Maitreyanatha: Abhisamayalamkaranamaprajnaparamitopadesasastram (source unknown) Input by Christian Coseru ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ कृतिर्मैत्रेयनाथस्य ॥ ओं नमो मैत्रेयनाथाय ॥ या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रवकान् या मार्गज्ञतया जगद्धितक्रितां लोकार्थसंपादिका । सवार्कारमिदं वदन्ति मुनयो विश्वं यया संगता स्तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मन्ने नमः ॥ सर्वाकारज्ञतामार्गः शासित्रा यो ऽत्र देशित । धीमन्ती vÅk«Å«ÅraæstamanÃlŬhaæ परैरिति ॥ Abhs_1.1 ॥ स्मृतौ चाधाय सूत्रार्थं धर्मचर्या दशात्मिका । सूखेन प्रतिपत्सीरन्नित्यारम्भप्रयोजनम् ॥ Abhs_1.2 ॥ praj¤ÃpÃramitëÂÃbhÅ÷ पदार्थैः समुदीरिता । सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता ततः ॥ Abhs_1.3 ॥ सर्वाकाराभिसंबोधो मुर्धप्रार्प्तो ऽनुपूर्विकः । एकक्षणभिसंबोधो धर्मकायश्च ते ऽष्टधा ॥ Abhs_1.4 ॥ चित्तोत्पादो ऽववादश्च निर्वेधाङ्गं चतुर्विधं । आधारः प्रतिपत्तेश्च धर्मधातुस्वभावकः ॥ Abhs_1.5 ॥ आलम्बनं समुद्देशः संनाहप्रस्थितिक्रिये । संभाराश्च सनिर्याणाः सर्वाकारज्ञता मुनेः ॥ Abhs_1.6 ॥ ध्यामीकरणतादीनि शिष्यखङ्गपथौ च यौ । महानुशंसो दृङ्मार्ग ऐहिकामुत्रिकैर्गुणैः ॥ Abhs_1.7 ॥ कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसिताः । परिणामे ऽनुमोदे च मनस्कारावनुत्तमौ ॥ Abhs_1.8 ॥ निर्हारः शुद्धिरत्यन्तामित्ययं भावनापथः । विज्ञानां बोधिसत्त्वानामिति मार्गज्ञतोदिता ॥ Abhs_1.9 ॥ प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः । अनुपायेन दूरत्वमुपायेनाविदूरता ॥ Abhs_1.10 ॥ विपक्षप्रतिपक्षौ च प्रयोगः समतास्य च । दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते ॥ Abhs_1.11 ॥ आकाराः सप्रयोगाश्च गुणा दोषाः सलक्षणाः । मोक्षनिर्वेधभागीये शैक्षो ऽवैवर्तिको गणः ॥ Abhs_1.12 ॥ समताभवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा । सर्वाकाराभिसंबोध एष सोपायकौशलः ॥ Abhs_1.13 ॥ लिङ्गं तस्य विवृद्धिश्च nirƬhiÓcittasaæsthiti÷ / चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः ॥ Abhs_1.14 ॥ प्रत्येकं दर्सनाख्ये च भावनाख्ये च वर्त्मनि । आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः ॥ Abhs_1.15 ॥ मूर्धाभिसमयः त्रेधा दशधा चानुपूर्विकः । एकक्षणाभिसंबोधो लक्षणेन चतुर्विधिः ॥ Abhs_1.16 ॥ स्वाभाविकः ससांभोगो नैर्माणिको ऽपरस्तथा । धर्मकायः सकारित्रश्चतुर्धा समुदीरितः ॥ Abhs_1.17 ॥ चित्तोत्पादः परार्थाय सम्म्यक्संबोधिकामता । समासव्यासतः सा च यथासुत्रं स चोच्यते ॥ Abhs_1.18 ॥ भूहेमचन्द्रज्वलनैर्निधिरत्नाकरार्णवैः । वज्राचलौषधीमित्रैश्चिन्तामण्यर्कगीतिभिः ॥ Abhs_1.19 ॥ नृपगञ्जमहामार्गयानप्रस्रवणोदकैः । आनन्दोक्तिनदीमेघैर्द्वाविंशतिविधः स च ॥ Abhs_1.20 ॥ प्रतिपत्तौ च सत्येषु बुद्धरत्नादिषु त्रिषु । असक्तावपरिश्रान्तौ प्रतिपत्संपरिग्रहे ॥ Abhs_1.21 ॥ चक्षुःषु पञ्चसु ज्ञेयः षट्स्वभिज्ञागुणेषु च । दृङ्मार्गे भावनाख्ये चेत्यववादो दशात्मकः ॥ Abhs_1.22 ॥ मृदुतिक्ष्णेन्द्रियौ श्रद्धादृष्टिप्राप्तौ कुलंकुलौ । एकवीच्यन्तरोत्पद्य काराकाराकनिष्ठगाः ॥ Abhs_1.23 ॥ प्लुतास्त्रयो भवस्याग्रपरमो रूपरागह । दृष्टधर्मशमः कायसाक्षी खङ्गश्च विंशतिः ॥ Abhs_1.24 ॥ आलम्बनत आकाराद्धेतुत्वात्संपरिग्रहात् । चतुर्विकल्पसंयोगं यथास्वं भजतां सताम् ॥ Abhs_1.25 ॥ श्रावकेभ्यः सखड्गेभ्यो बोधिसत्त्वस्य तायिनः । मृदुमध्याधिमात्राणामूष्मादीनां विशिष्टता ॥ Abhs_1.26 ॥ आलम्बनमनित्यादि सत्याधारं तदाकृतिः । निषेधो ऽमिनिवेशादेर्हेतुर्यानत्रयाप्तये ॥ Abhs_1.27 ॥ रूपाद्यायव्ययौ विष्ठास्थिती प्रज्ञप्त्यवाच्यते । रूपादावस्थितिस्तेषां तद्भावेनास्वभावता ॥ Abhs_1.28 ॥ तयोर्मिथःस्वभावत्वं तदनित्याद्यसंस्थितिः । तासां तद्भावशून्यत्वं मिथः स्वभाव्यमेतयोः ॥ Abhs_1.29 ॥ अनुद्ग्रहो यो धर्माणां तन्निमित्तासमीक्षणम् । परीक्षणं च प्रज्ञायाः सर्वस्यानुपलम्भतः ॥ Abhs_1.30 ॥ रूपादेरस्वभवावत्वं तदभावस्वभावता । तदजातिरनिर्याणं शुद्धिस्तदनिमित्तता ॥ Abhs_1.31 ॥ तन्निमित्तानधिष्ठानानधिमुक्तिरसंज्ञता । समाधिस्तस्य कारित्रं व्याकृतिर्मननाक्षयः ॥ Abhs_1.32 ॥ मिथस्त्रिकस्य स्वाभाव्यं समाधेरविकल्पना । इति निर्वेधभागीयं मृदुमध्याधिमात्रतः ॥ Abhs_1.33 ॥ द्वैविध्यं ग्राह्यकल्पस्य वस्तुतत्प्रतिपक्षतः । मोहराश्यादिभेदेन प्रत्येकं नवधा तु सः ॥ Abhs_1.34 ॥ द्रव्यप्रज्ञप्त्यधिष्ठानो द्विविधो ग्राहको मतः । स्वतन्त्रात्मादिरूपेण स्कन्धाद्याश्रयतस्तथा ॥ Abhs_1.35 ॥ चित्तानवलीनत्वादि नईःस्वाभाव्यादिदेशकः । तद्विपक्षपरित्यागः सर्वथा संपरिग्रहः ॥ Abhs_1.36 ॥ षोढाधिगमधर्मस्य प्रतिपक्षप्रहाणयोः । तयोः पर्युपयोगस्य प्रज्ञायाः कृपया सह ॥ Abhs_1.37 ॥ शिष्यासाधारणत्वस्य परार्थानुक्रमस्य च । ज्ञानस्यायत्नवृत्तेश्च प्रतिष्ठा गोत्रमुच्यते ॥ Abhs_1.38 ॥ धर्मधातोरसंभेदाद्गोत्रभेदो न युज्यते । आधेयधर्मभेदात्तु तद्भेदः परिगीयते ॥ Abhs_1.39 ॥ आलम्बनं सर्वधर्मास्ते पुनः कुशलादयः । लौकिकाधिगमाख्याश्चं ये च लोकेत्तरा मताः ॥ Abhs_1.40 ॥ सास्रवानास्रवा धर्माः संस्कृतासंस्कृताश्च ये । शिष्यसाधारणा धर्मा ये चासाधारना मुनेः ॥ Abhs_1.41 ॥ सर्वसत्त्वाग्रता चित्तप्रहाणाधिगमत्रये । त्रिभिर्महत्त्वैरूद्देशो विज्ञेयो ऽय स्वयंभुवाम् ॥ Abhs_1.42 ॥ दानादौ षड्विध तेषां प्रत्येकं संग्रहेण या । संनाहप्रतिपत्तिः सा षड्भिः षट्कैर्यथोदिथा ॥ Abhs_1.43 ॥ द्यानारूप्येषु दानादौ मार्गे मैत्र्यादिकेषु च । गतोपलम्भयोगे च त्रिमण्डलविशुद्धिषु ॥ Abhs_1.44 ॥ उद्देशे षट्स्वभिज्ञासु सर्वाकारज्ञतानये । प्रस्थानप्रतिपज्ज्ञेया महायानाधिरोहिणी ॥ Abhs_1.45 ॥ दया दानादिकं षट्कं शमथः सविदर्शनः । युगनद्धश्च यो मार्ग उपाये यच्च कौशलम् ॥ Abhs_1.46 ॥ ज्ञानं पुण्यं च मार्गश्च धारणी भूमयो दश । प्रतिपक्षश्च विज्ञेयः संभारप्रतिपत्क्रमः ॥ Abhs_1.47 ॥ लभ्यते प्रथमा भुमिर्दशधा परिकर्मणा । आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता ॥ Abhs_1.48 ॥ त्यागः सेवा च मित्राणां सद्धर्मालम्बनैषणा । सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा ॥ Abhs_1.49 ॥ धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते । ज्ञेयम् च पारिकर्मैषां स्वभावानुपलम्भतः ॥ Abhs_1.50 ॥ शीलं कृतज्ञता क्षान्तिः प्रमोद्यं महती कृपा । गौरवं गुरुशुश्रूषा वीर्यं दानादिके ऽष्टमम् ॥ Abhs_1.51 ॥ अतृप्तता श्रुते दानं धर्मस्य च निरामिषम् । बुद्धक्षेत्रस्य संशुद्धिः संसारापरिखेदिता ॥ Abhs_1.52 ॥ ह्रीरपत्राप्यमित्येतत् पञ्चधा मननात्मकम् । वनाशाल्पेच्छता तुष्टिर्धूतसंलेखसेवनम् ॥ Abhs_1.53 ॥ शिक्षाया अपरित्यागः कामानां विजुगुप्सनम् । निर्वित्सर्वास्तिसंत्यागो ऽनवलिनानपेक्षते ॥ Abhs_1.54 ॥ संस्तवं कुलमात्सर्यं स्थानं संगणिकावहम् । आत्मोत्कर्षपरावज्ञे कर्ममार्गान् दशाशुभान् ॥ Abhs_1.55 ॥ मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम् । विवर्जयन् समाप्नेति दशैतान् पञ्चमीं भुवम् ॥ Abhs_1.56 ॥ दानशीलक्षमावीर्यध्यानप्रज्ञाप्रपूरणात् । शिष्यखड्गस्पृहात्रासचेतसां परिवर्जकः ॥ Abhs_1.57 ॥ याचितो ऽनवलिनश्च सर्वत्यागे ऽप्यदुर्मनाः । कृशो ऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्रुते ॥ Abhs_1.58 ॥ आत्मसत्त्वग्रहो जीवपुद्गलोच्छेदशाश्वतः । निमित्तहेत्वोः स्कन्धेषु धातुष्वायतनेषु च ॥ Abhs_1.59 ॥ त्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता । रत्नत्रितयशीलेषु तद्दृष्ट्यभिनिवेशिता ॥ Abhs_1.60 ॥ शून्यतायां विवदश्च तद्विरोधश्च विंशतिः । कलङ्का यस्य विच्छिन्नाः सप्तमीमेत्यसौ भुवम् ॥ Abhs_1.61 ॥ त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धता । करूणामनना धर्मसमतैकनयज्ञता ॥ Abhs_1.62 ॥ अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा । कल्पनायाः समुद्धातः संज्ञादृक्क्लेशवर्जनम् ॥ Abhs_1.63 ॥ शमथस्य च निध्यप्तिः कौशलं च विदर्शने । चित्तस्य दान्तता ज्ञानं सर्वत्राप्रतिघाति च ॥ Abhs_1.64 ॥ सक्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगतिः समम् । सर्वत्र स्वात्मभावस्य दर्शनं चेति विंशतिः ॥ Abhs_1.65 ॥ sarvasattvamanoj¤Ãnamabhij¤ÃkrŬanaæ शुभा । बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे ॥ Abhs_1.66 ॥ अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः । संचिन्त्य च भवादानमिदं karmëÂadhoditam // Abhs_1.67 // प्रणिधानान्यनन्तानि देवादीनां रूतज्ञता । नदीव प्रतिभानानां गर्भावक्रान्तिरूत्तमा ॥ Abhs_1.68 ॥ कुलजात्योश्च गोत्रस्य परिवारस्य जन्मनः । नैष्क्रम्यबोधिवृक्षाणां गुणपूरेश्च संपदः ॥ Abhs_1.69 ॥ नव भूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते । येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः ॥ Abhs_1.70 ॥ प्रतिपक्षो ऽष्टधा ज्ञेयो दर्षनाभ्यासमार्गयोः । ग्राह्यग्राहकविकल्पानामष्टानामुपशान्तये ॥ Abhs_1.71 ॥ उद्देशे समतायां च सत्त्वार्थे यत्नवर्जने । अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम् ॥ Abhs_1.72 ॥ सर्वाकारज्ञतयां च निर्याणं मार्गगोचरम् । निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका ॥ Abhs_1.73 ॥ // अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे सर्वाकारज्ञताधिकारः प्रथमः ॥ ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति । विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च ॥ Abhs_2.1 ॥ चतुर्णमार्यसत्यानामाकारानुपलम्भतः । श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये ॥ Abhs_2.2 ॥ रूपादिस्कन्धशून्यत्वाच्छून्यतानामभेदतः । उष्माणः अनुपलम्भेन तेषां मुर्धगतं मतम् ॥ Abhs_2.3 ॥ क्षान्तयस्तेषु नित्यादियोगस्थाननिषेधतः । दश भूमीः समारभ्य विस्तरास्थानदेशनत् ॥ Abhs_2.4 ॥ अग्रधर्मगतं प्रोक्तमार्यश्रावकवर्त्मनि । तत्कस्य हेतोर्बुद्धेन बुद्ध्वा धर्मासमीक्षणात् ॥ Abhs_2.5 ॥ परोपदेशवैयर्थ्यं स्वयंबोधात् स्वयंभुवाम् । गम्भीरता च ज्ञानस्य खड्गानामभिधीयते ॥ Abhs_2.6 ॥ शुश्रूषा यस्य यस्यार्थे यत्र यत्र यथा यथा । स सो ऽर्थः ख्यात्यशब्दो ऽपि तस्य तस्य तथा तथा ॥ Abhs_2.7 ॥ ग्रह्यार्थकल्पनाहानाद्ग्राहकस्याप्रहाणतः । आधारतश्च विज्ञेयः खड्गमार्गस्य संग्रहः ॥ Abhs_2.8 ॥ प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः । उस्ष्मगम् मूर्धगं रूपाद्यहानादिप्रभावितम् ॥ Abhs_2.9 ॥ अद्यात्मशून्यताद्याभी रूपादेरपरिग्रहात् । क्षान्तिः रूपाद्यनुत्पादाद्याकारैरग्रधर्मता ॥ Abhs_2.10 ॥ क्षान्तिज्ञानक्षणैः सत्यसत्यं प्रति चतुर्विधैः । मार्गज्ञतायां दृङ्मार्गः सानुशंसो ऽयमुच्यते ॥ Abhs_2.11 ॥ आधाराधेयताभावात्तथताबुद्धयोर्मिथः । पर्यायेणाननुज्ञानं महत्ता साप्रमाणता ॥ Abhs_2.12 ॥ परिमाणान्तताभावो रूपादेरवधारणम् । तस्यां स्थितस्य बुद्धत्वे ऽनुग्रहात्यागतादयः ॥ Abhs_2.13 ॥ मईत्र्यादि शून्यता प्राप्तिर्बुद्धत्वस्य परिग्रहः । सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम् ॥ Abhs_2.14 ॥ निर्वाणग्राहशान्तत्वं बुद्धेभो रक्षणादिकम् । अप्राणिवधमारभ्य सर्वाकारज्ञतानये ॥ Abhs_2.15 ॥ स्वयं स्थितस्य सत्त्वानां स्थापनं परिणामनम् । दनादीनां च संबोधाविति मार्गज्ञताक्षणाः ॥ Abhs_2.16 ॥ सर्वतो दमनं नाम सर्वतः क्लेशनिर्जयः । उपमक्राविषह्यत्वं बोधिराधारपूज्यता ॥ Abhs_2.17 ॥ अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थका । परार्थिकैवेत्येष च प्रत्येकं त्रिविधेष्यते ॥ Abhs_2.18 ॥ मृद्वी मध्याधिमात्रा च मृदुमृद्वादिभेदतः । सा पुनस्त्रिविधेत्येवं सप्तविंशतिधा मता ॥ Abhs_2.19 ॥ स्तुतिः स्तोभः प्रशंसा च प्रज्ञापरमितां प्रति । अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते ॥ Abhs_2.20 ॥ विशेषः परिणामस्तु तस्य कारित्रमुत्तमम् । नोपलम्भाकृतिश्चासावविपर्यासलक्षणः ॥ Abhs_2.21 ॥ विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः । सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः ॥ Abhs_2.22 ॥ त्रैधातुकाप्रपन्नश्च परिणामो ऽपरस्त्रिधा । मृदुर्मध्यो ऽधिमात्रश्च महापुण्योदयात्मकः ॥ Abhs_2.23 ॥ उपायानुपलम्बाभ्यां शुभमूलानुमोदना । अनुमोदे मनस्कारभावनेह विधीयते ॥ Abhs_2.24 ॥ स्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः । नोपलम्भेन धर्माणामर्पणा च महार्थता ॥ Abhs_2.25 ॥ बुद्धसेवा च दानादिरूपाये यच्च कौशलम् । हेतवो ऽत्राधिमोक्षस्य धर्मव्यसनहेतवः ॥ Abhs_2.26 ॥ माराधिष्ठानगम्भीरधर्मतानधिमुक्तते । स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः ॥ Abhs_2.27 ॥ फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः । अभिन्नाच्छिन्नता यस्मादिति शुद्धिरुदीरिता ॥ Abhs_2.28 ॥ क्लेशज्ञेयत्रिमार्गस्य शिष्यखड्गजिनौरसाम् । हानाद्विशुद्धिरात्यन्तिकी तु बुद्धस्य सर्वथा ॥ Abhs_2.29 ॥ मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु । अधिमात्राधिमात्रादेर्मलस्य प्रतिपक्षतः ॥ Abhs_2.30 ॥ त्रिधातुप्रतिपक्षत्वं समता मनमेययोः । मार्गस्य चेष्यते तस्य परिहारतः ॥ Abhs_2.31 ॥ // अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे मार्गज्ञताधिकारो द्वितीयः ॥ नापरे न परे तीरे नान्तराले तथोः स्थिता । अध्वनां समताज्ञानात् प्रज्ञापारमितामता ॥ Abhs_3.1 ॥ अनुपायेन दूरं सा सनिमित्तोपलम्भतः । उपायकौशलेनास्याः सम्यगासन्नतोदिता ॥ Abhs_3.2 ॥ रूपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च । दानादौ बोधिपक्षेषु चर्यासंज्ञा विपक्षता ॥ Abhs_3.3 ॥ दानादिष्वनहंकारः परेषां तन्नियोजनम् । सङ्गकोटीनिषेधो ऽयं सुक्ष्मः सङ्गो जिनादिषु ॥ Abhs_3.4 ॥ तद्गाम्बीर्यं प्रकृत्यैव विवेकाद्धर्मपद्धतेः *इति* / एकप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम् ॥ Abhs_3.5 ॥ दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता *इति* / रूपादिभिरविज्ञानात्तदचिन्त्यत्वमिष्यते ॥ Abhs_3.6 ॥ एवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानये । अयं विभागो निःशोषो विपक्षप्रतिपक्षयोः ॥ Abhs_3.7 ॥ रूपादौ तदनित्यादौ तदपुरिप्रपूरयोः । तदसङ्गत्वे चर्याया: प्रयोगः प्रतिषेधतः ॥ Abhs_3.8 ॥ अविकारो न कर्ता च प्रयोगो दुष्करस्त्रिधा । यथाभव्यं फलप्राप्तेरवन्ध्यो ऽभिमतश्च सः ॥ Abhs_3.9 ॥ अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः । चतुर्धा मनना तस्य रूपादौ समता मता ॥ Abhs_3.10 ॥ धर्मज्ञानान्वयज्ञानक्षान्तिज्ञानक्षणात्मकः । दुःखादिसत्ये दृङ्मार्ग एष सर्वज्ञतानये ॥ Abhs_3.11 ॥ रूपं न नित्यं नानित्यमतितान्तं विशुद्धकम् । अनुत्पन्नानिरुद्धादि व्योमाभं लेपवर्जितम् ॥ Abhs_3.12 ॥ परिग्रहेण निर्मुक्तमव्याहारं स्वभावतः । प्रव्याहारेण नास्यार्थः परेषु प्राप्यते यतः ॥ Abhs_3.13 ॥ नोपलम्भकृदत्यन्तविशुद्धिर्व्याध्यसंभवः । अपायोच्छित्त्यकल्पत्वे फलसाक्षात्क्रियां प्रति ॥ Abhs_3.14 ॥ असंसर्गो निमित्तैश्च वस्तुनि व्यञ्जने द्वये । ज्ञानस्य या चानुत्पत्तिरिति सर्वज्ञताक्षणाः ॥ Abhs_3.15 ॥ इति सेयं पुनः सेयं सेयं खलु पुनस्त्रिधा । अधिकारत्रयस्यैषा समाप्तिः परिदीपिता ॥ Abhs_3.16 ॥ // अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे सर्वज्ञताधिकारस् तृतीयः ॥ वस्तुज्ञानप्रकाराणामाकारा इति लक्षणम् । सर्वज्ञतानां त्रैविद्यात् त्रिविधा एव ते मताः ॥ Abhs_4.1 ॥ असदाकारमारभ्य यावन्निश्चलताकृतिः । चत्वारः प्रतिसत्यं ते मार्गे पञ्चदश स्मृताः ॥ Abhs_4.2 ॥ हेतौ मार्गे च दुःखे च निरोधे च यथाक्रमम् । अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः ॥ Abhs_4.3 ॥ स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः । शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम् ॥ Abhs_4.4 ॥ सप्तत्रिंशच्चतुस्त्रिंशत्त्रिंशन्नव च ते मताः । त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः ॥ Abhs_4.5 ॥ कृताधिकारा बुद्धेषु तेषूप्तशुभमूलकाः । मित्रैः सनाथाः कल्याणैरस्याः श्रवणभाजनम् ॥ Abhs_4.6 ॥ बुद्धोपासनसंप्रश्नदानशीलादिचर्यया । उद्ग्रहधारणादीनां भाजनत्वं सतां मतम् ॥ Abhs_4.7 ॥ रूपादिष्वनवस्थानात्तेषु योगनिषेधतः । तत्तथतागम्भीरत्वात्तेषां दुरवगाहतः ॥ Abhs_4.8 ॥ तदप्रामाण्यतः कृच्छाच्चिरेण प्रतिबोधतः । व्याकृतावविवर्त्यत्वे निर्याणे सनिरन्तरे ॥ Abhs_4.9 ॥ आसन्नबोधे क्षिप्रं च परार्थे ऽवृद्ध्यहानितः । धर्माधर्माद्यदृष्टौ च रुपाचिन्त्याद्यदर्शने ॥ Abhs_4.10 ॥ रूपादेस्तन्निमित्तस्य तद्भावस्याविकल्पकः । फलरत्नप्रदाता च शुद्धकः सावधिश्च सः ॥ Abhs_4.11 ॥ माराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः । दोषाश्च षड्विबोद्धव्याश्चतुर्भिर्दशकैः सह ॥ Abhs_4.12 ॥ लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत् । ज्ञानं विशेषः कारित्रं स्वभावो यश्च लक्ष्यते ॥ Abhs_4.13 ॥ तथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके । सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ ॥ Abhs_4.14 ॥ अक्षयाकारतायां च सरागादौ प्रविस्तृते । महद्गते ऽप्रमाणे च विज्ञाने चानिदर्शने ॥ Abhs_4.15 ॥ अदृश्यचितज्ञाने च तदुन्मिञ्जादिसंज्ञकम् । पुनस्तथताकारेण तेषां ज्ञानमतः परम् ॥ Abhs_4.16 ॥ तथतायां मुनेर्बोधे तत्पराख्यानमित्ययम् । सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रहः ॥ Abhs_4.17 ॥ शून्यत्वे सानिमित्ते c प्रणिधानविवर्जिते । अनुत्पादनिरोधादौ धर्मताया अकोपने ॥ Abhs_4.18 ॥ असंस्करे ऽविकल्पे च प्रभेदालक्षणत्वयोः । मार्गज्ञताधिकारेण ज्ञानलक्षणमिष्यते ॥ Abhs_4.19 ॥ स्वधर्ममुपनिश्रित्य विहारे तस्य सत्कृतौ । गुरूत्वे माननायां च तत्पूजाकृतकत्वयोः ॥ Abhs_4.20 ॥ सर्वत्र वृत्तिमज्ज्ञानमदृष्टस्य च दर्शकम् । लोकस्य शून्यताकारसूचकज्ञापकाक्षगम् ॥ Abhs_4.21 ॥ अचिन्त्यशान्ततादर्शि लोकसंज्ञानिरोधि च । ज्ञानलक्षणमित्युक्तं सर्वाकारज्ञतानये ॥ Abhs_4.22 ॥ अचित्यादिविशेषेण विशिष्टैः सत्यगोचरैः । विशेषलक्षणं षड्भिर्दशभिश्चोदितं क्षणैः ॥ Abhs_4.23 ॥ अचिन्त्यातुल्यते मेयसंख्येयासमतिक्रमौ । सर्वार्यसंग्रहो विज्ञवेद्यासाधारणज्ञते ॥ Abhs_4.24 ॥ क्षिप्रज्ञान्युनपूर्णत्वे प्रतिपत्समुदागमौ । आलम्बनं च साधारं साकल्यं संपरिग्रहः ॥ Abhs_4.25 ॥ अनास्वादश्च विज्ञेयो विशेषः षोडशात्मकः । विशेषमार्गा मार्गेभ्यो येनान्येभ्यो विशिष्यते ॥ Abhs_4.26 ॥ हितं सुखं च त्राणं च शरणं लयनं नृणाम् । परायणं च द्वीपं च परिणायकसंज्ञकम् ॥ Abhs_4.27 ॥ अनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम् । पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम् ॥ Abhs_4.28 ॥ क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः । विवेको दुष्करैकान्तावुद्देशो ऽनुपलम्भकः ॥ Abhs_4.29 ॥ निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः । विप्रत्ययो ऽविघाती च सो ऽपदागत्यजातिकः ॥ Abhs_4.30 ॥ तथतानुपलम्भश्च स्वभावः षोडशात्मकः । लक्ष्मेव लक्ष्यते चेतिचतुर्थं लक्षणं मतम् ॥ Abhs_4.31 ॥ अनिमित्तप्रदानादिसमुदागमकौशलम् । सर्वाकारावबोधे ऽस्मिन् मोक्षभगीयमिष्यते ॥ Abhs_4.32 ॥ बुद्धाद्यालम्बना श्रद्धा वीर्यं दानादिगोचरम् । स्मृतिराशयसंपत्तिः समाधिरविकल्पना ॥ Abhs_4.33 ॥ धर्मेषु सर्वैराकारैर्ज्ञानं प्रज्ञेति पञ्चधा । तीक्ष्णइ सुबोधा संबोधिर्दुर्बोधा मृदुभिर्मता ॥ Abhs_4.34 ॥ आलम्बनं सर्वसत्त्वा ƫmaïÃmiha शक्यते । समचित्तादिराकारस्तेष्वेव दशधोदितः ॥ Abhs_4.35 ॥ स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च । तयोर्नियोजनान्येषां वर्णवादानुकुलते ॥ Abhs_4.36 ॥ मूर्धगम् स्वपराधारं सत्यज्ञानं तथा क्षमा । तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः ॥ Abhs_4.37 ॥ निर्वेधङ्गान्युपादय दर्शनाभ्यासमार्गयोः । ये बोधिसत्त्वा वर्तन्ते सो ऽत्रावैवर्तिको गणः ॥ Abhs_4.38 ॥ रूपादिभ्यो निवृत्त्याद्यैर्लिङ्गैर्विंशतिधेरितैः । निर्वेधाङ्गस्थितस्येदमवैवर्तिकलक्षणम् ॥ Abhs_4.39 ॥ रूपादिभ्यो निवृत्तिश्च विचिकित्साक्षणक्षयौ । आत्मनः कुशलस्थस्य परेषां तन्नियोजनम् ॥ Abhs_4.40 ॥ पराधारं च दानादि गम्भिरे ऽर्थे ऽप्यकाङ्क्षणम् । मैत्रं कायाद्यसंवासः पञ्चधावरणेन च ॥ Abhs_4.41 ॥ सर्वानुशयहानं च स्मृतिसंप्रज्ञता सुचि । चिवरादिशरीरे च कृमीणामसमुद्भवः ॥ Abhs_4.42 ॥ चित्ताकौटिल्यमादानं धूतस्यामत्सरादिता । धर्मतायुक्तगामित्वं लोकार्थं नरकैषणा ॥ Abhs_4.43 ॥ परैरनेयता मारस्यान्यमार्गोपदेशिनः । मार इत्यवबोधश्च चर्या बुद्धानुमोदिता ॥ Abhs_4.44 ॥ ऊष्ममूर्धसु स क्षान्तिष्वग्रधर्मेष्ववस्थितः । लिङ्गैरमीभिर्विशत्या संबोधेर्न विवर्तते ॥ Abhs_4.45 ॥ क्षान्तिज्ञानक्षणः ष च पञ्च पञ्च च दृक्पथे । बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम् ॥ Abhs_4.46 ॥ रूपादिसंज्ञाव्यावृत्तिर्दार्ढ्यं चित्तस्य हिनयोः । यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षयः ॥ Abhs_4.47 ॥ कायचेतोलघुत्वं च कामसेवाभ्युपायिकी । सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता ॥ Abhs_4.48 ॥ स्कन्धादवन्तरायेषु संभारे सेन्द्रियादिके । समरे मत्सरादौ च नेति योगानुयोगयोः ॥ Abhs_4.49 ॥ विहारप्रतिषेधश्च धर्मस्याणोरलब्धता । निश्चितत्वं स्वभुमौ च भूमित्रितयसंस्थितिः ॥ Abhs_4.50 ॥ धर्मार्थं जीवितत्याग इत्यमी षोडश क्षणाः । अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतः ॥ Abhs_4.51 ॥ गम्भिरो भावनामार्गो गाम्भीर्यं शुन्यतादिकम् । समारोपापवादान्तमुक्तता सा गभीरता ॥ Abhs_4.52 ॥ चिन्तातुलननिध्यानान्यभीक्ष्णं भावनापथः । निर्वेधाङ्गेषु दृङ्मार्गे भावनामार्ग एव च ॥ Abhs_4.53 ॥ प्राबन्धकत्वादिष्टो ऽसौ नवधा च प्रकारतः । मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः ॥ Abhs_4.54 ॥ असंख्येयादिनिर्देशाः परमार्थेन न क्षमाः । कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुनेः ॥ Abhs_4.55 ॥ हानिवृद्धी न युज्येते निरालापस्य वस्तुनः । भावनाख्येन किं हिनं वर्त्मना किमुदागतम् ॥ Abhs_4.56 ॥ यथा बोधिस्तथैवासाविष्टस्यार्थस्य साधकः । तथतालक्षणा बोधिः सो ऽपि तल्लक्षणो मतः ॥ Abhs_4.57 ॥ पूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा । दीपदृष्टान्तयोगेनगम्भीरा dharmatëÂadhà ॥ Abhs_4.58 // उत्पादे च निरोधे च तथतायां गभीरता । ज्ञेये दाने च चर्यायामद्वयोपायकौशले च ॥ Abhs_4.59 ॥ स्वप्नोपमत्वाद्धर्माणां भवशान्त्योरकल्पना । कर्माभावादिचोद्यानां परिहारा यथोदिताः ॥ Abhs_4.60 ॥ सत्त्वलोकस्य या शुद्धिस्तस्याः सुद्ध्युपहारतः । तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता ॥ Abhs_4.61 ॥ विषयो ऽस्य प्रयोगश्च शात्रवाणामतिक्रमः । अप्रतिष्ठो यथावेधमसाधारणलक्षणः ॥ Abhs_4.62 ॥ असक्तो ऽनुपलम्भश्च निमित्तप्रणिधिक्षतः । लल्लिङ्गश्चाप्रमाणश्च दशधोपायकौशलम् ॥ Abhs_4.63 ॥ // अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे सर्वाकाराभिसंबोधाधिकारश् चतुर्थः ॥ स्वप्नान्तरे ऽपि स्वप्नाभसर्वधर्मेक्षणादिकम् । मुर्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम् ॥ Abhs_5.1 ॥ जम्बुद्विपजनेयत्ताबुद्धपूजाशुभादिकाम् । उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिका ॥ Abhs_5.2 ॥ त्रिसर्वज्ञत्वधर्माणां परिपुरिरनुत्तरा । अपरित्यक्तसत्त्वार्था nirƬhirabhidhÅyate // Abhs_5.3 // चतुर्द्विपकसाहस्रद्वित्रिसाहस्रकोपमः । कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः ॥ Abhs_5.4 ॥ प्रवृत्तौ च निवृत्तौ च प्रत्येकं तौ नवात्मकौ । ग्राह्यौ विकल्पौ विज्ञेयावयाथाविषयात्मकौ ॥ Abhs_5.5 ॥ द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ । पृथग्जनार्यभेदेन प्रत्येकं तौ नवात्मकौ ॥ Abhs_5.6 ॥ ग्राह्यौ चेन्न तथा स्तो ऽर्थौ कस्य तौ ग्राहकौ मतौ । इति ग्राहकभावेन शुन्यतालक्षणं तयोः ॥ Abhs_5.7 ॥ एष स्वभावे गोत्रे च प्रतिपत्समुदागमे । ज्ञानस्यालम्बनाभ्रान्तौ प्रतिपक्षविपक्षयोः ॥ Abhs_5.8 ॥ स्वस्मिन्नधिगमे कर्तृतत्कारित्रक्रियाफले । प्रवृत्तिपक्षाधिष्ठानो विकल्पो नवधा मतः ॥ Abhs_5.9 ॥ भवशान्तिप्रपातित्वान्न्यूनत्वे ऽधिगमस्य च । परिग्रहस्याभावे च वैकल्ये प्रतिपद्गते ॥ Abhs_5.10 ॥ परप्रत्ययगामित्वे समुद्देशनिवर्तने । प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयोः ॥ Abhs_5.11 ॥ पृष्ठतो गमने चेति विकल्पो ऽयं नवात्मकः । निवृत्तिपक्षाधिष्ठानः श्रावकादिमनोभवः ॥ Abhs_5.12 ॥ ग्राहकः प्रथमो ज्ञेयो ग्रगणप्रतिमोक्षणे । मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च ॥ Abhs_5.13 ॥ स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः । सक्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ ॥ Abhs_5.14 ॥ यथोद्देशमनिर्याणे मार्गामार्गावधारणे । सनिरोधे समुत्पादे वस्तुयोगवियोगयोः ॥ Abhs_5.15 ॥ स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः । प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहको ऽपरः ॥ Abhs_5.16 ॥ बोधौ सन्दर्शनान्येषां तद्धेतोश्च परिन्दना । तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः ॥ Abhs_5.17 ॥ क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरूच्यते । क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रमम् ॥ Abhs_5.18 ॥ प्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना । विकल्पजातं किं क्षीणं वानुत्पत्तिमागतम् ॥ Abhs_5.19 ॥ सत्ता च नाम धर्माणां ज्ञेये चावरणक्षयः । कथ्यते यत्परैः शास्तुरत्र विस्मीयते मया ॥ Abhs_5.20 ॥ नापनेयमतः किंचित्प्रक्षेप्तव्यं न किंचन । द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ॥ Abhs_5.21 ॥ एकैकस्यैव दानादौ तेषां यः संग्रहो मिथः । स एकक्षणिकः क्षान्तिसंगृहीतो ऽत्र दृक्पथे ॥ Abhs_5.22 ॥ स समाधिं समापद्य ततः सिंहविजृम्भितम् । अनुलोमं विलोमं प्रतीत्योत्पादमीक्षते ॥ Abhs_5.23 ॥ कामाप्तमवधीकृत्य विज्ञानमसमाहितम् । सनिरोधाः समापत्तीर्गत्वागम्य नव द्विधा ॥ Abhs_5.24 ॥ ekadvitricatu÷pa¤ca«aÂsaptëÂavyatikramÃt / अवस्कन्दसमापत्तिरानिरोओधमतुल्यता ॥ Abhs_5.25 ॥ संक्षेपे विस्तरे बुद्धैः सनाथ्येनापरिग्रहे । त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि ॥ Abhs_5.26 ॥ एको ग्राह्यविकल्पो ऽयं प्रयोगाकारगोचरः । द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मतः ॥ Abhs_5.27 ॥ अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया । हीनयानमनस्कारौ संबोधेरमनस्कृतिः ॥ Abhs_5.28 ॥ भावने ऽभावने चैव तद्विपर्यय एव च । अयथार्थश्च विज्ञेयो विकल्पो भावनापथे ॥ Abhs_5.29 ॥ ग्राहकः प्रथमो ज्ञेयः सत्त्वप्रज्ञप्तिगोचरः । धर्मप्रज्ञप्त्यशून्यत्वे सक्तिप्रविचयात्मकः ॥ Abhs_5.30 ॥ कृतेन वस्तुनो यानत्रितये च स कीर्तितः । दक्षिणाया अशुद्धौ च चर्यायाश्च विकोपने ॥ Abhs_5.31 ॥ सत्त्वप्रज्ञप्तितद्धेतुविषयो नवधापरः । भावनामार्गसंबुद्धो विपक्षस्तद्विघाततः ॥ Abhs_5.32 ॥ सर्वज्ञतानां tisR^ÅïÃæ यथास्वं त्रिविधावृतौ । शान्तिमार्गे तथतादिसंप्रयोगवियोगयोः ॥ Abhs_5.33 ॥ असमत्वे च दुःखादौ क्लेशानां प्रकृतावपि । द्वयाभावे च संमोहे विकल्पः पश्चिमो मतः ॥ Abhs_5.34 ॥ आसां क्षये सतीतीनां चिरायोच्छ्वसिता इव । सर्वाकारजगत्सौख्यसाधना गुणसंपदः ॥ Abhs_5.35 ॥ सर्वाः सर्वाभिसारेण निकामफलशालिनम् । भजन्ते तं महासत्त्वं महोदधिमिवापगाः ॥ Abhs_5.36 ॥ त्रिसाहस्रजनं शिष्यखड्गाधिगमसंपदि । बोधिसत्त्वस्य च न्यामो प्रतिष्टाप्य शुभोपमाः ॥ Abhs_5.37 ॥ कृत्वा पुण्यबहुत्वेन बुद्धत्वप्तेरनन्तरः । आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत् ॥ Abhs_5.38 ॥ आलम्बनमभावो ऽस्य स्मृतिश्चाधिपतिर्मतः । आकारः शान्तता चात्र जल्पाजल्पिप्रवादिनाम् ॥ Abhs_5.39 ॥ आलम्बनोपपत्तौ च तत्स्वभावावधार्रणे । सर्वाकारज्ञताज्ञाने परमार्थे ससंवृतौ ॥ Abhs_5.40 ॥ प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः । विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः ॥ Abhs_5.41 ॥ लक्षणे भावनायां च मता विप्रतिपत्तयः । सर्वाकारज्ञताधारा षोढा दश च चादिनाम् ॥ Abhs_5.42 ॥ // अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे मूर्धाभिसमयाधिकारः पञ्चमः ॥ दानेन प्रज्ञया यावद्बुद्धादौ स्मृतिभिश्च सा । धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता ॥ Abhs_6.1 ॥ // अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे अनुपुर्वाभिसमयाधिकारः षष्ठः ॥ अनूस्रवाणां सर्वेषामेकैकेनापि संग्रहात् । एकक्षणावबोधो ऽयं ज्ञेयो दानादिना मुनेः ॥ Abhs_7.1 ॥ अरधट्टं यथैकापि पदिका पुरूषेरिता । सकृत्सर्वं चलयति ज्ञानमेकक्षणे तथा ॥ Abhs_7.2 ॥ विपाकधर्मतावस्था सर्वशुक्लमयी यदा । प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा ॥ Abhs_7.3 ॥ स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्या । अलक्षत्वं धर्माणां क्षणेनैकेन विन्दति ॥ Abhs_7.4 ॥ स्वप्नं तद्दर्शिनं चैव द्वययोगेन नेक्षते । धर्माणामद्वयं तत्त्वं क्षणेनैकेनपष्यति ॥ Abhs_7.5 ॥ // अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे एकक्षणाभिसमयाधिकारः सप्तमः ॥ सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः । स्वाभाविकोमुनेः कायस्तेशां प्रकृतिलक्षणः ॥ Abhs_8.1 ॥ बोधिपक्षाप्रमाणानि विमोक्षा अनूपुर्वशः । नवात्मिका समापत्तिः कृत्स्नं दशविधात्मिकम् ॥ Abhs_8.2 ॥ अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः । अरणा प्रणिधिज्ञानमभिज्ञाः प्रतिसंविदः ॥ Abhs_8.3 ॥ सर्वाकाराश्चतस्नो ऽथशुद्धयो वशिता दश ॥ बलानि दश चत्वारि वैशारद्यान्यारक्षणम् ॥ Abhs_8.4 ॥ त्रिविधं स्मृत्युपस्थानं त्रिधासंमोषधर्मता । वासनायाः समुद्धातो महति करूणा जने ॥ Abhs_8.5 ॥ आवेणिका मुनेरेव धर्मा ये ऽष्टादशेरिताः । सर्वाकारज्ञता चेति धर्मकायो ऽभिधीयते ॥ Abhs_8.6 ॥ श्रवकस्यारणादृष्टेर्नृक्लेशपरिहारिता । तत्क्लेशस्रोतौच्छित्त्यै ग्रामादिषु जिनारणा ॥ Abhs_8.7 ॥ अनाभोगमनासङ्मव्याघातं सदा स्थितम् । सर्वप्रश्नापनुद्वौद्धं प्रणिधिज्ञानमिष्यते ॥ Abhs_8.8 ॥ परिपाकं गते हेतौ यस्य यस्य यदा यदा । हितं भवति कर्तव्यं प्रथते तस्य तस्य सः ॥ Abhs_8.9 ॥ वर्षत्यपि हि पर्जन्ये नैव बीजं प्ररोहति । समुत्पादे ऽपि बुद्धानां नाभव्यो भद्रमश्रुते ॥ Abhs_8.10 ॥ इति कारित्रवैपुल्यात् बुद्धो व्यापी निरूच्यते । अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते ॥ Abhs_8.11 ॥ द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् । सांभोगिको मतः कायो महायानोपभोगतः ॥ Abhs_8.12 ॥ चक्राङ्कहस्तः क्राकुर्मपादो जालावाद्धाङ्गुलिपाणिपादः । करौ सपादौ तरूणौ मृदू च ममुत्सदैः सप्तभिराश्रयो ऽस्य ॥ Abhs_8.13 ॥ दीर्घाङ्गुलिर्व्यायतपार्ष्णिगात्रं प्राज्यं त्वृजुच्छङ्खपदोर्ध्वरोमा । एणेयजङ्घश्च पटूरूबाहुः कोशावनद्धोत्तमबस्तिगुह्यः ॥ Abhs_8.14 ॥ suvarïavarï÷ प्रतनुच्छविश्च प्रदक्षिणैकैकसुजात्रोमा । ऊऊर्णाङ्कितास्यो हरिपूर्वकायः स्कन्धौ वृतावस्य चितान्तरांसः ॥ Abhs_8.15 ॥ हीनो रसः ख्याति रसोत्तमो ऽस्य न्यग्रोधवन्माण्डलतुल्यमूर्तिः । उषीषमूर्धा पृथुचारूजिह्वो ब्रह्मस्वरः सिंहहनुः सुशुक्लाः ॥ Abhs_8.16 ॥ तुल्याः प्रमाणे ऽविरलास्च दन्ता अन्यूनसंख्या दशिकाश्चतस्रः । नीलेक्शणे गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि ॥ Abhs_8.17 ॥ यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः । तस्य तस्य प्रपूर्यायं समुदागमलक्षणः ॥ Abhs_8.18 ॥ गुरूणामनुयानादिर्दृढता संवरं प्रति । संग्रहासेवनं दानं प्रणितस्य च वस्तुनः ॥ Abhs_8.19 ॥ वध्यमोक्षसमादानां विव्र्6इद्धिः कुशलस्य च । इत्यादिको यथासुत्रं हेतुर्लक्षणसाधकः ॥ Abhs_8.20 ॥ ताम्राः स्निग्धाश्च तुङ्गाश्च नखा अङ्गुलयो मुनेः । वृत्ताश्चितानुपूर्वाश्च गुढा निर्ग्रन्थ्यः शिराः ॥ Abhs_8.21 ॥ गुढौ गुल्फौ समौ पादौ सिंहेभद्विजगोपतेः । विक्रान्तं दक्षिणं चारूगमनमृजुवृत्तता ॥ Abhs_8.22 ॥ मृष्टानुपूर्ते मेध्यमृदुत्वे शुद्धगात्रता । पूर्णव्यञ्जनता चारुपृथुमण्डलगारता ॥ Abhs_8.23 ॥ समक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता । अदीनोस्सदगात्रत्वे सुसंहतनगात्रता ॥ Abhs_8.24 ॥ सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता । वृत्तमृष्टाक्षामकुक्षिताश्च गभिरता ॥ Abhs_8.25 ॥ दक्षिणावर्तता नाभेः समन्तद्दर्शनीयता । समाचारः शुचिः कालतिलकापगता तनुः ॥ Abhs_8.26 ॥ करौ तुलमृदूस्निग्धगम्भीरायतलेखता । नात्यायतं वचो बिम्बप्रतिबिम्बोपमौष्ठता ॥ Abhs_8.27 ॥ मृद्वी तन्वी च रक्ता च जिह्वा जिमूतघोषता । चारूमञ्जस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताः समाः ॥ Abhs_8.28 ॥ अनुपुर्वी गतास्तुङ्गा नासिका परं शुचिः । विशले नयने पक्ष्मचितं पद्मदलाक्षिता ॥ Abhs_8.29 ॥ आयतश्लक्ष्णसुस्निग्धसमरोम्नौ भ्रुवौ भुजौ । पीनायतौ समौ कर्णावुपघातविवर्जितौ ॥ Abhs_8.30 ॥ ललाटमपरिम्लानं प्रृथुपूर्णोत्तमाङ्गता । भ्रमराभाश्चिताः श्लक्ष्णा असंलुलितमूर्तयः ॥ Abhs_8.31 ॥ केशा अपरुषाः पुंसां सौरभ्यान्यपहारिणः । श्रीवत्सः स्वस्तिकं चेति बुद्धानुव्यञ्जनं मतम् ॥ Abhs_8.32 ॥ करोति येन चित्राणि हितानि जगतः समम् । आ भवात्सो ऽनुपच्छिन्नः कयो नैर्माणिको मुनेः ॥ Abhs_8.33 ॥ तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते । गतीनां शमनं कर्म संग्रहे च चतुर्विधे ॥ Abhs_8.34 ॥ निवेशनं ससंक्लेशे व्यवदानावबोधने । सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च ॥ Abhs_8.35 ॥ बुद्धमार्गे प्रकृत्यैवशुन्यतायां द्वयक्षये । संकेते ऽनुपलम्भे च परिपाके च हेहिनाम् ॥ Abhs_8.36 ॥ बोधिसत्त्वस्य मार्गे ऽभिनिवेशस्य निवारणे । बोधिप्राप्तु जिनक्षेत्रविशुद्धौ नियतिं प्रति ॥ Abhs_8.37 ॥ अप्रमेये च सत्त्वर्थे बुद्धसेवादिके गुणे । बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने ॥ Abhs_8.38 ॥ विपर्यासप्रहाणे च तदवस्तुकतानये । व्यवदाने ससंभारे संस्कृतासंस्कृते प्रति ॥ Abhs_8.39 ॥ व्यतिभेदापरिज्ञाने विर्नाणे च निवेशनम् । धर्मकायस्य कर्मेदं सप्तविम्शतिधा मतम् ॥ Abhs_8.40 ॥ // अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे धर्मकायाधिकारो ऽष्टमः ॥ लक्षणं तत्प्रयोगस्तत्प्रकर्षस्तदनुक्रमः । तन्निष्टा तद्विपाकस्चोत्यन्यः षेढार्थसंग्रहः ॥ 1 ॥ विषयस्त्रितयो हेतुः प्रयोगश्चतुरात्मकः । धर्मकायः फलं कर्मेत्यन्यस्त्रेधार्थसंग्रहः ॥ 2 ॥ अभिसमयालङ्कारं नाम प्रज्ञापारमितोपदेशशास्त्रं समाप्तम् ॥ कृतिरार्यमैत्रेयनाथस्य ॥