bhidyur vĂ tatrĂsyaivać bhavati. aho dharmĂďĂć dharmatĂ (##) na ca nĂmeha kaÓcid dharma ĂkroÓyate vĂ paribhĂ«yate vĂ cchidyate vĂ bhidyate vĂ hanyate vĂ badhyate vĂ. evać khalu subhĆte bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć sthita÷ k«ĂntipĂramitĂć parig­hďĂti. Ăha: kathać bhagavać bodhisattvo mahĂsattva praj¤ĂpĂramitĂyĂć sthito vĹryapĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂm sthita÷ catur«u ­ddhipĂde«u sthita upĂyakauÓalena samanvĂgata÷ kĂyikać caitasikać ca vĹryać saćjanayya lokadhĂtum api gatvĂ lokadhĂtuÓatam api gatvĂ lokadhĂtusahasram api gatvĂ yĂval lokadhĂtukoÂĹniyutaÓatasahasra%<ć>% ap%% gatvĂ sattvĂnĂć dharman deÓayati. dĂnapĂramitĂyĂć prati«ÂhĂpayati ÓĹlapĂramitĂyĂć vĂ k«ĂntipĂramitĂyĂć vĂ vĹryapĂramitĂyĂć vĂ dhyĂnapĂramitĂyĂć vĂ praj¤ĂpĂramitĂyĂć vĂ. prati«ÂhĂpayati. sa bodhipak«ye«u dharme«u prati«ÂhĂpayati. ÓrotaĂpattiphale prati«ÂhĂpayati. sak­dĂgĂmĹphale anĂgĂmĹphale arhattve pratyekabodhau yĂvad anuttarasyĂć samyaksaćbodhau prati«ÂhĂpayati. tathĂ ca prati«ÂhĂpayati. yathĂ na saćsk­te dhĂtau prati«ÂhĂpayati. na asaćsk­te dhĂtau prati«ÂhĂpayati. evać khalu subhĆte bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć sthito vĹryapĂramitĂć parig­hďĂti. Ăha: kathać bhagavan bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć sthito dhyĂnapĂramitĂć parig­hďĂti? bhagavĂn Ăha: iha subhĆte hodhisattvo mahĂsattvĂ÷ praj¤ĂpĂramitĂyĂć sthitas tathĂgatasamĂdhić sthĂpayitvĂ yĂvanta÷ kecit samĂdhaya÷ ÓrĂvakasamĂdhayo vĂ pratyekabuddhasamĂdhayo vĂ bodhisattvasamĂdhayo vĂ tĂn sarvĂn samĂpadyate. tatra samĂdhi«u sthitvĂ a«Âau vimok«Ăn anulomapratilomać samĂpadyate ca vyutthi«Âhate ca. katamĂn a«Âau? iha subhĆte bodhisattvo mahĂsattvo rĆpĹ rĆpĂďi paÓyaty, ayać prathamo vimok«a÷. adhyĂtmarĆpasaćj¤Ĺ bahirddhĂrĆpĂďi paÓyaty, ayać (##) dvitĹyo vimok«a÷. Óubhać cĂdhimukto bhavaty, ayać tritĹyo vimok«a÷. sa sarvaÓo rĆpasaćj¤ĂnĂć samatikramĂt pratighasaćj¤ĂnĂm asta%<ć>%gamĂn nĂnĂtvasaćj¤ĂnĂm amanasikĂrĂd anantam ĂkĂÓam ity ĂkĂÓĂnĂntyĂyatanam upasaćpadya viharaty, ayać caturtho vimok«a÷. sa sarvaÓa ĂkĂÓĂnĂntyĂyatana samatikramĂd anantać vij¤Ănam iti vij¤ĂnanantyĂyatanam upasaćpadya viharaty, ayać paćcamo vimok«a÷. sa sarvaÓo vij¤ĂnĂnantyĂyatanasamatikramĂn nĂsti kićcid ity ĂkićcanyĂyatanam upasaćpadya viharaty, ayać «a«Âho vimok«a÷. sa sarvaÓa ĂkićcanyĂyatanasamatikramĂn naivasaćj¤ĂnĂsaćj¤Ăyatanam upasaćpadya viharaty, ayać saptamo vimok«a÷. sa sarvaÓo naivasaćj¤ĂnĂsaćj¤ĂyatanasamatikramĂt saćj¤Ăvedayitanirodham [f. 243a] upasaćpadya viharaty, ayam a«Âamo vimok«a÷. imĂn a«Âau vimok«Ăn anulomapratilomać samĂpadyate ca vyutthi«Âhate ca. nava ca anupĆrvasamĂpattĹr anulomapratilomać samĂpadyate ca vyutthi«Âhate ca. katamĂ nava? iha subhĆte bodhisattvo mahĂsattva÷ viviktam eva kĂmair viviktać pĂpakair akuÓalair dharmai÷ savitarkać savicĂrać vivekajać prĹtisukhać prathamać dhyĂnam upasaćpadya viharati. yĂvac cathurthać dhyĂnam upasaćpadya viharati. yĂvat naivasaćj¤ĂnĂsaćj¤ĂyatanasamatikramĂt saćj¤Ăvedayitanirodham upasaćpadya viharati. iha nava anupĆrvasamĂpattĹr anulomapratilomać samĂpadyate ca vyutthi«Âhate ca. %% e«Ăm a«ÂĂnĂć vimok«ĂďĂm ĂsĂć ca navĂnĂm anupĆrvasamĂpattĹnĂć vibhaÇgać k­tvĂ imać sićhavij­ćbhitać samĂdhić samĂpadyate. katamaÓ ca subhĆte bodhisattvasya mahĂsattvasya (##) sićhavij­ćbhita÷ samĂdhi÷? iha subhĆte bodhisattvo mahĂsattvo viviktam eva kĂmair viviktać pĂpakair akuÓalair dharmai÷ savitarkać savicĂrać vivekajać prĹtisukhać prathamać dhyĂnam upasaćpadya viharati. yĂvan naivasaćj¤ĂnĂsaćj¤ĂyatanĂd vyutthĂya nirodhać samĂpadyate. nirodhasamĂpatter vyutthĂya naivasaćj¤ĂnĂsaćj¤Ăyatanać samĂpadyate. naivasaćj¤ĂnĂsaćj¤ĂyatanĂd vyutthĂya prathamadhyĂnać samĂpadyate. sa imać sićhavij­ćbhitać samĂdhić vipĂkĹk­tya vi«kandakasamĂdhić samĂpadyate. katamaÓ ca subhĆte bodhisattvasya mahĂsattvasya vi«kandakasamĂdhi? iha subhĆte bodhisattvo mahĂsattvo viviktam eva kĂmair viviktać pĂpakair akuÓalair dharmai savitarkać savicĂrać vivekajać prĹtisukhać prathamadhyĂnam upasaćpadya viharati. prathamadhyĂnĂd vyutthĂya yĂvan naivasaćj¤ĂnĂsaćj¤Ăyatanam upasaćpadya viharati. naivasaćj¤ĂnĂsaćj¤ĂyatanĂd vyutthĂya nirodhasamĂpattić samĂpadyate. nirodhasamĂpatter vyutthĂya dvitĹyać dhyĂna%%saćpadya viharati. dvitĹyĂ%% dhyĂnĂd vyutthĂya nirodhasamĂpattić samĂpadyate. nirodhasamĂpatter vyutthĂya tritĹyać dhyĂnam upasaćpadya viharati. t­tĹyĂ%% dhyĂnĂd vyutthĂya nirodhasamĂpattić samĂpadyate. nirodhasamĂpatter vyutthĂya caturthać dhyĂnam upasaćpadya viharati. caturthĂ%% dhyĂnĂd vyutthĂya nirodhasamĂpattić samĂpadyate. nirodhasamĂpatter vyutthĂya ĂkĂÓĂnantyĂyatanać samĂpadyate. ĂkĂÓanantyĂyatanĂd vyutthĂya nirodhasamĂpattić samĂpadyate. nirodhasamĂpatter vyutthĂya vij¤ĂnanantyĂyatanać samĂpadyate. vij¤ĂnĂnantyĂyatanĂd vyutthĂya nirodhasamĂpattić samĂpadyate. nirodhasamĂpatter vyutthĂya (##) akićcanyĂyatanać samĂpadyate. ĂkićcanyĂyatanĂd vyutthĂya nirodhasamĂpattić samĂpadyate. nirodhasamĂpatter vyutthĂya naivasaćj¤ĂnĂsaćj¤Ăyatanać samĂpadyate. naivasaćj¤ĂnĂsaćj¤Ă%%tanĂd vyutthĂya nirodhasamĂpattić samĂpadyate. nirodhasamĂpatter vyutthĂya naivasaćj¤ĂnĂsaćj¤Ăyatanać samĂpadyate. naivasaćj¤ĂnĂsaćj¤ĂyatanĂd vyutthĂya asamahitacitte 'vati«Âhate. [f. 243b] asamahitacittĂ%% nirodhasamĂpattić samĂpadyate. nirodhasamĂpatter vyutthĂya. asamahitacitte 'vati«Âhate. asamahitacittĂ%% naivasaćj¤ĂnĂsaćj¤Ăyatanać samĂpadyate. naivasaćj¤ĂnĂsaćj¤ĂyatanĂd vyutthĂya asamahitacitte 'vati«Âhate. asamahitacittĂ%% ĂkićcanyĂyatanać samĂpadyate. ĂkićcanyĂyatanĂd vyutthĂya. asamahitacitte 'vati«Âhate. asamahitacittĂ%% vij¤ĂnĂnantyĂyatanać samĂpadyate. vij¤ĂnĂnantyĂyatanĂd vyutthĂya asamahitacitte 'vati«Âhate. asamahitacittĂd ĂkĂÓĂnantyĂyatanać samĂpadyate. ĂkĂÓĂnantyĂyatanĂd vyutthĂya asamahita [f. 243A] citte 'vati«Âhate. asamahitacittĂc caturthać dhyĂnać samĂpadyate. caturthadhyĂnĂd vyutthĂya asamahitacitte 'vati«Âhate. asamahitacittĂt t­tĹyać dhyĂnać samĂpadyate. t­tĹyadhyĂnĂd vyutthĂya asamahitacitte 'vati«Âhate. asamahitacittĂd dvitĹyać dhyĂnać samĂpadyate. dvitĹyĂd dhyĂnĂd vyutthĂya asamahitacitte 'vati«Âhate. asamahitacittĂt prathamać dhyĂnać samĂpadyate. prathamadhyĂnĂd vyutthĂya asamahitacitte 'vati«Âhate. sa iha avaskandakasamĂdhau sthitvĂ sarvadharmasamatĂm anuprĂpnoti. evać khalu subhĆte bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć sthito dhyĂnapĂramitĂć parig­hďĂti. ((6)) (##) parivarta 63. atha khalv Ăyu«man subhĆtir bhagavantam etad avocat: kiyac cirać saćprasthito vatĂyać bhagavan bodhisattvo mahĂsattva÷ yo 'nenopĂyakauÓalena samanvĂgata÷? bhagavĂn Ăha: asaćkhyeyakalpakoÂĹniyutasaćprasthito 'yać subhĆte bodhisattvo mahĂsattva÷ yo 'nenopĂyakauÓalena samanvĂgata÷. Ăha: kiyanto buddhĂn bhagavanta÷ paryupĂsito 'yać bhagavać bodhisattvo mahĂsattvo yo 'nenopĂyakauÓalena samanvĂgata÷? bhagavĂn Ăha: gaÇgĂnadĹvĂlukopamĂn buddhĂn bhagavanta÷ paryupĂsito sa bodhisattvo mahĂsattvo veditavya÷ yo 'nenopĂyakauÓalena samanvĂgata÷. Ăha: kin tena bhagavan bodhisattvena mahĂsattvena kuÓalamĆlam avaropitama yo 'nenopĂyakauÓalena samanvĂgata÷? bhagavĂn Ăha: prathamacittotpĂdam upĂdĂya subhĆte na sĂ kĂcid dĂnapĂramitĂ yĂ tena bodhisattvena mahĂsattvena na paripĆritĂ yo 'nenopĂyakauÓalena samanvĂgata÷. na sĂ kĂcic chĹlapĂramitĂ k«ĂntipĂramitĂ vĹryapĂramitĂ dhyĂnapĂramitĂ praj¤ĂpĂramitĂ yĂ tena bodhisattvena mahĂsattvena na paripĆritĂ yo 'nenopĂyakauÓalena samanvĂgata÷. Ăha: ĂÓcaryam etad bhagavan bodhisattvĂnĂć mahĂsattvĂnĂć ye 'nenopĂyakauÓalena samanvĂgatĂ÷. bhagavĂn Ăha: evam etat subhĆte evam etat. ĂÓcaryam etad bodhisattvĂnĂć mahĂsattvĂnĂć ye 'nenopĂyakauÓalena samanvĂgatĂ÷ tadyathĂpi nĂma subhĆte sĆryacandramaď¬alać caturo (##) dvĹpĂn avabhĂsayati, caluraÓ ca dvĹpĂn anugacchaty anuparivartate, evam eva subhĆte praj¤ĂpĂramitĂ pa¤casu pĂramitĂsu karma karoti, pa¤capĂramitĂ anugacchaty anuparivartate. praj¤ĂpĂramitĂ avirahitatvĂt pa¤capĂramitĂ÷ pĂramitĂnĂmadheyać labhante, praj¤ĂpĂramitĂvirahitatvĂn na pĂramitĂnĂmadheyać labhante. tadyathĂpi nĂma subhĆte yathĂ rĂjĂ cakravartĹ virahita÷ saptabhĹ ratnair na rĂjĂ cakravartĹti nĂmadheyać labhate, evam eva subhĆte pa¤capĂramitĂ praj¤ĂpĂramitĂvirahitatvĂn na pĂramitĂnĂmadheyać labhante. tadyathĂpi nĂma subhĆte apuru«Ă strĹ sudhar«aďĂ bhavati dhĆrtakai÷, evam eva subhĆte praj¤ĂpĂramitĂvirahitatvĂt pa¤capĂramitĂ÷ sudhar«aďĂ bhavanti mĂreďa vĂ mĂrakĂyikĂbhir vĂ devatĂbhi÷. tadyathĂpi nĂma subhĆte saćgrĂmĂvacara÷ puru«a÷ sarvasannĂhasannaddha÷ saćgrĂme vartamĂne durĂdhar«o bhavati pratirĂjĂnair vĂ pratyarthikair vĂ pratyamitrair vĂ, evam eva subhĆte pa¤capĂramitĂ÷ praj¤ĂpĂramitĂ avirahitatvĂd durĂdhar«Ă bhavanti mĂreďa vĂ mĂrakĂyikĂbhir vĂ devatĂbhir, ĂdhimĂnikair vĂ pudgalair vĂ, yĂvan bodhisattvacaď¬Ălair vĂ. tadyathĂpi nĂma subhĆte koÂÂarĂjĂno rĂj¤Ă cakravartinĂ anuvidheyĂ bhavanti, sĂyamprĂtarupasthĂnĂya gacchanti, evam eva subhĆte pa¤capĂramitĂ÷ praj¤ĂpĂramitĂparig­hĹtĂ yena sarvĂkĂraj¤atĂ tena anugacchanti. tadyathĂpi nĂma subhĆte yĂ÷ kĂcit kunadya÷ sarvĂs tĂ yena gaÇgĂnadĹ tena anugacchanti, (##) tĂ gaÇgĂnadyĂ sĂrdhać mahĂsamudram upayĂnti, evam eva subhĆte pa¤capĂramitĂ÷ praj¤ĂpĂramitĂparig­hĹtĂ÷ yena sarvĂkĂraj¤atĂ tena anugacchanti. tadyathĂpi nĂma subhĆte puru«asya dak«iďahasta÷ sarvak­tyĂďi karoty, evam eva subhĆte praj¤ĂpĂramitĂ dra«ÂavyĂ. yathĂ vĂmahasta÷ evać pa¤capĂramitĂ dra«ÂavyĂ. tadyathĂpi nĂma subhĆte yat kunadĹ«u yac ca mahĂnadĹ«u udakać sarvać tan mahĂsamudram anupravi«Âam ekarasać bhavaty, evam eva subhĆte pa¤capĂramitĂ÷ praj¤ĂpĂramitĂparig­hĹtĂ÷ sarvĂkĂraj¤atĂm anupravi«ÂĂ pĂramitĂnĂmadheyać labhante. tadyathĂpi nĂma subhĆte rĂj¤ĂÓ cakravartinaÓ caturaÇgasya balakĂyasya cakraratnam agrato gacchati, ti«Âhati ca. yatra rĂjĂ cakravarty annahetos ti«Âhati, tatra rĂj¤aÓ cakravartino balakĂyĂn saćtarpayati, na ca tac cakraratnać sthĂnataÓ calati, evam eva subhĆte ĂsĂć pa¤cĂnĂć pĂramitĂnĂć praj¤ĂpĂramitĂ pariďĂyikĂ, yena sarvĂkĂraj¤atĂ tena anugacchanti, tatra sthĂsyanti, tatra sthitvĂ tata÷ sthĂnato nĂtikrĂmanti, tadyathĂpi nĂma subhĆte rĂj¤aÓ cakravartinaÓ tac cakraratnać tac ca pariďĂyakaratnać tac ca g­hapatiratnać tac ca strĹratnać tac ca maďiratnać tac ca hastiratnać tac ca aÓvaratnać caturaÇgasya balakĂyasya agrato gacchaty, evam eva subhĆte ĂsĂć pa¤cĂnĂć pĂramitĂnĂć praj¤ĂpĂramitĂ agrato gacchaty, agrato gatvĂ yena sarvĂkĂraj¤atĂ tena ti«Âhati, na ca praj¤ĂpĂramitĂyĂ evać bhavati: dĂnapĂramitĂ mama [f. 243b] anugacchet. evać ÓĹlapĂramitĂ k«ĂntipĂramitĂ vĹryapĂramitĂ dhyĂnapĂramitĂ anugacchet. na dĂnapĂramitĂyĂ evać bhavaty: ahać praj¤ĂpĂramitĂm anugaccheyać. evać na ÓĹlapĂramitĂyĂ na k«ĂntipĂramitĂyĂ na vĹryaparamitĂyĂ na dhyĂnapĂramitĂyĂ (##) evać bhavaty: ahać praj¤ĂpĂramitĂm anugaccheyać. tat kasya heto%<÷>%? svabhĂvo hy ĂsĂm e«a÷ akićcitsamartha÷ svabhĂvaÓĆnyĂ tucchĂ marĹcisamĂ. athĂyu«mĂn subhĆtir bhagavantam etad avocat: yadi bhagavać sarvadharmĂ svabhĂvaÓĆnyĂs, tat kathać bhagavać bodhisattvo mahĂsattvo dĂnapĂramitĂyĂć cara¤c chĹlapĂramitĂyać k«ĂntipĂramitĂyĂć vĹryapĂramitĂyĂć dhyĂnapĂramitĂyĂć praj¤ĂpĂramitĂyĂć carann anuttarĂć samyaksaćbodhim abhisaćbudhyate? bhagavĂn Ăha: iha subhĆte bodisattvasya mahĂsattvasya «aÂpĂramitĂsu carata÷ evać bhavati: viparyastacitto vatĂyać lokasanniveÓa÷. sa na Óakyam anupĂyakauÓalena saćsĂrĂt parimocayituć. ahać te«Ăć sattvĂnĂm arthĂya dĂnapĂramitĂyĂć cari«yĂmi. ÓĹlapĂramitĂyĂć cari«yĂmi k«ĂntipĂramitĂyĂć cari«yĂmi. vĹryapĂramitĂyĂć carisyĂmi. dhyĂnapĂramitĂyĂć cari«yĂmi. praj¤ĂpĂramitĂyĂć cari«yĂmi. %% te«Ăć sattvĂnĂm arthĂya ĂdhyatmikabahyĂni vastĆni parityajati, tasyaivać parityajata evać bhavati: na me kićcit parityaktać. tat kasya heto%%? tathĂ hy etad vastu svabhĂvaÓĆnyać. evać khalu subhĆte bodhisattvo mahĂsattva upaparĹk«amĂďo dĂnapĂramitĂć paripĆrayati. te«Ăm eva sattvĂnĂm arthĂya %%ÓĹlasya avakĂÓać na dadĂti. tat kasya heto÷? %% naitad me pratirĆpać syĂd yad aham anuttarasyĂć samyaksaćbodhaye saćprasthita÷ prĂďĂtipĂtać kuryĂć yĂvan mithyĂd­«Âiko bhaveyać vi«ayĂn vĂ prĂrthayeya%<ć>%. devatvać vĂ brahmatvać vĂ ÓrĂvakabhĆmić vĂ pratyekabuddhabhĆmić vĂ prĂrthayeyać. evać khalu subhĆte bodhisattvo (##) mahĂsattva÷ upaparĹk«amĂďa÷ ÓĹlapĂramitĂyĂć carati. te«Ăm eva sattvĂnĂm arthĂya satatam ĂkruÓyamĂna÷ paribhĂ«yamĂďa÷ kaÂukai%<÷>% karkaÓair vacanair na k«obhacittam utpĂdayati. nĂpi lo«Âadaď¬aÓastrapĂ«ĂďaprahĂrais tìyamĂno nĂpi ÓĂrirĂ vayave«u bhidyamĂne«u nĂpy aÇgapratyaÇgĂvayave«u cchidyamĂne«u du«Âacittam utpĂdayati. tat kasya heto÷? tathĂ hi sa sarvaÓać tĂć pratiÓrutkropamĂn upaparĹk«ate. rĆpać phenapiď¬opamać %% [f. 244a] %%hĂsattva upaparĹk«amĂďa÷ k«ĂntipĂramitĂyĂć carati, te«Ăm eva sattvĂnĂm arthĂya na kausĹdyacittam utpĂdayati. sarvakuÓalaparye«ÂyĂć yĂvan na anuttarĂć samyaksaćbodhi%% heto÷? tathĂ hi tasyaivać bhavati, na kusĹdena Óakyać sattvĂnĂm artha÷ kartum anuttarĂć vĂ samyaksaćbodhim abhisaćboddhuć. evać khalu subhĆte bodhisattvo mahĂsattva upaparĹk«a%% te«Ăm eva sattvĂnĂm arthĂya na vik«iptacitto bhavati yĂvan na anuttarĂć samyaksaćbodhim abhisaćbuddho bhavati. evać khalu subhĆte bodhisattvo mahĂsattva÷ upaparĹk«amĂďo %%«Ăm eva sattvĂnĂm arthĂya na jĂtu praj¤Ăvirahito bhavati. tat kasya heto÷? nĂpy anyathĂ Óakyać sattvĂn paripĂcayitum %% (##)%< cittać notpĂdayitavyam i>%ti. evać khalu subhĆte bodhisattvo mahĂsattva÷ sattvĂnĂm evĂrthĂya praj¤ĂpĂramitĂyĂć carati. Ăha: yadi bhagavan pĂramitĂnĂć nĂsti nĂnĂtvać, kuta÷ i%%ramitĂnĂm agryĂ ĂkhyĂyate jye«ÂhĂ Óre«ÂhĂ varĂ pravarĂ praďĹtĂ anuttarĂ niruttarĂ asamasamĂ ĂkhyĂyate. bhagavĂn Ăha: evam etat subhĆte evam etat, na subhĆte %%na÷ praj¤ĂpĂramitĂ na bhaven nemĂ÷ paćcapĂramitĂ%<÷>% pĂramitĂnĂmadheyać labheran, praj¤ĂpĂramitĂć punar Ăgamya imĂ÷ paćcapĂramitĂ÷ pĂramitĂnĂmadheyać %% nĂnĂprakĂrĂ ĂtmabhĂvĂ÷ sumeruć parvatarĂjam upasaćkrĂntĂ ekavarďĂ bhavanti, evam eva subhĆte praj¤ĂpĂramitĂm ĂgamyemĂ÷ paćcapĂramitĂ÷ pĂ%%÷ sarvĂkĂraj¤atĂm anupravi«ÂĂ ekavarďĂ bhavanti. yaduta praj¤ĂpĂramitĂvarďĂ, na viÓe«a÷ kaÓcit praj¤Ăyate iyan dĂnapĂramitĂ iyać ÓĹlapĂrami%%ramitĂ iyać dhyĂnapĂramitĂ iyać praj¤ĂpĂramitĂ. tat kasya hetos? tathĂ hy ĂsĂć svabhĂvo nĂsti, anena kĂraďena viÓeso na praj¤Ăyate. Ăha: %%rmasya viÓe«o vĂ nĂnĂkaraďać vĂ praj¤Ăyate, kuta iyać praj¤ĂpĂramitĂ ĂsĂć paćcĂnĂć pĂramitĂnĂm agryĂkhyĂyate. jye«ÂhĂkhyĂyate Óre«ÂhĂkhyĂya%%khyĂyate. anuttarĂ niruttarĂ asamasamĂ ĂkhyĂyate. bhagavĂn Ăha: evam etat subhĆte evam etat. nĂrthaprĂptau kasyacid dharmasya viÓe«o vĂ %%lu lokavyavahĂrasaćketam upĂdĂya dĂnapĂramitĂ praj¤Ăyate ÓĹlapĂramitĂ (##) k«ĂntipĂramitĂ vĹryapĂramitĂ dhyĂnapĂramitĂ praj¤ĂpĂramitĂ pra%%rve te ca sattvĂ na jĂyaćte na m­yaćte na cyavyaćte nopapadyante. sattvĂsattayĂ sarvadharmĂsattĂ veditavyĂ. anena subhĆte paryĂyeďa ĂsĂć paćcĂnĂć pĂramitĂnĂć %%«ÂhĂkhyĂyate. [f. 244b] varĂkhyĂyate pravarĂkhyĂyate praďĹtĂkhyĂyate. anuttarĂkhyĂyate niruttarĂkhyĂyate asamasamĂkhyĂyate. tadyathĂpi nĂma subhĆte yĂ kĂ%<Ócana striyas tĂ«Ăć striratnĂnĂm agramĂ ĂkhyĂyate>% yĂvad asamasamĂkhyĂyate. evam eva subhĆte ĂsĂć paćcĂnĂć pĂramitĂnĂć praj¤ĂpĂramitĂ agryĂkhyĂyate yĂvad asamasamĂ ĂkhyĂyate. Ăha: ka e«a bhaga%% yĂvad asamasamĂkhyĂyate? bhagavĂn Ăha: tathĂ hi iyać praj¤ĂpĂramitĂ sarvakuÓaladharmĂ%% parig­hya yena sarvĂkĂraj¤atĂ tena sthĂsyaty asthĂnayogena. Ăha: %%ti vĂ mućcati vĂ? bhagavĂn Ăha: no hĹdać subhĆte na praj¤ĂpĂramitĂ kaćcid dharmać g­hďĂti vĂ mućcati vĂ. tat kasya heto%%? tathĂ hi subhĆte. te sarvadharmĂ ag­hĹtĂ %%j¤ĂpĂramitĂ sarvadharmĂć na g­hďĂti na mućcati? bhagavĂn Ăha: rĆpać subhĆte praj¤ĂpĂramitĂ na g­hďĂti na mu¤cati. vedanĂć saćj¤Ăć saćskĂrĂ%% vij¤Ănać subhĆte praj¤ĂpĂramitĂ na g­hďĂti na mu¤cati, yĂvad bodhić subhĆte praj¤ĂpĂramitĂ na g­hďĂti na mu¤cati. Ăha: kathać bhagavać rĆpam aparig­hĹtać bhavati, kathać vedanĂsaćj¤ĂsaćskĂrĂvij¤Ănam (##) aparig­hĹtam bhavati. %%tĂ bhavati? bhagavĂn Ăha: rĆpasya subhĆte amanasikĂrato rĆpam aparig­hĹtać bhavati, vedanĂyĂ saćj¤ĂyĂ saćskĂrĂďĂć vij¤Ănasya amanasikĂrato vi%%rvĂkĂraj¤atĂyĂ amanasikĂrato bodhir aparig­hĹtĂ bhavati. evać khalu subhĆte rĆpam aparig­hĹtać bhavati. yĂvad bodhir aparig­hĹtĂ bhavati. Ăha: yadi bha%%nĂ saćj¤Ă saćskĂrĂ vij¤Ănać na manasikartavyać yĂvat sarvĂkĂraj¤atĂ na manasikartavyĂ, tat kathać bhagavann amanasikurvato rĆpać yĂvad amanasikurvata÷ sarvĂkĂraj¤atĂć %%mĆlair avivardhamĂnai kathać «aÂpĂramitĂ paripĆrayi«yante, «a¬bhi÷ pĂramitĂbhir aparipĆryamĂďĂbhi÷ kathać sarvĂkĂraj¤atĂ anuprĂpsyate? bhagavĂn Ăha: yadĂ subhĆte %%nĂsaćj¤ĂsaćskĂrĂvij¤Ănać na manasikari«yati, yĂvad bodhić na manasikari«yati tadĂ bodhisattvasya mahĂsattvasya kuÓalamĆlać vivardhi«yante, kuÓalamĆlair vivardha%%rayi«yati «aÂpĂramitĂ paripĆrya sarvĂkĂraj¤Ăm anuprĂpsyati. tat kasya heto? amanasik­tya rĆpam amanasik­tya vedanĂć saćj¤ĂsaćskĂrĂvij¤Ănam amanasik­tya bodhim anuttarĂm samyaksaćbodhim abhisaćbhotsyate. Ăha: kim atra bhagavać kĂraďĂć yad %% amanasik­tya bodhić sarvĂkĂraj¤atĂm anuprĂpsyati? bhagavĂn Ăha: %%manasikĂreďa na Óle«yate, %%padhĂtau na Óle«yate arĆpyadhĂtau amanasikĂreďa na kvacic cchli«yate. evać khalu subhĆte bodisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć caratĂ na (##) kvacid dharme«u Óle«Âavyać. %<Ăha: eva¤ caran bhagavać bodhi>%sattvo [f. 245a] mahĂsattva÷ praj¤ĂpĂramitĂyĂ%<ć>% kva sthĂsyati? bhagavĂn Ăha: evać caran subhĆte bodhisattvo mahĂsattvo rĆpe na sthĂsyati vedanĂyĂ%<ć>% saćj¤ĂyĂ%<ć>% saćskĂre«u vij¤Ăne na sthĂsyati. yĂ%%. Ăha: kena kĂraďena bhagavaćs tatra api sarvĂkĂraj¤ĂtĂyĂn na sthĂsyati? bhagavĂn Ăha: anabhiniveÓena na kvacit sthĂsyati. tat kasya hetos? tathĂ hi sarvadharmĂn na samanu%%ti«Âhed vĂ. evać khalu subhĆte bodhisattvo mahĂsattva prajnĂpĂramitĂyĂć caraty anabhiniveÓena asthĂnayogena. sacet punar bodhisattvasya mahĂsattvasyaivać bhavati, ya evać ca%%mitĂć bhĂvayati. ahać praj¤ĂpĂramitĂyĂć carĂmy ahać praj¤ĂpĂramitĂć bhĂvayĂmi. saced evać saćjĂnĂti dĆrikaroti praj¤ĂpĂramitĂć. sa praj¤ĂpĂramitĂyĂ%<÷ dĆribhavati dhyĂnapĂramitĂyĂ÷>% dĆrĹbhavati, vĹryapĂramitĂyĂ k«ĂntipĂramitĂyĂ ÓĹlapĂramitĂyĂ dĂnapĂramitĂyĂ dĆrĹbhavati. yĂvat sarvĂkĂraj¤atĂyĂ dĆrĹbhavati. tat kasya heto%<÷>%? na hi %%te. na hi praj¤ĂpĂramitĂyĂ kaÓcid abhiniveÓa. tat kasya heto%%? tathĂ hy asyĂ%<÷>% svabhĂvo nĂsti yatra abhiniviÓeta. sacet puna÷ subhĆte bodhisattvo mahĂsattva praj¤ĂpĂ%%dhisattvo mahĂsattva praj¤ĂpĂramitĂyĂ÷. ya÷ praj¤ĂpĂramitĂyĂÓ cyavate sa sarvadharmebhyaÓ cyavate. sacet punar asyaivać bhavati praj¤ĂpĂramitĂ paćcapĂramitĂ%% (##) parig­%%hďĂti, cyuto bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂ. na khalu puna÷ praj¤ĂpĂramitĂvihĹnena Óakyam anuttarĂć samyaksaćbodhir abhisaćboddhuć. sacet punar asyaivać bhavati%<: iha praj¤ĂpĂramitĂyĂć sthita vyĂkari>%«yate 'nuttarasyĂć samyaksaćbodhau cyuto bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂ÷. na hi praj¤ĂpĂramitĂyĂÓ cyuto vyĂkriyate 'nuttarasyĂć samyaksaćbodhau. sacet punar asyaivać bhavati: ya iha praj¤ĂpĂramitĂyĂć sthitvĂ bodhisattvo mahĂsattvo dĂnapĂramitĂm abhinirharati yĂvat mahĂkaruďĂm abhinirharati. cyuto bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂ. tat kasya heto? na hi praj¤Ă%%nirhartuć yĂvan na Óakyać mahĂkaruďĂm abhinirhartuć. sacet punar asyaivać bhavati: parig­hĹtĂs tathĂgatena sarvadharmĂ svayam abhisaćbudhya ĂkhyĂtĂ. deÓitĂ prakĂÓitĂ %%ramitĂyĂ÷. tat kasya heto÷? na hi tathĂgatena kaÓcid dharmo 'bhisaćbuddha÷. tat kasya heto? tathĂ hi subhĆte tathĂgata na kaćcid dharmać praj¤apayati. kuta÷ puna kićci%%tha khalv Ăyu«mĂćs subhĆtir bhagavantam etad avocat: kathać bhagavać bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carata÷ ime do«Ă÷ na bhavanti? bhagavĂn Ăha: ya%%ramitĂyĂć carann evać saćjĂnĂty asaćta÷ sarvadharmĂ aparig­hĹtĂ aÓakyam abhisaćboddhuć. saced (##) evać carati carati praj¤ĂpĂramitĂyĂć. sacet punar evam aparig­%%ttvo [f. 245b] mahĂsattva÷ praj¤ĂpĂramitĂyĂ%<÷>%. tat kasya heto÷? na hi praj¤ĂpĂramitĂ abhiniveÓato vaktavyĂ. Ăha: kić punar bhagavać praj¤ĂpĂramitĂ praj¤ĂpĂramitĂ%%pĂramitayĂ avirahitĂ yĂvat sarvĂkĂraj¤atĂ sarvĂkĂraj¤atayĂ avirahitĂ? sacet praj¤ĂpĂramitĂ praj¤ĂpĂramitayĂ avirahitĂ. yĂvad dĂnapĂramitĂ dĂna%%tĂ sarvĂkĂraj¤atayĂ avirahitĂ. kathać praj¤ĂpĂramitĂ abhinirh­yate. kathać yĂvat sarvĂkĂraj¤atĂ abhinirh­yate? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattva÷ %%viÓate idać rĆpam asya rĆpam iti. evać vedanĂ%<ć>% saćj¤Ăć saćskĂrĂn vij¤Ănam iti na abhiniviÓate, idać vij¤Ănam asya vij¤Ănam iti, yĂvat sarvĂkĂraj¤ateti na abhi%%kĂraj¤ateti. rĆpać nityato vĂ anityato vĂ na abhiniviÓate. vedanĂsaćj¤ĂsaćskĂrĂvij¤Ănać nityato vĂ anityato vĂ nĂbhiniviÓate. yĂvat sarvĂkĂraj¤atĂć nityato vĂ %%to vĂ du÷khato vĂ nĂbhiniviÓate. vedanĂć saćj¤Ăć saćskĂrĂn vij¤Ănać sukhato vĂ du÷khato vĂ nĂbhiniviÓate. yĂvat sarvĂkĂraj¤atĂć sukhato vĂ du÷khato vĂ nĂbhiniviÓa%%viÓate, vedanĂ%<ć>% saćj¤Ă%<ć>% saćskĂrĂn vij¤Ănam Ătmato vĂ anĂtmato vĂ nĂbhiniviÓate. yĂvat sarvĂkĂraj¤atĂm Ătmato vĂ anĂtmato vĂ nĂbhiniviÓate. rĆpać ÓĂntato vĂ aÓĂntato vĂ %%n vij¤Ănać ÓĂntato vĂ aÓĂntato vĂ nĂbhiniviÓate. yĂvat sarvĂkĂrajnatĂć ÓĂntato vĂ aÓĂntato vĂ nĂbhiniviÓate. rĆpać ÓĆnyato vĂ aÓĆnyato vĂ nĂbhiniviÓate. vedanĂć sać%%nyato vĂ nĂbhiniviÓate. yĂvat sarvĂkĂraj¤atĂć (##) ÓĆnyato vĂ aÓĆnyato vĂ nĂbhiniviÓate. rĆpać nimittato vĂ animittato vĂ nĂbhiniviÓate. vedanĂć saćj¤Ăć saćskĂrĂ%% nĂbhiniviÓate. yĂvat sarvĂkĂraj¤atĂć nimittato vĂ animittato vĂ nĂbhiniviÓate. rĆpać praďihitato vĂ apraďihitato vĂ nĂbhiniviÓate. vedanĂ%<ć>% saćj¤Ă%<ć>% saćskĂrĂ%% vij¤Ă%% vĂ nĂbhiniviÓate. yĂvat sarvĂkĂraj¤atĂć praďihitato vĂ apraďihitato vĂ nĂbhiniviÓate. rĆpać viviktato vĂ aviviktato vĂ nĂbhiniviÓate, vedanĂć saćj¤Ă%<ć>% saćskĂrĂ%% nĂbhiniviÓate. yĂvat sarvĂkĂraj¤atĂć viviktato vĂ aviviktato vĂ nĂbhiniviÓate. tat kasya heto÷? na hy asvabhĂvo dharmo nitya iti vĂ anitya iti vĂ sukham iti vĂ du÷kham iti va Ă%% aÓĂnta iti vĂ ÓĆnya iti vĂ aÓĆnya iti vĂ nimittam iti vĂ animittam iti vĂ praďihitam iti vĂ apraďihitam iti vĂ vivikta iti vĂ avivikta iti vĂ Óakyam abhinirhartuć. svabhĂvać svabhĂvena ÓĆnyam iti na Óakyam abhinirhartuć. sa khalu puna÷ subhĆte bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂ%<ć>% caran dhyĂnapĂramitĂyać vĹryapĂramitĂyĂć k«ĂntipĂramitĂyĂć ÓĹlapĂramitĂyĂć %%raj¤atĂyĂć [f. 246a] sthĂsya%%dyathĂpi nĂma subhĆte rĂj¤aÓ cakravartinaÓ caturaćgo balakĂyo. yena yena rĂjĂ cakravartĹ gacchati. tena tena caturaćg%%lakĂyo gacchati. eva%%na yenaiva praj¤ĂpĂramitĂ gacchati. tena tenemĂ pa¤capĂramitĂ anuvartante. yena sarvĂkĂraj¤atĂ tena sthĂsya%%ti. tadyathĂpi nĂma subhĆte sĂrathiÓ caturyugamaÓ (##) ca ratha%%cchati. evam eva ĂsĂć pa¤cĂnĂć pĂramitĂnĂć praj¤ĂpĂramitĂ sĂrathĹ. samena mĂrgeďa yena sarvĂkĂraj¤atĂ tena gacchati. Ăha: katamo bhagavan bodhisattvĂnĂć mahĂsa%%÷? bhagavĂn Ăha: ÓravakamĂrgo bodhisattvĂnĂć mahĂsattvĂnĂm amĂrga÷, pratyekabuddhamĂrgo bodhisattvĂnĂć mahĂsattvĂnĂm amĂrga÷, sarvĂkĂraj¤atĂmĂrga÷ %% mahĂsattvĂnĂć mĂrga÷. ayać bodhisattvĂnĂć mahĂsattvĂnĂć mĂrga÷ aya%%gavan praj¤ĂpĂramitĂ bodhisattvĂnĂć mahĂsattvĂnĂć pratyupasthitĂ yaivać praďayaty ayać mĂrgo 'yam amĂrga÷. bhagavĂn Ăha: evam etat subhĆte evam etat. mahĂk­tyena praj¤ĂpĂrami%%sattvĂnĂć yĂ mĂrgać vĂ amĂrgać vĂ pradarÓayati. aprameyak­tyena praj¤ĂpĂramitĂ bodhisattvĂnĂć mahĂsattvĂnĂć pratyupasthitĂ. asaćkhyeyak­tyena praj¤ĂpĂramitĂ %%sthitĂ. praj¤ĂparamitĂ subhĆte tac ca k­tyam varďayati. na ca rĆpać parig­hďĂti. na vedanĂć na saćj¤Ăć na saćskĂrĂn na vij¤Ănać parig­hďĂti na ÓrĂvakatvasya na pratyekabuddhatva%% punar iyać praj¤ĂpĂramitĂ bodhisattvasya mahĂsattvasya pariďĂyikĂ anuttarasyĂ÷ samyaksaćbodhe÷ ÓrĂvakabhĆmeÓ (##) ca pratyekabuddhabhĆmeÓ ca apariďĂyikĂ, sarvĂ%%j¤ĂpĂramitĂ na kasyacid dharmasya utpĂdayitrĹ na nirodhayitrĹ dharmasthit%%Ăć pramĂďĹk­tya. Ăha: yadi bhagavann iyać praj¤ĂpĂramitĂ na kasyacid dharmasya utpĂdayi%%ttvena mahĂsattvena praj¤ĂpĂramitĂyĂć caratĂ dĂnać dĂtavyać kathać ÓĹlać rak«itavyać kathać k«Ăntir bhĂvayitavyĂ÷ kathać vĹryam Ărabdhavyać kathać dhyĂnĂni samĂpattavyĂni. %%kĂraj¤atĂm ĂraćbaďĹk­tya dĂnan dĂtavyĂć sarvĂkĂraj¤atĂm ĂraćbaďĹk­tya sĹlać rak«itavyać sarvĂkĂraj¤atĂm ĂraćbanĹk­tya k«Ăntir bhĂvayitavyĂ sarvĂkĂraj¤a%%tĂm ĂraćbaďĹk­tya dhyĂnĂni samĂpattavyĂni. sarvĂkĂraj¤atĂm ĂraćbaďĹk­tya praj¤Ă bhĂvayitavyĂ. tena tĂni kuÓalamĆlać sarvasattvai÷ sĂrdhać sĂdhĂraďĂni %%yitavyĂni. evać bodhisattvasya mahĂsattvasya tĂni kuÓalamĆlĂny anuttarasyĂć samyaksaćbodhau pariďĂmayata÷ «aÂpĂramitĂ bhĂvanĂparipĆrić gacchaćti yĂva%% bodhi%%rvĂkĂraj¤atĂ [f. 246b] %%. yaÓ ca kaÓcid bodhisattvo mahĂsattva÷ «a¬bhi÷ pĂramitĂbhir avirahita÷ %% sarvĂkĂraj¤atĂya avirahita÷. tasmĂd bodhisattvena mahĂsattvena anuttarĂć samyaksaćbo%% Óik«itavyać. «aÂsu pĂramitĂsu caran bodhisattvo mahĂsattvo sarvakuÓalamĆlĂni paripĆrya sarvĂkĂraj¤atĂm anuprĂpsyati. tasmĂt tarhi subhĆte bodhi%%raďĹya÷. Ăha: kathać bhagavan bodhisattvena mahĂsattvena «aÂsu pĂramitĂsu (##) yoga÷ karaďĹya÷? bhagavĂn Ăha: iha subhĆte bodhisattvena mahĂsattvena %%saćyuktać. vedanĂsaćj¤ĂsaćskĂra vij¤Ănać sa saćyuktać na visaćyuktać yĂvat sarvĂkĂraj¤atĂ na saćyuktĂ na visaćyuktĂ. evać khalu subhĆte bodhisattvena mahĂsa%%÷. punar aparać subhĆte bodhisattvena mahĂsattvena na rĆpe sthĂsyĂmi iti yoga karaďĹya÷, na vedanĂyĂć na saćj¤ĂyĂć na saćskĂre«u na vij¤Ăne sthĂsyĂmi iti yo%% yĂć sthĂsyĂmi iti yoga karaďĹya÷. tat kasya heto÷? na hi rĆpać kvaci%% sthitać, na vedanĂ na saćj¤Ă na saćskĂrĂ na vij¤Ănać kvacit sthitać. yĂvan na sarvĂkĂraj¤atĂ kvacit sthitĂ%<, evam asthĂnayogena bodhisattvena ma>%hĂsattvena anuttarĂ samyakambodhir abhisaćboddhavyĂ. tadyathĂpi nĂma subhĆte puru«a ĂmraphalĂni vĂ panasaphalĂni vĂ khĂditukĂmo bhavet. tena Ămraphala%<ć vĂ panasaphalać vĂ avaropitavya>%ć. avaropya kĂlena kĂlam udakać dĂtavyać kelayitavyać, tasya anupĆrveďa vardhamĂne staćbhe sĂmagrĹm ĂsĂdya Ămraphalair vĂ panasaphalair vĂ sĂmagrĹ bhavi«yati. sa tĂ%% khĂdi«yati. evam eva subhĆte bodhisattvena mahĂsattvena anuttarĂć samyaksaćbodhim abhisaćboddhukĂmena «aÂsu pĂramitĂsu Óik«itvĂ sattvĂn dĂnena anugrahĹtavyĂ ÓĹ%%hĹtavyĂ÷ sattvĂć saćsĂrĂt parimocayitavyĂ÷. tasmĂt tarhi subhĆte bodhisattvena mahĂsattvena aparapraďeyatĂć gantukĂmena buddhak«etrać pariÓodhayitukĂmena bo%% pravartayitukĂmena (##) «aÂsu pĂramitĂsu Óik«itavyać. Ăha: praj¤ĂpĂramitayĂ bhagavan praj¤ĂpĂramitĂyĂć Óik«itavyam iti vadasi? bhagavĂn Ăha: praj¤ĂpĂrami%% Óik«itavyam iti vadĂmi. sarvadharmavaÓitĂbhĂvanĂm anuprĂptukĂmena praj¤ĂpĂramitĂyĂć Óik«itavyam iti vadĂmi. tat kasya heto÷? e«Ă hi praj¤ĂpĂramitĂ. yayĂ %%te. e«Ă hi praj¤ĂpĂramitĂ sarvadharmĂďĂć mukhać. tadyathĂpati nĂma mahĂsamudra÷ sarvanadĹnĂć mukham, evam eva praj¤ĂpĂramitĂ sarvadharmĂďĂć mukhać. ÓrĂvĂkayĂ%% bodhisattvayĂnikair vĂ pudgalair ihaiva praj¤ĂpĂramitĂyĂć Óik«itavyać. tasmĂt tarhi subhĆte bodhisattvena mahĂsattvena dĂnapĂramitĂyać Óik«itavyać. ÓilapĂrami%%tĂyĂć [f. 247a] dhyĂnapĂramitayĂć praj¤ĂpĂramitĂyĂć Óik«itavyać yĂvat sarvĂkĂraj¤atĂyĂć Óik«itavyać. tadyathĂpi nĂma subhĆte i«vastrĂcĂryo ya%%vati pratyarthikair vĂ pratyamitrair vĂ. evam eva subhĆte bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć caran durĂdhar«o bhavati mĂreďa vĂ mĂrakĂyikĂbhir vĂ devatĂbhi÷. tasmĂt ta%%na mahĂsattvena anuttarĂć samyaksaćbodhim abhisaćboddhukĂmena praj¤ĂpĂramitĂyĂć Óik«itavyać. tać %% praj¤ĂpĂramitĂyĂć carantam atĹtĂnĂgatapratyutpannĂ buddhĂ bhagavanta÷ samanvĂharanti. Ăha: kathać bhagavan buddhĂ bhagavan (##) tas tać bodhisattvać mahĂsattvać dĂnapĂramitĂyĂć carantać samanvĂharanti? kathać ÓĹlapĂramitĂyĂć k«ĂntipĂramitĂyĂć vĹryapĂramitĂyĂć dhyĂnapĂramitĂyĂć %% samanvĂharanti? katham adhyĂtmaÓĆnyatĂyĂć yĂvad abhĂvasabhĂvaÓĆnyatĂyĂć carantać samanvĂharanti? yĂvat kathać sarvĂkĂraj¤atĂyĂć carantać samanvĂharanti? bhagavĂn Ă%%gavanto bodhisattvać mahĂsattvać dĂnapĂramitĂyĂć carantać samanvĂharanti. ÓĹlapĂramitĂyĂć k«ĂntipĂramitĂyĂć vĹryapĂramitĂyĂć dhyĂnapramitĂyĂć praj¤%<ĂpĂramitĂyĂć carantać sa>%manvĂharanti. tathĂ puna÷ samanvĂharanti yathĂ naiva dĂnać na ÓĹlać na k«Ăntić na vĹryać na dhyĂnać na praj¤Ăm upalabhate. evam %%upalabhamĂnać bodhisattvać mahĂ%% sarvĂkĂraj¤atĂyĂć carantać samanvĂharanti. tathĂ ca puna÷ samanvĂharanti, yathĂ naiva sarvĂkĂraj¤atĂm upalabhate. evam %%upalabhamĂnać bodhisattvać mahĂsa%%rać subhĆte buddhĂ bhagavanto bodhisattvać mahĂsattvać na rĆpata÷ samanvĂharanti. na vedanĂto na saćj¤Ăto na saćskĂrato na vij¤anata÷ samanvĂharanti. yĂvan na sarvĂkĂraj¤a%% bahu«u bhagavaćs sthĂne«u bodhisattyena mahĂsattvena Óik«itavyać, na kvacic chik«itavyać? bhagavĂn Ăha: evam etat subhĆte evam etad. bahu«u sthĂne«u bodhisa%%ć. tat kasya heto÷? tathĂ hi te dharmĂ nopalabhyante, yatra bodhisattvena mahĂsattvena Óik«itavyać. Ăha: yat punar bhagavaćs tathĂgateneme dharmĂ saćk«ipte%<ďa ca vistareďa ca bhĂ«itĂs,>% (##) %% mahĂsattvena anuttarĂć samyaksaćbodhim abhisaćboddhukĂmenemĂ÷ «aÂpĂramitĂ÷ saćk«iptena ca vistareďa ca paryavĂptavyĂ paryavĂpya vĂcĂ suparicit%<Ă÷ k­tvĂ manasĂ a>%nuprek«itavyĂs, tathĂ ca anuprek«itavyĂ yathĂ cittacaitasikadharmĂ na pravarteran. bhagavĂn Ăha: evam etat subhĆte evam etat. Ăsu saćk«iptavistareďa «aÂsu pĂramitĂsu Óik«amĂďo bodhisattvo [f. 247b] mahĂsattva÷ sarvadharmĂďĂć%<Ó ca>% saćk«iptavistarać j¤Ăsyati. Ăha: kathać bhagavać bodhisattvo mahĂsattvĂ÷ %%ptavistarać j¤Ăsyati? bhagavĂn Ăha: %% vĂ vij¤Ănasya vĂ tathatĂć jĂnĂna%<÷>%. yĂvat sarvĂkĂraj¤atĂyĂs tathatĂć jĂnĂna%<÷>%. sarvadharmĂďĂć saćk«iptavistarać j¤Ăsyati. Ăha: kathać punar bhagava%<ć>% rĆpasya tathatĂ? %%yate na vyaya÷ praj¤Ăyate na sthitasyĂnyathĂtvać praj¤Ăyate. iyać rĆpatathatĂ yatra bodhisattvena mahĂsattvena Óik«itavyać. Ăha: kathać bhagavać vedanĂyĂ saćj¤ĂyĂ saćskarĂďĂć vij¤Ănasya tathatĂ yĂvat sarvĂkĂraj¤atĂyĂs tathatĂ? bhagavĂn Ăha: yasyĂ tathatĂyĂ notpĂda praj¤Ăyate na vyaya%<÷>% praj¤Ăyate na sthitasyĂnyathĂtvan praj¤Ăyate iyać vedanĂsaćj¤Ăsać%%tĂtathatĂ. yatra bodhisattvena mahĂsattvena Óik«itavyać. bhĆtakoÂić jĂnĂna%<÷ bodhisattvo mahĂsattva÷>% sarvadharmĂďĂć saćk«iptavistarać j¤Ăsyati. Ăha: katamĂ sĂ bhagavać bhĆtakoÂi÷? bhaga%%ÂyĂć (##) Óik«amĂďo bodhisattvo mahĂsattva sarvadharmĂďĂć saćk«iptavistarać j¤Ăsyati. dharmadhĂtuć jĂnĂno bodhisattvo mahĂsattva÷ sarvadharmĂďĂć saćk«iptavistarać j¤Ăsyati. Ăha: %%bhagavĂn Ăha: adhĂtur dharmadhĂtu÷, yasya dharmadhĂtor noccheda÷ praj¤Ăyate na pariccheda÷. evać carać dharmadhĂtuć jĂnĂnan bodhisattvo mahĂsattva÷ sarvadharmĂďĂć saćk«ipta%%thać bhagavać sarvadharmĂďĂć saćk«iptavistarać j¤Ătavyać? bhagavĂn Ăha: yathĂ sarvadharmĂ na saćyuktĂ na visaćyuktĂ÷. Ăha: katame te bhagavać sarvadharmĂ ye na saćyuktĂ na vi%% na saćyuktać na visaćyuktać vedanĂsaćj¤ĂsaćskĂravij¤Ănać na saćyuktać na visaćyuktać yĂvat saćsk­tadhĂtur asaćsk­tadhĂtur na saćyukto na visaćyukta÷. tat kasya heto÷? na hy asya sva%%jyeta vĂ, yaÓ ca asvabhĂva÷ sa abhĂva÷, yaÓ ca abhĂva÷ sa abhĂvena sĂrddhać na saćyukto na visaćyukta÷. evać sarvadharmĂ j¤ĂtavyĂ÷. ayać puna÷ suhhĆte abhisaćk«epo bodhisattvĂnĂć mahĂsattv%<ĂnĂć. atra hi subhĆte>% 'bhisaćk«epapĂramitĂyĂm Ădikarmikeďa bodhisattvena mahĂsattvena Óik«itavyać, yĂvad daÓamyĂć bhĆmau sthitvĂ ihaiva abhisaćk«epe Óik«itavyać. iha punar abhisaćk«epe Óik«amĂďo %% sarvadharmĂďĂć saćk«epavistarać j¤Ăsyati. Ăha: tĹk«ďendriyasya bhagavać bodhisattvasya mahĂsattvasya ayać praveÓa÷? bhagavĂn Ăha: m­dvendriyasya api subhĆte bodhisattvasya mahĂsattvasya ayać praveÓo, madhyendriyasya (##) api bodhisattvasya mahĂsattvasya ayać praveÓa÷ %%samĂhitendriyasya api bodhisattvasya mahĂsattvasya ayać praveÓa÷. na ayać kasyacid yan na praveÓa÷ Óik«itukĂmasya bodhisattvasya mahĂsattvasya, na kusĹdasya ayać praveÓo na hĹnavĹryasya na mu«itasm­ter na vik«iptacittasya, Ărabdha%% praveÓa÷, Óik«itukĂmasya avaivartikabhĆmau sarvĂkĂraj¤atĂm anuprĂptukĂmasya ayać praveÓa÷. saced yathopadi«ÂĂyĂć praj¤ĂpĂramitĂyĂć Óik«i«ya%%mitĂyĂć [f. 248a] k«ĂntipĂramitĂyĂć vĹryapĂramitĂyĂć dhyĂnapĂramitĂyĂć praj¤ĂpĂramitĂyĂć sarvĂkĂraj¤atĂm anuprĂpsyati. tasya khalu punar bodhisattvasya ma%% mĂrakarmĂďy utpatsyante, sa utpadyamĂnĂny eva prahĂsyante. tasmĂd upĂyakauÓalać parig­hĹtukĂmena bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć Óik«itavy%%ttva praj¤ĂpĂramitĂyĂć carati praj¤ĂpĂramitĂć bhĂvayati praj¤ĂpĂramitĂyĂć yogam Ăpadyate. tasmić samaye asaćkhyeye«u lokadhĂtu«u ye buddhĂ bhagavantas ti«Âhanti dh­ya%%yaćti. te tać bodhisattvać mahĂsattvać samanvĂharanti. praj¤ĂpĂramitĂyĂć carantać. tat kasya heto÷? ato niryĂtĂ hy atĹtĂnĂgatapratyutpannĂ buddhĂ bhagavaćta. yaduta «a%<ÂpĂ>%ramitebhya÷. tasmĂt tarhi bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć carataivać pratikĂćk«itavyam aham apy etĂn dharmĂn anuprĂpsyĂmi. ye 'tĹtĂnĂgatapratyutpannair buddhair bhagavadbhir anuprĂ%% anuprĂpyante. anuprĂpsyante ca. evać khalu subhĆte bodhisattvena (##) mahĂsattvena praj¤ĂpĂramitĂyĂć carata yoga%<ć>% Ăpattavyać. evać yujyamĂno bodhisattvo mahĂsattva k«ipram anuttarĂć samyaksaćbo%%saćbhotsyate. tasmĂt tarhi bodhisattvena mahĂsattvena sarvĂkĂraj¤atĂmanasikĂrair avirahitena bhavitavyać. sacet punar bodhisattvo mahĂsattva evać caran sarvĂkĂraj¤atĂyĂm antaÓo 'cchaÂĂsać%%tram api praj¤ĂpĂramitĂć bhĂvayi«yati. sa khalu punar bodhisattvo mahĂsattva bahutarać puďyać prasavi«yati. na tv eva trisĂhasramahĂsĂhasre lokadhĂtau ye sattvĂs tĂn dĂnena saćtarpaye%%«ÂhĂpayet samĂdhau prati«ÂhĂpaye%% praj¤ĂyĂć prati«ÂhĂpayed vimuktau prati«ÂhĂpayed vimuktij¤ĂnadarÓane prati«ÂhĂpaye%% ÓrotaĂpattiphale prati«ÂhĂpayed yĂvad arhattve prati«ÂhĂpayet pratyeka%%«ÂhĂpayed, ayam eva bahutarać puďyać prasaved ya imĂć gaćbhĹrĂć praj¤ĂpĂramitĂm acchaÂĂsaćghĂtamĂtram api bhĂvayet. tat kasya heto÷? ato niryĂtać hi tad dĂnaÓĹlasamĂdhipraj¤Ăvimuktivi%%j¤ĂnadarÓana%%Ăpattiphalać yĂvad arhattvać pratyekabodhi%<÷>%. ye 'pi te buddhĂ bhagavanto daÓasu dik«u lokadhĂtu«u ti«Âhanti dh­yante yĂpayanti dharmać ca deÓayanti te 'py ato niryĂtĂ÷ praj¤ĂpĂramitĂyĂ÷. ye 'pi te 'tĹtĂnĂga%% buddhĂ bhagavantas te 'py ata eva prabhĂvitĂ. praj¤ĂpĂramitĂyĂ÷. punar aparać subhĆte yo muhĆrtać vĂ divasać vĂ divasaÓatać vĂ saćvatsarać va saćvatsaraÓatać vĂ. kalpać vĂ kalpaÓatać vĂ yĂvad asać%%ÓatĂni imĂć praj¤ĂpĂramitĂć sarvĂkĂraj¤atĂraćbaďamanasikĂrair bhĂvayi«yati. sa prabhĆtatarać puďyać prasavi«yati. na tv eva ye gaćgĂnadĹvĂlukopame«u lokadhĂtu«u sattvĂs tĂn sarvĂ%%Ĺle prati«ÂhĂpayet samĂdhau praj¤ĂyĂć vimuktau vimuktij¤ĂnadarÓane prati«ÂhĂpayet srotaĂpattiphale yĂvad arhattve prati«ÂhĂpaye%% pratyekabodhau (##) prati«ÂhĂpayet. %% [f. 248b] hi te buddhĂ bhagavanto yair etad dĂnamayać puďyakriyĂvastu praj¤Ăptać yĂvad arhattvać praj¤aptać pratyekabodhi÷ praj¤aptĂ. ya÷ punar bodhisattvo mahĂsattva÷ evam upadi«ÂĂyĂć pra%%syati. sa khalu punar bodhisattvo mahĂsattva÷ avaivartika pratikĂďk«itavya÷. tathĂgatasamanvĂgata sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavyo yo 'nenopĂyakauÓalena samanvĂgata÷ %%yutaÓatasahasraparyupĂsita÷ sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷ avaropitakuÓalamĆla÷ sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷, kalyĂďĂmitraparig­hĹta÷ sa bo%% mahĂsattva÷ pratikĂÇk«itavya÷, «aÂpĂramitĂcĹrďa÷ sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷, caturdaÓaÓĆnyatĂbhĂvita÷ sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷ yĂvat catu÷pratisaćvi%% sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷, «a¬abhij¤a÷ sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷, kumĂrabhĆta÷ sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷, abhiprĂyaparipĆrďĂ%<÷>% sa bo%% mahĂsattva÷ pratikĂÇk«itavya÷, buddhadarÓana avirahita÷ sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷, kuÓalamĆla avirahita÷ sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷. buddhak«etra avirahi%% bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷, anĂcchedyapratibhĂna÷ sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷, dhĂrĂďĹpratilabdha%<÷>% sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷, rĆpaparini%<«patti>%Ó tasya bodhisattvasya mahĂsattvasya pratikĂÇk«itavya÷, vyĂkaraďasaćpanna÷ sa bodhisattvo mahĂsattva%<÷>% pratikĂÇk«itavya÷, saćcintya bhavapratikĂćk«Ĺ (##) sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷ a%%veÓakuÓala÷ sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷, anak«arapraveÓakuÓala÷ sa bodhisattvo mahĂsattva÷ %%k«itavya÷ bodhisattvavihĂrakusala÷ sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷, vyĂhĂrakuÓala÷ sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷, avyĂhĂrakuÓala÷ sa bodhisattvo mahĂsattva÷ %%, nekĂdhivacanakuÓalo dvyadhivacanakuÓalo bahvĂdhivacanakuÓala÷ sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷, stryadhivacanukuÓalo puru«ĂdhivacanakuÓalo napućsakĂdhivacana%%hĂsattva÷ pratikĂÇk«itavya÷, atĹtĂnĂgĂtapratyutpannakuÓala÷ sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷, rĆpakuÓalo vedanĂkuÓala÷ saćj¤ĂkuÓala÷ saćskĂra%%kuÓalo dharmadhĂtulak«aďakuÓala÷ saćsk­talaksaďakuÓala÷ asaćsk­talak«aďakuÓala÷, bhĂvakuÓala÷ abhĂvakuÓala÷ svabhĂvakuÓala÷ parabhĂvaku%<Óala÷, sać>%prayuktakuÓalo viprayuktakuÓala%<÷>% saćprayuktaviprayuktakuÓala÷ na saćprayuktaviprayuktakuÓala÷, tathatĂkuÓala÷ avitathatĂkuÓala÷ ananyatathatĂkuÓala÷ [f. 249a] dharmadhĂtukuÓalo dharmaniyĂmatĂkuÓala÷ hetupratyayakuÓala÷ apratyayakuÓala÷ skandhakuÓalo dhĂtukuÓala÷ ĂyatanakuÓala÷ satyakuÓala÷ pratĹtyasamutpĂdakuÓala÷ %% apramĂďakuÓala÷ ĂrĆpyasamĂpattikuÓala÷ «aÂpĂramitĂkuÓala÷ (##) catusm­tyupasthĂnakuÓalo yĂvat sarvakĂraj¤ĂtĂkuÓala÷ saćsk­tadhĂtukuÓala÷ asaćsk­tadhĂtukuÓala÷ dhĂtukuÓala÷ adhĂtukuÓala÷ rĆpamanasikĂrakuÓala÷ yĂvat vij¤ĂnamanasikĂrakuÓala÷ yĂvat sarvĂkĂraj¤atĂmanasikĂrakuÓala÷ rĆpać rĆpeďa sĆnyam iti kuÓala÷ yĂvat vij¤Ănać vij¤Ănena ÓĆnyam iti kuÓala÷ yĂvad bodhi bodhyĂ ÓĆnyeti kuÓala÷ praÓrabdhimĂrgakuÓala÷ apraÓrabdhimĂrgakuÓala÷ utpĂdanirodhakuÓala÷ sthitvanyathĂtvakuÓala÷ rĂgakuÓala÷ dve«akuÓalo mohakuÓala÷ arĂgakuÓala%<÷>% adve«akuÓala%<÷>% amohakuÓala÷ d­«ÂikuÓala÷ ad­«ÂikuÓala÷ mithyĂd­«ÂikuÓala÷ amithyĂd­«ÂikuÓala÷ yĂvat sarvad­«ÂikuÓala÷ nĂmakuÓalo nĂmarĆpakuÓala÷ ĂraćbaďakuÓala÷ adhipatikuÓala÷ ĂkĂrakuÓala÷ lak«aďakuÓala÷ du÷khakuÓala÷ samudayakuÓala÷ nirodhakuÓala÷ mĂrgakuÓala÷ narakakuÓala÷ tiryagyonikuÓalo yamalokakuÓala÷ manu«yakuÓala÷ manu«yamĂrgakuÓala÷ devakuÓalo devamĂrgakuÓala÷ srotaĂpattiphalakuÓala÷ srotaĂpattiphalamĂrgakuÓala÷ sak­dĂgĂmĹkuÓala÷ sak­dĂgĂmĹphalamĂrgakuÓala÷ anĂgĂmĹphalamĂrgakuÓala÷ arhattvakuÓala÷ arhattvamĂrgakuÓala÷ pratyekabodhikuÓala÷ pratyekabodhimĂrgakuÓala÷ mĂrgĂkĂraj¤atĂkuÓalo mĂrgĂkĂraj¤atĂmĂrgakuÓala÷ sarvĂkĂraj¤atĂkuÓala÷ sarvĂkĂraj¤atĂmĂrgakuÓala÷ indriyakuÓala÷ indriyaparipĆrikuÓala÷ ĂÓupraj¤akuÓala÷ tĹk«ďapraj¤akuÓala÷ javanapraj¤akuÓala÷ nairvedhikapraj¤akuÓala÷ p­thupraj¤akuÓala÷ asamapraj¤akuÓala÷ atĹtĂdhvakuÓalo 'nĂgatĂdhvakuÓala÷ pratyutpannĂdhvakuÓala÷ upĂyĂkuÓala÷ sattvĂÓayakuÓala÷ ĂÓayakuÓala÷ adhyĂÓayakuÓala÷ (##) arthakuÓalo vya¤janakuÓala÷ yĂnatrayĂvasthĂnakusala÷ sa bodhisattvo mahĂsattva÷ pratikĂÇk«itavya÷. ete 'nuÓĂćsĂ%<÷>% subhĆte tasya bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carata÷ praj¤ĂpĂramitĂm abhinirha%%ta÷ praj¤ĂpĂramitĂć bhĂvayata÷ pratikĂÇk«itavyĂ÷. Ăha: kathać bhagavać praj¤ĂpĂramitĂyĂć caritavyać kathać praj¤ĂpĂramitĂ abhinirhartavyĂ kathać praj¤ĂpĂramitĂ bhĂvayitavyĂ? bhagavĂn Ăha: rĆpaÓĂntatayĂ rĆpavaÓikatayĂ rĆpatuccha%%sĂrakatayĂ praj¤ĂpĂramitĂyĂ%<ć>% caritavyać. vedanĂsaćj¤ĂsaćskĂravij¤ĂnaÓĂntatayĂ vij¤ĂnavaÓikatayĂ vij¤ĂnatucchakatayĂ. vij¤Ăna asĂrakatayĂ praj¤ĂpĂramitĂyĂć caritavyać. yat %% kathać praj¤ĂpĂramitĂ abhinirhartavyeti? ĂkĂÓaÓĆnyatĂbhinirhareďa praj¤ĂpĂramitĂ abhinirhartavyĂ. yat punar evać vadasi, kathać praj¤ĂpĂramitĂ %%vayitavyeti? [f. 249b] bhĂvanĂvibhĂvanata%%pĂramitĂ bhĂvayitavyĂ. Ăha: kiyac cirać bhagavać bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć carata÷ praj¤ĂpĂramitĂyĂć cĹrďĂć bhavati? bhagavĂn Ăha: prathamacittotpĂdam upĂdĂya yĂvad bodhimaď¬ani%<«aďďa>% praj¤ĂpĂramitĂyĂć caritavyać. evam abhinirhartavyĂ bhĂvayitavyĂ. Ăha: kić punar bhagavaćs cittĂnantaryatĂvirahitena bhavitavyać? bhagavĂn Ăha; anye«Ă%<ć>% manasikĂrĂďĂm avakĂÓam adada%%pĂramitĂyĂć caritavyać, sarvĂkĂraj¤atĂmanasikĂram anuts­jatĂ praj¤ĂpĂramitĂyĂć caritavyać praj¤ĂpĂramitĂ abhinirhartavyĂ praj¤ĂpĂramitĂ bhĂvayitavyĂ. tathĂ punaÓ caritavyać tathĂ bhĂvayitavyać tathĂ abhinirhartavyĂ yathĂ cittacaitasikĂ dharmĂ na pravartante. Ăha; kić punar bhagavan praj¤ĂpĂramitĂyĂć caratĂ praj¤ĂpĂramitĂm abhinirharatĂ praj¤ĂpĂramitĂć bhĂvayatĂ sarvĂkĂraj¤atĂ anuprĂpyate? bhagavĂn Ăha: no hi iti. Ăha: tat kim (##) abhĂvayatĂ? bhagavĂn Ăha: no hĹti. Ăha: tat kić bhĂvayatĂ ca abhĂvayatĂ ca? bhagavĂn Ăha: no hĹti. Ăha: tat kić naiva bhĂvayatĂ nĂ bhĂvayatĂ? %% no hĹti. Ăha: katham idĂnĹć bhagavać sarvĂkĂraj¤atĂm anuprĂpyate? bhagavĂn Ăha: yathĂ tathatĂ. Ăha: kathać tathatĂ? bhagavĂn Ăha: yathĂ bhĆtakoÂi. Ăha: kathać bhĆtakoÂi÷? bhagavĂn Ăha: yathĂ dharmadhĂtu÷. Ăha: kathać dharmadhĂtu÷? bhagavĂn Ăha: yathĂ ĂtmadhĂtu÷ sattvadhĂtur jĹvadhĂtu÷ pudgaladhĂtu%<÷>%. Ăha: kathać bhagavann ĂtmadhĂtu÷ sattvadhĂtur jĹvadhĂtu÷ pudgaladhĂtu? bhagavĂn Ăha: tat kić manyase subhĆte api nv ĂtmĂ vĂ sattvo vĂ jĹvo vĂ pudgalo vĂ upalabhyate? Ăha: no hĹdać bhagavać. bhagavĂn Ăha: anupalabhamĂna÷ subhĆte ĂtmĂnać vĂ sattvać vĂ jivać vĂ pudgalać vĂ, katham ĂtmadhĂtuć sattvadhĂtum jĹvadhĂtuć pudgaladhĂtuć praj¤apayi«yĂma÷? evam apraj¤apayan praj¤ĂpĂramitĂm eva%<ć>% apraj¤apayać sarvadharmĂn sarvĂkĂraj¤Ătam anuprĂpsyati. Ăha: kić punar bhagavann apraj¤apanĹyĂ praj¤ĂpĂramitĂ. apraj¤apanĹyĂ dhyĂnapĂramitĂ apraj¤apanĹyĂ vĹryapĂramitĂ apraj¤apanĹyĂ k«ĂntipĂramitĂ apraj¤apanĹyĂ ÓĹlapĂramitĂ apraj¤apanĹyĂ dĂnapĂramitĂ? bhagavĂn Ăha: apraj¤apanĹyĂ subhĆte praj¤ĂpĂramitĂ apraj¤apanĹyĂ yĂvat sarvadharmĂ÷ saćsk­tĂ vĂ asaćsk­tĂ vĂ ÓrĂvakadharmĂ vĂ pratyekabuddhadharmĂ vĂ. Ăha: yadi bhagavann apraj¤apanĹyĂ sarvadharmĂ kuta÷ punar bhagavan narakĂ÷ praj¤Ăyante. tiryagyonir vĂ yamaloko vĂ praj¤Ăyate. devĂ vĂ manu«yĂ vĂ praj¤Ăyante ÓrotaĂpanno vĂ sak­dĂgĂmĹ vĂ anĂgĂmĹ vĂ arhan vĂ pratyekabuddho vĂ bodhisattvo vĂ (##) samyaksaćbuddho vĂ praj¤Ăyate? bhagavĂn Ăha: tat kić manyase subhĆte api nu sattvapraj¤aptir upalabhyate? Ăha: no hĹdać bhagavan. bhagavĂn Ăha: anupalabhamĂna÷ subhĆte sattvĂn kuto narakać praj¤apayi«yĂmi. tiryagyonić vĂ yamalokać vĂ devĂn vĂ manu«yan vĂ ÓrotaĂpannać vĂ sak­dĂgĂminać vĂ anĂgĂminać vĂ arhattvać vĂ pratyekabuddhać vĂ samyaksaćbuddhać vĂ praj¤apayi«yĂmi? evać khalu subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć caratĂ apraj¤apanĹye«u dharme«u Óik«itavyać. Ăha: na punar bhagavan bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć caratĂ rĆpe Óik«itavyać vedanĂyĂć saćj¤ĂyĂć [f. 250a] yĂć saćskĂre«u vij¤Ăne Óik«itavyać yĂvan na sarvĂkĂraj¤atĂyĂć Óik«itavyać. bhagavĂn Ăha: rĆpe Óik«itavya%<ć>% anutk«epĂprak«epatayĂ. vedanĂyĂć saćjnĂyĂć saćskĂre«u vij¤Ăne Óik«itavyam anutk«epĂprak«epatayĂ. yĂvat sarvĂkĂraj¤atĂyĂć Óik«itavyam anutk«epĂprak«epatayĂ. Ăha: kathać bhagavać rĆpe Óik«itavyam anutk«epĂprak«epatayĂ. kathać vedanĂyĂć saćj¤ĂyĂć saćskĂre«u kathać vij¤Ăne Óik«itavyam anutk«epĂprak«epatayĂ? bhagavĂn Ăha; anutpĂdĂnirodhata÷ Óik«itavyać. Ăha: kathać bhagavać yĂvat sarvĂkĂraj¤atĂyĂć Óik«itavyam anutk«epĂprak«epatayĂ? bhagavĂn Ăha: anutpĂdĂnirodhata÷ Óik«itavyać. Ăha: kathać bhagavann anutpĂdĂni%%dhatĂyĂć Óik«itavyać? bhagavĂn Ăha: anabhisaćskĂratĂyĂć, saćskĂrĂďĂć na bhĂvanĂyĂć na vibhĂvanĂyĂć. Ăha: kathać bhagavann anabhisaćskĂratĂyĂć Óik«itavyać? bhagavĂn Ăha; svalak«aďaÓĆnyatĂć sarvadharmĂć paÓyatĂ (##) anabhisaćskĂratĂyĂć Óik«itavyać. Ăha: kathać bhagavać svalak«aďaÓĆnyĂ %%dharmĂ dra«ÂavyĂ? bhagavĂn Ăha: rĆpać rĆpeďa ÓĆnyać dra«Âavyać. vedanĂ vedanayĂ ÓĆnyĂ dra«ÂavyĂ. saćj¤Ă saćj¤ayĂ ÓĆnyĂ dra«ÂavyĂ saćskĂrĂ saćskarai ÓĆnyĂ dra«ÂavyĂ vij¤Ănać vij¤Ănena ÓĆnyać dra«Âavyać cak«uÓ caksĆ«Ă ÓĆnyać dra«Âavyać. yĂvat mano manasĂ ÓĆnyać dra«Âavyam adhyĂtmaÓĆnyatĂ adhyĂtmaÓĆnyatayĂ ÓĆnyĂ dra«ÂavyĂ yĂvat svalak«aďaÓĆnyatĂ svalak«aďaÓĆnyatayĂ ÓĆnyĂ dra«ÂavyĂ dhyĂnĂni dhyĂnai ÓĆnyĂni dra«ÂavyĂni. yĂvan nirodhasamĂpattir nirodhasamĂpattyĂ ÓĆnyĂ dra«ÂavyĂ sm­tyĆpasthĂnĂni sm­tyupasthĂnai ÓĆnyĂni dra«ÂavyĂni yĂvad bodhir bodhyĂ ÓĆnyĂ dra«ÂavyĂ. evać khalu subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć caratĂ svalak«aďaÓĆnye«u sarvadharme«u Óik«itavyać. Ăha: yadi bhagavać rĆpać rĆpeďa ÓĆnyać yĂvad bodhir bodhyĂ ÓĆnyĂ dra«ÂavyĂ tat kathać bhagavać bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carataÓ caryĂ bhavati? bhagavĂn Ăha: acaryĂ subhĆte bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂcaryĂ. Ăha: kena kĂraďena bhagavann acaryĂ praj¤ĂpĂramitĂcaryĂ? bhagavĂn Ăha: tathĂ hi subhĆte praj¤ĂpĂramitĂ nopalabhyate bodhisattvo 'pi nopalabhyate. caryĂ api nopalabhyate. yaÓ carati yena vĂ carati yatra vĂ carati tad api nopalabhyate. iyać subhĆte acaryĂ bodhisattvasya mĂhasattvasya praj¤ĂpĂramitĂcaryĂ yatraite sarvaprapaćcĂ nopalabhyante. Ăha: yadi bhagavann acaryĂ praj¤ĂpĂramitĂcaryĂ tat katham Ădikarmikeďa bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć caritavyać? bhagavĂn Ăha: iha subhĆte Ădikarmikeďa bodhisattvena mahĂsattvena prathamacittotpĂdam evĂrabhya anupalaćbhe«u sarvadharme«u Óik«itavyać. tena dĂnać dadatĂ anupalaćbhayogena dĂnać dĂtavyać, ÓĹlać rak«atĂ anupalaćbhayogena ÓĹlać (##) rak«itavyać k«ĂntyĂ saćpĂdayatĂ anupalaćbhayogena k«ĂntyĂ saćpĂdayitavyać. vĹryam ĂrabhamĂďena anupalaćbhayogena vĹryam Ărabdhavyać. samĂdhić samĂpadyamĂnena anupalaćbhayogena samĂdhi÷ samĂpattavya÷ praj¤Ăć bhĂvayatĂ. anupalaćbhayogena [f. 250b] praj¤Ă bhĂvayitavyĂ. yĂvat sarvĂkĂraj¤atĂć bhĂvayatĂ anupalaćbhayogena sarvĂkĂraj¤atĂ bhĂvayitavyĂ. Ăha: kiyatĂ bhagavann anupalaćbho bhavati. kiyatopalaćbho bhavati? bhagavan Ăha: yĂva%% dvayać tĂvad upalaćbha. advayam anupalaćbha. Ăha: kim iti bhagavan dvayać? bhagavĂn Ăha: yĂvat cak«ĆrĆpĂďi yĂvad yĂvan manodharmĂÓ ca yĂvad yĂvad bodhir buddhĂÓ ca idać subhĆte dvayać. Ăha: kić punar bhagavann upalabhyo 'nupalaćbha÷ atha anupalabhyo 'nupalaćbha? bhagavĂn Ăha: na subhĆte anupalaćbhyo 'nupalaćbha. na anupalabhyo 'nupalaćbha÷. api tu khalu puna÷ subhĆte upalaćbha anupalaćbhasamatĂ anupalaćbha÷. evać khalu subhĆte bodhisattvena mahĂsattvena upalaćbhasa%%tĂyĂć Óik«itavyać. evać Óik«amĂďo bodhisattvo mahĂsattva praj¤ĂpĂramitĂyĂm anaupalaćbhiko bhavati. Ăha: yadi bhagavać bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć caran naivopalaćbhe sajjate naivĂnupalaćbhe, kathać bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć caratĂ bhĆmer bhĆmi%<÷>% paripĆrayitavyać, bhĆmer bhĆmi%<ć>% paripĆrya sarvĂkĂraj¤atĂ anuprĂptavyĂ? bhagavĂn Ăha: na subhĆte bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć carann upalaćbhe sthitvĂ bhĆme%% bhĆmi%<ć>% paripĆrayati. na hy upalaćbhe sthitvĂ Óakyać bodhisattvena mahĂsattvena prajnĂpĂramitĂyĂć caratĂ bhĆmer bhĆmi paripĆrayituć. tat kasya heto? anupalaćbho hi praj¤ĂpĂramitĂ anupalaćbho bodhi so 'pi nopalabhyate. ya÷ praj¤ĂpĂramitĂyĂć carati. evać khalu subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć (##) caritavyać. Ăha: yadi bhagavać praj¤ĂpĂramitĂ nopalabhyate %% yo 'pi bodhau carati so 'pi nopalabhyate. tat katham idĂnĹć bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć caratĂ sarvadharme«u pravicaya÷ kartavya÷ idać rĆpam %% vedanĂ iyać saćj¤Ă ime saćskĂrĂ idać vij¤Ănać yĂvad iyać bodhi÷? bhagavĂn Ăha: na hi subhĆte bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć caraćs tathĂ dharme«u pravicayać karoti. yathĂ kurvan rĆpam upalabheta vedanĂć %% saćskĂrĂn vij¤Ănam upalabheta. yĂvad bodhim upalabheta. Ăha: yadi bhagavan bodhisattvo mahĂsattva%<÷>% praj¤ĂpĂramitĂyĂć caran rĆpać nopalabhate. vedanĂć saćj¤Ă%<ć>% saćskĂrĂ%% vij¤Ănać nopalabhate. yĂvad bodhić nopalabhate, katham idĂnĹć dĂnapĂramitĂ%<ć>% paripĆrya ÓĹlapĂramitĂć k«antipĂramitĂć vĹryapĂramitĂć dhyĂnapĂramitĂć praj¤ĂpĂramitĂć paripĆrya bodhisattvanyĂmam avakrĂmati. bodhisattvanyĂmam avakramya buddhak«etrać pariÓodhayati. buddhak«etrać pariÓodhya sattvĂn paripĂcayati. sattvĂn paripĂcya sarvĂkĂraj¤atĂm anuprĂpnoti. sarvĂkĂraj¤atĂm anuprĂpya dharmacakrać pravartayati. dharmacakrać pravartya buddhakĂryać karoti. buddhakĂryać k­tvĂ sattvĂn saćsĂrĂt parimocayati? bhagavĂn Ăha: na subhĆte bodhisattvo mahĂsattvo rĆpasya k­te praj¤ĂpĂramitĂyĂć carati. na vedanĂyĂ na saćj¤ĂyĂ na saćskĂrĂďĂć na vij¤Ănasya k­te yĂvan na bodhe÷ [f. 25la] k­te praj¤ĂpĂramitĂyĂć carati. Ăha: kasya bhagavan k­te bodhisattvo mahĂsattva÷ (##) praj¤ĂpĂramitĂyĂć carati? bhagavan Ăha: na kasyac%% k­te bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć carati. tat kasya hetos? tathĂ hy ak­tĂ÷ sarvadharmĂ÷ anabhisaćsk­tĂ÷ sarvadharmĂ÷, sĂpi praj¤ĂpĂramitĂ %% anabhisaćsk­tĂ, bodhir apy ak­tĂ anabhisaćsk­tĂ. bodhisattvo 'py ak­to 'nabhisaćsk­ta÷. evać khalu subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć caritavyam ak­ta anabhisaćsk­tayogena. Ăha: yadi bhagavann ak­tĂ anabhisaćsk­tĂ÷ sarvadharmĂ, tat katham e«Ăć trayĂďĂć yĂnĂnĂć vyavasthĂnać bhavati. ÓrĂvĂkayĂnasya vĂ pratyekabuddhayĂnasya vĂ mahĂyĂnasya vĂ? bhagavĂn Ăha: na subhĆte ak­tĂnabhisaćsk­tĂnĂć dharmĂďĂć kićcid vyavasthĂnam upalabhyate. abhisaćsk­tĂnĂm abhisaćcetayitĂnĂć dharmĂďĂć vyavasthĂnam upalabhyate. tat kasya hetos? tathĂ hi bĂlo 'ÓrutavĂn p­thagjano 'bhiniviÓya pa¤casu skandhe«u rĆpe yĂvad vij¤Ăne. yĂvat sarvĂkĂraj¤ĂtĂyĂm abhiniviÓya rĆpać manyate rĆpam upalabhate. yĂvad vij¤Ănać manyate vij¤Ănam upalabhate. yĂvad bodhić manyate bodhim upalabhate. tasyaivać bhavaty: ahać bodhim abhisaćbhotsye ahać sattvĂn mocayi«ye saćsĂrĂt sa evam asat kalpayati. tat kasya heto%%? tathĂ hi subhĆte yad buddhai÷ paćcabhiÓ cak«ubhir nopalabdhać rĆpać yĂvad bodhi÷, tat te mohapuru«Ă andhĂ acak«u«kĂ sattvĂćc chinnanti saćsĂrĂt parimocayituć. Ăha: yadi bhagavaćs tathĂgatena arhatĂ samyaksaćbuddhena paćcabhiÓ cak«ubhir nopalabhdĂ÷ sattvĂ ye saćsĂrĂt parimucyeran, katham idĂnĹć bhagavĂn anuttarĂć samyaksaćbodhim abhisaćbudhya sattvĂćs t­«u rĂÓi«u vyĂkar«Ĺt, samyaktvaniyate aniyate mithyĂtvaniyate? bhagavĂn Ăha; (##) na me subhĆte anuttarĂć samyaksaćbodhim abhisaćbudhya kaÓcit sattva upalabdha÷, samyaktvaniyato vĂ aniyato vĂ mithyĂtvaniyato vĂ. api tu khalu subhĆte ya ime sattvĂ adravye dravyasaćj¤ina. abhĆtagrĂhĂd vĂrayĂmi, lokavyavahĂreďa na puna÷ paramĂrthena. %<Ăha:>% nanu bhagavatĂ paramĂrthe sthitvĂ anuttarĂ samyaksaćbodhir abhisaćbuddhĂ? bhagavĂn Ăha: neti. Ăha: tad viparyĂse sthitvĂ anuttarĂ samyaksaćbodhir abhisaćbuddhĂ? bhagavĂn Ăha: neti. Ăha: tad yadi bhagavan nĂpi paramĂrthe sthitvĂ anuttarĂ samyaksaćbodhir abhisaćbuddhĂ %% tan mĂ haiva na tathĂgatena anuttarĂ samyaksaćbodhir abhisaćbuddhĂ bhavet. bhagavĂn Ăha: abhisaćbuddhĂ subhĆte tathĂgatena arhatĂ samyaksaćbuddhena anuttarĂ samyaksaćbodhi÷, sĂ na kvacit sthitvĂ saćsk­te vĂ dhĂtĂv asaćsk­te vĂ dhĂtau. tadyathĂpi nĂma subhĆte tathĂgatanirmito na kvacit sthita÷ saćsk­te vĂ dhĂtau vĂ asaćsk­te vĂ dhĂtau. sa tathĂgatanirmito gacchati ca Ăgacchati ca, ti«Âhati ca ni«Ĺdati ca, sa dĂnapĂramitĂyĂć carec chĹlapĂramitĂyĂć k«ĂntipĂramitĂyĂć vĹryapĂramitĂyĂć dhyĂnapĂramitĂyĂć praj¤ĂpĂramitĂyĂć caret, yĂvac catvĂri dhyĂnĂny upasaćpadya viharet catvĂry apramĂďĂni catasra ĂrĆpyasamĂpattĹ. pa¤cĂbhij¤Ă catvĂri sm­tyupasthĂnĂni bhĂvayed yĂvad ĂryĂ«ÂĂćgać [f. 251b] %%rgać ÓĆnyatĂć samĂdhim %<Ănimittać>% samĂdhim apraďihitać samĂdhim adhyĂtmaÓĆnyatĂć yĂvat svalak«aďaÓĆnyatĂm a«Âau vimok«Ă%% navĂnupĆrvasamĂpattĹr daÓatathĂgatabalĂni catvĂn vaiÓĂradyĂni catasra pratisaćvido mahĂmaitrĹć mahĂkaruďĂm (##) a«ÂĂdaÓĂveďikĂn buddhadharmĂn dharmacakrapravartanĂyai. sa ca nirmita÷ apy apramĂďĂn sattvĂn nirmĂya tri«u rĂÓi«u vyĂkuryĂ%%, tat kić manyase subhĆte. api nu tena nirmitena kaÓcit sattvo vyĂk­to bhavet? Ăha: no hĹdać bhagavan. bhagavĂn Ăha: evam eva subhĆte tathĂgatena nirmitopamĂ sarvadharmĂ j¤ĂtĂ gaďitĂ aj¤ĂnanirmitĂć j¤ĂtvĂ na kaÓcit sattva upalabdho nĂpi vinĹta÷. evać khalu subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć caritavyać. tadyathĂpi nĂma subhĆte tathĂgatanirmita. Ăha: yadi bhagavać sarvadharmĂ nirmitopamĂs, tathĂgatasya ca nirmitasya ca ko viÓe«a÷ kić nĂnĂkaraďać ko 'bhiprĂya÷? bhagavĂn Ăha: tathĂgatasya subhĆte nirmitasya ca %% kićcid viÓe«o na kićcin nĂnĂkaraďam upalabhyate. nirviÓe«o hi subhĆte tathĂgataÓ ca nirmitaÓ ca. tat kasya heto÷? tathĂ hi ya%%thĂgata÷ karma karoti. tać nirmita÷ karma karoti. Ăha: kić punar bhagavan sati tathĂgate nirmita÷ karma karoti? bhagavĂn Ăha; karoti subhĆte. Ăha: atha kathać punar bhagavann asati tathĂgate nirmita karma karoti? bhagavĂn Ăha: tadyathĂpi nĂma subhĆte ÓĂntamatis tathĂgato 'rhan samyaksaćbuddho bodhisattvam anupalabhamĂnas tathĂgatavigrahać nirmĂya parinirv­ta, tena ca nirmitenordhvać kalpa%<ć buddha>%kĂryać k­tać, sa ca paÓcĂd bodhisattvo mahĂsattva%<÷>% vyĂk­tya parinirv­ta iti saćj¤Ăta÷, na ca nirmitasya kaÓcid utpĂdo na parinirvĂďać. evać khalu subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć caritavyać yaduta nirmitopamĂn sarvadharmĂn adhimucya. (##) Ăha: yadi nirmitasya ca tathĂgatasya ca viÓe«o nĂsti, dak«iďĂpariÓuddhi÷ kathać bhavi«yati. ya ime bhagavać sattvĂ puďyĂrthikĂ nirvĂnĂrthikĂs tathĂgate %<'rhe samyak>%saćbuddhe dak«iďĂć prati«ÂhĂpayanti. na ca jĂtu sĂ k«Ĺyate yĂvan na te sarve 'nupadhiÓe«e nirvĂďadhĂtau parinirv­tĂ bhavanti. evam eva nirmite dak«iďĂ prati«ÂhĂpitĂ. na jĂtu k«Ĺyate yĂ%%rve 'nupadhiÓe«e nirvĂďadhĂtau parinirv­tĂ bhavanti? bhagavĂn Ăha: yayĂ subhĆte dharmatayĂ tathĂgata sadevamĂnu«Ăsurasya lokasya dak«iďĹya÷ tathaiva dharmatayĂ nirmita÷ sadevamĂnu«Ăsurasya lokasya dak«iďĹya÷. ti«Âhatu tĂvat subhĆte tathĂgataprati«ÂhĂpitĂ dak«iďĂ. ti«Âhatu tathĂgatanirmitaprati«ÂhĂpitĂ dak«iďĂ. ye 'pi kecit subhĆte kulaputrĂ vĂ kuladuhitaro vĂ tathĂ tathĂgatać maitrĂvatĂ %%kari«yanti, sarve te tasya kuÓalamĆlasya paryantam adhigamya du÷khasyĂntać kari«yanti. ti«Âhatu maitrĂvĂn manasikĂra÷, ye pi kecit subhĆte kulaputrĂ vĂ kuladuhitaro vĂ ĂkĂÓe pu«pać k«e%%tać manasik­tya, sarve te tasya kuÓalamĆlasya paryantam anadhigamya, du÷khasyĂntać kari«yanti. ti«Âhatu subhĆte maitrĂvĂn manasikĂra÷ ti«Âhatv ĂkĂÓe pu«pać, ye kecit %% [f. 252a] 'nupĆrveďa du÷khasyĂntać kari«yanti. evać mahĂrthikĂ vata subhĆte tathĂgataprati«ÂhĂpitĂ dak«iďĂ. evać mahĂnuÓaćsĂ. tad ane%% ca nirmitasya ca nĂsti kićcin nĂnĂkaraďać, dharmĂďĂć dharmatĂć pramĂďĹk­tya (##) evać khalu subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć cari%% dharmĂďĂć dharmatĂ na vikopayitavyĂ iyać praj¤ĂpĂramitĂ iyać praj¤ĂpĂramitĂyĂ dharmateti na vikopayitavyać. iyan dhyĂna pĂramitĂ, iyać dhyĂnapĂramitĂyĂ dharmateti na vikopayitavyać. yĂvat iyan dĂnapĂramitĂ iyan dĂnapĂramitĂyĂ dharmateti na vikopayitavyać. evać yĂvat sarvadharme«u kartavyać. Ăha: yadi bhaga%% tathĂgatena %% vikopitĂ bhavati? bhagavĂn Ăha: no hĹdać subhĆte. nĂmanimittaiÓ %% te dharmĂ nirdi«ÂĂ%<÷>% dharmĂďĂć sĆcanĂ k­tĂ, kathać paro 'vataret iti. %% Ăha: yadi bhagavać nĂmani mittać nirdi«Âać pare«Ăm avataraďĂrthać, tat kathać bhagavann anĂmakĂ animittĂ dharmĂ nĂmanimittena vyĂh­tĂ%<÷>% bhagavĂn Ăha: vyĂhĂ%%veÓo vĂ, nĂnyatra subhĆte du÷kham eva vyĂharĂmi na nĂmni na nimitte vĂ abhiniveÓe. na hi subhĆte tathĂgato vĂ tathĂgataÓrĂvako vĂ nĂmanimitte (##) 'bhiniviÓate. yadi su%% nimitte 'bhiniviÓeta, ÓĆnyatĂ ÓĆnyatĂyĂ%%bhiniviÓeta, Ănimittam Ănimitte 'bhiniviÓeta, apraďihitam apraďihite 'bhiniviÓeta. tathatĂ tathatĂyĂ%% abhiniviÓeta, bhĆtakoÂi÷ bhĆtakoÂyĂ%% abhiniviÓeta, dharmadhĂtur dharmadhĂtĂv abhiniviÓeta, asaćsk­tam asaćsk­te 'bhiniviÓeta. abhiniviÓeta tathĂgato vĂ tathĂgataÓrĂvako vĂ nĂmanimitte. ete ca %%mamĂtre 'py avati«Âhante. evać khalu subhĆte bodhisattvena mahĂsattvena nĂmanimittamĂtre sthitvĂ praj¤ĂpĂramitĂyä caritavyać. tatra ca na abhinive«Âavyać. Ăha: yadi bhagavać %% saćsk­tać, tat kasyedĂnĹć %% bodhisattvo mahĂsattvo bodhaye cittam %% utpĂdya anekavidhĂn saćskĂrĂviprakĂrĂn pratyanubhavati. bodhisattvacĂrikĂć carati. bodhisattvacĂrikĂć caran %% dĂnĂni %% ca saćpĂdayati. vĹryać ca Ărabhate. samĂdhić ca samĂpadyate. praj¤Ăć ca bhĂvayati. ÓĆnyatĂyĂć ca carati. dhyĂnĂpramĂďaiÓ ca arĆpyasamĂpattibhiÓ ca carati. sm­tyupa«ÂhĂ%% yĂvac chĆnyatĂnimittĂpraďihitaiÓ ca vimok«amukhair viharati, daÓabhiÓ ca tathĂgatabalair viharati %% mahĂmaitrĹć mahĂkaruďĂć ca %% subhĆtir evam Ăha: yadi nĂmanimittamĂtram eva sarvać saćsk­tać, %% idĂnić k­te bodhisattvo mahĂsattvo bodhisattvacĂrikĂć carati? yasmĂt (##) tarhi subhĆ%% [f. 252b] ÓĆnyać, nimittać nimittena ÓĆnyać. tasmĂd bodhisattvo mahĂsattvo bodhisattvacĂrikĂć carać sarvĂkĂraj¤atĂm anuprĂpnoti. sarvakĂraj¤atĂm anuprĂpya dharmacakra%<ć pravartayati. dharmacakrać pravartya sattvĂćs tri>%bhir yĂn%%nirvĂpayati. tasya ca nĂmanimittasya notpĂdo na vyayo na sthitasyĂnyathĂtvać praj¤Ăyate. Ăha: sarvĂkĂraj¤atĂ sarvĂkĂraj¤ateti bhagavan vad%%kĂraj¤ateti vadami. Ăha: yat punar bhagavać sarvĂkĂraj¤atĂ tathĂgatena nirdi«ÂĂ, mĂrgĂkĂraj¤atĂ %% tathĂgatena nirdi«ÂĂ, sarvaj¤atĂpi tathĂgatena %%di«ÂĂ. ĂsĂć bhagavaćs tis­ďĂć sarvaj¤atĂnĂć. ko viÓe«a kin nĂnĂkaraďać? bhagavĂn Ăha: sarvaj¤atĂ subhĆte ÓrĂvakapratyekabuddhĂnĂć mĂrgĂkĂraj¤atĂ bodhisattvĂ%%nĂm arhatĂć samyaksaćbuddhĂnać. Ăha: kena kĂraďena bhagavać sarvaj¤atĂ ÓrĂvakapratyekabuddhĂnĂć. kena kĂraďena mĂrgĂkĂraj¤atĂ bodhisattvĂnĂć mahĂsattvĂnĂć. %% sarvać yĂvad eva adhyĂtmikĂÓ ca bĂhyĂÓ ca dharmĂ÷ te ÓrĂvakapratyekabuddhair api j¤ĂtĂ na puna÷ sarvamĂrgĂďi na sarvĂkĂreďa. yat puna%<÷>% subhĆtir evam Ăha: kena kĂraďena mĂrgĂkĂ%%ti? sarvamĂrgĂ÷ subhĆte bodhisattvena mahĂsattvenautpĂdayitavyĂ÷, sarvamĂrgĂ÷ j¤ĂtavyĂ, (##) ye ca ÓrĂvakapratyekabuddhamĂrgĂ. ye ca bodhisattvamĂrgĂ÷, %%karaďĹyać kartavyać. na ca bhĆtakoÂi prativeddhavyĂ. Ăha: yat punar bhagavać bodhisattvena mahĂsattvena buddhamĂrga÷ paripĆrayitavyo nanu tena bhĆ%%dhya subhĆte buddhak«etrać na aparipĂcya sattvĂćs tena bodhisattvena mahĂsattvena bhĆtakoÂi÷ sĂk«ĂtkartavyĂ. Ăha: kić punar bhagavać bodhisattvena mahĂsattvena %%bhagavĂn Ăha: neti. %<Ăha:>% tan mĂrge ca amĂrge ca sthitvĂ? bhagavĂn Ăha: neti. Ăha: tan naiva mĂrge na amĂrge sthitvĂ? bhagavĂn Ăha: neti. %<Ăha: tat kathać bhagavać bodhisattvena mahĂsattvena bhĆtakoÂi÷ sĂk«ĂtkartavyĂ? bhagavĂn Ăha:>% tat kić manyase subhĆte mĂrge te sthitasya anupĂdĂyĂsravebhyaÓ cittać vimuktać? Ăha: no hĹdać bhagavan. bhagavĂn Ăha: amĂrge sthitasya? Ă%%Ăha: no hĹdać bhagavan. bhagavan Ăha: tan naiva mĂrge na amĂrge sthitasya %% ĂsravebhyaÓ cittać vimuktać? Ăha: no hĹdać bhagavan. %% me bhagava%<ć kvacit sthitasya anupĂdĂyĂsravebhyas cittać vimuktać, vimuktać ca me bhagavaćÓ>% cittać yathĂ na kvacit sthitasya. bhagavĂn Ăha: evam eva subhĆte bodhisattvena mahĂsattvena na kvacit sthitvĂ bhĆtakoÂi÷ sĂk«Ătka%% (##)%< ucyate.>% ekena ĂkĂreďa sarvĂkĂraj¤atety ucyate. yaduta ÓĂntĂkĂreďa. api tu khalu puna÷ subhĆte yair ĂkĂrair yair liÇgair yair nimittair [f. 253a] dharmĂ sĆcyante, %% sarvĂkĂraj¤atety ucyate. Ăha: yat punar bhagavać sarvĂkĂraj¤atĂ %% mĂrgĂkĂraj¤atĂ ca sarvaj¤atĂ ca, kaccid bhagavann ĂsĂm tis­ďĂć sarvaj¤a%%ÓaprahĂďasya nĂnĂtvam asti, asya sĂvaÓe«aprahĂďam asya anavaÓe«aprahĂďam iti? bhagavĂn Ăha: na subhĆte kleÓaprahĂďasya nĂnĂtvam asti. asti punas tathĂgatasya sarvavĂsanĂnusandhi%%nusandhikleÓaprahĂnać. Ăha: kić punar bhagavann ebhir anuprĂptam asaćsk­tać. kić vĂ punar bhagavann asaćsk­tasya nĂnĂtvam upalabhyate? bhagavĂn Ăha: neti. Ăha: yady asaćsk­tasya nĂnĂtvać nopalabhyate, kuto bhagavann evać nirdiÓaty: asya sarvavĂsanĂnusandhiprahĂďam asya na sarvavĂsanĂnusandhiprahĂďać? bhĂgavĂn Ăha: na subhĆte vĂsanĂnusandhikleÓo 'sti. api tv asti te«Ăć ÓrĂvĂkapratyekabuddhĂnĂć rĂgado«amohaprahĂďać %% tu kĂyavikĂrĂs %% te bĂlap­thagjanĂnĂm %%arthĂya sanivartante. %% te tathĂgatasya nĂsti. athĂyu«mĂć subhĆtir bhagavantam etad avocat: yady abhĂvo (##) bhagavać %%te. ayać ÓrotaĂpanna ayać sak­dĂgĂmĹ. ayam anĂgĂmĹ ayam arhann ayać pratyekabuddhho 'yać bodhisattvo mahĂsattvo 'yać tathĂgato 'rhan samya%% asaćsk­taprabhĂvitĂ. yaÓ ca ÓrotaĂpanno yaÓ ca sak­dĂgĂmĹ yaÓ ca anĂgĂmĹ yaÓ ca arhan yaÓ ca pratyekabuddho yaÓ ca bodhisattvo mahĂsattvo yaÓ ca %% Ăha: kaccit punar bhagavann asaćsk­tać prabhĂvayaty ayać ÓrotaĂpanno 'yać yĂvad arhann ayać pratyekabuddho 'yać bodhisattvo mahĂsattvo %<'yać tathĂgat>%o 'rhan samyaksać%%? bhagavĂn Ăha: na khalu subhĆte asaćsk­tać prabhĂvayaty %% tu khalu vacanać pramĂďĹk­tya jalpyate. na puna÷ paramĂrthena Óakyać prabhĂvituć. tat kasya heto%<÷>%? nĂsti %% paÓcimĂ koÂi÷ praj¤apyate. %% svalak«aďaÓĆnyĂnĂć subhĆte sarvadharmĂďĂć pĆrvakoÂir na praj¤Ăyate, kuta÷ puna÷ paÓcimĂ koÂi÷ praj¤apyate %% sattvĂ svalak«aďaÓunyĂn dharmĂn na jĂnanti, te«Ăm evać nirdi«Âam iyać %% pĆrvakoÂir iyać %% paÓcimĂ koÂir iti, na puna÷ svalak«aďaÓĆnye«u sa%% (##)%< pĆrvakoÂir na paÓcimĂ koÂir upalabhyate.>% evać khalu subhĆte bodhisattvena mahĂsattvena svalak«aďaÓĆnye«u sarvadharme«u praj¤ĂpĂramitĂyĂć caritavyać. svalak«aďaÓĆnye«u sarvadha%%«u vĂ, saćsk­te«u vĂ asaćsk­te«u vĂ, ÓrĂvakadharme«u vĂ pratyekabuddhadharme«u vĂ. evam ukte Ăyu«mĂn subhĆtir bhagavantam etad avocat: praj¤ĂpĂra%%ramitety ucyate? bhagavĂn Ăha: paramapĂramiprĂptai«Ă subhĆte praj¤ĂpĂramitĂ sarvadharmĂďĂć, tenĂrthena praj¤ĂpĂramitety ucyate. %%rvaÓrĂvakapratyekabuddhĂ [f. 253b] bodhisattvĂÓ ca mahĂsattvĂ tathĂgatĂÓ ca arhanta÷ samyaksaćbuddhĂ pĂrać gatĂ gacchanti gami«yanti, tenĂrthena praj¤ĂpĂramitety ucya%% abhinna÷ %% praj¤ĂpĂramitayĂ÷ taiÓ ca %% sarvadharme«u pĂro nopalabdhas, tenĂrthena praj¤ĂpĂramitety ucyate. api tu khalu puna÷ subhĆte iha praj¤ĂpĂra%%tĂs, tenĂrthenocyate praj¤ĂpĂramitety. api tu khalu puna÷ subhĆte iyać praj¤ĂpĂramitĂ na ke%%cid dharmeďa saćyuktĂ vĂ visaćyuktĂ vĂ sanidarÓanĂ vĂ %%÷? tathĂ hi iyać praj¤ĂpĂramitĂ arĆpiďy anidarÓanĂ apratighĂ ekalak«aďĂ yadutĂlak«aďĂ. api tu khalu puna%<÷>% subhĆte iyać praj¤ĂpĂramitĂ sa%% (##)%< cĂrikĂ, dĂtrĹ sarvapratibhĂnĂnĂć sarvĂlokĂnĂnĂm ana>%cchedyeyać subhĆte praj¤ĂpĂramitĂ asaćhĂryĂ mĂrair vĂ mĂrakĂyikĂbhir devatĂbhi÷ ÓrĂvakapratyekabuddhayĂnikair vĂ pudgalai%% yĂvan na kaiÓcid anyatĹrthi%%tuć bodhisattvasya mahĂsattvasya. tat kasya hetos? tathĂ hi te sarve 'tra praj¤ĂpĂramitĂyĂć nopalabhyante svalak«aďaÓĆnyatĂm upĂdĂya. evać khalu subhĆte bodhisa%%r aparać subhĆte bodhisattvena mahĂsattvena iha gaćbhĹrĂyĂć praj¤ĂpĂramitĂyĂm arthe caratĂ anityĂrthe caritavyać du÷khĂrthe anĂtmĂrthe ca%%j¤ĂnĂrthe. k«ayaj¤ĂnĂrthe. anutpĂdaj¤ĂnĂrthe. dharmaj¤ĂnĂrthe. anvayaj¤ĂnĂrthe. saćv­tijnĂnĂrthe, paramĂrthaj¤ĂnĂrthe. yĂvad yathĂva%%j¤ĂnĂrthe cari%%tĂyĂrthe %%ritavyać. Ăha: yadi bhagavann iha gaćbhĹrĂyĂć praj¤ĂpĂramitĂyĂm arthaÓ ca anarthaÓ ca nopalabhyate. kathać bodhisattvena mahĂ%%dhisattvena mahĂsattvena gaćbhĹre praj¤ĂpĂramitĂrthe caratĂ evać caritavyać. rĂgo me 'rtho 'nartha iti %% varitavyać doÓo me 'rtho 'nartha iti na caritavyać moho me 'rtho 'nartha iti na caritavyać mithyĂd­«Âir me 'rtho 'nartha iti na caritavyać yĂvat sarvad­«ÂigatĂni me (##) 'rtho 'nartha iti na caritavyać. tat kasya heto÷? na %%syacid arthać karoti na anarthać karoti. rĆpać me artha iti na caritavyać. rĆpać me 'nartha iti na caritavyać, vij¤Ănać me artha %%ć bodhi me 'nartha iti na caritavyać. tat kasya heto÷? tathĂ hi subhĆte tathĂgatena arhatĂ samyaksaćbuddhena anuttarĂć samyaksaćbodhim %%tpĂdĂd vĂ tathĂgatĂnĂm anutpĂdĂd vĂ tathĂgatĂnĂć sthitaiva dharmĂďĂć %% dharmasthititĂ sthitaiva dharmadhĂtu. sa naiva kasyacid arthać karoti na a%%tĂyĂć caritavyać. Ăha: kena kĂraďena bhagavan praj¤ĂpĂramitĂ na arthać karoti na anarthać karoti? bhagavĂn Ăha: tathĂ hi subhĆte %%tĂ [f. 254a] na kasyacid arthakarĂ na anarthakarĂ. Ăha: nanu bhagavann asaćsk­to 'rtha sarvĂryĂďĂć buddhĂnĂć ca buddhaÓrĂvakĂnĂć ca? %% anupakĂreďa vĂ pratyupasthita÷. tadyathĂpi nĂma subhĆte ĂkĂÓasya tathatĂ %% kasyacid upakĂreďa vĂ anupakĂreďa vĂ pratyupasthitĂ, evam eva subhĆte bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂ (##) na kasyacid dharmasya upakĂreďa vĂ anupakĂreďa vĂ pratyupasthitĂ. Ăha: nanu bhagavać bodhisattvo mahĂsattv%%bhagavĂn Ăha: evam etat subhĆte evam etat. bodhisattvo mahĂsattva÷ iha gaćbhĹrĂyĂm asaćsk­tĂyĂć praj¤ĂpĂramitĂyĂ%<ć Óik«itvĂ sarvĂkĂraj¤atĂm anuprĂpnoti, na punar dvayayogena. Ăha:>% kić punar bhagavann advayo dharma advayać dharmam anuprĂpnoti? bhagavĂn Ăha: neti. Ăha: tat kić dvayo dharma dvayać dharmam anuprĂpnoti? bhagavĂn Ăha: neti. Ăha: tat kić dvayo dharma advayać dharmam anuprĂpnoti? bhagavĂn Ăha: neti. Ăha: tat kim advayo dharma dvayać dharmam anuprĂpnoti? bhagavĂn Ăha: neti. Ăha: tat katham idĂnĹć prĂpyate? bhagavĂn Ăha: yadĂ na dvayan dharmo nĂdvayan dharma upalabhyate. tat kasya heto÷? %% prĂpyate. (63) (##) parivarta 64. athĂyu«mĂn subhĆtir bhagavantam etad avocat: gaćbhĹrĂ bhagavać praj¤ĂpĂramitĂ du«karakĂrakĂ bha%% na ca nĂma %% sattva upalabhyate na ca sattvapraj¤aptis, te ca sattvĂnĂć k­te anuttarasyai samyaksaćbodhaye saćprati«Âha%%te. tadyathĂpi nĂma %% evam eva bhagavać bodhisattvĂ mahĂsattvĂ%<÷>% sattvĂnĂć k­te sarvĂkĂraj¤atĂm icchanty anuprĂptuć. bhagavĂn Ăha: evam etat subhĆte eva%%bodhaye saćprati«Âha%%te. tĂć ca sarvĂkĂraj¤atĂm abhisaćbudhya sattvĂć sattvagrĂhĂt parimocayanti. tadyathĂpi nĂma subhĆte %% mĆlać jĂnĹyĂ%%) na ÓĂkhĂ%% na gaď¬ać na pattrĂn na pu«pać %% jĂnĹyĂt, sa tasya stambasya gaď¬ać vĂpayitvĂ kĂlena kĂlać gopayet %% tasya sa ga%<ď¬am anupĆrveďa ÓĂkhĂsaćpannaÓ ca bhavet pattrasaćpannaÓ ca bhavet pu«pasaćpannaÓ ca>% (##) bhavet phalasaćpannaÓ ca bhavet. sa tasya stambasya pattrĂďi ca anubhućjĹta pu«pĂďi ca phalĂni ca anubhućjĹta. evam eva subhĆte %%ye saćprati«Âhante te 'nupĆrveďa «aÂpĂramitĂsu caraćta%<÷>% sarvĂkĂraj¤atĂm anuprĂpnuvanti. te sarvasattvĂnĂć pattrapu«paphalo%%yebhya%<÷>% [f. 254b] parimucyante. pu«pać yad bodhisattvać mahĂsattvam Ăgamya k«atriyamahĂsĂlakule«u brĂhmaďamahĂsĂlakule«u g­hapatimahĂ%%n naivasaćj¤ĂnĂsaćj¤Ăyatanopage«u deve«u upapadya%%te. phalać yad bodhisattvo mahĂsattva÷ sarvĂkĂraj¤atĂm anuprĂpya tĂć sattvĂć srotaĂ%%mĹphale prati«ÂhĂpayati. arhattve prati«ÂhĂpayati. pratyekabodhau prati«ÂhĂpayati. tam eva bodhisattvać mahĂsattvam Ăgamya sa%%phalopajĹvyĂ bhavaćti. tatra ye dak«iďĂć prati«ÂhĂpayaćti te sarve %<'nupĆrveďa>% tribhir yĂnai%<÷>% parinirvĂnti, yaduta ÓrĂvakayĂnena vĂ pratyekabu%% sattvać praj¤apayaćti. na sattvapraj¤aptić tĂćÓ ca sattvĂć sattvagrĂhĂć parimocayaćti. evać khalu subhĆte bodhisattvena mahĂsattve%% (##)%< praj¤ĂpĂramitĂyać caritavyać. na ceha kaÓcit sattvo na sattvapraj¤aptir upala>%bhyate. ye«Ăć k­te sarvĂkĂraj¤atĂm anuprĂpsyĂmi. subhĆtir Ăha: tathĂgata eva bhagavać bodhisattvo mahĂsattvo veditavya÷. %%dyante, sarvatiryagyonaya sarvayamalokĂ ucchidyante sarvĂk«aďĂpĂyĂ ucchidyante sarvadĂridryĂn%% ucchidyante sarvahĹnagataya ucchi%%tur ucchidyate. bhagavĂn Ăha: evam etat subhĆte evam etat, tathĂgata eva bodhisattvo mahĂsattvo veditavya÷. sacet khalu puna÷ %%nĂć bhagavatĂm anuttarĂć samyaksaćbodhi%<ć>% praj¤Ăsyatan, na pratyekabuddhĂnĂć loke prĂdurbhĂvo 'bhavi«yan na arhatĂć loke prĂdurbhĂvo 'bhavi«yan na anĂ%% na punar yĂvat sarvanarakĂ udacchetsyaćta na sarvatiryagyonayo na sarvayamalokĂ udacchetsyanta. na sarvakĂmadhĂtu%% udacchetsy anta na sarvarĆpadhĂtur udacchetsyanta na sarvĂrĆpyadhĂtur udacchetsyanta. ... ... api tu khalu punar subhĆte yad evać vadasi, tathĂgata eva bodhisattvo mahĂsattvo veditavya iti. e%% [f. 255a] heto÷? yayĂ subhĆte tathatayĂ tathĂgata÷ praj¤apyate, yayĂ tathatayĂ (##) pratyekabuddha÷ praj¤apyate. yayĂ tathatayĂ sarvĂryĂ÷ pra%% yayĂ tathatayĂ yĂvat saćsk­tadhĂtu÷ praj¤apyate. asaćsk­tadhĂtu praj¤apyate. sarvĂ sĂ tathataiva, tasmĂt tathatĂ ity ucyate. tasyĂć tathatĂyĂć %%cyate. anena subhĆte %% bodhisattvo mahĂsattvas tathĂgata eva veditavya÷ tathatĂć pramĂďĹk­tya. evać khalu subhĆte bodhisattvena %% tathatĂ %%hĂsattva÷ Óik«itvĂ sarvadharmatathatĂyĂć Óik«ate. mahĂsattva÷ Óik«itvĂ sarvadharmatathatĂyĂć Óik«ate. sarvadharmatathatĂyĂć Óik«itvĂ sarvadharmatathatĂć paripĆrayi«yati. sarvadharmatatha%%vaÓĹbhĂvanatĂm anuprĂpya sarvasattvendriyakuÓalo bhavi«yati indriyakuÓalo bhĆtvĂ. indriyaparipĆrĹkuÓalatĂm anuprĂpsyati. indri%% karmasvakatĂć j¤ĂtvĂ praďidhij¤Ănać paripĆrayi«yati, praďidhij¤Ănać paripĆrya tridhvasuj¤Ănać viÓodhayi«yati. tridhvasuj¤Ănać viÓodhya %%trać pariÓodhayi«yati. buddhak«etrać pariÓodhya sarvĂkĂraj¤atĂm anuprĂpsyati, sarvĂkĂraj¤atĂm anuprĂpya dharmacakrać pravartayi«yati. dha%% (##) %%«u prati«ÂhĂpya anupadhiÓe«e nirvĂďadhĂtau parinirvĂsyati. evać khalu subhĆte bodhisattvena mahĂsattvena sarvĂć guďĂnuÓaćsĂn paÓyatĂ %<ĂtmanĂ ca anuttarĂyai samyaksaćbodhaye cittam utpĂdayitavyać, pare ca anuttarasyai>% samyaksaćbodhaye cittam utpĂdayitavya%<ć>%. subhĆtir Ăha: namaskaraďĹyĂs te bhagavać bodhisattvĂ mahĂsattvĂ%<÷>% sadevamĂnu«Ăsureďa lo%%Ăn Ăha: evam etat subhĆte evam etat, namaskaraďĹyĂs te bodhisattvĂ mahĂsattvĂ%<÷>% sadevamĂnu«Ăsureďa lokena. ya iha gać%%ha: kiyad bhagavać prathamacittotpĂdiko bodhisattvo mahĂsattva%<÷>% puďyać prasavi«yati ya÷ sarvasattvĂnĂć k­te 'nuttarĂć samyaksaćbodhim abhi%%hasre lokadhĂtau sattvĂs te sarve ÓrĂvakabhĆmau pratiti«Âheyu pratyekabuddhabhĆmau pratiti«Âheyu. api nu te sattvĂ bahupuďyać %%prameyać sugata. bhagavĂn Ăha: yac ca khalu puna÷ subhĆte trisĂhasramahĂsĂhasre lokadhĂtau sarvasattvĂnĂć sarvaÓrĂ%%dikasya bodhisattvasya mahĂsattvasya puďyać, asya prathamacittotpĂdika%% bodhisattva%% puďyasaćbhĂrasya evać (##) trisĂhasramahĂ%% [f. 255b] puďyać ÓatatamĹm api kalĂć nopaiti. yĂvat koÂĹÓatasahasratamĹm api %% yĂvad upaniÓĂm api na k«amate. tat kasya heto%<÷? bodhisattvaprasĆtĂ hi ÓrĂvakapratyekabuddhayĂnikĂ pudgalĂ na puna÷ ÓrĂvakapratyeka>%buddhaprasĆtĂ bodhisattvĂ mahĂsattvĂ. ti«Âhantu trisĂhasramahĂsĂhasre lokadhĂtau sarvasattvĂ÷ ÓrĂvakayĂnikĂ %% pratyekabuddhayĂnikĂ %%samanvĂgatĂ pratyekabuddhaguďasamanvĂgatĂ bhaveyus te«Ăć yat puďyać tat prathamacittotpĂdikabodhisattvapuďyasya ÓatatamĹm api %%sĆtĂ hi ÓrĂvakapratyekabuddhaguďĂ na ÓrĂvakapratyekabuddhaprasĆtĂ bodhisattvĂ mahĂsattvĂ. evać saced ye trisĂhasramahĂsĂhasre %%«Ăć yat puďyać tat prathamacittotpĂdikabodhisattvapuďyasya ÓatatamĹm api kalĂ%<ć>% nopaiti yĂvad upaniÓĂm a%% na k«amate. sacet puna÷ %%«Ăć yat puďyać tat prathamacittotpĂdikabodhisattvapuďyasya ÓatatamĹm api kalĂć nopaiti yĂvad upaniÓĂm api na k«amate. yĂvat %% prati«ÂhitĂ bhaveyu. vĹtarĂgabhĆmau prati«ÂhitĂ bhaveyu÷ k­tĂvĹbhĆmau prati«ÂhitĂ bhaveyu÷ pratyekabuddhabhĆmau prati«ÂhitĂ bha%% (##) %% kalĂć nopaiti yĂvat koÂĹÓatasahasratamĹm api kalĂn nopaiti. yĂvad upaniÓĂm api na k«amate. tat kasya heto÷? bodhisattva%%hĂsattvĂ. sacet punar ye trisĂhasramahĂsĂhasre lokadhĂtau sattvĂs te sarve bodhisattvanyĂmam avakrĂntĂ bhaveyus, te«Ăć yat puďyać tad %%paniÓĂm api na k«amate. sacet punar ye trisĂhasramahĂsĂhasre lokadhĂtau sattvĂs te sarve bodhipratipannakĂ bhaveyus te«Ăć %% kalĂn nopaiti yĂvat koÂĹÓatasahasratamĹm api kalĂć nopaiti. yĂvad upaniÓĂm api %% ksamate. Ăha: prathamacitto%%j¤atĂ manasikartavyĂ. Ăha: sarvĂkĂraj¤atĂyĂ bhagavać ko bhĂva kim Ăraćbaďać kim Ădhipateyać ka ĂkĂra kić lak«aďać? %%nĂbhogam anutpĂda aprĂdurbhĂva%<÷>%. yat puna%% subhĆtir evam Ăha: sarvĂkĂraj¤atĂyĂ%<÷>% kim Ăraćbaďam iti? sarvĂkĂra%% (##) %% sarvĂkĂraj¤atĂyĂ%<÷>% subhĆte idam Ăraćbaďam idam Ădhipateyam idać lak«aďam ayam ĂkĂra. Ăha: %%danĂsaćj¤ĂsaćskĂravij¤Ănam [f. 256a] apy abhĂva÷, evam ĂdhyĂtmikabĂhyĂ dharmĂ÷ abhĂvĂ÷, catvĂri dhyĂnĂni catvĂry apramĂďĂni %%tvĂri samyakprahĂďĂni catvĂrarddhipĂdĂ pa¤cendriyĂďi pa¤cabalĂni saptabodhyaÇgĂny ĂryĂ«ÂĂďgo mĂrga ÓĆnyatĂsamĂdhi÷ Ănimi%%nupĆrvasamĂpattaya÷ daÓatathĂgatabalĂni catvĂri vaiÓĂradyĂni catasra÷ pratisaćvido '«ÂĂdaÓĂveďikĂ buddhadharmĂ mahĂmaitrĹ %%tĹyĂ caturthĹ pa¤camy abhij¤Ă «a«Ây abhij¤Ă saćsk­tadhĂtur asaćsk­tadhĂtur apy abhĂva÷? bhagavĂn Ăha: rĆpam api subhĆte abhĂva vedanĂ%%tur apy abhĂva÷. tat kasya hetos? tathĂ hi subhĆte sarvĂkĂraj¤atĂyĂ svabhĂvo nĂsti. yasya khalu puna÷ subhĆte svabhĂvo nĂsti %%sti? %% Ăha: nĂsti subhĆte sĂćyogika%<÷>% svabhĂva÷. yasya sĂćyogika÷ svabhĂvo nĂsti sa abhĂva÷. anena subhĆte paryĂy%% sarvadharmĂ÷ ĂnimittasvabhĂvĂ÷ sarvadharmĂ÷ apraďihitasvabhĂvĂ÷ sarvadharmĂ. api tu khalu subhĆte. tathatĂsvabhĂva÷ (##) %%rmĂ÷. anenĂpi subhĆte paryĂyeďaivać veditavyam abhĂvasvabhĂvĂ÷ sarvadharmĂ÷. Ăha: yadi bhagavan sarvadharmĂ÷ abhĂvasvabhĂ%% bodhisattvo mahĂsattvo dĂnapĂramitĂyĂć caran buddhak«etrać pariÓodhayati. sattvĂćÓ ca paripĂcayati. evać ÓĹlapĂrami%%pĂramitĂyĂć caran buddhak«etrać pariÓodhayati sattvĂćÓ ca paripĂcayati. evać prathame dhyĂne caran yĂvat caturthe %% maitryĂć yĂvad upek«ĂyĂć, ĂkĂÓĂnantyĂyatanasamĂpattau %%dhyĂtmaÓĆnyatĂyĂ%<ć>% yĂvad abhĂvasvabhĂvaÓĆnyatĂyĂć, catur«u sm­tyupasthĂne«u yĂvad ĂryĂ«ÂĂÇge mĂrge, ÓĆnyatĂyĂć samĂdhau Ă%%nupĆrvasamĂpattĹ«u daÓasu tathĂgatabale«u catur«u vaiÓĂradye«u. catas­«u pratisaćvi%%sv a«ÂĂdaÓe«v Ăveďike%<«u buddhadharme«u, mahĂmaitryĂć mahĂkaruďĂyĂć (yĂvat? ) sarvĂkĂraj¤atĂyĂć caran>% buddhak«etrać pariÓodhayati sattvĂćÓ ca paripĂcayati. bhagavĂn Ăha: etad eva %% bodhisattvasya mahĂsattvasya upĂya%% [f. 256b] pariÓodhayati. sattvĂćÓ ca paripĂcayati. tac ca buddhak«etrać tĂćÓ ca sattvĂn abhĂvasvabhĂvĂć jĂnĂti. sa khalu punar bodhi%% (##)%< karoti. ÓĹla>%pĂramitĂyĂć carać bodhimĂrge paricayać karoti. k«ĂntipĂramitĂyĂć carać bodhimĂrge paricayać karoti. vĹryapĂramitĂyĂć %%cayać karoti. praj¤ĂpĂramitĂyĂć caran bodhimĂrge paricayam karoti. yĂvat sarvĂkĂraj¤atĂyĂć carać bodhimĂrge paricayać %% mahĂsattva÷ «aÂsu pĂramitĂsu caraćs tĂvat tasmin bodhimĂrge paricayać karoti. yĂvan na daÓabhis tathĂgatabalai÷ samanvĂ%% Ăveďikair buddhadharmair mahĂmaitryĂ mahĂkaruďayĂ ca samanvĂgato bhavati. ayać %% sa bodhimĂrgo yatra mĂrge sthitvĂ pĂramitĂn paripĆrayati. pĂramitĂ%%raj¤atĂm anuprĂpsyati. tasya tatra avasthĂyĂć sarvavĂsanĂnusandhikleÓan prahĂsyati anutpattikaprah%<Ăď>%ena. sa buddhacak«u«%<Ă trisĂhasramahĂsĂhasrać lokadhĂtuć vyavalokayann abhĂva ity api na upala>%psyate prĂg eva bhĂvać. evać khalu subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć caritavyam abhĂvasvabhĂvasarv%% yad abhĂva iti nopalabhate prĂg eva bhĂvać. sa khalu punar subhĆte bodhisattvo mahĂsattva%<÷>% praj¤ĂpĂramitĂyĂć caran dĂnać (##) dadĂti, sa tan dĂnan dadan na kalpayati, na nimittĹkaroti naiva bhĂvato na abhĂvato manasikaroti. pratigrĂhakam api na kalpayati, na nimittĹkaroti, naiva bhĂvato nĂbhĂvato manasikaroti. dĂyakam api na kalpayati. na nimittĹkaroti. naiva bhĂvato nĂbhavato manasikaroti. tad api bodhicittać nopalabhate. na nimittĹkaroti, nĂlambanĹkaroti. na samanupaÓyati ... yĂvat ... praj¤ĂpĂramitĂć na kalpayati, na nimittĹkaroti, naiva bhĂvato na abhĂvato manasikaroti. yo 'pi tĂć praj¤ĂpĂramitĂć bhĂvayati, tam api na samanupaÓyati na nimittĹkaroti, naiva bhĂvato nĂbhĂvato manasikaroti, ye«Ăm api sattvĂnĂć k­taÓas tĂć praj¤ĂpĂramitĂć bhĂvayati tĂć na kalpayati na nimittĹkaroti, naiva bhĂvato nĂbhĂvato manasikaroti. tat kasya hetos? tathĂ hi yadi ta eva sarvadharmĂ abhĂvĂs te na buddhai÷ k­tĂ na ÓrĂvakair na pratyekabuddhai÷ k­tĂ. akĂrakĂ÷ %% virahitĂ? bhagavĂn Ăha: evam etat subhĆte evam etat. dharmair eva dharmĂ virahitĂ. Ăha: yadi bhagavać dharmair eva dharmĂ vira%% abhĂva iti vĂ. na hi bhagavann abhĂvo dharmo abhĂvam dharmać jĂnĂti. na bhĂvo dharmo 'bhĂvać dharmać jĂnĂti. na abhĂvo dharmo 'bhĂvan dharmać jĂ%%rme«u kuta÷ evać bhavati. bodhisattvasya mahĂsattvasya bhĂva iti vĂ abhĂva iti vĂ? bhagavĂn Ăha: lokasaćv­tim upĂdĂ%% (##)%< caran bhĂva iti vĂ abhĂva iti vĂ nirdiÓati, na>% puna÷ paramĂrthena. Ăha: kić punar bhagavann anyĂ lokasaćv­tir anya%<÷>% paramĂrtha÷? bhagavĂn Ăha: %% anya subhĆte Iokasaćv­tir anya÷ paramĂrtha÷. yena lokasaćv­tes tathatĂ saiva %%rthasya [f. 257a] tathatĂ, tat te sattvĂ viparyastĂ etĂć tathatĂć na jĂnanti na paÓyanti. te«Ăm arthĂya bodhisattvo mahĂsattvo lokasaćv­t%% ete sattvĂ÷ %%saćj¤ina÷ abhĂva iti na jĂnanti. te«Ăm arthĂyaivać tać nirdiÓyate, dharmĂďĂm aprabhedatĂm upĂ%%na mahĂsattvena praj¤ĂpĂramitĂyĂć caritavyać. ((64)) (##) parivarta 65. athĂyu«mĂn subhĆtir bhagavantam etad avocat: bodhisattva %%duta bodhisa%%cĂri%%? bhagavĂn Ăha: bodhisattvacĂrikĂ bodhisattvacĂriketi subhĆte ucyate bodhaye esĂ cĂrikĂ tasmĂ%%hĂsattvasya cĂrikĂ? bhagavĂn Ăha: rĆpać ÓĆnyam iti carati. vedanĂsaćj¤ĂsaćskĂravij¤Ănać ÓĆnyam iti carati. evam ĂdhyĂtmikabĂhyai%%ramitĂyĂć k«ĂntipĂramitĂyĂć vĹryapĂramitĂyĂć dhyĂnapĂramitĂyĂć praj¤ĂpĂramitĂyĂć. ĂdhyĂtmaÓĆnyatĂyĂć carati. bahirddhĂ%<ÓĆnyatĂyĂm ĂdhyĂtmabahirddhĂÓĆnyatĂyĂć ÓĆnyatĂÓĆnyatĂyĂć ma>%hĂÓĆnyatĂyĂć paramĂrthaÓĆnyatĂyĂć saćsk­taÓĆnyatĂyĂm asaćsk­taÓĆnyatĂyĂm atyaćtaÓĆnyatĂyĂm anavarĂgraÓĆnyatĂyĂ%%tĂyĂć carati svalak«aďaÓĆnyatĂyĂć carati. anupalaćbhaÓĆnyatĂyĂm abhĂvaÓĆnyatĂyĂć carati. svabhĂvaÓĆnyatĂyĂna carati. abhĂvasvabhĂÓĆnyatĂyĂ%<ć carati. prathame dhyĂne carati. dvitĹye t­tĹye eaturthe dhyĂne cara>%ti maitryĂć carati. karuďĂyĂ%<ć>% muditĂyĂm upek«ĂyĂć carati. ĂkĂÓĂnantyĂyatane carati. vij¤ĂnantyĂyatane ĂkićcanyĂ%% (##)%< saćj¤ĂnĂsaćj¤Ăyatane carati. catur«u sm­tyupasthĂne«u ca>%rati. catur«u samyakprahĂďe«u catur«u ­ddhipĂde«u paćcasv indriye«u. paćcasu bale«u. saptabodhyaÇge«v. ĂryĂ«ÂĂćge mĂ%%dhau carati. a«Âasu vimok«e«u navasv anupĆrvasamĂpatti«u carati. daÓasu tathĂgatabale«u carati. catas­«u %% pratisaćvi%% carati. buddhak«etrapariÓuddhaye carati. sattvaparipĂke carati. pratibhĂne caraty ak«arĂbhinirhĂre«u carati. ak«arapraveÓe%<«u carati. anak«arapraveÓe carati. dhĂranĹ«u carati. saćsk­tadhĂtau ca>%raty. asaćsk­tadhĂtau carati. tathĂ punar carati yathĂ buddhir na dvidhĹ bhavati. evać khalu subhĆte bodhisattvo mahĂsattva÷ praj¤Ă%% etad avocat: buddho buddha iti bhagavam%% ucyate. kasyaitad adhivacanać buddha iti? bhagavĂn Ăha: bhĆto 'rtho buddha ity ucyate. api tu khalu subhĆte bhĆto 'nena dharmo 'bhisaćbuddhas, tasmĂd buddha ity ucyate. bhĆto [f. 257b] 'nenĂrtha%<÷>% pratividdhas tasmĂd buddha ity ucyate. api tu khalu subhĆte sarvadharmĂ%<÷>% anena yathĂvad abhisaćbuddhĂs, tasmĂd buddha ity ucyate. %<Ăha: bodhi bodhir iti bhagavann ucyate, kasyaitad bhagavann adhivacanać bodhir iti? bhagavĂn Ăha: bodhir iti>% subhĆte ÓĆnyatĂyĂ etad adhivacanać, tathatĂyĂ etad adhivacanać, bhĆtakoÂer etad adhivacanać, dharmadhĂto%%tĂ (##) ananyatathatĂ ananyathĂbhĂvas, tasmĂd bodhir ity ucyate. api tu khalu subhĆte nĂmadheyanimittamĂtram etad yaduta bodhis, tasmĂd bodhi%% buddhĂnĂm e«Ă bhagavatĂć bodhis, tasmĂd bodhir ity ucyate. api tu khalu subhĆte buddhair e«Ă bhagavadbhir abhisaćbuddhĂs, tasmĂd bodhir ity ucya%%mitĂbhir carati yĂvat sarvĂkĂraj¤atĂyĂ%<ć>% viharati, katame«Ăć bhagavać kuÓalamĆlĂnĂm Ăcayo bhavaty apacayo vĂ hĂnir vĂ %%bhĆte bodhisattvo mahĂsattva%<÷>% iha bodhau carati «a¬bhi÷ pĂramitĂbhir carati yĂvat sarvĂkĂraj¤atayĂ carati. tasya na kasyaci%% saćkleÓać vĂ vyavadĂnać vĂ. tat kasya heto? na hi subhĆte bodhisattvasya mahĂsattvasya bodhi÷ praj¤ĂpĂramitĂyĂć carata÷ kasyacid dha%% vĂ hĂnaye vĂ v­ddhaye vĂ utpĂdĂya vĂ nirodhĂya vĂ saćkleÓĂya vĂ vyavadĂnĂya vĂ. Ăha: yadi bhagavać bodhisattvasya mahĂsa%%ďayogena pratyupasthitĂ. tat katham idĂnĹć bhagavać bodhisattvo mahĂsattvo dĂnapĂramitĂć parig­hďĂti. ÓĹlapĂramitĂć k«ĂntipĂramitĂć %%, katham adhyĂtmaÓĆnyatĂyĂć carati. bahirddhĂÓĆnyatĂyĂm adhyĂtmabahirddhĂÓĆnyatĂyĂ%<ć>% yĂvat svalak«aďaÓĆnyatĂyĂć (##) carati, %% dhyĂne«u apra%% carati. kathać ÓĆnyatĂnimittĂpraďihite«u vimok«amukhe«u carati. kathać daÓasu tathĂgatabale«u carati catur«u vaiÓĂradye«u %% mahĂmaitryĂć mahĂkaruďĂyĂć carati. kathać daÓasu bodhisattvabhĆmi«u carati. ÓrĂvakapratyekabbuddhabhĆmim atikrĂmati. %%sattvasya mahĂsattvasya dvayacĂriďĹ buddhi÷. na hi subhĆte bodhisattvo mahĂsattvo dvayena dĂnapĂramitĂyĂć carati. %% carati, na dvayena vĹryapĂramitĂyĂć carati. na dvayena samĂdhipĂramitĂyĂć carati. na dvayena praj¤ĂpĂramitĂyĂć %% [f. 258a] dĂnapĂramitĂyĂć carati, na dvayena ÓĹlapĂramitĂyĂć k«ĂntipĂrami%% katham idĂnĹć bodhisattvo mahĂsattva÷ kuÓalamĆlair vivardhamĂnai prathamacittotpĂdam upĂdĂya. yĂvat paÓci%%nte kuÓalamĆlai÷. tat kasya heto÷? dvayaniÓritĂ hi subhĆte sarvabĂlap­thagjanĂs, te na vivardhaćte kuÓalamĆlai÷. %% kuÓalamĆlair vivardhate. yĂvat paÓcimakaÓ cittotpĂda kuÓalamĆlair vivardhate. tena (##) na Óakyate 'bhibhavituć. sadevamĂnu«Ăsureďa lokena, yai%%et, %%ad anyair vĂ akuÓalair dharmai÷ saćh­yeta, yai%<÷>% saćh­yamĂno dĂnapĂramitĂyĂć caran kuÓalair mĆlair na vivardheta, yĂvat sarvĂkĂra%%dhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć caritavyać. Ăha: kić punar bhagavać bodhisattvena mahĂsattvena kusalamĆlĂnĂć k­te praj¤Ă%%sattvo mahĂsattvo kuÓalamĆlĂnĂć k­te praj¤ĂpĂramitĂyĂć carati, nĂpy akuÓalamĆlĂnĂć k­te praj¤ĂpĂramitĂyĂć carati, na ca aparyupĂ%%rig­hĹto bodhisattvo mahĂsattva÷ Óakta÷ sarvĂkĂraj¤atĂm anuprĂptuć. Ăha: kathać bhagavać paryupĂsya buddhĂć bhagavata÷ kuÓala%%hĂsattva÷ sarvĂkĂraj¤atĂm anuprĂpnoti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattva÷ prathamacittotpĂdam upĂdĂya %% geyać vyĂkaraďać gĂthodĂnanidĂna-ityuktakajĂtakavaipulya-adbhutadharmĂpadĂnĂpadeÓas tat sarvam udg­hďĂty udg­hya vĂcĂ suparici%%bhate. dhĂraďyĂpratilabdhayĂ pratisaćvida utpĂdayati. pratisaćvidbhir utpĂditĂbhis (##) tasya jĂtivyativ­ttasyĂpi te dharmĂ na jĂtu %%atsu samyaksaćbuddhe«u kuÓalamĆlĂny avaropayati, yai÷ kuÓalamĆlai÷ parig­hĹto na jĂtv apĂye«v ak«aďe«u copapadyate. %% buddhak«etrać pariÓodhayati sattvĂćÓ ca paripĂcayati, taiÓ ca kuÓalamĆlai÷ parig­hĹta÷ kalyĂďamitrair na jĂtu virahito bhavati buddhaiÓ ca %%nte. evać khalu subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć caratĂ buddhĂ bhagavanta÷ paryupĂsitavyĂ÷, kuÓalamĆlĂ%% ca avaro%% ((65)) [f. 258b] (##) parivarta 66. %%Ăyu«mĂć subhĆtir bhagavantam etad avocat: ya%<÷>% punar bhagavać bodhisattvo mahĂsattvo naiva buddhĂć bhagavata÷ paryupĂste, na kuÓalamĆlĂni paripĆra%%sattva÷ sarvĂkĂraj¤atĂm anuprĂpnuyĂt? bhagavĂn Ăha: nĂsti subhĆte bodhisattvo mahĂsattvo yo buddhĂć bhagavato 'paryupĂsya kuÓalamĆlĂny apari%%sya heto%%? buddhĂn eva tĂvat paryupĂsya kuÓalamĆlĂny avaropya kalyĂďamitrĂďi. sevitvĂ Ădy api tĂvat sarvĂkĂraj¤atĂ na Óakyate 'nuprĂptuć. %%tvĂ kalyĂďamitrĂďi sarvĂkĂraj¤atĂm anuprĂpnuyĂd iti nedać sthĂnać vidyate. tasmĂt tarhi subhĆte bodhisattvena mahĂsattvena satye bodhi%<ć ni«ÂhĂtukĂmena, k«iprać ca anuttarĂć samyaksaćbodhim abhisaćboddhukĂmena>% buddhĂn bnagavata÷ paryupĂsitavyĂ kuÓalamĆlĂny avaropayitavyĂni kalyĂďamitrĂďi sevitavyĂni. Ăha: kena kĂraďena bhagavać %%ny avaropya kalyĂďamitrĂďi sevitvĂ sarvĂkĂraj¤atĂć na anuprĂpnoti? bhagavĂn Ăha: upĂyakauÓalavirahitatvĂt, so 'nenopĂyo na Óru%%ropitĂni. (##) tĂni ca kalyĂďamitrĂďi na sevitĂni. ye 'syopĂyam upadiÓanti. Ăha: katamad bhagavĂćs tad upĂyakauÓalać yenopĂ%%prĂpnoti? bhagavĂn Ăha: iha subhĆte bodhisattvo mahĂsattva prathamacittotpĂdam upĂdĂya dĂnapĂramitĂyĂć carać sarvĂkĂraj¤atĂ%%tyekabuddhebhya%<÷>% ÓrĂvakebhyo manu«yabhĆtebhya÷ amanu«yabhĆtebhya÷. sa tai÷ sarvĂkĂraj¤atĂpratisaćyuktair manasikĂrair samanvĂgato na ca asya dĂne %%yake dĂyakasaćj¤Ă bhavati. tat kasya heto÷? tathĂ hi subhĆte svalak«aďaÓĆnyĂn sarvadharmĂn jĂnĂty asato 'saćbhĆtĂn aparini«pannĂn anabhinirv­ttĂn sarva%%rvadharmĂ ity asaćskĂralak«aďena avatarati. so 'nenopĂyakauÓalena samanvĂgata kuÓalamĆlair vivardhate, sa kuÓalamĆlair vivardhamĂno dĂna%%ti buddhak«etrać ca pariÓodhayati. na ca dĂnaphalam ĂÓaćsate yad dĂnaphalać saćsĂre paribhućjĹta anyatra sattvaparitrĂďatĂyai sattvapa%%rivarta÷. ((66)) (##) pativarta 67. punar aparać subhĆte bodhisattvo mahĂsattva÷ ÓĹlapĂramitĂyĂć carać prathamacittotpĂd%% naiva rĂga cittam Ăv­noti na do«o na moho na anuÓayĂ na paryutthĂnĂni na anye 'py akuÓ%% [f. 259a] vĹryacittać vĂ vibhrĂnta%% dau«praj¤acittać vĂ mĂno vĂ avamĂno vĂ adhimĂno %%smimĂno vĂ. ÓrĂvakapratyekabuddhacittać vĂ. tat kasya heto÷? tathĂ hi %% anabhinirv­ttĂćÓ ca sarvadharmĂn paÓyati. dharmĂďĂć ca dharmalak«aďam avataraty aki¤citsamarthĂ%% sarvadharmĂ ity asaćsk­talak«aďena avatarati. %%lamĆlair vivardhamĂna÷ ÓĹlapĂramitĂyĂć carati. sa ÓĹlapĂramitĂyĂć carać sattvĂćÓ ca paripĂcayati. buddhak«etrać ca pari%<Óodhayati. na ca ÓĹlaphalam ĂkĂďk«ate, yac chĹlaphalać saćsĂre pari>%bhućjĹta anyatra sattvaparitrĂďatĂyai sattvaparipĂcanatĂyai ÓĹlapĂramitĂyĂć carati. ((67)) (##) parivarta 68. evać k«ĂntipĂr%% subhĆte bodhisattvo mahĂsattva praj¤ĂpĂramitĂyĂć carać prathamacittotpĂdam upĂdĂya sarvĂkĂraj¤atĂpratisaćyuktair manasikĂ%%kapratyekabuddhacittać vĂ. tat kasya heto÷? tathĂ hi sa subhĆte svalak«aďaÓĆnyĂn sarvadharmĂn jĂnĂty asato 'saćbhĆtĂn aparini«pannĂn anabhi%% aki¤cit %%samarthĂ÷ sarvadharmĂ ity asaćsk­talak«aďena avatarati. so 'nenopĂyakauÓalena samanvĂgata%<÷>% kuÓalamĆlair vivardhate sa %%ramitĂyĂć carać sattvĂćÓ ca paripĂcayati, buddhak«etrać ca pariÓodhayati. na ca praj¤Ăphalam ĂkĂćk«ate yat praj¤Ăphalać saćsĂre %%j¤ĂpĂramitĂyĂć carati. ((68)) (##) parivarta 69. punar aparać subhĆte bodhisattvo mahĂsattva÷ prathamadhyĂnać samĂpadyate yĂvat caturthać %%mĂpadyate. na ca vipĂkać parig­hďĂti. tat kasya heto÷? tathĂ hi sa upĂyakauÓa%% jĂnĂti yĂvad anabhinirv­ttĂ%% jĂnĂti. punar aparać subhĆte bodhisattvo mahĂsattva prathamacittotpĂdam upĂdĂya upĂyakauÓale%%pattiphalam anuprĂpnoti na sak­dĂgĂmĹphalać na anĂgĂmĹphalać na arhattvam anuprĂpnoti. tat kasya heto÷? tathĂ hi sa svalak«a%<ďaÓĆnyĂn sarvadharmĂn jĂnĂti yĂvad anabhinirv­ttĂn jĂnĂti. te«u ca>% bodhipak«ike«u dharme«u caraćc chrĂvakapratyekabuddhabhĆmim atikrĂmati. iyać subhĆte bodhisattvasya mahĂsattvasya anutpattike%<«u dharme«u k«Ănti. punar aparać subhĆte 'bodhisattvo mahĂsattva÷ praj¤Ă>%pĂramitĂyĂć carann a«Âau vimok«Ăn samĂpadyate navĂnupĆrvasamĂpattĹn %% na ca srotaĂpattiphalam anuprĂpnoti yĂvan na arhattva%% (##)%< kasya heto÷? tathĂ hi svalak«aďaÓĆnyĂn sarvadharmĂn>% [f. 259b] jĂnĂti yĂvad anabhinirv­ttĂć sarvadharmĂn jĂnĂti. punar aparać subhĆte bodhisattvo mahĂsattvo daÓasu tathĂgatabale«u paricayać %%dharme«u mahĂmaitryĂć mahĂkaruďĂyĂć ca paricayać karoti. na ca tĂvat sarvĂkĂraj¤atĂm anuprĂpnoti yĂvan na buddhak«etrać pariÓodhitać %% mahĂsattvena praj¤ĂpĂramitĂyĂć caritavyać. Ăha: paramabuddhimĂć khalu bhagavan bodhisattvo mahĂsattvo bhavati, ya evać gaćbhĹre«u %%te evam etat. paramabuddhimĂn bodhisattvo mahĂsattvo ya evać gaćbhĹre«u dharme«u carati, na ca vipĂkać parig­hďĂti. tat kasya heto÷? %% svabhĂvato na calati? bhagavĂn Ăha: abhĂvĂn na calati. yat puna÷ subhĆtir evam Ăha: kasya svabhĂvĂn na calati? rĆpasya svabhĂvĂć na ca%% dĂnapĂramitĂyĂ svabhĂvĂn na calati, ÓĹlapĂramitĂyĂ svabhĂvĂn na calati, k«ĂntipĂramitĂyĂ vĹryapĂramitĂyĂ dhyĂna%% na calaty apramĂďasvabhĂvĂn na calaty ĂrĆpyasamĂpattisvabhĂvĂn na calati. sm­tyupasthĂnĂnĂć svabhĂvĂn na calati. yĂvad ĂryĂ«ÂĂÇga%%nimittasya samĂdher apraďihitasya samĂdhe÷ svabhĂvĂn na calaty a«Âavimok«anavĂnupĆrvasamĂpattisvabhĂvĂn (##) na calati. %%ďikĂnĂć buddhadharmĂďĂć svabhĂvĂn na calati. mahĂmaitryĂ mahĂkaruďĂyĂ svabhĂvĂn na calati. tat kasya heto÷? tathĂ hi subhĆte ya %%am abhisaćboddhuć. Ăha: kić punar bhagavan bhĂvena bhĂva÷ Óakyam abhisaćboddhuć? bhagavĂn Ăha: no hĹdać subhĆte. Ăha: tad abhĂvena bhĂ%%bhĂva sakyam abhisaćboddhuć? bhagavĂn Ăha: no hĹdać subhĆte. Ăha: tan mĂ haiva bhagavan na prĂptir na abhisamayo bhavi«yati, ya%% na bhĂvena bhĂvasya abhisamaya÷ na abhĂvena bhĂvasya abhisamayo na bhĂvena abhĂvasya abhisamaya÷. bhagavĂn Ăha: asty abhisama%%samaya%<÷>%? bhagavĂn Ăha: yatra naiva bhĂvo na abhĂva÷ sa tĂd­Óo 'bhisamaya÷ yatraite prapaćcĂ na saćvidyante, aprapaćcyo%%hĂsattvasya prapa¤ca÷? bhagavĂn Ăha: rĆpać nityam ity anityam iti vĂ bodhisattvasya mahĂsattvasya prapa¤ca. vedanĂsaćj¤a%% [f. 260a] vĂ du÷kham iti vĂ prapa¤ca. vedanĂsaćj¤ĂsaćskĂravij¤Ănać sukham iti vĂ du÷kham iti vĂ prapa¤ca. rĆpam Ătmety anĂtmeti vĂ prapa¤ca. %% (##)%< vĂ prapa¤ca. rĆpać ÓĂ>%ntam ity aÓĂntam iti vĂ prapa¤ca. vedanĂsaćj¤ĂsaćskĂravij¤Ănać ÓĂntam ity aÓĂntam iti vĂ prapa¤ca. rĆpać parij¤eyam aparij¤eyam iti %%ca. du÷kham Ăryasatyać parij¤eyam iti prapa¤ca, samudaya prahĂtavya iti prapa¤ca, nirodha÷ sĂk«Ătkartavya iti prapa¤ca÷, %%ca÷ catvĂry apramĂďĂni bhĂvayitavyĂni iti prapa¤ca÷ catasra÷ ĂrĆpyasamĂpattayo bhĂvayitavyĂ iti prapa¤ca÷. catvĂri %%vayi«yĂmi iti prapa¤ca÷ catvĂrariddhipĂdĂ bhĂvayitavyĂ iti prapa¤ca÷. evać pa¤cendriyĂďi pa¤cabalĂni saptabodhyaÇgĂny ĂryĂ«ÂĂÇgo mĂrgo bhĂvayitavyĂ iti prapa¤ca÷. ÓĆnyatĂvimok«amukham Ănimittać vimok«amukham apraďihitać vimok«amukhać bhĂvayitavyam iti prapa¤ca÷ a«Âau vimok«Ă navĂnupĆrvasamĂpattayo bhĂvayitavyĂ iti pra%%gĂmĹphalam anĂgĂmĹphalam arhattvać samatikrĂmi«yĂmi iti prapa¤ca÷. pratyekabuddhabhĆmić samatikrĂmi«yĂmi iti prapa¤ca÷ daÓabodhisattvabhĆmĹn paripĆrayi«yĂmi iti prapa¤ca÷ bodhisattvanyĂmam avakrĂmi«yĂmi iti prapa¤ca÷, buddhak«etrać pariÓodhayi«yĂmi iti prapa¤ca÷, sattvĂn paripĂcayi«yĂmi iti prapa¤ca÷. %%dyĂni catasra÷ pratisaćvido '«ÂĂdaÓĂveďikĂn buddhadharmĂn utpĂdayi«yĂmi iti prapa¤ca÷. sarvĂkĂraj¤atĂm anuprĂpsyĂmi iti prapa¤ca÷ %% mahĂsattva÷ praj¤ĂpĂramitĂyĂć caran rĆpać nityam ity anityam ity aprapa¤cyan na prapa¤cayati (##) vedanĂsaćj¤ĂsaćskĂravij¤Ănać nityam i%% ... nnityam ity anityam ity aprapa¤cyan na prapa¤cayati. yĂvat sarvĂkĂraj¤ĂtĂm anuprĂpsyĂmi ity aprapa¤cyan na prapa¤cayati. sarvavĂs%%na hi svabhĂva÷ svabhĂvać prapa¤cayati. na abhĂva abhĂvać prapa¤cayati. na %% svabhĂva abhĂvau sthĂpayitvĂ anya%<÷>% kaÓcid dharma upala%% tarhi subhĆte ni«prapa¤cyać rĆpać. ni«prapa¤cyĂ vedanĂsaćj¤ĂsaćskĂrĂ ni«prapa¤cya%<ć>% vij¤Ănać. yĂvan ni«prapa¤cyĂ sarvĂkĂraj¤atĂ. e%%tĂyĂć caritavyać. api tu khalu subhĆte nĂsti rĆpasya svabhĂvo nĂsti vedanĂyĂ÷ saćj¤ĂyĂ saćskĂrĂďĂć nĂsti vij¤Ănasya %%pa¤cyać. [f. 260b] anena subhĆte kĂraďena ni«prapa¤cyać rĆpać ni«prapa¤cyĂ vedanĂsaćj¤ĂsaćskĂrĂ ni«prapa¤cyać vij¤Ănać. yĂvan ni«prapa¤cyĂ sarvĂkĂraj¤atĂ. eva%<ć khalu suhhĆte bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć caran bodhisattvanyĂma>%m avakrĂmati. Ăha: yadi bhagavan na kasyacid dharmasya svabhĂva upalabhyate. katamena mĂrgeďa bodhisattvo mahĂsattvo bodhisattvanyĂmam ava%%bhagavĂn Ăha: na subhĆte ÓrĂvakamĂrgeďa bodhisattvo mahĂsattvo bodhisattvanyĂmam avakrĂmati. na (##) pratyekabuddhamĂrgeďa na buddhamĂrgeďa. a%%m avakrĂmati. tadyathĂpi nĂma a«Âamaka÷ sarvamĂrge«u Óik«itvĂ samyaktvanyĂmam avakrĂmati. na ca tĂvat phalam anuprĂpnoti yĂvan na phala%%tpĂdya bodhisattvanyĂmam avakrĂmati. na ca tĂvat sarvĂkĂraj¤atĂm anuprĂpnoti. yĂvan na vajropama÷ samĂdhi÷ pratilabdho bhavati. sa %% yadi bhagavan bodhisattvena mahĂsattvena sarvamĂrgĂn paripĆrya bodhisattvanyĂmo 'vakrĂmitavya÷, nanu bhagavann anya eva a«Âamakasya mĂrga÷ %%k­dĂgĂmina÷ anyo 'nĂgĂmitĂyai pratipannakasya anyo 'nĂgĂmina÷ anyo 'rhat%%pratipannakasya anyo 'rhato mĂrga÷ anya÷ pratyekabuddhasya anya%<÷ tathĂgatasya arhata÷ samyaksaćbuddhasya mĂrga÷. yadi bhagavann anya e«Ăć mĂrgas, tat ka>%thać bodhisattvena mahĂsattvena sarvamĂrgĂn paripĆrya bodhisattvanyĂmo 'vakramitavya÷? yadi bhagavan bodhisattvena mahĂsattvena sarvamĂrgĂ÷ %%ya a«Âamako bhaved, darÓanamĂrgam utpĂdya srotaĂpanno bhaved, bhĂvanĂmĂrgam utpĂdya sak­dĂgĂmĹpratipannako bhavet. sak­dĂgĂmĹ bhaved %%ved (##) arhan bhave%% pratyekabuddhamĂrgam utpĂdya pratyekabuddho bhaved, asthĂnać ca bhagavann %%avakĂÓo yad bodhisattvo mahĂsattvo '«Âamako bhĆtvĂ bodhisattvanyĂma%%prĂpnuyĂn nedać sthĂnać vidyate. evać ÓrotaĂpattiphalam anuprĂpya sak­dĂgĂmĹphalam anuprĂpya anĂgĂmĹphalam anuprĂpya %% pratyekabo%%mam avakrĂma%% sarvĂkĂraj¤atĂm anuprĂpnuyĂn nedać sthĂnać vidyate. tat kathać bhagavan jĂnĹyĂma bodhisattvo mahĂsattva÷ sarvamĂrgĂn paripĆrya %%j¤atĂm anuprĂpnoti. sarvavĂsanĂnusandhić ca prajahĂti? bhagavĂn Ăha: evam etat subhĆte evam etat. asthĂnać subhĆte anavakĂÓo ya%%yĂvad arhattvać ca anuprĂpya pratyekabodhić ca anuprĂpya bodhisattvanyĂmam avakrĂmen %%edać sthĂnać vidyate. bodhisattvanyĂmam anavakramya %% [f. 261a] bodhisattvo mahĂsattvo prathamacittotpĂdam u%% j¤Ănena ca darÓanena ca atikrĂmati. katamĂ a%<«Âau? ÓĆklavidarÓanabhĆmi gotrabhĆmir a«ÂamakabhĆmi darÓanabhĆmis>% tanubhĆmi%% k­tĂvĹbhĆmi÷ pratyekabuddhabhĆmi÷ %<Ĺd­Óa÷ sa>% imĂ a«Âau bhĆmŤ j¤Ănena ca darÓanena ca atikramya mĂrgĂkĂraj¤a%%ĂkĂraj¤atĂj¤Ănena sarvavĂsanĂnusandhikleÓać (##) prajahĂ%%. tatra subhĆte. yad a«Âamakasya j¤Ănać sĂ bodhisattvasya mahĂsattvasya k«Ănti%<÷>%, ya%% k«Ănti%<÷>%. yat sak­dĂgĂmino j¤Ănać ca prahĂďać ca sĂ bodhisattvasya mahĂsattvasya k«Ănti%<÷>%. yad anĂgĂmino j¤Ănać ca prahĂďać ca sĂ bodhisattva%%sattvasya mahĂsattvasya k«Ănti%<÷>%, yat pratyekabuddhasya j¤Ănać ca prahĂďać ca sĂ bodhisattvasya mahĂsattvasya k«Ănti%<÷>%. tad bodhisattvo mahĂsattvo ÓrĂva%%ttvanyĂmam avakrĂmati. bodhisattvanyĂmam avakramya sarvĂkĂraj¤atĂj¤Ănena sarvavĂsanĂnusandhikleÓać prajahĂti. e%%rĂć samyaksaćbodhim abhisaćbudhya %%sattvĂnĂć phalopĂjĹvyo bhavati. Ăha: ya ime bhagavan mĂrgĂ÷, ÓrĂvakamĂrga÷ pratyekabuddhamĂrgo bu%% iha subhĆte bodhisattvena mahĂsattvena mĂrgĂkĂraj¤atĂviÓuddhir utpĂdayitavyĂ. tatreyać subhĆte mĂrgĂkĂraj¤atĂviÓuddhi÷, yai%% yai%%ÇgĂni tĂni nimittĂni bodhisattvena mahĂsattvena abhisaćboddhavyĂny abhisaćbuddhya pare«Ăm ĂkhyĂtavyĂni. deÓayitavyĂni %% vinayanĂrthać yathĂ paro jĂnĹyĂ%%, tatra bodhisattvena mahĂsattvena sarvarutasaćketagho«Ă (##) abhyudĹrayitavyĂ÷ ĂdhĂrayitavyĂ%<÷>% yĂd­Óais trisĂhasramahĂsĂhasrać lokadhĂtuć vij¤Ăpayen pratiÓrutkĂ Ăj¤Ănana arthena. tad anena api subhĆte paryĂyeďa bodhisattvena mahĂsattvena sarvamĂrgĂ÷ paripĆrayitavyĂ÷ mĂrgĂkĂraj¤a%%rgo j¤Ătavya÷ hetur j¤Ătavya÷ phalać j¤Ătavyać, tataÓ ca nairayikĂ mĂrgato nivĂrayitavyĂ÷ hetuto nivĂrayitavyĂ phalato nivĂrayita%% phalato nivĂrayitavyĂ÷, yamalaukikĂ mĂrgato nivĂrayitavyĂ÷ hetuto nivĂrayitavyĂ phalato nivĂrayitavyĂ÷, kinnarĂďĂć mahora%%lać j¤Ătavyać. devĂnĂć mĂrgo j¤Ătavyo hetur j¤Ătavya÷ phalać j¤Ătavyać. brahmaďĂnĂć mĂrgo j¤Ătavyo hetur j¤Ătavya phalać j¤Ătavya%<ć>%. ĂbhĂsvarĂďĂć %%nĂć [f. 261b] sudarÓanĂnĂm akani«ÂhĂnĂć devĂnĂć mĂrgo j¤Ătavyo hetur j¤Ătavya÷ phalać j¤Ătavyać. ĂkĂÓĂnantyĂyatanĂnĂć devĂnĂć mĂrgo j¤Ătavyo %%saćj¤Ăyatananać devĂnĂć mĂrgo jnĂtavyo hetur jnĂtavya phalać j¤Ătavyać. catvĂri sm­tyupasthĂnĂni j¤ĂtavyĂni catvĂri samyakprahĂďĂni catvĂri ­ddhi%% ÓĆnyatĂvimok«amukham Ănimittać vimok«amukham apraďihitać vimok«amukhać (##) j¤Ătavyać daÓatathĂgatabalĂni j¤ĂtavyĂni catvĂri vaiÓĂra%%ruďĂ j¤ĂtavyĂ. yaiÓ ca mĂrgair ye sattvĂ srotaĂpattiphale prati«ÂhĂpayitavyĂs tĂć srotaĂpattiphale prati«ÂhĂpayati. yĂvad ye %<'rhattve prati«ÂhĂpayitavyĂs tĂn arhattve prati«ÂhĂpayati. ye pratyekabo>%dhau prati«ÂhĂpayitavyĂs tĂć pratyekabodhau prati«ÂhĂpayati. ye bodhau prati«ÂhĂpayitavyĂs tĂć bodhau prati«ÂhĂpayati. iyać su%% mahĂsattva Óik«itvĂ sattvĂÓayatĂm avatarati. sattvĂÓayatĂm avatĹrya. tathaiva dharmać deÓayati. sĂ ca asya dharmadeÓanĂ ak«Ć%<ďĂ amoghĂÓ ca bhavati. tat kasya hetos? tathĂ hy anena pare«Ăm indriyĂďi prabhĂvitĂn>%i bhavanti. sa sattvĂnĂć gatić %% cyutim upapattić ca prajĂnĂti. evać khalu subhĆte bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć %%pak«ikĂ dharmĂ yatra bodhisattvena mahĂsattvena caritavyać ÓrĂvakair vĂ pratyekabuddhair vĂ caritavyać. Ăha: yadi bhagavan ye ca bodhipak«i%%ďo 'nidarÓanĂ apratighĂ ekalak«aďĂ yadutĂlak«aďĂ. kathać bhagavać bodhipak«ikĂ dharmĂ bodher ĂhĂrakĂ bhavanti. na hi bhagavana %%lak«aďo yadutĂlak«aďo dharma kasyacid dharmasya ĂhĂrako (##) vĂ apahĂrako vĂ. tadyathĂpi nĂma bhagavan na ĂkĂÓać kasya%%ďaÓĆnyo dharma÷ kasyacid dharmasya ĂhĂrako vĂ apahĂrako vĂ. bhagavĂn Ăha: evam etat subhĆte evam etan. na subhĆte svalak«aďaÓĆnyo %%k«aďaÓĆnyĂn dharmĂn na jĂnanti te«Ăm arthĂyaivać nirdiÓyate. ime bodhipak«ikĂ dharmĂ bodher upanĂyakĂ bhavanti iti. api tu khalu %% vij¤Ănać yĂ ca dĂnapĂramitĂ yĂ ca ÓĹlapĂramitĂ yĂ ca k«ĂntipĂramitĂ yĂ ca vĹryapĂramitĂ. yĂ ca dhyĂnapĂramitĂ yĂ ea pra%% bahirddhĂÓĆnyatĂ yĂvad yĂ ca svalak«aďa%<ÓĆnyatĂ yac ca prathamadhyĂnać>% yĂ ca yĂvan naivasaćj¤ĂnĂsaćj¤ĂyatanasamĂ%% [f. 262a] ca yĂvad a«Âau vimok«Ă yĂvan navĂnu%%trĹ yĂ ca mahĂkaruďĂ yĂ ca yĂvat sarvĂkĂraj¤atĂ asminn Ărye dharmavinaye sa%%gatena sattvĂnĂm avataraďĂrtham evać lokavyavahĂreďa vyĂh­tĂ na puna÷ %% Óik«itvĂ kecid dharmĂ%<÷>% prativeddhavyĂ÷ (##) kecid dharmĂ na prativeddhavyĂ÷. katame dharmĂ bodhisa%%tiveddhavyĂ÷? ÓrĂvakapratyekabuddhadharmĂ÷ Óik«itvĂ%%dharmavinaye praj¤ĂpĂramitĂyĂć Óik«itavyać. Ăha: %<Ăryo dharma>%vinayo Ăryo dharmavinaya iti bhagavann u%%kĂ÷ pratyekabuddhĂ bodhisattvĂ mahĂsattvĂÓ %% tathĂgatĂ %% samyaksaćbuddhĂ rĂgeďa na saćyuktĂ na visaćyuktĂ÷ %%÷ vici%%tsayĂ na saćyuktĂ na visaćyuktĂ÷ ÓĹlavrataparĂmarÓena na saćyuktĂ na visaćyuktĂ÷ kĂmarĂgavyĂpĂde%%vidyayĂ na saćyuktĂ na visaćyuktĂ÷ manauddhatye%% na saćyuktĂ na visaćyuktĂ÷ prathamena dhyĂnena na saćyuktĂ na visać%%yuktĂ÷ karuďayĂ na saćyuktĂ na visaćyuktĂ÷ muditayĂ na saćyuktĂ na visaćyuktĂ÷ upek«ayĂ na %%ćyuktĂ na visaćyuktĂ÷ %%rbhi÷ sm­tyupasthĂnair na saćyukta na visaćyuktĂ÷ yĂvan mahĂmaitryĂ mahĂkaruďayĂ na saćyuktĂ na visaćyuktĂ÷, saćsk­ta%% (##)%< saćyuktĂ na visaćyuktĂ÷ asaćsk­tadhĂtunĂ na saćyuktĂ na visaćyuktĂ>% iti. %%na te ĂryĂ ity ucyante. te«Ăć cĂyać dharmo vinayaÓ ca, tasmĂd Ăryo dharmavinaya ity ucyate. tat kasya heto÷? tathĂ hi te %%tĂlak«aďĂ÷. te arĆpiďa÷ arĆpiďĂ÷ sĂrdhać na saćyuktĂ na visaćyuktĂ÷, anidarÓanĂ anidarÓanena sĂrdhać na saćyuktĂ %%saćyuktĂ÷, alak«aďĂ alak«aďena sĂrdhać na saćyuktĂ na visaćyuktĂ÷. iyać subhĆte arĆpy anidarÓanĂ apratighĂ %% [f. 262b] %%hĂsattvena Óik«itavyać, yo 'tra Óik«itvĂ na kasyacid dharmasya %%ďam upalabhate. %% na punar bhagavan rĆpalak«a%<ďe Óik«itavyać, na vedanĂ saćj¤Ă saćskĂrĂ vij¤Ănalak«a>%ďe Óik«itavyać. na cak«urlak«aďe Óik«itavyać na yĂvat manolak«aďe Óik«itavyać, na rĆpaÓabdagandharasaspra«Âavyadharmalak«aďe %<Óik«itavyać, na p­thivĹdhĂtor abdhĂtor tejodhĂtor vĂyurdhĂtor>% ĂkĂÓadhĂtor vij¤ĂnadhĂtor lak«aďe Óik«itavyać, na dĂnapĂramitĂyĂ lak«aďe Óik«itavyać, na ÓĹlapĂramitĂyĂ na k«ĂntipĂrami%%ďe Óik«itavyać, nĂdhyĂtmaÓĆnyatĂlak«aďe Óik«itavya%<ć>% yĂvan na svalak«aďaÓĆnyatĂlak«aďe Óik«itavyać, na pratha %% na maitryĂ lak«aďe Óik«itavyać na yĂvan naivasĂćj¤ĂnĂsaćj¤Ăyatanalak«aďe Óik«itavyać na sm­tyupasthĂnĂnĂć lak«aďe %<Óik«itavyać yĂvan na ĂryĂ«ÂĂÇgamĂrgasya lak«aďe>% (##)%< Óik«itavyać, na ÓunyatĂ>% samĂdher nĂnimittasya samadher nĂpraďihitasya samĂdher laksane Óik«itavya%<ć>%, na vimok«ĂďĂć na anupĆrvasamĂpattĹnĂć %%s­ďĂć pratisaćvidĂć na a«ÂĂdaÓĂnĂm ĂveďikĂnĂć buddhadharmĂďĂć lak«aďe Óik«itavyać, na mahĂmaitryĂ na mahĂkaru%<ďĂya lak«aďe Óik«itavyać na du÷khĂryasatyĂnĂć lak«aďe Óik«itavyać, na samudayalak«a>%ďe Óik«itavyać na nirodhalak«aďe Óik«itavyać na mĂrgalak«aďe Óik«itavyać nĂryalak«aďe Óik«itavyać nĂnu%%k«itavyać na asaćsk­tadhĂtulak«aďe Óik«itavyać. yadi bhagavann atrĂpi dharmalak«aďe«u na Óik«itavyać, kathać bha%%tyekabuddhabhĆmim atikrĂmi«yaty. anatikramya ÓrĂvakapratyekabuddhabhĆmić kathać bodhisattvanyĂmam avakrami«ya%% kathać dharmacakrać pravartayi«yati, dharmacakram apravartya kathać sattvĂn saćsĂrĂt pari%%rmasya laksaďać bhavet %%ad bodhisattvena mahĂsattvena tatra lak«aďe«u Óik«itavya%<ć. yasmĂt tarhi subhĆte sarvadharmĂ÷ alak«aďĂ arĆpiďo anidarÓanĂ apratighĂ ekalak«aďĂ yadutĂlak«aďĂ. tasmĂd bodhi>%sattvena mahĂsattve%% lak«aďe Óik«itavya%<ć nĂ>%lak«aďe. tat kasya he%% (##)%< subhĆte pĆrvam apy ete dharmĂ etar>%hy apy alak«aďĂs tasmĂd bodhisattvena mahĂsattvena naiva lak«aďe %<Óik«itavyać, na alak«aďe. tat kasya hetor? utpĂdĂd vĂ anutpadĂd vĂ tathĂgatĂnĂć sthita evĂyam alak«aďadhĂtur>%. [f. 263a] %<Ăha: yadi>% bhagava%% Óakta ÓrĂvĂkabhĆmir vĂ pratyekabuddhabhĆmir vĂ %%dhisattvena mahĂsattvena anutpattike«u dharme«u k«Ăntim utpĂd%% sattvĂćÓ ca paripĂcayituć, buddhak«etram apariÓodhya sattvĂćÓ ca aparipĂcya na Óakyać %%ttvĂć srotaĂpattiphale prati«ÂhĂpayituć na sak­dĂgĂmiphale na anĂgĂmiphale na arha%%ti«ÂhĂpayituć %% ÓĹlamaye bhĂvanĂmaye puďyakriyĂvastuni prati«ÂhĂpayituć. bhagavĂn Ăha: %%tham alak«aďe«u dharme«u praj¤ĂpĂramitĂbhĂvanĂ bhavati? bhagavĂn (##) Ăha: na subhĆte praj¤ĂpĂramitĂ%%sya mahĂsattvasya praj¤ĂpĂramitĂbhĂvanĂ. %<Ăha: tat katham alak«aďĂ praj¤ĂpĂramitĂbhavanĂ bhavati? bhagavĂn Ăha: sarvadharmavibhĂvanĂ praj¤ĂpĂramitĂbhĂvanĂ. Ăha: tat kathać bhagavać sarvadharmavibhĂvanĂ? >%bhagavĂn Ăha: rĆpavibhĂvanĂbhĂvanĂ praj¤ĂpĂramitĂ%%j¤ĂpĂramitĂbhĂvanĂ. cak«uÓrotraghrĂďajihvĂkĂyamanovibhĂvanĂbhĂvanĂ praj¤ĂpĂramitĂbhĂvanĂ. rĆ%%vanĂ. ĂyĆhavibhĂvanĂbhĂvanĂ praj¤ĂpĂramitĂbhĂvanĂ. niryĆhavibhĂvanĂbhĂvanĂ praj¤Ă%%bhĂvanĂbhĂvanĂ praj¤ĂpĂramitĂbhĂvanĂ. maitrĹvibhĂvanĂbhĂvanĂ praj¤ĂpĂramitĂbhĂvanĂ. ka%%pĂramitĂbhĂvanĂ. vij¤ĂnĂnantyĂyatanĂkićcanyĂyatananaivasaćj¤ĂnĂ%%saćghĂnusm­tiÓĹlĂnusm­tityĂgĂnusm­tidevatĂnusm­tyudvegĂ%%j¤ĂnĂtmasaćj¤ĂÓubhasaćj¤Ăvi%%nĂ praj¤Ă%% [f. 263b] (##) %%saćj¤Ăpudgala%%vibhĂvanĂbhĂvanĂ praj¤ĂpĂramitĂbhĂvanĂ. sm­tyupasthĂnavibhĂv%%nĂbhĂvanĂ praj¤ĂpĂramitĂbhĂvanĂ. ĂnimittasamĂdhyapraďihita%%bhĂvanĂ praj¤ĂpĂramitĂbhĂvanĂ. savitarkasavicĂrasamĂdhivibhĂvanĂbhĂvanĂ praj¤ĂpĂramitĂbhĂ%%nĂ. du÷khĂryasatyavibhĂvanĂbhĂvanĂ praj¤ĂpĂramitĂbhĂvanĂ. samudayanirodhamĂrgĂryasatya%%yaj¤Ănanirodhaj¤ĂnamĂrgaj¤ĂnavibhĂvanĂbhĂvanĂ praj¤ĂpĂramitĂbhĂvanĂ. k«ayaj¤ĂnavibhĂvanĂbhĂva%%j¤ĂnavibhĂvanĂbhĂvanĂ praj¤ĂpĂramitĂbhĂvanĂ. dĂnapĂramitĂvibhĂvanĂbhĂvanĂ praj¤ĂpĂramitĂ%%j¤ĂpĂramitĂbhĂvanĂ. adhyĂtmaÓĆnyatĂvibhĂvanĂbhĂvanĂ praj¤ĂpĂramitĂbhĂvanĂ. bahirddhĂÓĆnya%% (##)%< saćsk­taÓĆnyatĂsaćsk­taÓĆnyatĂtyantaÓunyatĂ>%navarĂgraÓĆnyatĂ%%avakĂraÓĆnyatĂprak­tiÓĆnyatĂsarvadharmaÓĆnyatĂsvalak«aďaÓĆnyatĂbhĂva%<ÓĆnyatĂsvabhĂvaÓĆnyatĂbhĂvasvabhĂvaÓĆnyatĂvibhĂvanĂbhĂvanĂ praj¤ĂpĂramitĂbhĂvanĂ. daÓatathĂgataba>%lavibhĂvanĂbhĂvanĂ praj¤ĂpĂramitĂbhĂvanĂ. caturvaiÓĂradyacatupratisaćvida«ÂĂdaÓĂveďi%%vanĂ praj¤ĂpĂramitĂbhĂvanĂ. sak­dĂgĂmiphalĂnĂgĂmiphalĂrhatvapratyekabodhivi%%ďavibhĂvanĂbhĂvanĂ praj¤ĂpĂramitĂbhĂvanĂ. subhĆtir Ăha: kathać punar bha%% yĂvat %% sarvavĂsanĂnusandhiprahĂnavibhĂvanĂbhĂvanĂ praj¤ĂpĂrami%%j¤Ănać bhĂva iti na bhĂvayati. %%sandhiprahĂďać [f. 264a] bhĂva iti na bhĂvayati. tat kasya heto÷? nĂsti subhĆ%% subhĆte bhĂvasaćj¤ina%<÷>% praj¤ĂpĂramitĂbhĂvana. (##) nĂsti bhĂvasaćj¤ina%<÷ yĂvat sarvĂkĂraj¤atĂbhĂvanĂ. tat kasya hetos? tathĂ hi subhĆte tasja bhĂve saktasya dĂnena>% ÓĹlena k«ĂntyĂ vĹryeďa dhyĂnena praj¤ĂyĂm e«a saćga÷. yas tathĂ saktas tasya nĂsti mok«a%<÷>%. nĂsti subhĆ%%vanĂ, na bodhyaÇgabhĂvanĂ na mĂrgabhĂvanĂ na ÓĆnyatĂbhĂvanĂ na animittabhĂvanĂ na apraďihitabhĂvanĂ, yĂvan nĂsti sarvĂkĂraj¤atĂ%%bhĂva÷? bhagavĂn Ăha: dvayać subhĆte bhĂva÷, advayam abhĂva÷. Ăha: kim iti bhagavan dvayać? bhagavĂn Ăha: rĆpasaćj¤Ă su%% rĆpasaćj¤Ă yĂvad dharmasaćj¤Ă yĂvad buddhasaćj¤Ă bodhisaćj¤Ă saćsk­tadhĂtusaćj¤Ă asaćsk­tadhĂtusaćj¤Ă yĂvat subhĆte sarvasaćj¤Ă %%vat saćskĂras tĂvat sattvĂ na parimucyante jĂtijarĂvyĂdhimaraďaÓokaparidevadu÷khadaurmanasyopĂyĂsebhya÷ (##) tad anena api subhĆ%% nĂsti vĹryać nĂsti dhyĂnać nĂsti praj¤Ă, nĂsti mĂrgo nĂsti prĂptir nĂsty abhisamayo, nĂsty antaÓa÷ Ănulomiky api k«Ănti÷, kuta%<÷>% puna%% rĆpa%% kutas tasya srotaĂpattiphalać kuto yĂvad arhatvać kuta÷ pratyekabodhi÷, kuto yĂvat sarvavĂsanĂnusandhipra%%((69)) (##) parivarta 70. %% anulomiky api k«Ăntir nĂsti, kuta÷ puna÷ prĂpti÷ kuto 'bhisamaya÷? kić punar abhĂvasaćj¤ina÷ anu%% vĂ tanubhĆmir vĂ vĹtarĂgabhĆmir vĂ k­tĂvĹbhĆmir vĂ pratyekabuddhabhĆmir vĂ bodhisattvabhĆmir vĂ buddhabhĆmir vĂ. %%pratisaćyuktĂć vĂ, yai÷ kleÓair Ăv­to bodhisattvanyĂmać na avakrĂmet, bodhisattvanyĂmam anavakraman sarvĂkĂraj¤atĂć na a%%syacid dharmasya utpadyamĂnasya utpĂda÷ na ca anutpĂdya imĂn dharmĂćc chakyać sarvĂkĂraj¤atĂ%<ć>% anuprĂptuć? bhagavĂn Ăha: evam e%%prahĂnać. Ăha: kić punar bhagavać bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carato bhĂvasaćj¤Ă bha%%«aprahĂďasaćj¤Ă [f. 264b] vĂ, mohasaćj¤Ă vĂ mohaprahĂďasaćj¤Ă (##) vĂ, avidyĂsaćj¤Ă vĂ avidyĂprahĂďasaćj¤a vĂ, sać%%saćj¤Ă vĂ nĂmarĆpaprahĂnasaćj¤Ă vĂ, «a¬Ăyatanasaćj¤Ă vĂ «a¬ĂyatanaprahĂďasaćj¤Ă vĂ, sparÓasaćj¤Ă vĂ sparÓapra%%saćj¤Ă vĂ upĂdĂnaprahĂďasaćj¤Ă vĂ, bhavasaćj¤Ă vĂ bhavaprahĂďasaćj¤Ă vĂ, jĂtisaćj¤Ă vĂ jĂtiprahĂďasaćj¤Ă vĂ, jarĂma%% vĂ, du÷khasaćj¤Ă vĂ du÷khaprahĂďasaćj¤Ă vĂ, samudayasaćj¤Ă vĂ samudayaprahĂďasaćj¤Ă vĂ, nirodhasaćj¤Ă vĂ nirodha%%nĂnusandhikleÓaprahĂnaprahĂďasaćj¤Ă vĂ? bhagavĂn Ăha: no hĹdać subhĆte. na subhĆte bodhisattvo mahĂsattva÷ pra%%sya ĂnulomikĹ k«Ăntir yatra nĂsti bhĂvasaćj¤Ă na abhĂvasaćj¤Ă. e«aivĂsya mĂrgabhĂvanĂ yatra nĂsti bhĂvasaćj¤Ă na abhĂva%% subhĆte bodhisattvasya mahĂsattvasya mĂrga÷, abhĂva eva abhisamaya%%. tad anena api te subhĆte paryĂyeďaivać veditavyam: abhĂ%% tat kathać bhagavann abhĂvasvabhĂvĂ%<÷>% sarvadharmĂs tathĂgatena abhisaćbuddhĂ%<÷>%, ye«Ăm abhisaćbodhĂ%% sarvadharmavi«ayavaÓavarttitĂ (##) anuprĂptĂ? %%dhisattvacĂrikĂć carać, «aÂsu pĂramitĂsu caran, viviktam eva kĂmair viviktać pĂpakair akuÓalai÷ dharmai%<÷>% savitarkać savicĂrać vivekajać prĹ%%padya viharĂmi. so 'hać te«Ăn dhyĂnĂnĂć dhyĂnĂÇgĂnä ca nimittam anudg­hďaćs, tair dhyĂnair na manye, dhyĂnĂni na ĂsvĂdayĂmi, dhyĂnĂni nopalabhe. %%k­tvĂ vividhaj¤ĂnasĂk«ĂtkriyĂyai cittam abhinirďĂmayĂmi, yĂva%% divyaÓrotraj¤ĂnasĂk«ĂtkriyĂyai cittaparyĂyaj¤ĂnasĂk«Ătkri%%ttam abhinirďĂmayĂmi. tĂsĂć sĂk«ĂtkriyĂyĂć nimittam anudg­hďaćs tĂbhir abhij¤abhir na manye na ĂsvĂdayĂmi nopalabhe. so 'hać tĂ÷ pa¤cĂbhij¤Ă÷ ĂkĂÓasamĂ÷ paÓyĂmi samĂpadye. %%yĂ praj¤ayĂ anuttarĂć samyaksaćbodhim abhisaćbudhya idać du÷khać, ayać du÷khasamudayo, %%tabalai÷ samanvĂgataÓ caturbhir vaiÓĂradyaiÓ catas­bhi÷ %% (##)%< Ăha: kathać bhaga>%vaćs [f. 265a] tathĂgatena arhatĂ samyaksaćbuddhena abhĂvasvabhĂvĂ%%bhĆte kĂmĂnĂć vĂ pĂpakĂnĂć vĂ akuÓalĂnĂć dharmĂďĂć svabhĂvo 'bhavi«yad bhĂvo vĂ%% bhĂvo vĂbhavi«yan, na ahać subhĆte %% catvĂri dhyĂnĂny upasaćpadya vyĂhar«ać. yasmĂt tarhi subhĆte na kĂmĂnĂć %% svabhĂvo 'sti na bhĂvo na parabhĂva÷ anyatra abhĂvasva%%Óalair dharmai÷ savitarkać savicĂrać vivekajać prĹtisukhać prathamadhyĂnam upasaćpadya vyĂhar«ać. evać yĂvat caturthać %%te sarvĂbhij¤Ă abhĂvasvabhĂvĂ viditvĂ anuttarĂć samyaksaćbodhim abhisaćbhotsye. yasmĂt tarhi subhĆte sarvĂ%% abhĂvasvabhĂvĂ viditvĂ anuttarĂć samyaksaćbodhim abhisaćbuddha÷.