Adhyardhasatika Prajnaparamita (= AÓP) Based on the ed. by Toru Tomabechi: AdhyardhaÓatikà Praj¤ÃpÃramitÃ, Sanskrit and Tibetan Texts critically edited, Beijing/Vienna 2009 (Sanskrit Texts from the Tibetan Autonomous Region, 5). Input by Klaus Wille MODIFICATIONS: saæp- for samp- saæbodh- for sambodh- saæbh- for sambh- %<...>% = ITALICS for restored passage ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ अध्यर्धशतिका प्रज्ञापारमिता नमो नमः सर्वबुद्धबोधिसत्त्वेभ्यः ॥ नमो भगवत्या आर्यप्रज्ञापारमितायै ॥ अश्प् 1. एवम् मया श्रुतम् एकस्मिन् समये भगवान् सर्वतथागतवज्राधिष्ठानसमयज्ञानविविधविशेषसमन्वागतः सर्वतथागतरत्नमुकुटत्रैधातुकाभिषेकप्राप्तः सर्वतथागतसर्वज्ञज्ञानमहायोगेश्वरः सर्वतथागतसर्वमुद्रासमताधिगतो विश्वकार्यकरणतयाशेषानवशेषसत्त्वधातुसर्वाशापरिपूरिसर्वकर्मकृन् महावैरोचनः शाश्वतस् त्र्यध्वसमतास्थितसर्वकायवाक्चित्तवज्रस् तथागतः सर्वतथागताध्युषितप्रशस्तभूषिते महामणिरत्नप्रत्युप्ते विचित्रवर्णघण्टावसक्तमारुतोद्धूतपट्तपताकास्रग्दामचामरहारार्धहारचन्द्रोपशोभिते सर्वकामधातूपरिपरनिर्मितवशवर्तिनो देवराजस्य भवने विजहार ॥ अश्प् 2. अष्टाभिर् बोधिसत्त्वकोटीभिः सार्धम् । तद्यथा वज्रपाणिना च बोधिसत्त्वेन महासत्त्वेन । अवलोकितेश्वरेण च बोधिसत्त्वेन महासत्त्वेन । आकाशगर्भेण च बोधिसत्त्वेन महासत्त्वेन । वज्रमुष्टिना च बोधिसत्त्वेन महासत्त्वेन । मञ्जुश्रिया च बोधिसत्त्वेन महासत्त्वेन । सहचित्तोत्पादितधर्मचक्रप्रवर्तिना च बोधिसत्त्वेन महासत्त्वेन । गगनगञ्जेन च बोधिसत्त्वेन महासत्त्वेन । सर्वमारबलप्रमर्दिना च बोधिसत्त्वेन महासत्त्वेन ॥ अश्प् 3. एवं प्रमुखाभिर् अष्टाभिर् बोधिसत्त्वकोटीभिः परिवृतः पुरस्कृतो धर्मं देशयति स्म । आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनम् केवलं परिपूर्णं परिशुद्धं पर्यवदातं सर्वधर्मविशुद्धिमुखं ब्रह्मचर्यम् संप्रकाशयति स्म ॥ अश्प् 4. यद् उत सर्वधर्मस्वभावविशुद्धिमुखं नम प्रज्ञापारमितानयं देशयति स्म । तद्यथा (1) सुरतविशुद्धिपदम् एतद् यत् उत बोधिसत्त्वपदम् । (2) रागवाणविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (3) द्वेषवह्निविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (4) स्नेहबन्धनविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (5) सर्वैश्वर्याधिपत्यविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (6) दृष्टिविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (7) रतिविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (8) तृष्णाविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (9) गर्वविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (10) भूषणविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (11) मनोह्लादनविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (12) आलोकविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (13) कायविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (14) कायसुखविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (15) रूपविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (16) शब्दविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (17) गन्धविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (18) रसविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (19) स्पर्शविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (20) धर्मविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । तत् कस्य हेतोः । तथा हि सर्वधर्माः स्वभावविशुद्धाः सर्वधर्मास्वभावतया प्रज्ञापारमिताविशुद्धितेति ॥ अश्प् 5. यः कश्चिद् वज्रपाणे इमं सर्वधर्मस्वभावविशुद्धिपदनिर्हारनामधेयं प्रज्ञापारमितानयं सकृद् अपि श्रोष्यति तस्या बोधिमण्डात् सर्वज्ञेयावरणक्लेशावरणकर्मावरणानि महान्त्य् अप्य् उपचिन्वतो न कदाचिद् अपि नरकाद्यपायोपपत्तिर् भविष्यति । पापानि च कृतमात्राण्य् अदुःखतः क्षयं यास्यन्ति । यश् च धारयिष्यति दिने दिने वाचयिष्यति स्वाध्यायिष्यति योनिशश् च मनसिकरिष्यति स इहैव जन्मनि सर्वधर्मसमतावज्रसमाधिप्रतिलम्भात् सर्वधर्मेश्वरो भविश्यति । सर्वरतिप्रीतिप्रामोद्यान्य् अनुभविष्यति । षोडशमे महाबोधिसत्त्वजन्मनि तथागतत्वं प्रतिलप्स्यते वज्रधरत्वं चेति ॥ अश्प् 6. अथ भगवान् सर्वतथागतमहायानाभिसमयः सर्वमण्डलः सकलवज्रधात्वग्र्यसत्त्वः सकलत्रैधातुकसर्वत्रिलोकविजय्य् अशेषानवशेषसत्त्वधातुविनयनसमर्थः सर्वार्थसिद्धः सर्ववज्रपाणिर् महासमयो ऽनेकवज्रमहागुह्यसत्त्वपरिवार इमम् एव प्रज्ञापारमितानयार्थम् उद्योतयन् प्रहसितवदनस् तद् आद्यं महावज्रम् वामगर्वोल्लालनतया स्वहृद्युत्कर्षणयोगेन धारयन्न् इदम् महासुखवज्रामोघसमयं नाम स्वतत्त्वहृदयम् अगात्* हूं ॥ अश्प् 7. अथ भगवान् वैरोचनस् तथागतः पुनर् अपीमं प्रज्ञापारमितानयं सर्वतथागतवज्रधर्मताभिसंबोधिनिर्हारं नाम देशयति स्म । वज्रसमताभिसंबोधो महाबोधिर् वज्रदृढतया । अर्थसमताभिसंबोधो महाबोधिर् एकार्थतया । धर्मसमताभिसंबोधो महाबोधिः सर्वधर्मविशुद्धितया । सर्वसमताभिसंबोधो महाबोधिः सर्वधर्मस्वभावाविकल्पतयेति ॥ अश्प् 8. यः कश्चिद् वज्रपाणे इमांश् चतुरो dharmavihÃrä श्रोष्यति धारयिष्यति वाचयिष्यति भावयिष्यति स सर्वपापसमाचारो ऽपि सर्वापायसमतिक्रान्तो भविष्यत्य् आ बोधिमण्डात्* | क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत इति ॥ अश्प् 9. अथेदम् उक्त्वा bhagavä ज्ञानमुष्टिपरिग्रह इदम् एवार्थपदं भूयस्या मात्रयोद्दीपयन् स्मितमुख इदं सर्वधर्मसमताहृदयम् abhëata । वज्र आः ॥ अश्प् 10. अथ भगवान् सर्वदुष्टविनयनशाक्यमुनिस् तथागतः पुनर् अपि सर्वधर्मसमताविजयसङ्ग्रहं नाम प्रज्ञापारमितानिर्हारम् abhëata । रागाप्रपञ्चतया द्वेषाप्रपञ्चता । द्वेषाप्रपञ्चतया मोहाप्रपञ्चता । मोहाप्रपञ्चतया सर्वधर्माप्रपञ्चता । सर्वधर्माप्रपञ्चतया प्रज्ञापारमिताप्रपञ्चता वेदितव्येति ॥ अश्प् 11. यः कश्चिद् वज्रपाणे इमं प्रज्ञापारमितानयं श्रोष्यति धारयिष्यति वाचयिष्यति भावयिष्यति तस्य त्रैधातुकोपपन्नान् अपि सर्वसत्त्वान् प्रपातयतो नापायगमनं भविष्यति विनयवशम् उपादाय । क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत इति ॥ अश्प् 12. अथ वज्रपाणिर् इमम् एव धर्मतार्थं भूयस्या मात्रयोद्दीपयंस् त्रिलोकविजयवज्रां नाम मुद्रां बद्ध्वा सभ्रुकुटिभ्रूभङ्गदीप्तदृष्टिविहसितरुषितेषद्दंष्ट्राकरालवदनकमलः pratyÃlŬhasthÃnastha इदं वज्रहूंकारं नाम हृदयम् abhëata । वज्र हूं ॥ अश्प् 13. अथ भगवान् स्वभावविशुद्धधर्मताप्राप्तस् तथागतः पुनर् अपीमं सर्वधर्मसमतावलोकितेश्वरज्ञानमुद्रं नाम प्रज्ञापारमितानयार्थम् abhëata । सर्वरागविशुद्धिता लोके सर्वद्वेषविशुद्धितायै संवर्तते । सर्वमलविशुद्धिता लोके सर्वपापविशुद्धितायै संवर्तते । सर्वधर्मविशुद्धिता लोके सर्वसत्त्वविशुद्धितायै संवर्तते । सर्वज्ञानविशुद्धिता लोके प्रज्ञापारमिताविशुद्धितायै संवर्तते ॥ अश्प् 14. यः कश्चिद् वज्रपाणे इमं नयं श्रोष्यति धारयिस्यति वाचयिष्यति भावयिष्यति स सर्वरागमध्यस्थितो ऽपि पद्मम् इव रागदोषैर् न मलैर् आगन्तुकैर् लेपं यास्यति । क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत इति ॥ अश्प् 15. अथ भगवान् अवलोकितेश्वरो बोधिसत्त्वो महासत्त्व इमम् एवार्थपदं भूयस्या मात्रयोद्दीपयन् प्रहसितवदनः पद्मपत्त्रविकासनतया रागादिनिर्लेपताम् अवलोकयन्न् इदं सर्वजगद्विश्वरूपपद्मं नाम हृदयम् abhëata । ह्रीः ॥ अश्प् 16. अथ भगवान् सर्वत्रैधातुकाधिपतिस् तथागतः पुनर् अपि सर्वतथागताभिषेकसम्भवज्ञानगर्भं नाम प्रज्ञापारमितानयार्थम् abhëata । अभिषेकदानं सर्वत्रैधातुकराज्यप्रतिलम्भाय संवर्तते । अर्थदानं सर्वाशापरिपूर्यै संवर्तते । धर्मदानं सर्वधर्मसमताप्राप्त्यै संवर्तते । आमिषदानम् सर्वकायवाक्चित्तसुखप्रतिलम्भाय संवर्तते ॥ अश्प् 17. अथाकाशगर्भो बोधिसत्त्वो महासत्त्वः प्रहसितवदनो भूत्वा स्वशिरसि वज्ररत्नाभिषेकमालाम् अवबन्धयन्न् इमम् एव धर्मतार्थं भूयस्या मात्रयोद्दीपयन्न् इदं सर्वाभिषेकसमयरत्नं नाम हृदयम् abhëata । त्रां ॥ अश्प् 18. अथ भगवान् सर्वतथागतज्ञानमुद्राप्राप्तः सर्वतथागतमुष्टिधरः सर्वतथागतः शाश्वतः पुनर् अपीमं सर्वतथागतज्ञानमुद्राधिष्ठानवज्रं नाम प्रज्ञापरमितानयार्थम् abhëata । सर्वतथागतकायमुद्रापरिग्रहः सर्वतथागतत्वाय संवर्तते । सर्वतथागतवाङ्मुद्रापरिग्रहः सर्वधर्मप्रतिलम्भाय संवर्तते । सर्वतथागतचित्तमुद्रापरिग्रहः सर्वसमाधिप्रतिलम्भाय संवर्तते । सर्वतथागतवज्रमुद्रापरिग्रहः सर्वकायवाक्चित्तवज्रत्वोत्तमसिद्ध्यै संवर्तते । अश्प् 19. यः कश्चिद् वज्रपाणे इमम् धर्मपर्यायं श्रोष्यति धारयिष्यति वाचयिष्यत्य् उद्देक्स्यति भावयिष्यति स सर्वसिद्धीः सर्वसंपत्तीः सर्वज्ञानानि सर्वकार्याणि सर्वकायवाक्चित्तवज्रत्वसर्वोत्तमसिद्धिं च प्रतिलप्स्यते । क्सिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत इति ॥ अश्प् 20. अथ भगवान् वज्रमुष्टिर् महासमयवज्रमुद्रापरिग्रह इमम् एवार्थं भूयस्या मात्रयोद्दीपयन् प्रहसितवदन इदं सर्वदृढवज्रमुद्रासिद्धिसमयं नाम हृदयम् abhëata । अः ॥ अश्प् 21. अथ भगवान् सर्वधर्मसमताप्रपञ्चस् तथागतः पुनर् अपीमं चक्राक्षरपरिवर्तं नाम प्रज्ञापारमितानयार्थम् abhëata । शून्याः सर्वधर्मा निःस्वभावतायोगेन । अनिमित्ताः sa%% AÓP 22-31 missing AÓP 32. ...t* tatra महावज्रेश्वर इदं तत्त्वहृदयम् अगात्* | ओं वज्रनेत्रीभ्यः स्वाहा ॥ अश्प् 33. अथ भगवान् अनन्तापर्यन्तनिष्ठस् तथागतो ऽपर्यन्तानिष्ठधर्मा पुनर् अप्य् अस्य कल्पस्य परिनिष्ठाधिष्ठानार्थम् इमं सर्वधर्मसमतापरिनिष्ठाधिष्ठानवज्रं नाम प्रज्ञापारमितानयार्थम् abhëata । प्रज्ञापारमितानन्ततया सर्वतथागतानन्तता । प्रज्ञापारमितापर्यन्ततया सर्वधर्मापर्यन्तता । प्रज्ञापारमितानेकतया सर्वधर्मानेकता । प्रज्ञापारमितापरिनिष्ठतया सर्वधर्मापरिनिष्ठता भवति॥ अश्प् 33*. वज्र ओं सर्वधर्मताप्रपञ्चो हिलि सर्वधर्मता मिलि सर्वानुरागिणि स्वाहा ॥ अश्प् 34. यः कश्चिद् वज्रपाणे इमं धर्मपर्यायं श्रोष्यति धारयिष्यति वाचयिष्यत्य् उद्देक्ष्यति प्रवर्तयिष्यति भावयिष्यति तस्यानिष्ठां बुद्धबोधिसत्त्वचर्यां गत्वा सर्वावरणपरिनिष्ठतया तथागतत्वं वज्रधरत्वं वाशु भविष्यति ॥ अश्प् 34*. नमः सर्वतथागतानां नमः सर्ववज्रधराणाम् । ओं भगवन्न् आरात् पारं विशोधय स्वाहा ॥ ओंकारपूर्वङ्गमाद् ओघोत्तारणं करिष्यामि सर्वसत्त्वानां । अश्प् 35. अथ सर्वतथागताः समाजम् आगम्यास्य धर्मपर्यायस्यामोघम् अप्रतिहताशुसिद्ध्यर्थं वज्रपाणये साधुकारम् अदात्* साधु साधु महासत्त्व साधु साधु महासुख । साधु साधु महायान साधु साधु महामते ॥ 1॥ subhëitam इदं कल्पं वज्रसूत्रम् अधिष्ठितम्* | सर्ववज्रधरैर् बुद्धैर् अमोघविनयोत्तमम्* ॥ 2 ॥ धारयिस्यन्ति ये हीमं कल्पराजम् अनुत्तरम्* | अधृष्टाश् चाघतव्याश् च सर्वमारादिभिस् तु ते ॥ 3 ॥ बुद्धत्वं बोधिसत्त्वत्वम् उत्तमाः सर्वसिद्धयः । अचिराद् एव लप्स्यन्ते सर्वबुद्धवचो यथा ॥ 4 ॥ अश्प् 36. इदम् उक्त्वा तु सर्वाग्राः सर्वबुद्धाः ससौरघनाः । वज्रिणा गुह्यसिद्ध्यर्थं bhëitaæ चाभ्यनन्दि ते ॥ 5 ॥ अश्प् 37. अथ भगवान् वैरोचनस् तथागतः सर्वतथागतगुह्यधर्मताप्राप्तः सर्वधर्माप्रपञ्चः पुनर् अपीदं महासुखवज्रामोघसमयं नामामोघवज्रधर्मसमताप्रज्ञापारमितानयमुखं परमाद्यम् अनादिनिधनमध्यम् उत्तमम् abhëata । महारागोत्तमसिद्धिर् महाबोधिसत्त्वानां महासुखोत्तमसिद्ध्यै संवर्तते । महासुखोत्तमसिद्धिर् महाबोधिसत्त्वानां सर्वतथागतमहाबोध्युत्तमसिद्ध्यै संवर्तते । सर्वतथागतमहाबोध्युत्तमसिद्धिर् महाबोधिसत्त्वानां सर्वमहामारप्रमर्दनोत्तमसिद्ध्यै संवर्तते । सर्वमहामारप्रमर्दनोत्तमसिद्धिर् महाबोधिसत्त्वानां सर्वत्रैधातुकाधिपत्योत्तमसिद्ध्यै संवर्तते । सकलत्रैधातुकैश्वर्योत्तमसिद्धिर् महाबोधिसत्त्वानाम् अशेषानवशेषसत्त्वधातुविशोधनाध्यवसायहेत्वर्थेनेत्य् आसंसाराध्यवसायिनां महावीर्याणां महासत्त्वानाम् अशेषानवशेषसत्त्वधातुपरित्राणसर्वहितसुखोत्तमसिद्ध्यै संवर्तते ॥ अश्प् 37*. ओं वज्र । ओं सर्वतथागतमाते । महासुखवज्रधारिणि । सर्वसमताप्रवेशनि । सर्वदुःखक्षयङ्करि । सर्वसुखप्रदायिके । सर्वसुखप्रदायिनि स्वाहा ॥ अश्प् 38. तत् कस्य हेतोः । यावत् संसारवासस्था भवन्ति वरसूरयः । तावत् सत्त्वार्थम् अतुलं शक्ताः कर्तुम् अनिर्वृताः ॥ 6 ॥ प्रज्ञापारमितोपायज्ञानाधिष्ठानवासिताः । सर्वधर्मविशुद्ध्या तु भावशुद्धा भवन्ति ह ॥ 7 ॥ रागादिविनयो लोक आ भवात् पापकृत् सदा । तेषां विशोधनार्थं तु विनयन्त्य् आ भवात् स्वयम् ॥ 8 ॥ यथा पद्मं सुरक्तं तु रागदोषैर् न लिप्यते । वासदोषैर् भवे नित्यं न लिप्यन्ते जगद्धिताः ॥ 9 ॥ महारागविशुद्धास् तु महासौख्या महाधनाः । त्रिधात्वीश्वरताम् प्राप्ताः सत्त्वार्थं कुर्वते दृढम् ॥ 10 ॥ इति ॥ अश्प् 39. यः कश्चिद् वज्रपाणे इमं परमाद्यम् प्रज्ञापारमितानयमुखं धर्मपर्यायं दिने दिने काल्यम् उत्थायोच्चारयिष्यति श्रोष्यति वा स सर्वसुखसौमनस्यलाभी महासुखवज्रामोघसमयसिद्धिम् आत्यन्तिकीम् इहैव जन्मनि लप्स्यते । सर्वतथागतवज्रगुह्योत्तमसिद्धिर् महावज्रधरो भविष्यति तथगतो वेति ॥ अश्प् 40. अथ भगवान् वज्रपाणिं गुह्यकाधिपतिम् आमन्त्रयते स्म । इमानि गुह्यकाधिपते पञ्चविंशतिप्रज्ञापारमितानयमुखानि धारयितव्यानि । ओं बोधिचित्तवज्रे ॥ 1 ॥ ओं समन्तभद्रचर्ये ॥ 2 ॥ ओं चिन्तामणि ॥ 3 ॥ ओं अनिरोधे ॥ 4 ॥ ओं जातिविवर्तनि ॥ 5 ॥ ओं सर्वविज्ञाने ॥ 6 ॥ ओं महाविरागधर्मते ॥ 7 ॥ ओं वीर्यकवचे ॥ 8 ॥ ओं सर्वगामिनि ॥ 9 ॥ ओं वज्रकवचदृढचित्ते ॥ 10 ॥ ओं सर्वतथागते ॥ 11 ॥ ओं स्वभावविशुद्धे ॥ 12 ॥ ओं धर्मताज्ञानविशुद्धे ॥ 13 ॥ ओं कर्मविशोधनि हूं ॥ 14 ॥ ओं निसुम्भवज्रिणि फट्* ॥ 15 ॥ ओं कामरागे ॥ 16 ॥ ओं जह वज्रे ॥ 17 ॥ ओं हूं सर्वदायिनि ॥ 18 ॥ ओं ह्रीः ॥ 19 ॥ ओं अकारमुखे ॥ 20 ॥ ओं प्रज्ञापारमिते ॥ 21 ॥ ओं अं वं हूं ओं अः ॥ 22 ॥ ओं सर्वतथागतकायाग्रे ॥ 23 ॥ ओं सर्वतथागतवाग्विशुद्धे ॥ 24 ॥ ओं सर्वतथागतचित्तवज्रे ॥ 25 ॥ अश्प् 42. नायं वज्रपाणे ऽनवरोपितकुशलमूलानां सत्त्वानां कर्णपुटे निपतिष्यति । नाप्य् अनवरोपितकुशलमूलैः सत्त्वैः शक्यो लिखितुं पठितुं धारयितुं वाचयितुं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुम्* | अन्यत्र बहुबुद्धावरोपितकुशलमूलास् ते सत्त्वा भविष्यन्ति य इमं प्रज्ञापारमितानयमुखम् धर्मपर्यायम् अन्तश एकाक्षरम् अपि श्रोष्यन्ति । किं पुनः सकलं परिसमाप्तम्* | येन केनचिद् वज्रपाणे ऽशीतिगङ्गानदीवालुकासमानि बुद्धकोटिनियुतशतसहस्राणि न सत्कृतानि न गुरुकृतानि न मानितानि न पूजितानि भवन्ति तेन न शक्यो ऽअयं प्रज्ञापारमितानयमुखो धर्मपर्यायः श्रोतुम्* | तस्माच् चैत्यभूतः पृथिवीप्रदेशो भविष्यति यत्रायं धर्मपर्यायः प्रचरिष्यति । वन्दनीयश् च स पुद्गलो बहुकल्पकोटी भविष्यति यस्यायं धर्मपर्यायः कायगतो वा पुस्तकगतो वा भविष्यति । जातिस्मरश् च बहुकल्पकोटी भविष्यति । न चास्य मारः पापीयान् अन्तरायं करिष्यति । चत्वारश् चास्य महाराजानः पृष्ठतः पृष्ठतः समनुबद्धा भविष्यन्ति रक्षावरणगुप्तये अन्याश् च देवताः । न च विषमापरिहारेण कालं करिष्यति । सर्वबुद्धबोधिसत्त्वसमन्वाहृतश् च भविष्यति । समासतो यत्र बुद्धक्षेत्रे आकाङ्क्षिष्यते तत्र तत्रोपपत्स्यते । एवं बह्वनुशंसः प्रज्ञापारमितानयमुखो धर्मपर्यायः । अपि च प्रदेशमात्रं मया कीर्तितम् इति ॥ अश्प् 43. इदम् अवोचद् भगवान्* / आत्तमनसो वज्रपाणिप्रमुखा बोधिसत्त्वा महासत्त्वाः सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश् च लोको भगवतो bhëitam अभ्यनन्दन्* ॥ इत्य् अध्यर्धशतिका भगवती प्रज्ञापारमिता समाप्ता ॥