Maitreyanatha:
Abhisamayalamkaranamaprajnaparamitopadesasastram
(source unknown)


Input by Christian Coseru




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









kṛtirmaitreyanāthasya //
Oṃ namo maitreyanāthāya //


yā sarvajñatayā nayatyupaśamaṃ śāntaiṣiṇaḥ śravakān
yā mārgajñatayā jagaddhitakritāṃ lokārthasaṃpādikā /
savārkāramidaṃ vadanti munayo viśvaṃ yayā saṃgatā
stasyai śrāvakabodhisattvagaṇino buddhasya manne namaḥ //

sarvākārajñatāmārgaḥ śāsitrā yo 'tra deśita /
dhīmantī vīkṣīṣīraṃstamanālīḍhaṃ parairiti // Abhs_1.1 //
smṛtau cādhāya sūtrārthaṃ dharmacaryā daśātmikā /
sūkhena pratipatsīrannityārambhaprayojanam // Abhs_1.2 //
prajñāpāramitāṣṭābhīḥ padārthaiḥ samudīritā /
sarvākārajñatā mārgajñatā sarvajñatā tataḥ // Abhs_1.3 //
sarvākārābhisaṃbodho murdhaprārpto 'nupūrvikaḥ /
ekakṣaṇabhisaṃbodho dharmakāyaśca te 'ṣṭadhā // Abhs_1.4 //
cittotpādo 'vavādaśca nirvedhāṅgaṃ caturvidhaṃ /
ādhāraḥ pratipatteśca dharmadhātusvabhāvakaḥ // Abhs_1.5 //
ālambanaṃ samuddeśaḥ saṃnāhaprasthitikriye /
saṃbhārāśca saniryāṇāḥ sarvākārajñatā muneḥ // Abhs_1.6 //
dhyāmīkaraṇatādīni śiṣyakhaṅgapathau ca yau /
mahānuśaṃso dṛṅmārga aihikāmutrikairguṇaiḥ // Abhs_1.7 //
kāritramadhimuktiśca stutastobhitaśaṃsitāḥ /
pariṇāme 'numode ca manaskārāvanuttamau // Abhs_1.8 //
nirhāraḥ śuddhiratyantāmityayaṃ bhāvanāpathaḥ /
vijñānāṃ bodhisattvānāmiti mārgajñatoditā // Abhs_1.9 //
prajñayā na bhave sthānaṃ kṛpayā na śame sthitiḥ /
anupāyena dūratvamupāyenāvidūratā // Abhs_1.10 //
vipakṣapratipakṣau ca prayogaḥ samatāsya ca /
dṛṅmārgaḥ śrāvakādīnāmiti sarvajñateṣyate // Abhs_1.11 //
ākārāḥ saprayogāśca guṇā doṣāḥ salakṣaṇāḥ /
mokṣanirvedhabhāgīye śaikṣo 'vaivartiko gaṇaḥ // Abhs_1.12 //
samatābhavaśāntyośca kṣetraśuddhiranuttarā /
sarvākārābhisaṃbodha eṣa sopāyakauśalaḥ // Abhs_1.13 //
liṅgaṃ tasya vivṛddhiśca nirūḍhiścittasaṃsthitiḥ /
caturdhā ca vikalpasya pratipakṣaścaturvidhaḥ // Abhs_1.14 //
pratyekaṃ darsanākhye ca bhāvanākhye ca vartmani /
ānantaryasamādhiśca saha vipratipattibhiḥ // Abhs_1.15 //
mūrdhābhisamayaḥ tredhā daśadhā cānupūrvikaḥ /
ekakṣaṇābhisaṃbodho lakṣaṇena caturvidhiḥ // Abhs_1.16 //
svābhāvikaḥ sasāṃbhogo nairmāṇiko 'parastathā /
dharmakāyaḥ sakāritraścaturdhā samudīritaḥ // Abhs_1.17 //
cittotpādaḥ parārthāya sammyaksaṃbodhikāmatā /
samāsavyāsataḥ sā ca yathāsutraṃ sa cocyate // Abhs_1.18 //
bhūhemacandrajvalanairnidhiratnākarārṇavaiḥ /
vajrācalauṣadhīmitraiścintāmaṇyarkagītibhiḥ // Abhs_1.19 //
nṛpagañjamahāmārgayānaprasravaṇodakaiḥ /
ānandoktinadīmeghairdvāviṃśatividhaḥ sa ca // Abhs_1.20 //
pratipattau ca satyeṣu buddharatnādiṣu triṣu /
asaktāvapariśrāntau pratipatsaṃparigrahe // Abhs_1.21 //
cakṣuḥṣu pañcasu jñeyaḥ ṣaṭsvabhijñāguṇeṣu ca /
dṛṅmārge bhāvanākhye cetyavavādo daśātmakaḥ // Abhs_1.22 //
mṛdutikṣṇendriyau śraddhādṛṣṭiprāptau kulaṃkulau /
ekavīcyantarotpadya kārākārākaniṣṭhagāḥ // Abhs_1.23 //
plutāstrayo bhavasyāgraparamo rūparāgaha /
dṛṣṭadharmaśamaḥ kāyasākṣī khaṅgaśca viṃśatiḥ // Abhs_1.24 //
ālambanata ākārāddhetutvātsaṃparigrahāt /
caturvikalpasaṃyogaṃ yathāsvaṃ bhajatāṃ satām // Abhs_1.25 //
śrāvakebhyaḥ sakhaḍgebhyo bodhisattvasya tāyinaḥ /
mṛdumadhyādhimātrāṇāmūṣmādīnāṃ viśiṣṭatā // Abhs_1.26 //
ālambanamanityādi satyādhāraṃ tadākṛtiḥ /
niṣedho 'miniveśāderheturyānatrayāptaye // Abhs_1.27 //
rūpādyāyavyayau viṣṭhāsthitī prajñaptyavācyate /
rūpādāvasthitisteṣāṃ tadbhāvenāsvabhāvatā // Abhs_1.28 //
tayormithaḥsvabhāvatvaṃ tadanityādyasaṃsthitiḥ /
tāsāṃ tadbhāvaśūnyatvaṃ mithaḥ svabhāvyametayoḥ // Abhs_1.29 //
anudgraho yo dharmāṇāṃ tannimittāsamīkṣaṇam /
parīkṣaṇaṃ ca prajñāyāḥ sarvasyānupalambhataḥ // Abhs_1.30 //
rūpāderasvabhavāvatvaṃ tadabhāvasvabhāvatā /
tadajātiraniryāṇaṃ śuddhistadanimittatā // Abhs_1.31 //
tannimittānadhiṣṭhānānadhimuktirasaṃjñatā /
samādhistasya kāritraṃ vyākṛtirmananākṣayaḥ // Abhs_1.32 //
mithastrikasya svābhāvyaṃ samādheravikalpanā /
iti nirvedhabhāgīyaṃ mṛdumadhyādhimātrataḥ // Abhs_1.33 //
dvaividhyaṃ grāhyakalpasya vastutatpratipakṣataḥ /
moharāśyādibhedena pratyekaṃ navadhā tu saḥ // Abhs_1.34 //
dravyaprajñaptyadhiṣṭhāno dvividho grāhako mataḥ /
svatantrātmādirūpeṇa skandhādyāśrayatastathā // Abhs_1.35 //
cittānavalīnatvādi naīḥsvābhāvyādideśakaḥ /
tadvipakṣaparityāgaḥ sarvathā saṃparigrahaḥ // Abhs_1.36 //
ṣoḍhādhigamadharmasya pratipakṣaprahāṇayoḥ /
tayoḥ paryupayogasya prajñāyāḥ kṛpayā saha // Abhs_1.37 //
śiṣyāsādhāraṇatvasya parārthānukramasya ca /
jñānasyāyatnavṛtteśca pratiṣṭhā gotramucyate // Abhs_1.38 //
dharmadhātorasaṃbhedādgotrabhedo na yujyate /
ādheyadharmabhedāttu tadbhedaḥ parigīyate // Abhs_1.39 //
ālambanaṃ sarvadharmāste punaḥ kuśalādayaḥ /
laukikādhigamākhyāścaṃ ye ca lokettarā matāḥ // Abhs_1.40 //
sāsravānāsravā dharmāḥ saṃskṛtāsaṃskṛtāśca ye /
śiṣyasādhāraṇā dharmā ye cāsādhāranā muneḥ // Abhs_1.41 //
sarvasattvāgratā cittaprahāṇādhigamatraye /
tribhirmahattvairūddeśo vijñeyo 'ya svayaṃbhuvām // Abhs_1.42 //
dānādau ṣaḍvidha teṣāṃ pratyekaṃ saṃgraheṇa yā /
saṃnāhapratipattiḥ sā ṣaḍbhiḥ ṣaṭkairyathodithā // Abhs_1.43 //
dyānārūpyeṣu dānādau mārge maitryādikeṣu ca /
gatopalambhayoge ca trimaṇḍalaviśuddhiṣu // Abhs_1.44 //
uddeśe ṣaṭsvabhijñāsu sarvākārajñatānaye /
prasthānapratipajjñeyā mahāyānādhirohiṇī // Abhs_1.45 //
dayā dānādikaṃ ṣaṭkaṃ śamathaḥ savidarśanaḥ /
yuganaddhaśca yo mārga upāye yacca kauśalam // Abhs_1.46 //
jñānaṃ puṇyaṃ ca mārgaśca dhāraṇī bhūmayo daśa /
pratipakṣaśca vijñeyaḥ saṃbhārapratipatkramaḥ // Abhs_1.47 //
labhyate prathamā bhumirdaśadhā parikarmaṇā /
āśayo hitavastutvaṃ sattveṣu samacittatā // Abhs_1.48 //
tyāgaḥ sevā ca mitrāṇāṃ saddharmālambanaiṣaṇā /
sadā naiṣkramyacittatvaṃ buddhakāyagatā spṛhā // Abhs_1.49 //
dharmasya deśanā satyaṃ daśamaṃ vākyamiṣyate /
jñeyam ca pārikarmaiṣāṃ svabhāvānupalambhataḥ // Abhs_1.50 //
śīlaṃ kṛtajñatā kṣāntiḥ pramodyaṃ mahatī kṛpā /
gauravaṃ guruśuśrūṣā vīryaṃ dānādike 'ṣṭamam // Abhs_1.51 //
atṛptatā śrute dānaṃ dharmasya ca nirāmiṣam /
buddhakṣetrasya saṃśuddhiḥ saṃsārāparikheditā // Abhs_1.52 //
hrīrapatrāpyamityetat pañcadhā mananātmakam /
vanāśālpecChatā tuṣṭirdhūtasaṃlekhasevanam // Abhs_1.53 //
śikṣāyā aparityāgaḥ kāmānāṃ vijugupsanam /
nirvitsarvāstisaṃtyāgo 'navalinānapekṣate // Abhs_1.54 //
saṃstavaṃ kulamātsaryaṃ sthānaṃ saṃgaṇikāvaham /
ātmotkarṣaparāvajñe karmamārgān daśāśubhān // Abhs_1.55 //
mānaṃ stambhaṃ viparyāsaṃ vimatiṃ kleśamarṣaṇam /
vivarjayan samāpneti daśaitān pañcamīṃ bhuvam // Abhs_1.56 //
dānaśīlakṣamāvīryadhyānaprajñāprapūraṇāt /
śiṣyakhaḍgaspṛhātrāsacetasāṃ parivarjakaḥ // Abhs_1.57 //
yācito 'navalinaśca sarvatyāge 'pyadurmanāḥ /
kṛśo 'pi nārthināṃ kṣeptā ṣaṣṭhīṃ bhūmiṃ samaśrute // Abhs_1.58 //
ātmasattvagraho jīvapudgalocChedaśāśvataḥ /
nimittahetvoḥ skandheṣu dhātuṣvāyataneṣu ca // Abhs_1.59 //
traidhātuke pratiṣṭhānaṃ saktirālīnacittatā /
ratnatritayaśīleṣu taddṛṣṭyabhiniveśitā // Abhs_1.60 //
śūnyatāyāṃ vivadaśca tadvirodhaśca viṃśatiḥ /
kalaṅkā yasya vicChinnāḥ saptamīmetyasau bhuvam // Abhs_1.61 //
trivimokṣamukhajñānaṃ trimaṇḍalaviśuddhatā /
karūṇāmananā dharmasamataikanayajñatā // Abhs_1.62 //
anutpādakṣamājñānaṃ dharmāṇāmekadheraṇā /
kalpanāyāḥ samuddhātaḥ saṃjñādṛkkleśavarjanam // Abhs_1.63 //
śamathasya ca nidhyaptiḥ kauśalaṃ ca vidarśane /
cittasya dāntatā jñānaṃ sarvatrāpratighāti ca // Abhs_1.64 //
sakterabhūmiryatrecChaṃ kṣetrāntaragatiḥ samam /
sarvatra svātmabhāvasya darśanaṃ ceti viṃśatiḥ // Abhs_1.65 //
sarvasattvamanojñānamabhijñākrīḍanaṃ śubhā /
buddhakṣetrasya niṣpattirbuddhasevāparīkṣaṇe // Abhs_1.66 //
akṣajñānaṃ jinakṣetraśuddhirmāyopamā sthitiḥ /
saṃcintya ca bhavādānamidaṃ karmāṣṭadhoditam // Abhs_1.67 //
praṇidhānānyanantāni devādīnāṃ rūtajñatā /
nadīva pratibhānānāṃ garbhāvakrāntirūttamā // Abhs_1.68 //
kulajātyośca gotrasya parivārasya janmanaḥ /
naiṣkramyabodhivṛkṣāṇāṃ guṇapūreśca saṃpadaḥ // Abhs_1.69 //
nava bhūmīratikramya buddhabhūmau pratiṣṭhate /
yena jñānena sā jñeyā daśamī bodhisattvabhūḥ // Abhs_1.70 //
pratipakṣo 'ṣṭadhā jñeyo darṣanābhyāsamārgayoḥ /
grāhyagrāhakavikalpānāmaṣṭānāmupaśāntaye // Abhs_1.71 //
uddeśe samatāyāṃ ca sattvārthe yatnavarjane /
atyantāya ca niryāṇaṃ niryāṇaṃ prāptilakṣaṇam // Abhs_1.72 //
sarvākārajñatayāṃ ca niryāṇaṃ mārgagocaram /
niryāṇapratipajjñeyā seyamaṣṭavidhātmikā // Abhs_1.73 //

// abhisamayālaṅkāre prajñāpāramitopadeśaśāstre
sarvākārajñatādhikāraḥ prathamaḥ //



dhyāmīkaraṇatā bhābhirdevānāṃ yogyatāṃ prati /
viṣayo niyato vyāptiḥ svabhāvastasya karma ca // Abhs_2.1 //
caturṇamāryasatyānāmākārānupalambhataḥ /
śrāvakāṇāmayaṃ mārgo jñeyo mārgajñatānaye // Abhs_2.2 //
rūpādiskandhaśūnyatvācChūnyatānāmabhedataḥ /
uṣmāṇaḥ anupalambhena teṣāṃ murdhagataṃ matam // Abhs_2.3 //
kṣāntayasteṣu nityādiyogasthānaniṣedhataḥ /
daśa bhūmīḥ samārabhya vistarāsthānadeśanat // Abhs_2.4 //
agradharmagataṃ proktamāryaśrāvakavartmani /
tatkasya hetorbuddhena buddhvā dharmāsamīkṣaṇāt // Abhs_2.5 //
paropadeśavaiyarthyaṃ svayaṃbodhāt svayaṃbhuvām /
gambhīratā ca jñānasya khaḍgānāmabhidhīyate // Abhs_2.6 //
śuśrūṣā yasya yasyārthe yatra yatra yathā yathā /
sa so 'rthaḥ khyātyaśabdo 'pi tasya tasya tathā tathā // Abhs_2.7 //
grahyārthakalpanāhānādgrāhakasyāprahāṇataḥ /
ādhārataśca vijñeyaḥ khaḍgamārgasya saṃgrahaḥ // Abhs_2.8 //
prajñapteravirodhena dharmatāsūcanākṛtiḥ /
usṣmagam mūrdhagaṃ rūpādyahānādiprabhāvitam // Abhs_2.9 //
adyātmaśūnyatādyābhī rūpāderaparigrahāt /
kṣāntiḥ rūpādyanutpādādyākārairagradharmatā // Abhs_2.10 //
kṣāntijñānakṣaṇaiḥ satyasatyaṃ prati caturvidhaiḥ /
mārgajñatāyāṃ dṛṅmārgaḥ sānuśaṃso 'yamucyate // Abhs_2.11 //
ādhārādheyatābhāvāttathatābuddhayormithaḥ /
paryāyeṇānanujñānaṃ mahattā sāpramāṇatā // Abhs_2.12 //
parimāṇāntatābhāvo rūpāderavadhāraṇam /
tasyāṃ sthitasya buddhatve 'nugrahātyāgatādayaḥ // Abhs_2.13 //
maītryādi śūnyatā prāptirbuddhatvasya parigrahaḥ /
sarvasya vyavadānasya sarvādhivyādhiśātanam // Abhs_2.14 //
nirvāṇagrāhaśāntatvaṃ buddhebho rakṣaṇādikam /
aprāṇivadhamārabhya sarvākārajñatānaye // Abhs_2.15 //
svayaṃ sthitasya sattvānāṃ sthāpanaṃ pariṇāmanam /
danādīnāṃ ca saṃbodhāviti mārgajñatākṣaṇāḥ // Abhs_2.16 //
sarvato damanaṃ nāma sarvataḥ kleśanirjayaḥ /
upamakrāviṣahyatvaṃ bodhirādhārapūjyatā // Abhs_2.17 //
adhimuktistridhā jñeyā svārthā ca svaparārthakā /
parārthikaivetyeṣa ca pratyekaṃ trividheṣyate // Abhs_2.18 //
mṛdvī madhyādhimātrā ca mṛdumṛdvādibhedataḥ /
sā punastrividhetyevaṃ saptaviṃśatidhā matā // Abhs_2.19 //
stutiḥ stobhaḥ praśaṃsā ca prajñāparamitāṃ prati /
adhimokṣasya mātrāṇāṃ navakaistribhiriṣyate // Abhs_2.20 //
viśeṣaḥ pariṇāmastu tasya kāritramuttamam /
nopalambhākṛtiścāsāvaviparyāsalakṣaṇaḥ // Abhs_2.21 //
vivikto buddhapuṇyaughasvabhāvasmṛtigocaraḥ /
sopāyaścānimittaśca buddhairabhyanumoditaḥ // Abhs_2.22 //
traidhātukāprapannaśca pariṇāmo 'parastridhā /
mṛdurmadhyo 'dhimātraśca mahāpuṇyodayātmakaḥ // Abhs_2.23 //
upāyānupalambābhyāṃ śubhamūlānumodanā /
anumode manaskārabhāvaneha vidhīyate // Abhs_2.24 //
svabhāvaḥ śreṣṭhatā tasya sarvasyānabhisaṃskṛtiḥ /
nopalambhena dharmāṇāmarpaṇā ca mahārthatā // Abhs_2.25 //
buddhasevā ca dānādirūpāye yacca kauśalam /
hetavo 'trādhimokṣasya dharmavyasanahetavaḥ // Abhs_2.26 //
mārādhiṣṭhānagambhīradharmatānadhimuktate /
skandhādyabhiniveśaśca pāpamitraparigrahaḥ // Abhs_2.27 //
phalaśuddhiśca rūpādiśuddhireva tayordvayoḥ /
abhinnācChinnatā yasmāditi śuddhirudīritā // Abhs_2.28 //
kleśajñeyatrimārgasya śiṣyakhaḍgajinaurasām /
hānādviśuddhirātyantikī tu buddhasya sarvathā // Abhs_2.29 //
mṛdumṛdvādiko mārgaḥ śuddhirnavasu bhūmiṣu /
adhimātrādhimātrādermalasya pratipakṣataḥ // Abhs_2.30 //
tridhātupratipakṣatvaṃ samatā manameyayoḥ /
mārgasya ceṣyate tasya parihārataḥ // Abhs_2.31 //

// abhisamayālaṅkāre prajñāpāramitopadeśaśāstre
mārgajñatādhikāro dvitīyaḥ //



nāpare na pare tīre nāntarāle tathoḥ sthitā /
adhvanāṃ samatājñānāt prajñāpāramitāmatā // Abhs_3.1 //
anupāyena dūraṃ sā sanimittopalambhataḥ /
upāyakauśalenāsyāḥ samyagāsannatoditā // Abhs_3.2 //
rūpādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca /
dānādau bodhipakṣeṣu caryāsaṃjñā vipakṣatā // Abhs_3.3 //
dānādiṣvanahaṃkāraḥ pareṣāṃ tanniyojanam /
saṅgakoṭīniṣedho 'yaṃ sukṣmaḥ saṅgo jinādiṣu // Abhs_3.4 //
tadgāmbīryaṃ prakṛtyaiva vivekāddharmapaddhateḥ *iti* /
ekaprakṛtikaṃ jñānaṃ dharmāṇāṃ saṅgavarjanam // Abhs_3.5 //
dṛṣṭādipratiṣedhena tasyā durbodhatoditā *iti* /
rūpādibhiravijñānāttadacintyatvamiṣyate // Abhs_3.6 //
evaṃ kṛtvā yathokto vai jñeyaḥ sarvajñatānaye /
ayaṃ vibhāgo niḥśoṣo vipakṣapratipakṣayoḥ // Abhs_3.7 //
rūpādau tadanityādau tadapuriprapūrayoḥ /
tadasaṅgatve caryāyā: prayogaḥ pratiṣedhataḥ // Abhs_3.8 //
avikāro na kartā ca prayogo duṣkarastridhā /
yathābhavyaṃ phalaprāpteravandhyo 'bhimataśca saḥ // Abhs_3.9 //
aparapratyayo yaśca saptadhā khyātivedakaḥ /
caturdhā mananā tasya rūpādau samatā matā // Abhs_3.10 //
dharmajñānānvayajñānakṣāntijñānakṣaṇātmakaḥ /
duḥkhādisatye dṛṅmārga eṣa sarvajñatānaye // Abhs_3.11 //
rūpaṃ na nityaṃ nānityamatitāntaṃ viśuddhakam /
anutpannāniruddhādi vyomābhaṃ lepavarjitam // Abhs_3.12 //
parigraheṇa nirmuktamavyāhāraṃ svabhāvataḥ /
pravyāhāreṇa nāsyārthaḥ pareṣu prāpyate yataḥ // Abhs_3.13 //
nopalambhakṛdatyantaviśuddhirvyādhyasaṃbhavaḥ /
apāyocChittyakalpatve phalasākṣātkriyāṃ prati // Abhs_3.14 //
asaṃsargo nimittaiśca vastuni vyañjane dvaye /
jñānasya yā cānutpattiriti sarvajñatākṣaṇāḥ // Abhs_3.15 //
iti seyaṃ punaḥ seyaṃ seyaṃ khalu punastridhā /
adhikāratrayasyaiṣā samāptiḥ paridīpitā // Abhs_3.16 //

// abhisamayālaṅkāre prajñāpāramitopadeśaśāstre
sarvajñatādhikāras tṛtīyaḥ //



vastujñānaprakārāṇāmākārā iti lakṣaṇam /
sarvajñatānāṃ traividyāt trividhā eva te matāḥ // Abhs_4.1 //
asadākāramārabhya yāvanniścalatākṛtiḥ /
catvāraḥ pratisatyaṃ te mārge pañcadaśa smṛtāḥ // Abhs_4.2 //
hetau mārge ca duḥkhe ca nirodhe ca yathākramam /
aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ // Abhs_4.3 //
smṛtyupasthānamārabhya buddhatvākārapaścimāḥ /
śiṣyāṇāṃ bodhisattvānāṃ buddhānāṃ ca yathākramam // Abhs_4.4 //
saptatriṃśaccatustriṃśattriṃśannava ca te matāḥ /
trisarvajñatvabhedena mārgasatyānurodhataḥ // Abhs_4.5 //
kṛtādhikārā buddheṣu teṣūptaśubhamūlakāḥ /
mitraiḥ sanāthāḥ kalyāṇairasyāḥ śravaṇabhājanam // Abhs_4.6 //
buddhopāsanasaṃpraśnadānaśīlādicaryayā /
udgrahadhāraṇādīnāṃ bhājanatvaṃ satāṃ matam // Abhs_4.7 //
rūpādiṣvanavasthānātteṣu yoganiṣedhataḥ /
tattathatāgambhīratvātteṣāṃ duravagāhataḥ // Abhs_4.8 //
tadaprāmāṇyataḥ kṛcChāccireṇa pratibodhataḥ /
vyākṛtāvavivartyatve niryāṇe sanirantare // Abhs_4.9 //
āsannabodhe kṣipraṃ ca parārthe 'vṛddhyahānitaḥ /
dharmādharmādyadṛṣṭau ca rupācintyādyadarśane // Abhs_4.10 //
rūpādestannimittasya tadbhāvasyāvikalpakaḥ /
phalaratnapradātā ca śuddhakaḥ sāvadhiśca saḥ // Abhs_4.11 //
mārāṇāṃ śaktihānyādiścaturdaśavidho guṇaḥ /
doṣāśca ṣaḍviboddhavyāścaturbhirdaśakaiḥ saha // Abhs_4.12 //
lakṣyate yena tajjñeyaṃ lakṣaṇaṃ trividhaṃ ca tat /
jñānaṃ viśeṣaḥ kāritraṃ svabhāvo yaśca lakṣyate // Abhs_4.13 //
tathāgatasya nirvṛttau loke cālujyanātmake /
sattvānāṃ cittacaryāsu tatsaṃkṣepe bahirgatau // Abhs_4.14 //
akṣayākāratāyāṃ ca sarāgādau pravistṛte /
mahadgate 'pramāṇe ca vijñāne cānidarśane // Abhs_4.15 //
adṛśyacitajñāne ca tadunmiñjādisaṃjñakam /
punastathatākāreṇa teṣāṃ jñānamataḥ param // Abhs_4.16 //
tathatāyāṃ munerbodhe tatparākhyānamityayam /
sarvajñatādhikāreṇa jñānalakṣaṇasaṃgrahaḥ // Abhs_4.17 //
śūnyatve sānimitte c praṇidhānavivarjite /
anutpādanirodhādau dharmatāyā akopane // Abhs_4.18 //
asaṃskare 'vikalpe ca prabhedālakṣaṇatvayoḥ /
mārgajñatādhikāreṇa jñānalakṣaṇamiṣyate // Abhs_4.19 //
svadharmamupaniśritya vihāre tasya satkṛtau /
gurūtve mānanāyāṃ ca tatpūjākṛtakatvayoḥ // Abhs_4.20 //
sarvatra vṛttimajjñānamadṛṣṭasya ca darśakam /
lokasya śūnyatākārasūcakajñāpakākṣagam // Abhs_4.21 //
acintyaśāntatādarśi lokasaṃjñānirodhi ca /
jñānalakṣaṇamityuktaṃ sarvākārajñatānaye // Abhs_4.22 //
acityādiviśeṣeṇa viśiṣṭaiḥ satyagocaraiḥ /
viśeṣalakṣaṇaṃ ṣaḍbhirdaśabhiścoditaṃ kṣaṇaiḥ // Abhs_4.23 //
acintyātulyate meyasaṃkhyeyāsamatikramau /
sarvāryasaṃgraho vijñavedyāsādhāraṇajñate // Abhs_4.24 //
kṣiprajñānyunapūrṇatve pratipatsamudāgamau /
ālambanaṃ ca sādhāraṃ sākalyaṃ saṃparigrahaḥ // Abhs_4.25 //
anāsvādaśca vijñeyo viśeṣaḥ ṣoḍaśātmakaḥ /
viśeṣamārgā mārgebhyo yenānyebhyo viśiṣyate // Abhs_4.26 //
hitaṃ sukhaṃ ca trāṇaṃ ca śaraṇaṃ layanaṃ nṛṇām /
parāyaṇaṃ ca dvīpaṃ ca pariṇāyakasaṃjñakam // Abhs_4.27 //
anābhogaṃ tribhiryānaiḥ phalāsākṣātkriyātmakam /
paścimaṃ gatikāritramidaṃ kāritralakṣaṇam // Abhs_4.28 //
kleśaliṅganimittānāṃ vipakṣapratipakṣayoḥ /
viveko duṣkaraikāntāvuddeśo 'nupalambhakaḥ // Abhs_4.29 //
niṣiddhābhiniveśaśca yaścālambanasaṃjñakaḥ /
vipratyayo 'vighātī ca so 'padāgatyajātikaḥ // Abhs_4.30 //
tathatānupalambhaśca svabhāvaḥ ṣoḍaśātmakaḥ /
lakṣmeva lakṣyate ceticaturthaṃ lakṣaṇaṃ matam // Abhs_4.31 //
animittapradānādisamudāgamakauśalam /
sarvākārāvabodhe 'smin mokṣabhagīyamiṣyate // Abhs_4.32 //
buddhādyālambanā śraddhā vīryaṃ dānādigocaram /
smṛtirāśayasaṃpattiḥ samādhiravikalpanā // Abhs_4.33 //
dharmeṣu sarvairākārairjñānaṃ prajñeti pañcadhā /
tīkṣṇai subodhā saṃbodhirdurbodhā mṛdubhirmatā // Abhs_4.34 //
ālambanaṃ sarvasattvā ūṣmaṇāmiha śakyate /
samacittādirākārasteṣveva daśadhoditaḥ // Abhs_4.35 //
svayaṃ pāpānnivṛttasya dānādyeṣu sthitasya ca /
tayorniyojanānyeṣāṃ varṇavādānukulate // Abhs_4.36 //
mūrdhagam svaparādhāraṃ satyajñānaṃ tathā kṣamā /
tathāgradharmā vijñeyāḥ sattvānāṃ pācanādibhiḥ // Abhs_4.37 //
nirvedhaṅgānyupādaya darśanābhyāsamārgayoḥ /
ye bodhisattvā vartante so 'trāvaivartiko gaṇaḥ // Abhs_4.38 //
rūpādibhyo nivṛttyādyairliṅgairviṃśatidheritaiḥ /
nirvedhāṅgasthitasyedamavaivartikalakṣaṇam // Abhs_4.39 //
rūpādibhyo nivṛttiśca vicikitsākṣaṇakṣayau /
ātmanaḥ kuśalasthasya pareṣāṃ tanniyojanam // Abhs_4.40 //
parādhāraṃ ca dānādi gambhire 'rthe 'pyakāṅkṣaṇam /
maitraṃ kāyādyasaṃvāsaḥ pañcadhāvaraṇena ca // Abhs_4.41 //
sarvānuśayahānaṃ ca smṛtisaṃprajñatā suci /
civarādiśarīre ca kṛmīṇāmasamudbhavaḥ // Abhs_4.42 //
cittākauṭilyamādānaṃ dhūtasyāmatsarāditā /
dharmatāyuktagāmitvaṃ lokārthaṃ narakaiṣaṇā // Abhs_4.43 //
parairaneyatā mārasyānyamārgopadeśinaḥ /
māra ityavabodhaśca caryā buddhānumoditā // Abhs_4.44 //
ūṣmamūrdhasu sa kṣāntiṣvagradharmeṣvavasthitaḥ /
liṅgairamībhirviśatyā saṃbodherna vivartate // Abhs_4.45 //
kṣāntijñānakṣaṇaḥ ṣaṭ ca pañca pañca ca dṛkpathe /
bodhisattvasya vijñeyamavaivartikalakṣaṇam // Abhs_4.46 //
rūpādisaṃjñāvyāvṛttirdārḍhyaṃ cittasya hinayoḥ /
yānayorvinivṛttiśca dhyānādyaṅgaparikṣayaḥ // Abhs_4.47 //
kāyacetolaghutvaṃ ca kāmasevābhyupāyikī /
sadaiva brahmacāritvamājīvasya viśuddhatā // Abhs_4.48 //
skandhādavantarāyeṣu saṃbhāre sendriyādike /
samare matsarādau ca neti yogānuyogayoḥ // Abhs_4.49 //
vihārapratiṣedhaśca dharmasyāṇoralabdhatā /
niścitatvaṃ svabhumau ca bhūmitritayasaṃsthitiḥ // Abhs_4.50 //
dharmārthaṃ jīvitatyāga ityamī ṣoḍaśa kṣaṇāḥ /
avaivartikaliṅgāni dṛṅmārgasthasya dhīmataḥ // Abhs_4.51 //
gambhiro bhāvanāmārgo gāmbhīryaṃ śunyatādikam /
samāropāpavādāntamuktatā sā gabhīratā // Abhs_4.52 //
cintātulananidhyānānyabhīkṣṇaṃ bhāvanāpathaḥ /
nirvedhāṅgeṣu dṛṅmārge bhāvanāmārga eva ca // Abhs_4.53 //
prābandhakatvādiṣṭo 'sau navadhā ca prakārataḥ /
mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // Abhs_4.54 //
asaṃkhyeyādinirdeśāḥ paramārthena na kṣamāḥ /
kṛpāniṣyandabhūtāste saṃvṛtyābhimatā muneḥ // Abhs_4.55 //
hānivṛddhī na yujyete nirālāpasya vastunaḥ /
bhāvanākhyena kiṃ hinaṃ vartmanā kimudāgatam // Abhs_4.56 //
yathā bodhistathaivāsāviṣṭasyārthasya sādhakaḥ /
tathatālakṣaṇā bodhiḥ so 'pi tallakṣaṇo mataḥ // Abhs_4.57 //
pūrveṇa bodhirno yuktā manasā paścimena vā /
dīpadṛṣṭāntayogenagambhīrā dharmatāṣṭadhā // Abhs_4.58 //
utpāde ca nirodhe ca tathatāyāṃ gabhīratā /
jñeye dāne ca caryāyāmadvayopāyakauśale ca // Abhs_4.59 //
svapnopamatvāddharmāṇāṃ bhavaśāntyorakalpanā /
karmābhāvādicodyānāṃ parihārā yathoditāḥ // Abhs_4.60 //
sattvalokasya yā śuddhistasyāḥ suddhyupahārataḥ /
tathā bhājanalokasya buddhakṣetrasya śuddhatā // Abhs_4.61 //
viṣayo 'sya prayogaśca śātravāṇāmatikramaḥ /
apratiṣṭho yathāvedhamasādhāraṇalakṣaṇaḥ // Abhs_4.62 //
asakto 'nupalambhaśca nimittapraṇidhikṣataḥ /
lalliṅgaścāpramāṇaśca daśadhopāyakauśalam // Abhs_4.63 //

// abhisamayālaṅkāre prajñāpāramitopadeśaśāstre
sarvākārābhisaṃbodhādhikāraś caturthaḥ //


svapnāntare 'pi svapnābhasarvadharmekṣaṇādikam /
murdhaprāptasya yogasya liṅgaṃ dvādaśadhā matam // Abhs_5.1 //
jambudvipajaneyattābuddhapūjāśubhādikām /
upamāṃ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikā // Abhs_5.2 //
trisarvajñatvadharmāṇāṃ paripuriranuttarā /
aparityaktasattvārthā nirūḍhirabhidhīyate // Abhs_5.3 //
caturdvipakasāhasradvitrisāhasrakopamaḥ /
kṛtvā puṇyabahutvena samādhiḥ parikīrtitaḥ // Abhs_5.4 //
pravṛttau ca nivṛttau ca pratyekaṃ tau navātmakau /
grāhyau vikalpau vijñeyāvayāthāviṣayātmakau // Abhs_5.5 //
dravyaprajñaptisatsattvavikalpau grāhakau matau /
pṛthagjanāryabhedena pratyekaṃ tau navātmakau // Abhs_5.6 //
grāhyau cenna tathā sto 'rthau kasya tau grāhakau matau /
iti grāhakabhāvena śunyatālakṣaṇaṃ tayoḥ // Abhs_5.7 //
eṣa svabhāve gotre ca pratipatsamudāgame /
jñānasyālambanābhrāntau pratipakṣavipakṣayoḥ // Abhs_5.8 //
svasminnadhigame kartṛtatkāritrakriyāphale /
pravṛttipakṣādhiṣṭhāno vikalpo navadhā mataḥ // Abhs_5.9 //
bhavaśāntiprapātitvānnyūnatve 'dhigamasya ca /
parigrahasyābhāve ca vaikalye pratipadgate // Abhs_5.10 //
parapratyayagāmitve samuddeśanivartane /
prādeśikatve nānātve sthānaprasthānamohayoḥ // Abhs_5.11 //
pṛṣṭhato gamane ceti vikalpo 'yaṃ navātmakaḥ /
nivṛttipakṣādhiṣṭhānaḥ śrāvakādimanobhavaḥ // Abhs_5.12 //
grāhakaḥ prathamo jñeyo gragaṇapratimokṣaṇe /
manaskriyāyāṃ dhātūnāmupaśleṣe trayasya ca // Abhs_5.13 //
sthāne cābhiniveśe ca prajñaptau dharmavastunaḥ /
saktau ca pratipakṣe ca yathecChaṃ ca gatikṣatau // Abhs_5.14 //
yathoddeśamaniryāṇe mārgāmārgāvadhāraṇe /
sanirodhe samutpāde vastuyogaviyogayoḥ // Abhs_5.15 //
sthāne gotrasya nāśe ca prārthanāhetvabhāvayoḥ /
pratyarthikopalambhe ca vikalpo grāhako 'paraḥ // Abhs_5.16 //
bodhau sandarśanānyeṣāṃ taddhetośca parindanā /
tatprāptyanantaro hetuḥ puṇyabāhulyalakṣaṇaḥ // Abhs_5.17 //
kṣayānutpādayorjñāne malānāṃ bodhirūcyate /
kṣayābhāvādanutpādātte hi jñeye yathākramam // Abhs_5.18 //
prakṛtāvaniruddhāyāṃ darśanākhyena vartmanā /
vikalpajātaṃ kiṃ kṣīṇaṃ vānutpattimāgatam // Abhs_5.19 //
sattā ca nāma dharmāṇāṃ jñeye cāvaraṇakṣayaḥ /
kathyate yatparaiḥ śāsturatra vismīyate mayā // Abhs_5.20 //
nāpaneyamataḥ kiṃcitprakṣeptavyaṃ na kiṃcana /
draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate // Abhs_5.21 //
ekaikasyaiva dānādau teṣāṃ yaḥ saṃgraho mithaḥ /
sa ekakṣaṇikaḥ kṣāntisaṃgṛhīto 'tra dṛkpathe // Abhs_5.22 //
sa samādhiṃ samāpadya tataḥ siṃhavijṛmbhitam /
anulomaṃ vilomaṃ pratītyotpādamīkṣate // Abhs_5.23 //
kāmāptamavadhīkṛtya vijñānamasamāhitam /
sanirodhāḥ samāpattīrgatvāgamya nava dvidhā // Abhs_5.24 //
ekadvitricatuḥpañcaṣaṭsaptāṣṭavyatikramāt /
avaskandasamāpattirāniroodhamatulyatā // Abhs_5.25 //
saṃkṣepe vistare buddhaiḥ sanāthyenāparigrahe /
traikālike guṇābhāve śreyasastrividhe pathi // Abhs_5.26 //
eko grāhyavikalpo 'yaṃ prayogākāragocaraḥ /
dvitīyaścittacaittānāṃ pravṛttiviṣayo mataḥ // Abhs_5.27 //
anutpādastu cittasya bodhimaṇḍāmanaskriyā /
hīnayānamanaskārau saṃbodheramanaskṛtiḥ // Abhs_5.28 //
bhāvane 'bhāvane caiva tadviparyaya eva ca /
ayathārthaśca vijñeyo vikalpo bhāvanāpathe // Abhs_5.29 //
grāhakaḥ prathamo jñeyaḥ sattvaprajñaptigocaraḥ /
dharmaprajñaptyaśūnyatve saktipravicayātmakaḥ // Abhs_5.30 //
kṛtena vastuno yānatritaye ca sa kīrtitaḥ /
dakṣiṇāyā aśuddhau ca caryāyāśca vikopane // Abhs_5.31 //
sattvaprajñaptitaddhetuviṣayo navadhāparaḥ /
bhāvanāmārgasaṃbuddho vipakṣastadvighātataḥ // Abhs_5.32 //
sarvajñatānāṃ tisR^īṇāṃ yathāsvaṃ trividhāvṛtau /
śāntimārge tathatādisaṃprayogaviyogayoḥ // Abhs_5.33 //
asamatve ca duḥkhādau kleśānāṃ prakṛtāvapi /
dvayābhāve ca saṃmohe vikalpaḥ paścimo mataḥ // Abhs_5.34 //
āsāṃ kṣaye satītīnāṃ cirāyocChvasitā iva /
sarvākārajagatsaukhyasādhanā guṇasaṃpadaḥ // Abhs_5.35 //
sarvāḥ sarvābhisāreṇa nikāmaphalaśālinam /
bhajante taṃ mahāsattvaṃ mahodadhimivāpagāḥ // Abhs_5.36 //
trisāhasrajanaṃ śiṣyakhaḍgādhigamasaṃpadi /
bodhisattvasya ca nyāmo pratiṣṭāpya śubhopamāḥ // Abhs_5.37 //
kṛtvā puṇyabahutvena buddhatvapteranantaraḥ /
ānantaryasamādhiḥ sa sarvākārajñatā ca tat // Abhs_5.38 //
ālambanamabhāvo 'sya smṛtiścādhipatirmataḥ /
ākāraḥ śāntatā cātra jalpājalpipravādinām // Abhs_5.39 //
ālambanopapattau ca tatsvabhāvāvadhārraṇe /
sarvākārajñatājñāne paramārthe sasaṃvṛtau // Abhs_5.40 //
prayoge triṣu ratneṣu sopāye samaye muneḥ /
viparyāse samārge ca pratipakṣavipakṣayoḥ // Abhs_5.41 //
lakṣaṇe bhāvanāyāṃ ca matā vipratipattayaḥ /
sarvākārajñatādhārā ṣoḍhā daśa ca cādinām // Abhs_5.42 //

// abhisamayālaṅkāre prajñāpāramitopadeśaśāstre
mūrdhābhisamayādhikāraḥ pañcamaḥ //



dānena prajñayā yāvadbuddhādau smṛtibhiśca sā /
dharmābhāvasvabhāvenetyanupūrvakriyā matā // Abhs_6.1 //

// abhisamayālaṅkāre prajñāpāramitopadeśaśāstre
anupurvābhisamayādhikāraḥ ṣaṣṭhaḥ //



anūsravāṇāṃ sarveṣāmekaikenāpi saṃgrahāt /
ekakṣaṇāvabodho 'yaṃ jñeyo dānādinā muneḥ // Abhs_7.1 //
aradhaṭṭaṃ yathaikāpi padikā purūṣeritā /
sakṛtsarvaṃ calayati jñānamekakṣaṇe tathā // Abhs_7.2 //
vipākadharmatāvasthā sarvaśuklamayī yadā /
prajñāpāramitā jātā jñānamekakṣaṇe tadā // Abhs_7.3 //
svapnopameṣu dharmeṣu sthitvā dānādicaryā /
alakṣatvaṃ dharmāṇāṃ kṣaṇenaikena vindati // Abhs_7.4 //
svapnaṃ taddarśinaṃ caiva dvayayogena nekṣate /
dharmāṇāmadvayaṃ tattvaṃ kṣaṇenaikenapaṣyati // Abhs_7.5 //

// abhisamayālaṅkāre prajñāpāramitopadeśaśāstre
ekakṣaṇābhisamayādhikāraḥ saptamaḥ //



sarvākārāṃ viśuddhiṃ ye dharmāḥ prāptā nirāsravāḥ /
svābhāvikomuneḥ kāyasteśāṃ prakṛtilakṣaṇaḥ // Abhs_8.1 //
bodhipakṣāpramāṇāni vimokṣā anūpurvaśaḥ /
navātmikā samāpattiḥ kṛtsnaṃ daśavidhātmikam // Abhs_8.2 //
abhibhvāyatanānyaṣṭaprakārāṇi prabhedataḥ /
araṇā praṇidhijñānamabhijñāḥ pratisaṃvidaḥ // Abhs_8.3 //
sarvākārāścatasno 'thaśuddhayo vaśitā daśa //
balāni daśa catvāri vaiśāradyānyārakṣaṇam // Abhs_8.4 //
trividhaṃ smṛtyupasthānaṃ tridhāsaṃmoṣadharmatā /
vāsanāyāḥ samuddhāto mahati karūṇā jane // Abhs_8.5 //
āveṇikā munereva dharmā ye 'ṣṭādaśeritāḥ /
sarvākārajñatā ceti dharmakāyo 'bhidhīyate // Abhs_8.6 //
śravakasyāraṇādṛṣṭernṛkleśaparihāritā /
tatkleśasrotaucChittyai grāmādiṣu jināraṇā // Abhs_8.7 //
anābhogamanāsaṅmavyāghātaṃ sadā sthitam /
sarvapraśnāpanudvauddhaṃ praṇidhijñānamiṣyate // Abhs_8.8 //
paripākaṃ gate hetau yasya yasya yadā yadā /
hitaṃ bhavati kartavyaṃ prathate tasya tasya saḥ // Abhs_8.9 //
varṣatyapi hi parjanye naiva bījaṃ prarohati /
samutpāde 'pi buddhānāṃ nābhavyo bhadramaśrute // Abhs_8.10 //
iti kāritravaipulyāt buddho vyāpī nirūcyate /
akṣayatvācca tasyaiva nitya ityapi kathyate // Abhs_8.11 //
dvātriṃśallakṣaṇāśītivyañjanātmā munerayam /
sāṃbhogiko mataḥ kāyo mahāyānopabhogataḥ // Abhs_8.12 //
cakrāṅkahastaḥ krākurmapādo jālāvāddhāṅgulipāṇipādaḥ /
karau sapādau tarūṇau mṛdū ca mamutsadaiḥ saptabhirāśrayo 'sya // Abhs_8.13 //
dīrghāṅgulirvyāyatapārṣṇigātraṃ prājyaṃ tvṛjucChaṅkhapadordhvaromā /
eṇeyajaṅghaśca paṭūrūbāhuḥ kośāvanaddhottamabastiguhyaḥ // Abhs_8.14 //
suvarṇavarṇḥ pratanucChaviśca pradakṣiṇaikaikasujātromā /
ūūrṇāṅkitāsyo haripūrvakāyaḥ skandhau vṛtāvasya citāntarāṃsaḥ // Abhs_8.15 //
hīno rasaḥ khyāti rasottamo 'sya nyagrodhavanmāṇḍalatulyamūrtiḥ /
uṣīṣamūrdhā pṛthucārūjihvo brahmasvaraḥ siṃhahanuḥ suśuklāḥ // Abhs_8.16 //
tulyāḥ pramāṇe 'viralāsca dantā anyūnasaṃkhyā daśikāścatasraḥ /
nīlekśaṇe govṛṣapakṣmanetro dvātriṃśadetāni hi lakṣaṇāni // Abhs_8.17 //
yasya yasyātra yo heturlakṣaṇasya prasādhakaḥ /
tasya tasya prapūryāyaṃ samudāgamalakṣaṇaḥ // Abhs_8.18 //
gurūṇāmanuyānādirdṛḍhatā saṃvaraṃ prati /
saṃgrahāsevanaṃ dānaṃ praṇitasya ca vastunaḥ // Abhs_8.19 //
vadhyamokṣasamādānāṃ vivR6iddhiḥ kuśalasya ca /
ityādiko yathāsutraṃ heturlakṣaṇasādhakaḥ // Abhs_8.20 //
tāmrāḥ snigdhāśca tuṅgāśca nakhā aṅgulayo muneḥ /
vṛttāścitānupūrvāśca guḍhā nirgranthyaḥ śirāḥ // Abhs_8.21 //
guḍhau gulphau samau pādau siṃhebhadvijagopateḥ /
vikrāntaṃ dakṣiṇaṃ cārūgamanamṛjuvṛttatā // Abhs_8.22 //
mṛṣṭānupūrte medhyamṛdutve śuddhagātratā /
pūrṇavyañjanatā cārupṛthumaṇḍalagāratā // Abhs_8.23 //
samakramatvaṃ śuddhatvaṃ netrayoḥ sukumāratā /
adīnossadagātratve susaṃhatanagātratā // Abhs_8.24 //
suvibhaktāṅgatā dhvāntapradhvastālokaśuddhatā /
vṛttamṛṣṭākṣāmakukṣitāśca gabhiratā // Abhs_8.25 //
dakṣiṇāvartatā nābheḥ samantaddarśanīyatā /
samācāraḥ śuciḥ kālatilakāpagatā tanuḥ // Abhs_8.26 //
karau tulamṛdūsnigdhagambhīrāyatalekhatā /
nātyāyataṃ vaco bimbapratibimbopamauṣṭhatā // Abhs_8.27 //
mṛdvī tanvī ca raktā ca jihvā jimūtaghoṣatā /
cārūmañjasvaro daṃṣṭrā vṛttāstīkṣṇāḥ sitāḥ samāḥ // Abhs_8.28 //
anupurvī gatāstuṅgā nāsikā paraṃ śuciḥ /
viśale nayane pakṣmacitaṃ padmadalākṣitā // Abhs_8.29 //
āyataślakṣṇasusnigdhasamaromnau bhruvau bhujau /
pīnāyatau samau karṇāvupaghātavivarjitau // Abhs_8.30 //
lalāṭamaparimlānaṃ prṛthupūrṇottamāṅgatā /
bhramarābhāścitāḥ ślakṣṇā asaṃlulitamūrtayaḥ // Abhs_8.31 //
keśā aparuṣāḥ puṃsāṃ saurabhyānyapahāriṇaḥ /
śrīvatsaḥ svastikaṃ ceti buddhānuvyañjanaṃ matam // Abhs_8.32 //
karoti yena citrāṇi hitāni jagataḥ samam /
ā bhavātso 'nupacChinnaḥ kayo nairmāṇiko muneḥ // Abhs_8.33 //
tathā karmāpyanucChinnamasyāsaṃsāramiṣyate /
gatīnāṃ śamanaṃ karma saṃgrahe ca caturvidhe // Abhs_8.34 //
niveśanaṃ sasaṃkleśe vyavadānāvabodhane /
sattvānāmarthayāthātmye ṣaṭsu pāramitāsu ca // Abhs_8.35 //
buddhamārge prakṛtyaivaśunyatāyāṃ dvayakṣaye /
saṃkete 'nupalambhe ca paripāke ca hehinām // Abhs_8.36 //
bodhisattvasya mārge 'bhiniveśasya nivāraṇe /
bodhiprāptu jinakṣetraviśuddhau niyatiṃ prati // Abhs_8.37 //
aprameye ca sattvarthe buddhasevādike guṇe /
bodheraṅgeṣvanāśe ca karmaṇāṃ satyadarśane // Abhs_8.38 //
viparyāsaprahāṇe ca tadavastukatānaye /
vyavadāne sasaṃbhāre saṃskṛtāsaṃskṛte prati // Abhs_8.39 //
vyatibhedāparijñāne virnāṇe ca niveśanam /
dharmakāyasya karmedaṃ saptavimśatidhā matam // Abhs_8.40 //

// abhisamayālaṅkāre prajñāpāramitopadeśaśāstre
dharmakāyādhikāro 'ṣṭamaḥ //


lakṣaṇaṃ tatprayogastatprakarṣastadanukramaḥ /
tanniṣṭā tadvipākascotyanyaḥ ṣeḍhārthasaṃgrahaḥ // 1 //
viṣayastritayo hetuḥ prayogaścaturātmakaḥ /
dharmakāyaḥ phalaṃ karmetyanyastredhārthasaṃgrahaḥ // 2 //
abhisamayālaṅkāraṃ nāma prajñāpāramitopadeśaśāstraṃ samāptam //
kṛtirāryamaitreyanāthasya //