Adhyardhasatika Prajnaparamita (= A÷P) Based on the ed. by Toru Tomabechi: Adhyardha÷atikà Praj¤àpàramità, Sanskrit and Tibetan Texts critically edited, Beijing/Vienna 2009 (Sanskrit Texts from the Tibetan Autonomous Region, 5). Input by Klaus Wille MODIFICATIONS: saüp- for samp- saübodh- for sambodh- saübh- for sambh- %<...>% = ITALICS for restored passage ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ अध्यर्धशतिका प्रज्ञापारमिता नमो नमः सर्वबुद्धबोधिसत्त्वेभ्यः ॥ नमो भगवत्या आर्यप्रज्ञापारमितायै ॥ अश्प् 1. एवम् मया श्रुतम् एकस्मिन् समये भगवान् सर्वतथागतवज्राधिष्ठानसमयज्ञानविविधविशेषसमन्वागतः सर्वतथागतरत्नमुकुटत्रैधातुकाभिषेकप्राप्तः सर्वतथागतसर्वज्ञज्ञानमहायोगेश्वरः सर्वतथागतसर्वमुद्रासमताधिगतो विश्वकार्यकरणतयाशेषानवशेषसत्त्वधातुसर्वाशापरिपूरिसर्वकर्मकृन् महावैरोचनः शाश्वतस् त्र्यध्वसमतास्थितसर्वकायवाक्चित्तवज्रस् तथागतः सर्वतथागताध्युषितप्रशस्तभूषिते महामणिरत्नप्रत्युप्ते विचित्रवर्णघण्टावसक्तमारुतोद्धूतपट्तपताकास्रग्दामचामरहारार्धहारचन्द्रोपशोभिते सर्वकामधातूपरिपरनिर्मितवशवर्तिनो देवराजस्य भवने विजहार ॥ अश्प् 2. अष्टाभिर् बोधिसत्त्वकोटीभिः सार्धम् । तद्यथा वज्रपाणिना च बोधिसत्त्वेन महासत्त्वेन । अवलोकितेश्वरेण च बोधिसत्त्वेन महासत्त्वेन । आकाशगर्भेण च बोधिसत्त्वेन महासत्त्वेन । वज्रमुष्टिना च बोधिसत्त्वेन महासत्त्वेन । मञ्जुश्रिया च बोधिसत्त्वेन महासत्त्वेन । सहचित्तोत्पादितधर्मचक्रप्रवर्तिना च बोधिसत्त्वेन महासत्त्वेन । गगनगञ्जेन च बोधिसत्त्वेन महासत्त्वेन । सर्वमारबलप्रमर्दिना च बोधिसत्त्वेन महासत्त्वेन ॥ अश्प् 3. एवं प्रमुखाभिर् अष्टाभिर् बोधिसत्त्वकोटीभिः परिवृतः पुरस्कृतो धर्मं देशयति स्म । आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनम् केवलं परिपूर्णं परिशुद्धं पर्यवदातं सर्वधर्मविशुद्धिमुखं ब्रह्मचर्यम् संप्रकाशयति स्म ॥ अश्प् 4. यद् उत सर्वधर्मस्वभावविशुद्धिमुखं नम प्रज्ञापारमितानयं देशयति स्म । तद्यथा (1) सुरतविशुद्धिपदम् एतद् यत् उत बोधिसत्त्वपदम् । (2) रागवाणविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (3) द्वेषवह्निविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (4) स्नेहबन्धनविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (5) सर्वैश्वर्याधिपत्यविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (6) दृष्टिविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (7) रतिविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (8) तृष्णाविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (9) गर्वविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (10) भूषणविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (11) मनोह्लादनविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (12) आलोकविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (13) कायविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (14) कायसुखविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (15) रूपविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (16) शब्दविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (17) गन्धविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (18) रसविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (19) स्पर्शविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । (20) धर्मविशुद्धिपदम् एतद् यद् उत बोधिसत्त्वपदम् । तत् कस्य हेतोः । तथा हि सर्वधर्माः स्वभावविशुद्धाः सर्वधर्मास्वभावतया प्रज्ञापारमिताविशुद्धितेति ॥ अश्प् 5. यः कश्चिद् वज्रपाणे इमं सर्वधर्मस्वभावविशुद्धिपदनिर्हारनामधेयं प्रज्ञापारमितानयं सकृद् अपि श्रोष्यति तस्या बोधिमण्डात् सर्वज्ञेयावरणक्लेशावरणकर्मावरणानि महान्त्य् अप्य् उपचिन्वतो न कदाचिद् अपि नरकाद्यपायोपपत्तिर् भविष्यति । पापानि च कृतमात्राण्य् अदुःखतः क्षयं यास्यन्ति । यश् च धारयिष्यति दिने दिने वाचयिष्यति स्वाध्यायिष्यति योनिशश् च मनसिकरिष्यति स इहैव जन्मनि सर्वधर्मसमतावज्रसमाधिप्रतिलम्भात् सर्वधर्मेश्वरो भविश्यति । सर्वरतिप्रीतिप्रामोद्यान्य् अनुभविष्यति । षोडशमे महाबोधिसत्त्वजन्मनि तथागतत्वं प्रतिलप्स्यते वज्रधरत्वं चेति ॥ अश्प् 6. अथ भगवान् सर्वतथागतमहायानाभिसमयः सर्वमण्डलः सकलवज्रधात्वग्र्यसत्त्वः सकलत्रैधातुकसर्वत्रिलोकविजय्य् अशेषानवशेषसत्त्वधातुविनयनसमर्थः सर्वार्थसिद्धः सर्ववज्रपाणिर् महासमयो ऽनेकवज्रमहागुह्यसत्त्वपरिवार इमम् एव प्रज्ञापारमितानयार्थम् उद्योतयन् प्रहसितवदनस् तद् आद्यं महावज्रम् वामगर्वोल्लालनतया स्वहृद्युत्कर्षणयोगेन धारयन्न् इदम् महासुखवज्रामोघसमयं नाम स्वतत्त्वहृदयम् अगात्* हूं ॥ अश्प् 7. अथ भगवान् वैरोचनस् तथागतः पुनर् अपीमं प्रज्ञापारमितानयं सर्वतथागतवज्रधर्मताभिसंबोधिनिर्हारं नाम देशयति स्म । वज्रसमताभिसंबोधो महाबोधिर् वज्रदृढतया । अर्थसमताभिसंबोधो महाबोधिर् एकार्थतया । धर्मसमताभिसंबोधो महाबोधिः सर्वधर्मविशुद्धितया । सर्वसमताभिसंबोधो महाबोधिः सर्वधर्मस्वभावाविकल्पतयेति ॥ अश्प् 8. यः कश्चिद् वज्रपाणे इमांश् चतुरो धर्मविहार्ठश्रोष्यति धारयिष्यति वाचयिष्यति भावयिष्यति स सर्वपापसमाचारो ऽपि सर्वापायसमतिक्रान्तो भविष्यत्य् आ बोधिमण्डात्* | क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत इति ॥ अश्प् 9. अथेदम् उक्त्वा भगव्ठज्ञानमुष्टिपरिग्रह इदम् एवार्थपदं भूयस्या मात्रयोद्दीपयन् स्मितमुख इदं सर्वधर्मसमताहृदयम् अभाषत । वज्र आः ॥ अश्प् 10. अथ भगवान् सर्वदुष्टविनयनशाक्यमुनिस् तथागतः पुनर् अपि सर्वधर्मसमताविजयसङ्ग्रहं नाम प्रज्ञापारमितानिर्हारम् अभाषत । रागाप्रपञ्चतया द्वेषाप्रपञ्चता । द्वेषाप्रपञ्चतया मोहाप्रपञ्चता । मोहाप्रपञ्चतया सर्वधर्माप्रपञ्चता । सर्वधर्माप्रपञ्चतया प्रज्ञापारमिताप्रपञ्चता वेदितव्येति ॥ अश्प् 11. यः कश्चिद् वज्रपाणे इमं प्रज्ञापारमितानयं श्रोष्यति धारयिष्यति वाचयिष्यति भावयिष्यति तस्य त्रैधातुकोपपन्नान् अपि सर्वसत्त्वान् प्रपातयतो नापायगमनं भविष्यति विनयवशम् उपादाय । क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत इति ॥ अश्प् 12. अथ वज्रपाणिर् इमम् एव धर्मतार्थं भूयस्या मात्रयोद्दीपयंस् त्रिलोकविजयवज्रां नाम मुद्रां बद्ध्वा सभ्रुकुटिभ्रूभङ्गदीप्तदृष्टिविहसितरुषितेषद्दंष्ट्राकरालवदनकमलः प्रत्यालीढस्थानस्थ इदं वज्रहूंकारं नाम हृदयम् अभाषत । वज्र हूं ॥ अश्प् 13. अथ भगवान् स्वभावविशुद्धधर्मताप्राप्तस् तथागतः पुनर् अपीमं सर्वधर्मसमतावलोकितेश्वरज्ञानमुद्रं नाम प्रज्ञापारमितानयार्थम् अभाषत । सर्वरागविशुद्धिता लोके सर्वद्वेषविशुद्धितायै संवर्तते । सर्वमलविशुद्धिता लोके सर्वपापविशुद्धितायै संवर्तते । सर्वधर्मविशुद्धिता लोके सर्वसत्त्वविशुद्धितायै संवर्तते । सर्वज्ञानविशुद्धिता लोके प्रज्ञापारमिताविशुद्धितायै संवर्तते ॥ अश्प् 14. यः कश्चिद् वज्रपाणे इमं नयं श्रोष्यति धारयिस्यति वाचयिष्यति भावयिष्यति स सर्वरागमध्यस्थितो ऽपि पद्मम् इव रागदोषैर् न मलैर् आगन्तुकैर् लेपं यास्यति । क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत इति ॥ अश्प् 15. अथ भगवान् अवलोकितेश्वरो बोधिसत्त्वो महासत्त्व इमम् एवार्थपदं भूयस्या मात्रयोद्दीपयन् प्रहसितवदनः पद्मपत्त्रविकासनतया रागादिनिर्लेपताम् अवलोकयन्न् इदं सर्वजगद्विश्वरूपपद्मं नाम हृदयम् अभाषत । ह्रीः ॥ अश्प् 16. अथ भगवान् सर्वत्रैधातुकाधिपतिस् तथागतः पुनर् अपि सर्वतथागताभिषेकसम्भवज्ञानगर्भं नाम प्रज्ञापारमितानयार्थम् अभाषत । अभिषेकदानं सर्वत्रैधातुकराज्यप्रतिलम्भाय संवर्तते । अर्थदानं सर्वाशापरिपूर्यै संवर्तते । धर्मदानं सर्वधर्मसमताप्राप्त्यै संवर्तते । आमिषदानम् सर्वकायवाक्चित्तसुखप्रतिलम्भाय संवर्तते ॥ अश्प् 17. अथाकाशगर्भो बोधिसत्त्वो महासत्त्वः प्रहसितवदनो भूत्वा स्वशिरसि वज्ररत्नाभिषेकमालाम् अवबन्धयन्न् इमम् एव धर्मतार्थं भूयस्या मात्रयोद्दीपयन्न् इदं सर्वाभिषेकसमयरत्नं नाम हृदयम् अभाषत । त्रां ॥ अश्प् 18. अथ भगवान् सर्वतथागतज्ञानमुद्राप्राप्तः सर्वतथागतमुष्टिधरः सर्वतथागतः शाश्वतः पुनर् अपीमं सर्वतथागतज्ञानमुद्राधिष्ठानवज्रं नाम प्रज्ञापरमितानयार्थम् अभाषत । सर्वतथागतकायमुद्रापरिग्रहः सर्वतथागतत्वाय संवर्तते । सर्वतथागतवाङ्मुद्रापरिग्रहः सर्वधर्मप्रतिलम्भाय संवर्तते । सर्वतथागतचित्तमुद्रापरिग्रहः सर्वसमाधिप्रतिलम्भाय संवर्तते । सर्वतथागतवज्रमुद्रापरिग्रहः सर्वकायवाक्चित्तवज्रत्वोत्तमसिद्ध्यै संवर्तते । अश्प् 19. यः कश्चिद् वज्रपाणे इमम् धर्मपर्यायं श्रोष्यति धारयिष्यति वाचयिष्यत्य् उद्देक्स्यति भावयिष्यति स सर्वसिद्धीः सर्वसंपत्तीः सर्वज्ञानानि सर्वकार्याणि सर्वकायवाक्चित्तवज्रत्वसर्वोत्तमसिद्धिं च प्रतिलप्स्यते । क्सिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत इति ॥ अश्प् 20. अथ भगवान् वज्रमुष्टिर् महासमयवज्रमुद्रापरिग्रह इमम् एवार्थं भूयस्या मात्रयोद्दीपयन् प्रहसितवदन इदं सर्वदृढवज्रमुद्रासिद्धिसमयं नाम हृदयम् अभाषत । अः ॥ अश्प् 21. अथ भगवान् सर्वधर्मसमताप्रपञ्चस् तथागतः पुनर् अपीमं चक्राक्षरपरिवर्तं नाम प्रज्ञापारमितानयार्थम् अभाषत । शून्याः सर्वधर्मा निःस्वभावतायोगेन । अनिमित्ताः sa%% A÷P 22-31 missing A÷P 32. ...t* tatra महावज्रेश्वर इदं तत्त्वहृदयम् अगात्* | ओं वज्रनेत्रीभ्यः स्वाहा ॥ अश्प् 33. अथ भगवान् अनन्तापर्यन्तनिष्ठस् तथागतो ऽपर्यन्तानिष्ठधर्मा पुनर् अप्य् अस्य कल्पस्य परिनिष्ठाधिष्ठानार्थम् इमं सर्वधर्मसमतापरिनिष्ठाधिष्ठानवज्रं नाम प्रज्ञापारमितानयार्थम् अभाषत । प्रज्ञापारमितानन्ततया सर्वतथागतानन्तता । प्रज्ञापारमितापर्यन्ततया सर्वधर्मापर्यन्तता । प्रज्ञापारमितानेकतया सर्वधर्मानेकता । प्रज्ञापारमितापरिनिष्ठतया सर्वधर्मापरिनिष्ठता भवति॥ अश्प् 33*. वज्र ओं सर्वधर्मताप्रपञ्चो हिलि सर्वधर्मता मिलि सर्वानुरागिणि स्वाहा ॥ अश्प् 34. यः कश्चिद् वज्रपाणे इमं धर्मपर्यायं श्रोष्यति धारयिष्यति वाचयिष्यत्य् उद्देक्ष्यति प्रवर्तयिष्यति भावयिष्यति तस्यानिष्ठां बुद्धबोधिसत्त्वचर्यां गत्वा सर्वावरणपरिनिष्ठतया तथागतत्वं वज्रधरत्वं वाशु भविष्यति ॥ अश्प् 34*. नमः सर्वतथागतानां नमः सर्ववज्रधराणाम् । ओं भगवन्न् आरात् पारं विशोधय स्वाहा ॥ ओंकारपूर्वङ्गमाद् ओघोत्तारणं करिष्यामि सर्वसत्त्वानां । अश्प् 35. अथ सर्वतथागताः समाजम् आगम्यास्य धर्मपर्यायस्यामोघम् अप्रतिहताशुसिद्ध्यर्थं वज्रपाणये साधुकारम् अदात्* साधु साधु महासत्त्व साधु साधु महासुख । साधु साधु महायान साधु साधु महामते ॥ 1॥ सुभाषितम् इदं कल्पं वज्रसूत्रम् अधिष्ठितम्* | सर्ववज्रधरैर् बुद्धैर् अमोघविनयोत्तमम्* ॥ 2 ॥ धारयिस्यन्ति ये हीमं कल्पराजम् अनुत्तरम्* | अधृष्टाश् चाघतव्याश् च सर्वमारादिभिस् तु ते ॥ 3 ॥ बुद्धत्वं बोधिसत्त्वत्वम् उत्तमाः सर्वसिद्धयः । अचिराद् एव लप्स्यन्ते सर्वबुद्धवचो यथा ॥ 4 ॥ अश्प् 36. इदम् उक्त्वा तु सर्वाग्राः सर्वबुद्धाः ससौरघनाः । वज्रिणा गुह्यसिद्ध्यर्थं भाषितं चाभ्यनन्दि ते ॥ 5 ॥ अश्प् 37. अथ भगवान् वैरोचनस् तथागतः सर्वतथागतगुह्यधर्मताप्राप्तः सर्वधर्माप्रपञ्चः पुनर् अपीदं महासुखवज्रामोघसमयं नामामोघवज्रधर्मसमताप्रज्ञापारमितानयमुखं परमाद्यम् अनादिनिधनमध्यम् उत्तमम् अभाषत । महारागोत्तमसिद्धिर् महाबोधिसत्त्वानां महासुखोत्तमसिद्ध्यै संवर्तते । महासुखोत्तमसिद्धिर् महाबोधिसत्त्वानां सर्वतथागतमहाबोध्युत्तमसिद्ध्यै संवर्तते । सर्वतथागतमहाबोध्युत्तमसिद्धिर् महाबोधिसत्त्वानां सर्वमहामारप्रमर्दनोत्तमसिद्ध्यै संवर्तते । सर्वमहामारप्रमर्दनोत्तमसिद्धिर् महाबोधिसत्त्वानां सर्वत्रैधातुकाधिपत्योत्तमसिद्ध्यै संवर्तते । सकलत्रैधातुकैश्वर्योत्तमसिद्धिर् महाबोधिसत्त्वानाम् अशेषानवशेषसत्त्वधातुविशोधनाध्यवसायहेत्वर्थेनेत्य् आसंसाराध्यवसायिनां महावीर्याणां महासत्त्वानाम् अशेषानवशेषसत्त्वधातुपरित्राणसर्वहितसुखोत्तमसिद्ध्यै संवर्तते ॥ अश्प् 37*. ओं वज्र । ओं सर्वतथागतमाते । महासुखवज्रधारिणि । सर्वसमताप्रवेशनि । सर्वदुःखक्षयङ्करि । सर्वसुखप्रदायिके । सर्वसुखप्रदायिनि स्वाहा ॥ अश्प् 38. तत् कस्य हेतोः । यावत् संसारवासस्था भवन्ति वरसूरयः । तावत् सत्त्वार्थम् अतुलं शक्ताः कर्तुम् अनिर्वृताः ॥ 6 ॥ प्रज्ञापारमितोपायज्ञानाधिष्ठानवासिताः । सर्वधर्मविशुद्ध्या तु भावशुद्धा भवन्ति ह ॥ 7 ॥ रागादिविनयो लोक आ भवात् पापकृत् सदा । तेषां विशोधनार्थं तु विनयन्त्य् आ भवात् स्वयम् ॥ 8 ॥ यथा पद्मं सुरक्तं तु रागदोषैर् न लिप्यते । वासदोषैर् भवे नित्यं न लिप्यन्ते जगद्धिताः ॥ 9 ॥ महारागविशुद्धास् तु महासौख्या महाधनाः । त्रिधात्वीश्वरताम् प्राप्ताः सत्त्वार्थं कुर्वते दृढम् ॥ 10 ॥ इति ॥ अश्प् 39. यः कश्चिद् वज्रपाणे इमं परमाद्यम् प्रज्ञापारमितानयमुखं धर्मपर्यायं दिने दिने काल्यम् उत्थायोच्चारयिष्यति श्रोष्यति वा स सर्वसुखसौमनस्यलाभी महासुखवज्रामोघसमयसिद्धिम् आत्यन्तिकीम् इहैव जन्मनि लप्स्यते । सर्वतथागतवज्रगुह्योत्तमसिद्धिर् महावज्रधरो भविष्यति तथगतो वेति ॥ अश्प् 40. अथ भगवान् वज्रपाणिं गुह्यकाधिपतिम् आमन्त्रयते स्म । इमानि गुह्यकाधिपते पञ्चविंशतिप्रज्ञापारमितानयमुखानि धारयितव्यानि । ओं बोधिचित्तवज्रे ॥ 1 ॥ ओं समन्तभद्रचर्ये ॥ 2 ॥ ओं चिन्तामणि ॥ 3 ॥ ओं अनिरोधे ॥ 4 ॥ ओं जातिविवर्तनि ॥ 5 ॥ ओं सर्वविज्ञाने ॥ 6 ॥ ओं महाविरागधर्मते ॥ 7 ॥ ओं वीर्यकवचे ॥ 8 ॥ ओं सर्वगामिनि ॥ 9 ॥ ओं वज्रकवचदृढचित्ते ॥ 10 ॥ ओं सर्वतथागते ॥ 11 ॥ ओं स्वभावविशुद्धे ॥ 12 ॥ ओं धर्मताज्ञानविशुद्धे ॥ 13 ॥ ओं कर्मविशोधनि हूं ॥ 14 ॥ ओं निसुम्भवज्रिणि फट्* ॥ 15 ॥ ओं कामरागे ॥ 16 ॥ ओं जह वज्रे ॥ 17 ॥ ओं हूं सर्वदायिनि ॥ 18 ॥ ओं ह्रीः ॥ 19 ॥ ओं अकारमुखे ॥ 20 ॥ ओं प्रज्ञापारमिते ॥ 21 ॥ ओं अं वं हूं ओं अः ॥ 22 ॥ ओं सर्वतथागतकायाग्रे ॥ 23 ॥ ओं सर्वतथागतवाग्विशुद्धे ॥ 24 ॥ ओं सर्वतथागतचित्तवज्रे ॥ 25 ॥ अश्प् 42. नायं वज्रपाणे ऽनवरोपितकुशलमूलानां सत्त्वानां कर्णपुटे निपतिष्यति । नाप्य् अनवरोपितकुशलमूलैः सत्त्वैः शक्यो लिखितुं पठितुं धारयितुं वाचयितुं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुम्* | अन्यत्र बहुबुद्धावरोपितकुशलमूलास् ते सत्त्वा भविष्यन्ति य इमं प्रज्ञापारमितानयमुखम् धर्मपर्यायम् अन्तश एकाक्षरम् अपि श्रोष्यन्ति । किं पुनः सकलं परिसमाप्तम्* | येन केनचिद् वज्रपाणे ऽशीतिगङ्गानदीवालुकासमानि बुद्धकोटिनियुतशतसहस्राणि न सत्कृतानि न गुरुकृतानि न मानितानि न पूजितानि भवन्ति तेन न शक्यो ऽअयं प्रज्ञापारमितानयमुखो धर्मपर्यायः श्रोतुम्* | तस्माच् चैत्यभूतः पृथिवीप्रदेशो भविष्यति यत्रायं धर्मपर्यायः प्रचरिष्यति । वन्दनीयश् च स पुद्गलो बहुकल्पकोटी भविष्यति यस्यायं धर्मपर्यायः कायगतो वा पुस्तकगतो वा भविष्यति । जातिस्मरश् च बहुकल्पकोटी भविष्यति । न चास्य मारः पापीयान् अन्तरायं करिष्यति । चत्वारश् चास्य महाराजानः पृष्ठतः पृष्ठतः समनुबद्धा भविष्यन्ति रक्षावरणगुप्तये अन्याश् च देवताः । न च विषमापरिहारेण कालं करिष्यति । सर्वबुद्धबोधिसत्त्वसमन्वाहृतश् च भविष्यति । समासतो यत्र बुद्धक्षेत्रे आकाङ्क्षिष्यते तत्र तत्रोपपत्स्यते । एवं बह्वनुशंसः प्रज्ञापारमितानयमुखो धर्मपर्यायः । अपि च प्रदेशमात्रं मया कीर्तितम् इति ॥ अश्प् 43. इदम् अवोचद् भगवान्* / आत्तमनसो वज्रपाणिप्रमुखा बोधिसत्त्वा महासत्त्वाः सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्* ॥ इत्य् अध्यर्धशतिका भगवती प्रज्ञापारमिता समाप्ता ॥