Astadasasahasrika Prajnaparamita, Parivartas 55 - 70 (first part) Based on the edition by Edward Conze: The Gilgit Manucript of the Aųņāda÷asāhasrikāpraj¤āpāramitā, Chapters 55 to 70, Corresponding to the 5th Abhisamaya. Roma 1962 (Serie Orientale Roma, 26). = AdSPG I and Edward Conze: The Gilgit Manuscript of the Aųņāda÷asāhasrikāpraj¤āpāramitā, Chapters 70 to 82, Corresponding to the 6th, 7th and 8th Abhisamayas. Roma 1974 (Serie Orientale Roma, 46). = AdSPG II Input by Klaus Wille (G”ttingen, Germany) #<...># = BOLD for pagination of Conze's ed. %<...>% = ITALICS for restored parts ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Aųņāda÷asāhasrikā Praj¤āpāramitā, Parivartas 55 - 70 Parivarta 55. [f. 215b] atha bhagavān ayuųmantaü subhåtim etad avocat: sacet punaū subhåte bodhisattvo mahāsattvaū svapnāntaragato 'pi ÷rāvakabhåmaye vā pratyekabuddhabhåmaye vā traidhātukāya vā na spįhayate, na anu÷amsācittam utpādayati, svapnopamān eva sarvadharman vyavalokayati, prati÷rutkopamān yāvan nirmitopamān eva sarvadharmān vyavalokayati, na ca sākųātkaroti. idaü subhåte avaivartikasya bodhisattvasya mahāsattvasya-avaivartikalakųaõaü veditavyam. punar aparaü subhåte saced bodhisattvo mahāsattvaū svapnāntaragato 'py aneka÷ataparivāram anekasahasraparivāraü aneka÷atasahasraparivāram anekakoņãparivāram anekakoņãsahasraparivāram anekakoņã÷atasahasraparivāram anekakoņãniyuta÷atasahasraparivāraü bhikųubhikųuõyupāsakopāsikābhir devanāgayakųagandharvāsuragaruķakinnaramahoragaiū parivįtaü puraskįtaü tathāgatam arhantaü samyaksaübuddhaü dharman de÷ayantaü pa÷yati, sa tan dharmaü ÷rutvā tasya dharmasya artham āj¤āsyāmi iti iti, dharmānudharmapratipanno viharati, sāmãcãpratipanno 'nudharmacārã. idam api subhåte avaivartikasya bodhisattvasya mahāsattvasyaiva avaivarkalakųaõaü veditavyam. punar aparaü subhåte bodhisattvo mahāsattvaū svapnāntaragato 'pi tathāgatam arhantaü samyaksaübuddhaü pa÷yati, vaihāyasam abhyudgamya bhikųusaüghāya dharmaü de÷ayantaü dvātriü÷atā mahāpuruųalakųaõaiū (##) samanvāgataü vyāmaprabhām įddhiprātihāryāõi sandar÷ayantaü nirmitāni ca nirmimāõaü yāni nirmitāny anyeųu lokadhātuųu buddhakaryāõi kurvanti. idam api subhåte avaivartikasya bodhisattvasya mahāsattvasya avaivartikalakųaõaü veditavyam. punar aparaü subhåte sacet svapnāntaragato bodhisattvo mahāsattvo nottrasyati na santrasyati na santrāsam āpadyate, grāmaghāte vā vartamāne nagaraghāte vā vartamāne agnidāhe vā vartamāne, vyādamįgān vā dįųņvā tadanyāni vā cāõķālamįgajātāni dįųņvā, ÷irųacchedaü vā pratyupasthitaü dįųņvā, yān vā tadanyāü bhayabhairavāü saütrāsāü dįųņvā, duūkhadaurmanasya-upāyāsāü dįųņvā, jighatsitaü vā pipāsitaü vā dįųņvā, mātįmaraõaü vā pitįmaraõaü vā bhrātįmaraõaü vā bhaginãmaraõaü vā dįųņvā, mitraj¤ātisālohitamaraõaü vā dįųņvā na ÷okabhayai bhairavaū saütrāsa utpādyate. tata÷ ca svapnāt samanantaraprativibuddhasya sata evaü bhavati: svapnopamaü vatedaü sarvatraidhātukaü, mayāpy anuttarāü samyaksaübodhim abhisaübudhya svapnopamāū sarvatraidhātukadharmā de÷ayitavyāū. idam api subhåte avaivartikasya bodhisattvasya mahāsattvasya avaivartikalakųaõaü veditavyam. punar aparaü subhåte kathaü vij¤āyate, yad avaivartikasya bodhisattvasya mahāsattvasya anuttarāü samyaksaübodhim abhisaübuddhasya tatra buddhakųetre sarveõa sarvaü sarvathā sarvaü trayo 'pāyā na bhaviųyanti? sacet svapnāntaragato 'pi bodhisattvo [f. 216a?] mahāsattvo nairayikān vā sattvān dįųņvā tiryagyonikān vā sattvān dįųņvā yamalaukikān vā sattvān dįųņvā evaü smįtiü pratilabhate, smįtipratilabdhasyaivaü bhavati tathā kariųyāmi tathā pratipatsye yathā me 'nuttarāü samyaksaübodhim abhisaübuddhasya tatra buddhakųetre (##) sarveõa sarvaü sarvathā sarvaü trayo 'pāyā na bhaviųyanti, tat kasya hetos? tathā hi ya÷ ca svapno ya÷ ca svapnāntaū sarvam etad advayam advaidhãkāram. idam api subhåte avaivartikasya bodhisattvasya mahāsattvasya avaivartikalakųaõaü veditavyam. punar aparaü subhåte saced bodhisattvo mahāsattvaū svapnāntaragato vā vibuddho vā nagaradāhe vā vartamāne evaü samanvāharati: ye mayā svapnānataragatena vā vibuddhena vā ākārā yāni liīgāni yāni nimittāni dįųņāni, yair ākārair yair liīgair yair nimittaiū samanvāgato bodhisattvo mahāsattvo 'vaivartiko veditavyaū, sacet me te ākārās tāni liīgāni tāni nimittāni saüvidyante, anena satyena satyavacanena ayaü nagaradāha upa÷āmyatu ÷ãtãbhavatv astaü gacchatu, sacet prati÷āmyati ÷ãtãbhavaty astaü gacchati, veditavyaü subhåte, vyākįto 'yaü bodhisattvo mahāsattvo 'nuttarāyāū samyaksaübodher avaivartikatāyām. sacet punaū subhåte so 'gniskandhas tat satyavacanam atikramya gįhād gįhaü dahaty, rathyāyā rathyāyāü dahaty, anyāni gįhāni dahaty anyāni gįhāni na dahaty, anyāū rathyā dahaty anyāū rathyā na dahati, veditavyaü subhåte tena bodhisattvena mahāsattvena dharmapratyākhyānasaüvartanãyam ebhiū sattvaiū karmopacitaü yenaiųāü sattvānām ekatyāni gįhāni dahyanta ekatyāni gįhāni na dahyante. teųām etad dįųņadhārmikaü karma vipacyate. tata evaitad dharmapratyākhyānāt sāva÷eųaü karma vipacyate. ayaü subhåte hetur ayaü pratyaya avaivartikasya bodhisattvasya mahāsattvasya, yair hetubhir yaiū pratyayair avaivartiko bodhisattvo mahāsattvo veditavyaū. punar aparaü subhåte yair ākārair yair liīgair yair nimittair avaivartiko bodhisattvo mahāsattvo veditavyaū, tāny (##) ākārās tāni liīgāni tani nimittāni de÷ayiųyāmi. sacet subhåte kācid eva strã vā puruųo vā amanuųyeõa adhiųņhito bhavet, tatra bodhisattvena mahāsattvenaivaü samanvāhartavyaü: saced ahaü vyākįtas taiū paurvakais tathāgatair arhadbhiū samyaksaübuddhair anuttarāyāü samyaksaübodhau parisamyaksaübuddhair anuttarāyāü samyaksaübodhau pari÷uddho me 'dhyā÷ayo yathā aham anuttarāü samyaksaübodhim abhisaüboddhukāmo yathā aham anuttarāü samyaksaübodhim abhisaüboddhukāmo yathā aham anuttarāü samyaksaübodhim abhisaübhotsye pari÷uddha÷ ca me manasikāro 'nuttarāyāü samyaksaübodhau, apagataü me ÷rāvakacittam apagataü me pratyekabuddhacittam, apagata÷rāvākapratyekabuddhacittena anuttarā samyaksaübodhir abhisaüboddhavyā, na ahaü na anuttarāü samyaksaübodhim abhisaübhotsye, abhisaübhotsya eva aham anuttarāü samyaksaübodhim. ye te 'pi te asaükhyeya-aprameyeųu lokadhātuųu buddhā bhagavantas tiųņhanti dhįyante yāpayanti dharma¤ ca de÷ayanti, na teųāü tathāgatānām arhatāü samyaksaübuddhānāü kiücid aj¤ātam adįųņam aviditam asākųātkįtam anabhisaübuddham. yathā me te buddhā bhagavanto jānanty ā÷ayam iti hi [f. 216b] aham anuttarāü samyaksaübodhim abhisaübhotsye. anena satyena satyavacanena iyaü strã vā puruųo vā yena amanuųyeõa gįhãto vā viheņhito vā so 'manuųyo 'pakrāmatu. sacet subhåte so 'manuųyas tato na apakrāmati, tasya bodhisattvasya mahāsattvasyaivaü bhāųamāõasya, veditavyaü subhåte na ayaü bodhisattvo mahāsattvo vyākįtas taiū paurvakais tathāgatair arhadbhiū samyaksaübuddhair anuttarāyāü samyaksaübodhau. sacet (##) punaū subhåte bodhisattvasya mahāsattvasyaivaü bhāųamāõasya so 'manuųyabhåto 'pakrāmati, veditavyaü subhåte vyākįto vatāyaü bodhisattvo mahāsattvas taiū paurvakais tathāgatair arhadbhiū samyaksaübuddhair anuttarasyāü samyaksaübodhau. ebhiū subhåte ākārair ebhi liīgair ebhi nimittaiū samanvāgato bodhisattvo mahāsattvaū avaivartiko veditavyaū. punar aparaü subhåte bodhisattvasya mahāsattvasya ųaņsu pāramitāsv acaritasya, upāyakau÷alavirahitasya, acaritāvina÷ caturųu smįtyupasthāneųu yāvac chånyatānimittāpraõihiteųu vimokųamukheųu, bodhisattvanyāmam anavakrāntasya satyādhiųņhānena māraū pāpãyān upasaükramiųyati. sacet subhåte bodhisattvo mahāsattvaū satyādhiųņhānaü kariųyati: yena satyena satyavacanena ahaü vyākįto 'nuttarasyāü samyaksaübodhau taiū paurvakais tathāgatair arhadbhiū samyaksaübuddhaiū, anena satyena satyavacanena ayam amanuųyabhåto 'pakrāmatu. tatra māraū pāpãyān autsukyam āpatsyate, kim ity ayam amanuųyabhåto 'pakrāmet. tata kasya hetos? tathā hi māraū pāpãyān balavattaraü ca tejovattaraü ca tatra autsukyam āpatsyate, katham ayam amanuųya ito 'pakrāmed iti. evaü sa māra adhiųņhānena tato 'pakramiųyati. evaü ca tasya bodhisattvasya mahāsattvasya bhaviųyati: mamaiųo 'nubhāvena amanuųyo 'pakrānto. na punar evaü j¤āsyati: mārānubhāvenaiųo 'manuųyo 'pakrānta iti. sa tena anyān bodhisattvān mahāsattvān avamaüsyate ullapiųyati uccagghiųyati kutsayiųyati paüsayiųyaty: ahaü vyākįto 'nuttarasyāü samyaksaübodhau taiū paurvakais tathāgatair arhadbhiū samyaksaübuddhair, ete punar anye na vyākįtā anuttarasyāü samyaksaübodhau, (##) sa tāvanmātrakeõa mānaü vardhayiųyati mānam utpādayiųyati, dårãkariųyati sarvākāraj¤atāü dårãkariųyaty anuttaraü buddhaj¤ānam. sa tathāråpo sattvas tāvatā anupāyaku÷alo 'dhimānam utpādayiųyati, tasya dve bhåmã pratikāīkųitavye. katame dve bhåmã? yaduta ÷rāvakabhåmir vā pratyekabuddhabhåmir vā. evaü satyādhiųņhānena tasya bodhisattvasy a mahāsattvasya mārakarmotpatsyate. tatra kalyāõamitrāõi na seviųyati na pratiseviųyati na bhakųiųyati na paryupāsiųyate. tad eva mārabandhanaü gāķhãkariųyati. tat kasya hetos? tathāpi ca ųaņpāramitāsv acaritvāt upāyakau÷alena ca aparigįhãtatvāt. evam api subhåte bodhisattvena mahāsattvena mārakarma veditavyam. kathaü ca subhåte bodhisattvaü ųaņpāramitāsv acaritāvinaü yāvad anavakrāntanyāmaü nāmādhiųņhānena māraū pāpãyān upasaükramiųyati? iha subhåte māraū pāpãyān anyatarānyatareõa veųeõopasaükramya bodhisattvam evaü vakųyati: vyākįtas tvaü kulaputra tathāgatena arhatā samyaksaübuddhena anuttarasyāü samyaksaübodhau [f. 217a?] idan te nāmadheyam idan te mātur nāmadheyam idan te pitur nāmadheyam idan te bhrātur nāmadheyam idan te bhaginyā nāmadheyam imāni te mitrāmātyaj¤ātisālohitānāü nāmadheyāni. yāvad ā saptamasya mātāpitįyugasya nāmadheyam upadekųyaty, amuųmāt tvaü janapadād amuųyā di÷o 'muųmiü tvaü janapade jāto 'muųmiü nagare vā grāme vā. sa sacet prakįtyā mįduko bhaviųyati, sa enam evaü vakųyati: pårvāntato 'pi tvam evaü mįduko 'bhåū. sacet tãkųõo bhaviųyati, sa enam evaü vakųyati: pårvāntato 'pi tvam evaü tãkųõo 'bhåū. saced āraõyako bhaviųyati sacet piõķapātiko bhaviųyati (##) sacet pāüsukåliko bhaviųyati sacet khalu pa÷cādbhaktiko bhaviųyati saced ekāsaniko bhaviųyati sacet prāptapiõķiko bhaviųyati sacec cchmā÷āniko bhaviųyati saced ābhyavakā÷iko bhaviųyati sacet vįkųamåliko bhaviųyati sacen naiųadyiko bhaviųyati saced yāthāsaüstariko bhaviųyati sacet traicãvariko bhaviųyati saced alpecchaū sacet saütuųņaū sacet praviviktaū yāvat praj¤aū saced apagatapādamrakųaõaū sacen mandabhāųyo bhaviųati, sa enam evaü vakųyati: pårvāntato 'pi tvaü mandabhāųyo 'bhåū. sacen mandamantro bhaviųyati, sa enam evaü vakųyati: pårvāntato 'pi tvaü mandamantro 'bhåū. tat kasya hetos? tathā hi te ime evaüråpā dhutaguõāū saüvidyante, ni÷cayena te pårvāntato 'py eta eva dhutaguõasaülekhā abhåvan, so 'py anena paurvakeõa nāmāpade÷ena gotrāpade÷ena anena ca pratyutpannena dhutaguõasaülekhāpade÷ena mananām utpādayiųyati. tam enaü māraū pāpãyān saümåķham iti viditvā upasaükrayaivaü vakųyati: vyākįtas tvaü kulaputra tathāgatena arhatā samyaksaübuddhena anuttarasyāū samyaksaübodher avaivartikatāyām. tathā te guõāū saüvidyante. sa kadācid bhikųuveųeõopasaükramiųyati, sa kadācid bhikųuõãveųeõa kadācid gįhapativeųeõa kadācin mātįveųeõa kadācit pitįveųeõopasaükramya evaü vakųyati: vyākįtas tvaü kulaputra tathāgatena arhatā samyaksaübuddhena anuttarasyāü samyaksaübodhau. tat kasya hetos? tathā hi tavaite guõāū saüvidyante, ye avaivartikānāü bodhisattvānāü mahāsattvānām. ye ca te mayā subhåte avaivartikānāü bodhisattvānāü mahāsattvānām ākārā liīgāni nimittāny ākhyātāni tāni tasya bodhisattvasya na (##) saüvidyante. veditavyaü subhåte tad anyair bodhisattvair mahāsattvair mārādhiųņhito vatāyaü bodhisattvaū. tat kasya hetos? tathā hi subhåte yāny ākārā liīgāni nimittāny avaivartikasya bodhisattvasya mahāsattvasya tāni tasya na saüvidyante. anena ca nāmāpade÷ena tadanyān bodhisattvān mahāsattvān atimaüsyate uccagghiųyaty ullapiųyati kutsayiųyati paüsayiųyati. idam api subhåte nāmādhiųņhānena bodhisattvena mahāsattvena mārakarma veditavyam. punar aparaü subhåte nāmādhiųņhānena bodhisattvena mahāsattvena mārakarma veditavyam. tat kasya hetos? tathā hi subhåte bodhisattvaū ųaņsu pāramitāsv acaritāvã skandhamāraü na jānāti, råpaü na jānāti, vedanāsaüj¤āsaüskārān vij¤anaü na jānāti. [f. 217b?] taü ca māraū pāpãyān nāmādhiųņhānena vyākariųyati: yāvad anuttarāü samyaksaübodhim abhisaübuddhasyeti idaü nāma bhaviųyati iti. yadi ca tena bodhisattvena nāmadheyam anuvitarkitam anuvicintitam anuvicāritaü bhaviųyati, tatra duųpraj¤ajātãyasya bodhisattvasya anupāyaku÷alasyaivaü bhaviųyati: yat tan mayā nāmadheyaü manasā anuvitarkitam anuvincintitam anuvicāritam, idaü me 'nuttarāü samyaksaübodhim abhisaübuddhasya nāmadheyaü bhaviųyati. yathā yathā māraū pāpãyān nirdekųyati, mārakāyikā devatā mārādhiųņhito vā bhikųus, tathā tathāsyaivaü bhaviųyati: yathā ca me cittotpāda utpanno, yathā ca me nāmadheyam anena bhikųuõā nirdiųņaü sameti nāma nāmnā ahan tena tathāgatena arhatā samyaksaübuddhena vyākįto 'nuttarasyāü samyaksaübodhāv iti. ye ca te mayā subhåte avaivartikasya bodhisattvasya (##) mahāsattvasya ākāra liīgāni nimittāny ākhyātāni tāni tasya bodhisattvasya na saüvidyante. tena cāsau nāmnā tena ca vyākaraõāpade÷ena anyān bodhisattvān mahāsattvān atimaüsyate. sa tayā atimananatayā dåribhaviųyaty anuttarasyāū samyaksaübodheū. tasyopāyakau÷alavirahitasya praj¤āpāramitāvirahitasya kalyāõamitravirahitasya pāpamitraparigįhãtasya dve bhåmã pratikāīkųitavye, yaduta ÷rāvakabhåmir vā pratyekabuddhabhåmir vā, atha vā ciraü suciraü saüdhāvya saüsįtya kalyāõamitrāõi sevitvā bhajitvā paryupāsya imām eva praj¤āpāramitām āgamya anuttarāü samyaksaübodhim abhisaübhotsyate. sacet punaū subhåte bodhisattvaū kalyāõamitrāõi na abhãkųõaü lapsyate dar÷anāya vandanāya paryupāsanāya, sacet tenaiva ca ātmabhāvapratilaübhena tān paurvikāü÷ cittotpādān na vigarhiųyati na pratide÷ayiųyati, tasya dve bhåmã pratikāīkųitavye, yaduta ÷rāvakabhåmir vā pratyekabuddhabhåmir yā. tadyathāpi nāma subhåte ÷rāvakayānãyo bhikųu÷ catasįõāü målāpattãnām anyatarānyatarām āpattim adhyāpadya abhikųur bhavaty a÷ramaõo bhavaty a÷ākyaputrãyaū so 'bhavyas tenaiva ātmabhāvena caturõāü ÷rāmaõyaphalānām anyatarānyatara¤c chrāmaõyaphalam anuprāptum. evam eva subhåte gurutaro 'yaü cittotpādo yo nāmāpade÷ena bodhisattvasya manyanāsahagata÷ cittotpāda utpannas, tena ca nāmadheya mātreõa anyān bodhisattvān mahāsattvān vimaüsyate avamaüsyate atimaüsyate ayan tena gurutara÷ cittotpādo veditavyaū. (##) iti hi subhåte imāni nāmavyapade÷ena utpatsyante mārakarmāõi såkųmāõi. tiųņhantu subhåte catasro gurukā målāpattayaū. pa¤cabhyaū ānantaryebhyo gurutaro 'yaü cittotpādaū yo 'yaü bodhisattvasya nāmāpade÷ena manyanāsahagata÷ cittotpāda utpannaū. ayan tena gurutara÷ cittotpādo veditavyaū. punar aparaü subhåte vivekaguõāpade÷ena bodhisattvaü mahāsattvaü māraū pāpãyān upasaükramiųyaty upasaükramyaivaü vakųyati: vivekasya tathāgato [f. 218a?] varõavādã na ca ahaü subhåte evaü vivekaü vadāmi bodhisattvasya mahāsattvasya yaduta āraõyāni vanaprasthāni prāntāni ÷ayyāsanāni. āha: kaū punar bhagavaü bodhisattvasya mahāsattvasya anyo viveko yadi na āraõyāni vanaprasthāni prāntāni ÷ayyāsanāni kãdįgråpaū sa bhagavann anyo viveko bodhisattvasya mahāsattvasya? bhagavān āha: sacet subhåte bodhisattvo mahāsattvo vivikto bhavati ÷rāvakapratyekabuddhapratisaüyuktair manasikārair vivikto bhavati bodhisattvo mahāsattvaū āraõyeųu vanaprastheųu prānteųu ÷ayyāsaneųu viharati vivikta eva viharati bodhisattvo mahāsattvaū. ayaü subhåte viveko mayā anuj¤āto bodhisattvasya mahāsattvasya anena ced vivekena rātriü divaü ca viharati vivikta eva viharati bodhisattvo (##) mahāsattvaū ya÷ ca mayā subhåte viveko 'nuj¤āto bodhisattvānāü mahāsattvānāü, yaü ca punar enaü māraū pāpãyān vivekam upadekųaty āraõyeųu vanaprastheųu prānteųu ÷ayyāsaneųu viharet sa tena vivekena saükãrõa eva san ÷rāvakapratyekabuddhabhåmipratisaüyuktair manasikārair avirahita praj¤āpāramitā anabhisaüyukto sarvākāraj¤atāü na paripårayiųyati. evaü so 'nena vihāreõa viharan na pari÷uddhamanasikāra eva saüs tadanyān bodhisattvān mahāsattvān atimaüsyate. ye grāmānte viharanti. pari÷uddhacitta manasikārāū ÷rāvakacittena asaükãrõāū pratyekabuddhacittena asaükãrõās tadanyair vā pāpakai÷ cittotpādair asaükãrõāū dhyānavimokųasamādhisamāpattãnām abhij¤āparij¤āparipåriü gatāū. atha ca punaū so 'nupāyaku÷alo bodhisattvaū ki¤cāpi yojana÷atikeųv aņavãkāntāreųv anapagatavyāķamįgapakųiųv anapagatacauracaõķāleųv anapagatadaüųņįvyāķarākųasa-anuvicariteųu (##) tatra madhyagataū vā saükalpayati varųaü vā varųa÷ataü vā varųasahasraü vā varųa÷atasahasraü vā varųakoņãü vā varųakoņã÷ataü vā varųakoņãsahasraü va varųakoņã÷atasahasraü vā varųakoņãniyuta÷atasahasraü vā tato vottari ima¤ ca vivekaü na jānãyād yena vivekena bodhisattvā mahāsattvā adhyā÷ayasaüprasthitā viharanti, saükãrõa eva viharati bodhisattvo mahāsattvaū, saükliųņha eva tatra viveke ni÷rita ālãno 'dhyavasito 'idhyavasitavān, na me sa tāvatā cittam abhirādhayati. ya÷ ca mayā viveka ākhyāto bodhisattvānāü mahāsattvānāü tena vivekena samanvāgatas tasminn api sa viveke na saüdį÷yate. tat kasya hetos? tathā hi sa virahitas tena vivekena. tam enaü māraū pāpãyān upasaükramya uparyantarãkųe sthitvaivaü vakųyati: sādhu sādhu kulaputra eųa sa bhåto vivekas tathāgatena ākhyātaū etena tvaü vivekena vihara. evaü tvaü kųipram anuttarāü samyaksaübodhim abhisaübhotsyase. sa tato vivekāt taü vivekaü pradhānatamaü mānyamānaū punar api grāmāntam avatãrya tadanyān bodhisattvayānikān bhikųån pari÷uddhacittamanasikārān yāvat pe÷alān kalyāõadharmāõo 'vamaüsyate. saükãrõavihāreõeme āyuųmanto viharanti, ye te viviktaü vihariųyanti bodhi%%s [f. 218b] tā%% saükãrõavihariõa÷ codayiųyaty ākãrõavihariõa÷ codayiųy%%yiųyati. yatra ca gauravam utpādayitavyaü tatra mānam utpādayiųyati. tat kasya %% (##) %%ntavihariõa÷ codayiųyati. ko grāmāntavihāriõa%<ū>% smārayiųyati? e%%lo veditavyo bodhisattvadåųã veditavyo bodhisattvaprativarõiko veditavyaū cauraū sadevamānuųāsure loke cauro veditavyaū. sa ca punaū bodhisattvayānikaiū kulaputraiū kuladuhitįbhir vā tādįgjātãyaū %%dgalā veditavya%<ū>%. yasya khalu punar bodhisattvasya mahāsattvasya aparitya%% samyaksaübodhim abhisaüboddhukāmena, sarvasattvānām arthaü kartukāmena tā%% bhavitavyam. nityam udvignamānasena. saüsārād uttrastamānasena. asaü%%yitavyā. muditopekųotpādayitavyā. evaü ca cittam utpādayitavyaü, tathā %%pram etāü prahāsyāmi iti ÷ikųā karaõãyā. ayaü subhåte bodhisattvānāü mahāsattvānām %% (##)%< bodhisattvena mahāsattvena adhyā÷ayena anutta>%rāü samyaksaübodhim abhisaüboddhukāmena kalyāõamitrāõi sevitavyāni %% paryupā%% bhagavantaū subhåte bodhisattvānāü mahāsattvānāü kalyāõamitrāõi %% bodhisattvānāü mahāsattvānāü kalyāõamitrāõi veditavy%<āni, ye ca ųaņpāramitān ākhyāyanti de÷ayanti prakā÷ay>%anti. [f. 219a] %%sth%<āpayanti>% vivaranti %% uttā%%sattvānāü mahāsattvānāü kaly%<āõamitrāõi veditavyāni. punar aparaü subhåte ųaņpāramitā bodhisattvānāü mahā>%sattvānāü kalyāõamitrāõi veditavyāni, catvāri smįtyupasthānā%%sattvānāü mahāsattvānāü kalyāõamitrāõi veditavyāni. punar aparaü subhåte ųaņpāramitā bodhisattvānāü mahāsattvānāü ÷āstāro veditavyāū, ųaņpārami%%mitā ulkā avabhāso buddhir medhā praj¤ā, ųaņpāramitās trāõaü, ųaņparamitāū ÷araõaü, ųaņpāramitā parāyaõaü, ųaņpāramitā mātā. catvāri %%nusandhi prahāõāya saüvartate. tat kasya hetoū? tathā hi subhåte ye 'pi te 'bhåvann (##) atãte 'dhvani tathāgatā arhantaū samyaksaübuddhās, teųāü api buddhānā%<ü bhagavatām ima eva bodhipakųyā dharmāū>% mātāpitarau bhåvan. ye 'pi te subhåte bhaviųyanty anāgate 'dhvani tathāgatā arhantaū samyaksaübuddhās teųām api subhåte buddhānāü bhagavatām ima e%%anti. ye 'pi te subhåte etarhi da÷asu dikųu lokadhātuųu buddhā bhagavantas tiųņhanti dhįyante yāpayanti dharma¤ ca de÷ayanti, teųām api buddhā%%rmā mātāpitarau. tat kasya hetoū? tathā hi subhåte ato niiyātā atãtānāgata pratyutpannā buddhā bhagavantas. tasmāt tarhi subhåte bodhisattvena ma%%bhisaüboddhukāmena, buddhakųetraü pari÷odhayitukāmena, sattvāü paripācayitukāmena, caturbhiū saügrahavastubhiū sattvāū saügįhãta%% na arthacaryayā samānārthatayā. imam apy ahaü subhåte arthava÷aü saüpa÷yann evaü vadāmi: ete bodhisattvānāü mahāsattvānāü ÷āstāro mā%%õaü yaduteųā eva bodhipakųyā dharmā. %%bhåte bodhisattvena mahāsattvena aparapraõeyatāü gantukāmena aparapraõeyatāyāü %%na, buddhakųetraü pari÷odhayitu%%cayitukāmena ihaiva praj¤āpāramitāyāü ÷ikųitavyam. tat kasya hetoū? %% kiülakųaõā bhagavaü praj¤āpāramitā? bhagavān āha: ākā÷āsaügalakųaõā (##) subhåte praj¤āparamitā. na subhåte praj¤āpāramitā [f. 219b] %%d bhagavaü paryāyo yena lakųaõena praj¤ā%%vidyate tenaiva lakųaõena sarvadharmāū saüvidyante. tat kasya hetoū? sarvadha%%. anena subhåte paryāyeõa %%mitā saüvidyate, tena lakųaõena sarvadharmāū saüvidyante. yaduta ÷ånyatāla%%vaü sarvadharmāū sarvadharmair viviktāū sarvadharm%<āū sarvadharmai>%ū ÷ånyās, tat kathaü bhagavaü sattvānāü saükle÷avyavadānaü praj¤āyate. na hi bhagavaü viviktam %%te na vyavadāyate. na viviktaü %%÷ånyatā anuttarāü samyaksaübodh%% abhisaübudhyate. na viviktena ÷ånyatāyāü ka÷cid dharma upalabhyate. na viviktena ÷ånyatāyā%<ü sattva upalabhyate yo bodhim abhisaü>%budhyeta asya bhagavaü vayaü bhāųitasya katham arthan %<ā>%jānãyāma? bhagavān āha: tat kiü manyase subhåte dãrgharātraü sattvā ahaükāramama%%agavann evam etat sugataū. dãrgharatraü sattvā ahaükāramamakāre caranti. bhagavān āha: tat kiü manyase subhåte api nv ahaükāramamakārau vi%% chånyau sugataū. bhagavān āha: tat kiü manyase subhåte api nv ahaükāramamakāreõa sattvāū saüsaranti saüdhāvanti. āha: evam etad bhagavann evam etat su%% sattvāū saüdhāvanti saüsaranti. bhagavān āha: evaü khalu subhåte sattvasaükle÷aū praj¤āyate: yatra na ahaükāro na mamakāraū tatra nodgrāh%% (##) %%ū sandhāvanti na saüsaranti, na tatra saükle÷aū. evaü khalu subhåte sattvānāü vyavadānaü praj¤āyate. āha: evaü caraü bhagavaü bodhisattvo mahāsattvo na råpe %% na saüskāreųu na vij¤āne carati. na caturųu smįtyupasthāneųu carati yāvan na aųņāda÷eųv āveõikeųu buddharmeųu carati. tat kasya hetoū? tathā hi te dharmā nopa%% yatra vā cared. evaü caraü bhagavaü bodhisattvo mahāsattvo anavamardanãyo bhavati. sadevamānuųāsureõa lokena. evaü caraü punar bhagavaü bodhisattvo mahāsattvaū %%bhibhavitum. tat kasya hetoū? tathā hi so '%%bhibhåtasthā%% bodhisattvanyāme, anabhibhåto hi bhagavaü bodhisattvo mahā%% [f. 220a] %%udvã%%duhitā vā. yā%%kuryāt māna%% (##)%< vā kuladuhi>%tā vā tatonidānaü bahutaraü puõyaü prasaved yaū praj¤āpāramitāü %%÷ ca manasikārair viharet, evaü yāvantas trisāhasramahāsāha%%hitā vā da÷asu ku÷aleųu karmapatheųu pratiųņhāpayet, catu%%le arhattve pratyekabodhau pratiųņhāpayed, anuttarasyāü samyaksaübodhau %%putro vā kuladuhitā vā tatonidānaü bahu puõyaü prasavet? āha: %% imāü praj¤āpāramitāü pareųām ācakųãta de÷ayet prakā÷ayet pra%% bodhisattvo mahāsattva%<ū>% sarvasattvānāü dakųiõãyatāü gacchati. tat kasya %%buddham. tat kasya heto%%? tathā hi te kulaputrā praj¤āpāramitāyāü caran%%, te tena vihāreõa viharaüto muditayā pramodanto 'bhipramoda%% (##) %%dhisattvānāü mahāsattvanāü mahāü praj¤āloko yaduta dānapā%%tālokaū. anabhisaübuddhā api te kulaputrāū sarvasattvānāü %%÷ayyāsanaglānapratyaya%%ųkār%<ān>% [f. 220b]%< te>% praj¤āpāra%% subhåte bodhisattvena mahāsattvena amoghaü rāųņrapiõķaü paribhoktukā%%kāmena, sarvasattvānām anuttarāü praj¤ācakųur utpādayitukā%%tāpratisamuyktair manasikārair viharet tena praj¤āpāramitā%%saüyuktair eva manasikārair vihartavyaü. tena praj¤āpāramitā %%mitāpratisaüyuktair manasikārair rātriü divam %% (##) %%ratnaü pratilabhya udāreõa prãtiprāmodyasaumanasyena samanvāga%%yukto bhavet. %%tasya satatasamita%<ü>% ratnapratisaüyuktā eva %% mahāsattvena ratnam idam iti sarvākāraj¤atāpratisaüyuktai%%ti. āha: %% punar bhagavaü sarvamanasikārā svabhāvena virahi%%rair avirahito bhavati? na hi virahite bodhisattva upalabhya%%rvadharmāū svabhāvena. %% na ÷rāvākaiū %% na pratyekabuddhair %% dharmadhātur bhåtakoņiū. avirahito bodhisattvo mahāsa%%[f. 221a] %%bhåte praj¤āpāramitā svabhāvena viviktā, svabhāvena ÷ånyā, %% parihãyate. āha: saced bhagavan praj¤āpāramitā svabhāvena viviktā svabhāvena ÷å%%hāsattva praj¤āpāramitāyāü samudagamya (##) anuttarāü samyaksaübodhim abhisaübudhyate? bhagavān āha: na subhåte bodhisattvo mahāsattvo praj¤āpāramitāyāü samudā%%, na bhåtakoņir vivardhate vā parihãyate vā, na dharmadhātur vivardhate vā parihãyate vā. tat kasya hetoū? na hi praj¤āpāramitā ekaü na dve, sacet subhåte bodhisattvasya ma%% na avalãyate na saülãyate nottrasyati na santrasyati na saütrāsam āpadyate, niųņhā tatra gantavyās %% 'yaü bodhisattvo mahāsattvaū avaivartyadhātau. caraty ayaü bo%%mitāyāü. subhåtir āha: kiü punar bhagavan yeyaü praj¤āpāramitā ÷ånyatā riktatā va÷ikatā asārakatā sā praj¤āpāramitāyāü carati? bhagavān āha: no %%gavan praj¤āpāramitāyā ka÷cid dharma upalabhyate yaū praj¤āpāramitāyāü carati? bhagavān āha: %%ti? bhagavān āha: no hãdaü subhåte. āha: kaccit punar bhagavaüc chånyatā ÷ånyatāyāü carati? bhagavān āha : no hãdaü subhåte. āha: kaccit pu%% carati? bhagavān āha: no hãdaü subhåte. āha: kiü punar bhagavan råpaü praj¤āpāramitāyāü carati. vedanāsaüj¤āsaüskāravij¤ānaü pra%% no hãdaü subhåte. āha: kiü punar bhagavan ųaņpāramitā praj¤āpāramitāyāü caranti, yāvad aųņāda÷āveõikā buddhadharmāū praj¤āpāra%%bhåte. āha: kiü punar bhagavan yā råpa÷ånyatāriktatātucchatā-asārakatātathatā-avitathatā-ananyatathatā, dharmatā dharmadhātu dharmaniyā%% (##) %% carati? bhagavan āha: no hãdaü subhåte. āha: kiü punar bhagavan yāvad aųņāda÷āveõikānāü buddhadharmāõāü ÷ånyatāriktatātucchatā-asā%%thatā dharmatā dharmadhātu dharmaniyāmatā bhåtakoņiū sā praj¤āpāramitāyāü carati? bhagavān āha: no hãdaü subhå%% praj¤āpāramitāyāü, tat kathaü pu%%sattvo mahāsattva÷ ca%% praj¤āpāramitāyāü? bhagavān āha: tat kiü manyase %%ramitāyāü [f. 221b] carati? āha: no hã%%vān āha: tat kiü manyase subhåte samanupa÷yasi tvam %% yatra bodhi%%vān āha: tat kiü manyase subhåte %% samanupa÷yasi. ka÷cit sa dharma upalabhyate? āha: no %%van. bhagavān āha: %%yate api nu sa dharma utpatsyate vā nirotsyate vā? āha: no hãdaü bhagavan. bhagavān āha: iyaü subhåte bodhisattvānāü mahāsattvānām %%payā subhåte kųāntyā samanvāgato. bodhisattvo mahāsattvo vyākįyate buddhair bhagavadbhir anuttarasyāü samyaksaübodhau. iyam ucya%%tisaüvin mahāmaitryā mahākaruõā aųņāda÷āveõikabuddhadharmā pratisaüvider tāü. %% pratipadyamāno bodhisattvo mahāsattva. evaü caran evaü ghaņamāõaū (##) %% mahāj¤ānaü sarvākāraj¤atāj¤ānaü nānuprāpsyatãti. nedaü sthānaü vidyate. tat kasya hetoū? tathā hi tena bodhisattvena mahāsattvena anutpattikeųu %% teųāü dharmāõāü hānir bhaviųyati, yāvad anuttarāü samyaksaübodhim abhisaübhotsyate. subhåtir āha: kiü punar bhagavan sarvadharmāõām utpād%<āya vyākįyate bodhisattvo mahāsattvo anuttarasyāü samyaksaübodhau? bhagavān āha: no hãdaü subhåte. āha: kiü punar bhagavan sarvadharmāõām anutpattikatāya vyākįyate bodhi>%sattvo mahāsattvo 'nuttarasyāü samyaksaübodhau? bhagavān āha: no hãdaü subhåte. āha: tat kiü bhagavan naivotpattito nānutpattito vyākįya%% samyaksaübodhau? bhagavān āha: no hãdaü subhåte. āha: sacet punar bhagavan naivotpattito nānutpattito bodhisattvo vyākįyate 'nuttarasyāü samyaksaübodh%%sattvasya mahāsattvasya anuttarasyāü samyaksaübodhau? bhagavān āha: tat kiü manyase subhåte samanupa÷yasi tvaü tad dharmaü yo vyākįyate 'nuttarasyāü samyaksam%% nahan tad dharmaü samanupa÷yāmi yo dharmo vyākįyate 'nuttarasyāü samyaksaübodhau. tam apy ahaü bhagavan dharmaü na samanupa÷yāmi yo dharmo 'bhisaübudhyate yena vā %% .... tā. bhagavān āha: evam etat subhåte evam etat. sarvadharmān anupalaübhamānasya (##) bodhisattvasya mahāsattvasya naivaü bhavaty. aham abhisaübhotsye. anena abhisaü%% idam abhisaübhotsyate. tat kasya hetoū? tathā hi subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carataū sa%%t [f. 222a] kasya hetoū? avikalpā hi subhåte praj¤āpāramitā. [55] (##) parivarta 56. atha ÷akro devānām indro bhagavantam etad avocat: gaübhãrā bhagavan praj¤āpāramitā dud%<į÷yā duranubodhā atarkyā a>%tarkā avacarā yāvat såkųmā nipuõā paõķitavij¤āvedanãyā bhagavan praj¤āpāramitā atyantivivikt%%ām upādāya. na te bhagavan sattvā avarakeõa ku÷a%%gatā bhaviųyanti, ya imāü gaübhãrāü praj¤āpāramitāü ÷roųyanti dhārayiųyanti vācayiųyanti paryavāpsyanti tathātvāya ca pratipatsyante na ca anyeųāü cittacai%%÷aü dāsyanti yāvad anuttarāü samyaksaübodhim abhisaübhotsjante. bhagavān āha: evam etat kau÷ika evam etat. na te sattvā avarakeõa ku÷alamålena samanvā%% imāü gaübhãrāü praj¤āpāramitāü ÷roųyanti dhārayisyanti vācayiųyanti. tathātvāya ca pratipatsyante na ca anyeųāü cittacaitasikānāü dharmāõām avakā÷aü dāsyanti. %%saübhotsyante. tat kiü manyase kau÷ika ye ca yāvantyo jāübudvãpakā sattvās te sarve da÷abhiū ku÷alai%<ū>% karmapathai%<ū>% samanvāgatā bhaveyu÷ caturbhir dhyānai÷ caturbhir %%amāõai÷ ca%% paücabhir abhij¤ābhiū, ya÷ ca kaluputro vā kuladuhitā vā imāü gaübhãrāü praj¤āpāramitām udgįhõãyād dhārayed vācayet paryavāpnuyāt udgįhya dhārayitvā vāca%%padyeta. (##) asya kau÷ika ku÷alamålasya %% paurvakaü ku÷alamålaü ÷atatamãm api kalāü nopaiti, sahasratamãm api ÷atasahasratamãm api. koti%%pi kalām api gaõanām apy upani÷ām api na kųamate. atha anyataro bhikųu. ÷akraü devānām indram etad avocat: abhibhåtā kaubhikųu (sic). ÷akraü devānām indram etad avocat: abhibhåtā kau÷ika tena kulaputreõa vā kuladuhitrā vā te sarvajāücaturdhyānasamanvāgatā÷ (sic) caturapramāõasamanvāgatā÷ caturāråpyasamāpattisamanvāgatāū paücābhi%%j¤āpārami%%kųiptena cittena udgrahãųyati dhārayiųyati vācayiųyati paryavāpsyati tathātvāyā ca pratipatsyate. na cānyeųāü cittacaitasikānāü dharmāõām ava%%bodh%%tsyate. evam ukte ÷akro devānām indras taü bhikųum etad avocat: ekacittotpādena bhikųos tena bodhisattvena mahāsattvena te sarvajāübudvãpakā sattvā %%nvāgatā÷ caturapramāõasamanvāgatā%<÷>% caturāråpyasamāpattisamanvāgatā%<ū>% paücābhij¤āsamanvāgatā abhibhåtāū. kaū punar vādo ya imāü %% [f. 222b] paryavāpsyati udgįhyā dhārayi%% paryavāpya tathātvāya pratipatsyate. tena sadevamānuųāsuro loko abhibhåto bhaviųyati sadevamā%% kevalaü sadevamānuųāsuraü lokam abhibhavaü gamiųyati bodhisattva mahāsattvo. ye 'pi te srotaāpannāū sakįdāgāmino 'nāgāmino (##) 'rhantaū %%mitāyāü caraüty upāyakau÷alavirahitā praj¤āpāramitāvirahitās tān api sarvān abhibhavaü gamiųyati bodhisattvo mahāsattvaū. na kevalaü ye %%sattvā mahāsattvā%<ū>% ÷ãlapāramitāyāü caranty upāyakau÷alavirahitāū praj¤āpāramitā%%s tān apy abhibhavaü gamiųyati bodhisattvo mahāsattva. na kevalaü ye kųānti pārami%% vãryapāramitāyāü caranty upāyakau÷alavira%%tās praj¤āpāramitayā virahitās tān apy abhibhavaü gamiųyati bodhisattvo mahāsattva. na kevalaü ye vãryapāramitāyāü caranti, %%mitāyāü caranty upāyakau÷alavirahitāū praj¤āpāramitāvirahitās tān apy abhibhavaü gamiųyati bodhisattvo mahāsattvāū. ye te bodhisattvā mahāsattvā yathopadiųņāyāü %%nuųāsureõa lokena na ÷akyam abhibhavitum. praj¤āpāramitāyāü ya÷ carati bodhisattvo mahāsattvo yathopadiųņāü praj¤āpāramitām anuvartate, ayaü bodhisattvo mahāsa%%ta%<ū>%. ayaü bodhisattvo mahāsattvas tathāgatā%% na dårãkaroti. ayaü bodhisattvo mahāsattvaū evaü pratipadyamāno na virāgayati bodhimaõķam. ayaü bodhisattvo mahāsattvaū %% bodhisattvo mahāsattvaū evaü ÷ikųamāõo bodhisattva÷ikųāyāü na ÷rāvaka÷ikųāyāü ÷ikųate. na pratyekabuddha÷ikųāyāü ÷ikųate. evaü (##) ÷ikųamāõasya bodhisattvasya mahā%%mitavyaü maüsyaüte, upasaükramyaivaü vakųyanti: ÷ãghraü bho mahāpuruųa ÷ikųasva laghu ÷ikųasva imāni tāni catvāri pātrāõi yāni tvayā parigįhãtavyāni bodhimaõķaniųaõõe %<'nuttarāü samyaksaübodhim abhisaü>%buddhya yāni parigrahãtāni paurvakais tathāgatair arhadbhiū samyaksaübuddhai. evaü ÷ikųamāõaü bodhisattvaü mahāsattvaü praj¤āparamitāyām upasaükramitavyaü maüsyante catvāro %%jakāyikair devaputrai punar trāyastriü÷a devaputrā apy enam upsaükramitavyaü maüsyaüte. sārdhaü trāyastriü÷air devaputraiū suyāmo 'pi devarājā upasaükramitavyaü maüsya%<ü>%te, sārdhaü yāmair devapu%%mitavyaü maüsyaüte, sārdhaü tuųitair devaputraiū nirmito 'pi devarājā upasaükramitavyaü maüsya%<ü>%te. sārdhaü nirmāõāratibhir devaputraiū va÷avarty api devarājā upasaükrami%%÷avartibhir devaputraiū brahmāpi sahaüpatir upasaükramitavyaü maüsyate. sārdhaü brahmakāyikair devaputraiū ābhāsvarā api devā upasaükramitavyaü maüsya%<ü>%te. ÷ubhakį%% [f. 223a] sudį÷āū sudar÷anāū ÷uddhāvāsakāyikā devā upasaükramitavyaü maüsyante. yo bodhisattvo mahāsattva iha gaübhãrāyāü praj¤āpāramitāyāü yathopadiųņhāyā%<ü>% ca%%sattvo mahāsattvo nitya%<ü>% samanvāhįto bhaviųyati ya iha gaübhãrāyāü praj¤āpāramitāyāü cariųyati. evaü carato bodhisattvasya mahāsattvasya iha gaübhãrāyāü praj¤āpārami%%ni paropakramāõi (##) kāye utpatsyante tāni sarveõa sarvaü kāye notpatsyante. na nipatiųyanti. ime bhikųor dįųņadhārmikā guõā bhaviųyanti tasya bodhisattvasya mahāsattvasyeha gaübhãrāyāü praj¤āpāramitāyāü carataū. tasmin samaye yāni tāni sannipātikāni glānyāni, tadyathā cakųurogaū ÷rotrarogaū jihvārogo danta÷ålaü kāya÷ålaü citta÷ålaü yāvat tāni sarvāõi kāye notpatsyante na nipati%<ųyanti. ime bodhisattvasya mahā>%sattvasya dįųņadhārmikā guõāū pratikāükųitavyā iha gaübhãrāyāü praj¤āpāramitāyāü carataū. athāyuųmataū ānandasyaitad abhåt: kim ayaü ÷akro devānām indra ā%%tām upadi÷ati. praj¤āpāramitāyā÷ ca guõānu÷aüsāna utāho buddha anubhāvena? atha ÷akro devānām indra āyuųmata ānandasya cetasyaiva cetaūparivitarkam ā%%ddha anubhāva eųa bhadanta ānanda veditavyo yo 'haü praj¤āpāramitām upadi÷āmi. praj¤āpāramitāya÷ ca guõānu÷aüsāü. atha bhagavān āyuųmantam ā%%m etat, tathāgatasyaiųo 'nubhāva tathāgatasyaitad adhiųņhānam. yac chakro devānām indraū praj¤āpāramitām upadi÷ati. asyā÷ ca praj¤āpāramitāyā %% ānanda bodhisattvo mahāsattvaū praj¤āpāramitāyāü ÷ikųate praj¤āpāramitāyāü yogam āpadyate praj¤āpāramitāü bhāvayati, tasmiü samaye ye %%ū pāpãyāüs te sarve saü÷ayaprāptā bhavaüti: kim ayaü bodhisattvo mahāsattvo bhåtakotiü sākųātkįtya ÷rotaāpattiphalam anuprāpsyati (##) sakįdāgāmipha%%m anuprāpsyati, utāho 'nuttarāü samyaksaübodhim abhisaübhotsyate? punar aparam ānanda yasmin samaye bodhisattvo mahāsattva praj¤āpāramitāyā avirahito bha%%lyaviddho bhavati. punar aparam ānanda bodhisattvasya mahāsattvasya māraū pāpãyān ulkapātān avasįjati. bhayaü janayaty apy eva nāma bodhisattv%% vā bhaved avalãnacittatā vā bhaved ekacittavikųepo vā bhavet sarvākāraj¤atāmanasikārāt. athāyuųmān ānando bhagavantam etad avocat: kina punar bhaga%%n upasaükrāmati viheņhanābhiprāya%<ū>%? bhagavān āha: na khalv ānanda sarvāü bodhisattvāü mahāsattvān māraū pāpãyān upasaükrāmati viheņhanābhiprāyaū. ānanda āha: kiyadråpān puruųān upasaükrāmati? [f. 223b] bhagavān āha: yeųām ānanda bodhisattvānāü mahāsattvānāü %% iha gaübhãrāyāü praj¤āpāramitāyāü bhāųyamāõāyā%<ü>% cittaü nādhimuktaü tāü māra pāpãyān upasaükrāmati vihe%<ņhanābhiprāyaū. punar aparam ānanda ya iha gaübh>%ãrāyāü praj¤āpāramitāyām %% bodhisattvā saü÷ayaprāptā 'bhåvan syād veyaü praj¤āpāramitā na vā syād iyaü praj¤āpāramitā, etān ānanda māraū pāpãyān upasaükrāmati viheņhanā%% (##)%< aparam ānanda bodhi>%sattvaū kalyāõamitravirahito bhavati. so 'pa÷yaü kalyāõamitram imāü gaübhãrāü praj¤āpāramitāü na ÷įõoti. a÷įõvan na jānāti, ajānaü na tathātvāyā pratipadyate. kathaü %%m ānanda bodhisattvaū praj¤āpāramitayā virahitaū asaddharmaparigrāhaü karoty asyāpy ānanda bodhisattvasya mahāsattvasya māraū pāpãyān avakā÷aü labhate. punar a%%dhisattvo mahāsattva%<ū>% asaddharmasya varõāü bhāųate, tatra mārasya pāpãyasa evaü bhavati: sahāyako 'yaü mama yo asaddharmasya varõaü bhāųate, bahånām apy eųa bodhisat%%ddharmasya varõāü bhāųate. ayaü mama abhiprāyaü paripårayiųyati, yat te bodhisattvayānikā dvayo%% bhåmyo sthāsyanti. yaduta ÷rāvakabhåmau vā pratyekabuddhabåmau vā. punar apa%%sya māro 'vatāraü labhate? yo bodhisattva iha gaübhãrāyāü praj¤āpāramitāyām %% evaü vadati: gaübhãreyaü praj¤āpāramitā kin te 'nayā gaübhãrayā praj¤āpāramitayā ÷rutayā %%ptayā? aham eva tāvad gādhaü nopalabhe. kutas tvaü lapsyase? asyāpy ānanda bodhisattvasya māraū pāpiyān avatāraü labhate. punar aparam ānanda yasmiü samaye %%sattvān avamanyate: ahaü dānapāramitāyāü carāmi yāvad ahaü praj¤āpāramitāyāü carāmi na tvaü dānapāramitāyāü carasi yāvan na tvaü praj¤āpāramitāyāü carasi, asyāpy (##) ānanda bodhisattvasya māraū pāpãyān avatāraü lapsyate. punar aparam ānanda yasmiü samaye bodhisattva ātmānam utkįųņaü manyate tasminn ānanda samaye māraū pāpãyān tuųņo bhavaty udagra %<āttamanaū pramuditaū prãtisaumanasyajāto bhavati>% tasyāpy ānanda bodhisattvasya māraū pāpãyān avatāraü labhate. punar aparam ānanda yasmin samaye bodhisattvasya mahāsattvasya nāmagrahaõaü vā gotragrahaõaü vā parikãrtita%<ü>% bhava%% gotragrahaõena vā tadanyān bodhisattvā%% mahāsattvān %% yāvat kalyāõadharmāõo 'bhimanyate. ātmānam utkarųayati. paraü paüsayati. te cāsya guõā na saüvidyante, yāny avaivartikānā%<ü>% bodhisattva%% nimittāni. sa tair ākāraliīganimittair asaüvidyamānai kle÷am utpādayaty ātmānaü cotkarųayati paraü%<÷ ca>% paüsayati. %% na tvam atra bodhisattvayāne sandį÷yase na bodhisattvagotre sandį÷ya%%yāne bodhisattvagotre sa%<ü>%dį÷ye, sa tena tāü bodhisattvayānikā%% pudgalāü kutsayati paüsayati. tatra mārasya pāpãyasa evaü bhavaty: a÷ånyaü me bhavanaü bhaviųyaty utsadā bhavi%<ųyanti mahānarakās tiryagyonir ya>%maloka%<ū>% [f. 224a] pretaviųaya÷ ca. tathā tathā ca māraū pāpãyāüs taü bodhisattvam adhiųņhāsyati. yathā ādeyavacano bhaviųyati. tasya %%vacanatayā bahujanaū ÷rotavyaü ÷ra%%nugãtam āpatsyante. te dįųņānugãtam āpadyamānās tathātvāya (##) ÷ikųiųyante: %% tathātvāya ÷ikųamāõās tathātvāya pratipadyamānā%<ū>% kle÷aü vardhayiųyanti, %% te viparyastayā santatyā yad yad eva ka%% manasā vā sarvaü tad aniųņhatvāya akāntatvāya aman%% āpatvāya saüvartiųyate. evaü te mahānarakā utsadā bhaviųyanti tiryagyonir yamalokaū pretaviųaya utsado bhaviųyati. mārabhavanam utsado bha%%pa÷yaü māraū pāpãyān āttamanā bhaviųyati, pramudita%<ū>% prãtisaumanasyajātaū. punar aparam ānanda saced bodhisattvayānikaū pudgalaū ÷rāvakayānikena kulaputreõa sārdhaü %%yasa evaü bhavati: dårãkariųyati vatāyaü kulaputra%<ū>% sarvākāraj¤ātām. na sa abhyā÷i bhaviųyati sarvākāraj¤atāyāū. tat kasya hetoū? naite kalaha%%vigrahavivādā sarvākāraj¤atāyā %% tiryagyonimārga eųa yamalokamārga eųa naiųa mārga%<ū>% sarvākāraj¤atāyāū. punar aparam ānanda saced bodhisattvayānikaū pudgalo 'pareõa bodhisattvayānikena pudga%%havivādaü karoti tatra mārasya pāpãyasa evaü bhavati: ubhāv etau dårãkarisyata%% sarvākāraj¤atām. ubhāv etau nābhisaübhotsyete 'nuttarāü samyaksaübodhim. tat kasya hetoū? %% naiųa (##) %% kulaputrābhyām ārabdhaū. punar aparam ānanda saced avyākįto bodhisattvo vyākįtasya bodhisattvasya antike cittam āghātayet kalahabhaõķanavigrahavivādaü kuryā%%, tena puna%%ddhavyaū yāvanto 'sya te cittotpādāū pāpakā utpannā%<ū>% kalahabhaõķanavigrahavivādān kurvataū. saced asya sarvākāraj¤atā aparityaktā bhavati. ānanda āha: a%% utāho tāvata eva kalpā%<ü>%s tena saünāha%<ū>% sannaddhavya%<ū>%? bhagavān āha: sanni%<ū>%saraõo mayā ānanda dharmo de÷itaū ÷rāvakayānikānāü pratyekabuddhayānikānāü bodhi%% 'yaü bodhisattvayānikaū pudgalo bodhisattvayānikena pudgalena sārdhaü kalahet vā vivadeta vā ākro÷ed vā paribhāųeta vā kalahitvā vivadya ākruųya paribhāųya %%÷ayena viharen, na aham ānanda tasya pudgalasya niūsaraõaü vadāmi, ava÷yam eva tena pudgalena tāvata eva kalpāü sannāha sannaddhavyaū, saced asya aparityaktā %%dhisattvo mahāsattva%<ū>% kalahitvā vivadya ākru÷ya paribhāųya pratide÷ayati. nānu÷ayaü vahaty āyatyāü saüvaram āpadyate, durlabdhā me lābhā yan mayā sarvasa%%te pratimantrayāmi. yan mayā sarvasattvānāü saükramabhåtena bhavitavyam. so 'haü parasya apriyaü (##) vadāmi prativacanaü dadāmi. evam api me na kartavyam. %%÷ [f. 224b] ca me na vikopayitavyaū, yat mayaite sattvā%<ū>% parinirvāpayitavyāū anuttarāü samyaksaübodhim abhisaübuddhya %% tad aham atraiva kųubhyāmi na mayātra vyāpattavyaü %%sya mahāsattvasya māraū pāpãyān avatāraü na labhate. punar aparam ānanda bodhisattvena mahāsattvena ÷rāvakayānikaiū pudgalaiū sārdhaü saüsargo na ka%% na kasyacid antike vyāpattavyaü na kųubhitavyam. tat kasya hetoū? tathā hi naitan mama pratiråpaü syād yad aham eųām antike vyāpadyeya%<ü>% vā kųubhyeyaü vā. tat kasya hetoū? ta%%saübuddhya sarvaduūkhebhyaū parimocayitavyā%<ū>%. ānanda āha: kathaü bhagavaü bodhisattvena mahāsattvena bodhisattvayānikānāü pudgalānām antike sthātavyam? bhagavā%% bodhisattvena mahāsattvena bodhisattvayānikasya pudgalasya antike sthātavyam. tat kasya hetor? eųa me sahāyaka ekanau samāråķho yathaivānena ÷ikųitavyaü %%kųitavyaü. tatraiva mayā ÷ikųitavyaü. dānapāramitāyāü (##) yāvat sarvākāraj¤atāyāü. evaü ca tena cittam utpādayitavyaü. saübodhimārgade÷aka eųa me. sacet pu%%tasarvākāraj¤atāpratisaüyuktair manasikārair na mayātra ÷ikųitavyaü. sacet punar eųa bodhisattvo mahāsattva%<ū>% avirahito viharet sarvākāraj¤atāpratisaü%% ÷ikųitavyaü. evaü ÷ikųamāõo bodhisattvo mahāsattvaū sama÷ikųo bhavati. ((56)) (##) parivarta 57. athāyuųmān subhåtir bhagavantam etad avocat: katamā bhagavaü bodhi%%tā yatra samatāyāü bodhisattvena mahāsattvena ÷ikųitavyaü? bhagavān āha: adhyātma÷ånyatā subhåte bodhisattvānāü mahāsattvānāü samatā, bahirdhā÷ånyatā su%% samatā, adhyātmabahirdhā÷ånyatā subhåte bodhisattvānāü mahāsattvānāü samatā. yāvad abhāvasvabhāva÷ånyatā subhåte bodhisattvānāü mahāsattvānāü samatā. råpaü rå%%rā vij¤ānaü vij¤ānena ÷ånyaü yāvad bodhi%% bodhyā ÷ånyā, iyaü subhåte bodhisattvānāü mahāsattvānāü samatā yatra samatāyāü bodhisattvo mahāsattva%<ū>% sthitvā anuttarāü samyaksaü%% kiü punar bhagavaü bodhisattvo mahāsattvo yad råpasya kųayāya ÷ikųate ÷ikųate sarvākāraj¤atāyāü, yad råpasya virāgāya ÷ikųate ÷ikųate sarvākāraj¤atāyāü. yad rå%%te sarvākāraj¤atāyāü. ya%% råpasya anutpādāya ÷ikųate ÷ikųate sarvākāraj¤atāyāü. yāvad yad bodheū kųayāya ÷ikųate ÷ikųate sarvākāraj¤atāyāü. evaü yāvad bodhe%% vi%% [f. 225a] ÷ikųate ÷ikųate sarvākāraj¤ātāyāü. bhagavān āha: yat subhåti%<ū>% sthavira evam āha: yad råpasya kųayāya ÷ikųate ÷ikųate sarvākāraj¤atāyāü. yāvad yad råpasya anutpādāya ÷ikųate %<÷ikųate sarvākāraj¤atāyāü. yāvad yad vedanāyāū saüj¤āyāū saüskārāõāü vij¤ānasya kųayāya ÷ikųate ÷ikųate sarvākāraj¤atāyāü. yā>%vad yad vedanāyā%<ū>% saüj¤ā%% saüskārāõāü vij¤ānasya (##) anutpādāya ÷ikųate ÷ikųate sarvākāraj¤atāyāü, yāvad yad bodheū kųayāya ÷ikųate ÷ikųate sarvākāraj¤atāyāü. evaü yad bodher virāgā%%te ÷ikųate sarvākāraj¤atāyāü. vistareõa kartavyaü. tat kiü manyase subhåte yā råpasya tathatā yā vedanāyā%<ū>% saüj¤āyā%<ū>% saüskārāõāü vij¤ānasya tathatā, yāvad yā bodhes tathatā %% yayā tathatayā tathāgata%<ū>% praj¤apyate. api nu sā tathatā kųãyate vā nirudhyate vā prahãyate vā? āha: no hãdaü bhagavaü no hãdaü sugata. bhagavān āha: evaü ÷ikųa%%sattvaū tathatāyāü ÷ikųate ÷ikųate sarvākāraj¤atāyā%<ü>%. na tathatā kųãyate vā nirudhyate vā prahãyate vā. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvaū tathatā%%tāyāü. evaü ÷ikųamāõa%<ū>% subhåte bodhisattvo mahāsattva%<ū>% ųaņsu pāramitāsu ÷ikųate. yāvā%% caturųu smįtyupasthāneųu, yāvad aųņāda÷asv āveõikeųu buddhadharmeųu ÷i%%vaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvaū sarva÷ikųāpāramitām anuprāpnoti. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvo na ÷akyate mārair vā mārakā%%vaü ÷ikųamāõa%<ū>% subhåte bodhisattvo mahāsattva kųipram eva avaivartyabhåmim anuprāpnoti. evaü ÷ikųamāõa%<ū>% subhåte bodhisattvo mahāsattva%<ū>% svake paitįke tathāgatagocare (##) %%dhisattvo mahāsattvo nāthakaraõeųu dharmeųu ÷ikųate. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvo mahāmaitryāü ÷ikųate. mahākaruõāyāü ÷ikųate. buddhakųetrapari%<÷odhanāya ÷ikųate. sattvaparipākāya>% ÷ikųate. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvas triparivartadvāda÷ākāradharmacakrapravartanāya ÷ikųate. evaü ÷ikųamāõaū subhåte bodhisattvo %%ųyāmi iti ÷ikųate. evaü ÷ikųamāõa%<ū>% subhåte bodhisattvo mahāsattvas tathāgatavaü÷asya anupacchedāya ÷ikųate. evaü ÷ikųamāõa%<ū>% subhåte bodhisattvo mahā%%te, asaüskįtadhātuü %%dar÷ayiųyāmãti ÷ikųate. na subhåte ÷akyaü hãnasattvair ihodāra÷ikųāyāü ÷ikųituü. sarvasattvā%% saüsārād uddhartukāmaū sa bodhi%%te. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvo na narakeųu upapadyate. na tiryagyonau na yamaloke na pratyaütimeųu janapadeųu upapadyate na pukkasacaõķālakuleųu upapadyate. na kāõo bhavati. na kubjo bhavati. na laügo bhavati. nonāõgo bhavati. na badhiro bhavati. na paīkapatito bhavati. na vikalendriyo %%ttādāyã [f. 225b] na kāmamithyācā%%ko (##) na mįųāvādã na pai÷uniko na pāruųika%<ū>% na saübhinnapralāpã na abhidhyālur na vyāpannacitto na mithyā%%hako bhavati na duū÷ãlaparigrāhako bhavati. evaü ÷ikųamāõa%<ū>% subhåte bodhisattvo mahāsattvo na dãrghāyuųkeųu deveųu upapadyate. %%samanvāgato bodhisattvo mahāsattvo na dãrghāyuųkeųu deveųu upapadyate. tat puna%<ū>% katamad? yaduta ihaiva praj¤āpāramitāyām upāya%%ni samāpadyate. apramāõāni samāpadyate. āråpyasamāpattã÷ ca samāpadyate, na dhyānānām apramāõānām āråpyāsamā%%sattvo mahāsattva%<ū>% sarva%%dharmabalapari÷uddhim adhigacchati. yaduta ÷rāvakapratyekābuddhabhåmipari÷uddhita%<ū>%. āha: yad bhagavaü %%sattvo mahāsattvaū pari÷uddhim adhigacchati? bhagavān āha: evam etat subhāte evam etat tathā yathā vadasi. sarvadharmāū subhåte pra%%dhisattvasya mahāsattvasya praj¤āpāramitāyāü carato yā cittasya asaüsãdanatā, anavalãnatā, iyaü subhåte praj¤āpāramitā. tat sarvabālapį%% (##) sattvānāü %% bodhisattvā mahāsattvā dānapāramitāyāü caranti yāvat praj¤āpāramitāyāü caranti yāvat sarvākāraj¤atāyāü caranti. evaü ÷ikųamāõaū su%%vai÷āradyatāü pratilabhate %% evaü ÷ikųamāõa%<ū>% subhåte bodhisattvo mahāsattva%<ū>% sarvasattvacittacaritavispanditānāü pāraü gacchati. tadyathāpi nāma %%÷ā yatra jā%<ü>%bånadaü survarõaü jātaråpam utpadyate. evam eva subhåte alpakās te sattvā ya iha ÷ikųāyāü ÷ikųante, yaduta praj¤āpāramitā÷ikųāyāü. ato bahutarāū %%tyekabuddhabhåmaye vā saüpratiųņhante. tadyathāpi nāma subhåte alpakās te sattvā ye cakravartirājasaüvartanãyaü karma samādāya vartante. ato bahutarās %%ttvā%<ū>% ye koņņa%% vartante. evam eva subhåte alpakās te sattvā ye imaü sarvaj¤atāmārgaü samārohanti. ato bahutarāū sattvā%<ū>% ye ÷rāvākapratyekabuddhamārgaü samāroh%%nuttarasyai samyaksaübodhaye saüprasthitāū, ato 'lpatarakās te bodhisattvā mahāsattvā ye tathātvāya pratipadyante, ato bahutarā ye ÷rāvakatvāya vā pratyekabuddhatvāya %%dhisattvayānikā%<ū>% kulaputrā%<ū>% praj¤āpāramitāyāü viharantaū %% (##) avaivartikabhåmim ākrāmanti. ataū prabhåtatarā ye na avaivartikabhåmim avakrāmanti. tasmāt tarhi su%% [f. 226a] %%vaivartikabhåmim aimprāptukā%% avaivartikabhåmau gaõanāü dāntukāmenehaiva praj¤āpāramitāyāü ÷i%%. punar aparaü subhåte bodhisattvasya mahāsattvasya praj¤āpā%%sahagataü cittam utpadyate, na dau%<ū>%÷ãlyasahagataü cittam utpadyate, na kųobhasahagataü cittam utpadyate. na kausãdyasahagataü cittam utpadyate. na vikųepasahagataü cittam utpadyate. %% cittam utpadyate. na rāgasahagataü cittam utpadyate. na dveųasahagataü cittam utpadyate. na mohasahagataü cittam utpadyate. na khilasahagataü cittam utpadyate. na råpasahaga%%nāsaüj¤āsaüskāravij¤ānasahagataü cittam utpadyate. yāvan %% bodhisahagataü cittam utpadyate. tat kasya heto%%? tathā hi subhåte bodhisattvo mahāsattva iha gaübhãrāyāü praj¤āpāra%% caran na %%d dharmam upalabhate. anupalabhamāno na kvacid dharme cittam utpādayati. evaü khalu subhåte iha gaübhãrāyaü praj¤āpāramitāyāü ÷ikųamāõena bodhisattvena %%gįhãtā bhavanti sarvaųaņpāramitā%<ū>% samudānitā bhavanti %%. tat kasya hetoū? tathā hi subhåte iha gaübhãrāyāü praj¤āpāramitāyām 6arvapāramitā antar%%tkāyadįųņau dvāųaųņidįųņigatāny antargatāni bhavanti. (##) evam eva subhåte iha gaübhirāyāü praj¤āpāramitāyāü sarvapāramitā antargatā bhavanti. %%lagatasya jãvitendriye niruddhe sarvendriyāõi ni%%ddhāni bhavanti. evam eva subhåte bodhisattvasya mahāsattvasyaiha gaübhãrāyāü praj¤āpāramitāyāü ca%%nti. tasmāt tarhi subhåte bodhisattvena mahāsattvena sarvapāramitānāü pāraügantukāmena iha gaübhãrāyāü praj¤āpāramitāyāü ÷ikųitavyaü. iha punaū %%mitāyāü ÷ikųamāõo bodhisattvo mahāsattvaū sarvasattvānām agryatāyāü ÷ikųate. tat kiü manyase subhåte ye trisāhasramahāsāhasre lokadhātau sattvāū a%%gavaü bahava%<ū>% sugata. jāmbådvãpakā eva tāvad bhagavaü sattvā bahavaū kaū punar vādo ye trisāhasramahāsāhasre lokadhātau sattvā%<ū>%. bhagavān āha: yā%%hasre lokadhātau sattvās te sarve anupårvacarama%<ü>% mānuųyakam ātmabhāvaü pratilabhya anuttarāü samyaksaübodhim abhisaübudhyeraüs. teųāü sarveųām ekaikaü bo%%piõķapāta÷ayyāsanaglānapratyayabhaiųajyapariųkārair upattiųņhet, tat kiü manyase subhåte api nu sa bodhisattvo mahāsattvas tatonidānaü bahupuõyaü %%gavān [f. 226b] āha: ata%<ū>% sa subhåte kulaputro vā kuladuhitā vā bahutaraü puõyaü prasaviųyati (##) ya imāü gaübhãrāü praj¤āpāramitām udgrahãųyati dhārayiųyati %%nasikariųyati. tathātvāya ca pratipatsyate. tat kasya hetoū? evaü mahārthikā hi subhåte bodhisattvānāü mahāsattvānāü praj¤āpāramitā. anuttarasyāū samyaksaübodher %<āhartrã. tasmāt tarhi subhåte bodhi>%sattvena mahāsattvena sarvasattvānām anuttareõa. bhavitukāmena sarvasattvānām anāthānāü nāthena bhavitukāmena. a÷araõānāü ÷a%%õena bhavitukā%%na bhavitukāmena. andhānāü cakųuųā bhavitukāmena avidyāndhakāraprakųiptānāü dãpena bhavitukāmena. buddhatvam anuprāptukāmena buddhaviųayam anugantukāme%%na. buddhasiühanādaü naditukāmena buddhabherã%<ü>% parāhantukāmena buddha÷aükhaü pravātukāmena buddhasāükathyaü kartukāmena ihaiva gaübhirāyāü praj¤āpāramitāyāü ÷ikųita%%māõo bodhisattvo mahāsattvo na sā kācit saüpattir yāü na pratilabhate. yā anena %% pratilabdhavyā. subhåtir āha: ÷rāvakasaüpattir api bhagavann anena pratilabhdavyā%<ū>%, pratyekabuddhasaüpattir apy anena pratilabdhavyāū? bhagavān āha: ÷rāvakasaüpattir apy anena subhåte pratilabdhavyā, pratyekabuddhasaüpattir apy anena pratilabdhavyāū, tatra ca na sthātavyaü %%nena ca tāü dįųņvā atikramitavyā. bodhisattvanyāmo 'vakramitavya%<ū>%. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāyā (##) abhyā÷ã bhavaty anutta%% evaü ÷ikųamāõaū subhåte bodhisattvo mahasattvaū sadevamānuųāsure loke dakųiõãyatāü gacchati. evaü ÷ikųamāõa%<ū>% subhåte bodhisattvo mahāsattvo ye %% tān sarvān abhibhåya gacchati. sarvākāraj¤atāyā÷ ca abhyā÷ã bhavaty. evaü ÷ikųamāõa%<ū>% subhåte bodhisattvo mahāsattvo na ri¤cati praj¤āpāramitāü carati ca pra%%ramitāyā. evaü caran subhåte bodhisattvo mahāsattva iha gaübhãrāyāü praj¤āpāramitāyām aparihāõadharma veditavyaū sarvākāraj¤atāyā, dårãkaro%% bhavaty anuttarasyāū samyaksaübodheū. sacet punar asyaivaü bhavati. iyaü praj¤āpāramitā, iha praj¤āpāramitā, anayā praj¤āpāramitayā %%nāti %% praj¤āpāramitāyāü. atha tāü praj¤āpāramitāü na jānāti. iyaü praj¤āpāramitā iha praj¤āpāramitā, tam api na jānāti %% [f. 227a] niryāya anuttarāü samyaksaübodhim abhisaübudhyate. sacet punar asyaivaü bhavati: neyaü praj¤āpārami%% sthitatvād dharma%% bhåtakoņeū. evaü caran subhåte bodhisattvo mahāsattva%<÷ carati>% praj¤āpāramitāyā%<ū>%. ((57)) (##) parivarta 58. atha khalu ÷akrasya devānām indrasyaitad abhåc: carann api iha bodhisattvo mahāsattvaū dānapāramitāyāü ÷ilapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü %% yāvad aųņāda÷asv āveõikeųu buddhadharmeųu sarvasattvān abhibhavati. kaū punar vādo 'nuttarāü samyaksaübodhim abhisaübu%%ttvānāü jãvitaü yeųāü sarvākāraj¤atāyāü cittaü krāmati. kaū punar vādo ye 'nuttarāyai samyaksaübodhaye cittam utpādayanti. spįhaõãyā%%tpāditam utpādayiųyanti imāü ca prajnāpāramitāü ÷įõvantaū. atha ÷akro devānām indro māndāravāõi puųpāõi gįhãtvā yena bhagavāüs tenopasaükrānta u%% tathāgatam arhantaü samyaksaübuddham avakiranti sma abhyavakiranti sma abhiprakiranti sma. avakãrya abhya%% abhiprakãryaivaü vacam abhāųata: ye bodhisattvayānikāū %%bodhim adhyālambante, teųām anena ku÷alamålena buddhadharmāõāü paripårir bhavatu sarvākāraj¤atādharmāõāü paripårir bhavatu. esām eva svayaübhådharmāõāü %%sravadharmāõāü paripårir bhavatu. na hi me bhagavann ekacittotpādo 'py utpadyate. yad bodhisattvayānikaū pudgalo 'nuttarasyai (##) samyaksaübodhaye saüpra%%otpādo 'py utpadyate yad bodhisattvo mahāsattvo vivartya ÷rāvak%%e vā pratyekabodhau vā patet. api tu khalu janayec chandam anuttarasyāü samyaksaübodhau. bhåya%%syai samyaksaübodhaye. imāni saüsārāvacarāõi duūkhāni dįųņvā arthakāmo hitakāma%<ū>% sukhakāmo yogakųemakāma%<ū>% sadevamānuųāsura%% evaü vicunuyāt. kim iti vayaü tãrõā atãrõān sattvāüs tārayema, kim iti vayaü muktā amuktān sattvān mocayema. %%, [f. 227b] kim iti vayaü parinirvįtā aparinirvįtān sattvān parinirvāpayema. kiyat sa bhagavaü kulaputro vā kuladuhitā vā puõyaü prasaved. yaū %%sattvānāü %%÷ cittotpādā%%numodeta. ciracaritānām api bodhisattvānāü mahāsattvānāü tāü÷ cittotpādā%%numodeta avaivartikānām api bodhisattv%<ānāü mahāsattvānāü tāü÷ cittotpādān anumo>%deta ekajātipratibaddhānām api bodhisattvānāü mahāsattvānāü tāü÷ cittotpādān anumodeta? evam ukte bhagavāüc chakraü devānām indram etad avocat: %%au palāgrapramāõena parimāõāü, na tv eva teųām anumodanāsahagatānāü÷ cittotpādānāü puõyasya pramāõaü. syāt kau÷ika trisāhasramahā%%õena parimāõāü. na tv eva teųām anumodanāsahagatānāü (##) cittotpādānāü puõyasya pramāõaü. syāt puna%<ū>% kau÷ika trisāhasramahāsāhasre lokadhātau ma%%pskandhasya ÷atadhābhinnayā bālāgrakoņyā udakabindånām utkųipyamāõānāü pramāõaü. na tv eva teųām anumodanāsahagatānāü cittotpādānāü puõyasya pramāõaü. %%vantam etad avocat: mārādhiųņhitā bhagavaüs te sattvā bhaviųyanti ya imāü÷ cittotpādān na anumodiųyante, mārapakųikā bhagavaüs te sattvā bhaviųyanti ya imāü÷ citto%%gavaüs te sattvā÷ cyutā bhaviųyanti ya imāü÷ cittotpādān na anumodiųyante. tat kasya hetoū? mārabhavanavidhvaüsanakarā hi bhagavaüs te sattvā ya imāü÷ cittotpādān abhini%%ditavyās te cittotpādā ye 'nuttarasyai samyaksaübodh%%e cittotpādā utpāditā. yeųām aparityakto buddha%<ū>% aparityakto dharma%<ū>% aparityaktaū saü%% samyaksaübodhau pariõāmayitavyā%<ū>%. yathā na dvayasaüj¤ā na advayasaüj¤ā. bhagavān āha: evam etat kau÷ika evam etat. tathā yathā vadasi. %%gatān arhataū samyaksaübuddhān ārāgayiųyanti, ārāgya na virāgayiųyanti. evaü te ebhir anumodanāsahagatai÷ cittotpādaku÷a%%kįtā bhaviųyanti, gurukįtā mānitā%<ū>% påjitā bhaviųyanti, na ca te jātv amanaāpaü råpaü drakųyanti. na amanaāpā¤c chabdāüc chroųyanti. (##) na ama%% na amanaāpān spar÷ān sprakųyanti. na amanaāpān dharmān vij¤āsyanti, na ca te jātu buddhair bhagavadbhir virahi%%trād [f. 228a] buddhakųetraü saükramiųyanti. tāü÷ ca buddhān bhagavataū paryupāsiųyante, ku÷alamålān ca avarop%%iųyanti. tat kasya hetos? tathā hi kau÷ika taiū kulaputrai÷ ca kuladuhitįbhi÷ ca %% mahāsattvānāü prathamayānasaüprasthitānāü ku÷alamålāny anumoditāni dvitãyabhåmisthitānāü tįtãyabhåmisthitānāü yāvad da÷amãbhåmãsthitānāü yāvad ekajāti%%ddhānāü bodhisattvānāü mahāsattvānāü tāni ku÷alamålāny anumoditāni. tai÷ ca ku÷alamålair vivardhamānair anuttarasyāū samyaksaübodher abhyā÷ãbhavanti. te 'nuttarāü samyaksaübodhim abhisaübudhya aprameyāsaükhyeyāparimāõān sattvān parinirvāpayiųyanti. tad anena api kau÷ika paryāyeõa tena kulaputreõa vā kuladuhitrā vā prathamayānasaüprasthitānāü bodhisattvānām mahāsattvānāü ku÷alamålāny anumodya anuttarasyāü samyaksaübodhau pariõāmayitavyāni yathā na cittaü na anyatra cittena. cārikāü caratām avaivartikānām ekajātipratibaddhānāü tāni ku÷ala%% anumodya anuttarasyāü samyaksaübodhau pariõāmayitavyāni yathā na cittaü na anyatra cittena. athāyuųmān subhåtir bhagavantam etad (##) avocat: kathaü bhagavaü māyopamaü cittam anuttarāü samyaksaübodhim abhisaübhotsyate? bhagavān āha: tat kiü manyase subhåte samanupa÷yasi tvaü tan māyopamaü cittaü? āha: no hãdaü bhagavan na ahaü bhagavan māyāü na māyopamaü cittaü samanupa÷yāmi. bhagavān āha: tat kiü manyase subhåte. yatra na māyā na māyopamaü cittaü samanupa÷ya%% tvaü tac cittaü %%āha: no hãdaü bhagavaü. bhagavān āha: tat kiü manyase subhåte anyatra %% māyopamād vā cittāt ta%<ü>% dharmaü samanupa÷yasi. yo dharmo 'nuttarāü samyaksaübodhim abhisaübhotsyate? āha: no hãdāü bhagavaü na ahaü bhagavann anyatra māyāyā nānyatra māyopamāc cittā%% tad dharmaü samanupa÷yāmi. yo dharmo 'nuttarāü samyaksaübodhim abhisaübhotsyate. so 'haü bhagavann anyan dharma%% asamanupa÷yan, kataman dharmam upadekųyāmy astitā vā nāstitā vā veti? yo dharmo 'tyantatayā vivikto na so 'stitāü vā nāstitāü vopaiti. yo dharmo 'tyantatayā vivikto na so dharmo 'nuttarāü samyaksaübodhim abhisaübhotsyate, na ca asaüvidyamāno dharmo 'nuttarāü samyaksaübodhim abhisaübudhyate. tat kasya hetoū? tathā hi bhagavaü sarvadharmā na saüvidyante. ye saükli÷yeran vā vyavadāyeran vā. tat kasya hetos? tathā hi bhagavaü praj¤āpāramitā atyantatayā viviktā dhyānapāramitā atyantatayā viviktā vãryapāramitā%< aty>%antatayā viviktā kųāntipāramitā atyantatayā viviktā ÷ãlapāramitā atyantatayā viviktā. dānapāramitā (##) atyantatayā viviktā yāvad bodhir atyantatayā vivikta. ya÷ ca atyantatayā vivikto dharmo [f. 228b] %%bhāvayitavya%<ū>%. nāpi sā kasyacid dharmasya āhartrã praj¤āpāramitā atyantavi÷uddhatvāt. atyantaviviktā praj¤āpāramitā. kathaü praj¤āpāramitām āgamya bodhisattvo mahāsattvo 'nuttarāü samyaksaübodhim abhisaübudhyate? anuttarāpi samyaksaübodhir atyantatayā viviktā, tat kathaü viviktena viviktasya anubodho bhavati? bhagavān aha: %% evam etat subhåte evam etat. atyantaviviktā hi subhåte praj¤āpāramitā. atyantaviv%% hi dhyānapāramitā atyantaviviktā hi vãryapāramitā atyantaviviktā hi kųāntipāramitā atyantaviviktā hi ÷ãlapāramitā atyantaviviktā hi dānapāramitā atyantaviviktā hi yāvad bodhiū atyantaviviktā hi yāvat sarvākāraj¤atā. yathā subhåte atyantaviviktā praj¤āpāramitā. yāvat sarvākāraj¤atā tathā atyantaviviktā anuttarā samyaksaübodhir abhisaübudhyate. sacet subhåte praj¤āpāramitā %% atyantaviviktā syād yāvat sarvākāraj¤atā na atyantaviviktā syāt na sā syāt praj¤āpāramitā yāvan na sā syāt sarvākāraj¤atā, tasmāt tarhi subhåte yathā praj¤āpāramitā atyantaviviktā yathā yāvat sarvākāraj¤atā atyantaviviktā. evaü hi subhåte na praj¤āpāramitām anāgamya anuttarā samyaksaübodhir abhisaübudhyate. na ca vivekena viveko 'bhisaübudhyate. abhisaübudhyate ca anuttarā samyaksaübodhiū, na ca anāgamya praj¤āpāramitām abhisaübudhyate. āha: gaübhãre bhagavann arthe carati bodhisattvo mahāsattvaū. %% evam etat subhåte evam etat, gaübhãre subhåte arthe carati bodhisattvo mahāsattvaū. duųkarakārakaū subhåte bodhisattvo (##) mahāsattva yad gaübhãre 'rthe carati. taü ca arthaü na sākųātkaroti. yaduta ÷rāvakabhåmiü vā pratyekabuddhabhåmiü vā. āha: yathā ahaü bhagavato bhāųitasya artham ājānāmi. na kiüci%% duųkaraü karoti. kathaü duųkarakārako bodhisattvo mahāsattvaū? tat kasya hetos? tathā hi bhagavaü so 'rtho nopalabhyate. yaū sākųātkįyeta, sāpi praj¤āpāramitā nopalabhyate. yayā sākųatkįyeta, so 'pi dharmo nopalabhyate yaū sākųātkuryāt. anupalabhyamāneųu bhagavaü sarvadharmeųu kat%%o 'rtha%<ū>% sākųātkariųyati. katamayā vā praj¤āpāramitayā sākųātkariųyate. katamo vā dharma%<ū>% sākųātkariųyate. yaü sākųātkįtya nottrasyati. na saütrasyati na saü%%dya bhagavann anupalaübhacarir bodhisattvacarir yatra caraü %%hāsattvaū sarvadharmeųv anandhakāratām anuprāpnoti. saced bhagavann evaü bhāųyamāõe bodhisattvasya mahāsattvasya. cittaü na avalãyate na saülãyate nottrasyati. na saütrasyati na saü%%dyate. evaü caraü bhagavan bodhisattvo mahāsattva÷ carati praj¤āpāramitāyāü. sa carāmi iti na samanupa÷yati. praj¤āpāramitām api na samanupasyati. anuttarāü samyaksaübodhim %%tsya ity api na samanupa÷yati. tasya khalu punar bhagavaü bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato naivaü bhavati: dårãkariųyāmi ÷rāvakapratyekabhåmã āsanno 'smin [f. 229a] sarvā%%. tadyathāpi nāma bhagavaü na abhyavakā÷asyaivaü bhavati: kasyacid ahaü dåre vā 'bhyā÷e vā. tat kasya hetor? abhadatvād acalatvād bhagavann abhyavakā÷asya avikalpatvād bhagavann abhyavakā÷asya. evam eva bhagavan (##) bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato naivaü bhavati: ÷rāvakabhåmir vā pratyekabuddhabhåmir vā mama dåre anuttarā samyaksaübodhir mama abhyā÷e. tat kasya hetor? avikalpatvād bhagavan praj¤āpāramitāyāū. tadyathāpi nāma bhagavaü māyāpuruųasya naivaü bhavati: māyā me dåre, māyākāro me 'bhyā÷e, yaū punar ayaü janakāyaū sannipatita, eųa me dåre vā 'bhyā÷e vā. tat kasya hetor? avikalpatvād bhagavan māyāpuruųasya. evam eva bhagavan bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato naivaü bhavati: ÷rāvakabhåmir vā pratyekabuddhabhåmir vā mama dåre anuttarā samyaksaübodhir mama abhyā÷e. tadyathāpi nāma bhagavan na pratibimbasyaivaü bhavati: yena āraübaõena pratibimbam utpannaü tat mama abhyā÷e, ye punar atra upasaükrāntā ādar÷e vā udakapātre vā te me dåre. tat kasya hetor? avikalpatvād bhagavan pratibimbasya. evam eva bhagavam bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato naivaü bhavati: ÷rāvakabhåmir vā pratyekabuddhabhåmir vā mama dåre, anuttarā samyaksaübodhir mama abhyā÷e. tat kasya hetor? avikalpatvāt punar bhagavaü praj¤āpāramitāyā. na hi bhagavaü praj¤āpāramitāyā%<ū>% priyo vā apriyo vā asti. tat kasya hetos? tathā hy asyā%<ū>% svabhāvo nopalabhyate, yasya priyo vā apriyo vā bhavet. tadyathāpi nāma bhagavaüs tathāgatasya arhataū samyaksaübuddhasya na ka÷cit priyo vā apriyo vā saüvidyate, evam eva bhagavaü praj¤āpāramitāyā na ka÷cit priyo vā apriyo vā saüvidyate. tadyathāpi nāma bhagavaüs tathāgato 'rhan samyaksaübuddhaū sarvakalpavikalpaprahãõaū, evam eva bhagavaü praj¤āpāramitā (##) sarvakalpavikalpaprahãõā, avikalpatām upadāya. tadyathāpi nāma bhagavan na tathāgatanirmitasyaivaü bhavati: ÷rāvakabhåmir vā pratyekabuddhabhåmir vā mama dåre, anuttarā samyaksaübodhir mama abhyā÷e. tat kasya hetoū? avikalpatvād bhagavaüs tathāgatasya tathāgatanirmitasya ca. evam eva bhagavan na bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata evaü bhavati: ÷rāvakabhåmir vā pratyekabuddhabhåmir vā mama dåre, anuttarā samyaksaübodhir mama abhyā÷e. tadyathāpi nāma bhagavaüs tathāgato nirmitaü nirmimãta sa yasya kāryasya kįte nirmitas tat kāryaü karoti, sa ca nirmita%<ū>% avikalpo nirvikalpa%<ū>%, evam eva bhagavan yasya kāryasya kįte praj¤āpāramitā bhāvyate tac ca kāryaü karoti, sā ca praj¤āpāramitā avikalpā nirvikalpā. tadyathāpi nāma bhagavan dakųeõa palagaõķena vā palagaõķāntevasinā vā yantraü yuktaü syāt strivigraho vā puruųavigraho vā, hastivigraho vā, balãvardavigraho vā. tac ca yadį÷asya kāryasya kįte kįtaü tat kāryaü karoti. tac ca yantram avikalpaü, evam eva bhagavan yasya kįtyasya kįte praj¤āpāramitā bhāvyate, tat kāryaü karoti. sā ca praj¤āpāramitā avikalpā. athāyuųmā¤c chāradvatãputra āyuųmantaü subhåtim etad avocat: [f. 229b] kiü punar āyuųmaü subhåte praj¤āpāramitāiva avikalpā utāho dhyānapāramitā api, yāvad dānapāramitā apy avikalpā? subhåtir āha: dhyānapāramitā apy āyuųma¤c chāradvātãputra avikalpā. yāvad dānapāramitā apy avikalpā. āha: kiü punar āyuųmaü subhåte råpam apy avikalpaü yāvad vij¤ānam apy avikalpaü? cakųur apy avikalpaü yāvad mano 'py avikalpaü? kiü punar råpam apy avikalpaü (##) yāvad dharmam apy avikalpaü? cakųurvij¤ānam apy avikalpaü yāvad manovij¤ānam apy avikalpaü? cakųuūsaüspar÷o 'py avikalpo yāvan manaūsaüpar÷o 'py avikalpaū? cakųuūsaüspar÷ajā api vedanā avikalpā yāvan manahsaüspar÷ajā api vedanā avikalpāū? kiü punar dhyānāny apramāõāny āråpyasamāpattayo 'py avikalpā? smįtyupasthānāny api yāvan mārgo 'pi ÷ånyatā ānimittam apraõihitam apy avikalpaü? kiü punar da÷atathāgatabalāni. catvāri vai÷āradyāni catasraū pratisaüvido mahāmaitrã mahākaruõā apy avikalpāū yāvad aųņāda÷āveõikā buddharmā apy avikalpā bodhir apy avikalpā saüskįtadhātur %% apy avikalpāū? subhåtir āha: sarvadharmā apy āyuųma¤c chāradvatãputra avikalpāū. āha: yady āyuųmaü subhåte sarvadharmā apy avikalpāū, kuto 'yaü paücagatikaū saüsāra iti bheda āgataū narakatiryagyoniyamalokadevamanuųyāū, kuta iyaü %% ÷rotaāpannānāü sakįdāgāminām anāgāminām arhatāü pratyekabuddhānāü bodhisattvānāü buddhānāü bhagavatāü? subhåtir āha: ye te āyuųma¤c chāradvatãputra sattvā viparyāsasamutthitaü karma abhisaüskurvanti kāyena vācā manasā, teųāü tathāråpāõy āyatanāny abhinirvartante. cchandamålakaü karma%% parigįhya vikalpasamutthitaü narakatiryagyoniyamalokadevamanuųyagatãr abhinirvartayanti. yat punar āyuųma¤c chāradvatãputra evam āha: kutaū punaū ÷rotaāpannā prabhāvyante sakįdāgāmino 'nāgāmino 'rhantaū pratyekabuddhā, kuto 'pi bodhisattvā mahāsattvā%<ū>%, kutas tathāgatā arhantaū samyaksaübuddhā%<ū>% prabhāvyanta iti? avikalpa%% āyuųma¤c chāradvatãputra ÷rotaāpannāū prabhāvyante (##) avikalpataū ÷rotaāpattiphalaü yāvad avikalpato 'rhantaū avikalpato 'rhatvaü, avikalpata%<ū>% pratyekabuddhāū avikalpataū pratyekabodhiū, avikalpato buddhāū avikalpato bodhiū. ye 'pi te āyuųma¤c chāradvatãputra abhåvann atãte 'dhvani tathāgatā arhantaū samyaksaübuddhās, te 'py āyuųma¤c chāradvatãputra buddhā bhagavanta%<ū>% avikalpā vikalpaprahãnā%<ū>%, evam anāgatā apy avikalpā bhaviųyanti. ye 'pi te ÷āradvatãputra etarhi da÷asu dikųu lokadhātuųu pratyutpanne 'dhvani buddhā bhagavanto 'nuttarāü samyaksaübodhim abhisaübuddhās te 'py āyuųma¤c chāradvatãputra buddhā bhagavantaū avikalpā vikalpaprahãõāū. tad anena te āyuųma¤c chāradvatãputra paryāyeõa evaü veditavyaü, sarvadharmā avikalpā avikalpatathatāü pramāõãkįtya bhåtakoņitathatān dharmadhātutathatāü pramāõikįtya. evaü khalv āyuųma¤c chāradvatãputra bodhisattvena mahāsattvena avikalpāyāü praj¤āpāramitāyāü caritavyaü, avikalpāyāü praj¤āpāramitāyāü carann avikalpān sarvadharmān abhisaübudhyate. ((58)) (##) parivarta 59. atha āyuųma¤c charadvatãputra ayuųmantaü subhåtim etad avocat: sāre vatāyam [f. 230a] āyuųmaü subhåte carati bodhisattvo %% yaū praj¤āpāramitāyāü carati. sāre vatāyaü carati bodhisattvo mahāsattvaū. evam ukte āyuųmāü subhåtir āyuųmantaü ÷āradvatãputram etad avocat: asāre vatāyaü caraty āyuųma¤c chāradvatãputra bodhisattvo mahāsattvo yaū praj¤āpāramitāyāü carati. tat kasya hetoū? tathā hy āyuųma¤c chāradvatãputra asārikā praj¤āpāramitā yāvad asārikā sarvākāraj¤atā. tat kasya hetos? tathā hi bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann asāram eva nopalabhate na samanupa÷yati. kutaū punaū sāram upalapsyate. yāvad asārikāü sarvākāraj¤atāü nopalabhate. kutaū punaū sāram upalapsyate. atha saübahulānāü kāmāvacarāõāü råpāvacarāõāü ca devaputrāõām etad abhån: namaskaraõãyās te kulaputrā÷ ca kuladuhitara÷ ca yair anuttarasyai samyaksaübodhaye cittam utpāditaü ye ceha gaübhirāyāü praj¤āpāramitāyāü yathopadiųņāyāü caranti. atra ca arthe caranti. na ca bhåtakoņiü sākųātkurvanti. yāü sākųātkįtya ÷rāvakabhåmau vā pratyekabuddhabhåmau vā avatiųņheran. anena api paryāyeõa namaskaraõãyās te bodhisattvā mahāsattvā ya imān dharmatāü na sākųātkurvanti. athāyuųmāü subhåtis tān devaputrān etad avocat: nedaü devaputrā duųkaraü (##) bodhisattvānāü mahāsattvānāü ya imān dharmatāü na sākųātkurvanti yaya sākųātkįyayā ÷rāvakabhåmau vā pratyekabuddhabhåmau vā avatiųņherann. idaü teųāü devaputrā duųkarataraü yad aprameya asaükhyeya aparimāõān sattvān parinirvāpayiųyāma iti sannāhaü sannahyanti. te ca sattvā atyantatayā nopalabhyante yāü parinirvāpayeyuū. evaü cāran bodhisattvo mahāsattvaū saüprasthito bhavaty anuttarasyai samyaksaübodhaye sarvasattvān vineųyāmi iti. ākā÷aü sa vinetavyaü manyeta, yaū sattvān vinetavyaü manyeta. tat kasya hetor? ākā÷aviviktatayā sattvaviviktatā draųņavyā, ākā÷a÷ånyatayā sattva÷ånyatā draųņavyā. ākā÷āsāratayā sattvāsāratā draųņavyā, ākā÷atucchatayā sattvatucchatā draųņavyā. anena api devaputrā%<ū>% paryāyeõa duųkarakārakā bodhisattvā mahāsattvāū ye avidyamānānāü sattvānāü kįte sannāhaü sannahyanti. ākā÷ena te sārdhaü vivaditukāmā ye sattvānāü kįte sannāhaü sannahyanti. sa ca sannāho bodhisattvena mahāsattvena sannaddhas te ca sattvā nopalabhyante yeųāü sattvānām arthāya bodhisattvena mahāsattvena sannāhaū sannaddhas. tat kasya hetoū? sattvaviviktatayā sannāhaviviktatā draųņavyā. saced evaü bhāųyamāõe bodhisattvo mahāsattvo na saüsãdati, carati bodhisattvo mahāsattva praj¤āpāramitāyāü. tat kasya heto%<ū>%? råpaviviktatayā sattvaviviktatā. vedanāsaüj¤āsaüskāra %%viviktatayā sattvaviviktatā. råpaviviktatayā praj¤āpāramitāviviktatā. råpaviviktatayā yāvat sarvākāraj¤ātāviviktatā. sacet punaū (##) subhåte bodhisattvasya mahāsattvasya sarva%%viviktatāyāü bhāųyamāõāyāü citta%<ü>% na avalãyate na saülãyate na cāsya mānasaü saütrāsam āpadyate, carati bodhisattvo mahāsattvaū praj¤āpāramitāyāü. atha bhagavān āyuųmantaü subhåtim etad avocat: kena kāraõena subhåte bodhisattvo mahāsattvo na [f. 230b] saüsãdati praj¤āpāramitāyāü? āha: asattvād bhagavaü %% na saüsãdati bodhisattvo mahāsattvāū praj¤āpāramitāyāü, viviktatvāc chāntatvād %% bhagavaü na saüsãdati bodhisattvo mahāsattvaū praj¤āpāramitāyāü. anena bhagavan kāraõena bodhisattvo mahāsattvo na saüsãdati praj¤āpāramitāyāü. tat kasya heto%%? tathā hi %% bhagavaü nopalabhyate yaū saüsãded yena vā saüsãded yatra vā saüsãdet. sarva ete dharmā na saüvidyante. saced bhagavaü bodhisattvo mahāsattvaū evaü bhāųyamāõe na saüsãdati na viųãdati. na lãyate na avalãyate na saülãyate, nottrasyati na saütrasyati na saütrāsam āpadyate. carati praj¤āpāramitāyāü. tat kasya hetos? tathā hi bhagavan sarva ete dharmā na saüvidyante yo vā saüsãded %% yatra vā saüsãdet. evaü caran bhagavan bodhisattvo mahāsattvaū sendrakair devāiū sabrahmakai%<ū>% saprajāpatikair namasyate. bhagavān āha: na kevalaü subhåte sendrakair devaiū sabrahmakai%<ū>% saprajā%%tikair namasyate. bodhisattvo mahāsattvo ya evaü praj¤āpāramitāyāü carati. ye 'pi te abhikrāntā abhikrāntavarõā%<ū>% ÷ubhakįtsnā vįhatphalā%<ū>% yāvac chuddhāvāsakāyikā devaputrās te 'pi taü bodhisattvaü (##) mahāsattvaü namasyaüti ya evaü praj¤āparamitāyāü carati. ye 'pi te subhåte tathāgatā arhanta%<ū>% samyaksaübuddhā asaükhyeyāprameyeųu lokadhātuųu tiųņhanti dhįyante yāpayanti, te 'pi taü bodhisattvaü mahāsattvaü praj¤āpāramitāyāü carantaü samanvāharanti. ayaü bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran dānapāramitāü paripårayiųyati. yāvat sarvākāraj¤atāü paripårayiųyati. yaü punaū subhåte bodhisattvaü mahāsattvaü praj¤āpāramitāyāü carantaü buddhā bhagavanta%<ū>% samanvāharanti. sa bodhisattvo mahāsattvo buddhatvapratipannako dhārayitavyaū. yāvantaū subhåte gaīgānadãvālukopameųu lokadhātuųu sattvās te sarve mārāū pāpãyāüso bhaveyur, ekaika÷ ca māra%<ū>% pāpãyāüs tāvanto mārā%% pāpãyāüso 'bhinirmimãta, te sarve apratibalās tasya bodhisattvasya mahāsattvasya antarāyaü kartuü. dvābhyāü subhåte dharmābhyā%<ü>% samanvāgato bodhisattvo mahāsattvo durdharųo bhavati māraiū pāpãyobhiū. katamābhyāü dvābhyāü? sarvadharma÷ ca anena sånyatā vyavalokitā bhavanti. sarvasattvā÷ ca asya aparityaktā bhavanti. ābhyāü subhåte dvābhyāü dharmābhyāü samanvāgato bodhisattvo māhasattvo durdharųo bhavati māraiū pāpãyobhiū. aparābhyāü subhåte dvābhyāü dharmābhyāü %% bodhisattvo mahāsattva%<ū>% praj¤āpāramitāyāü caran durdharųo bhavati māraiū pāpãyobhi%<ū>%. katamābhyāü dvābhyāü? yathāvādã ca bhavati tathākārã, buddhai÷ ca bhagavadbhiū samanvāhįyate. ābhyāü subhåte dvābhyāü dharmābhyāü samanvāgato bodhisattvo mahāsasattva%<ū>% praj¤āpāramitāyāü caran durdharųo bhavati māraiū pāpãyobhiū. evaü (##) carantaū subhåte bodhisattvasya mahāsattvasya te devaputrā upasaükramitavyaü maüsyante. paryupāsiųyante pariprakųyanti paripra÷nayiųyanti, utsāhaü ca dāsyanti: kųipraü tvaü kulaputra buddhabodhim anuprāpsyasi. tasmāt tarhi tvaü kulaputra anenaiva vihāreõa vihara yaduta ÷ånyatāvihāreõa animittavihāreõa apraõihitavihāreõa. [f. 231a] tat kasya hetor? anena tvaü kulaputra vihāreõa viharann anāthānāü sattvānāü nātho bhaviųyasy a÷araõānāü sattvānāü ÷araõaü bhaviųyasy atrāõānāü sattvānāü trāõāü bhaviųyasy aparāyaõānāü sattvānāü parāyaõaü bhaviųyasy alayanānāü sattvānāü layanaü bhaviųyasy advãpānāü sattvānāü dvãpo bhaviųyasy andhabhåtānāü sattvānām ālokabhåto bhaviųyasi iti. tat kasya hetos? tathā hy anena praj¤āpāramitāvihāreõa viharato bodhisattvasya mahāsattvasya ye 'pi te aprameyāsaükheyeyeųu lokadhātuųu buddhā bhagavantas tiųņhaüti dhįyaüte yāpayanti dharma¤ ca de÷ayaüti bhikųusaüghaparivįtā yo 'sau praj¤āpāramitāyāü caraty ebhir guõaiū samanvāgato yaduta praj¤āpāramitāguõais tasya bodhisattvasya mahāsattvasya nāmaü ca gotraü ca parikãrta%%mānaråpā dharmaü de÷ayanty udānaü ca udānayaüti. tadyathāpi nāma subhåte aham etarhi ratnaketor bodhisattvasya mahāsattvasya nāmadheyaü parikãrtayamānaråpo dharmaü de÷ayāmy udānaü codānayāmi. sikhina÷ ca bodhisattvasya mahāsattvasya nāmadheyaü parikãrtayamānaråpo dharmaü de÷ayāmy udānaü codānayāmi. ye 'pi te bodhisattvā mahāsattvāū akųobhyasya tathāgatasya arhataū (##) samyaksaübuddhasya antike brahmacaryaü caranty anayā praj¤āpāramitayā avirahitās teųām apy ahaü bodhisattvānāü mahāsattvānāü nāmadheyaü parikãrtayamānaråpo dharmaü de÷ayāmy udānaü codānayāmi. ye 'pi te pårvasyān di÷i buddhā bhagavaüta%% tiųņhaüti dhįyaüte yāpayaüti dharmaü ca de÷ayaüti, tatra ye bodhisattvā mahāsattvā evaü brahmacaryaü caranty anayā praj¤āpāramitayā avirahitās teųāü te buddhā bhagavaütaū saüharųayamāõaråpā dharmaü de÷ayanty udānaü codānayanti. evaü ye 'pi te dakųiõasyāü %% pa÷cimāyām uttarasyām adhastād upariųņād yāvat samaütād da÷asu dikųu buddhā bhagavaütas tiųņhanti dhįyante yāpayanti dharmaü ca de÷ayaüti, tatra ye bodhisattvā mahāsattvā brahmacaryaü caranty anayā praj¤āpāramitayā avirahitās teųāü te buddhā bhagavaütaū saüharųayamāõaråpā dharman de÷ayanty udānaü codānayaüti. ye 'pi te subhåte bodhisattvā mahāsattvā%<ū>% prathamacittotpādam upādāya bodhimārgaü ca pari÷odhayaüti, yāvat sarvākāraj¤atām anuprāpsyanti, teųām api te buddhā bhagavanta%<ū>% saüharųayamāõaråpā dharman de÷ayaüty udānaü codānayaüti. tat kasya hetoū? evaü duųka%%kārakā hi subhåte bodhisattvā mahāsattvā bhavanti, ye buddhanetryā avyavacchedāya pratipannāū. āha: katameųāü bhagavaü bodhisattvānāü mahāsattvānāü nāmadheyaü parikãrtayamānaråpā÷ te buddhā bhagavaüto dharman de÷ayaüti. avaivartikānām atha vaivartikānāü? bhagavān aha: asti subhåte [f. 231b] bodhisattvā mahāsattvā avaivartikā ye praj¤āpāramitāyāü caraüti. asty avyākįtakā bodhisattvā (##) mahāsattvā ye praj¤āpāramitāyāü caraüti. teųāü te buddhā bhagavaüta%<ū>% saüharųayamāõaråpā dharman de÷ayaüty udānaü codānayaüti. āha: te punar bhagavaü katame? bhagavān āha: ye akųobhyasya tathāgatasya arhata%<ū>% samyaksaübuddhasya bodhisattvacārikāü caraüte 'nu÷ikųamāõaråpā viharanti. ime te subhåte avaivartikā bodhisattvā mahāsattvā yeųāü te buddhā bhagavanta%<ū>% saüharųayamāõaråpā dharman de÷ayanty udānaü codānayaüti. ye 'pi te subhåte ratnaketor bodhisattvasya mahāsattvasya anu÷ikųamāõaråpā bodhisattvacārikāü caraüti. teųām api te buddhā bhagavantaū saüharųayamāõaråpā dharman de÷ayanty udānaü codānayaüti. punar aparaü subhåte ye te bodhisattvā mahāsattvāū praj¤āpāramitāyāü caranti, sarvadharmāõām anutpattikatāyām adhimuktā na ca anutpattikeųu dharmeųu kųānti%<ū>% pratilabdhā. sarvadharmā%<ū>% ÷ånyā ity adhimuktā na ca anutpattikeųu dharmeųu kųānti%<ū>% pratilabdhā. sarvadharmā%<ū>% ÷āntā ity adhimuktā na ca anutpattikeųu dharmeųu kųāntiū pratilabdhā. sarvadharmā riktakā iti tucchakā iti va÷ikā ity asārakā ity adhimuktā na ca anutpattikeųu dharmeųu kųāntiū pratilabdhā. eųām api subhåte bodhisattvānāü mahāsattvānāü te buddhā bhagavantaū saüharųayamāõaråpā dharmaü de÷ayanty udānaü codānayaüti. yeųām api subhåte bodhisattvānāü mahāsattvānāü buddhā bhagavaüto nāmadheyaü parikãrtayamānaråpā dharman de÷ayanty udānaü codānayaüti. teųām api subhåte bodhisattvānāü mahāsattvānāü prahãõāū ÷rāvakabhåmi pratyekabuddhabhåmi÷ ca vyākįyaüte te 'nuttarāyāü samyaksaübodhau. yasya subhåte bodhisattvasya (##) mahāsattvasya praj¤āpāramitāyāü carato buddhā bhagavaüto nāmadheyaü parikãrtayamānaråpā dharman de÷ayanty udānaü codānayaüti. sa bodhisattvo mahāsattvaū avaivartikatāyāü sthāsyati. yatra sthitvā sarvākāraj¤atām anuprāpsyati. punar aparaü subhåte bodhisattvo mahāsattvo gaübhãrāü praj¤āpāramitāü bhāųyamāõāü ÷rutvā na kāükųiųyati. na vicikitsiųyati na dhandhāyiųyate, evam etad yathā tathāgatena arhatā samyaksaübuddhena bhāųitam iti. sa punar eva vistareõa ÷roųyaty akųobhyasya tathāgata%%ū samyaksaübuddhasya antikā%% teųāü ca bodhisattvayānikānāü kulaputrāõām antikāt. ayam api bodhissattvayānikaū kulaputra imāü praj¤āpāramitām adhimokųyate, imāü gaübhãrāü praj¤āpāramitāü yathā tathāgatena bhāųitāü tathā adhimucyamāna avaivartikatāyāü sthāsyati. evaü bahukaro hi subhåte bodhisattvānāü mahāsattvānāü praj¤āpāramitā ÷ravaū kaū punar vādo ye 'dhimokųyaüte adhimucya tathatvāya sthāsyanti. tathātvāya pratipatsyante tathātvāya sthitvā tathātvāya pratipadya sthāsyanti sarvākāraj¤ātāyāü. āha: yat punar bhagayaü tathātvāya [f. 232a] sthitvā yat pratipadya na ka÷cid dharmam upalapsyate. kathaü sthāsyati sarvākāraj¤atāyāü? yad bhagavaüs tathāgatanirmito na kaücid dharmam upalabhyate ko 'yaü tathatāyāü sthāsyati ko vā tathatāyāü sthitvā anuttarāü samyaksaübodhim abhisaübhotsyate ko vā tathatāyāü sthitvā dharman de÷ayiųyati? tathataiva tāvaü nopalabhyate kaū punar vādo yaū tathatāyāü sthāsyati. tathatāyāü sthitvā (##) anuttarāü samyaksaübodhim abhisaübhotsyate. tathatāyāü sthitvā dharman de÷ayiųyati. nedaü sthānaü vidyate. bhagavān āha: yat subhåtir evam āha. na ca tathāgatanirmito 'nyaü kiücid dharmam upalabhate yas tathatāyāü tiųņhet tathatāyāü sthitvā anuttarāü samyaksaübodhim abhisaübhotsyate. tathatāyāü sthitvā dharman de÷aye%%. tathataiva tāvan nopalabhyate. kaū punar vādo yas tathatāyāü sthāsyati. tathatāyāü sthitvā anuttarāü samyaksaübodhim abhisaübhotsyate. tathatāyāü sthitvā dharman de÷ayiųyati. nedaü sthānaü vidyate. evam etat subhåte evam etat tathā yathā vadasi. na subhåte tathāgatanirmito 'nyaü kaücid dharmam upalabhate. yas tathatāyāü tiųņhet tathatāyāü sthitvā anuttarāü samyaksaübodhim abhisaübudhyeta, tathatāyāü sthitvā dharman de÷ayet. tathataiva tāvan nopalabhyate kaū punar vādo yas tathatāyāü sthāsyati tathatāyāü sthitvā anuttarāü samyaksaübodhim abhisaübhotsyate. tathatāyāü sthitvā dharman de÷ayiųyati. nedaü sthānaü vidyate. tat kasya hetoū? utpādād vā subhåte tathāgatānām anutpādād vā tathāgatānā%<ü>% sthitaivaiųā dharmāõāü tathatā avitathatā ananyatathatā. dharmatā sthita evaiųā dharmāõāü dharmadhātur dharmasthit%%ā dharmaniyāmatā bhåtakoņiū. neha subhåte tathatāyāü ka÷cit sthāsyati. na tathatāyāü sthitvā anuttarāü samyaksaübodhim abhisaübhotsyate. na tathatāyāü sthitvā dharman de÷ayiųyati. tat kasya ketoū? tathā hy atra tathatāyāü notpāda upalabhyate na vyayo na sthitasyānyathātvaü. tad yasya dharmasya nāpy utpāda upalabhyate na vyayo na sthitasyānyathātvaü (##) na tatra ka÷cit sthāsyati. nāpi tatra sthitvā anuttarāü samyaksaübodhim abhisaübhotsyate. kutaū punas tatra sthitvā dharman de÷ayiųyati. nedaü sthānaü vidyate. atha ÷akro devānām indro bhagavantam etad avocat: gaübhãreyaü bhagavaü. praj¤āpāramitā. duųkarakārakā bhagavaü bodhisattvā mahāsattvā ye 'nuttarāü samyaksaübodhim abhisaüboddhukāmāū. tat kasya hetor? na ca nāma bhagavaü ka÷cid dharma upalabhyate nāpi ka÷cit tathatāyāü sthāsyati nāpi ka÷cid anuttarāü samyaksaübodhim abhisaübuddhyate nāpi ka÷cid dharman de÷ayati. tatra ca nāvalãyante na caiųāü kāükųayitatvaü vā dhandhāyitatvaü vā bhavati. atha subhåti sthaviraū ÷akraü devānām indram etad avoca%%: yat kau÷ikaivaü vadasi duųkarakārakā bodhisattvā mahāsattvā yeųām iha gaübhãreųu dharmeųu na bhavati kāükųayitatvaü vā dhaüdhāyitatvaü veti. ÷ånyeųu kau÷ika sarvadharmeųu kasyātra kāükųayitatvaü vā dhandhāyitatvaü vā bhaviųyati? ÷akra āha: yad subhåti%% sthaviro nirdi÷ati. tat sarvaü ÷ånyatām eva ārabhya nirdi÷ati. na kvacit sajjati. tadyathāpi nāma iųur antarãkųe kųipto na kvacit sajjaty evam eva subhåte sthavirasya [f. 232b] dharmade÷anā na kvacit sajjati. ((59)) (##) parivarta 60. atha ÷akro devanām indro bhagavantam etad avocat: kaceid ahaü bhagavann evaü bhāųamāõa evam upadi÷ann uktavādã ca bhagavato dharmavādã ca dharmasya cānudharmatām samyak vyākurvaü vyākaromi? bhagavān āha: sa khalu tvaü kau÷ikaivaü bhāųamāõa evam upadi÷aüs tathāgatasyoktavādã ca dharmavādã ca dharmasya cānudharmatāü vyākaroųi. ÷akra āha: ā÷caryaü bhagavan yāvad idaü subhåte sthavirasya pratibhāti. sarvaü taüc chånyatām evārabhya pratibhāty ānimittam eva apraõihitam evārabhya pratibhāti. smįtyupasthānāny evārabhya pratibhāti yāvan mārgam evārabhya pratibhāti. adhyātma÷ånyatām evārabhya pratibhāti yāvad abhāvasvabhāva÷ånyatām evārabhya pratibhāti. yāvad bodhim evārabhya pratibhāti. bhagavān āha: subhåtiū kau÷ika sthavira ÷ånyatayā viharan dānapāramitām eva nopalabhate. kaū punar vādo yaū dānapāramitāyāü carati. ÷ãlapāramitām eva nopalabhate. kaū punar vādo yaū ÷ãlapāramitāyāü carati. evaü kųāntipāramitāü vãryapāramitāü dhyānapāramitāü praj¤āpāramitām eva nopalabhate. kaū punar vādo yaū praj¤āpāramitāyāü carati. smįtyupasthānāny eva nopalabhate kaū punar vādo ya smįtyupasthānāni bhāvayati. yāvan mārgam eva nopalabhate. kaū punar vādo yo mārgaü bhāvayati. adhyātma÷ånyatām eva nopalabhate. kaū punar vādo yo 'dhyātma÷ånyatāü (##) bhavayati. yāvad abhāvasvabhāva÷ånyatām eva nopalabhate. kaū punar vādo yo 'bhāvasvabhā÷ånyatāü bhāvayati. āryasatyāny eva nopalabhate kaū punar vādo yo āryasatyāni bhāvayati. evaü dhyānavimokųasamādhisamāpattãr eva nopalabhate kaū punar vādo yo dhyānavimokųasamādhisamāpattãn bhāvayati. balāny eva nopalabhate. kaū punar vādo yo balāni bhāvayati. vai÷āradyāny eva nopalabhate. kaū punar vādo yo vai÷āradyāny abhinirharati. pratisaüvida eva nopalabhate kaū punar vādo yaū pratisāüvido 'bhinirharati. mahākaruõām eva nopalabhate. kaū punar vādo yo mahākaruõāvihārã bhavati. āveõikabuddhadharmān eva nopalabhate kaū punar vādo ya āveõikabuddhadharmān abhinirharati. bodhim eva nopalabhate, kaū punar vādo yo bodhim abhisaübudhyate. sarvākāraj¤atām eva nopalabhate. kaū punar vādo yas sarvākāraj¤atām anuprāpnoti. tathā%%m eva nopalabhate kaū punar vādo yas tathāgato bhavati. anutpādam eva nopalabhate. kaū punar vādo yo 'nutpādaü sākųātkaroti. lakųaõāny eva nopalabhate kaū punar vādo yasya lakųaõāni kāye bhavaüti. anuvyaüjanāny eva nopalabhate. kaū punar vādo yasya anuvyaüjanāni kāye bhavanti. tat kasya hetoū? sarvadharmaviviktavihārã hi kausika subhåti sthavira anupalambhavihāri ÷ånyatāvihārã ānimittavihārã apraõihitavihārã. ya eųa kau÷ika subhåte sthavirasya vihāra%<ū>% sa bodhisattvasya mahāsattvasya praj¤āpāramitāyaü carato vihārasya ÷atatamãm api kalāü nopaiti. sahasratamãm %%sahasratamãm [f. 233a] api saükhyām api kalām (##) api gaõanām apy upamām apy upani÷ām api na kųamate. tat kasya hetoū? tathāgatavihāraü sthāpayitvā bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato %% vihāro ya÷ ca ÷rāvakānāü vihāro ya÷ ca pratyekabuddhānāü %% vihārāõām ayam eva bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato vihāro 'grya ākhyāyate jyeųņha%<ū>% ÷reųņha ākhyāyate varaū pravaraū praõãta ākhyāyāte anuttaro niruttara ākhyāyate. tasmāt tarhi kau÷ika bodhisattvena mahāsattvena sarvasattvānām agryatāü gantukāmena anena vihāreõa vihartavyaü. yaduta praj¤āpāramitāvihāreõa, tat kasya hetor? atra hi kau÷ika praj¤āpāramitāyāü caran bodhisattvo mahāsattvaū ÷rāvakapratyekabuddhabåmim atikrāmati. bodhisattvanyāmam avakrāmati. bodhisattvanyāmam avakramya buddhadharmān paripårayati. buddhadharmān paripårya sarvākāraj¤atāj¤ānam anuprāpnoti. sarvākāraj¤atāj¤ānam anuprāpnuvantas tathāgatasya arhata%<ū>% samyaksaübuddhasya sarvavāsanānusandhikle÷aprahāõaü bhavati. atha tasyām eva parųadi devās trayastriü÷ā māndaravāõi puųpāõi gįhãtvā bhagavantam avakiranti sma abhyavakiranti sma abhiprakiranti sma. ųaųņyadhikaü ca bhikųu÷atam utthāyasanād ekāüsaü cãvaraü prāvįtya dakųiõāü jānumaõķalaü pįthivyāü pratiųņhāpya yena bhagavāüs tenā¤jaliü praõamayya animiųābhyāü cakųurbhyāü bhagavantaü %% namasyanti sma. atha buddhānubhāvena teųāü bhikųåõāü te '¤jalayaū %% māõķāravai%<ū>% puųpai%<ū>% paripårõā abhåvan. te tair māndāravaiū puųpais (##) tathāgatam arhantaü samyaksaübuddham avakiranti sma abhyavakiranti sma abhiprakiranti sma. avakiranto 'bhyavakiranto 'bhiprakirantaū evaü %%) vācaü bhāųante sma: vayaü bhagavann anena ku÷alamålena %% uttamavihāreõa viharema. yatra agati%<ū>%. sarva÷rāvakapratyekabuddhānāü. atha bhagavāüs teųāü bhikųåõām ā÷ayaü viditvā tasyāü velāyāü smitaü prādurakarųãd. dharmatā khalu %% buddhānāü bhagavatāü yadā smitam āviųkurvanti, atha tāvad eva anekavarõā nānāvarõā arciųo mukhadvārān ni÷caranti, tadyathā nãlapãtalohitāvadātama¤jiųņhasphaņikarajatavarõās, te trisāhasramahāsāhasraü lokadhātum avabhāsena spharitvā punar eva āgamya bhagavantaü %% pradakųiõãkįtya bhagavato mårdhany antardhãyante sma. athāyuųmān ānanda utthāyāsanād ekāüsam uttarāsaügaü kįtvā dakųiõaü jānumaõķalaü pįthivyāü pratiųņhāpya yena bhagavāüs tenāüjaliü praõamayya bhagavantam etad avocat: ko bhagavan hetu%<ū>% kaū pratyaya%<ū>% smitasyāviųkuraõe, na ahetu na apratyayaü tathāgatā arhantaū samyaksaübuddhā%<ū>% smitam āviųkurvanti. evam ukte bhagavān āyuųmantam ānandam etad avocat: idam ānanda ųaųņyadhika%<ü>% ÷ataü bhikųåõāü tārakopame kalpe 'nuttarāü samyaksaübodhim abhisaübhotsyante. avakãrõakusumanāmānas tathāgatā arhanta%<ū>% samyaksaübuddhā loke bhaviųyanti. teųāü khalu punar ānanda avakãrõakusumanāmakānāü tathāgatānām arhatāü samyaksaübuddhānāü samo (##) bhikųusaügho bhaviųyati. samaü buddhakųetraü bhaviųyati. samāyuųpramāõaü bhaviųyati. yaduta varųasahasraü. yato yato 'bhiniųkramiųyanty [f. 233b] abhiniųkramya pravrajiųyanti. pravrajya anuttarāü samyaksaübodhim abhisaübhotsyante. tatra tatra pa¤cavarõikānāü kusumānāü kusumavarųam abhipravarųiųyati. tasmāt tarhy ānanda uttamavihāreõa vihartukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyaü. tathāgatavihāreõa vihartukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyaü. yo hi ka÷cid ānanda kulaputro vā kuladuhitā vā iha gaübhãrāyāü praj¤āpāramitāyāü cariųyati. niųņhā tena ānanda kulaputreõa vā kuladuhitrā vā gantavyā, manuųyebhya eva ahaü cyutvehopapannas, tuųitebhyo vā devanikāyebhya÷ cyutvā iha upapanno. manuųyeųv eveyaü gaübhãrā praj¤āpāramitā vistareõa ÷rutā bhaviųyati. tuųiteųu vā devanikāyeųv iyaü gaübhãrā praj¤āpāramitā %% ÷rutā bhaviųyati. tathāgatavyavalokitās te ānanda bodhisattvā mahāsattvā draųņavyā ya iha gaübhãrāyāü praj¤āpāramitāyāü cariųyanti. yo hi ka÷cid ānanda kulaputro vā kuladuhitā vā imāü gaübhãrāü praj¤āpāramitāü ÷roųyanti %<÷rutvā ca>% udgrahãųyanti dhārayiųyanti. vācayiųyanti paryavāpsyanti yoni÷a÷ ca manasikariųya%%ti, bodhisattvayānikāü÷ %% ceha gaübhãrāyāü praj¤āpāramitāyām avavadiųyaty anu÷āsiųyati niųņhā tena ānanda bodhisattvayānikena pudgalena gantavyā, saümukhaü mayā teųāü tathāgatānām arhatāü samyaksaübuddhānām antikād iyaü (##) gaübhirā praj¤āpāramitā ÷rutā bhaviųyaty udgįhãtā ca dhāritā ca vā citā ca paryavāptā ca bhaviųyati, tatra %% tathāgateųv arhatsu samyaksaübuddheųu ku÷alamålāny avaropitāni bhaviųyanti. veditavyam ānanda tena kulaputreõa vā kuladuhitrā vā, na mayā ÷rāvakāõām antike kusalamålāny avaropitāni, na ÷rāvakāõām antikād iyaü gaübhãrā praj¤āpāramitā %<÷rutā. yo hi ka÷cid ānanda kulaputro vā kuladuhitā vā imāü gaübhãrāü praj¤āpāramitāü>% udgrahãųyati dhārayiųyati vācayiųyati, paryavāpsyati, arthata÷ ca dharmata÷ ca vya¤janata÷ ca anugamiųyati, niųņhā ānanda tena kulaputreõa vā kuladuhitrā vā gantavyā, saümukhãbhåto me tathāgato 'rhan samyaksaübuddhaū. yo hi ka÷cid ānanda kulaputro vā kuladuhitā vā imāü gaübhãrāü praj¤āpāramitāü bhāųyamāõāü ÷rutvā na pratikrokųyanti na prativakųyanti ÷rutvā ca prasādaü pratilapsyante, pårvajinakįtādhikāraū sa ānanda kulaputro vā kuladuhitā vā veditavyaū. avaropitaku÷alumålaū kalyāõamitraparigįhitā%<ū>%. kiü cāpy ānanda yena kulaputreõa vā kuladuhitrā vā tathāgatānām arhatā%<ü>% samyaksaübuddhānām antike ku÷alamålam avaropitaü, na tad visaüvadiųyati. ÷rāvakatve vā pratyekabuddhatve vā. api tu khalu punar ānanda supratividdhena bodhisattvena mahāsattvena bhavitavyaü, dānapāramitāyāü caratā, ÷ilakųāntivãryadhyānapraj¤āpāramitāyāü caratā, yāvat sarvākāraj¤atāyāü [f. 234a] caratā. supratividdho hy ānanda bodhisattvo mahāsattvo dānapāramitāyāü caraüc, chãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü praj¤āpāramitāyāü caran, yāvat sarvākāraj¤atāyāü (##) caran na ÷rāvakatve vā pratyekabuddhatve vā sthāsyati. tasmāt tarhy ānanda anuparindāmi te imāü gaübhãrāü praj¤āpāramitāü. sacet tvam ānanda yo mayā dharmo de÷ita%<ū>% praj¤āpāramitāü sthāpayitvā sarvāü tāü dharmade÷anām udgįhya paryavāpsa punar eva nā÷aye%<ū>%, punar evotsįje%%, na me tvam ānanda tāvatāparādhye. sacen tvam ānanda imāü praj¤āpāramitām udgįhya ekapadam api nā÷ayes tāvatā %% tvam ānanda aparādhye. sacet tvam ānanda imāü gaübhãrāü praj¤āpāramitām udgįhya punar eva %% nā÷aye punar eva notsįje÷ tāvatā me tvam ānanda nāparādhye. tasmāt tarhy ānanda, anuparindāmi te imāü gaübhãrāü praj¤āpāramitāü yathodgįhya dhāraye. vācayet paryavāpnuyā sumanasikįtā ca kartavyā suparigįhitā ca suparyavāptā ca svādhāritā ca kartavyā susanāptair akųarapadavya¤janai suniruktā ca sådgįhãtā ca kartavyā. yo hi ka÷cid ānanda kulaputro vā kuladuhitā vā imāü gaübhãrāü praj¤āpāramitām udgrahãųyati dhārayiųyati vācayiųyati paryavāpsyaty atãtānāgatapratyutpannānāü buddhānāü bhagavatāü tena bodhir dhāritā bhaviųyati. yo hi ka÷cid ānanda kulaputro vā kuladuhitā vā imāü gaübhãrāü praj¤āpāramitām udgrahãųyaty atãtānāgatapratyutpannānāü buddhānāü bhagavatāü tena bodhir anuparigįhãtā bhaviųyati. ya icchet mama ānanda saümukhãbhåtaü satkartuü gurukartuü mānayituü påjayituü. (##) puųpair mālyair gandhai%% vilepanai÷ cårõai÷ cãvarai÷ chattrair dhvajaiū patākābhi. teneyaü praj¤āpāramitodgrahãtavyā dhārayitavyā vācayitavyā paryavāptavyā udgįhya dhārayitvā vācayitvā paryavāpyeyaü praj¤āpāramitā satkartavyā gurukartavyā mānayitavyā påjayitavyā, puųpair mālyair gandhair vilepanai÷ cårõai÷ cãvarai÷ chattrair dhvajaiū patākābhiū. praj¤āpāramitāü satkurvatāü gurukurvatāü mānayatāü påjayatā%% ahaü ca tena påjito bhaviųyāmy, atãtānāgatapratyutpannā÷ ca buddhā bhagavantaū påjitā bhaviųyanti. yo hi ka÷cid ānanda asyāü gaübhãrāyāü praj¤āpāramitāyāü bhāųyamāõāyāü gauravaü ca prema%<ü>% ca prasādaü ca utpādayiųyati atãtānāgatapratyutpannānāü buddhānāü bhagavatām antike tena prema%<÷>% ca prasāda÷ ca gauravaü cotpāditaü bhaviųyati. yadi te ānanda ahaü priya÷ ca manaāpa÷ ca aparityakta÷ ca, tan te ānanda iyaü praj¤āpāramitā priyā ca manaāpā ca aparityaktā ca bhavatu. yathaikapadam api te ito gaübhãrāyāū praj¤āpāramitāyā na nā÷ayitavyaü. subahv api te ānanda bhāųeyaü praj¤āpāramitāyā parindānām ārabhya. saükųiptena ānanda yādį÷a eva ahaü %% ÷āstās tādį÷as te [f. 234b] iyaü praj¤āpāramitā ÷āstā, tasmāt tarhy ānanda apramāõ%%ā parindānayā te 'ham imāü praj¤āpāramitām anuparindāmi. tasmāt tarhy ānanda sadevamānuųā%%rasya lokasya purata ārocayāmi. yasyāparityakto buddhaū aparityakto dharmaū aparityaktaū saüghaū aparityaktā ca atãtānāgatapratyutpannā buddhā bhagavanta. aparityaktā ca atãtānāgatapratyutpannānāü buddhānāü bhagavatāü bodhis, tasyeyaü praj¤āpāramitā aparityaktā bhavatu. iyam asmākam anu÷āsanã. yo hi ka÷cid ānanda (##) kulaputro va kuladuhitā vā imaü gaübhirāü praj¤āpāramitām udgrahãųyati. dhārayiųyati vācayiųyati paryavāpsyati pattãyeųyati yoni÷a÷ ca manasikariųyati. pareųāü cemāü gaübhãrāü praj¤āpāramitām anekaparyāyeõa vistareõa ākhyāsyati de÷ayiųyati praj¤āpayiųyati, prasthāpayiųyati vivariųyati vibhajiųyati uttānãkariųyati saüprakā÷ayiųyati sa khalu punar ānanda kulaputro vā kuladuhitā vā kųipram eva anuttarāü samyaksaübodhim abhisaübhotsyate. abhyā÷ã bhaviųyati sarvākāraj¤atāyā. tat kasya hetoū? prajnāpāramitāniryātā hy ānanda buddhānāü bhagavatām anuttarā samyaksaübodhi%%. ye 'pi te ānanda abhåvann atãte 'dhvani tathāgatā arhantaū samyaksaübuddhās teųām api buddhānāü bhagavatāü praj¤āpāramitānirjātaiva anuttarā samyaksaübodhiū. ye 'pi te ānanda bhaviųyanty anāgāte 'dhvani tathāgatā arhantaū samyaksaübuddhās teųām api buddhānāü bhagavatāü praj¤āpāramitānirjātaiva anuttarā samyaksaübodhiū. ye %<'pi>% te ānanda etarhi pårvasyān di÷i dakųiõasyāü pa÷cimāyām uttarasyām adhastād upariųņād yāvat samantā%% da÷asu dikųu %% tathāgatā arhantaū samyaksaübuddhās tiųņhanti dhįyante yāpayanti dharmaü ca de÷ayanti teųām api buddhānāü bhagavatāü praj¤āpāramitānirjātaiva anuttarā samyaksaübodhiū. tasmāt tarhy ānanda anuttarāü samyaksaübodhim abhisaüboddhukāmena bodhisattvena mahāsattvena. ųaņsu pāramitāsu caritavyaü. tat kasya hetor? eųā hy ānanda bodhisattvānāü mahāsattvānāü janetrã yaduta praj¤āpāramitā. ye hi kecid (##) ānanda bodhisattvā mahāsattvā ųaņsu pāramitāsu ÷ikųiųyanti. sarve te niryāsyanty anuttarasyāü samyaksaübodhau. tasmāt tarhy ānanda imāū ųaņpāramitāū bhåyasyā mātrayā parindāmy anuparindāmi. tat kasya hetor? eųā hy ānanda tathāgatānām arhatāü samyaksaübuddhānāü dharmako÷aū, akųayo hy eųa dharmako÷o yaduta ųaņpāramitāko÷aū. ye 'pi te ānanda pårvasyāü di÷i dakųiõasyāü pa÷cimāyām uttarasyām adhastād upariųņād yāvat samantād da÷asu dikųu lokadhātuųu tathāgatā arhantaū samyaksaübuddhās tiųņhanti dhįyante yāpayanti dharmaü ca de÷ayanti. te 'py ānanda buddhā bhagavanta iha eva ųaņpāramitāko÷ād %% de÷ayanti. ye 'pi te ānanda abhåvann atãte 'dhvani tathāgatā arhantaū samyaksaübuddhās te 'py atraiva ųaņsu pāramitāsu ÷ikųitvā anuttarāü samyaksaübodhim abhisaübuddhā dharman de÷ayanta. ye 'pi te ānanda bhaviųyanty anāgāte 'dhvani tathāgatā arhantaū samyaksaübuddhās te 'py atraiva ųaņsu pāramitāsu ÷ikųitvā anuttarāü samyaksaübodhim abhisaübhotsyante. dharman de÷ayanti. [f. 235a] ye 'pi te anantātãtānāgatapratyutpannānāü buddhānāü bhagavatāü ÷rāvakāū sarve te ihaiva praj¤āpāramitāyāü ÷ikųitvā parinirvįtā÷ ca parinirvānti ca parinirvāpayiųyanti ca. sacet tvam ānanda ÷rāvakayānikānāü pudgalānāü ÷rāvavakabhåmim ārabhya dharman de÷ayes tayā ca dharmade÷anayā ye trisāhasramahāsāhasre lokadhātau sattvās te sarve arhatva%<ü>% sākųātkuryuū adyāpi tvayā me ÷rāvakeõa ÷rāvakakįtya%<ü na>% kįtaü bhavet. sacet me (##) tvam ānanda bodhisattvasya mahāsattvasyaikapadam api praj¤āpāramitāpratisaüyuktaü de÷ayeū prakā÷ayeū, evam ahaü tvayā %%÷rāvakeõa ārādhito bhaveyaü, ÷rāvakeõa ÷rāvakakįtyaü kįtaü bhavet. yā ca paurvikayā dharmade÷anayā ye trisāhasramahāsāhasre lokadhātau sattvās te sarve 'nupårvacaramam arhatvaü sākųātkuryus teųāü ca arhatāü yad dānamayaü puõyakriyāvastu ÷ãlamayaü bhāvanāmayaü puõyakriyāvastu. tat kiü manyase ānanda api nu tad bahu bhavet? āha: bahu bhagavan bahu sugata. bhagavān āha: ataū sa ānanda bahutaraü puõyaü pra%%ved yaū ÷rāvakayānikaū pudgalo bodhisattvasya mahāsattvasya praj¤āpāramitāpratisaüyuktaü dharman de÷ayed anta÷a ekadivasam api, tiųņhatv ānandaikadivasaū saced ānanda ardhadivasam api, tiųņhatv ānanda ardhadi%%saū. saced ānanda yāvat purobhaktam api, saced yāva%% nāķikāntaraü vā saced yāvad acchaņāntaraü vā, saced yāvat kųaõaü vā lavaü vā muhårttaü vā. ayam eva ānanda bahutaraü puõyaü prasaveti yaū ÷rāvakayānikaū pudgalo bodhisattvasya mahāsattvasya praj¤āpāramitāpratisaüyuktaü dharman de÷ayet %% sarva÷rāvakapratyekabuddhayānikānāü kulaputrāõāü kuladuhitįõāü ca ku÷alamålam abhibhavati. sacet punar ānanda bodhisattvo mahāsattvo bodhisattvayānikānāü pudgalānāü praj¤āpāramitāpratisaüyukta%<ü>% dharman de÷ayet anta÷a ekadivasam apy ardhadivasam api purobhaktam api nāķikāntaram api kųaõaü vā lavaü vā muhårttaü vā, ayam ānanda bodhisattvo mahāsattva%<ū>% sarva÷rāvakapratyekabuddhayānikānāü kulaputrāõāü kuladuhitįõāü ca ku÷alamålam abhibhavati. tat kasya heto%<ū>%? tathā hi sa (##) ātmanā ca anuttarāü samyaksaübodhim abhisaüboddhukāma%<ū>% paraü ca anuttarasyāü samyaksaübodhau samādāpayati saüharųayati samuttejayati nive÷ayati pratiųņhāpayati. evam ānanda bodhisattvo mahāsattvaū ųaņsu pāramitāsu caraü÷ caturųu smįtyupasthāneųu, yāvan mārgākāraj¤atāyāü caraü ku÷alamulair vivardhamānaū asthānam %<ānanda an>%avakā÷o yad anuttarasyāū samyaksaübodheū parihãyeta nedaü sthānaü vidyate. asyāü khalu puna%<ū>% praj¤āpāramitāyāü bhāųyamāõāyāü bhagavāü÷ catasįõāü parųadāü devanāgayakųagandharvāsuragaruķakinnaramahoragāõāü tathā sthitānām eva puratas tathāråpam įddhyabhisaüskāram abhisaüskįtavān yathāråpeõarddhyabhisaüskāreõa abhisaüskįtena sarve %% akųobhyaü tathāgatam arhantaü samyaksaübuddhaü pa÷yanti bhikųusaüghaparivįtaü bhikųusaüghapuraskįtaü dharman de÷ayantaü sāgaropamayā parųadā akųobhyayā, sarvair arhadbhiū kųãõāsravair niųkle÷air va÷ãbhåtaiū suvimuktacittaiū suvimuktapraj¤air ājāneyair mahānāgai%<ū>% [f. 235b] kįtakįtyai%<ū>% kįtakaraõãyair apahįtabhārair anuprāptasvakārthaiū parikųãõabhavasaüyojanaiū samyagāj¤āsuvimuktacittaiū sarvacetova÷itāparapāramiprāptair bodhisattvai÷ ca mahāsattvaiū sāgaropamabuddhibhiū. atha bhagavān punar eva tam įddhyabhisaüskāraü pratisaühįtavān pratisaühįte ca tasmin įddhyabhisaüskāre tā÷ catasra%<ū>% parųado na bhåyaū pa÷yanti tam akųobhyaü tathāgatam arhantaü samyaksaübuddhaü, ÷rāvakān vā bodhisattvayānikān vā pudgalaüs, tac ca (##) buddhakųetram akųobhyasya tathāgatasya arhataū samyaksaübuddhasya na bhåya%<ū>% pa÷yanti, na bhåyo buddhapramukho bhikųusaügha÷ cakųuųa ābhāsam āgacchati. tat kasya hetoū? pratisaühįto hi tathāgatena arhatā samyaksaübuddhena sa įddhyabhisaüskāra%%. te%%na bhåya%<ū>% pa÷yanti. atha bhagavān āyuųmantam ānandam āmantrayata: pa÷yasi tvam ānanda tad akųobhyasya tathāgatasya buddhakųetraü %% ca akųobhyam tathāgataü taü ca bhikųusaüghaü bodhisattvasaüghaü ca? āha: cakųuųo 'pi bhagavaüs tad buddhakųetraü nābhāsam āgacchati. nāpi sa tathāgato nāpi sa bhikųusaügho nāpi sa bodhisattvasaügha%<ū>%. bhagavān āha: evam eva ānanda sarvadharmā %% cakųuųa ābhāsam āgacchanti. na dharmo dharmasya ābhāsam āgacchati. na dharmo dharmaü pa÷yati. na dharmo dharmaü jānāti. yathā punar eva akųobhyas tathāgato 'rhan samyaksaübuddhas te ca ÷rāvakās te ca bodhisattvayānikāū pudgalās tac ca buddhakųetraü %% cakųuųa ābhāsam āgacchati. evaü hy ānanda sarvadharmā na cakųuųa ābhāsam āgacchanti. na dharmo dharmasya ābhāsam āgacchati. na dharmo dharmaü pa÷yati. na dharmo dharmaü jānāti. sarvadharmā hy ānanda ajānakā%<ū>% apa÷yakāū akriyāsamarthāū. tat kasya hetoū? nirãhakā agrāhyā %% ānanda sarvadharmā āka÷anirãhakatayā, acintyā hy ānanda sarvadharmāū māyāpuruųopamāū, avedakā hy ānanda sarvadharmā÷ cittavigatatvāt. viņhapanapratyupasthānalakųaõatvād asārakatāü copādāya. evaü caran bodhisattvo mahāsattva÷ (##) carati praj¤āpāramitāyāü na ca kiücid dharmam abhinivi÷ate. evaü ÷ikųamāõa ānanda bodhisattvo mahāsattva%<ū>% ÷ikųate praj¤āpāramitāyāü. sarvapāramitāū paripårayitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyaü. eųā ÷ikųā agryā ākhyāyate jyeųņhā ÷reųņhā varā pravarā praõãtā ākhyāyate anuttarā niruttarā ākhyāyate, sarvalokahitāya sarvalokasukhāya. anāthānāü nāthakarã huddhānuj¤ātā buddhapra÷astā. yatra sthitvā tathāgatā arhantaū samyaksaübuddhā iman trisāhasramahāsāhasraü lokadhātuü dakųiõena pāõinābhyutkųipya punar eva nikųipeyuū na ca teųāü sattvānām evaü bhaved, utkųipto vāyaü trisāhasramahāsāhasro lokadhātur nikųipto vā. tat kasya hetoū? iyaü sā ānanda praj¤āpāramitā yatra ÷ikųitvā buddhānāü bhagavatām atãtānāgatapratyutpanneųu dharmeųv asaügaü j¤ānadar÷anam utpannaü. yāvantya ānanda ÷ikųā sarvāsāü ÷ikųāõām iyaü praj¤āpāramitā%<÷ikųā>% agryā ākhyāyate jyeųņhā ÷reųņhā ākhyāyate varā pravarā ākhyāyate. praõãtā ākhyāyate anuttarā niruttarā ākhyāyate. ākā÷asya sa ānanda [f. 236a] pramāõaü vā paryantaü vodgrahãtavyaü manyeta. yaū praj¤āpāramitāyāū pramāõaü vā paryantaü vodgrahãtavyaü manyeta. tat kasya heto%<ū>%? apramāõā hy ānanda praj¤āpāramitā. na mayā ānanda praj¤āpāramitāyāū pramāõam ākhyātaü, nāmakāyapadakāyavya¤janakāyā hy ānanda pramāõabaddhā na praj¤āpāramitā pramāõabaddhā. ānanda āha: kena kāraõena bhagavaü praj¤āpāramitā apramāõabaddhā? bhagavān āha: akųayatvād ānanda (##) praj¤āpāramitā apramāõabaddhā, viviktatvād ānanda praj¤āpārāmitā apramāõabaddhā. ye 'pi te ānanda %%tãte 'dhvani tathāgatā arhanta%<ū>% samyaksaübuddhās te 'pi ita eva praj¤āpāramitāyāū prabhāvitā. na ca praj¤āpāramitā kųayaü gatā. ye 'pi te ānanda bhaviųyanty anāgate 'dhvani tathāgatāū arhanta%<ū>% samyaksaübuddhās te 'pi ita eva praj¤āpāramitāyā%<ū>% prabhāvayiųyanti. na ca praj¤āpāramitā kųeųyate. ye pi 'te ānandaitarhi da÷asu dikųu loke tathāgatā arhantaū samyaksaübuddhās tiųņhanti dhįyante yāpāyanti dharmaü ca de÷ayanti, te 'pi buddha bhagavanta ita eva praj¤āpāramitāyā%<ū>% prabhāvyante na ca praj¤āpāramitā kųiyate. tat kasya hetor? ākā÷aü sa ānanda kųapayitavyaü manyeta yaū praj¤āpāramitāü kųapayitavyaü manyeta. na ca praj¤āpāramitā kųãõā na kųãyate na kųeųyate. evaü na dhyānapāramitā vãryapāramitā %% ÷ãlapāramitā dānapāramitā kųãõā na kųãyate na kųeųyate. na hy eųāü dharmāõām utpādo 'sti, yeųām utpādo nāsti kutas teųāü kųayaū praj¤āsyate? atha bhagavān jihvendriyam %%nirmāpayya sarvāntaü mukhamaõķalaü jihvendriyeõa saücchādya āyuųmantam ānandam āmantrayata: tasmād tarhy ānanda imāü praj¤āpāramitāü catasįõāü parųadā%<ü>% vistareõa cakųãthā de÷ayeū saüprakā÷aye%<ū>% praj¤apayeū prasthāpayeū vivarer vivarer uttānãkuryād vistareõa (##) saüprakā÷aye%<ū>%. iha hy ānanda gaübhãrāyāü praj¤āpāramitāyāü sarvadharmā vistareõopadiųņā yatra ÷rāvakayānikair vā pratyekabuddhayānikair vā %% pudgalaiū ÷ikųitavyaü. yatra yathānu÷iųņā ÷ikųamāõā svasu svasu bhåmiųu sthāsyaüti. iyaü punar ānanda gaübhãrā praj¤āpāramitā sarvākųarāõāü prave÷aū, iyam ānanda gaübhãrā praj¤āpāramitā sarvadhāraõãnāü mukhaü yatra dhāraõãmukhe bodhisattvena mahāsattvena ÷ikųitavyaü. imān dhāraõãn dhārayatāü bodhisattvānām mahāsattvānāü sarvapratibhānapratisaüvida āmukhãbhavanti. iyam ānanda praj¤āpāramitā atãtānāgatapratyutpannānāü buddhānāü bhagavatām %% saddharma%% ukto mayā. tasmāt tarhy ānanda ārocayāmi te prativedayāmi %% ya imāü gaübhãrāü praj¤āpāramitām udgrahãųyati dhārayiųyati vācayiųyati. paryavāpųyati. so 'tãtānāgatapratyutpannānāü buddhānāü bhagavatāü bodhiü dhārayiųyati. [f. 236b] iyaü sā ānanda praj¤āpāramitā dhāraõy uktā mayā. yān tvaü praj¤āpāramitādhāraõãn dhāraya%% sarvadharmān dhārayiųyasi. ((60)) (##) parivarta 61. athāyuųmata%<ū>% subhåter etad abhåt: gaübhirā vateyam tathāgatānāü samyakambuddhānāü bodhiū. yannv ahaü tathāgatam arhantaü samyaksaübuddhaü paripįccheyaü. athāyuųmāü subhåtir bhagavantam etad avocat: akųayā hi bhagavaü praj¤āpāramitā. bhagavān āha: ākā÷a akųayatvāt subhåte akųayā praj¤āpāramitā. āha: kathaü bhagavaü praj¤āpāramitā abhinirhartavyā? bhagavān āha: råpa akųayatvāt subhåte praj¤āpāramitā abhinirhartavyā. vedanāsaüj¤āsaüskāravij¤ānākųayatvāt subhåte praj¤āpāramitā abhinirhartavyā. dānapāramitā akųayatvā%% subhåte praj¤āpāramitā abhinirhartavyā. yāvat sarvākāraj¤atā akųayatvāt subhåte praj¤āpāramitā abhinirhartavyā. punar aparaü subhåte råpākā÷ākųayatvena bodhisattvena mahāsattvena praj¤āpāramitā abhinirhartavyā. vedanāsaüj¤āsaüskāravij¤ānākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitā abhinirhartavyā. dānapāramitā ākā÷ākųayatvena praj¤āpāramitā abhinirhartavyā. ÷ãlapāramitā ākā÷āakųayatvena praj¤āpāramitā abhinirhartavyā. kųāntipāramitā ākā÷ākųayatvena praj¤āpāramitā abhinirhartavyā. vãryapāramitā ākā÷ākųayatvena praj¤āpāramitā abhinirhartavyā. dhyānapāramitā ākā÷ākųayatvena praj¤āpāramitā abhinirhartavyā. yāvat sarvākāraj¤atākā÷ākųayatvena praj¤āpāramitā abhinirhartavyā. punar aparaü subhåte avidyākā÷ākųayatvena bodhisattvena mahāsattvena praj¤āpāramitā abhinirhartavyā. saüskārākā÷āakųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitā (##) abhinirhartavyā. vij¤ānāka÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitā abhinirhartavyā. nāmaråpākā÷ākųayatvena subhåte bodhisattvena mahāsattvena prajnāpāramitā abhinirhartavyā. ųaķāyatanākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitā abhinirhartavyā. spar÷ākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitā abhinirhartavyā. vedanākā÷ākųayatvena subhåte bodhisattvena praj¤āpāramitā abhinirhartavyā. tįųõākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitā abhinirhartavyā. upādānākā÷āakųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitā abhinirhartavyā. bhavākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitā abhinirhartavyā. jātyākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitā abhinirhartavyā. jarāmaraõa÷okaparidevaduūkhadaurmanasyopāyāsākā÷ākųayatvena såbhåte bodhisattvena mahāsattvena praj¤apāramitā [f. 237a] abhinirhartavyā. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitā abhinirhartavyā. iyaü subhåte bodhisattvasya mahāsattvasya pratãtyasamutpādavyavalokanatāntavivarjanatā. āveõiko 'yaü bodhisattvasya mahāsattvasya dharmo bodhimaõķaniųaõnasya yadevaü pratãtyasamutpādaü vyavalokayati. evaü vyavalokayaü pratãtyasamutpādaü sarvaj¤atāj¤ānaü pratilabhate. ya ka÷cit subhåte anena ākā÷%<ākųayā>%bhinirhāreõa praj¤āpāramitāyāü caraü pratãtyasamutpādaü vyavalokayati. sa na ÷rāvakabhåmau vā pratyekabuddhabhåmau (##) vā sthāsyati. sthāsyati so 'nuttarasyāü samyaksaübodhau. ye 'pi kecit subhåte bodhisattvayānikā pudgalā vivartante, sarve te imāü praj¤āpāramitāmanasikārān anāgamya vivartante. na ca jānaüti kathaü praj¤āpāramitāyāü caratā bodhisattvena mahāsattvenākā÷ākųayābhinirhāreõa pratãtyasamutpādo vyavalokitavyaū. ye 'pi kecit subhåte bodhisattvayānikā pudgalā vivartante sarve te idam upāyakau÷alam anāgamya vivartaüte 'nuttarasyāū samyaksaübodhe. ye 'pi kecit subhåte bodhisattvā mahāsattvā na vivartaüte 'nuttarasyā samyaksaübodheū sarve te imāü praj¤āpāramitām āgamya na vivartante 'nuttarasyāū samyaksaübodhe. upāyakau÷alena caivaü praj¤āpāramitāyāü caratā bodhisattvena mahāsattvenākā÷ākųayābhinirhāreõa praj¤āpāramitā vyavalokitavyā abhinirhartavyā. evaü khalu subhåte bodhisattvo mahāsattvaū pratãtyasamutpādaü vyavalokayan na kaücid dharmaü pa÷yaty ahetukam utpadyamānam na kaücid dharmaü nityaü samanupa÷yati na nirudhyamānaü. na kaücid dharmam ātmataū samanupa÷yati. na sattvato na jãvato na jaütuto na manujato na mānavato na poųato na pudgalato na kārakato na kārāpakato na utthāpakato na samutthāpakato na vedakato na vedayitrãkato na jānakato na pa÷yakataū, na nityataū samanupa÷yati na anityato na sukhato na duūkhato na ātmato na anātmato na ÷āntato na a÷āntataū. evaü khalu subhåte bodhisattvena mahāsattvena pratãtyasamutpādo vyavalokayitavyaū praj¤āpāramitāyāü caratā. yasmiü subhåte samaye bodhisattvo mahāsattva (##) praj¤āpāramitāyāü carati, tasmiü samaye na råpaü samanupa÷yati, nityaü vā anityaü vā sukhaü vā duūkhaü vā ātmānaü vā anātmānaü vā ÷āntaü vā a÷āntaü vā yāvat sarvākāraj¤atām na samanupa÷yati nityaü vā anityaü vā sukhaü vā duūkhaü vā, ātmānaü vā anātmānaü vā, ÷āntaü vā a÷āntaü vā. yasmiü subhåte samaye bodhisattvo mahāsattva praj¤āpāramitāyāü carati, tasmim [f. 237b] samaye praj¤āpāramitāyāü caraü praj¤āpāramitāü na samanupa÷yati. tam api dharmaü na samanupa÷yati. yena praj¤āpāramitāü samanupa÷yet. eva%<ü>% dhyānapāramitāü na samanupa÷yati. vãryapāramitāü na samanupa÷yati. kųāntipāramitāü na samanupa÷yati. ÷ãlapāramitāü na samanupa÷yati. dānapāramitāü na samanupa÷yati. yāvad bodhiü na samanupa÷yati. tam api dharmaü na samanupa÷yati. yena dharmeõa bodhiü samanupa÷yet. yena ca dharmeõa sarvavāsanānusandhiprahāõaü kuryāt tam api na samanupa÷yati. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyaü. sarvadharma anupalaübhayogena. yasmiü subhåte samaye bodhisattvo mahāsattvaū sarvadharma anupalabhamānaū praj¤āpāramitāyā¤ carati tasmin samaye māraū pāpãyāü choka÷alyasamarpito bhavati. tadyathāpi nāma subhåte puruųo mātāpitroū kālagatayo ÷oka÷alyasamarpito bhavati. parameõa ÷oka÷alyena samanvāgataū, evam eva subhåte māraū pāpãyān bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carataū sarvadharma anupalabhamānasya ÷oka÷alyasamarpito bhavati. parameõa ÷oka÷alyena samanvāgataū. subhåtir āha: kim eka eva bhagavaü māraū pāpãyāü parameõa ÷oka÷alyena samarpito bhavati. utāho ye trisāhasramahāsāhasre lokadhātu mārā pāpiyāüsas (##) te sarve parameõa ÷oka÷alyena samarpitā bhavaüti? bhagavān āha: ye 'pi te subhåte trisāhasramahāsāhasre lokadhātau mārāū pāpãyāüsas te sarve parameõa ÷oka÷alyena samanvāgatā bhavaüti. svakasvakeųu ca āsaneųu na ramante. yadā bodhisattvo mahāsattvaū praj¤āpāramitāvihāreõa avirahito bhavati. evaü viharato bodhisattvasya mahāsattvasya sadevamānuųāsuro loko 'vatāraü na labhate gādhaü na labhate. yatra gįhãtvā vivartayet. tasmāt tarhi subhåte bodhisattvena mahāsattvena kųipram anuttarāü samyaksaübodhim %%saüboddhukāmena praj¤āpāramitāvihāreõa vihartavyaü. praj¤āpāramitāvihāreõa viharato bodhisattvasya mahāsattvasya dānapāramitā bhāvanāparipåriü gacchati. evaü ÷ãlapāramitā kųāntipāramitā. vãryapāramitā dhyānapāramitā praj¤āpāramitā bhāvanāparipåriü gacchati. praj¤āpāramitāvihāreõa viharato bodhisattvasya mahāsattvasya sarvapāramitā %%paripåriü gaccha%<ü>%ti. athāyuųmāü subhåtir bhagavaütam etad avocat: kathaü bhagavaü bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato dānapāramitā bhāvanāparipåriü gacchati, evaü ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā. praj¤āpāramitā %% bhāvanāparipåriü gacchati? %% kathaü ca subhåte bodhisattvasya mahāsattvasya ÷ãlapāramitā [f. 238a] bhāvanāparipåriü gacchati? iha subhåte bodhisattvo mahāsattva ÷ãlaü rakųa%% sarvākāraj¤atāyāü pariõāmayaüs tac chãlaü rakųati. evaü (##) khalu subhåte bodhisattvasya mahāsattvasya ÷ãlapramitā bhāvanāparipåriü gacchati. kathaü ca subhåte bodhisattvasya mahāsattvasya kųāntipāramitā bhāvanāparipåriü gacchati? iha subhåte bodhisattvo mahāsattvaū kųāütyā saüpādayaü. sarvākāraj¤atāyāü. pariõāmayaüs tāü kųāntiü bhāvayati. evaü khalu subhåte bodhisattvasya mahāsattvasya kųāntipāramitā bhāvanāparipåriü gacchati. kathaü ca subhåte bodhisattvasya mahāsattvasya vãryapāramitā bhāvanāparipåriü gacchati? iha subhåte bodhisattvo mahāsattvaū vãryam ārabhamāõaū sarvākāraj¤atāyāü pariõāmayaüs tad vãryam ārabhate. evaü khalu subhåte bodhisattvasya mahāsattvasya vãryapāramitā bhāvanāparipåriü gacchati. kathaü ca subhåte bodhisattvasya mahāsattvasya dhyānapāramitā bhāvanāparipåriü gacchati? iha subhåte bodhisattvo mahāsattvo dhyānāni samāpadyamānaū sarvākāraj¤atāyāü pariõāmayaüs tāni dhyānāni samāpadyate. evaü khalu subhåte bodhisattvasya mahāsattvasya dhyānapāramitā bhāvanāparipåriü gacchati. kathaü ca subhåte bodhisattvasya mahāsattvasya praj¤āpāramitā bhāvanāparipåriü gacchati? iha subhåte bodhisattvo mahāsattva praj¤āü bhāvayan sarvākāraj¤atāyāü pariõāmayaüs tāü praj¤āü bhāvayati. evaü khalu subhåte bodhisattvasya mahāsattvasya praj¤āpāramitā bhāvanāparipåriü gacchati. athāyuųmā¤c subhåtir bhagavantam etad avocat: kathaü bhagavaü bodhisattvo mahāsattvo dānapāramitāyāü sthitaū ÷ãlapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya dānan dadataū sarvākāraj¤atāyāü pariõāmayataū %%sattveųu maitraü kāyakarma maitraü vāk%%arma maitraü (##) manaskarma pratyupasthitaü %%vati. ÷ãlapāramitāü tasmiü samaye bodhisattvo mahāsattva parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvo dānapāramitāyāü sthitaū kųāntipāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya dānaü dadataū yan te parigrāhakā ākro÷aüti vā paribhāųanti vā asahyābhir %% vāgbhiū samudācaraüti sa na teųām antike cittam āghātayati. evaü khalu subhåte bodhisattvo mahāsattvo dānapāramitāyāü sthitaū kųāntipāramitāü parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvo dānapāramitāyaü sthito vãryapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya dānaü dadataū %% te parigrāhakā akro÷anti %% paribhāųante vā asahyābhir vā paruųābhir vāgbhiū samudācaraüti tasyākru÷yamānasya %% paribhāųyamānasya vā asahyābhir vā paruųābhir vāgbhiū samudācaryamāõasya %% dānabuddhir eva bhavati parityāgabuddhir eva bhavati. dātavyam eva %% dānaü na mayā dānaü na dātavyaü, sa kāyikaü caitasikaü ca vãryaü saüjanayati. evaü khalu subhåte bodhisattvo mahāsattvo dānapāramitāyāü sthito vãryapāramitāü [f. 238b] parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvo dānapāramitāyāü sthito dhyānapāramitāü parigįhõāti? bhagavān aha: iha subhåte bodhisattvo mahāsattvo dānaü dadan na ÷rāvakabhåmau vā pratyekabuddhabhåmau vā pariõāmayaty, anyatra sarvākāraj¤ātāyām eva asya cittaü %% pravartate. evaü khalu subhåte bodhisattvo mahāsattvo (##) dānapāramitāyāü sthito dhyānapāramitāü parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvo upāyakau÷alena dānan dadan praj¤āpāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya dānaü dadato dānaü parityajato māyābuddhir sadā dāne pratyupasthitā bhavati. tena ca dānena na kasyacid sattvasya upakāraü vā apakaraü vā pa÷yati. evaü khalu subhåte bodhisattvo mahāsattvo dānapāramitāyāü sthita. upāyakau÷alena praj¤āparamitāü parigįhõāti. ((6)) (##) parivarta 62. athāyuųman subhåtir bhagavantam etad avocat: %% bodhisattvo mahāsattva ÷ãlapāramitāyāü sthito dānapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthito yaū kāyiko vā vāciko vā caitasiko vā saücaras tena saücareõa ÷rāvakabhåmiü. vā pratyekabuddhabhåmiü vā na parāmį÷ati. %% tatra ca ÷ãlapāramitāyāü sthito na sattvān jãvitād vyavaropayati nādattam ādadāti. na kāmeųu mithyācarati na mįųāvācaü bhāųate. na pi÷unāü vācāü bhāųate. na paruųāü vācāü bhāųate. na sa%<ü>%bhinnapralāpã bhavati, na abhidhyālur bhavati na vyāpannacitto bhavati. na mithyādįųņiko bhavati. sa tatra ÷ãlapāramitāyāü sthito yad dānaü dadāty annam annārthakebhyaū pānaü pānārthakebhyo yānaü yānārthakebhyo vastraü vastrārthakebhyaū puųpāõi puųpārthakebhyo mālyaü mālyārthakebhyo gandhān gandhārthakebhyo vilepanāü vilepanārthakebhyaū ÷ayanāsanaü ÷ayanāsanārthakebhyaū upā÷rayam upā÷rayārthakebhyaū prājãvikaü prājãvikārthakebhyaū upakaraõam upakaranārthakebhyaū yāvad anyatarānyatarān mānuųyakān pariųkārān dadāti. tac ca dānaü sarvasattvai sārdhaü sādhāraõaü kįtvā anuttarasyāü samyaksaübodhau pariõāmayati. tathā ca pariõāmayati. yathā pariõāmo na ÷rāvakabhåmau vā pratyekabuddhabhåmau vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvaū (##) ÷ãlapāramitāyāü sthito dānapāramitāü parigįhõati. aha: kathaü bhagavan bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthitaū kųāntipāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü sthitasya sacet sarvasattvāgamyāügapratyaīgāni cchittvā %% gaccheyu%% tatra bodhisattvasya mahāsattvasya ekacittotpādo 'pi na kųubhyati na vyāpadyate anyatrāsyaivaü bhavati, sulabdhā me lābhā yatra hi nāma mama sarvasattvā aīgapratyaīgāni cchittvā cchittvā gacchanti. anena ca ahaü kāyaparityāgena. divyaü vajramayaü tathāgatakāyaü pratilapsye. evaü khalu subhåte bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthitaū kųāntipāramitāü [f. 239a] parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthito vãryapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattva kāyena ca cittena ca vãryaü na sraüsayati. sarvasattvā mayā uttārayitavyā saüsārād amįte dhātau pratiųņhāpayitavyā. evaü khalu subhåte bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthito vãryapāramitāü parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattva ÷ãlapāramitāyāü sthito dhyānapāramitāü parigįhõāti? bhagavān āha: yadā subhåte bodhisattvo mahāsattvaū prathamaü dhyānaü samāpadyate. dvitãyaü tįtãyaü caturthaü yāvan nirodhaü samāpadyate. na ca ÷rāvakabhåmiü vā pratyekabuddhabhåmim adhyālambate. anyatrāsyaivaü bhavati. iha mayā samādhipāramitāyāü (##) sthitvā sarvasattvā saüsārāt parimocayitavyā iti. evaü khalu subhåte bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthito dhyānapāramitāü parigįhõāti, āha: kathaü bhagavaü bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthitaū praj¤āpāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū ÷ãlāpāramitāyāü sthito na kaücid dharmaü saüskįtaü pa÷yati na asaüskįtaü pa÷yati. na bhāvaü saüskįtaü pa÷yati. na abhāvam asaüskįtaü pa÷yati. na nimittaü saüskįtaü pa÷yati. na animittam asaüskįtaü pa÷yati. na kasyacid dharmasya astitāü vā nāstitāü vā samanupa÷yati. anyatra sarvadharmatathatāü na vyativartaüte. tayā ca praj¤āpāramitayā upāyakau÷alena ca na ÷rāvakabhåmau vā pratyekabuddhabhåmau vā patati. evaü khalu subhåte bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthita praj¤āpāramitāü parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvaū kųāntipāramitāyāü sthito dānapāramitāü parigįhõātã? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya prathamacittotpādam upādāya dānan dadato yāvad bodhimaõķaniųaõõasya sarvasattvā ākro÷eyu%<ū>% paribhāųerann aīgapratyaīgāni vā cchintyu÷ ta%% bodhisattvasya mahāsattvasya kųāntipāramitāyāü sthitasyaivaü bhavati: dātavyam eva mayaitebhya sattvebhya na mayā dānaü na dātavyaü. sa teųāü sattvānām annam annārthikebhyo dadāti. pānaü pānārthikebhyo dadāti. yāvad anyatarānyatarān mānuųyakāü pariųkārāü dadāti. sa tāni ku÷alamålāni sarvasattvaiū sārdhaü sādhāraõāü kįtvā sarvākāraj¤atāyāü pariõāmayati. yathā pariõāmayatas triųu buddhiųu (##) na pravartate. kaū pariõāmayati kiü vā pariõāmayati. kva vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvaū kųāntipāramitāyāü sthito dānapāramitāü parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvaū kųāntipāramitāyāü sthitaū ÷ãlapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū prathamacittotpādam upādāya yāvad bodhimaõķaniųaõõa na kaücit sattvaü jãvitād vyavaropayati. nādattam ādadāti na kāmeųu mithyācarati na mįųāvadati na pai÷unyaü [f. 239b] vadati. na pāruųyaü vadati. na saübhinnapralāpã bhavati. na abhidhyālur bhavati na vyāpannacitto bhavati na mithyādįųņiko bhavati. na ca asya ÷rāvakabhåmau vā. pratyekabuddhabhåmau vā cittaü krāmati. tāni ca ku÷alamålāni sarvasattvaiū sārdhaü sādhāraõāni kįtvā anuttarasyāü samyaksaübodhau pariõāmayati. tathā ca pariõāmayati. yathā trividhā buddhir na pravartate. kaū pariõāmayati kiü vā pariõāmayati. kva vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvaū kųāntipāramitāyāü sthitaū ÷ãlapāramitāü parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvaū kųāntipāramitāyāü sthito vãryapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattva kųāntipāramitāyāü sthito evaü vãryaü saüjanayati. gatvāhaü yojana÷ataü %% gatvā yāvad yojanasahasraü vā yāvad yojana÷atasahasraü vā gatvā yāval lokadhātuü vā gatvā lokadhātukoņã÷atasahasraü vā gatvā tatra antataū ekasattvam api ÷araõagamane ÷ikųāpadeųu vā pratiųņhāpayeyaü (##) kųāntau vā ÷rotaāpattiphale vā yāvad arhattve vā pratyekabodhau vā yāvad anuttarasyāü samyaksaübodhau pratiųņhāpayeyam iti vãryam ārabdhavyaü tāni ca ku÷alamålāni sarvasattvaiū sārdhaü sādhāraõāni kįtvānuttarasyāü samyaksaübodhau pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattva kųāntipāramitāyāü sthito vãryapāramitāü parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvaū kųāntipāramitāyāü sthito dhyānapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū kųāntipāramitāyāü sthito viviktam eva kāmair viviktaü pāpakair aku÷alai%<ū>% dharmaiū savitarkaü savicāraü vivekajaü prãtisukhaü prathamaü dhyānam upasaüpadya viharati. yāvac caturthaü dhyānam upasaüpadya viharati, yāvan nirodhaü samāpadya viharati. utpanno 'nutpannāü÷ ca cittacaitasikān dharmān ku÷alopasaühitān sarvākāraj¤atāyāü pariõāmayati. tathā ca pariõāmayati. yathā dhyānāni ca dhyānāīgāni ca tasmiü samaye nopalabhate. nevaü khalu subhåte bodhisattvo mahāsattvaū kųāntipāramitāyāü sthito dhyānapāramitāü parigįhõāti, āha: kathaü bhagavaü bodhisattvo mahāsattvaū kųāntipāramitāyāü sthito praj¤āpāramitāü parigįūõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū kųantipāramitāyāü sthito yasmiü samaye dharmeųu dharmānupa÷yã viharati, viviktākāreõa vā ÷āntākāreõa vā akųayākāreõa vā, na ca tān dharmatāü sākųātkaroti, yāvan na bodhimaõķaniųaõõo bhavati. tatra ca niųadya. sarvākāraj¤atām anuprāpnoti. utthāya ca dharmacakraü pravartayati. evaü khalu subhåte bodhisattvo (##) mahāsattvaū kųāntipāramitāyāü sthitaū praj¤āpāramitāü parigįhõāti. tathā ca parigįhõāti yathā notsįjati. na parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvo. vãryapāramitāyāü sthito dānapāramitāü [f. 240a] parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvo vãryapāramitāyāü sthitaū kāyena ca cittena ca dhuraü na nikųipati, ava÷yam eva mayā anuttarā samyaksaübodhir abhisaüboddhavyā. na mayā na abhisaüboddhavyā anuttarā samyaksaübodhiū. sa sattvānāü kįte yojanaü vā yāvad yojana÷ataü vā yojanasahasraü vā yojana÷atasahasraü %%. lokadhātuü vā yāval lokadhātukoņiü vā lokadhātukoņã÷ataü vā lokadhātukoņã÷atasahasraü vā gatvā vãryapāramitāyāü sthito 'nta÷a ekasattvam api bodhau pratiųņhāpayati. saced bodhisattvayānikaü pudgalaü na labheta tatra ÷ravakayānikaü pudgalaü ÷rāvakatve pratiųņhāpayati. pratyekabuddhayānikaü pudgalaü pratyekabuddhatve pratiųņhāpayati. anta÷a ekasattvam api da÷asu ku÷aleųu karmapatheųu pratiųņhāpayati. sa tad dharmadānaü dattvā āmiųadānena sattvā%% saütarpayati. tac ca ku÷alamålaü na ÷rāvakabhåmau vā pratyekabuddhabhåmau vā pariõāmayati. anyatra sarvasattvaiū sārdhaü sādhāraõaü kįtvā anuttarasyāü samyaksaübodhau pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvo. vãryapāramitāyāü sthito dānapāramitāü parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvo vãryapāramitāyāü sthitaū ÷ãlapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū prathamacittotpādam upādāya yāvad bodhimaõķaniųaõõa ātmanā ca prāõātipātāt prativirato bhavati. paraü ca prāõātipātavairamaõyāü samādāpayati. prāõātipātavairamaõyasya ca varõaü bhāųate ye ca anye prāõātipātāt prativiratā bhavanti teųām api ca %%vādã bhavati samanuj¤aū. yāvad ātmanā ea mithyādįųņeū (##) prativirato bhavati paraü ca mithyādįųņivairamaõyāü samādāpayati. mithyādįųņivairamaõyasya ca varõaü bhāųate. ye ca anye mithyādįųņeū prativiratās teųām api varõavādã bhavati. samanuj¤aū. sa tayā ÷ãlapāramitayā na kāmadhātau pratitiųņhati. na råpadhātau na aråpyadhātau pratitiųņhati. na ÷rāvakabhåmau na pratyekabuddhabhåmau pratitiųņhati. nānyatra tāni ku÷alamålāni sarvasattvai sārdhaü sādhāraõāni kįtvānuttarasyāü samyaksaübodhau pariõāmayati. tathā ca pariõāmayati. yathā asya trividhā buddhir na pravartate. kaū pariõāmayati kiü vā pariõāmayati. kva vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvo vãryapāramitāyāü sthitaū ÷ãlapāramitāü parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvo vãryapāramitāyāü sthitaū kųāntipāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya prathamacittotpādam upādāya yāvad bodhimaõķaniųaõõasya %% manuųyabhåto vā amanuųyabhåto vā cittavikųepaü kuryāt aīgapratyaīgāni vā chittvā cchitvā ādāya gacchet tatra bodhisattvasya mahāsattvasya vãryapāramitāyaü sthitasya naivaü bhavati, ka÷cit me chinnatti vā bhinnatti vā harati vā. a%%syaivaü bhavati, sulabdhā [f. 240b] me lābhā yeųām eva kįte kāyaü pariharāmi. ta evāgamya mamāīgapratyaīgāni chittvā chittvā ādāya gacchanti. dharmāõāü vā tena prakįti%<ū>% sumanasikįtā bhavati. tāni %%÷alamålāni na ÷rāvakabhåmau vā pratyekabuddhabhåmau vā pariõāmayaty anyatra sarvasattvaiū sārdhaü sādharaõāni kįtvānuttarasyāü samyaksaübodhau pariõāmayati. evaü khalu subhåte (##) bodhisattvo mahāsattvo vãryapāramitāyāü sthita kųāntipāramitāü parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvo vãryapāramitāyāü sthito dhyānapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvo viviktam eva kāmair viviktaü pāpakair aku÷alair dharmaiū savitarkaü savicāraü vivekajaü pritisukhaü prathamaü dhyānam upasaüpadya viharati. yāvac caturthaü dhyānam upasaüpadya viharati. sa maitrãsahagatena cittena yāvat sarvāvantaü lokaü spharitvā upasaüpadya viharati. evaü karuõāsahagatena muditāsahagatena upekųāsahagatena cittena yāvat sarvāvantaü lokaü spharitvā upasaüpadya viharati. yāvan naivasaüj¤ānāsaüj¤āyatanasamāpattim upasaüpadya viharati. sa teųāü dhyānānāü ca apramāõānāü ca āråpyasamāpattãnāü. vipākaü %% parigįhõāti. anyatra yatra %%sattvānām arthaū kartavyas tatropapadyate. sa tān sattvān ųaņsu pāramitāsu paripācayati. dānapāramitāyāü ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü praj¤āpāramitāyāü, buddhakųetrād buddhakųetraü saükrāmati buddhān bhagavataū paryupāsãnaū ku÷alamålānām avaropanatāyai. evaü khalu subhåte bodhisattvo mahāsattvo vãryapāramitāyāü sthito dhyānapāramitāü parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvo vãryapāramitāyāü sthitaū praj¤āpāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvo vãryapāramitāyāü sthito dānapāramitāü na dravyataū samanupa÷yati. na bhāvato na nimittataū. ÷ãlapāramitāü na dravyata%<ū>% samanupa÷yati. na bhāvato na nimittataū, kųāntipāramitāü na dravyataū samanupa÷yati na bhāvato na nimittataū, %% (##)%< na bhāvato na nimittataū>%, dhyānapāramitāü na dravyataū samanupa÷yati %%. evaü yāvat smįtyupasthānāni yāvat sarvākāraj¤atāü na dravyataū samanupa÷yati. na bhāvato na nimittataū. sa sarvadharmān adravyataū samanupa÷yann abhāvataū animittataū samanupa÷yan, na ka÷cid dharme niketaü karoti. sa yathāvādi tathākārã bhavati. evaü khalu subhåte bodhisattvo mahāsattvo vãryapāramitāyāü sthitaū praj¤āpāramitāü parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvo dhyānāpāramitāyāü sthito dānapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvo viviktam eva kāmair viviktaü pāpakair akusalair dharmai savitarkaü savicāraü vivekajaü prãtisukhaü prathamadhyānam upasaüpadya viharati. yāvan naivasaüj¤ānāsaüj¤āyatanasamāpattim upasaüpadya viharati. sa tatra dhyānapāramitāyāü sthita avikųiptamanas [f. 241a] tebhya sattvebhya āmiųadānaü %% dharmadānaü ca dadāti. sa ātmanā ca āmiųadānaü %% ca dadāti. parāü÷ ca āmiųadānena ca dharmadānena ca samādāpayati. āmiųadānadharmadānasya ca varõaü bhāųate. ye ca anye sattvā āmiųadānaü ca dharmadānaü ca dadanti teųām api varõavādã bhavati samanuj¤aū. tāni ca ku÷alamålāni na ÷rāvākabhåmau vā pratyekabuddhabhåmau vā pariõāmayaty anyatra sarvasattvai sārdhaü sādhāraõāni kįtvā anuttarasyāü samyaksaübodhau pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthito dānapāramitāü parigįhõāti. āha: kathaü bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāü sthita ÷ãlapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya dhyānapāramitāyāü sthitasya na rāgasahagataü cittam utpadyate na doųasahagataü na mohasahagataü, na vihiüsā sahagataü cittam utpadyate. (##) %%anyatra sarvākāraj¤atāpratisaüyuktair manasikārair viharati, tāni ca ku÷alamålaü na ÷rāvakabhåmau vā pratyekabuddhabhåmau vā pariõāmayaty anyatra sarvasattvaiū sārdhaü sādhāraõaü kįtvā anuttarasyāü samyaksaübodhau pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthitaū ÷ãlapāramitāü parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvo dhyānapāramitāyāü sthitaū kųāntipāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthitaū phenapiõķopamaü råpaü pratyavekųate. budbudopamāü vedanām marãcyupamāü saüj¤āü kadalyupamāü saüskārān māyopamaü vij¤ānaü pratyavekųate. tasyaivaü pratyavekųamāõasya pa¤casu upādānaskandheųv asārakasaüj¤a pratyupasthitā bhavati. tasyaivaü pratyavekųamāõasyaivam bhavati. cchidyamāneųv aīgapratyaīgeųu ko 'tra chinnanti kiü veha cchidyate. kasya vā kāyaū kasya vā vedanā kasyeyaü saüj¤ā kasya vā saüskārā kasya vā vij¤ānaü? tasyaivaü pratyevekųamāõasyaivaü bhavati. ko 'trākru÷yate vā paribhāųyate vā yatra ākru÷yamānasya vā paribhāųyamāõasya vā vyāpāda utpadyate? evaü khalu subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthitaū kųāntipāramitāü parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvo dhyānapāramitāyāü sthito vãryapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthitvā viviktam eva kāmair viviktaü pāpakair aku÷alaiū dharmaiū savitarkaü savicāraü vivekajaü prãtisukhaü prathamadhyānam (##) upasaüpadya viharati. yāvac caturthaü dhyānam upasaüpadya viharati. sa dhyānānāü dhyānāīgānāü ca nimittam udgįhya anekavidham įddhividhiü pratyanubhavati. yāvad vistareõa kartavyaü, yāvad divyena ÷rotradhātunā ubhayāüc chabdāüc chįõoti. divyāü÷ ca mānuųāü÷ ca, parasattvānāü parapudgalānāü cetasaiva cittaü %% prajānāti. yāvad anuttaraü cittam anuttaraü cittam iti yathābhåtaü prajānāti. so 'nekavidhaü pårve nivāsam anusmarati. yāvad vistareõa kartavyaü. yāvat sa divyena cakųuųā atikrāntamānuųeõa yāvad, yathākarmopagān sattvān pa÷yati. sa imāū [f. 241b] pa¤cābhij¤ā. pratiųņhāya buddhakųetrād buddhakųetraü saükrāmati. buddhān bhagavataū paryupāsãnaū ku÷alamålāny avaropayan sattvān paripāvayan buddhakųetraü pari÷odhayaüs. tāni ca ku÷%%lāni na ÷rāvakabhåmau vā pratyekabuddhabhåmau vā pariõāmayaty anyatra sarvasattvaiū sārdhaü sādharaõaü kįtvā anuttarasyāü samyaksaübodhau pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthito vãryapāramitāü parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvo dhyānapāramitāyāü sthitaū praj¤āpāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthito råpaü nopalabhate. vedanāsaüj¤āsaüskārāvij¤ānaü nopalabhate. dānapāramitāü nopalabhate ÷ãlapāramitāü kųāntipāramitāü vãryapāramitāü dhyānapāramitāü praj¤āpāramitā%<ü>% nopalabhate. smįtyupasthānāni nopalabhate samyakprahāõāni nopalabhate. įddhipādāü nopalabhate indriyāõi nopalabhate balāni nopalabhate. bodhyaügāni nopalabhate. āryāųņāīgaü mārgaü (##) nopalabhate, yāvat sarvākāraj¤atāü nopalabhate. saüskįtadhātuü nopalabhate asaüskįtadhātuü nopalabhate. anupalabhamāno na abhisaüskaroti. anabhisaüskurvan notpādayati. na nirodhayati. tat kasya hetos? tathā hi subhåte utpādād vā tathāgatānām anutpādād vā tathāgatānāü sthitaivaiųāü dharmāõāü dharmasthititā sthita eva dharmadhātu sa naivotpadyate na nirudhyate. so 'vikųiptacitta sarvākāraj¤atāpratisaüyuktair manasikārair avirahito bhavati. evaü khalu subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthitaū praj¤āpāramitāü parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvāū praj¤āpāramitāyāü sthito dānapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū praj¤apāramitāyāü cara%<ü>% sarvadharmāüc chånyā iti samanupa÷yati. āha: kathaü bhagavaü bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran sarvadharmāüc chånyā iti samanupa÷yati? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann adhyātma÷ånyatāyāü carann adhyātma÷ånyatām adhyātma÷ånyateti nopalabhate. bahirddhā÷ånyatāü bahirddhāsånyateti nopalabhate. adhyātmabahirddhā÷ånyatā%% adhyātmabahirddhā÷ånyateti nopalabhate. ÷ånyatā÷ånyatā%<ü>% ÷ånyatā÷ånyateti nopalabhate. mahā÷ånyatāü mahā÷ånyateti nopalabhate. paramārtha÷ånyatāü paramārtha÷ånyateti nopalabhate. saüskįta÷ånyatāü saüskįta÷ånyateti nopalabhate. asaüskįta÷ånyatām asaüskįta÷ånyateti nopalabhate. atyaü÷ånyatā%% atyanta÷ånyateti nopalabhate. anavarāgra÷ånyatām anavarāgra÷ånyateti nopalabhate. avakāra÷ånyatām avakāra÷ånyateti nopalabhate. prakįti÷ånyatāü prakįti÷ånyateti nopalabhate sarvadharma÷ånyatāü sarvadharma÷ånyateti nopalabhate, svalakųaõa÷ånyatāü svalaksaõa÷åny%%eti (##) nopalabhate. sa iha caturda÷asu ÷ånyatāsu sthitvā bodhisattvo mahāsattvo råpaü nopalabhate [f. 242a] ÷ånyam iti vā a÷ånyam iti vā. vedanāü saüj¤āü saüskārān vij¤ānaü nopalabhate. ÷ånyam iti vā a÷ånyam iti vā. smįtyupasthānāni nopalabhate ÷ånyam iti vā a÷ånyam iti vā. yāvad aųņāda÷āveõikāü buddhadharmāü nopalabhate ÷ånyā iti vā a÷ånyā iti vā. yāvad bodhim api nopalabhate ÷ånyeti vā a÷ånyeti vā. saüskįtadhātuü nopalabhate ÷ånya iti vā a÷ånya iti vā. asaüskįtadhātuü nopalabhate ÷ånya iti vā a÷ånya iti vā. sa iha praj¤āpāramitāyāü caraü bodhisattvo mahāsattvo yad yad eva dānaü dadāty annaü vā pānaü vā yāvad anyatarānyatarān mānuųyakāü pariųkarāüs tad dānaü ÷ånyam iti %% samanupa÷yati. yo vā dadāti. yasmai vā dadāti tam api ÷ånyam iti na samanupa÷yati. tasya mātsaryacittasya vā āgrahacittasya vā avakā÷o na bhavati. tat kasya heto? sarva ete praj¤āpāramitāyāü carato bodhisattvasya mahāsattvasya vikalpāna bhavaüti. prathamacittotpādam upādāya. yāvad bodhimaõķaniųaõõasya. yathaiva tathāgatasya arhata samyaksaübuddhasya anuttarāü samyaksaübodhim abhisaübuddhasya na mātsaryacittaü vā āgrahacittaü vā utpadyate, tathaiva bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato na mātsaryacittaü vā āgrahacittaü vā utpadyate. eųa eva bodhisattvasya mahāsattvasya ÷āstā yaduta praj¤āpāramitā. evaü khalu subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthito dānapāramitāü parigįhõāti. āha: kathaü bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthitaū ÷ãlapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthitaū (##) ÷rāvakapratyekabuddhacittānām avakā÷aü na dadāti. tat kasya hetoū? tathā hi sa ÷rāvākapratyekabuddhabhåmãü nopalabhate. tac ca cittaü nopalabhate. yac chrāvakabhåmau vā pratyekabuddhabhåmau vā pariõāmayet. sa prathamacittotpādam upādaya. yāvad bodhimaõķaü prāõātipātaü prahāõāya dharman de÷ayati. ātmanā ca prāõātipātāt prativirato bhavati. paraü %% prāõātipātavairamaõyāü samādāpayati. prāõātipātavairamaõyasya ca varõaü bhāųate. ye ca anye prāõātipātāt prativiratā bhavaüti teųām api varõavādã bhavati. samanuj¤aū. yāvad ātmanā ca mithyādįųņeū prativirato bhavati. paraü ca mityādįųņivairamaõye samādāpayati mithyādįųņivairamaõyasya ca varõaü bhāųate. ye ca anye mithyādįųņiviratās teųām api varõavādã bhavati sama%%j¤aū. tena ca ÷ãlena na kaücid dharmaü parāmį÷ati. ÷rāvakatvaü vā pratyekabuddhatvaü vā buddhatvaü vā prāg eva anye kecit. evaü khalu subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthita%<ū>% ÷ãlapāramitāni parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthita%<ū>% kųāntipāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü sthitasya ānulomikã kųāntir utpadyate. tasyaivaü bhavati. neha ka÷cid dharma utpadyate vā nirudhyate vā. jāyate vā jãryate vā mįyate vā, ākro÷yate vā paribhāųyate vā, cchidyate vā bhidyate vā. [f. 242b] hanyate vā. tasya prathamacittopādam upādāya yāvad bodhimaõķam atrāntarāt sacet sarvasattvā āgamya ākro÷eyu paribhāųeral loųņadaõķa muųņi÷astraprahārān dadyu÷ cchindyur bhidyur vā tatrāsyaivaü bhavati. aho dharmāõāü dharmatā (##) na ca nāmeha ka÷cid dharma ākro÷yate vā paribhāųyate vā cchidyate vā bhidyate vā hanyate vā badhyate vā. evaü khalu subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthitaū kųāntipāramitāü parigįhõāti. āha: kathaü bhagavaü bodhisattvo mahāsattva praj¤āpāramitāyāü sthito vãryapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyām sthitaū caturųu įddhipādeųu sthita upāyakau÷alena samanvāgataū kāyikaü caitasikaü ca vãryaü saüjanayya lokadhātum api gatvā lokadhātu÷atam api gatvā lokadhātusahasram api gatvā yāval lokadhātukoņãniyuta÷atasahasra%<ü>% ap%% gatvā sattvānāü dharman de÷ayati. dānapāramitāyāü pratiųņhāpayati ÷ãlapāramitāyāü vā kųāntipāramitāyāü vā vãryapāramitāyāü vā dhyānapāramitāyāü vā praj¤āpāramitāyāü vā. pratiųņhāpayati. sa bodhipakųyeųu dharmeųu pratiųņhāpayati. ÷rotaāpattiphale pratiųņhāpayati. sakįdāgāmãphale anāgāmãphale arhattve pratyekabodhau yāvad anuttarasyāü samyaksaübodhau pratiųņhāpayati. tathā ca pratiųņhāpayati. yathā na saüskįte dhātau pratiųņhāpayati. na asaüskįte dhātau pratiųņhāpayati. evaü khalu subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthito vãryapāramitāü parigįhõāti. āha: kathaü bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthito dhyānapāramitāü parigįhõāti? bhagavān āha: iha subhåte hodhisattvo mahāsattvāū praj¤āpāramitāyāü sthitas tathāgatasamādhiü sthāpayitvā yāvantaū kecit samādhayaū ÷rāvakasamādhayo vā pratyekabuddhasamādhayo vā bodhisattvasamādhayo vā tān sarvān samāpadyate. tatra samādhiųu sthitvā aųņau vimokųān anulomapratilomaü samāpadyate ca vyutthiųņhate ca. katamān aųņau? iha subhåte bodhisattvo mahāsattvo råpã råpāõi pa÷yaty, ayaü prathamo vimokųaū. adhyātmaråpasaüj¤ã bahirddhāråpāõi pa÷yaty, ayaü (##) dvitãyo vimokųaū. ÷ubhaü cādhimukto bhavaty, ayaü tritãyo vimokųaū. sa sarva÷o råpasaüj¤ānāü samatikramāt pratighasaüj¤ānām asta%<ü>%gamān nānātvasaüj¤ānām amanasikārād anantam ākā÷am ity ākā÷ānāntyāyatanam upasaüpadya viharaty, ayaü caturtho vimokųaū. sa sarva÷a ākā÷ānāntyāyatana samatikramād anantaü vij¤ānam iti vij¤ānanantyāyatanam upasaüpadya viharaty, ayaü paücamo vimokųaū. sa sarva÷o vij¤ānānantyāyatanasamatikramān nāsti kiücid ity ākiücanyāyatanam upasaüpadya viharaty, ayaü ųaųņho vimokųaū. sa sarva÷a ākiücanyāyatanasamatikramān naivasaüj¤ānāsaüj¤āyatanam upasaüpadya viharaty, ayaü saptamo vimokųaū. sa sarva÷o naivasaüj¤ānāsaüj¤āyatanasamatikramāt saüj¤āvedayitanirodham [f. 243a] upasaüpadya viharaty, ayam aųņamo vimokųaū. imān aųņau vimokųān anulomapratilomaü samāpadyate ca vyutthiųņhate ca. nava ca anupårvasamāpattãr anulomapratilomaü samāpadyate ca vyutthiųņhate ca. katamā nava? iha subhåte bodhisattvo mahāsattvaū viviktam eva kāmair viviktaü pāpakair aku÷alair dharmaiū savitarkaü savicāraü vivekajaü prãtisukhaü prathamaü dhyānam upasaüpadya viharati. yāvac cathurthaü dhyānam upasaüpadya viharati. yāvat naivasaüj¤ānāsaüj¤āyatanasamatikramāt saüj¤āvedayitanirodham upasaüpadya viharati. iha nava anupårvasamāpattãr anulomapratilomaü samāpadyate ca vyutthiųņhate ca. %% eųām aųņānāü vimokųāõām āsāü ca navānām anupårvasamāpattãnāü vibhaīgaü kįtvā imaü siühavijįübhitaü samādhiü samāpadyate. katama÷ ca subhåte bodhisattvasya mahāsattvasya (##) siühavijįübhitaū samādhiū? iha subhåte bodhisattvo mahāsattvo viviktam eva kāmair viviktaü pāpakair aku÷alair dharmaiū savitarkaü savicāraü vivekajaü prãtisukhaü prathamaü dhyānam upasaüpadya viharati. yāvan naivasaüj¤ānāsaüj¤āyatanād vyutthāya nirodhaü samāpadyate. nirodhasamāpatter vyutthāya naivasaüj¤ānāsaüj¤āyatanaü samāpadyate. naivasaüj¤ānāsaüj¤āyatanād vyutthāya prathamadhyānaü samāpadyate. sa imaü siühavijįübhitaü samādhiü vipākãkįtya viųkandakasamādhiü samāpadyate. katama÷ ca subhåte bodhisattvasya mahāsattvasya viųkandakasamādhi? iha subhåte bodhisattvo mahāsattvo viviktam eva kāmair viviktaü pāpakair aku÷alair dharmai savitarkaü savicāraü vivekajaü prãtisukhaü prathamadhyānam upasaüpadya viharati. prathamadhyānād vyutthāya yāvan naivasaüj¤ānāsaüj¤āyatanam upasaüpadya viharati. naivasaüj¤ānāsaüj¤āyatanād vyutthāya nirodhasamāpattiü samāpadyate. nirodhasamāpatter vyutthāya dvitãyaü dhyāna%%saüpadya viharati. dvitãyā%% dhyānād vyutthāya nirodhasamāpattiü samāpadyate. nirodhasamāpatter vyutthāya tritãyaü dhyānam upasaüpadya viharati. tįtãyā%% dhyānād vyutthāya nirodhasamāpattiü samāpadyate. nirodhasamāpatter vyutthāya caturthaü dhyānam upasaüpadya viharati. caturthā%% dhyānād vyutthāya nirodhasamāpattiü samāpadyate. nirodhasamāpatter vyutthāya ākā÷ānantyāyatanaü samāpadyate. ākā÷anantyāyatanād vyutthāya nirodhasamāpattiü samāpadyate. nirodhasamāpatter vyutthāya vij¤ānanantyāyatanaü samāpadyate. vij¤ānānantyāyatanād vyutthāya nirodhasamāpattiü samāpadyate. nirodhasamāpatter vyutthāya (##) akiücanyāyatanaü samāpadyate. ākiücanyāyatanād vyutthāya nirodhasamāpattiü samāpadyate. nirodhasamāpatter vyutthāya naivasaüj¤ānāsaüj¤āyatanaü samāpadyate. naivasaüj¤ānāsaüj¤ā%%tanād vyutthāya nirodhasamāpattiü samāpadyate. nirodhasamāpatter vyutthāya naivasaüj¤ānāsaüj¤āyatanaü samāpadyate. naivasaüj¤ānāsaüj¤āyatanād vyutthāya asamahitacitte 'vatiųņhate. [f. 243b] asamahitacittā%% nirodhasamāpattiü samāpadyate. nirodhasamāpatter vyutthāya. asamahitacitte 'vatiųņhate. asamahitacittā%% naivasaüj¤ānāsaüj¤āyatanaü samāpadyate. naivasaüj¤ānāsaüj¤āyatanād vyutthāya asamahitacitte 'vatiųņhate. asamahitacittā%% ākiücanyāyatanaü samāpadyate. ākiücanyāyatanād vyutthāya. asamahitacitte 'vatiųņhate. asamahitacittā%% vij¤ānānantyāyatanaü samāpadyate. vij¤ānānantyāyatanād vyutthāya asamahitacitte 'vatiųņhate. asamahitacittād ākā÷ānantyāyatanaü samāpadyate. ākā÷ānantyāyatanād vyutthāya asamahita [f. 243A] citte 'vatiųņhate. asamahitacittāc caturthaü dhyānaü samāpadyate. caturthadhyānād vyutthāya asamahitacitte 'vatiųņhate. asamahitacittāt tįtãyaü dhyānaü samāpadyate. tįtãyadhyānād vyutthāya asamahitacitte 'vatiųņhate. asamahitacittād dvitãyaü dhyānaü samāpadyate. dvitãyād dhyānād vyutthāya asamahitacitte 'vatiųņhate. asamahitacittāt prathamaü dhyānaü samāpadyate. prathamadhyānād vyutthāya asamahitacitte 'vatiųņhate. sa iha avaskandakasamādhau sthitvā sarvadharmasamatām anuprāpnoti. evaü khalu subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthito dhyānapāramitāü parigįhõāti. ((6)) (##) parivarta 63. atha khalv āyuųman subhåtir bhagavantam etad avocat: kiyac ciraü saüprasthito vatāyaü bhagavan bodhisattvo mahāsattvaū yo 'nenopāyakau÷alena samanvāgataū? bhagavān āha: asaükhyeyakalpakoņãniyutasaüprasthito 'yaü subhåte bodhisattvo mahāsattvaū yo 'nenopāyakau÷alena samanvāgataū. āha: kiyanto buddhān bhagavantaū paryupāsito 'yaü bhagavaü bodhisattvo mahāsattvo yo 'nenopāyakau÷alena samanvāgataū? bhagavān āha: gaīgānadãvālukopamān buddhān bhagavantaū paryupāsito sa bodhisattvo mahāsattvo veditavyaū yo 'nenopāyakau÷alena samanvāgataū. āha: kin tena bhagavan bodhisattvena mahāsattvena ku÷alamålam avaropitama yo 'nenopāyakau÷alena samanvāgataū? bhagavān āha: prathamacittotpādam upādāya subhåte na sā kācid dānapāramitā yā tena bodhisattvena mahāsattvena na paripåritā yo 'nenopāyakau÷alena samanvāgataū. na sā kācic chãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā praj¤āpāramitā yā tena bodhisattvena mahāsattvena na paripåritā yo 'nenopāyakau÷alena samanvāgataū. āha: ā÷caryam etad bhagavan bodhisattvānāü mahāsattvānāü ye 'nenopāyakau÷alena samanvāgatāū. bhagavān āha: evam etat subhåte evam etat. ā÷caryam etad bodhisattvānāü mahāsattvānāü ye 'nenopāyakau÷alena samanvāgatāū tadyathāpi nāma subhåte såryacandramaõķalaü caturo (##) dvãpān avabhāsayati, calura÷ ca dvãpān anugacchaty anuparivartate, evam eva subhåte praj¤āpāramitā pa¤casu pāramitāsu karma karoti, pa¤capāramitā anugacchaty anuparivartate. praj¤āpāramitā avirahitatvāt pa¤capāramitāū pāramitānāmadheyaü labhante, praj¤āpāramitāvirahitatvān na pāramitānāmadheyaü labhante. tadyathāpi nāma subhåte yathā rājā cakravartã virahitaū saptabhã ratnair na rājā cakravartãti nāmadheyaü labhate, evam eva subhåte pa¤capāramitā praj¤āpāramitāvirahitatvān na pāramitānāmadheyaü labhante. tadyathāpi nāma subhåte apuruųā strã sudharųaõā bhavati dhårtakaiū, evam eva subhåte praj¤āpāramitāvirahitatvāt pa¤capāramitāū sudharųaõā bhavanti māreõa vā mārakāyikābhir vā devatābhiū. tadyathāpi nāma subhåte saügrāmāvacaraū puruųaū sarvasannāhasannaddhaū saügrāme vartamāne durādharųo bhavati pratirājānair vā pratyarthikair vā pratyamitrair vā, evam eva subhåte pa¤capāramitāū praj¤āpāramitā avirahitatvād durādharųā bhavanti māreõa vā mārakāyikābhir vā devatābhir, ādhimānikair vā pudgalair vā, yāvan bodhisattvacaõķālair vā. tadyathāpi nāma subhåte koņņarājāno rāj¤ā cakravartinā anuvidheyā bhavanti, sāyamprātarupasthānāya gacchanti, evam eva subhåte pa¤capāramitāū praj¤āpāramitāparigįhãtā yena sarvākāraj¤atā tena anugacchanti. tadyathāpi nāma subhåte yāū kācit kunadyaū sarvās tā yena gaīgānadã tena anugacchanti, (##) tā gaīgānadyā sārdhaü mahāsamudram upayānti, evam eva subhåte pa¤capāramitāū praj¤āpāramitāparigįhãtāū yena sarvākāraj¤atā tena anugacchanti. tadyathāpi nāma subhåte puruųasya dakųiõahastaū sarvakįtyāõi karoty, evam eva subhåte praj¤āpāramitā draųņavyā. yathā vāmahastaū evaü pa¤capāramitā draųņavyā. tadyathāpi nāma subhåte yat kunadãųu yac ca mahānadãųu udakaü sarvaü tan mahāsamudram anupraviųņam ekarasaü bhavaty, evam eva subhåte pa¤capāramitāū praj¤āpāramitāparigįhãtāū sarvākāraj¤atām anupraviųņā pāramitānāmadheyaü labhante. tadyathāpi nāma subhåte rāj¤ā÷ cakravartina÷ caturaīgasya balakāyasya cakraratnam agrato gacchati, tiųņhati ca. yatra rājā cakravarty annahetos tiųņhati, tatra rāj¤a÷ cakravartino balakāyān saütarpayati, na ca tac cakraratnaü sthānata÷ calati, evam eva subhåte āsāü pa¤cānāü pāramitānāü praj¤āpāramitā pariõāyikā, yena sarvākāraj¤atā tena anugacchanti, tatra sthāsyanti, tatra sthitvā tataū sthānato nātikrāmanti, tadyathāpi nāma subhåte rāj¤a÷ cakravartina÷ tac cakraratnaü tac ca pariõāyakaratnaü tac ca gįhapatiratnaü tac ca strãratnaü tac ca maõiratnaü tac ca hastiratnaü tac ca a÷varatnaü caturaīgasya balakāyasya agrato gacchaty, evam eva subhåte āsāü pa¤cānāü pāramitānāü praj¤āpāramitā agrato gacchaty, agrato gatvā yena sarvākāraj¤atā tena tiųņhati, na ca praj¤āpāramitāyā evaü bhavati: dānapāramitā mama [f. 243b] anugacchet. evaü ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā anugacchet. na dānapāramitāyā evaü bhavaty: ahaü praj¤āpāramitām anugaccheyaü. evaü na ÷ãlapāramitāyā na kųāntipāramitāyā na vãryaparamitāyā na dhyānapāramitāyā (##) evaü bhavaty: ahaü praj¤āpāramitām anugaccheyaü. tat kasya heto%<ū>%? svabhāvo hy āsām eųaū akiücitsamarthaū svabhāva÷ånyā tucchā marãcisamā. athāyuųmān subhåtir bhagavantam etad avocat: yadi bhagavaü sarvadharmā svabhāva÷ånyās, tat kathaü bhagavaü bodhisattvo mahāsattvo dānapāramitāyāü cara¤c chãlapāramitāyaü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü praj¤āpāramitāyāü carann anuttarāü samyaksaübodhim abhisaübudhyate? bhagavān āha: iha subhåte bodisattvasya mahāsattvasya ųaņpāramitāsu carataū evaü bhavati: viparyastacitto vatāyaü lokasannive÷aū. sa na ÷akyam anupāyakau÷alena saüsārāt parimocayituü. ahaü teųāü sattvānām arthāya dānapāramitāyāü cariųyāmi. ÷ãlapāramitāyāü cariųyāmi kųāntipāramitāyāü cariųyāmi. vãryapāramitāyāü carisyāmi. dhyānapāramitāyāü cariųyāmi. praj¤āpāramitāyāü cariųyāmi. %% teųāü sattvānām arthāya ādhyatmikabahyāni vaståni parityajati, tasyaivaü parityajata evaü bhavati: na me kiücit parityaktaü. tat kasya heto%%? tathā hy etad vastu svabhāva÷ånyaü. evaü khalu subhåte bodhisattvo mahāsattva upaparãkųamāõo dānapāramitāü paripårayati. teųām eva sattvānām arthāya %%÷ãlasya avakā÷aü na dadāti. tat kasya hetoū? %% naitad me pratiråpaü syād yad aham anuttarasyāü samyaksaübodhaye saüprasthitaū prāõātipātaü kuryāü yāvan mithyādįųņiko bhaveyaü viųayān vā prārthayeya%<ü>%. devatvaü vā brahmatvaü vā ÷rāvakabhåmiü vā pratyekabuddhabhåmiü vā prārthayeyaü. evaü khalu subhåte bodhisattvo (##) mahāsattvaū upaparãkųamāõaū ÷ãlapāramitāyāü carati. teųām eva sattvānām arthāya satatam ākru÷yamānaū paribhāųyamāõaū kaņukai%<ū>% karka÷air vacanair na kųobhacittam utpādayati. nāpi loųņadaõķa÷astrapāųāõaprahārais tāķyamāno nāpi ÷ārirā vayaveųu bhidyamāneųu nāpy aīgapratyaīgāvayaveųu cchidyamāneųu duųņacittam utpādayati. tat kasya hetoū? tathā hi sa sarva÷aü tāü prati÷rutkropamān upaparãkųate. råpaü phenapiõķopamaü %% [f. 244a] %%hāsattva upaparãkųamāõaū kųāntipāramitāyāü carati, teųām eva sattvānām arthāya na kausãdyacittam utpādayati. sarvaku÷alaparyeųņyāü yāvan na anuttarāü samyaksaübodhi%% hetoū? tathā hi tasyaivaü bhavati, na kusãdena ÷akyaü sattvānām arthaū kartum anuttarāü vā samyaksaübodhim abhisaüboddhuü. evaü khalu subhåte bodhisattvo mahāsattva upaparãkųa%% teųām eva sattvānām arthāya na vikųiptacitto bhavati yāvan na anuttarāü samyaksaübodhim abhisaübuddho bhavati. evaü khalu subhåte bodhisattvo mahāsattvaū upaparãkųamāõo %%ųām eva sattvānām arthāya na jātu praj¤āvirahito bhavati. tat kasya hetoū? nāpy anyathā ÷akyaü sattvān paripācayitum %% (##)%< cittaü notpādayitavyam i>%ti. evaü khalu subhåte bodhisattvo mahāsattvaū sattvānām evārthāya praj¤āpāramitāyāü carati. āha: yadi bhagavan pāramitānāü nāsti nānātvaü, kutaū i%%ramitānām agryā ākhyāyate jyeųņhā ÷reųņhā varā pravarā praõãtā anuttarā niruttarā asamasamā ākhyāyate. bhagavān āha: evam etat subhåte evam etat, na subhåte %%naū praj¤āpāramitā na bhaven nemāū paücapāramitā%<ū>% pāramitānāmadheyaü labheran, praj¤āpāramitāü punar āgamya imāū paücapāramitāū pāramitānāmadheyaü %% nānāprakārā ātmabhāvāū sumeruü parvatarājam upasaükrāntā ekavarõā bhavanti, evam eva subhåte praj¤āpāramitām āgamyemāū paücapāramitāū pā%%ū sarvākāraj¤atām anupraviųņā ekavarõā bhavanti. yaduta praj¤āpāramitāvarõā, na vi÷eųaū ka÷cit praj¤āyate iyan dānapāramitā iyaü ÷ãlapārami%%ramitā iyaü dhyānapāramitā iyaü praj¤āpāramitā. tat kasya hetos? tathā hy āsāü svabhāvo nāsti, anena kāraõena vi÷eso na praj¤āyate. āha: %%rmasya vi÷eųo vā nānākaraõaü vā praj¤āyate, kuta iyaü praj¤āpāramitā āsāü paücānāü pāramitānām agryākhyāyate. jyeųņhākhyāyate ÷reųņhākhyāya%%khyāyate. anuttarā niruttarā asamasamā ākhyāyate. bhagavān āha: evam etat subhåte evam etat. nārthaprāptau kasyacid dharmasya vi÷eųo vā %%lu lokavyavahārasaüketam upādāya dānapāramitā praj¤āyate ÷ãlapāramitā (##) kųāntipāramitā vãryapāramitā dhyānapāramitā praj¤āpāramitā pra%%rve te ca sattvā na jāyaüte na mįyaüte na cyavyaüte nopapadyante. sattvāsattayā sarvadharmāsattā veditavyā. anena subhåte paryāyeõa āsāü paücānāü pāramitānāü %%ųņhākhyāyate. [f. 244b] varākhyāyate pravarākhyāyate praõãtākhyāyate. anuttarākhyāyate niruttarākhyāyate asamasamākhyāyate. tadyathāpi nāma subhåte yā kā%<÷cana striyas tāųāü striratnānām agramā ākhyāyate>% yāvad asamasamākhyāyate. evam eva subhåte āsāü paücānāü pāramitānāü praj¤āpāramitā agryākhyāyate yāvad asamasamā ākhyāyate. āha: ka eųa bhaga%% yāvad asamasamākhyāyate? bhagavān āha: tathā hi iyaü praj¤āpāramitā sarvaku÷aladharmā%% parigįhya yena sarvākāraj¤atā tena sthāsyaty asthānayogena. āha: %%ti vā muücati vā? bhagavān āha: no hãdaü subhåte na praj¤āpāramitā kaücid dharmaü gįhõāti vā muücati vā. tat kasya heto%%? tathā hi subhåte. te sarvadharmā agįhãtā %%j¤āpāramitā sarvadharmāü na gįhõāti na muücati? bhagavān āha: råpaü subhåte praj¤āpāramitā na gįhõāti na mu¤cati. vedanāü saüj¤āü saüskārā%% vij¤ānaü subhåte praj¤āpāramitā na gįhõāti na mu¤cati, yāvad bodhiü subhåte praj¤āpāramitā na gįhõāti na mu¤cati. āha: kathaü bhagavaü råpam aparigįhãtaü bhavati, kathaü vedanāsaüj¤āsaüskārāvij¤ānam (##) aparigįhãtam bhavati. %%tā bhavati? bhagavān āha: råpasya subhåte amanasikārato råpam aparigįhãtaü bhavati, vedanāyā saüj¤āyā saüskārāõāü vij¤ānasya amanasikārato vi%%rvākāraj¤atāyā amanasikārato bodhir aparigįhãtā bhavati. evaü khalu subhåte råpam aparigįhãtaü bhavati. yāvad bodhir aparigįhãtā bhavati. āha: yadi bha%%nā saüj¤ā saüskārā vij¤ānaü na manasikartavyaü yāvat sarvākāraj¤atā na manasikartavyā, tat kathaü bhagavann amanasikurvato råpaü yāvad amanasikurvataū sarvākāraj¤atāü %%målair avivardhamānai kathaü ųaņpāramitā paripårayiųyante, ųaķbhiū pāramitābhir aparipåryamāõābhiū kathaü sarvākāraj¤atā anuprāpsyate? bhagavān āha: yadā subhåte %%nāsaüj¤āsaüskārāvij¤ānaü na manasikariųyati, yāvad bodhiü na manasikariųyati tadā bodhisattvasya mahāsattvasya ku÷alamålaü vivardhiųyante, ku÷alamålair vivardha%%rayiųyati ųaņpāramitā paripårya sarvākāraj¤ām anuprāpsyati. tat kasya heto? amanasikįtya råpam amanasikįtya vedanāü saüj¤āsaüskārāvij¤ānam amanasikįtya bodhim anuttarām samyaksaübodhim abhisaübhotsyate. āha: kim atra bhagavaü kāraõāü yad %% amanasikįtya bodhiü sarvākāraj¤atām anuprāpsyati? bhagavān āha: %%manasikāreõa na ÷leųyate, %%padhātau na ÷leųyate aråpyadhātau amanasikāreõa na kvacic cchliųyate. evaü khalu subhåte bodisattvena mahāsattvena praj¤āpāramitāyāü caratā na (##) kvacid dharmeųu ÷leųņavyaü. %<āha: eva¤ caran bhagavaü bodhi>%sattvo [f. 245a] mahāsattvaū praj¤āpāramitāyā%<ü>% kva sthāsyati? bhagavān āha: evaü caran subhåte bodhisattvo mahāsattvo råpe na sthāsyati vedanāyā%<ü>% saüj¤āyā%<ü>% saüskāreųu vij¤āne na sthāsyati. yā%%. āha: kena kāraõena bhagavaüs tatra api sarvākāraj¤ātāyān na sthāsyati? bhagavān āha: anabhinive÷ena na kvacit sthāsyati. tat kasya hetos? tathā hi sarvadharmān na samanu%%tiųņhed vā. evaü khalu subhåte bodhisattvo mahāsattva prajnāpāramitāyāü caraty anabhinive÷ena asthānayogena. sacet punar bodhisattvasya mahāsattvasyaivaü bhavati, ya evaü ca%%mitāü bhāvayati. ahaü praj¤āpāramitāyāü carāmy ahaü praj¤āpāramitāü bhāvayāmi. saced evaü saüjānāti dårikaroti praj¤āpāramitāü. sa praj¤āpāramitāyā%<ū dåribhavati dhyānapāramitāyāū>% dårãbhavati, vãryapāramitāyā kųāntipāramitāyā ÷ãlapāramitāyā dānapāramitāyā dårãbhavati. yāvat sarvākāraj¤atāyā dårãbhavati. tat kasya heto%<ū>%? na hi %%te. na hi praj¤āpāramitāyā ka÷cid abhinive÷a. tat kasya heto%%? tathā hy asyā%<ū>% svabhāvo nāsti yatra abhinivi÷eta. sacet punaū subhåte bodhisattvo mahāsattva praj¤āpā%%dhisattvo mahāsattva praj¤āpāramitāyāū. yaū praj¤āpāramitāyā÷ cyavate sa sarvadharmebhya÷ cyavate. sacet punar asyaivaü bhavati praj¤āpāramitā paücapāramitā%% (##) parigį%%hõāti, cyuto bodhisattvo mahāsattvaū praj¤āpāramitāyā. na khalu punaū praj¤āpāramitāvihãnena ÷akyam anuttarāü samyaksaübodhir abhisaüboddhuü. sacet punar asyaivaü bhavati%<: iha praj¤āpāramitāyāü sthita vyākari>%ųyate 'nuttarasyāü samyaksaübodhau cyuto bodhisattvo mahāsattvaū praj¤āpāramitāyāū. na hi praj¤āpāramitāyā÷ cyuto vyākriyate 'nuttarasyāü samyaksaübodhau. sacet punar asyaivaü bhavati: ya iha praj¤āpāramitāyāü sthitvā bodhisattvo mahāsattvo dānapāramitām abhinirharati yāvat mahākaruõām abhinirharati. cyuto bodhisattvo mahāsattvaū praj¤āpāramitāyā. tat kasya heto? na hi praj¤ā%%nirhartuü yāvan na ÷akyaü mahākaruõām abhinirhartuü. sacet punar asyaivaü bhavati: parigįhãtās tathāgatena sarvadharmā svayam abhisaübudhya ākhyātā. de÷itā prakā÷itā %%ramitāyāū. tat kasya hetoū? na hi tathāgatena ka÷cid dharmo 'bhisaübuddhaū. tat kasya heto? tathā hi subhåte tathāgata na kaücid dharmaü praj¤apayati. kutaū puna kiüci%%tha khalv āyuųmāüs subhåtir bhagavantam etad avocat: kathaü bhagavaü bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carataū ime doųāū na bhavanti? bhagavān āha: ya%%ramitāyāü carann evaü saüjānāty asaütaū sarvadharmā aparigįhãtā a÷akyam abhisaüboddhuü. saced (##) evaü carati carati praj¤āpāramitāyāü. sacet punar evam aparigį%%ttvo [f. 245b] mahāsattvaū praj¤āpāramitāyā%<ū>%. tat kasya hetoū? na hi praj¤āpāramitā abhinive÷ato vaktavyā. āha: kiü punar bhagavaü praj¤āpāramitā praj¤āpāramitā%%pāramitayā avirahitā yāvat sarvākāraj¤atā sarvākāraj¤atayā avirahitā? sacet praj¤āpāramitā praj¤āpāramitayā avirahitā. yāvad dānapāramitā dāna%%tā sarvākāraj¤atayā avirahitā. kathaü praj¤āpāramitā abhinirhįyate. kathaü yāvat sarvākāraj¤atā abhinirhįyate? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū %%vi÷ate idaü råpam asya råpam iti. evaü vedanā%<ü>% saüj¤āü saüskārān vij¤ānam iti na abhinivi÷ate, idaü vij¤ānam asya vij¤ānam iti, yāvat sarvākāraj¤ateti na abhi%%kāraj¤ateti. råpaü nityato vā anityato vā na abhinivi÷ate. vedanāsaüj¤āsaüskārāvij¤ānaü nityato vā anityato vā nābhinivi÷ate. yāvat sarvākāraj¤atāü nityato vā %%to vā duūkhato vā nābhinivi÷ate. vedanāü saüj¤āü saüskārān vij¤ānaü sukhato vā duūkhato vā nābhinivi÷ate. yāvat sarvākāraj¤atāü sukhato vā duūkhato vā nābhinivi÷a%%vi÷ate, vedanā%<ü>% saüj¤ā%<ü>% saüskārān vij¤ānam ātmato vā anātmato vā nābhinivi÷ate. yāvat sarvākāraj¤atām ātmato vā anātmato vā nābhinivi÷ate. råpaü ÷āntato vā a÷āntato vā %%n vij¤ānaü ÷āntato vā a÷āntato vā nābhinivi÷ate. yāvat sarvākārajnatāü ÷āntato vā a÷āntato vā nābhinivi÷ate. råpaü ÷ånyato vā a÷ånyato vā nābhinivi÷ate. vedanāü saü%%nyato vā nābhinivi÷ate. yāvat sarvākāraj¤atāü (##) ÷ånyato vā a÷ånyato vā nābhinivi÷ate. råpaü nimittato vā animittato vā nābhinivi÷ate. vedanāü saüj¤āü saüskārā%% nābhinivi÷ate. yāvat sarvākāraj¤atāü nimittato vā animittato vā nābhinivi÷ate. råpaü praõihitato vā apraõihitato vā nābhinivi÷ate. vedanā%<ü>% saüj¤ā%<ü>% saüskārā%% vij¤ā%% vā nābhinivi÷ate. yāvat sarvākāraj¤atāü praõihitato vā apraõihitato vā nābhinivi÷ate. råpaü viviktato vā aviviktato vā nābhinivi÷ate, vedanāü saüj¤ā%<ü>% saüskārā%% nābhinivi÷ate. yāvat sarvākāraj¤atāü viviktato vā aviviktato vā nābhinivi÷ate. tat kasya hetoū? na hy asvabhāvo dharmo nitya iti vā anitya iti vā sukham iti vā duūkham iti va ā%% a÷ānta iti vā ÷ånya iti vā a÷ånya iti vā nimittam iti vā animittam iti vā praõihitam iti vā apraõihitam iti vā vivikta iti vā avivikta iti vā ÷akyam abhinirhartuü. svabhāvaü svabhāvena ÷ånyam iti na ÷akyam abhinirhartuü. sa khalu punaū subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyā%<ü>% caran dhyānapāramitāyaü vãryapāramitāyāü kųāntipāramitāyāü ÷ãlapāramitāyāü %%raj¤atāyāü [f. 246a] sthāsya%%dyathāpi nāma subhåte rāj¤a÷ cakravartina÷ caturaügo balakāyo. yena yena rājā cakravartã gacchati. tena tena caturaüg%%lakāyo gacchati. eva%%na yenaiva praj¤āpāramitā gacchati. tena tenemā pa¤capāramitā anuvartante. yena sarvākāraj¤atā tena sthāsya%%ti. tadyathāpi nāma subhåte sārathi÷ caturyugama÷ (##) ca ratha%%cchati. evam eva āsāü pa¤cānāü pāramitānāü praj¤āpāramitā sārathã. samena mārgeõa yena sarvākāraj¤atā tena gacchati. āha: katamo bhagavan bodhisattvānāü mahāsa%%ū? bhagavān āha: ÷ravakamārgo bodhisattvānāü mahāsattvānām amārgaū, pratyekabuddhamārgo bodhisattvānāü mahāsattvānām amārgaū, sarvākāraj¤atāmārgaū %% mahāsattvānāü mārgaū. ayaü bodhisattvānāü mahāsattvānāü mārgaū aya%%gavan praj¤āpāramitā bodhisattvānāü mahāsattvānāü pratyupasthitā yaivaü praõayaty ayaü mārgo 'yam amārgaū. bhagavān āha: evam etat subhåte evam etat. mahākįtyena praj¤āpārami%%sattvānāü yā mārgaü vā amārgaü vā pradar÷ayati. aprameyakįtyena praj¤āpāramitā bodhisattvānāü mahāsattvānāü pratyupasthitā. asaükhyeyakįtyena praj¤āpāramitā %%sthitā. praj¤āparamitā subhåte tac ca kįtyam varõayati. na ca råpaü parigįhõāti. na vedanāü na saüj¤āü na saüskārān na vij¤ānaü parigįhõāti na ÷rāvakatvasya na pratyekabuddhatva%% punar iyaü praj¤āpāramitā bodhisattvasya mahāsattvasya pariõāyikā anuttarasyāū samyaksaübodheū ÷rāvakabhåme÷ (##) ca pratyekabuddhabhåme÷ ca apariõāyikā, sarvā%%j¤āpāramitā na kasyacid dharmasya utpādayitrã na nirodhayitrã dharmasthit%%āü pramāõãkįtya. āha: yadi bhagavann iyaü praj¤āpāramitā na kasyacid dharmasya utpādayi%%ttvena mahāsattvena praj¤āpāramitāyāü caratā dānaü dātavyaü kathaü ÷ãlaü rakųitavyaü kathaü kųāntir bhāvayitavyāū kathaü vãryam ārabdhavyaü kathaü dhyānāni samāpattavyāni. %%kāraj¤atām āraübaõãkįtya dānan dātavyāü sarvākāraj¤atām āraübaõãkįtya sãlaü rakųitavyaü sarvākāraj¤atām āraübanãkįtya kųāntir bhāvayitavyā sarvākāraj¤a%%tām āraübaõãkįtya dhyānāni samāpattavyāni. sarvākāraj¤atām āraübaõãkįtya praj¤ā bhāvayitavyā. tena tāni ku÷alamålaü sarvasattvaiū sārdhaü sādhāraõāni %%yitavyāni. evaü bodhisattvasya mahāsattvasya tāni ku÷alamålāny anuttarasyāü samyaksaübodhau pariõāmayataū ųaņpāramitā bhāvanāparipåriü gacchaüti yāva%% bodhi%%rvākāraj¤atā [f. 246b] %%. ya÷ ca ka÷cid bodhisattvo mahāsattvaū ųaķbhiū pāramitābhir avirahitaū %% sarvākāraj¤atāya avirahitaū. tasmād bodhisattvena mahāsattvena anuttarāü samyaksaübo%% ÷ikųitavyaü. ųaņsu pāramitāsu caran bodhisattvo mahāsattvo sarvaku÷alamålāni paripårya sarvākāraj¤atām anuprāpsyati. tasmāt tarhi subhåte bodhi%%raõãyaū. āha: kathaü bhagavan bodhisattvena mahāsattvena ųaņsu pāramitāsu (##) yogaū karaõãyaū? bhagavān āha: iha subhåte bodhisattvena mahāsattvena %%saüyuktaü. vedanāsaüj¤āsaüskāra vij¤ānaü sa saüyuktaü na visaüyuktaü yāvat sarvākāraj¤atā na saüyuktā na visaüyuktā. evaü khalu subhåte bodhisattvena mahāsa%%ū. punar aparaü subhåte bodhisattvena mahāsattvena na råpe sthāsyāmi iti yoga karaõãyaū, na vedanāyāü na saüj¤āyāü na saüskāreųu na vij¤āne sthāsyāmi iti yo%% yāü sthāsyāmi iti yoga karaõãyaū. tat kasya hetoū? na hi råpaü kvaci%% sthitaü, na vedanā na saüj¤ā na saüskārā na vij¤ānaü kvacit sthitaü. yāvan na sarvākāraj¤atā kvacit sthitā%<, evam asthānayogena bodhisattvena ma>%hāsattvena anuttarā samyakambodhir abhisaüboddhavyā. tadyathāpi nāma subhåte puruųa āmraphalāni vā panasaphalāni vā khāditukāmo bhavet. tena āmraphala%<ü vā panasaphalaü vā avaropitavya>%ü. avaropya kālena kālam udakaü dātavyaü kelayitavyaü, tasya anupårveõa vardhamāne staübhe sāmagrãm āsādya āmraphalair vā panasaphalair vā sāmagrã bhaviųyati. sa tā%% khādiųyati. evam eva subhåte bodhisattvena mahāsattvena anuttarāü samyaksaübodhim abhisaüboddhukāmena ųaņsu pāramitāsu ÷ikųitvā sattvān dānena anugrahãtavyā ÷ã%%hãtavyāū sattvāü saüsārāt parimocayitavyāū. tasmāt tarhi subhåte bodhisattvena mahāsattvena aparapraõeyatāü gantukāmena buddhakųetraü pari÷odhayitukāmena bo%% pravartayitukāmena (##) ųaņsu pāramitāsu ÷ikųitavyaü. āha: praj¤āpāramitayā bhagavan praj¤āpāramitāyāü ÷ikųitavyam iti vadasi? bhagavān āha: praj¤āpārami%% ÷ikųitavyam iti vadāmi. sarvadharmava÷itābhāvanām anuprāptukāmena praj¤āpāramitāyāü ÷ikųitavyam iti vadāmi. tat kasya hetoū? eųā hi praj¤āpāramitā. yayā %%te. eųā hi praj¤āpāramitā sarvadharmāõāü mukhaü. tadyathāpati nāma mahāsamudraū sarvanadãnāü mukham, evam eva praj¤āpāramitā sarvadharmāõāü mukhaü. ÷rāvākayā%% bodhisattvayānikair vā pudgalair ihaiva praj¤āpāramitāyāü ÷ikųitavyaü. tasmāt tarhi subhåte bodhisattvena mahāsattvena dānapāramitāyaü ÷ikųitavyaü. ÷ilapārami%%tāyāü [f. 247a] dhyānapāramitayāü praj¤āpāramitāyāü ÷ikųitavyaü yāvat sarvākāraj¤atāyāü ÷ikųitavyaü. tadyathāpi nāma subhåte iųvastrācāryo ya%%vati pratyarthikair vā pratyamitrair vā. evam eva subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran durādharųo bhavati māreõa vā mārakāyikābhir vā devatābhiū. tasmāt ta%%na mahāsattvena anuttarāü samyaksaübodhim abhisaüboddhukāmena praj¤āpāramitāyāü ÷ikųitavyaü. taü %% praj¤āpāramitāyāü carantam atãtānāgatapratyutpannā buddhā bhagavantaū samanvāharanti. āha: kathaü bhagavan buddhā bhagavan (##) tas taü bodhisattvaü mahāsattvaü dānapāramitāyāü carantaü samanvāharanti? kathaü ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü %% samanvāharanti? katham adhyātma÷ånyatāyāü yāvad abhāvasabhāva÷ånyatāyāü carantaü samanvāharanti? yāvat kathaü sarvākāraj¤atāyāü carantaü samanvāharanti? bhagavān ā%%gavanto bodhisattvaü mahāsattvaü dānapāramitāyāü carantaü samanvāharanti. ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapramitāyāü praj¤%<āpāramitāyāü carantaü sa>%manvāharanti. tathā punaū samanvāharanti yathā naiva dānaü na ÷ãlaü na kųāntiü na vãryaü na dhyānaü na praj¤ām upalabhate. evam %%upalabhamānaü bodhisattvaü mahā%% sarvākāraj¤atāyāü carantaü samanvāharanti. tathā ca punaū samanvāharanti, yathā naiva sarvākāraj¤atām upalabhate. evam %%upalabhamānaü bodhisattvaü mahāsa%%raü subhåte buddhā bhagavanto bodhisattvaü mahāsattvaü na råpataū samanvāharanti. na vedanāto na saüj¤āto na saüskārato na vij¤anataū samanvāharanti. yāvan na sarvākāraj¤a%% bahuųu bhagavaüs sthāneųu bodhisattyena mahāsattvena ÷ikųitavyaü, na kvacic chikųitavyaü? bhagavān āha: evam etat subhåte evam etad. bahuųu sthāneųu bodhisa%%ü. tat kasya hetoū? tathā hi te dharmā nopalabhyante, yatra bodhisattvena mahāsattvena ÷ikųitavyaü. āha: yat punar bhagavaüs tathāgateneme dharmā saükųipte%<õa ca vistareõa ca bhāųitās,>% (##) %% mahāsattvena anuttarāü samyaksaübodhim abhisaüboddhukāmenemāū ųaņpāramitāū saükųiptena ca vistareõa ca paryavāptavyā paryavāpya vācā suparicit%<āū kįtvā manasā a>%nuprekųitavyās, tathā ca anuprekųitavyā yathā cittacaitasikadharmā na pravarteran. bhagavān āha: evam etat subhåte evam etat. āsu saükųiptavistareõa ųaņsu pāramitāsu ÷ikųamāõo bodhisattvo [f. 247b] mahāsattvaū sarvadharmāõāü%<÷ ca>% saükųiptavistaraü j¤āsyati. āha: kathaü bhagavaü bodhisattvo mahāsattvāū %%ptavistaraü j¤āsyati? bhagavān āha: %% vā vij¤ānasya vā tathatāü jānāna%<ū>%. yāvat sarvākāraj¤atāyās tathatāü jānāna%<ū>%. sarvadharmāõāü saükųiptavistaraü j¤āsyati. āha: kathaü punar bhagava%<ü>% råpasya tathatā? %%yate na vyayaū praj¤āyate na sthitasyānyathātvaü praj¤āyate. iyaü råpatathatā yatra bodhisattvena mahāsattvena ÷ikųitavyaü. āha: kathaü bhagavaü vedanāyā saüj¤āyā saüskarāõāü vij¤ānasya tathatā yāvat sarvākāraj¤atāyās tathatā? bhagavān āha: yasyā tathatāyā notpāda praj¤āyate na vyaya%<ū>% praj¤āyate na sthitasyānyathātvan praj¤āyate iyaü vedanāsaüj¤āsaü%%tātathatā. yatra bodhisattvena mahāsattvena ÷ikųitavyaü. bhåtakoņiü jānāna%<ū bodhisattvo mahāsattvaū>% sarvadharmāõāü saükųiptavistaraü j¤āsyati. āha: katamā sā bhagavaü bhåtakoņiū? bhaga%%ņyāü (##) ÷ikųamāõo bodhisattvo mahāsattva sarvadharmāõāü saükųiptavistaraü j¤āsyati. dharmadhātuü jānāno bodhisattvo mahāsattvaū sarvadharmāõāü saükųiptavistaraü j¤āsyati. āha: %%bhagavān āha: adhātur dharmadhātuū, yasya dharmadhātor nocchedaū praj¤āyate na paricchedaū. evaü caraü dharmadhātuü jānānan bodhisattvo mahāsattvaū sarvadharmāõāü saükųipta%%thaü bhagavaü sarvadharmāõāü saükųiptavistaraü j¤ātavyaü? bhagavān āha: yathā sarvadharmā na saüyuktā na visaüyuktāū. āha: katame te bhagavaü sarvadharmā ye na saüyuktā na vi%% na saüyuktaü na visaüyuktaü vedanāsaüj¤āsaüskāravij¤ānaü na saüyuktaü na visaüyuktaü yāvat saüskįtadhātur asaüskįtadhātur na saüyukto na visaüyuktaū. tat kasya hetoū? na hy asya sva%%jyeta vā, ya÷ ca asvabhāvaū sa abhāvaū, ya÷ ca abhāvaū sa abhāvena sārddhaü na saüyukto na visaüyuktaū. evaü sarvadharmā j¤ātavyāū. ayaü punaū suhhåte abhisaükųepo bodhisattvānāü mahāsattv%<ānāü. atra hi subhåte>% 'bhisaükųepapāramitāyām ādikarmikeõa bodhisattvena mahāsattvena ÷ikųitavyaü, yāvad da÷amyāü bhåmau sthitvā ihaiva abhisaükųepe ÷ikųitavyaü. iha punar abhisaükųepe ÷ikųamāõo %% sarvadharmāõāü saükųepavistaraü j¤āsyati. āha: tãkųõendriyasya bhagavaü bodhisattvasya mahāsattvasya ayaü prave÷aū? bhagavān āha: mįdvendriyasya api subhåte bodhisattvasya mahāsattvasya ayaü prave÷o, madhyendriyasya (##) api bodhisattvasya mahāsattvasya ayaü prave÷aū %%samāhitendriyasya api bodhisattvasya mahāsattvasya ayaü prave÷aū. na ayaü kasyacid yan na prave÷aū ÷ikųitukāmasya bodhisattvasya mahāsattvasya, na kusãdasya ayaü prave÷o na hãnavãryasya na muųitasmįter na vikųiptacittasya, ārabdha%% prave÷aū, ÷ikųitukāmasya avaivartikabhåmau sarvākāraj¤atām anuprāptukāmasya ayaü prave÷aū. saced yathopadiųņāyāü praj¤āpāramitāyāü ÷ikųiųya%%mitāyāü [f. 248a] kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü praj¤āpāramitāyāü sarvākāraj¤atām anuprāpsyati. tasya khalu punar bodhisattvasya ma%% mārakarmāõy utpatsyante, sa utpadyamānāny eva prahāsyante. tasmād upāyakau÷alaü parigįhãtukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavy%%ttva praj¤āpāramitāyāü carati praj¤āpāramitāü bhāvayati praj¤āpāramitāyāü yogam āpadyate. tasmiü samaye asaükhyeyeųu lokadhātuųu ye buddhā bhagavantas tiųņhanti dhįya%%yaüti. te taü bodhisattvaü mahāsattvaü samanvāharanti. praj¤āpāramitāyāü carantaü. tat kasya hetoū? ato niryātā hy atãtānāgatapratyutpannā buddhā bhagavaüta. yaduta ųa%<ņpā>%ramitebhyaū. tasmāt tarhi bodhisattvena mahāsattvena praj¤āpāramitāyāü carataivaü pratikāükųitavyam aham apy etān dharmān anuprāpsyāmi. ye 'tãtānāgatapratyutpannair buddhair bhagavadbhir anuprā%% anuprāpyante. anuprāpsyante ca. evaü khalu subhåte bodhisattvena (##) mahāsattvena praj¤āpāramitāyāü carata yoga%<ü>% āpattavyaü. evaü yujyamāno bodhisattvo mahāsattva kųipram anuttarāü samyaksaübo%%saübhotsyate. tasmāt tarhi bodhisattvena mahāsattvena sarvākāraj¤atāmanasikārair avirahitena bhavitavyaü. sacet punar bodhisattvo mahāsattva evaü caran sarvākāraj¤atāyām anta÷o 'cchaņāsaü%%tram api praj¤āpāramitāü bhāvayiųyati. sa khalu punar bodhisattvo mahāsattva bahutaraü puõyaü prasaviųyati. na tv eva trisāhasramahāsāhasre lokadhātau ye sattvās tān dānena saütarpaye%%ųņhāpayet samādhau pratiųņhāpaye%% praj¤āyāü pratiųņhāpayed vimuktau pratiųņhāpayed vimuktij¤ānadar÷ane pratiųņhāpaye%% ÷rotaāpattiphale pratiųņhāpayed yāvad arhattve pratiųņhāpayet pratyeka%%ųņhāpayed, ayam eva bahutaraü puõyaü prasaved ya imāü gaübhãrāü praj¤āpāramitām acchaņāsaüghātamātram api bhāvayet. tat kasya hetoū? ato niryātaü hi tad dāna÷ãlasamādhipraj¤āvimuktivi%%j¤ānadar÷ana%%āpattiphalaü yāvad arhattvaü pratyekabodhi%<ū>%. ye 'pi te buddhā bhagavanto da÷asu dikųu lokadhātuųu tiųņhanti dhįyante yāpayanti dharmaü ca de÷ayanti te 'py ato niryātāū praj¤āpāramitāyāū. ye 'pi te 'tãtānāga%% buddhā bhagavantas te 'py ata eva prabhāvitā. praj¤āpāramitāyāū. punar aparaü subhåte yo muhårtaü vā divasaü vā divasa÷ataü vā saüvatsaraü va saüvatsara÷ataü vā. kalpaü vā kalpa÷ataü vā yāvad asaü%%÷atāni imāü praj¤āpāramitāü sarvākāraj¤atāraübaõamanasikārair bhāvayiųyati. sa prabhåtataraü puõyaü prasaviųyati. na tv eva ye gaügānadãvālukopameųu lokadhātuųu sattvās tān sarvā%%ãle pratiųņhāpayet samādhau praj¤āyāü vimuktau vimuktij¤ānadar÷ane pratiųņhāpayet srotaāpattiphale yāvad arhattve pratiųņhāpaye%% pratyekabodhau (##) pratiųņhāpayet. %% [f. 248b] hi te buddhā bhagavanto yair etad dānamayaü puõyakriyāvastu praj¤āptaü yāvad arhattvaü praj¤aptaü pratyekabodhiū praj¤aptā. yaū punar bodhisattvo mahāsattvaū evam upadiųņāyāü pra%%syati. sa khalu punar bodhisattvo mahāsattvaū avaivartika pratikāõkųitavyaū. tathāgatasamanvāgata sa bodhisattvo mahāsattvaū pratikāīkųitavyo yo 'nenopāyakau÷alena samanvāgataū %%yuta÷atasahasraparyupāsitaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū avaropitaku÷alamålaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū, kalyāõāmitraparigįhãtaū sa bo%% mahāsattvaū pratikāīkųitavyaū, ųaņpāramitācãrõaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū, caturda÷a÷ånyatābhāvitaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū yāvat catuūpratisaüvi%% sa bodhisattvo mahāsattvaū pratikāīkųitavyaū, ųaķabhij¤aū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū, kumārabhåtaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū, abhiprāyaparipårõā%<ū>% sa bo%% mahāsattvaū pratikāīkųitavyaū, buddhadar÷ana avirahitaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū, ku÷alamåla avirahitaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū. buddhakųetra avirahi%% bodhisattvo mahāsattvaū pratikāīkųitavyaū, anācchedyapratibhānaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū, dhārāõãpratilabdha%<ū>% sa bodhisattvo mahāsattvaū pratikāīkųitavyaū, råpaparini%<ųpatti>%÷ tasya bodhisattvasya mahāsattvasya pratikāīkųitavyaū, vyākaraõasaüpannaū sa bodhisattvo mahāsattva%<ū>% pratikāīkųitavyaū, saücintya bhavapratikāükųã (##) sa bodhisattvo mahāsattvaū pratikāīkųitavyaū a%%ve÷aku÷alaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū, anakųaraprave÷aku÷alaū sa bodhisattvo mahāsattvaū %%kųitavyaū bodhisattvavihārakusalaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū, vyāhāraku÷alaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū, avyāhāraku÷alaū sa bodhisattvo mahāsattvaū %%, nekādhivacanaku÷alo dvyadhivacanaku÷alo bahvādhivacanaku÷alaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū, stryadhivacanuku÷alo puruųādhivacanaku÷alo napuüsakādhivacana%%hāsattvaū pratikāīkųitavyaū, atãtānāgātapratyutpannaku÷alaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū, råpaku÷alo vedanāku÷alaū saüj¤āku÷alaū saüskāra%%ku÷alo dharmadhātulakųaõaku÷alaū saüskįtalaksaõaku÷alaū asaüskįtalakųaõaku÷alaū, bhāvaku÷alaū abhāvaku÷alaū svabhāvaku÷alaū parabhāvaku%<÷alaū, saü>%prayuktaku÷alo viprayuktaku÷ala%<ū>% saüprayuktaviprayuktaku÷alaū na saüprayuktaviprayuktaku÷alaū, tathatāku÷alaū avitathatāku÷alaū ananyatathatāku÷alaū [f. 249a] dharmadhātuku÷alo dharmaniyāmatāku÷alaū hetupratyayaku÷alaū apratyayaku÷alaū skandhaku÷alo dhātuku÷alaū āyatanaku÷alaū satyaku÷alaū pratãtyasamutpādaku÷alaū %% apramāõaku÷alaū āråpyasamāpattiku÷alaū ųaņpāramitāku÷alaū (##) catusmįtyupasthānaku÷alo yāvat sarvakāraj¤ātāku÷alaū saüskįtadhātuku÷alaū asaüskįtadhātuku÷alaū dhātuku÷alaū adhātuku÷alaū råpamanasikāraku÷alaū yāvat vij¤ānamanasikāraku÷alaū yāvat sarvākāraj¤atāmanasikāraku÷alaū råpaü råpeõa sånyam iti ku÷alaū yāvat vij¤ānaü vij¤ānena ÷ånyam iti ku÷alaū yāvad bodhi bodhyā ÷ånyeti ku÷alaū pra÷rabdhimārgaku÷alaū apra÷rabdhimārgaku÷alaū utpādanirodhaku÷alaū sthitvanyathātvaku÷alaū rāgaku÷alaū dveųaku÷alo mohaku÷alaū arāgaku÷ala%<ū>% adveųaku÷ala%<ū>% amohaku÷alaū dįųņiku÷alaū adįųņiku÷alaū mithyādįųņiku÷alaū amithyādįųņiku÷alaū yāvat sarvadįųņiku÷alaū nāmaku÷alo nāmaråpaku÷alaū āraübaõaku÷alaū adhipatiku÷alaū ākāraku÷alaū lakųaõaku÷alaū duūkhaku÷alaū samudayaku÷alaū nirodhaku÷alaū mārgaku÷alaū narakaku÷alaū tiryagyoniku÷alo yamalokaku÷alaū manuųyaku÷alaū manuųyamārgaku÷alaū devaku÷alo devamārgaku÷alaū srotaāpattiphalaku÷alaū srotaāpattiphalamārgaku÷alaū sakįdāgāmãku÷alaū sakįdāgāmãphalamārgaku÷alaū anāgāmãphalamārgaku÷alaū arhattvaku÷alaū arhattvamārgaku÷alaū pratyekabodhiku÷alaū pratyekabodhimārgaku÷alaū mārgākāraj¤atāku÷alo mārgākāraj¤atāmārgaku÷alaū sarvākāraj¤atāku÷alaū sarvākāraj¤atāmārgaku÷alaū indriyaku÷alaū indriyaparipåriku÷alaū ā÷upraj¤aku÷alaū tãkųõapraj¤aku÷alaū javanapraj¤aku÷alaū nairvedhikapraj¤aku÷alaū pįthupraj¤aku÷alaū asamapraj¤aku÷alaū atãtādhvaku÷alo 'nāgatādhvaku÷alaū pratyutpannādhvaku÷alaū upāyāku÷alaū sattvā÷ayaku÷alaū ā÷ayaku÷alaū adhyā÷ayaku÷alaū (##) arthaku÷alo vya¤janaku÷alaū yānatrayāvasthānakusalaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū. ete 'nu÷āüsā%<ū>% subhåte tasya bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carataū praj¤āpāramitām abhinirha%%taū praj¤āpāramitāü bhāvayataū pratikāīkųitavyāū. āha: kathaü bhagavaü praj¤āpāramitāyāü caritavyaü kathaü praj¤āpāramitā abhinirhartavyā kathaü praj¤āpāramitā bhāvayitavyā? bhagavān āha: råpa÷āntatayā råpava÷ikatayā råpatuccha%%sārakatayā praj¤āpāramitāyā%<ü>% caritavyaü. vedanāsaüj¤āsaüskāravij¤āna÷āntatayā vij¤ānava÷ikatayā vij¤ānatucchakatayā. vij¤āna asārakatayā praj¤āpāramitāyāü caritavyaü. yat %% kathaü praj¤āpāramitā abhinirhartavyeti? ākā÷a÷ånyatābhinirhareõa praj¤āpāramitā abhinirhartavyā. yat punar evaü vadasi, kathaü praj¤āpāramitā %%vayitavyeti? [f. 249b] bhāvanāvibhāvanata%%pāramitā bhāvayitavyā. āha: kiyac ciraü bhagavaü bodhisattvena mahāsattvena praj¤āpāramitāyāü carataū praj¤āpāramitāyāü cãrõāü bhavati? bhagavān āha: prathamacittotpādam upādāya yāvad bodhimaõķani%<ųaõõa>% praj¤āpāramitāyāü caritavyaü. evam abhinirhartavyā bhāvayitavyā. āha: kiü punar bhagavaüs cittānantaryatāvirahitena bhavitavyaü? bhagavān āha; anyeųā%<ü>% manasikārāõām avakā÷am adada%%pāramitāyāü caritavyaü, sarvākāraj¤atāmanasikāram anutsįjatā praj¤āpāramitāyāü caritavyaü praj¤āpāramitā abhinirhartavyā praj¤āpāramitā bhāvayitavyā. tathā puna÷ caritavyaü tathā bhāvayitavyaü tathā abhinirhartavyā yathā cittacaitasikā dharmā na pravartante. āha; kiü punar bhagavan praj¤āpāramitāyāü caratā praj¤āpāramitām abhinirharatā praj¤āpāramitāü bhāvayatā sarvākāraj¤atā anuprāpyate? bhagavān āha: no hi iti. āha: tat kim (##) abhāvayatā? bhagavān āha: no hãti. āha: tat kiü bhāvayatā ca abhāvayatā ca? bhagavān āha: no hãti. āha: tat kiü naiva bhāvayatā nā bhāvayatā? %% no hãti. āha: katham idānãü bhagavaü sarvākāraj¤atām anuprāpyate? bhagavān āha: yathā tathatā. āha: kathaü tathatā? bhagavān āha: yathā bhåtakoņi. āha: kathaü bhåtakoņiū? bhagavān āha: yathā dharmadhātuū. āha: kathaü dharmadhātuū? bhagavān āha: yathā ātmadhātuū sattvadhātur jãvadhātuū pudgaladhātu%<ū>%. āha: kathaü bhagavann ātmadhātuū sattvadhātur jãvadhātuū pudgaladhātu? bhagavān āha: tat kiü manyase subhåte api nv ātmā vā sattvo vā jãvo vā pudgalo vā upalabhyate? āha: no hãdaü bhagavaü. bhagavān āha: anupalabhamānaū subhåte ātmānaü vā sattvaü vā jivaü vā pudgalaü vā, katham ātmadhātuü sattvadhātum jãvadhātuü pudgaladhātuü praj¤apayiųyāmaū? evam apraj¤apayan praj¤āpāramitām eva%<ü>% apraj¤apayaü sarvadharmān sarvākāraj¤ātam anuprāpsyati. āha: kiü punar bhagavann apraj¤apanãyā praj¤āpāramitā. apraj¤apanãyā dhyānapāramitā apraj¤apanãyā vãryapāramitā apraj¤apanãyā kųāntipāramitā apraj¤apanãyā ÷ãlapāramitā apraj¤apanãyā dānapāramitā? bhagavān āha: apraj¤apanãyā subhåte praj¤āpāramitā apraj¤apanãyā yāvat sarvadharmāū saüskįtā vā asaüskįtā vā ÷rāvakadharmā vā pratyekabuddhadharmā vā. āha: yadi bhagavann apraj¤apanãyā sarvadharmā kutaū punar bhagavan narakāū praj¤āyante. tiryagyonir vā yamaloko vā praj¤āyate. devā vā manuųyā vā praj¤āyante ÷rotaāpanno vā sakįdāgāmã vā anāgāmã vā arhan vā pratyekabuddho vā bodhisattvo vā (##) samyaksaübuddho vā praj¤āyate? bhagavān āha: tat kiü manyase subhåte api nu sattvapraj¤aptir upalabhyate? āha: no hãdaü bhagavan. bhagavān āha: anupalabhamānaū subhåte sattvān kuto narakaü praj¤apayiųyāmi. tiryagyoniü vā yamalokaü vā devān vā manuųyan vā ÷rotaāpannaü vā sakįdāgāminaü vā anāgāminaü vā arhattvaü vā pratyekabuddhaü vā samyaksaübuddhaü vā praj¤apayiųyāmi? evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā apraj¤apanãyeųu dharmeųu ÷ikųitavyaü. āha: na punar bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā råpe ÷ikųitavyaü vedanāyāü saüj¤āyāü [f. 250a] yāü saüskāreųu vij¤āne ÷ikųitavyaü yāvan na sarvākāraj¤atāyāü ÷ikųitavyaü. bhagavān āha: råpe ÷ikųitavya%<ü>% anutkųepāprakųepatayā. vedanāyāü saüjnāyāü saüskāreųu vij¤āne ÷ikųitavyam anutkųepāprakųepatayā. yāvat sarvākāraj¤atāyāü ÷ikųitavyam anutkųepāprakųepatayā. āha: kathaü bhagavaü råpe ÷ikųitavyam anutkųepāprakųepatayā. kathaü vedanāyāü saüj¤āyāü saüskāreųu kathaü vij¤āne ÷ikųitavyam anutkųepāprakųepatayā? bhagavān āha; anutpādānirodhataū ÷ikųitavyaü. āha: kathaü bhagavaü yāvat sarvākāraj¤atāyāü ÷ikųitavyam anutkųepāprakųepatayā? bhagavān āha: anutpādānirodhataū ÷ikųitavyaü. āha: kathaü bhagavann anutpādāni%%dhatāyāü ÷ikųitavyaü? bhagavān āha: anabhisaüskāratāyāü, saüskārāõāü na bhāvanāyāü na vibhāvanāyāü. āha: kathaü bhagavann anabhisaüskāratāyāü ÷ikųitavyaü? bhagavān āha; svalakųaõa÷ånyatāü sarvadharmāü pa÷yatā (##) anabhisaüskāratāyāü ÷ikųitavyaü. āha: kathaü bhagavaü svalakųaõa÷ånyā %%dharmā draųņavyā? bhagavān āha: råpaü råpeõa ÷ånyaü draųņavyaü. vedanā vedanayā ÷ånyā draųņavyā. saüj¤ā saüj¤ayā ÷ånyā draųņavyā saüskārā saüskarai ÷ånyā draųņavyā vij¤ānaü vij¤ānena ÷ånyaü draųņavyaü cakųu÷ caksåųā ÷ånyaü draųņavyaü. yāvat mano manasā ÷ånyaü draųņavyam adhyātma÷ånyatā adhyātma÷ånyatayā ÷ånyā draųņavyā yāvat svalakųaõa÷ånyatā svalakųaõa÷ånyatayā ÷ånyā draųņavyā dhyānāni dhyānai ÷ånyāni draųņavyāni. yāvan nirodhasamāpattir nirodhasamāpattyā ÷ånyā draųņavyā smįtyåpasthānāni smįtyupasthānai ÷ånyāni draųņavyāni yāvad bodhir bodhyā ÷ånyā draųņavyā. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā svalakųaõa÷ånyeųu sarvadharmeųu ÷ikųitavyaü. āha: yadi bhagavaü råpaü råpeõa ÷ånyaü yāvad bodhir bodhyā ÷ånyā draųņavyā tat kathaü bhagavaü bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata÷ caryā bhavati? bhagavān āha: acaryā subhåte bodhisattvasya mahāsattvasya praj¤āpāramitācaryā. āha: kena kāraõena bhagavann acaryā praj¤āpāramitācaryā? bhagavān āha: tathā hi subhåte praj¤āpāramitā nopalabhyate bodhisattvo 'pi nopalabhyate. caryā api nopalabhyate. ya÷ carati yena vā carati yatra vā carati tad api nopalabhyate. iyaü subhåte acaryā bodhisattvasya māhasattvasya praj¤āpāramitācaryā yatraite sarvaprapaücā nopalabhyante. āha: yadi bhagavann acaryā praj¤āpāramitācaryā tat katham ādikarmikeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyaü? bhagavān āha: iha subhåte ādikarmikeõa bodhisattvena mahāsattvena prathamacittotpādam evārabhya anupalaübheųu sarvadharmeųu ÷ikųitavyaü. tena dānaü dadatā anupalaübhayogena dānaü dātavyaü, ÷ãlaü rakųatā anupalaübhayogena ÷ãlaü (##) rakųitavyaü kųāntyā saüpādayatā anupalaübhayogena kųāntyā saüpādayitavyaü. vãryam ārabhamāõena anupalaübhayogena vãryam ārabdhavyaü. samādhiü samāpadyamānena anupalaübhayogena samādhiū samāpattavyaū praj¤āü bhāvayatā. anupalaübhayogena [f. 250b] praj¤ā bhāvayitavyā. yāvat sarvākāraj¤atāü bhāvayatā anupalaübhayogena sarvākāraj¤atā bhāvayitavyā. āha: kiyatā bhagavann anupalaübho bhavati. kiyatopalaübho bhavati? bhagavan āha: yāva%% dvayaü tāvad upalaübha. advayam anupalaübha. āha: kim iti bhagavan dvayaü? bhagavān āha: yāvat cakųåråpāõi yāvad yāvan manodharmā÷ ca yāvad yāvad bodhir buddhā÷ ca idaü subhåte dvayaü. āha: kiü punar bhagavann upalabhyo 'nupalaübhaū atha anupalabhyo 'nupalaübha? bhagavān āha: na subhåte anupalaübhyo 'nupalaübha. na anupalabhyo 'nupalaübhaū. api tu khalu punaū subhåte upalaübha anupalaübhasamatā anupalaübhaū. evaü khalu subhåte bodhisattvena mahāsattvena upalaübhasa%%tāyāü ÷ikųitavyaü. evaü ÷ikųamāõo bodhisattvo mahāsattva praj¤āpāramitāyām anaupalaübhiko bhavati. āha: yadi bhagavaü bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran naivopalaübhe sajjate naivānupalaübhe, kathaü bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā bhåmer bhåmi%<ū>% paripårayitavyaü, bhåmer bhåmi%<ü>% paripårya sarvākāraj¤atā anuprāptavyā? bhagavān āha: na subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann upalaübhe sthitvā bhåme%% bhåmi%<ü>% paripårayati. na hy upalaübhe sthitvā ÷akyaü bodhisattvena mahāsattvena prajnāpāramitāyāü caratā bhåmer bhåmi paripårayituü. tat kasya heto? anupalaübho hi praj¤āpāramitā anupalaübho bodhi so 'pi nopalabhyate. yaū praj¤āpāramitāyāü carati. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü (##) caritavyaü. āha: yadi bhagavaü praj¤āpāramitā nopalabhyate %% yo 'pi bodhau carati so 'pi nopalabhyate. tat katham idānãü bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā sarvadharmeųu pravicayaū kartavyaū idaü råpam %% vedanā iyaü saüj¤ā ime saüskārā idaü vij¤ānaü yāvad iyaü bodhiū? bhagavān āha: na hi subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caraüs tathā dharmeųu pravicayaü karoti. yathā kurvan råpam upalabheta vedanāü %% saüskārān vij¤ānam upalabheta. yāvad bodhim upalabheta. āha: yadi bhagavan bodhisattvo mahāsattva%<ū>% praj¤āpāramitāyāü caran råpaü nopalabhate. vedanāü saüj¤ā%<ü>% saüskārā%% vij¤ānaü nopalabhate. yāvad bodhiü nopalabhate, katham idānãü dānapāramitā%<ü>% paripårya ÷ãlapāramitāü kųantipāramitāü vãryapāramitāü dhyānapāramitāü praj¤āpāramitāü paripårya bodhisattvanyāmam avakrāmati. bodhisattvanyāmam avakramya buddhakųetraü pari÷odhayati. buddhakųetraü pari÷odhya sattvān paripācayati. sattvān paripācya sarvākāraj¤atām anuprāpnoti. sarvākāraj¤atām anuprāpya dharmacakraü pravartayati. dharmacakraü pravartya buddhakāryaü karoti. buddhakāryaü kįtvā sattvān saüsārāt parimocayati? bhagavān āha: na subhåte bodhisattvo mahāsattvo råpasya kįte praj¤āpāramitāyāü carati. na vedanāyā na saüj¤āyā na saüskārāõāü na vij¤ānasya kįte yāvan na bodheū [f. 25la] kįte praj¤āpāramitāyāü carati. āha: kasya bhagavan kįte bodhisattvo mahāsattvaū (##) praj¤āpāramitāyāü carati? bhagavan āha: na kasyac%% kįte bodhisattvo mahāsattvaū praj¤āpāramitāyāü carati. tat kasya hetos? tathā hy akįtāū sarvadharmāū anabhisaüskįtāū sarvadharmāū, sāpi praj¤āpāramitā %% anabhisaüskįtā, bodhir apy akįtā anabhisaüskįtā. bodhisattvo 'py akįto 'nabhisaüskįtaū. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyam akįta anabhisaüskįtayogena. āha: yadi bhagavann akįtā anabhisaüskįtāū sarvadharmā, tat katham eųāü trayāõāü yānānāü vyavasthānaü bhavati. ÷rāvākayānasya vā pratyekabuddhayānasya vā mahāyānasya vā? bhagavān āha: na subhåte akįtānabhisaüskįtānāü dharmāõāü kiücid vyavasthānam upalabhyate. abhisaüskįtānām abhisaücetayitānāü dharmāõāü vyavasthānam upalabhyate. tat kasya hetos? tathā hi bālo '÷rutavān pįthagjano 'bhinivi÷ya pa¤casu skandheųu råpe yāvad vij¤āne. yāvat sarvākāraj¤ātāyām abhinivi÷ya råpaü manyate råpam upalabhate. yāvad vij¤ānaü manyate vij¤ānam upalabhate. yāvad bodhiü manyate bodhim upalabhate. tasyaivaü bhavaty: ahaü bodhim abhisaübhotsye ahaü sattvān mocayiųye saüsārāt sa evam asat kalpayati. tat kasya heto%%? tathā hi subhåte yad buddhaiū paücabhi÷ cakųubhir nopalabdhaü råpaü yāvad bodhiū, tat te mohapuruųā andhā acakųuųkā sattvāüc chinnanti saüsārāt parimocayituü. āha: yadi bhagavaüs tathāgatena arhatā samyaksaübuddhena paücabhi÷ cakųubhir nopalabhdāū sattvā ye saüsārāt parimucyeran, katham idānãü bhagavān anuttarāü samyaksaübodhim abhisaübudhya sattvāüs tįųu rā÷iųu vyākarųãt, samyaktvaniyate aniyate mithyātvaniyate? bhagavān āha; (##) na me subhåte anuttarāü samyaksaübodhim abhisaübudhya ka÷cit sattva upalabdhaū, samyaktvaniyato vā aniyato vā mithyātvaniyato vā. api tu khalu subhåte ya ime sattvā adravye dravyasaüj¤ina. abhåtagrāhād vārayāmi, lokavyavahāreõa na punaū paramārthena. %<āha:>% nanu bhagavatā paramārthe sthitvā anuttarā samyaksaübodhir abhisaübuddhā? bhagavān āha: neti. āha: tad viparyāse sthitvā anuttarā samyaksaübodhir abhisaübuddhā? bhagavān āha: neti. āha: tad yadi bhagavan nāpi paramārthe sthitvā anuttarā samyaksaübodhir abhisaübuddhā %% tan mā haiva na tathāgatena anuttarā samyaksaübodhir abhisaübuddhā bhavet. bhagavān āha: abhisaübuddhā subhåte tathāgatena arhatā samyaksaübuddhena anuttarā samyaksaübodhiū, sā na kvacit sthitvā saüskįte vā dhātāv asaüskįte vā dhātau. tadyathāpi nāma subhåte tathāgatanirmito na kvacit sthitaū saüskįte vā dhātau vā asaüskįte vā dhātau. sa tathāgatanirmito gacchati ca āgacchati ca, tiųņhati ca niųãdati ca, sa dānapāramitāyāü carec chãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü praj¤āpāramitāyāü caret, yāvac catvāri dhyānāny upasaüpadya viharet catvāry apramāõāni catasra āråpyasamāpattã. pa¤cābhij¤ā catvāri smįtyupasthānāni bhāvayed yāvad āryāųņāügaü [f. 251b] %%rgaü ÷ånyatāü samādhim %<ānimittaü>% samādhim apraõihitaü samādhim adhyātma÷ånyatāü yāvat svalakųaõa÷ånyatām aųņau vimokųā%% navānupårvasamāpattãr da÷atathāgatabalāni catvān vai÷āradyāni catasra pratisaüvido mahāmaitrãü mahākaruõām (##) aųņāda÷āveõikān buddhadharmān dharmacakrapravartanāyai. sa ca nirmitaū apy apramāõān sattvān nirmāya triųu rā÷iųu vyākuryā%%, tat kiü manyase subhåte. api nu tena nirmitena ka÷cit sattvo vyākįto bhavet? āha: no hãdaü bhagavan. bhagavān āha: evam eva subhåte tathāgatena nirmitopamā sarvadharmā j¤ātā gaõitā aj¤ānanirmitāü j¤ātvā na ka÷cit sattva upalabdho nāpi vinãtaū. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyaü. tadyathāpi nāma subhåte tathāgatanirmita. āha: yadi bhagavaü sarvadharmā nirmitopamās, tathāgatasya ca nirmitasya ca ko vi÷eųaū kiü nānākaraõaü ko 'bhiprāyaū? bhagavān āha: tathāgatasya subhåte nirmitasya ca %% kiücid vi÷eųo na kiücin nānākaraõam upalabhyate. nirvi÷eųo hi subhåte tathāgata÷ ca nirmita÷ ca. tat kasya hetoū? tathā hi ya%%thāgataū karma karoti. taü nirmitaū karma karoti. āha: kiü punar bhagavan sati tathāgate nirmitaū karma karoti? bhagavān āha; karoti subhåte. āha: atha kathaü punar bhagavann asati tathāgate nirmita karma karoti? bhagavān āha: tadyathāpi nāma subhåte ÷āntamatis tathāgato 'rhan samyaksaübuddho bodhisattvam anupalabhamānas tathāgatavigrahaü nirmāya parinirvįta, tena ca nirmitenordhvaü kalpa%<ü buddha>%kāryaü kįtaü, sa ca pa÷cād bodhisattvo mahāsattva%<ū>% vyākįtya parinirvįta iti saüj¤ātaū, na ca nirmitasya ka÷cid utpādo na parinirvāõaü. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyaü yaduta nirmitopamān sarvadharmān adhimucya. (##) āha: yadi nirmitasya ca tathāgatasya ca vi÷eųo nāsti, dakųiõāpari÷uddhiū kathaü bhaviųyati. ya ime bhagavaü sattvā puõyārthikā nirvānārthikās tathāgate %<'rhe samyak>%saübuddhe dakųiõāü pratiųņhāpayanti. na ca jātu sā kųãyate yāvan na te sarve 'nupadhi÷eųe nirvāõadhātau parinirvįtā bhavanti. evam eva nirmite dakųiõā pratiųņhāpitā. na jātu kųãyate yā%%rve 'nupadhi÷eųe nirvāõadhātau parinirvįtā bhavanti? bhagavān āha: yayā subhåte dharmatayā tathāgata sadevamānuųāsurasya lokasya dakųiõãyaū tathaiva dharmatayā nirmitaū sadevamānuųāsurasya lokasya dakųiõãyaū. tiųņhatu tāvat subhåte tathāgatapratiųņhāpitā dakųiõā. tiųņhatu tathāgatanirmitapratiųņhāpitā dakųiõā. ye 'pi kecit subhåte kulaputrā vā kuladuhitaro vā tathā tathāgataü maitrāvatā %%kariųyanti, sarve te tasya ku÷alamålasya paryantam adhigamya duūkhasyāntaü kariųyanti. tiųņhatu maitrāvān manasikāraū, ye pi kecit subhåte kulaputrā vā kuladuhitaro vā ākā÷e puųpaü kųe%%taü manasikįtya, sarve te tasya ku÷alamålasya paryantam anadhigamya, duūkhasyāntaü kariųyanti. tiųņhatu subhåte maitrāvān manasikāraū tiųņhatv ākā÷e puųpaü, ye kecit %% [f. 252a] 'nupårveõa duūkhasyāntaü kariųyanti. evaü mahārthikā vata subhåte tathāgatapratiųņhāpitā dakųiõā. evaü mahānu÷aüsā. tad ane%% ca nirmitasya ca nāsti kiücin nānākaraõaü, dharmāõāü dharmatāü pramāõãkįtya (##) evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü cari%% dharmāõāü dharmatā na vikopayitavyā iyaü praj¤āpāramitā iyaü praj¤āpāramitāyā dharmateti na vikopayitavyaü. iyan dhyāna pāramitā, iyaü dhyānapāramitāyā dharmateti na vikopayitavyaü. yāvat iyan dānapāramitā iyan dānapāramitāyā dharmateti na vikopayitavyaü. evaü yāvat sarvadharmeųu kartavyaü. āha: yadi bhaga%% tathāgatena %% vikopitā bhavati? bhagavān āha: no hãdaü subhåte. nāmanimittai÷ %% te dharmā nirdiųņā%<ū>% dharmāõāü såcanā kįtā, kathaü paro 'vataret iti. %% āha: yadi bhagavaü nāmani mittaü nirdiųņaü pareųām avataraõārthaü, tat kathaü bhagavann anāmakā animittā dharmā nāmanimittena vyāhįtā%<ū>% bhagavān āha: vyāhā%%ve÷o vā, nānyatra subhåte duūkham eva vyāharāmi na nāmni na nimitte vā abhinive÷e. na hi subhåte tathāgato vā tathāgata÷rāvako vā nāmanimitte (##) 'bhinivi÷ate. yadi su%% nimitte 'bhinivi÷eta, ÷ånyatā ÷ånyatāyā%%bhinivi÷eta, ānimittam ānimitte 'bhinivi÷eta, apraõihitam apraõihite 'bhinivi÷eta. tathatā tathatāyā%% abhinivi÷eta, bhåtakoņiū bhåtakoņyā%% abhinivi÷eta, dharmadhātur dharmadhātāv abhinivi÷eta, asaüskįtam asaüskįte 'bhinivi÷eta. abhinivi÷eta tathāgato vā tathāgata÷rāvako vā nāmanimitte. ete ca %%mamātre 'py avatiųņhante. evaü khalu subhåte bodhisattvena mahāsattvena nāmanimittamātre sthitvā praj¤āpāramitāyā¤ caritavyaü. tatra ca na abhiniveųņavyaü. āha: yadi bhagavaü %% saüskįtaü, tat kasyedānãü %% bodhisattvo mahāsattvo bodhaye cittam %% utpādya anekavidhān saüskārāviprakārān pratyanubhavati. bodhisattvacārikāü carati. bodhisattvacārikāü caran %% dānāni %% ca saüpādayati. vãryaü ca ārabhate. samādhiü ca samāpadyate. praj¤āü ca bhāvayati. ÷ånyatāyāü ca carati. dhyānāpramāõai÷ ca aråpyasamāpattibhi÷ ca carati. smįtyupaųņhā%% yāvac chånyatānimittāpraõihitai÷ ca vimokųamukhair viharati, da÷abhi÷ ca tathāgatabalair viharati %% mahāmaitrãü mahākaruõāü ca %% subhåtir evam āha: yadi nāmanimittamātram eva sarvaü saüskįtaü, %% idāniü kįte bodhisattvo mahāsattvo bodhisattvacārikāü carati? yasmāt (##) tarhi subhå%% [f. 252b] ÷ånyaü, nimittaü nimittena ÷ånyaü. tasmād bodhisattvo mahāsattvo bodhisattvacārikāü caraü sarvākāraj¤atām anuprāpnoti. sarvakāraj¤atām anuprāpya dharmacakra%<ü pravartayati. dharmacakraü pravartya sattvāüs tri>%bhir yān%%nirvāpayati. tasya ca nāmanimittasya notpādo na vyayo na sthitasyānyathātvaü praj¤āyate. āha: sarvākāraj¤atā sarvākāraj¤ateti bhagavan vad%%kāraj¤ateti vadami. āha: yat punar bhagavaü sarvākāraj¤atā tathāgatena nirdiųņā, mārgākāraj¤atā %% tathāgatena nirdiųņā, sarvaj¤atāpi tathāgatena %%diųņā. āsāü bhagavaüs tisįõāü sarvaj¤atānāü. ko vi÷eųa kin nānākaraõaü? bhagavān āha: sarvaj¤atā subhåte ÷rāvakapratyekabuddhānāü mārgākāraj¤atā bodhisattvā%%nām arhatāü samyaksaübuddhānaü. āha: kena kāraõena bhagavaü sarvaj¤atā ÷rāvakapratyekabuddhānāü. kena kāraõena mārgākāraj¤atā bodhisattvānāü mahāsattvānāü. %% sarvaü yāvad eva adhyātmikā÷ ca bāhyā÷ ca dharmāū te ÷rāvakapratyekabuddhair api j¤ātā na punaū sarvamārgāõi na sarvākāreõa. yat puna%<ū>% subhåtir evam āha: kena kāraõena mārgākā%%ti? sarvamārgāū subhåte bodhisattvena mahāsattvenautpādayitavyāū, sarvamārgāū j¤ātavyā, (##) ye ca ÷rāvakapratyekabuddhamārgā. ye ca bodhisattvamārgāū, %%karaõãyaü kartavyaü. na ca bhåtakoņi prativeddhavyā. āha: yat punar bhagavaü bodhisattvena mahāsattvena buddhamārgaū paripårayitavyo nanu tena bhå%%dhya subhåte buddhakųetraü na aparipācya sattvāüs tena bodhisattvena mahāsattvena bhåtakoņiū sākųātkartavyā. āha: kiü punar bhagavaü bodhisattvena mahāsattvena %%bhagavān āha: neti. %<āha:>% tan mārge ca amārge ca sthitvā? bhagavān āha: neti. āha: tan naiva mārge na amārge sthitvā? bhagavān āha: neti. %<āha: tat kathaü bhagavaü bodhisattvena mahāsattvena bhåtakoņiū sākųātkartavyā? bhagavān āha:>% tat kiü manyase subhåte mārge te sthitasya anupādāyāsravebhya÷ cittaü vimuktaü? āha: no hãdaü bhagavan. bhagavān āha: amārge sthitasya? ā%%āha: no hãdaü bhagavan. bhagavan āha: tan naiva mārge na amārge sthitasya %% āsravebhya÷ cittaü vimuktaü? āha: no hãdaü bhagavan. %% me bhagava%<ü kvacit sthitasya anupādāyāsravebhyas cittaü vimuktaü, vimuktaü ca me bhagavaü÷>% cittaü yathā na kvacit sthitasya. bhagavān āha: evam eva subhåte bodhisattvena mahāsattvena na kvacit sthitvā bhåtakoņiū sākųātka%% (##)%< ucyate.>% ekena ākāreõa sarvākāraj¤atety ucyate. yaduta ÷āntākāreõa. api tu khalu punaū subhåte yair ākārair yair liīgair yair nimittair [f. 253a] dharmā såcyante, %% sarvākāraj¤atety ucyate. āha: yat punar bhagavaü sarvākāraj¤atā %% mārgākāraj¤atā ca sarvaj¤atā ca, kaccid bhagavann āsām tisįõāü sarvaj¤a%%÷aprahāõasya nānātvam asti, asya sāva÷eųaprahāõam asya anava÷eųaprahāõam iti? bhagavān āha: na subhåte kle÷aprahāõasya nānātvam asti. asti punas tathāgatasya sarvavāsanānusandhi%%nusandhikle÷aprahānaü. āha: kiü punar bhagavann ebhir anuprāptam asaüskįtaü. kiü vā punar bhagavann asaüskįtasya nānātvam upalabhyate? bhagavān āha: neti. āha: yady asaüskįtasya nānātvaü nopalabhyate, kuto bhagavann evaü nirdi÷aty: asya sarvavāsanānusandhiprahāõam asya na sarvavāsanānusandhiprahāõaü? bhāgavān āha: na subhåte vāsanānusandhikle÷o 'sti. api tv asti teųāü ÷rāvākapratyekabuddhānāü rāgadoųamohaprahāõaü %% tu kāyavikārās %% te bālapįthagjanānām %%arthāya sanivartante. %% te tathāgatasya nāsti. athāyuųmāü subhåtir bhagavantam etad avocat: yady abhāvo (##) bhagavaü %%te. ayaü ÷rotaāpanna ayaü sakįdāgāmã. ayam anāgāmã ayam arhann ayaü pratyekabuddhho 'yaü bodhisattvo mahāsattvo 'yaü tathāgato 'rhan samya%% asaüskįtaprabhāvitā. ya÷ ca ÷rotaāpanno ya÷ ca sakįdāgāmã ya÷ ca anāgāmã ya÷ ca arhan ya÷ ca pratyekabuddho ya÷ ca bodhisattvo mahāsattvo ya÷ ca %% āha: kaccit punar bhagavann asaüskįtaü prabhāvayaty ayaü ÷rotaāpanno 'yaü yāvad arhann ayaü pratyekabuddho 'yaü bodhisattvo mahāsattvo %<'yaü tathāgat>%o 'rhan samyaksaü%%? bhagavān āha: na khalu subhåte asaüskįtaü prabhāvayaty %% tu khalu vacanaü pramāõãkįtya jalpyate. na punaū paramārthena ÷akyaü prabhāvituü. tat kasya heto%<ū>%? nāsti %% pa÷cimā koņiū praj¤apyate. %% svalakųaõa÷ånyānāü subhåte sarvadharmāõāü pårvakoņir na praj¤āyate, kutaū punaū pa÷cimā koņiū praj¤apyate %% sattvā svalakųaõa÷unyān dharmān na jānanti, teųām evaü nirdiųņam iyaü %% pårvakoņir iyaü %% pa÷cimā koņir iti, na punaū svalakųaõa÷ånyeųu sa%% (##)%< pårvakoņir na pa÷cimā koņir upalabhyate.>% evaü khalu subhåte bodhisattvena mahāsattvena svalakųaõa÷ånyeųu sarvadharmeųu praj¤āpāramitāyāü caritavyaü. svalakųaõa÷ånyeųu sarvadha%%ųu vā, saüskįteųu vā asaüskįteųu vā, ÷rāvakadharmeųu vā pratyekabuddhadharmeųu vā. evam ukte āyuųmān subhåtir bhagavantam etad avocat: praj¤āpāra%%ramitety ucyate? bhagavān āha: paramapāramiprāptaiųā subhåte praj¤āpāramitā sarvadharmāõāü, tenārthena praj¤āpāramitety ucyate. %%rva÷rāvakapratyekabuddhā [f. 253b] bodhisattvā÷ ca mahāsattvā tathāgatā÷ ca arhantaū samyaksaübuddhā pāraü gatā gacchanti gamiųyanti, tenārthena praj¤āpāramitety ucya%% abhinnaū %% praj¤āpāramitayāū tai÷ ca %% sarvadharmeųu pāro nopalabdhas, tenārthena praj¤āpāramitety ucyate. api tu khalu punaū subhåte iha praj¤āpāra%%tās, tenārthenocyate praj¤āpāramitety. api tu khalu punaū subhåte iyaü praj¤āpāramitā na ke%%cid dharmeõa saüyuktā vā visaüyuktā vā sanidar÷anā vā %%ū? tathā hi iyaü praj¤āpāramitā aråpiõy anidar÷anā apratighā ekalakųaõā yadutālakųaõā. api tu khalu puna%<ū>% subhåte iyaü praj¤āpāramitā sa%% (##)%< cārikā, dātrã sarvapratibhānānāü sarvālokānānām ana>%cchedyeyaü subhåte praj¤āpāramitā asaühāryā mārair vā mārakāyikābhir devatābhiū ÷rāvakapratyekabuddhayānikair vā pudgalai%% yāvan na kai÷cid anyatãrthi%%tuü bodhisattvasya mahāsattvasya. tat kasya hetos? tathā hi te sarve 'tra praj¤āpāramitāyāü nopalabhyante svalakųaõa÷ånyatām upādāya. evaü khalu subhåte bodhisa%%r aparaü subhåte bodhisattvena mahāsattvena iha gaübhãrāyāü praj¤āpāramitāyām arthe caratā anityārthe caritavyaü duūkhārthe anātmārthe ca%%j¤ānārthe. kųayaj¤ānārthe. anutpādaj¤ānārthe. dharmaj¤ānārthe. anvayaj¤ānārthe. saüvįtijnānārthe, paramārthaj¤ānārthe. yāvad yathāva%%j¤ānārthe cari%%tāyārthe %%ritavyaü. āha: yadi bhagavann iha gaübhãrāyāü praj¤āpāramitāyām artha÷ ca anartha÷ ca nopalabhyate. kathaü bodhisattvena mahā%%dhisattvena mahāsattvena gaübhãre praj¤āpāramitārthe caratā evaü caritavyaü. rāgo me 'rtho 'nartha iti %% varitavyaü do÷o me 'rtho 'nartha iti na caritavyaü moho me 'rtho 'nartha iti na caritavyaü mithyādįųņir me 'rtho 'nartha iti na caritavyaü yāvat sarvadįųņigatāni me (##) 'rtho 'nartha iti na caritavyaü. tat kasya hetoū? na %%syacid arthaü karoti na anarthaü karoti. råpaü me artha iti na caritavyaü. råpaü me 'nartha iti na caritavyaü, vij¤ānaü me artha %%ü bodhi me 'nartha iti na caritavyaü. tat kasya hetoū? tathā hi subhåte tathāgatena arhatā samyaksaübuddhena anuttarāü samyaksaübodhim %%tpādād vā tathāgatānām anutpādād vā tathāgatānāü sthitaiva dharmāõāü %% dharmasthititā sthitaiva dharmadhātu. sa naiva kasyacid arthaü karoti na a%%tāyāü caritavyaü. āha: kena kāraõena bhagavan praj¤āpāramitā na arthaü karoti na anarthaü karoti? bhagavān āha: tathā hi subhåte %%tā [f. 254a] na kasyacid arthakarā na anarthakarā. āha: nanu bhagavann asaüskįto 'rtha sarvāryāõāü buddhānāü ca buddha÷rāvakānāü ca? %% anupakāreõa vā pratyupasthitaū. tadyathāpi nāma subhåte ākā÷asya tathatā %% kasyacid upakāreõa vā anupakāreõa vā pratyupasthitā, evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitā (##) na kasyacid dharmasya upakāreõa vā anupakāreõa vā pratyupasthitā. āha: nanu bhagavaü bodhisattvo mahāsattv%%bhagavān āha: evam etat subhåte evam etat. bodhisattvo mahāsattvaū iha gaübhãrāyām asaüskįtāyāü praj¤āpāramitāyā%<ü ÷ikųitvā sarvākāraj¤atām anuprāpnoti, na punar dvayayogena. āha:>% kiü punar bhagavann advayo dharma advayaü dharmam anuprāpnoti? bhagavān āha: neti. āha: tat kiü dvayo dharma dvayaü dharmam anuprāpnoti? bhagavān āha: neti. āha: tat kiü dvayo dharma advayaü dharmam anuprāpnoti? bhagavān āha: neti. āha: tat kim advayo dharma dvayaü dharmam anuprāpnoti? bhagavān āha: neti. āha: tat katham idānãü prāpyate? bhagavān āha: yadā na dvayan dharmo nādvayan dharma upalabhyate. tat kasya hetoū? %% prāpyate. (63) (##) parivarta 64. athāyuųmān subhåtir bhagavantam etad avocat: gaübhãrā bhagavaü praj¤āpāramitā duųkarakārakā bha%% na ca nāma %% sattva upalabhyate na ca sattvapraj¤aptis, te ca sattvānāü kįte anuttarasyai samyaksaübodhaye saüpratiųņha%%te. tadyathāpi nāma %% evam eva bhagavaü bodhisattvā mahāsattvā%<ū>% sattvānāü kįte sarvākāraj¤atām icchanty anuprāptuü. bhagavān āha: evam etat subhåte eva%%bodhaye saüpratiųņha%%te. tāü ca sarvākāraj¤atām abhisaübudhya sattvāü sattvagrāhāt parimocayanti. tadyathāpi nāma subhåte %% målaü jānãyā%%) na ÷ākhā%% na gaõķaü na pattrān na puųpaü %% jānãyāt, sa tasya stambasya gaõķaü vāpayitvā kālena kālaü gopayet %% tasya sa ga%<õķam anupårveõa ÷ākhāsaüpanna÷ ca bhavet pattrasaüpanna÷ ca bhavet puųpasaüpanna÷ ca>% (##) bhavet phalasaüpanna÷ ca bhavet. sa tasya stambasya pattrāõi ca anubhuüjãta puųpāõi ca phalāni ca anubhuüjãta. evam eva subhåte %%ye saüpratiųņhante te 'nupårveõa ųaņpāramitāsu caraüta%<ū>% sarvākāraj¤atām anuprāpnuvanti. te sarvasattvānāü pattrapuųpaphalo%%yebhya%<ū>% [f. 254b] parimucyante. puųpaü yad bodhisattvaü mahāsattvam āgamya kųatriyamahāsālakuleųu brāhmaõamahāsālakuleųu gįhapatimahā%%n naivasaüj¤ānāsaüj¤āyatanopageųu deveųu upapadya%%te. phalaü yad bodhisattvo mahāsattvaū sarvākāraj¤atām anuprāpya tāü sattvāü srotaā%%mãphale pratiųņhāpayati. arhattve pratiųņhāpayati. pratyekabodhau pratiųņhāpayati. tam eva bodhisattvaü mahāsattvam āgamya sa%%phalopajãvyā bhavaüti. tatra ye dakųiõāü pratiųņhāpayaüti te sarve %<'nupårveõa>% tribhir yānai%<ū>% parinirvānti, yaduta ÷rāvakayānena vā pratyekabu%% sattvaü praj¤apayaüti. na sattvapraj¤aptiü tāü÷ ca sattvāü sattvagrāhāü parimocayaüti. evaü khalu subhåte bodhisattvena mahāsattve%% (##)%< praj¤āpāramitāyaü caritavyaü. na ceha ka÷cit sattvo na sattvapraj¤aptir upala>%bhyate. yeųāü kįte sarvākāraj¤atām anuprāpsyāmi. subhåtir āha: tathāgata eva bhagavaü bodhisattvo mahāsattvo veditavyaū. %%dyante, sarvatiryagyonaya sarvayamalokā ucchidyante sarvākųaõāpāyā ucchidyante sarvadāridryān%% ucchidyante sarvahãnagataya ucchi%%tur ucchidyate. bhagavān āha: evam etat subhåte evam etat, tathāgata eva bodhisattvo mahāsattvo veditavyaū. sacet khalu punaū %%nāü bhagavatām anuttarāü samyaksaübodhi%<ü>% praj¤āsyatan, na pratyekabuddhānāü loke prādurbhāvo 'bhaviųyan na arhatāü loke prādurbhāvo 'bhaviųyan na anā%% na punar yāvat sarvanarakā udacchetsyaüta na sarvatiryagyonayo na sarvayamalokā udacchetsyanta. na sarvakāmadhātu%% udacchetsy anta na sarvaråpadhātur udacchetsyanta na sarvāråpyadhātur udacchetsyanta. ... ... api tu khalu punar subhåte yad evaü vadasi, tathāgata eva bodhisattvo mahāsattvo veditavya iti. e%% [f. 255a] hetoū? yayā subhåte tathatayā tathāgataū praj¤apyate, yayā tathatayā (##) pratyekabuddhaū praj¤apyate. yayā tathatayā sarvāryāū pra%% yayā tathatayā yāvat saüskįtadhātuū praj¤apyate. asaüskįtadhātu praj¤apyate. sarvā sā tathataiva, tasmāt tathatā ity ucyate. tasyāü tathatāyāü %%cyate. anena subhåte %% bodhisattvo mahāsattvas tathāgata eva veditavyaū tathatāü pramāõãkįtya. evaü khalu subhåte bodhisattvena %% tathatā %%hāsattvaū ÷ikųitvā sarvadharmatathatāyāü ÷ikųate. mahāsattvaū ÷ikųitvā sarvadharmatathatāyāü ÷ikųate. sarvadharmatathatāyāü ÷ikųitvā sarvadharmatathatāü paripårayiųyati. sarvadharmatatha%%va÷ãbhāvanatām anuprāpya sarvasattvendriyaku÷alo bhaviųyati indriyaku÷alo bhåtvā. indriyaparipårãku÷alatām anuprāpsyati. indri%% karmasvakatāü j¤ātvā praõidhij¤ānaü paripårayiųyati, praõidhij¤ānaü paripårya tridhvasuj¤ānaü vi÷odhayiųyati. tridhvasuj¤ānaü vi÷odhya %%traü pari÷odhayiųyati. buddhakųetraü pari÷odhya sarvākāraj¤atām anuprāpsyati, sarvākāraj¤atām anuprāpya dharmacakraü pravartayiųyati. dha%% (##) %%ųu pratiųņhāpya anupadhi÷eųe nirvāõadhātau parinirvāsyati. evaü khalu subhåte bodhisattvena mahāsattvena sarvāü guõānu÷aüsān pa÷yatā %<ātmanā ca anuttarāyai samyaksaübodhaye cittam utpādayitavyaü, pare ca anuttarasyai>% samyaksaübodhaye cittam utpādayitavya%<ü>%. subhåtir āha: namaskaraõãyās te bhagavaü bodhisattvā mahāsattvā%<ū>% sadevamānuųāsureõa lo%%ān āha: evam etat subhåte evam etat, namaskaraõãyās te bodhisattvā mahāsattvā%<ū>% sadevamānuųāsureõa lokena. ya iha gaü%%ha: kiyad bhagavaü prathamacittotpādiko bodhisattvo mahāsattva%<ū>% puõyaü prasaviųyati yaū sarvasattvānāü kįte 'nuttarāü samyaksaübodhim abhi%%hasre lokadhātau sattvās te sarve ÷rāvakabhåmau pratitiųņheyu pratyekabuddhabhåmau pratitiųņheyu. api nu te sattvā bahupuõyaü %%prameyaü sugata. bhagavān āha: yac ca khalu punaū subhåte trisāhasramahāsāhasre lokadhātau sarvasattvānāü sarva÷rā%%dikasya bodhisattvasya mahāsattvasya puõyaü, asya prathamacittotpādika%% bodhisattva%% puõyasaübhārasya evaü (##) trisāhasramahā%% [f. 255b] puõyaü ÷atatamãm api kalāü nopaiti. yāvat koņã÷atasahasratamãm api %% yāvad upani÷ām api na kųamate. tat kasya heto%<ū? bodhisattvaprasåtā hi ÷rāvakapratyekabuddhayānikā pudgalā na punaū ÷rāvakapratyeka>%buddhaprasåtā bodhisattvā mahāsattvā. tiųņhantu trisāhasramahāsāhasre lokadhātau sarvasattvāū ÷rāvakayānikā %% pratyekabuddhayānikā %%samanvāgatā pratyekabuddhaguõasamanvāgatā bhaveyus teųāü yat puõyaü tat prathamacittotpādikabodhisattvapuõyasya ÷atatamãm api %%såtā hi ÷rāvakapratyekabuddhaguõā na ÷rāvakapratyekabuddhaprasåtā bodhisattvā mahāsattvā. evaü saced ye trisāhasramahāsāhasre %%ųāü yat puõyaü tat prathamacittotpādikabodhisattvapuõyasya ÷atatamãm api kalā%<ü>% nopaiti yāvad upani÷ām a%% na kųamate. sacet punaū %%ųāü yat puõyaü tat prathamacittotpādikabodhisattvapuõyasya ÷atatamãm api kalāü nopaiti yāvad upani÷ām api na kųamate. yāvat %% pratiųņhitā bhaveyu. vãtarāgabhåmau pratiųņhitā bhaveyuū kįtāvãbhåmau pratiųņhitā bhaveyuū pratyekabuddhabhåmau pratiųņhitā bha%% (##) %% kalāü nopaiti yāvat koņã÷atasahasratamãm api kalān nopaiti. yāvad upani÷ām api na kųamate. tat kasya hetoū? bodhisattva%%hāsattvā. sacet punar ye trisāhasramahāsāhasre lokadhātau sattvās te sarve bodhisattvanyāmam avakrāntā bhaveyus, teųāü yat puõyaü tad %%pani÷ām api na kųamate. sacet punar ye trisāhasramahāsāhasre lokadhātau sattvās te sarve bodhipratipannakā bhaveyus teųāü %% kalān nopaiti yāvat koņã÷atasahasratamãm api kalāü nopaiti. yāvad upani÷ām api %% ksamate. āha: prathamacitto%%j¤atā manasikartavyā. āha: sarvākāraj¤atāyā bhagavaü ko bhāva kim āraübaõaü kim ādhipateyaü ka ākāra kiü lakųaõaü? %%nābhogam anutpāda aprādurbhāva%<ū>%. yat puna%% subhåtir evam āha: sarvākāraj¤atāyā%<ū>% kim āraübaõam iti? sarvākāra%% (##) %% sarvākāraj¤atāyā%<ū>% subhåte idam āraübaõam idam ādhipateyam idaü lakųaõam ayam ākāra. āha: %%danāsaüj¤āsaüskāravij¤ānam [f. 256a] apy abhāvaū, evam ādhyātmikabāhyā dharmāū abhāvāū, catvāri dhyānāni catvāry apramāõāni %%tvāri samyakprahāõāni catvārarddhipādā pa¤cendriyāõi pa¤cabalāni saptabodhyaīgāny āryāųņāõgo mārga ÷ånyatāsamādhiū ānimi%%nupårvasamāpattayaū da÷atathāgatabalāni catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷āveõikā buddhadharmā mahāmaitrã %%tãyā caturthã pa¤camy abhij¤ā ųaųņy abhij¤ā saüskįtadhātur asaüskįtadhātur apy abhāvaū? bhagavān āha: råpam api subhåte abhāva vedanā%%tur apy abhāvaū. tat kasya hetos? tathā hi subhåte sarvākāraj¤atāyā svabhāvo nāsti. yasya khalu punaū subhåte svabhāvo nāsti %%sti? %% āha: nāsti subhåte sāüyogika%<ū>% svabhāvaū. yasya sāüyogikaū svabhāvo nāsti sa abhāvaū. anena subhåte paryāy%% sarvadharmāū ānimittasvabhāvāū sarvadharmāū apraõihitasvabhāvāū sarvadharmā. api tu khalu subhåte. tathatāsvabhāvaū (##) %%rmāū. anenāpi subhåte paryāyeõaivaü veditavyam abhāvasvabhāvāū sarvadharmāū. āha: yadi bhagavan sarvadharmāū abhāvasvabhā%% bodhisattvo mahāsattvo dānapāramitāyāü caran buddhakųetraü pari÷odhayati. sattvāü÷ ca paripācayati. evaü ÷ãlapārami%%pāramitāyāü caran buddhakųetraü pari÷odhayati sattvāü÷ ca paripācayati. evaü prathame dhyāne caran yāvat caturthe %% maitryāü yāvad upekųāyāü, ākā÷ānantyāyatanasamāpattau %%dhyātma÷ånyatāyā%<ü>% yāvad abhāvasvabhāva÷ånyatāyāü, caturųu smįtyupasthāneųu yāvad āryāųņāīge mārge, ÷ånyatāyāü samādhau ā%%nupårvasamāpattãųu da÷asu tathāgatabaleųu caturųu vai÷āradyeųu. catasįųu pratisaüvi%%sv aųņāda÷eųv āveõike%<ųu buddhadharmeųu, mahāmaitryāü mahākaruõāyāü (yāvat? ) sarvākāraj¤atāyāü caran>% buddhakųetraü pari÷odhayati sattvāü÷ ca paripācayati. bhagavān āha: etad eva %% bodhisattvasya mahāsattvasya upāya%% [f. 256b] pari÷odhayati. sattvāü÷ ca paripācayati. tac ca buddhakųetraü tāü÷ ca sattvān abhāvasvabhāvāü jānāti. sa khalu punar bodhi%% (##)%< karoti. ÷ãla>%pāramitāyāü caraü bodhimārge paricayaü karoti. kųāntipāramitāyāü caraü bodhimārge paricayaü karoti. vãryapāramitāyāü %%cayaü karoti. praj¤āpāramitāyāü caran bodhimārge paricayam karoti. yāvat sarvākāraj¤atāyāü caraü bodhimārge paricayaü %% mahāsattvaū ųaņsu pāramitāsu caraüs tāvat tasmin bodhimārge paricayaü karoti. yāvan na da÷abhis tathāgatabalaiū samanvā%% āveõikair buddhadharmair mahāmaitryā mahākaruõayā ca samanvāgato bhavati. ayaü %% sa bodhimārgo yatra mārge sthitvā pāramitān paripårayati. pāramitā%%raj¤atām anuprāpsyati. tasya tatra avasthāyāü sarvavāsanānusandhikle÷an prahāsyati anutpattikaprah%<āõ>%ena. sa buddhacakųuų%<ā trisāhasramahāsāhasraü lokadhātuü vyavalokayann abhāva ity api na upala>%psyate prāg eva bhāvaü. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyam abhāvasvabhāvasarv%% yad abhāva iti nopalabhate prāg eva bhāvaü. sa khalu punar subhåte bodhisattvo mahāsattva%<ū>% praj¤āpāramitāyāü caran dānaü (##) dadāti, sa tan dānan dadan na kalpayati, na nimittãkaroti naiva bhāvato na abhāvato manasikaroti. pratigrāhakam api na kalpayati, na nimittãkaroti, naiva bhāvato nābhāvato manasikaroti. dāyakam api na kalpayati. na nimittãkaroti. naiva bhāvato nābhavato manasikaroti. tad api bodhicittaü nopalabhate. na nimittãkaroti, nālambanãkaroti. na samanupa÷yati ... yāvat ... praj¤āpāramitāü na kalpayati, na nimittãkaroti, naiva bhāvato na abhāvato manasikaroti. yo 'pi tāü praj¤āpāramitāü bhāvayati, tam api na samanupa÷yati na nimittãkaroti, naiva bhāvato nābhāvato manasikaroti, yeųām api sattvānāü kįta÷as tāü praj¤āpāramitāü bhāvayati tāü na kalpayati na nimittãkaroti, naiva bhāvato nābhāvato manasikaroti. tat kasya hetos? tathā hi yadi ta eva sarvadharmā abhāvās te na buddhaiū kįtā na ÷rāvakair na pratyekabuddhaiū kįtā. akārakāū %% virahitā? bhagavān āha: evam etat subhåte evam etat. dharmair eva dharmā virahitā. āha: yadi bhagavaü dharmair eva dharmā vira%% abhāva iti vā. na hi bhagavann abhāvo dharmo abhāvam dharmaü jānāti. na bhāvo dharmo 'bhāvaü dharmaü jānāti. na abhāvo dharmo 'bhāvan dharmaü jā%%rmeųu kutaū evaü bhavati. bodhisattvasya mahāsattvasya bhāva iti vā abhāva iti vā? bhagavān āha: lokasaüvįtim upādā%% (##)%< caran bhāva iti vā abhāva iti vā nirdi÷ati, na>% punaū paramārthena. āha: kiü punar bhagavann anyā lokasaüvįtir anya%<ū>% paramārthaū? bhagavān āha: %% anya subhåte Iokasaüvįtir anyaū paramārthaū. yena lokasaüvįtes tathatā saiva %%rthasya [f. 257a] tathatā, tat te sattvā viparyastā etāü tathatāü na jānanti na pa÷yanti. teųām arthāya bodhisattvo mahāsattvo lokasaüvįt%% ete sattvāū %%saüj¤inaū abhāva iti na jānanti. teųām arthāyaivaü taü nirdi÷yate, dharmāõām aprabhedatām upā%%na mahāsattvena praj¤āpāramitāyāü caritavyaü. ((64)) (##) parivarta 65. athāyuųmān subhåtir bhagavantam etad avocat: bodhisattva %%duta bodhisa%%cāri%%? bhagavān āha: bodhisattvacārikā bodhisattvacāriketi subhåte ucyate bodhaye esā cārikā tasmā%%hāsattvasya cārikā? bhagavān āha: råpaü ÷ånyam iti carati. vedanāsaüj¤āsaüskāravij¤ānaü ÷ånyam iti carati. evam ādhyātmikabāhyai%%ramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü praj¤āpāramitāyāü. ādhyātma÷ånyatāyāü carati. bahirddhā%<÷ånyatāyām ādhyātmabahirddhā÷ånyatāyāü ÷ånyatā÷ånyatāyāü ma>%hā÷ånyatāyāü paramārtha÷ånyatāyāü saüskįta÷ånyatāyām asaüskįta÷ånyatāyām atyaüta÷ånyatāyām anavarāgra÷ånyatāyā%%tāyāü carati svalakųaõa÷ånyatāyāü carati. anupalaübha÷ånyatāyām abhāva÷ånyatāyāü carati. svabhāva÷ånyatāyāna carati. abhāvasvabhā÷ånyatāyā%<ü carati. prathame dhyāne carati. dvitãye tįtãye eaturthe dhyāne cara>%ti maitryāü carati. karuõāyā%<ü>% muditāyām upekųāyāü carati. ākā÷ānantyāyatane carati. vij¤ānantyāyatane ākiücanyā%% (##)%< saüj¤ānāsaüj¤āyatane carati. caturųu smįtyupasthāneųu ca>%rati. caturųu samyakprahāõeųu caturųu įddhipādeųu paücasv indriyeųu. paücasu baleųu. saptabodhyaīgeųv. āryāųņāüge mā%%dhau carati. aųņasu vimokųeųu navasv anupårvasamāpattiųu carati. da÷asu tathāgatabaleųu carati. catasįųu %% pratisaüvi%% carati. buddhakųetrapari÷uddhaye carati. sattvaparipāke carati. pratibhāne caraty akųarābhinirhāreųu carati. akųaraprave÷e%<ųu carati. anakųaraprave÷e carati. dhāranãųu carati. saüskįtadhātau ca>%raty. asaüskįtadhātau carati. tathā punar carati yathā buddhir na dvidhã bhavati. evaü khalu subhåte bodhisattvo mahāsattvaū praj¤ā%% etad avocat: buddho buddha iti bhagavam%% ucyate. kasyaitad adhivacanaü buddha iti? bhagavān āha: bhåto 'rtho buddha ity ucyate. api tu khalu subhåte bhåto 'nena dharmo 'bhisaübuddhas, tasmād buddha ity ucyate. bhåto [f. 257b] 'nenārtha%<ū>% pratividdhas tasmād buddha ity ucyate. api tu khalu subhåte sarvadharmā%<ū>% anena yathāvad abhisaübuddhās, tasmād buddha ity ucyate. %<āha: bodhi bodhir iti bhagavann ucyate, kasyaitad bhagavann adhivacanaü bodhir iti? bhagavān āha: bodhir iti>% subhåte ÷ånyatāyā etad adhivacanaü, tathatāyā etad adhivacanaü, bhåtakoņer etad adhivacanaü, dharmadhāto%%tā (##) ananyatathatā ananyathābhāvas, tasmād bodhir ity ucyate. api tu khalu subhåte nāmadheyanimittamātram etad yaduta bodhis, tasmād bodhi%% buddhānām eųā bhagavatāü bodhis, tasmād bodhir ity ucyate. api tu khalu subhåte buddhair eųā bhagavadbhir abhisaübuddhās, tasmād bodhir ity ucya%%mitābhir carati yāvat sarvākāraj¤atāyā%<ü>% viharati, katameųāü bhagavaü ku÷alamålānām ācayo bhavaty apacayo vā hānir vā %%bhåte bodhisattvo mahāsattva%<ū>% iha bodhau carati ųaķbhiū pāramitābhir carati yāvat sarvākāraj¤atayā carati. tasya na kasyaci%% saükle÷aü vā vyavadānaü vā. tat kasya heto? na hi subhåte bodhisattvasya mahāsattvasya bodhiū praj¤āpāramitāyāü carataū kasyacid dha%% vā hānaye vā vįddhaye vā utpādāya vā nirodhāya vā saükle÷āya vā vyavadānāya vā. āha: yadi bhagavaü bodhisattvasya mahāsa%%õayogena pratyupasthitā. tat katham idānãü bhagavaü bodhisattvo mahāsattvo dānapāramitāü parigįhõāti. ÷ãlapāramitāü kųāntipāramitāü %%, katham adhyātma÷ånyatāyāü carati. bahirddhā÷ånyatāyām adhyātmabahirddhā÷ånyatāyā%<ü>% yāvat svalakųaõa÷ånyatāyāü (##) carati, %% dhyāneųu apra%% carati. kathaü ÷ånyatānimittāpraõihiteųu vimokųamukheųu carati. kathaü da÷asu tathāgatabaleųu carati caturųu vai÷āradyeųu %% mahāmaitryāü mahākaruõāyāü carati. kathaü da÷asu bodhisattvabhåmiųu carati. ÷rāvakapratyekabbuddhabhåmim atikrāmati. %%sattvasya mahāsattvasya dvayacāriõã buddhiū. na hi subhåte bodhisattvo mahāsattvo dvayena dānapāramitāyāü carati. %% carati, na dvayena vãryapāramitāyāü carati. na dvayena samādhipāramitāyāü carati. na dvayena praj¤āpāramitāyāü %% [f. 258a] dānapāramitāyāü carati, na dvayena ÷ãlapāramitāyāü kųāntipārami%% katham idānãü bodhisattvo mahāsattvaū ku÷alamålair vivardhamānai prathamacittotpādam upādāya. yāvat pa÷ci%%nte ku÷alamålaiū. tat kasya hetoū? dvayani÷ritā hi subhåte sarvabālapįthagjanās, te na vivardhaüte ku÷alamålaiū. %% ku÷alamålair vivardhate. yāvat pa÷cimaka÷ cittotpāda ku÷alamålair vivardhate. tena (##) na ÷akyate 'bhibhavituü. sadevamānuųāsureõa lokena, yai%%et, %%ad anyair vā aku÷alair dharmaiū saühįyeta, yai%<ū>% saühįyamāno dānapāramitāyāü caran ku÷alair målair na vivardheta, yāvat sarvākāra%%dhisattvena mahāsattvena praj¤āpāramitāyāü caritavyaü. āha: kiü punar bhagavaü bodhisattvena mahāsattvena kusalamålānāü kįte praj¤ā%%sattvo mahāsattvo ku÷alamålānāü kįte praj¤āpāramitāyāü carati, nāpy aku÷alamålānāü kįte praj¤āpāramitāyāü carati, na ca aparyupā%%rigįhãto bodhisattvo mahāsattvaū ÷aktaū sarvākāraj¤atām anuprāptuü. āha: kathaü bhagavaü paryupāsya buddhāü bhagavataū ku÷ala%%hāsattvaū sarvākāraj¤atām anuprāpnoti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū prathamacittotpādam upādāya %% geyaü vyākaraõaü gāthodānanidāna-ityuktakajātakavaipulya-adbhutadharmāpadānāpade÷as tat sarvam udgįhõāty udgįhya vācā suparici%%bhate. dhāraõyāpratilabdhayā pratisaüvida utpādayati. pratisaüvidbhir utpāditābhis (##) tasya jātivyativįttasyāpi te dharmā na jātu %%atsu samyaksaübuddheųu ku÷alamålāny avaropayati, yaiū ku÷alamålaiū parigįhãto na jātv apāyeųv akųaõeųu copapadyate. %% buddhakųetraü pari÷odhayati sattvāü÷ ca paripācayati, tai÷ ca ku÷alamålaiū parigįhãtaū kalyāõamitrair na jātu virahito bhavati buddhai÷ ca %%nte. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā buddhā bhagavantaū paryupāsitavyāū, ku÷alamålā%% ca avaro%% ((65)) [f. 258b] (##) parivarta 66. %%āyuųmāü subhåtir bhagavantam etad avocat: ya%<ū>% punar bhagavaü bodhisattvo mahāsattvo naiva buddhāü bhagavataū paryupāste, na ku÷alamålāni paripåra%%sattvaū sarvākāraj¤atām anuprāpnuyāt? bhagavān āha: nāsti subhåte bodhisattvo mahāsattvo yo buddhāü bhagavato 'paryupāsya ku÷alamålāny apari%%sya heto%%? buddhān eva tāvat paryupāsya ku÷alamålāny avaropya kalyāõamitrāõi. sevitvā ādy api tāvat sarvākāraj¤atā na ÷akyate 'nuprāptuü. %%tvā kalyāõamitrāõi sarvākāraj¤atām anuprāpnuyād iti nedaü sthānaü vidyate. tasmāt tarhi subhåte bodhisattvena mahāsattvena satye bodhi%<ü niųņhātukāmena, kųipraü ca anuttarāü samyaksaübodhim abhisaüboddhukāmena>% buddhān bnagavataū paryupāsitavyā ku÷alamålāny avaropayitavyāni kalyāõamitrāõi sevitavyāni. āha: kena kāraõena bhagavaü %%ny avaropya kalyāõamitrāõi sevitvā sarvākāraj¤atāü na anuprāpnoti? bhagavān āha: upāyakau÷alavirahitatvāt, so 'nenopāyo na ÷ru%%ropitāni. (##) tāni ca kalyāõamitrāõi na sevitāni. ye 'syopāyam upadi÷anti. āha: katamad bhagavāüs tad upāyakau÷alaü yenopā%%prāpnoti? bhagavān āha: iha subhåte bodhisattvo mahāsattva prathamacittotpādam upādāya dānapāramitāyāü caraü sarvākāraj¤atā%%tyekabuddhebhya%<ū>% ÷rāvakebhyo manuųyabhåtebhyaū amanuųyabhåtebhyaū. sa taiū sarvākāraj¤atāpratisaüyuktair manasikārair samanvāgato na ca asya dāne %%yake dāyakasaüj¤ā bhavati. tat kasya hetoū? tathā hi subhåte svalakųaõa÷ånyān sarvadharmān jānāty asato 'saübhåtān apariniųpannān anabhinirvįttān sarva%%rvadharmā ity asaüskāralakųaõena avatarati. so 'nenopāyakau÷alena samanvāgata ku÷alamålair vivardhate, sa ku÷alamålair vivardhamāno dāna%%ti buddhakųetraü ca pari÷odhayati. na ca dānaphalam ā÷aüsate yad dānaphalaü saüsāre paribhuüjãta anyatra sattvaparitrāõatāyai sattvapa%%rivartaū. ((66)) (##) pativarta 67. punar aparaü subhåte bodhisattvo mahāsattvaū ÷ãlapāramitāyāü caraü prathamacittotpād%% naiva rāga cittam āvįnoti na doųo na moho na anu÷ayā na paryutthānāni na anye 'py aku÷%% [f. 259a] vãryacittaü vā vibhrānta%% dauųpraj¤acittaü vā māno vā avamāno vā adhimāno %%smimāno vā. ÷rāvakapratyekabuddhacittaü vā. tat kasya hetoū? tathā hi %% anabhinirvįttāü÷ ca sarvadharmān pa÷yati. dharmāõāü ca dharmalakųaõam avataraty aki¤citsamarthā%% sarvadharmā ity asaüskįtalakųaõena avatarati. %%lamålair vivardhamānaū ÷ãlapāramitāyāü carati. sa ÷ãlapāramitāyāü caraü sattvāü÷ ca paripācayati. buddhakųetraü ca pari%<÷odhayati. na ca ÷ãlaphalam ākāõkųate, yac chãlaphalaü saüsāre pari>%bhuüjãta anyatra sattvaparitrāõatāyai sattvaparipācanatāyai ÷ãlapāramitāyāü carati. ((67)) (##) parivarta 68. evaü kųāntipār%% subhåte bodhisattvo mahāsattva praj¤āpāramitāyāü caraü prathamacittotpādam upādāya sarvākāraj¤atāpratisaüyuktair manasikā%%kapratyekabuddhacittaü vā. tat kasya hetoū? tathā hi sa subhåte svalakųaõa÷ånyān sarvadharmān jānāty asato 'saübhåtān apariniųpannān anabhi%% aki¤cit %%samarthāū sarvadharmā ity asaüskįtalakųaõena avatarati. so 'nenopāyakau÷alena samanvāgata%<ū>% ku÷alamålair vivardhate sa %%ramitāyāü caraü sattvāü÷ ca paripācayati, buddhakųetraü ca pari÷odhayati. na ca praj¤āphalam ākāükųate yat praj¤āphalaü saüsāre %%j¤āpāramitāyāü carati. ((68)) (##) parivarta 69. punar aparaü subhåte bodhisattvo mahāsattvaū prathamadhyānaü samāpadyate yāvat caturthaü %%māpadyate. na ca vipākaü parigįhõāti. tat kasya hetoū? tathā hi sa upāyakau÷a%% jānāti yāvad anabhinirvįttā%% jānāti. punar aparaü subhåte bodhisattvo mahāsattva prathamacittotpādam upādāya upāyakau÷ale%%pattiphalam anuprāpnoti na sakįdāgāmãphalaü na anāgāmãphalaü na arhattvam anuprāpnoti. tat kasya hetoū? tathā hi sa svalakųa%<õa÷ånyān sarvadharmān jānāti yāvad anabhinirvįttān jānāti. teųu ca>% bodhipakųikeųu dharmeųu caraüc chrāvakapratyekabuddhabhåmim atikrāmati. iyaü subhåte bodhisattvasya mahāsattvasya anutpattike%<ųu dharmeųu kųānti. punar aparaü subhåte 'bodhisattvo mahāsattvaū praj¤ā>%pāramitāyāü carann aųņau vimokųān samāpadyate navānupårvasamāpattãn %% na ca srotaāpattiphalam anuprāpnoti yāvan na arhattva%% (##)%< kasya hetoū? tathā hi svalakųaõa÷ånyān sarvadharmān>% [f. 259b] jānāti yāvad anabhinirvįttāü sarvadharmān jānāti. punar aparaü subhåte bodhisattvo mahāsattvo da÷asu tathāgatabaleųu paricayaü %%dharmeųu mahāmaitryāü mahākaruõāyāü ca paricayaü karoti. na ca tāvat sarvākāraj¤atām anuprāpnoti yāvan na buddhakųetraü pari÷odhitaü %% mahāsattvena praj¤āpāramitāyāü caritavyaü. āha: paramabuddhimāü khalu bhagavan bodhisattvo mahāsattvo bhavati, ya evaü gaübhãreųu %%te evam etat. paramabuddhimān bodhisattvo mahāsattvo ya evaü gaübhãreųu dharmeųu carati, na ca vipākaü parigįhõāti. tat kasya hetoū? %% svabhāvato na calati? bhagavān āha: abhāvān na calati. yat punaū subhåtir evam āha: kasya svabhāvān na calati? råpasya svabhāvāü na ca%% dānapāramitāyā svabhāvān na calati, ÷ãlapāramitāyā svabhāvān na calati, kųāntipāramitāyā vãryapāramitāyā dhyāna%% na calaty apramāõasvabhāvān na calaty āråpyasamāpattisvabhāvān na calati. smįtyupasthānānāü svabhāvān na calati. yāvad āryāųņāīga%%nimittasya samādher apraõihitasya samādheū svabhāvān na calaty aųņavimokųanavānupårvasamāpattisvabhāvān (##) na calati. %%õikānāü buddhadharmāõāü svabhāvān na calati. mahāmaitryā mahākaruõāyā svabhāvān na calati. tat kasya hetoū? tathā hi subhåte ya %%am abhisaüboddhuü. āha: kiü punar bhagavan bhāvena bhāvaū ÷akyam abhisaüboddhuü? bhagavān āha: no hãdaü subhåte. āha: tad abhāvena bhā%%bhāva sakyam abhisaüboddhuü? bhagavān āha: no hãdaü subhåte. āha: tan mā haiva bhagavan na prāptir na abhisamayo bhaviųyati, ya%% na bhāvena bhāvasya abhisamayaū na abhāvena bhāvasya abhisamayo na bhāvena abhāvasya abhisamayaū. bhagavān āha: asty abhisama%%samaya%<ū>%? bhagavān āha: yatra naiva bhāvo na abhāvaū sa tādį÷o 'bhisamayaū yatraite prapaücā na saüvidyante, aprapaücyo%%hāsattvasya prapa¤caū? bhagavān āha: råpaü nityam ity anityam iti vā bodhisattvasya mahāsattvasya prapa¤ca. vedanāsaüj¤a%% [f. 260a] vā duūkham iti vā prapa¤ca. vedanāsaüj¤āsaüskāravij¤ānaü sukham iti vā duūkham iti vā prapa¤ca. råpam ātmety anātmeti vā prapa¤ca. %% (##)%< vā prapa¤ca. råpaü ÷ā>%ntam ity a÷āntam iti vā prapa¤ca. vedanāsaüj¤āsaüskāravij¤ānaü ÷āntam ity a÷āntam iti vā prapa¤ca. råpaü parij¤eyam aparij¤eyam iti %%ca. duūkham āryasatyaü parij¤eyam iti prapa¤ca, samudaya prahātavya iti prapa¤ca, nirodhaū sākųātkartavya iti prapa¤caū, %%caū catvāry apramāõāni bhāvayitavyāni iti prapa¤caū catasraū āråpyasamāpattayo bhāvayitavyā iti prapa¤caū. catvāri %%vayiųyāmi iti prapa¤caū catvārariddhipādā bhāvayitavyā iti prapa¤caū. evaü pa¤cendriyāõi pa¤cabalāni saptabodhyaīgāny āryāųņāīgo mārgo bhāvayitavyā iti prapa¤caū. ÷ånyatāvimokųamukham ānimittaü vimokųamukham apraõihitaü vimokųamukhaü bhāvayitavyam iti prapa¤caū aųņau vimokųā navānupårvasamāpattayo bhāvayitavyā iti pra%%gāmãphalam anāgāmãphalam arhattvaü samatikrāmiųyāmi iti prapa¤caū. pratyekabuddhabhåmiü samatikrāmiųyāmi iti prapa¤caū da÷abodhisattvabhåmãn paripårayiųyāmi iti prapa¤caū bodhisattvanyāmam avakrāmiųyāmi iti prapa¤caū, buddhakųetraü pari÷odhayiųyāmi iti prapa¤caū, sattvān paripācayiųyāmi iti prapa¤caū. %%dyāni catasraū pratisaüvido 'ųņāda÷āveõikān buddhadharmān utpādayiųyāmi iti prapa¤caū. sarvākāraj¤atām anuprāpsyāmi iti prapa¤caū %% mahāsattvaū praj¤āpāramitāyāü caran råpaü nityam ity anityam ity aprapa¤cyan na prapa¤cayati (##) vedanāsaüj¤āsaüskāravij¤ānaü nityam i%% ... nnityam ity anityam ity aprapa¤cyan na prapa¤cayati. yāvat sarvākāraj¤ātām anuprāpsyāmi ity aprapa¤cyan na prapa¤cayati. sarvavās%%na hi svabhāvaū svabhāvaü prapa¤cayati. na abhāva abhāvaü prapa¤cayati. na %% svabhāva abhāvau sthāpayitvā anya%<ū>% ka÷cid dharma upala%% tarhi subhåte niųprapa¤cyaü råpaü. niųprapa¤cyā vedanāsaüj¤āsaüskārā niųprapa¤cya%<ü>% vij¤ānaü. yāvan niųprapa¤cyā sarvākāraj¤atā. e%%tāyāü caritavyaü. api tu khalu subhåte nāsti råpasya svabhāvo nāsti vedanāyāū saüj¤āyā saüskārāõāü nāsti vij¤ānasya %%pa¤cyaü. [f. 260b] anena subhåte kāraõena niųprapa¤cyaü råpaü niųprapa¤cyā vedanāsaüj¤āsaüskārā niųprapa¤cyaü vij¤ānaü. yāvan niųprapa¤cyā sarvākāraj¤atā. eva%<ü khalu suhhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran bodhisattvanyāma>%m avakrāmati. āha: yadi bhagavan na kasyacid dharmasya svabhāva upalabhyate. katamena mārgeõa bodhisattvo mahāsattvo bodhisattvanyāmam ava%%bhagavān āha: na subhåte ÷rāvakamārgeõa bodhisattvo mahāsattvo bodhisattvanyāmam avakrāmati. na (##) pratyekabuddhamārgeõa na buddhamārgeõa. a%%m avakrāmati. tadyathāpi nāma aųņamakaū sarvamārgeųu ÷ikųitvā samyaktvanyāmam avakrāmati. na ca tāvat phalam anuprāpnoti yāvan na phala%%tpādya bodhisattvanyāmam avakrāmati. na ca tāvat sarvākāraj¤atām anuprāpnoti. yāvan na vajropamaū samādhiū pratilabdho bhavati. sa %% yadi bhagavan bodhisattvena mahāsattvena sarvamārgān paripårya bodhisattvanyāmo 'vakrāmitavyaū, nanu bhagavann anya eva aųņamakasya mārgaū %%kįdāgāminaū anyo 'nāgāmitāyai pratipannakasya anyo 'nāgāminaū anyo 'rhat%%pratipannakasya anyo 'rhato mārgaū anyaū pratyekabuddhasya anya%<ū tathāgatasya arhataū samyaksaübuddhasya mārgaū. yadi bhagavann anya eųāü mārgas, tat ka>%thaü bodhisattvena mahāsattvena sarvamārgān paripårya bodhisattvanyāmo 'vakramitavyaū? yadi bhagavan bodhisattvena mahāsattvena sarvamārgāū %%ya aųņamako bhaved, dar÷anamārgam utpādya srotaāpanno bhaved, bhāvanāmārgam utpādya sakįdāgāmãpratipannako bhavet. sakįdāgāmã bhaved %%ved (##) arhan bhave%% pratyekabuddhamārgam utpādya pratyekabuddho bhaved, asthānaü ca bhagavann %%avakā÷o yad bodhisattvo mahāsattvo 'ųņamako bhåtvā bodhisattvanyāma%%prāpnuyān nedaü sthānaü vidyate. evaü ÷rotaāpattiphalam anuprāpya sakįdāgāmãphalam anuprāpya anāgāmãphalam anuprāpya %% pratyekabo%%mam avakrāma%% sarvākāraj¤atām anuprāpnuyān nedaü sthānaü vidyate. tat kathaü bhagavan jānãyāma bodhisattvo mahāsattvaū sarvamārgān paripårya %%j¤atām anuprāpnoti. sarvavāsanānusandhiü ca prajahāti? bhagavān āha: evam etat subhåte evam etat. asthānaü subhåte anavakā÷o ya%%yāvad arhattvaü ca anuprāpya pratyekabodhiü ca anuprāpya bodhisattvanyāmam avakrāmen %%edaü sthānaü vidyate. bodhisattvanyāmam anavakramya %% [f. 261a] bodhisattvo mahāsattvo prathamacittotpādam u%% j¤ānena ca dar÷anena ca atikrāmati. katamā a%<ųņau? ÷åklavidar÷anabhåmi gotrabhåmir aųņamakabhåmi dar÷anabhåmis>% tanubhåmi%% kįtāvãbhåmiū pratyekabuddhabhåmiū %<ãdį÷aū sa>% imā aųņau bhåm㤠j¤ānena ca dar÷anena ca atikramya mārgākāraj¤a%%ākāraj¤atāj¤ānena sarvavāsanānusandhikle÷aü (##) prajahā%%. tatra subhåte. yad aųņamakasya j¤ānaü sā bodhisattvasya mahāsattvasya kųānti%<ū>%, ya%% kųānti%<ū>%. yat sakįdāgāmino j¤ānaü ca prahāõaü ca sā bodhisattvasya mahāsattvasya kųānti%<ū>%. yad anāgāmino j¤ānaü ca prahāõaü ca sā bodhisattva%%sattvasya mahāsattvasya kųānti%<ū>%, yat pratyekabuddhasya j¤ānaü ca prahāõaü ca sā bodhisattvasya mahāsattvasya kųānti%<ū>%. tad bodhisattvo mahāsattvo ÷rāva%%ttvanyāmam avakrāmati. bodhisattvanyāmam avakramya sarvākāraj¤atāj¤ānena sarvavāsanānusandhikle÷aü prajahāti. e%%rāü samyaksaübodhim abhisaübudhya %%sattvānāü phalopājãvyo bhavati. āha: ya ime bhagavan mārgāū, ÷rāvakamārgaū pratyekabuddhamārgo bu%% iha subhåte bodhisattvena mahāsattvena mārgākāraj¤atāvi÷uddhir utpādayitavyā. tatreyaü subhåte mārgākāraj¤atāvi÷uddhiū, yai%% yai%%īgāni tāni nimittāni bodhisattvena mahāsattvena abhisaüboddhavyāny abhisaübuddhya pareųām ākhyātavyāni. de÷ayitavyāni %% vinayanārthaü yathā paro jānãyā%%, tatra bodhisattvena mahāsattvena sarvarutasaüketaghoųā (##) abhyudãrayitavyāū ādhārayitavyā%<ū>% yādį÷ais trisāhasramahāsāhasraü lokadhātuü vij¤āpayen prati÷rutkā āj¤ānana arthena. tad anena api subhåte paryāyeõa bodhisattvena mahāsattvena sarvamārgāū paripårayitavyāū mārgākāraj¤a%%rgo j¤ātavyaū hetur j¤ātavyaū phalaü j¤ātavyaü, tata÷ ca nairayikā mārgato nivārayitavyāū hetuto nivārayitavyā phalato nivārayita%% phalato nivārayitavyāū, yamalaukikā mārgato nivārayitavyāū hetuto nivārayitavyā phalato nivārayitavyāū, kinnarāõāü mahora%%laü j¤ātavyaü. devānāü mārgo j¤ātavyo hetur j¤ātavyaū phalaü j¤ātavyaü. brahmaõānāü mārgo j¤ātavyo hetur j¤ātavya phalaü j¤ātavya%<ü>%. ābhāsvarāõāü %%nāü [f. 261b] sudar÷anānām akaniųņhānāü devānāü mārgo j¤ātavyo hetur j¤ātavyaū phalaü j¤ātavyaü. ākā÷ānantyāyatanānāü devānāü mārgo j¤ātavyo %%saüj¤āyatananaü devānāü mārgo jnātavyo hetur jnātavya phalaü j¤ātavyaü. catvāri smįtyupasthānāni j¤ātavyāni catvāri samyakprahāõāni catvāri įddhi%% ÷ånyatāvimokųamukham ānimittaü vimokųamukham apraõihitaü vimokųamukhaü (##) j¤ātavyaü da÷atathāgatabalāni j¤ātavyāni catvāri vai÷āra%%ruõā j¤ātavyā. yai÷ ca mārgair ye sattvā srotaāpattiphale pratiųņhāpayitavyās tāü srotaāpattiphale pratiųņhāpayati. yāvad ye %<'rhattve pratiųņhāpayitavyās tān arhattve pratiųņhāpayati. ye pratyekabo>%dhau pratiųņhāpayitavyās tāü pratyekabodhau pratiųņhāpayati. ye bodhau pratiųņhāpayitavyās tāü bodhau pratiųņhāpayati. iyaü su%% mahāsattva ÷ikųitvā sattvā÷ayatām avatarati. sattvā÷ayatām avatãrya. tathaiva dharmaü de÷ayati. sā ca asya dharmade÷anā akųå%<õā amoghā÷ ca bhavati. tat kasya hetos? tathā hy anena pareųām indriyāõi prabhāvitān>%i bhavanti. sa sattvānāü gatiü %% cyutim upapattiü ca prajānāti. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü %%pakųikā dharmā yatra bodhisattvena mahāsattvena caritavyaü ÷rāvakair vā pratyekabuddhair vā caritavyaü. āha: yadi bhagavan ye ca bodhipakųi%%õo 'nidar÷anā apratighā ekalakųaõā yadutālakųaõā. kathaü bhagavaü bodhipakųikā dharmā bodher āhārakā bhavanti. na hi bhagavana %%lakųaõo yadutālakųaõo dharma kasyacid dharmasya āhārako (##) vā apahārako vā. tadyathāpi nāma bhagavan na ākā÷aü kasya%%õa÷ånyo dharmaū kasyacid dharmasya āhārako vā apahārako vā. bhagavān āha: evam etat subhåte evam etan. na subhåte svalakųaõa÷ånyo %%kųaõa÷ånyān dharmān na jānanti teųām arthāyaivaü nirdi÷yate. ime bodhipakųikā dharmā bodher upanāyakā bhavanti iti. api tu khalu %% vij¤ānaü yā ca dānapāramitā yā ca ÷ãlapāramitā yā ca kųāntipāramitā yā ca vãryapāramitā. yā ca dhyānapāramitā yā ea pra%% bahirddhā÷ånyatā yāvad yā ca svalakųaõa%<÷ånyatā yac ca prathamadhyānaü>% yā ca yāvan naivasaüj¤ānāsaüj¤āyatanasamā%% [f. 262a] ca yāvad aųņau vimokųā yāvan navānu%%trã yā ca mahākaruõā yā ca yāvat sarvākāraj¤atā asminn ārye dharmavinaye sa%%gatena sattvānām avataraõārtham evaü lokavyavahāreõa vyāhįtā na punaū %% ÷ikųitvā kecid dharmā%<ū>% prativeddhavyāū (##) kecid dharmā na prativeddhavyāū. katame dharmā bodhisa%%tiveddhavyāū? ÷rāvakapratyekabuddhadharmāū ÷ikųitvā%%dharmavinaye praj¤āpāramitāyāü ÷ikųitavyaü. āha: %<āryo dharma>%vinayo āryo dharmavinaya iti bhagavann u%%kāū pratyekabuddhā bodhisattvā mahāsattvā÷ %% tathāgatā %% samyaksaübuddhā rāgeõa na saüyuktā na visaüyuktāū %%ū vici%%tsayā na saüyuktā na visaüyuktāū ÷ãlavrataparāmar÷ena na saüyuktā na visaüyuktāū kāmarāgavyāpāde%%vidyayā na saüyuktā na visaüyuktāū manauddhatye%% na saüyuktā na visaüyuktāū prathamena dhyānena na saüyuktā na visaü%%yuktāū karuõayā na saüyuktā na visaüyuktāū muditayā na saüyuktā na visaüyuktāū upekųayā na %%üyuktā na visaüyuktāū %%rbhiū smįtyupasthānair na saüyukta na visaüyuktāū yāvan mahāmaitryā mahākaruõayā na saüyuktā na visaüyuktāū, saüskįta%% (##)%< saüyuktā na visaüyuktāū asaüskįtadhātunā na saüyuktā na visaüyuktā>% iti. %%na te āryā ity ucyante. teųāü cāyaü dharmo vinaya÷ ca, tasmād āryo dharmavinaya ity ucyate. tat kasya hetoū? tathā hi te %%tālakųaõāū. te aråpiõaū aråpiõāū sārdhaü na saüyuktā na visaüyuktāū, anidar÷anā anidar÷anena sārdhaü na saüyuktā %%saüyuktāū, alakųaõā alakųaõena sārdhaü na saüyuktā na visaüyuktāū. iyaü subhåte aråpy anidar÷anā apratighā %% [f. 262b] %%hāsattvena ÷ikųitavyaü, yo 'tra ÷ikųitvā na kasyacid dharmasya %%õam upalabhate. %% na punar bhagavan råpalakųa%<õe ÷ikųitavyaü, na vedanā saüj¤ā saüskārā vij¤ānalakųa>%õe ÷ikųitavyaü. na cakųurlakųaõe ÷ikųitavyaü na yāvat manolakųaõe ÷ikųitavyaü, na råpa÷abdagandharasaspraųņavyadharmalakųaõe %<÷ikųitavyaü, na pįthivãdhātor abdhātor tejodhātor vāyurdhātor>% ākā÷adhātor vij¤ānadhātor lakųaõe ÷ikųitavyaü, na dānapāramitāyā lakųaõe ÷ikųitavyaü, na ÷ãlapāramitāyā na kųāntipārami%%õe ÷ikųitavyaü, nādhyātma÷ånyatālakųaõe ÷ikųitavya%<ü>% yāvan na svalakųaõa÷ånyatālakųaõe ÷ikųitavyaü, na pratha %% na maitryā lakųaõe ÷ikųitavyaü na yāvan naivasāüj¤ānāsaüj¤āyatanalakųaõe ÷ikųitavyaü na smįtyupasthānānāü lakųaõe %<÷ikųitavyaü yāvan na āryāųņāīgamārgasya lakųaõe>% (##)%< ÷ikųitavyaü, na ÷unyatā>% samādher nānimittasya samadher nāpraõihitasya samādher laksane ÷ikųitavya%<ü>%, na vimokųāõāü na anupårvasamāpattãnāü %%sįõāü pratisaüvidāü na aųņāda÷ānām āveõikānāü buddhadharmāõāü lakųaõe ÷ikųitavyaü, na mahāmaitryā na mahākaru%<õāya lakųaõe ÷ikųitavyaü na duūkhāryasatyānāü lakųaõe ÷ikųitavyaü, na samudayalakųa>%õe ÷ikųitavyaü na nirodhalakųaõe ÷ikųitavyaü na mārgalakųaõe ÷ikųitavyaü nāryalakųaõe ÷ikųitavyaü nānu%%kųitavyaü na asaüskįtadhātulakųaõe ÷ikųitavyaü. yadi bhagavann atrāpi dharmalakųaõeųu na ÷ikųitavyaü, kathaü bha%%tyekabuddhabhåmim atikrāmiųyaty. anatikramya ÷rāvakapratyekabuddhabhåmiü kathaü bodhisattvanyāmam avakramiųya%% kathaü dharmacakraü pravartayiųyati, dharmacakram apravartya kathaü sattvān saüsārāt pari%%rmasya laksaõaü bhavet %%ad bodhisattvena mahāsattvena tatra lakųaõeųu ÷ikųitavya%<ü. yasmāt tarhi subhåte sarvadharmāū alakųaõā aråpiõo anidar÷anā apratighā ekalakųaõā yadutālakųaõā. tasmād bodhi>%sattvena mahāsattve%% lakųaõe ÷ikųitavya%<ü nā>%lakųaõe. tat kasya he%% (##)%< subhåte pårvam apy ete dharmā etar>%hy apy alakųaõās tasmād bodhisattvena mahāsattvena naiva lakųaõe %<÷ikųitavyaü, na alakųaõe. tat kasya hetor? utpādād vā anutpadād vā tathāgatānāü sthita evāyam alakųaõadhātur>%. [f. 263a] %<āha: yadi>% bhagava%% ÷akta ÷rāvākabhåmir vā pratyekabuddhabhåmir vā %%dhisattvena mahāsattvena anutpattikeųu dharmeųu kųāntim utpād%% sattvāü÷ ca paripācayituü, buddhakųetram apari÷odhya sattvāü÷ ca aparipācya na ÷akyaü %%ttvāü srotaāpattiphale pratiųņhāpayituü na sakįdāgāmiphale na anāgāmiphale na arha%%tiųņhāpayituü %% ÷ãlamaye bhāvanāmaye puõyakriyāvastuni pratiųņhāpayituü. bhagavān āha: %%tham alakųaõeųu dharmeųu praj¤āpāramitābhāvanā bhavati? bhagavān (##) āha: na subhåte praj¤āpāramitā%%sya mahāsattvasya praj¤āpāramitābhāvanā. %<āha: tat katham alakųaõā praj¤āpāramitābhavanā bhavati? bhagavān āha: sarvadharmavibhāvanā praj¤āpāramitābhāvanā. āha: tat kathaü bhagavaü sarvadharmavibhāvanā? >%bhagavān āha: råpavibhāvanābhāvanā praj¤āpāramitā%%j¤āpāramitābhāvanā. cakųu÷rotraghrāõajihvākāyamanovibhāvanābhāvanā praj¤āpāramitābhāvanā. rå%%vanā. āyåhavibhāvanābhāvanā praj¤āpāramitābhāvanā. niryåhavibhāvanābhāvanā praj¤ā%%bhāvanābhāvanā praj¤āpāramitābhāvanā. maitrãvibhāvanābhāvanā praj¤āpāramitābhāvanā. ka%%pāramitābhāvanā. vij¤ānānantyāyatanākiücanyāyatananaivasaüj¤ānā%%saüghānusmįti÷ãlānusmįtityāgānusmįtidevatānusmįtyudvegā%%j¤ānātmasaüj¤ā÷ubhasaüj¤āvi%%nā praj¤ā%% [f. 263b] (##) %%saüj¤āpudgala%%vibhāvanābhāvanā praj¤āpāramitābhāvanā. smįtyupasthānavibhāv%%nābhāvanā praj¤āpāramitābhāvanā. ānimittasamādhyapraõihita%%bhāvanā praj¤āpāramitābhāvanā. savitarkasavicārasamādhivibhāvanābhāvanā praj¤āpāramitābhā%%nā. duūkhāryasatyavibhāvanābhāvanā praj¤āpāramitābhāvanā. samudayanirodhamārgāryasatya%%yaj¤ānanirodhaj¤ānamārgaj¤ānavibhāvanābhāvanā praj¤āpāramitābhāvanā. kųayaj¤ānavibhāvanābhāva%%j¤ānavibhāvanābhāvanā praj¤āpāramitābhāvanā. dānapāramitāvibhāvanābhāvanā praj¤āpāramitā%%j¤āpāramitābhāvanā. adhyātma÷ånyatāvibhāvanābhāvanā praj¤āpāramitābhāvanā. bahirddhā÷ånya%% (##)%< saüskįta÷ånyatāsaüskįta÷ånyatātyanta÷unyatā>%navarāgra÷ånyatā%%avakāra÷ånyatāprakįti÷ånyatāsarvadharma÷ånyatāsvalakųaõa÷ånyatābhāva%<÷ånyatāsvabhāva÷ånyatābhāvasvabhāva÷ånyatāvibhāvanābhāvanā praj¤āpāramitābhāvanā. da÷atathāgataba>%lavibhāvanābhāvanā praj¤āpāramitābhāvanā. caturvai÷āradyacatupratisaüvidaųņāda÷āveõi%%vanā praj¤āpāramitābhāvanā. sakįdāgāmiphalānāgāmiphalārhatvapratyekabodhivi%%õavibhāvanābhāvanā praj¤āpāramitābhāvanā. subhåtir āha: kathaü punar bha%% yāvat %% sarvavāsanānusandhiprahānavibhāvanābhāvanā praj¤āpārami%%j¤ānaü bhāva iti na bhāvayati. %%sandhiprahāõaü [f. 264a] bhāva iti na bhāvayati. tat kasya hetoū? nāsti subhå%% subhåte bhāvasaüj¤ina%<ū>% praj¤āpāramitābhāvana. (##) nāsti bhāvasaüj¤ina%<ū yāvat sarvākāraj¤atābhāvanā. tat kasya hetos? tathā hi subhåte tasja bhāve saktasya dānena>% ÷ãlena kųāntyā vãryeõa dhyānena praj¤āyām eųa saügaū. yas tathā saktas tasya nāsti mokųa%<ū>%. nāsti subhå%%vanā, na bodhyaīgabhāvanā na mārgabhāvanā na ÷ånyatābhāvanā na animittabhāvanā na apraõihitabhāvanā, yāvan nāsti sarvākāraj¤atā%%bhāvaū? bhagavān āha: dvayaü subhåte bhāvaū, advayam abhāvaū. āha: kim iti bhagavan dvayaü? bhagavān āha: råpasaüj¤ā su%% råpasaüj¤ā yāvad dharmasaüj¤ā yāvad buddhasaüj¤ā bodhisaüj¤ā saüskįtadhātusaüj¤ā asaüskįtadhātusaüj¤ā yāvat subhåte sarvasaüj¤ā %%vat saüskāras tāvat sattvā na parimucyante jātijarāvyādhimaraõa÷okaparidevaduūkhadaurmanasyopāyāsebhyaū (##) tad anena api subhå%% nāsti vãryaü nāsti dhyānaü nāsti praj¤ā, nāsti mārgo nāsti prāptir nāsty abhisamayo, nāsty anta÷aū ānulomiky api kųāntiū, kuta%<ū>% puna%% råpa%% kutas tasya srotaāpattiphalaü kuto yāvad arhatvaü kutaū pratyekabodhiū, kuto yāvat sarvavāsanānusandhipra%%((69)) (##) parivarta 70. %% anulomiky api kųāntir nāsti, kutaū punaū prāptiū kuto 'bhisamayaū? kiü punar abhāvasaüj¤inaū anu%% vā tanubhåmir vā vãtarāgabhåmir vā kįtāvãbhåmir vā pratyekabuddhabhåmir vā bodhisattvabhåmir vā buddhabhåmir vā. %%pratisaüyuktāü vā, yaiū kle÷air āvįto bodhisattvanyāmaü na avakrāmet, bodhisattvanyāmam anavakraman sarvākāraj¤atāü na a%%syacid dharmasya utpadyamānasya utpādaū na ca anutpādya imān dharmāüc chakyaü sarvākāraj¤atā%<ü>% anuprāptuü? bhagavān āha: evam e%%prahānaü. āha: kiü punar bhagavaü bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bhāvasaüj¤ā bha%%ųaprahāõasaüj¤ā [f. 264b] vā, mohasaüj¤ā vā mohaprahāõasaüj¤ā (##) vā, avidyāsaüj¤ā vā avidyāprahāõasaüj¤a vā, saü%%saüj¤ā vā nāmaråpaprahānasaüj¤ā vā, ųaķāyatanasaüj¤ā vā ųaķāyatanaprahāõasaüj¤ā vā, spar÷asaüj¤ā vā spar÷apra%%saüj¤ā vā upādānaprahāõasaüj¤ā vā, bhavasaüj¤ā vā bhavaprahāõasaüj¤ā vā, jātisaüj¤ā vā jātiprahāõasaüj¤ā vā, jarāma%% vā, duūkhasaüj¤ā vā duūkhaprahāõasaüj¤ā vā, samudayasaüj¤ā vā samudayaprahāõasaüj¤ā vā, nirodhasaüj¤ā vā nirodha%%nānusandhikle÷aprahānaprahāõasaüj¤ā vā? bhagavān āha: no hãdaü subhåte. na subhåte bodhisattvo mahāsattvaū pra%%sya ānulomikã kųāntir yatra nāsti bhāvasaüj¤ā na abhāvasaüj¤ā. eųaivāsya mārgabhāvanā yatra nāsti bhāvasaüj¤ā na abhāva%% subhåte bodhisattvasya mahāsattvasya mārgaū, abhāva eva abhisamaya%%. tad anena api te subhåte paryāyeõaivaü veditavyam: abhā%% tat kathaü bhagavann abhāvasvabhāvā%<ū>% sarvadharmās tathāgatena abhisaübuddhā%<ū>%, yeųām abhisaübodhā%% sarvadharmaviųayava÷avarttitā (##) anuprāptā? %%dhisattvacārikāü caraü, ųaņsu pāramitāsu caran, viviktam eva kāmair viviktaü pāpakair aku÷alaiū dharmai%<ū>% savitarkaü savicāraü vivekajaü prã%%padya viharāmi. so 'haü teųān dhyānānāü dhyānāīgānā¤ ca nimittam anudgįhõaüs, tair dhyānair na manye, dhyānāni na āsvādayāmi, dhyānāni nopalabhe. %%kįtvā vividhaj¤ānasākųātkriyāyai cittam abhinirõāmayāmi, yāva%% divya÷rotraj¤ānasākųātkriyāyai cittaparyāyaj¤ānasākųātkri%%ttam abhinirõāmayāmi. tāsāü sākųātkriyāyāü nimittam anudgįhõaüs tābhir abhij¤abhir na manye na āsvādayāmi nopalabhe. so 'haü tāū pa¤cābhij¤āū ākā÷asamāū pa÷yāmi samāpadye. %%yā praj¤ayā anuttarāü samyaksaübodhim abhisaübudhya idaü duūkhaü, ayaü duūkhasamudayo, %%tabalaiū samanvāgata÷ caturbhir vai÷āradyai÷ catasįbhiū %% (##)%< āha: kathaü bhaga>%vaüs [f. 265a] tathāgatena arhatā samyaksaübuddhena abhāvasvabhāvā%%bhåte kāmānāü vā pāpakānāü vā aku÷alānāü dharmāõāü svabhāvo 'bhaviųyad bhāvo vā%% bhāvo vābhaviųyan, na ahaü subhåte %% catvāri dhyānāny upasaüpadya vyāharųaü. yasmāt tarhi subhåte na kāmānāü %% svabhāvo 'sti na bhāvo na parabhāvaū anyatra abhāvasva%%÷alair dharmaiū savitarkaü savicāraü vivekajaü prãtisukhaü prathamadhyānam upasaüpadya vyāharųaü. evaü yāvat caturthaü %%te sarvābhij¤ā abhāvasvabhāvā viditvā anuttarāü samyaksaübodhim abhisaübhotsye. yasmāt tarhi subhåte sarvā%% abhāvasvabhāvā viditvā anuttarāü samyaksaübodhim abhisaübuddhaū.