A Digital edition of the Abhisamacarika-Dharma of the Mahasamghika-Lokottaravadins by Abhisamacarika-Dharma Study Group THE INSTITUTE FOR COMPREHENSIVE STUDIES OF BUDDHISM TAISHO UNIVERSITY Explanatory Remarks The present text is edited to facilitate word-searches. The text is based on the manuscript of the transliteration of the AbhisamAcArika-Dharma of the MahAsAGghika-LokottaravAdins. Grammatical errors and the like have been left uncorrected, but preferred readings are occasionally given for conspicuous scribal errors. The symbols and editorial features are as follows: (1) The letters between ( ) indicate that they should be supplied. (2) The letters which seem to be wrongly written are underlined. Immediately after them suggestion is supplied between ( ). (3) Letters in blue and underlined are to be omitted. No suggestion is supplied after them. This applies to the omission of the virAma. (4) The letters between [ ] indicate that they are obscure. (5) An illegible character (akXaras) is indicated by one "+". (6) Symbols which seem to indicate virama are substituted by comma (" , "). (7) Symbols which seem to be SiddhaM, etc., are substituted by " * ". (8) Cancellations in the Ms. are not indicated. (9) J. refers to the Jinananda edition. (10) Compounds in which hiatus appears are hyphened. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ (I.p.43) AbhisamÃcÃrikadharma I.1 Ms.1b1 (J.1.1); Ch.499a22 * namo buddhÃya // abhisamÃcÃrikÃïÃm Ãdi÷ / bhagavÃn ÓrÃvastyÃm viharati ÓÃstà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà saæghasya dÃni po«adho Ãyu«mÃæ nandano saæghasthaviro upanandano dvitÅyasthaviro dÃyakadÃnapatÅ p­cchanti / Ãrya kiæ samagro bhik«usaægho Ãhaæsu no dÅrghÃyu / ko dÃni nÃgacchati / bhik«Æ Ãhaæsu saæghasthaviro nÃgacchati / te dÃni ojjhÃ(1b2)yanti / paÓyatha bhaïe vayan tÃva karmmÃntÃn cchoraya ÃgacchÃma / samagrasya saæghasya pÃdÃna vandi«yÃma / deyadharmma¤ ca prati«ÂhÃpayi«yÃma / saæghasthaviro nÃgacchati / so dÃni paÓcÃd Ãgatvà saæk«iptena catvÃri pÃrÃjikÃn dharmmÃn uddeÓiyÃïa no ca dak«iïÃm ÃdiÓati / na parikathÃæ karoti / utthiya gato / navakà bhik«Æ p­cchanti / Ãyu«mÃn nÃgato saæghasthaviro bhik«Æ Ãhaæsu / Ãgato (1b3) ca gato ca / te pi navakà bhik«Æ Ãhaæsu / naiva saæghastha(J.2)virasya Ãgati÷ praj¤Ãyate na gati÷ / etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / ÓabdÃpayatha nandanaæ so dÃni ÓabdÃpito / bhagavÃn Ãha / satyaæ nandana evaæ nÃma saæghasya po«adho ti / tad eva sarvvaæ bhagavÃn vistareïa pratyÃrocayati navakà bhik«Æ ojjhÃyanti / naiva saæghasthavirasyÃ(1b4)gatir nna gati÷ / praj¤Ãyate ti / Ãha / Ãma bhagavan / bhagavÃn Ãha / tena hi evaæ saæghasthavireïa po«adhe pratipadyitavyaæ / kin ti dÃni saæghasthavireïa po«adhe pratipadyitavyaæ / yad aho saæghasya po«adho bhavati / tad aho saæghasthavireïa jÃnitavyaæ / kim adya saæghasya po«adho cÃturddaÓiko päcadaÓiko sandhipo«adho bhavi«yatÅti kiæ pÆrvvaæ bhaktaæ / kiæ paÓcÃ(1b5)dbhaktaæ, / kettika pauru«Ãhi cchÃyÃhi kahim bhavi«yati / prahÃïaÓÃlÃyÃm và upasthÃnaÓÃlÃyÃm và / agniÓÃlÃyÃm và / maï¬alamìe và / yasmin pradeÓe yaæ divasaæ saæghasya po«adho bhavati / saæghasthavireïa pa¤casÆtrÃïi vistareïa svÃdhyÃyitavyÃni / yÃvantamasato (I.p.44) catvÃri pÃrÃjikà gÃthÃÓ ca si«Âakam abhÅk«ïaÓrutikÃyà yadi dÃni na(nÃ)gato saæ(1b6)gho bhavati saæghasthavireïa yahiæ bhavi«yati tahiæ Ãrocayitavyaæ, / Ãyu«man adya saæghasya po«adho cÃturddaÓiko và päcadaÓiko và sandhipo«adho và / amukahiæ bhavi«yati / prahÃïaÓÃlÃyÃm và / upasthÃnaÓÃlÃyÃm và / maï¬alamìe và purebhaktam và paÓcÃdbhaktam và / ati(bhi)kramantu Ãyu«manto nÃpi dÃni Ãrocitaæ mayà ti / yatrolaggikÃya Ãsitavyaæ / (J.3) atha khalu prati(1b7)k­tyeva po«adhasthÃnaæ gantavyaæ si¤cÃpayitavyo sanmÃrjayitavyo gomayakÃr«Å dÃtavyà / Ãsanapraj¤apti karttavyà / vibhavo bhavati ÓalÃkà gandhodakena dhovitavyÃyo pu«pehi okiritavyÃyo saæghasthavireïa jÃnitavyaæ ko ÓalÃkÃæ cÃrayi«yati / ko praticchi«yati / ko prÃtimok«asÆtraæ uddiÓi«yati / ko dak«iïÃæ ÃdiÓi«yati / ko parikathÃæ kari«yati / yo prati(2a1)balo bhavati / so adhye«itavyo ayaæ sÃnaæ ÓalÃkÃæ cÃre«i / tvaæ ÓalÃkÃæ praticchesi / tvaæ prÃtimok«asÆtram uddiÓe«i tvaæ bhëesi tvaæ parikathÃæ karesi / tvaæ dak«iïÃæ ÃdiÓesi / tena yathÃdhye«Âena ÓalÃkà cÃrayitavyà / dvitÅyena pratÅcchitavyà / nÃpi k«amati ÓalÃkÃæ cÃrayantena anirmmÃdiya hastÃæ ÓalÃkÃæ cÃrayituæ / nÃpi k«amati / oguïÂhikÃyak­tena upÃnahÃ(2a2)rƬhena và ÓalÃkÃæ cÃrayanta(tu)æ / atha khalu hastÃæ nirmmÃdiya oguïÂhikÃæ apaniya upÃnahÃæ omu¤ciya ekÃæsak­tena ÓalÃkà cÃrayitavyà / ÓalÃkÃæ pi dÃni g­hïantena na cÃpi k«amati / oguïÂhikÃk­tena và upÃnahÃrƬhena và ÓalÃkÃæ g­hïituæ, / atha khalu ekÃæÓak­tena hastÃn nirmmÃdiya oguïÂhikÃæ apaniya upÃnahÃæ omu¤ciya ÓalÃkÃæ g­hïitavyà / yaæ kÃlaæ (2a3) ÓalÃkà cÃrità bhavanti bhik«Æ gaïità bhavanti / sÃmagrÅ Ãrocità bhavati / dÃyakadÃnapati parip­cchitavyà / kim vasi«yatha atha gami«yatha / (J.4) yadi tÃvÃhaæsu gacchÃma tato deyadharmmaæ prati«ÂhÃpayitavyaæ / deyadharmmam anumodÃpayitavyaæ / dhÃrmmyà kathayà saædarÓayitavyÃ÷ / samÃdÃpayitavyÃ÷ / samuttejayitavyÃ÷ / saæprahar«ayitavyÃ÷ / (2a4) udyojayitavyÃ÷ // atha dÃni Ãhaæsu vasi«yÃma nti(tti) vaktavyaæ / gacchatha tÃva bÃhyato ÃmuhÆrttaæ, Ãgametha bhik«usaægho (I.p.45) tÃva po«adhaæ kari«yati / yaæ kÃlaæ dÃyakadÃnapati nirddhÃvità bhavanti / tato sÆtroddeÓakena jÃnitavyaæ, / yadi tÃva nÃtyÃ(ti)ÓÅtam bhavati / nÃtyÃti-u«ïaæ na dÆradÆre vihÃrakà bhavanti bhik«Æ và na jarÃdurbbalà na vyÃ(2a5)dhidurbbalà và bhavanti / na và siæhabhayam và vyÃghrabhayam và caurabhayam và bhik«Æ và sukhopavi«Âà bhavanti / yadi tÃva vistareïa prÃtimok«asÆtraæ ÓrotukÃmà bhavanti vistareïa prÃtimok«asÆtraæ uddiÓitavyaæ / atha dÃni atisi(sÅ)tam và (ati)u«ïam và bhavati / bhik«Æ và jarÃdurbbalà và vyÃdhidurbbalà và bhavanti / siæhabhayam và vyÃghrabhayam và caurabhayam và bhik«Æ (2a6) ca na vistareïa prÃtimok«asÆtraæ ÓrotukÃmà bhavanti / saæk«iptena catvÃri pÃrÃjikÃæ dharmmÃæ uddiÓiyÃnaæ Ói«Âakaæ abhÅk«ïaÓrutikÃye gÃthÃye ca tato yathÃsukhaæ karttavyaæ / atha dÃni sarvvarÃtrikà bhavati / tato adhye«itavyaæ / tvaæ bhëayesÅti // yathÃdhye«Âehi bhëamÃïaæ sarvvarÃtriæ dharmmav­«Âiye vÅtinÃmiyÃnaæ dÃyakadÃnapati (J.5) dharmyà kathayà saædarÓayitavyà samÃdÃ(2a7)payitavyà samuttejayitavyà saæprahar«ayitavyà udyojayitavyà yathÃsukhaæ karttavyaæ / abhipramodantu Ãyu«manto / evaæ saæghasthavireïa po«adhe pratipadyitavyaæ / na pratipadyati / abhisamÃcÃrikÃ(æ) dharmmÃæ atikramati //*// I.2 Ms.2a7 (J. 5.5); Ch.499c2 bhagavÃn ÓrÃvastyÃm viharati / Óastà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà saæghasya dÃni po«adho Ãyu«mÃæ nandano (2b1) saæghasthaviro upanandano dvitÅyasthaviro saæghasthaviro Ãgato bhik«u Ãgatà dvitÅyasthaviro nÃgacchati / dÃyakadÃnapati dÃni deyadharmmÃïi ÃdÃya pratipÃlenti / samaya(gra)æ ca bhik«usaægham vandi«yÃma÷ / deyadharmma¤ ca prati«ÂhÃpayi«yÃmo ti // te dÃni p­cchanti / Ãrya samagro bhik«usaægho a(Ã)haæsu nohetaæ dÅrghÃyu ko khalu nÃgacchati / Ãhaæsu dvitÅyasthaviro nÃga-ccha(2b2)ti / te dÃni ojjhÃyanti vayaæ ye(va) tÃva karmmÃntà cchoriya ÃgatÃgacchÃma samagrasya saæghasya pÃdÃæ vandi«yÃma÷ / deyadharmma¤ (I.p.46) ca prati«ÂhÃpayi«yÃma÷ / dvitÅyasthaviro pi nÃgacchati / te dÃni muhÆ-rttamÃtraæ pratipÃliya Ãsitvà deyadharmmaæ prati«ÂhÃpayitvà gatÃ÷ / so dÃni ativikÃle Ãgato saæghasthaviro ojjhÃyati / asmÃkaæ bhagavÃn daï¬akarmman dadÃti dvitÅyasthavira(2b3)sya monti(tti)kà / etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayanti / bhagavÃn Ãha // ÓabdÃpayatha upanandanaæ so dÃni ÓabdÃpito / bhagavÃn Ãha // satyaæ upanandana (J.6) evaæ dÃni saæghasya po«adho ti / tad eva sarvvaæ bhagavÃæ vistareïa pratyÃrocayati / yÃva saæghasthaviro pi ojjhÃyati / asmÃkaæ bhagavÃæ daï¬akarmman deti / dvitÅyasthavirasya monti(tti)kà (2b4) Ãha / Ãma bhagavan bhagavÃn Ãha / tena hi evaæ dvitÅyasthavireïa po«adhe pratipadyitavyaæ / kin ti dÃni dvitÅyasthavireïa po«adhe pratipadyitavyaæ / yad aho dÃni saæghasya po«adho bhavati / saæghasthaviro na pratibalo bhavati / dvitÅyasthavireïa jÃnitavyaæ / kiæ adya saæghasya po«adho caturddaÓiko và päcadaÓiko và sandhipo«adho và kiæ rÃ(2b5)tripo«adho bhavi«yati divÃpo«adho purebhakti bhavi«yati / paÓcÃdbhaktaæ / kahiæ bhavi«yati / upasthÃnaÓÃlÃyÃm và prahÃïaÓÃlÃyÃm và maï¬alamìe và / ucchedanake và ni«adyÃya và tti yahim bhavati / tahiæ Ãrocayitavyaæ / Ãyu«man adya saæghasya po«adho cÃturddaÓiko và päcadaÓiko và / atha dÃni saæghasthaviro na pratibalo bhava(2b6)ti / dvitÅyasthavireïa prak­tyeva po«adhasthÃnaæ si¤cÃpayitavyaæ / sanmÃrjayitavyaæ / gomayakÃr«Å dÃtavyà Ãsanapraj¤apti÷ karttavyà vibhavo bhavati ÓalÃkà gandhodakena dhovayitavyÃ/yo pu«pehi okiritavyÃyo saæghasthaviro na pratibalo bhavati / dvitÅyasthavireïa jÃnitavyaæ ko ÓalÃkÃæ cÃrayi«yati / ko ÓalÃkÃæ praticchi«yati / ko prÃtimok«asÆtram uddiÓi«ya(2b7)ti / ko bhëi«yati / ko dak«iïÃæ ÃdiÓi«yati / ko parikathÃæ kari«yati / yo pratibalo bhavi«yati / so adhye«itavyo / tvaæ ÓalÃkÃæ cÃrayi«yasi / tvaæ praticche«yasi yÃva tvaæ parikathÃæ kÃrayasÅti / tato ÓalÃkÃæ cÃrantena na (J.7) k«amati oguïÂhikÃk­tena và upÃnahÃrƬhena và hastehi và anirmmÃditehi ÓalÃkÃæ cÃrayituæ / atha khalu hastÃn nirmmÃdiyÃnaæ upÃnahÃæ omu¤ciya (3a1) ekÃæsak­tena ÓalÃkà cÃrayitavyà ÓalÃkÃæ pi praticchantena na k«amati oguïÂhikÃk­tena và upÃnahÃrƬhena và (I.p.47) hastehi và anirmmÃditehi ÓalÃkÃæ praticchituæ / atha khalu hastÃn nirmmÃdiyÃïa upÃnahÃæ omu¤ciyÃïa ekÃæsak­tena ÓalÃkà praticchitavyà / yadà ÓalÃkà cÃrità bhavanti bhik«Æ gaïità bhavanti sÃmagrÅ Ãrocità bhavati / tato dÃyakadÃnapatÅ p­cchi(3a2)tavyÃ÷ kim vasi«yatha uta gami«yatha yadi tÃva jalpanti / gacchÃma tato deyadharmmaæ prati«ÂhÃpayitavyà deyadharmmo anumodÃpayitavyo parikathà karttavyà dhÃrmyà kathayà saædarÓiya samÃdÃpiya samuttejiya samprahar«ayitvà udyojayitavyà / atha dÃni jalpanti vasi«yÃma nti(tti) vaktavyaæ / muhÆrttan tÃva bÃhyato Ãgametha saægho tÃva po«adhaæ kari«yati / yadà kÃle dÃyakadÃnapati (3a3) nirddhÃvità bhavanti tato sÆtroddeÓakena jÃnitavyaæ / yadi tÃva atisÅtam và ati-u«ïam và bhavati / bhik«Æ và jarÃdurbbalà và vyÃdhidurbbalà và bhavanti dÆradÆre và pariveïà bhavanti siæhabhayam và vyÃghrabhayam và corabhayam và bhavati / bhik«Æ và na vistareïa ÓrotukÃmà bhavanti / saæk«iptena (J.8) catvÃri pÃrÃjikà uddiÓitavyaæ / Ói«Âakaæ abhÅk«ïaÓrutikÃye gÃ(3a4)thÃyo ca / tato yathÃsukhaæ karttavyaæ / atha dÃni nÃtyÃtiÓÅtaæ na cÃtyÃti-u«ïaæ na dÆradÆre pariveïà bhavanti / bhik«Æ ca sukhopavi«Âà bhavanti vistareïa ÓrotukÃmà tato vistareïa prÃtimok«asÆtraæ ussÃrayitavyaæ / tato yathÃsukhaÇ karttavyaæ / atha dÃni sarvvarÃtrikà bhavati / saæghasthaviro na pratibalo bhavati dvitÅyasthavireïa adhye«itavyaæ / tva(3a5)yà bhëitavyaæ tvayà bhëitavyaæ yathÃdhye«Âehi bhëaïÃya sarvvarÃtriæ dharmmav­«Âiye vÅtinÃmiya / (yÃ)na dÃyakadÃnapati dhÃrmmya(yÃ) kathayà sandarÓiya samÃdÃpiya samuttejiya saæprahar«ayitvà udyojayitavyà / tato yathÃsukhaæ karttavyaæ / abhipramodayaætu Ãyu«manto abhipramodayaætu Ãyu«manto apramÃdena saæpÃdayitavyaæ / evaæ dvitÅyasthavi(3a6)reïa po«adhe pratipadyitavyaæ / na pratipadyeti abhisamÃcÃrikÃæ dharmmÃn atikramati // *// (I.p.48) I.3 Ms.3a6 (J. 8.14); Ch.499c14 bhagavÃn ÓrÃvastyÃæ viharati / ÓÃstà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà saæghasya dÃni po«adho Ãyu«mÃn nandano saæghasthaviro upanandano dvitÅyasthaviro Ãgato bhik«Æ osarantikÃye na Ãgacchanti dÃyakadÃnapati p­cchanti Ãrya samagro bhik«usaægho bhik«Æ Ãhaæ,(3a7)su / nohÅdaæ dÅrghÃyu ko khu nÃgacchati / bhik«Æ Ãhaæsu / (J.9) ete hi bhik«Æ osarantikÃye na Ãgacchanti / te dÃni ojjhÃyanti / vayaæ yeca(va) karmmÃntÃæ cchoriya cchoriya Ãgatà ÃgacchÃma / samagrasya pÃdÃæ vandi«yÃma / deyadharmma¤ ca prati«ÂhÃpayi«yÃma÷ / ime pi ÃryamiÓrà osaratikÃye nÃgacchanti / saæghasthaviro ca dvitÅyasthaviro ca odhyÃyanti / asmÃkaæ bhagavÃæ daï¬akarmman deti / e«Ãæ, (3b1) monti(tti)ko bhik«Æ etÃ(ta)m prakaraïaæ Ãrocayanti bhagavÃn Ãha / ÓabdÃpayatha bhik«Æna te dÃni ÓabdÃpitÃ÷ / bhagavÃn Ãha / satyaæ bhik«avo evaæ dÃni saæghasya po«adho ti / tad eva sarvvaæ bhagavÃn vistareïa pratyÃrocayati / yÃva saæghasthaviro ca dvitÅyasthaviro ca odhyÃyanti / asmÃkaæ bhagavÃn daï¬akarmman deti / ime«Ãæ monti(tti)kà Ãhaæsu÷ / Ãma bhagavan bhagavÃn Ãha / tena hi sarvvehi evaæ (3b2) po«adhe pratipadyitavyaæ / kin ti dÃni / evaæ sarvvehi po«adhe pratipadyitavyaæ / sarvvehi jÃnitavyaæ / kiæ khalv adya pak«asya pratipadà dvitÅyà yÃvat pa¤cadaÓÅ yadi dÃni koci p­cchati / bhante katamÃdya na dÃni vaktavyaæ / katamà puna hi yo bhÆ«Åti / avaÓyaæ vaæsavidalikÃhi và nalavidalikÃhi và likhitvà sÆtreïa Ãbra(bu)ïitvà dvÃrako«Âhake và prÃsÃde và kalpiyakuÂikÃyÃæ và bandhitavyaæ (3b3) kÅlakÃni khanetvà dvÃre (J.10) sthÃ(ta)vyaæ / yo dÃni bhavati mÃsacÃriko và pak«acÃriko tena ekam ekaæ saæsÃrayitavyaæ devasikaæ yathÃj¤Ãpeta katim Ãdya sarvvehi jÃnitavyaæ / e«o dÃni saæghasya po«adho bhavati / saæghasthaviro na pratibalo bhavati / dvitÅyasthaviro na pratibalo bhavati / yo tatra pratibalo bhavati tena jÃnitavyaæ / kiæ adya saæghasya (3b4) po«adho cÃturddaÓiko và päcadaÓiko và sandhipo«adho và divÃrÃtrau và (I.p.49) po«adhe purobhaktaæ và paÓcÃdbhaktam và kati pauru«Ãhi cchÃyÃhi kahiæ bhavi«yati / prahÃïaÓÃlÃyÃm và upasthÃnaÓÃlÃyÃm và maï¬alamìe và occhedake caækrame và ni«adyÃya nti(tti) yahiæ bhavati tahiæ Ãrocayitavyaæ / abhikramantu Ãyu«manto ti nÃyaæ (k«amati) Ãrocitaæ ma(3b5)yà ti pÃ(ya)trollaggikÃye Ãsituæ / atha khalu yadi tÃva saæghasthaviro na prati(balo) bhavati / dvitÅyasthaviro na pratibalo bhavati / yo tatra pratibalo bhavati / tena prak­tyeva po«adhasthÃnaæ gantavyaæ po«adhasthÃnaæ si¤citavyaæ / sanmÃrjitavyaæ / gomayakÃr«Å dÃtavyà Ãsanapraj¤apti÷ karttavyà / vibhavo bhavati ÓalÃkà gandhodakena dhovitavyà / pu«pe(3b6)hi okiritavyà / saæghasthaviro na pratibalo bhavati / dvitÅyasthaviro na pratibalo bhavati / yo tatra pratibalo bhavati / tena jÃnitavyaæ / ko ÓalÃkÃæ cÃrayi«yati / ko ÓalÃkÃæ praticchi«yati / ko prÃtimok«asÆtram uddiÓi«yati / ko dak«iïÃæ ÃdiÓi«yati / ko parikathÃæ kari«yati / yadi tÃvat pratibalo bhavati Ãtmanà sarvvaæ karttavyaæ / atha dÃni na pratibalo bhavati / yo tatra prati(3b7)balo bhavati / so adhye«itavyo tvaæ ÓalÃkÃæ (J.11) cÃrayesi tvaæ ÓalÃkÃæ praticchesi tvaæ prÃtimok«aæ uddiÓesi tvaæ bhëesi tvaæ dak«iïÃæ ÃdiÓe«i tvaæ parikathÃæ kÃrayesi / ÓalÃkÃæ pi ca cÃrayantena na k«amati / anirmmÃditakehi hastehi upÃnahÃrƬhena oguïÂhi(kÃk­)tena và ÓalÃkÃæ cÃrayituæ / atha khalu hastÃæ nirmmÃdiya upÃnahÃæ omu¤ciya ekÃæÓak­tena ÓalÃkà cÃrayitavyà (4a1) ÓalÃkÃæ pi dÃni praticchantena na k«amati / anirmmÃditakehi hastehi upÃnahÃrƬhena và oguïÂhikÃk­tena và ÓalÃkÃæ praticchituæ // atha khalu hastÃæ nirmmÃdiyÃïa upÃnahÃæ mu¤ciya ekaæÓak­tena ÓalÃkà praticchitavyà / yaæ kÃlaæ ÓalÃkà cÃrità bhavanti / bhik«Æ gaïità bhavanti / sÃmagrÅ Ãrocità bhavati / dÃyakadÃnapati p­cchitavyÃ÷ ÷ / kim vaÓi«yatha atha (4a2) gacchatha / yadi tÃva jalpanti / gacchÃma nti(tti) deyadharmma prati«ÂhÃpayitavyo / deyadharmmam anumodÃpayitavyo / dhÃrmyà kathayà saædarÓiya samÃdÃpiya samuttejiya saæprahar«ayitvà udyojayitavyà / (I.p.50) athedÃniæ jalpanti vasi«yÃma nti(tti) / vaktavyaæ / bÃhyato tÃva yÆyaæ muhÆrttam Ãgametha saægho tÃva po«adhaæ kari«yati / yaæ kÃlaæ dÃyakadÃnapati nirddhÃvità bhavanti / tato sÆtroddeÓa(4a3)kena jÃnitavyaæ / yadi tÃva nÃtiÓÅtaæ bhavati nÃtyÆ«ïam và corabhayam và na bhavati siæhabhayaæ và vyÃghrabhayaæ và na (J.12) bhavati / na dÆradÆre và pariveïà bhavanti bhik«Æ và na jarÃdurbbalà và vyÃdhidurbbalà bhavanti / sukhopavi«Âà bhavanti vistareïa ÓrotukÃmà bhavanti / tato vistareïa prÃtimok«asÆtraæ uddiÓitavyaæ / atha dÃni sarvvarÃtrikà bhavati / bhëaïakà (4a4) adhye«itavyÃ÷ / tvayà bhëitavyaæ tvayà bhëitavyan ti // yathÃdhye«Âehi / bhëiyÃïaæ sarvvarÃtri dharmmav­«Âiyer vvÅtinÃmiyÃna dÃyakadÃnapati dharmyà kathayà saædarÓayitavyà yÃva udyojayitavyà / tato yathÃsukhaæ karttavyaæ / abhipramodatu Ãyu«manto apramÃdena saæpÃdayitavyaæ / evaæ sarvvehi po«adhe pratipadyitavyaæ na pratipadyanti vinayÃtikramam Ã(4a5)sÃdayanti //*// I.4 Ms.4a5 (J.12.11); Ch.499c28 bhagavÃn ÓrÃvastyÃm viharati ÓÃstà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà saæghasya dÃni bÃhirakaæ bhaktaæ Ãyu«mÃn nandano saæghasthaviro dvitÅyasthaviro upanandano Ãgato bhik«Æ ÃgatÃ÷ / saæghasthaviro nÃgacchÃti / odano ÓÅtalo bhavati / sÆpo ÓÅtalo bhavati / gh­taæ thÅyati mÃæsaæ thÅyati vya¤janÃni ÓÅtalÅ(4a6)bhavanti / dÃyakadÃnapati p­cchanti / Ãrya kiæ samagro bhik«usaægho Ãhaæsu nohedaæ dÅrghÃyu ko khu nÃgacchati / Ãhaæsu saæghasthaviro nÃgacchati / te dÃni ojjhÃyanti / vayaæ yeca(va) tÃva karmmÃntÃæ cchoriya ÃgatÃgacchÃgacchÃma samagraæ bhik«usaæghaæ pariviÓi«yÃma÷ / saæghasthaviro pi nÃgacchati / (J.13) so dÃni paÓcÃd ÃgacchiyÃïa bhuæjiyÃïa saæk«iptena dak«iïÃm ÃdiÓiya na parikathÃæ (4a7) karoti / nÃpi dÃyakadÃnapatiæ dharmyà kathayà (I.p.51) saædarÓayati samÃdÃpayati / samuttejayati / saæprahar«ayati / utthihi(ya) gato navakà bhik«Æ p­cchanti / Ãgato saæghasthaviro Ãhaæsu Ãgato ca gato ca te dÃni odhyÃyati naiva saæghasthavirasya Ãgatir (na) ggati÷ praj¤Ãyati / etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn aha / ÓabdÃpayatha nandanaæ / so (4b1) dÃni ÓabdÃvito bhagavÃn Ãha / satyaæ nandana evan nÃma saæghasya bÃhirakaæ bhaktaæ (nandano) saæghasthaviro upanandano dvitÅyasthaviro ti tad eva sarvvaæ bhagavÃn vistareïa pratyÃrocayati / yÃva navakà bhik«Æ odhyÃyanti / yÃva saæghasthavirasyÃgatir nna gati praj¤Ãyate / Ãha / Ãma bhagavan bhagavÃn Ãha / tena hi saæghasthavireïa evaæ bhaktÃgre pratipadyitavyaæ / kin ti dÃni saæghasthavire(4b2)ïa evaæ bhaktÃgre pratipadyitavyaæ / saæghasthavireïa jÃnitavyaæ / kasyÃdya bhaktaæ ubhayato sÃæghikaæ sarvvaæ sÃæghikaæ pariveïikaæ / pÃÂiyabhaktaæ grÃme vihÃre e«o dÃni koci saæghaæ bhaktena ÓuvetanÃya nimantreti / na dÃni saæghasthavireïa gatÃgatasya adhivÃsayitavyaæ / atha khalu saæghasthavireïa jÃnitavyaæ ko yaæ nimantreti / Ãgantuko gamiko g­hastho pravrajito strÅ puru«o dÃ(4b3)rako dÃrikà p­cchitavyaæ / kin nÃmako si (J.14) kiÇ gotrako si / kiæ karmmikà te mÃtÃpitarau katamaæ deÓaæ g­haæ katamÃyÃæ rathyÃyÃæ kuto mukhaæ g­hasya và sÃkÃraæ soddeÓaæ p­cchiyÃïaæ tato dhivÃsayitavyaæ / nÃpi dÃni adhivÃsita(æ) mayeti / yatrollagnÃye Ãsitavyaæ / atha khalu prak­tyeva mÃsacÃriko pak«acÃriko và pre«ayitavyo gaccha jÃnÃ(4b4)hi kiæ sajjiyatÅti / anekÃya tahi jÃtakaæ bhaveyaæ m­takam và bhaveya sandhi và cchinno agnidÃho và rÃjakulÃto và upadravo ¬hossà và viÂà và vÃtaputro và viheÂhanÃbhiprÃyà nimantrayeæsu tena gacchiya p­cchitavyaæ / koci imaæhi itthannÃmo nÃma upÃsako yadi tÃva Ãhaæsu nÃsti asmÃkaæ koci evaæ nÃma upÃsako vaktavyaæ [bhi]k«u(4b5)saægho tena nimantrito kiæ sidhyati và pacyati và / yadi tÃva Ãhaæsu kasya bhaktaæ kasya sidhyati kasya pacyatÅti jÃnitavyaæ / vipralabdho bhik«usaægho ti (I.p.52) Ãgacchiya yadi tÃva anugraho bhavati anugraho sÃdhayitavyo / anugraho na bhavati bhaktÃni bhavanti / bhaktÃni uddiÓitavyÃni / bhaktÃni na bhavanti raïaraïÃ(ya) gaï¬i Ãhaïiya vaktavyaæ / Ãyu(4b6)«man vipralabdho bhik«usaægho svakasvakÃæ v­ttiæ parye«atha / sarvvehi paÂipÃÂikÃya piï¬Ãya praviÓitavyaæ / atha dÃni te jalpanti / bhante etaæ sidhyati praviÓati(tu) bhik«usaægho ti tato raïaraïÃya gaï¬Å Ãhaïiya yadi tÃva hemanto bhavati anukÃlaæ (J.15) praviÓitavyaæ / mà kÃlo tikrayi(mi)«yatÅti / atha dÃni grÅ«mo kÃlo bhavati ÓÅtalakasaægena anukÃlyaæ praviÓitavyaæ // atha (4b7) dÃni var«ÃrÃtro kÃlo bhavati devÃntarÃyena anukÃlyaæ praviÓitavyaæ / mà kÃlo atikrami«yatÅti / yadi tÃva (na) saæj¤a(jja)m bhavati / mahanto ca kÃlo bhavati kahi¤ci ca gantukÃmo bhavati / kasyacita bhik«usya jalpitavyaæ / amukaæ kulaæ upasaækrami«yatha yadà sajjaæ bhaveya / tato mà paÂisaresi / na dÃni tena Ãmantritaæ mayà ti bhadrapÃlak­tyehi haïÂhitavyaæ / atha khalu prati(5a1)k­tyeva Ãgantavyaæ praviÓatehi jÃnitavyaæ / kathaæ Ãsanà praj¤aptÃ÷ / atidak«iïam anuvÃmÃæ kadÃci maÇgalakaraïÅye atidak«iïaæ praj¤aptaæ bhavati / tathà yeva upave«Âavyaæ / atha dÃni pretakaraïÅye anuvÃmaæ praj¤aptaæ bhavati / tathà yeva upave«Âavyaæ nÃpi dÃni k«amati / praviÓantehi bhaï¬aæ laæghaætehi kÃæsabhÃjanaæ laæghaætehi dÃrakadÃrikÃæ laæghaætehi gantuæ / atha khalu bhaï¬aæ pa(5a2)rivarjantehi kÃæsabhÃjanaæ parivarjantehi dÃrakadÃrikÃæsa parivarjantehi praviÓitavyaæ / nÃpi dÃni k«amati gatÃgatasya upaviÓanta(tu)æ / atha khalu hastena Ãsanaæ pratyavek«itavyaæ / anaikÃyo tatra garbharÆpÃïi sopÃyitakÃni bhaveæsu÷ / kÃæsabhÃjanÃni và thapitakÃni bhaveæsu÷ / atha khalu hastena parÃæm­ÓiyÃïa jÃnitavyaæ / ohe«ya(yya)kÃnÃæ (J.16) glÃnakÃnÃæ pratik­tye(5a3)va dÃpitavyaæ / atha dÃni so manu«yo anÃcÅrïïadÃno và bhavati / tittino và bhavati na dÃni adhyupek«itavyaæ / vaktavyaæ dÅrghÃyu avaÓyan te«Ãæ dÃtavyaæ piï¬apÃtaæ (I.p.53) / atha dÃni dÃyakadÃnapati jalpanti paÂipÃÂikÃya g­hnatha nti(tti) hemanto ca kÃlo bhavati vaktavyaæ nahi nti(tti) / bhagavatà anekaparyÃyeïa glÃno paritto kim và ambhehi vihÃraÓÆ(5a4)nyaæ Óakyaæ karttuæ ti laghu kÃlo atikramati / detha yÆyan ti atha dÃni grÅ«mo và var«Ã và rÃtro và kÃlo bhavati cirehi kÃlo atikramati / paÂipÃÂikÃya g­hnitavyaæ / tato saæghasthavireïa jÃnitavyaæ / kiæ Ãrabhya deti tathà yeca(va) nimantraïÃpetavyaæ bhojanaæ dÅyati mahanto piï¬o parig­hÅto bhavati / saæghasthavireïa vaktavyaæ / sarvve«Ãæ etta(5a5)ka-ettakaæ bhavi«yati / Ãha / nahi Ãryasya etaæ evaæ dÅyati vaktavyaæ / tathà dehi / yathà sarvve«Ãæ samaæ bhavati / atha dÃn Ãha bhavi«yatÅti pratÅcchitavyaæ / atha dÃni so thokinà arthiko bhavati vaktavyaæ mama thokaæ dehi he«Âhà bahuæ evaæ // pe // sÆpasya gh­tasya mÃæsasya olaækÃnÃæ dadhisya tato nÃpi k«amati saæghasthavireïa labdho piï¬o (5a6) dvÃraæ paÓyiya lapyala(p)yÃye bhuæjiyÃïa utthihiya gantuæ / atha khalu odanasampattir vvà Ãgamaætena bhuæjitavyaæ / vya¤janasampattir vvà Ãgamaætena bhu¤jitavyaæ na bhu¤jitvà hastaæ nik«ipiya Ãsitavyaæ / mà heva otrapeæsu / atha khalu anujÃnetavyaæ / yadà navakÃ÷ santarpità bhavanti / upagrÃyanti pÃnÅyaæ và pibanti / hastÃm và ukka¬h¬hiya Ãsanti / na dÃni saæghasthavireïa bhu¤ja(5a7)ntakenaiva utthÃya ÃsanÃto gantavyaæ / labdho piï¬o dvÃraæ paÓyiya / atha khalu saæghasthavireïa Ãgametavyaæ / dÅrghodakaæ dÃpetavyaæ / parikathà karttavyà / dak«iïà Ãdisitavyà / jÃnitavyaæ / kim Ãlambanaæ bhaktaæ jÃtakaæ m­takam và ce(ve)vÃhikam và g­hapraveÓakam và Ãgantukasya gamikasya g­hasthasya pravrajitasyeti / yadi tÃva jÃna(ta)kaæbhavati / nÃyaæ dak«iïà Ãdi(Ói)ta(5b1)vyà / ayaæ kumÃro ÓivapathikÃya cchandito aÇgu«Âhasnehena yÃpaye saptarÃtraæ Óunakhà ӭgÃlà ca naæ laæghayantu / (I.p.54) kÃkà ca ak«imalaæ harantà (J.18) nÃyaæ evaæ dak«iïà ÃdiÓitavyà / atha khalu dak«iïà ÃdiÓitavyà / ayaæ kumÃro Óaraïaæ upetu buddhaæ vipaÓyi¤ ca Óikhi(¤) ca viÓvabhuæ krakucchanda konÃkamuni¤ ca kÃÓyapaæ mahÃyaÓaæ ÓÃkyamuni¤ ca gautamaæ / etehi buddhehi maharddhikehi (5b2)ye devatà santi abhiprasannà tà naæ rak«aætu tà ca naæ pÃlayantu yathà naæ icchati mÃtà yathà naæ icchati pità ato Óreyataro bhotu kumÃro kulavarddhano / evaæ dak«iïà ÃdiÓitavyà / atha dÃni m­takaæ bhavati / nÃyaæ k«amati / evaæ dak«iïà ÃdiÓituæ adya te sudivasaæ sumahÃbalaæ bhadrakÃk«aïa muhÆrttaæ prasthità adya te suvihite suvihitehi / dak«iïà agrabhÃjanaga(5b3)gatà virocati / (J.19) nÃyaæ evaæ dak«iïà ÃdiÓitavyà / atha khalu dak«iïà ÃdiÓitavyà / sarvvasatvà mari«yanti maraïÃntaæ hi jÅvitaæ / yathÃkarmma gami«yanti puïyapÃpaphalopagÃ÷ // nirayaæ pÃpakarmmÃïo k­tapuïyà ca svarggatiæ / apare mÃrggam bhÃvayitvà parinirvvÃnti anÃÓravà iti // (I.p.55) evaæ dak«iïà ÃdiÓitavyà // atha dÃni vedÃ(vÃ)hikaæ bhavati / nÃ(5b4)yaæ dak«iïà ÃdiÓitavyà / nagnà nadÅ anodikà nagnaæ rëÂraæ arÃjakaæ / istrÅ pi vidhavà nagnà sacesyà daÓa bhrÃtaro (J.20) nÃyaæ evaæ dak«iïà ÃdiÓitavyà / atha khalu dak«iïà ÃdiÓitavyà / istri pi peÓalà bhavatu ÓrÃddhà bhavatu pativratÃnugà ÓÅlavatÅ yo(tyÃ)gasampannà samyagd­«Âi ca yà iha / puru«o pi peÓalà bhavatu ÓrÃddho bhavatu vratÃ(5b5)nugo / ÓÅlavÃæ tyÃgasampanno samyagd­«Âi ca yo iha // ubhau ÓraddhÃya sampannà ubhau ÓÅlo(le)hi saæv­tà / ubhau puïyÃni k­tvÃna samaÓÅlavratà ubhau // vidhinà devalokas tu modantu kÃmakÃmino / tÃm eva bhÃryÃæ careyà yo asyà sÅlehi saæv­tà // asatiæ parivarjeyà mÃrggaæ pratibhayaæ yathà / evaæ dak«iïà ÃdiÓitavyà // atha dÃ(5b6)ni gharapraveÓanikaæ bhavati / nÃyaæ dak«iïà ÃdiÓitavyà / (J.21) ÃdÅptasmiæ Ãgare yo niharati bhaï¬akaæ taæ khu tasya svakaæ bhavati / na khalu yo tatra dahyati / evam ÃdÅpite loke m­tyunà ca jarayà ca yo nÅharati / dÃnena dinnaæ taæ Ãhuti hutaæ / nÃyaæ evaæ dak«iïà ÃdiÓitavyà // atha khalu dak«iïà ÃdiÓitavyà vibhaktabhÃgaæ ruciraæ manoramaæ (I.p.56) praÓastam Ãrye[h]i navaæ nive(5b7)Óanaæ / praviÓya v­ddhiye varÃye bhÆrÅye ÓirÅye lak«mÅparigraheïa ca / imasmi ÃgÃre nivasantu devatÃ÷ / mahÃbhi«aÇka na ca anukampikà yaæ vibhavadhanadhÃnyena sambhavo bhÆr ime ca sà yasmiæ pradeÓe medhÃvÅ và saækalpeti paï¬ito ÓÅlavÃtantra(n tatra) bhojeyà saæyatÃæ brahmacÃriïo / (J.22) yà tatra devatà asyà tÃsÃæ dak«iïÃm ÃdiÓehi / tÃye vastumÃlÃnÃæ cirarÃtrÃya ka(6a1)lpate // bhojanÃvastupÃlà satk­tà pratimÃnità / grÃme và yadi vÃraïye nimne và yadi và sthale divà và yadi và rÃtrau devà rak«antu dÃyakÃn // devÃnukampito po«o sadà bhadrÃïi paÓyati // evaæ dak«iïà ÃdiÓitavyà / atha dÃni gamikaæ bhaktaæ bhavati / nÃyaæ dak«inà ÃdiÓitavyà / sarvvà diÓÃsu bhayà samÃkulà sa-uttarà sapurastimà [dak«i]ïà paÓcimà ca sa(6a2)sarvvo ca loko saækulajÃto mà pramajji jinaÓÃsane // nÃyaæ evaæ dak«iïà ÃdiÓitavyà // atha khalu diÓà sauvastikà dak«iïà vistareïa dak«iïà ÃdiÓitavyà / yathà pÃtrapratisaæyukte evaæ dak«iïà ÃdiÓitavyà / atha dÃni pravrajitasya bhavati / nÃyaæ dak«iïà ÃdiÓitavyà (J.23)putram và paÓum và Ãrabhya dhanadhÃnyapriyÃïi và (I.p.57) devabhÃvaæ và manu«yam và pa¤cadho (6a3) manasi prÅyanti / na evaæ dak«iïà ÃdiÓitavyà // atha khalu dak«iïà ÃdiÓitavyà / sudu«karaæ pravrajitasya dÃnaæ pÃtreïa bhaik«aæ abhisÃharitvà / kulÃt kulaæ cariya piï¬apÃtaæ kruddhaprasannÃnÃæ mukhaæ udÅk«iyaæ // so yaæ Óre«ÂhÃyatane prati«Âhito pÃtrasaæh­to lÃbho prÅtiæ janehi suvihità tathà hi dinnaæ imaæ dÃnan ti / evaæ dak«iïÃæ / (6a4) ÃdiÓiya gantavyaæ / evaæ saæghasthavireïa bhaktÃgre pratipadyitavyaæ / na pratipadyati // abhisamÃcÃrikÃæ dharmmÃn atikramati // * // I.5 Ms.6a4 (J.23.12); Ch.499c28 bhagavÃn ÓrÃvastyÃm viharati / ÓÃstà devÃnä ca manu«yÃïä ca / vistareïa nidÃnaæ k­tvà saæghasya dÃni bÃhirakaæ bhaktaæ / Ãyu«mÃn nandano saæghasthaviro upanandano dvitÅyasthaviro saæghasthaviro Ãga(6a5)to dvitÅyasthaviro nÃgacchati / dÃyakadÃnapati p­cchanti / Ãrya kiæ samagro bhik«usaægho bhik«Æ Ãhaæsu / noheti dÅrghÃyu ko dÃni nÃgacchati (J.24) Ãhaæsu dvitÅyasthaviro nÃgacchati / te dÃni odhyÃyanti / paÓyatha bhaïe vayaæ yeva bhÃ(tÃ)va karmmÃntÃæ cchoriya ÃgacchÃma samagraæ bhik«usaæghaæ pariviÓi«yÃma / ÃryamiÓrÃïä ca pÃdÃæ vandi«yÃma÷ (6a6) dvitÅyasthaviro nÃgacchati / saæghasthaviro pi odhyÃyati / asmÃkaæ bhagavÃæ daï¬akarmman deti / dvitÅyasthavirasya munti(tti)kà // etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / ÓabdÃpayatha upanandanaæ so dÃni ÓabdÃpito bhagavÃn Ãha / satyaæ upanandana evaæ nÃma saæghasya bÃhirakaæ bhaktaæ nandano saæghasthaviro tvaæ dvitÅyasthaviro saæghasthaviro Ãgato bhi(6a7)k«Æ ÃgatÃ÷ / tvaæ nÃgacchasi / dÃyakadÃnapati p­cchati / Ãrya kiæ samagro bhik«usaægho bhik«Æ Ãhaæsu / nahi ko khalu nÃgacchati dvitÅyasthaviro nÃgacchati / te dÃni odhyÃyanti / vayaæ (I.p.58) yeva tÃva karmmÃntaæ / cchoriya Ãgatà gacchÃma÷ / samagraæ bhik«usaæghaæ pariviÓi«yÃma÷ / ÃryamiÓrÃïÃæ ca pÃdÃæ vandi«yÃma÷ / dvitÅyasthaviro nÃgacchati / saæghasthaviro pi odhyÃyati / a(6b1)smÃkaæ bhagavÃn daï¬akarmma deti / dvitÅyasthavirasya muttikà / Ãha / Ãma bhagavan bhagavÃn Ãha / tena hi evaæ dvitÅyasthavireïa bhaktÃgre pratipadyitavyaæ / kin ti dÃni dvitÅyasthavireïa bhaktÃgre pratipadyitavyaæ / e«o dÃni koci bhik«usaæghaæ bhaktena nimantrayati / saæghasthaviro (J.25) na pratibalo bhavati / dvitÅyasthavireïa jÃnitavyaæ / ko nimantreti / bhik«ubhik«unÅ upÃsakopÃsikà Ãga(6b2)ntuko gamiko vÃïijako sÃrthavÃho kin nÃmako kiæ jÃtiko kiæ karmmikà se mÃtÃpitarau katamasmin deÓe g­haæ katamÃyÃæ rathyÃyÃæ kuto mukhaæ g­hasya dvÃraæ / sÃkÃraæ soddeÓaæ p­cchiya tato dhivÃsayitavyaæ / nÃyaæ adhivÃsitaæ mayeti / yatrollagnÃye Ãsitavyaæ / yadi tÃva saæghasthaviro na pratibalo bhavati dvitÅyasthavireïa aparejjukÃye ca mÃsacÃ(6b3)riko và pak«acÃriko / pre«ayitavyo vaktavyaæ gaccha jÃnÃhi / asuke deÓe asukÃyÃæ rathyÃyÃæ itthaænÃmo nÃma upÃsako tena bhik«usaægho nimantrito jÃnÃhi kiæ sidhyati kiæ pacyati / tena pravisiyÃïaæ tahiæ p­cchitavyaæ / Ãrogyaæ dÅrghÃyu koci imaæhi itthaænÃmo nÃma upÃsako Ãha bhante kiæ kari«yasi / vaktavyaæ / tena bhik«usaæ,(6b4)gho bhaktena nimantrito kiæ sidhyati và kiæ pacyati và ti / yadi tÃvad Ãha / bhante kisya upÃsako kahiæ upÃsako ti nÃmÃsmÃkaæ koci upÃsako na sidhyati / na pacyati tti jÃnitavyaæ vipralabdho bhik«usaægho ti / ÃgacchiyÃïaæ yadi tÃva anugraho bhavati / anugraho sÃdhitavyo anugraho na bhavati / bhaktakÃni bhavanti / bhaktakà uddiÓitavyÃni / (6b5) (J.26) bhaktakÃni na bhavanti / raïaraïÃya gaï¬iæ ÃhaïiyÃïaæ Ãrocitavyaæ vaktavyaæ / Ãyu«ma(n)to vipralabdho bhik«usaægho svakasvakÃæ v­ttiæ parye«atheti / sarvvehi paÂipÃÂikÃya piï¬Ãya caritavyaæ / atha dÃni Ãha bhante etaæ sidhyati etaæ pacyati / praviÓantu ÃryamiÓrÃ÷ raïaraïÃya gaï¬iæ ÃhaïiyÃïaæ praviÓitavyaæ, / (I.p.59) yadi tÃva hemantakÃlo bhava(6b6)ti anukallatarakam praviÓitavyam / ba(la)huæ kÃlo atikramati / atha dÃni grÅ«makÃlo bhavati / u«ïasantÃpena anukarïïa(lla)tarakaæ, praviÓitavyaæ / atha dÃni var«ÃrÃtrakÃlo bhavati / devÃntareïa praviÓitavyaæ, / tato nÃpi k«amati bhaï¬aæ laæghaæyantehi praviÓituæ / atha khalu bhaï¬aæ parivarjayantehi / yÃva dÃrakadÃrikÃæ parivarjayantehi / praviÓitavyaæ tato na k«amati / gatÃgatasya (6b7) upaviÓituæ, / anekÃye tahiæ Ãsanehi dÃrakadÃrikà và sovÃpità bhaveæsu / atha khalu hastehi pratyavek«iyÃïaæ anantarikÃïÃæ ÃsanÃni varjayantehi // upaviÓitavyaæ / yadi tÃva hemantakÃlo bhavati / laghu kÃlo atikramati / oheyyaglÃnakÃnÃæ piï¬apÃto dÃpayitavyo / atha dÃni dÃyakadÃnapati jalpanti / bhante paÂipÃÂikÃya g­hnatha nti(tti) / vaktavyaæ / nahi / bhagava(7a1)tÃnekaparyÃyeïa glÃno parÅtto kim asmÃbhi÷ vihÃrako ÓÆnyako karttavyo / laghu kÃlo ti(J.27)kramati / detha yÆyaæ ti atha grÅ«makÃlo var«ÃrÃtro và bhavati / cireïa kÃlo atikramati / oheyyaglÃnakÃnÃæ paÂipÃÂikÃye piï¬apÃto g­hnitavyo / saæghasthaviro na pratibalo bhavati / dvitÅyasthaviro pratibalo bhavati na k«amati / dvitÅyasthavireïa hantahantÃye bhu¤jiyÃïaæ labdho pi(7a2)ï¬o dvÃraæ paÓyiya utthiya gantuæ / atha dÃni saæghasthaviro na pratibalo bhavati dvitÅyasthaviro pratibalo bhavati / dvitÅyasthavireïa odanasampatti Ãgamayantena bhu¤jitavyaæ / vya¤janasampattim và / Ãgamayantena bhu¤jitavyaæ / yaæ kÃlaæ navakà bhik«Æ u(pa)grÃyanti và pÃnÅyam và pibanti hastÃni oka¬hiya Ãsanti tato yadi tÃva saæghasthaviro na pratibalo bhavati / dvitÅyasthavireïa jÃnita(7a3)vyaæ kimÃraæbaïaæ / eva(ta)æ bhaktaæ jÃtakaæ m­takaæ vevÃhikaæ gharapraveÓakaæ Ãgantukasya gamikasya g­hasthasya pravrajitasyeti / yathà bhavati / tathà dak«iïà ÃdiÓitavyà / yathà prathamake Óik«Ãpade evaæ dvitÅyasthavireïa bhaktÃgre pratipadi(dyi)tavyaæ / tathà yeca(va) dak«iïà ÃdiÓitavyà / yÃ(yo) tato Ãgantavyaæ / evaæ dvitÅ-yasthavireïa bhaktÃgre pratipadyitavyaæ, / (7a4) na pratipadyati / abhisamÃcÃrikÃn dharmmÃn atikramati // * // (I.p.60) I.6 Ms.7a4 (J.28.1); Ch.501c4 (J.28) bhagavÃn ÓrÃvastyÃm viharati / ÓÃstà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà saæghasya dÃni bÃhirakaæ bhaktaæ / Ãyu«man nandano saæghasthaviro Ãyu«mÃn upanandano dvitÅyasthaviro saæghasthaviro Ãgato dvitÅyasthaviro Ãgato bhik«Æ osarantikÃye Ãgacchanti / dÃyakadÃ(7a5)napati p­cchanti / Ãrya kiæ samagro bhik«usaægho bhik«u Ãhaæsu / nohetaæ dÅrghÃyu ko dÃni nÃgacchati bhik«Æ Ãhaæsu / osarantikÃye Ãgacchanti / te dÃni odhyÃyanti / vayam eva tÃva karmmÃntÃæ cchoraya Ãgatà gacchÃma÷ samagraæ bhik«usaæghaæ pariviÓi«yÃma÷ / ÃryamiÓrÃïÃæ ca pÃdÃæ vandi«yÃma nti(tti) / ime pi ÃryamiÓrà osarantikÃye Ãgacchanti / saæghastha(7a6)viro ca dvitÅyasthaviro ca odhyÃyanti / asmÃkaæ bhagavÃn daï¬akarmman deti // ime«Ãæ muktikà / etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha // ÓabdÃpayatha bhik«Æn / te dÃni ÓabdÃpitÃ÷ / bhagavÃn Ãha // satyaæ bhik«avo evaæ nÃma saæghasthavirasya bÃhirakaæ bhaktaæ nandano saæghasthaviro upanandano dvitÅyasthaviro Ãgato yÆyaæ osarantikÃye Ãgacchatha dÃyaka(7a7)dÃnapati p­cchanti / Ãrya kiæ samagro bhik«usaægho nti(tti) / bhik«Æ Ãhaæsu nohÅdaæ dÅrghÃyu ko dÃni na(nÃ)gacchati bhik«Æ osarantikÃye Ãgacchanti / te dÃni odhyÃyanti vayam eva tÃva karmmÃntà cchoriya Ãgatà gacchÃma / samagraæ bhik«usaæghaæ pariviÓi«yÃma nti(tti) / ÃryamiÓrÃïä ca pÃdam vandi«yÃma nti(tti) / ime pi ÃryamiÓrà (J.29) osarantikÃye Ãgacchanti / saæghasthaviro ca / dvitÅyasthaviro ca odhyÃ(7b1)yanti / asmÃkaæ bhagavÃn daï¬akarmman deti / ime«Ãæ mottikà Ãhaæsu / Ãma bhagavan bhagavÃn Ãha / tena hi sarvvehi evaæ bhaktÃgre pratipadyitavyaæ / kin ti dÃni evaæ sarvvehi bhaktÃgre pratipadyitavyaæ / e«o dÃni koci saæghaæ bhakta(ktena) nimantreti / saæghasthaviro na pratibalo bhavati dvitÅyasthaviro na pratibalo bhavati / yo tatra pratibalo bhavati / tena jÃnitavyaæ / ko yaæ ni(7b2)mantreti bhik«ubhik«uïÅ upÃsaka-upÃsikà g­hastho pravrajito vÃïijako sÃrthavÃho Ãgantuko gamiko nÃpi k«amati / gatÃgatasya adhivÃsituæ // atha khalu p­cchitavyaæ / kin nÃmako si kiæ gotrako si kiæ karmmikà te (I.p.61) mÃtÃpitarau / katame deÓe g­haæ kuto mukhaæ katamÃye rathyÃye kuto mukhaæ g­hasya dvaraæ sÃkÃraæ soddeÓaæ p­cchiyÃïaæ / tato dhivÃsayitavyaæ nÃpi dÃ(7b3)ni k«amati / adhivÃsitaæ mayeti / tatrollagikÃye Ãsituæ / atha khalu yadi tÃva saæghasthaviro na pratibalo bhavati / dvitÅyasthaviro na pratibalo bhavati yo pratibalas tena prak­tyeva mÃsacÃriko và pak«acÃriko và pre«ayitavyo / anekÃye tahiæ jÃtakaæ m­takam và bhaveya rÃjabhayaæ và corabhayam và ¬hossabhayam và vÃtaputrabhayam và viheÂhanÃ(7b4)bhiprÃyà nimantrayeæsu // tena gacchiyÃïa tahiæ g­haæ p­cchitavyaæ / koci ima(æ)hi evannÃmako upÃsako dÃnapatÅ và vÃïijakà (J.30) và ti kim và etat ti vaktavyaæ bhik«usaægho tena bhaktena nimantrito yadi tÃva Ãhaæsu nÃsti koci imaæhi evaænÃmako ki÷sa upÃsako / kasya bhaktaæ kathaæ bhaktaæ ti jÃnitavyaæ / vipralabdho bhik«usaægho tti tato Ãgacchiya yadi tÃva (7b5) anugraho bhavati sÃdhayitavyo anugraho na bhavati / bhaktakÃni bhavanti bhaktakÃni uddiÓitavyÃni / atha dÃni bhaktakÃni na bhavanti / raïaraïÃya gaï¬iæ Ãhaïiya yÃva sarvvehi paÂipÃÂikÃye pÃtrÃïi g­hniya praviÓitavyaæ piï¬apÃtaæ / atha dÃni te jalpanti bhante eva(ta)æ sidhyati / etaæ pacyati / yÃvat pÃtrÃïi g­hniya praviÓitavyaæ / yadi tÃva hemantakÃlo bhavati / a(7b6)nukarïïa(lla)æ praviÓitavyaæ / laghuæ kÃlo atikrÃmati // atha dÃni grÅ«makÃlo bhavati anukÃlaæ u«ïaæÓaækena praviÓitavyaæ / var«ÃrÃtro bhavati devÃntareïa anukarïïa(lla)aæ praviÓitavyaæ / tato na k«amati / bhaï¬am và laæghayatena praviÓituæ bhÃjanam và laæghayantehi / praviÓituæ dÃrakadÃrikà laæghayantehi praviÓituæ / atha khalu bhaï¬aæ pariharantehi dÃrakadÃrikÃæ pariharantehi praviÓitavyaæ ta(7b7)to nÃpi k«amati / pravi«Âehi gatÃgatasya upaviÓituæ / anekÃye tahiæ Ãsanehi garbharÆpà sovÃpitÃni bhaveæsu // bhÃjanakÃni và thapitakÃni bhaveæsu÷ / atha khalu hastena pratyavek«iyÃïa ÃnantariyÃïÃæ ÃsanÃni varjayantehi / yathÃv­ddhikÃye upaviÓitavyaæ / tato yadi tÃva hemantakÃlo bhavati / (J.31) laghu kÃlo atikramati / (I.p.62) oheyyaglÃnakÃnÃæ piï¬apÃ[to] ++[pa]yitavyo / a(8a1)tha dÃni dÃyakadÃnapati jalpanti / bhante oheyyaglÃnakÃnÃæ paÂipÃÂikÃyo piï¬apÃtaæ g­hnatheti vaktavyaæ / nahÅti / laghu kÃlo atikramati / bhagavatà ca anekaparyÃyeïa glÃïo parindito kiæ ambhehi Óakyam vihÃrako ÓÆnyako kartun ti / atha dÃni grÅ«mo và var«ÃrÃtro và kÃlo bhavati / na lahuæ kÃlo atikramati / oheyyaglÃnakÃnÃæ paÂipÃÂikÃye piï¬apÃto [g­hnitavyo] na k«amati la(8a2)bdhÃlabdhaæ hantahantÃye bhu¤jiya labdho piï¬o dvÃraæ paÓyiya utthiya gantuæ / atha khalu yadi tÃva saæghasthaviro na pratibalo bhavati dvitÅyasthaviro na pratibalo bhavati / yo tatra pratibalo bhavati / tena odanasaæpattÅ và Ãgametavyaæ vya¤janasampattÅ và Ãgamaætena bhu¤jitavyaæ / tena dak«iïà ÃdiÓitavyà / jÃnitavyaæ kim Ãlambanaæ / etaæ bhaktaæ jÃtakaæ m­takaæ [vevÃ]hikaæ và gharapra(8a3)veÓikaæ và Ãgantukasya gamikasya g­hasthasya pravrajitasyeti / tato yadi tÃva jÃtakaæ bhavati nÃyaæ dak«iïà ÃdiÓitavyà / (J.32) (ayaæ) kumÃro si/vapasi(thi)kÃ(ya) ccho(ccha)(ndi)to aÇgu«Âhasneha(he)na yÃpayati / saptarÃtraæ Óunakhà ӭgÃ(lÃ) ce(ca) naæ laæghayantaæ / kÃko ca se ak«imalaæ harantaæ ti nÃyaæ evaæ dak«iïà ÃdiÓitavyà / atha khalu dak«iïà ÃdiÓitavyà / ayaæ kumÃro Óaraïaæ upetu (8a4) buddhaæ vipaÓyi¤ ca Óikhi¤ ca viÓvabhuva / krakucchando ca kanakamuni¤ ca kÃÓyapaæ mahÃmuniæ ÓÃkyamuniæ ca gotamaæ // etehi buddhehi maharddhikehi ye devatà santi abhiprasannÃ÷ / (I.p.63) tà naæ rak«antu (tà ca naæ pÃlayantu) yathà icchati se mÃtà / yathà icchati se mÃ(pi)tà ato Óreyataro bhavaætu kumÃro kulavarddhano (J.33) evaæ dak«iïà ÃdiÓitavyà / tathà yeva dak«iïÃyo vistareïa karttavyÃyo yathà (8a5) saæghasthavirasya bhaktÃgre evaæ sarvvehi bhaktÃgre pratipadyitavyaæ / na pratipadyaæti // asi(bhisa)mÃcÃrikÃæ dharmmÃæ atikrÃmati // * // I.7 Ms.8a5 (J. 33.5); Ch.501c14 bhagavÃn ÓrÃvastyÃæ viharati / ÓÃstà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà / te dÃni Ãyu«manto nandanopanandanà «a¬varggikÃÓ ca upasaæpÃdenti / te dÃni upasaæpÃdiya na ovadanti / na anuÓÃsanti / te dÃni indra(8a6)gavà viya varddhayanti / Óivacchagalà dhipa(viya) varcati(ddhayanti) / anÃkalpasampannÃ÷ / anÅryÃpathasampannÃ÷ / na jÃnanti / katham upÃdhyÃye pratipadyitavyaæ, / katham ÃcÃrye pratipadyitavyaæ / kathaæ v­ddhatarake pratipadyitavyaæ / kathaæ saæghamadhye pratipadyitavyaæ / kathaæ grÃme pratipattavyaæ / kathaæ Ãraïye pratipattavyaæ / kathaæ nivÃsayitavyaæ / kathaæ prÃvaritavyaæ / kathaæ saæghÃÂÅpÃtracÅvaradhÃraïe pratipadyitavyaæ // (8a7) etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu bhagavÃn Ãha / ÓabdÃpayatha nandanopanandanÃæ / «a¬varggikÃæÓ ca / te dÃni ÓabdÃpità / bhagavÃn Ãha // evaæ nÃma yÆyaæ upasaæpÃdetha / upasaæpÃdiya na ovadatha na anuÓÃsayatha nti(tti) / tad evaæ sarvvaæ bhagavÃn vistareïa pratyÃrocayati / yÃva (J.34) kathaæ saæghÃÂÅpÃtracÅvaradhÃraïe pratipadyitavyaæ / Ãhaæsu / Ãma bhagavan bhagavÃn Ãha / evaæ (8b1) dÃïi yÆyaæ upasaæpÃdiya naivovadatha nÃnuÓÃsatha tena hi evaæ upÃdhyÃyena ÓrÃ(sÃr)ddhavihÃresmiæ pratipadyitavyaæ / kin ti dÃni upÃdhyÃyena Óra(sÃr)ddhevihÃresmiæ pratipadyitavyaæ / upÃdhyÃyena tÃva ÓrÃ(sÃr)ddhevihÃriæ upasaæpÃdetukenaiva ubhayato vinayo grÃhayitavyo ubhayato vinayaæ na pÃrayati ekato vinayo (I.p.64) grÃhayitavyo / ekato vinayaæ na pÃrayati / pa¤casÆtrÃïi vista(8b2)reïa grÃhayitavyo pa¤casÆtrÃïi na pÃrayati catvÃri dhÃ(vÃ) trÅïi duve ekaæ sÆtraæ vistareïa grÃhayitavyo / ekaæ sÆtraæ na pÃreti triæÓato pi grÃhayitavyo / Ói«Âakaæ abhÅk«ïa(Óruti)kÃyo gÃthÃyo ca triæÓato pi na pÃreti dve aniyatÃæ grÃhayitavyo / Ói«Âakaæ abhÅk«ïaÓrutikÃyo gÃthÃyo ca dve aniyatà na pÃrenti / antamasato catvÃri pÃrÃjikÃæ grÃhayitavyo Ói«Âakaæ abhÅk«ïaæÓrutikÃyo gÃ(8b3)thÃyo ca Óekhayitavyo / anuÓÃsayitavyo kÃlyaæ madhyantikaæ sÃyaæ sÃyaæ abhidharmmeïa và abhivinayena và abhidharmmo nÃma navavidho sÆtrÃnto sÆtraæ geyaæ vyÃkaraïaæ gÃthà udÃnaæ itiv­ttakaæ jÃtakaæ vaipulyÃdbhutÃdharmmà / abhivinayo nÃma prÃtimok«o saæk«iptavistaraprabhedena / atha dÃni na pratibalo bhavati / uddiÓituæ, / ÃpattikauÓalyaæ Ói(8b4)k«itavyo / sÆtrakauÓalyaæ skandhakauÓalyaæ Ãyatana(J.35)kauÓalyaæ pratÅtyasamutpÃdakauÓalyaæ / sthÃnÃsthÃnakauÓalyaæ ÃcÃraæ Óekhayitavyo / anÃcÃrato cÃ(vÃ)rayitavyo / atha dÃni ovadati / so eva tasya ovÃdo evaæ svÃdhyÃyati / araïye vasati / prahÃïe upaviÓati / so evÃsya ovÃdo upÃdhyÃyo Óra(sÃr)ddhevihÃri upasaæpÃdiya na ova(8b5)dati / na anuÓÃsati / na uddiÓati / na svÃdhyÃyati / na araïye vasati / na prahÃïe upaviÓati / antamasato vaktavyo / apramÃdena saæpÃdehÅti / na ovadati vinayÃti(kra)maæ ÃsÃdayati / evam upÃdhyÃyena Óra(sÃr)ddhevihÃrismiæ pratipadyitavyaæ / na pratipadyati / abhisamÃcÃrikÃn dharmmÃn atikramati // * // I.8 Ms.8b5 (J.35. 9); Ch.502a2 bhagavÃn ÓrÃvastyÃm viharati / ÓÃstà devÃ(8b6)nä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà te dÃni bhik«Æ upasaæpÃdenti / te dÃni upasaæpÃditÃ÷ / upÃdhyÃyasya na allimya(yya)æti / te dÃni bhik«Æ odhyÃyanti / asmÃkaæ bhagavÃn daï¬akarmman deti / ime«Ãæ muktikà / kathaæ ambhehi ovavaditavyÃ÷ / anuÓÃsitavyÃ÷ / ye ime asmÃkaæ na ava(naiva a)llÅyaæti / na pratyÃlÅyaæti / etaæ prakaraïaæ bhik«Æ bhagavato Ãroca[yeæsu /] bhagavÃn Ãha / te(8b7)na hi evaæ sÃrddhevihÃriïà upÃdhyÃye pratipadyitavyaæ // kin ti dÃni evaæ sÃrddhevihÃriïà upÃdhyÃye pratipadyitavyaæ / sÃve(rddhe)vihÃriïà nÃ(tÃ)va kalyata eva (J.36) utthaætena upÃdhyÃyasya (I.p.65) vihÃrasya dvÃraæ ÃkoÂayitavyaæ yaæ kÃlaæ abhyanuj¤Ã dinnà bhavati / tato dvÃraæ sukhÃkaæ apaduriyÃïa tato prathamaæ dak«iïo pÃdo praveÓitavyo paÓcà vÃmo praveÓaya vanditvà sukhaÓayitaæ / p­cchitavyo u(9a1)ddiÓitvà pratip­cchitvà khe(Âa)kaÂa(ÂÃ)hako nikkÃlayitavyo prasrÃvakumbhikà nikkÃlayitavyà pÅÂhikà praj¤apayitavyà / hemantakÃlo bhavati mandamukhi prajvÃlayitavyà / mukhodakaæ dÃpayitavyaæ / dantakëÂhaæ dhoviya upanÃmayitavyaæ / su(mu)khodakam Ãsi¤citavyaæ / hastÃæ nirmmÃdiya hastanirmmÃdanaæ dÃtavyaæ / peyà ukka¬hitavyà / peyà peyiætà pe(ya)pÃtraæ Óodhitavyaæ / Óo[dhitvÃ] bha[ktu]ddeÓÃto (9a2) bhaktakaæ grahetavyaæ / bhaktavisarggo karttavyo pÃtraæ nirmmÃpayitavyaæ / pÃtraæ pratiÓÃmayitavyaæ / gocaraæ praviÓantasya grÃmapraveÓanikÃni cÅvarÃïi upanÃmayitavyÃni / vihÃracaraïakÃni cÅvarÃïi pratiÓÃmayitavyÃni / Ãtmano cÅvarakaæ g­hniya p­«Âhato nugantavyaæ / nÃpi dÃni khurÃkhuraæ / atha khalu nÃtyÃsanne (J.37) nÃtidÆre tena dÃni gocarÃto nirggatasya upÃdhyÃyasya cÅvarÃïi praspho(9a3)Âiya sÃhariya pratisÃmayitavyÃni / Ãtmano skandhe dapi(yi)ya ÓÅr«aæ onÃmiya purato gantavyaæ / vihÃraæ ÃgacchiyÃïa pÅÂhikà praj¤apayitavyà grÃmapraveÓanikÃni cÅvarÃïi ekÃnte sthapetavyÃni / vihÃracaraïakÃni cÅvarÃïi upanÃmayitavyÃni / pÃdodakaæ upanÃmayitavyaæ / pÃdataÂÂhakaæ upanÃmayitavyaæ / pÃdà dhopayitavyà / u«ïaæ bhavati snÃpetavyo (9a4) ÓÅtaæ bhavati / mandamukhÅ prajvÃlayitavyà / yadi piï¬acÃro aïÂhito bhavati / upanÃmayitavyo / nÃnÃnÃvarïïitaæ bhavati p­cchitavyo suvihita kuto idaæ labdhaæ asukÃto veÓikakulÃto va¬aæ vidhavÃye sthÆlakumÃrÅye paï¬akasya asukÃye bhik«uïÅye uÓÓakiyapariÓaÇkiyÃïi kulÃni vyapadiÓati / vÃretavyo vaktavyo mà tahiæ gaccha / atha dÃn Ãha / asu(9a5)kesmi kule buddhavacanaæ jalpitaæ / tato labdhaæ / vaktavyaæ kÃrehi dhÆmaæ mà ca puno Ãmi«acak«u deÓesi hastÃn nirmmÃdiya (I.p.66) hastanirmmÃdanaæ dÃtavyaæ / piï¬apÃto ukka¬hitavyo piï¬apÃta upanÃmayitavyo bhu¤jantasya pÃnÅyaæ cÃritavyaæ / vÅjanavÃto dÃtavyo bhaktavisarggo va(ka)rttavyo bhuktÃviÓya pÃtraæ apakar«itavyaæ / apakkà ca bhÃjanaæ bhaktopadhÃnaæ Óa(9a6)yyÃsanaæ (J.38) pratiÓÃmetavyaæ / cÅvarÃïi pÃtraæ Óodhetavyaæ / pÃtraæ pratisÃmetavyaæ / vihÃrako si¤citavyo sanmÃrjitavyo kÃlena kÃlaæ gomayakÃr«Å dÃtavyà / ÓayyÃÓanaæ prasphoÂayitavyaæ / cÅvarÃïi dhovetavyÃni / si¤citavyÃni / raæjitavyÃni pÃtraæ dahitavyaæ / ra¤jitavyaæ / divÃvihÃraæ gacchantasya pÅÂhikà nayitavyà ni«Ådanaæ nayitavyaæ / pustako nayitavyo kuï¬ikà nayitavyà / udde(9a7)Óaæ g­hniya ekamante svÃdhyÃyatena Ãsitavyaæ / atha dÃni divÃvihÃraæ gantukÃmo bhavati Ãp­cchiÃ(ya) gantavyaæ / yadi dÃni tahiæ kenaci saha svÃdhyÃyatukÃmo bhavati / Ãp­cchitavyaæ / vaktavyaæ / karomi amukena saha svÃdhyÃyan ti / tena dÃni jÃnitavyaæ / yadi so bhavati Óaithaliko và bÃhuliko và / Ãva¬¬hako và asik«ÃkÃmo vaktavyaæ / mÃÓrayo utpadyeyà / atha dÃni bhadrako bhava(9b1)ti / guïavÃæ Óik«ÃkÃmo vaktavyaæ / karohi divÃvihÃrato Ãgacchantasya pÅÂhikà Ãnayitavyà / ni«Ådanaæ Ãnayitavyaæ / pra(pu)stako Ãnayitavyo / kuï¬ikà Ãnayitavyà / Ãgatasya samÃnasya hastanirmÃdanaæ dÃtavyaæ pu«pÃïi dÃtavyÃni cetipa(ya)æ ca(va)ndantasya p­«Âhato nugantavyaæ / pÅÂhikà praj¤apayitavyà / hemantakÃlo bhavati / mandamukhÅ prajvÃlayitavyà / pÃdà dhovayitavyà / pÃdà mrak«etavyo / Óayyà praj¤Ãpayita/(9b2)vyà / yadi mahÃjaniko bhavati / antamasato hastena samavadhÃnaæ dhÃtavyaæ / dÅpo prajvÃlayitavyo / kheÂakaÂÃhakaæ (J.39) upanÃmayitavyaæ / prasrÃvakumbham upanÃmayitavyaæ / sukhaæ pratikramÃpayitavyaæ / uddiÓitvà và parip­cchitvà và yadi vihÃro prÃpuïati / Ãp­cchitavyaæ / amukaæ vihÃraæ g­hnÃmi / atha dÃni dvitÅyena saha prÃpuïati vihÃraæ upÃdhyÃyena jÃnitavyaæ / yadi so bhavati Óaithiliko (9b3) và bÃhuliko và a(Ã)va¬¬hako và (a)Óik«ÃkÃmo vaktavyaæ / mà g­hna (I.p.67) mà saæsarggado«o bhavi«yatÅti / atha dÃni bhavati / bhadrako guïavÃn Óik«ÃkÃmo vaktavyo g­hna yÃvan na utthÃpÅyati sà eva me Ãp­cchanikà atha dÃni utthÃpÅyati pa(ya)ttikÃæ vÃrÃæ Ãp­cchitavyaæ / yadi dÃni tahiæ kenacit saha svÃdhyÃyatukÃmo bhavati / Ãp­cchitavyaæ / karomi amukena sÃrddhaæ svÃdhyÃ(9b4)yaæ / upÃdhyÃyena jÃnitavyaæ / evaæ Óra(sÃr)ddhevihÃriïà upÃdhyÃye pratipadyitavyaæ / na pratipadyate(ti) / abhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // I.9 Ms.9b4 (J.39.13); Ch.502b13 bhagavÃn ÓrÃvastyÃm viharati / ÓÃstà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà te dÃni Ãyu«manto nand(an)opanandano «a¬varggikà ca niÓrayaæ dapi(yi)ya naiva antevÃsi ovadanti / na anuÓÃsanti / te dÃni indragavà viya (9b5) varddhanti Óivacchagalà viya varddhanti / anÃkalpasampannÃ÷ anÅryÃpathasaæpannÃ÷ / na jÃnanti katham upÃdhyÃye pratipadyitavyaæ / kathaæ ÃcÃrye pratipadyitavyaæ / kathaæ v­ddhatarake«u pratipadyitavyaæ / (J.40) kathaæ saæghamadhye pratipadyitavyaæ / kathaæ grÃme pratipadyitavyaæ, / kathaæ araïye pratipadyitavyaæ / kathaæ nivÃsayitavyaæ / kathaæ prÃvaritavyaæ / kathaæ saæghÃÂÅpÃtracÅvaradhÃraïe pratipadyitavyaæ // (9b6) etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha // ÓabdÃpayatha nand(an)opanandanÃæ «a¬varggikÃnÃæ ca te dÃni ÓabdÃpità / bhagavÃn Ãha / satyaæ bhik«avo nand(an)opanandanà «a¬varggikÃÓ ca evan nÃma yÆyaæ niÓrayaæ detha niÓrayaæ dadiyÃïa antevÃsikÃæ na ovadatha nÃnuÓÃsatha tad eva sarvvaæ bhagavÃn vistareïa pratyÃrocayati / yÃva kathaæ saæghÃÂÅpÃtracÅvaradhÃraïe pratipadyitavyaæ / Ãhaæ(9b7)su / Ãma bhagavan bhagavÃn Ãha / evaæ ca yÆyaæ niÓrayaæ dadiyaæ antevÃsikÃæ naiva ovadatha nÃnuÓÃsatha / tena hi evaæ ÃcÃryeïa antevÃsikasmiæ pratipadyitavyaæ / kin ti dÃni ÃcÃryeïa antevÃsikasmiæ pratipadyitavyaæ / ÃcÃryeïa tÃva niÓrayaæ dentena antevÃsi ubhayato vinayaæ grÃhayitavyo / ubhayato pi vinayaæ na pÃreti / ekato vinayato grÃhayitavyo / ekato vinayaæ (I.p.68) na pÃre(10a1)ti pa¤casÆtrÃïi vistareïa grÃhayitavyo / pa¤casÆtrÃïi na pÃreti catvÃri trÅïi dve ekaæ sÆtraæ vistareïa grÃhayitavyo / ekaæ sÆtraæ na pÃreti / dvÃnavatÅto grÃhayitavyo dvÃnavatÅto na Óaknoti triæÓatito grÃhayitavyo Ói«Âakaæ abhÅk«ïaÓrutikÃyo gÃthÃyo ca triæÓatito na pÃreti dve aniyatÃæ grÃhayitavyo Ói«Âakaæ abhÅk«ïaÓrutikÃye gÃthÃyo ca / dve aniyatà na pÃreti / anta(10a2)masato catvÃri pÃrÃjikÃæ grÃhayitavyo Ói«Âakaæ abhÅk«ïaÓrutikÃye gÃthÃyo va(ca) Óekhayitavyo / dhÃtukauÓalyaæ (J.41) skandhakauÓalyaæ ÃyatanakauÓalyaæ pratÅtyasamutpÃdakauÓalyaæ ÃcÃraæ Óekhayitavyo / anÃcÃrato dhÃ(vÃ)rayitavyo / e«o ÃcÃryo niÓrayaæ dadiya antevÃsi naiva ovadati / nÃnuÓÃsati / vinayÃtikramam ÃsÃdayati / evam ÃcÃryeïa antevÃsismiæ pratipa(10a3)dyitavyaæ / na pratipadyati / abhisamÃcÃrikÃn dharmmÃn Ãtikramati // * // I.10 Ms.10a3 (J.41:6); Ch.502b16 bhagavÃn ÓrÃvastyÃm viharati / ÓÃstà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà te dÃni bhik«Æ niÓrayan deæti te antevÃsikà ÃcÃrikasya niÓrayaæ g­hniya naiva allÅyanti / na pratyallÅyanti te dÃni bhik«Æ odhyÃyanti / asmÃkaæ bhagavÃ(n) daï¬akarmman deti / ime«Ãæ muktikà yà (10a4) dÃni asmÃkaæ (naiva) allÅyanti na pratyalÅyanti / kathaæ ime ambhehi ovaditavyÃ÷ / anuÓÃsitavyÃ÷ / etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / ÓabdÃpayatha bhik«Æna te dÃni ÓabdÃpitÃ÷ / bhagavÃn Ãha / tena hi evaæ antevÃsinà ÃcÃrye pratipadyitavyaæ / antevÃsinà tÃva kalpa(ya)to yeva utthatta(nta)kena evaæ ÃcÃryasya vihÃrasya dvÃ(10a5)raæ ÃkoÂayitavyaæ / yaæ kÃlaæ abhyanuj¤Ã dinnà bhavati / dvÃraæ sukhÃkaæ apaduriyÃïaæ prathamaæ dak«iïo pÃdo praveÓayitavyo / paÓcÃd vÃmaæ pÃdaæ praveÓayÃïa ÃcÃryasya sukharÃtri (I.p.69) p­cchitavyà / kheÂakaÂÃhaæ (J.42) ni«kÃÓayitavyÃæ(vyaæ / ) yÃvat pÃdodakaæ dÃpayitavyaæ / pÃdodakaæ upanÃmayitavyaæ / pÃdataÂÂhakaæ upanÃmayitavyaæ / pÃdà dhovayitavyà / pÃdà mra(10a6)k«ayitavyà / kheÂakaÂÃhakaæ praveÓayitavyaæ / prasrÃvakumbhikà praveÓayitavyà / dÅpako prajvÃlayitavyo / Óayyà praj¤apayitavyà / evaæ aparaæ divasaæ prasrÃvakumbhikà ni«kÃÓayitavyà / tad eva sarvvaæ navakaparicaryà karttavyà / vistareïa yathà Óra(sÃr)ddhevihÃrisya yÃva dÅpaæ ÃdÅpiya ÓayyÃæ praj¤apiya sukhaæ pratikrÃmayitavyo / evaæ antevÃsinà ÃcÃrye pratipadyita(10a7)vyaæ / na pratipadyati abhisamÃcÃrikÃn dharmmÃn atikramati // * // uddÃnaæ // evaæ saæghasthavireïa po«adhe pratipadyitavyaæ, / evaæ dvitÅyasthavireïa po«adhe pratipadyitavyaæ / evaæ sarvvehi po«adhe pratipadyitavyaæ / evaæ saæghasthavireïa bhaktÃgre pratipadyitavyaæ / evaæ dvitÅyasthavireïa bhaktÃgre pratipadyitavyaæ / evaæ sarvvehi bhaktÃgre pratipadyitavyaæ / evaæ upÃdhyÃye(10b1)na Óra(sÃr)ddhevihÃrismiæ pratipadyitavyaæ / (J.43) evaæ Óra(sÃr)ddhevihÃriïà upÃdhyÃye pratipadyitavyaæ / evaæ ÃcÃryeïa antevÃsismiæ pratipadyitavyaæ / evaæ antevÃsinà ÃcÃrye pratipadyitavyaæ // * // (I.p.70) II.1 Ms.10b1 (J. 44.1); Ch.502b25 bhagavÃn ÓrÃvastyÃm viharati / ÓÃstà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà pa¤cÃrthavaÓÃæ saæpaÓyamÃnÃs tathÃgatà arhanta÷ samyaksambuddhÃ÷ / pa¤cÃhikÃæ vihÃ(10b2)racÃrikÃm anucaækramanti / anuvicaranti / katamÃæ pa¤ca kaccim me ÓrÃvakÃ÷ na karmmÃrÃmà na karmmaratÃ÷ / na karmmÃrÃmatÃnuyogam anuyuktà viharanti / na bhëyÃrÃmÃ÷ na bhëyaratÃ÷ / na bhëyÃrÃmatÃnuyogam anuyuktà viharanti / na nidrÃrÃmÃ÷ na nidrÃratÃ÷ / na nidrÃrÃmatÃnuyogam anuyuktà viharanti / glÃnakÃnä ca bhik«ÆïÃæ anukampÃrthaæ ye te (10b3) ÓrÃddhÃ÷ kulaputrÃ÷ (tathÃgatam evoddiÓya) ÓraddhayÃd ÃgÃrÃd anagÃrikÃæ pravrajitÃ÷ / te ca tathÃgataæ d­«Âvà atÅva udÃrÃïi prÅtiprÃmodyÃni pratilabhi«yanti / imÃ(æ pa)¤cÃrthavaÓÃna saæpaÓyamÃnÃs tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ paæcÃhikÃæ vihÃracÃrikÃm anucaækramanti / anuvicaranti / adrÃk«Åd bhagavÃæ pa¤cÃhikÃæ vihÃracÃrikÃm anucaækramanto anuvi(10b4)caranto ÓayyÃsanaæ ujjhitaprakÅrïïaæ utpÃdakaæ (J.45) u(du)tthitakaæ vÃtÃtapena vinÃÓiyantaæ var«eïa ovar«iyantaæ prÃïakehi khajjantaæ pak«ihi ohayiyantaæ omayilamayilaæ pÃÂitavipÃÂitaæ / Ãtape dinnaæ bhagavÃæ jÃnanto yyeva bhik«Ææ p­cchati kasyemaæ bhik«avo ÓayyÃsanaæ ujjhitaprakÅrïïaæ peyÃlaæ // yÃva omayilamayilaæ pÃÂitavipÃÂitaæ / Ãtape dinnaæ Ãhaæsu / etaæ (10b5) bhagavaæ sÃæghikaæ / bhagavÃn Ãha / evaæ ca yÆyaæ apratyÃstaraïakà ÓayyÃsanaæ paribhuæjatha / tena hi evaæ ÓayyÃsane pratipadyitavyaæ / kin ti dÃni (evaæ) ÓayyÃsane pratipadyitavyaæ / na dÃni k«amati sÃæghikaæ ÓayyÃsanaæ adhyupek«ituæ / utpÃdakam và u(du)tthitakam và prÃïakehi và khajjantaæ var«eïa (vÃ) ovar«aparyantam vÃtÃtapena và vinÃÓiyantaæ pak«Åhi thÃ(vÃ) oh(ay)iyantaæ / atha khalu yadi tÃ(10b6)va ujjhitaprakÅrïïaæ bhavati / sÃharitvà ekÃnte sthÃpayitavyaæ / utpÃdakaæ bhavati / sam(aæ (I.p.71) th)Ãpetavyaæ / var«eïa ovar«Åyati vÃtÃtapena cÃ(vÃ) vinÃÓÅyati / cchanne praviÓayitavyaæ / prÃïakehi khÃdyati / pak«Åhi ohapi(yi)yante prasphoÂiyÃna cchanne praveÓayitavyaæ / na dÃni vihÃro adhyupek«itavyo / oddirïïako praluggako acauk«o và apratisaæsk­to và // atha khalu yadi tÃva t­ïacchadano bhavati / t­(10b7)ïapÆlako dÃtavyo / apakkacchadano bhavati / apakkà dÃtavyà / (J.46) kabhallacchadano bhavati kabhallikà dÃtavyà / sudhÃm­ttikÃcchadano bhavati m­tpiï¬o dÃtavyo / var«Ãya ov­«Âo bhavati vikha(cikkha)llikà opÆre(ta)vyà vaæghorikà dÃtavyà gomayaÓÃÂo dÃtavyo na dÃni k«amati / sÃæghikaæ ÓayyÃsanaæ evam eva paribhu¤jitaæ(tuæ) / apratyÃstaraïaæ và t­ïaæ và t­ïaæ và antarÃk­tvà leÇkaÂakaæ và atha khalu pra(11a1)tyÃstaraïaæ karttavyaæ / nÃpi k«amati kalpaæ karttuæ / paÂikÃm và lo¬¬hakam và pratyÃstaraïaæ karttuæ / atha khalu dviguïità nÃma karttavyà viÓi«Âà ma¤cÃto và yadi tÃva kambalasya bhavati / ekapuÂaæ và dvipuÂam và karttavyaæ / atha dÃni karpÃsasya bhavati dvipuÂà và tripuÂà và karttavyo samantena sÆtreïa ÓiviyÃïaæ / tato madhyeïa dÅrghasÆtrÃïi dÃtavyÃni tato na k«amati / ÓayyÃsanaæ omayilomayilaæ và pÃÂitavipÃÂitam và adhyu(11a2)pek«ituæ / atha khalu kÃlena kÃlaæ bodhi(dhovi)tavyaæ / kÃlena kÃlaæ Óiæcitavyaæ / kÃlena kÃlaæ Ãtape dÃtavyaæ / na k«amati sÃæghikena ÓayyÃsanena prÃv­tena bhaktÃgre và tarpaïÃgre và sÃmÃyikam và upaviÓituæ / na k«amati ÓayyÃsanaæ sÃæghikaæ prÃvariyaæ dÅrghaca(æ)kramaæ caækramituæ // atha dÃni bhik«u÷ ÓirÃviddhako và bhavati virecanapÅtako và glÃnako và bhavati vastrapuggalikaæ antarÅkaraïaæ dadi(11a3)ya caækramati / anÃpatti÷ / nÃpi k«amati sÃæghikaæ ÓayyÃsanaæ paudgalikaparibhogena paribhu¤jituæ / atha khalu sÃæghikaæ ÓayyÃsanaæ praj¤apayitavyaæ / (J.47) pratyÃstaraïaæ dadiya tato paribhu¤jitavyaæ / atha dÃni sÃæghikaæ ÓayanÃsanaæ mahantaæ bhavati / uparito bhuæjitavyaæ (I.p.72) yathà nÃÓaæ na gacche / atha dÃni hemantakÃlo bhavati sÃæghikaæ ÓayyÃsanaæ prÃvariya Óayati / (11a4) antarÅkaraïa(æ) dÃtavyaæ / na deti vinayÃtikramam ÃsÃdayati / evaæ ÓayyÃsanaæ(ne) pratipadyitavyaæ / na pratipadyati / abhisamÃcÃrikÃn dharmmÃn atikramati // * // II.2 Ms. 11a4 (J.47.6); Ch.502c13 bhagavÃn ÓrÃvastyÃm viharati ÓÃstà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà te dÃni bhik«Æ upagacchanikÃ(yÃæ) kÃle vihÃran na pratisaæskarenti / pa¤cÃrthavaÓÃæ saæpaÓyamÃnÃæs tathÃgatà arha(11a5)nta÷ samyaksaæbuddhÃ÷ pa¤cÃhikÃæ vihÃracÃrikÃm anucaækramanti / anuvicaranti / katamÃæ pa¤ca / kacci me ÓrÃvakÃ÷ na karmmÃrÃmÃ÷ na karmmaratÃ÷ / na karmmÃrÃmatÃ-anutyÃ(yo)gam anuyuktà viharanti na bhëyÃrÃmÃ÷ / na bhëyaratÃ÷ na bhëyÃrÃmatÃnuyogam anuyuktà viharanti / na nidrÃrÃmÃ÷ na nidrÃratÃ÷ na nidrÃrÃmatÃnuyogam anuyuktà viharanti / glÃnakÃ(11a6)nä ca bhik«ÆïÃm anukampÃrthaæ ye ca te ÓrÃddhÃ÷ kulaputrÃ÷ tathÃgatam evoddiÓya ÃgÃrÃd anagÃrikÃæ pravrajitÃ÷ / te ca tathÃgataæ d­«Âvà atiri(tÅ)vodÃrÃïi prÅtiprÃmodyÃni pratilabhi«yanti / imÃæ pa¤ca arthavaÓÃæ saæpaÓyamÃnÃs tathÃgatà arhanta÷ samyaksambuddhÃ÷ pa¤cÃhikÃæ vihÃracÃrikÃæ anucaækramanti / anuvicaranti / (J.48) adrÃk«Åd bhagavÃæ pa¤cÃhikÃæ vihÃracÃrikÃæ anucaækramanto anuvi(11a7)caranto vihÃrakÃn ondri(ddri)nnakÃæ praluggakÃæ acok«Ãæ apratisaæsk­tÃæ ÓayyÃsanaæ ujjhitaprakÅrïïe(rïïaæ) omayilemayilaæ pÃÂitavipÃÂitaæ ma¤cÃm pÅÂhÃ(æ) ondri(ddri)ïïakÃæ paluggakÃæ ucchi(dutthi)takÃæ vÃtÃtapena opÆriyaætÃæ prÃïakehi khajjantÃæ varye(«e)ïa ovaryi(«i)yantÃæ kÃkaÓakuntehi ohayiyantÃæ bhagavÃn jÃnanto p­cchati / kasyeme bhik«avo vihÃrakà odriïïakà paluggakà acauk«Ã apratisaæsk­tà ÓayyÃsa(11b1)naæ ujjhitaprakÅrïïaæ omayilomayilaæ pÃÂitavipÃÂitaæ ma¤cà pÅÂhà (I.p.73) ondri(ddri)ïïakà paluggakÃæ u(du)tthitakÃæ vÃtÃtapena opÆriyantÃæ prÃïakehi khajjantÃæ var«eïa ovar«iyantÃæ kÃkaÓakuntehi ohayiyantÃæ bhik«Æ Ãhaæsu // imaæ bhagavan saæghasya ye dharmmÃ(var«Ã)æ upagacchi«yanti / te pratisaæskari«yanti / bhagavÃn Ãha / tena hi evaæ var«opanÃyike ÓayyÃsane pratipadyitavyaæ / kin ti dÃni evaæ var«opanÃmi(yi)ke ÓayyÃsane pra(11b2)tipadyitavyaæ / e«Ã dÃni saæghasya var«opanÃmi(yi)kà bhavati / prak­tyaiva tÃva dÃyakadÃnapati pratisaritavyà / tato vihÃrakà pratisaæskarttavyÃ÷ / ye vihÃrakà uddiïïakà paluggakà bhavanti / acok«Ã và apratisaæsk­tà và bhavanti / (J.49) yadi tÃva sudhÃcchadano bhavati / sudhÃpiï¬o dÃtavyo / i«ÂakÃcchadano bhavati / i«Âakà dÃtavyà / apakkÃcchadano bhavati / apakkà dÃtavyà / kabhalla(11b3)cchadano bhavati / kabhallikà dÃtavyà / t­ïacchadano bhavati / t­ïapÆlako dÃtavyà / ma¤cà và pÅÂhà và ondri(ddri)ïïakà paluggakÃæ bhavanti / muæjà karttitavyà / balbajà karttitavyà ma¤cà dhra(bu)ïitavyà uppÃdakà bhavanti sayeccha(maæ ttha)payitavyà / dutthapità bhavanti / sutthapità karttavyà / vÃtÃtapena ota(pÆ)riyanti / kÃkaÓakuntehi và ohapi(yi)yanti / cchanne sthapitavyà / evaæ ÓayyÃsanaæ (11b4) bhavati / omayilamayilaæ pÃÂitavipÃÂitaæ dhoviya sÅvitavyaæ / m­ttikÃpiï¬o dÃpayitavyo / mÆ«ika-ucchi(kki)rà và yÃca(va) vaæghorikà pÆretavyà / yaæ tahiæ pariveïe bhavaæti / bhaï¬aæ niyatakaæ sarvvaæ samudÃnitavyaæ / pa¤cehi aÇgehi samanvÃgato bhik«u÷ ÓayyÃsanapraj¤Ãpaka saæmutÅye saæmanyitavyo / katamehi pa¤cahi / yo na cchandÃye na do(11b5)«Ãye na mohÃye na bhayÃye praj¤aptaæ ca jÃnÃti / imehi pa¤cahi / peyÃlaæ, // (J.50) ka(r)mmaæ k­tvà yÃva te dÃni samantena ëìhamÃsaæ ÓayyÃsanaæ grÃhetavyaæ / vihÃrà pariveïà agniÓÃlà bhaktaÓÃlà / upasthÃnaÓÃlà / dvÃrako«Âhako varccakuÂÅ udupÃno jantÃko caækramà v­k«amÆlà vihÃrakà (I.p.74) grÃhayitavyà / asuke vihÃre ettakà ma¤ca(11b6)kà pÅÂhakà và ettakaæ Ãstaraïaæ ettakaæ prÃvaraïaæ tato likhitavyaæ / bhurjake phalake và paÂÂikÃyÃm và / yadi tÃva Ãraïyakaæ ÓayyÃsanaæ bhavati / dÆre dÆro(re) pariveïà bhava(æ)ti / trayodaÓÅyaæ và cÃturddaÓÅyaæ và tena ÓayyÃsanoddeÓo karttavyo / atha dÃni grÃmÃntikaæ ÓayyÃsanaæ bhavati / Ãsanne Ãsanne pariveïà bhavanti / cÃturddaÓÅyam và päcadaÓÅyam và ÓayyÃsano(11b7)ddeÓo karttavyo / taæ likhitaæ saæghasthavirasya allÅpitavyaæ / vaktavyaæ / Ãyu«man amuke vihÃrake ettakà ma¤cà ettakà pÅÂhÃ÷ / ettakaæ Ãstaraïaæ ettakaæ prÃvaraïaæ katamo tava vihÃrako rucyati / yo saæghasthavirasya vihÃrako rucyati so dÃtavyo / atha dÃni saæghasthaviro jalpati / vihÃraæ yÆyaæ (J.51) uddiÓatha var«ÃvÃsikaæ samaæ kari«yÃma nti(tti) / yaæ saæghasthaviro jalpati / tathà karttavyaæ, / (12a1) tato vihÃrakà uddiÓitavyÃ÷ / v­ddhÃntato prabh­ti yÃva avarya(«a)kaparyantaæ na k«amati / ÓrÃmaïerÃïÃæ vihÃra(rÃ) uddiÓituæ / atha dÃni te«Ãæ upÃdhyÃyÃcÃryà jalpanti / uddiÓatha yÆyaæ ete«Ãæ vayaæ pratisaæskari«yÃma nti(tti) / tato ÓrÃmaïerakÃïÃæ pi vihÃrakà uddiÓitavyà / atha dÃni bahuæ bhavati / tato dvitÅyakÃlikà uddiÓitavyà / atha dÃni tahi(æ) koci bhavati / ÃÂakkarasiæhanÃdiko (12a2) paryÃpto grÅ«me ÓayyÃsanaæ uddiÓitavyaæ / guptyarthaæ paribhogÃrthaæ utthi«yaæ utthÃpayi«yaæ ko vihÃrako ti / vaktavyo na e«o bhava ki¤cita bhogÃrthaæ vadi«anti ma pratisaæskÃraïÃrthaæ e«o caæ uddiÓÅyati / atha dÃni stokà vihÃrakà bhavanti / dviïïÃæ trayÃïÃæ (vÃ) janÃnÃæ eko vihÃrako uddiÓitavyo / atha dÃni evaæ pi stokà bhavanti / caturïïÃæ pa¤cÃnÃm và janÃnÃæ eko vihÃ(12a3)rako uddiÓitavyo / atha dÃni ekavastukaæ bhavati / bhik«Æ ca bahu(hÆ) bhavaæti / v­ddhÃnä ca ma¤cà praj¤ÃpayitavyÃ÷ / navakÃnÃæ pÅÂhÃ÷ praj¤ÃpayitavyÃ÷ / atha dÃni evaæ pi stokaæ bhavati / v­ddhÃnÃæ pÅÂhÃ÷ praj¤ÃpayitavyÃ÷ / navakÃnÃæ saæstaraïà (J.52) (I.p.75) praj¤ÃpayitavyÃ÷ / atha dÃni evaæ pi stokaæ bhavati / (atha dÃni) alpo(lpÃ)vakÃÓo bhavati / v­ddhehi saæstaraïe pratipa(12a4)dyitavyaæ / navakehi paryana(Çke) vÅtinÃmayitavyaæ / atha dÃni evaæ pi alpÃvakÃÓo bhavati / v­ddhehi cchanne praviÓitavyaæ / navakehi v­k«amÆlehi caækramehi ni«adyÃhi abhyavakÃÓe vÅtinÃmayitavyaæ / hemante ÓayyÃsanaæ uddiÓitavyaæ, / guptyarthaæ paribhogÃrthaæ utthi«yaæ utthÃpayi«yaæ var«Ãsu ÓayyÃsanaæ uddiÓitavyaæ / guptyarthaæ paribhogÃrthaæ utthÃ(12a5)syaæ utthÃpayitavyaæ / nÃpi k«amati ÓayyÃsanaæ adhyupek«ituæ omayilomayilaæ pÃÂitavipÃÂitaæ ma¤cà và pÅÂhà và oddriïïakà và paluggakà và adhyupek«ituæ / atha khalu kÃlena kÃlaæ ÓayyÃsanaæ sÅvitavyaæ / bodhi(dhovi)tavyaæ / kÃlena kÃlaæ mu¤jà karttitavyà / balbajà karttitavyà / tato ma¤cà ca pÅÂhà ca bra(bu)ïitavyà / evaæ var«opanÃmi(yi)ke ÓayyÃsane pratipa(12a6)dyitavyaæ / na pratipadyati / abhisamÃcÃrikÃn dharmmÃn atikramati // * // II.3 Ms.12a6 (J.52.15); Ch.503a24 bhagavÃn ÓrÃvastyÃm viharati / ÓÃstà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà yÃva adrÃk«Åd bhagavÃæ pa¤cÃhikÃæ vihÃracÃrikÃm anucaækramanto (J.53) anuvicaranto vihÃrakÃæ oddriïïakÃæ paluggakÃæ ullÃya g­hÅtakÃæ acok«Ãæ apratisaæsk­tÃæ udakasya pÆrÃæ udakabhramÃm aÓodhi(ta)kÃæ dvÃrÃhi (12a7) dvÅpikÃhi khajjanto ma¤cÃæ pÅÂhÃæ ondri(ddri)ïïakÃïÃæ paluggakÃæ u(du)tthitakÃæ var«eïa (o)var«iyantÃæ prÃïakehi khajjantÃæ bhagavÃna jÃnanto p­cchati / kiæ imaæ bhik«avo vihÃrakà ullaggakà ollÃye g­hÅtakÃ÷ / acauk«Ã apratisaæsk­tà udakasya pÆrÃæ udakabhramà aÓodhitakà dvÃ(re) dvÅpikÃhi khajjantà ma¤cà pÅÂhà ondri(ddri)ïïakÃæ paluggakÃæ utpÃdakÃæ u(du)tthitakÃæ var«eïa o(12b1)var«iyantÃæ prÃïakehi khajjantÃ(æ) bhik«Æ Ãhaæsu÷ / ye bhagavÃn (I.p.76) ar«Ãæ vasi«yanti te pratisaæskari«yanti / bhagavÃn Ãha / tena hi evaæ var«opagatehi ÓayyÃsane pratipadyitavyaæ / kin ti dÃni evaæ var«opagatehi ÓayyÃsane pratipadyitavyaæ / ete dÃni bhik«avo var«opagatà bhavanti / tena hi vihÃrakà pratyavek«itavyà / yadi tÃva ondri(ddri)ïïakà và paluggakà và bhavanti / yÃvat mÆ«ikokkÃrà và cikkhallikà và pra(12b2)tisaæskÃrayitavyà / yadi tÃva vihÃrako sudhÃcchadano bhavati (sudhÃpiï¬o dÃtavyo) / i«ÂakÃcchadano bhavati / i«Âakà dÃtavyà / (J.54) apakvacchadano bhavati / apakvà dÃtavyà / kabhallacchadano bhavati (kabhallikà dÃtavyà / t­ïacchadano bhavati) / t­ïapÆlako dÃtavyo / urïïÃ(llÃ)ye g­hÅtako bhavati / piï¬aæ ÓÃÂiya m­ttikÃye limpitavyo / mÆ«a-ukkÃrà vilikhkhi(cikkhali)kà pÆretavyà / yadi tÃva uppe¬anako vihÃrako bhavati / ÓakkÃroÂena và pÆretavyà u(a)pa(12b3)kvapÃæsukena và / atha dÃni uppaæsulo bhavati / gomayakÃr«Å dÃtavyà / udakabhramà và / praïÃlibhramà và paripÆrità bhavanti ÓodhayitavyÃ÷ / muï¬aharmmiyà pratisaæskarttavyà / ÓayyÃsanaæ omayilomayilaæ bhavati / pÃÂitavipÃÂitaæ dhovayitavyaæ / ra¤jetavyaæ / ma¤cà và pÅÂhà và bhagnakà bhavanti / chinnagaïÂhikà karttavyà / ondri(ddri)ïïakà và paluggakà bhavanti / mu(12b4)¤jà karttitavyà / ma¤cà bra(bu)ïitavyà / pÅÂhikà bra(bu)ïitavyà / uppÃdakà bhavanti samaæ thÃpeyitavyà / u(du)tthitakà bhavanti / sutthità thapetavyà / vÃtÃtapena opÆriyanti / naivÃte thapitavyÃ÷ / var«eïa ovar«iyanti / cchanne thapitavyà / prÃïakehi khajjanti cchandiyÃïaæ pratipÃdikehi thapayitavyà / nÃpi k«amati / ÓayyÃsanaæ adhyupek«ituæ / omayilomayilaæ và pÃÂitavi(12b5)pÃÂitaæ và // atha khalu kÃlena kÃlaæ dhovitavyaæ / sÅvayitavyaæ / ra¤jiya(jayi)tavyaæ / ma¤cà và pÅÂhà và uppÃdakà bhavanti / samÃæ thapitavyÃ÷ / dutthità bhavanti / susthità thapitavyÃ÷ / ondri(ddri)ïïakà bhavanti / palugnakà và mu¤jà karttitavyà / balbajà karttitavyà / (J.55) ma¤cà buïitavyÃ÷ / (I.p.77) pÅÂhà buïitavyÃ÷ / pÃdakà u(du)tthitakà bhavanti / suthapità karttavyÃ÷ / vihÃrakà kÃlena (12b6) kÃlaæ si¤citavyÃ÷ / saæmÃrjitavyÃ÷ / gomayakÃr«Å dÃtavyÃ÷ / udakabhramÃ÷ pranìikÃbhramà và kÃlena kÃlaæ ÓodhitavyÃ÷ / pa¤cÃhe pa¤cÃhe ÓayyÃsanaæ pratyotÃpetavyaæ / ma¤cà và pÅÂhà và anyÃyata÷ karttavyaæ / vihÃro omasvediko bhavati / ma¤co bhitti(to) mocetvà pratipÃdikà dÃtavyÃ÷ / yathà prÃïakehi na khÃdyeyà santÃnikà ÓÃÂitavyo / anvarddhamÃsaæ gomayaÓÃ(12b7)Âo dÃtavyo / yadi tÃva vihÃro oÓa karoti odako dÃtavyo / atha dÃni usvedako bhavati Óuddhena gomayena mardditavyaæ / vihÃro usvedako bhavati / na dÃni tahiæ k«amati / hastaÓaucaæ và karttuæ pÃdaÓaucaæ và mukham và dhoyi(vi)tuæ / pÃdam và nirmmÃdayituæ / nÃpi dÃni k«amati / vihÃro pitthitvà sthapituæ / atha khalu kÃlena kÃlaæ apÃvuritavyo yathà vÃtaæ labheyyà (na) dhÆpetavyo ku(13a1)«Âhena bhurjena và saktuhi và evaæ var«opagatakehi (J.56) ÓayyÃsane pratipadyitavyaæ / na pratipadyati // abhisamÃcÃrikÃn dharmmÃn atikramati // * // II.4 Ms.13a1 (J. 56.3); Ch.503b10 bhagavÃn ÓrÃvastyÃæ viharati / ÓÃstà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà aparaæ dÃni Ãraïyakaæ ÓayyÃsanaæ himado«eïa cittaæ na vasati / te dÃni Ãraïyakà vihÃraæ bÃhiraæ ghaÂÂiyaæ kÃriyÃïa grÃmantikaæ ÓayyÃsanaæ okastÃ÷ so dÃni vi(13a2)hÃrako vanadavena ÃgacchiyÃïa dagdho / etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu bhagavÃn Ãha / tena hi evaæ var«avustehi ÓayyÃsane pratipadyitavyaæ / kin ti dÃni evaæ var«avustehi ÓayyÃsane pratipadyitavyaæ / etaæ dÃni Ãraïyakaæ ÓayyÃsanaæ himado«eïa ri(ci)ttaæ na vasati / na k«amati / Ãraïyakehi aÓabdakarïïikÃye grÃmÃntikaæ / ÓayyÃsanaæ okkasituæ / atha khalu ucchÃ(13a3)hetavyà / tahi(æ) eko và dvau và trayo và yÃvatakà (I.p.78) ucchahanti / yo pratibalo vastuæ yadi utsahanti / te«Ãæ ÃhÃreïa upastambhaæ karttavyaæ / yathà na vihanyeæsu / atha dÃni udvahanti / Ãha / kiæ vayaæ parityaktÃ÷ / kissa (J.57) vayaæ vasÃma÷ / yaæ tahiæ ÓayyÃsanaæ bhavati kocavako và ullÅyo và caturasrakà và kumbhÅyo và kaÂa(ÂÃ)hakÃni và sarvvaæ grÃmÃntikaæ, (13a4) ÓayyÃsanaæ otÃretavyaæ / ma¤cà pÅÂhà ullapitvà sthÃpayitavyà / ma¤cà bhittiyo mocetvà pratipÃdakà dÃtavyà / yathà prÃïakehi dÅpikÃhi và na khajjeyà / nÃpi dÃni k«amati so vihÃro adhyupek«ituæ / ondri(ddri)ïïako và paluggako và acauk«o và apratisaæsk­to và / atha khalu yadi tÃva t­ïacchadano và bhavati t­ïapulako dÃtavyo / yÃva go(13a5)mayaÓÃÂo dÃtavyo / paribhÃï¬aæ karttavyaæ / Óvetavarïïà dÃtavyaæ // samantena vihÃrasya tÃva pratik­tyeva agniharaïÅ karttavyà / bh­takehi ca karmmakarehi ca vihÃrasya catu÷pÃrÓve kak«aæ jÃtakaæ bhavati so lavÃpayitavyo / yaæ kÃlaæ Óu«kaæ bhavati / ni«prÃïakaæ tato gninà dahÃpayitavyo vihÃrako si¤citavyo / sammÃrjitavyo / gomayakÃr«Å (13a6) dÃtavyà / yaæ sÃrÃsÃraæ ÓayyÃsanaæ amilà và astaraïikÃæ và kocakà và makucakà (vÃ) gu¬ugu¬ukà và makucakà và te grÃmÃntikaæ ÓayyÃsanaæ nÃpayitavyÃ÷ / ma¤cÃ÷ pratipÃdakehi sthÃpayitavyà bhittito yu(mu)ktÃ÷ / maæcasya upari pÅÂhà sthÃpayitavyà / pÅÂhasya upari yaæ tatra ÓayyÃsanaæ omayilomayilaæ pÃÂita(J.58)vipÃÂitaæ pÅÂhasya upari sthÃpayitavyaæ cÅvaravaæÓe sthÃpayitavyaæ, (13a7) bhittito muktaæ / yadi tÃva vihÃro uppi¬anako bhavati / na k«amati / lenÃni bandhituæ / atha khalu muktakà karttavyà / atha dÃni uppaæsulakà vihÃrakà bÃhiraghaÂÂimà karttavyÃ÷ / sarvvehi ni(r)dhÃvitavyà ekena abhyantaraghaÂÂimaæ vihÃrakÃæ kariya rejjÆye và ka¬evarikà /ya(ye) và otaritavyaæ / otariya rajjÆye và ka¬evariyà và abhyantare k«ipitavyà / bÃhyena và acchitavyà / ye (13b1) tatra bhavanti gopÃlakà và paÓupÃlakà và te«Ãæ so vihÃro anuparinditavyo te vaktavyÃ÷ / dÅrghÃyu gacchÃma tÃva yaæ grÃmÃntikaæ ÓeyyÃsanaæ e«o tumhÃkaæ vihÃrako anuparindito bhavatu / evaæ anuparindiyÃïa gantavyaæ (I.p.79) / atha dÃni grÃmÃntikaæ ÓeyyÃsanaæ bhavati / evaæ hy eva sarvvaæ pratisaæskÃro karttavyÃ÷ / yÃva Óvetavarïïà dÃtavyà / etÃni mahantÃni vastÆni bhavanti / yathà (13b2) agniÓÃlà và upasthÃnaÓÃlà và yadi tÃva sasvÃmikaæ bhavati / tena pratisaæskÃroye(pe)tavyà / uddi«Âako nÃÓo yo sya bhavati / tena pratisaæskarttavyà / atha dÃni naiva sasvÃmiko bhavati / nÃpi uddi«Âako sarvvasaæghena pratisaæskarttavyo / sÃmagrÅye saæviditvà tahiæ ekam eko (J.59) và Óamo dÃtavyo / dve và dve và trayo và trayo và yathà sarvvapratisaæskÃro gacche tathà (13b3) dÃtavyaæ / ma¤cà và pÅÂhà và ullaggakà bhavanti / ayacchitavyà / ayaæ cchantiyo karttavyÃ÷ / unniyo và biÓio và caturasrakà và omayilomayilà bhavanti / pÃÂitavipÃÂità dhovitva sivitavyà / pratyaggalÃni dÃtavyÃni / bhaï¬aæ niyatakaæ bhavati / samudÃnetavyaæ / grÃmÃntikaæ ÓeyyÃsanaæ udakado«eïa ri(ci)ttaæ na saævasati na k«amati tehi a(13b4)ÓabdakarïïikÃye Ãraïyakaæ ÓeyyÃsanaæ gantuæ / atha khalu pratik­tyeva tÃva yaæ tatra sÃrÃsÃraæ bhÃï¬am astaraïaæ và prÃvaraïaæ và upaskaro và ÓraddhÃprasannehi upÃsakakulehi sthÃpayitavyaæ / vihÃrako saæmÃrjayitavyo / gomayakÃr«Å dÃtavyà / maæcà pratipÃdakehi sthÃtavyà bhittito muktaæ / ma¤casya upari pÅÂhaæ sthÃpayitavyaæ / pÅÂhasyopari yaæ ta(13b5)tra jarjara bisi và jarjara caturaÓrako và taæ sthÃpayitavyaæ / yadi tÃva uppŬanako vihÃro bhavati / tato lenÃni muktÃni sthÃpetavyÃni / atha dÃni uppatsu(msu)lako vihÃ(ro) bhavati lenÃni bÃhiraghaÂÂimÃni karttavyÃni sarvve bhik«Æhi ni(r)dhÃvantehi / ekena vihÃrako atya(bhya)nta(ra)ghaÂÂimo karttavyo / prativeÓikulÃto niÓreïiyÃviya tato o(13b6)taritavyo / (J.60) ye tatra prativeÓikà bhavanti / te«Ãm anuparinditavyaæ / dÅrghÃyu e«o vihÃrako tumhÃïaæ anuparindito bhavatu / (I.p.80) gacchÃma vayaæ araïyakÃni ÓeyyÃsanÃni evaæ parindiya gantavyaæ / evaæ var«avustehi ÓeyyÃsane pratipadyitavyaæ / na pratipadyati / abhisamÃcÃrikÃn dharmmÃn atikramati // * // II.5 Ms.13b6 (J. 60.5); Ch.503c1 bhagavÃn ÓrÃvastyÃæ viharati ÓÃstà devÃnä ca manu«yÃïä ca vista(13b7)reïa nidÃnaæ k­tvà pa¤cÃrthavaÓÃæ vistareïa k­tvà yÃvad adrÃk«Åd bhagavÃæ pa¤cÃhikÃæ vihÃracÃrikÃæ anucaækramanto anuvicaranto vihÃrakÃæ odd(r)iïïakÃæ praluggakÃæ acauk«Ãæ apratisaæsk­tÃæ ÓeyyÃsanaæ ujjhitaprakÅrïïaæ omayilomayila(æ) pÃÂitavipÃÂitaæ ma¤cà ca pÅÂhà ca / uddriïïakà praluggakà uppÃdakà u(du)tthitakà var«eïa ovar«iyantÃæ prÃïakehi khajjantÃæ bhagavÃn (14a1) jÃnanto bhik«Ææ p­cchati / kim idaæ bhik«avo vihÃrakà oddriïïakà paluggakà acauk«Ã apratisaæsk­tÃ÷ ÓeyyÃsanaæ ujjhitaprakÅrïïaæ omayilomayilaæ pÃÂitavipÃÂitaæ ma¤cà ca pÅÂhà ca oddriïïakà paluggakà uppÃdakà u(du)tthitakà var«eïa ovar«ayantà prÃïakehi khÃjjantà te dÃni Ãhaæsu vayaæ bhagavan Ãgantukà ye nevÃsikà te saæskari«yanti / bhagavÃn Ãha // tena hi eta(va)æ Ãgantukehi Óe(14a2; J.61)yyÃsane pratipadyitavyaæ / kin ti dÃni evaæ Ãgantukehi ÓeyyÃsane pratipadyitavyaæ / età dÃni bhik«Æ Ãgantukà bhavanti vihÃrako uddi«Âako bhavati / ma¤caæ pÅÂhaæ pi caturasrakaæ kurccaæ bi(æ)bohanaæ uddi«Âaæ bhavati nÃpi k«amati / gatÃgatasya vihÃrake bhaï¬aæ praveÓituæ / atha khalu yadi tÃva andhakÃrako vihÃrako bhavati / pradÅpo jvÃlayitavyo t­ïolkà và kaï¬olkà và pra(14a3)jvÃlayitavyà / praviÓiya cÅvaraæca(vaæ)Óo tÃca(va) pratyavek«itavyo / anekÃye prÃïakehi khÃditako bhavati / yadi tÃva prÃïakehi khÃyitako bhavati bhagnakà và taæ apaniya anyo kÅlako ÃkoÂayitavyo (I.p.81) pÃtrapraveÓikà sthÃpayitavyà / ma¤cakaÓ ca pratyavek«itavya÷ / yadi tÃva vibhagnako và cchinnako và bhavati cchinnakaïÂhi karttavyà / oddriïïako (14a4) và paluggako và bhavati muæjà karttitavyà balbajà karttitavyà / ma¤cà bra(bu)ïitavyà pÅÂhà bra(bu)ïitavyà / vihÃrako Óodhayitavyo / sammÃrjayitavyo / mÆ«a-ukkirà và bhavati ÃkoÂayitavyà / gomayakÃr«Å dÃtavyà / ma¤cako pratipÃdake sthÃpayitavyo Ãstaraïaæ praj¤apiya pratikramitavyaæ / yadi sarvvarÃtro gacchati pratisaæskÃra(J.62)yantasya sarvvarÃtrÅ pratisaæska(skÃ)rayi(14a5)tavyaæ / evaæ Ãgantukehi ÓeyyÃsane pratipadyitavyaæ / na pratipadyati / abhisamÃcÃrikÃn dharmmÃn atikramati // * // II.6 Ms.14a5 (J.62.4); Ch.503c16 bhagavÃn ÓrÃvastyÃæ viharati Óastà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà pa¤cÃrthavaÓÃæ vistareïa k­tvà yÃvad adrÃk«Åd bhagavÃæ pa¤cÃhikÃæ vihÃracÃrikÃm anucaækramanto anuviracanto vihÃrakÃæ oddriïïakÃæ paluggakÃæ a(14a6)cauk«Ãæ apratisaæsk­tÃæ ÓeyyÃsanaæ omayilemayilaæ pÃÂitavipÃÂitaæ / ma¤cà pÅÂhà oddriïïakÃæ paluggakÃæ / uppÃdakÃæ u(du)tthitakÃæ var«eïa ovar«iyantÃæ prÃïakehi khajjantÃæ bha(ga)vÃn jÃnanto p­cchati / kiæ ime bhik«avo vihÃrakà oddriïïakà paluggakà acauk«Ã apratisaæsk­tà ÓayyÃsanaæ omayilemayilaæ pÃÂitavipÃÂitaæ ma¤cà pÅÂhà oddriïïakà paluggakà uppÃdakà u(du)tthi(14a7)takà var«eïa ovar«ayantà prÃïakehi khajjantà bhik«Æ Ãhaæsu / vayaæ bhagavan nevÃsikà ye Ãgantukà te pratisaæskari«yanti / bhagavÃn Ãha / tena hi evaæ nevÃsikehi ÓeyyÃsane pratipadyitavyaæ / kin ti dÃni evaæ nevÃsikehi ÓayyÃsane pratipadyitavyaæ / nÃyaæ tÃva k«amati / naivÃsikehi ye vihÃrakà oddriïïakà paluggakà acauk«Ã apratisaæsk­tà te ÃgantukÃnÃæ (14b1) sthÃpayituæ / yadi ÃgantukÃnÃæ mÃtu atyÃyikaæ bhavi«yanti / tato naæ pratisaæskari«yantÅti // atha khalu (J.63) ye vihÃrakà navakà ca supratisaæsk­tà ca te ÃgantukÃnÃæ sthÃpayitavyà / nÃpi k«amati (I.p.82) ÓeyyÃsanaæ omayilomayilaæ pÃÂitavipÃÂitaæ ÃgantukÃnÃæ sthÃpayituæ / yadi ÃgantukÃnÃæ mÃtu atyÃyikaæ bhavi«yati tato dhovi«yanti / ra¤ji«yanti / sÅvi«yanti / atha khalu yaæ (14b2) ÓeyyÃsanaæ navakaæ sudhotaæ ca suraktaæ ca taæ ÃgantukÃnÃæ sthÃpayitavyaæ / nÃpi k«amati ye ma¤cà và pÅÂhà và prala(lu)ggakà và oddriïïakà và te ÃgantukÃnÃæ sthÃpayituæ / yadi ÃgantukÃnÃæ mÃtu atyÃya(yi)kaæ bhavi«yati / tato buïi«yanti / atha khalu ye ma¤cà và pÅÂhà và navà ca sÃrà ca sa(su)dhotà ca te ÃgantukÃnÃæ sthÃpayitavyà nÃpi k«amati / adhyupek«ituæ / atha khalu vi(14b3)hÃrakÃïÃæ kÃlena kÃlaæ khaï¬aphuÂÂaæ pratisaæskarttavyaæ / ÓeyyÃsanaæ dhovitavyaæ / sivitavyaæ / ra¤jitavyaæ / ma¤cà và pÅÂhà và bhagnà và bhavanti cchinnagaïÂhikà karttavyà / oddriïïakà và paluggakà và bhavanti / mu¤jà karttitavyà / balbajà karttitavyà ma¤cà bra(bu)ïitavyà pÅÂhà vraïitavyà / ma¤cà và pÅÂhà và uppÃdakà bhavanti / samaæ sthÃpayitavyà / u(du)tthÃpitakà (14b4) bhavanti / susthità karttavyà / (J.64) vÃtÃtapena te(o)pÆriyanti / nivÃte sthÃpayitavyà / kÃkaÓakunna(nta)kehi ohayiyanti channe sthÃpayitavyÃ÷ / var«eïa te(o)var«iyanti nirovar«e sthÃpayitavyà / prÃïakehi khajjanti cchinnagaï¬i(ïÂhi)yakà kariya pratipÃdakehi sthÃpayitavyà / evaæ nevÃsikehi ÓayyÃsane pratipadyitavyaæ / na pratipadyati / abhisamÃcÃrikÃn dharmmÃn atikrama(14b5)ti // * // II.7 Ms.14b5 (J. 64.6); Ch.503c25 bhagavÃn ÓrÃvastyÃæ viharati / ÓÃstà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà yÃvad adrÃk«Åd bhagavÃn pa¤cÃhikÃæ vihÃracÃrikÃm anucaækramanto anuvicaranto vihÃrakÃæ oddriïïakÃæ paluggakÃæ anabhi(prati)saæsk­tÃæ ullÃpe(ye) g­hÅtakÃæ ÓeyyÃsanaæ omayilamayilaæ pÃÂitavipÃÂitaæ ma¤cà ca pÅÂhà ca oddriïïakÃæ paluggakÃæ uppÃdakÃæ (14b6) u(du)tthitakÃæ vÃtÃtapena opÆriyantÃæ kÃkaÓakunne(nte)hi ohar«i(yi)yantÃæ var«eïa ovar«iyantÃæ prÃïakehi khajjantÃæ bhagavÃna jÃnanto yeca(va) bhik«Ææ p­cchati / kiæ ete bhik«avo vihÃrakà oddriïïakà paluggakà ÓeyyÃsanaæ (I.p.83) omayilamayilaæ pÃÂitavipÃÂitaæ ma¤cà pÅÂhà ca oddriïïakà paluggakà uppÃdakà u(du)tthitakà vÃtÃtapena opÆriyantà kÃkaÓakunne(nte)hi ohayiyantÃæ var«eïa (o)var«iyaætà prÃ(14b7)prÃïa(J.65)kehi khajjantà / bhik«Æ Ãhaæsu / ye bhagavaæ Ãgantukà ca nevÃsikà ca te pratisaæskari«yanti / vayaæ itvÃravÃsino bhagavÃn Ãha / tena hi evaæ sarvvehi ÓeyyÃsane pratipadyitavyaæ / kin ti dÃni evaæ hi sarvvehi ÓeyyÃsane pratipadyitavyaæ / ete dÃni vihÃrakà bhavanti / oddriïïakà paluggakà acauk«Ã apratisaæsk­takà tato raïaraïÃye gaï¬iæ Ãhaïiya sarvvasaæghena sannipati(15a1)tavyaæ / atha dÃni kaÓcid Ãha / ahan dharmmakathiko ahaæ vinayadharo aham Ãraïyako piï¬acÃriko pÃæsukuliko ya eto(te) droïÅ Óramaïakà te pratisaæskari«yantÅti // te vinÃyÃtikramam ÃsÃdayanti / atha khalu sarvvehi sannipatitavyaæ / anyehi tÃva m­ttikà mardditavyà / anyehi khÃïukà viÓÃlikà và piï¬akà và paripÆriya dÃtavyà / anyehi pariharitavyaæ / anyehi lippitavyaæ / a(15a2)nyehi majjitavyaæ / anyehi udakaæ pariharitavyaæ / atha dÃni bahuæ lippitavyaæ bhavati / bhik«Æ ca ÓÃÂhyena karenti / kiæ karttavyaæ mitakaæ dÃtavyaæ / iman tava khaï¬aæ imaæ tava khaï¬an ti / imaæ tvayà pratisaæskÃrayitavyaæ / ete vihÃrakà ullÃpe(ye) g­hÅtakà bhavanti apratisaæsk­tà và uppaæsulà và sarvvasaæghasya gaï¬im ÃkoÂayitvà anyehi tÃvad yà bhitti ollÃye g­hÅtakÃyo tÃyo ÓÃ(15a3)ÂayitavyÃyo anyehi m­ttikà marddetavyà / anyehi udaka÷ pariharitavya÷ / anye(hi) m­ttikà pariharttavyà / anyo lepo dÃtavya÷ / (J.66) anyai÷ sa(æ)mÃrjitavyaæ / vihÃrakà uppe¬anakà bhavanti / ÓarkarÃÂakà và ÃpakapÃæsuko và pariharitavyo ÃkoÂayitavyo / atha dÃni upaæsulakà vihÃrakà bhavanti / anyair ggomaya pariharttavya÷ / anyai(15a4)r udakaæ pariharttavya÷ / anyai(ye)hi adhvÃpayitavyaæ / anyehi gomayakÃr«Å dÃtavyà / nÃpi dÃni (I.p.84) adhyupek«itavyaæ / ÓeyyÃsanaæ oïïiyo và kocavako và prÃkÃ(vÃ)rà và bisiyo và caturasrako và bimbohanakà và cilimilikà và omayilamayilà và pÃÂitavipÃÂitavipÃÂità và acauk«Ã và apratisaæsk­tà và / atha khalu kÃlena kÃlaæ / a(15a5)nyehi o«Ã gÃlayitavyo / anyehi udakaæ pariharttavyaæ / anyehi k«Ãraæ Ãnayitavyaæ / anyehi vodha(dhova)yitavyaæ, / anyehi pŬitavyaæ / anyehi visayitavyaæ / anyehi pariharttavyaæ / ma¤cà và pÅÂhà và o¬¬iïïakà và paluggakà và paluggakà và bhavanti / sarvvehi mu¤jà và balbajà và karttitavyà / ma¤cà và vÃtavyà pÅÂhà vÃtavyà bisÅ sÅvayitavyà / caturasrà dÃpa(15a6)yitavyà // naægalÃni utthÃpayitavyÃni / ete ma¤cà và pÅÂhà và bhagnakà và bhavanti / yo yaæ paÓyati (J.67) tena yyeva gaïÂhÅ karttavyà / upÃdakà bhavanti / yo ye(va) paÓyati tena yeva samaæ sthÃpayitavyaæ / dutthitakà bhavanti / susthitakà karttavyà / vÃtÃtapena và opÆriyanti / yo yeva paÓyati tena yyeva nivÃte sthÃpayitavyà / kÃkaÓakuntehi và ohayiyanti / yo yyeva paÓyati / tena yyeva (15a7) channe sthÃpayitavyà / var«eïa ovar«ayanti / yo yeva paÓyati tena yyeva nirovar«e sthÃpayitavyà / prÃïakehi khajja(n)ti / yo yeva paÓyati / tena yyeva cchinnagaïÂhikà kariyÃïa pratipÃdakehi sthÃpayitavyà / evaæ sarvvehi ÓayyÃsane pratipadyitavyaæ / na pratipadyati / abhisamÃcÃrikÃn dharmmÃn atikramati // * // II.8 Ms.15a7 (J. 67.9); Ch.504a14 bhagavÃn ÓrÃvastyÃæ virahati ÓÃstà devÃnä ca manu«yÃïä ca vista(15b1)reïa nidÃnaæ k­tvà te dÃni bhik«Æ prakÅrïïakasya ucchvÃsaæ karonti / jano dÃni odhyÃyati / paÓyatha bhaïe Óramaïakà yathà u«Ârà và goïà và garddabhà và cchagalakà và evam ime Óramaïà prakÅrïïakasya uÓvÃsaæ karenti / na«Âaæ bhra«Âaæ kuto e«Ãæ ÓrÃmaïyaæ / etaæ prakaraïaæ bhik«Æhi Órutaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / satyaæ bhik«avo jano odhyÃyati Ãma bhagava(va)(15b2)n (I.p.85) bhagavÃn Ãha / tena hi varccakuÂÅ nÃma karttavyà / varccakuÂÅæ dÃni bhik«uïà kÃrÃpayamÃïena nÃpi k«amati (J.68) vihÃrasya purastimena và uttÃ(tta)reïa và kÃrÃpayituæ / atha khalu dak«iïena và paÓcimena và kÃrÃpayitavyà / vÃtapathaæ muktvà mallakatalà kha¬Ã khaïitavyà / prapÃtaniÓritaæ và yadi và khÃniyà udakÃntikà bhavati / prathamaæ kalpiyakÃreïa oha(15b3)yiyÃpetavyà / atha dÃni prapÃtaniÓrità và urïïÃvaccagharaæ vovatti gacchati / antarÃ(æ) këÂhaæ dÃtavyaæ / yathà tahiæ, / prathamaæ niya(pa)teya parimalaæ và caturasraæ và nivitavyà / i«ÂakÃhi và upalair vvà cchÃdayitavyà / yÃni sÃrÃïi ca d­¬hÃni ca sthÆlÃ(ni) ca këÂhÃni tÃny adhastà dÃtavyÃni / tatra këÂhehi và phalakehi và ohÃÂayitavyà / upari i«Â(ak)Ãhi m­ttikÃya (15b4) cchÃdayitavyÃni / tac ca mukhÃni karttavyÃni hastÃm và ÃyÃmena nimu«Âakam và hastam vistÃreïa tatra kaïÂhavÃriïi karttavyà / kak«amÃtrÅ và galamÃtrÅ và vaæÓe(na) và nalena và naægalehi và phalakair vvà tathà karttavyà yathà upavi«Âà anyonyaæ na paÓyanti / ÓÅr«Å(«Ã)n tatropari cchÃdetavyaæ ku¬¬a(æ) utthapiyÃïaæ valabhÅ kÃrayitavyà / ÃkÃÓatalaæ và liæpitavyà m­tti(15b5)kÃya và sudhÃya và t­ïacchannà và karttavyà / aparasmin pÃrÓve varccakuÂÅkà karttavyà / tahiæ sthÃpetavyà këÂhakuï¬Ãni và m­ttikÃkuï¬Ãni và udaka pÆrayitavyÃni / tahiæ (J.69) sthÃpetavyaæ karÅ«o m­ttikà và ƫo và tato jÃnitavyaæ / yadi tÃva sà khÃni/mà varccakuÂÅ bhavati / tato varccakumbhikà bÃhirodivà karttavyà / yathà taæ udakaæ anye na gacchati / atha (15b6) dÃni prapÃtanisrità bhavati / varcakuÂÅ ki¤ cÃpi tahi(æ) yyeva udakaæ patati / anÃpatti÷ / varccakumbhikÃye purato kalpiyakaraki sthÃpayitavyà udakasya pÆrïïatÃni tÃni kuï¬akÃni và kaÂÃhakÃni và nÃpi k«amati / adhyupek«ituæ / saprÃïakÃni và adhotakÃni và / atha khalu uddiÓitavyaæ / navakÃnte và paÂipÃÂÂikÃya và yasya và prÃpuïati / tena tÃni kuï¬anikÃni kÃlena kÃlaæ, (15b7) pÆrayitavyÃni / kÃlena kÃlaæ dhovayitavyÃ(ni) / kÃlena kÃlaæ Ãtape Óo«ayitavyÃni / atha (I.p.86) tÃni këÂhamayÃni bhavanti / na k«amati / Ãtape na Óo«ayituæ, / mà phuÂÂiæsu tti / Óo«ayitvà cchÃtÃ(yÃ)yÃæ sthÃpayitavyÃni / yaæ kÃlaæ pariÓu«kÃni bhavanti / tato pÆretavyÃni / varccakuÂÅye purato kuÂÅ và ÓÃlà và karttavyà / tatra cÅvaravaæÓà và cÅvarabisi và dÅrgha(J.70)nÃgadanta và karttavyÃ÷ / ya(16a1)tra bhik«Æ kalpikÃni cÅvarakÃïi vinik«ipiya varccakuÂÅ praviÓanti nÃpi dÃni dravi¬ena viya praÓrÃvakaraïaæ g­hnitvà varccakumbhi(Âi)kÃ(æ) gantavyaæ / atha dÃni varccakumbhikÃæ saprÃïakà bhavati / na dÃni (k«amati) vaktuæ, / Ãyu«manto saprÃïakà varccakuÂi(mbhi)kà / atha khalu t­ïam và tÆlikà và upari sthÃpetavyà / yathÃj¤Ãye saprÃïakety abhij¤Ãnaæ / udakak­tyaæ karentena na dÃni jjhallajjhaleye udakaæ cetavyaæ / atha kha(16a2)lu mÃtà yeva cetavyaæ / riktakÃæ varccakumbhikÃæ paÓyati / na tadà adhyupek«itavyaæ / yasya oheyyako bhavati / tasya Ãvi(ci)k«itavyaæ / svayaæ và pÆrayitavyaæ / antamasato kumbhikÃyaæ / ekasya (yattakaæ) paryÃstaæ bhaveyà tattakaæ dÃtavyaæ / atha dÃni glÃno bhavati / Ãr«avyÃdhikaæ và praskandikaæ và lek«a(Çka)ÂÃkhaæ¬ehi và bhastrÃyanaækehi và sukumÃrehi dayitavyaæ, // * // e«aivÃrthotpatti÷ / bhagavÃ(16a3)n ÓrÃvastyÃæ viharati / ÓÃstà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà apareïa dÃni bhik«uïà vaæÓaÓalÃkÃhi vraïamukhaæ potthi(cchi)taæ tasya dÃni k«ataæ sarudhiraæ k­taæ / etaæ prakaraïaæ (J.71) bhik«Æ bhagavata÷ / Ãrocayeæsu÷ / bhagavÃn Ãha / ÓabdÃvatha bhik«uæ so dÃni ÓabdÃpito / bhagavÃn Ãha / evaæ ca tvaæ vaæÓaÓalÃkÃhi vraïamukhaæ pe(po)cchesi tena hi na k«a(16a4)mati vaæÓaÓalÃkÃhi kaï¬avidalikai(ke)na và nalakëÂhena và / kaÂhallena và asthikhaï¬ena và vraïamukhaæ pocchituæ, / atha khalu avalekhanaæ nÃma karttavyaæ / olikà và sthÃpayitavyà / m­ttikÃmayà varttikà karttavyà / yà khÃnimà varccakuÂÅ bhavati / nÃpi k«amati bhik«uïà vraïamukhaæ pocchayatà tÃyo varttikÃyo và kulikÃyo và varccakuÂÅye prak«ipituæ, / (16a5) atha khalu ekamante (I.p.87) kÆÂakaæ karttavyaæ / tÃyo devasikaæ cchorayitavyÃyo và dahiya bhÆyo và dahiya bhÆyo và thapayitavyÃyo / atha dÃni bhik«u paÓyati / ko imÃyo dahi«yatÅti / ta(tÃ)yo cchoriya anyÃyo sthÃpayitavyÃyo / atha dÃni prapÃtaniÓrità bhavanti / kiæcÃpi tahiæ apalekhÃm và prak«ipati / saækaraæ và anÃpatti÷ / varcca(æ) karaætena ta(16a6)thà karttavyaæ, / yathà uccÃrapraÓrÃvakheÂasiæghÃïakaæ sarvvaæ tahiæ nigacche / atha dÃni anyo cauk«Åk­taæ bhavati / ohÃïam và / kheÂaæ và / siæhÃïakam và varcce và tahi(æ) nik«iptaæ bhavati / uccikÃye tahiæ sarvvaæ prak«ipitavyaæ / nÃpi dÃni k«amati / ak­tvà udakak­tyaæ sÃæghikaæ ÓeyyÃsanaæ paribhu¤jituæ // * // e«Ã evÃrthotpatti÷ // bhagavÃn ÓrÃvastyÃæ viharati / ÓÃstà devÃnä ca manu«yÃïÃæ (16a7) ca / vistareïa nidÃnaæ k­tvà aparo dÃni bhik«u÷ / (J.72) uÓvÃsena uddÅpito nivasanaæ oguhiya varccakuÂiæ praviÓati / tahiæ ca aparo bhik«u÷ pÆrvvapravi«Âo so dÃn Ãha / mà me Ãyu«maæ ohayesi / etaæ prakaraïaæ bhik«u÷ / bhagavato Ãrocayeæsu÷ / bhagavÃn Ãha / tena hi evaæ varcce pratipadyitavyaæ / kin ti dÃni evaæ varcce pratipadyitavyaæ / nÃyaæ tÃva k«amati / bhik«uïà k«amayituæ, (16b1) yÃva uÓvÃsena utpŬito tti // atha khalu samudÃcÃramÃtrakeïaiva varccakuÂiæ gantavyà / atha dÃni bhik«u÷ / uÓvÃsena sahasà uppa¬i(to) bhavati na k«amati nivÃsanaæ oguhiya aÓabdakarïïikÃye varcakuÂÅ praviÓituæ / atha khalu acchaÂikÃæ kara(n)tena praviÓitavyaæ / yadi tÃtava(va ta)hi(æ) koci pÆrvvapravi«Âo bhavati tena pratyacchaÂikà karttavyà / iminà Ãgamayitavyaæ / tÃva yÃva utthita iti / atha dÃni (16b2) uppŬito bhavati / acchaÂikÃæ karantena allÅpitavyaæ / iminà ca parÃÇmukhena bhavitavyaæ / tasya cÃvakÃÓo dÃtavya÷ / tena ca parÃÇmukhena u(pa)viÓitavyaæ / antaraæ dÃtavya÷ / nÃpi dÃni dÆrato yeca(va) nivÃsa(na)æ oguhiya upave«Âavyaæ / (J.73) atha khalu samanantaraæ upaviÓitavyaæ ca nivasanaæ niguhitavyaæ ca nÃpi dÃni k«amati varcakuÂÅyaæ upavi«Âena dhyÃnÃntaragatena và middhÃntaragatena và u(16b3)ddeÓaæ và (I.p.88) svÃdhyÃyam và manasikarentena Ãsituæ / atha khalu samudÃcÃraæ kariya utthiya cchatti ma(ga)ntavyaæ / nÃpi k«amati / sÃæghikena ÓeyyÃsanena prÃv­tena varccakuÂÅ praviÓituæ / nÃpi k«amati / kalpikehi cÅvarehi prÃv­tehi varccakuÂÅæ praviÓituæ / atha khalu sthÃpayitvà prave«Âavyaæ nÃpi dÃni k«amati / dantakëÂhaæ khÃdantena varccakuÂÅæ pra(16b4)ve«Âuæ / ekÃnte nik«ipitvà prave«Âavyaæ / nÃpi k«amati / oguïÂhitaÓÅr«eïa và ohayitahastena na và varccakuÂÅæ prave«Âuæ / atha khalu ekÃæsÅk­tena prave«Âavyaæ / e«o bhik«u÷ purime và paÓcime và prahÃïÅ(ïe) upavi«Âo samudÃcÃrak­to bhavati / prahÃïasya ÃmantriyÃïa cchatti varccakuÂÅyaæ gantavyaæ / atha dÃni bhik«Æ utpŬito bhavati nÃpi k«amati / (16b5) yathà u«Âreïa và goïena và garddabhena và ÆrÆyo (o)haæya(yaæ)tena gacchituæ, / atha khalu saæghÃrÃmasya ekahiæ ante upaviÓitavyaæ / atha dÃni bhik«uïà d­«Âo bhavati / nÃpi k«amati vaktuæ, / ko và e«o kathaæ và e«o mà ve¬¬o bhaveya tti / tena uÓvÃsaæ karaætena mallakena và ko¬itena và cchorayitavyaæ / cchoriyÃïaæ so p­thivÅpradeÓo gomaye(16b6)na udvarttitavyaæ / tato yadi tÃva vibhavo bhavati / tailakÃr«Å và (J.74) gandhakÃr«Å và dÃtavyaæ / atha dÃni vibhavo na bhavati / antamasato gomayakÃr«Å dÃtavyÃ÷ / e«o bhik«u÷ / cetiyaæ vandito uÓvÃsak­to bhavati / samudÃcÃramÃtrakenaiva nirddhÃvitavyaæ / atha dÃni sahasà utpŬito bhavati / tadà na k«amati / u«Âreïa và goïena và ÆrÆyo ohayantena gantuæ, / atha (16b7) khalu ekamante nivÃsa(na)æ o(gu)hiya upaviÓitavyaæ / atha dÃni bhik«Æhi d­«Âo bhavati tadà na k«amati vaktuæ / ko và e«o kathaæ và e«o mà ce(ve)¬¬o bhaveya nti(tti) / tenÃpi dÃni uÓvÃsaæ kariya mallakena và ko¬illena và kaÂhallena và ccho¬iyÃïa so p­thivÅpradeÓo gomayena udvarttayitavyo / yadi tÃva Ãhatyà p­thivÅ bhavati / uttatthapitavyà / k­takarmmà p­thivÅ bhavati udakena dhovita(17a1)vyaæ / yadi tÃva vibhavo bhavati cetiyaghare tailakÃr«Å và dÃtavyà / atha dÃni na vibhavo bhavati / antamasato taæhi p­thivÅpradeÓe gandhakÃr«Å và dÃtavyà / atha dÃni Ãraïyakaæ ÓeyyÃsanaæ bhavati / durlabho gandho antamasato tailakÃr«Å dÃtavyà / ete (I.p.89) dve bhik«Æ ve(ce)tiyaæ vandanti yaæ paÓyanti tatra Óunakhena và ӭgÃlena và uÓvÃsaæ k­takaæ yo navako bhavati / te(17a2)na cchoritavyaæ / atha dÃni navatarako Óaithiliko bÃhuliko bhavati / v­ddhatareïa cchoritavyaæ / (J.75) ete dve bhik«Æ gocaraæ praviÓanti prak­tyeva tÃva ccha¬¬ayitavyaæ, / atha dÃni bhik«Æ÷ pravi«Âo samÃno samudÃcÃraæ k­to bhavati / kiæ karttavyaæ grÃmÃntikaæ ÓeyyÃsanaæ gantavyaæ / pratikramaïam vÃgantavyaæ / nÃpi k«amati / bhik«uïÅ-upÃÓraye gatÃgatasya varccakuÂiæ praviÓituæ / anekÃye (17a3) bhik«uïikà upavi«Âà bhaveya / atha khalu p­cchitavyaæ / bhagini kiæ riktà và varccakuÂÅ neti nÃpi k«amati / taruïikà p­cchituæ / mà veïïà bhaveya nti(tti) / atha khalu v­ddhà p­cchitavyà / yadi tÃvad Ãha / Ãrya riktà varccakuÂÅti / kanakena và dakÃnakena và udakaæ g­hïiya praviÓitavyaæ / uÓvÃsaæ kariya udakak­tyaæ kariya gantavyaæ, / atha dÃni evaæ pi na bhavati nÅ(17a4)lama¤caæ gantavyaæ / nÃpi dÃni k«amati / strÅïÃæ niga(nÅla)maæca(æ) gantuæ / atha khalu yo puru«ÃïÃæ nÅlamaæco tahiæ gantavyaæ nÅlama¤co na bhavati / uts­«Âag­haæ gantavyaæ / p­cchitavyaæ rikto ukkharo ti na dÃni taruïikà strÅ p­cchitavyà / mà a'prahÃsaæ deyà mahantikà p­cchitavyà / yadi tÃvad Ãha / ­kto udakadakÃnakà ÃdÃya prave«Âavyaæ / evaæ pi na bhavati / ÓÆnya(17a5)gharaæ và jambÃlam và bhavati / tahiæ gantavyaæ / na dÃni tahiæ gantavyaæ / na dÃni tahiæ atini(÷)Óabdaprave(de)Óe upave«Âavyaæ / mà (J.76) uggaækito bhaveyaæ channaprave(de)Óe upave«Âavyaæ / atha dÃni evaæ pi na bhavati / utk«iptarathyÃyÃæ ku¬yaæ p­«Âhato k­tvà uÓvÃso karttavyo / yo sau dvitÅyo sahÃyo bhavati / tena purato parÃÇmukhena sthÃtavyaæ / ete bhik«u sÃrthena sÃ(17a6)rddham adhvÃnaæ gacchaæti / bhik«u uÓvÃsito bhavati nÃpi k«amati / ya(pa)tthesmiæ uÓvÃsaæ karttuæ, / mà (jano) odhyÃyeæsu ken imaæ (I.p.90) ya(pa)tthesmi(æ) antrÃïi vikÅrïïÃni / atha khalu ekatamaæ jjhaÂam và v­k«aæ và p­«Âhato kariyÃïa upaviÓitavyaæ / nÃpi dÃni anuvÃtaæ karttavyaæ / mà sarvvasÃrthaæ gandhena vyÃvaheyyà apavÃtaæ karttavyaæ / sÃrthe nis­«Âasmiæ samudÃcÃro bhavati / ekÃnte upaviÓiya kartta(17a7)vyaæ / nÃpi dÃni apratisaæviditena utha(cca)ttitavyaæ, / mà coro và ocorako và nti(tti) hanyeyà nÃpi dÃni anuvÃtaæ karttavyaæ / yÃ(mÃ) sarvvasÃrtho gandhena vÃ(vyÃ)vaheyà apavÃtaæ karttavyaæ, / nÃpi dÃni k«amati / pratik­tyeva nivÃsanaæ (J.77) oguhiya gacchituæ, / atha khalu nivÃsanaæ oguhitavyaæ ca upaviÓitavya¤ ca na k«amati nivÃsanaæ oguhiya vÃmena hastena aÇgajÃtaæ g­(17b1)hniya dravi¬ena yathà udakasamÅpa(pe) gantuæ / atha khalu utthihitavyaæ ca nivÃsanaæ osaritavyaæ / nÃvÃye gacchantasya samudÃcÃro bhavati yadi varcakuÂÅ bhavati / tahi(æ) karttavyaæ këÂhakaæ antarà karttavyà / yathà tahiæ prathamaæ nipateyà evaæ na bhavati / antamasato svakà aÇguli upathapitavyà / varccakuÂÅ na bhavati / kaÂÃ(he)na và mallikena và ujjhitavyaæ stÆpÃbhig­he và saæghÃbhig­he và pa(17b2)Óyati / ujjhitavyaæ / atha dÃni dve caækramante / v­ddhatarako navatarako ca navakena ujjhitavyaæ / atha dÃni so bhavati Óaithiliko và bÃhuliko và Ãva¬¬hako và aÓik«ÃkÃmo (vÃ) tadà svayaæ ujjhitavyaæ / e«o hi bhik«u÷ / dÅrghakena khÃyitako bhavati / vaidyo jalpati bhatte(nte) mahÃvikaÂÃæ pÃyetha nti(tti) kiæ karttavyaæ / yadi tÃva Ãtmano uccÃro bhavati / so eva tasya pratigraho (J.78) atha (17b3) dÃni parakerako uccÃro bhavati / pratigrahÃpayitavyo / udakena accÃviya ghanena narttakena parisrÃviya tasya bhik«usya sumanÃphullÃni na Óakye dadiyÃïaæ vaktavyaæ / Ãyu«mana imasya bhai«ajyasya gandho yÃd­Óo uccÃrasya mà khalu te amanÃya(pa)æ bhavi«yati pibÃhi yadi Óe jÅvitukÃmo evaæ sarvvehi sarvve(varcce) pratipadyitavyaæ / na pratipadyati / abhi(17b4)samÃcÃrikÃn dharmmÃn atikramati // * // (I.p.91) II.9 Ms. 17b4 (J. 78.7); Ch.504c18 bhagavÃn ÓrÃvastyÃm viharati ÓÃstà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà te dÃni bhik«u÷ prakÅrïïakaæ praÓvÃsaæ karonti jano dÃni odhyÃyanti / paÓyatha bhaïe (ime) Óramaïakà / yathà u«Ârà và goïà và gardabhà và cchagalakà và eva(m i)me Óramaïakà prakÅrïïakaæ praÓvÃsaæ karonti / na«Âaæ bhra«Âaæ ku(17b5)to và / ime«Ãæ ÓrÃmaïyaæ etaæ prakaraïaæ bhik«Æhi Órutaæ / bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / satyaæ bhik«avo jano odhyÃyati / tena hi praÓvÃsakuÂÅ nÃma karttavyà / praÓvÃsakuÂÅpi(ye) dÃni bhik«uïà kÃra(pa)yantena na k«amati vÅ(vi)hÃrasya uttareïa (vÃ) pÆrvveïa (vÃ) kÃrÃpayituæ / atha khalu dak«iïena và paÓcimena và kÃrÃpayitavyà vÃtapatha(æ) muktvà (17b6) udakabhramaïasya và ta(u)pari karttavyà / upalasya và i«ÂakÃya và upari mallatalakà khannÃæ khanitavyà / madhye cchidrakaæ karttavyaæ / (J.79) udakabhramaïasya upari thapetavyà suvÃ(dhÃ)ya samaætena lipitavyà / yadi samantena setu÷ karttavyo yathà patako yeva praÓvÃsako bÃhyena nirggacchati / dhoviya tailena mrak«ayitavyà / navakÃntena và uddi«Âakena và paÂipÃÂikÃyena và yasya (17b7) và prÃpuïeti // * // e«Ã evÃrthotpatti÷ // bhagavÃn ÓrÃvastyÃm viharati ÓÃstà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà aparo dÃni bhik«u÷ prahÃïaæ upavi«Âako prÃÓvÃsena u«pÅ(ppÅ)¬ito praÓvÃsakuÂÅæ gacchiyÃïaæ nivÃsanaæ o(gu)hiyÃïaæ praÓvÃsaæ kari«yanti / tahiæ ca bhik«u÷ pÆrvvapravi«Âo praÓvÃsaæ karoti / so jalpati / mà khalu me Ãyu«man omutrapa(ya)si tti / etaæ (18a1) prakaraïaæ bhik«Æhi Órutaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / tena hi evaæ praÓvÃse pratipadyitavyaæ / evaæ tÃva na k«amati bhik«uïà Ãgamayituæ / yÃva praÓvÃsena pra(u)pŬito bhavati / atha khalu samudÃcÃramÃtrakenaiva praÓvÃsakuÂÅæ gantavyaæ / nÃpi dÃni k«amati aÓabdakarïïikÃye praÓvÃsakuÂÅæ praviÓituæ // atha khalu acchaÂikÃæ karantena praÓvÃsakuÂiæ praviÓitavyaæ / ya(18a2)di tahiæ koci pÆrvvapravi«Âo (I.p.92) tena pratyacchaÂikà karttavyà iminà tÃva Ãgamayitavyaæ / yÃva praÓvÃso k­to atha dÃni so bhik«u÷ / uppŬiyatÅ yeva acchaÂikÃæ karantena allÅpitavyaæ / (J.80) iminà avakÃÓo dÃtavyo tato ubhayo(ye)hi praÓvÃso karttavyo / nÃpi dÃni k«amati / oguïÂhitaÓÅr«eïa và ohitahaste(na) và dantakëÂhaæ khÃdantena (vÃ) upave«Âa(«Âu)æ / atha khalu ekÃæsak­tena ekÃ(18a3)nte dantakëÂhaæ sthÃpayitvà upave«Âavyaæ / nÃpi dÃni tahiæ dhyÃnÃntareïa và svÃdhyÃyam và karentena aÓubhasamÃpattim và samÃpannena Ãsitavyaæ / atha khalu prasrÃvaæ k­tvà cchatti utthitavyaæ / e«o dÃni bhik«u÷ prahÃïa upavi«Âako praÓvÃsak­to bhavati / utthiyÃïaæ praÓvÃsakuÂÅæ gantavyà / atha dÃni praÓvÃsena uppŬito bhavati / na k«amati / yathà u«Â[re]ïa và (18a4) goïena và gardabhena và ÆrÆyo omÆtriyantena gantuæ, / atha khalu ekatamaæte upaviÓiya praÓvÃso karttavyo / atha dÃni kenaci bhik«uïà d­«Âo nÃpi dÃni k«amati vaktuæ / ko và e«o katham và e«o mà ve¬¬e bhaveya nti(tti) / tenÃpi dÃni praÓvÃsaæ kariyÃïa so p­thivÅpradeÓo yadi tÃvad Ãhatya /(tyÃ) p­thivÅ bhavati / këÂhena và kaÂhallena và uttatthiyÃ(18a5)ïaæ cchorayitavyo atha dÃni k­taækarmmà p­thivÅ bhavati / dhovayitavyà / tato tailakÃr«Å và gandhakÃr«Å và (J.81) dÃtavyà / atha dÃni nÃsti vibhavo antamasato gomayakÃr«Å dÃtavyà / atha dÃni praÓvÃsakuÂÅ na bhavati / ekasmi(æ) koïe sarvvasaæghasya praÓvÃsapaÂe(ghaÂo) sthÃpayitavyo tasyopari cchidramallakà dÃtavyaæ // mà aprak­tikà ghaÂasya và bÃhyena [pra]ÓvÃ(18a6)saæ choreyà ti / tatra tatraæ(kunta)ko alÃbuotumbako và thapayitavyo tahiæ praÓvÃsaæ kariyÃïa ghaÂake prak«ipitavyaæ / na dÃni tahi(æ) k«amati / uccÃro và kheÂasiæghÃïako và prak«ipituæ / so dÃni ujjhitavyo / navakÃntena kÃyasya và oheyyako bhavati / nÃpi dÃni k«amati / atyÃ(bhyÃ)game pradeÓe ujjhituæ sarvvasaæghasya mà gandhena vyÃvaheyyà / atha dÃni dvibhÆmako bhavati / dvitÅyÃyÃæ (18a7) bhÆmiyaæ tathà yeva ghaÂako sthÃpayitavyo / t­bhÆmiko bhavati / t­tÅyÃyÃæ bhÆmau tathà yyeva sthÃpayitavyaæ / tahiæ praÓvÃsaæ (I.p.93) karitavyaæ / karïïikaæ yaæ kÃlaæ prahÃïasya yathÃsukhaæ k­taæ bhavati / taæ kÃlaæ praÓvÃsaghaÂikà nikkÃla(J.82)yitavyà / kenÃyaæ nikkÃlayitavyo / navakÃntena và paÂipÃÂipÃÂikÃya và yasya và prÃpuïati / tato pi na k«amati / so tahiæ cchorayituæ / yahiæ deve va(18b1)r«intasya stÆpavigrahaæ và saæghavigrahaæ và gacchati / atha khalu tahiæ cchorayitavyaæ / yahiæ deve var«antena anye na gacchati nÃpi k«amati / praÓvÃsaghaÂaæ abhiniku¤je pradeÓe sthÃpayituæ / mà anye bhik«Æ na paÓyeæsu / nÃpi k«amati / atiprÃkaÂe pradeÓe sthÃpayituæ / mà naæ ¬hossà và vi¬Ã và vÃtaputrà và bhuæjeæsu / atha khalu pracchannaprÃkaÂe sthÃpayitavyaæ / vikÃle praviÓiyÃïaæ tahiæ yyeva (18b2) sthÃne sthÃpayitavyo / ghaÂasyopari cchidramallakaæ sthÃpayitavyaæ / cchidramallakasyopari kuntako và alÃbutumbuko và thapayitavyo / atha dÃni saæghe praÓvÃsaghaÂo na bhavati / paudgalikapaudgalikÃni praÓvÃsaghaÂikÃni sthÃpayitavyÃni / ghaÂikà và kÃrakà và alÃbutumbukà và kalpa(ya)to eva praÓvÃsaæ ekamante visarjiya praÓvÃsabhaï¬akaæ / vodhi(dhovi)ya pratigupte (18b3) pradeÓe Ãtape sthÃpayitavyaæ / tato vikÃle bhÆyo praveÓitavyo / kuta(nta)ko bhavati / evaæ yyeva karttavyaæ tucchakaæ bhavati kalpa(ya)to yeca(va) ujjhitvà cchannÃ(nne) sthavitavyaæ / mà phuÂÂeæsu Óiktena uccinitvà sthÃpayitavyaæ / mallakaæ bhavati / ekÃnte ujjhitvà dhovitvà Ãtape sthÃpayitavyaæ / sÃyaæ praveÓentena kunta và tumbakà và Óik«e(kte)(na) (J.83) uccinitvà ma¤cakasthÃne ullapitavyaæ / oru(18b4)hantena mallakaæ ghaÂikà và ma¤cakasya ca oruhantena susthapità karttavyà bhÃjanaæ na bhavati / var«Ã udakaæ ca bhavati / na dÃni tathà prasrÃvo va(ka)rttavyo / yathà cetiyÃbhig­haæ upari ghaæÓvato gaccheyà ekÃntake karttavyaæ / agniÓÃlÃyÃæ và upasthÃnaÓÃlÃyÃæ và upavi«Âasya samudÃcÃro bhavati / cchatti ni«kramitavyaæ / atha dÃni uppilito bhavati akaæ,(18b5)thÃyene viya mÆtreïa si¤cantena na gantavyaæ / atha khalu ekÃntena k­tvà ujjhitavyaæ (I.p.94) / tailakÃr«Å dÃtavyà / antamasato gomayakÃr«Å dÃtavyà / e«o bhik«u cetiyaæ vandanto praÓvÃsak­to bhavati / samu(dÃ)cÃramÃtrakeïa eva gantavyaæ / atha dÃni bhik«u su«Âhu uppÅlito bhavati nÃpi k«amati / yathà u«Âreïa và goïena và urÆyo omÆtrantena gantuæ, / atha (18b6) khalu ekamantena praÓvÃso karttavyo / atha dÃni koci bhik«u paÓyati / nÃyaæ vaktavyo ko e«o kim và katham và etaæ ti mà ve¬¬o bhaveya nti(tti) / tenÃpi praÓvÃsaæ kariyÃïa yadi tÃva Ãhatyà p­thivÅ bhavati / këÂhena và kaÂhallena và uttacchi(tthi)ya cchorayitavyaæ / (J.84) atha dÃni k­takarmmà p­thivÅ bhavati dhovitavyà / sarvvatra cetiyaæg­he gandhakÃr«Å và tailakÃr«Å và dÃtavyà / atha dÃni vibhavo na (18b7) bhavati / antamasato tahiæ p­thivÅpradeÓe tailakÃr«Å và gandhakÃr«Å và dÃtavyà / atha dÃni Ãraïyakaæ ÓeyyÃsanaæ bhavati durllabho gandho antamasato tailakÃr«Å dÃtavyà / e«o bhik«u÷ gocaraæ pravisati / prak­tyeva tÃva praÓvÃsaæ kariya praviÓitavyaæ / atha dÃni bhik«u÷ gocaraæ pravi«Âa÷ praÓvÃsak­to bhavati / nÃpi k«amati / abhyÃgame pradeÓe praÓvÃsaæ karttuæ, / atha kha(19a1)lu yà u(t)k«iptarathyà bhavati tuï¬arathyà tahiÇ gantavyaæ / kuï¬a(æ) agrato kariyÃïa praÓvÃso karttavyo yo se dvitÅyo sahÃyo bhavati / tena p­«Âhato sthÃtavyaæ / parÃÇmukhena e«o bhik«u÷ sÃrthena samÃnam adhvÃnaæ gacchati / praÓvÃsak­to bhavati / nÃpi k«amati / panthesmiæ praÓvÃsaæ karttuæ / mà jano odhyÃye kena ime panthe praÓvÃso k­to rudhiraæ viya cchandituæ / atha khalu ekÃnte praÓvÃso karttavyo / (19a2) panthÃto ussariya ekÃnte karttavyaæ / nÃpi dÃni k«amati / anuvÃtaæ karttuæ, / mà sÃrtho gandhena vyÃvaheyyà / apavÃtaæ karttavyaæ / atha dÃni sÃrthe sannivi«Âe samudÃ(cÃ)ro bhavati / ekÃnte uccattiya karttavyaæ / (J.85) na dÃni apratisaæviditena uccattitavyaæ / mà coro và ocorako veti hanyeyà / atha khalu saæviditena uccattitavyaæ / nÃpi dÃni anuvarttita(vÃtaæ kartta)vyaæ / apavÃtaæ karttavyaæ / nÃvÃre(ye) (19a3) gacchantasya samudÃ(cÃ)ro bhavati / yadi varccakuÂÅ bhavati tahiæ karttavyaæ // atha dÃni varccakuÂÅ na bhavati bhÃjane k­tvà ujjhitavyaæ // (I.p.95) atha dÃni glÃno bhavati bhik«u÷ pÃï¬urogeïa vaidyo jalpati / bha¤jentaæ pratimÆtraæ pibanÃya dethe tti kiæ karttavyaæ yadi tÃva Ãtmanako praÓvÃso bhavati / purimapaÓcimakaæ ca varjayitvà madhyamaæ g­hnitavyo / evam tasya pratigraha÷ / (19a4) atha dÃni anyÃtakaæ bhavati purimapaÓcimaka¤ ca varjyaæ k­tvà g­hnitavyaæ / tata÷ paÓcÃt pratigrÃhayitavyaæ / tasya glÃnasya sumanÃphullaæ na (Óa)kke dadiyÃïaæ vaktavyaæ / imaæ khalu buddhapraj¤aptaæ bhai«ajyaæ piba yadi jÅvitukÃmo si / evaæ praÓvÃse pratipadyitavyaæ / na pratipadyati // abhisamÃcÃrikÃn dharmmÃn atikramanti // * // II.10 Ms.19a4 (J.85.14); Ch.505a23 bhagavÃn ÓrÃvastyÃæ viha(19a5)rati / ÓÃstà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà / apareïa dÃni bhik«uïà sÃæghikÃyaæ (J.86) bhÆmau Ãmrapotako ropitako so dÃni taæ unneti va(r)ddheti ghaÂasiktako ekaputrako viya apareïa bhik«uïà Ãgacchiya uppìiya dantakëÂaæ khÃyitaæ so dÃni tena d­«Âo // so dÃn Ãha / Ãyu«man evaæ ca dÃni tvaæ mama Ã(19a6)mrapotako ghaÂasiktako ekaputrakaæ viya saævarddhitavyaæ / uppìiya dantakëÂhaæ khÃdasi / etaæ prakaraïaæ bhik«Æhi Órutaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / ÓabdÃpayatha taæ bhik«uæ / so dÃni ÓabdÃpito bhagavÃn Ãha / satyaæ bhik«u evaæ nÃma apareïa bhik«uïà sÃæghikÃyÃæ bhÆmau Ãmrapotako ropito so dÃni tena unnÅto varddhito ghaÂasiktako ekaputra(19a7)ko viya tvayà so age(Ãga)cchiya uppìiya bhaæjiya dantakëÂhaæ khÃditaæ / Ãha / Ãma bhagavaæ bhagavÃn Ãha // evaæ nÃma tvaæ pu«popagataæ v­k«aæ uppìiya dantakëÂhaæ khÃdasi / tena hi na k«amati / dantakëÂhaæ // * // e«Ã evÃrthotpatti÷ // bhagavÃn ÓrÃvastyÃæ viharati ÓÃstà devÃnä ca manu«yÃïä ca vistareïa (I.p.96) nidÃnaæ k­tvà bhagavÃn mahatÅye bÃlÃkinÅye bhik«uparyÃ(«Ã)ye dharmman deÓaya(19b1)ti / te dÃni bhik«Æ dantakëÂhaæ na khÃdantà ekÃnte ni«aïïà Ãsanti pravÃtagandhikena mukhena paÓyanti / mà sabrahmacÃriæ gandhena (J.87) vyÃvahi«yÃma÷ / bhagavÃn jÃnanto yeva p­cchati kiæ ete bhik«avo bhik«Æ ekÃnte Ãsanti / kalahitakà viya manye / bhik«Æ Ãhaæsu / bhagavatà dantakëÂhaæ pratik«iptaæ / tato ete bhik«avo ekÃnte Ãsanti / pravÃtagandhikena mukhena paÓyanti mà sabrahmacÃ(19b2)rÅ gandhena vyÃvahi«yÃma÷ / bhagavÃn Ãha / tena hi anujÃnÃmi dantakëÂhaæ prÃmÃïikaæ mahÃntaæ «o¬aÓÃÇgulaæ, // * // e«aivÃrthotpatti÷ // bhagavÃn ÓrÃvastyÃæ viharati / te dÃni Ãyu«manto nandanopanandanà savallarikÃni dantakëÂhÃni khÃdanti jano dÃni odhyÃyanti paÓyatha bhaïe ÓramaïakÃ÷ / yathà kumÃrakà và dharmmi«Âhà và ak«adarÓà và gaïa(kÃ) và mahÃmatrà và / evam ime Óra(19b3)maïakÃ÷ savallarikÃni dantakëÂhÃni khÃdanti / na«Âaæ bhra«Âaæ kuto ime«Ãæ ÓrÃmaïyaæ etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha ÓabdÃpayatha nandanopanandanÃæ te dÃni ÓabdÃpità / bhagavÃn Ãha / satyaæ bhik«avo nandanopanandanà evaæ nÃma yÆyaæ savallarikÃni dantakëÂhÃni khÃdatha / jano dÃni odhyÃyati paÓyatha bhaïe Óramaïakà yathà (19b4) kumÃrakà và dharmmi«Âhà và gaïakà và rÃjaputrà và ime ÓramaïakÃ÷ savallarikÃni dantakëÂhÃni khÃdanti / na«Âaæ bhra«Âaæ kuto ime«Ãæ ÓrÃmaïyaæ Ãhaæsu / Ãma bhagavan bhagavÃn Ãha / evaæ ca dÃni yÆyaæ apramÃïÃni dantakëÂhÃni khÃdatha / tena hi pramÃïikaæ dantakëÂhaæ khÃdayitavyaæ / dantakëÂhÃni nÃma triïi jye«Âhaæ madhyamaæ kanÅyasaæ / jye«Âhaæ (J.88) nÃma «o¬aÓÃÇgu(19b5)lÃni madhyamaæ dvÃdaÓÃÇgulÃni kanÅyasam a«ÂÃÇgulÃni // * // bhagavÃn ÓrÃvastyÃm viharati vistareïa nidÃnaæ k­tvà aparo dÃni bhik«u dantakëÂhaæ khÃdati / tena dÃni khÃdantena dantakëÂhaæ tho(nira)vaÓe«aæ k­taæ / tena dÃni bhagavÃn d­«Âo bhagavato gauraveïa sarvvam abhyavah­taæ / tasya dÃni aphÃæsu / etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæ(19b6)su / bhagavÃn Ãha / evaæ ca yÆyaæ sarvvaæ, (I.p.97) niravaÓe«aæ dantakëÂhaæ khÃdatha tena hi Óe«ÃÓ catvÃri aÇgulÃni dantakëÂhasya varjyaæ karttavyaæ / atha dÃni bhik«Æ Ãraïyake ÓeyyÃsane prativasanti / kalpiyakÃro durllabho bhavati kiæ karttavyaæ / jye«ÂhakÃni dantakëÂhÃni kÃrÃpayitavyÃni / tato bhik«uïà dantakëÂaæ khÃdiya ku(r)ccakaæ Óastrakena cchinditavyaæ / dhoviyÃïaæ thapayitavyo / aparaæ (19b7) divasaæ evam eva khÃdiya evaæ tÃva khÃdayitavyaæ yÃva dantakëÂhasya catvÃri aÇgulÃni avaÓi«ÂÃni tato cchoritavyaæ / so e«o bhik«u÷ niravaÓe«aæ dantakëÂhaæ khÃdati vinayÃtikrama(æ) ÃsÃdayati / dantakëÂhaæ pi nÃma khÃdantena na k«amati / stÆpavigrahe và saæghavigrahe và dantakëÂhaæ khÃdinta(tu)æ / atha dÃni bhik«u÷ glÃno bhavati ÓirÃviddhako và virecanapÅtako và gh­ta(20a1)pÅtako và ki¤cÃpi saæghavigrahe dantakëÂhaæ khÃdati / anÃpatti÷ / nÃpi dÃni k«amati / dantakëÂhaæ (J.89) khÃdantena kheÂaæ diÓodiÓaæ cchorayituæ / ku(r)ccako và dicchaddiya diÓodiÓaæ cchorayituæ / atha khalu kaÂa(ÂÃ)hake và mallake và koÂiyÃæ và ÃviddhapuÂikÃyÃm và kheÂaæ cchorayitavyo vÃmena ca hastena ku(r)ccako g­hïitavya÷ / paÓcÃta ekamantena cchorayitavya÷ / dantakëÂhaæ pi dÃni khÃdantena nÃpi k«amati / upasthÃnaÓÃ(20a2)lÃyÃm và agniÓÃlÃyÃm và bhaktaÓÃlÃyÃm và kalpiyaÓÃlÃyÃm và kalpikakuÂikÃyÃm và saæghamadhye (vÃ) upÃdhyÃyÃcÃryÃïÃm và agrato v­ddhatarakÃnÃm và bhik«ÆïÃæ agrato dantakëÂhaæ khÃdituæ / nÃpi k«amati mÃt­grÃmasya agrato dantakëÂhaæ khÃdituæ, / nÃpi k«amati / cetiyaæ vandantena oguïÂhitaÓÅr«eïa và ohitahastena và tha(ce)tiyÃti(bhi)g­he và prÃsÃde và khÃ(20a3)dituæ / ekÃæÓÅk­tena ekÃnte khÃditavyaæ / nÃpi k«amati / dantakëÂhaæ khÃdiya madhyena pÃÂiyÃna jihvÃæ nilehituæ kÃmabhoginà yathà / atha dÃni bhik«u jihvÃæ nilehitukÃmo bhavati / kurccakena Ãmarjayitavyà / nÃpi k«amati vibhÆ«aïÃbhiprÃyeïa dantakëÂhaæ khÃdituæ // atha khalu durggandhaprahÃïÃrthaæ dantakëÂhaæ khÃditavyaæ / atha dÃ(20a4)ni dantakëÂhaæ na (I.p.68) bhavati / aÇgÃreïa và / apakkaladdunà và dantà odya(gha)(r)sayitavyÃ÷ / (J.90) antamasato aæguli dantakëÂhaæ khÃditavyaæ / sa e«o bhik«u÷ sarvveïa sarvvaæ dantakëÂhaæ na khÃdati vinayÃtikramam ÃsÃdayati / e«o bhik«u ve(ce)tiyaæ vandati / paÓyati dantapoïaæ cchorayitavyo / atha dÃni dve janà bhavanti / yo navako bhavati / tena (20a5) uddh­tavyà / atha dÃni navako Óaithiliko bÃhuliko bhavati v­ddhatareïa uddh­tavyo / evaæ dantakëÂhe pratipadyitavyaæ / na pratipadyati / abhisamÃcÃrikÃn dharmmÃn atikramati // * // uddÃnaæ evaæ ÓeyyÃsane pratipadyitavyaæ / evaæ var«opanÃyiko(ke) ÓeyyÃsane pratipadyitavyaæ / evaæ var«opagatehi ÓeyyÃsane pratipadyitavyaæ / evaæ (20a6) var«avustehi ÓeyyÃsane pratipadyitavyaæ / evaæ Ãgantukehi ÓeyyÃsane pratipadyitavyaæ / evaæ naivÃsikehi ÓeyyÃsane pratipadyitavyaæ / evaæ hi sarvvehi ÓeyyÃsane pratipadyitavyaæ / evaæ varce pratipadyitavyaæ / evaæ praÓvÃse pratipadyitavyaæ / evaæ dantakëÂhe pratipadyitavyan ti// * // // dvitÅyo vargga÷ // * // (I.p.99) III.1 Ms.20a6 (J.91.1); Ch.505c1 bhagavÃn ÓrÃvastyÃæ viharati / vistareïa nidÃnaæ k­tvà pa¤cÃ(20a7)rthavaÓÃn sampaÓyamÃnÃs tathÃgatà arhanta÷ samyaksambuddhà / pa¤cÃhikÃæ vihÃracÃrikÃm anucaækramanty anuvicaranti / katamÃæ pa¤ca / kacci me ÓrÃvakÃ÷ / na karmmÃrÃmÃ÷ / na karmmaratÃ÷ / na karmmÃrÃmatÃnuyogam anuyuktà viharanti vistareïa yÃvad adrÃk«Åd bhagavÃæ pa¤cÃhikÃæ vihÃracÃrikÃm anucaækramanto anuvicaranto anyataraæ bhik«u bhÆmau astariya cÅvaraæ (20b1) sÅvantaæ bhagavÃæ jÃnanto p­cchanti kim idaæ bhik«u÷ / Ãha / bhagavan idaæ cÅvaraæ sivayÃmi / bhagavÃn Ãha / evan taæ tvaæ bhÆmÅya astarÅya cÅvaraæ sivayasi / tena hi kaÂhinaæ nÃma karttavyaæ / kaÂhinaæ tÃva bhik«uïà kÃrÃpayamÃïena dvÃdaÓahastÃæ ÃyÃmato karttavyo / a«ÂahastÃæ vistÃreïa vaæÓÃnÃæ và nalÃnÃm và na(æ)galÃnÃæ và kÃï¬ÃnÃm và carukÃnÃm và rohi«ÃïÃm và sÆtrikÃya và rejjukÃya và (20b2) ghaïa buïitavyaæ / yaæ kÃlaæ bhik«u÷ cÅvaraæ sÅvitukÃmo bhavati / upasthÃnaÓÃlÃyÃæ và agniÓÃlÃyÃæ và prÃsÃde và prahÃïake kaÂhinaæ praj¤Ãpayitvà cÅvaraæ sÅvitavyaæ / kaÂhinaæ astariyÃïaæ pÃdÃæ (J.92) dhoviyÃïaæ kaÂhinasmiæ pallaækenopaviÓiyÃïaæ taæ cÅvaraæ sÅvitavyaæ / atha dÃni aparo pi koci sÅvayi(tu)kÃmo bhavati tenÃpi pÃdÃæ dhovayitvà kaÂhinasmiæ pallaækenopaviÓiya cÅvaraæ, (20b3) sÅvayitavyaæ / atha dÃni ni«aïïo bÃhirakÃæ pÃdÃæ k­tvà mÆ(sÆ)traæ valento Ãsati anÃpatti÷ / atha dÃni bhik«u÷ pÃdÃnaæ(ni) dhovayitukÃmo bhavati / na k«amati / adhotakehi pÃdakehi kaÂhinaæ okramituæ / atha khalu bÃhyena kaÂhinasmi pÃdÃni thapi/yÃïaæ cÅvaraæ sÅvayitavyaæ / yaæ kÃlaæ cÅvaraæ sÅvitaæ bhavati / kaÂhinaæ savva(nva)ÂiyÃïaæ bhittÅye dve kÅlakÃni khaniya rajjue (20b4) bandhiya tahiæ ukkavayitavyaæ / yadi aparo pi koci sÅvayitukÃmo bhavati / tenÃpi kaÂhinaæ astarÅya cÅvarakaæ yeca(va) tathà sÅvayitavyaæ / nÃpi k«amati kaÂhinasya raÇge và Óodhayituæ gomayaæ và cÅvarakÃni và Óodhayituæ / atha khalu cÅvarakaæ sÅvayitavyaæ / nÃpi k«amati / kaÂhinaæ adhyupek«ituæ (I.p.100) / ullaggakaæ và paluggakaæ vÃtÃtapena vinÃsiyantaæ var«eïa và ova(20b5)r«ayantaæ pak«Åhi và ohayi(pi)yantÃæ / (J.93) atha khalu kÃlena kÃlaæ bandhitavyaæ kÃlena kÃlaæ pratisaæskarttavyo / atha dÃni kaÂhinaæ na bhavati / ma¤casya và upari cÅvaraæ pÅÂhasya và upari cÅvarakaæ kariyÃïaæ sÅvitavyaæ / atha dÃni evaæ na bhavati / prahÃïaÓÃlÃyÃm và / upasthÃnaÓÃlÃyÃm và maï¬alamìe và pradeÓakaæ gomayena upalimpiya cÅvarakaæ sÅvitavyaæ / antamasa(20b6)to jÃnukÃnÃæ pi upari cÅvarakaæ thaviya sÅvayitavyaæ / evaæ kaÂhine pratipadyitavyaæ / na pratipadyati // abhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // III.2 Ms.20b6 (J.93.8); Ch.505c11 bhagavÃn ÓrÃvastyÃæ viharati / aparo dÃni bhik«u÷ prahÃïakaæ upavi«Âo / so dÃni yathÃsukhaæ k­te vihÃrakaæ apaduriya praviÓati ÓÅtalakaæ ca tena ÃkrÃntaæ tasya bhavati dÅrghako mayà ÃkrÃnto tasya dÃni tena nivare(ra)ïena sarvva(20b7)rÃtriæ cittaæ na samÃdhÃnaæ gacchati / etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu // bhagavÃn Ãha / tena hi cakkalÅ nÃma karttavyà / cakkalÅ tÃvad bhik«uïà kÃrÃpayamÃïena kÃrÃpayitavyà / vaæÓÃnÃm và na¬ÃnÃm và naÇgalÃnÃm và kaï¬ÃnÃm và rejjukÃye và mÆ(sÆ)trakÃye và ghaïà buïitavyà tathà karttavyà / yathà dÅrghako na saæsakkati / vihÃrasya dvÃrasmiæ upari trayo kÅlakÃni ÃÂapitavyà (21a1) tahiæ cakkalÅ bandhitavyà / osÃriyÃïaæ he«Âhe dve kÅlakÃnÃæ pŬiyÃïa tahiæ (J.94) bandhitavyaæ / yaæ kÃlaæ bhik«u÷ prahÃïaæ otaranti tato dvÃraæ mu¤citavyaæ / nivÃpiyÃïa cakkalÅ osÃriyÃïaæ kÅlakehi bandhiyÃïa tato osÃritavyaæ / yaæ kÃlaæ prahÃïasya yathÃsukhaæ k­taæ bhavati / tato vihÃraæ gacchiyÃïaæ cakkalÅ utk«ipitavyà // nÃpi dÃni sahasà anekÃyo mà tarhi dÅrghako pravi«Âo bhavepa(21a2)ya nti(tti) / atha khalu khaÂakhaÂÃpayitavyo këÂhena và kaÂhallena và tato paÓcÃc cakkalÅ utk«ipitavyà / praviÓiyÃïaæ cakkalÅ osÃrayitavyà / dvÃraæ bandhitavyaæ / tato pratikramitavyaæ paÓcimaæ prahÃïaæ otaritavyaæ / dvÃraæ (I.p.101) apaduccaritavyaæ cakkalÅ utk«ipiyÃïaæ dvÃraæ pivi(dhi)yÃïaæ cakkalÅ osÃriyÃïaæ prahÃïaæ otaritavyaæ / prahÃïato yaæ kÃlaæ utthito bhavati / vihÃraæ gacchiyÃïaæ yadi (21a3) (tÃ)va prabhÃtaæ bhavati / cakkalÅ utk«ipiyÃïaæ upari bandhitavyà // dvÃraæ apaduriya tato praviÓitavyaæ / evaæ devasikaæ na dÃni k«amati divasata osarayitvà thapayituæ / nÃpi k«amati sà cakkalÅ adhyupek«ituæ / ullaggikà và paluggikà và / prÃïakehi (J.95) và khajjanti / atha khalu kÃlena kÃlaæ bandhitavyà / kÃlena kÃlaæ pratisaæskarttavyà / evaæ cakka(21a4)lÅye pratipadyitavyaæ / na pratipadyeti // abhisamÃcÃrikÃn dharmmÃn atikramati // * // III.3 Ms.21a4 (J.95.4); Ch.505c17 bhagavÃn ÓrÃvastyÃæ viharati vistareïa nidÃnaæ k­tvà pa¤cÃrthavasÃæ saæpaÓyamÃnà yÃva vistareïa k­tvà yÃvad adrÃk«Åd bhagavÃn pa¤cÃhikÃæ vihÃracÃrikÃm anucaækramanto vihÃrÃæ oddriïïakÃæ palluggakÃæ ullÃpe(ye) g­hÅtakÃæ acauk«Ãæ apratisaæsk­tÃæ / bha(21a5)gavÃn jÃnanto yeva p­cchati / kiæ ke(i)me bhik«u vihÃrakà oddriïïakà paluggakà ollÃye g­hÅtakà acauk«Ã apratisaæsk­tà tena hi evaæ vihÃre pratipadyitavyaæ / vihÃrà nÃma trÅïi jye«Âhako madhyamako kanÅyasako jye«Âhako nÃma vihÃrako bhÆmi bhavati / mëakÃna(la)vallÃ(rïïÃ) ulloko bhavati / prapÃï¬arà bhitti bhavati / k­takarmmà evaæ jye(21a6)«Âhako kin ti madhyamako kin ti dÃni madhyamako madhyamako nÃma vihÃrako bhavati / mëakÃlavarïïà bhitti bhavati k­takarmmà / na ca bhavati / ullÃpo prapÃï¬aro evaæ madhyamako / kin ti dÃni kanÅyasako bhÆmi bhavati / mëakÃlavarïïà nÃpi bhavati / ullÃpo prapÃï¬aro nÃhaiva bhitti k­taparikarmmà evaæ kanÅyasako / yo dÃni jye«Âhako bhavati vihÃro nÃyaæ k«amati / tahiæ maæcà (21a7) và pÅÂhà và praviÓituæ / atha (J.96) khalu (I.p.102) catvÃri pratipÃdakà karttavyà / mà bhÆmÅ khanÅyaæ ti praveÓiyÃïaæ tato tahiæ pratipÃdakÃnÃæ / upari thapetavyo / atha dÃni pratipÃdako na bhavati / leÇkaÂakehi pÃdà bandhitavyà / pÅÂhaæ praveÓeti / pÅÂhasyÃpi evaæ yyeva Ãsandakaæ t­pÃdakaæ và praveÓeti / tasyÃpi leÇkaÂakehi pÃdakà bandhitavyà / nÃpi tahiæ k«amati / mandamukhÅ prajvÃ(21b1)layituæ / dÅpako và praveÓayituæ / atha dÃni bhik«u÷ ÓeyyÃæ praj¤apayitukÃmo bhavati / ki¤ cÃpi dÅpakaæ praveÓeti / anÃpatti÷ / ÓeyyÃæ praj¤apayantenaiva cchi(ccha)tti nikkÃlayitavyà nÃpi k«amati / tahiæ pÃdÃæ dhovituæ hastÃæ dhovituæ mukhaæ dhovituæ nÃpi k«amati tahiæ caækrama caækramituæ // pattholiæ dhunantena / atha dÃni bhik«u glÃno bhavati ki¤ cÃpi «aÂapa¤ca gatÃægatÃæ deti anÃpa(21b2)tti÷ / nÃpi dÃni k«amati / ekenÃntena / atha khalu samantena caækramitavyaæ / na yaæ boli ¬a(u)dvÃpayantena / na k«amati tahiæ bhaktak­tyaæ pure(J.97)bhaktikaæ và karttuæ pÃtraæ và nirmmÃdayituæ / atha dÃni madhya(ma)ko bhavati / madhyamake pi e«o eva paryÃyo ananyo adhik­to / atha dÃni kanÅyasako vihÃrako bhavati / ki¤ cÃpi bhik«u÷ vinà pratipÃdakehi ma¤cakaæ thapeti / anÃpatti÷ / (21b3) pÅÂhakam và pÅÂhikÃm và t­pÃdakam và vinà pratipÃdakehi thapetti anÃpatti÷ / mandamukhÅm và prajvÃleti / anÃpatti÷ / dÅpaæ và praveÓeti / anÃpatti÷ / glÃno và aglÃno và anÃpatti÷ / kiæ cÃpi caækramati / anÃpatti÷ / jÃnitavyaæ / yadi tÃva upe¬anako so vihÃrako bhavati / nÃpi tahiæ k«amati / pÃdÃæ dhovituæ hastÃm và nirmmÃdayituæ / (21b4) atha dÃni upaæsulako bhavati / ki¤ cÃpi bhik«u÷ pÃdÃm và dhovati mukham và dhovati / hastam và nirmmÃdayati / rajonigrahaæ kÃheti tti anÃpatti÷ / bhaktak­tyam và purobhaktikam và karoti / pÃtram và nirmmÃdayati / anÃpatti÷ / nÃpi k«amati vihÃrako adhyupek«ituæ / oddriïïako và paluggako và ollÃye g­hÅtako và acok«o và (21b5) adhyupek«ituæ / atha dÃni oddriïïako bhavati / t­ïacchadano bhavati t­ïapulako dÃtavyo (I.p.103) m­ttikÃcchadano bhavati / m­ttikÃpiï¬o dÃtavyo / i«ÂakÃcchadano bhavati / i«Âakà dÃtavyà / apakkacchadano (J.98) bhavati / apakkà dÃtavyà / kabhallakÃcchadano bhavati / kabhallakà dÃtavyà / phalakacchadano bhavati / phalakaæ dÃtavyaæ / sudhÃ(21b6)cchadano bhavati / sudhÃpiï¬o dÃtavyo / kÃlena kÃlaæ Óodhayitavyo / saætÃnikà sÃtayitavyà / mÆ«ika-ukkiro và koÂayitavyo / ukÆlanikÆlo bhavati / samo karttavyo / cikkhalikà pÆretavyà / vaæghorikà dÃtavyà / ullÃpe(ye) g­hÅtako bhavati / ÓÃÂiyÃïaæ liptopalipto gha«Âama«Âo karttavyo / uppe¬anako bhavati / pÃæsukena và ÓarkaroÂena và pra(21b7)tyÃstaritavyo / upÃæsulako vihÃrako bhavati / kÃlena kÃlaæ si¤citavyo / saæmÃrjitavyo / gomayakÃr«Å dÃtavyà / Óa(æ)tÃnikà ÓÃÂayitavyà / evaæ vihÃre pratipadyitavyaæ / na pratipadyati / abhisamÃcÃrikÃn dharmmÃn atikramati // * // III.4 Ms.21b7 (J.97.3); Ch.505c29 bhagavÃn ÓrÃvastyÃm viharati / pa¤cÃrthavaæÓÃ(ÓÃæ) vistareïa k­tvà yÃva adrÃk«Åd bhagavÃn pa¤cÃhikÃæ vihÃracÃrikÃm anucaækramanto (22a1) anuvicaranto vihÃrakÃ(nÃ)æ pakka-kheÂena và pakka-siæghÃïakena bhittÅyo vinÃsitÃyo siæghÃïakavarttÅhi lambantehi / bhagavÃna jÃnanto yeva p­cchati / kiæ imÃyo bhik«ave vihÃrakÃnÃæ bhittiyo pakka-kheÂena pakkasiæghÃïakena varttÅhi lamba(J.99)ntÅhi / tena hi evaæ kheÂe pratipadyitavyaæ / kin ti dÃni evaæ kheÂe pratipadyitavyaæ nÃyaæ k«amati / bhik«uïà k­takarmmÃyÃæ và ak­(22a2)takarmmÃyÃæ và bhittÅyaæ kheÂam và siæghÃïakam và cchorayituæ // atha khalu kheÂakaÂÃhaæ karttavyaæ / kapÃlaæ và mallam và kuï¬ikam và dakÃnakam và liptopaliptaæ kariya vÃlikÃye và pëÃïasya và patthaliddrakÃnÃæ và pÆrayitavyaæ / tato tahiæ kheÂe(Âo) karttavyo / nÃpi k«amati kheÂakaÂÃhakaæ adhyupek«ituæ / mà sapramÃïako bhaveya / atha khalu kÃlena kÃlaæ ccho(22a3)riya anyasya pÆrayitavyaæ / Ãtape và dÃtavyo yo(so) bhÆyo praveÓayitavyo / atha dÃni (I.p.104) kheÂakaÂÃhakaæ bhavati mallakaæ và koÂikam và ÃviddhapuÂikà và thapetavyà tahiæ kheÂo karttavyo / kÃlena kÃlaæ visarjayitavyo // atha dÃni evaæ pi na bhavati / k­takarmmà bhÆmi bhavati na k«amati / bhÆmÅye cchorayituæ / atha khalu ekasya upÃnahÃye (22a4) tale cchorayitavyaæ dvitÅyena marddayitavyaæ / atha dÃni uppaæsulo vihÃro bhavati / bhÆmÅye cchoriya pÃdena mardditavyo / e«o bhik«u÷ divÃvihÃraægato caækramati / Óle«miko bhik«u bhavati / ito ca cchoriyanto caækramati vinayÃtikramam ÃsÃdayati / atha khalu cchoriyÃïa pÃdena marditavyaæ / caækramaÓÅr«e và ÃviddhapuÂikà và (J.100) vÃlikÃ(22a5)ye và kÆÂimallakaæ và thapetavyaæ, / tahiæ kheÂo cchorayitavyo / yaæ kÃlaæ gacchati / tato ekatamaæte cchorayitavyo / prahÃïe Ãsantasya kheÂa bÃdhati / opÃnahapuÂe k­tvà bhÆmiæye marditavyaæ, // atha dÃni bhÆmyastÃro bhavati bhÃjane karttavyaæ / kuntake và alÃbuke và vaæÓattholikÃyÃæ và / atha dÃni ucchado bhavati / kheÂam và siæghÃïakaæ, (22a6) và utthitvà ekÃnte k­tvà puna÷ / upave«Âavyaæ / upÃdhyÃyÃcÃryÃïÃæ và mÆle kheÂaæ vyÃvahati / ekÃnte karttavyaæ / e«o dÃni bhik«usya gocaraæ praviÓantasya athÃ(dhvÃ)namÃrggagatasya và kheÂe Ãgacchati cchoriya pÃdena marditavyo / amardiya gacchati vinayÃtikramam ÃsÃdayati / atha dÃni k«udro kheÂe upÃæsulo ca bhÆmÅ bhavati / cchorantako yyeva paryÃ[dÃnaæ] gaccha(22a7)ti / kiæ cÃpi na marddati / anÃpatti÷ / e«o bhik«u÷ stÆpaæ vandati stÆpÃbhig­he và kheÂaæ cchoritakaæ kena ci aprak­tij¤o na pÃdena marditavyo / atha dÃni dve janà bhavaæti / yo navako bhavati / tena mardditavyaæ / atha dÃni navakataro Óaithiliko bÃhuliko và bhavati / v­ddhatarakena marditavyaæ / evaæ kheÂe pratipadyitavyaæ, / na pratipadyati // abhisamÃcÃrikÃn dharmmÃn ati(22b1)kramati // * // III.5 Ms.22b1 (J.101.1); Ch.506a17 (J.101) bhagavÃn ÓrÃvastyÃæ viharati vistareïa nidÃnaæ k­tvà apareïa dÃni bhik«uïà muï¬e vÃtapÃïe pÃtraæ sthavitaæ tan dÃni vÃtamaï¬alikÃye (I.p.105) ÃgacchiyÃïaæ bhÆmÅyaæ pÃtito bhinno kapÃlÃnÃæ rÃÓiæ k­tvà yavÃgÆye gaï¬Å ÃkoÂità so dÃni hastÃæ nirmmÃdiya vihÃrakaæ pravi«Âo paÓyati / kapÃlikÃnÃæ rÃÓiæ etaæ prakaraïaæ yo(so) bhik«u÷ bhagavato Ãroca(22b2)ye / bhagavÃn Ãha / evaæ ca tvaæ muï¬avÃtapÃne pÃtraæ thapesi tena hi evaæ pÃtre pratipadyitavyaæ / kin ti dÃni evaæ pÃtre pratipadyitavyaæ / bhik«uïà tÃva kalyato yeca(va) nivÃsiya prÃvariya pÃtracÅvaram ÃdÃya gocaraæ praviÓitavyaæ / gocarÃto nirddhÃviya ÃhÃraæ karÅya pÃtraæ nirmmÃdayitavyaæ / nÃpi k«amati / karkaÓena và cÆrïïena karkaÓena và gomayena nirmmÃdayituæ // atha (22b3) khalu mÆlarasena và patrarasena và pu«parasena và nirvvÃlikena và gomayena nirmmÃdayitavyaæ nÃpi k«amati vilvasya và pakvasya kapitthasya pakvasya nÃlikerasya he«Âhe nirmmÃdayituæ, / mà pakvena và vilvena pakvena và kapitthena pakvena và nÃlikereïa bhaæjeya nti(tti) / nÃpi k«amati dariniÓritena và pÃtraæ nirmmÃdayituæ / mà patitaæ bha¤jaya nti(tti) (22b4) atha khalu kar«adhÃne và vÃlikÃdhÃne và dÆrvvÃsÃdvale và nirmmÃdayitavyaæ / nÃpi k«amati sthitakena pÃtraæ nirmmÃdayituæ // nÃpi k«amati (J.102) bhÆmÅye ghasantena // atha khalu upavi«Âe(«Âa)kena nirmmÃdayitavyaæ / adhvÃvayantena nÃpi / k«amati / sthitakena adhvÃpayituæ // atha khalu upavi«Âena adhvÃpayitavyaæ / pratisÃmayantena nÃpi k«amati / jaæghÃ(22b5)pathe và sthÃpayituæ / kapÃÂo(Âe) và muï¬avÃtÃyane và / atha khalu pÃtra praveÓikÃyÃæ prak«ipiya sthapetavyaæ / nÃpi k«amati sthitakena prak«ipituæ // atha khalu upavi«Âakena prak«ipitavyaæ / pÃtraprasevikÃnÃgadantake và kÅlake và ukkaciya thapetavyà / atha dÃni ujjuko kÅlako bhavati / duve trayo và ave¬hakà dÃtavyÃ÷ / atha dÃni nÃgadantako (22b6) bhavati / ki¤ cÃpi evam eva thapeti / anÃpatti÷ // pÃtraprasevikà na bhavati pÃtrapÅÂhake thapetavyaæ / atha dÃni pÃtrapÅÂhakaæ na bhavati / këÂham và i«Âakam và upalam và nirÃmi«aæ nirmmÃdiya tasya upari sthapetavyaæ / atha dÃni evaæ pi na bhavati / antamasato p­thivÅpradeÓaæ (I.p.106) pi gomayena upalimpiya thapetavyaæ / g­hnantena nÃpi k«amati / ekahastena duve trayo và pÃtrÃïi g­hnituæ, / a(22b7)tha khalu paramaæ trayo pÃtrÃïi g­hnitavyÃni / ekahastena dve g­hnitavyÃ÷ / apareïa dÃni ekaæ / atha dÃni pratyandhakÃrako vihÃrako bhavati / na k«amati / pÃtreïa pÃtraæ mÃrggituæ // atha khalu hastena mÃrggitavyaæ / atha dÃni bhik«u÷ upÃdhyÃyasya cÃ(vÃ)cÃryasya và pÃtram allÅpayati nÃpi k«amati / upÃdhyÃyasya và ÃcÃryasya và pÃtraæ vÃmena (J.103) hastena allÅpayituæ, / atha khalu (23a1) upÃdhyÃyasya và ÃcÃryasya và dak«iïena hastena pÃtraæ allÅpayitavyaæ / nÃpi k«amati / g­hÅtaæ na g­hÅta nti(tti) / tato mu¤citavyaæ / oka¬¬hantena sug­hÅtaæ karttavyaæ / nirmmÃdayantena prathamaæ upÃdhyÃyasya và ÃcÃryasya và pÃtraæ nirmmÃdayitavyaæ / paÓcÃd Ãtmano Óo«ayantena prathamaæ upÃdhyÃyasya và ÃcÃryyasya và Óo«ayitavyaæ / paÓcÃd Ãtmano pratisÃmayantena prathamaæ upÃ(23a2)pÃdhyÃyasya và ÃcÃryasya và pratisÃmayitavyaæ / paÓcÃd Ãtmano pravesikà karttavyà / dupuÂà t­puÂà prasevikÃyÃæ prak«ipiyantena kalÃvÅyaæ dìÅyaæ / aæsibaddhakaæ prak«ipitvà samavasthÃya upavi«Âakena utsaÇgasya upari prak«ipitavyaæ / ma¤casya và pÅÂhasya và upari prak«ipitavyaæ / ullayantena kÅrïïa(la)kaæ hastena pratyavek«itvà ma¤casya và pÅÂhasya và upari jÃlavÃtÃya(23a3)ne và pÃtramelake và yathà na ghaÂÂeæsu nÃpi k«amati / pÃtraæ adhyupek«ituæ phalakena và khajjantaæ khaï¬aæ và cchidram và / atha khalu kÃlena kÃlaæ dahitavyaæ / pacitavyaæ / ra¤jitavyaæ / na dÃni k«amati / pÃtreïa aprayataæ g­hnituæ / uccÃro và prasrÃvo và kheÂaæ và siæghÃïakaæ và vighaso và saækÃro và anyam và aprayattaæ grahetuæ, / nÃpi dÃni k«amati / pÃtre(23a4)ïa ke«Ãæ (J.104) otÃrayitum và pÃdaæ và mukhaæ và dhovituæ / jentÃkam và praveÓituæ / udakak­tyaæ và karttuæ, / yathà ak«ismiæ evaæ pÃtre pratipadyitavyaæ / na pratipadyati / abhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // (I.p.107) III.6 Ms.23a4 (J.104.4); Ch.506b13 bhagavÃn ÓrÃvastyÃæ viharati / te na dÃni Ãyu«mato «a¬varggikÃ÷ / ekatyaæ yavÃgÆæ nindanti / ekatyaæ prasaæsanti / yo tÃva tpa(pe)laævà bhavati / (23a5) jalpanti / he he he nÃyaæ ki¤ca(ci)d yÃgu gaÇgà ayaæ sarayÆ ajiravatÅ mahÅ mahÃmahÅ tti nicu¬abuntikÃye imaæhi taï¬ulà mÃrggitavyà // atha dÃni khakkhaÂa bhavati jalpati / he he he nÃyaæ ki¤ci yavÃgÆ lecchaæ ayaæ peyyà ayaæ peyyà ayaæ kaÂÂÃrikà cchejjà ayaæ te dÃni bhik«Æ utk«iptà bhavanti / jihmÃ(hvÃ) ve¬¬hà ni«pratibhÃnÃ÷ / etaæ prakaraïaæ bhi(23a6)k«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / ÓabdÃpayatha «a¬varggikÃæ te dÃni ÓabdÃpitÃ÷ / etad eva p­cchiyanti / Ãha / Ãma bhagavan bhagavÃn Ãha / tena hi evaæ yavÃgÆye pratipadyitavyaæ / kin ti dÃni evaæ yavÃgÆye pratipadyitavyaæ / e«o dÃni yavÃgÆye samayo Ãrocito bhavati / tato jÃnitavyaæ / kim ayaæ yavÃgÆ ubhayato sÃæghikÃparyÃ(«Ã)ye pariveïikà nimantritikÃ(23a7)yÃæ / yadi tÃva ubhayato sÃæghikà bhavati sarvvehi (J.105) gantavyaæ / pÃrthikà bhavati / tÃye paryÃ(«Ã)ye gantavyaæ pariveïikà bhavati / tehi pariveïikehi gantavyaæ nimantritakà và bhavanti / tehi nimantritakehi gantavyaæ / pratik­tyeva tÃva bhik«uïà dantakëÂhaæ khÃdayitavyÃ(vyaæ /) mukhaæ dhoviya hastÃæ nirmmÃdiya pÃtraæ g­hniya upaviÓitavyaæ / nÃpi k«amati yavÃgÆ upÃnahÃrƬhena và praticchituæ / (23b1) oguïÂhikÃk­tena và samaætaprÃv­tena và praticchituæ / atha khalu upÃnahà nikhosiya ekÃæÓak­tena yavÃgÆ praticchitavyà / atha dÃni daï¬akarmma pratidinnaæ bhavati / pÃ(r)«ïivabrÃ(ddhrÃ) omu¤citavyà dvitÅyakÃlikasya lÃbhagrÃhaæ adhye«itvà gantavyaæ / atha dÃni upavi«ÂakÃnÃæ (paÂi)pÃÂikÃye (I.p.108) dÅyati / yathà v­ddhikÃye g­hnitavyaæ / yadi tÃva tanukà bhavati / na vaktavyaæ / he he he gaÇgà Ãyaæ sarvvaæ yÃ(23b2)va mahÅ candrabhÃgà ayaæ / atha dÃni atighanà bhavati na vaktavyaæ / nÃyaæ yavÃgÆ odano ayaæ daï¬Ãsani bhejjà ayaæ / atha khalu yÃd­ÓÅ dÅyati tÃd­ÓÅ praticchità dÃyakavaÓo (J.106) na pratigrÃhakavaÓo // atha dÃni bhik«u÷ / jarÃdurbbalo và vyÃdhidurbbalo và bhavati / atiÓÅtam và ati-u«ïam và bhik«u naiva dantakëÂhaæ khÃdati / na mukhaæ dhovati / na hastà nirmmÃdayati / Ãnanta(23b3)ryasya yà pÃtraæ dÃtavyaæ / vaktavyaæ Ãyu«man imaæ mama yavÃgÆye pratyaæÓaæ g­hna / yaæ kÃlaæ praticchità bhavati / tato paribhu¤jitavyà / ete vilambakà yavÃgÆ÷ nindanti và prasaæsanti và vinayÃtikramaæ ÃsÃdayanti / evaæ yavÃgÆye pratipadyitavyaæ / na pratipadyati // abhisamÃcÃrikÃn dharmmÃn atikramati // * // III.7 Ms.23b3 (J.106.8); Ch.506b28 bhagavÃn ÓrÃvastyÃæ viharati vistareïa nidÃ(23b4)naæ k­tvà aparo dÃni bhik«u÷ yogÃcÃro vaidehake parvvate ni«aïïo cittaæ samÃdhayi«yÃmÅti / aparo dÃni bhik«u÷ / Ãgacchiya tasya purato sthito tasya dÃni tena nÅva(ra)ïena cittaæ samÃdhÃnaæ na gacchati etaæ prakaraïaæ so yogava(gÃcÃ)ro bhagavato Ãrocaye bhagavÃn Ãha / ÓabdÃpayatha taæ bhik«uæ so dÃni ÓabdÃpito / bhagavÃn Ãha / satyaæ bhik«u (23b5) evaæ nÃma aparo yogÃcÃro vaidehake parvvate ni«aïïo cittaæ samÃdhayi«yan ti / tvaæ dÃni tasya purato Ãgacchiya sthito tasya dÃni tena nÅvaraïena cittaæ samÃdhÃnaæ na gacchati / Ãha / Ãma bhagavana bhagavÃn Ãha / du«k­taæ te bhik«u eva(æ) ca tvaæ yogÃcÃrasya bhik«usya purato ti«Âhasi tena hi evaæ sthÃtavyaæ / kin ti dÃni evaæ sthÃtavyaæ / nÃyaæ tÃva k«amati (J.107) bhi(23b6)k«uïà yogÃcÃrasya bhik«usya purato ti«Âhituæ nÃpi k«amati veÓikà samantakena và ti«Âhituæ / vadhabandhanÃgÃraÓÃlÃsÃmantena và ti«Âhituæ / nÃyaæ k«amati / atigupte và atiprÃkaÂe và pradeÓe ti«Âhituæ / atha khalu cchannaprÃkaÂe pradeÓe sthÃtavyaæ / na (I.p.109) k«amati stÆpaæ và p­«Âhato k­tvà ti«Âhituæ, / saæghaæ và upÃdhyÃyÃcÃryam và v­ddhatarakaæ và p­«Âhato k­tvà ti«Âhituæ / upÃnahÃrƬhena (23b7) và ti«Âhantu khaæbhak­tena và oguïÂhitaÓÅr«eïa và ovÃhitahastena và nÃpi k«amati saæghamadhye mà ti«Âha ti ukto ti«Âhituæ / upÃdhyÃyÃcÃryehi và uktena samÃnena mà ti«Âheti ti«Âhati vinayÃtikramam ÃsÃdayati / atha dÃni glÃno bhavati / ki¤ cÃpi opÃnahÃru¬ho oguïÂhitaÓÅr«o và ohitahasto và ti«Âhati / anÃpatti÷ / evaæ sthÃtavyaæ na ti«Âhati // abhisamÃcÃrikÃn dharmmÃn atikrÃ(24a1)mati // * // III.8 Ms.24a1 (J.107.13); Ch.506c16 bhagavÃn rÃjag­he viharati ÓÃstà devÃnä ca manu«yÃïä ca vistareïa nidÃnaæ k­tvà aparo dÃni bhik«u÷ / yogÃcÃro vaidehake parvvate ni«aïïo cittaæ samÃdhayi«yÃmÅti / aparo dÃni bhik«u÷ / Ãgatvà tasya purato tÃlapÃdukÃhi ÃbaddhÃhi dÅrghacaækramaæ caækramati / Âapya ÂaÂapya Âapya ÂaÂapya nti(tti) tasya (J.108) dÃni tena Óabdena cittaæ na samÃdhÃnaæ gacchati / etaæ praka(24a2)raïaæ so yogÃcÃro bhagavato Ãrocaye / bhagavÃn Ãha / satyaæ bhik«u evaæ nÃmà aparo yogÃcÃro vaidehake parvvate ni«aïïo cittaæ samÃdhayi«yÃmÅti / tad evaæ sarvvaæ bhagavÃn vistareïa pratyÃrocayati / yÃva tasya dÃni tena Óabdena cittaæ na samava(mÃ)dhÃnaæ gacchati / Ãha / Ãma bhagavan bhagavÃn Ãha / du«k­taæ te bhik«u÷ / evaæ ca tvaæ yogÃcÃrasya bhik«usya purato caækramasi / tena hi (24a3) evaæ caækramitavyaæ / kin ti dÃni evaæ ca(æ)kramitavyaæ / nÃyan tÃva k«amati bhik«uïà yogÃcÃrasya bhik«usya purato caækramituæ / nÃpi k«amati stÆpam và p­«Âhato k­tvà caækramituæ / saæghaæ và p­«Âhato k­tvà caækramituæ / upÃdhyÃyÃcÃryam và p­«Âhato k­tvà caækramituæ / e«o dÃni bhik«u÷ / upÃdhyÃyena và ÃcÃryeïa và sÃrddhaæ caækramati / upÃdhyÃyasya và ÃcÃryasya ati(24a4)rekaæ caækramituæ nÃpi k«amati / samaæ caækramayituæ / atha khalu dve trayo và padà (I.p.110) nihinakena caækramitavyaæ / saæghamadhye và caækramati / mà caækramÃhÅti uktena na caækramitavyaæ / atha dÃni glÃno gh­taæ và pÅtaæ / virecanaæ và pÅtaæ ki¤ cÃpi caækramati / tan na k«amati / purato samaæ và gantuæ ohayitvà gantavyaæ / anuvarivarttantena tadà na k«amati / u(24a5)pÃdhyÃyÃcÃryÃïÃæ và p­«Âhato k­tvà parivarttita(tu)æ / atha khalu abhidak«iïaæ agrato karentena anuparivarttitavyaæ / nÃpi k«amati vesikÃsÃmantakena caækramituæ / nÃpi k«amati dyutikaraÓÃlÃsÃmantakena caækramituæ, / vadhabandhanÃgÃrasÃmantena caækramituæ / (J.109) nÃpi k«amati atiprÃkaÂe và pradeÓe caækramituæ / atha khalu cchannaprÃkaÂe pradeÓe (24a6) caækramitavyaæ / evaæ caækrame pratipadyitavyaæ / na pratipadyati / abhisamÃcÃrikÃn dharmmÃn atikramati //*// III.9 Ms.24a6 (J.109.4); Ch.507a4 bhagavÃn ÓrÃvastyÃm viharati te dÃni Ãyu«manto «a¬varggikÃ÷ / u«Â(r)aparyaækena prahÃïaæ upaviæÓa(Óaæ)ti / anantarikÃnÃæ jÃnukehi vyÃvahanti / etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / ÓabdÃpayatha «a¬varggikÃn te dÃni ÓabdÃpitÃ÷ / bhaga(24a7)vÃn Ãha / satyaæ bhik«avo «a¬varggikà evaæ nÃma yÆyaæ u«ÂraparyaÇkena prahÃïe ni«Ådatha / anantarikÃnÃæ jÃta(nu)kehi vyÃvahatha Ãhaæsu / Ãma bhagavana bhagavÃn Ãha / du«k­taæ bhik«avo «a¬varggikÃ÷ / evaæ ca yÆyaæ u«ÂraparyaÇkena prahÃïe ni«Ådatha / tena hi (na) k«amati / u«ÂraparyaÇkena prahÃïe ni«Ådituæ / bhagavÃn / tÃn bhik«Æn Ãmantrayati / evaæ bhik«avo ni«Ådatha / yathà nÃga(24b1)himavatÃ÷ / ekaæ nÃgaæ dve nÃgà anuparidhÃ(vÃ)rya ni«Ådanti / dve nÃgà catvÃri nÃgà anuparivÃrya ni«Ådanti catvÃri a«Âa a«Âa «o¬aÓa «o¬aÓa (dvÃtriæÓad) dvÃtriæÓac catu«a«Âi nÃgà anupa(ri)vÃrya ni«Ådanti / (J.110) athottareïa yathÃnubhÃvaæ na k«amati / u«ÂraparyaÇkena ni«Ådituæ, / bhik«uïÃpi tÃva svasti(ka)paryaÇkena prahÃïe ni«Åditavyaæ / atha dÃni (I.p.111) bhik«u paryaÇkena ni«aïïo bhavati ÓrÃnto bha(24b2)vati / garbhÃni ÃmilÃyanti / nÃpi k«amati / ubhayÃni sandhÅ maÂamaÂÃye prasÃrituæ / atha khalu eko pÃdo sukhÃkaæ prasÃrayitavyo taæ amuhÆrtte viÓrÃmiya sanmi¤jiya dvitÅyo pÃdo sukhÃkaæ prasÃrayitavyo / utthipitvà và ekÃnte caækramitavyaæ / na k«amati / oguïÂhitaÓÅr«eïa prahÃïe upave«Âuæ / atha dÃni jarÃdurbbalo và vyÃdhidurbbalo và bhavati / ÓÅr«am và (24b3) du÷khati / arddhaÓÅr«asya pithetavyaæ / eko ca karïïo / atha dÃni ekÃnte bhavati ucchedake và v­k«amÆlake và vihÃre và pratisaælÅnako ki¤ cÃpi oguïÂhitaÓÅr«o ni«Ådati / anÃpatti÷ / amÆhÆrttakaæ viÓramiya bhÆyo svastikaparyaÇkena ni«Åditavyaæ // atha dÃni bhik«u na pÃreti / svastikaparyaÇkena ni«Ådituæ / [arddhaparyaÇkena] (24b4) ni«Åditavyaæ / atha dÃni arddhaparyaÇkenÃpi na pÃreti ni«Ådituæ, / ubhau pÃdau osÃriya susaæv­tena ni«Åditavyaæ / tathà karttavyaæ / yathÃnantaryaæ jÃnukehi na vyÃvahati / na k«amati / stÆpaæ p­«Âhato karÅya ni«Ådituæ / saægham và p­«Âhato karÅya ni«Ådituæ, / upÃdhyÃyÃcÃryÃïÃæ và p­«Âhato kariya ni«Ådituæ / v­ddha[tarakaæ và p­]«Âa(«Âha)to (24b5) karÅya ni«Ådituæ / nÃpi k«amati saæghamadhye mà ni«Åda nti(tti) / uktena samÃnena (J.111) ni«Ådituæ / nÃpi k«amati / upÃdhyÃyÃcÃryehi mà ni«Åda nti(tti) / uktena ni«Ådituæ nÃpi k«amati vesikÃsÃmÃntena dyutikaraÓÃlÃsÃmantakena ni«Ådituæ / vadhabandhanÃgÃraÓÃlÃsÃmantakena ni«Ådituæ, / atibhuæ¬e và pradeÓe ni«Ådituæ / atha khalu cchannaprÃ(24b6)kaÂe pradeÓe ni«Åditavyaæ, / evaæ ni«adye pratipadyitavyaæ / na pratipadyati / abhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // III.10 Ms.24b6 (J.111.7); Ch.507a15 bhagavÃn ÓrÃvastyÃæ viharati te dÃni Ãyu«manto «a¬varggikÃ÷ / omuddhakÃpi ÓeyyÃæ kalpenti / uttÃnakÃpi Óeyyà kalpenti / vÃmenÃpi pÃrÓvena ÓeyyÃæ kalpenti / etaæ prakaraïaæ bhik«Æhi Órutaæ / bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / (24b7) ÓabdÃpayatha «a¬varggikÃæ / te dÃni ÓabdÃpità / bhagavÃn Ãha / satyaæ bhik«avo «a¬varggikÃ÷ / evaæ nÃma yÆyaæ omuddhakÃpi (I.p.112) ÓeyyÃæ kalpetha / vÃmenÃpi pÃrÓvena ÓayyÃæ kalpetha / Ãhaæsu / Ãma / bhagavaæ bhagavÃn Ãha / du«k­taæ vo bhik«avo «a¬varggikÃ÷ / tena hi na k«amati / uttÃnakena ÓeyyÃæ kalpituæ / na k«amati / omuddhakena ÓeyyÃæ kalpayituæ / na k«amati / vÃme(25a1)na và pÃrÓvena ÓeyyÃæ kalpayituæ / bhagavÃn dÃni bhik«Æn Ãmantrayati / (J.112) omuddhakà bhik«avo pretà ÓeyyÃæ kalpayanti / uttÃnakà bhik«avo Ãsurà ÓeyyÃæ kalpayanti / vÃmena pÃrÓvena kÃmopabhogina÷ / ÓeyyÃæ kalpayati / evaæ bhik«avo ÓeyyÃæ kalpetha / yathà siæho m­garÃja siæho bhik«avo m­garÃjà dak«iïena pÃrÓvena ÓeyyÃæ kalpayati / pÃdena pÃdaæ ÃdhÃya dantena da(25a2)ntaæ ÃdhÃya jihvÃgraæ tÃlukÃgre prati«ÂhÃpayitvà / aÇgulaæ anukÃyaæ Ãyacchihitvà dak«iïÃæ bÃhaæ Óirasy upanidhÃya vÃmaæ bÃhÃm anukÃyaæ prasÃrayitvà so pi pratibodhanÃæ(nan)/tena purimaæ kÃyaæ abhyunnÃmeti / p­«Âhimaæ kÃyaæ abhivilokayati / sa cet paÓyati / gÃtrÃïÃm anyathÃtvaæ tena bhavati / anÃttamano ca paÓyati / gÃtrÃïÃm anyathÃtvaæ tena bhavati citte Ã[ttamano] a(25a3)bhiraddho bhik«uïÃpi tÃva ÓeyyÃæ praj¤apeætena abhidak«iïÃæ praj¤apayitavyà / ya(ta)thà karttavyà yathà saæpa(ya)tako yeva dak«iïena pÃrÓvena ÓayyÃæ kalpeti / na k«amati / vÃmena ÓayyÃæ praj¤apetuæ / dak«iïaÓayyà praj¤apetavyà / cÅvaravaæÓasya he«Âhato rÃtrÅye purimaæ yÃmaæ uddeÓaprayuktena svÃdhyÃyaprayuktena sthÃnena (J.113) caækrameïa vÅtinÃmayi(25a4)tavyà rÃtrÅye madhyame yÃme dak«iïena pÃrÓvena siæhaÓeyyà kalpayitavyà / pÃdena pÃdam ÃdhÃya jihvÃgraæ tÃlukÃgre prati«ÂhÃpayitvà dak«iïÃæ bÃhÃæ Óirasy upanidhÃya vÃmÃæ bÃhÃæ anukÃyaæ prasÃritvà utthÃnasaæj¤Å manasikÃkÃrentena nÃpi dÃni parivarttakaæ yÃvat sÆryodgamanÃt tato Óayitavyaæ / rÃtrÅye paÓcime yÃme paryaÇkena vÅti(25a5)nÃmayitavyaæ / uddeÓaprayuktena sthÃnacaækramÃnuyuktena và / atha dÃni bhik«u÷ / du÷khaÓÃyÅ bhavati pÃraÓyena pÃraÓyaæ pallaÂÂanto (I.p.113) Óayiti anÃpatti÷ / jarÃdurbbalo và vyÃdhidurbbalo và bhavati / dak«iïe pÃrÓve gaï¬aæ và piÂakaæ và / bhavati / ki¤ cÃpi vÃmena pÃrÓvena Óayati anÃpatti÷ / na k«amati / stÆpaæ và pÃdato k­tvà / ÓayyÃæ kalpayituæ / saæghaæ, (25a6) và pÃdato k­tvà ÓeyyÃæ kalpayituæ / v­ddhatarakaæ và pÃdato k­tvà upÃdhyÃyÃcÃryaæ và pÃdato k­tvà ÓeyyÃæ kalpayituæ, / eva(æ) ÓayyÃæ pratipadyitavyaæ / na pratipadyati / abhisamÃcÃrikÃn dharmmÃn atikrÃmati //*// udÃnaæ evaæ kaÂhine pratipadyitavyaæ / evaæ cakkalÅye pratipadyitavyaæ / evaæ vihÃre pratipadyitavyaæ / evaæ kheÂe pratipadyitavyaæ / (J.114) evaæ pÃtre pratipadyitavyaæ / evaæ yavÃgÆye (25a7) pratipadyitavyaæ / evaæ sthÃtavyaæ / evaæ caækramitavyaæ / evaæ ni«Åditavyaæ / evaæ Óeyyà kalpayitavyaæ // * // (I.p.114) IV.1-2 Ms.25a7 (J.115.1); Ch.507b4 bhagavÃn ÓrÃvastyÃæ viharati vistareïa nidÃnaæ k­tvà te dÃni Ãyu«manto «a¬varggikÃ÷ / dvÃraæ bandhiyÃïaæ vihÃrasya paÓcà vastuke kÃkavÃhaæ bhaæjantaæ / Ãsanti / ÃgantukÃnÃæ bhik«ÆïÃæ gaïo Ãgato dvÃraæ yÃvanti na labhanti te dÃni okkhandiyÃïaæ pravi«ÂÃ÷ / tehi dÃïi (25b1) Ãyu«mantehi «a¬varggikehi Ãgantukà d­«ÂÃ÷ p­cchanti / Ãyu«maæ kuto và pravi«ÂÃ÷ / Ãhaæsu÷ / okkhandiyÃïaæ pravi«ÂÃ÷ / te dÃni Ãhaæsu / Ãyu«man evaæ ca yÆyaæ okkhandiyÃïaæ vihÃraæ praviÓatha / te pi dÃni Ãgantukà Ãhaæsu / evaæ ca yÆyaæ dvÃraæ bandhiyÃïaæ vihÃrasya paÓcÃd vastukasya kÃkavÃhaæ bha¤jantà Ãsatha te dÃni vivaditÃ÷ / bhagavato mÆlaæ gatÃ÷ / bhagavÃn Ãha / nÃ(25b2)yaæ tÃva k«amati / te(ne)vÃsikehi vihÃrasya dvÃraæ bandhiyÃïaæ vihÃrasya paÓcÃd vastukasya kÃkavÃhaæ bhaæjamÃnehi Ãsituæ / nÃpi k«amati / Ãgantukehi vihÃraæ okkhandiyÃïaæ praviÓituæ / tena hi evaæ Ãgantukehi pratipadyitavyaæ / evaæ ni(ne)vÃsikehi pratipadyitavyaæ / kin ti dÃni evaæ Ãgantukehi pratipadyitavyaæ / ete dÃni bhik«u Ãgantukà Ãgacchanti / sarvvehi pìipa(ya)kkapìiyakakÃni a(25b3)pÃvuraïÃni upasthÃpayitavyÃni / ekasyÃpi apÃvuraïi na bhavati / sarvve vinayÃtikramaæ ÃsÃdayaæti / ekasyÃpi apÃvuraïi bhavati / sarvve«Ãm anÃpatti÷ / atha dÃni koci glÃno bhavati / na dÃni ujjhitvà gantavyaæ / atha khalu anupÃletavyo / pÃtracÅvaraæ Ãlambitavyaæ / nÃpi dÃni pÃtra(J.116)cÅvaraæ g­hnitvà adarÓanena gantavyaæ / atha khalu a(25b4)vidÆreïa gantavyaæ / mà dÃni adarÓanena parijÃne h­taæ / h­taæ me pÃtracÅvaram iti gacchantasya karttavyaæ / yadi dÃni oÓyà bhavati taruïabhik«Æhi agrato gantavyaæ / oÓyà prativÃhantehi / atha dÃni vyìabhayaæ và corabhayaæ và bhavati / v­ddhaæ bÃlaæ madhye k­tvà gantavyaæ / atha dÃni corà saprasÃdà bhavanti / v­ddhehi (I.p.115) agrato gantavyaæ / yathà paÓyitvà prasÃ(25b5)dena avivarjità gaccheæsu / yadi dÃni grÃmasya nagarasya và madhyena gantavyaæ / bhavati / na dÃni k«amati nagarave(ce)tiyÃni abhidak«iïi karenti(te)hi và gantuæ / apavÃmivÃ(kÃ) karentehi và atha khalu ujja(jju)kena mÃ(r)gakena gantavyaæ / nyÃye vÃsopagatà bhavanti / taruïà bhik«u duve và trayo và praveÓayitavyà / agrato gacchatha saæghasya phÃsuvi[hÃra]æ upa(25b6)dahatha pÃdatailena gu¬apÃnÅyena pratiÓrayeïa purebhaktikena tehi dÃni prÃvariya gaïÂhipÃsakaæ obandhiya Ãmantriya prave«Âavyaæ / pravisiya yÃcitvà saæghasya yathÃsukhaparibhogaæ ni÷sÃrepetavyaæ / pÃdatailaæ vekÃlikaæ purebhaktikaæ bhaik«itavyaæ / Ãvi(ci)k«itavyaæ labdho pratiÓrayo tehi dÃni yadi tahiæ ogho và (J.117) bhavati / nadÅ ta¬Ãgaæ và pu«kiriïÅ và udupÃno và tahiæ pÃdÃ(25b7)n prak«Ãletvà prÃvaretvà anyonyaæ Ãmandha(ntra)yitvà prave«Âavyaæ / atha dÃni gu¬apÃnÅyaæ bhavati / tahiæ yeva vekÃlikaæ kariya prave«Âavyaæ / mà paÓyeæsu samÃmapayi ime pravrajità karonti / atha dÃni ubhaæ¬ito bhavati saævibhajitvà prave«Âavyaæ / nis­«Âag­haæ bhavati anÃmantriya praviÓati anÃpatti÷ / na dÃni labhyà anyena gantuæ / racchÃcchiddrakà bhavati / anÃpatti÷ / grÃmantikaæ ÓeyyÃsanaæ, (26a1) bhavati / tahiæ gantavyaæ / atha dÃni ÃraïyakaÓeyyÃsanaæ bhavati / tahiÇ gantavyaæ / saæghÃrÃmaæ praviÓantehi pu«kiriïÅyaæ và ta¬Ãge và oghe và pÃdÃæ dhovitvà prave«Âavyaæ / atha dÃni ubbhaæ¬ito saævibhajitvà prave«Âavyaæ cetiyÃïaæ pradak«iïÅ karentehi upÃnahà omu¤citvà këÂhakena g­hnitvà prave«Âavyaæ / nÃpi dÃni uccaÓabdamahÃÓabdehi prave«Âavyaæ / nÃpi nevÃsikÃæ ullaya(pa)nte(26a2)hi hÆ ha he adyÃpi taæ tad evettha vasatha ghuïa viddhÃtave nand(an)opanandanà yÆyaæ nÃgarÃjÃno ihaiva yÆyaæ jÃtà ihaiva mari«yatha jÃtà te Ó­gÃlà ye tumbhÃïaæ mÃæsÃni khÃdi«yanti / nÃpi dÃni nevÃsikena ullapitavyaæ / hÆ ha he caï¬amuktaæ pa¤cavar«ikaæ prav­ttaæ yathÃpÃÂito nÃpi dÃni vaktavyaæ ko itthaæ kati var«o utthiha nÃpi dÃni (J.118) vaktavyaæ / ko bhaktakà nÃtithikà kasya Óuve bhaktata(26a3)rpaïaæ purobhaktikaæ và (I.p.116) nÃpi dÃni nevÃsikehi dvÃraæ bandhitvà kÃkavÃhÃæ bhajantehi Ãsitavyaæ / atha dÃni paÓcÃd vastuke m­ttikÃkarmmaæ karonti / ye tÃpe(ye) ÃrthÃpe(ye) bhavanti / ÃrÃmikà ÓrÃmaïero và yasya oheyyako so vaktavyo dvÃraæ rak«anto ÃsÃ(sa /) atha dÃni apadurako vihÃro bhavati / praviÓitavyaæ / atha dÃni ghaÂÂitako bhavati / apÃvura(26a4)ïena apaduriyÃïaæ praviÓitavyaæ / saæghÃrÃmaæ pradak«iïÅ karentehi Ãgantavyaæ / yatra bhik«ÆïÃæ Ãsanapraj¤aptir bhavati / tahiæ navakaæ tasmiæ cÅvarabisiyan thaviyÃïaæ kuï¬ikÃæ và upÃnahau và thaviyÃïa nevÃsikà p­cchitavyÃ÷ / Ãyu«maæ pÃdadhovanikà kahiæ kalpiyakarakÅ kahiæ akalpi(ya)karakÅ kahi(æ) yadi tÃva Ãvi(ci)k«anti pÃdadhovanikÃyÃæ pÃdÃæ (26a5) dhoviyÃïaæ akalpiyakarakÅto hastà nirmmÃdiyÃïa kalpiyakarakÅto prak«Ãliya tato cetiyaæ vanditavyaæ cetiyaæ vandiyÃïaæ yatra nevÃsikà bhavanti tatra gantavyaæ allÅyÃïaæ nÃpi k«amati / vaktuæ vandÃmÅ tti / atha khalu vaktavyaæ / Ãyu«man vandi«yan ti nevÃsikehi var«Ãgraæ p­cchitavyaæ / kati var«o Ãyu«mana yadi (J.119) tÃva Ãgantuko v­ddhatarako bha(26a6)vati / nevÃsikena utthiya pÃdà vanditavyà / Ãsanaæ dÃtavyaæ / atha dÃni nevÃsiko v­ddhatarako bhavati / ÃrogyÃpiya evaæ kariyÃïaæ Ãsanaæ dÃtavyaæ / yaæ kÃlaæ viÓrÃnto bhavati p­cchitavyaæ / Ãyu«man asti etÃvati var«asya vihÃrako prÃpuïati / yadi tÃva jalpati prÃpuïati tti vihÃrako g­hnitavyo ma¤ca pÅÂhaæ bisi caturasrako kuccaæ bi(æ)bohanaæ g­hnitavyaæ / nÃpi (26a7) dÃni k«amati / tri(te)hi Ãgantukehi nevÃsikÃæ kutsiya haæbhiya Ãyu«mann adyÃpi yÆyaæ iha vasatha he he Ói«Âà va«Âà yÆyaæ jÃnÃte ye Ó­gÃlà ye yu«mÃkaæ mÃæsÃni khÃdi«yanti / atha khalu saæprahar«ayitavyà vaktavyà Ãyu«man Óobhanaæ kriyati saæghÃrÃmo kelÃpÅyati / dhÆmo kriyati / kulÃni praÓÃdÅyanti / avikÃlako pÃdÃæ dhoviya mrak«iya dÅpaæ ÃdÅpi(26b1)ya ÓeyyÃæ praj¤apiya pratikramitavyaæ nÃpi dÃni k«amati / aparejjukÃto kalyato utthihantakenaiva (I.p.117) bhaktaÓÃlaæ praviÓituæ / Ãyu«man kiæ sidhyati kiæ pacyati kiæ bhaktakÃnÃæ sthitikà / atha khalu kalyato yeva utthiya nivÃsiya prÃvariya hastÃn nirmmÃdiya pÃtraæ g­hniya praviÓitavyaæ / atha dÃni tahiæ vihÃrake anugraho bhavati vihÃrakaæ và bhakta bhavati / nevÃsikehi vaktavyaæ / Ã(26b2)yu«mana mà piï¬Ãya praviÓatha / iha yyeva bhuæji«yatha / atha (J.120) dÃni bhavati / ÃgantukÃnÃæ piï¬akÃnÃæ piï¬abhaktÃni uddiÓitavyÃni / atha dÃni bhaktakÃni uddiÓitavyÃni / atha dÃni bhaktakÃni na bhavanti nevÃsikehi vaktavyaæ Ãyu«maæ Ãgametha sahitakà piï¬Ãye praviÓi«yÃma÷ / tato sahitakehi praviÓitavyaæ / atha dÃni Ãgantukà bhik«Æ vihÃra Ãgatà bhavanti / nÃyaæ (26b3) k«amati / nevÃsikehi vaktuæ o ha he nÃvà pa¤cavar«ika¬aæyadukkaæ ÓramaïamÃtÃprajÃtà tti / atha khalu ÃgantukÃnÃæ ehi svÃgataæ kartta(vya)æ, / etu Ãyu«manto svÃgatam Ãyu«manto anurÃgatam Ãyu«manto mà ÓrÃntà mà klÃntà pÃdÃæ prakkÃ(k«Ã)letha / hastÃæ nirmmÃdetha pÃnÅyaæ pibatha viÓramatha nti(tti) / yadi tÃva purebhakte Ãma(ga)tà bhavanti purebha(26b4)ktikena cchandayitavyÃ÷ / deÓakÃle Ãgatà bhavanti / bhaktak­tyena ccha(nda)«i(yi)tavyÃ÷ / vikÃle Ãgatà bhavanti vikÃlikena cchandayitavyÃ÷ / vikÃrako uddiÓitavyo / ma¤ca pÅÂhaæ bisÅ catu(ra)Órakaæ kuccakaæ bimbohanaæ (J.121) uddiÓitavyaæ / pÃdamrak«aïena cchandayitavyà / atha aparejjukÃto yadi tÃva bÃhirakaæ bhaktaæ bhavati / anugraho và bhavati (26b5) vaktavyaæ / Ãyu«maæ mà piï¬Ãye praviÓatha / iha yyeva bhuæji«yatha / atha dÃni bhaktakà na bhavanti / ÃgantukÃæ piï¬abhaktakÃni uddiÓitavyÃni / atha dÃni piï¬acÃriko bhavati / yaæ kÃlaæ / Ãgantukà piï¬Ãthe(ye) va(ca)riya vihÃraæ Ãgatà bhavanti / tato yadi nevÃsikÃnÃæ vya¤janÃni bhavanti / khajjakÃni bhavanti / tato yadi snehako và (26b6) bhavanti / tehi ÃgantukÃnÃæ samvibhÃgo karttavyo / atha dÃni evaæ pi na bhavati / antamasato yadi tahiæ ki¤ci piï¬acÃrikaæ praïÅtatarakaæ bhavati / ÃgantukÃnÃæ sÃraïÅyaæ karttavyaæ / (I.p.118) nevÃsikehi sarvvam Ãrocayitavyaæ / vaktavyaæ / Ãyu«manto amukaæ kulaæ mà praviÓatha / pÃtranikubjanaæ samutÅk­taæ, amutra Óunakhà caï¬Ã÷ / amukaæ a[ÓrÃ]ddhaku(26b7)laæ yà kriyà Ãrocayitavyà / atha dÃni / Ãraïyakaæ ÓeyyÃsanaæ bhavati / na k«amati / tehi ni(ne)vÃsikÃhi dvÃraæ ca bandha(dhi)ya vihÃrasya paÓcà vastuke kÃkavÃhÃæ bha¤jantehi Ãsituæ / atha dÃni siæhabhayaæ và bhavaæti vyÃghrabhayaæ và corabhayaæ và (J.122) bhik«Æ ca paliguddhakà bhavanti / cchÃyanikà và lepanikà và karenti kiæ vÃ(cÃ)pi dvÃraæ ghaÂenti anÃpatti÷ / sarvve yeva goca(27a1)raæ praviÓanti / ki¤ cÃpi ghaÂÂenti anÃpatti÷ / eko và rak«apÃlo dÃtavyo vaktavyaæ / Ãyu«ma(æ) dvÃraæ bandhiya dvÃrako«Âhakasya upari ÃsÃhi yadi keci Ãgantukà Ãgaccheæsu / tato dvÃraæ dadesi / tena upari dvÃrako«Âhasya Ãsitavyaæ / yadi tÃva keci Ãgantukà Ãgacchenti / te«Ãæ dvÃraæ dÃtavyaæ / yaæ kÃlaæ te nevÃsikà niddhÃvità bhavanti nÃpi k«Ã(k«a)mati tehi nevÃsi(27a2)kehi vaktuæ / Ãyu«maæ e«Ã nÃvà mucyati e«o sÃdhvo(rtho) prayÃto gacchantu Ãyu«manto gataæ mÃrggasya Óreyo / atha khalu samÃÓvÃsitavyaæ / vasantu Ãyu«manto ramaætu Ãyu«manto yadi tÃva stÆpikena và kÃryeïa Ãgatà bhavanti / stÆpikaæ kÃr«a(ya)(æ) pariprÃpayitavyaæ / sÃæghikena kÃryeïa Ãgatà bhavanti / sÃæghikaæ kÃryaæ pariprÃpayitavyaæ / yaæ kÃlaæ pariprÃptakÃryaæ bha(27a3)vati / yadi koci sÃrthÃ(rtho) prayÃto bhavati te bhik«u vÃïijakasya sÃrthavÃhasya parinditavyà vaktavyaæ / upÃsaka dÃnapati ime bhik«avo tvayà sÃrddhaæ gami«yanti / ime bhik«u tava parinindità bhavantu te«Ãæ gacchamano(mÃnÃ)nÃæ pathyadanena vaikalyaæ karttavyaæ / evaæ hi (J.123) Ãgantukehi pratipadyitavyaæ na pratipadyanti / ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmaæti // * // (I.p.119) IV.3-4 Ms.27a3 (J.123.3); Ch.510b3 bhagavÃ(27a4)n ÓrÃvastyÃæ viharati / aparo dÃni bhik«u÷ / Ãgantuko Ãgato tasya dÃni aparo bhik«u÷ / v­ddhatarako parij¤Ãtako bhavati / so ca apareïa bhik«uïà sÃrddhaæ vÃcovÃcikÃæ karoti / so dÃni Ãgantuko allÅyatasya nevÃsikasya pÃdÃæ vandanti / so dÃni anya vij¤Ãna samaæmÅ na samanvÃharati / na taæ pratisaæmodati so dÃni apratisaæmodiya ga(27a5)to te dÃni aparakÃlena ubhaye samÃgatà so dÃni sthaviro p­cchati / Ãyu«maæ kecciro ti / Ãgatasya ÃhÃre cacciro evacciro ca so Ãha Ãyu«man evacciro tava Ãgatasya na ca me pÃdavandako upasaækramasi / so dÃn Ãha / vandità mayà tava pÃdà tvaæ ca mama na pratisaæmodesi / so dÃn Ãha / kadà và kim và / so dÃn Ãha / amukaæ diva(27a6)saæ tvaæ amukena bhik«uïà sÃrddhaæ vÃcaæ(co)vÃciæ karo«i / tadà tava mayà pÃdà vandità so dÃni Ãha Ãyu«man vÃcovÃciæ karentasya pÃdÃæ vandasi / so dÃni Ãha / evaæ ca yaæ tvaæ mama pÃdÃæ vandintasya na pratisaæmodesi / te dÃni vivaditÃ÷ / bhagavato mÆlaæ gatÃ÷ / bhagavÃn Ãha / nÃyaæ tÃva k«amati / Ãgantukena nevÃsi(J.124)kasya vÃcovÃciæ karentasya pÃdÃæ vandituæ / nÃpi k«amati pÃdehi va(27a7)ndiyamÃïehi na pratisaæmodituæ / tena hi evaæ pÃdà vanditavyÃ÷ / evaæ pratisaæmoditavyaæ / kin ti dÃni evaæ pÃdà vanditavyà / evaæ pratisaæmoditavyaæ / e«o dÃni bhik«u Ãgantuko Ãgato bhavati / tasya koci bhik«u parij¤Ãtako bhavati / so ca apareïa bhik«uïà sÃrddham vÃcovÃciæ karoti / nÃpi k«amati tasya taæ velaæ pÃdÃæ vandituæ uÓvÃsa(ccÃra)m và upavi«Âo bhavati na k«amati / taæ velaæ pÃdÃæ (27b1) vandituæ / evaæ praÓvÃsa(srÃva)æ karentasya dantakëÂhaæ khÃdantasya snÃyati và ekanivasano và bhavati / bhaktak­tyaæ karoti / purebhaktikam và karoti / dvibhÆmikam và ukkasa(ma)ti tvaritaæ và ati(bhi)kramati na k«amati taæ velaæ tasya pÃdÃæ vandituæ, / na k«amati m­ttikÃkarmma karentasya // pe // pÃtrapÃkaæ dadantasya cÅvaraæ dhovantasya rajanikà paÂhantasya cÅvarÃïi sÅvantasya (I.p.120) raæjenta(27b2)sya cca(ce)llaparikarmmam và karentasya pÃdÃæ dhovantasya hastà nirmmÃdantasya cetiyaæ vandantasya pÃtraæ nirmmÃdentasya dhÆpam và pibantasya ak«iïi và a¤jantasya pustakaæ vÃcantasya pustakaæ likhantasya varccakuÂÅæ gacchantasya nagnasya và (J.125) ekanivasanakena và / atha khalu yaæ kÃlaæ samavasthÃye ni«aïïo bhavati taæ velaæ alÅyÃïaæ ÓÅr«eïa pÃdÃæ vanditavyà / karkaÂagrÃ(27b3)hikÃye vanditavyà / andhakÃre và uddeÓaæ dentasya uddiÓantasya và nivÃsantasya và cÅvaraæ prÃvarantasya tvaritaæ và gacchantasya na k«amati / oguïÂhitakÃyena na k«amati / ohitahastena na k«amati / upÃnahÃrƬhena sÃmÅcÅkarentena na k«amati / jÃnukena và jaæghÃhi và vandituæ / atha khalu pÃdà vanditavyà / pÃdÃæ va(27b4)ndantena jÃnitavyaæ / yadi kasyaci vraïà bhavati / gaï¬o và piÂako và na dÃni sahasà uppŬitavyaæ / atha khalu tathà vanditavyaæ / yathà na du÷khÃpiye pÃdehi vandayantehi / na dÃni meï¬hena viya Ãsitavyaæ pÃdehi vandayaætehi / atha khalu pratisaæmodayitavyaæ / svÃgatam Ãyu«manto anurÃgatam Ãyu«manto mÃsi ÓrÃnto mÃ(27b5)si klÃnto pÃdÃæ prak«Ãlehi hastÃæ nirmmÃdehi viÓramÃhi yadi tÃva purebhakte Ãgato bhavati / purobhaktikena cchandayitavyo / deÓakÃle Ãgato bhavati / bhaktak­tyena ccha(nda)yitavyo vikÃle Ãgato bhavati / vekÃlikena cchandayitavyo / yadi tÃvad vastukÃmo bhavati / pÃtracÅvaraæ pratisÃmayitavyaæ vihÃrako uddiÓitavyo (27b6) atha dÃni gantukÃmo bhavati / Ãha / anyatra gami«yan ti / vaktavyaæ / gacchÃhi tti evaæ pÃdà vanditavyà / evaæ pratisaæmoditavyaæ na pratipadyati // ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // IV.5 Ms.27b6 (J.126.1); Ch.510b28 (J.126) bhagavÃn ÓrÃvastyÃæ viharati vistareïa nidÃnaæ k­tvà te dÃni Ãyu«manto «a¬varggikÃ÷ / g­hi-ÃlÃpena ÃlÃpenti ambe atte bhÃva bhaÂÂa tÃta haægho he he ho (27b7) kiæ, bhaïasÅti / etaæ prakaraïaæ bhik«Æ bhagavato (I.p.121) Ãrocayeæsu / bhagavÃn Ãha / ÓabdÃpayatha «a¬varggikÃæ te dÃni ÓabdÃvitÃ÷ / bhagavÃn Ãha / satyaæ bhik«ava «a¬varggikÃ÷ / evaæ nÃma yÆyaæ g­hÅ-Ãlo(lÃ)pena ÃlÃpayatha / Ãmba(ambe) atte bhÃva bhaÂÂa tÃta ahaægho he he ho kiæ bhaïasi tti / Ãhaæsu / Ãma bhagavan bhagavÃn Ãha / evaæ yÆyaæ g­hi-ÃlÃpena Ãlapetha / te(28a1)na hi na k«amati g­hi-ÃlÃpena Ãlapituæ tena hi pratisaæmoditavyaæ / Ãyu«mÃn dÃni upÃlÅ kÃlaj¤o velaj¤o samayaj¤o bhagavantam upasaækramiya p­cchati / kathaæ bhagavaæ navakehi bhik«Æhi sthavirà bhik«Æ Ãlapitavyà / bhagavÃn Ãha / Ãlape(ye) ti và bhante ti và Ãyu«mante ti sthaviro dÃni bhagavantaæ p­cchati kathaæ bhagavÃæ sthavirehi bhik«Æhi navakà bhik«Æ (28a2) (J.127) Ãlapitavyà / bhagavÃn Ãha / nÃmena và gotreïa và / var«Ãgreïa và e«o dÃni bhik«usya upÃdhyÃyo và ÃcÃryo và ÓabdÃpayati / nÃyaæ k«amati / g­hi-Ãlapena Ãlapituæ / haægho he he tti / atha khalu nÃmena và gotreïa và ÓabdÃpayitavyo / tenÃpi na k«amati / g­hi-Ãlapena vyÃharttuæ, / hà kiæ bhaïasÅti / atha khalu vaktavyaæ vandÃmi upÃdhyÃyaæ và / (28a3) ÃcÃryam và kiæ Ãïapehi tti / kiæ karemi tti / v­ddhatarako ÓabdÃpayati / nÃyaæ k«amati hà nti(tti) pravyÃharituæ / atha khalu vaktavyaæ / Ãrye và bhante và Ãyu«man ti và kiæ a(Ã)ïapesÅ nti(tti) kiæ karemi / e«o bhik«u mÃtaraæ pitaraæ và bhaginÅm và ÓabdÃpayitukÃmo bhavati nÃyaæ k«amati ÓabdÃpayituæ / ambe tti và atte ti và bhaÂÂe ti và / atha kha(28a4)lu sÃlohite ti và ÓabdÃpayitavyÃ÷ / atha dÃni bhik«usya pità và bhaginÅ và ÓabdÃpayati / nÃyaæ k«amati hà kiæ bhaïasi tti pravyÃharttuæ / atha khalu vaktavyaæ / sÃlohite kiæ Ãïapesi kiæ karemi / e«o bhik«u÷ / upÃsakÃæ, và dÃnapatÅnÃ(nÅ)æ và vihÃrasvÃminÅæ và ÓabdÃpitukÃmo bhavati / nÃpi k«amati / ambe ti và atte ti và bhaÂÂe (28a5) ti và / atha khalu upÃsake tti và dÃnapatti ti (J.128) và vihÃrasvÃmini ti và ÓabdÃpayitavyaæ / bhik«Æ và upÃsakam và dÃnapatim và ÓabdÃpayitukÃmo (I.p.122) bhavati / nÃpi k«amati bhÃve tti và bhaÂÂe ti và / Ãyu«maæ tti và / atha khalu dÃnapatti ti(ti tti) và bhik«Æ và tehi ÓabdÃpayati / nÃyaæ k«amati / hà kiæ bhaïasi ti vyÃharttuæ, / atha khalu vaktavyaæ / sÃ(28a6)lohita kiæ Ãïapesi / kiæ karomi tti / te ete(na) g­hi-ÃlÃpena Ãlapanti và / pravyÃharanti và / vinayÃtikramaæ ÃsÃdayati / strÅ và puru«o và mahanto bhavati / na dÃni mÃtÃpit­kaæÂhena Ãlapitavyà mahallako mahallaketi và vaktavyà / atha dÃni koci p­cchati / ko te upÃdhyÃyo ko te ÃcÃryo và na dÃni vaktavyaæ / asuko ÃcÃryo asuko (28a7) upÃdhyÃyo / atha khalu vaktavyaæ / arthahetor nnÃmaæ g­hnÃmi / asuko me upÃdhyÃyo asuko me ÃcÃryo Ãlapitavyaæ, / evaæ pravyÃharttavyÃ(vyaæ /) na pratipadyati / ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // IV.6 Ms.28a7 (J.128.14); Ch.510c19 bhagavÃn ÓrÃvastyÃæ viharati / vistareïa nidÃnaæ k­tvà k«atriyapar«Ã dÃni sannipatità kÃryÃïi kari«yÃma nti(tti) te dÃni Ãyu«manto nandanopananda(28b1)nà Ãgacchiya te«Ãæ madhye ni«aïïÃ÷ / te dÃni / tehi ni«aïïehi na pÃrenti kÃryÃïi karttuæ odhyÃyanti / paÓyatha bhaïe vayaæ yeva sannipatità karmmÃïi kari«yÃma nti(tti) / ime pi Óramaïakà Ãgacchiya madhye ni«aïïÃ÷ / na«Âaæ bhra«Âaæ kuto ime«Ãæ ÓrÃmaïyaæ bhik«Æhi Órutaæ / (J.129) bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / ÓabdÃpayatha nandanopanandanÃæ te dÃni ÓabdÃpità / bhagavÃn Ãha / satyaæ bhi(28b2)k«avo nandanopanandanà / evan nÃma k«atriyaparyÃ(«Ã)ye sannipatità kÃryÃïi kari«yÃma nti(tti) / yÆyaæ dÃni gacchiya / te«Ãæ madhye ni«aïïà te dÃni tumbhehi ni«aïïehi na pÃrenti kÃryÃïi karttuæ, / te dÃni odhyÃyanti / paÓyatha bhaïe vayaæ yeva tÃva ni«aïïà kÃryÃïi kÃraya nti(tti) / ime pi Óramaïakà gacchiyÃïaæ madhye ni«aïïà na«Âaæ bhra«Âaæ kuto ime«Ãæ ÓrÃmaïyaæ Ãhaæsu / Ãma / (28b3) bhagavan (I.p.123) bhagavÃn Ãha / tena hi evaæ k«atriyaparyÃ(«Ã)ye ki¤ci kÃryaæ bhavati / na k«amati gatÃgatasya / upasaækramituæ / atha khalu ye tahiæ v­ddhatarakà k«atriyà bhavanti / te tÃva allipitavyà vaktavyaæ / dÅrghÃyu k«atriyaparyÃ(«Ã)ye imaæ ca kÃryaæ allÅyÃmi tti / yadi tÃva te jalpanti bhante mà allÅpatha nti(tti) na k«amati allÅpituæ, / atha (28b4) dÃni jalpanti / allÅpatha nti(tti) / allÅpitavyaæ / nÃpi k«amati / cchatreïa dhÃryante upÃnahÃæhi và obaddhÃhi k«atriyaparyÃ(«Ã)yam upasaækramituæ / atha khalu ekÃnte cchatraæ nik«ipiya upÃnahÃyo muæciya (J.130) tato allÅpitavyaæ / nÃpi dÃni darÓanopacÃre nik«ipitavyaæ / atha khalu pratik­tyeva nik«ipitavyaæ / darÓanapathe upasaækrami(28b5)tvà na dÃni vaktavyaæ / sukham bhavanto sukhaæ mÃr«a atha khalu ÃrogyÃpiya yÃd­Óaæ Ãsanaæ dÅyati / tÃd­Óe Ãsane upaviÓitavyaæ nÃpi k«amati / Ãsane k«ipÃ(yÃ)dharmmam Ãpadyituæ / nÃpi k«amati / te nindituæ / ye k«atriyà kuÓalà bhavanti prÃg eva te nairayikà bhavantÅti / atha khalu vaktavyaæ / k«atriyà nÃma yÆyaæ agro varïïo jye«Âho varïïo (28b6) dvihi kulehi tathÃgatà arhanta÷ samyaksambuddhÃ÷ / utpadyanti / k«atriyakule và brÃhmaïakule và / duve cakrÃïi dharmmacakraæ balacakraæ ca / tavÃhaæ hitopasaæhÃreïa rak«Ãvaraïaguptiye sukhaæ ca paya(phÃ)sukha¤ ca viharÃmi / kÃryaÇ k­tvà utthÃyÃsanÃto gantavyaæ / evaæ k«atriyapar«Ã upasaækramitavyà na pratipadyati / ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // IV.7 Ms.28b7 (J.130.13); Ch.511a4 (28b7) bhagavÃn ÓrÃvastyÃæ viharati vistareïa nidÃnaæ k­tvà brÃhmaïaparyÃ(«Ã) dÃni sannipatità kÃryÃïi kari«yÃmo ti / te dÃni Ãyu«manto nandanopanandanà ÃgacchiyÃïaæ madhye ni«aïïà te dÃni tehi ni«aïïehi na pÃrenti / kÃryÃïi karttuæ, / te dÃni odhyÃyanti / vayaæ yeca(va) tÃva ni«aïïà kÃryÃïi kari«yÃma nti(tti) / ime pi Óramaïakà ÃgacchiyÃïaæ madhye ni«a(29a1)(J.131)ïïà na«Âaæ bhra«Âaæ kuto ime«Ãæ ÓrÃmaïyaæ / etaæ (I.p.124) prakaraïaæ bhik«Æhi Órutaæ / bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / ÓabdÃpayatha nandanopanandÃæ te dÃni ÓabdÃpità / bhagavÃn Ãha / satyaæ bhik«avo nandanopanandanà / evaæ nÃma brÃhmaïapar«Ã sannipatità kÃryÃïi kari«yÃma nti(tti) / yÆyaæ dÃni te«Ãæ gacchiyÃïaæ madhye ni«aïïà te dÃni tumbhehi ni«aïïehi na pÃre(29a2)nti kÃryÃïi karttuæ, / te dÃni odhyÃyanti / paÓyatha bhaïe vayaæ yeva tÃva ni«aïïà kÃryÃïi kari«yÃmo ti / ime pi Óramaïakà ÃgacchiyÃïa madhye ni«aïïakà / na«Âaæ bhra«Âaæ kuto ime«Ãæ ÓrÃmaïyaæ / Ãhaæsu / Ãma / bhagavana bhagavÃn Ãha / samyag bhik«avo jano odhyÃyanti tena hi evaæ brÃhmaïapar«Ã upasaækramitavyà / kin ti dÃni brÃhmaïapar«Ã upasaækramitavyà // etaæ dÃni bhik«usya kiæ(29a3)ci brÃhmaïapar«ÃyÃæ kÃryaæ bhavati / nÃyaæ k«amati / gatÃgatasya brÃhmaïapar«Ãm upasaækramituæ / atha khalu ye tahiæ brÃhmaïamahattarakà bhavanti / te pratik­tyeva upasaækramitavyà / dÅrghÃyu asti me ki¤cid brÃhmaïapar«ÃyÃæ kÃryaæ allÅyÃma nti(tti) / yadi tÃva jalpanti / bhante mà allÅyatha nti(tti) / na k«amati / allÅpituæ / atha dÃni jalpanti allÅpatha nti(tti) tato allÅpi(29a4)tavyaæ / nÃpi dÃni k«amati / cchatreïa và dhÃryantena upÃnahÃhi ÃbaddhÃhi brÃhmaïapar«Ã ÃllÅpituæ / atha kha(lu) cchatropÃnahÃæ ekamante sthapiya brÃhmaïapar«ÃyÃm upasaækramitavyaæ / nÃpi dÃni darÓaïopacÃre nik«ipitavyaæ / atha khalu pratik­tyeva (J.132) nik«ipitavyaæ / darÓanapathe upasaækramitvà na dÃni vaktavyaæ / sukhaæ bhavanto sukhaæ mÃ(29a5)r«a atha khalu ÃrogyÃpayi(piya) tvÃ(yÃ)d­Óaæ Ãsanaæ labhyati tÃd­Óe Ãsane upaviÓitavyaæ / nÃyaæ k«amati / Ãsane k«ÅyÃdharmmam Ãpadyituæ / atha khalu tÃ(yÃ)d­Óaæ Ãsanaæ dÅyati / tÃd­Óe upaviÓitavyaæ / nÃpi k«amati te nindituæ / mÃïavakasya mÃnahatasya ihaloke bhÆtasya kukkuÂo ÓÆkaro ÓvÃno Ó­gÃlo pa¤camo mÆ«a(29a6)ko nirayo «a«Âho nti(tti) / atha khalu vaktavyaæ / brÃhmaïa nÃma yÆyaæ agro varïïo jye«Âho varïïo Óre«Âho varïïo dvihi kulehi tathÃgatà arhanta÷ samyaksambuddhÃ÷ / loke utpadyanti / k«atriyakule và brÃhmaïakule (I.p.125) và evaæ kÃryaæ kariya gantavyaæ / evaæ brÃhmaïapar«Ãye pratipadyitavyaæ / na pratipadyati / ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // IV.8 Ms.29a6 (J.132.12); Ch.511a16 bhagavÃn ÓrÃvastyÃm vi(29a7)harati g­hapatipar«Ã dÃni sannipatità / kÃryÃïi kari«yÃma nti(tti) / Ãyu«manto nandanopanandanà Ãgacchiya te«Ãæ madhye ni«aïïà / te dÃni tehi ni«aïïehi na pÃrenti kÃryÃïi karttuæ / te dÃni odhyÃyanti / pasyatha bhaïe vayaæ ye(va) tÃva sannipatità kÃryÃïi kari«yÃma nti(tti) / ime pi Óramaïakà madhye ÃgacchiyÃïaæ ni«aïïÃ÷ / na«Âaæ bhra«Âaæ kuto ime«Ãæ ÓrÃmaïyaæ / etaæ (29b1) prakaraïaæ bhik«Æhi Órutaæ bhikÆ bhagavato Ãrocayeæsu / bhagavÃn Ãha / ÓabdÃpayatha nandanopanandÃ(da)nÃæ / te dÃni ÓabdÃpitÃ÷ / bhagavÃn Ãha / satyaæ bhik«avo nandanopanandÃ(da)nÃæ / evaæ nÃma g­hapatipar«Ã sannipatità kÃryÃïi kari«yÃ(J.133)ma nti(tti) / etad eva sarvvaæ bhagavÃæ vistareïa pratyÃrocayati / yÃvat paÓyatha bhaïe vayaæ yeva tÃva sannipatità karmmÃïi kara(ri)«yÃma (29b2) nti(tti) / ime pi Óramaïakà Ãgacchiya madhye ni«aïïà na«Âaæ bhra«Âaæ / kuto ime«Ãæ ÓrÃmaïyaæ Ãhaæsu / Ãma bhagavan bhagavÃn Ãha / tena hi evaæ g­hapatipar«Ã upasaækramitavyà / kin ti dÃni g­hapatipar«Ã upasaækramitavyà / etaæ dÃni bhik«usya g­hapatipar«ÃyÃæ ki¤cit kÃryam bhavati / na k«amati / gatÃgatasya ÃllÅpituæ / atha khalu ye tatra g­hapatimahattarakÃ÷ bhavanti / (29b3) te prak­tyeva te(tÃ)(va) pratisaritavyà / vaktavyaæ / dÅrghÃyu asti ki¤ci g­hapatipar«ÃyÃæ kÃryaæ / allÅyÃma mà ÃllÅyÃmo nti(tti) / yadi tÃva jalpanti / bhante mà ÃllÅpatha nti(tti) / na k«amati ÃllÅpituæ / atha dÃni jalpati / ÃllÅpatha nti(tti) / allÅpitavyam / nÃpi k«amati cchatreïa dhÃryantena upÃnahÃhi ÃbaddhÃhi g­hapatipar«Ã upasaækramituæ / atha khalu ekata(29b4)mante cchatropÃnahÃæ nik«ipiya g­hapatipar«Ã upasaækramitavyà / nÃpi darÓanopacÃre nik«ipitavyaæ / atha khalu prak­tyeva nik«ipitavyaæ / darÓanapathe upasaækramitvà na (I.p.126) dÃni vaktavyaæ / sukhaæ bhavanto sukhaæ mÃr«a / atha khalu ÃrogyÃpiya yÃd­Óaæ Ãsanaæ labhyate tÃd­Óe Ãsane upaviÓitavyaæ / (J.134) nÃpi dÃni k«amati / kutsitum và pansitum và g­(29b5)hapatikà nÃma yÆyaæ tulÃkÆÂamÃnakÆÂehi divasaæ lokaæ mu«aætà Ãsatha / atha khalu vaktavyaæ, / sÃgarà ca anagÃrà ca ubhe anyonyaniÓrità ÃrÃgayanti / saddharmmaæ samyaksambuddhaæ deÓitaæ // sÃgÃrëÂraæ nagÃrÃïÃæ saæprayacchanti dak«iïÃæ / anÃgÃrà prag­hnanti / pratisaæyamya vinodanà / ami«acakraæ niÓrÃya dharmmacakraæ pravarttatÅti // uktaæ cedaæ bhaga(va)tà (29b6) bahukarà bhik«avo brÃhmaïag­hapatayo / yaæ vo pratyupasthità / cÅvarapiï¬apÃtaÓeyyÃsanaglÃnapratyayabhai«ajyapari«kÃrehi tehi yÆyaæ niÓrÃya tathÃgate brahmacaryaæ carathà mahato oghasya ni÷saraïÃrthaæ sarvve iti prav­ttakà karttavyà / evaæ kÃryaæ kariya gantavyaæ / evaæ g­hapatiyathÃ(par«Ã) upasaækramitavyà na pratipadyati / ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // IV.9 Ms.29b6 (J.135.1); Ch.511a25 (J.135) bhagavÃn ÓrÃvastyÃæ vi(29b7)harati tÅrthikaparyÃ(«Ã) dÃni sannipatità kÃryÃïi kari«yÃma nti(tti) / te dÃni Ãyu«manto nandanopanandanà te«Ãæ gacchiyÃïaæ madhye ni«aïïÃ÷ / te dÃni tehi ni«aïïehi na pÃrenti kÃryÃïi karttuæ, / te dÃni odhyÃyanti / paÓyatha bhaïe ca(va)yaæ yevaæ tÃva sannipatità kÃryÃïi kari«yÃmo ti / ime pi Óramaïakà Ãgacchiya madhye ni«aïïà / na«Âaæ bhra«Âaæ kuto ime«Ãæ ÓrÃmaïyaæ / (30a1) etaæ prakaraïaæ bhik«Æhi Órutaæ / bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / ÓabdÃpayatha nandanopanandanÃæ / te dÃni ÓabdÃpità / bhagavÃn Ãha / satyaæ bhik«avo nandanopanadanà evaæ nÃma / tÅrthikapar«Ã sannipatità (I.p.127) kÃryÃïi kari«yÃmo nti(tti) / yÆyaæ dÃïi gacchiyÃïa te«Ãæ madhye ni«aïïà / tad eva sarvvaæ bhagavÃæ vistareïa pratyÃrocayati / na«Âaæ bhra«Âaæ kuto ime«Ãæ (30a2) ÓrÃmaïyaæ Ãhaæsu / Ãma bhagavan bhagavÃn Ãha / tena hi evaæ tÅrthikapar«Ã upasaækramitavyà / etaæ dÃni bhik«usya kiæci tÅrthikapar«Ãye kÃryam bhavati / nÃyaæ k«amati / bhik«uïà gatÃgÃtasya tÅrthikapar«Ã upasaækramituæ / atha khalu pratik­tyeva tÃva v­ddhatarakà pratisaritavyà / vaktavyaæ Ãyu«maæ asti me ki¤ci tÅrthikapar«Ãye kÃryaæ ÃllÅpÃma mà ÃllÅ[yÃ]motha nti(tti) / yadi (30a3) tÃva jalpanti / mà ÃllÅ(J.136)patha nti(tti) / na k«amati allÅpituæ / atha dÃni jalpanti / allÅpatha nti(tti) / upasaækramitavyaæ / yÃva na dÃni k«amati / Ãsane k«ipÃ(yÃ)dharmmam Ãpadyituæ, / atha khalu yÃd­Óaæ (Ãsanaæ) labhyate / tÃd­Óo upaviÓitavyaæ / nÃpi k«amati / kutsitum và paæsitum và aÓrÃddhà tÅrthikÃ÷ / ahrÅkà tÅrthikÃ÷ / anotrÃpino tÅrthikÃ÷ / mithyÃd­(30a4)«Âikà tÅrthikÃ÷ / kusidà hÅnÃvÅryà tÅrthikÃ÷ / du÷praj¤Ã tÅrthikÃ÷ / atha khalu evaæ vaktavyaæ / sarvvÃÓrÃmiïÃnopavÃde kadÃci traividyaprÃptÃ÷ bahuÓrutà yasya praÓaæsà tam anupraÓaæÓe te«Ãæ guïam eva vadena do«anti / vaktavyaæ / du«karaæ g­hiliÇgÃparityÃgo du«karaæ vastisaæyamo du«karam araïyavÃso evaæ kÃryaæ kariya gantavyaæ / evaæ, (30a5) tÅrthikapar«Ã upasaækramitavyà na pratipadyati / ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // IV.10 Ms.30a5 (J.136.12); Ch.511b3 bhagavÃn ÓrÃvastyÃm viharati / etaæ dÃni bhik«usya ÃryaparyÃ(«Ã)ye kÃryam bhavati / nÃyaæ k«amati / gatÃgatasya v­ddhÃntam ukkasituæ / atha khalu prak­tyeva tÃva upÃdhyÃyo và ÃcÃryo và Ãmantrayitavyo vaktavyaæ / upÃdhyÃyÃcÃryà saæghasya ma(30a6)dhyaæ me ki¤cit kÃryaæ (J.137) ÃllÅyÃmi / mà allÅyÃmi tti / upÃdhyÃyena và ÃcÃryeïa và jÃnitavyaæ / yadi tÃva so bhavati / usreïako và pravarddhako và anarthaka(ku)Óalo và / (I.p.128) abhinÅhÃrakuÓalo và kalahakÃrako và bhaï¬anakÃrako và bhëyakÃrako và / adhikaraïiko và vaktavyaæ / mà allÅyÃhi tti / atha dÃni so bhavati / bhadrako guïavÃn / anuddhato Óik«Ã(30a7)kÃmo anukÆlo anunna¬o acapalo p­cchitavyo kiæ kÃryaæ, / Ãha / asukam và asukam và tena jÃnitavyaæ / yadi tÃva tasya dugraho và vaktavyaæ / mà allÅya atha dÃni tasya saægraho bhavati vaktavyaæ / ÃllÅya nti(tti) / allÅpitavyaæ / allÅya v­ddhÃntÃto prabh­ti sarvve«Ãæ praïÃmo karttavyà / yà v­ddhatarakà yÃvad v­ddhÃntaæ ukkasiyÃïaæ saæghasthaviro p­cchitavyo / a(30b1)sukaæ me kÃryaæ jalpÃmi tti / saæghasthavireïa jÃnitavyaæ / yadi tÃva tasya dugraho bhavati / so ca bhik«u bhavati / kalahakÃrako bhaï¬anakÃrako bhëyakÃro adhikaraïiko và vaktavyaæ / mà jalpÃhi tti kasya tvaæ bhik«ÆïÃæ samagrÃïÃæ sahitÃnÃæ saæmodamÃnÃnÃæ avivadamÃnÃnÃæ ekoddeÓakÃnÃæ k«ÅrodakÅbhÆtÃnÃæ ÓÃstu÷ ÓÃsanaæ dÅpayamÃnÃnÃæ sukha¤ ca phÃsu(30b2)¤ ca viharantÃnÃæ kalahajÃto bhaï¬anajÃto vigrahavivÃdÃpanno viharanto saæghe karkaÓÃni adhikaraïÃni (J.138) utpÃdayasi mà jalpÃhi tti / atha dÃni tasya sugraho bhavati / so ca bhik«u bhavati / bhadrako guïavÃn Óik«ÃkÃmo anuddhato anunna¬o acapalo amukharo apragalbho aprakÅrïïavÃco saæghasthavireïa vaktavyaæ / Ãyu«man jalpatha yathÃdharmmaæ, (30b3) yathÃvinayaæ yathÃÓÃstu÷ / ÓÃsanaæ ti tena kÃryaæ saæghamadhye Ãrocayitavyaæ / saæghena tat kÃryaæ dharmmeïa vinayena ÓÃstu÷ ÓÃsanena vyupasamayitavyaæ / vyupaÓÃntaæ kariya so bhik«u p­cchitavyo Ãyu«man kiæ vyupaÓÃntaæ etaæ kÃryaæ yadi tÃva Ãha / vyupaÓÃntaæ vaktavyaæ / Ãyu«man sarvve tvaæ etaæ kÃryaæ samagreïa saæghena saævyupaÓÃntaæ (30b4) puna÷ karmmÃya utkhoÂayasi puno cÃsmi par«a upasaækramesi / saægho te uttari upaparÅk«i«yatÅti / yathÃsukhaæ kariya gantavyaæ evaæ Ãryapar«Ã upasaækramitavyà na pratipadyati / ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // (I.p.129) uddÃnaæ // evaæ Ãgantukehi pratipadyitavyaæ / evaæ nevÃsikehi pratipadyitavyaæ / evaæ pÃdà vanditavyà / evaæ (30b5) sammoditavyaæ / evaæ Ãlapitavyaæ / evaæ pravyÃharttavyaæ / (J.139) evaæ k«atriyapar«Ã upasaækramitavyà / evaæ brÃhmaïapar«Ã upasaækramitavyà / evaæ g­hapatipar«Ã upasaækramitavyà / evaæ tÅrthikapar«Ã upasaækramitavyà / evaæ Ãryapar«Ã upasaækramitavyà // caturtho vargga÷ // (II.p.5) V.1-2 Ms. 30b5 (J.140.1); Ch. 509c26 bhagavÃn samyaksambuddho yad arthaæ samudÃgato tam artham abhisambhÃvayitvà ÓrÃvastyÃm vi(30b6)harati vistareïa nidÃnaæ k­tvà yÃva Ãraïyakaæ tÃva ÓeyyÃsanaæ grÃmÃntika¤ ca ekabhaktatarppaïa¤ ca grÃmÃntike ÓeyyÃsane ÃraïyakÃnä ca grÃmÃntikÃnä ca anugraho sÃdhÅyati / tehi dÃni grÃmÃntikehi pratik­tyeva gaï¬iæ ÃhaniyÃïaæ sthitÃ÷ / te dÃni Ãraïyakà deÓakÃle grÃmÃntikaæ ÓeyyÃsanaæ Ãgatà Ãhaæsu / Ãyu«maæ deÓakÃlo Ãhanatha gaï¬iæ te (30b7) dÃni grÃmÃntikà Ãhaæsu / ÃhatÃ-y-iyaæ gaï¬Å bhukta(æ) pi amhehi te dÃni Ãhaæsu / Ãyu«man / evaæ yÆyaæ atyanukÃlye gaï¬Åæ Ãhaniya bhu¤jatha / te dÃni grÃmÃntikà Ãhaæsu / evaæ ca yÆyaæ ati-uvahne Ãgacchatha / te dÃni Ãraïyakehi aparejjukÃto kalyato yevÃ(va) utthihiya bhaktakÃni sarvvÃïi u(t)k«iptÃni / te dÃni grÃmÃntikà deÓakÃlasmin / kulÃni upasaækrama(31a1)nti / Ãhaæsu / upÃsike detha / bhaktÃni ukkahitÃni bhaktÃni kena Ãhaæsu / Ãraïyakehi te dÃni te«Ãæ ÃraïyakÃnÃæ Ãhaæsu / Ãyu«man kin dÃni (J.141) yu«mÃbhi÷ sarvvÃïi bhaktakÃni utk«iptÃni / te dÃni Ãhaæsu÷ / tathà tumhehiæ pratik­tyeva gaï¬i ÃhaniyÃïaæ bhu¤jatha / te dÃni vivaditÃ÷ / bhagavato mÆlaæ gatÃ÷ / bhagavÃn Ãha / nÃyaæ tÃva k«amati pratik­tyeva gaï¬Åæ ÃhaniyÃïaæ bhu¤ji(31a2)tuæ / nÃpi k«amati / aparehi kalyato yeva sarvvÃïi bhaktÃni utk«ipituæ, / tena hi / evaæ Ãraïyake vihÃre pratipadyitavyaæ / evaæ grÃmÃntike vihÃre pratipadyitavyaæ / kin ti dÃni evaæ Ãraïyake vihÃre (II.p.6) pratipadyitavyaæ / evaæ grÃma(mÃ)(nti)ke vihÃre pratipadyitavyaæ / etaæ dÃni grÃmÃntikaæ ca ÓeyyÃsanaæ Ãraïyaka¤ ca ÓeyyÃsanaæ ca ekabhaktatarppaïaæ bhavati / tato yadi tÃva grÃmÃntike Óe(31a3)yyÃsane bhaktam pacyati / na dÃni k«amati / grÃmÃntikehi pratik­tyeca(va) gaï¬Åæ ÃhaniyÃïaæ cetiyaæ vandiyÃïaæ bhu¤jituæ / atha khalu grÃmÃntikehi duve ÓÃ(thÃ)lÅyo ÃdrÃhayitavyà / yà ekà grÃmÃntikÃnÃæ / ekà ÃraïyakÃnÃæ grÃmÃntikÃnÃæ thÃlÅ tahiæ / taï¬ulà prak«ipitavyÃ÷ / yà ÃraïyakÃnÃæ thÃlÅ yadi tÃva Ãraïyakà Ãgatà bhavanti / tahiæ, (31a4) taï¬ulà prak«ipitavyÃ÷ / atha dÃni nÃgacchanti / nÃpi k«amati tahiæ taï¬ulÃni prak«ipituæ / atha khalu ka¬hantÅ thapitavyà / ekena bhik«uïà vihÃrakaæ ukkasiya nidhyÃyi(pi)tavyaæ / yadi tÃva (J.142) Ãraïyakà Ãgacchanti / vaktavyaæ / Ãyu«man ete Ãraïyakà Ãgacchanti prak«ipatha taï¬ulÃni / atha dÃni kÃlaparyantaæ nÃgacchanti grÃmÃntikehi gaï¬Åæ Ãhani(31a5)yÃïaæ bhu¤jitavyaæ / ÃraïyakÃnÃæ sthÃlÅ otÃriyÃïaæ vodhi(dhovi)yÃïaæ sthÃne sthaæpayitavyà / anekÃye ÃraïyakÃnÃæ co(ra)bhayaæ và bhaveya udakabhayaæ và siæhabhayaæ và / vyÃghrabhayaæ và yathÃpi te nÃgacchanti / yadi koci upÃsako saæghaæ bhaktena nimantrayati / Ãha / Ãryo (rye) ÃraïyakÃnÃæ pi Ãrocetha nti(tti) / tehi dÃni grÃmÃntikehi ÃraïyakÃnÃæ / (31a6) pi Ãrocitavyaæ / Ãyu«maæ Óuve bhaktaæ và purebhaktikaæ và yavÃgÆpÃnaæ và bhavi«yati / mà piï¬akena vihari«yatha / karïïa(lla)to yyeva Ãgacchatha / tehi pi dÃni Ãraïyakehi na vighnayitavyaæ / yadi arthikà bhavi«yanti pratipÃlayi«yantÅti / atha khalu kÃlena kÃlaæ (II.p.7) gantavyaæ / yadi na sajjaæ bhavati / na dÃni bhaktÃgraæ ava«Âabhayitavyo Ãsayitavyaæ / atha khalu ve(ce)tiyaæ vanditvà ekÃnte (31a7) svÃdhyÃyo karttavyo / dharmmam và cintayantehi Ãsitavyaæ e«o dÃni koci grÃmÃntikÃæ bhaktena nimantreti / vaktavyaæ / ÃraïyakÃnÃæ pi nimantrehi nti(tti) / atha dÃni Ãha / nÃsti mama tahiæ Óraddhà nÃpi prasÃdo tti vaktavyaæ / vayaæ pi na praticchÃme (mo) nti(tti) / atha dÃni ÃraïyakÃnÃæ pi nimantreti bhaktaæ sajjayitavyaæ / (J.143) pÃnÅyaæ pariÓrÃvayitavyaæ / Ãsanapraj¤apti karttavyà / dÃnapati Ãgato bhavati / (31b1) Ãraïyakà ca nÃgacchanti / dÃnapatÅ Ãha bhante Ãhanetha gaï¬iæ kÃlo pi tÃva adyÃpi bhavati vaktavyaæ / prÃgo tÃva adyÃpi Ãraïyakà pi tÃva nÃgacchanti / atha dÃni dÃnapatÅ Ãha bhante Ãhanetha tumhe a(Ã)raïyakà pi e«yantÅti kiæ karttavyaæ / gaï¬Å tÃva vistareïa ÃhaniyÃïaæ ve(ce)ti/yo vistareïa vanditavyo / cetiyaæ vistareïa vandiyÃïaæ yadi tÃva Ãraïyakà Ãga(31b2)tà bhavanti / tato bhuæjitavyaæ / atha dÃni Ãraïyakà nÃgatà bhavanti / anantarikÃnÃæ ÃsanÃni varja(ya)ntehi Ãsitavyaæ / pariveÓÃvakena p­cchitavyaæ / ko ÃraïyakÃnÃæ lÃbhagrÃho yadi tÃvaj jalpanti / ahaæ pi ahaæ pi tti vaktavyaæ / ÃraïyakÃnÃæ piï¬apÃtaæ ukka¬¬hatha tehi ÃraïyakÃnÃæ piï¬apÃto ukka¬¬hayitavyo / ukka¬¬hiyÃïÃæ sÃæghikaæ kalpiyakuÂÅyaæ sthÃpa(31b3)yitavyo / yadi tÃvat sakÃle Ãgacchanti / bhu¤janÃya dÃtavyo / atha dÃni vikÃle Ãgacchanti / na vÃgacchanti / aparejjukÃto ÓrÃmaïerÃïÃæ dÃtavyaæ / nÃpi dÃni (II.p.8) k«amati / Ãraïyakehi yatra pu(u)llu(lla)gikÃye Ãsituæ / atha khalu kÃlena kÃlaæ grÃmÃntikaæ ÓeyyÃsanaæ gantavyaæ / Ãgacchiya pÃdÃæ dhoviya hastÃæ nirmmÃdiya ceti/yo vistare(31b4)ïa vanditavyo / yadi (J.144) tÃva anukalyo adyÃpi tÃva bhavati / tatraiva sthÃnacaækramani«adyÃyogam anuyuktena viharitavyaæ / uddeÓaprayuktehi và manasikÃraprayuktehi và / atha dÃni deÓakÃlo bhavati / saæghÃrÃmaæ pravisiyÃïaæ grÃmÃntikaæ bhik«uæ pratisaæmodiyÃïaæ svakasvakehi Ãsanehi upaviÓitavyaæ / gaï¬Å ÃhatÃyaæ vandi(31b5)ya cetiyaæ nÃpi dÃni Ãraïyakehi grÃmÃntikà kutsetavyà bahuk­tyà bahukaraïÅyà jihvÃgre yÆyaæ rasÃgrÃïi parye«atha / atha khalu saærÃdhayitavyà / vaktavyaæ Ãyu«man sobhanaæ kriyati bahukarà yÆyaæ bhÃraæ vahatha / dharmmadeÓanÃæ karetha / saæghÃrÃmo kelÃpÅyati / dhÆmo kriyati kulÃni prasÃdÅyantÅti / evaæ saærÃdhayitavyÃ÷ / atha (31b6) dÃni Ãraïyake ÓeyyÃsane grÃmÃntikÃnÃæ ca ÃraïyakÃnä ca bhaktaæ sajjÅyati / nÃpi dÃni k«amati / Ãraïyakehi pi pratik­tyeva gaï¬iæ ÃhaniyÃïaæ cetiyaæ vandiya bhu¤jituæ / atha khalu duve sthÃlÅyo a(Ã)drÃhayitavyÃyo / ekà ÃraïyakÃnÃæ ekà grÃmÃntikÃnÃæ yà ÃraïyakÃnÃæ sthÃlÅ tahiæ taï¬ulà prak«ipitavyÃ÷ / yà grÃmÃntiækÃnÃæ sthÃlÅ yadi tÃva grÃmÃntikà (31b7) Ãgatà bhavanti / tahiæ pi taï¬ulà prak«ipitavyÃ÷ / atha dÃni grÃmÃntikà nÃgacchanti / na k«amati tahiæ taï¬ulÃæ prak«ipituæ / jÃnitavyaæ / anekÃye grÃmÃntikÃnÃæ grÃmo paro và bhave corà và patità bhaveæsu÷ / yathà nÃgacchantÅti / (II.p.9) ekena bhik«uïà vihÃraæ ukkasiyÃïaæ nivyÃ(dhyÃ)(pa)yantena Ãsitavyaæ / kiæ grÃmÃntikà (J.145) Ãgacchanti / na hi tti / yadi tÃva Ãgacchanti te«Ãæ pi (32a1) taï¬ulà prak«ipitavyà / atha dÃni nÃgacchanti / deÓakÃle gaï¬iæ Ãhaniya cetiyaæ vandiya bhu¤jitavyaæ grÃmÃntikÃ(nÃæ) thÃlÅ-y-otÃriya thÃ(lÅ) toyaliptÃæ kariya thapitavyÃ÷ / e«o dÃni koci ÃraïyakÃnÃæ bhaktenopanimantrayati vaktavyaæ / grÃmÃntikÃnÃm api nimantrehÅti / atha dÃni Ãhaæsu÷ / nÃsti mama taæhiæ Óraddhà nÃsti prasÃdo vaktavyaæ vayaæ pi na praticchÃmo nti(tti) / atha dÃni (32a2) grÃmÃntikÃnÃm api nimaætreti bhaktaæ sajjayitavyaæ / Ãsanapraj¤apti÷ karttavyà / pÃnÅyaæ pariÓrÃvayitavyaæ / pu«paæ sajjayitavyaæ / gandho sajjayitavyo / yadi tÃva grÃmÃntikà nÃgacchanti / dÃnapatir Ãgato bhavati / Ãha / bhante / Ãhaïatha gaï¬iæ anukÃlyo va tÃva adyÃpi bhavati / vaktavyaæ / prÃgo tÃva adyÃpi grÃmÃntikà ca bhik«avo nÃgacchanti / atha dÃni Ãha / Ãhaïatha (32a3) tumhe grÃmÃntikà pi e«yantÅti / kiæ karttavyaæ / gaï¬Å tÃva vistareïa Ãha/niyÃïaæ ve(ce)tiyo vistareïa vanditavyo / ve(ce)ti(yaæ) vistareïa vandiyÃïaæ yadi tÃva grÃmÃntikà Ãgatà bhavanti bhu¤jitavyaæ / atha dÃni grÃmÃntikà nÃgacchanti / ÃsanÃni (J.146) vaæjÃya(rjayaæ)tehi upaviÓitavyaæ / parithapa(ve«a)kena vaktavyaæ / ko grÃmÃntikÃnÃæ bhik«ÆïÃæ lÃbhagrÃhÅ yadi tÃva Ã(32a4)haæsu / ahaæ pi ahaæ pi tti vaktavyaæ / grÃmÃntikÃnÃæ bhik«ÆïÃæ piï¬apÃtaæ parig­hnatha nti(tti) / atha dÃni te«Ãæ na koci lÃbhagrÃhako bhavati / parive«akena sarvve«Ãæ ekasthÃne piï¬apÃtaæ ukka¬¬hiyÃïÃæ sÃæghikÃyaæ kalpiyakuÂÅyaæ (II.p.10) thapitavyo / yadi tÃva kÃle Ãgacchanti bhu¤janÃye dÃtavyaæ / atha dÃni vikÃle Ãgatà bhavanti / na và Ãgacchanti / aparejju(32a5)kÃto ÓrÃmaïerÃïÃæ và ÃrÃmikÃnÃm và dÃtavyo nÃpi dÃni k«amati grÃmÃntikehi yatrollagnÃye Ãsituæ, // atha khalu kÃlena kÃlaæ Ãraïyakaæ ÓeyyÃsanaæ ukkasitavyaæ pÃdÃæ prak«Ãliya hastÃæ nirmmÃdiya stÆpaæ vistareïa vanditavyaæ / yadi tÃva anukÃlyo bhavati / ÃrÃmehi v­k«amÆlehi caækramehi ni«adyÃhi sthÃnacaækramani«adyÃnu(32a6)yogam anuyuktehi vÅtinÃmayitavyà / uddeÓaprayuktehi và manasikÃraprayuktehi và atha dÃni deÓakÃlo bhavati vihÃraæ praviÓiyÃïÃæ ÃraïyakÃæ bhik«Ææ pratisaæmodiyÃïaæ svakasvakehi Ãsanehi upaviÓitavyaæ / gaï¬Åyaæ ÃhatÃyaæ stÆpaæ vandiyÃïaæ bhuæjiyÃïaæ gantavyaæ / nÃpi dÃni grÃmÃntikehi Ãraïyakà kutsetavyà / paæsetavyà / (J.147) ÓÆnyÃgÃramÃtà yÆyaæ praj¤Ã(32a7)vaitak«i(æski)yà ӭgÃlà pi Ãraïye vasanti divasaæ yÆyaæ var«Ãïi piï¬entà Ãsatha / atha khalu vaktavyà durÃvÃsakÃni ÃraïyakÃni ÓeyyÃsanÃni prÃptÃni viviktÃni vigatajanapadÃni manu«yarahaÓayyakÃni pratisaælayanasÃropyÃni du«karaæ prati(vi)vekena durabhiramaæ ekaæ paraæ rÃtri vinayamÃno mÃnasaæ ÃdhyÃtmaæ veti / Ãyu«mana Óobhanaæ kriyati Ãraïyakaæ ÓeyyÃ(32b1)sanaæ kelÃpÅyati / uktaæ cedaæ bhagavatà yÃvakÅyaæ ca bhik«avo ÃraïyakÃni ÓeyyÃsanÃni adhyÃvasi«yatha / tÃva v­ddhÅ yeva pratikÃæk«itavyà / kuÓalehi dharmmehi no parihÃïi na ca vo mÃra÷ / pÃpÅyÃæ avatÃram adhigami«yati / saddharmmasya antarddhÃnÃya sa(æ)mohÃya nti(tti) / evaæ saærÃvi(dhi)ya gantavyaæ / evaæ Ãraïyakehi pratipadyitavyaæ / na pratipadyati (II.p.11) / ÃbhisamÃcÃrikÃn dharmmÃn atikrÃ(32b2)mati // * // V.3-4 Ms. 32b2 (J.147.13); Ch. 508b22 bhagavÃn ÓrÃvastyÃm viharati / tena dÃni kÃlena tena samayena Ãyu«manto nandanopanandanà pÃnÅyaæ pratijÃgaranti / te dÃni bhik«Æ tato yyeva mukhaæ tato yyeva hastÃæ nirmmÃdiyanti / pÃtrapariÓrÃvaïÃni dhovanti / te dÃni kalyato yeva nandanopanandanà utthiyÃïa hastÃæ nirmmÃdiya pÃnÅyaæ pariÓrÃviya (J.148) pÃnÅyamaï¬apaæ parighaÂÂiya tÃyitamudritaæ kariya gocaraæ (32b3) pravi«ÂÃ÷ / Ãgantukà bhik«Æ ÃgatÃ÷ / pÃnÅyaæ mÃrggenti / na labhanti / te dÃni odhyÃyanti kin dÃni ayaæ pÃnÅyamaï¬apo tÃyitamudrito thapito etaæ prakaraïaæ bhik«Æhi Órutaæ / bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / ÓabdÃpayatha nandanopanandanÃæ / te dÃni ÓabdÃpitÃ÷ / bhagavÃn Ãha / satyaæ bhik«avo nand(an)opanandanà // pe // yÃva ÃgantukÃ(32b4)nÃæ bhik«ÆïÃæ gaïo Ãgato pÃnÅyaæ mÃrgganti / na labhanti / te dÃni odhyÃyanti kin dÃni ayaæ pÃnÅyamaï¬apo tÃyitamudrito kariya thapito Ãhaæsu÷ / Ãma bhagavan bhagavÃn Ãha / tena hi evaæ pÃnÅye pratipadyitavyaæ / evaæ pÃdadhovanÅye pratipadyitavyaæ / kin ti dÃni evaæ pÃnÅye pratipadyitavyaæ / evaæ pÃdadhovanÅye pratipadyitavyaæ / nÃyaæ k«amati (32b5) pÃnÅyaæ pariÓrÃviya pÃnÅyamaï¬apaæ ghaÂÂiya tÃpi(yi)ya mudritaæ kariya anyena gantuæ / atha khalu pÃnÅyavÃriko tÃva uddiÓitavyo / navakÃnte paÂipa(pÃ)ÂikÃya và yasya và prÃpuïati / eko và dvayo và trayo và yattakà và abhisaæbhuïanti / tehi kalyata eva utthiya hastÃæ nirmmÃdiya (II.p.12) pÃnÅyaæ pariÓrÃviya golakà và maïikà và u«Â(r)ikà (32b6) và thaganakà và Ãraæjarà và ghaÂÂà và karakÅyo và appihÃïà karttavyà / ÓÅla(ÓilÃ)mayà và m­ttikÃmayà và këÂhamayà và acchehi và cela«a(pa)ÂÂehi và bandhitavyà / yo subhÃvità kariya thapetavyà / yathà pÃnÅyaæ cauk«aæ bhaveya / na dÃni (J.149) kukkuÂapÃÓakena bandhitvà sthÃpetavyaæ / tehi bhÃjanehi prak«ipitavyà pÃÂalÃgulikà và campakagulikà và Óarkarà và sarvvaÇ ka(32b7)rttavyaæ / yathà sugandhà bhaveæsu / tato yadi tÃva anyaæ pibanÃye pÃnÅyaæ bhavati / anyaæ pÃdadhovanÅyaæ pariÓrÃvitavyaæ / parivodha(dhova)nÅyena pÃnÅyena Óirikuï¬ikà pÆrayitavyà / ÃkalpiyakarkkarÅ pÆrayitavyà / pÃdadhovanikà pÆrayitavyà / varccakumbhikà pÆrayitavyà / bhik«ÆïÃæ hastodakasya pÃtrodakasya pÃribhogikasya kumbhikà ca karakà ca pÆrayitavyà / go(33a1)gotrasthÃpa(sthapÃ)nÅyaæ bhavati / yathà pÃÂaliputre ÓoïapÃnÅyaæ rÃjag­he tayota(poda)æ vÃrÃïasyÃæ buddhavicÅrïïà nÃma pu«kiriïÅ campÃyÃæ gaægÃpÃnÅya(æ) ÓrÃvastyÃæ pe(po)taleyaæ ÓÃkete dharapÃnÅyaæ / mathurÃyÃæ yamunà na k«amati tato pÃnÅyÃto kalpiyakarakÅ và akalpiyakarakÅ và varccakumbhikà và pÆrayituæ / hastodakapÃdodakaæ và pÃnÅyaæ dÃtuæ / atha khalu tato pibanÃye (33a2) dÃtavyaæ / atha dÃni ÓrÃddho bhik«ur bhavati / tato eva ÓrÅkuï¬ikÃæ pÆreti anÃpatti÷ / bhik«usya cak«u du÷khanti vaidyo Ãha / bhante (II.p.13) gotrasthena pÃnÅyena ak«iïi dhovÃhi tti labhyà dÃni pÃtrapÆraæ và e«o dÃni (J.150) dhovanikÃæ và rajanikÃm và kareti / tasya udakena kÃryam bhavati / pÃnÅyadhÃ(vÃ)rikÃæ yÃcati icchÃmi pÃnÅyaæ dÅyamÃnan ti na k«amati / gotrasthaæ udakaæ dÃtuæ / atha (33a3) khalu pÃridhovanÅyaæ udakaæ dÃtavyaæ / bhaktÃgreïa pÃnÅyaæ vÃ(cÃ)rentena hastÃæ sunirmmÃditÃæ k­tvà bhÃjanaæ sunirmmÃditaæ k­tvà cauk«aæ pÃnÅyaæ vÃ(cÃ)retavyaæ / pÃnÅyaæ g­hnantena gharttitavyaæ / yathà ekahasto nirÃmi«o bhavati / atha dÃni sahasÃkÃreïa sÃmi«Åk­to bhavati / prak«Ãlayitvà ya(pa)traÓÃkhÃya và pÃtraæ và oÂÂhÃci(33a4)kkaïaæ bhavati nirmmÃdayitvà pÃtavyaæ / na dÃni atibahu(æ) o«Âha prak«ipitavyà / keÓà và Ãlihitum và ni¬Ãlam và / atha khalu o«Âha pramÃrjitvà agro«Âhehi yÃ(pÃ)tavyaæ / tato yyeva stokaæ varjayitavyaæ / tenaiva antena prak«Ãlayantena ujjhitavyaæ / pÃnÅyaæ vÃ(cÃ)rentena upalak«ayitavyaæ / yadi koci atibahuæ o«Âhaæ và volayati keÓà và Ãlayaæ(33a5)ti nilÃÂe và apanetavyaæ taæ bhÃjanaæ ekÃnte sthapitvà t­ïaæ và kulikaæ và upari dÃtavyà / abhij¤Ãnaæ / yathÃj¤Ãye akalpiyan ti / puno và nirmmÃdayitavyaæ / paÓcÃdbhaktaæ pÃnÅyaæ cÃrentena hastÃæ sunirmmÃdità kariya // pe // yÃva ekinà hastena pÃnÅyaæ parig­hnitavyaæ / apareïa pÃnÅyaghaÂikÃæ paÂicchantena cÅvara(rÃ)ætarikÃya và pÃtrÃntarikÃye (33a6) và g­hnitavyaæ / yÃva tenaiva antarakena ujjhitavyaæ / jentÃke cÃrentena o«Âhà (II.p.14) pÃnÅyacÃrikÃye pÃtraæ bandhitavyaæ / pibantena o«Âhà patraÓÃkhÃye nirmmÃdayitvà agro«Âhakehi pÃtavyaæ // pe // taæ yyeva (J.151) karttavyaæ prahÃïe cÃrentena yadi bhÆmyÃstaro bhavati bhÃjanÃni patraÓÃkhÃhi sthapitavyÃni / omhÃya và vÃlikÃya và bhÃjanehi và thapitavyaæ / yadi a«Âa(33a7)bhÃga caturbhÃgaæ ca ni«aïïakà bhavanti / ekena madhyamavÃ(cÃ)rake sthitakena vÃ(cÃ)retavyaæ / apareïa praïetavyaæ / atha dÃni paÂipÃÂikÃye dÆre dÆraæ prahÃïasya upavi«Âà bhavanti / ekena cÃretavyaæ // pe // labhyà dÃni pÃridhovanikÃto mukhaæ và dhovituæ / hastaæ và nirmmÃdayituæ, / pÃtrapariÓrÃvaïaæ và dhovituæ / na dÃni k«amati / jhallajhallÃye ujjhituæ / mÃtrÃye (33b1) upanÃmetavyaæ / na dÃni k«amati / pÃridhovaniyÃto snÃpi(yi)tuæ và cÅvaram và dhovituæ / ra¤janaæ và ka¬hituæ / atha dÃni bhik«Æ cÅvarakarmma karoæti / udaka¤ ca Ãvilaæ bhavati / bhÃjanaæ ca atiriktaæ ti le(/ la)bhyà dÃni pÃpicakadharmmÅya yÃcituæ / Ãha / Ãyu«man dehi bhÆyo ÃnÅya dÃsyÃmi tti / ki¤ cÃpi deti anÃpatti÷ / taæ pi dÃni / g­hniya ÃnÅya kÃlena kÃlaæ dÃtavyaæ / atha dÃ(33b2)ni Ãsaænodako saæghÃrÃmo bhavati / ki¤ cÃpi tato yeva pibati tato yeva pÃridhovanÅyaæ karoti / tato yeva hastÃæ dhovati raÇgam và karoti / (J.152) anÃpatti÷ / evaæ pÃnÅye pratipadyitavyaæ / na pratipadyati / ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // V. 5-6 Ms. 33b2 (J.152.3); Ch. 507c21 bhagavÃn ÓrÃvastyÃm viharati / te dÃni Ãyu«manto (II.p.15) nandanopanandanà «a¬varggikà ca pÃdadhoævanikÃyÃæ jha(33b3)llajhallÃæ pÃdÃæ dhoviyÃïaæ sarvvaæ udakaæ sthÃ(ccho)riya pÃdadhovanikÃæ omuddhikÃæ kariya Ã(r)drapÃdakaæ upanÃhÃhi prak«ipiya naiva karddamaæ pariharanti na pÃæsu karddamaæ marddantà pÃæsu marddentà dÅrghacaækramaæ caækramanti / bhik«u Ãgacchanti pÃdadhovanÃya / te dÃni Ãhaæsu÷ / mÃtrÃye yÆyam Ãyu«manto pÃdÃæ dhovatha / udake pi khalu [mÃtr]à (33b4) uktà bhagavatà tathaiva sarvvehi bÃhirakehi jÅvitapari«kÃrehi te dÃni bhik«u paÓyanti / tÃæ pÃdadhovanikÃæ ­ktÃæ te dÃni odhyÃyanti / kiæ dÃni ayaæ pÃdadhovanikà omuddhik­tà etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu÷ / bhagavÃn Ãha / ÓabdÃpayatha / nandanopanandanÃæ «a¬varggikÃæ ca / te dÃni ÓabdÃpità / bhagavÃn Ãha / satyaæ bhik«a(33b5)vo nandanopanandanà «a¬varggikà ca evaæ nÃma evaæ nÃma yÆyaæ pÃdadhovanikÃyÃæ gacchiya jhallajhallÃye pÃdÃæ dhoviya udakaæ cchoriya pÃdadhovanikÃæ omuddhikÃæ kariya ÃrdrapÃdÃæ upÃnahÃsu prak«ipiya naiva pÃæsu pariharatha na karddamaæ karddamaæ marddantà pÃæsu marddantà dÅrghacaækramaæ caækramatha bhik«Æ Ãgacchanti / pÃdadhovanikÃye pÃdÃæ dho (33b6)vanÃye yÆyaæ jalpatha mÃtrÃye Ãyu«manto pÃdÃæ dhovatha udake pi khalu bhagavatà (J.153) mÃtrà uktà / tathaiva sarvvehi jÅvitapari«kÃrehi te dÃni bhik«u paÓyanti pÃdadhovanikÃæ omuddhikÃæ k­tÃæ Ãhaæsu / Ãma bhagavan bhagavÃn Ãha / du«k­taæ vo nandano nandanopanandanà «a¬varggikà ca / tena hi evaæ pÃdà dhovitavyà / evaæ (II.p.16) dhovitapÃdehi pratipadyitavyaæ kin ti (33b7) dÃni / evaæ pÃdà dhovitavyà / kin ti dÃni dhovitapÃdehi pratipadyitavyaæ / bhagavÃn dÃni bhik«Æn Ãmantrayati / evaæ bhik«avo pÃdÃæ dhovatha / yathà ÓÃriputro sthaviro ekam idaæ bhik«avo samayaæ ÓÃriputro sthaviro vaiÓÃlyÃm viharati / mahÃvane kÆÂÃgÃraÓÃlÃyÃæ sthaviro dÃni kÃlasyaiva nivÃsayitvà pÃtracÅvaram ÃdÃya vaiÓÃlÅn nagarÅæ piï¬Ãya pravi«Âo prÃsÃ(34a1)dikena atikrÃntena pratikrÃntena Ãlokitavilokitena sanmi¤jitaprasÃritena saæghÃÂÅpÃtracÅvaradhÃraïena antarggatehi indriyehi abahirggatena manasena sthitena dharmmatÃvasthaprÃptena sm­to saæprajÃno mÃrgo viya kÃritakÃraïo veÓÃlÅæ nagarÅæ piï¬Ãya carati / sthaviro dÃni apareïa brÃhmaïena d­«Âo tasya brÃhmaïasya bhavati / ime iti (34a2) kitikÃya putrÃ÷ / ÓramaïakÃ÷ grÃmÃnte iryÃpathaæ paÂhayanti nirddhÃvità ca bhavanti vikopenti / so dÃni pradu«Âacitto sthavirasya p­«Âhimena p­«Âhimaæ anubaddho yatra yeva ayaæ Óramaïako ÅryÃpathaæ vikopayi«yati / tatraiva Óe (ÓÅr«e) khaÂakaæ dÃsyÃmi / sthaviro dÃni grÃmÃraïyasamena (J.154) ÅryÃpathena samanvÃgato vaiÓÃlÅæ piï¬Ãya caritvà nirddhÃvito vihÃraæ Ãgato sthavi(34a3)ro dÃni vihÃrakesmin pÃtraæ nik«ipiya hastÃæ prak«Ãliya saæghÃÂÅæ prasphoÂiya sÃhariya abhyantareïa dviguïikÃæ kariya cÅvaravaæÓe sthapayitvà pÃnÅyasya dakÃnakaæ pÆrÅya pÅÂhakà praj¤Ãpiya pÃdataddha(ÂÂha)kaæ upanÃmayitvà upÃnahikÃyo upanÃmiya (II.p.17) upÃnahÃyo( po)cchanno upanÃmiya pÃdÃæ dhovati / sthaviro dÃni dak«iïena hastena udakaæ Ã(34a4)si¤cati / vÃmena hastena pÃdÃæ dhovati / sthavireïa dÃni vÃmà jaæghà dhovità dak«iïà jaæghà dhovità vÃmo pÃdo dhovito dak«iïo pÃdo dhovito upÃnahÃyo(po)cchatu(nna)kaæ g­hniya upÃnahà saæpuÂaæ kariya ekasya upÃnaho(hÃ)vaddhro yo(po)cchito dvitÅyasya upÃnahÃvaddhro pocchito ekasya upÃnahÃtalaæ yo(po)cchitaæ dvitÅyasya upÃnahÃ(34a5) talaæ pocchitaæ / upÃnahikÃyo nik«ipiya dakÃnakÃto vÃmÃye kalÃcÅye udakaæ Ãvarjayitvà dak«iïena hastena upÃnahÃyo(po)cchanakaæ dhoviya ni«pŬitvà Ãtape Óo«ayetaæ kalÃcÅya udakaæ Ãvarjiya hastà dhotà hastÃæ (J.155) dhoviya dakÃnakaæ dhoviya pÃnÅyÃvaÓe«aæ cchoriya Ãtape Óo«itaæ so dÃni brÃhmaïo [ta]sya (34a6) ÃcÃragocaraæ paÓyiya tu«Âo so dÃni prasannacitto Ãha / yathÃpi imaæ bhavatà ÓÃriputreïa dakÃnakaæ / upacÅrïïaæ yo pi so brÃhmaïÃnÃæ u«ïodakakarako so pi na evaæ ÓucÅ labhyà khalu ito pÃnÅyaæ pÃtuæ / sthavireïa dÃni tasya brÃhmaïasya prasannacittasya catvÃry ÃryasatyÃni pradarÓitÃni du÷kham Ãryasatyaæ du÷khasamudayam Ãryasatyaæ du÷khani(34a7)rodham Ãryasatyaæ du÷khanirodhagÃminÅ pratipadam Ãryasatyaæ / tena dÃni brÃhmaïena tatraiva sthÃne sthitena ÓrotÃpattiphalaæ sÃk«Ãtk­taæ bhik«Æ dÃni bhagavantam Ãhaæsu / yasya bhagavÃn katham ayaæ brÃhmaïa sthavirasyÃcÃragocareïa tu«Âo bhagavÃn Ãha / na etarhi evam anyadÃpi e«o etasya ÃcÃragocareïa tu«Âo nyadÃpi bhagavan anyadÃpi (34b1) bhik«avo bhÆtapÆrvvam bhik«avo atÅtam adhvÃnaæ etahiæ ca nagaraæ (II.p.18) vÃrÃïasÅ kÃÓijanapado / tatra dÃni agrakuliko ìhyo mahÃdhano mahÃbhogo prabhÆtadhanadhÃnyakoÓako«ÂhÃgÃro prabhÆtajÃtarÆparajatavittopakaraïo prabhÆtahastyaÓva-ajagave¬ako prabhÆtadÃsÅdÃsa(J.156)karmmakarapauru«eyo / tasya dÃni eko putro acirajÃto so (34b2) dÃni mÃtÃpit­bhir unnÅyati varddhÅyati / yaæ kÃlaæ saptavar«o «Âavar«o và so dÃni mÃtÃpitÌïÃæ pÆrvvotthÃyÅ paÓcÃnnipÃtÅ priyavÃdÅ mana-apavÃdÅ / kiækarapariÓrÃvako tasya dÃni Óre«Âhikasya kulaputrakà g­haæ ocaranti / tasya g­ha(æ) gupta¤ ca surak«ita¤ ca na pÃrenti otÃraæ vindanÃya / kadÃci dÃni so Óre«Âhi aparehiæ j¤ÃtisÃle nimantritako gato va(34b3)r«ÃrÃtrikaæ taæ dÃra(ka)æ rak«apÃlaæ thapiyÃïaæ putra dvÃraæ ghaÂÂiyÃïaæ rak«amÃïo Ãsesi / so dÃni dÃrako Óre«Âhinà saparivÃreïa gatena g­hasya dvÃraæ ghaÂÂiyÃïaæ rak«amÃïo Ãsati tehi dÃni kulaputrakehi otÃro labdho / te dÃni taæ g­haæ okkhandiyÃïaæ pravi«Âà te dÃni ulkÃyo ca dÅpikÃyo ca prajvÃliyÃïaæ mÃrgganti / so eko dÃ(34b4)rako d­«Âo te dÃni p­cchanti / dÃraka kahiæ tumhÃïaæ hiraïyaæ và suvarïïaæ và / so dÃn Ãha / ahaæ pi na jÃnÃmi / etaæ g­haæ ÓÆnyakaæ mÃrggiya mÃrggiya yaæ labhatha taæ g­hnatha tehi dÃni mÃrggiya mÃrggiya prabhÆtaæ hiraïyasuvarïïaæ g­hasya madhyamÃgÃre mahÃntaæ kÆÂaæ k­taæ yo te«Ãæ corasenÃpati÷ / so g­hasya (J.157) madhyÃgÃre upavi«Âa÷ / so dÃna(ni) co(34b5)rasenÃpati÷ pipÃsita÷ / tasya dÃrakasyÃha / haægho dÃraka pipÃsito smi / icchÃmi pÃnÅyaæ pÃtuæ so dÃni dÃrako cauk«asamudÃcÃro bhÃjanaæ g­hniya parimÃrjiya hastÃæ sudhÃ(dho)tÃæ k­tvà bhÃjanaæ sudhotaæ k­tvà udakasya pÆriya (II.p.19) yatra dÅpà dÅpyanti tatra allÅno so dÃni supratyavek«itaæ kariya corasenÃpatisya allÅno senÃ(34b6)pati pibÃhi tti tenÃpi dÃni corasenÃpatinà tasya dÃrakasya pÃnÅyaæ dentasya sarvvam upalak«itaæ / so dÃni p­cchati haægho dÃraka kasya k­tena tvaæ atra dÅpamÆlaæ allÅnosi so dÃni Ãha / senÃpati pÃnÅyaæ pratyavek«ituæ, / mà atra pÃnÅyasmiæ t­ïo và bhave prÃïako và tena senÃpatisya aphÃsu bhaveya / so dÃni senÃpati tasya ÃcÃragocareïa tu«Âo (34b7) tasya bhavati senÃpatisya mà tÃva mà tÃva asmÃkaæ tÃva e«o vadhakÃnÃæ pratyarthikÃnÃæ pratyamitrÃïÃæ arthakÃmo hitakÃmo ko punarvvÃdo yo etasya mÃtÃpità và j¤Ãtikà và tehi e«o kathaæ amaitracitto bhavi«yati yadi vayam imasya dÃrakasya evaæ dharmmi«Âhasya imaæ hiraïyasuvarïïaæ harÃma praticorehi pi mu«yema grahaïaæ pi gacchema / rÃjakule pi vadhyema / so dÃni (35a1) corasenÃpati pÃnÅyaæ pibiya tÃæ sarvvÃæ corÃæ ÓabdÃpiya p­cchati / ko bhaïe ko ahaæ yu«mÃkaæ te dÃni Ãhaæsu / senÃpati Ãha / bhavanto ahaæ imasya dÃrakasya evaæ ca evaæ ca ÃcÃragocareïa tu«Âo yadi vayaæ etasya dharmmi«Âasya etaæ hiraïyaæ (J.158) suvarïïaæ harema praticorehi và vayaæ mu«yema grahaïaæ pi gacchema / rÃjakule pi vadhyema / yadi yu«mÃkaæ anukÆlaæ (35a2) bhave mu¤cema vayaæ etaæ etasya hiraïyasuvarïïaæ anyaæ vayaæ corayi«yÃma÷ / te dÃni Ãhaæsu÷ / yathà senÃpatikasya rucyati / so dÃni dÃrakasyÃha / haægho dÃrakà imaæ vayaæ tava sarvvaæ hiraïyaæ suvarïïaæ demi te dÃni corà nirddhÃpitÃ÷ / tena dÃrakena dvÃrÃïi sarvvÃïi ghaÂitÃni devatà gÃthÃæ bhëate / (II.p.20) ÃcÃraguïasampannÃ÷ / ye bhavanti tu mÃnavÃ÷ / (35a3) labhanti vipulÃæ arthÃæ yathà pÃnÅyadÃyaka÷ / ÃcÃraæ Óik«itaæ Óreyo anÃcÃraæ na Óik«itaæ / corehi g­hÅto saæto mukto ÃcÃrakÃraïÃt // ghÃtyà bhavanty aghÃtyÃcÃraæ Óik«iyÃïaæ vinayaæ ca sthÃne«u ca aiÓvaryaæ labhanti ÃcÃraguïayuktÃ÷ // vadhyà bhavanty avadhyà ÃcÃraæ Óik«iyÃïaæ vinayaæ ca / tasmÃn nareïa satataæ ÃcÃraguïena bhavi(35a4)tavyaæ / raudrà lohitapÃïÅ caurà tu«yanti tì­Óà santà / ÃcÃreïa anÃryà Ãryà jÃtÃvakrÃntÃ÷ // (J.159) bhagavÃn etasmin vastuni dharmmapadaæ bhëate / na brÃhmaïasya prahareya nÃsya muæceya brÃhmaïo / dhig brÃhmaïasya hantÃraæ taæ pi dhik yo sya muæcati // bhagavÃn Ãha / syÃd vo bhik«avo evam asyÃdanyo sau tena kÃlena tena samayena ++(35a5) bhavati agrakulikasya putro naitad evaæ dra«Âavyaæ / e«o ÓÃriputro sthaviro anyo so corasenÃpati e«o brÃhmaïo tadÃpi etasya e«o ÃcÃragocareïa tu«Âo etarhi pi e«o sthavirasya ÃcÃragocareïa tu«Âo / e«o dÃni bhik«u yadà grÃmÃto nirggato bhavati / tato grÃmapraveÓikaæ cÅvaraæ prasphoÂitvà atyantapari(35a6)karmmaæ sÃharitvà sthapetavyaæ / ÃrÃmacaraïakaæ prÃvaritvà Ãsanaæ praj¤apetavyaæ pÃdopavÃ(dhÃ)nakaæ udakadÃnaæ pi ca u«Âhapayitvà celakhaï¬ena rajo prasphoÂitavyo dakÃnakaæ kalÃcÅyaæ a(Ã)varjetvà colakaæ dhovitvà ni«pi¬itvà upÃnahà (II.p.21) nirmmÃdayitavyà // pe // yÃva colakaæ ni«pi¬itvà thapetavyo / mà prÃïakà jÃyeæsu (J.160) nÅlikÃya và bhaveæsu / bhik«uïÃpi tÃva (35a7) pÃdÃæ dhovantena dak«iïa(ïena) hastena udakaæ Ãsiæcitavyaæ / vÃmena hastena pÃdÃæ dhovitavyà vÃmà tÃva jaæghà dhovitavyà dak«iïà tÃva jaæghà dhovitavyà / vÃmo pÃdo dhovayitavyo dak«iïo pÃdo dhovayitavyo / upÃnahÃyo prasphoÂitvà saæpuÂÅk­tvà ekasyopÃnahÃye vaddhro pocchitavyo aparasya vaddhro pocchitavyo / ekasya upÃnahÃye talaæ (35b1) pocchitavyaæ / dvitÅyasya upÃnahÃye talaæ pocchitavyaæ kuï¬ikÃto và karakato và kalÃcÅye udakaæ Ãvarjiya upÃnahÃpocchanakaæ dhovitavyaæ / pŬiya Ãtape Óo«ayitavyaæ / kalÃcÅye udakaæ Ãvarjiya hastà dhovitavyà na k«amati upÃnahÃhi ÃrdrapÃdena praveÓayituæ atha khalu yaæ kÃlaæ adhvÃtà bhavanti / tato praveÓayitavyo / atha khalu dÃni (35b2) sarvvasaæghasya pÃdadhovanikà bhavati / na k«amati bhik«uïà jhallajhallÃye pÃdÃæ dhovituæ udakaæ cchorayi(riya) omuddhikÃæ pÃdadhovanikÃæ karttuæ / atha khalu acchaÂikÃæ karentena pÃdadhovanikÃyÃæ praviÓitavyaæ / yadi tÃva koci bhik«u÷ pÆrvvapravi«Âo bhavati / Ãgamitavyaæ / yÃva tehi / dhovità pÃdà nti(tti) atha dÃni khaïui(khÃïu)kÃpÃdadhovanikà bhavati / trÅïi vÃcÃyo jalpayita(35b3)vyo(vyÃ)/yo ko v­ddhatarako v­ddho(ddhe) nti(tti) / yadi tÃva koci v­ddhatarako bhavati / antaraæ dÃtavyaæ / yaæ kÃlaæ tena pÃdà dhovità bhavati / upaviÓitavyaæ / atha dÃni koci v­ddhatarako na bhavati / evaæ pi upaviÓitavyaæ / tato yadi tÃva dak«iïÃnte pÃdadhovanikà (J.161) bhavaæti / dak«iïena (II.p.22) ante(haste)na udakaæ Ãsi¤citavyaæ / vÃmena hastena pÃdà dhovitavyà / (35b4) vÃmà tÃva jaæghà dhovitavyà / dak«iïena(ïÃ) jaæghà dhovitavyà / vÃmo pÃdo dhovitavyo / dak«iïo pÃdo dhovitavyo / atha dÃni vÃmÃnte pÃdadhovanikà bhavati / vÃmena hastena udakaæ Ãsi¤citavyaæ / dak«iïena hastena pÃdà dhovitavyà / nÃpi dÃni k«amati tenaiva hastena udakaæ Ãsi¤cituæ / atha dÃni dve janà bhavanti / ekena Ã(35b5)si¤citavyaæ / ekena dhovitavyaæ / dak«iïà tÃva jaæghà dhovitavyà / vÃmà jaæghà dhovitavyà / dak«iïo pÃdo dhovitavyo / vÃmo pÃdo dhovitavyo upÃnahÃyo saæghÃ(pu)ÂÅkariya ekasya upÃnahÃye vadhro pocchitavyo / dvitÅyasya vadhrako pocchitavyo / ekasya upÃnahÃye talaæ pocchitavyaæ / dvitÅyasya upÃnahÃye talaæ pocchita(35b6)vyaæ / yadi tahiæ koci bhik«u bhavati navatarako so vaktavyo udakaæ Ãsi¤cihi nti(tti) / upÃnahÃpocchanno dhoviya pŬiya tatraiva sthapitavyaæ / hastÃn nirmmÃdiyÃïaæ athÃ(dhvÃ)tÃyÃæ upÃnahÃyÃæ prak«ipitavyaæ / nÃpi k«amati / pÃdadhovanikÃyÃæ oguïÂhitaÓÅr«eïa ohitahastena và / pÃdadhovanikÃyà upaviÓituæ / atha khalu ekÃæsÅ(J.162)k­tena upaviÓitavyaæ / nÃpi dÃni (35b7) k«amati pÃdadhovanikÃyÃæ uddeÓaprayuktena và manasikÃraprayuktena và middhÃntaragatena và nirodhasamÃpattiæ cintantena Ãsituæ / atha khalu pÃdehi dhovitehi utthiya gantavyaæ / dhÆlÅ parivarjantena gantavyaæ / nÃpi dÃni k«amati pÃdehi dhovitehi dÅrghacaækramaæ caækramituæ / atha dÃni bhik«u÷ svÃdhyÃyaæ karoti / pÃdehi dhovitehi caækramanti bhÆyo dho(36a1)vitavyà / atha dÃni hemantakÃlo bhavati bhik«u÷ paÓyati ko bhÆyo dhovi«yatÅti / antamasato leÇkaÂakhaï¬ena (II.p.23) vÃmahastena và Ãmarjiya praviÓitavyaæ / evaæ pÃdà dhovitavyà / evaæ dhovitapÃdehi pratipadyitavyaæ / na pratipadyati / ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // V. 7-8 Ms. 36a1 (J.162.11); Ch. 508c24 bhagavÃn rÃjag­he viharati / vistareïa nidÃnaæ k­tvà jÅvako kaumÃrabh­tyo bha(36a2)gavantaæ yÃcati / anujÃnÃtu bhagavÃn ÓrÃvakÃnÃæ jentÃkaæ vÃtapittaÓle«makÃnÃæ paya(phÃ)su bhavi«yati / bhagavÃn Ãha / tena hi anujÃnÃmi / e«Ã evÃrthotpatti÷ // * // bhagavÃn ÓrÃvastyÃæ viharati / saæghasya dÃni jentÃko te dÃni Ãyu«manto «a¬varggikÃ÷ / pratik­tyeva gacchiya jentÃkaæ prajvÃlÅya dvÃraæ ghaÂÂiya svedattà Ãsanti / Ãgatà bhik«Æ dvÃraæ yÃva(ca)nti (36a3) Ãyu«manto detha dvÃraæ / te dÃni Ãhaæsu / Ãgametuæ(ætu) / Ãyu«manto na tÃva (J.163) jentÃko tatto bhavati / yaæ kÃlaæ bhik«u sannipatitÃ÷ / taæ kÃlaæ sarvvaæ tailaæ upayojiya sarvvaæ cÆrïïaæ upayojiya sarvvaæ udakaæ cchoriya sarvvaæ, këÂhaæ agnau prak«ipiya jentÃkaæ apaduriya nirddhÃvitÃ÷ / Ãhaæsu÷ / praviÓantu Ãya«manto jentÃko tapto (36a4) te dÃni bhik«u ÓÅtapra«Âavyena sp­«ÂÃ÷ / tvaritatvaritaæ pravi«Âà te dÃni yaæ kÃlaæ tehi Ãyu«mantehi «a¬varggikehi dvÃraæ ÃghaÂÂiya bÃhiravitaï¬itaæ k­taæ / te dÃni tailaæ mÃrgganti na labhanti cÆrïïaæ mÃrgganti na labhanti / u«ïena ca dhÆmena ca saætÃpitÃ÷ / udakaæ na labhanti / te dÃni dvÃraæ Ãgacchanti / yÃva bÃhiravitaï¬itaæ k­taæ / te dÃni Ãhaæsu÷ / (36a5) Ãyu«man «a¬varggikÃ÷ / osaratha dvÃraæ (II.p.24) dhÆmena ca u«ïena ca marÃma / te dÃni hasanti ca vilek«anti ca / te dÃni Ãhaæsu÷ / svedantu Ãyu«manto utpÃtagaï¬apiÂakÃnÃæ vÃtapittaÓle«mikÃnÃæ phÃsu bhavi«yati / te dÃni yaæ kÃlaæ dhÆmena ca u«ïena ca su«Âhu saætÃpitÃ÷ / taæ velaæ jentÃkasya dvÃraæ muktaæ te dÃni u«ïena ca santÃpitÃ÷ / bÃhyato pi (36a6) udakaæ mÃrgganti na labhanti te dÃni Ãhaæsu stokastokaæ Ãyu«mana mÃtrÃye upanetha udake pi mÃtraj¤atà uktà bhagavatà etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu÷ / bhagavÃn Ãha / ÓabdÃpayatha «a¬varggikÃæ / te dÃni ÓabdÃpitÃ÷ / bhagavÃn Ãha / satyaæ bhik«avo «a¬varggikÃ÷ / evan nÃma saæghasya jentÃko tta(tti) / tad eva sarvvaæ bhagavÃn vi(J.164)stareïa pratyÃro(36a7)cayati / yÃva ete dÃni bhik«Æ u«ïena ca dhÆmena ca santÃpità nirddhÃvità bÃhyato pi udakaæ mÃrggayanti / na labhanti / yÆyaæ dÃni Ãhaæsu stokaæstokaæ Ãyu«man mÃtrÃye upanetha udake pi mÃtraj¤atà uktà bhagavatà / Ãhaæsu / Ãma bhagavan bhagavÃn Ãha / du«k­taæ vo bhik«avo «a¬varggikÃ÷ / nÃ(a)haæ bhik«avo «a¬varggikÃ÷ / anekaparyÃyeïa metraæ kÃyakarmma vadÃmi (36b1) sabrahmacÃri«u dhruvaæ pratyupasthÃpayitavyaæ / Ãvi caiva raho ca maitraæ vÃcÃkarmmaæ maitraæ manokarmmaæ sabrahmacÃri«u dhruvaæ pratyupasthÃpayitavyaæ / Ãvi caiva raho ca tatra nÃma yÆyaæ idam evaærÆpaæ pÃpakarmmam akuÓalan dharmmam adhyÃcari«yatha / tena hi evaæ snÃne pratipadyitavyaæ / evaæ jentÃke pratipadyitavyaæ kin ti dÃni evaæ snÃne pratipadyitavyaæ / evaæ (36b2) jentÃke pratipadyitavyaæ / jentÃkaæ karentena vaÂÂito và karttavyo caturasro và vidiÓaæ dvÃraæ karttavyaæ / vÃtapÃnÅyaæ vÅthÅ karttavyà / atya(bhya)ntare viÓÃlà bÃhirato (II.p.25) saædyi(k«i)ptà / ekÃye vÃtadhÃ(pÃ)nÅye vÅthÅye dvauvikà bhavati dvitÅyà karttavyà bhÆmi astaritavyà upalehi và pak«iÂÂikÃya và sudhÃm­ttikÃlepo và karttavyo / udviddhavÅthÅ karttavyà / bh(r)a«Âikà (36b3; J.165) karttavyà / yena dvÃrÃhe«Âhato viÓÃlÃhi upari saæk«iptà udvedho nirghu(mu)«Âikà trayo hastà karttavyà vistÃreïa ni(r)mu«Âikà và bhÆmito ardhahasta-upastha(sthÆ)latarikà karttavyà / ulkabhramo karttavyo / yena bhra«Âikà samantena karttavyaæ kapÃÂaæ karttavyaæ / yadi tÃva bhra«Âikà dak«iïato bhavati / vÃmato kapÃÂaæ karttavyaæ / atha và na(vÃ)mato bhra«Âi(36b4)kà bhavati / dak«iïato kapÃÂaæ karttavyaæ / na dÃni k«amati / sÆcikabandhimaæ karttuæ, / ghaÂikà bandhimaæ karttavyaæ / nÃpi dÃni k«amati tadà karttavyaæ / yathà sukhena tapyati / atha khalu tathà karttavyaæ / yathà ya(ye)va phalamÃtreïa lagga bÃhirato cÅvarakuÂÅ karttavyà / nÃgadantakavÅthÅ karttavyà yatÃyetÃrthÃyaiva bhavati jentÃkavÃrikà và ÃrÃmikà và (36b5) tehi jentÃke santÃnikà ÓÃÂayitavyà / si¤citvà sammÃrjayitavyo / këÂhaæ se(sa)jjetavyaæ / bhaï¬Ã sajjayitavyà / ghaÂà và sajjetavyà / kuï¬Ã jentÃke pÅÂhikà và ÓuktikÃyo và dhovitavyà / këÂhaæ bhra«ÂikÃyÃæ Ãjuhi(J.166)tavyaæ gaï¬Å ÃkoÂetavyà / agnir dÃtavyo udakaæ Ãharttavyaæ / te dÃni agni datvà paÓcÃd gaï¬Å ÃkoÂetavyo agnir dÃtavyo / (36b6) udakaæ Ãharttavyaæ / na dÃni agniæ datvà paÓcÃd gaï¬Å ÃkoÂetavyà / atha khalu gaï¬i ÃkoÂetvà agnir dÃtavyo / mà evam eva këÂhaæ dahyeya jentÃkasya gaï¬Å (II.p.26) ÃkoÂitÃje jÃnitavyà / kiæ e«o jentÃko sarvvasÃæghiko pÃriveïiko yathÃyo(par«Ãye /) yadi tÃva paryÃ(r«Ã)ye bhavati / ye tahiæ paryÃ(r«Ã)ye tahiæ gantavyaæ / atha dÃni pariveïiko bhavati / ye tasmiæ pariveïikà saæti tehi ga(36b7)ntavyaæ / atha dÃni sarvvasÃæghiko bhavati tathà evaæ snÃyantena cÅvarakaæ sÃharitvà ekasthÃne sthavitavyaæ lo¬hikena và paÂikÃya và cÅvaraæca(vaæ)Óe và thapetavyo jentÃkapÅÂhe và praviÓatena na dÃni k«amati / [b]Ãhà bhrÃmayantena praviÓituæ / atha khalu ekena hastena agrato praticchÃditvà prave«Âavyaæ / eko ni«krÃmati / eko praviÓati / yo praviÓati / tenÃntaraæ dÃta(37a1)vyaæ / na dÃni Ãsa(J.167)nÃni và bhÃjanÃni và v­ddhatarakaæ và bhik«uæ laæghayantena gantavyaæ / saæprajÃnanena gantavyaæ / yadi dÃni upÃdhyÃyo và ÃcÃryo và pravi«Âako bhavati / na dÃni bÃhirato vikroÓitavyaæ / snÃyÃmi ÃcÃrya snÃyÃmi upÃdhyÃya nti(tti) atha khalu cÅvarakÃni sthÃpitvà praviÓitvà tasya tÃva parikarmma karttavyaæ / atha dÃni anyasyÃpi karttukÃmo bhavati / Ãp­cchitvà kartta(37a2)vyaæ / atha dÃni so prak­tyeva bhaïito bhavati / asukasya và asukasya và parikarmma kuryesi tti / ki¤ cÃpi anÃp­cchitvà kareti / anÃpatti÷ / yadi tÃva agni bahalako bhavati / navakehi agrato sthÃtavyaæ / agni prativÃhentehi / atha dÃni agnir mmando bhavati / v­ddhehi agrato sthÃtavyaæ / parikarmma karentehi na dÃni svedena và malena và uspho«etavyo / u«Ãntake(37a3)na snÃnena và pratipannena và (II.p.27) parikarmma karttavyaæ / antevÃsikehi và sÃrvve(rddhe)vihÃrikehi và parikarmma karentena na dÃni apÆrvvacarimaæ ubhayabÃhà prasÃretavyà / atha khalu hastena agrato praticchÃdayitavyaæ / apareïa parikarmma kÃrayitavyaæ / atha dÃni bhik«u÷ prahÃïiko bhavati / na dÃni k«amati / tehi agni(æ) prajuhitvà udakaæ praviÓi«itvà (37a4) udakatamaæ bandhitvà dvÃraæ pihitvà ÓÃlaæ bandhitvà prahÃïaæ Ãsituæ, / prasvedaætehi na dÃni k«amati tailena Óo«ayituæ / atha khalu minÅya dÃtavyaæ / ca«akena và karaï¬ikÃya và hastasaæj¤Ãya và bhÃjanakena và (J.168) dÃtavyaæ / nÃpi dÃni k«amati / cÆrïïaæ rÃÓÅya upanetuæ / minÅya dÃtavyaæ / mÃnabhaï¬e và bhÃjanena và hastasaæj¤Ãya và piï¬i(37a5)kam và paÂÂiya dÃtavyaæ / atha dÃni dÃnapati Ãhaæsu÷ / yÃvad arthaæ bhadantà upanetuæ(ætu) / evaæ pi k­tvà mÃtrÃye / upanetavyaæ / jentÃkaæ praviÓantena udakasya pratyayo jÃnitavyo / kathaæ dÅyati / yadi tÃva mitakaæ dÅyati / u«ïodakaæ ghaÂena và kuï¬ena và tena tathà yeva grahetavyaæ / atha dÃni prak­tyeva Ãhaæsu÷ / yÃ(yo) pratibalo (37a6) bhavati udakaæ upasthÃpetuæ / so praviÓatu / yo pratibalo bhavati / udakaæ upasthÃpetuæ tena prave«Âavyaæ / atha dÃni antevÃsiko (vÃ) sÃrvva(rddhe)vihÃriko và Ãhaæsu / upÃdhyÃyÃcÃryà praviÓatha vayam udakam upasthÃpayi«yÃmi tti // prave«Âavyaæ evaæ pi k­tvà mÃtrÃye upanetavyaæ / upÃsakà và karmmakarà (vÃ) ÃrÃmikà và Ãhaæsu / praviÓantu Ãryami(37a7)ÓrÃ÷ vayaæ udakaæ dÃsyÃma÷ / prave«Âavyaæ mÃtrÃye upanetavyaæ / atha dÃni ogho và pu«kiriïÅ và ta¬Ãgo và bhavati ki¤ cÃpi yÃvad arthaæ upanenti / anÃpatti÷ / na k«amati / abhyavakÃÓe nagnasya nagnena parikarmma (II.p.28) karttuæ / atha dÃni udakasya praticchannaæ bhavati nÃbhimÃtraæ và udakaæ anÃpatti÷ / atha dÃni jÃnumÃtraæ udakaæ bhavati / upavi«Âena (37b1) karttavyaæ / yathà nÃbhipraticchannà bhaveya na k«amati Ãtmano (J.169) cÅvarÃïi g­hnitvà parasya cÅvarehi samÃkulÅk­tvà sthÃpetuæ / atha khalu yathÃsthÃne sthÃpayitvà gantavyaæ / etaæ dÃni jentÃkasya Ãrocitaæ bhavati / jÃnitavyaæ / kim ayaæ jentÃko ekato sÃæghiko par«Ãyaæ pariveïiko nimantritakÃnÃæ ti yathà bhavati tathà gantavyaæ / yadi tÃva ekato sÃæghiko bhavati / (37b2) sarvvaæsaæghena gantavyaæ / atha dÃni par«Ãye bhavati / tehi gantavyaæ / pariveïiko bhavati / pariveïikena gantavyaæ / nimantritakÃnÃæ bhavati / nimant(r)itakehi gantavyaæ / atha dÃni ÃrocÅyati / bhante yasyÃsti tailaæ ca cÆrïïaæ ca tato Ãgacchantu nti(tti) / tato yasyÃsti tailaæ ca cÆrïïaæ ca tehi gantavyaæ / atha dÃni bhik«u jarÃdurbbalà và vyÃdhidurbbalà và bhavanti / tasya (37b3) sarvve(sÃrddhe)vihÃrikà bhavanti antevÃsikà và tehi vaktavyaæ / upÃdhyÃyÃcÃryà ÃgacchÃhi snÃhi vayaæ tailaæ vÃsyÃma / yadi snÃyitukÃmo bhavati gantavyaæ / atha dÃni na snÃyitukÃmo bhavati / vaktavyaæ su(sa)gotrÅmÃtà gacchatha yÆyaæ nÃhaæ snÃpayi«yÃmi / atha dÃni jentÃko sÃæghiko bhavati dÃyakadÃnapatÅ và denti gaï¬Å Ãhani(37b4)tavyà / Ãrocayitavyaæ Ãyu«man tailaæ bhavi«yati / cÆrïïaæ bhavi«yati / udakaæ bhavi«yati / (s)nÃyaætu Ãyu«manto (J.170) yentÃkavÃrikà adhye«itavyÃ÷ / tehi jentÃko prajvalitavyo jentÃkapÅÂhakÃni praveÓayitavyÃni / tailam praveÓayitavyaæ / cÆrïïaæ praveÓayitavyaæ,/ Óuktiyo praveÓa(II.p.29)yitavyo / udakaæ tÃpayitavyaæ / yadi tÃva alpaæ (37b5) tailaæ cÆrïïaæ bhavati / mitakaæ dÃtavyaæ / tailaæ ma(sa)æcayitavyaæ / udakaæ bhÃvayitavyaæ / atha dÃni bahuæ bhavati / saæghasaævyavahÃrako vÃdÃ(æ) nayati và jalpati visvastà bhadantà snÃyantu nti(tti) / evaæ pi kariya tailamÃtrà jÃnitavyà navakehi bhik«Æhi sthavirÃïÃæ bhik«ÆïÃæ kÃyaparicaryà karttavyà / nÃpi dÃni k«amati / navakehi bhik«Æhi uccahantehi snÃ(37b6)yituæ / atha khalu anyonyasya sagauravehi snÃyitavyaæ / sapratiÓehi snÃyitavyaæ / nÃpi k«amati / uccaÓabdamahÃÓabdehi snÃyituæ / atha khalu alpaÓabdehi alpanirgho«ehi jentÃke snÃyitavyaæ / atha dÃni praÓno sthÃpÅyati / ki¤ cÃpi praghu«Âena svareïa praÓnà visarjenti / anÃpatti÷ / yaæ kÃlaæ bhik«Æ snÃtà bhavanti jentÃkavÃrikena tailaæ Óe«aæ bhavati / praveÓayita(37b7)vya÷ / cÆrïïaæ Óe«aæ bhavati praveÓayitavyaæ / jentÃkapÅÂhikÃni dhoviya praveÓayitavyÃni / Óuktiyo dhoviya praveÓayitavyÃyo yaæ këÂhaæ Óe«aæ bhavati yathÃsthÃne sthÃpetavyaæ / atha dÃni koci paÓcÃt praviÓati / Ãgacchantu Ãyu«manto vayam etaæ praveÓayiÓyÃma nti(tti) / gantavyaæ tehi praveÓayitavyaæ / mà ÃdÅnavam utpÃdaye jentÃkaæ si¤ciya sanmÃrjiya nÃ(a)ægÃrÃ(38a1)ni cÃpiya jentÃkaæ bÃhiraghaÂitaæ kariya gantavyaæ / evaæ jentÃke pratipadyitavyaæ / evaæ (J.171) snÃne pratipadyitavyaæ na pratipadyati // ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // V. 9 Ms. 38a1 (J.171.3); Ch. 509b14 bhagavÃn ÓrÃvastyÃm viharati / pa¤cÃrthavaÓÃæ vistareïa nidÃnaæ k­tvà yÃva adrÃk«Åd bhagavÃæ pa¤cÃhikÃæ (II.p.30) vihÃracÃrikÃæm anucaækramanto anuvicaranto vihÃrakehi bhaï¬aæ ujjhitÃvakÅrïïe (38a2) ti«Âhati sthÃlÅyo pÅÂharikà adhotakà anupaliptà nakÆlamÆ«ikehi ÃlupyamÃnà odanamÃnikÃyo hastà kÃkaÓakuntehi nikkho¬iyantà droïÅyo udvÃyo pariyo bhaktapÅÂhikà mÃïikaæ caægeriyo Óu«yÃyo paÂalakÃæ / bhagavÃæ jÃnanto yeva p­cchati / kim iyaæ bhik«avo bhÃï¬aæ ujjhitaprakÅrïïaæ ti«Âhati / tena hi evaæ bhaï¬e pratipadyitavyaæ / (38a3) kin ti dÃni evaæ bhaï¬e pratipadyitavyaæ / etaæ dÃni saæghasya anugraho bhavati nityapavanà và uddiÓitavyà / mÃsavÃriko và daÓÃhavÃriko và tatra uddiÓitavyo / paæcÃhavÃriko và tena saæghasya anugraho sÃdhayitavyo bhik«usaægho pariveÓÃpayitavyo / yaæ kÃlaæ bhik«usaæghena bhuktaæ bhavati yaæ tatra bhaï¬aæ bhavati lo(38a4)hikà (J.172) và kaÂÃhakà và sthÃlÅ và piÂharikà và mÃsavÃrikehi và pak«avÃrikehi và kalpiyakÃraæ ÓabdÃviya liptopaliptaæ kariya omuddhikà sthapitavyà / sÆryÃdi(bhi)mukhaæ yaæ kÃlaæ Óu«kà bhavanti / kalpiyakuÂiæ praveÓiya sthÃpayitavyÃni / yathÃsthÃnaæ yaæ tatra bhavati / dugdhaghaÂà và dadhighaÂà và vya¤janagolakà và te sudhotÃæ (38a5) suprak«ÃlitÃæ kÃrÃpayiya Ãtape sthÃpayitavyÃ÷ / yaæ kÃlaæ Óu«kà bhavati tato kalpiyakuÂiæ praveÓiya sthÃpayitavyÃ÷ / yaæ tatra bhavati Óatapotanako và tÃmrapÃtrà và lohapÃtrà (II.p.31) và kaÂacchukà và taddukà và ca«akà và palÅnakà và palÅnakà và nirmmÃdità kÃrÃpiya kalpiyakuÂiæ praveÓiya yathÃsthÃne praveÓayitavyÃni / età bhavanti (38a6) mÃïikà và khÃïukà và durvvà và kaï¬ahastà và karkkaÂakà và prasphoÂiya sudhotÃæ suprak«ÃlitÃæ kariya Ãtape Óo«ayitavyà / yaæ kÃlaæ Óu«kà bhavanti / tato kÅlakehi ollayitvà sthapitavyà yathà na khajjeya / ukkasiya sthapetavyà ete khajjakacaægerÅyo vanaphalacaÇgerÅyo harÅtakÅcaÇgerÅyo và praspho¬iya suprak«ÃlitÃæ kariya ekamante sthapetavyÃ÷ / ete bhavanti / (38a7) vastrÃbharaïakà và pariÓrÃvaïà và caturasrakà và sÃharitvà kÅïa(la)kehi ollayitvà sthapayitavyà / yathà (J.173) na (kha)dyeæsu / età bhai«ajyapi«aïikà Óilà na dÃni kÃrya(æ) k­tvà yathà yeva pratiliptikà sthapetavyà / atha khalu sudhovitvà yathÃsthÃne sthÃpayitavyà / nÃpi dÃni kalpikakuÂÅ adhyupek«itavyà / oddriïïakà và prala(lu)ggikà và acauk«Ã và / apratisaæsk­tà và / atha kha(38b1)lu kÃlena kÃlaæ yadi tÃva t­ïacchannà bhavati t­ïapulako dÃtavyo / gomayakÃr«Å dÃtavyà / abhÅk«ïaæ sanmÃrjayitavyaæ / atha dÃni t­ïapraveÓikà bhavanti / ekÃnte stha«e(pe)tavyaæ / evaæ yat ki¤cit saæghasya bhÃï¬aæ yo yatra abhiyukto bhavati / tena taæ pratisÃmetavyaæ / ete bhavanti raÇgagolakà và raÇgaghaÂakà và raÇgakuï¬akà và raÇgakaÂa(ÂÃ)hakà và mëavÃrikasya và / (38b2) pak«a(vÃrika)sya và ÃdhÅnaæ bhavati / e«o bhik«u dhovanikà và karttukÃmo bhavati / mÃsavÃriko và pak«avÃriko và yÃcitavyo / atha dÃni dve janà (II.p.32) yÃæca(caæ)ratÅti tena v­ddhatarakasya j¤Ãtavyaæ atha dÃniæ v­ddhatarakasya cirakÃlo bhavati navatarakasya itvarakÃlikaæ bhavati / navatarakasya dÃtavyaæ / atha dÃni ubhaye«Ãæ itvarakÃlikaæ v­ddhatarakasya dÃtavyaæ ubhaye(38b3)«Ãæ cirakÃlikaæ bhavati / v­ddha(J.174)tarakasya dÃtavyaæ / tena dhovanikà và rajanikà và kariya na k«amati tathà yyeva upamak«itaæ và raægarak«itaæ và adhotakam và anupaliptakam và dayituæ na k«amati / atha khalu sudhotaæ suprak«Ãlitaæ suliptaæ suÓu«kaæ kariyÃïaæ cÅvararajÆæ na dÃni cÅvaraæ raæjetvà na tathà yeva vitanikà ujjhitvà gantavyaæ / atha kha(38b4)lu sÃharitvà yathÃsthÃne sthÃpayitavyaæ / va¬¬hakibhaï¬aæ bhavati / nÃsite và dÃni yà và viÓÃlikà và sÆtrÃtha olambiko dhovitvà ekÃnte sthÃpetavyà / tak«Ãïaæ bhÃï¬aæ bhavati / kuÂhÃro và vÃsÅyo và viharaïako và nikhÃdanako và aÂÂilà và ekÃnte sthapetavyà / età bhavanti vÃsÅyo và kuddÃlakà và niÓreïiyo và (38b5) na dÃni tathà yeca(va) m­ttikà praliptikà sthapetavyà / atha khalu bodhi(dhovi)satvà yathÃsthÃne sthÃpayitavyo / tac cevaæ cÃturddiÓaæ sÃæghikaæ ma(bhÃ)ï¬akaæ rikta paribhogaæ na dÃni kÃryaæ k­tvà vihÃre gopitvà sthÃpetavyaæ / purok­tyaæ sukhaæ bhavi«yati / atha khalu yasyaivaæ (J.175) kÃryam bhavati / tasyaivan dÃtavyaæ / evaæ bhÃï¬e pratipadyitavyaæ / (38b6) na pratipadyati // ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // V.10 Ms. 38b6 (J.175.3); Ch. 509c9 bhagavÃn ÓrÃvastyÃæ viharati vistareïa nidÃnaæ k­tvà (II.p.33) aparehiæ vihÃrake saæbahulà bhik«Æ pratisaækramati / so dÃni vihÃrako uppe¬anako aparo ca bhik«u÷ / virÃtre uÓvÃsa(ccÃra)kÃrako và praÓvÃsa(srÃva)kÃrako và nirddhÃvito bhavati / sa cÅvaraæ cÅvaraævaæÓÃto hÆ(kÆ)«iyÃïaæ patito / e(38b7)vaæ bhÆmÅye patito taæ dÃni ekena ÃkrÃntaæ dvitÅyena ÃkrÃntaæ t­tÅyenÃkrÃntaæ sarvvaæ karddamehi anupravi«Âaæ cÅvarakoïako avaÓi«Âo so dÃni aparejjukÃto kalyata eva nivÃsiya prÃvariya cÅvarakaæ mÃrggati na labhati / tena dÃni mÃrggantena so cÅvarakoïako d­«Âo taæ dÃni tahiæ cÅvarakarïïake g­hniya acchiyaæ caÂanti saæca(rvvaæ) phÃÂitaæ / e(39a1)taæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu÷ / bhagavÃn Ãha / ÓabdÃpayatha taæ bhik«uæ / so dÃni ÓabdÃpito / bhagavÃn Ãha / evaæ ca tvaæ bhik«u÷ cÅvarakaæ cÅvarakoïake g­hniya acchosi ca caÂanti sarvvaæ phÃÂitaæ tena hi evaæ cÅvare pratipadyitavyaæ / kin ti dÃni evaæ cÅvare pratipadyitavyaæ / ete dÃni saæbahulà saæbahulà bhik«Æ÷ / ekahi vihÃrake pratikramanti / yadi / (39a2) tÃva so uppe¬anako vihÃrako (J.176) bhavati / nÃpi k«amati bhik«Æhi muktakaæ cÅvaraæ sthapayituæ / atha khalu cÅvarakÃni sasÃharitÃni kÃriya antaramukha duguïÃntaraæ kariya cÅvaravaæÓe sthapetavyÃni tato paÂÂikÃye và lo¬hakena và rejjukÃye và bandhitavyÃni / upÃdhyÃyasya (vÃ) ÃcÃryasya và cÅvaraæ sÃharitvà abhyantara parikarmma dviguïante / (39a3) agrato karttavyo / antarapŬito na dÃni upÃdhyÃyasya và ÃcÃryasya (vÃ) cÅvarehi Ãtmano cÅvaraæ (II.p.34) ve¬hayitavyaæ / atha khalu Ãtmano cÅvarehi upÃdhyÃyÃcÃryÃïÃæ cÅvarà ve¬hayitavyÃ÷ / evaæ sarvvehi bandhiya thapetavyÃni / atha dÃni bhik«u virÃtrakÃle uÓvÃsa(ccÃra)kÃro và praÓvÃsa(srÃva)kÃro và nirddhÃvati / cÅvaravaæÓakÃto / (39a4) cÅvarÃïi muæciya ekaæ dvitÅyaæ và t­tÅyam và lka(kÆ)«iyÃïÃæ bhÆmÅyaæ patitaæ / ekena (Ã)krÃntaæ dvitÅyena ÃkrÃntaæ tatraiva sarvvaæ bhÆmÅye anupravi«Âo bhavati / aparejjukÃto bhik«Æ kalyato yeva nivÃsiya prÃvariya cÅvarakÃïi mÃrggati so mÃrgganto na paÓyati / tasya cÅvarakasya koïakaæ nÃpi k«amati / tahiæ cÅvarakoïa(39a5)ke g­hniya dranti acchituæ / mà cÅvarakoïako bhavatu / mà cÅvarako ti / atha khalu tato koïakÃto prabh­ti sukhÃkaæ mocayitavyaæ / cÅvarakaæ dhoviya vihÃrakoïako (tha)payitavyo taæ cÅvarakaæ yaæ kÃlaæ Óu«kaæ bhavati tato paribhu¤jayitavyaæ / atha dÃni bhik«u÷ / upÃdhyÃyasya và ÃcÃryasya và cÅvarÃïi upari sthÃpayita(39a6; J.177)vyÃni / atha dÃni so uppaæsulako vihÃrako bhavati / nÃpi k«amati upÃdhyÃyasya và ÃcÃryasya và cÅvarakÃni upari sthÃpayituæ, / Ãtmano cÅvarakÃni he«Âhe sthapayitu(æ) / atha khalu upÃdhyÃyasya và ÃcÃryasya và he«Âhe sthapayitavyÃni / Ãtmano cÅvarÃïi upari sthÃpayitavyÃni / nÃpi k«amati grÅ«makà bhavati rajo vÃtarajo và ukkani(39a7)kà cÅvaraæ vinÃÓeti nedÃni upÃdhyÃyÃcÃryÃïÃæ cÅvarakehi Ãtmano cÅvarà ve¬hayitavyà / atha khalu Ãtmano cÅvarehi upÃdhyÃyÃcÃryÃïÃæ cÅvarà ve¬hitavyà / na dÃni k«amati / vihÃro adhyupek«ituæ / (II.p.35) uppaæsulo và acauk«o và / atha khalu kÃlena kÃlaæ si¤citvà sanmÃrjitavyaæ / gomayakÃr«Å dÃtavyà / vaæghorikà dÃtavyà / na k«a(39b1)mati / cÅvareïÃprasannaæ g­hnituæ / kheÂakaÂÃham và uccÃrakaÂÃhakam và prasrÃvakumbhakaæ và saækÃraæ và ujjhituæ / upÃnahà g­hnituæ / gomayÃni và uccinituæ / na k«amati / cÅvaraæ adhyupek«ituæ / cikkanaæ và apratisaæsk­taæ và omayilamayilam và pÃÂitavipÃÂitam và / atha khalu kÃlena kÃlaæ dhovitavyaæ / raæjitavyaæ / sÅvitavyaæ / yathà cchavi evaæ cÅvare pratipadyi(39b2)tavyaæ / na pratipadyati // ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // (J.178) uddÃnaæ // evam araïye pratipadyitavyaæ / evaæ grÃmÃntike pratipadyitavyaæ / evaæ jÃ(pÃ)nÅye pratipadyitavyaæ / evaæ paridhovaniye pratipadyitavyaæ / evaæ pÃdà dhovitavyà / evaæ pÃdadhovanike pratipadyitavyaæ / evaæ snÃne pratipadyitavyaæ / evaæ jentÃke pratipadyitavyaæ / evaæ bhaï¬e pratipadyitavyaæ / evaæ cÅva(39b3)re pratipadyitavyaæ // * // // pa¤camo vargga÷ // * // (Yoshiyasu YOïEZÃWà / ÷idetoshi YOÓ÷ÅZÃWÃ) (II.p.36) VI. 1 Ms.39b3 (J.179.1); Ch.511b16 bhagavÃn ÓrÃvastyÃæ viharati / te dÃni Ãyu«manto «a¬varggikà kalyata eva vihÃracaraïakÃni nivÃsanÃni nik«ipiyÃïaæ nagnaprÃv­tà grÃmapraveÓanikÃni nivasanÃni mÃrgganti / gocarÃto nirddhÃvità grÃmapraveÓanikÃni nivÃsanÃni nik«ipiyÃïaæ nagnaprÃv­tà vihÃracaraïakÃni nivÃsa(39b4)kÃ(nÃ)ni mÃrgganti / ete(taæ) prakaraïaæ bhik«Æhi Órutaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / ÓabdÃpayatha «a¬varggikÃæ te dÃni ÓabdÃpitÃ÷ / bhagavÃn Ãha / satyaæ bhik«avo «a¬varggikÃ÷ / evaæ nÃma yÆyaæ kalyata eva utthiya vihÃracaraïakÃni cÅvarakÃni nik«ipitvà nagnaprÃv­tÃ÷ / grÃmapraveÓanikÃ(ni) nivasanÃni mÃrggatha gocarÃto (39b5) nirddhÃvitÃ÷ / grÃmapraveÓanikÃni nivÃsanÃni nik«ipitvà nagnaprÃv­tÃ÷ / vihÃracara(ïa)kÃni nirvÃsanÃni mÃrggatha / Ãhaæsu Ãma / bhagavan bhagavÃn Ãha / tena hi evaæ nivÃsitavyaæ / kin ti dÃni evaæ nivÃsayitavyaæ / bhik«uïà tÃva kalyata evotthitvà gocaraæ (J.180) praviÓaætena na k«amati / grÃmapraveÓanikaæ nivÃsanaæ anupahastaæ k­(39b6)tvà vihÃracaraïakaæ nivasanaæ nik«ipituæ / atha khalu prak­tyeva tÃva grÃmapraveÓanakaæ upahastaæ karttavyaæ / tato grÃmapraveÓanaæ ca nivÃsanaæ Ãvellayitavyaæ vihÃracaraïakaæ nivÃsanaæ uccetalayitavyaæ / kÃyabandhanaæ bandhayitvà cÅvaravÃïi pravÃritvà gocaraæ praviÓitavyaæ / gocarÃto nirddhÃvitena nÃpi k«amati (II.p.37) vihÃracaraïaæ nivÃsanaæ / anupaha(39b7)staæ kariyÃïaæ grÃmapraveÓanakaæ nivÃsanaæ nik«ipituæ / atha khalu prak­tyeva tÃva vihÃracaraïakaæ nivasanaæ upahastaæ karttavyaæ / tato vihÃracaraïakaæ nivÃsanaæ Ãvellayitavyaæ / grÃmapraveÓanakaæ ca nivÃsanaæ uccelayitavyaæ / te bhik«Æ uddhÃrakaæ karttukÃmà bhavanti / upalepanaæ và saæmÃrjanaæ và bhavati / snÃnaÓÃÂakaæ và leÇkaÂakhaï¬akam và nivÃsi(40a1)ya snÃtukÃmo bhavati / nÃpi k«amati nivÃsanaæ nik«ipitvà snÃnaÓÃÂakaæ và leÇkaÂakhaï¬akaæ nivÃsayituæ / atha khalu nivÃsanaæ uccellayitu(tavya)æ / snÃnaÓÃÂikà và leÇkaÂakhaï¬akaæ Ãve¬hayitavyaæ nivÃsanaæ uccellayitavyaæ nÃpi k«amati snÃnena samÃnena nivÃsanaæ nivÃsayitvà kÃmabhoginà yathà uparimeïa nivÃsanasya snÃnaÓÃÂikÃæ utk«ipituæ nÃpi k«amati / he(40a2)«Âhena snÃnaÓÃÂikÃm và leÇkaÂakhaï¬akam và osÃrayituæ / calanakaæ yathà / atha khalu nivÃsanaæ (J.181) occellayitavyaæ / snÃnaÓÃÂakaæ và leÇkaÂakhaï¬akaæ và uccellayitavyaæ / e«o bhik«u vikÃle pratikramati / nÃpi k«amati nivÃsanaæ nik«ipitvà nagnaprÃv­tena rÃtrÅprÃvaraïa nivÃsinaæ mÃrggituæ / atha khalu pratik­tyeva tÃva rÃtrÅprÃvaraïakaæ nivÃsanaæ upa(40a3)hastÅkarttavyaæ / tato nivÃsanaæ uccellayitavyaæ / rÃtriprÃvaraïaæ nivÃsanaæ ca Ãvellayitavyaæ / evaæ nivÃsane pratipadyitavyaæ / na pratipadyati // ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // VI. 2 Ms.40a3 (J.181.7); Ch. 511b27 bhagavÃn ÓrÃvastyÃm viharati / te dÃni Ãyu«manto «a¬varggikà gocarÃye prasthità vihÃracaraïakÃni cÅvarakÃ(ni) (II.p.38) nik«ipiya eka(40a4)nivasanà grÃmapraveÓanikÃni cÅvarakÃni mÃrgganti / gocarÃto nirddhÃvità grÃmapraveÓanakÃni cÅvarÃïi nik«ipitvà ekanivÃsanakà vihÃracaraïakÃni cÅvarakÃni mÃrgganti / etaæ prakaraïaæ bhik«Æhi Órutaæ / bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / ÓabdÃpayatha «a¬varggikÃn / te dÃni ÓabdÃpitÃ÷ (40a5) bhagavÃn Ãha / satyaæ bhik«avo «a¬varggikÃ÷ / evan nÃma yÆyaæ kalyato yeva gocarÃya prasthità / vihÃracaraïakÃni cÅvarÃïi nik«ipiya ekanivasanà grÃmapraveÓanakÃni cÅvarÃïi mÃrggatha / gocarÃto nirddhÃvità / grÃmapraveÓanikÃni cÅvarÃïi nik«ipitvà ekanivasanakà vihÃracÅvarakÃni mÃrggatha / Ãhaæsu Ã(40a6)ma bhagavan (J.182) bhagavÃn Ãha / tena hi evaæ prÃvaritavyaæ / kin ti dÃni evaæ prÃvaritavyaæ / e«o dÃni bhik«u÷ / kalyato yeva gocarÃye prasthito bhavati / nÃpi k«amati vihÃracaraïakÃni cÅvarakÃïi nik«ipiya ekanivasanakena grÃmapraveÓanikÃni cÅvarÃïi mÃrggituæ / atha khalu pratik­tyeva tÃva grÃmapraveÓanakaæ cÅvaraæ upahastaæ karttavyaæ prÃvarantena grÃmaæ(40a7)praveÓanakaæ cÅvaraæ Ãccellayitavyaæ vihÃracaraïakaæ cÅvaraæ uccellayitavyaæ / gocarÃto nirggatena nÃpi k«amati / grÃmapraveÓanakaæ cÅvaraæ nik«ipitvà ekanivasanakena vihÃracaraïakaæ cÅvaraæ mÃrggita(tu)æ / atha khalu prak­te(tye)va tÃva vihÃracaraïakaæ cÅvaraæ upahastÅkarttavyaæ / prÃvaramÃïena vihÃracaraïakaæ cÅvarakaæ Ãccellayitavyaæ / grÃmaprave(40b1)Óanakaæ cÅvaraæ uccellayitavyaæ / evaæ ÃrÃmacaraïakaæ và Ãccellayitavyaæ / vihÃracaraïakaæ và (II.p.39) uccellayitavyaæ / prasphoÂayitvà sÃharitvà ekÃnte sthapayitavyaæ / etan dÃni saæghasya uÂÂhÃnakÃni bhavanti / cchÃdanikà và lepanikà và sammÃrjanako và bhik«u cÅvarakÃïÃæ dayÃrthaæ / anyaæ leÇkaÂakhaï¬aæ prÃvaritukÃmo bhavati nÃpi k«amati / cÅvarakaæ nik«ipiyÃïaæ ekanivasana(40b2)kena leÇkaÂakhaï¬aæ mÃrggituæ / atha khalu prak­tyeva tÃva upahastÅkarttavyaæ ekaæ ca Ãvellayitavyaæ dvitÅyaæ uccellayitavyaæ / evaæ prÃvaritavyaæ / na pratipadyati / ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // VI. 3 Ms.40b2 (J.183.1); Ch. 511c7 (J.183) bhagavÃn ÓrÃvastyÃm viharati / te dÃni Ãyu«manto nandanopanandanà gocaraæ praviÓantà cÅvaraæ kaæ¬haætà praviÓanti / kaïÂakaÓÃkhÃhi lagnaæ bhavati / dranti acchanti / jhìe và v­(40b3)k«aÓÃkhÃyÃm và lagnaæ dranti ka¬hanti / naiva dhÆliæ pariharanti / na kardamaæ pariharanti / saæbÃdharathyÃhi sudhÃpÃï¬ulepanà bhinti(tti)yo ghasantà gacchanti tÃn api dÃni cÅvarakÃni / oma‹lama‹lÃïi pÃÂitavipÃÂitÃni kriyanti te«Ãn dÃni sÃrddhevihÃrikà ca antevÃsikà ca odhyÃyanti / vayaæ yeca(va) tÃva cÅvarakÃni dhoventà siventà raæjentà talavilayaæ gacchÃma÷ (40b4) ime pi na jÃnanti / katham antaraghare praviÓantehi cÅvarehi pratipadyitavyaæ / etaæ prakaraïaæ bhik«Æhi Órutaæ, / bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / ÓabdÃpayatha nandanopanandanÃ÷(æ,) / te dÃni ÓabdÃpitÃ÷ / bhagavÃn Ãha / satyaæ bhik«avo nandanopanandanà (II.p.40) evaæ nÃma yÆyaæ antaraæ gharaæ praviÓantà cÅvarakÃni ka¬¬hantà / gacchatha ta(40b5)d eva sarvvaæ bhagavÃn vistareïa pratyÃrocayati / yu«mÃkaæ sarvve(sÃrddhe)vihÃrikà antevÃsikà odhyÃyanti // vayaæ yeva tÃva cÅvarakÃni dhovaætà sÅvantà ra¤jentà talavilayaæ (J.184) gacchÃma÷ / ime pi na jÃnanti / kathaæ antaragharaæ praviÓantehi cÅvarake pratipadyitavyaæ / Ãhaæsu / Ãma bhagavan bhagavÃn Ãha / tena hi evaæ antaragharaæ praviÓa(40b6)ntena cÅvare pratipadyitavyaæ / kin ti dÃni evaæ antaragharaæ praviÓantena cÅvare pratipadyitavyaæ / nÃyaæ tÃva k«amati bhik«uïà antaragharaæ praviÓantena cÅvaraæ ka¬¬hantena praviÓituæ yahiæ lagnaæ tahi lagnaæ yahiæ pÃÂitaæ tahiæ pÃÂitaæ / atha khalu yadi tÃva grÅ«makÃlo bhavati / dÆre ca grÃmo bhavati / sÅr«e và skandhe và cÅvaraæ k­tvà gantavyaæ / yadà grÃmamÆlaga(40b7)to bhavati / yadi tahiæ ogho và ta¬Ãgam và bhavati pu«kiriïÅ và tahiæ pÃdÃæ prak«Ãlitvà cÅvaraæ prÃvaritvà gaïÂhipÃrÓvaæ Ãbandhitvà praviÓitavyaæ / atha dÃni udakaæ na bhavati / patraÓÃkhÃya và t­ïakehi và pÃdà jaæghà prasphoÂitvà prÃvaritvà prave«Âavyaæ / atha dÃni hemanto bhavati / prÃvaritvà gantavyaæ / parimaï¬alaæ cÅvaraæ prÃvaritvà antaragharaæ praviÓita(41a1)vyaæ / parivarjitvà / bhrÃnto và aÓvo bhrÃnto và hasti bhrÃnto và ratho-aÓva vaÂavà cÃ(vÃ) ohara pÃra(parÃ)yuktaæ kaïÂakaÓÃkhà parivarjantena sudhÃpÃï¬ula(le)panÃyo parivarjantena praviÓitavyaæ / atha dÃni bhik«usya (II.p.41) yatnaæ karentasya cÅvaraæ dhÆlÅye pÆritaæ bhavati / prasphoÂayitavyaæ / karddamena và vinÃÓitavyaæ bhavati / dhovitavyaæ / kaïÂakaÓÃkhÃyÃæ và lagnaæ bhavati / (J.185) na dÃni mà cÅva(41a2)raæ mà kaïÂakaÓÃkhà nti(tti) / udranti acchitavyaæ / atha khalu stokastokaæ mocayitavyaæ / suvÃ(dhÃ)pÃï¬ulepanà bhittÅ bhavati varjayitavyà / atha dÃni ÓambÃva(dha)rathyà bhavati / susaæv­tena paÓyillakena atikrÃmitavyaæ / evaæ antaragharaæ praviÓantena cÅvare pratipadyitavyaæ / na pratipadyati // ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati //* // VI. 4 Ms.41a2 (J.185.6); Ch. 512a1 bhagavÃn ÓrÃvastyÃm viharati vistareïa ni(41a3)dÃnaæ k­tvà te dÃni Ãyu«manto nandanopanandanà antaragharaæ pravi«Âà samÃnà ma¤cà caryÃïaæ ca mÃ(sÃ)pÃÓrayà ca dÃrakadÃrikehi pÃdehi mardditaparimarddità / dhÆlÅya karddamena mak«itaparimak«ità tehi praj¤aptehi upaviæÓa(Óaæ)ti / cÅvarÃïi vinÃÓayanti / sudhÃpÃï¬ulepanÃyo bhittÅyo ghasaætà upaviæÓa(Óaæ)ti te«Ãæ sarvve(sÃrddhe)vihÃri(41a4)kà antevÃsikà odhyÃyanti / (J.186) vayaæ yeva tÃva cÅvarÃïi dhoventà sÅventà ra¤jentà talavilayaæ gacchÃma÷ / ime pi na jÃnanti kathaæ antaragharaæ pravi«Âehi cÅvarehi pratipadyitavyaæ / eva(ta)æ prakaraïaæ bhik«Æhi Órutaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / ÓabdÃpayatha nandanopanandanÃæ / te dÃni ÓabdÃpità / bhagavÃn Ãha / sa(41a5)tyaæ bhik«avo nandanopanandanà evaæ nÃma yÆyaæ antaragharaæ pravi«Âà samÃnà dÃrakadÃrikÃhi ma¤ca¤ ca / pÅÂha¤ ca trepaÓyakà ca pÃdehi marditavimardità / dhÆlÅye kardamehi vinÃÓitakehi praj¤aptehi (II.p.42) ni«Ådatha sudhÃpÃï¬ulepanÃhi bhittÅhi ghasaætà praviÓatha cÅvarÃïi vinÃÓayanti yu«mÃkaæ sÃrddhevihÃrikà antevÃsikà odhyÃya(41a6)nti / paÓyatha bhaïe vayaæ yeva cÅvarakÃni dhovantà sÅvantà ra¤jentà talavilayaæ gacchÃma÷ / ime na jÃnanti / kathaæ antaragharaæ pravi«Âehi cÅvarehi pratipadyitavyaæ / Ãhaæsu / Ãma bhagavan bhagavÃn Ãha / tena hi-y-evaæ antaragharaæ pravi«Âehi cÅvare pratipadyitavyaæ / kin ti dÃni evaæ antaragharaæ pravi«Âehi cÅvare pratipadyitavyaæ / e«o dÃni bhik«u÷ / antaragha(41a7)raæ pravi«Âo Ãsanena nimantrÅyati / Ãsanaæ jÃnitavyaæ / yadi tÃva Ãsanaæ bhavati dhÆlÅye và mrak«itaæ karddamena và vinÃsitakaæ / oma‹lama‹laæ và praj¤aptakaæ bhavati / na k«amati tahiæ upaviÓituæ / yadi tÃva bhik«usya visrambha(J.187)kulaæ bhavati / vaktavyaæ / bhaginÅyo Ãsanaæ praj¤apetha mà cÅvarakÃni vinaÓi«yan ti / yaæ kÃlaæ tahiæ praj¤aptaæ bhavati / Ãmilà và astari(41b1)kà và kocako và kalantarako paÂa và tato ni«Åditavyà / atha dÃni aÓrÃddhakulaæ bhavati / bhik«usya và avisrambhakulaæ bhavati tato ca stÆpikaæ và sÃæghikaæ và kÃryaæ adhÅnaæ bhavati / nÃpi k«amati / tathà yeva ni«Ådituæ / atha khalu leÇkaÂakhaï¬ena rajoharaïakena và / prasphoÂiya kasaæ(æsa)kalikÃæ praj¤apiya upaviÓitavyaæ / atha dÃni evaæ pi na bhavati / anta(41b2)masato hastenÃpi prasphoÂiya Ãmarjiya upaviÓitavyaæ / nÃpi k«amati / antaraghare pravi«Âena sudhÃpÃï¬uælepanà bhittÅya (gha)sa(æ)tena atikramituæ / na k«amati / sÃpÃÓrayaæ và opÃÓrayam và omayilomayilaæ và (II.p.43) paï¬araæ vipÃï¬araæ apÃÓrayituæ / atha dÃni bhik«u÷ / jarÃdurbbalo và vyÃdhidurbbalo và bhavati / vaktavyaæ bhaginÅ praj¤apehi ku¬¬asmiæ yahiæ apÃÓra(41b3)yitavyaæ / yaæ kÃlaæ tahiæ biæbohanaæ và amilà và astarikà và kocako và ÓÃÂako và praj¤apto bhavati / tato apÃÓrayitavyaæ / atha dÃni aÓrÃddhakulaæ bhavati / na và bhik«usya viÓrambhakulaæ bhavati / antamasato saækacchikà pi skandhe datvà apÃÓrayitavyaæ / na k«amati / (J.188) antaragharaæ pravi«Âena cÅvarakena pratÅcchituæ / sarppikhajjakaæ (41b4) và tailakhajjakaæ và ukkhinakà và taï¬ulà praticchituæ / klinnakÃni và pu«pÃïi praticchituæ / k«udrapÃkÃni và phalÃni praticchituæ / vik«uïïam và pÃtraæ g­hnituæ / cikkannà và hastÃn nirmÃdituæ / mÃlyam và klinnakaæ cikkanà và o«ÂhÃni nirmÃdayituæ / labhyà dÃni cÅvarÃntarikÃya khakkhaÂÃni phalÃni g­hnituæ / badarÃïi và kolakÃni và ÃmalakÃ(41b5)ni và hÃrÅtakÅ và taï¬ulÃni và anok«Åïakà và mÃlyam và Ãklinnakaæ ÓimbaÂÅyo và atha dÃni bhik«usya yatnaæ karentasya cÅvaraka karddamena và nÃsitaæ bhavati dhovitavyaæ / dhÆlÅye và otaritaæ bhavati / prasphoÂayitavyaæ / pÃÂitaæ và vipÃÂitaæ bhavati sÅvitavyaæ / evaæ antaraghare pravi«Âena cÅvare pratipadyitavyaæ / na pratipadyati // Ãbhi(41b6)samÃcÃrikÃn dharmmÃn atikrÃmati //*// VI. 5-6 Ms.41b6 (J.188.13); Ch. 512a2 bhagavÃn ÓrÃvastyÃm viharati / Ãyu«mato nandanasya upanandano nÃma bhrÃtà so dÃni tasya sÃrvve(rddhe)vihÃrikasyÃha (II.p.44) / ehi Ãyu«maæ grÃmaæ praviÓyÃma÷ / ahaæ ca tatra ki¤cid eva akalpÅyaæ adhyÃcari«yÃmi / (J.189) mà kasyaci Ãcik«esi / ahaæ khalu te pitÌyako bhavÃmi / so dÃni Ãha / pi(tÌ)yako bhavÃhi / mÃtulako bhavÃhi / (41b7) yadi tvaæ tatra kiæci akalpiyaæ / adhyÃcari«yasi / Ãcak«i«yÃmi / ahaæ so dÃn Ãha / Ãcik«i«yasi Ãha / Ãcik«i«yaæ / so dÃni Ãha / ÃgacchÃhaæ tava Óe«ayi«yaæ / te dÃni mahÃntÃni kulÃny upasaækramanti nimantrÅyanti / Ãrya bhaktak­tyaæ karetha purebhaktikaæ karetha khajjakaæ khÃdatha vanaphalaæ bhak«atha / yathà pratibhÃnakaæ karetha so dÃni na kahiæci adhivÃsayati / (42a1) paÓyati mà imasya dÃtavyaæ bhavi«yatÅti yaæ kÃlaæ paÓyati naiva e«o pratibalo piï¬Ãya aïÂhituæ / na ca pratibalo jetavanaæ saæbhÃvayituæ ti / tato Ãha / Ãyu«mana gaccha tvaæ na me tvayà sÃrvva(rddha)æ phÃsu bhavati kathÃya và ni«adyÃya và ekasyaiva mama phÃsu bhavati / so dÃni Óu«kena mukhena (J.190) pÃï¬arehi o«Âhehi tvaritatvaritaæ nirddhÃvati / kÃlaæ nidhyÃyamÃno so (42a2) dÃni tato yeva anuparivarttiya mahÃtmehi kulehi ipsitÃnnÃti(ni) bhuktà tasyaiva anupadam eva nirddhÃvito ye dÃni bhik«Æ jetavanasyÃrÃmadvÃrako«ÂhakasamÅpe sthÃna caækramasthÃnani«adyÃyogam anuyuktà viharanti / te dÃni taæ paÓyanti / upaÓu«kena mukhena pÃï¬arehi o«Âhehi tvaritatvaritaæ nirddhÃvitaæ kÃlaæ nidhyÃyantaæ te«Ãæ bhavati / yathà ayaæ / u(42a3)paÓu«kena mukhena pÃï¬arehi o«Âhehi tvaritatvaritaæ nirddhÃvati / kÃlaæ nidhyÃyamÃno bhavitavyam ayaæ vipralabdho / te dÃni taæ uccagghanti Ãyu«man snigdho khalu te su(mu)khavarïïo pilipilÃyanti / o«Âhà su«Âhu khalu (II.p.45) nirddhÃpÅyati / yathÃpi dÃni nagarakulopakena pitÌyakena sÃrddhaæ pravi«Âasya ipsitÃnnÃni bhojanÃni bhu(42a4)ktÃvisyà so dÃni Ãha / Ãyu«man kuto me ipsitÃnnÃni bhojanÃni bhuktÃni evaæ ca evaæ cÃsmi vipralabdho etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / ÓabdÃpayatha upanandanaæ so dÃni ÓabdÃpito bhagavÃn Ãha / satyaæ upanandana evaæ nÃma tvaæ nandanasya sÃrvve(rddhe)vihÃriæ jalpasi / ehi Ãyu«man (42a5) grÃmaæ praviÓi«yÃma÷ / ahaæ ca tatra ki¤ci akalpiyaæ adhyÃcari«yÃmi // mà khalu kasyaci a(Ã)cik«i«yasi / ahaæ khalu te pit­yako bhavÃmi / tad eva (J.191) sarvvaæ bhagavÃn vistareïa pratyÃrocayati / yÃva so dÃni Ãha / Ãyu«man kuto me ipsitÃnnÃni bhojanÃni bhuktÃni evaæ ca evaæ cÃsmi vipralabdho Ãha / Ãma bhagavan / bhaga(42a6)vÃn Ãha / du«k­taæ te upanandana tena hi evaæ pureÓramaïena pratipadyitavyaæ / evaæ paÓcÃcchramaïena pratipadyitavyaæ / kin ti dÃni evaæ pureÓramaïena pratipadyitavyaæ / evaæ paÓcÃcchramaïena pratipadyitavyaæ / nÃyaæ tÃva k«amati / bhik«uïà paÓcÃcchramaïo praveÓituæ yo na pratibalo tasya ca Ãtmano ca v­ttiæ saævibhajituæ / atha khalu yo pratibalo tasya ca (42a7) Ãtmano ca v­ttiæ saævibhajituæ / tena paÓcÃcchramaïo praveÓayitavyo / e«o dÃni bhik«u upÃdhyÃyasya và ÃcÃryasya và paÓcÃcchramaïo gacchati / nÃpi k«amati tena dÆraæ p­«Âhato gantuæ / nÃpi k«amati / khureïa khuraæ hanantena / atha khalu nÃtyÃtidÆraæ nÃtyÃsannaæ gantavyaæ / tenÃpi dÃni pureÓramaïena nÃpi k«amati / ghìena yathà o¬¬itÃye grÅ(42b1)vÃye gantuæ / atha khalu yugamÃtraæ nidhyÃyantena gantavyaæ / anekÃye bhrÃnto và hasti Ãgaccheya bhrÃnto và aÓvo bhrÃnto và ratho caï¬o và ÓvÃno caï¬o và goïo (II.p.46) Ãgaccheya nti(tti) / yadi tÃva dak«iïenÃntenÃgacchati / vÃmenÃntena uccanti(tti)tavyaæ / vÃmenÃntenÃgacchati / dak«iïenÃntena uccattitavyaæ / atha dÃni duÓcak«uko bhavati / jarÃdurbbalo và vyÃdhidurbbalo và / (42b2) paÓcÃcchramaïena vaktavyaæ / upÃdhyÃyo và ÃcÃryo và vÃmahastikam và dak«iïahastikaæ và uccatta nti(tti) / atha dÃni na paÓyati hastena g­hniyÃïaæ ekato và ekato và uccattayitavyo / e«o ca dÃni bhik«usya sÃrddhevihÃrÅ và ante(J.192)vÃsÅ và paÓcÃcchrava(ma)ïaæ praveÓenti / yadi tÃva pratibalo bhavati tasya Ãtmano ca v­ttiæ saævibhajayituæ / praveÓayitavyo / atha dÃ(42b3)ni na pratibalo bhavati / praveÓito ca tena bhavati / paÓcÃcchramaïo kÃlena kÃlaæ visarjayitavyo / tathà karttavyaæ yathà pratibalo bhavati piï¬apÃtam và aïÂhituæ / vihÃrakaæ và gantuæ / atha dÃni bhik«u÷ ÓirÃæ vindÃ(ddhÃ)payitukÃmo bhavati / bÃhuÓirÃæ vÃÇgulyaÓirÃæ và nilÃÂiæ và yadi tÃva pratibalo bhavati / paÓcÃcchramaïasya (42b4) Ãtmano ci(vi)ttaæ saævibhajitu(æ) vaktavyaæ / Ãsa tvaæ sahitakÃæ bhuæjiya nirddhÃvi«yÃma÷ / yaæ kÃlaæ ÓirÃviddhà bhavati / ubhayehi bhu¤jiya nirddhÃvitavyaæ / atha dÃni na pratibalo bhavati / kÃlena kÃlaæ visarjayitavyo / vaktavyaæ suvihita gantavyaæ / Ãgami«yaæ ahaæ, / yena và tena sÃrddhaæ tenÃpi dÃni piï¬acÃrikaæ và aïÂhiyÃïa vihÃraæ (42b5) và gacchiya ÃhÃraæ k­tvà / nÃpi dÃni k«amati / dinnà mama Ãnantikà ti / adarÓanena priyaæ karttuæ, / atha khalu bhuktaæ na bhuktan ti / anyasya haste pÃtraæ datvà tahiæ gantavyaæ / yadi tÃva na viddhà Óirà (II.p.47) bhavati glÃnasya anu(J.193)kÃlyaæ ÃhÃraæ datvà sahitakehi nirddhÃvitavyà / atha dÃni dÆragocaro saæghÃrÃmo bhavati bhik«usya Ãtmano (42b6) ÃhÃraparye«Âiæ paryetha(«a)mÃïasya vikÃlo bhavati / evaæ pi kariya gantavyaæ / yadi tÃva so ÓirÃviddho eva nirddhÃvati / ayaæ pravi«Âo bhavati / rathyÃntaraæ và paÓyati / tato yyeva nivarttayitavyaæ / nagaradvÃre paÓyati nagaradvÃrato nivarttitavyaæ / panthe paÓyati / panthÃto nivarttitavyaæ / yato eva paÓyati / tato eva nivarttitavyaæ / atha dÃni koci vandati vaktavyaæ / (42b7) amuko vandati / atha dÃni nimantreti upalak«itavyaæ / paÓcÃcchramaïena yato nirggato bhavati / tato Ãrocayitavyaæ / amukena upÃdhyÃyo nimantrito amukena và antaraghare bhuæjati / pureÓramaïo na pratibalo bhavati dak«iïÃm ÃdiÓituæ, / Ãhaæsu / ÃdiÓa dak«iïÃæ na dÃni paÓcÃcchramaïena vaktavyaæ / yathà yeva agrÃsanaæ agrodakaæ agrapiï¬a(43a1)pÃtaæ paribhu¤jasi tathà yeva dak«iïÃm ÃdiÓÃhi / atha khalu ÃdiÓitavyaæ paÓcÃcchramaïena / evaæ pureÓramaïena pratipadyitavyaæ / evaæ paÓcÃcchramaïena pratipadyitavyaæ / na pratipadyati // ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // VI. 7-8 Ms.43a1 (J.193.16); Ch. 512a19 bhagavÃn ÓrÃvastyÃæ viharati / apareïa dÃni bhik«uïà bhik«u adhye«Âà Ãyu«man icchÃmi piï¬apÃtaæ nikkÃliyamÃ(43a2)naæ so dÃni Ãha / Ãnehi pÃtraæ so dÃni bhik«u piï¬apÃtasya k­tena pravi«Âo ayaæ pi deÓakÃlaæ dantakëÂhaæ g­hÅtvà ÃrÃmacÃrikÃæ caæcÆryati / (J.194) so dÃni bhik«u piï¬apÃtaæ g­hnitha / Ãgato / yÃva paÓyati so vihÃrakaæ ghaÂÂitakaæ, so dÃni muhÆrttakaæ ÃgamiyÃïaæ yadà nÃgacchati (II.p.48) vihÃrakasya dvÃramÆle piï¬apÃtakaæ thapiya gato taæ dÃni Ã(43a3)ha apareïa ÃgacchiyÃïaæ utk«iptaæ so dÃni bhik«u÷ / vihÃram Ãgatvà Ãgameti / idÃnÅæ pi e«yati muhÆrttaæ pi e«yati yÃva akÃlÅbhÆtaæ te dÃni ka(ga)tyÃha(ya)æ kÃlasya ubhaye samÃgatà so dÃni tasya jalpati / a(Ã)yu«man sÃdhu taæ pÃtrakaæ pi labhema / so dÃni Ãha / Ãyu«man kasya pÃtraæ kuto pÃtraæ so dÃni Ã(43a4)ha / Ãyu«man na tvaæ mÃyà adhye«Âo icchÃmi piï¬apÃtaæ nikkÃliyamÃnaæ / so dÃni Ãha / Ãyu«man yadà so mayà piï¬apÃtako vihÃrasya purato nik«ipto / so dÃni Ãha / Ãyu«man evaæ ca tvaæ ÓÆnyake vihÃrake pÃtraæ nik«ipiya gacchasi / so dÃni Ãha / Ãyu«man etaæ ca tvaæ mama piï¬apÃtanÅhÃra(43a5)kaæ adhye«itvà adarÓanena priyaæ karesi / te dÃni vivadità / bhagavato mÆlaæ gatÃ÷ / bhagavÃn Ãha / nÃyaæ tÃva k«amati nÅhÃrikapiï¬apÃtena piï¬apÃtanÅhÃrakaæ adhye«itvà adarÓanena priyaæ karttuæ, / nÃpi k«amati / piï¬apÃtanÅhÃrakena piï¬apÃtam Ãnayitvà ÓÆnyake vihÃrake osariya gantuæ / tena hi evaæ (43a6) piï¬apÃte(ta)nÅhÃrakena pratipadyitavyaæ / evaæ nÅhÃrapiï¬apÃtakena pratipadyitavyaæ / (J.195) etaæ dÃni sarvvasaæghasya antaraghare nimantraïam bhavati / bhik«u jarÃdurbbalo và vyÃdhidurbbalo và bhavati / na pratibalo gantuæ / piï¬apÃtanÅhÃrako adhye«itavyo / vaktavyam Ãyu«man icchÃmi piï¬apÃtaæ nikkÃliyantaæ ti vaktavyaæ / Ãyu«man mà kha(43a7)lu adarÓanaæ gami«yasi / tena adhye«Âena samÃnena duve pÃtrÃïy ÃdÃya praviÓitavyaæ / yadi tÃva hemantakÃlo bhavati / laghukÃlo atikramati / dÃyakadÃnapatÅ vaktavyÃ÷ / detha glÃnasya piï¬apÃtaæ / yadi tÃva dÃyakadÃnapati jalpanti / bhante paÂipÃÂikÃya g­hnatha vaktavyaæ / dÅrghÃyu bhagavatà / (II.p.49) anekaparyÃyeïa glÃno pari(43b1)di(ndi)to lahuæ ca kÃlo atikrÃmati / yadi tÃva denti dve piï¬apÃtakà g­hnitavyà Ãtmano ca tasya ca Óikta¬¬itakaæ k­tvà vihÃrakaæ Ãgantavyaæ // atha dÃni grÅ«mo và var«ÃrÃtro và kÃlo bhavati cireïa kÃlo atikramati / paÂipÃÂikÃya g­hnitavyaæ / Óikta¬¬itakaæ k­tvà vihÃrakaæ gantavyaæ / yadi tÃvad yÃvadarthaæ bhaktaæ dÅyati / prak­tyeva Ãtmano bhaktato tasya pÃtraæ pÆretavyaæ / (43b2) anubhÃgo Ãtmano g­hnitavyo / atha dÃni so dÃni patitittiïo bhavati / yattakaæ dÅyati tattakaæ g­hnitavyaæ / na dÃni apratyagraæ g­hnitavyaæ / ekÃnte yÆya(«a)æ sÃkavya¤janaæ và g­hnitavyaæ / nÃpi dÃni adhotakehi hastehi aprayatehi g­hnitavyaæ / atha khalu (J.196) prak«Ãlitvà nirmmÃdayitvà g­hnitavyaæ / atha khalu prak«Ãlitvà nirmmÃdayitvà g­hnitavyaæ / yadi uppakkaÂo kÃlo bhava(43b3)ti / na dÃni tena bhu¤jantena Ãsitavyaæ / atha khalu ubhaye piï¬apÃtà niharttavyà / tena gacchantena kÃlo nidhyÃpayitavyo yadi jÃnanti / Óakyaæ sakÃlena saæbhÃvayituæ / gantavyaæ gacchitvà tasya upanÃmetavyaæ / atha paÓyati upakkhaÂo kÃlo antÃntiko na Óakyaæ sakÃle saæbhÃvayituæ / mà dÃni ubhaye cchinnabhaktà bhavi«yÃma tena (43b4) paribhu¤jitavyaæ / nÃpi k«amati nÅhÃrapiï¬apÃtenÃpi adhye«Âo mayà piï¬apÃtanÅhÃrako ti adarÓanena priyaæ, karttuæ / atha khalu prak­tyeva tÃva dantakëÂhaæ khÃdayitavyaæ / hastà nirmmÃdayitavyà / pÃnÅyaæ parisrÃvayitavyaæ / kuï¬ikÃæ paripÆriyÃïaæ vihÃrasya prahÃïake dve ÃsanÃni praj¤apiya (II.p.50) adhi«ÂhÃnÃæ pratigrÃhÃpiya Ãsitavyaæ / yaæ kÃlaæ (43b5) Ãgato bhavati upaviÓiyÃïaæ sahitakehi bhuæjitavyaæ / atha dÃni so jalpati / Ãyu«man bhuæja tvaæ bhuktaæ mayeti cchandayitavyo vaktavyo Ænakaæ pÆrehi yaæ te rucyati taæ khÃdehi yadi tÃva ÃkÃæk«ati / upaviÓiyÃïaæ yaæ rucyati taæ khÃditavyaæ / atha dÃni na kÃæk«itavyaæ / Ãyu«man bhuæja tvaæ nÃhaæ bhuæji«yaæ / atha dÃni dÆragocaro saæghÃrÃmo (43b6) bhavati / piï¬apÃtanÅhÃrako ca cireïa Ãgacchati kÃlo ca stokÃvaÓe«o bhavati (J.197) nÅhÃrakapiï¬apÃtena hastà nirmmÃdiyÃïaæ pÃnÅyasya kuï¬ikÃæ pÆriyÃïaæ panthe pratyudgacchitavyaæ / yatra yeva taæ paÓyati / tatra yeva panthÃto uccattiyÃïaæ sahitakehi bhu¤jitavyaæ / atha dÃni nÅhÃrakapiï¬apÃto na pratyudgacchati kÃlo ca atikramati piï¬apÃtanÅhÃrakena tvaritatvarita(43b7)m Ãgantavyaæ / atha dÃni dÆre saæghÃrÃmo bhavati piï¬apÃtanÅhÃrakena yatraiva pÃnÅyaæ paÓyati / tatraiva bhuæjitavyaæ / mà dÃni vayaæ ubhayeva bhaktacchedaæ kari«yÃma evaæ piï¬apÃtahÃrakena pratipadyitavyaæ / evaæ nÅhÃrapiï¬apÃtena pratipadyitavyaæ / na pratipadyati // ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // VI.9 Ms.43b7 (J.197.9); Ch. 512b1 bhagavÃn ÓrÃvastyÃæ viharati / te dÃni bhik«Æ piï¬Ãya ca(44a1)ramÃïo antaraghare yÃva uÂÂhÃïÃto nirghoÂenti / jano dÃni odhyÃyanti / paÓyatha bhaïe ÓramaïakÃ÷ / yÃva uÂÂhÃïÃto nirghoÂenti / na«Âaæ bhra«Âaæ kuto ime«Ãæ ÓrÃmaïyaæ etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu / (II.p.51) bhagavÃn Ãha / samyag bhik«avo jano odhyÃyati / tena hi evaæ piï¬Ãye caritavyaæ / kin ti dÃni evaæ piï¬Ãye caritavyaæ / nÃyaæ tÃva k«amati piï¬acÃrikena yÃ(44a2)va uÂÂhÃnÃto nirghoÂayituæ / nÃpi adarÓanapathe sthÃtuæ, / atha khalu udeÓe sthÃtavyaæ / darÓanaÓravaïapathe nedÃni vaktavyaæ / piï¬apÃtaæ mahÃpuïye dehi / atha khalu tÆ«ïÅkena uddeÓe sthÃtavyaæ / na dÃni ito và ito và nidhyÃyantena Ãsitavyaæ / mà paÓyeæsu / corà và ocorakà (J.198) bhavanti / atha khalu «a¬Ãyatanaæ manasikarentena sthÃta(44a3)vyaæ / cak«ur anityà yÃva mano anityan ti sthÃtavyaæ / e«a strÅ dhÃnyaæ ohananti yadi tÃva kaï¬ikÃpÆrakam ukka¬¬hiya occarakaæ praviÓati jÃnitavyaæ / dÃsyati e«Ã ti / atha dÃni parivarttiyÃïaæ bhÆyo nidhyÃyati jÃnitavyaæ / na e«Ã dÃsyati gantavyaæ / e«Ã strÅ dhÃrÃæ và pÅ«ayati / tilam và / mudgam và kalÃyÃm và dalenti yadi (44a4) tÃva ÓilÃpÆrakÃæ pi«iyÃïaæ occarakaæ praviÓati jÃnitavyaæ / e«Ã dÃsyati / atha dÃni parivarttiya nidhyÃyati / jÃnitavyaæ / e«Ã na dÃsyatÅti / e«Ã strÅ karpÃsaæ kartteti yadi tÃvantuka nik«ipiyÃïaæ uttheti / jÃnitavyaæ / dÃhiti e«Ã nti(tti) / atha dÃni bhÆyo prasÃrayati jÃnitavyaæ / na dÃhiti e«Ã nti(tti) / e«Ã strÅ upavi«Âikà Ã(44a5)sati / bhik«Æna paÓyiyÃïaæ uttheti jÃnitavyaæ / dÃsyati e«Ã nti(tti) / atha dÃni utthiyÃïaæ bhÆyo upaviÓati jÃnitavyaæ / na e«Ã dÃsyati / e«Ã strÅ bhik«uæ paÓyiyÃïaæ occarakaæ praviÓati jÃnitavyaæ / dÃsyati e«Ã nti(tti) / atha dÃni riktà nirddhÃvati / jÃnitavyaæ / e«Ã na dÃsyati gantavyaæ / e«Ã strÅ kÃæsabhÃjanaæ mÃrjati bhik«u paÓyi(44a6)yÃïaæ (II.p.52) hastÃæ dhovati / jÃnitavyaæ dÃsyati e«Ã tti / atha dÃni ÃbharaïÃni và ucchÃreti jÃnitavyaæ / na e«Ã dÃsyatÅti / mahÃtmanÃæ manu«yÃïÃæ g­hà bhavanti / tahiæ kuï¬Ã ujjhitaprakÅrïïà bhavanti / ÓÃÂakà và paÂakà và hÃrà và arddhahÃrà và hiraïyaæ và suvarïïam và na dÃni tahiæ aÓabdakarïïikÃye nirggantavyaæ / atha khalu prati(J.199)saæviditena nirggantavyaæ / (44a7) evaæ yaæ yaæ kÃrmmaæ cchindiyÃïaæ occarakaæ praviÓati dÃtukÃmà bhavati / na tena gantavyaæ / evaæ piï¬Ãya caritavyaæ / na pratipadyati // ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // VI.10 Ms.44a7 (J.199.4); Ch. 512b26 bhagavÃn ÓrÃvastyÃm viharati vistareïa nidÃnaæ k­tvà te dÃni niÓrayakaraïÅyà piï¬Ãya caranti / te«Ãæ upÃdhyÃyÃcÃryà snehaæ sthapenti / khajjakhaï¬akÃni thapenti / paÓyanti yaæ kÃlam Ã(44b1)gatà bhavanti / tato te«Ãæ saævibhaji«yÃma÷ / te pi dÃni bÃhyena bÃhyaæ pratikramanti / te dÃni te«Ãæ upÃdhyÃyÃcÃryà odhyÃyanti vayaæ yyeva tÃva ime«Ãæ k­tena snehaæ thapema÷ / khajjakakhaï¬akÃni sthapema÷ / jÃnÃma vayaæ yaæ kÃlaæ Ãgatà bhavi«yanti / tato saævibhaji«yÃma÷ / ime pi bÃhyena bÃhyaæ pratikramanti / etaæ prakaraïaæ bhik«Æhi Órutaæ bhik«Æ bhagavato Ãrocayeæsu / bhaga(44b2)vÃn Ãha / tena hi evaæ piï¬acÃrikena pratipadyitavyaæ / kin ti dÃni evaæ piï¬acÃrikena pratipadyitavyaæ / e«o dÃni bhik«u niÓrayakaraïÅyo bhavati / nÃpi dÃni k«amati piï¬Ãya cariyÃïaæ bÃhyena bÃhyaæ pratikramituæ, / nÃpi upÃdhyÃyÃcÃryÃïÃæ và bhuæjantÃnÃæ nedÃni u«Âhihitvà Ãsitavyaæ / imehi Óaknoma / piï¬acÃrikehi mukhe kavalaæ prak«ipituæ / atha khalu darÓa(44b3)nopavicÃre Ãsitavyaæ / atha (II.p.53) khalu piï¬acÃraæ aïÂhiyÃïaæ upÃdhyÃyasya và ÃcÃryasya và allÅpayi(J.200)tavyaæ / yadi tÃva labdhaæ bhavati upÃdhyÃyena và ÃcÃryeïa và saægraho karttavyo / Óaktukà stokà bhavanti / Óaktukà dÃtavyà / sneho dÃtavyo / khajjakhaï¬akÃni saævibhÃgo karttavyo / atha dÃni upÃdhyÃyasya và ÃcÃryasya và pi(44b4)ï¬apÃtako bhavati / ayaæ ca piï¬Ãya caritvà Ãgato bhavati / sahitakehi paribhu¤jitavyaæ / lÆham ca praïÅtaæ ca eka¤ ca aparaæ ca / atha dÃni so praïÅtabhojanasya mahÃrhasya pÆraæ pÃtraæ g­hniyÃïaæ Ãgacchati / Ãha / upÃdhyÃyÃcÃrya paribhuæjÃhi nti(tti) / suvihita kuto imaæ ti p­cchitavyo / yadi tÃva Ãha / upÃdhyÃyÃcÃrya asukÃ(44b5)ye ceÂikÃye dinnaæ / asukÃye caï¬avidhavÃye dinnaæ / asukena paï¬akena dinnaæ, / asukÃye sthÆlakumÃrÅye dinnaæ / asukÃye pÃpabhik«uïÅye dinnaæ / asukÃyo pÃpaÓrÃmaïerÅye dinnaæ / vaktavyaæ suvihita apratigrÃhyo e«o jano mà bhÆyo ete«Ãæ tena pratig­hnÅhasi / atha dÃni Ãha / upÃdhyÃyÃcÃrya / asu(44b6)kasya(kÃye) me vÃïijasya sÃrthavÃhasya parikathà k­tà / buddhavacanaæ jalpitaæ / tena me e«o prasannena ÃhÃrako dinno vaktavyaæ suvihita karohi dhÆmaæ mà ca puna÷ / Ãmi«acak«u÷ / atha dÃni Ãha / (J.201) upÃdhyÃyÃcÃrya bhu¤jÃhi / yadi tÃva paribhu¤jitavyaæ / atha dÃni na kÃæk«ati vaktavyaæ suvihita paribhu(æ)jÃhi tvaæ nÃhaæ paribhu¤ji«yan ti / yaæ kÃlaæ upÃdhyÃyena và Ã(44b7)cÃryeïa và anuj¤Ã dinnà bhavati / tato paribhu¤jitavyaæ / yadi koci nimantreti / yadi arthiko bhavati praticchitavyaæ / atha dÃni piï¬acÃraæ aïÂhitvà tato eva nadÅkule và udupÃnakule và pu«kiriïÅkule và ÃhÃraæ k­tvà pÃtraæ nirmmÃdayitvà Ãgacchati / anÃpatti÷ / evaæ piï¬acÃrikena pratipadyitavyaæ / na pratipadyati (II.p.54) / ÃbhisamÃcÃrikÃn dharmmÃn atikrÃma(45a1)ti // * // uddÃnaæ evaæ nivÃsitavyaæ / evaæ prÃvaritavyaæ / (evaæ antaragaraæ praviÓantena cÅvare pratipadyitavyaæ) evaæ antaraghare pravi«Âena cÅvare pratipadyitavyaæ / evaæ pureÓramaïena pratipadyitavyaæ / evaæ paÓcÃcchramaïena pratipadyitavyaæ /(J.202) evaæ piï¬apÃtahÃrakena pratipadyitavyaæ / evaæ nÅhÃrapiï¬apÃtena pratipadyitavyaæ / evaæ piï¬Ãya caritavyaæ / evaæ piï¬acÃrikena pratipadyitavyaæ // «a«Âho vargga÷ // * // (Yasuo æÃÂÓÆïÃæÅ) VII. 1 Ms.45a1 (J.203.1); Ch.512c11 (II.p.55) bhagavÃn ÓrÃvatyÃæ vi(45a2)harati vistarena nidÃnaæ k­tvà te dÃni bhik«Æ andhakÃre prahÃïe upaviæÓa(Óaæ)ti / ukkhalantà prakkhalantà etaæ prakaraïaæ / yÃva bhagavÃn Ãha / tena hi dÅpo nÃma karttavyo / Ãyu«manto nandanopanandanà dÅpavÃrikà te dÃni prahÃïÃto utthità capeÂikÃye dÅpaæ nirvvÃpenti / cÅvarakoïenÃpi nirvvÃpenti / yogÃcÃrà bhik«Æ gandhena vyÃvahanti / eva(ta)æprakaraïaæ bhik«Æ bhagavato (45a3) Ãrocayeæ«u / bhagavÃn Ãha / tena hi evaæ dÅpe pratipadyitavyaæ / kin ti dÃni evaæ pradÅpe pratipadyitavyaæ / e«o dÃni saæghÃrÃmo purimaæ paÓcimaæ prahÃïaæ pratijÃgrÅyati / dÅpacÃ(vÃ)rikà uddiÓitavyà / eko và dvayo và yattakÃvà abhisaæbhuïanti navakÃntena và paÂipÃÂikÃye và yasya và prÃpuïati / tehi prak­tyeva tÃva dÅpa(45a4)varttikÃyo varttitavyÃyo dÅpakoÂikÃni sajjayitavyÃni tailaæ sajjayitavyaæ / agni pratijÃg­tavyo / tu«eïa và kar«eïa và gomayapiï¬ikà và paÂipaÂikÃye sthapetavyà / yathÃnupÆrvveïa gaccheya bhaktaÓÃlÃyÃæ và paÂipÃÂikÃye sthapetavyà (J.204) dÅpavÃrikena dÅpam ÃdÅpentena prathamÃnam eva bhagavato ÓarÅraku(45a5)ÂikÃyÃæ dÅpo ÃdÅpitavyo yadà cetiyaæ vanditaæ bhavati / tato ni«kÃsiya sthapetavyo mà ÃdÅnavaæ utpÃdaye«yà yaæ kÃlaæ prahÃïasya jarjaro Ãhato bhavati / yadi tÃva so dvibhÆmikà saæghÃrÃmo bhavati / prathamaæ tÃva sopÃnamaggulÅyedÅpako jÃlayitavyo / catuhi prÃsÃdasya koïe koïe dÅpako pra(45a6)jvÃlayitavya÷ / varccakuÂÅyaæ dÅpako prajvÃlayitavyo / paÓcÃt prahÃïaÓÃlÃyÃæ (II.p.56) dÅpako prajvÃlayitavyo / yaæ kÃlaæ bhik«usaægho prahÃïe upavi«Âo bhavati / tato dÅpavÃrikena dÅpako vÃrayitavyo / mà tarhi koci pracalÃyatÅti / yadi tÃva koci pracalÃyati acchaÂikaæ kariya utthÃpayitavyo vaktavyaæ Ãyu«mana tava dÅpo prÃpuïatÅti / tena (45a7)sa cÃrayitavyoiminà upaviÓitavyaæ / atha dÃni bhik«usya upÃdhyÃyo và ÃcÃryo pracalÃyati / na k«amati / so 'dhyupek«ituæ / atha khalu so pi acchaÂikÃye upasthapetavyo vaktavyaæ / upÃdhyÃyÃcÃrya tatra dÅpo prÃpuïatÅti / Ãsa tvaæ Ã(a)haæ cÃrayi«yan ti / tena cÃrayitavyo / (J.205) atha dÃni bhik«u ÓrÃddhako bhavati / Ãha / suviditaÃsa tvaæ / ahaæ,(45b1) cÃrayi«yan ti / dÃtavyo / nÃpi k«amati / tena upÃrambhaïÃbhiprÃyeïa dÅpo cÃrayituæ / tehidÅpacÃ(vÃ)riko(ke)hina k«amati / aghÃto và pravedayitum / atha khalu cittam utpÃdayitavyaæ vinÅvaraïaæ nau karenti tti yaæ kÃlaæ prahÃïasya yathÃsukhaæ k­taæ bhavati / tato prahÃïaÓÃlÃto dÅpako ukka¬hitavyo / nÃpi k«amati / capeÂikÃtha(ye) và mukhavÃtena và cÅvarako(45b2)ïena và dÅpaæ nirvvÃpayanta(tu)æ / atha khalu tulikÃye nisnehiya dÅpavartti oka¬¬hiya kulikÃtaile nirvvÃpayitavyaæ / atha dÃni navakà bhik«Æ prahÃïaÓÃlÃyÃæ pratikramanti / na k«amati prahÃïaÓÃlÃyÃæ dÅpaæ nirvvÃpayitavyaæ / atha khalu bahi prÃsÃdakoïehi dÅpakà nirvvÃpayitavyà / sopÃnamaggulÅyaæ prÃsÃdakuÂÅyaæ dÅpako nirvvÃpayitavyo vibhavo (45b3) bhavati / (II.p.57) sarvvarÃtriæ varccakuÂÅya¤ ca prasrÃvakuÂÅyaæ dÅpako prajvÃlayitavyo / atha dÃni vibhavo na bhavati / yadà bhik«Æ pratikrÃntà bhavaæti / tato varccakuÂÅyaæ dÅpo nirvvÃpayitavyo / varccakuÂÅyaæ nirvvÃpayitvà racchÃdÅpo (J.206) nirvvÃpayitavyo racchÃyÃæ nirvvÃpayitvà sopÃnaÓÅr«e nirvvÃpayitavyÃ÷ / sopÃnaÓÅr«e nirvvÃ(45b4)payitvà prahÃïaro(ÓÃ)lÃyÃæ dÅpo nirvvÃpayitavyo / na dÃni sahasÃkÃrasya apratisaæviditvà nirvvÃpetavyà / atha khalu Ãyu«manto praj¤apetha ÓayyÃyo dÅpaæ gopayi«yan ti / tato hastena tÃva ovÃrayitavyo / tato vaktavyaæ / mà Ãyu«man e«o nirvvÃpayi«ya ti / na dÃni k«amati / mukhavÃtena và cÅvarakoïena và capeÂi(45b5)kÃya và nirvvÃpayituæ / yadi dÅpavartti / dagdhikà bhavati / palikhÃÂir vvà oka¬¬hitavyo nirvvÃpito bhavati / agni gopayitavyo / tu«ehi và kar«ehi và bu«ena và bu«ikÃyavà / yaæ kÃlaæ paÓcime yÃme prahÃïasya jharjjharo Ãhato bhavati / tato dÅpavÃrikehi sopÃnamaggulÅyaæ tÃva dÅpo prajvÃlayitavyo / nÃpi k«amati prahÃ(45b6)ïaÓÃlÃyÃæ sahasà dÅpakaæ praveÓayituæ / mà navakà bhik«u sahasà viprakaÂa(m) utthihaæsna(su) nti(tti) / atha khalu vaktavyaæ / Ãyu«mantaæ dÅpo praveÓÅyatÅti / dÅpo praveÓayati nti(tti) / yaæ kÃlaæ prahÃïasya yathÃsukhaæ k­taæ bhavati / prahÃïaÓÃlÃyÃn tÃva prathamaæ dÅpako nirvvÃpayitavyo / atha dÃni natÃva nirbhÃti na k«amati nirvvÃpayituæ / yaæ kÃlaæ vibhÃtaæ bhavati (J.207) / ÃkÃ(45b7)Óaæ k­taæ bhavati / tato varccakuÂÅye prasrÃvakuÂÅye ca dÅpako (II.p.58) nirvvÃpayitavyo / tailaæ Óe«aæ bhavati / sÃhariyÃïaæ ghaÂikÃyÃæ nÃ(vÃ) bhÃjane và sthÃpayitavyaæ / dÅpakoÂikÃyo ekasthÃne sthÃpayitavyà / dÅpavarttÅyo ni«pe¬iyÃïaæ ekaæ hi koïake sthÃpetavyà / yo evaæ devaÓikaæ dÅpo jvÃlayitavyo / evaæ dÅpe pratipadyitavyaæ / na pratipadyati // (46a1) ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // VII.2 Ms.46a1 (J.207.7); Ch.513a5 bhagavÃn ÓrÃvastyÃæ viharati / te dÃni bhik«u÷ prahÃïe pracalÃyaæti / etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / tena hi ya«ÂÅ nÃma cÃrayitavyà / ya«ÂÅyaæ tÃva bhik«uïà kÃrÃpayamÃïena a«ÂahastÃyÃmena karttavyà / mu«ÂimÃtrÅ sthÆlatvena ubhayehiæ antehi lohakena bandhitavyà / navakÃntena và paÂipÃÂikÃ(46a2)ya và yasya và puna÷ prÃpuïati e«Ã evÃrthotpatti÷ // * // bhagavÃn ÓrÃvastyÃæ viharati / te dÃni Ãyu«manto «a¬varggikÃ÷ / ya«ÂÅ cÃrentÃyo yeca(va) bhik«u pracalÃyati / taæ yeva k«iprÃye ya«ÂÅye ure và Ãhanati pÃde và a(Ã)hanati te dÃni bhik«u vihaÂhiyantà ÃrÃvaæ mu¤cati/ Ãyu«maæ hato smi hato smÅti / etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu / (J.208) bhagavÃn Ãha (46a3) tena hi evaæ ya«ÂÅye pratipadyitavyaæ / kin ti dÃni evaæ ya«ÂÅye pratipadyitavyaæ / ya«ÂÅ kÃrayantena karttavyaæ / vaæÓasya và nalasya và naæglasya và rohi«asya và daÓa-a«ÂahastÃæ dÅrghatvena ubhayato agre yottakhaï¬ehi ve¬hayitavyà / navakÃntato cÃretavyà ya«Âi dÃni cÃrentena na dÃni oguïÂhitaÓÅr«eïa và cÃretavyà (II.p.59) ohita(46a4)hastena và upÃnahÃrƬhena và ya«Âi cÃretavyà / atha khalu ekÃæsÅk­tena cÃrayitavyà nÃyaæ tÃva k«amati bhik«uïà ya«Âiæ cÃrentena k«iprÃye ya«ÂÅye Ãhanituæ / nÃpi k«amati viheÂhanÃbhiprÃyeïa ya«ÂÅ cÃrayituæ / atha khalu maitracittena ya«ÂÃ(«ÂÅ) cÃrayitavyà / v­ddhÃntato navakÃntaæ / ete dÃni bhik«u÷ pracalÃyanti nÃpi k«amati a(46a5)dhyupek«ituæ, / nÃpi k«amati k«iprÃye ya«ÂÅye Ãhanituæ / rajag[v]asma viya / atha khalu pÃrÓve sthitvà trikkhatto purato ya«Âi kÃrayitavyà / yadi na budhyati / acchaÂikà karttavyà / yadi vÃmena sthitako bhavati / dak«iïena jÃnukehi saæghaÂÂetavyo / yadi dak«iïato sthito bhavati / vÃmajÃnukena tena cchanti(tti) / pratyupasthitavyaæ / ghaÂi(46a6)tavyà utthÃpiyÃïaæ vaktavyaæ Ãyu«man tava ya«Âi prÃpuïati / cÃrehi tena cÃretavyaæ / iminà upaviÓitavyaæ / na dÃni kÓamati / oguïÂhitaÓÅr«eïa và // pe // yÃva atha khalu (J.209) ekÃæsÅk­tena cÅvaraæ k­tvà g­hnitavyaæ / tena cÃretavyaæ / atha dÃni bahu pracÃlayanti / na dÃni te sarvve valÅvandà viya utthapetavyà / yo tatra navakataro bhavati / tasya ya«ÂÅ dÃtavyà / (46a7) atha dÃni bhik«u upÃdhyÃyÃcÃryà pracalÃyanti na k«amati adhyupek«ituæ, / atha khalu acchaÂikÃye utthÃpiyÃïaæ vaktavyaæ upÃdhyÃyÃcÃrya tava ya«ÂÅ prÃpuïati tena dharmmagauraveïa pratyutthÃya g­hÅtavyaæ na k«amati ya«ÂÅ tasya dÃtuæ / atha khalu vaktavyaæ / Ãsa tvaæ / ahaæ cÃrayi«ya te(ti) / na yeva ya«ÂÅ cÃretavyaæ / na dÃni tena otÃraprek«iïà cÃretavyà / atha kha(46b1)lu «a¬Ãya(ta)na manasikarentena (II.p.60) cÃretavyà yadi koci pracÃlayati tasya dÃtavyà / te pi dÃni tahiæ na ÃghÃto bandhitavyo / atha khalu cintetavyaæ / bahukaro e«o asmÃkaæ ci(vi)nÅvaraïaæ karoti / tena tÃva cÃretavyà / atha dÃni Óraddhako bhik«ur bhavati / Ãha / sagotrÅmÃtà Ãsa tvaæ / ahaæ cÃrayi«yÃmi / dÃtavyà evaæ tÃva cÃretavyaæ / yÃva prahÃïasya yathÃsukhaæ k­(46b2)taæ bhavati nÃpi k«amati tehi bhik«Æhi ya«ÂÅ cÃre(J.210)ntehi cittaæ pradÆ«ita(tu)æ / atha khalu cittam utpÃdayitavyaæ / vinivaraïaæ me karentÅti / evaæ ya«ÂÅyaæ pratipadyitavyaæ / na pratipadyati // ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // VII.3 Ms.46b2. (J.210.4); Ch.513a24 bhagavÃn ÓrÃvastyÃm viharati / vistareïa nidÃnaæ k­tvà te dÃni bhik«uæ(k«Æ)prahÃïasmiæ ya«Âiæ cÃrayantÃÓÅtena kilammati / etaæ prakaraïaæ bhik«Æ bhagava(46b3)to Ãrocayeæsu / bhagavÃn Ãha / tena hi geï¬ukaæ nÃma karttavyo / geï¬ukaæ dÃni bhik«uïà kÃrÃpayamÃïena kÃrÃpayitavyo / t­ïÃnÃm và palÃlÃnÃm và leÇka(Âa)kakhaï¬akÃnÃm và sÆtrasya và ulÃya và bÃhyenapaïena nattakena ve«Âayitvà sÆtrakena ve«Âayitavyo / nÃpi k«amati / khakkhaÂaæ karttuæ nÃpi k«amati / ati[Óithilaæ /] atha khalu (46b4) tÃd­Óo karttavyo / yo bhÆmÅyaæ ÃpiÂito yugamÃtraæ uppaÂatiso cÃrayitavyo / navakÃntena và paÂipÃÂikÃya và yasya và puna prÃpuïati / e«Ã evÃrthotpatti÷ // * // (J.211) bhagavÃn ÓrÃvastyÃm viharati / te dÃni Ãyu«manto «a¬varggikÃ÷ / geï¬ukaæ cÃrayaætà i«Âakhaï¬aæ leÇka(II.p.61)Âakakhaï¬ena ve«Âayitvà cÃrenti / yo yeva pracÃlayati / taæ, (46b5) yevak«ipreïa geï¬ukena urasi và tÃï¬eti / pÃrÓvasmi và Ãhananti / te dÃni bhik«Æ viheÂhayamÃnà ÃrÃvaæ mu¤canti / Ãyu«mana hato smi hato smi / etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu / nÃpi k«amati / ÃghÃtacittena và du«Âacittena và geï¬ukÃæ cÃrayituæ, / atha khalu maitracittena hitacittena geï¬uko caritavyo / nÃpi (46b6) k«amati / geï¬ukaæ cÃrayantasya cittaæ pradÆ«ayituæ / atha khalu cittaæ pragopayitavyaæ / vinÅvaraïaæ so karenti tti / e«o dÃni bhik«u÷ pracÃlayati / na k«amati k«ipreïa geï¬ukena Ãhanituæ / atha khalu bhÆyo geï¬ukam Ãsthapayitvà acchaÂikÃye utthÃpayitavyo / vaktavyaæ Ãyu«mÃn tava geï¬ukoprÃpuïati / utthehi cÃrehi nti(tti) / imena cÃrayitavyo imena (J.212) upa(46b7)viÓitavyaæ / atha dÃni bhik«usya / upÃdhyÃyo và ÃcÃryo và pracÃlayati / na k«amati / so pi adhyupek«ituæ / atha khalu trayo và vÃrà geï¬ukÃæ purato abhÃmayitvÃcchaÂikÃye utthÃpayitavyo / vaktavyaæ upÃdhyÃyÃcÃrya tava geï¬uko prÃpuïati / tenÃpi dÃni dharmmagauraveïa pratyutthÃya puïoti / ni«Åditavyaæ / na dÃni tena otÃraprek«iïà Ãsitavyaæ / atha kha(47a1)lu «a¬Ãyatanaæ manasikarentena Ãsitavyaæ / atha dÃni Ãha / ÃÓa tumaæ ahaæ cÃrayi«yan ti / tena yeca(va) cÃrayitavyo / atha dÃni ÓrÃddhako bhik«ur bhavati / Ãha sagotrÅmÃtà Ãsa tvaæ ahaæ cÃrayi«yan ti / dÃtavyaæ / evaæ tÃva cÃrayitavyo / yÃva (II.p.62) prahÃïasya yathÃsukhaæ k­taæ bhavati / na k«amati so geï¬uko adhyupek«ituæ / pÃÂitavipÃÂità / atha khalu kÃlena kÃlaæ si¤cayitavyo / kÃ(47a2)lena [kÃlaæ prak«Ãlitavyo / evaæ geï¬uke] [pratipa]dyitavyaæ / na pratipadyati / ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmti // * // VII.4 Ms.47a2 (J.212.14); Ch. 513b17 bhagavÃn ÓrÃvastyÃm viharati vistareïa nidÃnaæ k­tvà te dÃni Ãyu«manto «a¬varggikÃ÷ prahÃïa Ãgatà samÃnà skandhÃto ni«Ådanaæ / (J.213) otÃriyÃïaæ koïe koïe g­hÅtvà vaÂa-vaÂa nti(tti) / prasphoÂayitvà praj¤apayitvà ni«adanti / ya(æ) kÃlaæ prahÃïasya yathÃ(47a3)sukhaæ k­taæ [bhavati] / tato ni«Ådanaæ koïe koïe g­hÅtvà va¬a-va¬Ã nti(tti) prasphoÂiya sÃharitvà skandhe k­tvà gacchanti / yogÃcÃrÃæ bhik«uæ Óabdena vyÃhara(vaha)nti / etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / tena hi evaæ ni«Ådane pratipadyitavyaæ / kin ti dÃni evaæ ni«Ådane pratipadyitavyaæ / nÃyaæ tÃva k«amati / bhik«uïà prahÃïaæ (47a4) okastena ni«Ådanaæ [koïe koïe] g­hÅtvà va¬a-va¬Ã nti(tti) / prasphoÂayituæ / atha khalu vihÃrake và bÃhyato và ni«Ådana prasphoÂayÃïaæ dviguïaæ k­tvà prahÃïaæ okasitavyaæ / Ãtmano pratisandhismi sukhÃkaæ ni«Ådanakaæ pÅÂhake praj¤apayitavyaæ / tathà karttavyaæ yathà Ãnantarikaæ na vyÃvahati / nÃpi k«amati yathÃsukhe k­te utthiya ni«Ådanaæ (47a5) koïe koïe g­hÅtvà caÂa-caÂa nti(tti) praphoÂayituæ / atha khalu sukhÃkaæ utthitvà dviguïÅk­tvà (II.p.63) skandhe k­tvà ca gantavyaæ / atha dÃni bhik«u÷ paÓyati dvitÅye prahÃïe / avÅtakaæ bhavi«yatÅti / rÃtri¤ ca ÓayyÃsanaæ (J.214) yathÃpraj¤aptakaæ Ãsati nÃpi k«amati ni«Ådanaæ yathÃpraj¤aptakaæ k­tvà gantuæ / atha khalu yathÃkhalu praj¤aptakaæ dviguïÅk­tvà tato gantavyaæ (47a6) dvitÅyasya prahÃïasya jarjare Ãgate otaritavyaæ / nÃpi k«amati prahÃïaæ okastena ni«Ådanaæ koïe koïe g­hÅtvà va¬a-va¬Ã nti(tti) / prasphoÂayituæ / atha khalu yathà sÃhaÂasya ni«Ådanasya dvitÅyo anto udveliya praj¤apayitavyo / tato ni«Åditavyaæ / nÃpi k«amati / prahÃïasya yathÃsukhe k­te ni«Ådanakaæ koïe koïe g­hÅtvà va¬a-va¬Ã nti(tti) / prasphoÂayituæ, / atha (47a7) khalu saæprajÃnaæ sÃharitvà skandhaæ k­tvà gantavyaæ / nÃpi k«amati / ni«Ådanaæ adhyupek«ituæ / omayilomayilaæ pÃÂitavipÃÂitaæ / atha khalu kÃlena kÃlaæ dhovitavyaæ / kÃlena kÃlaæ siæcitavyaæ / evaæ ni«Ådane pratipadyitavyaæ / na pratipadyati // ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // VII.5 Ms.47a7 (J.214.12); Ch. 513b8 bhagavÃn ÓrÃvastyÃæ viharati / te dÃni Ãyu«manto «a¬varggikÃ÷ / prahÃïa o(ka)sta(47b1)kÃ÷ / samÃnà Ãsanehi upaviÓiyÃïaæ upÃnahà nikkhÃsiya eka pi ekena hastena pÃr«ïikÃvaddhrakasmi g­hÅtvà dvitÅyaæ (J.215) dvitÅyena hastena pÃr«ïikÃvaddhrakaæ g­hÅtvà caÂa-caÂa nti(tti) prasphoÂanti yogÃcÃrÃæ bhik«Ææ Óabdena vyÃvahanti / etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / tena hi evaæ upÃnahÃye pratipadyitavyaæ / kin ti dÃni evaæ upÃnahÃye pra(47b2)tipadyitavyaæ / nÃyaæ (II.p.64) tÃva k«amati bhik«uïà prahÃïa upavi«Âena upÃnahà nikkhosiyaekam pi ekena hastena pÃr«ïivaddhrake g­hniya dvitÅyaæ dvitÅyena hastena pÃr«ïivaddhrake g­hniya caÂa-caÂa nti(tti) prasphoÂayituæ / atha khalu bhik«uïà pratik­tyeva tÃva pÃdadhovanikÃye upÃnahÃyo pocchiya prahÃïasya jarjare otaritavyaæ / yadi tÃva prahÃïaÓÃlÃyÃæ bhÆmyastÃro k­tako bhavati / (47b3) na k«amati sopÃnahena pÃdena prahÃïaæ upaviÓituæ / atha khalu upÃnahikÃyo dvÃramÆle nikkhÃsiya praviÓitvà v­ddhÃnte a¤jaliæ k­tvà yathÃv­ddhikÃye upaviÓitavyaæ / atha dÃni bhik«u paÓyati / anekÃyo upÃnahikÃyo mÆ«ikena và khajjeæsu / bhik«Æ và jÃnanto và ajÃnanto và g­hÅtvà gaccheyanti kiæ karttavyaæ saæpuÂikariyÃïaæ vÃmakena ha(47b4)stena g­hniya nikuÂitakena osÃrayitvà saæprajÃnaæ g­hniyÃïaæ gantavyaæ / pratisandhismi tathà yeva saæpuÂik­tikÃyo Ãsanasya he«Âhe sthapitavyÃyo sthapitvà prahÃïam upaviÓitavyaæ / yaæ kÃlaæ prahÃïasya yathÃsukhaæ k­(taæ) bhavati / bhik«uïà upasthapitvà upÃnahÃyo tathà yeva saæpuÂÅk­tikÃyo (J.216) g­hÅtvà nikuÂitakena vÃmÃbÃhÃæ osÃriya saæprajÃnaæ nirddhÃ(47b5)vitavyaæ / atha dÃni ak­to bhÆmi-astÃro bhavati sa-upÃnahena prahÃïaÓÃlÃæ praviÓitavyaæ / v­ddhÃnte upÃnahÃyo pÃr«ïivaddh(r)ake osÃriya praïÃmaæ karttavyaæ / abhinikuÂitakena präjalÅk­tena gantavyaæ / yÃvat pratisandhini«Ådanaæ praj¤apayitvà upÃnahÃyo nikkhÃsitvà paryaækena ni«Åditavyaæ / prahÃïasya yathÃsukhe k­te Ãgamayitavyaæ / bhik«uïà (47b6) yÃva v­ddhatarakà nirddhÃvità paÓcÃd utthayitvà upÃnahÃyo Ãbandhiya gantavyaæ / atha dÃni (II.p.65) v­ddhatarakà Ãsanti / bhik«Æ ca ÃgantukÃmo bhavati / upÃnahÃyo Ãbandhiya navakÃnte saæprajÃnaæ gantavyaæ, / nÃpi k«amati saæghamadhye bhaktÃgre taparpaïÃgre và samÅcÅyaæ và sa-upÃnahena ni«Ådituæ / nÃpi k«amati / upÃdhyÃyasya và ÃcÃryasya và agrato sa-upÃnahena ni«Ådituæ / atha kha(47b7)lu upÃnahikÃyo nikkhÃsiyÃïaæ praïÃmaæ k­tvà upaviÓitavyaæ / atha dÃni bhik«u glÃno bhavati ki¤ cÃpi sa-upÃnaho upÃdhyÃyasya và ÃcÃryasya và mÆle upaviÓati / anÃpatti÷ / nÃpi k«amati bhik«uïà pÃdÃæ dhovantena upÃnahÃyo va¬a-va¬a nti(tti) prasphoÂayituæ / atha dÃni bhik«u÷ / adhvÃnam Ãgato bhavati / upÃnahÃyo ca pÃæsunà opÆrità bhavanti / nadÅkÆle và pu«kiriïÅkÆle và (48a1; J.217) pÃdaæ dhoviya prasphoÂeti / anÃpatti÷ / ta pi dÃni na k«amati / v­ddhatarakasya và anuvÃtaæ prasphoÂayitavyaæ / nÃpi k«amati upanahà adhyupek«ituæ / odriïïakà và paluggakà và / atha khalu kÃlena kÃlaæ ghaÂayitavyaæ / kÃlena kÃlaæ pratyagralakà dÃtavyÃ÷ / evaæ upÃnahÃye pratipadyitavyaæ / na pratipadyati // ÃbhisamÃcÃrikÃn dharmmÃn atikramati // * // VII.6 Ms.48a1 (J. 217.6); Ch. 513b25 bhagavÃn ÓrÃvastyÃæ viha(48a2)rati / te dÃni Ãyu«manto «a¬varggikÃ÷ prahÃïaæ upavi«ÂÃ÷ / auddhatyÃbhiprÃyà muktehi pÃrÓvehi / khala-khala nti(tti) kÃsanti / yogÃcÃrÃæ bhik«uæ Óabdena vyÃvahanti / etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu÷ / (II.p.66) bhagavÃn Ãha / tena hi evaæ kÃsitavyaæ / kin ti dÃni evaæ kÃsitavyaæ / nÃyaæ k«amati bhik«uïà prahÃïam upavi«Âena auddhatyÃbhiprÃyeïa muktehi pÃrÓvehi khulu-khulu nti(tti) kÃsituæ, / atha (48a3) dÃni bhik«usya kÃso Ãgacchati / hastena grÅvà parimarditavyà / atha dÃni na pÃreti vinodayituæ saæprajÃnakaæ kÃsayitavyaæ / atha dÃni bhÆyo bhÆyo kÃÓo (J.218) Ãgacchati / bÃhirato nirddhÃpiya kÃsitavyaæ / prahÃïasya và Ãmantriya gantavyaæ / nÃpi k«amati bhaktÃgre và tarpaïÃgre và sÃmÃyikÃye và auddhatyÃbhiprÃyeïa muktehi pÃrÓvehi / kha-kha-kha (48a4) nti(tti) kÃsituæ / atha dÃni bhik«usya kÃsikà Ãgacchati / saæprajÃnaæ kÃsitavyaæ / atha dÃni bhÆyo bhÆyo ukkÃsikà Ãgacchati / antariko vaktavyo / Ãyu«man mama tÃva piï¬apÃtaæ ukka¬¬heti(si) / tathÃ(to) gantavyaæ / nÃpi k«amati dharmmaÓravaïikena upavi«Âe auddhatyÃbhiprÃyeïa muktehi pÃrÓvehi kha nti(tti) kÃÓituæ / atha dÃni bhik«usya kÃso Ãgato bhavati / (48a5) grÅvà marditavyà / atha dÃni na pÃreti vinodayituæ, / saæprajÃnaæ kÃsitavyaæ / atha dÃni puno puno kÃsÃvÅyati / dharmmaÓravaïasya Ãmantriya gantavyaæ / nÃpi k«amati / upÃdhyÃyasya và ÃcÃryasya và agrato v­ddhatarakÃnÃæ và auddhatyÃbhiprÃyeïa muktehi pÃrÓvehi kha-kha-kha nti(tti) kÃsituæ / atha dÃni bhik«usya ukkÃsikà Ãgacchati / saæprajÃnaæ kÃsitavyaæ (48a6) ekatamaæte Ãgacchiya kÃsitavyaæ / evaæ kÃse pratipadyitavyaæ / na pratipadyati // ÃbhisamÃcÃrikÃn dharmmÃn atikramati // * // VII.7 Ms.48a6 (J. 218.16); Ch. 513c3 bhagavÃn ÓrÃvastyÃæ viharati / te dÃni Ãyu«manto (II.p.67) «a¬varggikÃ÷ prahÃïaæ upavi«ÂÃ÷ / auddhatyÃbhiprÃyÃ÷ kulikÃye nakkaæ vijjhanti / sÆtrakaæ pi vaÂÂiyÃïaæ nakke prak«ipanti / te dÃni sarvveïa kaïÂhena hacchÅyanti / te (J.219) dÃni yogÃcÃrÃæ bhik«Ææ Óabdena vyÃvahanti / etaæ praka(48a7)raïaæ bhik«Æ bhagavato Ãrocayeæsu / bhagavÃn Ãha / tena hi evaæ k«ipitavyaæ / kin ti dÃni evaæ k«a(k«i)pitavyaæ / nÃyaæ tÃva k«amati / bhik«uïà prahÃïaæ upavi«Âena auddhatyÃbhiprÃyeïa tulikÃya và nakkaæ vijjhituæ / sÆtraæ vaÂÂiya nakkasmin prak«ipituæ, / nÃpi k«amati / sarvveïa kaïÂhena hà nti(tti) k«ipituæ // atha dÃni bhik«usya anÃbhogena k«Åvikà Ãgacchati vinodayitavyaæ / nirÃlaæ parimarditavyaæ / nakkà và (48b1) parimarditavyà / atha dÃni na pÃreti vinodayituæ / saæprajÃnaæ k«Åvayitavyaæ / yathà anantarikasya na vyÃvaheyyà / kheÂena và siæghÃïakena và / atha dÃni puno puno k«Åvikà Ãgacchati prahÃïasya Ãmantriya gantavyaæ / nÃyaæ tÃva k«amati bhik«uïà bhaktÃgre và tarpaïÃgre và upavi«Âena auddhatyÃ(bhi)prÃyeïa sarvveïa kaïÂhe(na) k«Åvituæ / atha dÃni bhik«usya k«Åvikà Ãgacchati / vinodayitavyà / a(48b2)tha dÃni na pÃreti vinodayituæ / saæprajÃnaæ k«Åvitavyaæ / yathà Ãnantarikasya na vyÃvaheyyà / kheÂenÃ(na vÃ) siæhÃïakena và / atha dÃni bhik«usya puno (J.220) puno k«Åvikà Ãgacchati / Ãnantarikasya vaktavyaæ / Ãyu«maæ mama piï¬apÃtam ukka¬¬hesi tato gantavyaæ / nÃpi k«amati / dharmmaÓravaïe (II.p.68) sarvveïa kaïÂhena k«Åvituæ, / atha dÃni bhik«usya k«Åvikà Ãgacchati vinodayitavyaæ / atha dÃni (48b3) na pÃreti vinodayituæ / saæprajÃnaæ k«Åvitavyaæ / atha dÃni bhik«usya puno puno k«ivikà Ãgacchati / dharmmaÓravaïasya Ãmantriya gantavyaæ, / nÃpi k«amati sÃmÃyikÃyÃm và / upÃdhyÃyÃcÃryÃïÃm v­ddhatarakÃnÃæ và agrato auddhatyÃbhiprÃyeïa sarvveïa kaïÂhena k«Åvituæ / atha dÃni bhik«usya k«Åvikà Ãgacchati vinodayitavyaæ / atha dÃni na pÃreti vi(48b4)nodayituæ / ekamate gacchiya k«Åvitavyaæ / yadi tÃva koci k«Åvati / na dÃni vaktavyaæ / jÅva ti / atha khalu yadi v­ddhatarako bhavati / vaktavyaæ / vandÃmi tti / atha dÃni navako k«Åvati / Ãroceti vaktavyaæ / evaæ k«ivitavyaæ / na pratipadyati // ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // VII.8 Ms.48b4 (J. 220.13); Ch. 513c20 bhagavÃn ÓrÃvastyÃm viharati / te dÃni Ãyu«manto «a¬varggikÃ÷ prahÃïam u(48b5)pavi«ÂÃ÷ samÃnà ÓarkarÃyaæ pi Óa(ka)likÃyaæ pi aÇgaæ kharakaca-kharakaca æti(tti) ka[ï¬Æ]yanti / yogÃcÃ(rÃ)n bhik«Æn Óabdena vyÃvahanti / etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu / (J. 221) bhagavÃn Ãha / tena hi evaæ sa(ka)ædÆ«itavyaæ / kin ti dÃni evaæ (kaæ)dÆ«itavyaæ / na k«amati bhik«uïà prahÃïa upavi«Âena auddhatyÃbhiprÃyeïa ÓarkarÃye và aÇgaæ kharakaca-(II.p.69) kharakaca nti(tti) kaï¬Æyituæ / a(48b6)tha ca dÃni bhik«u prahÃïaæ upavi«Âako khajjati / aÇgu«Âhodareïa và hastatalena và sukhÃkaæ / uccaÂÂayitavyaæ / atha dÃni bhÆyo bhÆyo khajjati khajjanako bhavati prahÃïasyÃmantriya gantavyaæ / nÃpi k«amati / bhik«uïà bhaktÃgre và / tarpaïÃgre và samÃvÃpi(yi)kÃnÃæ và auddhatyÃbhiprÃyeïa saækalikÃya và ÓarkkarakÃya và kharakaca-kharakaca nti(tti) kaï¬Æyituæ / atha dÃni bhik«u bhaktÃgre và tarpa(48b7)ïÃgre và upavi«Âako bhavati / koci [«o] pradeÓo khajjati / hastÃvase kalpiyà bhavanti / ki¤ cÃpi bhik«u÷ kulikÃya và këÂhaga[te]na và sakalikÃya và kaï¬Æyati / anÃpatti÷ / taæ pi tathà dÃni kaï¬Æyitavyaæ / yathà Ãnantaryakaæ Óabdena (na) vyÃvahati / atha dÃni bhik«u÷ sa(kha)jjanako bhavati / puno puno kaï¬Æyati / Ãnantarikasya pÃtraæ dÃtavyaæ / Ãyu«man mama piï¬apÃtaæ ukka¬hesi / ta(49a1)to gantavyaæ / na k«amati / upÃdhyÃyÃcÃryÃïÃæ v­ddhatarakÃïÃæ và agrato auddhatyÃbhiprÃyeïa aÇgaæ kharakaca-kharakaca nti(tti) (J.222) kaï¬Æyituæ / nÃpi k«amati osariya indriyÃïi vuktanti kaï¬Æyituæ / atha dÃni bhik«usya koci pradeÓo khajjati / aÇgu«ÂhodÃ(da)reïa và hastatalena và parimardditavyaæ / atha dÃni (na) pÃreti vinodayituæ / puna÷ puna÷ khanati / ekatamaæte gacchiya kaï¬Æyitavyaæ / evaæ kaï¬Æye (49a2) pratipadyitavyaæ / na pratipadyati // ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // (II.p.70) VII.9 Ms.49a2 (J. 222.6); Ch. 513c11 bhagavÃn ÓrÃvastyÃæ viharati / te dÃni Ãyu«manto «a¬varggikÃ÷ prahÃïam upavi«ÂÃ÷ / auddhatyÃbhiprÃyà jaæbhayanti / aÇgÃni bha¤jayanti / paÂa-paÂÃva pho¬enti / ama¬aæ ma¬ama¬aæ yathà sÅhà và vyÃghrà và / evaæ jaæbhayanti / yogÃcÃrÃæ bhik«Æn Óabdena vyÃvahanti / etaæ prakaraïaæ bhik«Æ bhagavato Ã(49a3)rocayeæsu / bhagavÃn Ãha / tena hi evaæ jambhayitavyaæ / kin ti dÃni evaæ jambhayitavyaæ / nÃyaæ tÃva k«amati bhik«uïà prahÃïam upavi«Âena auddhatyÃbhiprÃyeïa osaritvà indriyÃïi maÂamaÂa aÇgÃ(ni) bha¤jantena yathà sÅhena và vyÃghreïa và unnadantena evaæ bha¤jayitavyaæ / atha dÃni bhik«usya prahÃïam upavi«Âasya vij­mbhikà Ãgacchati / na dÃni aægÃni ÂaÂÂa-ÂaÂÂa nti(tti) (49a4) phoÂantena (J.223) mukhaæ vivaritvà jambhayitavyaæ / vinodetavyà nilalÃÂam và parimarditavyaæ / nÃsà và parimarditavyà atha dÃni na pÃreti vinodayituæ / saæprajÃnaæ mukhaæ pithitvà jambhayitavyaæ / tathà karttavyaæ yathÃnantarikaæ Óabdena na vyÃvahati / atha dÃni bhik«usya vij­mbhikà puno puno Ãgacchati nirddhÃviya vij­mbhitavyaæ / prahÃïasya và Ãmantriya gantavyaæ, / (49a5) nÃpi k«amati prahÃïam upavi«Âakena maÂa-maÂÃya aÇgÃni bha¤jituæ, / atha dÃni bhik«usya aÇgÃni du÷khÃyanti / ekà tÃva bÃhà sukhÃkaæ prasÃrayitavyà yaæ kÃlaæ viÓrÃnto bhavati / (II.p.71) tÃæ sanmi¤jiya dvitÅyà sukhÃkaæ prasÃrayitavyà / eko pÃdo sukhÃkaæ prasÃrayitavyo / taæ sanmi¤jiya dvitÅyo sukhÃkaæ prasÃrayitavyo / na k«amati bhik«uïà bhaktÃgre và ta(49a6)rpaïÃgre và sÃmÃyikaæ và dharmmaÓravaïe và aÇgÃni bha(æ)jantena vij­mbhayituæ / atha dÃni bhik«usya vij­mbhikà Ãgacchati / yadi cÅvaracÅrïïa(koïa)kena mukhaæ pidhiya sukhÃkaæ vij­mbhitavyaæ / atha dÃni bhik«usya vij­mbhikà puno puno Ãgacchati / yadi tÃva bhaktÃgre và upavi«Âako bhavati / anantarikasya pÃtraæ datvà gantavyaæ / dharmmaÓravaïena và upavi«Âako bhavati / dharmmaÓravaïasya Ãmantri(49a7)ya gantavyaæ / nÃpi k«amati bhik«uïà gocaraæ và praviÓantena antaragharaæ (J.224) (vÃ) pravi«Âena maÂa-maÂÃye aÇgÃni bha(æ)jantena vij­mbhituæ / atha dÃni bhik«usya bhÆyo bhÆyo vij­mbhikà Ãgacchati cÅvarakoïena mukhaæ pidhiya saæprajÃnena vij­m[bhÃyi]tavyaæ / atha dÃni bhik«usya antaraghare và upavi«Âasya puno puno vij­mbhikà Ãgacchati / utthiya gantavyaæ / na k«amati / upÃdhyÃyÃcÃryÃïÃæ v­ddhatarakÃnÃæ, (49b1) và agrato maÂa-maÂÃye aægÃni bhaæjantena vij­mbhituæ / atha dÃni bhik«usya vij­mbhikà Ãgacchati / ekamataæ gatvà evaæ vij­mbhitavyaæ / na pratipadyati // ÃbhisamÃcÃrikÃn dharmmÃn atikrÃmati // * // VII.10 Ms.49b1 (J. 224.9); Ch. 513c26 bhagavÃn samyaksambuddho yadarthaæ samudÃgato tadartham abhisambhÃvayitvà ÓrÃvastyÃæ viharati ÓÃstà devÃnä ca manu«yÃïä ca satk­to guruk­to mÃnita÷ pÆ(49b2)jita÷ / (II.p.72) apacÃyito lÃbhÃgrayaÓograprÃpto lÃbhÅ cÅvarapiï¬apÃtaÓayyÃsanaglÃnapratyayabhai«ajyapari«kÃrÃïÃæ tat[ra] ca anupalipta÷ padmam iva jalena puïyabhÃgiyÃæ satvÃæ puïyehi niveÓayamÃno phalabhÃgiyÃn satvÃæ phalehi prati«ÂhÃpayamÃno vÃsanÃbhÃgÅyÃn satvÃna vÃsanÃyÃm avasthÃpayamÃïo am­tam analpakena devamanu«yÃæ saævibhajanto prÃïikoÂÅ (J.225) ni(49b3)yutaÓatasahasrÃïi am­tam anuprÃpayanto anavarÃgrajÃtijarÃmaraïasaæsÃrakÃntÃranarakavidurggÃn mahÃprapÃtato abhyuddharitvà k«eme same Óive sthale abhaye nirvvÃïe prati«ÂhÃpayamÃno Ãvarjayitvà aÇga-magadha-mallÅ-varji-kÃsi-koÓala-kuru-pa¤cala-ceti-vatsa-matsa-ÓÆrasen a-Óivi-daÓÃrïïa-aÓvaki-avanti j¤Ãne d­«ÂaparÃkra(49b4)mo svayaæbhÆ divyehi vihÃrehi brÃhmehi vihÃrehi Ãryehi vihÃrehi Ãniæjyehi vihÃrehi sÃtatyehi vihÃrehi buddho buddhavihÃrehi jino jinavihÃrehi / jÃnako jÃnakavihÃrehi sarvvaj¤o sarvvaj¤avihÃrehi cetovaÓiparamapÃramiprÃptà punar bbuddhà bhagavanto yehi yehi vihÃrehi ÃkÃæk«anti tehi tehi vihÃrehi viharanti / te dÃ(49b5)ni Ãyu«manto «a¬varggikÃ÷ / auddhatyÃbhiprÃyeïa Óvetamayena saktukÃæ kulmÃsÃæ ca mardiyÃïaæ Ãtape Óo«ayanti / yaæ kÃlaæ Óu«kà bhavanti / tato Óvetamayena yeva khÃdanti / bilvÃni khÃdanti / svÃtakopanatÃni phalÃni khÃdanti / kalÃpÃ(yaæ vÃ) satilapallavaæ khÃdanti / yaæ kÃlaæ prahÃïasya jarjaro Ãhato bhavati / tato prahÃïaÓÃlÃæ gacchiya caturddiÓaæ (49b6) ni«Ådanti / yaæ kÃlaæ bhik«usaægho upavi«Âo bhavati / eko tÃva pÆtivÃtakarmmaæ karoti aparo gacchanti / aparo ¬hara- (II.p.73)¬ha(ra) nti(tti) / (J.226) aparo Ãha / sÃdhv Ãyu«maæ kiæ etaæ samvatsarikaæ pratikarmmaæ a«ÂaÓatenÃpi kho vÃtaæ na iccheyyà aho manoj¤o Óabdo anukÆlaæ karoti / ÃnantarikÃnÃæ paddamu«ÂikÃæ jighrÃpenti / Ãha / jighrÃyu«man aho m­«Âo gandho aho sobhano ga(49b7)ndho yogÃcÃrÃn bhik«Æn Óabdena vyÃvahanti / etaæ prakaraïaæ bhik«Æ bhagavato Ãrocayeæsu / (J.226.19) bhagavÃn Ãha / ÓabdÃpayatha «a¬varggikÃn // * // yÃvad Ãma bhagavan bhagavÃn Ãha / tena hi evaæ vÃtakarmme pratipadyitavyaæ / kin ti dÃni evaæ vÃtakarmme pratipadyita(vya)æ / nÃyaæ k«amati / (J.226.19) bhik«uïà auddhatyÃbhi(J.227)prÃyeïa Óvetamayena kulmëÃn và ÓaktukÃn và mardiyÃïaæ Ãtape Óo«ayitvà Óveta(50a1)mayena yeva khÃdituæ / nÃpi k«amati / bilvÃni và madanaphalÃni và tatkÃlakÃni phalÃni khÃdituæ / kalÃyaæ và satilapallavaæ và // atha dÃni bhik«u piï¬acÃram aïÂhantoparapratibaddhÃye jÅvikÃye Óvetamayena kulmëÃn và ÓaktumardditakÃn labhati / vÃtakopakÃni và phalÃni / ki¤ cÃpi khÃdeti / anÃpatti÷ / na k«amati prahÃïam upavi«Âena auddhatyÃbhiprÃyeïa và ¬hara-¬ha(50a2)rÃye vÃna(ta)karmma karttu÷(æ,) / atha dÃni bhik«usya prahÃïaÓÃlÃyÃm upavi«Âasya vÃtakarmma Ãgaccati / na dÃni osaritvà indriyÃni karttavyaæ / atha dÃni ÃrÓavyÃdhiko bhavati / saæprajÃna ekaæ phiccakaæ utk«ipiyÃïaæ hastena vivaritvà vÃtakarmma (II.p.74) karttavyaæ / tathà karttavyaæ yathà ananta(ri)kaæ Óabdena na vyÃvahati / taæ pi dÃni na k«amati / yena v­ddhatarako tena piccakam u(50a3)tk«ipituæ / atha khalu yena navakatarako tena phiccakam utk«ipitavyaæ / atha dÃni v­ddhatarako ca navakatarako ca ekasthÃne ¬hukkakaæ bhavati / nÃyaæ k«amati saæghanavakena yena saæghasthaviro tena phiccakaæ utk«ipituæ, / ki¤ cÃpi yena v­ddhatarako tena phiccakaæ utk«ipati / anÃpatti÷ / (J.227.16) atha dÃni bhik«u na pÃreti saæprajÃna vÃtakarmma (50a4) karttuæ, / nirddhÃviyÃïaæ vÃtakarmma karttavyaæ / atha dÃni bhik«usya puno puno vÃtakarmma Ãgacchati / prahÃïasya Ãmant(r)iya gantavyaæ / nÃpi k«amati bhaktÃgre (J.228) và tarpaïÃgre và auddhatyÃbhiprÃyeïa vÃtakarmma karttuæ, / atha khalu eka pi(phi)ccakaæ utk«ipiya vÃtakarmma karttavyaæ / atha dÃni bhik«usya vÃtakarmma puno Ãgacchati anantarikasya pÃtraæ (50a5) datvà gantavyaæ / nÃpi k«amati / dharmmaÓravaïe và sÃmÃyikÃyÃm và auddhatyÃbhiprÃyeïa và phara-pharasya(rÃya) vÃtakarmma karttuæ, / atha khalu ekaæ phiccakaæ utk«ipitvà vÃtakarmma karttavya÷(æ) / atha dÃni bhik«usya (J.226.8) puno puno vÃtakarmma Ãgacchati / (II.p.75) dharmmaÓravaïasya Ãmantriya gantavyaæ / nÃpi k«amati / upÃdhyÃyaæ và ÃcÃryam và Ãmantrayitvà gantuæ / nÃpi (50a6) k«amati antaragharaæ ni«aïïena auddhatyÃbhiprÃyeïa phara-pharÃya vÃtakarmma karttuæ, / atha khalu ekaæ phiccakaæ u(t)k«ipitvà saæprajÃnan vÃtakarmma karttavyaæ / atha dÃni bhik«usya puno puno vÃtakarmma Ãgacchati / ekamantaæ Ãgacchiya karttavyaæ / nÃpi k«amati / upÃdhyÃyasya và ÃcÃryasya và v­ddhatarakasya và agrato auddhatyÃbhiprÃyeïa pharapharÃya vÃtakarmma karttuæ, / atha (50a7) dÃni bhik«usya vÃtakarmma Ãgacchati / ekamantaæ gacchiya karttavyaæ / nÃpi dÃni k«amati / anuvÃtaæ karttuæ, / mà gandhena vyÃvaheyyà / apavÃtaæ karttavyaæ / vÃtapathaæ mu¤citvà / (J.226.18) atha dÃni bhik«usya sÃrddhe(rthe)na sÃrddhaæ gacchantasya samudÃcÃro bhavati / na dÃni sÃrthena agrato sthitvà vÃtakarmma karttavyaæ / (J.228.6) atha dÃni ÃrÓavyÃdhiko bhavati / hastena vivaritvà mÃrggato udvarttitvà saæprajÃnaæ ka(50b1)rttavyaæ / yathà sÃrthaæ gandhena na vyÃvaheyyà / vÃtapathaæ mocayitvà karttavyaæ / evaæ vÃtakarmme pratipadyitavyaæ / na pratipadyati // * // ÃbhisamÃcÃrikÃn dharmmÃn atikramati // * // uddÃnaæ (evaæ) pradÅpe pratipadyitavyaæ / (evaæ ya«ÂÅyaæ prÃtipadyitavyaæ /) (II.p.76) evaæ geï¬uke pratipadyitavyaæ / evaæ ni«Ådane pratipadyitavyaæ / evam upÃdhyÃ(nahÃ)ye pratipadyitavyaæ / evaæ kÃsitavyaæ / evaæ k«Åvitavyaæ / (J.229) evaæ kaï¬Æyitavyaæ / evaæ jaæbhÃvayitavyaæ / (50b2) evaæ vÃtakarmma pratipadyitavyaæ / (J.230) antaroddÃnaæ saæghasthaviro ca ÓayyÃsana kaÂhina Ãgantukà ca Ãraïyakà nevÃsikà ca pradÅpo ca saptavarggÃ÷ prakÃÓitÃ÷ // * // ÃbhisamÃcÃrikÃ÷ samÃptÃ÷ // * // ÃryamahÃsÃæghikÃnÃæ lokottaravÃdinÃæ madhyuddeÓa-pÃÂhakÃnÃæ pÃÂheneti // * // ye dharmmà hetuprabhavà hetun te«Ãn tathÃgato hy avadat / te«Ã¤ ca (50b3) yo nirodha evamvÃdÅ mahÃÓramaïa÷