Revakhanda of the Vayupurana (RKV) Based on the edition: ÁrÅk­«ïadÃs, K«emrÃj (ed.): ÁrÅskandamahÃpurÃïam. VeÇkateÓvara Steam Press, Bombay: 1910. and its reprint: सिंह, नागशरण (एद्.): श्रीस्कन्दमहापुराणम्. पञ्चम भाग: श्री आवन्त्यखण्डम्. Nag Publishers, Delhi: 1986. Input and proof-reading by Juergen Neuss, Freie Universitaet Berlin. Proof-reading and corrections by Oliver Hellwig, Freie Universitaet Berlin. NOTE BY THE CONTRIBUTOR: The text has been wrongly assigned in the VeÇkateÓvara edition (and subsequently) to the SkandapurÃïa (i.e. SkP 5.3.); all available manuscriptual evidence, however, proves that the text was instead originally part of the VÃyupurÃïa. Nevertheless in the following text, the original colophones referring to the SkandapurÃïa have been retained. There is a RevÃkhaï¬a of the SkandapurÃïa too, which, however, comprises 116 adhyÃyas only. That text is almost forgotten; I have also contributed an electronic version of that text to GRETIL. (For further information on this group of texts, please contact the contributor at jneuss@arcor.de.) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ RevÃkhaï¬a of the वायुपुराण RKV अध्याय 1 श्रीगणेशाय नमः ॥ RKV_1.1 ॥ ओं नमः श्रीपुरुषोत्तमाय । ओं नमः श्रीनर्मदायै । ओं नमो हरिहरहिरण्यगर्भेभ्यो नमो व्यासवाल्मीकिशुकपराशरेभ्यो नमो गुरुगोब्राह्मणेभ्यः । ओं मज्जन्मातङ्गगण्डच्युतमदमदिरामोदमत्तालिमालं स्नानैः सिद्धाङ्गनानां कुचयुगविगलत् कुङ्कुमासङ्गपिङ्गम् । सायं प्रातर्मुनीनां कुसुमचयसमाच्छन्नतीरस्थवृक्षं पायाद्वो नर्मदाम्भः करिमकरकराक्रान्तरहंस्तरंगम् ॥ RKV_1.2 ॥ उभयतटपुण्यतीर्था प्रक्षालितसकलललोकदुरितौघा । देवमुनिमनुजवन्द्या हरतु सदा नर्मदा दुरितम् ॥ RKV_1.3 ॥ नाशयतु दुरितमखिलं भूतं भव्यं भवच्च भुवि भविनाम् । सकलपवित्रि तव सुधा पुण्यजला नर्मदा भवति ॥ RKV_1.4 ॥ तटपुलिनं शिवदेवा यस्या यतयो ऽपि कामयन्ते वा । मुनिनिवहविहितसेवा शिवाय मम जायतां रेवा ॥ RKV_1.5 ॥ नारायणं नमस्कृत्वा नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ RKV_1.6 ॥ नैमिषे पुण्यनिलये nÃní«ini«evite । शौनकः सत्रमासीनः सूत पप्रच्छ विस्तरात् ॥ RKV_1.7 ॥ मन्ये ऽहं धर्मनैपुण्यं त्वयि सूत सदार्चितम् । पुण्यामृतकथावक्ता व्याससशिष्यस्त्वमेव हि ॥ RKV_1.8 ॥ अतस्त्वां परिपृच्छामि धर्मतीर्थाश्रयं कवे । बहूनि सन्ति तीर्थानि बहुशो मे श्रुतानि च ॥ RKV_1.9 ॥ श्रुता दिव्यनदी ब्राह्मी तथा विष्णुनदी मया । तृतीया न मया क्वापि श्रुता रौद्री सरिद्वरा ॥ RKV_1.10 ॥ तां वेदगर्भां विख्यातां विबुधौघाभिवन्दिताम् । वद मे त्वं महाप्राज्ञ तीर्थपूगपरिष्कृताम् ॥ RKV_1.11 ॥ कं देशम् आश्रिता रेवा कथं श्रीरुद्रसंभवा । तत्संश्रितानि तीर्थानि यानि तानि वदस्व मे ॥ RKV_1.12 ॥ सूत उवाच: साधु पृष्टं कुलपते चरित्रं नर्मदाश्रितम् । चित्रं पवित्रं दोषघ्नं श्रुतमुक्तं च सत्तम ॥ RKV_1.13 ॥ वेदोपवेदवेदाङ्गादीन्यभिव्यस्य पूरितः । अष्टादशपुराणानां वक्ता सत्यवतीसुतः ॥ RKV_1.14 ॥ तं नमस्कृत्य वक्ष्यामि पुराणानि यथाक्रमम् । येषाम् अभिव्याहरणाद् अभिवृद्धिर् वृषायुषोः ॥ RKV_1.15 ॥ श्रुतिः स्मृतिश्च विप्राणां चक्षुषी परिकीर्तिते । काणस्तत्रैकया हीनो द्वाभ्यामन्धः प्रकीर्तितः ॥ RKV_1.16 ॥ श्रुतिस्मृतिपुराणानि विदुषां लोचनत्रयम् । यस्त्रिभिर्नयनैः पश्येत् सो ऽंशो माहेश्वरो मतः ॥ RKV_1.17 ॥ आत्मनो वेदविद्या च ईश्वरेण विनिर्मिता । शौनकीया च पौराणी धर्मशास्त्रात्मिका च या ॥ RKV_1.18 ॥ तिस्रो विद्या इमा मुख्याः सर्वशास्त्रविनिर्णये । पुराणं पञ्चमो वेद इति ब्रह्मानुशासनम् ॥ RKV_1.19 ॥ यो न वेद पुराणं हि न स वेदात्र किंचन । कतमः स हि धर्मो ऽस्ति किं वा ज्ञानं तथाविधम् ॥ RKV_1.20 ॥ अन्यद्वा तत्किमत्राह पुराणे यन्न दृश्यते । वेदाः प्रतिष्ठिताः पूर्वं पुराणे नात्र संशयः ॥ RKV_1.21 ॥ बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति । इतिहासपुराणैश्च कृतोऽयं निश्चयः पुरा ॥ RKV_1.22 ॥ आत्मा पुराणं वेदानां पृथगंगानि तानि ष / यच्च दृष्टं हि वेदेषु तद्दृष्टं स्मृतिभिः किल ॥ RKV_1.23 ॥ उभाभ्यां यत्तु दृष्टं हि तत्पुराणेषु गीयते । पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणः स्मृतम् ॥ RKV_1.24 ॥ अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिर्गताः । पुराणमेकमेवासीद् अस्मिन् कल्पान्तरे मुने ॥ RKV_1.25 ॥ त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम् । स्मृत्वा जगाद च मुनीन्प्रति देवश्चतुर्मुखः ॥ RKV_1.26 ॥ प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः । कालेनाग्रहणं दृष्ट्वा पुराणस्य ततो मुनिः ॥ RKV_1.27 ॥ व्यासरूपं विभुः कृत्वा संहरेत्स युगे युगे । अष्टलक्षप्रमाणे तु द्वापरे द्वापरे सदा ॥ RKV_1.28 ॥ तदष्टादशधा कृत्वा भूलोके ऽस्मिन् prabhëyate । अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् ॥ RKV_1.29 ॥ तथात्र चतुर्लक्षं संक्षेपेण निवेशितम् । पुराणानि daÓëÂau च साम्प्रतं तदिहोच्यते । नामतस्तानि वक्ष्यामि शृणु त्वमृषिसत्तम ॥ RKV_1.30 ॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ RKV_1.31 ॥ ब्राह्मं पुराणं तत्राद्यं संहितायां विभूषितम् । श्लोकानां दशसाहस्रं नानापुण्यकथायुतम् ॥ RKV_1.32 ॥ पाद्मं च पञ्चपञ्चाशत्सहस्राणि निगद्यते । तृतीयं वैष्णवंनाम त्रयोविंशतिसंख्यया ॥ RKV_1.33 ॥ चतुर्थं वायुना प्रोक्तं वायवीयमिति स्मृतम् । शिवभक्तिसमायोगाच्छैवं तच्चापराख्यया ॥ RKV_1.34 ॥ चतुर्विंशतिसंख्यातं सहस्राणि तु शौनक । चतुर्भिः पर्वभिः प्रोक्तं भविष्यं पञ्चमं तथा ॥ RKV_1.35 ॥ चतुर्दशसहस्राणि तथा पञ्च शतानि तत् । मार्कण्डं नवसाहस्रं षष्ठं तत्परिकीर्तितम् ॥ RKV_1.36 ॥ आग्नेयं सप्तमं प्रोक्तं सहस्राणि तु षोडश । अष्टमं नारदीयं तु प्रोक्तं वै पञ्चविंशतिः ॥ RKV_1.37 ॥ नवमं भगवन्नाम भागद्वयविभूषितम् । तदष्टादशसाहस्रं प्रोच्यते ग्रन्थसंख्यया ॥ RKV_1.38 ॥ दशमं ब्रह्मवैवर्तं तावत्संख्यम् इहोच्यते । लैङ्गमेकादशं ज्ञेयं तथैकादशसंख्यया ॥ RKV_1.39 ॥ भागद्वयं विरचितं तल्लिङ्गमृषिपुंगव । चतुर्विंशतिसाहस्रं वाराहं द्वादशं विदुः ॥ RKV_1.40 ॥ विभक्तं सप्तभिः खण्डैः स्कान्दं भाग्यवतां वर । तदेकाशीतिसाहस्रं संख्यया वै निरूपितम् ॥ RKV_1.41 ॥ ततस्तु वामनं नाम चतुर्दशतमं स्मृतम् । संख्यया दशसाहस्रं प्रोक्तं कुलपते पुरा ॥ RKV_1.42 ॥ कौर्मं पञ्चदशं प्राहुर् भागद्वयविभूषितम् । दशसप्तसहस्राणि पुरा सांख्यपते कलौ ॥ RKV_1.43 ॥ मात्स्यं मत्स्येन यत्प्रोक्तं मनवे षोडशं क्रमात् । तच्चतुर्दशसाहस्रं संख्यया वदतां वर ॥ RKV_1.44 ॥ गारुडं सप्तदशमं स्मृतं चैकोनविंशतिः । अष्टादशं तु ब्रह्माण्डं भागद्वयविभूषितम् ॥ RKV_1.45 ॥ तच्च द्वादशसाहस्रं शतमष्टसमन्वितम् । तथैवोपपुराणानि यानि चोक्तानि वेधसा ॥ RKV_1.46 ॥ इदं ब्रह्मपुराणस्य सुलभं सौरमुत्तमम् । संहिताद्वयसंयुक्तं पुण्यं शिवकथाश्रयम् ॥ RKV_1.47 ॥ आद्या सनत्कुमारोक्ता द्वितीया sÆryabhëità । सनत्कुमारनाम्ना हि तद्विख्यातं महामुने ॥ RKV_1.48 ॥ द्वितीयं नारसिंहं च पुराणे पाद्मसंज्ञिते । शौकेयं हि तृतीयं तु पुराणे वैष्णवे मतम् ॥ RKV_1.49 ॥ बार्हस्पत्यं चतुर्थं च वायव्यं संमतं सदा । दौर्वाससं पञ्चमं च स्मृतं भागवते सदा ॥ RKV_1.50 ॥ भविष्ये नारदोक्तं च सूरिभिः कथितं पुरा । कापिलं मानवं चैव तथैवोशनसेरितम् ॥ RKV_1.51 ॥ ब्रह्माण्डं वारुणं चाथ कालिकाद्वयमेव च । माहेश्वरं तथा साम्बं सौरं सर्वार्थसंचयम् ॥ RKV_1.52 ॥ पाराशरं भागवतं कौर्मं cëÂÃdaÓaæ क्रमात् । एतान्युपपुराणानि मयोक्तानि यथाक्रमम् ॥ RKV_1.53 ॥ पुराणसंहितामेतां यः पठेद्वा ӭणोति च । सो ऽनन्तपुण्यभागी स्यान्मृतो ब्रह्मपुरं व्रजेत् ॥ RKV_1.54 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पुराणसंहितावर्णनाम् प्रथमो ऽध्यायः ॥ RKV अध्याय 2 सूत उवाच ॥ RKV_2.1 ॥ नर्मदायास्तु माहात्म्यं कृष्णद्वैपायनो ऽब्रवीत् । तत्ते ऽहं सम्प्रवक्ष्यामि यत्त्वया परिपृच्छितम् ॥ RKV_2.2 ॥ विस्तरं नर्मदायास्तु तीर्थानां मुनिसत्तम । को ऽन्यः शक्तो ऽस्ति वै वक्तुमृते ब्रह्माणमीश्वरम् ॥ RKV_2.3 ॥ एतमेव पुरा प्रश्नं p­«Âaväjanamejaya÷ / वैशंपायनसंज्ञं तु शिष्यं द्वैपायनस्य ह ॥ RKV_2.4 ॥ रेवातीर्थाश्रितं पुण्यं तत्ते वक्ष्यामि शौनक । पुरा पारीक्षितो राजा यज्ञादीक्षासु दीक्षितः ॥ RKV_2.5 ॥ संभृते तु हविर्द्रव्ये वर्तमानेषु कर्मसु । आसीनेषु द्विजाग्र्येषु हूयमाने हुताशने ॥ RKV_2.6 ॥ वर्तमानासु सर्वत्र तथा धर्मकथासु च । श्रूयमाणे तथा शब्दे जनैरुक्ते त्वहर्निशम् ॥ RKV_2.7 ॥ यज्ञभूमौ कुलपते दीयतां भुज्यताम् इति । विविधांश्च विनोदान्वै कुर्वाणेषु विनोदिषु ॥ RKV_2.8 ॥ एवंविधे वर्तमाने यज्ञे स्वर्गसदःसमे । वैशंपायनम् आसीनं पप्रच्छ जनमेजयः ॥ RKV_2.9 ॥ जनमेजय उवाच: द्वैपायनप्रसादेन ज्ञानवानसि मे मतः । वैशंपायन तस्मात् त्वां पृच्छामि ऋषिसन्निधौ ॥ RKV_2.10 ॥ ब्रूहि मे त्वं पुरावृत्तं पित्ःणां तीर्थसेवनम् । चिरं नानाविधान्क्लेशान् प्राप्तास्त इति मे श्रुतम् ॥ RKV_2.11 ॥ कथं द्यूतजिताः पार्था मम पूर्वपितामहाः । आसमुद्रां महीं विप्र भ्रमन्तस्तीर्थलोभतः ॥ RKV_2.12 ॥ केन ते सहितास्तात भूमिभागान् अनेकशः । चेरुः कथय तत्सर्वं सर्वज्ञो ऽसि मतो मम ॥ RKV_2.13 ॥ वैशंपायन उवाच ॥ RKV_2.14 ॥ कथयिष्यामि भूनाथ यत्पृष्टं तु त्वया 'नघ । नमस्कृत्य विरूपाक्षं वेदव्यासं महाकविम् ॥ RKV_2.15 ॥ पितामहास्तु ते पञ्च पाण्डवाः सह कृष्णया । उषित्वा ब्राह्मणैः सार्धं काम्यके वन उत्तमे ॥ RKV_2.16 ॥ प्रधानोद्दालके तत्र कश्यपो ऽथ महामतिः । विभाण्डकश्च राजेन्द्र मुरुश्चैव महामुनिः ॥ RKV_2.17 ॥ पुलस्त्यो लोमशश्चैव तथान्ये पुत्रपौत्रिणः । स्नात्वा निःशेषतीर्थेषु गतास्ते विन्ध्यपर्वतम् ॥ RKV_2.18 ॥ ते च तत्राश्रमं पुण्यं सर्वैर्वृक्षैः समाकुलम् । चम्पकैः कर्णकारैश्च पुन्नागैर्नागकेसरैः ॥ RKV_2.19 ॥ बकुलैः कोविदारैश्च dìimairupaÓobhitam / पुष्पितैरर्जुनैश्चैव बिल्वपाटलकेतकैः ॥ RKV_2.20 ॥ कदम्बाम्रमधूकैश्च निम्बजम्बीरतिन्दुकैः । नालिकेरैः कपित्थैश्च खर्जूरपनसैस्तथा ॥ RKV_2.21 ॥ नानाद्रुमलताकीर्णं नानावल्लीभिरावृतम् । सपुष्पं फलितं कान्तं वनं चैत्ररथं यथा ॥ RKV_2.22 ॥ जलाश्रयैस्तु विपुलैः पद्मिनीखण्डमण्डितम् । सितोत्पलैश्च संछन्नं नीलपीतैः सितारुणैः ॥ RKV_2.23 ॥ हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् । ìÅkÃkabalÃkÃbhi÷ सेवितं कोकिलादिभिः ॥ RKV_2.24 ॥ सिंहैर्व्याघ्रैर्वराहैश्च गजैश्चैव महोत्कटैः । महिषैश्च महाकायैः कुरङ्गैश् चित्रकैः शशैः ॥ RKV_2.25 ॥ गण्डकैश्चैव खड्गैश्च गोमायुसुरभी युतम् । सारङ्गैर् मल्लकैश्चैव द्विपदैश्च चतुष्पदैः ॥ RKV_2.26 ॥ तथाच कोकिलाकीर्णं मनःकान्तं सुशोभितम् । जीवंजीवकसंघैश्च नानापक्षिसमायुतम् ॥ RKV_2.27 ॥ दुःखशोकविनिर्मुक्तं सत्त्वोत्कटमनोरमम् । क्षुत्तृषारहितं कान्तं सर्वव्याधिविवर्जितम् ॥ RKV_2.28 ॥ सिंहीस्तनं पिबन्त्यत्र कुरंगाः स्नेहसंयुतम् । मार्जारमूषकौ चोभाववलेहत उन्मुखौ ॥ RKV_2.29 ॥ पञ्चास्याः पोतकेभाश्च भोगिनस्तु कलापिनः । दृष्ट्वा तद्विपिनं रम्यं प्रविष्टाः पाण्डुनन्दनाः ॥ RKV_2.30 ॥ मार्कण्डं दृष्टवांस्तत्र तरुणादित्यसन्निभम् । ऋषिभिः सेव्यमानं तु नानाशास्त्रविशारदैः ॥ RKV_2.31 ॥ कुलीनैः सत्त्वसम्पन्नैः शौचाचारसमन्वितैः । धीसंगतैः क्षमायुक्तैस्त्रिसंध्यं जपतत्परैः ॥ RKV_2.32 ॥ ऋग्यजुःसामविहितैर् मन्त्रैर् होमपरायणैः । केचित्पञ्चाग्निमध्यस्थाः केचिदेकान्तसंस्थिताः ॥ RKV_2.33 ॥ ऊर्ध्वबाहुनिरालम्बा आदित्यभ्रमणाः परे । सायंप्रातर्भुजश्चान्ये एकाहारास्तथा परे ॥ RKV_2.34 ॥ द्वादशाहात्तथा चान्ये अन्ये मासार्धभोजनाः । दर्शे दर्शे तथा चान्ये अन्ये शैवालभोजनाः ॥ RKV_2.35 ॥ पिण्याकमपरे ऽभुजन् केचित् पालाशभोजनाः । अपरे नियताहारा वायुभक्ष्याम्बुभोजनाः ॥ RKV_2.36 ॥ एवंभूतैस् तथा वृद्धैः सेव्यते मुनिपुंगवैः । ततो धर्मसुतः श्रीमान् आश्रमं तं प्रविश्य सः ॥ RKV_2.37 ॥ दृष्ट्वा मुनिवरं शान्तं ध्यायमानं परं पदम् । प्रादक्षिण्येन सहसा दण्डवत्पतितो ऽग्रतः ॥ RKV_2.38 ॥ भक्त्यानुपतितं दृष्ट्वा चिरादादाय लोचनम् । को भवानित्युवाचेदं धर्मं धीमानपृच्छत ॥ RKV_2.39 ॥ तस्य तद्वचनं श्रुत्वा दारकस्तत्समीपगः । आहायं धर्मराजस्ते दर्शनार्थं समागतः ॥ RKV_2.40 ॥ तच्छ्रुत्वादारकेणोक्तं वचनं प्राह सादरः । एह्येहि वत्सवत्सेति किंचित् स्थानाच्चलन्मुनिः । तं तु स्नेहादुपाघ्राय आसने उपवेशयत् ॥ RKV_2.41 ॥ उपविष्टे सभायां तु पूजां कृत्वा यथाविधि । वन्यैर्धान्यैः फलैर् मूलै रसैश्चैव पृथग्विधैः ॥ RKV_2.42 ॥ पाण्डवा ब्राह्मणैः सार्द्धं यथायोग्यं प्रपूजिताः । मुहूर्तादथ विश्रम्य धर्मपुत्रो युधिष्ठिरः ॥ RKV_2.43 ॥ पृच्छति स्म मुनिश्रेष्ठं कौतूहलसमन्वितः । भगवन्सर्वलोकानां दीर्घायुस्त्वं मतो मम ॥ RKV_2.44 ॥ सप्तकल्पानशेषेण कथयस्व ममानघ । कल्पक्षये ऽपि लोकस्य स्थावरस्येतरस्य च ॥ RKV_2.45 ॥ न विनष्टो ऽसि विप्रेन्द्र कथं वा केन हेतुना । गङ्गाद्याः सरितः सर्वाः समुद्रान्ताश्च या मुने ॥ RKV_2.46 ॥ तासां मध्ये स्थिताः काः स्वित्काश्चैव प्रलयं गताः । का नु पुण्यजला नित्यं कानु न क्षयमागता ॥ RKV_2.47 ॥ एतत् कथय मे तात प्रसन्नेनान्तरात्मना । श्रोतुमिच्छाम्यशेषेण ऋषिभिः सह बान्धवैः ॥ RKV_2.48 ॥ श्रीमार्कण्डेय उवाच: साधुसाधु महाप्राज्ञ धर्मपुत्र युधिष्ठिर । कथयामि यथा न्यायं यत्पृच्छसि ममानघ ॥ RKV_2.49 ॥ सर्वपापहरं पुण्यं पुराणं rudrabhëitam । यः शृणोति नरो भक्त्या तस्य पुण्यफलं शृणु ॥ RKV_2.50 ॥ अश्वमेध सहस्रेण वाजपेयशतेन च । तत्फलं समवाप्नोति राजन्नास्त्यत्र संशयः ॥ RKV_2.51 ॥ ब्रह्मघ्नश्च सुरापी च स्तेयी गोघ्नश्च यो नरः । मुच्यते सर्वपापेभ्यो रुद्रस्य वचनं यथा ॥ RKV_2.52 ॥ गङ्गा तु सरितां श्रेष्ठा तथा चैव सरस्वती । कावेरी देविका चैव सिन्धुः सालकुटी तथा ॥ RKV_2.53 ॥ सरयूः शतरुद्रा च मही चर्मिलया सह । गोदावरी तथा पुण्या तथैव यमुना नदी ॥ RKV_2.54 ॥ पयोष्णी च शतद्रुश्च तथा धर्मनदी शुभा । एताश्चान्याश्च सरितः सर्वपापहराः स्मृताः ॥ RKV_2.55 ॥ किं तु ते कारणं तात वक्ष्यामि नृपसत्तम । समुद्राः सरितः सर्वाः कल्पे कल्पे क्षयं गताः ॥ RKV_2.56 ॥ सप्तकल्पक्षये क्षीणे न मृता तेन नर्मदा । नर्मदैकैव राजेन्द्र परं तिष्ठेत् सरिद्वरा ॥ RKV_2.57 ॥ तोयपूर्णा महाभाग मुनिसंघैरभिष्टुता । गंगाद्याः सरितश्चान्याः कल्पे कल्पे क्षयं गताः ॥ RKV_2.58 ॥ एषा देवी पुरा दृष्टा तेन वक्ष्यामि ते ऽनघ ॥ RKV_2.59 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवामाहात्म्यवर्णनंनाम द्वितीयो ऽध्यायः ॥ RKV अध्याय 3 युधिष्ठिर उवाच: सप्तकल्पक्षया घोरास्त्वया दृष्टा महामुने । न चापीहास्ति भगवन्दीर्घायुरिह कश्चन ॥ RKV_3.1 ॥ त्वया ह्येकार्णवे सुप्तः पद्मनाभः सुरारिहा । दृष्टः सहस्रचरणः सहस्रनयनोदरः ॥ RKV_3.2 ॥ त्वं किलानुग्रहात् तस्य दह्यमाने चराचरे । न क्षयं समनुप्राप्तो वरदानान्महात्मनः ॥ RKV_3.3 ॥ किं त्वयाश्चर्यभूतं हि दृष्टं च भ्रमतानघ । एतदाचक्ष्व भगवन्परं कौतूहलं हि मे ॥ RKV_3.4 ॥ सम्प्राप्ते च महाघोरे युगस्यान्ते महाक्षये । अनावृष्टिहते लोके पुरा वर्षशताधिके ॥ RKV_3.5 ॥ औषधीनां क्षये घोरे देवदानववर्जिते । निर्वीर्ये निर्वषट्कारे कलिना दूषिते भृशम् ॥ RKV_3.6 ॥ सरित्सरस्तडागेषु पल्वलोपवनेषु च । संशुष्केषु तदा ब्रह्मन्निराकारे युगक्षये ॥ RKV_3.7 ॥ जनं प्राप्ते महर्लोके ब्रह्मक्षत्रविशादयः । ऋषयश्च महात्मानो दिव्यतेजःसमन्विताः ॥ RKV_3.8 ॥ स्थितानि कानि भूतानि गतान्येव महामुने । एतत्सर्वं महाभाग कथयस्व पृथक्पृथक् ॥ RKV_3.9 ॥ भूतानि कानि विप्रेन्द्र कथं सिद्धिम् अवाप्नुयात् । ब्रह्मविष्ण्विन्द्ररुद्राणां काले प्राप्ते सुदारुणे ॥ RKV_3.10 ॥ एवमुक्तस् ततः सो ऽथ धर्मराजेन धीमता । मार्कण्डः प्रत्युवाचेदमृषिसंघैः समावृतः ॥ RKV_3.11 ॥ श्रीमार्कण्डेय उवाच: शृण्वन्तु ऋषयः सर्वे त्वया सह नरेश्वर । महत्पुराणं पूर्वोक्तं शंभुना वायुदैवते ॥ RKV_3.12 ॥ वायोः सकाशात्स्कन्देन श्रुतमेतत्पुरातनम् । वसिष्ठः श्रुतवांस्तस्मात् पराशरस्ततः परम् ॥ RKV_3.13 ॥ तस्माच्च जातूकर्ण्येन तस्माच्चैव महर्षिभिः । एवं परम्पराप्रोक्तं शतसंख्यैर् द्विजोत्तमैः ॥ RKV_3.14 ॥ संहिता शतसाहस्री पुरोक्ता शंभुना किल । आलोड्य सर्वशास्त्राणि वदार्थं तत्त्वतः पुरा ॥ RKV_3.15 ॥ युगरूपेण सा पश्चाच् चतुर्धा विनियोजिता । मदप्रज्ञानुसारेण नराणां तु महर्षिभिः ॥ RKV_3.16 ॥ आराध्य पशुभर्तारं मया पूर्वं महेश्वरम् । पुराणं श्रुतमेतद्धि तत्ते वक्ष्याम्यशेषतः ॥ RKV_3.17 ॥ यच्छ्रुत्वा मुच्यते जन्तुः सर्वपापैर्नरेश्वर । मानसैः कर्मजैश्चैव सप्तजन्मसु संचितैः ॥ RKV_3.18 ॥ सप्तकल्पक्षया घोरा मया दृष्टाः पुनःपुनः । प्रसादाद्देवदेवस्य विष्णोश्च परमेष्ठिनः ॥ RKV_3.19 ॥ द्वादशादित्यनिर्दग्धे जगत्येकार्णवीकृते । श्रान्तो ऽहं विभ्रमंस् तत्र तरन्बाहुभिर् अर्णवम् ॥ RKV_3.20 ॥ अथाहं सलिले राजन्नादित्यसमरूपिणम् । पुरा पुरुषमद्राक्षमनादिनिधनं प्रभुम् ॥ RKV_3.21 ॥ शृङ्गं चैवाद्रिराजस्य भासयन्तं दिशो दश । द्वितीयो ऽन्यो मनुर्दृष्टः पुत्रपौत्रसमन्वितः ॥ RKV_3.22 ॥ अगाधे भ्रमते सो ऽपि तमोभूते महार्णवे । अविश्रमन्मुहूर्तं तु cakrÃrƬha इव भ्रमन् ॥ RKV_3.23 ॥ अथाहं भयादुद्विग्नस्तरन्बाहुभिर् अर्णवम् । तत्रस्थोऽहं महामत्स्यम् अपश्यं मदसंयुतम् ॥ RKV_3.24 ॥ ततो ऽब्रवीत्स मां दृष्ट्वा एह्येहीति च भारत । परं प्रधानः सर्वेषां मत्स्यरूपो महेश्वरः ॥ RKV_3.25 ॥ ततो ऽहं त्वरया गत्वा तन्मुखे मनुजेश्वर । सुश्रान्तो विगतज्ञानः परं निर्वेदमागतः ॥ RKV_3.26 ॥ ततो ऽद्राक्षं समुद्रान्ते महदावर्तसंकुलाम् । उद्यत्तरंगसलिलां फेनपुञ्जाट्टहासिनीम् ॥ RKV_3.27 ॥ नदीं कामगमां पुण्यां झषमीनसमाकुलाम् । नद्यास्तस्यास्तु मध्यस्था प्रमदा कामरूपिणी ॥ RKV_3.28 ॥ नीलोत्पलदलश्यामा महत्प्रक्षोभवाहिनी । दिव्यहाटकचित्राङ्गी कनकोज्ज्वलशोभिता ॥ RKV_3.29 ॥ द्वाभ्यां संगृह्य जानुभ्यां महत्पोतं व्यवस्थिता । तां मनुः प्रत्युवाचेदं का त्वं दिव्यवराङ्गने ॥ RKV_3.30 ॥ तिष्ठसे केन कार्येण त्वमत्र सुरसुन्दरि । सुरासुरगणे नष्टे भ्रमसे लीलयार्णवे ॥ RKV_3.31 ॥ सरितः सागराः शैलाः क्षयं प्राप्ता ह्यनेकशः । त्वमेका तु कथं साध्वि तिष्ठसे कारणं महत् । श्रोतुमिच्छाम्यहं देवि कथयस्व ह्यशेषतः ॥ RKV_3.32 ॥ अबलोवाच: ईश्वराङ्गसमुद्भूता ह्यमृतानाम विश्रुता । सरित्पापहरा पुण्या मामाश्रित्य भयं कुतः ॥ RKV_3.33 ॥ साहं पोतमिमं तुभ्यं गृहीत्वा ह्यागता द्विज । न ह्यस्य पोतस्य क्षयो यत्र तिष्ठति शंकरः ॥ RKV_3.34 ॥ तस्यास् तद् वचनं श्रुत्वा विस्मयोत्फुल्ललोचनः । मनुना सह राजेन्द्र potÃrƬho ह्यहं तदा ॥ RKV_3.35 ॥ k­täjalipuÂo भूत्वा प्रणम्य शिरसा विभुम् । व्यापिनं परमेशानमस्तौषमभयप्रदम् ॥ RKV_3.36 ॥ सद्योजाताय देवाय वामदेवाय वै नमः । भवे भवे नमस्तुभ्यं भक्तिगम्याय ते नमः ॥ RKV_3.37 ॥ भूर्भुवाय नमस्तुभ्यं रामज्येष्ठाय वै नमः । नमस्ते भद्रकालाय कलिरूपाय वै नमः ॥ RKV_3.38 ॥ अचिन्त्याव्यक्तरूपाय महादेवाय धामने । विद्महे देवदेवाय तन्नो रुद्र नमोनमः ॥ RKV_3.39 ॥ जगत्सृष्टिविनाशानां कारणाय नमोनमः । एवं स्तुतो महादेवः पूर्वं सृष्टया मयानघ ॥ RKV_3.40 ॥ प्रसन्नो मावदत् पश्चाद्वरं वरय सुव्रत ॥ RKV_3.41 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये मार्कण्डेयधर्मराजसंवादे कल्पक्षये मार्कण्डेयकृतपोतार्धारोहणवृत्तान्तवर्णनंनाम तृतीयो ऽध्यायः ॥ RKV अध्याय 4 श्रीमार्कण्डेय उवाच: ततो ऽर्णवात्समुत्तीर्य त्रिकूटशिखरे स्थितम् । महाकनकवर्णाभे नानावर्णशिलाचिते ॥ RKV_4.1 ॥ महाशृङ्गे समासीनं रुद्रकोटिसमन्वितम् । महादेवं महात्मानमीशानमजम् अव्ययम् ॥ RKV_4.2 ॥ सर्वभूतमयं तात मनुना सह सुव्रत । भूयो ववन्दे चरणौ सर्वदेवनमस्कृतौ ॥ RKV_4.3 ॥ तत्काले युगसाहस्रं सह रुद्रेण मानद । तस्मिन्नेकार्णवे घोरे स्थितो ऽहं कुरुनंदन ॥ RKV_4.4 ॥ युधिष्ठिर उवाच: एतच्छ्रुत्वा तु मे तात परं कौतूहलं हृदि । जातं तत्कथयस्वेति शृण्वतः सह बान्धवैः ॥ RKV_4.5 ॥ का सा पद्मपलाशाक्षी तमोभूते महार्णवे । योगिवद्भ्रमते नित्यं रुद्रजां स्वां च याब्रवीत् ॥ RKV_4.6 ॥ श्रीमार्कण्डेय उवाच: एतमेव मया प्रश्नं पुरा पृष्टो मनुः स्वयम् । तदेव ते ऽद्य वक्ष्यामि अबलायाः समुद्भवम् ॥ RKV_4.7 ॥ व्यतीतायां निशायां तु ब्रह्मणः परमेष्ठिनः । ततः प्रभाते विमले सृज्यमानेषु जन्तुषु ॥ RKV_4.8 ॥ मनुं प्रणम्य शिरसा पृच्छाम्येतद् युधिष्ठिर । केयं पद्मपलाशाक्षी श्यामा चंद्रनिभानना ॥ RKV_4.9 ॥ एकार्णवे भ्रमत्येका रुद्रजास्मीति वादिनी । सावित्री वेदमाता च ह्यथवा सा सरस्वती ॥ RKV_4.10 ॥ मन्दाकिनी सरिच्छ्रेष्ठा लक्ष्मीर्वा किमथो उमा । कालरात्रिर्भवेत्साक्षात् प्रकृतिर्वा सुखोचिता ॥ RKV_4.11 ॥ एतदाचक्ष्व भगवन्का सा ह्यमृतसंभवा । चरत्येकार्णवे घोरे प्रनष्टोरगराक्षसे ॥ RKV_4.12 ॥ मनुरुवाच: शृणु वत्स यथान्यायमस्या वक्ष्यामि संभवम् । यया रुद्रसमुद्भूता या चेयं वरवर्णिनी ॥ RKV_4.13 ॥ पुरा शिवः शान्ततनुश्चचार विपुलं तपः । हितार्थं सर्वलोकानामुमया सह शंकरः ॥ RKV_4.14 ॥ ऋक्षशैलं समारुह्य तपस्तेपे सुदारुणम् । अदृश्यः सर्वभूतानां सर्वभूतात्मको वशी ॥ RKV_4.15 ॥ तपतस्तस्य देवस्य स्वेदः समभवत्किल । तं गिरिं प्लावयामास स स्वेदो रुद्रसंभवः ॥ RKV_4.16 ॥ तस्माद् आसीत् समुद्भूता महापुण्या सरिद्वरा । या सा त्वयार्णवे दृष्टा पद्मपत्रायतेक्षणा ॥ RKV_4.17 ॥ स्त्रीरूपं समवस्थाय रुद्रमाराधयत्पुरा । आद्ये कृतयुगे तस्मिन्समानामयुतं नृप ॥ RKV_4.18 ॥ ततस्तुष्टो महादेव उमया सह शंकरः । ब्रूहि त्वं तु महाभागे यत्ते मनसि वर्तते ॥ RKV_4.19 ॥ सरिदुवाच: प्रलये समनुप्राप्ते नष्टे स्थावरजंगमे । प्रसादात्तव देवेश अक्षयाहं भवे प्रभो ॥ RKV_4.20 ॥ सरित्सु सागरेष्वेव पर्वतेषु क्षयिष्वपि । तव प्रसादाद्देवेश पुण्या क्षय्या भवे प्रभो ॥ RKV_4.21 ॥ पापोपपातकैर्युक्ता महापातकिनो ऽपि ये । मुच्यन्ते सर्वपापेभ्यो भक्त्या स्नात्वा तु शंकर ॥ RKV_4.22 ॥ उत्तरे जाह्नवीदेशे महापातकनाशिनी । भवामि दक्षिणे मार्गे यद्येवं सुरपूजिता ॥ RKV_4.23 ॥ स्वर्गादागम्य गंगेति यथा ख्याता क्षितौ विभो । तथा दक्षिणगङ्गेति भवेयं त्रिदशेश्वर ॥ RKV_4.24 ॥ पृथिव्यां सर्वतीर्थेषु स्नात्वा यल्लभते फलम् । तत्फलं लभते मर्त्यो भक्त्या स्नात्वा महेश्वर ॥ RKV_4.25 ॥ ब्रह्महत्यादिकं पापम् यदास्ते संचितं क्वचित् । मासमात्रेण तद्देव क्षयं यात्ववगाहनात् ॥ RKV_4.26 ॥ यत्फलं सर्ववेदेषु सर्वयज्ञेषु शंकर । अवगाहेन तत्सर्वं भवत्विति मतिर्मम ॥ RKV_4.27 ॥ सर्वदानोपवासेषु सर्वतीर्थावगाहने । तत्फलं मम तोयेन जायतामिति शंकर ॥ RKV_4.28 ॥ मम तीरे नरा ये तु अर्चयन्ति महेश्वरम् । ते गतास्तव लोकं स्युर् एतद् एव भवेच्छिव ॥ RKV_4.29 ॥ मम कूले महेशान उमया सह दैवतैः । वस नित्यं जगन्नाथ एष एव वरो मम ॥ RKV_4.30 ॥ सुकर्मा वा विकर्मा वा शान्तो दान्तो जितेन्द्रियः । मृतो जन्तुर्मम जले गच्छताद् अमरावतीम् ॥ RKV_4.31 ॥ त्रिषु लोकेषु विख्याता महापातकनाशिनी । भवामि देवदेवेश प्रसन्नो यदि मन्यसे ॥ RKV_4.32 ॥ एतांश्चान्यान्वरान्दिव्यान्प्रार्थितो नृपसत्तम । नर्मदया ततः प्राह प्रसन्नो वृषवाहनः ॥ RKV_4.33 ॥ श्रीमहेश उवाच: एवं भवतु कल्याणि यत्त्वयोक्तमनिन्दिते । नान्या वरार्हा लोकेषु मुक्त्वा त्वां कमलेक्षणे ॥ RKV_4.34 ॥ यदैव मम देहात् त्वं समुद्भूता वरानने । तदैव सर्वपापानां मोचिनी त्वं न संशयः ॥ RKV_4.35 ॥ कल्पक्षयकरे काले काले घोरे विशेषतः । उत्तरं कूलमाश्रित्य निवसन्ति च ये नराः ॥ RKV_4.36 ॥ अपि कीटपतङ्गाश्च वृक्षगुल्मलतादयः । आ देहपतनाद्देवि ते ऽपि यास्यन्ति सद्गतिम् ॥ RKV_4.37 ॥ दक्षिणं कूलमाश्रित्य ये द्विजा धर्मवत्सलाः । आ मृत्योर् निवसिष्यन्ति ते गताः पितृमन्दिरे ॥ RKV_4.38 ॥ अहं हि तव वाक्येन कस्मिंश्चित् कारणान्तरे । त्वत्तीरे निवसिष्यामि सदैव ह्युमया समम् ॥ RKV_4.39 ॥ एवं देवि महादेवि एवमेव न संशयः । ब्रह्मेन्द्रचन्द्रवरुणैः साध्यैश्च सह विष्णुना ॥ RKV_4.40 ॥ उत्तरे देवि ते कूले वसिष्यन्ति ममाज्ञया । दक्षिणे पितृभिः सार्द्धं तथान्ये सुरसुन्दरि ॥ RKV_4.41 ॥ वसिष्यन्ति मया सार्द्धमेष ते वर उत्तमः । गच्छ गच्छ महाभागे मर्त्यान्पापाद्विमोचय ॥ RKV_4.42 ॥ सहिता ऋषिसंघैश्च तथा सिद्धसुरासुरैः । एवमुक्ता महादेव उमया सहितो विभुः ॥ RKV_4.43 ॥ वन्द्यमानो ऽथ मनुना मया चादर्शनं गतः । तेन चैषा महापुण्या महापातकनाशिनी ॥ RKV_4.44 ॥ कथिता पृच्छ्यते या ते मा ते भवतु विस्मयः । एषा गंगा महापुण्या त्रिषु लोकेषु विश्रुता ॥ RKV_4.45 ॥ दशाभिः पञ्चभिः स्रोतैः प्लावयन्ती दिशो दश । शोणो महानदश्चैव नर्मदा सुरसा कृता ॥ RKV_4.46 ॥ मन्दाकिनी दशार्णा च चित्रकूटा तथैव च । तमसा विदिशा चैव करभा यमुना तथा ॥ RKV_4.47 ॥ चित्रोत्पला विपाशा च रञ्जना वालुवाहिनी । ऋक्षपादप्रसूतास्ताः सर्वा वै रुद्रसंभवाः ॥ RKV_4.48 ॥ सर्वपापहराः पुण्याः सर्वमंगलदाः शिवाः । इत्येतैर्नामभिर्दिव्यैः स्तूयते वेदपारगैः ॥ RKV_4.49 ॥ पुराणज्ञैर् महाभागैराज्यपैः सोमपैस्तथा । इत्येतत्सर्वमाख्यातं महाभाग्यं नरोत्तम ॥ RKV_4.50 ॥ मनुनोक्तं पुरा मह्यम् अमृतायाः समुद्भवम् । पुण्यं पवित्रमतुलं रुद्रोद्गीतमिदं शुभम् ॥ RKV_4.51 ॥ ये नराः कीर्तयिष्यन्ति भक्त्या ӭण्वन्ति ये ऽपि च । प्रातरुत्थाय नामानि दश पञ्च च भारत ॥ RKV_4.52 ॥ ते नराः सकलं पुण्यं लभिष्यन्त्यवगाहजम् । विमानेनार्कवर्णेन घण्टाशतनिनादिना ॥ RKV_4.53 ॥ त्यक्त्वा मानुष्यकं भावं यास्यन्ति परमां गतिम् ॥ RKV_4.54 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदापञ्चदशनामवर्णनं नाम चतुर्थो ऽध्यायः ॥ RKV अध्याय 5 युधिष्ठिर उवाच: आश्चर्यमेतदखिलं कथितं भो द्विजोत्तम । विस्मयं परमापन्ना ऋषिसंघा मया सह ॥ RKV_5.1 ॥ अहो भगवती पुण्या नर्मदेयमयोनिजा । रुद्रदेहाद्विनिष्क्रान्ता महापापक्षयंकरी ॥ RKV_5.2 ॥ सप्तकल्पक्षये प्राप्ते त्वयेयं सह सुव्रत । न मृता च महाभागा किमतः पुण्यमुत्तमम् ॥ RKV_5.3 ॥ के ते कल्पाः समुद्दिष्टाः सप्त कल्पक्षयंकराः । न मृता चेदियं देवी त्वं चैव ऋषिपुंगव ॥ RKV_5.4 ॥ अपक्षिगणसंघाते जगत्येकार्णवीकृते । कीदृग्रूपः समभवन्महादेवो युगक्षये ॥ RKV_5.5 ॥ कथं संहरते विश्वं कथं चास्ते महार्णवे । कथं च सृजते विश्वं कथं धारयते प्रजाः ॥ RKV_5.6 ॥ कीदृग्रूपा भवेद्देवी सरिद् एकार्णवीकृते । किमर्थं नर्मदा प्रोक्ता रेवती च कथं स्मृता ॥ RKV_5.7 ॥ अञ्जनेति किमर्थं वा किमर्थं सुरसेति च । मन्दाकिनी किमर्थं च शोणश्चेति कथं भवेत् ॥ RKV_5.8 ॥ त्रिकूटेति किमर्थं वा किमर्थं वालुवाहिनी । कोटिकोट्यो हि तीर्थानां प्रविष्टा या महार्णवम् ॥ RKV_5.9 ॥ कियत्यः सरितां कोट्यो नर्मदां समुपासते । यज्ञोपवीतैरृषिभिर् देवताभिस् तथैव च ॥ RKV_5.10 ॥ विभक्तेयं किमर्थं च श्रूयते मुनिसत्तम । वैष्णवीति पुराणज्ञैः किमर्थमिह चोच्यते ॥ RKV_5.11 ॥ केषु स्थानेषु तीर्थेषु पूजनीया सरिद्वरा । तीर्थानि च पृथग्ब्रूहि यत्र संनिहितो हरः ॥ RKV_5.12 ॥ यत्प्रमाणा च सा देवी या रुद्रेण विनिर्मिता । कीदृशानि च कर्माणि रुद्रेण कथितानि ते ॥ RKV_5.13 ॥ कथं म्लेच्छसमाकीर्णो देशो ऽयं द्विजसत्तम । एतदाचक्ष्व मां ब्रह्मन्मार्कण्डेय महामते ॥ RKV_5.14 ॥ श्रीमार्कण्डेय उवाच: शृण्वन्तु ऋषयः सर्वे त्वं च तात युधिष्ठिर । पुराणं नर्मदायां तु कथितं च त्रिशूलिना ॥ RKV_5.15 ॥ वायोः सकाशाच्च मया तेनापि च महेश्वरात् । अशक्यत्वान्मनुष्याणां संक्षिप्तम् ऋषिभिः पुरा ॥ RKV_5.16 ॥ मायूरं प्रथमं तात कौर्म्यम् च तदनन्तरम् । पुरम् तथा कौशिकं च मात्स्यं द्विरदम् एव च ॥ RKV_5.17 ॥ वाराहं यन्मया दृष्टं वैष्णवं cëÂamaæ परम् । न्यग्रोधाख्यम् अतः चासीद् आकाङ्क्षं पुनरुत्तमम् ॥ RKV_5.18 ॥ पद्मं च तामसं चैव संवर्तोद्वर्तमेव च । महाप्रलयमित्याहुः पुराणे वेदचिन्तकाः ॥ RKV_5.19 ॥ एतत्संक्षेपतः सर्वं संक्षिप्तं तैर्महात्मभिः । विभक्तं च चतुर्भागैर् ब्रह्माद्यैश्च महर्षिभिः ॥ RKV_5.20 ॥ तदहं सम्प्रवक्ष्यामि पुराणार्थविशारद । सप्त कल्पा महाघोरा यैर् इयं न मृता सरित् ॥ RKV_5.21 ॥ आ जङ्गमं तमोभूतम् अप्रज्ञातमलक्षणम् । नष्टचन्द्रार्ककिरणम् आसीद् भूतविवर्जितम् ॥ RKV_5.22 ॥ तमसो ऽतो महानाम्ना पुरुषः स जगद्गुरुः । चचार तस्मिन्नेकाकी व्यक्ताव्यक्तः सनातनः ॥ RKV_5.23 ॥ स चौंकारमयो ऽतीतो गायत्रीमसृजद्द्विजः । स तया सार्द्धम् ÅÓÃnaÓcikrŬa पुरुषो विरा॥ RKV_5.24 ॥ स्वदेहादसृजद् विश्वं पञ्चभूतात्मसंज्ञितम् । krŬansamas­jadviÓvaæ पञ्चभूतात्मसंज्ञितम् ॥ RKV_5.25 ॥ krŬan सृजद् विराट्संज्ञः सबीजं च हिरण्मयम् । तच्चाण्डम् अभवद् दिव्यं द्वादशादित्यसन्निभम् ॥ RKV_5.26 ॥ तद्भित्त्वा पुरुषो जज्ञे चतुर्वक्त्रः पितामहः । सो ऽसृजद्विश्वम् एवं तु सदेवासुरमानुषम् ॥ RKV_5.27 ॥ सतिर्यक्पशुपक्षीकं स्वेदाण्डजजरायुजम् । एतदण्डं पुराणेषु प्रथमं परिकीर्तितम् ॥ RKV_5.28 ॥ पूर्वकल्पे नृपश्रेष्ठ krŬantyà परमेष्ठिना । उमया सह रुद्रस्य krŬataÓcÃrïavÅk­ta÷ // RKV_5.29 // हर्षाज्जज्ञे शुभा कन्या उमायाः स्वेदसंभवा । शर्वस्योरःस्थलाज्जज्ञे उमा कुचविमर्दनात् ॥ RKV_5.30 ॥ स्वेदाद्विजज्ञे महती कन्या राजीवलोचना । द्वितीयः संभवो यस्या रुद्रदेहाद् युधिष्ठिर ॥ RKV_5.31 ॥ सा परिभ्रमते लोकान् सदेवासुरमानवान् । त्रैलोक्योन्मादजननी रूपेण 'प्रतिमा तदा ॥ RKV_5.32 ॥ तां दृष्ट्वा देवदैत्येन्द्रा मोहिता लभते कथम् । मृगयन्ति स्म तां कन्याम् इतश्चेतश्च भारत ॥ RKV_5.33 ॥ हावभावविलासैश्च मोहयत्यखिलं जगत् । भ्रमते दिव्यरूपा सा विद्युत्सौदामिनी यथा ॥ RKV_5.34 ॥ मेघमध्ये स्थिता भाभिः सर्वयोषिदनुत्तमा । ततो रुद्रं सुराः सर्वे दैत्याश्च सह दानवैः ॥ RKV_5.35 ॥ वरयन्ति स्म तां कन्यां कामेनाकुलिता भृशम् । ततो ऽब्रवीन्महादेवो देवदानवयोर्द्वयोः ॥ RKV_5.36 ॥ बलेन तेजसा चैव ह्यधिको यो भविष्यति । स इमां प्राप्स्यते कन्यां नान्यथा वै सुरोत्तमाः ॥ RKV_5.37 ॥ ततो देवासुराः सर्वे कन्यां वै समुपागमन् । अहमेनां ग्रहीष्यामि अहमेनामिति ब्रुवन् ॥ RKV_5.38 ॥ पश्यतामेव सर्वेषां सा कन्यान्तरधीयत । पुनस्तां ददृशुः सर्वे योजनान्तरधिष्ठिताम् ॥ RKV_5.39 ॥ जग्मुस्ते त्वरिताः सर्वे यत्र सा समदृश्यत । त्रिभिश्चतुर्भिश्च तथा योजनैर्दशभिः पुनः ॥ RKV_5.40 ॥ धिष्ठितां समपश्यंस्ते सर्वे मातंगगामिनीम् । योजनानां शतैर्भूयः सहस्रैश्चाप्यधिष्ठिताम् ॥ RKV_5.41 ॥ तथा शतसहस्रेण लघुत्वात् समदृश्यत । अग्रतः पृष्ठतश्चैव दिशासु विदिशासु च ॥ RKV_5.42 ॥ तां पश्यन्ति वरारोहाम् एकधा बहुधा पुनः । दिव्यवर्षसहस्रं तु भ्रामितास्ते तया पुरा ॥ RKV_5.43 ॥ न चावाप्ता तु सा कन्या महादेवाङ्गसंभवा । सहोमया ततो देवो जहासोच्चैः पुनःपुनः ॥ RKV_5.44 ॥ गणास्तालकसंपातैर् नृत्यन्ति च मुदान्विताः । अकस्माद्दृश्यते कन्या शंकरस्य समीपगा ॥ RKV_5.45 ॥ तां दृष्ट्वा विस्मयापन्ना देवा यान्ति पराङ्मुखाः । तस्याश् चक्रे ततो नाम स्वयमेव पिनाकधृक् ॥ RKV_5.46 ॥ नर्म चैभ्यो ददे यस्मात् तत्कृतैश् चेष्टितैः पृथक् । भविष्यसि वरारोहे सरिच्छ्रेष्ठा तु नर्मदा ॥ RKV_5.47 ॥ स्वरूपमास्थितो देवः प्राप हास्यं यतो भुवि । नर्मदा तेन चोक्तेयं सुशीतलजला शिवा ॥ RKV_5.48 ॥ सप्तकल्पक्षये जाते यदुक्तं शंभुना पुरा । न मृता तेन राजेन्द्र नर्मदा ख्यातिमागता ॥ RKV_5.49 ॥ ततस्तामददात्कन्यां शीलवतीं सुशोभनाम् । महार्णवाय देवेशः सर्वभूतपतिः प्रभुः ॥ RKV_5.50 ॥ ततः सा ऋक्षशैलेन्द्रात् फेनपुञ्जाट्टहासिनी । विवेश नर्मदा देवी समुद्रं सरितां पतिम् ॥ RKV_5.51 ॥ एवं ब्राह्मे पुरा कल्पे समुद्भूतेयमीश्वरात् । मात्स्ये कल्पे मया दृष्टा समाख्याता मया ӭणु ॥ RKV_5.52 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पञ्चमो ऽध्यायः ॥ RKV अध्याय 6 मार्कण्डेय उवाच: पुनर्युगान्ते सम्प्राप्ते तृतीये नृपसत्तम । दादशार्कवपुर्भूत्वा भगवान्नीललोहितः ॥ RKV_6.1 ॥ सप्तद्वीपसमुद्रान्तां सशैलवनकाननाम् । निर्दग्धां तु महीं कृत्स्नां कालो भूत्वा महेश्वरः ॥ RKV_6.2 ॥ ततो महाघनो भूत्वा प्लावयामास वारिणा । कृष्णं कृष्णवपुस् त्वेनां विद्युच्चन्द्रायुधाङ्किताम् ॥ RKV_6.3 ॥ प्लावयित्वा जगत्सर्वं तस्मिन्नेकार्णवीकृते । सुष्वाप विमले तोये जगत्संक्षिप्य मायया ॥ RKV_6.4 ॥ ततो ऽहं भ्रममास्तु तमोभूते महार्णवे । दिव्यं वर्षसहस्रं तु वायुभूते महेश्वरे ॥ RKV_6.5 ॥ ओंकृत्वा देवदेवेशं येनेदं गहनीकृतम् । ध्यायमानस्ततो देवं राजेन्द्र विमले जले ॥ RKV_6.6 ॥ तस्मिन्महार्णवे घोरे नष्टे स्थावरजङ्गमे । मयूरं svarïapatrìhyam अपश्यंसहसा जले । विचित्रचन्द्रकोपेतं नीलकंठं सुलोचनम् ॥ RKV_6.7 ॥ ततो मयूरः स महार्णवान्ते विक्षोभयित्वा हि महास्वेण । चचार देवस्त्रिशिखी शिखण्डी त्रैलोक्यगोप्ता स महानुभावः ॥ RKV_6.8 ॥ शिवश्च रौद्रेण मयूररूपिणा विक्षोभ्यमाणे सलिले ऽपि तस्मिन् । सह भ्रमन्तीं च महार्णवान्ते सरिन्महौघां सुमहान्ददर्श ॥ RKV_6.9 ॥ स तां महादेवमयूररूपो दृष्ट्वा भ्रमन्तीं सहसोर्मिजालैः । का त्वं शुभे शाश्वतदेहभूता क्षयं न यातासि महाक्षयान्ते ॥ RKV_6.10 ॥ देवासुरगणे नष्टे सरित्सरमहार्णवे । का त्वं भ्रमसि पद्माक्षि क्व गतासि च न क्षयम् ॥ RKV_6.11 ॥ नर्मदोवाच: तव प्रसादाद्देवेश मृत्युर्मम न विद्यते । सृज देव पुनर्विश्वं शर्वरी क्षयमागता ॥ RKV_6.12 ॥ एवमुक्तो महादेवो व्यधुनोत्पक्षपञ्जरम् । तावत्पञ्जरमध्यान्ते तस्य पक्षाद्विनिःसृताः ॥ RKV_6.13 ॥ तावन्तो देवदैत्येन्द्राः पक्षाभ्यां तस्य जज्ञिरे । तेषां मध्ये पुनः सा तु नर्मदा भ्रमते सरित् ॥ RKV_6.14 ॥ ततश्चान्यो महाशैलो दृश्यते भरतर्षभ । त्रिभिः कूटैः सुविस्तीर्णैः शृङ्गवानिव गोवृषः ॥ RKV_6.15 ॥ त्रिकूटस्तु इति ख्यातः सर्वरत्नैर्विभूषितः । ततस्तस्मात्त्रिकूटाच्च प्लावयन्ती महीं ययौ ॥ RKV_6.16 ॥ त्रिकूटी तेन विख्याता पित्ःणां त्रायणी परा । द्वितीयाच्च ततो गङ्गा विस्तीर्णा धरणीतले ॥ RKV_6.17 ॥ तृतीयं च ततः शृङ्गं सप्तधा खण्डशो गतम् । जम्बूद्वीपे तु संजाताः सप्त ते कुलपर्वताः ॥ RKV_6.18 ॥ चन्द्रनक्षत्रसहिता ग्रहग्रामनदीनदाः । अण्डजं स्वेदजं जातमुद्भिज्जं च जरायुजम् ॥ RKV_6.19 ॥ एवं जगदिदं सर्वं मयूरादभवत्पुरा । समस्तं नरशार्दूल महादेवसमुद्भवम् ॥ RKV_6.20 ॥ ततो नदीः समुद्रांश्च संविभज्य पृथक्पृथक् । नर्मदामाह देवेशो गच्छ त्वं दक्षिणां दिशम् ॥ RKV_6.21 ॥ एवं सा दक्षिणा गंगा महापातकनाशिनी । उत्तरे जाह्नवी देशे पुण्या त्वं दक्षिणे शुभा ॥ RKV_6.22 ॥ यथा गंगा महापुण्या मम मस्तकसंभवा । तद्विशिष्टा महाभागे त्वं चैवेति न संशयः ॥ RKV_6.23 ॥ त्वया सह भविष्यामि एकेनांशेन सुव्रते । महापातकयुक्तानाम् औषधं त्वं भविष्यसि ॥ RKV_6.24 ॥ एवमुक्ता तु देवेन महापातकनाशिनी । दक्षिणं दिग्विभागं तु सा जगामाशु विक्रमा ॥ RKV_6.25 ॥ ऋक्षशैलेन्द्रमासाद्य चन्द्रमौलेर् अनुग्रहात् । वार्यौघैः प्रस्थिता यस्मान्महादेवप्रणोदिता ॥ RKV_6.26 ॥ महता चापि वेगेन यस्माद् एषा समुच्छ्रिता । महती तेन सा प्रोक्ता महादेवान्महीपते ॥ RKV_6.27 ॥ तपतस्तस्य देवस्य शूलाग्राद्बिन्दवो ऽपतन् । तेनैषा शोणसंज्ञा तु दश सप्त च ताः स्मृताः ॥ RKV_6.28 ॥ सर्वेषां नर्मदा पुण्या रुद्रदेहाद्विनिःसृता । सर्वाभ्यश्च सरिद्भ्यश् च वरदानान्महात्मनः ॥ RKV_6.29 ॥ शंकरानुप्रहाद् देवी महापातकनाशिनी । यस्मान् महार्णवे घोरे दृश्यते महती च सा ॥ RKV_6.30 ॥ सुव्यक्ताङ्गी महाकाया महती तेन सा स्मृता । तस्माद् विक्षोभ्यमाणा हि दिग्गजैरम्बुदोपमैः ॥ RKV_6.31 ॥ कलुषत्वं नयत्येव रसेन सुरसा तथा । कृपां करोति सा यस्माल्लोकानामभयप्रदा ॥ RKV_6.32 ॥ संसारार्णवमग्नानां तेन चैषा कृपा स्मृता । पुरा कृतयुगे पुण्ये दिव्यमन्दारभूषिता ॥ RKV_6.33 ॥ कल्पवृक्षसमाकीर्णा रोहीतकसमाकुला । वहत्येषा च मन्देन तेन मन्दाकिनी स्मृता ॥ RKV_6.34 ॥ भित्त्वा महार्णवं क्षिप्रं यस्माल्लोकमिहागता । पूज्या सुरैश्च सिद्धैश्च तस्मादेषा महार्णवा ॥ RKV_6.35 ॥ विचित्रोत्पलसंघातैर् ऋक्षद्विपसमाकुला ॥ RKV_6.36 ॥ भित्त्वा शैलं च विपुलं प्रयात्येवं महार्णवम् । भ्रामयन्ती दिशः सर्वा रवेण महता पुरा ॥ RKV_6.37 ॥ प्लावयन्ती विराजन्ती तेन रेवा इति स्मृता । bhÃryÃputrasudu÷khìhyÃnnarächÃpai÷ समावृतान् ॥ RKV_6.38 ॥ विपापान्कुरुते यस्माद्विपापा तेन सा स्मृता । विण्मूत्रनिचयां घोरां पांशुशोणितकर्दमाम् ॥ RKV_6.39 ॥ पाशैर्नित्यं तु सम्बाधां यस्मान्मोचयते भृशम् । विपाशेति च सा प्रोक्ता संसारार्णवतारिणी ॥ RKV_6.40 ॥ नर्मदा विमलाम्भा च विमलेन्दुशुभानना । तमोभूते महाघोरे यस्मादेषा महाप्रभा ॥ RKV_6.41 ॥ विमला तेन सा प्रोक्ता विद्वद्भिर्नृपसत्तम । करैर् इन्दुकरप्रख्यैः सूर्यरश्मिसमप्रभा ॥ RKV_6.42 ॥ क्षरन्ती मोदते विश्वं करभा तेन चोच्यते । यस्माद् रञ्जयते लोकान्दर्शनादेव भारत ॥ RKV_6.43 ॥ रञ्जनाद् रञ्जना प्रोक्ता धात्वर्थे राजसत्तम । तृणवीरुधगुल्माद्यास् तिर्यञ्चः पक्षिणस्तथा । तानुद्भूतान्नयेत्स्वर्गं तेनोक्ता वायुवाहिनी ॥ RKV_6.44 ॥ एवं यो वेत्ति नामानि निर्गमं च विशेषतः । स याति पापविर्मुक्तो रुद्रलोकं न संशयः ॥ RKV_6.45 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये सहइतुकरेवानाममाहात्म्यवर्णने मयूरकल्पसमुद्भवो नाम षष्ठो ऽध्यायः ॥ RKV अध्याय 7 श्रीमार्कण्डेय उवाच: पुनरेकार्णवे घोरे नष्टे स्थावरजंगमे । सलिलेनाप्लुते लोके निरालोके तमोद्भवे ॥ RKV_7.1 ॥ ब्रह्मैको विचरंस्तत्र तमीभूते महार्णवे । दिव्यवर्षसहस्रं तु खद्योत इव रूपवान् ॥ RKV_7.2 ॥ शेते योजनसाहस्रम् अप्रमेयम् अनुत्तमम् । द्वादशादित्यसंकाशं सहस्रचरणेक्षणम् ॥ RKV_7.3 ॥ प्रसुप्तं चार्णवे घोरे ह्यपश्यत्कूर्मरूपिणम् । तं दृष्ट्वा विस्मयापन्नो ब्रह्मा बोधयते शनैः ॥ RKV_7.4 ॥ स्तुतिभिर्मंगलैश्चैव वेदवेदांगसंभवैः । वाचस्पते विबुध्यस्व महाभूत नमो ऽस्तु ते ॥ RKV_7.5 ॥ तवोदरे जगत्सर्वं तिष्ठते परमेश्वर । तद्विमुञ्च महासत्त्व यत्पूर्वं संहृतं त्वया ॥ RKV_7.6 ॥ व्यतीता रजनी ब्राह्मी दिनं समनुवर्तते । निरीक्ष्य सर्वलोकेश येन संभवते जगत् ॥ RKV_7.7 ॥ स निशम्य वचस्तस्य उत्थितः परमेश्वरः । समुद्गिरन् स लोकांस्त्रीन् ग्रस्तान् कल्पक्षये तदा ॥ RKV_7.8 ॥ देवदानवगन्धर्वाः सयक्षोरगराक्षसाः । सचन्द्रार्कग्रहाः सर्वे शरीरात्तस्य निर्गताः ॥ RKV_7.9 ॥ ततो ह्येकार्णवं सर्वं विभज्य परमेश्वरः । विस्तीर्णोपलतोयौघां सरित्सरविवर्धिताम् ॥ RKV_7.10 ॥ पश्यते मेदिनीं देवः सवृक्षौषधिपल्वलाम् । हिमवन्तं गिरिश्रेष्ठं श्वेतं पर्वतमुत्तमम् ॥ RKV_7.11 ॥ शृङ्गवन्तं महाशैलं ये चान्ये कुलपर्वताः । जंबुद्वीपं कुशं क्रौञ्चं सगोमेदं सशाल्मलम् ॥ RKV_7.12 ॥ पुष्करान्ताश्च ये द्वीपा ये च सप्तमहार्णवाः । लोकालोकं महाशैलं सर्वं च पुरतः स्थितम् ॥ RKV_7.13 ॥ चतुःप्रकृतिसंयुक्तं जगत् स्थावरजंगमम् । युगान्ते तु विनिष्क्रान्तम् अपश्यत्स महेश्वरः ॥ RKV_7.14 ॥ विप्रकीर्णशिलाजालामपश्यत्स वसुंधराम् । कूर्मपृष्ठोपगां देवीं महार्णवगतां प्रभुः ॥ RKV_7.15 ॥ तस्मिन् विशीर्णशैलाग्रे सरित्सरोविवर्जिते । नानातरंगभिन्नोद आवर्तोद्वर्तसंकुले ॥ RKV_7.16 ॥ नानौषधिप्रज्वलिते नानोत्पलशिलातले । नानाविहंगसंघुष्टां मत्स्यकूर्मसमाकुलाम् ॥ RKV_7.17 ॥ दिव्यमायामयीं देवीम् उत्कृष्टाम्बुदसन्निभाम् । नदीमपश्यद्देवेशो ह्यनौपम्यजलाशयाम् ॥ RKV_7.18 ॥ मध्ये तस्याम्बुदश्यामां पीनोरुजघनस्तनीम् । वस्त्रैरनुपमैर्दिव्यैर्नानाभरणभूषिताम् ॥ RKV_7.19 ॥ सनूपुररवोद्दामां हारकेयूरमण्डिताम् । तादृशीं नर्मदां देवीं स्वयं स्त्रीरूपधारिणीम् ॥ RKV_7.20 ॥ योगमायामयैश्चित्रैर्भूषणैः स्वैर्विभूषिताम् । अव्यक्ताङ्गीं महाभागामपश्यत्स तु नर्मदाम् ॥ RKV_7.21 ॥ अर्धोद्यतभुजां बालां पद्मपत्रायतेक्षणाम् । स्तुवन्तीं देवदेवेशमुत्थितां तु जलात्तदा ॥ RKV_7.22 ॥ विस्मयाविष्टहृदयो ह्यहमुद्वीक्ष्य तां शुभाम् । स्नात्वा जले शुभे तस्याः स्तोतुमभ्युद्यतस्ततः ॥ RKV_7.23 ॥ अर्चयामास संहृष्टो मन्त्रैर्वेदांगसंभवैः । सृष्टं च तत्पुरा राजन्पश्येयं सचराचरम् ॥ RKV_7.24 ॥ सदेवासुरगन्धर्वं सपन्नगमहोरगम् । पश्याम्येषा महाभागा नैव याता क्षयं पुरा ॥ RKV_7.25 ॥ महादेवप्रसादाच्च तच्छरीरसमुद्भवा । भूयो भूयो मया दृष्टा कथिता ते नृपोत्तम ॥ RKV_7.26 ॥ प्रादुर्भावमिमं कौर्म्यं ये ऽधीयन्ते द्विजोत्तमाः । ये ऽपि शृण्वन्ति विद्वांसो मुच्यन्ते ते ऽपि किल्बिषैः ॥ RKV_7.27 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कूर्मकल्पसमुद्भवो नाम सप्तमो ऽध्यायः ॥ RKV अध्याय 8 मार्कण्डेय उवाच: नष्टे लोके पुनश्चान्ये सलिलेन समावृते । महार्णवस्य मध्यस्थो बाहुभ्यामतरं जलम् ॥ RKV_8.1 ॥ दिव्ये वर्षशते पूर्णे श्रान्तो ऽहं नृपसत्तम । ध्यातुं समारभं देवं महदर्णवतारणम् ॥ RKV_8.2 ॥ ध्यायमानस्ततः काले अपश्यं पक्षिणं परम् । हारकुन्देन्दुसंकाशं बकं गोक्षीरपाण्डुरम् ॥ RKV_8.3 ॥ ततो ऽहं विस्मयाविष्टस्तं बकं समुदीक्ष्य वै । अस्मिन् महार्णवे घोरे कुतो ऽयं पक्षिसंभवः ॥ RKV_8.4 ॥ तरन्बाहुभिरश्रान्तस्तं बकं pratyabhëi«i । पाक्षरूपं समास्थाय कस्त्वमेकार्णवीकृते ॥ RKV_8.5 ॥ भ्रमसे दिव्ययोगात्मन्मोहयन्निव मां प्रभो । एतत्कथय मे सर्वं यो ऽसि सो ऽसि नमो ऽस्तु ते ॥ RKV_8.6 ॥ सो ऽब्रवीन्मां महादेवो ब्रह्माहं विष्णुरेव च । जगत्सर्वं मया वत्स संहृतं किं न बुध्यसे ॥ RKV_8.7 ॥ तव माता पिताहं वै विश्वस्य च महामुने । कारुण्यं मम संजातं दृष्ट्वा मग्नं महार्णवे ॥ RKV_8.8 ॥ पक्षिरूपं समास्थाय अतो ऽत्राहं समागतः । किम् अर्थमातुरो भूत्वा भ्रमसीत्थं महार्णवे ॥ RKV_8.9 ॥ शीघ्रं प्रविश मत्पक्षौ येन विश्रमसे द्विज । एवमुक्तस्ततस्तेन देवेनाहं नरेश्वर ॥ RKV_8.10 ॥ ततो ऽहं तस्य पक्षान्ते प्रलीनस्तु भ्रमञ्जले । काले युगसाहस्रान्ते अश्रान्तो ऽर्णवमध्यगः ॥ RKV_8.11 ॥ ततः शृणोमि सहसा दिक्षु सर्वासु सुव्रत । किंचिन्नूपुरसंमिश्रम् अद्भुतं शब्दमुत्तमम् ॥ RKV_8.12 ॥ तदार्णवजलं सर्वं संक्षिप्तं सहसाभवत् । किमेतदिति संचिन्त्य दिशः समवलोकयम् ॥ RKV_8.13 ॥ दश कन्यास्ततो दिक्षु आगताश्च महार्णवे । वस्त्रालंकारसहिता दिग्भ्यो नूपुरभूषिताः ॥ RKV_8.14 ॥ काचिच्चन्द्रसमाभासा काचिदादित्यसप्रभा । काचिदंजनपुञ्जाभा काचिद्रक्तोत्पलप्रभा ॥ RKV_8.15 ॥ नानारूपधरा सौम्या नानाभरणभूषिता । अर्घ्यपाद्यादिभिर्माल्यैर्बकमभ्यर्च्य सुव्रताः ॥ RKV_8.16 ॥ ततस्तं पर्वताकारं गुह्यं पक्षिणमव्ययम् । प्रविवेश महाघोरं पर्वतो ह्यर्णवं स्वरा॥ RKV_8.17 ॥ योजनानां सहस्राणि तावन्त्येव शतानि च । त्रिंशद्योजनसाहस्रं यावद्भूमण्डलं त्विति ॥ RKV_8.18 ॥ ततो भूमण्डलं दिव्यं पञ्चरत्नसमाकुलम् । दिव्यस्फटिकसोपानं रुक्मस्तंभमनोरमम् ॥ RKV_8.19 ॥ योजनानां सहस्रं तु विस्तराद्द्विगुणायतम् । वापीकूपसमाकीर्णं प्रासादाट्टालकावृतम् ॥ RKV_8.20 ॥ कल्पवृक्षसमाकीर्णं ध्वजषष्टिविभूषितम् । तस्मिन्पुरवरे रम्ये नानारत्नोपशोभितम् ॥ RKV_8.21 ॥ तथान्यच्च पुरं रम्यं पताकोज्ज्वलवेदिकम् । शतयोजनविस्तीर्णं तावद्द्विगुणमायतम् ॥ RKV_8.22 ॥ पुरमध्ये ततस्तस्मिन्नदी परमशोभना । महती पुण्यसलिला नानारत्नशिला तथा ॥ RKV_8.23 ॥ तस्यास्तीरे मया दृष्टं तडित्सूर्यसमप्रभम् । इन्द्रनीलमहानीलैश्चितं रत्नैः समन्ततः ॥ RKV_8.24 ॥ क्वचिद्वह्निसमाकारं क्वचिदिन्द्रायुधप्रभम् । क्वचिद्धूम्रं क्वचित्पीतं क्वचिद्रक्तं क्वचित्सितम् ॥ RKV_8.25 ॥ नानावर्णैः समायुक्तं लिङ्गमद्भुतदर्शनम् । ब्रह्मविष्ण्विन्द्रसाध्यैश्च समन्तात्परिवारितम् ॥ RKV_8.26 ॥ नन्दीश्वरगणाध्यक्षैश्चेन्द्रादित्यैश्च तद्वृतम् । पश्यामि लिङ्गमीशानं महालिङ्गं तमेव च ॥ RKV_8.27 ॥ परिवार्य ततस्तं तु प्रसुप्तान्देवदानवान् । निमीलिताक्षान्पश्यामि दिव्याभरणभूषितान् ॥ RKV_8.28 ॥ ततस्ताः पद्मपत्राक्ष्यो नार्यः परमसंमताः । नद्यास्तस्या जले स्नात्वा दिव्यपुष्पैर्मनोरमैः ॥ RKV_8.29 ॥ दत्त्वार्घपाद्यं विधिवल्लिंगस्य सह पक्षिणा । अर्चयन्तीर्वरारोहा दश ताः प्रमदोत्तमाः ॥ RKV_8.30 ॥ ततस्त्वभ्यर्च्य तल्लिङ्गं तस्मिन्नेव पुरोत्तमे । सर्वा अदर्शनं जग्मुर्विद्युतो ऽभ्रगणेष्विव ॥ RKV_8.31 ॥ न चासौ पक्षिरातस्मिन्न स्त्रियो न च देवताः । तदेवैकं स्थितं लिङ्गमर्चयन्विस्मयान्वितः ॥ RKV_8.32 ॥ ततोऽहं du÷khamƬhÃtmà रुद्रमायेति चिन्तयन् । ततः कन्याः समुत्तीर्य दिव्यांबरविभूषणाः ॥ RKV_8.33 ॥ भासयन्त्यो जगत्सर्वं विद्युतो ऽभ्रगणानिव । पद्मैर्हिरण्मयैर्दिव्यैरर्चयित्वा शुभाननाः ॥ RKV_8.34 ॥ विविशुस्तज्जलं क्षिप्रं समंताद् वरभूषणाः । तस्मिन्पुरवरे चान्ये तामेवाहं पुनःपुनः ॥ RKV_8.35 ॥ पश्यामि ह्यमरां कन्याम् अर्चयन्तीं महेश्वरम् । ततो ऽहं तां वरारोहामपृच्छं कमलेक्षणाम् ॥ RKV_8.36 ॥ का त्वमस्मिन्पुरे देवि वससे शिवमर्चती । ताश्चागताः स्त्रियः सर्वाः क्व गतास्ते गणेश्वराः ॥ RKV_8.37 ॥ नमो ऽस्तु ते महाभागे ब्रूहि पुण्ये महेश्वरि । तव प्रसादाद्विज्ञातुमेतदिच्छामि सुव्रते । दयां कृत्वा महादेवि कथयस्व ममानघे ॥ RKV_8.38 ॥ श्र्युवाच: विस्मृताहं कथं विप्र दृष्ट्वा कल्पे पुरातने । मा ते ऽभूत्स्मृतिविभ्रंशः सा चाहं कल्पवाहिनी ॥ RKV_8.39 ॥ नर्मदा नाम विख्याता रुद्रदेहाद् विनिःसृता । यास्ताः कन्यास्त्वया दृष्टा ह्यर्चयन्त्यो महेश्वरम् ॥ RKV_8.40 ॥ याभिस्त्विह समानीतः पक्षिराजसमन्विताः । दिशस्ता विद्धि सर्वेशाः सर्वास्त्वं मुनिसत्तम ॥ RKV_8.41 ॥ तिर्यक्पक्षिस्वरूपेण महायोगी महेश्वरः । एभिः शिवपुराद्विप्र आनीतः स महेश्वरः ॥ RKV_8.42 ॥ सैष देवो महादेवो लिङ्गमूर्तिर्व्यवस्थितः । अर्च्यते ब्रह्मविष्ण्विन्द्रैः सुरासुरजगद्गुरुः ॥ RKV_8.43 ॥ लयमायाति यस्माद्धि जगत्सर्वं चराचरम् । तेन लिङ्गमिति प्रोक्तं पुराणज्ञैर् महर्षिभिः ॥ RKV_8.44 ॥ तेन देवगणाः सर्वे संक्षिप्ता मायया पुरा । प्रलीनाश्चैव लोकेश न दृश्यन्ते हि सांप्रतम् ॥ RKV_8.45 ॥ पुनर्दृश्या भविष्यन्ति सृजमानाः स्वयंभुवा । साहं लिङ्गार्चनपरा नर्मदा नाम नामतः ॥ RKV_8.46 ॥ कालं युगसहस्रस्य रुद्रस्य परिचारिका । अस्य प्रसादादमरस्तथा त्वं द्विजपुंगव ॥ RKV_8.47 ॥ सत्यार्जवदयायुक्तः सिद्धो ऽसि त्वं शिवार्चनात् । एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत ॥ RKV_8.48 ॥ ताः स्त्रियः स च देवेशो बकरूपो महेश्वरः । तस्यास्तद्वचनं श्रुत्वा अवतीर्य महानदीम् ॥ RKV_8.49 ॥ स्नात्वा समर्चय त्वं हि विधिना मन्त्रपूर्वकम् । ततो ऽहं सहसा तस्मात् समुत्तीर्य जलाशयात् ॥ RKV_8.50 ॥ न च पश्यामि तल्लिङ्गं न च तां निम्नगां नृप । तदैव लोकाः संजाताः क्षितिश्चैव सकानना ॥ RKV_8.51 ॥ ऋक्षचन्द्रार्कविततं तदेव च नभस्तलम् । यथापूर्वम् अदृष्टं तु तथैव च पुनः कृतम् । नतोऽहं मनसा देवमपूजयं महेश्वरम् ॥ RKV_8.52 ॥ एवं बके पुरा कल्पे मया दृष्टेयम् अव्यया । नर्मदा मर्त्यलोकस्य महापातकनाशिनी ॥ RKV_8.53 ॥ तस्माद्धर्मपरैर् विप्रैः क्षत्रशूद्रविशादिभिः । सदा सेव्या महाभागा धर्मवृद्ध्यर्थकारिभिः ॥ RKV_8.54 ॥ ये ऽपि भक्तया सकृत्तोये नर्मदाया महेश्वरम् । स्नात्वा ते सर्वं पापं नाशयन्त्यसंशयम् ॥ RKV_8.55 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये बककल्पसमुद्भवो nÃmëÂamo ऽध्यायः ॥ RKV अध्याय 9 श्रीमार्कण्डेय उवाच: पुनर्युगान्तं ते चान्यं सम्प्रवक्ष्यामि तच्छृणु । सूर्यैरादीपिते लोके जङ्गमे स्थावरे पुरा ॥ RKV_9.1 ॥ सरित्सरःसमुद्रेषु क्षयं यातेषु सर्वशः । निर्मानुषवषट्कारे ह्यमर्यादगतिं गते ॥ RKV_9.2 ॥ नानारूपैस्ततो मेधैः शक्रायुधविराजितैः । सर्वमापूरितं व्योम वार्यौघैः पूरिते तदा ॥ RKV_9.3 ॥ ततस्त्वेकार्णवीभूते सर्वतः सलिलावृते । जगत्कृत्वोदरे सर्वं सुष्वाप भगवान्हरः ॥ RKV_9.4 ॥ प्रकृतिं स्वामवष्टभ्य योगात्मा स प्रजापतिः । शेते युगसहस्रान्तं कालमाविश्य सार्णवम् ॥ RKV_9.5 ॥ तत्र सुप्तं महात्मानं ब्रह्मलोकनिवासिनः । भृग्वादिऋषयः सर्वे ये चान्ये सनकादयः ॥ RKV_9.6 ॥ पर्यङ्के विमले शुभ्रे नानास्तरणसंस्तृते । शयानं ददृशुर्देवं सपत्नीकं वृषध्वजम् ॥ RKV_9.7 ॥ विश्वरूपा तु सा नारी विश्वरूपो महेश्वरः । gìhamÃliÇgya सुप्तस् तां ददृशे चाहमव्ययम् ॥ RKV_9.8 ॥ पादमूले ततस्तस्य श्यामां तां पद्मलक्षणाम् । कन्यां पश्यामि सुश्रोणीं चरणौ तस्य मृद्गतीम् ॥ RKV_9.9 ॥ विमलाम्बरसंवीतां व्यालयज्ञोपवीतिनीम् । श्यामां कमलपत्राक्षीं सर्वाभरणभूषिताम् ॥ RKV_9.10 ॥ सकलं युगसाहस्रं नर्मदेयं विजानती । प्रसुप्तं देवदेवेशमुपास्ते वरवर्णिनी ॥ RKV_9.11 ॥ हृतैर्वेदैश्चतुर्भिश्च ब्रह्माप्येवं महेश्वरः । भृग्वाद्यैर्मानसैः पुत्रैः स्तौति शङ्करमव्ययम् ॥ RKV_9.12 ॥ भक्त्या परमया राजंस्तत्र शम्भुम् अनामयम् । स्तुवन्तस्तत्र देवेशं मन्त्रैरीश्वरसम्भवैः ॥ RKV_9.13 ॥ प्रसुप्तं देवमीशानं बोधयन्समुपस्थितः । उत्तिष्ठ हर पिङ्गाक्ष महादेव महेश्वर ॥ RKV_9.14 ॥ मम वेदा हृताः सर्वे अतो ऽहं स्तोतुमुद्यतः । वेदैर्व्याप्तं जगत्सर्वं दिव्यादिव्यं चराचरम् ॥ RKV_9.15 ॥ अतीतं वर्तमानं च स्मरामि च सृजाम्यहम् । तैर्विना चाहमेकस्तु मूको ऽधो जडवत्सदा ॥ RKV_9.16 ॥ गतिर्वीर्यं बलोत्साहौ तैर्विना न प्रजायते । तैर्विना देवदेवेश नाहं किंचित् स्मरामि वै ॥ RKV_9.17 ॥ तान्वेदान्देवदेवेश शीघ्रं मे दातुमर्हसि । जडान्धबधिरं सर्वं जगत्स्थावरजङ्गमम् ॥ RKV_9.18 ॥ स्थानादि दश चत्वारि न शोभन्ते सुरेश्वर । प्रणमाम्य् अल्पवीर्यत्वाद् वेदहीनः सुरेश्वर ॥ RKV_9.19 ॥ वेदेभ्यः सकलं जातं यत्किंचित्सचराचरम् । तावच्छोभन्ति शास्त्राणि समस्तानि जगद्गुरो ॥ RKV_9.20 ॥ यावद्वेदनिधिरयं नोपतिष्ठेत्सनातनः । यथोदितेन सूर्येण तमो याति विनाशताम् ॥ RKV_9.21 ॥ एवं समस्तपापानि यान्ति वेदस्य धारणात् । वेदे रहसि यत्सूक्ष्मं यत्तद्ब्रह्म सनातनम् ॥ RKV_9.22 ॥ हृदिस्थं देव जानामि गतं तद्वेदगर्जनात् । वेदानुच्चरतो मे ऽद्य तव शङ्कर चाग्रतः ॥ RKV_9.23 ॥ अकस्मात्ते गता वेदा न सृजेयं विभो भुवम् । ते ऽपि सर्वे महादेव प्रविष्टाः सम्मुखार्णवम् ॥ RKV_9.24 ॥ ते याच्यमाना देवेश तिष्ठन्तु स्मरणे मम । दुहितेयं विशालाक्षी सर्वः सर्वं विजानते ॥ RKV_9.25 ॥ जायती युगसाहस्रं नान्या काचिद्भवेदृशी । ऋषिश्चायं महाभागो मार्कण्डो धीमतां वरः ॥ RKV_9.26 ॥ कल्पे कल्पे महादेव त्वामयं पर्युपासते । जगत्त्रयहितार्थाय चरते व्रतमुत्तमम् ॥ RKV_9.27 ॥ एवमुक्तस्तु देवेशो ब्रह्मणा परमेष्ठिना । उवाच श्लक्ष्णया वाचा नर्मदां सरितां वराम् ॥ RKV_9.28 ॥ कथयस्व महाभागे ब्रह्मणस्त्वं तु पृच्छतः । केन वेदा हृताः सर्वे वेधसो जगतीगुरोः ॥ RKV_9.29 ॥ एवमुक्ता तु रुद्रेण उवाच मृगलोचना । ब्रह्मणो जपतो वेदांस्त्वयि सुप्ते महेश्वर ॥ RKV_9.30 ॥ भवतश्छिद्रमासाद्य घोरे ऽस्मिन्सलिलावृते । पूर्वकल्पसमुद्भूतावसुरौ सुरदुर्जयौ ॥ RKV_9.31 ॥ श्रियावृत्तौ महादेव त्वया चोत्पादितौ पुरा । सुरासुरसुदुर्जेयौ दानवौ मधुकैटभौ ॥ RKV_9.32 ॥ तौ वायुभूतौ सूक्ष्मौ च पठतो ऽस्मात्पितामहात् । तावाशु हृत्वा वेदांश्च प्रविष्टौ च महार्णवम् ॥ RKV_9.33 ॥ एतच्छ्रुत्वा महातेजा ह्यमृतायास्ततो वचः । सस्मार स च देवेशं शङ्खचक्रगदाधरम् ॥ RKV_9.34 ॥ स विवेश महाराज भूतलं ससुरोत्तमः । दानवान्तकरो देवः सर्वदैवतपूजितः ॥ RKV_9.35 ॥ मीनरूपधरो देवो लोडयामास चार्णम् । वेदांश्च ददृशे तत्र पाताले निहितान्प्रभुः ॥ RKV_9.36 ॥ तौ च दैत्यौ महावीर्यौ दृष्टवान्मधुसूदनः । महावेगौ महाबाहू सूदयामास तेजसा ॥ RKV_9.37 ॥ वेदांस्तत्रापि तोयस्थानानिनाय जगद्गुरुः । चतुर्वक्त्राय देवायाददाच्चक्रविभूषितः ॥ RKV_9.38 ॥ ततः प्रहृष्टो भगवान् वेदांल्लब्ध्वा पितामहः । जनयामास निखिलं जगद्भूयश्चराचरम् ॥ RKV_9.39 ॥ सा च देवी नदी पुण्या रुद्रस्य परिचारिका । पावनी सर्वभूतानां प्रोवाह सलिलं तदा ॥ RKV_9.40 ॥ तस्यास्तीरे ततो देवा ऋषयश्च तपोधनाः । यजन्ति त्र्यम्बकं देवं प्रहृष्टेनान्तरात्मना ॥ RKV_9.41 ॥ एका मूर्तिर्महेशस्य कारणान्तरगता । त्रैगुण्या कुरुते कर्म ब्रह्मचक्रीशरूपतः ॥ RKV_9.42 ॥ एतेषां तु पृथग्भावं ये कुर्वन्ति सुमोहिताः । तेषां धर्मः कुतः सिद्धिर्जायते पापकर्मिणाम् ॥ RKV_9.43 ॥ एवमेता महानद्यस्तिस्रो रुद्रसमुद्भवाः । एका एव त्रिधा भूता गङ्गा रेवा सरस्वती ॥ RKV_9.44 ॥ गङ्गा तु वैष्णवी मूर्तिः सर्वपापप्रणाशिनी । रुद्रदेहसमुद्भूता नर्मदा चैवमेव तु ॥ RKV_9.45 ॥ ब्राह्मी सरस्वती मूर्तिस्त्रिषु लोकेषु विश्रुता । दिव्या कामगमा देवी वाग्विभूत्यै तु संस्थिता ॥ RKV_9.46 ॥ नर्मदा परमा काचिन्मर्त्यमूर्तिकला शिवा । दिव्या कामगमा देवी सर्वत्र सुरपूजिता ॥ RKV_9.47 ॥ व्यापिनी सर्वभूतानां सूक्ष्मात्सूक्ष्मतरा स्मृता । अक्षया ह्यमृता ह्येषा स्वर्गसोपानमुत्तमा ॥ RKV_9.48 ॥ सृष्टा रुद्रेण लोकानां संसारार्णवतारिणी ॥ RKV_9.49 ॥ सीरजलं ये ऽपि पिबन्ति लोके मुच्यन्ति ते पापविशेषसङ्घैः । व्रजन्ति संसारमनादिभावं त्यक्त्वा चिरं मोक्षपदं विशुद्धम् ॥ RKV_9.50 ॥ यथा गङ्गा तथा रेवा तथा चैव सरस्वती । समं पुण्यफलं प्रोक्तं स्नानदर्शनचिन्तनैः ॥ RKV_9.51 ॥ वरदानान्महाभागा ह्यधिका चोच्यते बुधैः । कारुण्यान्तरभावेन न मृता समुपागता ॥ RKV_9.52 ॥ मुच्यन्ते दर्शनात्तेन पातकैः स्नानमङ्गलैः । नर्मदायां नृपश्रेष्ठ ये नमन्ति त्रिलोचनम् ॥ RKV_9.53 ॥ उमारुद्राङ्गसम्भूता येन चैषा महानदी । लोकान्प्रापयते स्वर्गं तेन पुण्यत्वमागता ॥ RKV_9.54 ॥ य एवमीशानवरस्य देहं विभज्य देवीमिह संशृणोति । स याति रुद्रं महतारवेण गन्धर्वयक्षैरिव गीयमानः ॥ RKV_9.55 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नर्मदोत्पत्तितत्स्नानफलादिकथनं नाम नवमो ऽध्यायः ॥ RKV अध्याय 10 युधिष्ठिर उवाच: कस्मिन्कल्पे महाभागा नर्मदेयं द्विजोत्तम । विभक्ता ऋषिभिः सर्वैस्तपोयुक्तैर्महात्मभिः ॥ RKV_10.1 ॥ एतद्विस्तरतः सर्वं ब्रूहि मे वदतां वर । कल्पान्ते यद्भवेत्कष्टं लोकानां तत्त्वमेव च ॥ RKV_10.2 ॥ अतीते तु पुरा कल्पे यथेयं वर्तते ऽनघ । अस्यान्त्यस्य च कल्पस्य व्यवस्थां कथय प्रभो । एवमुक्तः सभामध्ये मार्कण्डो वाक्यमब्रवीत् ॥ RKV_10.3 ॥ मार्कण्डेय उवाच: वक्ष्ये ऽहं श्रूयतां सर्वैः कथेयं पूर्वतः श्रुता ॥ RKV_10.4 ॥ महत्कथेयं वैशिष्टी कल्पादस्मात्परं तु या । लोकक्षयकरो घोर आसीत्कालः सुदारुणः ॥ RKV_10.5 ॥ तस्मिन्नपि महाघोरे यथेयं वा मृता सती । परितुष्टैर्विभक्ता च शृणुध्वं तां कथामिमाम् ॥ RKV_10.6 ॥ युगान्ते समनुप्राप्ते पितामहदिनत्रये । मानसा ब्रह्मणः पुत्राः साक्षाद्ब्रह्मेव सत्तमाः ॥ RKV_10.7 ॥ सनकाद्या महात्मानो ये च वैमानिका गणाः । यमेन्द्रवरुणाद्याश्च लोकपाला दिनत्रये ॥ RKV_10.8 ॥ कालापेक्षास्तु तिष्ठन्ति लोकवृत्तान्ततत्पराः । ततः कल्पक्षये प्राप्ते तेषां ज्ञानमनुत्तमम् ॥ RKV_10.9 ॥ सर्वेषां नश्यते चायुर्युगरूपानुसारतः । भूर्लोकं ते परित्यज्य अगमंश्च भुवं तदा ॥ RKV_10.10 ॥ स्वर्लोकं च महश्चैव जनश्चैव तपस्तदा । आश्रयं सत्यलोकं च सर्वलोकमनुत्तमम् ॥ RKV_10.11 ॥ कालं युगसहस्रान्तं पुत्रपौत्रसमन्विताः । सत्यलोके च तिष्ठन्ति यावत्संजायते जगत् ॥ RKV_10.12 ॥ ब्रह्मपुत्राश्च ये केचित्कल्पादौ न भवन्ति ह । त्रैलोक्यं ते परित्यज्य अनाधारं भवन्ति च ॥ RKV_10.13 ॥ तैः सार्धं ये तु ते विप्रा अन्ये चापि तपोधनाः । यक्षरक्षःपिशाचाश्च अन्ये वैमानिका गणाः ॥ RKV_10.14 ॥ ऋषयश्च महाभागा वर्णाश्चान्ये पृथग्विधाः । सीदन्ति भूम्यां सहिता ये चान्ये तलवासिनः ॥ RKV_10.15 ॥ अनावृष्टिरभूत्तत्र महती शतवार्षिकी । लोकक्षयकरी रौद्रा वृक्षवीरुद्विनाशिनी ॥ RKV_10.16 ॥ त्रैलोक्यसंक्षोभकरी सप्तार्णवविशोषणी । ततो लोकाः क्षुधाविष्टा भ्रमन्तीव दिशो दश ॥ RKV_10.17 ॥ कंदैर्मूलैः फलैर्वापि वर्तयन्ते सुदुःखिताः । सरितः सागराः कूपाः सेवन्ते पावनानि च ॥ RKV_10.18 ॥ तत्रापि सर्वे शुष्यन्ति सरिद्भिः सह सागराः । ततो यान्यल्पसाराणि सत्त्वानि पृथिवीतले ॥ RKV_10.19 ॥ तान्येवाग्रे प्रलीयन्ते भिन्नान्युरुजलेन वै । अथ संक्षीयमाणासु सरित्सु सह सागरैः ॥ RKV_10.20 ॥ ऋषीणां षष्टिसाहस्रं कुरुक्षेत्रनिवासिनाम् । ये च वैखानसा विप्रा दन्तोलूखलिनस्तथा ॥ RKV_10.21 ॥ हिमाचलगुहागुह्ये ये वसन्ति तपोधनाः । सर्वे ते मामुपागम्य क्षुत्तृषार्तास्तपोधनाः ॥ RKV_10.22 ॥ ऊचुः präjalaya÷ सर्वे सीदयामो महामुने । सरित्सागरशैलान्तं जगत्संशुष्यते द्विज ॥ RKV_10.23 ॥ कुत्र यास्याम सहिता यावत्कालस्य पर्ययः । दीर्घायुरसि विप्रेन्द्र न मृतस्त्वं युगक्षये ॥ RKV_10.24 ॥ भूतं भव्यं भविष्यच्च सर्वं तव हृदि स्थितम् । तस्मात्त्वं वेत्सि सर्वं च कथयस्व महाव्रत ॥ RKV_10.25 ॥ कीदृक्कालं महाभाग क्षपिष्यामो ऽथ सुव्रत । अनावृष्टिहतं सर्वं सीदते सचराचरम् ॥ RKV_10.26 ॥ परित्राहि महाभाग न यथा याम संक्षयम् । ततः संचिन्त्य मनसा त्वरन्विप्रान् अथाब्रवम् ॥ RKV_10.27 ॥ कुरुक्षेत्रं त्यजध्वं च पुत्रदारसमन्विताः । त्यक्त्वोदीचीं दिशं सर्वे यामो याम्यामनुत्तमाम् ॥ RKV_10.28 ॥ नगरग्रामघोषाढ्यां पुरपत्तनशोभिताम् । गच्छामो नर्मदातीरं बहुसिद्धनिषेवितम् ॥ RKV_10.29 ॥ रुद्राङ्गीं तां महापुण्यां सर्वपापप्रणाशिनीम् । पश्यामस्तां महाभागां न्यग्रोधावारसंकुलाम् ॥ RKV_10.30 ॥ माहेश्वरैर्भागवतैः सांख्यैः सिद्धैः सुसेविताम् । अनावृष्टिभयाद्भीताः कूलयोरुभयोरपि ॥ RKV_10.31 ॥ आश्रमे ह्याश्रमान्दिव्यान्कारयामो जितव्रताः । एवमुक्तास्तु ते सर्वे समेतानुचरैः सह ॥ RKV_10.32 ॥ नर्मदातीरमासाद्य स्थिताः सर्वे ऽकुतोभयाः । किंचित् पूर्वम् अनुस्मृत्य पुरा कल्पादिभिर्भयम् ॥ RKV_10.33 ॥ प्राप्तास्तु नर्मदातीरमादावेव कलौ युगे । ततो वर्षशतं पूर्णं दिव्यं रेवातटे ऽवसन् ॥ RKV_10.34 ॥ षड्विंशच्च सहस्राणि वर्षाणां मानुषाणि च । तत्राश्चर्यं मया दृष्टमृषीणां वसतां नृप ॥ RKV_10.35 ॥ अनावृष्टिहते लोके संशुष्के स्थावरे चरे । भिन्ने युगादिकलने हाहाभूते विचेतने ॥ RKV_10.36 ॥ चातुर्वर्णे प्रलीने तु नष्टे होमबलिक्रमे । निःस्वाहे निर्वषट्कारे शौचाचारविवर्जिते ॥ RKV_10.37 ॥ इयमेका सरिच्छ्रेष्ठा ऋषिकोटिनिषेविता । नान्या काचित्त्रिलोके ऽपि रमणीया नरेश्वर ॥ RKV_10.38 ॥ यथेयं पुण्यसलिला इन्द्रस्येवामरावती । देवतायतनैः शुभ्रैराश्रमैश्च सुकल्पितैः ॥ RKV_10.39 ॥ शोभते नर्मदा देवी स्वर्गे मन्दाकिनी यथा । यावद्वृक्षा महाशैला यावत्सागरसंभवा ॥ RKV_10.40 ॥ उभयोः कूलयोस् तावन् मण्डितायतनैः शुभैः । हूयद्भिर् अग्निहोत्रैश्च हविर्धूमसमाकुला ॥ RKV_10.41 ॥ बभूव नर्मदा देवी प्रावृट्काल इव शर्वरी । देवतायतनैर्नैकैः पूजासंस्कारशोभिता ॥ RKV_10.42 ॥ सरिद्भिर्भ्राजते श्रेष्ठा पुरी शाक्री च भास्करी । केचित्पञ्चाग्नितपसः केचिदप्यग्निहोत्रिणः ॥ RKV_10.43 ॥ केचिद् धूमकमश्नन्ति तपस्युग्रे व्यवस्थिताः । आत्मयज्ञरताः केचिदपरे भक्तिभागिनः ॥ RKV_10.44 ॥ वैष्णवज्ञानम् आसाद्य केचिच्छैवं व्रतं तथा । एकरात्रं द्विरात्रं च केचित्षष्ठाहभोजनाः ॥ RKV_10.45 ॥ चान्द्रायणविधानैश्च कृच्छ्रिणश्चातिकृच्छ्रिणः । एवंविधैस्तपोभिश्च नर्मदातीरशोभितैः ॥ RKV_10.46 ॥ यजद्भिः शंकरं देवं केशवं भाति नित्यदा । एकत्वे च पृथक्त्वे च यजतां च महेश्वरम् ॥ RKV_10.47 ॥ कलौ युगे महाघोरे प्राप्ताः सिद्धिमनुत्तमाम् । यस्य यस्य हि या भक्तिर्विज्ञानं यस्य यादृशम् ॥ RKV_10.48 ॥ यस्मिन्यस्मिंश्च देवे तु तांतामीशो ऽददात्प्रभुः । स्वभावैकतया भक्त्या तामेत्यान्तः प्रलीयते ॥ RKV_10.49 ॥ संसारे परिवर्तन्ते ये पृथग्भाजिनो नराः । ये महावृक्षमीशानं त्यक्त्वा शाखावलम्बिनः ॥ RKV_10.50 ॥ पुनरावर्तमानास्ते जायन्ते हि चतुर्युगे । देवान्ते स्थावरान्ते च संसारे चाभ्रमन्क्रमात् ॥ RKV_10.51 ॥ पुनर्जन्म पुनः स्वर्गे पुनर्घोरे च रौरवे । ये पुनर्देवमीशानं भवं भक्तिसुसंस्थिताः ॥ RKV_10.52 ॥ यजन्ति नर्मदातीरे न पुनस्ते भवन्ति च । आ देहपतनात् केचिद् उपासन्तः परं गताः ॥ RKV_10.53 ॥ केचिद्द्वादशभिर्वर्षैः षड्भरन्ये तपोधनाः । त्रिभिः संवत्सरैः केचित्केचित्संवत्सरेण तु ॥ RKV_10.54 ॥ षड्भिर्मासैस्तु संसिद्धास् त्रिभिर् मासैस् तथापरे । मुनयो देवमाश्रित्य नर्मदां च यशस्विनीम् ॥ RKV_10.55 ॥ छित्त्वा संसारदोषांश्च अगमन्ब्रह्म शाश्वतम् । एवं कलियुगे घोरे शतशो ऽथ सहस्रशः ॥ RKV_10.56 ॥ नर्मदातीरमाश्रित्य मुनयो रुद्रमाविशन् ॥ RKV_10.57 ॥ ये नर्मदातीरमुपेत्य विप्राः शैवे व्रते यत्नम् उपप्रपन्नाः । त्रिकालम् अम्भः प्रविगाह्य भक्त्या देवं समभ्यर्च्य शिवं व्रजन्ति ॥ RKV_10.58 ॥ ध्यानार्चनैर्जाप्यमहाव्रतैश्च नारायणं वा सततं स्मरन्ति । ते धौतपाण्डुरपटा इव राजहंसाः संसारसागरजलस्य तरन्ति पारम् ॥ RKV_10.59 ॥ सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजम् उच्यते । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ RKV_10.60 ॥ यो वा हरं पूजयते जितात्मा मासं च पक्षं च वसेन्नरेन्द्र । रेवां समाश्रित्य महानुभावः स देवदेवो ऽथ भवेत्पिनाकी ॥ RKV_10.61 ॥ कीटाः पतंगाश्च पिपीलिकाश्च ये वै म्रियन्ते ऽम्भसि नर्मदायाः । ते दिव्यरूपास्तु कुलप्रसूताः शतं समा धर्मपरा भवन्ति ॥ RKV_10.62 ॥ कालेन वृक्षाः प्रपतन्ति ये ऽपि महातरंगौघनिकृत्तमूलाः । ते नर्मदांभोभिरपास्तपापा देदीप्यमानास्त्रिदिवं प्रयान्ति ॥ RKV_10.63 ॥ अकामकामाश्च तथा सकामा रेवान्तम् आश्रित्य म्रियन्ति तीरे । जडान्धमूकास् त्रिदिवं प्रयान्ति किमत्र विप्रा भवभावयुक्ताः ॥ RKV_10.64 ॥ मासोपवासैरपि शोषिताङ्गा न तां गतिं यान्ति विमुक्तदेहाः । म्रियन्ति रेवाजलपूतकायाः शिवार्चने केशवभावयुक्ताः ॥ RKV_10.65 ॥ नीवारश्यामाकयवेङ्गुदाद्यैर् अन्यैर् मुनीन्द्रा इह वर्तयन्ति । आप्रित्य कूलं त्रिदशानुगीतं ते नर्मदाया न विशन्ति मृत्युम् ॥ RKV_10.66 ॥ भ्रमन्ति ये तीरमुपेत्य देव्यास् त्रिकालदेवार्चनसत्यपूताः । विण्मूत्रचर्मास्थितिरोपधानाः कुक्षौ युवत्या न वसन्ति भूयः ॥ RKV_10.67 ॥ किं यज्ञदानैर्बहुभिश्च तेषां निषेवितैस्तीर्थवरैः समस्तैः । रेवातटं दक्षिणमुत्तरं वा सेवन्ति ते रुद्रचरानुपूर्वम् ॥ RKV_10.68 ॥ ते वञ्चिताः पङ्गुजडान्धभूता लोकेषु मर्त्याः पशुभिश्च तुल्याः । ये नाश्रिता रुद्रशरीरभूतां सोपानपङ्क्तिं त्रिदिवस्य रेवाम् ॥ RKV_10.69 ॥ युगं कलिं घोरमिमं य इच्छेद्द्रष्टुं कदाचिन्न पुनर् द्विजेन्द्रः । स नर्मदातीरमुपेत्य सर्वं सम्पूजयेत् सर्वविमुक्तसंगः ॥ RKV_10.70 ॥ विघ्नैर् अनेकैर् अतियोज्यमाना ये तीरम् उझन्ति न नर्मदायाः । ते चैव सर्वस्य हितार्थभूता वन्द्याश्च ते सर्वजनस्य मान्याः ॥ RKV_10.71 ॥ भृग्वत्रिगार्गेयवशिष्ठकङ्काः शतैः समेतैर् नियतास् त्वसंख्यैः । सिद्धिं परां ते हि जलप्लुताङ्गाः प्राप्तास्तु लोकान्मरुतां न चान्ये ॥ RKV_10.72 ॥ ज्ञानं महत्पुण्यतमं पवित्रं पठन्त्यदो नित्यविशुद्धसत्त्वाः । गतिं परां यान्ति महानुभावा रुद्रस्य वाक्यं हि यथा प्रमाणम् ॥ RKV_10.73 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नर्मदास्नानफलश्रुतिकथनं नाम दशमोऽध्यायः ॥ RKV अध्याय 11 युधिष्ठिर उवाच: अहो महत्पुण्यतमा विशिष्टा क्षयं न याता इह या युगान्ते । तस्मात्सदा सेव्यतमा मुनीन्द्रैर् ध्यानार्चनस्नानपरायणैश्च ॥ RKV_11.1 ॥ यामाश्रित्य गता मोक्षमृषयो धर्मवत्सलाः । ये त्वयोक्तास्तु नियमा ऋषीणां वेदनिर्मिताः ॥ RKV_11.2 ॥ मोक्षावाप्तिर्भवेद्येषां नियमैश्च पृथग्विधैः । दशद्वादशभिर्वापि षड्भिरष्टाभिर् एव वा ॥ RKV_11.3 ॥ त्रिभिस्तथा चतुर्भिर्वा वर्षैर्मासैस्तथैव च । मुच्यन्ते कलिदोषैस्ते देवेशानसमर्चनात् ॥ RKV_11.4 ॥ ब्रह्माणं वा सुरश्रेष्ठ केशवं वा जगद्गुरुम् । अर्चयन्पापमखिलं जहात्येव न संशयः ॥ RKV_11.5 ॥ एतद्विस्तरतः सर्वं कथयस्व ममानघ । यस्मिन्संसारगहने निमग्नाः सर्वजन्तवः । ते कथं त्रिदिवं प्राप्ता इति मे संशयो वद ॥ RKV_11.6 ॥ श्रीमार्कण्डेय उवाच: जन्मान्तरैरनेकैस्तु मानुष्यमुपलभ्यते । भक्तिरुत्पद्यते चात्र कथंचिदपि शङ्करे ॥ RKV_11.7 ॥ तीर्थदानोपवासानां यज्ञैर्देवद्विजार्चनैः । अवाप्तिर्जायते पुंसां श्रद्धया परया नृप ॥ RKV_11.8 ॥ तस्माच्छ्रद्धा प्रकर्तव्या मानवैर्धर्मवत्सलैः । ईशो ऽपि श्रद्धया साध्यस्तेन श्रद्धा विशिष्यते ॥ RKV_11.9 ॥ अन्यथा निष्फलं सर्वं श्रद्धाहीनं तु भारत । तस्मात् समाश्रयेद् भक्तिं रुद्रस्य परमेष्ठिनः ॥ RKV_11.10 ॥ तेषांहि सफलं जन्म येषां भक्तिरचञ्चला । सा चैव त्रिविधा भक्तिः सात्त्विकी राजसी तथा ॥ RKV_11.11 ॥ तामसी सर्वलोकस्य त्रिविधं च फलं लभेत् । ते कर्मफलसंयोगादावर्तन्ते पुनःपुनः ॥ RKV_11.12 ॥ जन्मान्तरशतैस्तेषां ज्ञानिनां देवयाजिनाम् । देवत्रये भवेद्भक्तिः क्षयात्पापस्य कर्मणः ॥ RKV_11.13 ॥ ईशानात्तु पुनर्मोक्षो जायते छिन्नसंशयः । ये पुनर्नर्मदातीरमाश्रित्य द्विजपुंगवाः ॥ RKV_11.14 ॥ त्रयीमार्गम् असन्दिग्धास्ते यान्ति परमां गतिम् । एकाग्रमनसो ये तु शङ्करं शिवमव्ययम् ॥ RKV_11.15 ॥ अर्चयन्तीह निरताः क्षिप्रं सिध्यन्ति ते जनाः । कालेन महता सिद्धिर्जायते ऽन्यत्र देहिनाम् ॥ RKV_11.16 ॥ नर्मदायाः पुनस्तीरे क्षिप्रं सिद्धिरवाप्यते । षड्भिर्वर्षैस्तु सिध्यन्ति ये तु सांख्यविदो जनाः ॥ RKV_11.17 ॥ वैष्णवा ज्ञानसम्पन्नास्ते ऽपि सिध्यन्ति चाग्रतः । सर्वयोगविदो ये च समुद्रमिव सिन्धवः ॥ RKV_11.18 ॥ एकीभवन्ति कल्पान्ते योगे माहेश्वरे गताः । सर्वेषामेव योगानां योगो माहेश्वरो वरः ॥ RKV_11.19 ॥ तमासाद्य विमुच्यन्ते ये ऽपि स्युः पापयोनयः । शिवमर्च्य नदीकूले जायन्ते ते न योनिषु ॥ RKV_11.20 ॥ गतिरेषा दुरारोहा सर्वपापक्षयंकरी । मुच्यन्ते मङ्क्षु संसाराद्रेवामाश्रित्य जन्तवः ॥ RKV_11.21 ॥ तस्मात्स्नायी भवेन्नित्यं तथा भस्मविलेपनः । नर्मदातीरमासाद्य क्षिप्रं सिद्धिमवाप्नुयात् ॥ RKV_11.22 ॥ त्रिकालं पूजयेच्छान्तो यो नरो लिङ्गम् आदरात् । सर्वरोगविनिर्मुक्तः स याति परमां गतिम् ॥ RKV_11.23 ॥ षड्भिः सिध्यति मसैस्तु यद्यपि स्यात्स पापकृत् । ये पुनः शुद्धमनसो मासैः शुध्यन्ति ते त्रिभिः ॥ RKV_11.24 ॥ यथा दिनकरस्पृष्टं हिमं शैलाद् विशीर्यन्ते । तद्वद्विलीयते पापं स्पृष्टं भस्मकणैः शुभैः ॥ RKV_11.25 ॥ वैनतेयभयत्रस्ता यथा नश्यन्ति पन्नगाः । तद्वत्पापानि नश्यन्ति भस्मनाभ्युक्षितानि ह ॥ RKV_11.26 ॥ नर्मदातोयपूतेन भस्मनोद्धूलयन्ति ये । सद्यस्ते पापसङ्घाच्च मुच्यन्ते नात्र संशयः ॥ RKV_11.27 ॥ व्रतं पाशुपतं भक्तया यथोक्तं पालयन्ति ये । शूद्रान्नेन विहीनास्तु ते यान्ति परमां गतिम् ॥ RKV_11.28 ॥ अमृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् । वैश्यान्नम् अन्नमेव स्याच्छूद्रान्नं रुधिरं स्मृतम् ॥ RKV_11.29 ॥ शूद्रान्नरससंपुष्टा ये म्रियन्ते द्विजोत्तमाः । ते तपोज्ञानहीनास्तु काका गृध्रा भवन्ति ते ॥ RKV_11.30 ॥ दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति । यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम् ॥ RKV_11.31 ॥ विशेषाद्यतिधर्मेण तपोलौल्यं समाश्रिताः । नरकं यान्त्यसन्दिग्धमित्येवं शङ्करो ऽब्रवीत् ॥ RKV_11.32 ॥ ईदृग्रूपाश्च ये विप्राः पाशुपत्ये व्यवस्थिताः । ते महत्पापसंघातं दहन्त्येव न संशयः ॥ RKV_11.33 ॥ विडम्बेन च संयुक्ता लौलुप्येन च pŬitÃ÷ / असंग्राह्या इत्येवं श्रुतिनोदना ॥ RKV_11.34 ॥ मातापितृकृतैर्दोषैरन्ये केचित्स्वकर्मजैः । नष्टा ज्ञानावलेपेन अहङ्कारेण 'परे ॥ RKV_11.35 ॥ शाङ्करे प्रस्थिता धर्मे ये स्मृत्यर्थबहिष्कृताः । क्लिश्यमानास्तु कलेन ते यान्ति परमां गतिम् ॥ RKV_11.36 ॥ अश्रद्दधानाः पुरुषा मूर्खा दम्भविवर्धिताः । न सिध्यन्ति दुरात्मानः कुदृष्टान्तार्थकीर्तनाः ॥ RKV_11.37 ॥ महाभाग्ये ऽपि तीर्थस्य शाङ्करं व्रतमास्थिताः । वियोनिं यान्त्यसन्दिग्धं लौलुप्येन समन्विताः ॥ RKV_11.38 ॥ न तीर्थैर्न च दानैश्च दुष्कृतं हि विलुप्यते । अज्ञानाच्च प्रमादाच्च कृतं पापं विनश्यति ॥ RKV_11.39 ॥ एवं ज्ञात्वा तु विधिना वर्तितव्यं द्विजातिभिः । परं ब्रह्म जपद्भिश्च वार्तितव्यं मुहुर्मुहुः ॥ RKV_11.40 ॥ ऊर्ध्वरूपं विरूपाक्षं योऽधीते रुद्रमेव च । ईशानं पश्यते साक्षात् षण्मासात् सङ्गवर्जितः ॥ RKV_11.41 ॥ संहिताया दशावृत्तीर्यः करोति सुसंयतः । नर्मदातटमाश्रित्य स मुच्येत्सर्वपातकैः ॥ RKV_11.42 ॥ पुराणसंहितां वापि शैवीं वा वैष्णवीमपि । यः पठेन्नर्मदातीरे शिवाग्रे स शिवात्मकः ॥ RKV_11.43 ॥ आ भूतसंक्षयं यावत्स्वर्गलोके महीयते । संसाख्यसनं हातुं पुरा प्रोक्तं तु नन्दिना ॥ RKV_11.44 ॥ देवर्षिसिद्धगन्धर्वसमवाये शिवालये । नन्दिगीतामिमां राजञ्छृणुष्वैकमनाः शुभाम् ॥ RKV_11.45 ॥ स्वर्गमोक्षप्रदां पुण्यां संसारभयनाशिनीम् ॥ RKV_11.46 ॥ संसारगह्वरगुहां प्रविहातुमेतां चेदिच्छथ प्रतिपदं भवतापखिन्नाः । नानाविधैर्निजकृतैर्बहुकर्मपाशैर्बद्धाः सुखाय शृणुतैकहितं मयोक्तम् ॥ RKV_11.47 ॥ शक्र वक्रगतिं मा गा मा कृथा यम यातनाम् । चेतः प्रचेतः शमय लौलुप्यं त्यज वित्तप ॥ RKV_11.48 ॥ दीनानाथविशिष्टेभ्यो धनं सर्वं परित्यज । यदि संसारजलधेर् वीचीप्रेङ्खोल्लनातुरः ॥ RKV_11.49 ॥ जन्मोद्विग्नं मृतेस्त्रस्तं ग्रस्तं कामादिभिर्नरम् । स्रस्तं यो न यमादिभ्यः पिनाकी पाति पावनः ॥ RKV_11.50 ॥ मा धेहि गर्वं कीनाश हास्यं यास्यसि pŬayan । प्राणिनं सर्वशरणं तद्भावि शरणं तव ॥ RKV_11.51 ॥ कालः करालको बालः को मृत्युः को यमाधमः । शिवविष्णुपराणां हि नराणां किं भयं भवेत् ॥ RKV_11.52 ॥ भवभारार्तजन्तूनां रेवातीरनिवासिनाम् । भर्गश्च भगवांश्चैव भवभीतिविभेदनौ ॥ RKV_11.53 ॥ शिवं भज शिवं ध्याय शिवं स्तुहि शिवं यज । शिवं नम वराक त्वं ज्ञानं मोक्षं यदीच्छसि ॥ RKV_11.54 ॥ पठ पञ्चाननं शास्त्रं मन्त्रं पञ्चाक्षरं जप । धेहि पञ्चात्मकं तत्त्वं यज पञ्चाननं परम् ॥ RKV_11.55 ॥ किं तैः कर्मगणैः शोच्यैर्नानाभावविशेषितैः । यदि पञ्चाननः श्रीमान् सेव्यते सर्वथा शिवः ॥ RKV_11.56 ॥ किं संसारगजोन्मत्तबृंहितैर् निभृतैरपि । यदि पञ्चाननो देवो भावगन्धोपसेवितः ॥ RKV_11.57 ॥ रे mƬha किं विषादेन प्राप्य कर्मकदर्थनाम् । भवानीवल्लभं भीमं जप त्वं भयनाशनम् ॥ RKV_11.58 ॥ नर्मदातीरनिलयं दुःखौघविलयंकरम् । स्वर्गमोक्षप्रदं भर्गं भज mƬha सुरेश्वरम् ॥ RKV_11.59 ॥ विहाय रेवां सुरसिन्धुसेव्यां तत्तीरसंस्थं च हरं हरिं च । उन्मत्तवद् भावविवर्जितस्त्वं क्व यासि रे mƬha दिगन्तराणि ॥ RKV_11.60 ॥ भज रेवाजलं पुण्यं यज रुद्रं सनातनम् । जप पञ्चाक्षरीं विद्यां व्रज स्थानं च vächitam ॥ RKV_11.61 // क्लेशयित्वा निजं कायम् उपायैर् बहुभिस्तु किम् । भज रेवां शिवं प्राप्य सुखसाध्यं परं पदम् ॥ RKV_11.62 ॥ एवं कैलासमासाद्य नदीं स शिवसन्निधौ । जगौ यल्लोकपालानां तन्मयोक्तं तवाधुना ॥ RKV_11.63 ॥ मार्कण्डेय उवाच: स्नानदानपरो यस्तु नित्यं धर्ममनुव्रतः । नर्मदातीरमाश्रित्य मुच्यते सर्वपातकैः ॥ RKV_11.64 ॥ विधिहीनो जपेन्नित्यं vedÃnsarvächataæ समाः । मृत्युलाङ्गलजाप्येन समो यो ऽप्यधिको गुणैः ॥ RKV_11.65 ॥ बीजयोन्यविशुद्धस्तु यथा रुद्रं न विन्दति । तथा लाङ्गलमन्त्रो ऽपि न तिष्ठति गतायुषि ॥ RKV_11.66 ॥ गायत्रीजपसंयुक्तः संयमी ह्यधिको गुणैः । अग्निम् Ŭe इषेत्वो वा अग्न आयाहि नित्यदा ॥ RKV_11.67 ॥ शन्नो देवीति कूलस्थो जपेन्मुच्येत किल्बिषैः ॥ RKV_11.68 ॥ साङ्गोपाङ्गांस् तथा vedäjapannityaæ समाहितः । न तत्फलमवाप्नोति गायत्र्या संयमी यथा ॥ RKV_11.69 ॥ रुद्राध्यायं सकृज्जप्त्वा विप्रो वेदसमन्वितः । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ RKV_11.70 ॥ अन्यद्वै जप्यसंस्थानं सूक्तमारण्यकं तथा । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ RKV_11.71 ॥ यत्किंचित्क्रियते जाप्यं यच्च दानं प्रदीयते । नर्मदाजलमाश्रित्य तत्सर्वं चाक्षयं भवेत् ॥ RKV_11.72 ॥ एवंविधैर्व्रतैर्नित्यं नर्मदां ये समाश्रिताः । ते मृता वैष्णवं यान्ति पदं वा शैवम् अव्ययम् ॥ RKV_11.73 ॥ सत्यलोकं नराः केचित्सूर्यलोकं तथापरे । अप्सरोगणसंवीता यावदाभूतसम्प्लवम् ॥ RKV_11.74 ॥ एवं वै वर्तमाने ऽस्मिंल्लोके तु नृपपुंगव । ऋषीणां दशकोट्यस्तु कुरुक्षेत्रनिवासिनाम् ॥ RKV_11.75 ॥ मया सह महाभाग नर्मदातटमाश्रिताः । फलमूलकृताहारा अर्चयन्तः स्थिताः शिवम् ॥ RKV_11.76 ॥ तच्च वर्षशतं दिव्यं कालसंख्यानुमानतः । षड्विंशतिसहस्राणि तानि मानुषसंख्यया ॥ RKV_11.77 ॥ ततस्तस्यामतीतायां सन्ध्यायां नृपसत्तम । शेषं मानुष्यमेकं तु काले वर्षशतं स्थितम् ॥ RKV_11.78 ॥ ततो ऽभवदनावृष्टिर्लोकक्षयकरी तदा । यया यातं जगत्सर्वं क्षयं भूयो हि दारुणम् ॥ RKV_11.79 ॥ ये पूर्वमिह संसिद्धा ऋषयो वेदपारगाः । तेषां प्रभावाद् भगवान् ववर्ष बलवृत्रहा ॥ RKV_11.80 ॥ महती भूरिसलिला समन्ताद्वृष्टिराहिता । ततो वृष्ट्या तु तेषां वै वर्तनं समजायत ॥ RKV_11.81 ॥ पुनर् युगान्ते सम्प्राप्ते किंचिच्छेषे कलौ युगे । निःशेषम् अभवत् सर्वं शुष्कं स्थावरजङ्गमम् ॥ RKV_11.82 ॥ निर्वृक्षौषधगुल्मं च तृणवीरुद्विवर्जितम् । अनावृष्टिहतं सर्वं भूमण्डलम् अभूद्भृशम् ॥ RKV_11.83 ॥ ततस्ते ऋषयः सर्वे क्षुत्तृषार्ताः सहस्रशः । युगस्वभावमाविष्टा हीनसत्त्वा अभवन्नृप ॥ RKV_11.84 ॥ नष्टहोमस्वधाकारे युगान्ते समुपस्थिते । किं कार्यं क्व नु यास्यामः को ऽस्माकं शरणं भवेत् ॥ RKV_11.85 ॥ तानहं प्रत्युवाचेदं मा भैष्टेति पुनःपुनः । ईदृग्विधा मया दृष्टा बहवः कालपर्ययाः ॥ RKV_11.86 ॥ नर्मदातीरमाश्रित्य ते सर्वे गमिता मया । एषा हि शरणं देवी सम्प्राप्ते हि युगक्षये ॥ RKV_11.87 ॥ नान्या गतिरिहास्माकं विद्यते द्विजसत्तमाः । जनित्री सर्वभूतानां विशेषेण द्विजोत्तमाः ॥ RKV_11.88 ॥ पितामहा ये पितरो ये चान्ये प्रपितामहाः । ते समस्ता गताः स्वर्गं समाश्रित्य महानदीम् ॥ RKV_11.89 ॥ भृग्वाद्याः सप्त ये त्वासन्मम पूर्वपितामहाः । धौमृणी च महाभागा मम भार्या शुचिस्मिता । मनस्वती च या मता भार्गवोऽङ्गिरसस्तथा ॥ RKV_11.90 ॥ पुलस्त्यः पुलहश्चैव वसिष्ठात्रेयकाश्यपाः । तथान्ये च महाभागा नियमव्रतचारिणः । अन्ये च शतसाहस्रा अत्र सिद्धिं समागताः ॥ RKV_11.91 ॥ तस्मादियं महाभागा न मोक्तव्या कदाचन । नान्या काचिन्नदी शक्ता लोकत्रयफलप्रदा ॥ RKV_11.92 ॥ द्वन्द्वैरनेकैर्बहुभिः क्षुत्तृषाद्यैर् महाभयैः । मुच्यन्ते ते नराः सद्यो नर्मदातीरवासिनः ॥ RKV_11.93 ॥ तस्मात् सर्वप्रयत्नेन सेवितव्या सरिद्वरा । vächadbhi÷ परमं श्रेय इह लोके परत्र च ॥ RKV_11.94 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्यवर्णनं नाम एकादशोऽध्यायः ॥ RKV अध्याय 12 श्रीमार्कण्डेय उवाच: एतच्छ्रुत्वा वचो राजन्संहृष्टा ऋषयो ऽभवन् । नर्मदां स्तोतुमारब्धाः k­täjalipuÂà द्विजाः ॥ RKV_12.1 ॥ नमो ऽस्तु ते पुण्यजले नमो मकरगामिनि । नमस्ते पापमोचिन्यै नमो देवि वरानने ॥ RKV_12.2 ॥ नमो ऽस्तु ते पुण्यजलाश्रये शुभे विशुद्धसत्त्वं सुरसिद्धसेविते । नमो ऽस्तु ते तीर्थगणैर्निषेविते नमो ऽस्तु रुद्राङ्गसमुद्भवे वरे ॥ RKV_12.3 ॥ नमो ऽस्तु ते देवि समुद्रगामिनि नमो ऽस्तु ते देवि वरप्रदे शिवे । नमो ऽस्तु लोकद्वयसौख्यदायिनि ह्यनेकभूतौघसमाश्रिते ऽनघे ॥ RKV_12.4 ॥ सरिद्वरे पापहरे विचित्रिते गन्धर्वयक्षोरगसेविताङ्गे । सनातनि प्राणिगणानुकम्पिनि मोक्षप्रदे देवि विधेहि शं नः ॥ RKV_12.5 ॥ महागजैर् घमहिषैर् वराहैः संसेविते देवि महोर्मिमाले । नताः स्म सर्वे वरदे सुखप्रदे विमोचयास्मान्पशुपाशबन्धात् ॥ RKV_12.6 ॥ पापैरनेकैरशुभैर्विबद्धा भ्रमन्ति तावन्नरकेषु मर्त्याः । महानिलोद्भूततरङ्गभूतं यावत्तवाम्भो हि न संस्पृशन्ति ॥ RKV_12.7 ॥ अनेकदुःखौघभयार्दितानां पापैरनेकैरभिवेष्टितानाम् । गतिस्त्वम् अम्भोजसमानवक्रे द्वन्द्वैरनेकैरपि संवृतानाम् ॥ RKV_12.8 ॥ नद्यश्च पूता विमला भवन्ति त्वां देवि सम्प्राप्य न संशयो ऽत्र । दुःखातुराणाम् अभयं ददासि शिष्टैरनेकैरभिपूजितासि ॥ RKV_12.9 ॥ स्पृष्टं करैश्चन्द्रमसो रवेश्च तदैव दद्यात्परमं पदं तु । यत्रोपलाः पुण्यजलाप्लुतास्ते शिवत्वम् आयान्ति किमत्र चित्रम् ॥ RKV_12.10 ॥ भ्रमन्ति तावन्नरकेषु मर्त्या दुःखातुराः पापपरीतदेहाः । महानिलोद्भूततरङ्गभङ्गं यावत्तवाम्भो न हि संश्रयन्ति ॥ RKV_12.11 ॥ म्लेच्छाः पुलिन्दास्त्वथ यातुधानाः पिबन्ति ये ऽम्भस्तव देवि पुण्यम् । मुक्ता भवन्तीह भयात्तु घोरान्निःसंशयं तेऽपि किमत्र चित्रम् ॥ RKV_12.12 ॥ सरांसि नद्यः क्षयमभ्युपेता घोरे युगे ऽस्मिन् हि कलौ प्रदूषिते । त्वं भ्राजसे देवि जलौघपूर्णा दिवीव नक्षत्रपथे च गङ्गा ॥ RKV_12.13 ॥ तव प्रसादाद् वरदे वरिष्ठे कालं यथेमं परिपालयित्वा । यामो ऽथ रुद्रं तव सुप्रसादाद् वयं तथा त्वं कुरु वै प्रसादम् ॥ RKV_12.14 ॥ गतिस्त्वमम्बेव पितेव पुत्रांस्त्वं पाहि नो यावदिमं युगान्तम् । कालं त्वनावृष्टिहतं सुघोरं यावत्तरामस्तव सुप्रसादात् ॥ RKV_12.15 ॥ पठन्ति ये स्तोत्रमिदं द्विजेन्द्राः शृण्वन्ति ये चापि नराः प्रशान्ताः । ते यान्ति रुद्रं वृषसंयुतेन यानेन दिव्याम्बरभूषिताश्च ॥ RKV_12.16 ॥ ये स्तोत्रमेतत् सततं पठन्ति स्नात्वा तु तोये खलु नर्मदायाः । अन्ते हि तेषां सरिदुत्तमेयं गतिं विशुद्धाम् अचिराद् ददाति ॥ RKV_12.17 ॥ प्रातः समुत्थाय तथा शयानो यः कीर्तयेतानुदिनं स्तवं च । स मुक्तपापः सुविशुद्धदेहः समाश्रयं याति महेश्वरस्य ॥ RKV_12.18 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्ये नर्मदास्तोत्रकथनं नाम द्वादशो ऽध्यायः ॥ RKV अध्याय 13 श्रीमार्कण्डेय उवाच: एवं भगवती पुण्या स्तुता सा मुनिपुंगवैः । चिन्तयामास सर्वेषां दास्यामि वरमुत्तमम् ॥ RKV_13.1 ॥ ततः prasuptÃæstäj¤Ãtvà रात्रौ देवी जगाम ह । एकैकस्य ऋषेः स्वप्ने दर्शनं चारुहासिनी ॥ RKV_13.2 ॥ ततो ऽर्धरात्रे सम्प्राप्त उत्थिता जलमध्यतः । विमलाम्बरसंवीता दिव्यमालाविभूषिता ॥ RKV_13.3 ॥ घृतातपत्रा सुश्रोणी पद्मरागविभूषिता । जगाद मा भैर् इति तान् एकैकं तु पृथक्पृथक् ॥ RKV_13.4 ॥ वसध्वं मम पार्श्वे तु भयं त्यक्त्वा क्षुधादिजम् ॥ RKV_13.5 ॥ एवमुक्त्वा तदा देवी स्वप्नान्ते तान्महामुनीन् । जगामादर्शनं पश्चात्प्रविश्य जलम् आत्मिकम् ॥ RKV_13.6 ॥ ततः प्रभाते मुनयो मिथ ऊचुर्मुदन्विताः । तथा दृष्टा मया दृष्टा स्वप्ने देवी सुदर्शना ॥ RKV_13.7 ॥ अभयं दत्तमस्माकं सिद्धिश्चाप्यचिरेण तु । प्रशस्तं दर्शनं तस्या नर्मदाया न संशयः ॥ RKV_13.8 ॥ अथान्यदिवसे राजन्मत्स्यानां रूपम् उत्तमम् । पश्यन्ति सपरीवाराः स्वकीयाश्रमसन्निधौ ॥ RKV_13.9 ॥ तान्दृष्ट्वा विस्मयाविष्टा मत्स्यांस्तत्र महर्षयः । पूजयामासुरव्यग्रा हव्यकव्येन देवताः ॥ RKV_13.10 ॥ तान्मत्स्यसङ्घान्सम्प्राप्य महादेव्याः प्रसादतः । सपुत्रदारभृत्यास्ते वर्तयन्ति पृथक्पृथक् ॥ RKV_13.11 ॥ दिने दिने तथाप्येवमाश्रमेषु द्विजातयः । मत्स्यानां सञ्चयं दृष्ट्वा विस्मिताश्चाभवंस्तदा ॥ RKV_13.12 ॥ मृतांस्तांस्तु सुपुष्टाङ्गान् पाठीनांश्च विशेषतः । द्वारे द्वारे चाश्रमाणां तापसानां युधिष्ठिर ॥ RKV_13.13 ॥ हृष्टपुष्टास्तदा सर्वे नर्मदातीरवासिनः । ऋषयस्ते भयं सर्वे तत्यजुः क्षुत्तृषोद्भवम् ॥ RKV_13.14 ॥ ते जपन्तस्तपन्तश्च तिष्ठन्ति भरतर्षभ । अर्चयन्ति पित्ःन्देवान्नर्मदातटमाश्रिताः ॥ RKV_13.15 ॥ तैर्जपद्भिस्तपद्भिश्च सततं द्विजसत्तमैः । भ्राजते सा सरिच्छ्रेष्ठा ताराभिर् द्यौर् ग्रहैरिव ॥ RKV_13.16 ॥ तत्र तैर्बहुलैः शुभ्रैर् ब्राह्मणैर् वेदपरागैः । नर्मदा धर्मदा पूर्वं संविभक्ता यथाक्रमम् ॥ RKV_13.17 ॥ ऋषिभिर् दशकोटिभिर् नर्मदातीरवासिभिः । विभक्तेयं विभक्ताङ्गी नर्मदा शर्मदा नृणाम् ॥ RKV_13.18 ॥ यज्ञोपवीतैश्च शुभैर् अक्षसूत्रैश्च भारत । कूलद्वये महापुण्या नर्मदोदधिगामिनी ॥ RKV_13.19 ॥ पृथगायतनैः शुभ्रैर्लिङ्गैर्वालुकमृन्मयैः । भ्राजते या सरिच्छ्रेष्ठा नक्षत्रैरिव शर्वरी ॥ RKV_13.20 ॥ एवं त ऋषयः सर्वे तर्पयन्तः सुरान्पित्ःन् । न्यवसन्नर्मदातीरे यावदाभूतसम्प्लवम् ॥ RKV_13.21 ॥ किंचिद्गते ततस्तस्मिन्घोरे वर्षशताधिके । अर्धरात्रे तदा कन्या जलादुत्तीर्य भारत ॥ RKV_13.22 ॥ विद्युत्पुंजसमाभासा व्यालयज्ञोपवीतिनी । त्रिशूलाग्रकरा सौम्या तानुवाच ऋषींस्तदा ॥ RKV_13.23 ॥ आगच्छध्वं मुनिगणा विशध्वं मामयोनिजाम् । समेताः पुत्रदारैश्च ततः सिद्धिमवाप्स्यथ ॥ RKV_13.24 ॥ यस्य यस्य हि या vächà तस्य तां तां ददाम्यहम् । विष्णुं ब्रह्माणमीशानमन्यं वा सुरमुत्तमम् ॥ RKV_13.25 ॥ तत्र सर्वान्नयिष्यामि प्रसन्ना वरदा ह्यहम् । प्राणायामपरा भूत्वा मां विशध्वं समाहिताः ॥ RKV_13.26 ॥ सह पुत्रैश्च दारैश्च त्यक्त्वाश्रमपदानि च । कालक्षेपो न कर्तव्यः प्रलयो ऽयमुपस्थितः ॥ RKV_13.27 ॥ संहारः सर्वभूतानां कल्पदाहः सुदारुणः । एकाहम् अभवं पूर्वं महाघोरे जनक्षये ॥ RKV_13.28 ॥ शेषा नद्यः समुद्राश्च सर्व एव क्षयंगताः । वरदानान् महेशस्य तेनाहं न क्षयं गता ॥ RKV_13.29 ॥ अमृतः शाश्वतो देवः स्थाणुरीशः सनातनः । स पूजितः प्रार्थितो वा किं न दद्याद् द्विजोत्तमाः ॥ RKV_13.30 ॥ एवमुक्त्वा ऋषीव्रेवा प्रविवेश जलं ततः । करात्तशूला सा देवी व्यालयज्ञोपवीतिनी ॥ RKV_13.31 ॥ ततस्ते तद्वचः श्रुत्वा विस्मयापन्नमानसाः । अभिवन्द्य च मां सर्वे क्षामयन्तः पुनः पुनः ॥ RKV_13.32 ॥ क्षम्यतां नो यदुक्तं हि वसतां तव संश्रये । गृहांस्त्यक्त्वा महाभागाः सशिष्याः सहबान्धवाः ॥ RKV_13.33 ॥ जप्त्वा चैकाक्षरं ब्रह्म हृदि ध्यात्वा महेश्वरम् । स्नात्वा च मन्त्रपूताभिरथ चाद्भिर् जितव्रताः ॥ RKV_13.34 ॥ विविशुर्नर्मदातोयं सपक्षा इव पर्वताः । द्योतयन्तो दिशः सर्वाः कुशहस्ताः सहाग्रयः ॥ RKV_13.35 ॥ गतेषु तेषु राजेन्द्र अहमेकः स्थितस्तदा । अमरेशं समासाद्य पूजयन्नर्मदां नदीम् ॥ RKV_13.36 ॥ अनुभूताः सप्तकल्पा मायूराद्या मया नृप । प्रसादाद् वेधसः सर्वे रेवया सह भारत ॥ RKV_13.37 ॥ जन्मतोऽद्य दिनं यावन्न जाने ऽस्याः पुरास्थितिम् ॥ RKV_13.38 ॥ इयं हि शांकरी शक्तिः कला शम्भोरिलाह्वया । नर्मदा दुरितध्वंसकारिणी भवतारिणी ॥ RKV_13.39 ॥ यदाहमपि नाभूवं पुराकल्पेषु पाण्डव । चतुर्दशसु कल्पेषु तेष्वियं सुखसंस्थिता ॥ RKV_13.40 ॥ चतुर्दश पुरा कल्पा न मृता येषु नर्मदा । तानहं सम्प्रवक्ष्यामि देवी प्राह यथा मम ॥ RKV_13.41 ॥ कापिलं प्रथमं विद्धि प्राजापत्यं द्वितीयकम् । ब्राह्मं सौम्यं च सावित्रं बार्हस्पत्यं प्रभासकम् ॥ RKV_13.42 ॥ माहेन्द्रम् अग्निकल्पं च जयन्तं मारुतं तथा । वैष्णवं बहुरूपं च ज्यौतिषं च चतुर्दशम् ॥ RKV_13.43 ॥ एते कल्पा मया ख्याता न मृता येषु नर्मदा । मायूरं पञ्चदशमं कौर्मं चैवात्र षोडशम् ॥ RKV_13.44 ॥ बकं मात्स्यं च पाद्मं च वटकल्पं च भारत । एकविंशतिमं चैतं वाराहं सांप्रतीनकम् ॥ RKV_13.45 ॥ इमे सप्त मया साकं रेवया परिशीलिताः । एकविंशतिकल्पास्तु नर्मदायाः शिवाङ्गतः ॥ RKV_13.46 ॥ संजाताया नृपश्रेष्ठ मया दृष्टा ह्यनेकशः । कथिता नृपतिश्रेष्ठ भूयः किं कथयामि ते ॥ RKV_13.47 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्य एकविंशतिकल्पकथानकवर्णनं नाम त्रयोदशो ऽध्यायः ॥ RKV अध्याय 14 युधिष्ठिर उवाच: ततस्त ऋषयः सर्वे महाभागास्तपोधनाः । गतास्तु परमं लोकं ततः किं जातमद्भुतम् ॥ RKV_14.1 ॥ श्रीमार्कण्डेय उवाच: ततस्तेषु प्रयातेषु नर्मदातीरवासिषु । बभूव रौद्रसंहारः सर्वभूतक्षयंकरः ॥ RKV_14.2 ॥ कैलासशिखरस्थं तु महादेवं सनातनम् । ब्रह्माद्याः प्रास्तुवन् देवम् ऋग्यजुःसामभिः शिवम् ॥ RKV_14.3 ॥ संहर त्वं जगद् देव सदेवासुरमानुषम् । प्राप्तो युगसहस्रान्तः कालः संहरणक्षमः ॥ RKV_14.4 ॥ मद्रूपं तु समास्थाय त्वया चैतद्विनिर्मितम् । वैष्णवीं मूर्तिमास्थाय त्वयैतत्परिपालितम् ॥ RKV_14.5 ॥ एका मूर्तिस्त्रिधा जाता ब्राह्मी शैवी च वैष्णवी । सृष्टिसंहाररक्षार्थं भवेदेवं महेश्वर ॥ RKV_14.6 ॥ एतच्छ्रुत्वा वचस्तथ्यं विष्णोश्च परमेष्ठिनः । सगणः सपरीवारः सह ताभ्यां सहोमया ॥ RKV_14.7 ॥ समलोकान्विभिद्येमान्भगवान्नीललोहितः । भूराद्यब्रह्मलोकान्तं भित्त्वाण्डं परतः परम् ॥ RKV_14.8 ॥ शैवं पदम् अजं दिव्यम् आविशत् सह तैर्विभुः । न तत्र वायुर् नाकाशं नाग्निस्तत्र न भूतलम् ॥ RKV_14.9 ॥ यत्र संतिष्ठे देव उमया सह शङ्करः । न सूर्यो न ग्रहास्तत्र न ऋक्षाणि दिशस्तथा ॥ RKV_14.10 ॥ न लोकपाला न सुखं न च दुःखं नृपोत्तम ॥ RKV_14.11 ॥ ब्राह्मं पदं यत्कवयो वदन्ति शैवं पदं यत्कवयो वदन्ति । क्षेत्रज्ञमीशं प्रवदन्ति चान्ये सांख्याश्च गायन्ति किलादिमोक्षम् ॥ RKV_14.12 ॥ यद्ब्रह्म आद्यं प्रवदन्ति केचिद्यं सर्वमीशानमजं पुराणम् । तम् एकरूपं तम् अनेकरूपम् अरूपम् आद्यं परम् अव्ययाख्यम् ॥ RKV_14.13 ॥ अवर्णमप्यर्थम् अनामगोत्रं तुर्यं पदं यत्कवयो वदन्ति । ध्यानार्थविज्ञानमयं सुसूक्ष्मम् आत्मस्थम् ईशानवरं वरेण्यम् ॥ RKV_14.14 ॥ ततस्त्रयस्ते भगवन्तमीशं सम्प्राप्य संक्षिप्य भवन्त्यर्थकम् । पृथक्स्वरूपैस्तु पुनस्त एव जगत् समस्तं परिपालयन्ति ॥ RKV_14.15 ॥ संहारं सर्वभूतानां रुद्रत्वे कुरुते प्रभुः । विष्णुत्वे पालयेल्लोकान्ब्रह्मत्वे सृष्टिकारकः ॥ RKV_14.16 ॥ प्रकृत्या सह संयुक्तः कालो भूत्वा महेश्वरः । विश्वरूपा महाभागा तस्य पार्श्वे व्यवस्थिता ॥ RKV_14.17 ॥ यामाहुः प्रकृतिं तज्ज्ञाः पदार्थानां विचक्षणाः । पुरुषत्वे प्रकृतित्वे च कारणं परमेश्वरः ॥ RKV_14.18 ॥ तस्माद् एतज्जगत्सर्वं चराचरम् । तस्मिन्नेव लयं याति युगान्ते समुपस्थिते ॥ RKV_14.19 ॥ भगलिङ्गाङ्कितं सर्वं व्याप्तं वै परमेष्ठिना । भगरूपो भवेद्विष्णुर्लिङ्गरूपो महेश्वरः ॥ RKV_14.20 ॥ भाति सर्वेषु लोकेषु गीयते भूर्भुवादिषु । प्रविष्टः सर्वभूतेषु तेन विष्णुर्भगः स्मृतः ॥ RKV_14.21 ॥ विशनाद्विष्णुरित्युक्तः सर्वदेवमयो महान् । भासनाद्गमनाच्चैव भगसंज्ञा प्रकीर्तिता ॥ RKV_14.22 ॥ ब्रह्मादिस्तम्बपर्यन्तं यस्मिन्नेति लयं जगत् । एकभावं समापन्नं लिङ्गं तस्माद् विदुर्बुधाः ॥ RKV_14.23 ॥ महादेवस्ततो देवीमाह पार्श्वे स्थितां तदा । संहरस्व जगत्सर्वं मा विलम्बस्व शोभने ॥ RKV_14.24 ॥ त्यज सौम्यमिदं रूपं सितचन्द्रांशुनिर्मलम् । रुद्रं रूपं समास्थाय संहरस्व चराचरम् ॥ RKV_14.25 ॥ रौद्रैर्भूतगणैर्घोरैर्देवि त्वं परिवारिता । जीवलोकमिमं सर्वं भक्षयस्वाम्बुजेक्षणे ॥ RKV_14.26 ॥ ततो ऽहं मर्दयिष्यामि प्लावयिष्ये तथा जगत् । कृत्वा चैकार्णवं भूयः सुखं स्वप्स्ये त्वया सह ॥ RKV_14.27 ॥ श्रीदेव्युवाच: नाहं देव जगच्चैतत्संहरामि महाद्युते । अम्बा भूत्वा विचेष्टं न भक्षयामि भृशातुरम् ॥ RKV_14.28 ॥ स्त्रीस्वभावेन कारुण्यं करोति हृदयं मम । कथं वै निर्दहिष्यामि जगद् एतज्जगत्पते ॥ RKV_14.29 ॥ तस्मात् त्वं स्वयमेवेदं जगत्संहर शङ्कर । अथैवमुक्तस्तां देवीं धूर्जटिर्नीललोहितः ॥ RKV_14.30 ॥ क्रुद्धो निर्भर्त्सयामास हुङ्कारेण महेश्वरीम् । ओं हुंफ त्वं स इत्याह कोपाविष्टैर् अथेक्षणैः ॥ RKV_14.31 ॥ हुंकारिता विशालाक्षी पीनोरुजघनस्थला । तत्क्षणाच्चाभवद्रौद्रा कालरात्रीव भारत ॥ RKV_14.32 ॥ हुंकुर्वती महानादैर्नादयन्ती दिशो दश । व्यवर्धत महारौद्रा विद्युत्सौदामिनी यथा ॥ RKV_14.33 ॥ विद्युत्सम्पातदुष्प्रेक्ष्या विद्युत्संघातचञ्चला । विद्युज्ज्वालाकुला रौद्रा विद्युदग्निनिभेक्षणा ॥ RKV_14.34 ॥ मुक्तकेशी विशालाक्षी कृशग्रीवा कृशोदरी । व्याघ्रचर्माम्बरधरा व्यालयज्ञोपवीतिनी ॥ RKV_14.35 ॥ वृश्चिकैरग्निपुञ्जाभैर् गोनसैश्च विभूषिता । त्रैलोक्यं पूरयामास विस्तारेणोच्छ्रयेण च ॥ RKV_14.36 ॥ भासुराङ्गा तु संवृत्ता कृष्णसर्पैककुण्डला । चित्रदण्डोद्यतकरा व्याघ्रचर्मोपसेविता ॥ RKV_14.37 ॥ व्यवर्धत महारौद्रा जगत्संहारकारिणी । सृक्किणी लेलिहाना च क्रूरफूत्कारकारिणी ॥ RKV_14.38 ॥ व्यात्तास्या घुर्घुरारावा जगत्संक्षोभकारिणी । खेलद्भूतानुगा क्रूरा निःश्वासोच्छ्वासकारिणी ॥ RKV_14.39 ॥ jÃtÃÂÂaahÃsà दुर्नासा वह्निकुण्डसमेक्षणा । प्रोद्यत्किलकिलारावा ददाह सकलं जगत् ॥ RKV_14.40 ॥ दह्यमानाः सुरास्तत्र पतन्ति धरणीतले । पतन्ति यक्षगन्धर्वाः सकिन्नरमहोरगाः ॥ RKV_14.41 ॥ पतन्ति भूतसङ्घाश्च हाहाहैहैविराविणः । बुम्बापातैः सनिर्घातैर् उदितार्तस्वरैरपि ॥ RKV_14.42 ॥ व्याप्तम् आसीत् तदा विश्वं त्रैलोक्यं सचराचरम् । संपतद्भिः पतद्भिश्च ज्वलद्भूतगणैर्मही ॥ RKV_14.43 ॥ जातैश्चटचटाशब्दैः पतद्भिर्गिरिसानुभिः । तत्र रौद्रोत्सवे जाता रुद्रानन्दविवर्धिनी ॥ RKV_14.44 ॥ विहिंसमाना भूतानि चर्वमाणाचरानपि । तत्तद्गन्धम् उपादाय शिवारावविराविणी ॥ RKV_14.45 ॥ गलच्छोणितधाराभिमुखा दिग्धकलेवरा । चण्डशीलाभवच्चण्डी जगत्संहारकर्मणि ॥ RKV_14.46 ॥ ये ऽपि प्राप्ता महर्लोकं भृग्वाद्याश्च महर्षयः । ते ऽपि नश्यन्ति शतशो ब्रह्मक्षत्त्रविशादयः ॥ RKV_14.47 ॥ देवासुरा भयत्रस्ताः सयक्षोरगराक्षसाः । विशन्ति केऽपि पातालं लीयन्ते च गुहादिषु ॥ RKV_14.48 ॥ सा च देवी दिशः सर्वा व्याप्य मृत्युर् इव स्थिता । युगक्षयकरे काले देवेन विनियोजिता ॥ RKV_14.49 ॥ एकापि नवधा जाता दशधा दशधा तथा । चतुःषष्टिस्वरूपा च शतरूपाट्टहासिनी ॥ RKV_14.50 ॥ जज्ञे सहस्ररूपा च लक्षकोटितनुः शिवा । नानारूपायुधाकारा नानावादनचारिणी ॥ RKV_14.51 ॥ एवंरूपा 'भवद्देवी शिवस्यानुज्ञया नृप । दिक्षु सर्वासु गगने विकटायुधशीलिनः ॥ RKV_14.52 ॥ रुन्धन्तो नश्यमानांस्तान्गणा माहेश्वराः स्थिताः । विचरन्ति तया सार्द्धं शूलपट्टिशपाणयः ॥ RKV_14.53 ॥ ततो मातृगणाः केचिद्विनायकगणैः सह । व्यवर्धन्त महारौद्रा जगत्संहारकारिणः ॥ RKV_14.54 ॥ ततस्तस्या व्यवर्धन्त दंष्ट्राः कुन्देन्दुसन्निभाः । योजनानां सहस्राणि अयुतान्यर्बुदानि च ॥ RKV_14.55 ॥ दंष्ट्रावलिः कररुहाः क्रूरास्तीक्ष्णाश्च कर्कशाः । वियद्दिशो लिखन्त्येव सप्तद्वीपां वसुंधराम् ॥ RKV_14.56 ॥ तस्या दंष्ट्राभिसम्पातैश्चूर्णिता वनपर्वताः । शिलासंचयसंघाता विशीर्यते सहस्रशः ॥ RKV_14.57 ॥ हिमवान्हेमकूटश्च निषधो गन्धमादनः । माल्यवांश्चैव नीलश्च श्वेतश्चैव महागिरिः ॥ RKV_14.58 ॥ मेरुमध्यमिलापीठं सप्तद्वीपं च सार्णवम् । लोकालोकेन सहितं प्राकम्पत नृपोत्तम ॥ RKV_14.59 ॥ दंष्ट्राशनिविस्पृष्टाश्च विशीर्यन्ते महाद्रुमाः । उत्पातैश्च दिशो व्याप्ता घोररूपैः समन्ततः ॥ RKV_14.60 ॥ तारा ग्रहगणाः सर्वे ये च वैमानिका गणाः । शिवासहस्रैर् आकीर्णा महामातृगणैस्तथा ॥ RKV_14.61 ॥ सा चचार जगत् कृत्स्नं युगान्ते समुपस्थिते । भ्रमद्भिश्च ब्रुवद्भिश्च क्रोशद्भिश्च समन्ततः ॥ RKV_14.62 ॥ प्रमथद्भिर् ज्वलद्भिश्च रौद्रैर्व्याप्ता दिशो दश । विस्तीर्णं शैलसङ्घातं विघूर्णितगिरिद्रुमम् ॥ RKV_14.63 ॥ प्रभिन्नगोपुरद्वारं केशशुष्कास्थिसंकुलम् । प्रदग्धग्रामनगरं भस्मपुंजाभिसंवृतम् ॥ RKV_14.64 ॥ चिताधूमाकुलं सर्वं त्रैलोक्यं सचराचरम् । हाहाकाराकुलं सर्वमहहस्वननिस्वनम् ॥ RKV_14.65 ॥ जगद् एतद् अभूत् सर्वमशरण्यं निराश्रयम् ॥ RKV_14.66 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कल्पानुकथने कालरात्रिकृतजगत्संहरणवर्णनं नाम चतुर्दशो ऽध्यायः ॥ RKV अध्याय 15 श्रीमार्कण्डेय उवाच: ततो मातृसहस्रैश्च रौद्रैश्च परिवारिता । कालरात्रिर् जगत्सर्वं हरते दीप्तलोचना ॥ RKV_15.1 ॥ ततस्ता मातरो घोरा ब्रह्मविष्णुशिवात्मिकाः । वाय्विन्द्रानलकौबेरा यमतोयेशशक्तयः ॥ RKV_15.2 ॥ स्कन्दक्रोडनृसिंहानां विचरन्त्यो भयानकाः । चक्रशूलगदाखड्गवज्रशक्त्यृष्टिपट्टिशैः ॥ RKV_15.3 ॥ खट्वाङ्गैरुल्मुकैर्दीप्तैर्व्यचरन्मातरः क्षये । उमासंनोदिता सर्वाः प्रधावन्त्यो दिशो दश ॥ RKV_15.4 ॥ तासां चरणविक्षेपैर् हुङ्कारोद्गारनिस्वनैः । त्रैलोक्यमेतत्सकलं विप्रदग्धं समन्ततः ॥ RKV_15.5 ॥ हाहारवाक्रन्दितनिस्वनैश्च प्रभिन्नरथ्यागृहगोपुरैश्च । बभूव घोरा धरणी समन्तात् कपालकोशाकुलकर्बुराङ्गी ॥ RKV_15.6 ॥ यदेतच्छतसाहस्रं जम्बूद्वीपं निगद्यते । सर्वमेव तद् उच्छन्नं समाधृष्य नृपोत्तम ॥ RKV_15.7 ॥ जम्बुं शाकं कुशं क्रौञ्चं गोमेदं शाल्मलिस्तथा । पुष्करद्वीपसहिता ये च पर्वतवासिनः ॥ RKV_15.8 ॥ ते ग्रस्ता मृत्युना सर्वे भूतैर्मातृगणैस्तथा । महासुरकपालैश्च मांसमेदोवसोत्कटैः ॥ RKV_15.9 ॥ रुधिरोद्गारशोणाङ्गी महामाया सुभीषणा । पिबन्ती रुधिरं तत्र महामांसवसाप्रिया ॥ RKV_15.10 ॥ कपालहस्ता विकटा भक्षयन्ती सुरासुरान् । नृत्यन्ती च हसन्ती च विपरीता महारवा ॥ RKV_15.11 ॥ त्रैलोक्यसंत्रासकरी विद्युत्संस्फोटहासिनी । सप्तद्वीपसमुद्रान्तां भक्षयित्वा च मेदिनीम् ॥ RKV_15.12 ॥ ततः स्वस्थानमगमद्यत्र देवो महेश्वरः । नर्मदातीरम् आश्रित्यावसन्मातृगणैः सह ॥ RKV_15.13 ॥ अमराणां कटे तुङ्गे नृत्यन्ती हसितानना । अमरा देवताः प्रोक्ताः शरीरं कटमुच्यते ॥ RKV_15.14 ॥ तैः कटैरावृतो यस्मात् पर्वतो ऽयं नृपोत्तम । छिन्नभिन्नास्थिनिकरैर् वसामेदोऽस्रविप्लुतैः ॥ RKV_15.15 ॥ अमरंकट इत्येवं तेन प्रोक्तो मनीषिभिः । महापवित्रो लोकेषु शम्भुना स विनिर्मितः ॥ RKV_15.16 ॥ नित्यं संनिहितस्तत्र शङ्करो ह्युमया सह । ततो ऽहं नियतस्तत्र तस्य पादाग्रसंस्थितः ॥ RKV_15.17 ॥ प्रह्वः प्रणतभावेन स्तौमि तं नीललोहितम् । ततस् तालकसम्पातैर् गणैर् मातृगणैः सह ॥ RKV_15.18 ॥ संप्रनृत्यति संहृष्टो मृत्युना सह शङ्करः । खट्वाङ्गैरुल्मुकैश्चैव पट्टिशैः परिघैस् तथा ॥ RKV_15.19 ॥ मांसमेदोवसाहस्ता हृष्टा नृत्यन्ति संघशः । वामना जटिला मुण्डा लम्बग्रीवोष्ठमूर्द्धजाः ॥ RKV_15.20 ॥ महाशिश्नोदरभुजा नृत्यन्ति च हसन्ति च । विकृतैराननैर् घोरैर् अर्भुजोल्बणमुखादिभिः ॥ RKV_15.21 ॥ अमरं कण्टकं चक्रुः प्राप्ते कालविपर्यये । तेषां मध्ये महाघोरं जगत्सन्त्रासकारणम् ॥ RKV_15.22 ॥ मृत्युं पश्यामि नृत्यन्तं तडित्पिङ्गलमूर्द्धजम् । तस्य पार्श्वे स्थितां देवीं विमलाम्बरभूषिताम् ॥ RKV_15.23 ॥ कुण्डलोद्घुष्टगण्डां तां नागयज्ञोपवीतिनीम् । विचित्रैरुपहारैश्च पूजयन्तीं महेश्वरम् ॥ RKV_15.24 ॥ अपश्यं नर्मदां तत्र मातरं विश्ववन्दिताम् । नानातरङ्गां सावर्तां सुवेलार्णवसंनिभाम् ॥ RKV_15.25 ॥ महासरःसरित्पातैर् अदृश्यां दृश्यरूपिणीम् । वन्द्यमानां सुरैः सिद्धैर्मुनिसङ्घैश्च भारत ॥ RKV_15.26 ॥ एतस्मिन्नन्तरे घोरां सप्तसप्तकसंज्ञिताम् । mahÃvÅcyaughaphenìhyÃæ कुर्वन्तीं सजलं जगत् ॥ RKV_15.27 ॥ दृष्टवान्नर्मदां देवीं मृगकृष्णाम्बरां पुनः । सधूमाशनिनिर्ह्रादैर् वहन्तीं सप्तधा तदा ॥ RKV_15.28 ॥ इति संहारमतुलं दृष्टवान्राजसत्तम । नष्टचन्द्रार्ककिरणम् अभूद् एतच्चराचरम् ॥ RKV_15.29 ॥ महोत्पातसमुद्भूतं नष्टनक्षत्रमण्डलम् । अलातचक्रवत् तूर्णम् अशेषं भ्रामयंस्ततः ॥ RKV_15.30 ॥ विमानकोटिसंकीर्णः स किंनरमहोरगः । महावातः सनिर्घातो येनाकम्पच्चराचरम् ॥ RKV_15.31 ॥ रुद्रवक्त्रात्समुद्भूतः संवर्तो नाम विश्रुतः । वायुः संशोषयामास विततन् सप्तसागरान् ॥ RKV_15.32 ॥ उद्धूलिताङ्गः कपिलाक्षमूर्द्धजो जटाकलापैर् अवबद्धमूर्द्धजः । महारवो दीप्तविशालशूलधृक्स पातु युष्मांश्च दिने दिने हरः ॥ RKV_15.33 ॥ शूली धनुष्मान्कवची किरीटी श्मशानभस्मोक्षितसर्वगात्रः । कपालमालाकुलकण्ठनालो महाहिसूत्रैरवबद्धमौलिः ॥ RKV_15.34 ॥ स गोनसौघैः परिवेष्टिताङ्गो विषाग्निचन्द्रामरसिन्धुमौलिः । पिनाकखण्टूवाङ्गकरालपाणिः स कृत्तिवासा डमरुप्रणादः ॥ RKV_15.35 ॥ स सप्तलोकान्तरनिःसृतात्मा महभुजावेष्टितसर्वगात्रः । नेत्रेण सूर्योदयसन्निभेन प्रवालकाङ्कूरनिभोदरेण ॥ RKV_15.36 ॥ सन्ध्याभ्ररक्तोत्पलपद्मरागसिन्दूरविद्युत्प्रकरारुणेन । ततेन लिङ्गेन च लोचनेन cikrŬamÃna÷ स युगान्तकाले ॥ RKV_15.37 ॥ हिरण्मयेनैव समुत्सृजन् स दण्डेन यद्वद् भगवान् समेरुः । पादाग्रविक्षेपविशीर्णशैलः कुर्वञ्जगत् सो ऽपि जगाम तत्र ॥ RKV_15.38 ॥ संहर्तुकामस्त्रिदिवं त्वशेषं प्रमुञ्चमानो विकृताट्टहासम् । जहार सर्वं त्रिदिवं महात्मा संक्षोभयन्वै जगदीश एकः ॥ RKV_15.39 ॥ तं देवमीशानमजं वरेण्यं दृष्ट्वा जगत्संहरणं महेशम् । सा कालरात्रिः सह मातृभिश्च गणाश्च सर्वे शिवमर्चयन्ति ॥ RKV_15.40 ॥ नन्दी च भृङ्गी च गणादयश्च तं सर्वभूतं प्रणमन्ति देवम् । जागद्वरं सर्वजनस्य कारणं हरं स्मरारातिम् अहर्निशं ते ॥ RKV_15.41 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये सृष्टिसंहरणसंरम्भवर्णनं नाम पञ्चदशो ऽध्यायः ॥ RKV अध्याय 16 श्रीमार्कण्डेय उवाच: समातृभिर्भूतगणश्च घोरैर्वृतः समन्तात्स ननर्त शूली । गजेन्द्रचर्मावरणे वसानः संहर्तुकामश्च जगत्समस्तम् ॥ RKV_16.1 ॥ महेश्वरः सर्वसुरेश्वराणां मन्त्रैर् अनेकेखबद्धमाली । मेदोवसारक्तविचर्चिताङ्गस्त्रैलोक्यदाहे प्रणनर्त शम्भुः ॥ RKV_16.2 ॥ स कालरात्र्या सहितो महात्मा काले त्रिलोकीं सकलां जहार । संवर्तकाख्यः सहभानुभावः शम्भुर्महात्मा जगतो वरिष्ठः ॥ RKV_16.3 ॥ स विस्फुलिङ्गोत्करधूममिश्रं महोल्कवज्राशनिवाततुल्यम् । ततो ऽट्टहासं प्रमुमोच घोरं विवृत्य वक्त्रं वडवामुखाभम् ॥ RKV_16.4 ॥ सहस्रवज्राशनिसंनिभेन तेनाट्टहासेन हरोद्गतेन । आपूरितास्तत्र दिशो दशैव संक्षोभिताः सर्वमहार्णवाश्च ॥ RKV_16.5 ॥ स ब्रह्मलोकं प्रजगाम शब्दो ब्रह्माण्डभाण्डं प्रचचाल सर्वम् । किमेतदित्याकुलचेतनास्ते वित्रस्तरूपा ऋषयो बभूवुः ॥ RKV_16.6 ॥ प्रणम्य सर्वे सहसैव भीता ब्रह्माणमूचुः परमेश्वरेशम् । भीताश्च सर्वे ऋषयस्ततस्ते सुरासुरैश्चैव महोरगैश्च ॥ RKV_16.7 ॥ विद्युत्प्रभाभासुरभीषणाङ्गः क एष cikrŬati भूतलस्थः । कालानलं गात्रमिदं दधानो यस्याट्टहासेन jagadvimƬham ॥ RKV_16.8 // वित्रस्तरूपं प्रबभौ क्षणेन संहर्तुमिच्छेत्किमयं त्रिलोकीम् । सार्धं त्वया सप्तभिरर्णकैश्च जनस्तपः सत्यमभिप्रयाति ॥ RKV_16.9 ॥ संहर्तुकामो हि क एष देव एतत्समस्तं कथयाप्रमेय । न दृष्टमेतद् विषमं कदापि जानासि तत्त्वं परमो मतो नः ॥ RKV_16.10 ॥ निशम्य tadvÃkyamathÃbabhëe ब्रह्मा समाश्वास्य सुरादिसङ्घान् ॥ RKV_16.11 ॥ श्रीब्रह्मोवाच: स एष कालस्त्रिदिवं त्वशेषं संहर्तुकामो जगदक्षयात्मा । पूर्णे च शेते परिवत्सराणां भविष्यतीशानविभुर्न चित्रम् ॥ RKV_16.12 ॥ संवत्सरो ऽयं परिवत्सरश्च उद्वत्सरो वत्सर एष देवः । दृष्टो ऽप्यदृष्टः प्रहुतः प्रकाशी स्थूलश्च सूक्ष्मः परमाणुरेषः ॥ RKV_16.13 ॥ नातः परं किंचिदिहास्ति लोके परापरो ऽयं प्रभुरात्मवादी । तुष्येत मे कालसमानरूप इत्येवमुक्त्वा भगवान्सुरेशः ॥ RKV_16.14 ॥ सनत्कुमारप्रमुखैः समेतः संतोषयामास ततो यतात्मा ॥ RKV_16.15 ॥ ब्रह्मोवाच: नमो ऽस्तु सर्वाय सुशान्तमूर्ताये ह्यघोररूपाय नमोनमस्ते । सर्वात्मने सर्व नमोनमस्ते महात्मने भूतपते नमस्ते ॥ RKV_16.16 ॥ ओङ्कार हुङ्कारपरिष्कृताय स्वधावषट्कार नमोनमस्ते । गुणत्रयेशाय महेश्वराय ते त्रयीमयाय त्रिगुणात्मने नमः ॥ RKV_16.17 ॥ त्वं शङ्करत्वं हि महेश्वरो ऽसि प्रधानमग्र्यं त्वमसि प्रविष्टः । त्वं विष्णुरीशः प्रपितामहश्च त्वं सप्तजिह्वस्त्वमनन्तजिह्वः ॥ RKV_16.18 ॥ स्रष्टासि सृष्टिश्च विभो त्वमेव विश्वस्य वेद्यं च परं निधानम् । आहुर्द्विजा वेदविदो वरेण्यं परात्परस्त्वं परतः परो ऽसि ॥ RKV_16.19 ॥ सूक्ष्मातिसूक्ष्मं प्रवदन्ति यच्च वाचो निवर्तन्ति मनो यतश्च ॥ RKV_16.20 ॥ श्रीमहादेव उवाच: त्वया स्तुतोऽहं विविधैश्च मन्त्रैः पुष्णामि शान्तिं तव पद्मयोने । ईक्षस्व मां लोकमिमं ज्वलन्तं वक्त्रैरनेकैः प्रसभं हरन्तम् ॥ RKV_16.21 ॥ एवमुक्त्वा स देवेशो देव्या सह जगत्पतिः । पितामहं समाश्वास्य तत्रैवान्तरधीयत ॥ RKV_16.22 ॥ इदं महत्पुण्यतमं वरिष्ठं स्तोत्रं निशम्येह गतिं लभन्ते । पापैरनेकैः परिवेष्टिता ये प्रयान्ति रुद्रं विमलैर्विमानैः ॥ RKV_16.23 ॥ भयं च तेषां न भवेत्कदाचित्पठन्ति ये तात इदं द्विजाग्र्याः । सङ्ग्रामचौराग्निवने तथाब्धौ तेषां शिवस्त्राति न संशयो ऽत्र ॥ RKV_16.24 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये ब्रह्मकृतशिवस्तुतिवर्णनं नाम षोडशो ऽध्यायः ॥ RKV अध्याय 17 श्रीमार्कण्डेय उवाच: एवं संस्तूयमानस्तु ब्रह्माद्यैर् मुनिपुंगवैः । ब्रह्मलोकगतैस्तत्र संजहार जगत्प्रभुः ॥ RKV_17.1 ॥ स तद्भीमं महारौद्रं दक्षिणं वक्त्रमव्ययम् । महादंष्ट्रोत्कटारावं पातालतलसंनिभम् ॥ RKV_17.2 ॥ विद्युज्ज्वलनपिङ्गाक्षं भैरवं लोमहर्षणम् । महाजिह्वं महादंष्ट्रं महासर्पशिरोधरम् ॥ RKV_17.3 ॥ महासुरशिरोमालं महाप्रलयकारणम् । ग्रसत्समुद्रनिहितवातवारिमयं हविः ॥ RKV_17.4 ॥ वडवामुखसङ्काशं महादेवस्य तन्मुखम् । जिह्वाग्रेण जगत्सर्वं लेलिहानमपश्यत ॥ RKV_17.5 ॥ योजनानां सहस्राणि सहस्राणां शतानि च । दिशो दश महाघोरा मांसमेदोवसोत्कटाः ॥ RKV_17.6 ॥ तस्य दंष्ट्रा व्यवर्धत शतशो ऽथ सहस्रशः । सासुरान्सुरगन्धर्वान् सयक्षोरगराक्षसान् ॥ RKV_17.7 ॥ तस्य दंष्ट्राग्रसंलग्नान्स ददर्श पितामहः । दन्तयन्त्रान्तसंविष्टं विचूर्णितशिरोधरम् ॥ RKV_17.8 ॥ जगत् पश्यामि राजेन्द्र विशन्तं व्यादिते मुखे । नानातरङ्गभङ्गाङ्गा महाफेनौघसंकुलाः । यथा नद्यो लयं यान्ति समुद्रं प्राप्य सस्वनाः ॥ RKV_17.9 ॥ तथा ततं विश्वमिदं समस्तमनेकजीवार्णवदुर्विगाह्यम् । विवेश रुद्रस्य मुखं विशालं ज्वलत्तदुग्रं घननादघोरम् ॥ RKV_17.10 ॥ ज्वालास्ततस्तस्य मुखात्सुघोराः सविस्फुलिङ्गा बहुलाः सधूमाः । अनेकरूपा ज्वलनप्रकाशाः प्रदीपयन्तीव दिशो ऽखिलाश्च ॥ RKV_17.11 ॥ ततो रविज्वालसहस्रमालि बभूव वक्त्रं चलजिह्वदंष्ट्रम् । महेश्वरस्याद्भुतरूपिणस् तदा स द्वादशात्मा प्रबभूव एकः ॥ RKV_17.12 ॥ ततस्ते द्वादशादित्या रुद्रवक्त्राद्विनिर्गताः । आश्रित्य दक्षिणामाशां निर्दहन्तो वसुंधराम् ॥ RKV_17.13 ॥ भौमं यज्जीवनं किंचिन्नानावृक्षतृणालयम् । शुष्कं पूर्वमनावृष्ट्या सकलाकुलभूतलम् ॥ RKV_17.14 ॥ तद्दीप्यमानं सहसा सूर्यैस् तै रुद्रसम्भवैः । धूमाकुलमभूत्सर्वं प्रणष्टग्रहतारकम् ॥ RKV_17.15 ॥ जज्वाल सहसा दीप्तं भूमण्डलमशेषतः । ज्वालामालाकुलं सर्वमभूदेतच्चराचरम् ॥ RKV_17.16 ॥ सप्तद्वीपसमुद्रेषु सरित्सु च सरस्सु च अग्निरत्ति जगत्सर्वमाज्याहुतिमिवाध्वरे ॥ RKV_17.17 ॥ विशालतेजसा दीप्ता महाज्वालासमाकुलाः । ददहुर् वै जगत्सर्वमादित्या रुद्रसम्भवाः ॥ RKV_17.18 ॥ आदित्यानां रश्मयश्च संस्पृष्टा वै परस्परम् । एवं ददाह भगवांस्त्रैलोक्यं सचराचरम् ॥ RKV_17.19 ॥ सप्तद्वीपप्रमाणस्तु सो ऽग्निर्भूत्वा महेश्वरः । सप्तद्वीपसमुद्रान्तां निर्ददाह वसुंधराम् ॥ RKV_17.20 ॥ सुमेरुमन्दरान्तां च निर्दहुर् वसुधां तदा । भित्त्वा तु सप्तपातालं नागलोकं ततो ऽदहत् ॥ RKV_17.21 ॥ भूम्यधः सप्तपातालान्निर्दहंस्तारकैः सह । चचाराग्निः समन्तात्तु निर्दहन्वै युधिष्ठिर ॥ RKV_17.22 ॥ धम्यमान इवाङ्गारैर् लोहरात्रिर् इव ज्वलन् । तथा तत्प्राज्वलत्सर्वं संवर्ताग्निप्रदीपितम् ॥ RKV_17.23 ॥ निर्वृक्षा निस्तृणा भूमिर् निर्निर्झरसरः सरित् । विशीर्णशैलशृङ्गौघा कूर्मपृष्ठोपमाभवत् ॥ RKV_17.24 ॥ ज्वालामालाकुलं कृत्वा जगत्सर्वं चिदामकम् । महारूपधरो रुद्रो व्यतिष्ठत महेश्वरः ॥ RKV_17.25 ॥ समातृगणभूयिष्ठा सयक्षोरगराक्षसा । ततो देवी महादेवं विवेश हरिलोचना ॥ RKV_17.26 ॥ निर्वाणं परमापन्ना शान्तेव शिखिनः शिखा । जगत्सर्वं हि निर्दग्धं त्रिभिर्लोकैः सहानघ ॥ RKV_17.27 ॥ रुद्रप्रसादान्मुक्त्वा मां नर्मदां चाप्ययोनिजाम् । युगानामयुतं देवो मया चाद्य बुभक्षणात् ॥ RKV_17.28 ॥ पुरा ह्याराधितः शूली तेनाहमजरामरः । अघमर्षणघोरं च वामदेवं च त्र्यम्बकम् ॥ RKV_17.29 ॥ ऋषभं त्रिसुपर्णं च दुर्गां सावित्रमेव च । बृहदारण्यकं चैव बृहत्साम तथोत्तरम् ॥ RKV_17.30 ॥ रौद्रीं परमगायत्रीं शिवोपनिषदं तथा । यथा प्रतिरथं सूक्तं जप्त्वा मृत्युंजयं तथा ॥ RKV_17.31 ॥ सरित्सागरपर्यन्ता वसुधा भस्मसात्कृता । वर्जयित्वा महाभागां नर्मदाममृतोपमाम् ॥ RKV_17.32 ॥ महेन्द्रो मलयः सह्यो हेमकूटो ऽथ माल्यवान् । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ RKV_17.33 ॥ द्वादशादित्यनिर्दग्धाः शैलाः शीर्णशिलाः पृथक् । भस्मीभूतास्तु दृश्यन्ते न नष्टा नर्मदा तदा ॥ RKV_17.34 ॥ हिमवान्हेमकूटश्च निषधो गन्धमादनः । माल्यवांश्च गिरिश्रेष्ठो नीलः श्वेतो ऽथ शृङ्गवान् ॥ RKV_17.35 ॥ एते पर्वतरा जानो देवगन्धर्वसेविताः । युगान्ताग्निविनिर्दग्धाः सर्वे शीर्णमहाशिलाः ॥ RKV_17.36 ॥ एवं मया पुरा दृष्टो युगान्ते सर्वसंक्षयः । वर्जयित्वा महापुण्यां नर्मदां नृपसत्तम ॥ RKV_17.37 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्ये द्वादशादित्यरूपेण जगत्संहरणवर्णनं नाम सप्तदशो ऽध्यायः ॥ RKV अध्याय 18 श्रीमार्कण्डेय उवाच: निर्दग्धे ऽस्मिंस्ततो लोके सूर्यैरीश्वरसम्भवैः । सप्तभिश्चार्णवैः शुष्कैर्द्वीपैः सप्तभिरेव च ॥ RKV_18.1 ॥ ततो मुखात् तस्य घना महोल्बणा निश्चेरुरिन्द्रायुधतुल्यरूपाः । घोराः पयोदा जगदन्धकारं कुर्वन्त ईशानवरप्रयुक्ताः ॥ RKV_18.2 ॥ नीलोत्पलाभाः क्वचिदंजनाभा गोक्षीरकुन्देन्दुनिभाश्च केचित् । मयूरचन्द्राकृतयस् तथा 'न्ये केचिद्विधूमानलसप्रभाश्च ॥ RKV_18.3 ॥ केचिन्महापर्वतकल्परूपाः केचिन्महामीनकुलोपमाश्च । केचिद्गजेन्द्राकृतयः सुरूपाः केचिन्महाकूटनिभाः पयोदाः ॥ RKV_18.4 ॥ चलत्तरङ्गोर्मिसमानरूपा महापुरोधाननिभाश्च केचित् । सगोपुराट्टालकसंनिकाशाः सविद्युदुल्काशनिमण्डितान्ताः ॥ RKV_18.5 ॥ समावृताङ्गः स बभूव देवः संवर्तकोनाम गणः स रौद्रः । प्रवर्षमाणो जगदप्रमाणमेकार्णवं सर्वमिदं चकार ॥ RKV_18.6 ॥ ततो महामेघविवर्धमानम् ईशानम् इन्द्राशनिभिर् वृताङ्गम् । ददर्श नाहं भयविह्वलाङ्गो गङ्गाजलौघैश्च समावृताङ्गः ॥ RKV_18.7 ॥ गजाः पुनश्चैव पुनः पिबन्तो जगत् समन्तात् परिदह्यमानम् । आपूरितं चैव जगत् समन्तात् सर्वैश्च तैर्जग्मुरदर्शनं च ते ॥ RKV_18.8 ॥ महार्णवाः सप्त सरांसि द्वीपा नद्यो ऽथ सर्वा अथ भूर्भुवश्च । आपूर्यमाणाः सलिलौघजालैर् एकार्णवं सर्वमिदं बभूव ॥ RKV_18.9 ॥ न दृश्यते किंचिदहो चराचरं निरग्निचन्द्रार्कमये ऽपि लोके । प्रणष्टनक्षत्रतमोऽन्धकारे praÓÃntavÃtÃstamitaikanŬe÷ // RKV_18.10 // महाजलौघे ऽस्य विशुद्धसत्त्वा स्तुतिर्मया भूप कृता तदानीम् । ततोऽहमित्येव विचिन्तयानः शरण्यम् एकं क्व नु यामि शान्तम् ॥ RKV_18.11 ॥ स्मरामि देवं हृदि चिन्तयित्वा प्रभुं शरण्यं जलसंनिविष्टः । नमामि देवं शरणं प्रपद्ये ध्यानं च तस्येति कृतं मया च ॥ RKV_18.12 ॥ ध्यात्वा ततो ऽहं सलिलं ततार तस्य prasÃdÃdavimƬhacetÃ÷ / ग्लानिः श्रमश्चैव मम प्रणष्टौ देव्याः प्रसादेन नरेन्द्रपुत्र ॥ RKV_18.13 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्यवर्णनं nÃmëÂÃdaÓo ऽध्यायः ॥ RKV अध्याय 19 श्रीमार्कण्डेय उवाच: ततस्त्वेकार्णवे तस्मिन् मुमूर्षुरहमातुरः । काकूच्छ्वासस्तरंस्तोयं बाहुभ्यां नृपसत्तम ॥ RKV_19.1 ॥ शृणोम्यर्णवमध्यस्थो निःशब्दस्तिमिते तदा । अम्भोरवमनौपम्यं दिशो दश विनादिनम् ॥ RKV_19.2 ॥ हंसकुदेन्दुसंकाशां हारगोक्षीरपाण्डुराम् । नानारत्नविचित्राङ्गीं स्वर्णशृङ्गां मनोरमाम् ॥ RKV_19.3 ॥ सुरैः प्रवालकमयैर्लाङ्गुलध्वजशोभिताम् । प्रलम्बघोणां नर्दन्तीं खुरैर् अर्णवगाहिनीम् ॥ RKV_19.4 ॥ गां ददर्शाहमुद्विग्नो मामेवाभिमुखीं स्थिताम् । किंकिणीजालमुक्ताभिः स्वर्णघण्टासमावृताम् ॥ RKV_19.5 ॥ तस्याश्चरणविक्षेपैः सर्वमेकार्णवं जलम् । विक्षिप्तफेनपुञ्जौघैर्नृत्यन्तीव समं ततः ॥ RKV_19.6 ॥ ररास सलिलोत्क्षेपैः क्षोभयन्ती महार्णवम् । सा मामाह महाभाग श्लक्ष्णगम्भीरया गिरा ॥ RKV_19.7 ॥ मा भैषीर् वत्स वत्सेति मृत्युस्तव न विद्यते । महादेवप्रसादेन न मृत्युस् ते ममापि च ॥ RKV_19.8 ॥ ममाश्रयस्व लाङ्गूलं त्वामतस्तारयाम्यहम् । घोराद् अस्माद् भयाद् विप्र यावत् संप्लवते जगत् ॥ RKV_19.9 ॥ क्षुत्तृषाप्रतिघातार्थं स्तनौ मे त्वं पिबस्व ह । पयो ऽमृताश्रयं दिव्यं तत्पीत्वा निर्वृतो भव ॥ RKV_19.10 ॥ तस्यास्तद्वचनं श्रुत्वा हर्षात्पीतो मया स्तनः । न क्षुत्तृषा पीतमात्रे स्तने मह्यं तदाभवत् ॥ RKV_19.11 ॥ दिव्यं प्राणबलं जज्ञे समुद्रप्लवनक्षमम् । ततस्तां प्रत्युवाचेदं का त्वमेकार्णवीकृते ॥ RKV_19.12 ॥ भ्रमसे ब्रूहि तत्त्वेन विस्मयो मे महान्हृदि । भ्रमतो ऽत्र ममार्तस्य मुमूर्षोः प्रहतस्य ॥ RKV_19.13 ॥ त्वं हि मे शरणं जाता भाग्यशेषेण सुव्रते ॥ RKV_19.14 ॥ गौरुवाच: किमहं विस्मृता तुभ्यं विश्वरूपा महेश्वरी । नर्मदा धर्मदा न्ःणां स्वर्गशर्मबलप्रदा ॥ RKV_19.15 ॥ दृष्ट्वा त्वां सीदमानं तु रुद्रेणाहं विसर्जिता । तं द्विजं तारयस्वार्ये मा प्राणांस्त्यजतां जले ॥ RKV_19.16 ॥ गोरूपेण विभोर्वाक्यात्त्वत्सकाशमिहागता । मा मृषावचनः शम्भुर्भवेदिति च सत्वरा ॥ RKV_19.17 ॥ एवमुक्तस्तयाहं तु इन्द्रायुधनिभं शुभम् । लाङ्गूलमव्ययं ज्ञात्वा भुजाभ्याम् अवलम्बितः ॥ RKV_19.18 ॥ ततो ऽतरं तं जलधिं लाङ्गूलध्वजमाश्रितः । असौ देवो महादेव इति मां pratyabhëata ॥ RKV_19.19 // ततो युगसहस्रान्तम् अहं कालं तया सह । व्यचरं वै तमोभूते सर्वतः सलिलावृते ॥ RKV_19.20 ॥ महार्णवे ततस् तस्मिन् भ्रमन्गोः पुच्छमाश्रितः । निर्वाते चान्धकारे च निरालोके निरामये ॥ RKV_19.21 ॥ अकस्मात् सलिले तस्मिन्नतसीपुष्पसन्निभम् । विभिन्नांजनसङ्काशमाकाशमिव निर्मलम् ॥ RKV_19.22 ॥ नीलोत्पलदलश्यामं पीतवाससमव्ययम् । किरीटेनार्कवर्णेन विद्युद्विद्योतकारिणा ॥ RKV_19.23 ॥ भ्राजमानेन शिरसा खमिवात्यन्तरूपिणम् । कुण्डलोद्धष्टगल्लं तु हारोद्द्योतितवक्षसम् ॥ RKV_19.24 ॥ जाम्बूनदमयैर् दिव्यैर् भूषणैर् उपशोभितम् । नागोपधानशयनं सहस्रादित्यवर्चसम् ॥ RKV_19.25 ॥ अनेकबाहूरुधरं नैकवक्त्रं मनोरमम् । सुप्तमेकार्णवे वीरं सहस्राक्षशिरोधरम् ॥ RKV_19.26 ॥ जटाजूटेन महता स्फुरद्विद्युत्समार्चिषा । एकार्णवं जगत्सर्वं व्याप्य देवं व्यवस्थितम् ॥ RKV_19.27 ॥ ग्रसित्वा शङ्करः सर्वं सदेवासुरमानवम् । प्रपश्याम्यहमीशानं सुप्तमेकार्णवे प्रभुम् ॥ RKV_19.28 ॥ सर्वव्यापिनमव्यक्तमनन्तं विश्वतोमुखम् । तस्य पादतलाभ्याशे स्वर्णकेयूरमण्डिताम् ॥ RKV_19.29 ॥ विश्वरूपां महाभागां विश्वमायावधारिणीम् । श्रीमयीं ह्रीमयीं देवीं धीमयीं वाङ्मयीं शिवाम् ॥ RKV_19.30 ॥ सिद्धिं कीर्तिं रतिं ब्राह्मीं कालरात्रिमयोनिजाम् । ताम् एवाहं तदात्यन्तमीश्वरान्तिकमास्थिताम् ॥ RKV_19.31 ॥ अद्राक्षं चन्द्रवदनां धृतिं सर्वेश्वरीमुमाम् ॥ RKV_19.32 ॥ शान्तं प्रसुप्तं नवहेमवर्णमुमासहायं भगवन्तमीशम् । तमोवृतं पुण्यतमं वीरष्ठं प्रदक्षिणीकृत्य नमस्करोमि ॥ RKV_19.33 ॥ ततः प्रसुप्तः सहसा विबुद्धो रात्रिक्षये देववरः स्वभावात् । विक्षोभयन् बाहुभिर् अर्णवाम्भो जगत्प्रणष्टं सलिले विमृश्य ॥ RKV_19.34 ॥ किं कार्यमित्येव विचिन्तयित्वा वाराहरूपो ऽभवदद्भुताङ्गः । महाघनाम्भोधरतुल्यवर्चाः प्रलम्बमालाम्बरनिष्कमाली ॥ RKV_19.35 ॥ सशङ्खचक्रासिधरः किरीटी सवेदवेदाङ्गमयो महात्मा । त्रैलोक्यनिर्माणकरः पुराणो देवत्रयीरूपधरश्च कार्ये ॥ RKV_19.36 ॥ स एव रुद्रः स जगज्जहार सृष्ट्यर्थमीशः प्रपितामहो ऽभूत् । संरक्षणार्थं जगतः स एव हरिः सुचक्रासिगदाब्जपाणिः ॥ RKV_19.37 ॥ तेषां विभागो न हि कर्तुमर्हो महात्मनाम् एकशरीरभाजाम् । मीमांसाहेत्वर्थविशेषतर्कैर् यस्तेषु कुर्यात् प्रविभेदम् अज्ञः ॥ RKV_19.38 ॥ स याति घोरं नरकं क्रमेण विभागकृद्द्वेषमतिर्दुरात्मा । या यस्य भक्तिः स तयैव नूनं देहं त्यजन् स्वं ह्यमृतत्वमेति ॥ RKV_19.39 ॥ संमोहयन् मूर्तिभिर् अत्र लोकं स्रष्टा च गोप्ता क्षयकृत्स देवः । तस्मान् न मोहात्मकमाविशेत द्वेषं न कुर्यात् प्रविभिन्नमूर्तिः ॥ RKV_19.40 ॥ वाराहमीशानवरो ऽप्यतो ऽसौ रूपं समास्थाय जगद्विधाता । नष्टे त्रिलोके ऽर्णवतोयमग्ने विमार्गितोयौघमये ऽन्तरात्मा ॥ RKV_19.41 ॥ भित्त्वार्णवं तोयमथान्तरस्थं विवेश पातालतलं क्षणेन । जले निमग्नां धरणीं समस्तां समस्पृशत्पङ्कजपत्रनेत्राम् ॥ RKV_19.42 ॥ विशीर्णशैलोपलशृङ्गकूटां वसुंधरां तां प्रलये प्रलीनाम् । दंष्ट्रैकया विष्णुरतुल्यसाहसः समुद्दधार स्वयमेव देवः ॥ RKV_19.43 ॥ सा तस्य दंष्ट्राग्रविलम्बिताङ्गी कैलासशृङ्गाग्रगतेव ज्योत्स्ना । विभ्राजते साप्यसमानमूर्तिः शशाङ्कशृङ्गे च तडिद्विलग्ना ॥ RKV_19.44 ॥ तामुज्जहारार्णवतोयमग्नां करी निमग्नामिव हस्तिनीं हठात् । नावं विशीर्णामिव तोयमध्याद् उदीर्णसत्त्वो ऽनुपमप्रभावः ॥ RKV_19.45 ॥ स तां समुत्तार्य महाजलौघात् समुद्रमार्यो व्यभजत्समस्तम् । महार्णवेष्वेव महार्णवाम्भो निक्षेपयामास पुनर्नदीषु ॥ RKV_19.46 ॥ शीर्णांश्च शैलान्स चकार भूयो द्वीपान्समस्तांश्च तथार्णवांश्च । शैलोपलैर्ये विचिताः समन्ताच्छिलोच्चयांस्तान्स चकार कल्पे ॥ RKV_19.47 ॥ अनेकरूपं प्रविभज्य देहं चकार देवेन्द्रगणान्समस्तान् । मुखाच्च वह्निर्मनसश्च चन्द्रश्चक्षोश्च सूर्यः सहसा बभूव ॥ RKV_19.48 ॥ जज्ञे ऽथ तस्येश्वरयोगमूर्तेः प्रध्यायमानस्य सुरेन्द्रसङ्घः । वेदाश्च यज्ञाश्च तथैव वर्णास् तथा हि सर्वौषधयो रसाश्च ॥ RKV_19.49 ॥ जगत्समस्तं मनसा बभूव यत्स्थावरं किंचिदिहाण्डजं वा । जरायुजं स्वेदजम् उद्भिज्जं वा यत् किंचिद् आ कीटपिपीलकाद्यम् ॥ RKV_19.50 ॥ ततो विजज्ञे मनसा क्षणेन अनेकरूपाः सहसा महेशा । चकार यन्मूर्तिभिर् अव्ययात्मा अष्टाभिर् आविश्य पुनः स तत्र ॥ RKV_19.51 ॥ लीलां चकाराथ समृद्धतेजा अतो ऽत्र मे पश्यत एव विप्राः । तेषां मया दर्शनमेव सर्वं यावन्मुहूर्तात्समकारि भूप ॥ RKV_19.52 ॥ कृत्वा त्वशेषं किल लीलयैव स देवदेवो जगतां विधाता । सर्वत्रदृक्सर्वग एव देवो जगाम चादर्शनमादिकर्ता ॥ RKV_19.53 ॥ यत्तन्मुहूर्तादिह नामरूपं तावत् प्रपश्यामि जगत्तथैव । द्वीपैः समुद्रैर् अभिसंवृतं हि नक्षत्रतारादिविमानकीर्णम् ॥ RKV_19.54 ॥ वियत्पयोदग्रहचक्रचित्रं नानाविधैः प्राणिगणैर् वृतं च । तां वै न पश्यामि महानुभावां गोरूपिणीं सर्वसुरेश्वरीं च ॥ RKV_19.55 ॥ क्व सांप्रतं सेति विचिन्त्य राजन्विभ्रान्तचित्तस्त्वभवं तदैव । दिशो विभागानवलोकयान् ऋते पुनस्तां कथमीश्वराङ्गीम् ॥ RKV_19.56 ॥ पश्यामि तामत्र पुनश्च शुभ्रां महाभ्रनीलां शुचिशुभ्रतोयाम् । वृक्षैरनेकैरुपशोभिताङ्गीं गजैस्तुरङ्गैर्विहगैर्वृतां च ॥ RKV_19.57 ॥ यथा पुरातीरमुपेत्य देव्याः समास्थितश्चाप्यमरकण्टके तु । तथैव पश्यामि सुखोपविष्ट आत्मानम् अव्यग्रमवाप्तसौख्यम् ॥ RKV_19.58 ॥ तथैव पुण्या मलतोयवाहां दृष्ट्वा पुनः कल्पपरिक्षये ऽपि । अम्बाम् इवार्याम् अनुकम्पमानाम् अक्षीणतोयां विरुजां विशोकः ॥ RKV_19.59 ॥ एवं महत्पुण्यतमं च कल्पं पठन्ति शृण्वन्ति च ये द्विजेन्द्राः । महावराहस्य महेश्वरस्य दिने दिने ते विमला भवन्ति ॥ RKV_19.60 ॥ अशुभशतसहस्रं ते विधूय प्रपन्नास्त्रिदिवममरजुष्टं सिद्धगन्धर्वयुक्तम् । विमलशशिनिभाभिः सर्व एवाप्सरोभिः सह विविधविलासैः स्वर्गसौख्यं लभन्ते ॥ RKV_19.61 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्ये वाराहकल्पवृत्तान्तवर्णनं नामैकोनविंशो ऽध्यायः ॥ RKV अध्याय 20 युधिष्ठिर उवाच: श्रुता मे विविधा धर्माः संहारास्त्वत्प्रसादतः । कृता देवेन सर्वेण ये च दृष्टास्त्वयानघ ॥ RKV_20.1 ॥ साम्प्रतं श्रोतुमिच्छामि प्रभावं शार्ङ्गधन्वनः । त्वयानुभूतं विप्रेन्द्र तन्मे त्वं वक्तुमर्हसि ॥ RKV_20.2 ॥ श्रीमार्कण्डेय उवाच: अतः परं प्रवक्ष्यामि प्रजासंहारलक्षणम् । यच्चिह्नं दृश्यते तत्र यथा कल्पो विधीयते ॥ RKV_20.3 ॥ उल्कापाताः सनिर्घाता भूमिकम्पस्तथैव च । पतते पांशुवर्षं च निर्घोषश्चैव दारुणः ॥ RKV_20.4 ॥ यक्षकिन्नरगन्धर्वाः पिशाचोरगराक्षसाः । सर्वे ते प्रलयं यान्ति युगान्ते समुपस्थिते ॥ RKV_20.5 ॥ पर्वताः सागरा नद्यः सरांसि विविधानि च । वृक्षाः शेषं समायान्ति वल्लीजातं तृणानि च ॥ RKV_20.6 ॥ एवं हि व्याकुलीभूते सर्वौषधिजलोज्झिते । këÂhabhÆte तु संजाते त्रैलोक्ये सचराचरे ॥ RKV_20.7 ॥ यावत्पश्यामि मध्याह्ने स्नानकाल उपस्थिते । त्रैलोक्यं ज्वलनाकारं दुर्निरीक्षं दुरासदम् ॥ RKV_20.8 ॥ द्वौ सूर्यौ पूर्वतस्तात पश्चिमोत्तरयोस्तथा । तथैव दक्षिणे द्वौ च सूर्यौ दृष्टौ प्रतापिनौ ॥ RKV_20.9 ॥ द्वौ सूर्यौ नागलोकस्थौ मध्ये द्वौ गगनस्य च । इत्येते द्वादशादित्यास्तपन्ते सर्वतो दिशम् ॥ RKV_20.10 ॥ पृथिवीमदहन्सर्वां सशैलवनकाननाम् । नादग्धं दृश्यते किंचिदृते रेवां च मां तथा ॥ RKV_20.11 ॥ पृथिव्यां दह्यमानायां हविर्गन्धश्च जायते । ततो मे शुष्यते गात्रं तृषाप्येवं दुरासदा ॥ RKV_20.12 ॥ न हि विन्दामि पानीयं शोषितं च दिवाकरैः । यावत्कमण्डलुं वीक्षे शुष्कं तत्रापि तज्जलम् ॥ RKV_20.13 ॥ ततो ऽहं शोकसंतप्तो विशेषात्क्षुत्तृषार्दितः । उत्पपात क्षितेरूर्ध्वं पश्यमानो दिवं प्रति ॥ RKV_20.14 ॥ तावत्पश्यामि गगने गृहं शृङ्गारभूषितम् । ततस्तज्ज्ञातुकामो ऽहं प्रस्थितो राजसत्तम ॥ RKV_20.15 ॥ प्राकारेण विचित्रेण कपाटार्गलभूषितम् । विचित्रशिखरोपेतं द्वारदेशमुपागतः ॥ RKV_20.16 ॥ षडशीतिसहस्राणि योजनानां समुच्छ्रये । तदर्धं तु पृथक्त्वेन käcanaæ रत्नभूषितम् ॥ RKV_20.17 ॥ तत्र मध्ये परां शय्यां पश्यामि नृपसत्तम । शय्योपरि शयानं तु पुरुषं दिव्यमूर्धजम् ॥ RKV_20.18 ॥ विकुञ्चिताग्रकेशान्तं समस्तं योजनायतम् । मुकुटेन विचित्रेण दीप्तिकान्तेन शोभितम् ॥ RKV_20.19 ॥ श्यामं कमलपत्राभं सुप्रभं च सुनासिकम् । सिंहास्यमायतभुजं गल्लश्मश्रुवराङ्कितम् ॥ RKV_20.20 ॥ त्रिवलीभङ्गसुभगं कर्णकुण्डलभूषितम् । विशालाभं सुपीनाङ्गं पार्श्वस्वावर्तभूषितम् ॥ RKV_20.21 ॥ शोभितं कटिभागेन विभक्तं जानुजङ्घयोः । पद्माङ्किततलं देवम् आताम्रसुनखाङ्गुलिम् ॥ RKV_20.22 ॥ मेघनादसुगम्भीरं सर्वावयवसुन्दरम् । शय्यामध्यगतं देवमपश्यं पुरुषोत्तमम् ॥ RKV_20.23 ॥ शङ्खचक्रगदापाणिं शयानं दक्षिणेन तु । अक्षसूत्रोद्यतकरं सूर्यायुतसमप्रभम् ॥ RKV_20.24 ॥ तं दृष्ट्वा भक्तिमान्देवं स्तोतुकामो व्यवस्थितः । जयेश जय वागीश जय दिव्याङ्गभूषण ॥ RKV_20.25 ॥ जय देवपते श्रीमन्साक्षाद्ब्रह्म सनातन । तव लोकाः शरीरस्थास्त्वं गतिः परमेश्वर ॥ RKV_20.26 ॥ त्वदाधारा हि देवेश सर्वे लोका व्यवस्थिताः । त्वं श्रेष्ठः सर्वसत्त्वानां त्वं कर्ता धरणीधरः ॥ RKV_20.27 ॥ त्वं हौत्रम् अग्निहोत्राणां सूत्रमन्त्रस्त्वमेव च । गोकर्णं भद्रकर्णं च त्वं च माहेश्वरं पदम् ॥ RKV_20.28 ॥ त्वं कीर्तिः सर्वकीर्तीनां दैन्यपापप्रणाशिनी । त्वं नैमिषं कुरुक्षेत्रं त्वं च विष्णुपदं परम् ॥ RKV_20.29 ॥ त्वया तु लीलया देव पदाक्रान्ता च मेदिनी । त्वया बद्धो बलिर्देव त्वयेन्द्रस्य पदं कृतम् ॥ RKV_20.30 ॥ त्वं कलिर्द्वापरं देव त्रेता कृतयुगं तथा । प्रलम्बदमनश्च त्वं स्रष्टा त्वं च विनाशकृत् ॥ RKV_20.31 ॥ त्वया वै धार्यते लोकास्त्वं कालः सर्वसंक्षयः । त्वया हि देव सृष्टास्ताः सर्वा वै देवयोनयः ॥ RKV_20.32 ॥ त्वं पन्थाः सर्वलोकानां त्वं च मोक्षः परा गतिः । ब्रह्मा त्वदुद्भवो देवो रजोरूपः सनातनः । रुद्रः क्रोधोद्भवो ऽप्येवं त्वं च सत्त्वे व्यवस्थितः ॥ RKV_20.33 ॥ एतच्चराचरं देव krŬanÃrthaæ त्वया कृतम् । एवं संतप्तदेहेन स्तुतो देवो मया प्रभुः ॥ RKV_20.34 ॥ भक्त्या परमया राजन्सर्वभूतपतिः प्रभुः । स्तुवन्वै तत्र पश्यामि वारिपूर्णांस्ततो घटान् ॥ RKV_20.35 ॥ ततो मया विस्मृता या तृषा सा वर्धिता पुनः । उपासर्पं ततस्तस्य पार्श्वं वै पुरुषस्य हि ॥ RKV_20.36 ॥ पानीयं पातुकामेन चिन्तितं च मया पुनः । नापश्यत हि मां चैष सुप्तो ऽपि न च बुध्यते ॥ RKV_20.37 ॥ यस्तु पापेन saæmƬha÷ सुखं सुप्तं प्रबोधयेत् । जायते तस्य पापस्य ब्रह्महत्याफलं महत् ॥ RKV_20.38 ॥ एवं संचिन्त्यमाने तु द्वितीयो ह्यागतः पुमान् । नेक्षते जल्पते किंचिद्वामस्कन्धे मृगाजिनी ॥ RKV_20.39 ॥ जटी कमण्डलुधरो दण्डी मेखलया वृतः । भस्मोन्मृदितसर्वाङ्गो महातेजास्त्रिलोचनः ॥ RKV_20.40 ॥ यावत् तं स्तोतुकामो ऽहम् अपश्यं स्वच्छचक्षुषा । तावत् सर्वाङ्गसम्भूत्यामहत्या रूपसम्पदा ॥ RKV_20.41 ॥ अपश्यं संवृतां नारीं सर्वाभरणभूषिताम् । दृष्ट्वा तां पतितो भूमौ जयस्वेति ब्रुवंस्ततः ॥ RKV_20.42 ॥ जय रुद्राङ्गसम्भूते जयवाहिनि सनातनि । जय कौमारि माहेन्द्रि वैष्णवी वारुणी तथा ॥ RKV_20.43 ॥ जय कौबेरि सावित्रि जय धात्रि वरानने । तृष्णया तप्तदे हस्य रक्षां कुरु चराचरे ॥ RKV_20.44 ॥ श्रीदेव्युवाच: प्रसन्ना विप्रशार्दूल तव वाक्यैः सुशोभनैः । वर्तते मानसे यत्ते मया ज्ञातं द्विजोत्तम ॥ RKV_20.45 ॥ शृणु विप्र ममाप्यस्ति व्रतमेतत्सुदारुणम् । स्त्रीलघुत्वान्मयारब्धं दुष्करं मन्दमेधया ॥ RKV_20.46 ॥ यदि भावी च मे पुत्रो धर्मिष्ठो लोकविश्रुतः । विप्रस्य तु स्तनं दत्त्वा पश्चाद्दास्यामि बालके ॥ RKV_20.47 ॥ स मे पुत्रः समुत्पन्नो यथोक्तो मे महामुने । स्तनं पिब त्वं विप्रेन्द्र यदि जीवितुमिच्छसि ॥ RKV_20.48 ॥ श्रीमार्कण्डेय उवाच: अकार्यमेतद्विप्राणां यस्त्विमं पिबते स्तनम् । पुनश्चैवोपनयनं व्रतसिद्धिं न गच्छति ॥ RKV_20.49 ॥ ब्राह्मणत्वं त्रिभिर्लोकैर्दुर्लभं पद्मलोचने । संस्कारैः संस्कृतो विप्रो यैश्च जायेत तच्छृणु ॥ RKV_20.50 ॥ प्रथमं चैव नारीषु संस्कारैर् बीजवापतम् । बीजप्रक्षेपणादेव बीजक्षेपः स उच्यते ॥ RKV_20.51 ॥ तदन्ते च महाभागे गर्भाधानं द्वितीयकम् । पुंसवनं तृतीयं तु सीमन्तं च चतुर्थकम् ॥ RKV_20.52 ॥ पञ्चमं जातकर्म स्यान्नाम वै षष्ठमुच्यते । निष्क्रामः सप्तमश्चैव ह्यन्नप्राशनमष्टमम् ॥ RKV_20.53 ॥ नवमं वै cƬakarma दशमं मौञ्जिबन्धनम् । ऐषिकं दार्विकं चैव सौमिकं भौमिकं तथा ॥ RKV_20.54 ॥ पत्नीसंयोजनं चान्यद्दैवकर्म ततः परम् । मानुष्यं पितृकर्म syÃddaÓamëÂÃsu शोभने ॥ RKV_20.55 ॥ भूतं भव्यं तथेष्टं च पार्वणं च ततः परम् ॥ RKV_20.56 ॥ श्राद्धं श्रावण्यामाग्रयणं च चैत्राश्वयुज्यां दशपौर्णमास्याम् । nirƬhapaÓusavanasautrÃmaïyagni«ÂomÃtyagni«ÂomÃ÷ // RKV_20.57 // षोडषीवाजपेयातिरात्राप्तोर्यामोदशवाजपेयाः । सर्वभूतेषु क्षान्तिरनसूया शौचमङ्गलम् अकार्पण्यम् अस्पृहेति ॥ RKV_20.58 ॥ एभिर् अष्टचत्वारिंशद्भिः संस्कारैः संकृतो ब्राह्मणो भवति ॥ RKV_20.59 ॥ एवं ज्ञात्वा महाभागे न तु मां पातुमर्हसि । शिशुपेयं स्तनं भद्रे कथं वै मद्विधः पिबेत् ॥ RKV_20.60 ॥ ममैतद्वचनं श्रुत्वा नारी वचनमब्रवीत् ॥ RKV_20.61 ॥ यदि त्वं न पिबेः स्तन्यं पयो बालो मरिष्यति । श्रूयते त्रिषु लोकेषु वेदेषु च स्मृतिष्वपि । मुच्यते सर्वपापेभ्यो भ्रूणहत्या न मुञ्चति ॥ RKV_20.62 ॥ भवित्री तव हत्या च महाभागवतः पुनः । जन्मानि च शतान्यष्टौ क्लिश्यते भ्रूणहत्यया ॥ RKV_20.63 ॥ मृतः शुनत्वं चाप्नोति वर्षाणां तु शतत्रयम् । ततस्तस्य क्षये जाते काकयोनिं व्रजेत्पुनः ॥ RKV_20.64 ॥ तत्रापि च शतान्यष्टौ क्लिश्यते पापकर्मणि । वराहो दश जन्मानि तदन्ते जायते कृमिः ॥ RKV_20.65 ॥ ततश्चारोहिणीं प्राप्य गोगजाश्वनृजन्मभाक् । श्रूयते श्रुतिशास्त्रेषु वेदेषु च परंतप ॥ RKV_20.66 ॥ सर्वपापाधिकं पापं बालहत्या द्विजोत्तम । बालहत्यायुतो विप्रः पच्यते नरके ध्रुवम् ॥ RKV_20.67 ॥ वर्षाणि च शतान्यष्टौ प्राप्नोति यमयातनाम् । तस्मादल्पतरो दोषः पिबतो मे स्तनं तव ॥ RKV_20.68 ॥ तथैवापिबतः पापं जायते बहुवर्षिकम् । क्षुधातृषाविरामस्ते पुण्यं च पिबतः स्तनम् ॥ RKV_20.69 ॥ अतो न चेतः संदिग्धं कर्तव्यमिह कर्हिचित् । एहि विप्र यथाकामं बालार्थे पिब मे स्तनम् ॥ RKV_20.70 ॥ ततो ऽहं वचनं श्रुत्वा स्तनं पातुं समुद्यतः । न च तृप्तिं विजानामि पिबतः स्तनमुत्तमम् ॥ RKV_20.71 ॥ त्रिंशद्वर्षसहस्राणि भारतैवं शतानि च । ततः प्रबुद्धोत्सङ्गे ऽहं मायानिद्राविमोहितः ॥ RKV_20.72 ॥ निद्राविगतमोहो ऽहं यावत्पश्यामि पाण्डव । तावत्सुप्तं न पश्यामि न च तं बालकं विभो ॥ RKV_20.73 ॥ चतुरस्तांश्च वै कुम्भान् पश्यामि तत्र भारत । न च पश्यामि तां देवीं गता वै कुत्रचिच्च ते ॥ RKV_20.74 ॥ एवं विमृश्यमानस्य चिन्तयानस्य तिष्ठतः । ईषद्धसितया वाचा देवी वचनमब्रवीत् ॥ RKV_20.75 ॥ श्रीदेव्युवाच: कृष्णः स पुरुषः सुप्तो द्वितीयो ऽप्यागतो हरः । ये चत्वारश्च ते कुम्भाः समुद्रास्ते द्विजोत्तम ॥ RKV_20.76 ॥ यश्च बालस्त्वया दृष्टो ब्राह्मा लोकपितामहः । अहं च पृथिवी ज्ञेया सप्तद्वीपा सर्वता ॥ RKV_20.77 ॥ या गता त्वां परित्यज्य भूतले सुप्रतिष्ठिता । इमां च प्रेक्षसे विप्र नर्मदां सरितां वराम् ॥ RKV_20.78 ॥ सर्वसत्त्वोपकाराय बृहते पुण्यलक्षणा । रेवानदी तु विख्याता न मृता तेन नर्मदा ॥ RKV_20.79 ॥ एवं ज्ञात्वा शमं गच्छ स्वस्थो भव महामुने । इत्युक्त्वा मां तदा देवी तत्रैवान्तरधीयत ॥ RKV_20.80 ॥ एवं हि शेते भगवान्सत्त्वस्थः प्रलये सदा । सत्त्वरूपो महादेवो यदाधारे जगत्स्थितम् ॥ RKV_20.81 ॥ एवं मयानुभूतं तु दृष्टमाश्चर्यमुत्तमम् । सर्वपापहरं पुण्यं कथितं ते नरोत्तम ॥ RKV_20.82 ॥ विष्णोश्चरितमित्युक्तं यत्त्वया परिपृच्छितम् । भूय एव महाबाहो किमन्यच्छ्रोतुमिच्छसि ॥ RKV_20.83 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे वाराहकल्पवृत्तान्तवर्णनं नाम विंशो ऽध्यायः ॥ RKV अध्याय 21 युधिष्ठिर उवाच: श्रुतं मे विविधाश्चर्यं त्वत्प्रसादाद्द्विजोत्तम । भूयश्च श्रोतुमिच्छामि तन्मे कथय सुव्रत ॥ RKV_21.1 ॥ कथमेषा नदी पुण्या सर्वनदीषु चोत्तमा । नर्मदा नाम विख्याता भूयो मे कथयानघ ॥ RKV_21.2 ॥ श्रीमार्कण्डेय उवाच: नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी । तारयेत्सर्वभूतानि स्थावराणि चराणि च ॥ RKV_21.3 ॥ नर्मदायास्तु माहात्म्यं यत्पूर्वेण मया श्रुतम् । तत्ते ऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप ॥ RKV_21.4 ॥ गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती । ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥ RKV_21.5 ॥ त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् । सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ RKV_21.6 ॥ कलिङ्गदेशात् पश्चार्धे पर्वते ऽमरकण्टके । पुण्या च त्रिषु लोकेषु रमणीया पदे पदे ॥ RKV_21.7 ॥ तत्र देवाश्च गन्धर्वा ऋषयश्च तपोधनाः । तपस्तप्त्वा महाराज सिद्धिं परमिकां गताः ॥ RKV_21.8 ॥ तत्र स्नात्वा नरो राजन्नियमस्थो जितेन्द्रियः । उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ RKV_21.9 ॥ सिद्धिक्षेत्रं परं तात पर्वतो ह्यमरंकटः । सर्वदेवाश्रितो यस्मादृषिभिः परिसेवितः ॥ RKV_21.10 ॥ सिद्धविद्याधरा भूतगन्धर्वाः स्थानमुत्तमम् । दृश्यादृश्याश्च राजेन्द्र सेवन्ते सिद्धिकाङ्क्षिणः ॥ RKV_21.11 ॥ अहं च परमं स्थानं ततः प्रभृति संश्रितः । अत्र प्रणवरूपो वै स्थाने तिष्ठत्युमापतिः ॥ RKV_21.12 ॥ श्रीकण्ठः सगणः सर्वभूतसङ्घैर्निषेवितः । अस्माद्गिरिवराद्भूप वक्ष्ये तीर्थस्य विस्तरम् ॥ RKV_21.13 ॥ यानि सन्तीह तीर्थानि पुण्यानि नृपसत्तम । यानि यानीह तीर्थानि नर्मदायास्तटद्वये ॥ RKV_21.14 ॥ न तेषां विस्तरं वक्तुं शक्तो ब्रह्मापि भूपते । योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ॥ RKV_21.15 ॥ विस्तरेण तु राजेन्द्र अर्धयोजनमायता । षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ॥ RKV_21.16 ॥ पर्वताद् उदधिं यावद् उभे कूले न संशयः ॥ RKV_21.17 ॥ सप्तषष्टिसहस्राणि सप्तषष्टिशतानि च । सप्तषष्टिस्तथा कोट्यो वायुस् तीर्थानि चाब्रवीत् ॥ RKV_21.18 ॥ परं कृतयुगे तानि यान्ति प्रत्यक्षतां नृप । पश्यन्ति मानवाः सर्वे सततं धर्मबुद्धयः ॥ RKV_21.19 ॥ यथायथा कलिर्घोरो वर्तते दारुणो नृप । तथातथाल्पतां यान्ति हीनसत्त्वा यतो नराः ॥ RKV_21.20 ॥ जालेश्वरादितीर्थानि पर्वते ऽस्मिन्नराधिप । पितृतृप्तिप्रदान्याहुः स्वर्गमोक्षप्रदानि च ॥ RKV_21.21 ॥ श्रेष्ठं दारुवनं तत्र चरुकासंगमः शुभः । उत्तरे नर्मदायास्तु चरुकेश्वरम् उत्तमम् ॥ RKV_21.22 ॥ दारुकेश्वरतीर्थं च व्यतीपातेश्वरं तथा । पातालेश्वरतीर्थं च कोटियज्ञं तथैव च ॥ RKV_21.23 ॥ इति चैवोत्तरे कूले रेवाया नृपसत्तम । अमरेश्वरपार्श्वे च लिङ्गान्यष्टोत्तरं शतम् ॥ RKV_21.24 ॥ वरुणेश्वरमुख्यानि सर्वपापहराणि च ॥ RKV_21.25 ॥ मान्धातृपुरपार्श्वे च सिद्धेश्वरयमेश्वरौ । ओङ्कारात्पूर्वभागे च केदारं तीर्थमुत्तमम् ॥ RKV_21.26 ॥ तत्समीपे महाराज स्वर्गद्वारमघापहम् । नाम्ना ब्रह्मेश्वरं पुण्यं सप्तसारस्वतं पुरः ॥ RKV_21.27 ॥ rudrëÂakaæ च सावित्रं सोमतीर्थं तथैव च । एतानि दक्षिणे तीरे रेवाया भरतर्षभ ॥ RKV_21.28 ॥ अस्मिंस्तु पर्वते तात रुद्राणां कोटयः स्थिताः । स्नानैस्तुष्टिर्भवेत्तेषां गन्धमाल्यानुलेपनैः ॥ RKV_21.29 ॥ प्रीतास्ते ऽपि भवन्त्यत्र रुद्रा राजन् न संशयः । जपेन पापसंशुद्धिर्ध्यानेनानन्त्यम् अश्नुते ॥ RKV_21.30 ॥ दानेन भोगानाप्नोति इत्येवं शङ्करो ऽब्रवीत् । पर्वतात् पश्चिमे देशे स्वयं देवो महेश्वरः । स्थितः प्रणवरूपो ऽसौ जगदादिः सनातनः ॥ RKV_21.31 ॥ तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः । पितृकार्यं प्रकुर्वीत विधिदृष्टेन कर्मणा ॥ RKV_21.32 ॥ तिलोदकेन तत्रैव तर्पयेत्पितृदेवताः । आ सप्तमं कुलं तस्य स्वर्गे मोदति पाण्डव ॥ RKV_21.33 ॥ आत्मना सह भोगांश्च विविधान् लभते सुखी । षष्टिवर्षसहस्राणि krŬate सुरपूजितः ॥ RKV_21.34 ॥ मोदते सुचिरं कालं पितृपूजाफलधितः । ततः स्वर्गात्परिभ्रष्टो जायते विमले कुले ॥ RKV_21.35 ॥ धनवान्दानशीलश्च नीरोगो लोकपूजितः । पुनः स्मरति तत्तीर्थं गमनं कुरुते पुनः ॥ RKV_21.36 ॥ द्वितीये जन्मनि भवेद्ध्रदस्यानुचरोत्कटः । तथैव ब्रह्मचर्येण सोपवासो जितेन्द्रियः ॥ RKV_21.37 ॥ सर्वहिंसानिवृत्तस्तु लभते फलमुत्तमम् । एवं धर्मसमाचारो यस्तु प्राणान्परित्यजेत् ॥ RKV_21.38 ॥ तस्य पुण्यफलं यद्वै तन्निबोध नराधिप । शतं वर्षसहस्राणि स्वर्गे मोदति पाण्डव ॥ RKV_21.39 ॥ अप्सरोगणसंकीर्णे दिव्यशब्दानुनादिते । दिव्यगन्धानुलिप्ताङ्गो दिव्यालङ्कारभूषितः ॥ RKV_21.40 ॥ krŬate दैवतैः सार्द्धं सिद्धगन्धर्वसंस्तुतः । ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् ॥ RKV_21.41 ॥ हस्त्यश्वरथयानैश्च धर्मज्ञः शास्त्रतत्परः । गृहे स्तम्भशताकीर्णे सौवर्णे रजतान्विते ॥ RKV_21.42 ॥ saptëÂabhÆmisudvÃre दासीदाससमाकुले । मत्तमातङ्गनिःश्वासैर्वाजिहेषितनादितैः ॥ RKV_21.43 ॥ क्षुभ्यते तस्य तद्द्वारमिन्द्रस्य भुवनं यथा । राजराजेश्वरः श्रीमान्सर्वस्त्रीजनवल्लभः ॥ RKV_21.44 ॥ तस्मिन्गृहे वसित्वा तु krŬÃbhogasamanvita÷ / जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ॥ RKV_21.45 ॥ एवं तेषां भवेत्सर्वं ये मृता ह्यमरेश्वरे । अग्निप्रवेशं यः कुर्याद् भक्त्या ह्यमरकण्टके ॥ RKV_21.46 ॥ स मृतः स्वर्गमाप्नोति यास्यते परमां गतिम् । स्नानं दानं जपो होमः शुभं वा यदि वाशुभम् ॥ RKV_21.47 ॥ पुराणे श्रूयते राजन्सर्वं कोटिगुणं भवेत् । तस्यास्तीरे तु ये वृक्षाः पतिताः कालपर्यये ॥ RKV_21.48 ॥ नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम् । अनिवृत्तिका गतिस्तस्य पवनस्याम्बरे यथा ॥ RKV_21.49 ॥ पतनं कुरुते यस्तु तस्मिंस्तीर्थे नराधिप । कन्यास्त्रीणि सहस्राणि पाताले भोगभागिनः ॥ RKV_21.50 ॥ तिष्ठन्ति भवने तस्य प्रेषणे प्रार्थयन्ति च । दिव्यभोगैः सुसम्पन्नः krŬate कालम् ॥ RKV_21.51 ॥ पृथिव्यां ह्य् आसमुद्रायां तादृशो नैव जायते । यादृशो ऽयं नरश्रेष्ठ पर्वतो ऽमरकण्टकः ॥ RKV_21.52 ॥ तत्र तीर्थं तु विज्ञेयं पर्वतस्यानु पश्चिमे । ह्रदो जालेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ RKV_21.53 ॥ तत्र पिण्डप्रदानेन सन्ध्योपासनकेन तु । पितरो द्वादशाब्दानि तर्पितास्तु भवन्ति वै ॥ RKV_21.54 ॥ दक्षिणे नर्मदातीरे कपिला तु महानदी । सरलार्जुनसंछन्ना खदिरैरुपशोभिता ॥ RKV_21.55 ॥ माधवीसल्लकीभिश्च वल्लीभिश् चाप्यलंकृता । श्वापदैर्गर्जमानैश्च गोमायुवानरादिभिः ॥ RKV_21.56 ॥ पक्षिजातिविशेषैश्च नित्यं प्रमुदिता नृप । साग्रं कोटिशतं तत्र ऋषीणामिति शुश्रुम ॥ RKV_21.57 ॥ तपस्तप्त्वा गतं मोक्षं येषां जन्म न चागमः । येन तत्र तपस्तप्तं कपिलेन महात्मना ॥ RKV_21.58 ॥ तत्र तच्चाभवत्तीर्थं पुण्यं सिद्धनिषेवितम् । येन सा कापिलैस्तात सेविता ऋषिभिः पुरा ॥ RKV_21.59 ॥ तेन सा कपिला नाम गीता पापक्षयंकरी । तत्र कोटिशतं साग्रं तीर्थानाम् अमरेश्वरे ॥ RKV_21.60 ॥ अहोरात्रोषितो भूत्वा मुच्यते सर्वकिल्बिषैः । दानं च विधिवद् दत्त्वा यथाशक्त्या द्विजोत्तमे ॥ RKV_21.61 ॥ ईश्वरानुग्रहात्सर्वं तत्र कोटिगुणं भवेत् । यस्मादनक्षरं रूपं प्रणवस्येह भारत ॥ RKV_21.62 ॥ शिवस्वरूपस्य ततः कृतमात्राक्षरं भवेत् । तिर्यञ्चः पशवश्चैव वृक्षा गुल्मलतादयः ॥ RKV_21.63 ॥ ते ऽपि तत्र क्षयं याताः स्वर्गं यान्ति न संशयः । विशल्या तत्र या प्रोक्ता तत्रैव तु महानदी ॥ RKV_21.64 ॥ स्नात्वा दत्त्वा यथान्यायं तत्रापि सुकृती भवेत् । तत्र देवगणाः सर्वे सकिन्नरमहोरगाः ॥ RKV_21.65 ॥ यक्षराक्षसगन्धर्वा ऋषयश्च तपोधनाः । सर्वे समागतास्तां वै पश्यन्ति ह्यमरेश्वरे ॥ RKV_21.66 ॥ तैश्च सर्वैः समागम्य वन्दितौ तौ शुभौ कटौ । पुरा युगे महाघोरे सर्वलोकभयंकरे ॥ RKV_21.67 ॥ नर्मदायाः सुतस्तत्र सशल्यो विशलीकृतः । सर्वदेवैश्च ऋषिभिर्विशल्या तेन सा स्मृता ॥ RKV_21.68 ॥ युधिष्ठिर उवाच: उत्पन्ना तु कथं तात विशल्या कपिला कथम् । कथं वा नर्मदापुत्रः शल्ययुक्तो ऽभवन्मुने ॥ RKV_21.69 ॥ आश्चर्यभूतं लोकस्य श्रोतुमिच्छामि सुव्रत ॥ RKV_21.70 ॥ श्रीमार्कण्डेय उवाच: पुरा दाक्षायणी नाम सहिता शूलपाणिना । krŬitvà नर्मदातोये परया च मुदा नृप ॥ RKV_21.71 ॥ जलादुत्तीर्य सहसा वस्त्रमन्यत्समाहरत् । देव्यास्तु स्नानवस्त्रं tatpŬitaæ लीलया नृप ॥ RKV_21.72 ॥ सहितानुचरीभिस्तु इन्द्रायुधनिभं भृशम् । tasminni«pŬyamÃne तु वारि यन्निःसृतं तदा ॥ RKV_21.73 ॥ तस्मादियं सरिज्जज्ञे कपिलाख्या महानदी । संयोगादङ्गरागस्य वस्त्रोद्यत्कपिलं जलम् ॥ RKV_21.74 ॥ गलितं तेन कपिला वर्णतो नामतो ऽभवत् । तथा गन्धरसैर्युक्तं नानापुष्पैस्तु वासितम् ॥ RKV_21.75 ॥ नानावर्णारुणं शुभ्रं वस्त्राद्यद्वारि निःसृतम् । pŬyamÃnaæ करैः शुभ्रैस् तैस् तु पल्लवकोमलैः ॥ RKV_21.76 ॥ कपिलं जलमिश्रैस्तु तस्मादेषा सरिद्वरा । कपिला चोच्यते तज्ज्ञैः पुराणार्थविशारदैः ॥ RKV_21.77 ॥ एषा वै वस्त्रसम्भूता नर्मदातोयसम्भवा । महापुण्यतमा ज्ञेया कपिला सरिदुत्तमा ॥ RKV_21.78 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कपिलासरित्सम्भववर्णनं नामैकविंशो ऽध्यायः ॥ RKV अध्याय 22 श्री मार्कण्डेय उवाच: अतः परं प्रवक्ष्यामि सा विशल्या ह्यभूद्यथा । आश्चर्यभूता लोकस्य सर्वपापक्षयंकरी ॥ RKV_22.1 ॥ ब्रह्मणो मानसः पुत्रो मुख्यो ह्यग्निरजायत । मुख्यो वह्निरितिप्रोक्त ऋषिः परमधार्मिकः ॥ RKV_22.2 ॥ तस्य स्वाहाभवत्पत्नी स्मृता दाक्षायणी तु सा । तस्यां मुख्या महाराज त्रयः पुत्रास्तदा 'भवन् ॥ RKV_22.3 ॥ अग्निराहवनीयस्तु दक्षिणाग्निस्तथैव च । गार्हपत्यस्तृतीयस्तु त्रैलोक्यं यैश्च धार्यते ॥ RKV_22.4 ॥ तथा वै गार्हपत्यो ऽग्निर्जज्ञे पुत्रद्वयं शुभम् । पद्मकः शङ्कुनामा च तावुभावग्निसत्तमौ ॥ RKV_22.5 ॥ वसन्नग्निर्नदीतीरे समाश्रित्य महत्तपः । रुद्रमाराधयामास जितात्मा सुसमाहितः ॥ RKV_22.6 ॥ दशवर्षसहस्राणि चचार विपुलं तपः । तमुवाच महादेवः प्रसन्नो वृषभध्वजः ॥ RKV_22.7 ॥ भोभो ब्रूहि महाभाग यत्ते मनसि वर्तते । दाता ह्यहम् असंदेहो यद्यपि स्यात् सुदुर्लभम् ॥ RKV_22.8 ॥ अग्निरुवाच: नर्मदेयं महाभागा सरितो याश्च षोडश । भवन्तु मम पत्न्यस्तास्त्वत्प्रसादान्महेश्वर ॥ RKV_22.9 ॥ तासु वै चिन्तितान् पुत्रान् अग्र्यान् उत्पादयाम्यहम् । एष एव वरो देव दीयतां मे महेश्वर ॥ RKV_22.10 ॥ ईश्वर उवाच: एतास्तु धिष्णिनाम्न्यो वै भविष्यन्ति सरिद्वराः । पत्न्यस्तव विशालाक्ष्यो वेदे ख्याता न संशयः ॥ RKV_22.11 ॥ तासां पुत्रा भविष्यन्ति ह्यग्नयो ये ऽध्वरे स्मृताः । धिष्ण्यानाम सुविख्याता यावदाभूतसम्प्लवम् ॥ RKV_22.12 ॥ एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत । नर्मदा च सरिच्छ्रेष्ठा तस्य भार्या बभूव ह ॥ RKV_22.13 ॥ कावेरी कृष्णवेणी च रेवा च यमुना तथा । गोदावरी वितस्ता च चन्द्रभागा इरावती ॥ RKV_22.14 ॥ विपाशा कौशिकी चैव सरयूः शतरुद्रिका । शिप्रा सरस्वती चैव ह्रादिनी पावनी तथा ॥ RKV_22.15 ॥ एताः षोडशा नद्यो वै भार्यार्थं संव्यवस्थिताः । तदात्मानं विभज्याशु धिष्णीषु स महाद्युतिः ॥ RKV_22.16 ॥ व्यभिचारात् तु भर्तुर् वै नर्मदाद्यासु धिष्णिषु । उत्पन्नाः शुचयः पुत्राः सर्वे ते धिष्ण्यपाः स्मृताः ॥ RKV_22.17 ॥ तस्याश्च नर्मदायास्तु धिष्णीन्द्रो नाम विश्रुतः । बभूव पुत्रो बलवान्रूपेणाप्रतिमो नृप ॥ RKV_22.18 ॥ ततो देवासुरं युद्धम् अभवल्लोमहर्षणम् । मयतारकम् इत्येवं त्रिषु लोकेषु विश्रुतम् ॥ RKV_22.19 ॥ तत्र दैत्यैर् महाघोरैर् मयतारपुरोगमैः । tìitÃste सुरास्त्रस्ता विष्णुं वै शरणं ययुः ॥ RKV_22.20 ॥ त्रायस्व नो हृषीकेशा घोरादस्मान्महाभयात् । दैत्यान्सर्वान्संहरस्व मयतारपुरोगमान् ॥ RKV_22.21 ॥ एवमुक्तः स भगवान्दिशो दश व्यलोकयत् । ततो भगवता दृष्टौ रणे पावकमारुतौ ॥ RKV_22.22 ॥ आहूतौ विष्णुना तौ तु सकाशं जग्मतुः क्षणात् । स्थितौ तौ प्रणतौ चाग्रे देवदेवस्य धीमतः ॥ RKV_22.23 ॥ ततो धिष्णिः पावकेन्द्रो देवेनोक्तो महात्मना । निर्दहेमान् महाघोरान् नार्मदेय महासुरान् ॥ RKV_22.24 ॥ अथैवमुकौ तौ देवौ रणे पावकमारुतौ । दैत्यान् ददहतुः सर्वान् मयतारपुरोगमान् ॥ RKV_22.25 ॥ दह्यमानास्तु ते सर्वे शस्त्रैरग्निं त्ववेष्टयन् । दिव्यैरग्न्यर्कसङ्काशैः शतशो ऽथ सहस्रशः ॥ RKV_22.26 ॥ तांश्चाग्निः शस्त्रनिकरैर्निर्ददाह महासुरान् । ज्वालामालाकुलं सर्वं वायुना निर्मितं तदा ॥ RKV_22.27 ॥ दह्यमानास्ततो दैत्या अग्निज्वालासमावृताः । प्रविश्य पातालतलं जले लीनाः सहस्रशः ॥ RKV_22.28 ॥ ततः कुमारमग्निं तु नर्मदापुत्रमव्ययम् । पूजयित्वा सुराः सर्वे जग्मुस्ते त्रिदशालयम् ॥ RKV_22.29 ॥ सशल्यस्तु महातेजा रेवापुत्रो वृतो ऽग्निभिः । नर्मदामागतः क्षिप्रं मातरं द्रष्टुमुत्सुकः ॥ RKV_22.30 ॥ तं दृष्ट्वा पुत्रम् आयान्तं शस्त्रौघेण परिक्षतम् । नर्मदा पुण्यसलिला अभ्युत्थाय सुविस्मिता ॥ RKV_22.31 ॥ पर्यष्वजत बाहुभ्यां prasnavÃpŬitastanÅ / सशल्यं पुत्रमादाय कापिलं ह्रदमाविशत् ॥ RKV_22.32 ॥ प्रविष्टमात्रे तु ह्रदे कापिले पापनाशिनि । सशल्यं तं विशल्यं च क्षणात्कृतवती तदा ॥ RKV_22.33 ॥ स विशल्यो ऽभवद् यस्मात् प्राप्य तस्याः शिवं जलम् । कपिला नामतस् तेन विशल्या चोच्यते बुधैः ॥ RKV_22.34 ॥ अन्ये ऽपि तत्र ये स्नाताः शुचयस्तु समाहिताः । पापशल्यैः प्रमुच्यन्ते मृता यान्ति सुरालयम् ॥ RKV_22.35 ॥ एतत्ते सर्वमाख्यातं यत्पृष्टो ऽहं पुरा त्वया । उत्पत्तिकारणं तात विशल्याया नरेश्वर ॥ RKV_22.36 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये विशल्यासम्भवो नाम द्वाविंशो ऽध्यायः ॥ RKV अध्याय 23 मार्कण्डेय उवाच: तत्रैव सङ्गमे राजन्भक्त्या परमया नृप । प्राणांस्त्यजन्ति ये मर्त्यास्ते यान्ति परमां गतिम् ॥ RKV_23.1 ॥ संन्यस्तसर्वसंकल्पो यस्तु प्राणान्परित्यजेत् । अमरेश्वरमासाद्य स स्वर्गे नियतं वसेत् ॥ RKV_23.2 ॥ शैलेन्द्रं यः समासाद्य आत्मानं मुञ्चते नरः । विमानेनार्कवर्णेन स गच्छेदमरावतीम् ॥ RKV_23.3 ॥ नरं पतन्तमालोक्य नगाद् अमरकण्टकात् । ब्रुवन्त्यप्सरसः सर्वा मम भर्ता भवेदिति ॥ RKV_23.4 ॥ समं जलं धर्मविदो वदन्ति सारस्वतं गाङ्गमिति प्रबुद्धाः । तस्योपरिष्टात् प्रवदन्ति तज्ज्ञा रेवाजलं नात्र विचारणास्ति ॥ RKV_23.5 ॥ अनेकविद्याधरकिन्नराद्यैर् अध्यासितं पुण्यतमाधिवासैः । रेवाजलं धारयतो हि मूर्ध्ना स्थानं सुरेन्द्राधिपतेः समीपे ॥ RKV_23.6 ॥ नर्मदा सर्वदा सेव्या बहुनोक्तेन किं नृप । यदीच्छेन्न पुनर्द्रष्टुं घोरं संसारसागरम् ॥ RKV_23.7 ॥ त्रयाणामपि लोकानां महती पावनी स्मृता । यत्र तत्र मृतस्यापि ध्रुवं गाणेश्वरी गतिः ॥ RKV_23.8 ॥ अनेकयज्ञायतनैर् वृताङ्गी न ह्यत्र किंचिद्यदतीर्थमस्ति । तस्यास्तु तीरे भवता यदुक्तं तपस्विनो वाप्यतपस्विनो वा ॥ RKV_23.9 ॥ म्रियन्ति ये पापकृतो मनुष्यास्ते स्वर्गमायान्ति यथा 'मरेन्द्राः ॥ RKV_23.10 ॥ एवं तु कपिला चैव विशल्या राजसत्तम । ईश्वरेण पुरा सृष्टा लोकानां हितकाम्यया ॥ RKV_23.11 ॥ तत्र स्नात्वा नरो राजन्सोपवासो जितेन्द्रियः । अश्वमेधस्य महतो ऽसंशयं फलमाप्नुयात् ॥ RKV_23.12 ॥ अनाशकं च यः कुर्यात् तस्मिंस्तीर्थे नराधिप । सर्वपापविनिर्मुक्तो याति वै शिवमन्दिरम् ॥ RKV_23.13 ॥ पृथिव्यां सागरान्तायां स्नानदानेन यत्फलम् । विशल्यासङ्गमे स्नात्वा सकृत्तत्फलमश्नुते ॥ RKV_23.14 ॥ एवं पुण्या पवित्रा च कथिता तव भूपते । भूयो मां पृच्छसि च यत्तच्चैव कथयाम्यहम् ॥ RKV_23.15 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विशल्यासङ्गममाहात्म्यवर्णनं नाम त्रयोविंशो ऽध्यायः ॥ RKV अध्याय 24 श्रीमार्कण्डेय उवाच: सङ्गमः करनर्मदयोः पुरे मान्धातृसंज्ञिते । गत्वा स्नात्वा तपयित्वा पित्ःन्विष्णुपुरं नयेत् ॥ RKV_24.1 ॥ मर्दयित्वा करौ पूर्वं विष्णुर्दैत्यजिघांसया । चक्रं जग्राह तत्रैव स्वेदाज्जाता सरिद्वरा ॥ RKV_24.2 ॥ संगता रेवया तत्र स्नात्वा पापैः प्रमुच्यते ॥ RKV_24.3 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये करनर्मदासङ्गममाहात्म्यवर्णनं नाम चतुर्विंशो ऽध्यायः ॥ RKV अध्याय 25 श्रीमार्कण्डेय उवाच: ओंकारात्पूर्वभागे वै सङ्गमो लोकविश्रुतः । रेवया संगता यत्र नीलगङ्गा नृपोत्तम ॥ RKV_25.1 ॥ तत्र स्नात्वा जपित्वा च को ऽर्थो ऽलभ्यो भवेद्भुवि । षष्टिर्वर्षसहस्राणि नीलकण्ठपुरे वसेत् ॥ RKV_25.2 ॥ तर्पयित्वा pit÷¤ श्राद्धे तिलमिश्रैर्जलैरपि । उद्धरेदात्मना सार्धं पुरुषानेकविंशतिम् ॥ RKV_25.3 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नीलगङ्गायाः सङ्गममाहात्म्यवर्णनंनाम पञ्चविंशो ऽध्यायः ॥ RKV अध्याय 26 युधिष्ठिर उवाच: जालेश्वरे ऽपि यत्प्रोक्तं त्वया पूर्वं द्विजोत्तम । तत्कथं तु भवेत्पुण्यम् ऋषिसिद्धनिषेवितम् ॥ RKV_26.1 ॥ श्रीमार्कण्डेय उवाच: जालेश्वरात् परं तीर्थं न भूतं न भविष्यति । तस्योत्पत्तिं कथयतः शृणु त्वं पाण्डुनन्दन ॥ RKV_26.2 ॥ पुरा ऋषिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः । तापिता असुरैः सर्वैः क्षयं नीता ह्यनेकशः ॥ RKV_26.3 ॥ बाणासुरप्रभृतिभिर्जम्भशुम्भपुरोगमैः । वध्यमाना ह्यनेकैश्च ब्रह्माणं शरणं गताः ॥ RKV_26.4 ॥ विमानैः पर्वताकारैर् हयैश्चैव गजोपमैः । स्यन्दनैर्नगराकारैः सिंहशार्दूलयोजितैः ॥ RKV_26.5 ॥ कच्छपैर्मकरैश्चान्ये जग्मुरन्ये पदातयः । प्राप्य ते परमं स्थानमशक्यं यदधार्मिकैः ॥ RKV_26.6 ॥ दृष्ट्वा पद्मोद्भवं देवं सर्वलोकस्य शङ्करम् । ते सर्वे तत्र गत्वा तु स्तुतिं चक्रुः समाहिताः ॥ RKV_26.7 ॥ देवा ऊचुः । जयामेय जयाभेद जय सम्भूतिकारक । पद्मयोने सुरश्रेष्ठ त्वां वयं शरणं गताः ॥ RKV_26.8 ॥ तच्छ्रुत्वा तु वचो देवो देवानां भावितात्मनाम् । मेघगम्भीरया वाचा प्रत्युवाच पितामहः ॥ RKV_26.9 ॥ किं वो ह्यागमनं देवाः सर्वेषां च विवर्णता । केनावमानिताः सर्वे शीघ्रं कथयतामराः ॥ RKV_26.10 ॥ देवा ऊचुः । बाणो नाम महावीर्यो दानवो बलदर्पितः । तेनास्माकं हृतं सर्वं धनरत्नैर्वियोजिताः ॥ RKV_26.11 ॥ देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः । चिन्तयामास देवेशस्तस्य नाशाय या क्रिया ॥ RKV_26.12 ॥ अवध्यो दानवः पापः सर्वेषां वै दिवौकसाम् । मुक्त्वा तु शङ्करं देवं न मया न च विष्णुना ॥ RKV_26.13 ॥ तत्रैव सर्वे गच्छामो यत्र देवो महेश्वरः । स गतिश्चैव सर्वेषां विद्यते ऽन्यो न कश्चन ॥ RKV_26.14 ॥ एवमुक्त्वा सुरैः सर्वैर्ब्रह्मा वेदविदांवरः । ब्राह्मणैः सह विद्वद्भिरतो यत्र महेश्वरः ॥ RKV_26.15 ॥ स्तुतिभिश्च सुपुष्टाभिस्तुष्टाव परमेश्वरम् ॥ RKV_26.16 ॥ देवा ऊचुः । जय त्वं देवदेवेश जयोमार्धशरीरधृक् । वृषासन महाबाहो शशाङ्ककृतभूषण ॥ RKV_26.17 ॥ नमः शूलाग्रहस्ताय नमः खट्वाङ्गधारिणे । जय भूतपते देव दक्षयज्ञविनाशन ॥ RKV_26.18 ॥ पञ्चाक्षर नमो देव पञ्चभूतात्मविग्रह । पञ्चवक्त्रमयेशान वेदैस्त्वं तु प्रगीयसे ॥ RKV_26.19 ॥ सृष्टिपालनसंहारांस्त्वं सदा कुरुषे नमः । अष्टमूर्ते स्मरहर स्मर सत्यं यथा स्तुतः ॥ RKV_26.20 ॥ पञ्चात्मिका तनुर्देव ब्राह्मणैस्ते प्रगीयते । सद्यो वामे तथाघोरे ईशो तत्पुरुषे तथा ॥ RKV_26.21 ॥ हेमजाले सुविस्तीर्णे हंसवत्कूजसे हर । एवं स्तुतो मुनिगणैर्ब्रह्माद्यैश्च सुरासुरैः ॥ RKV_26.22 ॥ प्रहृष्टः सुमना भूत्वा सुरसङ्घानुवाच ह ॥ RKV_26.23 ॥ ईश्वर उवाच: स्वागतं देवविप्राणां सुप्रभाताद्य शर्वरी । किं कुर्मो वदत क्षिप्रं को ऽन्यः सेव्यः सुरासुरैः ॥ RKV_26.24 ॥ किं दुःखं को नु सन्तापः कुतो वो भयमागतम् । कथयध्वं महाभागाः कारणं यन्मनोगतम् ॥ RKV_26.25 ॥ एवमुक्तास्तु रुद्रेण प्रत्यवोचन्सुरर्षभाः । स्वान्स्वान्देहान्दर्शयन्तो लज्जमाना अधोमुखाः ॥ RKV_26.26 ॥ अस्ति घोरो महावीर्यो दानवो बलदर्पितः । बाणो नामेति विख्यातो यस्य तत्त्रिपुरं महत् ॥ RKV_26.27 ॥ तेन वै सुतपस्तप्तं दशवर्षशतानि हि । तस्य तुष्टो ऽभवद्ब्रह्मा नियमेन दमेन च ॥ RKV_26.28 ॥ पुराणि तान्यभेद्यानि ददौ कामगमानि वै । आयसं राजतं चैव सौवर्णं च तथापरम् ॥ RKV_26.29 ॥ त्रिपुरं ब्रह्मणा सृष्टं भ्रमत्तत्कामगामि च । तस्यैव तु बलोत्कृष्टास्त्रिपुरे दानवाः स्थिताः ॥ RKV_26.30 ॥ त्रैलोक्यं सकलं देव pŬayanti महासुराः । दण्डपाशासिशस्त्राणि अविकारे विकुर्वते । त्रिपुरं दानवैर्जुष्टं भ्रमत्तच्चक्रसंनिभम् ॥ RKV_26.31 ॥ क्वचिद्दृश्यमदृश्यं वा मृगतृष्णैव लक्ष्यते ॥ RKV_26.32 ॥ यस्मिन्पतति तद्दिव्यं दृप्तस्य त्रिपुरं महत् । न तत्र ब्राह्मणा देवा गावो नैव तु जन्तवः ॥ RKV_26.33 ॥ न तत्र दृश्यते किंचित्पतेद्यत्र पुरत्रयम् । नद्यो ग्रामाश्च देशाश्च बहवो भस्मसात्कृताः ॥ RKV_26.34 ॥ सुवर्णं रजतं चैव मणिमौक्तिकमेव च । स्त्रीरत्नं शोभनं यच्च तत्सर्वं कर्षते बलात् ॥ RKV_26.35 ॥ न शस्त्रेण न चास्त्रेण न दिवा निशि वा हर । शक्यते देवसङ्घैश्च निहन्तुं स कथंचन ॥ RKV_26.36 ॥ तद्दहस्व महादेव त्वं हि नः परमा गतिः । एवं प्रसादं देवेश सर्वेषां कर्तुमर्हसि ॥ RKV_26.37 ॥ येन देवाश्च गन्धर्वा ऋषयश्च तपोधनाः । परां धृतिं समायान्ति तत्प्रभो कर्तुमर्हसि ॥ RKV_26.38 ॥ ईश्वर उवाच: एतत्सर्वं करिष्यामि मा विषादं गमिष्यथ । अचिरेणैव कालेन कुर्यां युष्मत्सुखावहम् ॥ RKV_26.39 ॥ आश्वासयित्वा तान्देवान्सर्वानिन्द्रपुरोगमान् । चिन्तयामास देवेशस्त्रिपुरस्य वधं प्रति ॥ RKV_26.40 ॥ कथं केन प्रकारेण हन्तव्यं त्रिपुरं मया । तमेकं नारदं मुक्त्वा नान्योपायो विधीयते ॥ RKV_26.41 ॥ एवं संस्तभ्य चात्मानं ततो ध्यातः स नारदः । तत्क्षणादेव सम्प्राप्तो वायुभूतो महातपाः ॥ RKV_26.42 ॥ कमण्डलुधरो देवस्त्रिदण्डी ज्ञानकोविदः । योगपट्टाक्षसूत्रेण छत्रेणैव विराजितः ॥ RKV_26.43 ॥ जटाजूटाबद्धशिरा ज्वलनार्कसमप्रभः । त्रिधा प्रदक्षिणीकृत्य दण्डवत्पतितो भुवि ॥ RKV_26.44 ॥ k­täjalipuÂo भूत्वा नारदो भगवान्मुनिः । स्तोत्रेण महता शर्वः स्तुतो भक्त्या महामनाः ॥ RKV_26.45 ॥ नारद उवाच: जय शम्भो विरूपाक्ष जय देव त्रिलोचन । जय शङ्कर ईशान रुद्रेश्वर नमो ऽस्तु ते ॥ RKV_26.46 ॥ त्वं पतिस्त्वं जगत्कर्ता त्वमेव लयकृद्विभो । त्वमेव जगतां नाथो दुष्टातकनिषूदनः ॥ RKV_26.47 ॥ त्वं नः पाहि सुरेशान त्रयीमूर्ते सनातन । भवमूर्ते भवारे त्वं भजतामभयो भव ॥ RKV_26.48 ॥ भवभावविनाशार्थं भव त्वां शरणं भजे । किमर्थं चिन्तितो देव आज्ञा मे दीयतां प्रभो ॥ RKV_26.49 ॥ कस्य संक्षोभये चित्तं को वाद्य पततु क्षितौ । कमद्य कलहेनाहं योजये जयतांवर ॥ RKV_26.50 ॥ नारदस्य वचः श्रुत्वा देवदेवो महेश्वरः । उत्फुल्लनयनो भूत्वा इदं वचनम् अब्रवीत् ॥ RKV_26.51 ॥ स्वागतं ते मुनिश्रेष्ठ सदैव कलहप्रिय । वीणावादनतत्त्वज्ञ ब्रह्मपुत्र सनातन ॥ RKV_26.52 ॥ गच्छ नारद शीघ्रं त्वं यत्र तत्त्रिपुरं महत् । बाणस्य दानवेन्द्रस्य सर्वलोकभयावहम् ॥ RKV_26.53 ॥ भर्तारो देवतातुल्याः स्त्रियस्तत्राप्सरःसमाः । तासां वै तेजसा चैव भ्रमते त्रिपुरं महत् ॥ RKV_26.54 ॥ न शक्यते कथं भेत्तुं सर्वोपायैर्द्विजोत्तम । गत्वा त्वं मोहय क्षिप्रं पृथग्धर्मैरनेकधा ॥ RKV_26.55 ॥ नारद उवाच: तव वाक्येन देवेश भेदयामि पुरोत्तमम् । अभेद्यं बहुधोपायैर्यत्तु देवैः सवासवैः ॥ RKV_26.56 ॥ एवमुक्त्वा गतो भूप शतयोजनमायतम् । बाणस्य तत्पुरश्रेष्ठम् ऋद्धिवृद्धिसमायुतम् ॥ RKV_26.57 ॥ कृतकौतुकसम्बाधं नानाधातुविचित्रितम् । अनेकहर्म्यसंछन्नम् अनेकायतनोज्ज्वलम् ॥ RKV_26.58 ॥ द्वारतोरणसंयुक्तं कपाटार्गलभूषितम् । बहुयन्त्रसमोपेतं प्राकारपरिखोज्ज्वलम् ॥ RKV_26.59 ॥ वापीकृपतडागैश्च देवतायतनैर्युतम् । हंसकारण्डवाकीर्णं पद्मिनीखण्डमण्डितम् ॥ RKV_26.60 ॥ anekavanaÓobhìhyaæ नानाविहगमण्डितम् । एवं गुणगणाकीर्णं बाणस्य पुरमुत्तमम् ॥ RKV_26.61 ॥ तस्य मध्ये महाकायं सप्तकक्षं सुशोभितम् । बाणस्य भवनं दिव्यं सर्वं käcanabhÆ«itam // RKV_26.62 // mauktikÃdÃmaÓobhìhyaæ वज्रवैडूर्यभूषितम् । रुक्मपट्टतलाकीर्णं रत्नभूम्या सुशोभितम् ॥ RKV_26.63 ॥ मत्तमातङ्गनिःश्वासैः स्यन्दनैः संकुलीकृतम् । हयहेषितशब्दैश्च नारीणां नूपुरस्वनैः ॥ RKV_26.64 ॥ खड्गतोमरहस्तैश्च वज्राङ्कुशशरायुधैः । रक्षितं घोररूपैश्च दानवैर्बलदर्पितैः ॥ RKV_26.65 ॥ एवं गुणगणाकीर्णं बाणस्य भवनोत्तमम् । कैलासशिखरप्रख्यं महेन्द्रभवनोपमम् ॥ RKV_26.66 ॥ नारदो गगने शीघ्रमगमत्पुरसंमुखः । द्वारदेशं समासाद्य क्षत्तारं वाक्यमब्रवीत् ॥ RKV_26.67 ॥ भोभोः क्षत्तर्महाबुद्धे राजकार्यविशारद । शीघ्रं बाणाय चाचक्ष्व नारदो द्वारि तिष्ठति ॥ RKV_26.68 ॥ स वन्दयित्वा चरणौ नारदस्य त्वरान्वितः । सभामध्यगतं बाणं विज्ञप्तुम् उपचक्रमे ॥ RKV_26.69 ॥ वेपमानाङ्गयष्टिस्तु करेणापिहिताननः । शृण्वतां सर्वयोधानामिदं वचनमब्रवीत् ॥ RKV_26.70 ॥ वन्दितो देवगन्धर्वैर्यक्षकिन्नरदानवैः । कलिप्रियो दुराराध्यो नारदो द्वारि तिष्ठति ॥ RKV_26.71 ॥ द्वारपालस्य तद्वाक्यं श्रुत्वा बाणस्त्वरान्वितः । द्वाःस्थमाह महादैत्यः सविस्मयमिदं तदा ॥ RKV_26.72 ॥ बाण उवाच: ब्रह्मपुत्रं सतेजस्कं दुःसहं दुरतिक्रमम् । प्रवेशय महाभागं किमर्थं वारितो बहिः ॥ RKV_26.73 ॥ श्रुत्वा प्रभोर्वचस्तस्य प्रावेशयदुदीरितम् । गत्वा वेगेन महता नारदं गृहमागतम् ॥ RKV_26.74 ॥ दृष्ट्वा देवर्षिम् आयान्तं नारदं सुरपूजितम् । साहसोत्थाय संहृष्टो ववन्दे चरणौ मुनेः ॥ RKV_26.75 ॥ ददौ चासनमर्घ्यं च पाद्यं पूजां यथाविधि । न्यवेदयच्च तद्राज्यमात्मानं बान्धवैः सह ॥ RKV_26.76 ॥ पप्रच्छ कुशलं चापि मुनिं बाणासुरः स्वयम् ॥ RKV_26.77 ॥ नारद उवाच: साधु साधु महाबाहो दनोर्वंशविवर्द्धन । को ऽन्यस्त्रिभुवने श्लाघ्यस् त्वां मुक्त्वा दनुपुंगव ॥ RKV_26.78 ॥ पूजितोऽहं दनुश्रेष्ठ धनरत्नैः सुशोभनैः । राज्येन चात्मना वापि ह्येवं कः पूजयेत्परः ॥ RKV_26.79 ॥ न मे कार्यं हि भोगेन भुङ्क्ष्व राज्यमनामयम् । त्वद्दर्शनोत्सुकः प्राप्तो दृष्ट्वा देवं महेश्वरम् ॥ RKV_26.80 ॥ भ्रमते त्रिपुरं लोके स्त्रीसतीत्वान्मया श्रुतम् । तान्द्रष्टुकामः सम्प्राप्तस्त्वद्दारान्दानवेश्वर ॥ RKV_26.81 ॥ मन्यसे यदि मे शीघ्रं दर्शयस्व च माचिरम् । नारदस्य वचः श्रुत्वा कञ्चुकिं समुदीक्ष्य वै ॥ RKV_26.82 ॥ अन्तःपुरचरं वृद्धं दण्डपाणिं गुणान्वितम् । उवाच राजा हृष्टात्मा शब्देनापूरयन्दिशः ॥ RKV_26.83 ॥ नारदाय महादेवीं दर्शयस्वेह कञ्चुकिन् । अन्तःपुरचरैः सर्वैः समेताम् अविशङ्कितः ॥ RKV_26.84 ॥ नाथस्याज्ञां पुरस्कृत्य गृहीत्वा नारदं करे । प्रविश्याकथयद्देव्यै नारदो ऽयं समागतः ॥ RKV_26.85 ॥ दृष्ट्वा देवी मुनिश्रेष्ठं कृत्वा पादाभिवन्दनम् । आसनं käcanaæ शुभ्रम् अर्घ्यपाद्यादिकं ददौ ॥ RKV_26.86 ॥ तस्यै स भगवांस्तुष्टो ह्याशीर्वादमदात्परम् । नान्या देवि त्रिलोके ऽपि त्वत्समा दृश्यते ऽङ्गना ॥ RKV_26.87 ॥ पतिव्रता शुभाचारा सत्यशौचसमन्विता । यस्याः प्रभावात्त्रिपुरं भ्रमते चक्रवत्सदा ॥ RKV_26.88 ॥ तच्छ्रुत्वा वचनं देवी नारदस्य सुदान्वितम् । पर्यपृच्छदृषिं भक्त्या धर्मं धर्मभृतांवरा ॥ RKV_26.89 ॥ राज्ञ्युवाच: भगवन्मानुषे लोके देवास्तुष्यन्ति कैर्व्रतैः । कानि दानानि दीयन्ते येषां च स्यान्महत्फलम् ॥ RKV_26.90 ॥ उपवासाश्च ये केचित्स्त्रीधर्मे कथिता बुधैः । यैः कृतैः स्वर्गमायान्ति सुकृतिन्यः स्त्रियो यथा ॥ RKV_26.91 ॥ यत् तत् सर्वं महाभाग कथयस्व यथातथम् । श्रोतुमिच्छाम्यहं सर्वं कथयस्वाविशङ्कितः ॥ RKV_26.92 ॥ नारद उवाच: साधु साधु महाभागे प्रश्नो ऽयं वेदितस्त्वया । यं श्रुत्वा सर्वनारीणां धर्मवृद्धिस्तु जायते ॥ RKV_26.93 ॥ उपवासैश्च दानैश्च पतिपुत्रौ वशानुगौ । बान्धवैः पूज्यते नित्यं यैः कृतैः कथयामि ते ॥ RKV_26.94 ॥ दुर्भगा सुभगा यैस्तु सुभगा दुर्भगा भवेत् । पुत्रिणी पुत्ररहिता ह्यपुत्रा पुत्रिणी तथा ॥ RKV_26.95 ॥ भर्तारं लभते कन्या तथान्या भर्तृवर्जिता । कृताकृतैश्च जायन्ते तन्निबोधस्व सुन्दरि ॥ RKV_26.96 ॥ तिलधेनुं सुवर्णं च रूप्यं गा वाससी तथा । पानीयं भूमिदानं च गन्धधूपानुलेपनम् ॥ RKV_26.97 ॥ पादुकोपानहौ छत्रं पुण्यानि व्यञ्जनानि च । पादाभ्यङ्गं शिरोऽभ्यङ्गं स्नानं शय्यासनानि च ॥ RKV_26.98 ॥ एतानि ये प्रयच्छन्ति नोपसर्पन्ति ते यमम् । मधु mëaæ पयः सर्पिर्लवणं गुडमौषधम् ॥ RKV_26.99 ॥ पानीयं भूमिदानं च शालीनिक्षुरसांस्तथा । आरक्तवाससी श्लक्ष्णे दम्पत्योर्ललितादिने ॥ RKV_26.100 ॥ सौभाग्यं जायते चैव इह लोके परत्र च । ब्राह्मणे वृत्तसम्पन्ने सुरूपे च गुणान्विते ॥ RKV_26.101 ॥ तिथौ यस्यामिदं देयं तत्ते राज्ञि वदाम्यहम् । प्रतिपत्सु च या नारी पूर्वाह्णे च शुचिव्रता ॥ RKV_26.102 ॥ इन्धनं ब्राह्मणे दद्यात्प्रीयतां मे हुताशनः । तस्या जन्मानि षट्त्रिंशदङ्गप्रत्यङ्गसन्धिषु ॥ RKV_26.103 ॥ न रजो नैव सन्तापो जायते राजवल्लभे । द्वितीयायां तु या नारी नवनीतमुदान्विता ॥ RKV_26.104 ॥ ददाति द्विजमुख्याय सुकुमारतनुर्भवेत् । लवणं विप्रवर्याय तृतीयायां प्रयच्छति ॥ RKV_26.105 ॥ गौरी मे प्रीयतां देवी तस्याः पुण्यफलं शृणु । कौमारिका पतिं प्राप्य तेन सार्द्धमुमा यथा ॥ RKV_26.106 ॥ krŬatyavidhavà चापि लभते सा महद्यशः । नक्तं कृत्वा चतुर्थ्यां वै दद्याद्विप्राय मोदकान् ॥ RKV_26.107 ॥ प्रीयतां मम देवेशो गणनाथो विनायकः । तस्यास्तेन फलेनाशु सर्वकर्मसु भामिनि ॥ RKV_26.108 ॥ विघ्नं न जायते क्वापि एवमाह पितामहः । पञ्चमीं तु ततः प्राप्य ब्राह्मणे तिलदा तु या ॥ RKV_26.109 ॥ सा भवेद्रूपसम्पन्ना यथा चैव तिलोत्तमा । षष्ठ्यां तु या मधूकस्य फलदा तु भवेत्सदा ॥ RKV_26.110 ॥ उद्दिश्य चाग्निजं देवं ब्राह्मणे वेदपारगे । तस्याः पुत्रो यथा स्कन्दो देवसङ्घेषु चोत्तमः ॥ RKV_26.111 ॥ उत्पद्यते महाराजः सर्वलोकेषु पूजितः । सप्तम्यां या द्विजश्रेष्ठं सुवर्णेन प्रपूजयेत् ॥ RKV_26.112 ॥ उद्दिश्य जगतो नाथं देवदेवं दिवाकरम् । तस्य पुण्यफलं यद्वै कथितं द्विजसत्तमैः ॥ RKV_26.113 ॥ तत्ते राज्ञि प्रवक्ष्यामि शृणुष्वैकमनाः सति । दद्रूचित्रककुष्ठानि मण्डलानि विचर्चिका ॥ RKV_26.114 ॥ न भवन्तीह चाङ्गेषु पूर्वकर्मार्जितान्यपि । कृष्णां धेनुं tathëÂamyÃæ या प्रयच्छति भामिनी ॥ RKV_26.115 ॥ ब्राह्मणे वृत्तसम्पन्ने प्रीयतां मे महेश्वरः । तस्या जन्मार्जितं पापं नश्यते विभवान्विता ॥ RKV_26.116 ॥ जायते नात्र सन्देहो यस्माद्दानमनुत्तमम् । गन्धधूपं तु या नारी भक्त्या विप्राय दापयेत् ॥ RKV_26.117 ॥ कात्यायनीं समुद्दिश्य नवम्यां शृणु यत्फलम् । तस्या भ्राता पिता पुत्रः पतिर्वा रणमुत्तमम् ॥ RKV_26.118 ॥ प्राप्यते नैव सीदन्ति तेन दानेन रक्षिताः । इक्षुदण्डरसं देवि दशम्यां या प्रयच्छति ॥ RKV_26.119 ॥ लोकपालान्समुद्दिश्य ब्राह्मणे व्यङ्गवर्जिते । तेन दानेन सा नित्यं सर्वलोकस्य वल्लभा ॥ RKV_26.120 ॥ जायते नात्र सन्देह इत्येवं शङ्करो ऽब्रवीत् । एकादश्यामुपोष्याथ द्वादश्यामुदकप्रदा ॥ RKV_26.121 ॥ नारायणं समुद्दिश्य ब्राह्मणे विष्णुतत्परे । सा सदा sparÓasambhëairdrÃvayedbhÃvayejjanam // RKV_26.122 // यस्माद्दानं महर्लोके ह्यनन्तम् उदके भवेत् । पादाभ्यङ्गं शिरोऽभ्यङ्गं काममुद्दिश्य वै द्विजे ॥ RKV_26.123 ॥ ददाति च त्रयोदश्यां भक्त्या परमयाङ्गना । यस्यां यस्यां मृता जायेद् भूयो योन्यां तु जन्मनि ॥ RKV_26.124 ॥ तस्यां तस्यां तु सा भर्तुर्न वियुज्येत कर्हिचित् । तथाप्येवं चतुर्दश्यां दद्यात् पात्रमुपानहौ ॥ RKV_26.125 ॥ ब्रह्मणे धर्ममुद्दिश्य तस्या लोका ह्यनामयाः । एवं च पक्षपक्षान्ते श्राद्धे तर्पेद् द्विजोत्तमान् ॥ RKV_26.126 ॥ अव्युच्छिन्ना सदा राज्ञि सन्ततिर् जायते भुवि । एवं ते तिथिमाहात्म्यं दानयोगेन bhëitam ॥ RKV_26.127 // तथा वनस्पतीनां तु आराधनविधिं शृणु । जम्बूं निम्बतरुं चैव तिन्दुकं मधुकं तथा ॥ RKV_26.128 ॥ आम्रं चामलकं चैव शाल्मलिं वटपिप्पलौ । शमीबिल्वामलीवृक्षं कदलीं पाटलीं तथा ॥ RKV_26.129 ॥ अन्यान्पुण्यतमान्वृक्षानुपेत्य स्वर्गमाप्नुयात् ॥ RKV_26.130 ॥ नारद उवाच: चैत्रे मासे तु या नारी कुर्याद्व्रतमनुत्तमम् । तस्य व्रतस्य चान्यानि कलां नार्हन्ति षोडशीम् ॥ RKV_26.131 ॥ श्रुतेन येन सुभगे दुर्भगत्वं न पश्यति । यथा हिमं रविं प्राप्य विलयं याति भूतले ॥ RKV_26.132 ॥ तथा दुःखं च दौर्भाग्यं व्रतादस्माद्विलीयते । मधुकाख्यां तु ललितामाराधयति येन वै ॥ RKV_26.133 ॥ विधिं तं शृणु सुभगे कथ्यमानं सुखावहम् । चैत्रे शुक्लतृतीयायां सुस्नाता शुद्धमानसा ॥ RKV_26.134 ॥ प्रतिमां मधुवृक्षस्य शाङ्करीम् उमया सह । कारयित्वा द्विजवरैः प्रतिष्ठाप्य यथाविधि ॥ RKV_26.135 ॥ सुगन्धिकुसुमैर्धूपैस्तथा कर्पूरकुङ्कुमैः । पूजयेद् विधिना देवं मन्त्रयुक्तेन भामिनी ॥ RKV_26.136 ॥ पादौ नमः शिवायेति मेढ्रे वै मन्मथाय च । कालोदरायेत् युदरं नीलकंठाय कण्ठकम् ॥ RKV_26.137 ॥ शिरः सर्वात्मने पूज्य उमां पश्चात्प्रपूजयेत् । क्षामोदरायैह्युदरं सुकण्ठायै च कण्ठकम् ॥ RKV_26.138 ॥ शिरः सौभाग्यदायिन्यै पश्चादर्घ्यं प्रदापयेत् ॥ RKV_26.139 ॥ नमस्ते देवदेवेश उमावर जगत्पते । अर्घ्येणानेन मे सर्वं दौर्भाग्यं नाशय प्रभो । इति अर्घ्यमन्त्रः ॥ RKV_26.140 ॥ अर्घ्यं दत्त्वा ततः पश्चात्करकं वारिपूरितम् । मधूकपात्रोपभृतं सहिरण्यं तु शक्तितः ॥ RKV_26.141 ॥ करकं वारिसम्पूर्णं सौभाग्येन तु संयुतम् । दत्तं तु ललिते तुभ्यं सौभाग्यादिविवर्धनम् । इति करकदानमन्त्रः ॥ RKV_26.142 ॥ मन्त्रेणानेन विप्राय दद्यात् करकमुत्तमम् । लवणं वर्जयेच् छुक्लां यावदन्यां तृतीयिकाम् ॥ RKV_26.143 ॥ क्षमाप्य देवीं देवेशां नक्तम् अद्यात्स्वयं हविः । अनेन विधिना सार्धं मासि मासि ह्य् अपक्रमेत् ॥ RKV_26.144 ॥ फाल्गुनस्य तृतीयायां शुक्लायां तु समाप्यते । वैशाखे लवणं देयं ज्येष्ठे चाज्यं प्रदीयते ॥ RKV_26.145 ॥ ëìhe मासि निष्पावाः पयो देयं तु श्रावणे । मुद्गा देया नभस्ये तु शालिमाश्वयुजे तथा ॥ RKV_26.146 ॥ कार्त्तिके शर्करापात्रं करकं रससंभृतम् । मार्गशीर्षे तु कार्पासं करकं घृतसंयुतम् ॥ RKV_26.147 ॥ पौषे तु कुङ्कुमं देयं माघे पात्रं तिलैर् भृतम् । फाल्गुने मासि सम्प्राप्ते पात्रं मोदकसंभृतम् ॥ RKV_26.148 ॥ पश्चात्तृतीयादेयं यत्तत्पूर्वस्यां विवर्जयेत् । विधानमासां सर्वासां सामान्यं मनसः प्रिये ॥ RKV_26.149 ॥ प्रतिमां मधुवृक्षस्य तामेव प्रतिपूजयेत् । तस्मै सर्वं तु विप्राय आचार्याय प्रदीयते ॥ RKV_26.150 ॥ ततः संवत्सरस्यान्ते उद्यापनविधिं शृणु । मधुवृक्षं ततो गत्वा बहुसम्भारसंवृतः ॥ RKV_26.151 ॥ निखनेत्प्रतिमां मध्ये माधूकीं मधुकस्य च । तत्रस्थं पूजयेत् सर्वम् उमादेहार्द्धधारिणम् ॥ RKV_26.152 ॥ पूजोपहारैर्विपुलैः कुङ्कुमेन पुनःपुनः । श्लक्ष्णाभिः पुष्पमालाभिः कौसुम्भैः केसरेण च ॥ RKV_26.153 ॥ कौसुम्भे वाससी शुभ्रे अतसीपुष्पसन्निभे । परिधाप्य तां प्रतिमां दम्पती रविसंख्यया ॥ RKV_26.154 ॥ उपानद्युगलैश्छत्रैः कण्ठसूत्रैः सकण्ठिकैः । कटकैरङ्गुलीयैश्च शयनीयैः शुभास्तृतैः ॥ RKV_26.155 ॥ कुङ्कुमेन विलिप्ताङ्गौ बहुपुष्पैश्च पूजितौ । भोजयेद् विविधै रत्नैर् मधूकावासके स्थितौ ॥ RKV_26.156 ॥ भुक्तोत्थितौ तु विश्राम्य शय्यासु च क्षमापयेत् । गुरुमूलं यतः सर्वं गुरुर्ज्ञेयो महेश्वरः ॥ RKV_26.157 ॥ प्रीते गुरौ ततः सर्वं जगत्प्रीतं सुरासुरम् । यद्यदिष्टतमं लोके यत्किंचिद्दयितं गृहे ॥ RKV_26.158 ॥ तत्सर्वं गुरवे देयमात्मनः श्रेय इच्छता । इदं तु धनिभिर् देयमन्यैर् देयं यथोच्यते ॥ RKV_26.159 ॥ दाम्पत्यमेकं विधिवत्प्रतिपूज्य शुभव्रतैः । द्वितीयं गुरुदाम्पत्यं वित्तशाठ्यं विवर्जयेत् ॥ RKV_26.160 ॥ ततः क्षमापयेद्देवीं देवं च ब्राह्मणं गुरुम् । यथा त्वं देवि ललिते न वियुक्तासि शम्भुना ॥ RKV_26.161 ॥ तथा मे पतिपुत्राणाम् अवियोगः प्रदीयताम् । अनेन विधिना कृत्वा तृतीयां मधुसंज्ञिकाम् ॥ RKV_26.162 ॥ इन्द्राणी चेन्द्रपत्नीत्वमवाप सुतमुत्तमम् । सौभाग्यं सर्वलोकेषु सर्वर्द्धिसुखमुत्तमम् ॥ RKV_26.163 ॥ अनेन विधिना या तु कुमारी व्रतमाचरेत् । शोभनं पतिमाप्नोति यथेन्द्राण्या शतक्रतुः ॥ RKV_26.164 ॥ दुर्भगा सुभगत्वं च सुभगा पुत्रिणी भवेत् । पुत्रिण्यक्षयमाप्नोति न शोकं पश्यति क्वचित् ॥ RKV_26.165 ॥ अनेकजन्मजनितं दौर्भाग्यं नश्यति ध्रुवम् । मृता तु त्रिदिवं प्राप्य उमया सह मोदते ॥ RKV_26.166 ॥ कल्पकोटिशतं साग्रं भुक्त्वा भोगान् यथेप्सितान् । पुनस्तु सम्भवे लोके पार्थिवं पतिम् आप्नुयात् ॥ RKV_26.167 ॥ सुभगा रूपसम्पन्ना पार्थिवं जनयेत् सुतम् ॥ RKV_26.168 ॥ एतत्ते कथितं सर्वं व्रतानामुत्तमं व्रतम् । अन्यत्पृच्छस्व सुभगे vächitaæ यद्धृदि स्थितम् ॥ RKV_26.169 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये मधूकतृतीयाव्रतविधानमाहात्म्यवर्णनं नाम षड्विंशो ऽध्यायः ॥ RKV अध्याय 27 श्रीमार्कण्डेय उवाच: नारदस्य वचः श्रुत्वा राज्ञी वचनम् अब्रवीत् । प्रसादं कुरु विप्रेन्द्र गृह्ण दानं यथेप्सितम् ॥ RKV_27.1 ॥ सुवर्णमणिरत्नानि वस्त्राणि विविधानि च । तत्ते दारयामि विप्रेन्द्र यच्चान्यद् अपि दुर्लभम् ॥ RKV_27.2 ॥ राज्ञ्यास्तु वचनं श्रुत्वा नारदो वाक्यम् अब्रवीत् । अन्येषां दीयतां भद्रे ये द्विजाः क्षीणवृत्तयः ॥ RKV_27.3 ॥ वयं तु सर्वसम्पन्ना भक्तिग्राह्याः सदैव हि । इत्युक्ता सा तदा राज्ञी वेदवेदाङ्गपारगान् ॥ RKV_27.4 ॥ आहूय ब्राह्मणान् निःस्वान्दातुं समुपचक्रमे । यत् किंचिन्नारदेनोक्तं दानसौभाग्यवर्धनम् ॥ RKV_27.5 ॥ तेन दानेन मे नित्यं प्रीयेतां हरिशङ्करौ । ततो राज्ञी च सा प्राह नारदं मुनिपुंगवम् ॥ RKV_27.6 ॥ राज्ञ्युवाच: दानं दत्तं त्वयोक्तं यद्भर्तृकर्मपरं हि तत् । आजन्मजन्म मे भर्ता भवेद्बाणो द्विजोत्तम ॥ RKV_27.7 ॥ नान्यो हि दैवतं तात मुक्त्वा बाणं द्विजोत्तम । तेन सत्येन मे भर्ता जीवेच्च शरदां शतम् ॥ RKV_27.8 ॥ नान्यो धर्मो भवेत् स्त्रीणां दैवतं हि पतिर्यथा । तथापि तव वाक्येन दानं दत्तं यथाविधि ॥ RKV_27.9 ॥ स्वकं कर्म करिष्यामो भर्तारं प्रति मानद । ब्रह्मर्षे गच्छ चेदानीं त्वमाशीर्वादः प्रदीयताम् ॥ RKV_27.10 ॥ तथेति तामनुज्ञाप्य नारदो नृपसत्तम । सर्वासां मानसं हृत्वा अन्यतः कृतमानसः ॥ RKV_27.11 ॥ जगामादर्शनं विप्रः पूज्यमानस्तु खेचरैः । ततो गतमनस्कास्ता भर्तारं प्रति भारत ॥ RKV_27.12 ॥ विवर्णा निष्प्रभा जाता नारदेन विमोहिताः ॥ RKV_27.13 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये त्रिपुरक्षोभणवर्णनं नाम सप्तविंशो ऽध्यायः ॥ RKV अध्याय 28 मार्कण्डेय उवाच: एतस्मिन्न् अन्तरे रुद्रो नर्मदातटमास्थितः । krŬate ह्युमया सार्द्धं नारदस् तत्र चागतः ॥ RKV_28.1 ॥ प्रणम्य देवदेवेशमुमया सह शङ्करम् । व्यज्ञापयत् तदा देवं यद् वृत्तं त्रिपुरे तदा ॥ RKV_28.2 ॥ गतो ऽहं स्वामिनिर्देशाद् यत्र तद्बाणमन्दिरम् । दृष्टा बाणं यथान्यायं गतो ह्यन्तःपुरं महत् ॥ RKV_28.3 ॥ तत्र भार्यासहस्राणि दृष्ट्वा बाणस्य धीमतः । यथायोग्यं यथाकामम् आगतः क्षोभ्य तत्पुरम् ॥ RKV_28.4 ॥ नारदस्य वचः श्रुत्वा साधु साध्विति पूजयन् । चिन्तयामास देवेशो भ्रमणं त्रिपुरस्य हि ॥ RKV_28.5 ॥ करमुक्तं यथा चक्रं विष्णुना प्रभविष्णुना । महावेगं महायामं रक्षितं तेजसा मम ॥ RKV_28.6 ॥ स च मे भक्तिनिरतो बाणो लोके च विश्रुतः । भारती च मया दत्ता ब्राह्मणानां विशेषतः ॥ RKV_28.7 ॥ एवं स सुचिरं कालं देवदेवो महेश्वरः । चिन्तयित्वा सुनिर्वाणं कार्यं प्रति जनेश्वरः ॥ RKV_28.8 ॥ ततो ऽसौ मन्दरं ध्यात्वा चापे कृत्वा गुणे महीम् । विष्णुं सनातनं देवं बाणे ध्यात्वा त्रिलोचनः ॥ RKV_28.9 ॥ फले हुताशनं देवं ज्वलन्तं सर्वतोमुखम् । सुपर्णं पुङ्खयोर् मध्ये जवे वायुं प्रकल्प्य च ॥ RKV_28.10 ॥ रथं महीमयं कृत्वा धुरि तावश्विनावुभौ । अक्षे सुरेश्वरं देवम् अग्रकील्यां धनाधिपम् ॥ RKV_28.11 ॥ यमं तु दक्षिणे पार्श्वे वामे कालं सुदारुणम् । आदित्यचन्द्रौ चक्रे तु गन्धर्वानारकादिषु ॥ RKV_28.12 ॥ यन्तारं च सुरज्येष्ठं वेदान्कृत्वा हयोत्तमान् । खलीनादिषु चाङ्गानि रश्मींश्छन्दांसि चाकरोत् ॥ RKV_28.13 ॥ कृत्वा प्रतोदम् ओंकारं मुखग्राह्यं महेश्वरः । धातारं चाग्रतः कृत्वा विधातारं च पृष्ठतः ॥ RKV_28.14 ॥ मारुतात्सर्वतो दिग्भ्य ऊर्ध्वयन्त्रे तथैव च । महोरगपिशाचांश्च सिद्धविद्याधरांस्तथा ॥ RKV_28.15 ॥ गणांश्च भूतसङ्घांश्च सर्वे सर्वाङ्गसंधिषु । युगमध्ये स्थितो मेरुर्युगस्याधो महागिरिः ॥ RKV_28.16 ॥ सर्पा यन्त्रस्थिता घोराः शम्ये वरुणनैरृतौ । गायत्री चैव सावित्री स्थिते ते रश्मिबन्धने ॥ RKV_28.17 ॥ सत्यं रथध्वजे शौचं दमं रक्षां समन्ततः । रथं देवमयं कृत्वा देवदेवो महेश्वरः ॥ RKV_28.18 ॥ संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । बद्धा परिकरं gìhaæ जटाजूटं नियम्य च ॥ RKV_28.19 ॥ सज्जं कृत्वा धनुर्दिव्यं योजयित्वा रथोत्तमम् । रथमध्ये स्थितो देवः शुशुभे च युधिष्ठिर ॥ RKV_28.20 ॥ धनुषः शब्दनादेनाकम्पयच्च जगत्त्रयम् । स्थानं कृत्वा तु वैशाखं निभृतं संस्थितो हरः ॥ RKV_28.21 ॥ निरीक्ष्य सुचिरं कालं कोपसंरक्तलोचनः । ध्यात्वा तं परमं मन्त्रम् आत्मानं च निरुध्य सः ॥ RKV_28.22 ॥ मुमोच सहसा बाणं पुरस्य वधकाङ्क्षया । यदा त्रीणि समेतानि अन्तरिक्षस्थितानि तु ॥ RKV_28.23 ॥ ततः कालनिमेषार्धं दृष्ट्वैक्यं त्रिपुरस्य च । त्रिपर्वणा त्रिशल्येन ततस्तान्यवसादयत् ॥ RKV_28.24 ॥ ततो लोका भयत्रस्तास् त्रिपुरे भरतोत्तम । सर्वासुरविनाशाय कालरूपा भयावहाः ॥ RKV_28.25 ॥ अट्टहासान् प्रमुञ्चन्ति कष्टरूपा नरास् तदा । निमेषोन्मेषणं चैव कुर्वन्ति लिपिकर्मसु ॥ RKV_28.26 ॥ निष्पन्दनयना मर्त्याश्चित्रेष्वालिखिता इव । देवायतनगा देवा रटन्ति प्रहसन्ति च । स्वप्ने पश्यन्ति चात्मानं रक्ताम्बरविभूषितम् ॥ RKV_28.27 ॥ रक्तमाल्योत्तमाङ्गाश्च पतन्तः कार्दमे ह्रदे । पश्यन्ति नाम चात्मानं सतैलाभ्यङ्गमस्तकम् ॥ RKV_28.28 ॥ पश्यन्ति yÃnamÃrƬhaæ रासभैश्च नृपोत्तम । संवर्तको महावायुर्युगान्तप्रतिमो महान् ॥ RKV_28.29 ॥ गृहान् उन्मूलयामास वृक्षजातीननेकशः । भूमिकम्पाः सनिर्घाता उल्कापाताः सहस्रशः ॥ RKV_28.30 ॥ रुधिरं वर्षते देवो मिश्रितं कर्करैर्बहु । अग्निकुण्डेषु विप्राणां हुतः सम्यग्घुताशनः ॥ RKV_28.31 ॥ ज्वलते धूमसंयुक्तो विस्फुलिङ्गकणैः सह । कुंजरा विमदा जातास्तुरगाः सत्त्ववर्जिताः ॥ RKV_28.32 ॥ अवादितानि वाद्यन्ते वादित्राणि सहस्रशः । ध्वजा ह्यकम्पिताः पेतुश्छत्राणि विविधानि च ॥ RKV_28.33 ॥ ज्वलति पादपास्तत्र पर्णानि च सभं ततः । सर्वं तद्व्याकुलीभूतं हाहाकारसमन्वितम् ॥ RKV_28.34 ॥ उद्यानानि विचित्राणि प्रबभञ्ज प्रभञ्जनः । तेन संप्रेरिताः सर्वे ज्वलन्ति विशिखाः शिखाः ॥ RKV_28.35 ॥ वृक्षगुल्मलतावल्ल्यो गृहाणि च समन्ततः । दिग्विभागैश्च सर्वैश्च प्रवृत्तो हव्यवाहनः ॥ RKV_28.36 ॥ सर्वं किंशुकपर्णाभं प्रज्वलच्चैव दृश्यते । गृहाद्गृहं तदा गन्तुं नैव धूमेन शक्यते ॥ RKV_28.37 ॥ हरकोपाग्निनिर्दग्धाः क्रन्दन्ते त्रिपुरे जनाः । प्रदीप्तं सर्वतो दिक्षु दह्यते त्रिपुरं परम् ॥ RKV_28.38 ॥ पतन्ति शिखराग्राणि विशीर्णानि सहस्रशः । पावको धूमसंपृक्तो दह्यमानः समन्ततः ॥ RKV_28.39 ॥ नृत्यन्वै व्याप्तदिग्देशः कान्तारेष्वभिधावति । देवागारेषु सर्वेषु गृहेष्वट्टालकेषु च ॥ RKV_28.40 ॥ प्रवृत्तो हुतभुक्तत्र पुरे कालप्रचोदितः । ददाह लोकान्सर्वत्र हरकोपप्रकोपितः ॥ RKV_28.41 ॥ दहते त्रैपुरं लोकं बालवृद्धसमन्वितम् । सपुरं सगृहद्वारं सवाहनवनं नृप ॥ RKV_28.42 ॥ केचिद्भोजनसक्ताश्च पानासक्तास्तथापरे । अपरा नृत्यगीतेषु संसक्ता वारयोषितः ॥ RKV_28.43 ॥ अन्योन्यं च परिष्वज्य हुताशनशिखार्दिताः । दह्यमाना नृपश्रेष्ठ सर्वे गच्छन्त्यचेतनाः ॥ RKV_28.44 ॥ अथान्ये दानवास्तत्र दह्यन्ते ऽग्निविमोहिताः । न शक्ताश्चान्यतो गन्तुं धूमेनाकुलिताननाः । हंसकारण्डवाकीर्णा नलिन्यो हेमपङ्कजाः ॥ RKV_28.45 ॥ दह्यन्ते विविधास् तत्र वाप्यः कूपाश्च भारत । दृश्यन्ते ऽनलदग्धानि पुरोद्यानानि दीर्घिकाः । अम्लानैः पङ्कजैश्छन्ना विस्तीर्णावसुयोजनाः ॥ RKV_28.46 ॥ गिरिकूटनिभास्तत्र प्रासादा रत्नशोभिताः । दृश्यन्ते ऽनलसंदग्धा विशीर्णा धरणीतले ॥ RKV_28.47 ॥ नरस्त्रीबालवृद्धेषु दह्यमानेषु सर्वतः । निर्दयं ज्वलते वह्निर्हाहाकारो महानभूत् । काचिच्च सुखसंसुप्ताप्रमत्तान्या नृपोत्तम ॥ RKV_28.48 ॥ krŬitvà च सुविस्तीर्णशयनस्था वराङ्गना । काचित्सुप्ता विशालाक्षी हारावलिविभूषिता । धूमेनाकुलिता दीना न्यपतद्धव्यवाहने ॥ RKV_28.49 ॥ काचित्तस्मिन्पुरे दीप्ते पुत्रस्नेहानुलालसा । पुत्रम् आलिङ्गते gìhaæ दह्यते त्रिपुरे ऽग्निना ॥ RKV_28.50 ॥ काचित्कनकवर्णाभा इन्द्रनीलविभूषिता । भर्तारं पतितं दृष्ट्वा पतिता तस्य चोपरि ॥ RKV_28.51 ॥ काचिदादित्यवर्णाभा प्रसुप्ता तु प्रियोपरि । अग्निज्वालाहता gìhaæ कंठमालिङ्गते नृप ॥ RKV_28.52 ॥ मेधवर्णा परा नारी चलत्कनकमेखला । श्वेतवस्त्रोत्तरीया तु पपात धरणीतले ॥ RKV_28.53 ॥ काचित्कुन्देन्दुवर्णाभा नीलरत्नविभूषिता । शिरसा präjalir भूत्वा विज्ञापयति पावकम् ॥ RKV_28.54 ॥ कस्याश्चिज्ज्वलते वस्त्रं केशाः कस्याश्च भारत । ज्वलज्ज्वलनसङ्काशैर् हेमभाण्डैस्त्रसंहित च ॥ RKV_28.55 ॥ काचित्प्रभूतदुःखार्ता विललाप वराङ्गना । भस्मीभूतं पतिं दृष्ट्वा क्रन्दन्ती कुररी यथा ॥ RKV_28.56 ॥ आलिङ्ग्य gìhaæ सहसा पतिता तस्य मूर्धनि । काचिच्च बहुदुःखार्ता व्यलपत्स्त्री स्ववेश्मनि ॥ RKV_28.57 ॥ भस्मसाच्च कृतं दृष्ट्वा क्रन्दते कुररी यथा । मातरं पितरं काचिद्दृष्ट्वा विगतचेतनम् ॥ RKV_28.58 ॥ वेपते पतिता भूमौ खेदिता वडवा यथा । इतश्चेतश्च काचिच्च दह्यमाना वराङ्गना ॥ RKV_28.59 ॥ नापश्यद्बालमुत्सङ्गे विपरीतमुखी स्थिता । कुम्भिलस्य गृहं दग्धं पतितं धरणीतले ॥ RKV_28.60 ॥ कूष्माण्डस्य च धूम्रस्य कुहकस्य बकस्य च । विरूपनयनस्यापि विरूपाक्षस्य चैव हि ॥ RKV_28.61 ॥ शुम्भो डिम्भश्च रौद्रश्च प्रह्लादश्चासुरोत्तमः । दण्डपाणिर् विपाणिश्च सिंहवक्त्रस् तथानघ ॥ RKV_28.62 ॥ दुन्दुभश्चैव संह्रादो डिण्डिर्मुण्डिस् तथैव च । बाणभ्राता च बाणश्च क्रव्यादव्याघ्रवक्त्रकौ ॥ RKV_28.63 ॥ एवमन्ये ऽपि ये केचिद्दानवा बलदर्पिताः । तेषां गृहे तथा वह्निर्ज्वलते निर्दयो नृप । दह्यमानाः स्त्रियस्तात विलपन्ति गृहे गृहे ॥ RKV_28.64 ॥ करुणाक्षरवादिन्यो निराधारा गताः शिवम् । यदि वैरं सुरारेश्च पुरुषोपरिपावक ॥ RKV_28.65 ॥ स्त्रियः किमपराध्यन्ति गृहपञ्जरकोकिलाः । अनिर्दयो नृशंसस्त्वं कस्ते कोपः स्त्रियं प्रति ॥ RKV_28.66 ॥ किं त्वया न श्रुतं लोके अवध्याः सर्वथा स्त्रियः । किं तु तुभ्यं गुणो ह्यस्ति दहने पवनेरितः ॥ RKV_28.67 ॥ न कारुण्यं त्वया किंचिद् दाक्षिण्यं च स्त्रियं प्रति । दयां म्लेच्छा हि कुर्वन्ति वचनं वीक्ष्य योषिताम् ॥ RKV_28.68 ॥ म्लेच्छानाम् अपि च म्लेच्छो दुर्निवार्यो ह्यचेतनः । एवं विलपमानानां स्त्रीणां तत्रैव भारत ॥ RKV_28.69 ॥ ज्वालाकलापबहुलः प्रज्वलत्येव पावकः । एवं दृष्ट्वा ततो बाणो दह्यमान उवाच ह ॥ RKV_28.70 ॥ अवज्ञाय विनष्टो ऽहं पापात्मा हरमञ्जसा । मया पापेन मूर्खेण ये लोका नाशिता ध्रुवम् ॥ RKV_28.71 ॥ गोब्राह्मणा हता नित्यमिह लोके परत्र च । नाशितान्यन्नपानानि मठारामाश्रमास्तथा ॥ RKV_28.72 ॥ ऋषीणामाश्रमाश्चैव देवारामा गणालयाः । तेन पापेन मे ध्वंसस्तपसश्च बलस्य च ॥ RKV_28.73 ॥ किं धनेन करिष्यामि राज्येणान्तःपुरेण च ॥ RKV_28.74 ॥ वरं शङ्करपादौ च शरणं यामि mƬhadhÅ÷ / न माता न पिता चैव न बन्धुर् नापरो जनः ॥ RKV_28.75 ॥ मुक्त्वा चैव महेशानं परमार्तिहरं परम् । आत्मना च कृतं पापमात्मनैव तु भुज्यते ॥ RKV_28.76 ॥ अहं पुनः समस्तैश्च दह्यामि सह साधुभिः । एवमुक्त्वा शिवं लिङ्गं कृत्वा तन्मस्तकोपरि ॥ RKV_28.77 ॥ निर्जगाम गृहाच्छीघ्रं पावकेनावगुण्ठितः । स खिन्नः स्विन्नगात्रस्तु प्रस्खलंस्तु मुहुर् मुहुः ॥ RKV_28.78 ॥ हरं गद्गदया वाचा स्तुवन्वै शरणं ययौ । त्वत्कोपानलनिर्दग्धो यदि वध्यो ऽस्मि शङ्कर ॥ RKV_28.79 ॥ त्वत्प्रसादान्महादेव मा मे लिङ्गं प्रणश्यतु । अर्चितं मे सुरश्रेष्ठ ध्यातं भक्त्या मया विभो ॥ RKV_28.80 ॥ प्राणादिष्टतमं देव तस्माद् रक्षितुम् अर्हसि । यदि ते ऽहम् अनुग्राह्यो वध्यो वा सुरसत्तम ॥ RKV_28.81 ॥ प्रतिजन्म महादेव त्वद्भक्तिरचलास्तु मे । पशुकीटपतङ्गेषु तिर्यग्योनिगतेषु च । स्वकर्मणा महादेव त्वद्भक्तिरचलास्तु मे ॥ RKV_28.82 ॥ एवमुक्त्वा महाभागो बाणो भक्तिमतां वरः । स्तोत्रेण देवदेवेशं छन्दयामास भारत ॥ RKV_28.83 ॥ बाण उवाच: शिव शङ्कर सर्वहराय नमो भवभीतभयार्तिहराय नमः । कुसुमायुधदेहविनाशंकर प्रमदाप्रियकामक देव नमः ॥ RKV_28.84 ॥ जय पार्वतीश परमार्थसार जय विरचितभीमभुजङ्गहार । जय निर्मलभस्मविलिप्तगात्र जय मन्त्रमूल जगदेकपात्र ॥ RKV_28.85 ॥ जय विषधरकपिलजटाकलाप जय भैरवविघृतपिनाकचाप । जय विषमनयनपरिमुक्तसङ्ग जय शङ्कर धृतगाङ्गतरङ्ग ॥ RKV_28.86 ॥ जय भीमरूप खट्वाङ्गहस्त शशिशेखर जय जगतां प्रशस्त । जय सुखरेश सुरलोकसार जय सर्वसकलनिर्दग्धसार ॥ RKV_28.87 ॥ जय कीर्तनीय जगतां पवित्र जय वृषाङ्क बहुविधचरित्र । जय विरचितनरकङ्कालमाल अघासुरदेहकङ्कालकाल ॥ RKV_28.88 ॥ जय नीलकंठ वरवृषभगमन जय सकललोकदुरितानुशमन । जय सिद्धसुरासुरविनतचरण जय रुद्र रौद्रभवजलधितरण ॥ RKV_28.89 ॥ जय गिरिश सुरेश्वरमाननीय जय सूक्ष्मरूप संचितनीय । जय दग्धत्रिपुर विश्वसत्त्व जय सकलशास्त्रपरमार्थतत्त्व ॥ RKV_28.90 ॥ जय दुरवबोध संसारतार कलिकलुषमहार्णवघोरतार । जय सुरासुरदेवगणेश नमो हयवानरसिंहगजेन्द्रमुख ॥ RKV_28.91 ॥ अतिह्रस्वस्थूलसुदीर्घतम उपलब्धिर् न शक्यते ते ह्यमरैः । प्रणतो ऽस्मि निरञ्जन ते चरणौ जय साम्ब सुलोचनकान्तिहर ॥ RKV_28.92 ॥ अप्राप्य त्वां किम् अत्यन्तम् उच्छ्रयी न विनाशयेत् । अतिप्रमाथि च तदा तपो महत्सुदारुणम् ॥ RKV_28.93 ॥ न पुत्रबान्धवा दारा न समस्तः सुहृज्जनः । सङ्कटे ऽभ्युपगच्छन्ति व्रजन्तमेकगामिनम् ॥ RKV_28.94 ॥ यदेव कर्म कैवल्यं कृतं तेन शुभाशुभम् । तदेव सार्थवत् तस्य भवत्यग्रे तु गच्छतः ॥ RKV_28.95 ॥ निर्धनस्यैव चरतो न भयं विद्यते क्वचित् । धनीभयैर्न मुच्येत धनं तस्मात्त्यजाम्यहम् ॥ RKV_28.96 ॥ लुब्धाः पापानि कुर्वन्ति शुद्धांशा नैव मानवाः । श्रुत्वा धर्मस्य सर्वस्वं श्रुत्वा चैवावधार्य तत् ॥ RKV_28.97 ॥ त्वं विष्णुस्त्वं जगन्नाथो ब्रह्मरूपः सनातनः । इन्द्रस्त्वं देवदेवेश सुरनाथ नमो ऽस्तु ते ॥ RKV_28.98 ॥ त्वं क्षितिर्वरुणश्चैव पवनस्त्वं हुताशनः । त्वं दीक्षा यजमानश्च आकाशं सोम एव च ॥ RKV_28.99 ॥ त्वं सूर्यस्त्वं तु वित्तेशो यमस्त्वं गुरुरेव च । त्वया व्याप्तं जगत्सर्वं त्रैलोक्यं भास्वता यथा ॥ RKV_28.100 ॥ एतद्बाणकृतं स्तोत्रं श्रुत्वा देवो महेश्वरः । क्रोधं मुक्त्वा प्रसन्नात्मा तदा वचनम् अब्रवीत् ॥ RKV_28.101 ॥ ईश्वर उवाच: न भेतव्यं न भेतव्यमद्यप्रभृति दानव । सौवर्णे भवने तिष्ठ मम पार्श्वे ऽथवा पुनः ॥ RKV_28.102 ॥ पुत्रपौत्रप्रपौत्रैश्च बान्धवैः सह भार्यया । अद्यप्रभृति वत्स त्वमवध्यः सर्वशत्रुषु ॥ RKV_28.103 ॥ मार्कण्डेय उवाच: भूयस्तस्य वरो दत्तो देवदेवेन भारत । स्वर्गे मर्त्ये च पाताले पूजितः ससुरासुरैः ॥ RKV_28.104 ॥ अक्षयश्चाव्ययश्चैव वस त्वं वै यथासुखम् । ततो निवारयामास रुद्रः सप्तशिखं तदा ॥ RKV_28.105 ॥ तृतीयं रक्षितं तस्य पुरं देवेन शम्भुना । ज्वालामालाकुलं चान्यत्पतितं धरणीतले ॥ RKV_28.106 ॥ अर्धेन प्रस्थितादूर्ध्वं तस्य ज्वाला दिवं गताः । हाहाकारो महांस्तत्र ऋषिसङ्घैरुदीरितः ॥ RKV_28.107 ॥ दैवतैश्च महाभागैः सिद्धविद्याधरादिभिः । एकं तु पतितं तत्र श्रीशैले खण्डमुत्तरम् ॥ RKV_28.108 ॥ द्वितीयं पतितं राजञ्छैले ह्यमरकण्टके । प्रज्वलत्पतितं तत्र तेन ज्वालेश्वरं स्मृतम् ॥ RKV_28.109 ॥ दग्धे तु त्रिपुरे राजन्पतिते खण्ड उत्तमे । रुद्रो देवः स्थितस्तत्र ज्वालामालानिवारकः ॥ RKV_28.110 ॥ हाहाकारपराणां तु ऋषीणां रक्षणाय च । स्वयं मूर्तिर्महेशान् उमावृषभसंयुतः ॥ RKV_28.111 ॥ मनसापि स्मरेद् यस्तु भक्त्या ह्यमरकण्टकम् । चान्द्रायणाधिकं पुण्यं स लभेन्नात्र संशयः ॥ RKV_28.112 ॥ अतिपुण्यो गिरिश्रेष्ठो यस्माद् भरतसत्तम । अस्मान्नित्यं भवेद् राजन्सर्वपापक्षयंकरः ॥ RKV_28.113 ॥ नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः । नानागुल्मलताकीर्णो नानावल्लीभिर् आवृतः ॥ RKV_28.114 ॥ सिंहव्याघ्रसमाकीर्णो मृगयूथैरलंकृतः । श्वापदानां च घोषेण नित्यं प्रमुदितो ऽभवत् ॥ RKV_28.115 ॥ ब्रह्मेन्द्रविष्णुप्रमुखैर्ह्यमरैश्च सहस्रशः । सेव्यते देवदेवेशः शङ्करस्तत्र पर्वते ॥ RKV_28.116 ॥ पतनं कुरुते यो ऽस्मिन्पर्वते ऽमरकण्टके । krŬate क्रमशो राजन्भुवनानि चतुर्दश ॥ RKV_28.117 ॥ ऐन्द्रं वाह्नं च कौबेरं वायव्यं याम्यमेव च । नैरृत्यं वारुणं चैव सौम्यं सौरं तथैव च ॥ RKV_28.118 ॥ ब्राह्मं च पदमक्लिष्टं वैष्णवं तदनन्तरम् । उमारुद्रं महाभाग ऐश्वरं तदनन्तरम् ॥ RKV_28.119 ॥ परं सदाशिवं शान्तं सूक्ष्मं ज्योतिरतीन्द्रियम् । तस्मिन्याति लयं धीरो विधिना नात्र संशयः ॥ RKV_28.120 ॥ युधिष्ठिर उवाच: को ऽप्यत्र विधिरुद्दिष्टः पतने ऋषिसत्तम । एतन्मे सर्वमाचक्ष्व संशयो ऽस्ति महामुने ॥ RKV_28.121 ॥ श्रीमार्कण्डेय उवाच: शृणुष्व कथयिष्यामि तं विधिं पाण्डुनन्दन । यत्कृत्वा प्रथमं कर्म निपतेत्तदनन्तरम् ॥ RKV_28.122 ॥ कृत्वा कृच्छ्रत्रयं पूर्वं जप्त्वा लक्षं दशैव तु । शाकयावकभुक्चैव शुचिस्त्रिषवणो नृप ॥ RKV_28.123 ॥ त्रिकालमर्चयेदीशं देवदेवं त्रिलोचनम् । दशांशेन तु राजेन्द्र होमं तत्रैव कारयेत् ॥ RKV_28.124 ॥ लक्षवारं जपेद्देवं गन्धमाल्यैश्च पूजयेत् । रात्रौ स्वप्ने तदा पश्येद्विमानस्थं ततः क्षिपेत् ॥ RKV_28.125 ॥ अनेनैव विधानेन आत्मानं यस्तु निक्षिपेत् । स्वर्गलोकमनुप्राप्य krŬate त्रिदशैः सह ॥ RKV_28.126 ॥ त्रिंशद्वर्षसहस्राणि त्रिंशत्कोट्यस् तथैव च । मुक्त्वा मनोरमान्भोगांस् तदा गच्छेन्महीतलम् ॥ RKV_28.127 ॥ पृथिवीमेकच्छत्रेण भुनक्ति लोकपूजितः । व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ RKV_28.128 ॥ ज्वालेश्वरं तु तत्तीर्थं त्रिषु लोकेषु विश्रुतम् । तत्र ज्वाला नदी पार्थ प्रस्रुता शिवनिर्मिता ॥ RKV_28.129 ॥ निर्वाप्य तद् बाणपुरं रेवया सह संगता । तत्र स्नात्वा महाराज विधिना मन्त्रसंयुतः ॥ RKV_28.130 ॥ तिलसंमिश्रतोयेन तर्पयेत् पितृदेवताः । पिण्डदानेन च पित्ःन् पैण्डरीकफलं लभेत् ॥ RKV_28.131 ॥ अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ RKV_28.132 ॥ अमराणां शतैश्चैव सेवितो ह्यमरेश्वरः । तथैव ऋषिसङ्घैश्च तेन पुण्यतमो महान् ॥ RKV_28.133 ॥ समन्ताद्योजनं तीर्थं पुण्यं ह्य् अमरकण्टकम् । रुद्रकोटिसमोपेतं तेन तत्पुण्यमुत्तमम् ॥ RKV_28.134 ॥ तस्य पर्वतराजस्य यः करोति प्रदक्षिणम् । प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः ॥ RKV_28.135 ॥ वाचिकं मानसं चैव कायिकं त्रिविधं च यत् । नश्यते पातकं सर्वमित्येवं शङ्करो ऽब्रवीत् ॥ RKV_28.136 ॥ अमरेश्वरपार्श्वे च तीर्थं शक्रेश्वरं नृप । तपस् तप्त्वा पुरा तत्र शक्रेण स्थापितं किल ॥ RKV_28.137 ॥ कुशावर्तं नाम तीर्थं ब्रह्मणा च कृतं शुभम् । ब्रह्मकुण्डमिति ख्यातं हंसतीर्थं तथा परम् ॥ RKV_28.138 ॥ अम्बरीषस्य तीर्थं च महाकालेश्वरं तथा । कावेर्याः पूर्वभागे च तीर्थं वै मातृकेश्वरम् ॥ RKV_28.139 ॥ एतानि दक्षिणे तीरे रेवाया भरतर्षभ । संसेवनस्नानदानैः पापसङ्घहराणि च ॥ RKV_28.140 ॥ भृगुतुङ्गे महाराज प्रसिद्धो भैरवः शिवः । तस्य याम्यविभागे च तीर्थं वै चपलेश्वरम् ॥ RKV_28.141 ॥ एतौ स्थितौ दुःखहरौ रेवाया उत्तरे तटे । तावभ्यर्च्य तथा नत्वा सम्यग् यात्राफलं भवेत् । अदृष्टपूजितौ तौ हि नराणां विघ्नकारकौ ॥ RKV_28.142 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे त्रिपुरविध्वंसने ज्वालेश्वरतीर्थामरेश्वतीर्थमाहात्म्यवर्णनं nÃmëÂÃviæÓo ऽध्यायः ॥ RKV अध्याय 29 युधिष्ठिर उवाच: कावेरीति च विख्याता त्रिषु लोकेषु सत्तम । माहात्म्यं श्रोतुम् इच्छामि तस्या मार्कण्ड तत्त्वतः ॥ RKV_29.1 ॥ कीदृशं दर्शनं तस्याः फलं स्पर्शे ऽथवा विभो । स्नाने जाप्ये ऽथवा दान उपवासे तथा मुने ॥ RKV_29.2 ॥ कथयस्व महाभाग कावेरीसङ्गमे फलम् । धर्मः श्रुतो ऽथ दृष्टो वा कथितो वा कृतो ऽपि वा ॥ RKV_29.3 ॥ अनुमोदितो वा विप्रेन्द्र पुनातीति श्रुतं मया । यथा धर्मप्रसङ्गे तु मुने धर्मो ऽपि जायते ॥ RKV_29.4 ॥ स्वर्गश्च नरकश्चैव इत्येवं वैदिकी श्रुतिः ॥ RKV_29.5 ॥ श्रीमार्कण्डेय उवाच: साधु साधु महाभाग यत्पृष्टो ऽहं त्वयाधुना । शृणुष्वैकमना भूत्वा कावेरीफलम् उत्तमम् ॥ RKV_29.6 ॥ अस्ति यक्षो महासत्त्वः कुबेरोनाम विश्रुतः । सो ऽपि तीर्थप्रभावेन राजन्यक्षाधिपो ऽभवत् ॥ RKV_29.7 ॥ तच्छृणुष्व विधानेन भक्त्या परमया नृप । सिद्धिं प्राप्तो महाभाग कावेरीसङ्गमेन तु ॥ RKV_29.8 ॥ कावेर्या नर्मदायास् तु सङ्गमे लोकविश्रुते । तत्र स्नात्वा शुचिर्भूत्वा कुबेरः सत्यविक्रमः ॥ RKV_29.9 ॥ विधिवन्नियमं कृत्वा शास्त्रयुक्त्या नरोत्तम । आराधयन्महादेवमेकचित्तः सनातनम् ॥ RKV_29.10 ॥ एकाहारो वसन्मासं तथा षष्ठाह्नकालिकः । पक्षोपवासी न्यवसत् कंचित् कालं नृपोत्तम ॥ RKV_29.11 ॥ मूलशाकफलैश्चान्यं कालं नयति बुद्धिमान् । किंचित्कालं वसंस्तत्र तीर्थे शैवालभोजनः ॥ RKV_29.12 ॥ पराकेणानयत्कालं कृच्छ्रेणापि च मानद । चान्द्रायणेन चाप्यन्यमन्यं वाय्वम्बुभोजनः ॥ RKV_29.13 ॥ एवं तत्र नरश्रेष्ठ कामरागविवर्जितः । स्थितो वर्षशतं साग्रं कर्षयन्स्वं तथा वपुः ॥ RKV_29.14 ॥ ततो वर्षशतस्यान्ते देवदेवो महेश्वरः । तुष्टस्तु परया भक्त्या तमुवाच हसन्निव ॥ RKV_29.15 ॥ भोभो यक्ष महासत्त्व वरं वरय सुव्रत । परितुष्टो ऽस्मि ते भक्त्या तव दास्ये यथेप्सितम् ॥ RKV_29.16 ॥ यक्ष उवाच: यदि तुष्टो ऽसि देवेश उमया सह शङ्कर । अद्यप्रभृति सर्वेषां यक्षाणामधिपो भवे ॥ RKV_29.17 ॥ अक्षयश्चाव्ययश्चैव तव भक्तिपुरःसरः । धर्मे मतिं च मे नित्यं ददस्व परमेश्वर ॥ RKV_29.18 ॥ ईश्वर उवाच: यत्त्वया प्रार्थितं सर्वं फलं धर्मस्य तत्तथा । इत्येवमुक्त्वा तं तत्र जगामादर्शनं हरः ॥ RKV_29.19 ॥ सो ऽपि स्नात्वा विधानेन संतर्प्य पितृदेवताः । आमन्त्रयित्वा तत्तीर्थं कृतार्थश्च गृहं ययौ ॥ RKV_29.20 ॥ पूजितस्तत्र यक्षैस्तु सो ऽभिषिक्तो विधानतः । चकार विपुलं तत्र राज्यमीप्सितमुत्तमम् ॥ RKV_29.21 ॥ तत्र चान्ये सुराः सिद्धा यक्षगन्धर्वकिंनराः । गणाश्चाप्सरसां तत्र ऋषयश्च तथानघ ॥ RKV_29.22 ॥ कावेरीसङ्गमं तेन सर्वपापहरं विदुः । स्वर्गाणामपि सर्वेषां द्वारमेतद्युधिष्ठिर ॥ RKV_29.23 ॥ ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् । कावेरीसङ्गमे स्नात्वा यैर्दत्तं हि तिलोदकम् ॥ RKV_29.24 ॥ दश पूर्वे परे तात मातृतः पितृतस्तथा । पितरः पितामहास्तेन उद्धृता नरकार्णवात् ॥ RKV_29.25 ॥ तस्मात्सर्वप्रयत्नेन तत्र स्नायीत मानवः । अर्चयेदीश्वरं देवं यदीच्छेच्छाश्वतीं गतिम् ॥ RKV_29.26 ॥ कावेरीसङ्गमे राजन्स्नानदानार्चनं नरैः । कृतं भक्त्या नरश्रेष्ठ अश्वमेधाधिकं फलम् ॥ RKV_29.27 ॥ होमेन चाक्षयः स्वर्गो जपादायुर्विवर्धते । ध्यानतो नित्यमायाति पदं शिवकलात्मकम् ॥ RKV_29.28 ॥ अग्निप्रवेशं यः कुर्यात् तस्मिंस् तीर्थे नरेश्वर । अग्निलोके वसेत्तावद्यावदाभूतसम्प्लवम् ॥ RKV_29.29 ॥ अनाशकं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप । तस्य पुण्यफलं यद्वै तच्छृणुष्व नरोत्तम ॥ RKV_29.30 ॥ गन्धर्वाप्सरःसंकीर्णे विमाने सूर्यसन्निभे । वीज्यमानो वरस्त्रीभिर्दैवतैः सह मोदते ॥ RKV_29.31 ॥ षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । krŬate रुद्रलोकस्थस्तदन्ते भुवि चागतः ॥ RKV_29.32 ॥ भोगवान्दानशीलश्च जायते पृथिवीपतिः । आधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ RKV_29.33 ॥ एवं गुणगणाकीर्णा कावेरी सा सरिन्नृप । त्रिषु लोकेषु विख्याता नर्मदासङ्गमे सदा ॥ RKV_29.34 ॥ जितवाक्कायचित्ताश्च ध्येयध्यानरतास् तथा । कावेरीसङ्गमे तात ते ऽपि मोक्षमवाप्नुयुः ॥ RKV_29.35 ॥ शृणु ते ऽन्यत्प्रवक्ष्यामि आश्चर्यं नृपसत्तम । त्रिषु लोकेषु का त्वन्या दृश्यते सरिता समा ॥ RKV_29.36 ॥ लब्धं यैर् नर्मदातोयं ये च कुर्युः प्रदक्षिणम् । ये पिबन्ति जलं तत्र ते पुण्या नात्र संशयः ॥ RKV_29.37 ॥ न तेषां सन्ततिच्छेदो दश जन्मानि पञ्च च । तेषां पापं विलीयेत हिमं सूर्योदये यथा ॥ RKV_29.38 ॥ गङ्गायमुनसङ्गे वै यत्फलं लभते नरः । तत्फलं लभते मर्त्यः कावेरीस्नानमाचरन् ॥ RKV_29.39 ॥ भौमे तु भूतजायोगे व्यतीपाते च संक्रमे । राहुसोमसमायोगे tadevëÂaguïaæ स्मृतम् ॥ RKV_29.40 ॥ अशीतिश्च यवाः प्रोक्ता गङ्गायामुनसङ्गमे । कावेरीनर्मदायोगे tadevëÂaguïaæ स्मृतम् ॥ RKV_29.41 ॥ गङ्गा षष्टिसहस्रैस्तु क्षेत्रपालैः प्रपूज्यते । तदर्धैर् अन्यतीर्थानि रक्षन्ते नात्र संशयः ॥ RKV_29.42 ॥ अमरेश्वरे तु सरितां ये योगाः परिकीर्तिताः । ते त्वशीतिसहस्रैस्तु क्षेत्रपालैस्तु रक्षिताः ॥ RKV_29.43 ॥ तथामरेश्वरे याम्ये लिङ्गं वै चपलेश्वरम् । द्वितीयं चण्डहस्ताख्यं द्वे लिङ्गे तीर्थरक्षके ॥ RKV_29.44 ॥ शिवेन स्थापिते पूर्वं कावेर्याद्यभिरक्षके । लक्षेण रक्षिता देवी नर्मदा बहुकल्पगा ॥ RKV_29.45 ॥ धनुषां षष्ट्यभियुतैः पुरुषैरीशयोजितैः । ओं कारशतसाहस्रैः पर्वतश्चाभिरक्षितः ॥ RKV_29.46 ॥ अन्यदेशकृतं पापम् अस्मिन् क्षेत्रे विनश्यति । अस्मिंस्तीर्थे कृतं पापं वज्रलेपो भविष्यति ॥ RKV_29.47 ॥ एषा ते कथिता तात कावेरी सरितां वरा । रुद्रदेहसमुत्पन्ना तेन पुण्या सरिद्वरा ॥ RKV_29.48 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कावेरीसङ्गममाहात्म्यवर्णनं नामैकोनत्रिंशो ऽध्यायः ॥ RKV अध्याय 30 श्रीमार्कण्डेय उवाच: नर्मदोत्तरकूले तु दारुतीर्थमनुत्तमम् । यत्र सिद्धो महाभाग तपस्तप्त्वा द्विजोत्तमः ॥ RKV_30.1 ॥ युधिष्ठिर उवाच: को ऽसौ द्विजवरश्रेष्ठः सिद्धस्तत्र महामुने । दारुकेति सुतः कस्य एतन्मे वक्तुम् अर्हसि ॥ RKV_30.2 ॥ श्रीमार्कण्डेय उवाच: भार्गवे विपुले वंशे धीमतो देवशार्मणः । दारुर्नाम महाभागो वेदवेदाङ्गपारगः ॥ RKV_30.3 ॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थो विधिक्रमात् । यतिधर्मविधानेन चचार विपुलतपः ॥ RKV_30.4 ॥ ध्यायन्वै स महादेवं निराहारो युधिष्ठिर । उवास तीर्थे तस्मिन् वै यावत्प्राणपरिक्षयम् ॥ RKV_30.5 ॥ तस्य नाम्ना तु तत्तीर्थं त्रिषु लोकेषु विश्रुतम् । तत्र स्नात्वा विधानेन अर्चयेत्पितृदेवताः ॥ RKV_30.6 ॥ सत्यवादी जितक्रोधः सर्वभूतहिते रतः । सर्वान्कामान् अवाप्नोति राजन्नत्रैव सवर्था ॥ RKV_30.7 ॥ यः कुर्याद् उपवासं च सत्यशौचपरायणः सौत्रामणिफलं चास्य सम्भवत्यविचारितम् ॥ RKV_30.8 ॥ ऋग्वेदजापी ऋग्वेदी साम वा सामपारगः । यजुर्वेदी यजुर्जप्त्वा लभते फलम् उत्तमम् ॥ RKV_30.9 ॥ प्राणांस् त्यजति यो मर्त्यस् तस्मिंस्तीर्थे विधानतः । अनिवर्तिका गतिस्तस्य इत्येवं शङ्करो ऽब्रवीत् ॥ RKV_30.10 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दारुतीर्थमाहात्म्यवर्णनं नाम त्रिंशो ऽध्यायः ॥ RKV अध्याय 31 श्रीमार्कण्डेय उवाच: ततो गच्छेच्च राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् । ब्रह्मावर्तमिति ख्यातं सर्वपापप्रणाशनम् ॥ RKV_31.1 ॥ तत्र संनिहितो ब्रह्मा नित्यसेवी युधिष्ठिर । ऊर्ध्वबाहुर्निरालम्बचकार भ्रमणं सदा ॥ RKV_31.2 ॥ एकाहारवशे ऽतिष्ठद्द्वादशाब्दं महाव्रती । अत्र तीर्थे विधानेन चिन्तयन् वै महेश्वरम् ॥ RKV_31.3 ॥ तेन तत्पुण्यमाख्यातं ब्रह्मावर्तमिति प्रभो । तत्र स्नात्वा विधानेन तर्पयेत् पितृदेवताः ॥ RKV_31.4 ॥ अर्चयेद्देवमीशानं विष्णुं वा परमेश्वरम् । यत्फलं सर्वयज्ञानां विधिवद्दक्षिणावताम् ॥ RKV_31.5 ॥ तत्फलं समवाप्नोति तत्तीर्थस्य प्रभावतः । यस्मिंस्तीर्थे तु यो देवो दानवो वा द्विजो ऽथ वा ॥ RKV_31.6 ॥ सिद्धस्तेनैव तन्नाम्ना ख्यातं लोके महच्च तत् । न जलं न स्थलं नाम क्षेत्रं वा ह्यूषराणि च ॥ RKV_31.7 ॥ पवित्रत्वं लभन्त्येते पौरुषेण विना नृणाम् । सामर्थ्यान्निश्चयाद्धैर्यात्सिध्यन्ति पुरुषा नृप ॥ RKV_31.8 ॥ प्रमादात् तस्य लोभेन पतन्ति नरके ध्रुवम् ॥ RKV_31.9 ॥ संनिरुध्येन्द्रियग्रामं यत्र यत्र वसेन् मुनिः । तत्र तत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥ RKV_31.10 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ब्रह्मावर्ततीर्थमाहात्म्यवर्णनं नामैकत्रिंशो ऽध्यायः ॥ RKV अध्याय 32 श्रीमार्कण्डेय उवाच: पत्त्रेश्वरं ततो गच्छेत् सर्वपापप्रणाशनम् । यत्र सिद्धो महाभागश्चित्रसेनसुतो बली ॥ RKV_32.1 ॥ युधिष्ठिर उवाच: को ऽसौ सिद्धस् तदा ब्रह्मंस्तस्मिंस्तीर्थे महातपाः । पुत्रः कस्य तु को हेतुरेतदिच्छामि वेदितुम् ॥ RKV_32.2 ॥ श्रीमार्कण्डेय उवाच: चित्रोनाम महातेजा इन्द्रस्य दयितः पुरा । तस्य पुत्रो नृपश्रेष्ठ पत्त्रेश्वर इति श्रुतः ॥ RKV_32.3 ॥ रूपवान् सुभगश्चैव सर्वशत्रुभयंकरः । इन्द्रस्य दयितो ऽत्यर्थं जय इत्येव चापरः ॥ RKV_32.4 ॥ स कदाचित् सभामध्ये सर्वदेवसमागमे । मेनकानृत्यगीतेन मोहितः सुचिरं किल ॥ RKV_32.5 ॥ तिष्ठते गतमर्यादो गतप्राण इव क्षणात् । तावत्सुरपतिर्देवः शशापाथाजितेन्द्रियम् ॥ RKV_32.6 ॥ यस्मात् त्वं स्वर्गसंस्थो ऽपि मर्त्यधर्मम् उपेयिवान् । तस्मान् मर्त्ये चिरं कालं क्षपयिष्यस्यसंशयम् ॥ RKV_32.7 ॥ एवम् उक्तः सुरेन्द्रेण चित्रसेनसुतो युवा । वेपमानः सुरश्रेष्ठः k­täjaliruvÃca ह ॥ RKV_32.8 ॥ पत्त्रेश्वर उवाच: मया पापेन mƬhena अजितेन्द्रियचेतसा । प्राप्तं वै यत्फलं तस्य प्रसादं कर्तुम् अर्हसि ॥ RKV_32.9 ॥ शक्र उवाच: नर्मदातटमाश्रित्य द्वादशाब्दं जितेन्द्रियः । आराधय शिवं शान्तं पुनः प्राप्स्यसि सद्गतिम् ॥ RKV_32.10 ॥ सत्यशौचरतानां च धर्मिष्ठानां जितात्मनाम् । लोकोऽयं पापिनां नैव इति शास्त्रस्य निश्चयः ॥ RKV_32.11 ॥ एवमुक्ते महाराज सहस्राक्षेण धीमता । गन्धर्वतनयो धीमान्प्रणम्यागात्तु भूतलम् ॥ RKV_32.12 ॥ रेवाया विमले तोये ब्रह्मावर्तसमीपतः । स्नात्वा जप्त्वा विधानेन अर्चयित्वा च शङ्करम् ॥ RKV_32.13 ॥ वाय्वम्बुपिण्याकफलैश्च पुष्पैः पर्णैश्च मूलाशनयावकेन । तताप पञ्चाग्नितपोभिर् उग्रैस्ततश्च तोषं समगात् स देवः ॥ RKV_32.14 ॥ पिनाकपाणिं वरदं त्रिशूलिनमुमापतिं ह्यन्धकनाशनं च । चन्द्रार्धमौलिं गजकृत्तिवाससं दृष्ट्वा पपाताग्रगतं समीक्ष्य ॥ RKV_32.15 ॥ ईश्वर उवाच: वरं वृणीष्व भद्रं ते वरदो ऽहं तवानघ । यमिच्छसि ददाम्यद्य नात्र कार्या विचारणा ॥ RKV_32.16 ॥ पत्त्रेश्वर उवाच: यदि तुष्टो ऽसि देवेश यदि देयो वरो मम । अत्र त्वं सततं तीर्थे मम नाम्ना भव प्रभो ॥ RKV_32.17 ॥ एतच्छ्रुत्वा महादेवो हर्षगद्गदया गिरा । तथेत्युक्त्वा ययौ हृष्ट उमया सह शङ्करः ॥ RKV_32.18 ॥ सो ऽपि तत्तीर्थम् आप्लुत्य गते देवे दिवं प्रति । स्नात्वा जाप्यविधानेन तर्पयित्वा पित्ःन् पुनः ॥ RKV_32.19 ॥ स्थापयामास देवेशं तस्मिंस् तीर्थे विधानतः । पत्त्रेश्वरं तु विख्यातं त्रिषु लोकेषु भारत ॥ RKV_32.20 ॥ इन्द्रलोकं गतः शापान्मुक्तः सो ऽपि नरेश्वर । हृष्टः प्रमुदितो रम्यं जयशब्दादिमङ्गलैः ॥ RKV_32.21 ॥ एष ते कथितः प्रश्नः पृष्टो यो वै युधिष्ठिर । तत्र स्नानेन चैकेन सर्वपापैः प्रमुच्यते ॥ RKV_32.22 ॥ यस्त्वर्चयेन्महादेवं तस्मिंस्तीर्थे युधिष्ठिर । स्नात्वाभ्यर्च्य पित्ःन् देवान् सो ऽश्वमेधफलं लभेत् ॥ RKV_32.23 ॥ मृतो वर्षशतं साग्रं krŬitvà च शिवे पुरे । राजा वा राजतुल्यो वा पश्चान्मर्त्येषु जायते ॥ RKV_32.24 ॥ वेदवेदाङ्गतत्त्वज्ञो जीवेच्च शरदः शतम् । व्याधिशोकविनिर्मुक्तः पुनः स्मरति तज्जलम् ॥ RKV_32.25 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पत्रेश्वरतीर्थमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ RKV अध्याय 33 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र अग्नितीर्थमनुत्तमम् । यत्र संनिहितो ह्यग्निर्गतः कामेन मोहितः ॥ RKV_33.1 ॥ युधिष्ठिर उवाच: कथं देवो जगद्धाता कामेन कलुषीकृतः । कथं च नित्यदा वास एकस्थानेषु जायते ॥ RKV_33.2 ॥ एतत्त्वाश्चर्यमतुलं सर्वलोकेष्वनुत्तमम् । कथयस्व महाभाग परं कौतूहलं मम ॥ RKV_33.3 ॥ श्रीमार्कण्डेय उवाच: साधु साधु महाप्राज्ञ पृष्टः प्रश्नस्त्वयानव । कथयामि यथापूर्वं श्रुतमेतन्महेश्वरात् ॥ RKV_33.4 ॥ आसीत्कृतयुगे राजा नाम्ना दुर्योधनो महान् । हस्त्यश्वरथसम्पूर्णो मेदिनीपरिपालकः ॥ RKV_33.5 ॥ रूपयौवनसम्पन्नं दृष्ट्वा तं पृथिवीपतिम् । दिव्योपभोगसम्पन्नं प्रार्थयामास नर्मदा ॥ RKV_33.6 ॥ स तु तां चकमे कन्यां त्यक्त्वा 'न्यं प्रमदाजनम् । मुदा परमया युक्तो माहिष्मत्याः पतिर्नृप ॥ RKV_33.7 ॥ रमते स तया सार्द्धं काले वै नृपसत्तम । नर्मदा जनयामास कन्यां पद्मदलेक्षणाम् ॥ RKV_33.8 ॥ अङ्गप्रत्यङ्गसम्पन्ना यस्माल्लोकेषु विश्रुता । तस्यां पिता च माता च चक्रतुः प्रेमबन्धनम् ॥ RKV_33.9 ॥ कालेनातिसुदीर्घेण यौवनस्था वराङ्गना । प्रार्थ्यमानापि राजन्वै नात्मानं दातुमिच्छति ॥ RKV_33.10 ॥ ततो ऽन्यदिवसे वह्निर्द्विजरूपो महातपाः । राजानं प्रार्थयामास रहो गत्वा शनैः शनैः ॥ RKV_33.11 ॥ भोभो रघुकुलश्रेष्ठ द्विजोऽहं मन्दसन्ततिः । दरिद्रो ह्य् असहायश्च भार्यार्थे वरयामि ताम् ॥ RKV_33.12 ॥ कन्या सुदर्शना नाम रूपेणाप्रतिमा भुवि । तां ददस्व महाभाग वर्धते तव मन्दिरे ॥ RKV_33.13 ॥ ब्रह्मचर्येण निर्विण्ण एकाकी kÃmapŬita÷ / याचमानस्य मे तात प्रसादं कर्तुमर्हसि ॥ RKV_33.14 ॥ राजोवाच: नाहं द्रव्यविहीनस्य असवर्णस्य कर्हिचित् । दास्यामि स्वां सुतां शुभ्रां गम्यतां द्विजपुंगव ॥ RKV_33.15 ॥ एवमुक्तस्तदा वह्निः परां pŬÃm उपागतः । न किंचिद् उक्त्वा राजानं तत्रैवान्तरधीयत ॥ RKV_33.16 ॥ गते चादर्शनं विप्रे राजा मन्त्रिपुरोहितैः । मन्त्रयित्वाथ काले तु तुष्टो मखमुखे स्थितः ॥ RKV_33.17 ॥ यजतश्च मखे भक्त्या ब्राह्मणैः सह भारत । ततश्चादर्शनं वह्निः सर्वेषां पश्यतामगात् ॥ RKV_33.18 ॥ विप्रा दुर्मनसो भूत्वा गता राज्ञो हि मन्दिरम् । वह्निनाशं विमनसो राजानम् इदम् अब्रुवन् ॥ RKV_33.19 ॥ ब्राह्मणा ऊचुः । दुर्योधन महाराज श्रूयतां महदद्भुतम् । न श्रुतं न च दृष्टं वा कौतुकं नृपपुंगव ॥ RKV_33.20 ॥ अग्निकार्यप्रवृत्तानां सर्वेषां विधिवन्नृप । केनापि हेतुना वह्निर्दृश्यते न ज्वलत्युत ॥ RKV_33.21 ॥ तच्छ्रुत्वा विप्रियं घोरं राजा विप्रमुखाच्च्युतम् । आसनात्पतितो भूमौ छिन्नमूल इव द्रुमः ॥ RKV_33.22 ॥ आश्वस्य च मुहूर्तेन उन्मत्त इव संस्तदा । निरीक्ष्य च दिशः सर्वा इदं वचनमब्रवीत् ॥ RKV_33.23 ॥ किम् एतद् आश्चर्यपरमिति भोभो द्विजोत्तमाः । कथ्यतां कारणं सर्वं शास्त्रदृष्ट्या विभाव्य च ॥ RKV_33.24 ॥ मम वा दुष्कृतं किंचिदुताहो भवतामिह । येन नष्टो ऽग्निशालायां हुतभुक् केन हेतुना ॥ RKV_33.25 ॥ मन्त्रच्छिद्रम् अथान्यद्वा नैव किंचिददक्षिणम् । क्रियाहीनं कृतं वाथ केन वह्निर् न दृश्यते ॥ RKV_33.26 ॥ अन्नहीनो दहेद् rëÂraæ मन्त्रहीनस्तु ऋत्विजः । दातारं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः ॥ RKV_33.27 ॥ ब्राह्मणा ऊचुः । न मन्त्रहीना हि वयं न च राजन्व्रतैस्तथा । द्रव्येण च न हीनस्त्वमन्यत् पापं विचिन्त्यताम् ॥ RKV_33.28 ॥ राजोवाच: तथापि यूयं सहिता उपायं चिन्तयन्त्विति । येन श्रेयो भवेन् नित्यम् इह लोके परत्र च ॥ RKV_33.29 ॥ एवमुक्तास्ततः सर्वे ब्राह्मणाः कृतनिश्चयाः । निराहाराः स्थिताः शर्वे यत्र नष्टो हुताशनः ॥ RKV_33.30 ॥ ततः स्वप्ने महातेजा हुतभुग्ब्राह्मणांस्तदा । उवाच श्रूयतां सर्वैर् मम नाशस्य कारणम् ॥ RKV_33.31 ॥ प्रार्थितो ऽयं मया राजा सुतां दातुं न चेच्छति । तेन नष्टो ऽग्निशरणादहं भो द्विजसत्तमाः ॥ RKV_33.32 ॥ यदि मे स्वसुतां राजा ददाति परमार्चिताम् । तदास्य ज्वलमानो ऽहं गृहे तिष्ठामि नान्यथा ॥ RKV_33.33 ॥ तच्छ्रुत्वा वचनं विप्रा वैश्वानरमुखोद्गतम् । विस्मयोत्फुल्लनयना राजानम् इदम् अब्रुवन् ॥ RKV_33.34 ॥ भवतो मतमाज्ञाय सर्वे गत्वाग्निमन्दिरम् । निराहाराः स्थिता रात्रौ पश्यामो जातवेदसम् ॥ RKV_33.35 ॥ तेनोक्ताः स्वसुतां चेत् तु राजा मे दातुम् इच्छति । ततो ऽस्य भूयो ऽपि गृहे ज्वले ऽहं नान्यथा द्विजाः ॥ RKV_33.36 ॥ एवं ज्ञात्वा महाराज स्वसुतां दातुमर्हसि ॥ RKV_33.37 ॥ राजोवाच: भवतां तस्य वा कार्यं देवस्य वचनं हृदि । समयं कर्तुम् इच्छामि कन्यादाने ह्यनुत्तमम् ॥ RKV_33.38 ॥ मम संनिहितो नित्यं गृहे तिष्ठतु पावकः । ददामि रुचिरापाङ्गीं नान्यथा करवाणि वै ॥ RKV_33.39 ॥ एवं ते ब्राह्मणाः श्रुत्वा तथाग्निं प्राप्य सत्वरम् । कथयित्वा विवाहेन योजयामासुराशु वै ॥ RKV_33.40 ॥ सुदर्शनाया लाभेन परितुष्टो हुताशनः । ज्वलते सन्निधौ नित्यं माहिष्मत्यां युधिष्ठिर ॥ RKV_33.41 ॥ ततः प्रभृति तत्तीर्थमग्नितीर्थं प्रचक्षते । ये तत्र पक्षसन्धौ तु स्नानदानैस्तु भाविताः ॥ RKV_33.42 ॥ तर्पयन्ति पित्ःन् देवांस्ते ऽश्वमेधफलैर्युताः । सुवर्णं ये प्रयच्छन्ति तस्मिंस्तीर्थे नराधिप ॥ RKV_33.43 ॥ पृथ्वीदानफलं तत्र जायते नात्र संशयः । अनाशकं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप ॥ RKV_33.44 ॥ स मृतो ह्यग्निलोके तु krŬate सुरपूजितः । एष ते ह्यग्नितीर्थस्य सम्भवः कथितो मया ॥ RKV_33.45 ॥ सर्वपापहरः पुण्यः श्रुतमात्रो नरोत्तम । धन्यः पापहरो नित्यमित्येवं शङ्करो ऽब्रवीत् ॥ RKV_33.46 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऽग्नितीर्थमाहात्म्यवर्णनं नाम त्रयस्त्रिंशो ऽध्यायः ॥ RKV अध्याय 34 श्रीमार्कण्डेय उवाच: तत्रैव तु भवेदन्यद् आदित्यस्य महात्मनः । कीर्तयामि नरश्रेष्ठ यदि ते श्रवणे मतिः ॥ RKV_34.1 ॥ युधिष्ठिर उवाच: एतदाश्चर्यमतुलं श्रुत्वा तव मुखोद्गतम् । विस्मयाद्धृष्टरोमाहं जातो ऽस्मि मुनिसत्तम ॥ RKV_34.2 ॥ सहस्रकिरणो देवो हर्ता कर्ता निरञ्जनः । अवतारेण लोकानाम् उद्धर्ता नर्मदातटे ॥ RKV_34.3 ॥ पुरुषाकारो भगवानुताहो तपसः फलात् । कस्य गोत्रे समुत्पन्नः कस्य देवो ऽभवद् वशी ॥ RKV_34.4 ॥ श्रीमार्कण्डेय उवाच: कुलिकान्वयसम्भूतो ब्राह्मणो bhaktimächuci÷ / ईक्ष्यामीति रविं तत्र तीर्थे यात्राकृतोद्यमः ॥ RKV_34.5 ॥ योजनानां शतं साग्रं निराहारो गतोदकः । प्रस्थितो देवदेवेन स्वप्नान्ते वारितः किल ॥ RKV_34.6 ॥ भोभो मुने महासत्त्व अलं ते व्रतमीदृशम् । सर्वं व्याप्य स्थितं पश्य स्थावरं जङ्गमं च माम् ॥ RKV_34.7 ॥ तपाम्यहं ततो वर्षं निगृह्णाम्य् उत्सृजामि च । न भृतं चैव मृत्युं च यः पश्यति स पश्यति ॥ RKV_34.8 ॥ वरं वरय भद्रं त्वम् आत्मनो यस्तवेप्सितम् ॥ RKV_34.9 ॥ ब्राह्मण उवाच: यदि तुष्टो ऽसि मे देव देयो यदि वरो मम । उत्तरे नर्मदाकूले सदा संनिहितो भव ॥ RKV_34.10 ॥ ये भक्त्या परया देव योजनानां शते स्थिताः । स्मरिष्यन्ति जितात्मानस् तेषां त्वं वरदो भव ॥ RKV_34.11 ॥ कुब्जान्धबधिरा मूका ये केचिद्विकलेन्द्रियाः । तव पादौ नमस्यन्ति तेषां त्वं वरदो भव ॥ RKV_34.12 ॥ शीर्णघ्राणा गतधियो ह्यस्थिचर्मावशेषिताः । तेषां त्वं करुणां देव अचिरेण कुरुष्व ह ॥ RKV_34.13 ॥ ये ऽपि त्वां नर्मदातोये स्नात्वा तत्र दिने दिने । अर्चयन्ति जगन्नाथ तेषां त्वं वरदो भव ॥ RKV_34.14 ॥ प्रभाते ये स्तविष्यन्ति स्तवैर्वैदिकलौकिकैः । अभिप्रेतं वरं देव तेषां त्वं दद भोच्युत ॥ RKV_34.15 ॥ तवाग्रे वपनं देव कारयन्ति नरा भुवि । स्वामिंस्तेषां वरो देय एष मे परमो वरः ॥ RKV_34.16 ॥ एवमस्त्विति तं चोक्त्वा मुनिं करुणया पुनः । शतभागेन राजेन्द्र स्थित्वा चादर्शनं गतः ॥ RKV_34.17 ॥ तत्र तीर्थे नरो भक्त्या गत्वा स्नानं समाचरेत् । तर्पयेत् पितृदेवांश्च सो ऽग्निष्टोमफलं लभेत् ॥ RKV_34.18 ॥ अग्निप्रवेशं यः कुर्यात्तस्मिंस् तीर्थे नराधिप । द्योतयन्वै दिशः सर्वा अग्निलोकं स गच्छति ॥ RKV_34.19 ॥ यस्तत्तीर्थं समासाद्य त्यजतीह कलेवरम् । स गतो वारुणं लोकमित्येवं शङ्करो ऽब्रवीत् ॥ RKV_34.20 ॥ तत्र तीर्थे तु यः कश्चित् संन्यासेन तनुं त्यजेत् । षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ॥ RKV_34.21 ॥ अप्सरोगणसंकीर्णे दिव्यशब्दानुनादिते । उषित्वायाति मर्त्ये वै वेदवेदाङ्गविद् भवेत् ॥ RKV_34.22 ॥ व्याधिशोकविनिर्मुक्तो धनकोटिपतिर्भवेत् । पुत्रदारसमोपेतो जीवेच्च शरदः शतम् ॥ RKV_34.23 ॥ प्रातरुत्थाय यस्तत्र स्मरते भास्करं तदा । आजन्मजनितात् पापान् मुच्यते नात्र संशयः ॥ RKV_34.24 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रवितीर्थवर्णनं नाम चतुस्त्रिंशो ऽध्यायः ॥ RKV अध्याय 35 युधिष्ठिर उवाच: जलमध्ये महादेवः केन तिष्ठति हेतुना । उत्तरं दक्षिणं कूलं वर्जयित्वा द्विजोत्तम ॥ RKV_35.1 ॥ श्रीमार्कण्डेय उवाच: एतदाख्यानमतुलं पुण्यं श्रुतिमुखावहम् । पुराणे यच्छ्रुतं तात तत्ते वक्ष्याम्यशेषतः ॥ RKV_35.2 ॥ त्रेतायुगे महाभाग रावणो देवकण्टकः । त्रैलोक्यविजयी रौद्रः सुरासुरभयंकरः ॥ RKV_35.3 ॥ देवदानवगन्धर्वैर् ऋषिभिश्च तपोधनैः । अवध्यो ऽथ विमानेन यावत्पर्यटते महीम् ॥ RKV_35.4 ॥ तावद्धिन्ध्यगिरेर् मध्ये दानवो बलदर्पितः । मयो नामेति विख्यातो गुहावासी तपश्चरन् ॥ RKV_35.5 ॥ तस्य पार्श्वगतो रक्षो विनयाद् अवनिं गतः । पूजितो दानसन्मानैर् इदं वचनम् अब्रवीत् ॥ RKV_35.6 ॥ कस्येयं पद्मपत्राक्षी पूर्णचन्द्रनिभानना । किंनामधेया तपति तप उग्रं कथं विभो ॥ RKV_35.7 ॥ मय उवाच: दानवानां पतिः श्रेष्ठो मयो ऽहं नाम नामतः । भार्या तेजोवती नाम तस्यास्तु तनया शुभा ॥ RKV_35.8 ॥ मन्दोदरीति विख्याता तपते भर्तृकारणात् । आराधयन्ती भर्तारमुमाया दयितं शुभम् ॥ RKV_35.9 ॥ तच्छ्रुत्वा वचनं तस्य रावणो मदमोहितः । प्रसृतः प्रणतो भूत्वा मयं वचनम् अब्रवीत् ॥ RKV_35.10 ॥ पौलस्त्यान्वयसंजातो देवदानवदर्पहा । प्रार्थयामि महाभाग सुतां त्वं दातुमर्हसि ॥ RKV_35.11 ॥ ज्ञात्वा पैतामहं वृत्तं मयेनापि महात्मना । रावणाय सुता दत्ता पूजयित्वा विधानतः ॥ RKV_35.12 ॥ गृहीत्वा तां तदा रक्षो ऽभ्यर्च्यमानो निशाचरैः । देवोद्याने विमानैश्च krŬate स तया सह ॥ RKV_35.13 ॥ केनचित्त्वथ कालेन रावणो लोकरावणः । पुत्रं पुत्रवतां श्रेष्ठो जनयामास भारत ॥ RKV_35.14 ॥ तेनैव जातमात्रेण रावो मुक्तो महात्मना । संवर्तकस्य मेघस्य तेन लोका जडीकृताः ॥ RKV_35.15 ॥ श्रुत्वा तन्नर्दितं घोरं ब्रह्मा लोकपितामहः । नाम चक्रे तदा तस्य मेघनादो भविष्यति ॥ RKV_35.16 ॥ एवंनामा कृतः सो ऽपि परमं व्रतमास्थितः । तोषयामास देवेशमुमया सह शङ्करम् ॥ RKV_35.17 ॥ व्रतैर्नियमदानैश्च होमजाप्यविधानतः । कृच्छ्रचान्द्रायणैर्नित्यं कृशं कुर्वन्कलेवरम् ॥ RKV_35.18 ॥ एवम् अन्यद्दिने तात कैलासं धरणीधरम् । गत्वा लिङ्गद्वयं गृह्य प्रस्थितो दक्षिणामुखः ॥ RKV_35.19 ॥ नर्मदातटम् आश्रित्य स्नातुकामो महाबलः । निक्षिप्य पूजयन् देवं कृतजाप्यो नरेश्वर ॥ RKV_35.20 ॥ तत्रायतनावासेन स्नातो हुतहुताशनः । कृतकृत्यमिवात्मानं मानयित्वा निशाचरः ॥ RKV_35.21 ॥ गन्तुकामः परं मार्गं लङ्कायां नृपसत्तम । एकमुद्धरतो लिङ्गं प्रणतः सव्यपाणिना ॥ RKV_35.22 ॥ द्वितीयं तु द्वितीयेन भक्त्या पौलस्त्यनन्दनः । तावद् एव महालिङ्गं पतितं नर्मदांभसि ॥ RKV_35.23 ॥ याहि याहीति चेत्युक्त्वा जलमध्ये प्रतिष्ठितः । नमित्वा रावणिस्तस्य देवस्य परमेष्ठिनः ॥ RKV_35.24 ॥ जगामाकाशम् आविश्य पूज्यमानो निशाचरैः । तदा प्रभृति तत्तीर्थं मेघनादेति विश्रुतम् ॥ RKV_35.25 ॥ पूर्वं तु गर्जनं नाम सर्वपापक्षयंकरम् । तस्मिंस्तीर्थे तु राजेन्द्र यस्तु स्नानं समाचरेत् ॥ RKV_35.26 ॥ अहोरात्रोषितो भूत्वा अश्वमेधफलं लभेत् । पिण्डदानं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप ॥ RKV_35.27 ॥ यत्फलं सत्त्रयज्ञेन तद्भवेन्नात्र संशयः । तेन द्वादशवर्षाणि पितरः संप्रतर्पिताः ॥ RKV_35.28 ॥ यस्तु भोजयते विप्रं षड्रसात्रेन भारत । अक्षयपुण्यम् आप्नोति तत्र तीर्थे नरोत्तम ॥ RKV_35.29 ॥ प्राणत्यागं तु यः कुर्याद् भावितो भावितात्मना । स वसेच्छाङ्करे लोके यावद् आ भूतसम्प्लवम् ॥ RKV_35.30 ॥ एषा ते नरशार्दूल गर्जनोत्पत्तिरुत्तमा । कथिता स्नेहबन्धेन सर्वपापक्षयकरी ॥ RKV_35.31 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मेघनादतीर्थमाहात्म्यवर्णनं नाम पञ्चत्रिंशो ऽध्यायः ॥ RKV अध्याय 36 मार्कण्डेय उवाच: ततो गच्छेच्च राजेन्द्र दारुतीर्थमनुत्तमम् । दारुको यत्र संसिद्ध इन्द्रस्य दयितः पुरा ॥ RKV_36.1 ॥ युधिष्ठिर उवाच: दारुकेण कथं तात तपश्चीर्णं पुरानघ । विधानं श्रोतुमिच्छामि त्वत्सकाशाद्द्विजोत्तम ॥ RKV_36.2 ॥ श्रीमार्कण्डेय उवाच: हन्त ते कथयिष्यामि विचित्रं यत्पुरातनम् । वृत्तं स्वर्गसभामध्ये ऋषीणां भावितात्मनाम् ॥ RKV_36.3 ॥ सूतो वज्रधरस्येष्टो मातलिर्नाम नामतः । स पुत्रं शप्तवान्पूर्वं कस्मिंश्चित्कारणान्तरे ॥ RKV_36.4 ॥ शापाहतो वेपमान इन्द्रस्य चरणौ शुभौ । prapŬya मूर्ध्ना देवेशं विज्ञापयति भारत ॥ RKV_36.5 ॥ तमुवाचाभिशप्तं चाप्यनाथं च सुरेश्वरः । कर्मणा केन शापस्य घोरस्यान्तो भविष्यति ॥ RKV_36.6 ॥ नर्मदातटमाश्रित्य तोषयन्वै महेश्वरम् । तिष्ठ यावद् युगस्यान्तं पुनर्जन्म ह्यवाप्स्यसि ॥ RKV_36.7 ॥ पुनर्भूत्वा तु पूतस्त्वं दारुको नाम विश्रुतः । संसेव्य परमं देवं शङ्खचक्रगदाधरम् ॥ RKV_36.8 ॥ मानुषं भावमापन्नस्ततः सिद्धिमवाप्स्यसि । एवमुक्तस्तु देवेन सहस्राक्षेण धीमता ॥ RKV_36.9 ॥ प्रणम्य शिरसा भूमिम् आगतो ऽसौ ह्यचेतनः । नर्मदातटमाश्रित्य कर्षयन्निजविग्रहम् ॥ RKV_36.10 ॥ व्रतोपवाससंखिन्नो जपहोमरतः सदा । महादेवं महात्मानं वरदं शूलपाणिनम् ॥ RKV_36.11 ॥ भक्त्या तु परया राजन्यावदाभूतसम्प्लवम् । अंशावतरणाद् विष्णोः सूतो भूत्वा महामतिः ॥ RKV_36.12 ॥ तोषयन् वै जगन्नाथं ततो यातो हि सद्गतिम् ॥ RKV_36.13 ॥ एष तत्सम्भवस्तात दारुतीर्थस्य सुव्रत । कथितो ऽयं मया पूर्वं यथा मे शङ्करो ऽब्रवीत् ॥ RKV_36.14 ॥ ततो युधिष्ठिरः श्रुत्वा विस्मयं परमं गतः । भ्रात्ःन् विलोकयामास हृष्टरोमा मुहुर्मुहुः ॥ RKV_36.15 ॥ श्रीमार्कण्डेय उवाच: तस्मिंस्तीर्थे नरः स्नात्वा विधिपूर्वं नरेश्वर । उपास्य संध्यां देवेशमर्चयेद्यश्च शङ्करम् ॥ RKV_36.16 ॥ वेदाभ्यासं तु तत्रैव यः करोति समाहितः । सो ऽश्वमेधफलं राजंल्लभते नात्र संशयः ॥ RKV_36.17 ॥ तस्मिंस्तीर्थे तु यो भक्त्या भोजयेद् brÃhmaïächuci÷ / स तु विप्रसहस्रस्य लभते फलमुत्तमम् ॥ RKV_36.18 ॥ स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् । यत्कृतं शुद्धभावेन तत्सर्वं सफलं भवेत् ॥ RKV_36.19 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दारुकतीर्थमाहात्म्यवर्णनं नाम षट्त्रिंशो ऽध्यायः ॥ RKV अध्याय 37 श्रीमार्कण्डेय उवाच: ततो गच्छेत राजेन्द्र देवतीर्थमनुत्तमम् । येन देवास्त्रयस्त्रिंशत् स्नात्वा सिद्धिं परां गताः ॥ RKV_37.1 ॥ युधिष्ठिर उवाच: कथं तात सुराः सर्वे दानवैर्बलवत्तरैः । निर्जितास्तत्र तीर्थे च स्नात्वा सिद्धिं परां गताः ॥ RKV_37.2 ॥ मार्कण्डेय उवाच: पुरा दैत्यगणैरुग्रैर्युद्धे ऽतिबलवत्तरैः । इन्द्रो देवगणैः सार्द्धं स्वराज्याच्च्यावितो नृप ॥ RKV_37.3 ॥ हस्त्यश्वरथयानौघैर्मर्दयित्वा वरूथिनीम् । विध्वस्ता भेजिरे मार्गं प्रहारैर् जर्जरीकृताः ॥ RKV_37.4 ॥ जम्भशुम्भैश्च कूष्माण्डकुहकादिभिः । वेपमानार्दिताः सर्वे ब्रह्माणमुपतस्थिरे ॥ RKV_37.5 ॥ प्रणम्य शिरसा देवं ब्रह्माणं परमेष्ठिनम् । तदा विज्ञापयामासुर्देवा वह्निपुरोगमाः ॥ RKV_37.6 ॥ पश्य पश्य महाभाग दानवैः शकलीकृताः । वियोजिताः पुत्रदारैस्त्वामेव शरणं गताः ॥ RKV_37.7 ॥ परित्रायस्व देवेश सर्वलोकपितामह । नान्या गतिः सुरेशान त्वां मुक्त्वा परमेश्वर ॥ RKV_37.8 ॥ ब्रह्मोवाच: दानवानां विघातार्थं नर्मदातटम् आस्थिताः । तपः कुरुध्वं स्वस्थाः स्थ तपो हि परमं बलम् ॥ RKV_37.9 ॥ नान्योपायो न वै मन्त्रो विद्यते न च मे क्रिया । विना रेवाजलं पुण्यं सर्वपापक्षयंकरम् ॥ RKV_37.10 ॥ दारिद्र्यव्याधिमरणबन्धनव्यसनानि च । एतानि चैव पापस्य फलानीति मतिर्मम ॥ RKV_37.11 ॥ एवं ज्ञात्वा ततश्चैव तपः कुरुत दुष्करम् । तथा चैव सुराः सर्वे देवा ह्यग्निपुरोगमाः ॥ RKV_37.12 ॥ तच्छ्रुत्वा वचनं तथ्यं ब्रह्मणः परमेष्ठिनः । नर्मदाम् आगताः सर्वे देवा ह्यग्निपुरोगमाः ॥ RKV_37.13 ॥ चेरुर्वै तत्र विपुलं तपः सिद्धिमवाप्नुवन् । तदाप्रभृति तत्तीर्थं देवतीर्थम् अनुत्तमम् ॥ RKV_37.14 ॥ गीयते त्रिषु लोकेषु सर्वपापक्षयंकरम् । तत्र गत्वा च यो मर्त्यो विधिना संयतेन्द्रियः ॥ RKV_37.15 ॥ स्नानं समाचरेद्भक्त्या स लभेन्मौक्तिकं फलम् । यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप ॥ RKV_37.16 ॥ स लभेन्मुख्यविप्राणां फलं साहस्रिकं नृप । तत्र देवशिला रम्या महापुण्यविवर्धिनी ॥ RKV_37.17 ॥ संन्यासेन मृता ये तु तेषां स्याद् अक्षया गतिः । अग्निप्रवेशं यः कुर्यात् तस्मिंस् तीर्थे नराधिप ॥ RKV_37.18 ॥ रुद्रलोके वसेत् तावद् यावद् आभूतसंप्लवम् । एवं स्नानं जपो होमः स्वाध्यायो देवतार्चनम् ॥ RKV_37.19 ॥ सुकृतं दुष्कृतं वा 'पि तत्र तीर्थे ऽक्षयं भवेत् । एष ते विधिरुद्दिष्ट उत्पत्तिश्चैव भारत ॥ RKV_37.20 ॥ देवतीर्थस्य निखिला यथा वै शङ्कराच्छ्रुता । पठन्ति ये पापहरं सर्वदुःखविमोचनम् ॥ RKV_37.21 ॥ देवतीर्थस्य चरितं देवलोकं व्रजन्ति ते ॥ RKV_37.22 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नाम सप्तविंशो ऽध्यायः ॥ RKV अध्याय 38 श्रीमार्कण्डेय उवाच: ततो गच्छेत राजेन्द्र गुहावासीति चोत्तमम् । यत्र सिद्धो महादेवो गुहावासी समार्बुदम् ॥ RKV_38.1 ॥ युधिष्ठिर उवाच: केन कार्येण भो तात महादेवो जगद्गुरुः । गुहायाम् अनयत्कालं सुदीर्घं द्विजसत्तम ॥ RKV_38.2 ॥ एतद्विस्तरतः सर्वं कथयस्व ममानघ । श्रोतुमिच्छाम्यहं सर्वपरं कौतूहलं हि मे ॥ RKV_38.3 ॥ मार्कण्डेय उवाच: साधु प्रश्नो महाराज पृष्टो यो वै त्वयोत्तमः । पुराणे विस्तरो ह्यस्य न शक्यो हि मयाधुना ॥ RKV_38.4 ॥ कथितुं वृद्धभावत्वादतीतो बहुकालिकः । संक्षेपात् तेन ते तात कथयामि निबोध मे ॥ RKV_38.5 ॥ पुरा कृतयुगे राजन्नासीद् दारुवनं महत् । नानाद्रुमलताकीर्णं नानावल्ल्युपशोभितम् ॥ RKV_38.6 ॥ सिंहव्याघ्रवराहैश्च गजैः खड्गैर्निषेवितम् । बहुपक्षियुतं दिव्यं यथा चैत्ररथं वनम् ॥ RKV_38.7 ॥ तत्र केचिन् महाप्राज्ञा वसन्ति संशितव्रताः । वसन्ति परया भक्त्या चतुराश्रमभाविताः ॥ RKV_38.8 ॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस् तथा । स्वधर्मनिरताः सर्वे vächanta÷ परमं पदम् ॥ RKV_38.9 ॥ तावद्वसन्तसमये कस्मिंश्चित् कारणान्तरे । विमानस्थो महादेवो गच्छन्वै ह्युमया सह ॥ RKV_38.10 ॥ ददर्श तोय आवासमृक्सामयजुर्नादितम् । अलक्ष्यागतनिर्गम्यं सर्वपापक्षयंकरम् ॥ RKV_38.11 ॥ तं दृष्ट्वा मुदिता देवी हर्षगङ्गदया गिरा । पप्रच्छ देवदेवेशं शशाङ्ककृतभूषणम् ॥ RKV_38.12 ॥ देव्युवाच: कस्यायमाश्रमो देव वेदध्वनिनिनादितः । यं दृष्ट्वा क्षुत्पिपासाद्यैः श्रमैश्च परिहीयते ॥ RKV_38.13 ॥ महेश्वर उवाच: किं त्वया न श्रुतं देवि महादारुवनं महत् । बहुविप्रजनो यत्र गृहधर्मेण वर्तते ॥ RKV_38.14 ॥ अत्र यः स्त्रीजनः कश्चिद् भर्तृशुश्रूषणे रतः । नान्यो देवो न वै धर्मो ज्ञायते शैलनन्दिनि ॥ RKV_38.15 ॥ एतच्छ्रुत्वा परं वाक्यं देवदेवेन bhëitam । कौतूहलसमाविष्टा शङ्करं पुनरब्रवीत् ॥ RKV_38.16 ॥ यत्त्वयोक्तं महादेव पतिधर्मरताः स्त्रियः । तासां त्वं मदनो भूत्वा चारित्रं क्षोभय प्रभो ॥ RKV_38.17 ॥ ईश्वर उवाच: यत्त्वयोक्तं च वचनं न हि मे रोचते प्रिये । ब्राह्मणा हि महद्भूतं न चैषां विप्रियं चरेत् ॥ RKV_38.18 ॥ मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः । चक्रात्क्रूरतरो मन्युस् तस्माद् विप्रं न कोपयेत् ॥ RKV_38.19 ॥ न ते देवा न ते लोका न ते नगा न चासुराः । दृश्यन्ते त्रिषु लोकेषु ये तैर्दृष्टैर् न नाशिताः ॥ RKV_38.20 ॥ तेषां मोक्षस् तथा स्वर्गो भूमिर्मर्त्ये फलानि च । येषां तुष्टा महाभागा ब्राह्मणाः क्षितिदेवताः ॥ RKV_38.21 ॥ एवं ज्ञात्वा महाभागे असद्ग्राहं परित्यज । तत्र लोके विरुद्धं वै कुप्यन्ते येन वै द्विजाः ॥ RKV_38.22 ॥ देव्युवाच: नाहं ते दयिता देव नाहं ते वशवर्तिनी । अकृत्वाधश्व वै तासां मानं सुरसुपूजितम् ॥ RKV_38.23 ॥ लोकलोके महादेव अशक्यं नास्ति ते प्रभो । क्रियतां मम चैवैकम् एतत् कार्यं सुरोत्तम ॥ RKV_38.24 ॥ एवमुक्तो महादेवो देव्या वाक्यहिते रतः । कृत्वा कापालिकं रूपं ययौ दारुवनं प्रति ॥ RKV_38.25 ॥ महाहितजटाजूटं नियम्य शशिभूषणम् । कण्ठत्राणं परं कृत्वा धारयन् कर्णकुण्डले ॥ RKV_38.26 ॥ व्याघ्रचर्मपरीधानो मेखलाहारभूषितः । नूपुरध्वनिनिघोषैः कम्पयन् वै वसुंधराम् ॥ RKV_38.27 ॥ महानूर्द्ध्वजटामाली कृत्तिभस्मानुलेपनः । कृत्वा हस्ते कपालं तु ब्रह्मणश्च महात्मनः ॥ RKV_38.28 ॥ mahìamarugho«eïa कम्पयन् वै वसुंधराम् । प्रभातसमये प्राप्तो महादारुवनं प्रति ॥ RKV_38.29 ॥ तावत् पुण्यजनः सर्वपुष्पपत्रफलार्थिकः । निर्गतो बहुभिः सार्द्धं पवमानः समन्ततः ॥ RKV_38.30 ॥ तद् दृष्ट्वा महदाश्चर्यं रूपं देवस्य भारत । युवतीनां मनस् तासां कामेन कलुषीकृतम् ॥ RKV_38.31 ॥ शोभनं पुरुषं दृष्ट्वा सर्वा अपि वराङ्गनाः । क्लेदभावं ततो जग्मुर्मुदा दारुवनस्त्रियः ॥ RKV_38.32 ॥ विकारा बहवस्तासां देवं दृष्ट्वा महाद्भुतम् । संजाता विप्रपत्नीनां तदा तासु नरोत्तम ॥ RKV_38.33 ॥ परिधानं न जानन्ति काश्चिद् दृष्ट्वा वराङ्गनाः । उत्तरीयं तथा चान्या महामोहसमन्विताः ॥ RKV_38.34 ॥ केशभारपरिभ्रष्टा काचिदेवासनोत्थिता । दातुकामा तदा भैक्ष्यं चेष्टितुं नैव चाशकत् ॥ RKV_38.35 ॥ काचिद् दृष्ट्वा महादेवं रूपयौवनगर्विता । उत्सङ्गे संस्थितं बालं विस्मृता पायितुम् स्तनम् ॥ RKV_38.36 ॥ कामबाणहता चान्या बाहुभ्यां pŬya सुस्तनौ । निःश्वसन्ती तदा चोष्णं न किंचित् प्रतिजल्पति ॥ RKV_38.37 ॥ एवं संक्षोभ्य तं सर्वं स्त्रीजनं परमेश्वरः । जगाम तत्र वै तासां क्षोभं कृत्वा महाद्भुतम् ॥ RKV_38.38 ॥ तावत् ते ब्राह्मणाः सर्वे भ्रमित्वा काननं महत् । आगताः स्वगृहे दारान् ददृशुश् च हतौजसः ॥ RKV_38.39 ॥ यासां पूर्वतरा भक्तिः पातिव्रत्ये पतीन्प्रति । चलितास्ता विदित्वाशु निर्जग्मुर्द्विजसत्तमाः ॥ RKV_38.40 ॥ संविदं परमां कृत्वा ज्ञात्वा देवं महेश्वरम् । क्षोभयित्वा मनस्तासां ततश्चादर्शनं गतम् ॥ RKV_38.41 ॥ क्रोधाविष्टो द्विजः कश्चिद् दण्डमुद्यम्य धावति । kalmëaya«Âimanye च तथान्ये दर्भमुष्टिकाम् ॥ RKV_38.42 ॥ इतश्चेतश्च ते सर्वे भ्रमित्वा काननं नृप । एकीभूत्वा महात्मानो व्याजह्रुश्च रुषा गिरम् ॥ RKV_38.43 ॥ यद् इदं च हुतं किंचिद् गुरवस् तोषिता यदि । तेन सत्येन देवस्य लिङ्गं पततु चोत्तमम् ॥ RKV_38.44 ॥ आश्रमाद् आश्रमं सर्वे न त्यजामो विधिक्रमात् । तेन सत्येन देवस्य लिङ्गं पततु भूतले ॥ RKV_38.45 ॥ एवं सत्यप्रभावेन त्रिरुक्तेन द्विजन्मनाम् । शिवस्य पश्यतो लिङ्गं पतितं धरणीतले ॥ RKV_38.46 ॥ हाहाकारो महानासील्लोकालोके ऽपि भारत । देवस्य पतिते लिङ्गे जगतश्च महाक्षये ॥ RKV_38.47 ॥ पतमानस्य लिङ्गस्य शब्दो ऽभूच्च सुदारुणः । उल्कापाता दिशां हाहा भूमिकम्पाश्च दारुणाः ॥ RKV_38.48 ॥ पतन्ति पर्वताग्राणि शोषं यान्ति च सागराः । देवस्य पतिते लिङ्गे देवा विमनसो ऽभवन् ॥ RKV_38.49 ॥ समेत्य सहिताः सर्वे ब्रह्माणं परमेष्ठिनम् । k­täjalipuÂÃ÷ सर्वे स्तुवन्ति विविधैः स्तवैः ॥ RKV_38.50 ॥ ततस् तुष्टो जगन्नाथश् चतुर्वदनपङ्कजः । आर्तान्प्राह सुरान्सर्वान्मा विषादं गमिष्यथ ॥ RKV_38.51 ॥ ब्रह्मशापाभिभूतो ऽसौ देवदेवस्त्रिलोचनः । तुष्टैस्तैस्तपसा युक्तैः पुनर्मोक्षं गमिष्यति ॥ RKV_38.52 ॥ एतच्छ्रुत्वा ययुर्देवा यथागतमरिन्दम । भावयित्वा ततः सर्वे मुनयश्चैव भारत ॥ RKV_38.53 ॥ विश्वामित्रवसिष्ठाद्या जाबालिरथ कश्यपः । समेत्य सहिताः सर्वे तमूचुस् त्रिपुरान्तकम् ॥ RKV_38.54 ॥ ब्रह्मतेजो हि बलवद्द्विजानां हि सुरेश्वर । क्षान्तियुक्तस्तपस्तप्त्वा भविष्यसि गतक्लमः ॥ RKV_38.55 ॥ यतः क्षोभादृषीणां च तदेवं लिङ्गमुत्तमम् । पतितं ते महादेव न तत्पूज्यं भविष्यति ॥ RKV_38.56 ॥ न तच्छ्रेयो ऽग्निहोत्रेण नाग्निष्टोमेन लभ्यते । प्राप्नुवन्ति च यच्छ्रेयो मानवा लिङ्गपूजने ॥ RKV_38.57 ॥ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । वचनेन तु विप्राणाम् एतत् पूज्यं भविष्यति ॥ RKV_38.58 ॥ ब्रह्मविष्ण्विन्द्रचन्द्राणाम् एतत् पूज्यं भविष्यति । यत्फलं तव लिङ्गस्य इह लोके परत्र च ॥ RKV_38.59 ॥ एवमुक्तो जगन्नाथः प्रणिपत्य द्विजोत्तमान् । मुदा परमया युक्तः k­täjalir abhëata // RKV_38.60 // ब्राह्मणा जङ्गमं तीर्थं निर्जलं सार्वकामिकम् । येषां वाक्योदकेनैव शुध्यन्ति मलिनो जनाः ॥ RKV_38.61 ॥ न तत्क्षेत्रं न तत्तीर्थमूषरं पुष्कराणि च । ब्राह्मणे मन्युमुत्पाद्य यत्र गत्वा स शुध्यति ॥ RKV_38.62 ॥ न तच्छास्त्रं यन्न विप्रप्रणीतं न तद् दानं यन्न विप्रप्रदेयम् । न तत्सौख्यं यन्नविप्रप्रसादान्न तद्दुःखं यन्न विप्रप्रकोपात् ॥ RKV_38.63 ॥ पृथिव्यां यानि तीर्थानि गङ्गाद्याः सरितस् तथा । एकस्य विप्रवाक्यस्य कलां नार्हन्ति षोडशीम् ॥ RKV_38.64 ॥ अभिनन्द्य द्विजान्सर्वाननुज्ञातो महर्षिभिः । ततो ऽगमत् तदा देवो नर्मदातटमुत्तमम् ॥ RKV_38.65 ॥ परमं व्रतमास्थाय गुहावासी समार्बुदम् । तपश्चचार bhagaväjapasnÃnarata÷ सदा ॥ RKV_38.66 ॥ समाप्ते नियमे तात स्थापयित्वा महेश्वरम् । वन्द्यमानः सुरैः सार्द्धं कैलासमगमत् प्रभुः ॥ RKV_38.67 ॥ नर्मदायास् तटे तेन स्थापितः परमेश्वरः । तेनैव कारणेनासौ नर्मदेश्वर उच्यते ॥ RKV_38.68 ॥ यो ऽर्चयेन्नर्मदेशानं यतिर् वै संजितेन्द्रियः । स्नात्वा चैव महादेवम् अश्वमेधफलं लभेत् ॥ RKV_38.69 ॥ ददाति यः पितृभ्यस्तु तिलपुष्पकुशोदकम् । त्रिःसप्तपूर्वजास्तस्य स्वर्गे मोदन्ति पाण्डव ॥ RKV_38.70 ॥ यस्तु भोजयते विप्रांस् तस्मिंस्तीर्थे नराधिप । पायसं घृतमिश्रं तु स लभेत् कोटिजं फलम् ॥ RKV_38.71 ॥ सुवर्णं रजतं वापि ब्राह्मणेभ्यो युधिष्ठिर । ददाति तोयमध्यस्थः सो ऽग्निष्टोमफलं लभेत् ॥ RKV_38.72 ॥ अष्टम्यांवा चतुर्दश्यां निराहारो वसेत् तु यः । नर्मदेश्वरमासाद्य प्राप्नुयाज्जन्मनः फलम् ॥ RKV_38.73 ॥ अग्निप्रवेशं यः कुर्यात् तस्मिंस्तीर्थे नराधिप । तस्य व्याधिभयं न स्यात् सप्तजन्मसु भारत ॥ RKV_38.74 ॥ अनाशकं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप । अनिवर्तिका गतिस् तस्य रुद्रलोके भविष्यति ॥ RKV_38.75 ॥ एष ते विधिर् उद्दिष्टस् तस्योत्पत्तिर् नरोत्तम । पुराणे विहिता तात संज्ञा तस्य तु विस्तरात् ॥ RKV_38.76 ॥ एतं कीर्तयते यस्तु नर्मदेश्वरसम्भवम् । भक्त्या ӭणोति च नरः सो ऽपि स्नानफलं लभेत् ॥ RKV_38.77 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नर्मदेश्वरतीर्थमाहात्म्यवर्णनं nÃmëÂatriæÓo ऽध्यायः ॥ RKV अध्याय 39 श्रीमार्कण्डेय उवाच: ततो गच्छेच्च राजेन्द्र कपिलातीर्थमुत्तमम् । स्नानमात्रान्नरो भक्त्या मुच्यते सर्वकिल्बिषैः ॥ RKV_39.1 ॥ युधिष्ठिर उवाच: आश्चर्यभूतं लोकेषु कथितं द्विजसत्तम । नर्मदेश्वरमाहात्म्यं कापिलं कथयस्व मे ॥ RKV_39.2 ॥ यस्मिन् काले ऽथ सम्बन्धे उत्पन्नं तीर्थम् उत्तमम् । सर्वपापहरं पुण्यं तीर्थं जातं कथं प्रभो ॥ RKV_39.3 ॥ मार्कण्डेय उवाच: शृणु वक्ष्येऽद्य ते राजन्कपिलातीर्थमुत्तमम् । येन ते विस्मयः सर्वः श्रुत्वा गच्छति भारत ॥ RKV_39.4 ॥ पुरा कृतयुगस्यादौ ब्रह्मा लोकपितामहः । उत्पादयित्वा सकलं भूतग्रामं चतुर्विधम् ॥ RKV_39.5 ॥ जपहोमपरो भक्त्या क्षणं ध्यात्वा च तिष्ठति । ज्वलमानात् तु कपिला तावत् कुण्डात्समुत्थिता ॥ RKV_39.6 ॥ अग्निज्वालोज्ज्वलैः शृङ्गैस्त्रिनेत्रा सुपयस्विनी । अग्निपूर्णा ह्यग्निमुखा अग्निघ्राणाग्निलोचना ॥ RKV_39.7 ॥ अग्निखुरा ह्यग्निपृष्ठा अग्निसर्वाङ्गसंस्थितिः । सर्वलक्षणसम्पूर्णा घण्टाललितनिःस्वना ॥ RKV_39.8 ॥ दृष्ट्वा तु तां महाभागां कपिलां कुण्डमध्यगाम् । ब्रह्मा लोकगुरुस्तात प्रणम्येदम् उवाच ह ॥ RKV_39.9 ॥ नमस्ते कपिले पुण्ये सर्वलोकनमस्कृते । मङ्गल्ये मङ्गले देवि त्रिषु लोकेष्वनुपमे ॥ RKV_39.10 ॥ त्वं लक्ष्मीस्त्वं स्मृतिर्मेधा त्वं धृतिस्त्वं वरानने । उमादेवीति विख्याता त्वं सती नात्र संशयः ॥ RKV_39.11 ॥ वैष्णवी त्वं महादेवी ब्रह्माणी त्वं वरानने । कुमारी त्वं महाभागे भक्तिः श्रद्धा तथैव च ॥ RKV_39.12 ॥ कालरात्रिस्तु भूतानां कुमारी परमेश्वरी । त्वं लवस्त्वं त्रुटिश्चैव मुहूर्तं लक्षमेव च ॥ RKV_39.13 ॥ संवत्सरस्त्वं मासस्त्वं कालस्त्वं च क्षणस्तथा । नास्ति किंचित् त्वया हीनं त्रैलोक्ये सचराचरे ॥ RKV_39.14 ॥ एवं स्तुता तु मानेन कपिला परमेष्ठिना । तमुवाच महाभागं प्रहृष्य पद्मसम्भवम् ॥ RKV_39.15 ॥ प्रसन्ना तव वाक्येन देवदेव जगद्गुरो । किं करोमि प्रियं ते ऽद्य ब्रूहि सर्वं पितामह ॥ RKV_39.16 ॥ ब्रह्मोवाच: जगद्धिताय जनिता मया त्वं परमेश्वरि । स्वर्गान्मर्त्यं ततो याहि लोकानां हितकाम्यया ॥ RKV_39.17 ॥ सर्वदेवमयी त्वं तु सर्वलोकमयी तथा । विधिना ये प्रदास्यन्ति तेषां वासस्त्रिविष्टपे ॥ RKV_39.18 ॥ एवमुक्त्वा ततो देवी ब्रह्माणं परमेश्वरी । वन्द्यमाना सुरैः सिद्धैर् आजगाम धरातलम् ॥ RKV_39.19 ॥ युधिष्ठिर उवाच: यदायातेह सा तात ब्राह्मणो वचनाच्छुभा । तदा देवाश्च लोकाश्च कथमङ्गेषु संस्थिताः ॥ RKV_39.20 ॥ कथं वा संस्थितागत्य कपिला सा द्विजोत्तम । तीर्थे वा ह्यूषरे क्षेत्र एतन्मे कथय द्विज ॥ RKV_39.21 ॥ मार्कण्डेय उवाच: सा तदा ब्रह्मणा चोक्ता धात्रा लोकस्य भारत । ब्रह्मलोकाद्गता पुण्यां नर्मदां लोकपावनीम् ॥ RKV_39.22 ॥ तपः कृत्वा सुविपुलं नर्मदातटम् आश्रिता । चचार पृथिवीं सर्वां सशैलवनकाननाम् ॥ RKV_39.23 ॥ तदाप्रभृति राजेन्द्र कपिलातीर्थम् उत्तमम् । सर्वपापहरं ख्यातमृषिसङ्घैर् निषेवितम् ॥ RKV_39.24 ॥ तत्तीर्थे विधिवत् स्नात्वा कपिलायाः प्रयच्छति । पृथ्वी तेन भवेद्दत्ता सशैलवनकानना ॥ RKV_39.25 ॥ तां तु पश्यति यो भक्त्या दीयमानां द्विजोत्तमे । तस्य वर्षशतं पापं नश्यते नात्र संशयः ॥ RKV_39.26 ॥ भूर्भुवः स्वर्महश्चैव जनः सत्यं तपस्तथा । ते तत्पृष्ठं समाश्रित्य स्थिता लोका नृपोत्तम ॥ RKV_39.27 ॥ मुखे ह्यग्निः स्थितो देवो दन्तेषु च भुजङ्गमाः । धाता विधाता ह्योष्ठौ च जिह्वायां तु सरस्वती ॥ RKV_39.28 ॥ सहस्रकिरणौ देवौ चन्द्रादित्यौ सुलोचनौ । नासिकामध्यगश्चैव मारुतो नृपसत्तम ॥ RKV_39.29 ॥ ललाटे तु महादेवो ह्यश्विनौ कर्णसंस्थितौ । नरनारायणौ शृङ्गे शृङ्गमध्ये पितामहः ॥ RKV_39.30 ॥ कम्बलो ऽधिगतस् तात पाशधृग् वरुणस् तथा । यमश्च भगवान्देव आश्रित्य चोदरं श्रितः ॥ RKV_39.31 ॥ खुरेषु पन्नगाश्चैवं पुच्छाग्रे सूर्यरश्मयः । एवम्भूतां हि कपिलां सर्वदेवमयीं नृप ॥ RKV_39.32 ॥ ये धारयन्ति च गृहे धन्यास्ते नात्र संशयः । प्रातर् उत्थाय यस्तस्याः कुरुते तु प्रदक्षिणाम् ॥ RKV_39.33 ॥ प्रदक्षिणा कृता तेन सशैलवनकानना । कपिलापञ्चगव्येन यः स्नापयति शङ्करम् ॥ RKV_39.34 ॥ उपवासपरो यस्तु तस्मिंस्तीर्थे नराधिप । स्नात्वा ह्युक्तविधानेन तर्पयेत् पितृदेवताः ॥ RKV_39.35 ॥ तस्य ते वंशजाः सर्वे दश पूर्वे दशापरे । तृप्ता रोहन्ति वै स्वर्गे ध्यायन्तो ऽस्य मनोरथान् ॥ RKV_39.36 ॥ एष ते विधिरुद्दिष्टः सम्भवो नृपसत्तम । तीर्थस्य च फलं पुण्यं किमन्यत् परिपृच्छसि ॥ RKV_39.37 ॥ धन्यं यशस्यमायुष्यं सर्वदुःखघ्नमुत्तमम् । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ RKV_39.38 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्ये कपिलातीर्थमाहात्म्यवर्णनं नामैकोनचत्वारिंशो ऽध्यायः ॥ RKV अध्याय 40 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र करञ्जेश्वरम् उत्तमम् । यत्र सिद्धो महाभागो दैत्यो लोकेषु विश्रुतः ॥ RKV_40.1 ॥ युधिष्ठिर उवाच: यो ऽसौ सिद्धो महाभाग तत्र तीर्थे महातपाः । कस्य पुत्रः कथं सिद्धः कस्मिन्काले वद द्विज ॥ RKV_40.2 ॥ मार्कण्डेय उवाच: पुरा कृतयुगे राजन्मानसो ब्रह्मणः सुतः । वेदवेदाङ्गतत्त्वज्ञो मरीचिर्नाम नामतः ॥ RKV_40.3 ॥ तस्यापि तपसो राशेः कालेन महतानघ । पुत्रो ऽथ मानसो जातः साक्षाद् ब्रह्मेव चापरः ॥ RKV_40.4 ॥ क्षमा दमो दया दानं सत्यं शौचम् अथार्जवम् । मरीचेश्च गुणा ह्येते सन्ति तस्य च भारत ॥ RKV_40.5 ॥ एवं गुणगणाकीर्णं कश्यपं द्विजसत्तमम् । ज्ञात्वा प्रजापतिर् दक्षो भार्यार्थे स्वसुतां ददौ ॥ RKV_40.6 ॥ अदितिर्दितिर्दनुश्चैव तथाप्येवं दशापराः । यासां पुत्राश्च संजाताः पौत्राश्च भरतर्षभ ॥ RKV_40.7 ॥ अदितिर्जनयामास पुत्रान् इन्द्रपुरोगमान् । जातास्तस्य महाबाहो कश्यपस्य प्रजापतेः ॥ RKV_40.8 ॥ यैस्तु लोकत्रयं व्याप्तं स्थावरं जङ्गमं महत् । तथान्यस्य महाभागो दनोः पुत्रो व्यजायत ॥ RKV_40.9 ॥ सर्वलक्षणसम्पन्नः करञ्जो नाम नामतः । बाल एव महाभाग चचार स महत्तपः ॥ RKV_40.10 ॥ नर्मदातटमाश्रित्य चातिघोरम् अनुत्तमम् । दिव्यं वर्षसहस्रं च कृच्छ्रचान्द्रायणं नृप ॥ RKV_40.11 ॥ शाकमूलफलाहारः स्नानहोमपरायणः । ततस्तुष्टो महादेव उमया सहितः किल ॥ RKV_40.12 ॥ वरेण छन्दयामास त्रिपुरान्तकरः प्रभुः । भोः करञ्ज महासत्त्व परितुष्टो ऽस्मि ते ऽनघ ॥ RKV_40.13 ॥ वरं वृणीष्व ते दद्मि ह्यमरत्वमृते मम ॥ RKV_40.14 ॥ करञ्ज उवाच: यदि तुष्टो महादेव यदि देयो वरो मम । तर्हि पुत्राश्च पौत्राश्च सन्तु मे धर्मवत्सलाः ॥ RKV_40.15 ॥ तथेत्युक्त्वा महादेव उमया सहितस् तदा । v­«ÃrƬho गणैः सार्द्धं तत्रैवान्तरधीयत ॥ RKV_40.16 ॥ गते चादर्शनं देवे सो ऽपि दैत्यो मुदान्वितः । स्वनाम्नात्र महादेवं स्थापयित्वा ययौ गृहम् ॥ RKV_40.17 ॥ तदाप्रभृति तत्तीर्थं सर्वतीर्थेष्वनुत्तमम् । स्नानमात्रानरस्तत्र मुच्यते सर्वपातकैः ॥ RKV_40.18 ॥ तत्र तीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः । सो ऽग्निष्टोमस्य यज्ञस्य फलं प्राप्नोत्य् असंशयम् ॥ RKV_40.19 ॥ अनाशकं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप । अनिवर्त्या गतिस्तस्य रुद्रलोकं स गच्छति ॥ RKV_40.20 ॥ अथवाग्निजले प्राणान्यस्त्यजेद् धर्मनन्दन । अयुतद्वितयं वस्ते वर्षाणां शिवमन्दिरे ॥ RKV_40.21 ॥ ततश्चैव क्षये जाते जायते विमले कुले । वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः ॥ RKV_40.22 ॥ राजा वा राजतुल्यो वा जीवेच्च शरदः शतम् । पुत्रपौत्रसमोपेतः सर्वव्याधिविवर्जितः ॥ RKV_40.23 ॥ एवं ते सर्वमाख्यातं पृष्टं यद्यत्त्वयानघ । तीर्थस्य तु फलं तस्य स्नानदानेषु भारत ॥ RKV_40.24 ॥ एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् । पठतां शृण्वतां चैव तीर्थमाहात्म्यमुत्तमम् ॥ RKV_40.25 ॥ यस्तु श्रावयते श्राद्धे पठेत् पितृपरायणः । अक्षयं जायते पुण्यमित्येवं शङ्करो ऽब्रवीत् ॥ RKV_40.26 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये करञ्जेश्वरतीर्थमाहात्म्यवर्णनं नाम चत्वारिंशो ऽध्यायः ॥ RKV अध्याय 41 श्रीमार्कण्डेय उवाच: ततो गच्छेच्च राजेन्द्र कुण्डलेश्वरमुत्तमम् । यत्र सिद्धो महायक्षः कुण्डधारो नृपोत्तम ॥ RKV_41.1 ॥ तपः कृत्वा सुविपुलं सुरासुरभयंकरम् । पौलस्त्यमन्दिरे चैव cikrŬa नृपसत्तम ॥ RKV_41.2 ॥ युधिष्ठिर उवाच: कस्मिन्युगे समुत्पन्नः कस्य पुत्रो महामतिः । तपस्तप्त्वा सुविपुलं तोषितो येन शङ्करः ॥ RKV_41.3 ॥ एतद्विस्तरतस्तात कथयस्व ममानघ । शृण्वतश्च न तृप्तिर् मे कथामृतमनुत्तमम् ॥ RKV_41.4 ॥ श्रीमार्कण्डेय उवाच: त्रेतायुगे ब्रह्मसमः पौलस्त्योनाम विश्रवाः । तपः कृत्वा सुविपुलं भरद्वाजसुतोद्भवः ॥ RKV_41.5 ॥ पुत्रं पौत्रगणैर् युक्तं पत्न्या भक्त्या सुतोषितः । धनदं जनयामास सर्वलक्षणलक्षितम् ॥ RKV_41.6 ॥ जातमात्रं तु तं ज्ञात्वा ब्रह्मा लोकपितामहः । चकार नाम सुप्रीत ऋषिदेवसमन्वितः ॥ RKV_41.7 ॥ यस्माद् विश्रवसो जातो मम पौत्रत्वम् आगतः । तस्माद् वैश्रवणो नाम तव दत्तं मयानघ ॥ RKV_41.8 ॥ तथा त्वं सर्वदेवानां धनगोप्ता भविष्यसि । चतुर्थो लोकपालानामक्षयश्चाव्ययो भुवि ॥ RKV_41.9 ॥ तस्य भार्या महाराज ईश्वरीति च विश्रुता । यक्षो यक्षाधिपः श्रेष्ठस्तस्य कुण्डो ऽभवत् सुतः ॥ RKV_41.10 ॥ स च रूपं परं प्राप्य मातापित्रोरनुज्ञया । तपश् चचार विपुलं नर्मदातटमाश्रितः ॥ RKV_41.11 ॥ ग्रीष्मे पञ्चाग्निसंतप्तो वर्षासु स्थण्डिलेशयः । हेमन्ते जलमध्यस्थो वायुभक्षः शतं समाः ॥ RKV_41.12 ॥ एवं वर्षशते पूर्णे एकाङ्गुष्ठे ऽभवन् नृप । अस्थिभूतः परं तात ऊर्ध्वबाहुस्ततः परम् ॥ RKV_41.13 ॥ अतपच्च घृतश्वासः कुण्डलो भरतर्षभ । चतुर्थे वर्षशतके तुतोष वृषवाहनः ॥ RKV_41.14 ॥ वरं वृणीष्व भो वत्स यत्ते मनसि रोचते । ददामि ते न सन्देहस्तपसा तोषितो ह्यहम् ॥ RKV_41.15 ॥ कुण्डल उवाच: यक्षाधिपप्रसादेन तस्यैवानुचरः पुरे । विचरामि यथाकाममवध्यः सर्वशत्रुषु ॥ RKV_41.16 ॥ तथेत्युक्त्वा महादेवः सर्वलोकनमस्कृतः । जगामाकाशमाविश्य कैलासं धरणीधरम् ॥ RKV_41.17 ॥ गते चादर्शनं देवे सो ऽपि यक्षो मुदान्वितः । स्थापयामास देवेशं कुण्डलेश्वरमुत्तमम् ॥ RKV_41.18 ॥ अलंकृत्वा जगन्नाथं पुष्पधूपानुलेपनैः । विमानैश्चामरैश्छत्रैस् तथा वै लिङ्गपूरणैः ॥ RKV_41.19 ॥ तर्पयित्वा द्विजान्सम्यगन्नपानादिभूषणैः । प्रीणयित्वा महादेवं ततः स्वभवनं ययौ ॥ RKV_41.20 ॥ तदाप्रभृति तत्तीर्थं त्रिषु लोकेषु विश्रुतम् । उत्तमं परमं पुण्यं कुण्डलेश्वरनामतः ॥ RKV_41.21 ॥ तत्र तीर्थे तु यः कश्चिद् उपवासपरायणः । अर्चयेद् देवमीशानं सर्वपापैः प्रमुच्यते ॥ RKV_41.22 ॥ सुवर्णं रजतं वापि मणिं मौक्तिकमेव च । दद्याद् भोज्यं ब्राह्मणेभ्यः स सुखी मोदते दिवि ॥ RKV_41.23 ॥ तत्र तीर्थे तु यः स्नात्वा ऋग्यजुःसामगो ऽपि वा । ऋचमेकां जपित्वा तु सकलं फलमश्नुते ॥ RKV_41.24 ॥ गां प्रयच्छति विप्रेभ्यस्तत्फलं शृणु पाण्डव । यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ॥ RKV_41.25 ॥ तावद्वर्षसहस्राणि स्वर्गलोके महीयते । स्वर्गे वासो भवेत्तस्य पुत्रपौत्रैः समन्वितः ॥ RKV_41.26 ॥ तावन्ति वर्षाणि महानुभावः स्वर्गे वसेत् पुत्रपौत्रैश्च सार्द्धम् । तत्रान्नदो याति महेशलोकमसंख्यवर्षाणि न संशयो ऽत्र ॥ RKV_41.27 ॥ स वै सुखी मोदते स्वर्गलोके गन्धर्वसिद्धाप्सरःसम्प्रगीते । एवं तु ते धर्मसुत प्रभावस्तीर्थस्य सर्वः कथितश्च पार्थ ॥ RKV_41.28 ॥ श्रुत्वा स्तुवन्मुच्यते सर्वपापैः पुनस्त्रिलोकीम् इह तत्प्रभावात् ॥ RKV_41.29 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कुण्डलेश्वरतीर्थमाहात्म्यवर्णनं नामैकचत्वारिंशो ऽध्यायः ॥ RKV अध्याय 42 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र पिप्पलेश्वरमुत्तमम् । यत्र सिद्धो महायोगी पिप्पलादो महातपाः ॥ RKV_42.1 ॥ युधिष्ठिर उवाच: पिप्पलादस्य चरितं श्रोतुमिच्छाम्यहं विभो । माहात्म्यं तस्य तीर्थस्य यत्र सिद्धो महातपाः ॥ RKV_42.2 ॥ कस्य पुत्रो महाभाग किमर्थं कृतवांस्तपः । एतद्विस्तरतः सर्वं कथयस्व ममानघ ॥ RKV_42.3 ॥ मार्कण्डेय उवाच: मिथिलास्थो महाभागो वेदवेदाङ्गपारगः । याज्ञवल्क्यः पुरा तात चचार विपुलं तपः ॥ RKV_42.4 ॥ तापसी तस्य भगिनी याज्ञवल्क्यस्य धीमतः । सा सप्तमे ऽपि वर्षे च वैधव्यं प्राप दैवतः ॥ RKV_42.5 ॥ पूर्वकर्मविपाकेन हीनाभूत्पितृमातृतः । नाभूत्तत्पतिपक्षे ऽपि कोऽपीत्येकाकिनी स्थिता ॥ RKV_42.6 ॥ भूमौ भ्रमन्ती भ्रातुः सा समीपमगमच्छनैः । चचार च तपः सो ऽपि परलोकसुखेप्सया ॥ RKV_42.7 ॥ चचार सापि तत्रस्था शुश्रूषन्ती महत्तपः । कस्मिंश्चित् समये साथ स्नाताहनि रजस्वला ॥ RKV_42.8 ॥ अन्तर्वासो धृतवती दृष्ट्वा कर्पटकं रहः । याज्ञवल्क्यो ऽपि तद्रात्रौ सुप्तो यत्र सुसंवृतः ॥ RKV_42.9 ॥ स्वप्नं दृष्ट्वात्यजच्छुक्रं कौपीने रक्तबिन्दुवत् । विराजितेन तपसा सिद्धं तदनलप्रभम् ॥ RKV_42.10 ॥ यावत्प्रबुद्धो विप्रो ऽसौ वीक्ष्योच्छिष्टं तद् अंशुकम् । चिक्षेप दूरतो ऽस्पृश्यं शौचं कृत्वा विधानतः ॥ RKV_42.11 ॥ निषिद्धं तु निशि स्नानमिति सुष्वाप स द्विजः । निशीथे सापि तद्वस्त्रं भगस्यावरणं व्यधात् ॥ RKV_42.12 ॥ प्रातर् अन्वेषयामास मुनिर्वस्त्रमितस्ततः । ततः सा ब्राह्मणी प्राह किं अन्वेषयसे प्रभो । केन कार्यं तव तथा वदस्व मम तत्त्वतः ॥ RKV_42.13 ॥ याज्ञवल्क्य उवाच: अपवित्रो मया भद्रे स्वप्नो दृष्टो ऽद्य वै निशि । सक्लेदं तत्र मे वस्त्रं निक्षिप्तं तन्न दृश्यते ॥ RKV_42.14 ॥ तच्छ्रुत्वा ब्राह्मणी वाक्यं भीतभीतावदन् नृप । तद्वस्त्रं तु मया विप्र स्नात्वा ह्यन्तः कृतं महत् ॥ RKV_42.15 ॥ तस्यास्तद्वचनं श्रुत्वा हाहेत्युक्त्वा महामुनिः । निपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥ RKV_42.16 ॥ किमेतदिति सेत्युक्त्वा ह्याकाशमिव निर्मला । आश्वासयन्ती तं विप्रं प्रोवाच वचनं तदा ॥ RKV_42.17 ॥ वदस्व कारणं तात गुह्याद् गुह्यतरं यदि । प्रतीकारो ऽस्य येनैव विमृश्य क्रियते त्वरा ॥ RKV_42.18 ॥ ततः स सुचिरं ध्यात्वा लब्धवाग्वै ततः क्षणम् । प्रोवाच साध्वसमना यत्तच्छृणु नरेश्वर ॥ RKV_42.19 ॥ नात्र दोषो ऽस्ति ते कश्चिन्मम चैव शुभव्रते । तवोदरे तु गर्भो यस्तत्र दैवं परायणम् ॥ RKV_42.20 ॥ तस्य तत्त्वेन रक्षा च त्वया कार्या सदैव हि । विनाशी नैव कर्तव्यो यावत्कालस्य पर्ययः ॥ RKV_42.21 ॥ तथेति vrŬità साध्वी दूयमानेन चेतसा । अपालयच्च तं गर्भं यावत्पुत्रो ह्यजायत ॥ RKV_42.22 ॥ जातमात्रं च तं गर्भं गृहीत्वा ब्राह्मणी च सा । अश्वत्थच्छायाम् आश्रित्य तम् उत्सृज्य वचो ऽब्रवीत् ॥ RKV_42.23 ॥ यानि सत्त्वानि लोकेषु स्थावराणि चराणि च । तानि सर्वाणि रक्षन्तु त्यक्तं वै बालकं मया ॥ RKV_42.24 ॥ एवमुक्त्वा गता सा तु ब्राह्मणी नृपसत्तम । तथागतः स तु शिशुस् तत्र स्थित्वा मुहूर्तकम् ॥ RKV_42.25 ॥ पाणिपादौ विनिक्षिप्य निकुञ्च्य नयने शुभे । आस्यं तु विकृतं कृत्वा रुरोद विकृतैः स्वरैः ॥ RKV_42.26 ॥ तेन शब्देन वित्रस्ताः स्थावरा जङ्गमाश्च ये । आकम्पिता महोत्पातैः सशैलवनकानना ॥ RKV_42.27 ॥ ततो ज्ञात्वा महद्भूतं क्षुधाविष्टं द्विजर्षभम् । न जहाति नगश्छायां पानार्थाय ततः परम् । अपिबच्च सुतं तस्मादभृतं चैव भारत ॥ RKV_42.28 ॥ एवं स वर्धितस् तत्र कुमारो निजचेतसि । चिन्तयामास विश्रब्धः किं मम ग्रहगोचरम् ॥ RKV_42.29 ॥ ततः क्रूरसभाचारः क्रूरं दृष्ट्वा निरीक्षितः । पपात सहसा भूमौ शनैश्चारी शनैश्चरः ॥ RKV_42.30 ॥ उवाच च भयत्रस्तः k­täjalipuÂastadà / किं मयापकृतं विप्र पिप्पलाद महामुने ॥ RKV_42.31 ॥ चरन्वै गगनाद् येन पातितो धरणीतले । सौरिणा ह्येवमुक्तस्तु पिप्पलादो महामुनिः ॥ RKV_42.32 ॥ क्रोधरूपो ऽब्रवीद्वाक्यं तच्छृणुष्व नराधिप । पितृमातृविहीनस्य मम बालस्य दुर्मते । pŬÃæ करोषि कस्मात् त्वं सौरे ब्रूहि ह्यशेषतः ॥ RKV_42.33 ॥ शनैश्चर उवाच: क्रूरस्वभावः सहजो मम दृष्टिस्तथेदृशी । मुञ्चस्व मां तथा कर्ता यद्ब्रवीषि न संशयः ॥ RKV_42.34 ॥ पिप्पलाद उवाच: अद्यप्रभृति बालानां वर्षाद् आ षोडशाद्ग्रह । pŬà त्वया न कर्तव्या एष ते समयः कृतः ॥ RKV_42.35 ॥ एवमस्त्विति चोक्त्वा स जगाम पुनरागतः । देवमार्गं शनैश्चारी प्रणम्य ऋषिसत्तमम् ॥ RKV_42.36 ॥ गते चादर्शनं तत्र सो ऽपि बालो महाग्रहः । विचिन्तयन्वै पितरं क्रोधेन कलुषीकृतः ॥ RKV_42.37 ॥ आग्नेयीं धारणां ध्यात्वा जनयामास पावकम् । कृत्यामन्त्रैर्जुहावाग्नौ कृत्या वै संभवत्विति ॥ RKV_42.38 ॥ तावज्झटिति सा कन्या ज्वालामालाविभूषिता । हुतभुक्सदृशाकारा किं करोमीति चाब्रवीत् ॥ RKV_42.39 ॥ शोषयामि समुद्रान् किं चूर्णयामि च पर्वतान् । अवनिं वेष्टयामीति पातये किं नभस्तलम् ॥ RKV_42.40 ॥ कस्य मूर्ध्नि पतिष्यामि घातयामि च कं द्विज । शीघ्रमादिश्यतां कार्यं मा मे कालात्ययो भवेत् ॥ RKV_42.41 ॥ तस्यास्तद्वचनं श्रुत्वा पिप्पलादो महातपाः । क्रोधसंरक्तनयन इदं वचनम् अब्रवीत् ॥ RKV_42.42 ॥ महता क्रोधवेगेन मया त्वं चिन्तिता शुभे । पिता मे याज्ञवल्क्यश्च तस्य त्वं पत माचिरम् ॥ RKV_42.43 ॥ एवमुक्त्वागमच्छीघ्रं स्फोटयन्ती नभस्तलम् । मिथिलास्थो महाप्राज्ञस्तपस्तेपे महामनाः ॥ RKV_42.44 ॥ यावत्पश्यति दिग्भागं ज्वलनार्कसमप्रभम् । याज्ञवल्क्यो महातेजा महद्भूतमुपस्थितम् ॥ RKV_42.45 ॥ तद् दृष्ट्वा सहसायान्तं भीतभीतो महामुनिः । अनुयुक्तो ऽथ भूतेन जनकं नृपतिं ययौ ॥ RKV_42.46 ॥ शरण्यं माम् अनुप्राप्तं विद्धि त्वं नृपसत्तम । महद्भूतभयाद्रक्ष यदि शक्नोषि पार्थिव ॥ RKV_42.47 ॥ ब्रह्मतेजोभवं भूतमनिवार्यं दुरासदम् । न च शक्नोम्यहं त्रातुं राजा वचनम् अब्रवीत् ॥ RKV_42.48 ॥ ततश्चान्यं नृपश्रेष्ठं शरणार्थी महातपाः । जगाम तेन मुक्तो ऽसौ चेन्द्रस्य सदनं भयात् ॥ RKV_42.49 ॥ देवराज नमस्ते ऽस्तु महाभूतभयान्नृप । कम्पमानो ऽब्रवीद् विप्रो रक्षस्वेति पुनःपुनः ॥ RKV_42.50 ॥ तस्य तद्वचनं श्रुत्वा देवराजो ऽब्रवीद् इदम् । न शक्नोमि परित्रातुं ब्रह्मकोपादहं मुने ॥ RKV_42.51 ॥ ततः स ब्रह्मभवनं ब्राह्मणो ब्रह्मवित्तमः । जगाम विष्णुलोकं च तेनापीत्युक्त एव सः ॥ RKV_42.52 ॥ ततः स मुनिरुद्विग्नो निराशो जीविते नृप । अनुगम्यमानो भूतेन अगच्छच्छङ्करालयम् ॥ RKV_42.53 ॥ तस्य योगबलोपेतो महादेवस्य पाण्डव । नखमांसान्तरे गुप्तो यथा देवो न पश्यति ॥ RKV_42.54 ॥ तदन्ते चागमद्भूतं ज्वलनार्कसमप्रभम् । मुञ्च मुञ्चेति पुरुषं देवदेवं महेश्वरम् ॥ RKV_42.55 ॥ एवमुक्तो महादेवस् तेन भूतेन भारत । योगीन्द्रं दर्शयामास नखमांसान्तरे तदा ॥ RKV_42.56 ॥ संस्थाप्य भूतं भूतेशः परमापद्गतं मुनिम् । उवाच मा भैस्त्वं विप्र निर्गच्छस्व महामुने ॥ RKV_42.57 ॥ ततः सुसूक्ष्मदेहस्थं भूतं दृष्ट्वाब्रवीदिदम् । किमस्य त्वं महाभूत करिष्यसि वदस्व मे ॥ RKV_42.58 ॥ कृत्योवाच: क्रोधाविष्टेन देवेश पिप्पलादेन चिन्तिता । अस्य देहं हनिष्यामि हिंसार्थं विद्धि मां प्रभो ॥ RKV_42.59 ॥ एतच्छ्रुत्वा महादेवो भूतस्य वदनाच्च्युतम् । कटिस्थं याज्ञवल्क्यं च मन्त्रयामास मन्त्रवित् ॥ RKV_42.60 ॥ योगीश्वरेति विप्रस्य कृत्वा नाम युधिष्ठिर । विसर्जयित्वा देवेशस्तत्रैवान्तरधीयत ॥ RKV_42.61 ॥ प्रेषयित्वा तु तं भूतं पिप्पलादो ऽपि दुर्मनाः । पितृमातृसमुद्विग्नो नर्मदातटमाश्रितः ॥ RKV_42.62 ॥ एकाङ्गुष्ठो निराहारो वर्षाद् आ षोडशान् नृप । तोषयामास देवेशमुमया सह शङ्करम् ॥ RKV_42.63 ॥ ततस्तत्तपसा तुष्टः शङ्करो वाक्यमब्रवीत् ॥ RKV_42.64 ॥ ईश्वर उवाच: परितुष्टो ऽस्मि ते विप्र तपसानेन सुव्रत । वरं वृणीष्व ते दद्मि मनसा चेप्सितं शुभम् ॥ RKV_42.65 ॥ पिप्पलाद उवाच: यदि मे भगवांस् तुष्टो यदि देयो वरो मम । अत्र संनिहितो देव तीर्थे भव महेश्वर ॥ RKV_42.66 ॥ एवमुक्तस्तथेत्युक्त्वा पिप्पलादं महामुनिम् । जगामादर्शनं देवो भूतसङ्घसमन्वितः ॥ RKV_42.67 ॥ पिप्पलादो गते देवे स्नात्वा तत्र महाम्भसि । स्थापयित्वा महादेवं जगामोत्तरपर्वतम् ॥ RKV_42.68 ॥ तत्र तीर्थे नरो भक्त्या स्नात्वा मन्त्रयुतं नृप । तर्पयित्वा पित्ःन् देवान् पूजयेच्च महेश्वरम् ॥ RKV_42.69 ॥ अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् । मृतो रुद्रपुरं याति नात्र कार्या विचारणा ॥ RKV_42.70 ॥ अथ यो भोजयेद् विप्रान् पित्ःन् उद्दिश्य भारत । तस्य ते द्वादशाब्दानि मोदन्ते दिवि तर्पिताः ॥ RKV_42.71 ॥ संन्यासेन तु यः कश्चित् तत्र तीर्थे तनुं त्यजेत् । अनिवर्तिका गतिस्तस्य रुद्रलोकात् कदाचन ॥ RKV_42.72 ॥ एतत्सर्वं समाख्यातं यत्पृष्ठे हि त्वयानघ । माहात्म्यं पिप्पलादस्य तीर्थस्योत्पत्तिरेव च ॥ RKV_42.73 ॥ एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् । पठतां शृण्वतां चैव सर्वपापक्षयो भवेत् ॥ RKV_42.74 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये पिप्पलादतीर्थमाहात्म्यवर्णनं नाम द्विचत्वारिंशो ऽध्यायः ॥ RKV अध्याय 43 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र विमलेश्वरम् उत्तमम् । तत्र देवशिला रम्या स्वयं देवैर् विनिर्मिता ॥ RKV_43.1 ॥ तत्र स्नात्वा तु यो भक्त्या ब्राह्मणान्पूजयेन् नृप । स्वल्पेनापि हि दानेन तस्य चान्तो न विद्यते ॥ RKV_43.2 ॥ युधिष्ठिर उवाच: कानि दानानि विप्रेन्द्र शस्तानि धरणीतले । यानि दत्त्वा नरो भक्त्या मुच्यते सर्वपातकैः ॥ RKV_43.3 ॥ श्रीमार्कण्डेय उवाच: सुवर्णं रजतं ताम्रं मणिमौक्तिकमेव च । भूमिदानं च गोदानं मोचयत् पशुभान्नरम् ॥ RKV_43.4 ॥ तत्र तीर्थे तु यः कश्चित्कुरुते प्राणसंक्षयम् । रुद्रलोके वसेत् तावद् यावद् आ भूतसम्प्लवम् ॥ RKV_43.5 ॥ ततः पुष्करिणीं गच्छेत् सर्वपापक्षयंकरीम् । तत्र स्नात्वार्चयेद्देवं तेजोराशिं दिवाकरम् ॥ RKV_43.6 ॥ ऋचमेकां जपेत् साम्नः सामवेदफलं लभेत् । यजुर्वेदस्य जपनाद् ऋग्वेदस्य तथैव च ॥ RKV_43.7 ॥ अक्षरं वा जपेन् मन्त्रं ध्यायमानो दिवाकरम् । आदित्यहृदयं जप्त्वा मुच्यते सर्वकिल्बिषैः ॥ RKV_43.8 ॥ तत्र तीर्थे तु यः स्नात्वा विधिना जपेद्द्विजान् । तस्य कोटिगुणं पुण्यं जायते नात्र संशयः ॥ RKV_43.9 ॥ अनाशकेनाग्निगत्या जले वा देहपातनात् । तस्मिंस्तीर्थे मृतो यस्तु स याति परमां गतिम् ॥ RKV_43.10 ॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा नृपसत्तम । विहितं कर्म कुर्वाणः स गच्छेत् परमां गतिम् ॥ RKV_43.11 ॥ युधिष्ठिर उवाच: व्याधिं सत्त्वक्षयं मोहं ज्ञात्वा वर्णा द्विजोत्तम । पापेभ्यो विप्रमुच्यन्ते केन तत्साधनं वद ॥ RKV_43.12 ॥ श्रीमार्कण्डेय उवाच: तिलोदकी तिलस्नायी कामक्रोधविवर्जितः । ब्राह्मणो ऽनशनैः प्राणांस् त्यजल्लभति सद्गतिम् ॥ RKV_43.13 ॥ सङ्ग्रामे सद्गतिं तात क्षत्रियो निधने लभेत् । तदभावान्महाप्राज्ञ सेवमानो लभेद् इति ॥ RKV_43.14 ॥ व्याधिग्रहगृहीतो वा वृद्धो वा विकलेन्द्रियः । आत्मानं दाहयित्वाग्नौ विधिना सद्गतिं लभेत् ॥ RKV_43.15 ॥ वैश्यो ऽपि हि त्यजन्प्राणानेवं वै शुभभाग् भवेत् । जले वा शुद्धभावेन त्यक्त्वा prÃïächivo भवेत् ॥ RKV_43.16 ॥ शूद्रो ऽपि द्विजशुश्रूषुस्तोषयित्वा महेश्वरम् । विमुच्य नान्यथा पापः पतते नरके ध्रुवम् ॥ RKV_43.17 ॥ अथवा प्रणवाशक्तो द्विजेभ्यो गुरवे तथा । पञ्चाग्नौ शोषयेद्देहमापृच्छ्य द्विजसत्तमान् ॥ RKV_43.18 ॥ ÓÃntadÃntajitakrodhächÃstrayuktÃn विचक्षणान् । तेषां चैवोपदेशेन करीषाग्निं प्रसाधयेत् ॥ RKV_43.19 ॥ एवं वर्णा यथात्वेन mƬhÃhaÇkÃramohitÃ÷ / पतन्ति नरके घोरे यथान्धो गिरिगह्वरे ॥ RKV_43.20 ॥ ये शास्त्रविधिमुत्सृज्य वर्तन्ते कामचारतः । कृमियोनिं प्रपद्यन्ते तेषां पिण्डो न च क्रिया ॥ RKV_43.21 ॥ श्रुतिस्मृत्युदितं धर्मं त्यक्त्वा यथेच्छाचारसेविनः । अष्टाविंशतिर्वै कोट्यो नरकाणां युधिष्ठिर ॥ RKV_43.22 ॥ प्रत्येकं वा पतन्त्येते मग्ना नरकसागरे । दुर्लभं मानुषं जन्म बहुधर्मार्जितं नृप ॥ RKV_43.23 ॥ तल्लब्ध्वा मदमात्सर्यं यो वै त्यजति मानवः । संनियम्य सदात्मानं ज्ञानचक्षुर् नरो हि सः ॥ RKV_43.24 ॥ अज्ञानतिमिरान्धस्य ज्ञानांजनशलाकया ॥ RKV_43.25 ॥ यस्य नोन्मीलितं चक्षुर्ज्ञेयो जात्यन्ध एव सः । एतत्ते कथितं सर्वं यत्पृष्टं नृपसत्तम ॥ RKV_43.26 ॥ तथानिष्टतराणां हि रुद्रस्य वचनं यथा । नर्मदा सरितां श्रेष्ठा रुद्रदेहाद् विनिःसृता ॥ RKV_43.27 ॥ तारयेत् सर्वभूतानि स्थावराणि चराणि च । सर्वदेवाधिदेवेन ईश्वरेण महात्मना ॥ RKV_43.28 ॥ लोकानां च हितार्थाय महापुण्यावतारिता । मानसं वाचिकं पापं स्नानान्नश्यति कर्मजम् ॥ RKV_43.29 ॥ रुद्रदेहाद्विनिष्क्रान्ता तेन पुण्यतमा हि सा । प्रातरुत्थाय यो नित्यं भूमिमाक्रम्य भक्तितः ॥ RKV_43.30 ॥ एतन्मन्त्रं जपेत्तात स्नानस्य लभते फलम् । नमः पुण्यजले देवि नमः सागरगामिनि ॥ RKV_43.31 ॥ नमोऽस्तु पापनिर्मोचे नमो देवि वरानने ॥ RKV_43.32 ॥ नमो ऽस्तु ते ऋषिवरसङ्घसेविते नमो ऽस्तु ते त्रिनयनदेहनिःसृते । नमो ऽस्तु ते सुकृतवतां सदा वरे नमो ऽस्तु ते सततपवित्रपावनि ॥ RKV_43.33 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विमलेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिचत्वारिंशो ऽध्यायः ॥ RKV अध्याय 44 श्रीमार्कण्डेय उवाच: तीर्थानां परमं तीर्थं तच्छृणुष्व नराधिप । रेवाया दक्षिणे कूले निर्मितं शूलपाणिना ॥ RKV_44.1 ॥ मोक्षार्थं मानवेन्द्राणां निर्मितं नृपसत्तम । युधिष्ठिर उवाच: श्रुता मे विविधा धर्मास्तीर्थानि विविधानि च । दानधर्माः समस्ताश्च त्वत्प्रसादाद्द्विजोत्तम ॥ RKV_44.2 ॥ अन्यच्च श्रोतुमिच्छामि संसारश्छिद्यते यथा । पुनरागमनं नास्ति मोक्षप्राप्तिर्भवेद् यथा ॥ RKV_44.3 ॥ एतदाख्याहि मे सर्वं प्रसादाद् द्विजसत्तम ॥ RKV_44.4 ॥ मार्कण्डेय उवाच: शृणुष्वैकमना भूत्वा तीर्थात् तीर्थान्तरं महत् । श्रुते यस्य प्रभावे तु मुच्यते चाब्दिकादघात् ॥ RKV_44.5 ॥ वाचिकैर्मानसैर्वापि शारीरैश्च विशेषतः । कीर्तनात् तस्य तीर्थस्य मुच्यते सर्वपातकैः ॥ RKV_44.6 ॥ पञ्चक्रोशप्रमाणं तु तच्च तीर्थं महीपते । भुक्तिमुक्तिप्रदं दिव्यं प्राणिनां पापकर्मिणाम् ॥ RKV_44.7 ॥ रेवाया दक्षिणे कूले पर्वतो भृगुसंज्ञितः । तस्य मूर्ध्नि च तत्तीर्थं स्थापितं चैव शम्भुना ॥ RKV_44.8 ॥ शूलभेदेति विख्यातं त्रिषु लोकेषु भूपते । तत्र स्थिताश्च ये वृक्षास्तीर्थाच्चैव चतुर्दिशम् ॥ RKV_44.9 ॥ पतिता निलयं यान्ति रुद्रस्य नात्र संशयः । मृतास्तत्रैव ये केचिज् जन्तवो भुवि पक्षिणः ॥ RKV_44.10 ॥ ते यान्ति परमं लोकं तत्र तीर्थे न संशयः । पातालान् निःसृता गङ्गा भोगवतीतिसंज्ञिता ॥ RKV_44.11 ॥ निष्क्रान्ता शूलभेदाच् च सर्वपापक्षयंकरी । या सा गीर्वाणनाम्न्यन्या वहेत् पुण्या महानदी ॥ RKV_44.12 ॥ पतिता कुण्डमध्ये तु यत्र भिन्नं त्रिशूलिना । शम्भुना च पुरा तात उत्पाद्य च सरस्वती ॥ RKV_44.13 ॥ सा तत्र पतिता राजन् प्राचीनाघविमोचिनी । भास्वत्या त्रितयं यत्र शिला गीर्वाणसंज्ञिता ॥ RKV_44.14 ॥ तत्र तीर्थे च तत्तीर्थं न भूतं न भविष्यति । केदारं च प्रयागं च कुरुक्षेत्रं गया तथा ॥ RKV_44.15 ॥ अन्यानि च सुतीर्थानि कलां नार्हन्ति षोडशीम् । पञ्च स्थानानि तीर्थानि पृथग्भूतानि यानि च ॥ RKV_44.16 ॥ वक्ष्यामि च समासेन एकैकं च पृथक्पृथक् । गया नाभ्यां यथा पुण्या चक्रतीर्थं च तत्समम् ॥ RKV_44.17 ॥ धर्मारण्ये यथा कूपं शूलभेदं च तत्समम् । ब्रह्मयूपं यथा पुण्यं देवनद्यास्तथैव च ॥ RKV_44.18 ॥ यथा गयाशिरः पुण्यं सुराणां च यथा शिला । यथा च पुष्करं स्थानं मार्कण्डह्रद एव च ॥ RKV_44.19 ॥ दत्त्वा पिण्डोदकं तत्र पिण्डाणां च तथाक्षयम् । यस् तत्र कुरुते श्राद्धं तोयं पिबति नित्यशः । मुच्यते सर्वपापैस्तु उरगः कञ्चुकैरिव । अनिन्द्यान्पूजयेद् विप्रान् दम्भक्रोधविवर्जितान् ॥ RKV_44.20 ॥ त्रयोदशदिनं दानं त्रयोदशगुणं भवेत् । अभ्यर्चितं सुरं दृष्ट्वा गणनाथं गजाननम् ॥ RKV_44.21 ॥ सर्वे विघ्ना विनश्यन्ति दृष्ट्वा कम्बलक्षेत्रपम् ॥ RKV_44.22 ॥ पूजयेत्परया भक्त्या शूलपाणिं महेश्वरम् ॥ RKV_44.23 ॥ देवस्य पूर्वभागे तु उमा पूज्या प्रयत्नतः । मार्कण्डेशं ततो भक्त्या पूजयेद् गुहवासिनम् ॥ RKV_44.24 ॥ मुच्यन्ते पातकैः सर्वैर् अज्ञानज्ञानसंचितैः । गुहामध्ये प्रविष्टस्तु जपेत् सूक्तं तु त्र्यक्षरम् ॥ RKV_44.25 ॥ नीलपर्वतजं पुण्यं षष्ठांशेन लभेत सः । त्रिनरास् तत्र तिष्ठन्ति सादित्यमरुतैः सह ॥ RKV_44.26 ॥ सर्वदेवमयं स्थानं कोटिलिङ्गमनुत्तमम् । यथा नदीनदाः सर्वे सागरे यान्ति संक्षयम् ॥ RKV_44.27 ॥ तथा पापानि नश्यन्ति शूलभेदस्य दर्शनात् । प्रत्यक्षो दृश्यते ऽद्यापि प्रत्ययो ह्यवनीपते ॥ RKV_44.28 ॥ विस्फुलिङ्गा लिङ्गमध्ये स्पन्दन्ते स्नानयोगतः । द्वितीयः प्रत्ययस् तत्र तैलबिन्दुर् न सर्पति ॥ RKV_44.29 ॥ एवं हि प्रत्ययस् तत्र शूलभेदप्रभावजः । यः स्मरेच्छूलभेदं तु त्रिकालं नित्यमेव च ॥ RKV_44.30 ॥ स पूतश्च भवेत्साक्षात् सबाह्याभ्यन्तरो नृप । न कस्यचिन् मया ख्यातं पृष्टो ऽहं त्रिदशैरपि ॥ RKV_44.31 ॥ गुह्याद्गुह्यतरं तीर्थं सदा गोप्यं कृतं मया । सर्वपापहरं पुण्यं सर्वदोषघ्नमुत्तमम् ॥ RKV_44.32 ॥ सर्वतीर्थमयं तीर्थं शूलभेदं जनेश्वर । श्रुते यस्य प्रभावे तु मुच्यते सर्वपातकैः ॥ RKV_44.33 ॥ शूलभेदं मया तात संक्षेपात् कथितं तव । यः शृणोति नरो भक्त्या मुच्यते सर्वपातकैः ॥ RKV_44.34 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदप्रशंसावर्णनं नाम चतुश्चत्वारिंशो ऽध्यायः॥ RKV अध्याय 45 श्रीमार्कण्डेय उवाच: एष एव पुरा प्रश्नः परिपृष्टो महेश्वरम् । राज्ञा चोत्तानपादेन ऋषिदेवसमागमे ॥ RKV_45.1 ॥ उत्तानपाद उवाच: इदं तीर्थं महापुण्यं सर्वदेवमयं परम् । गुह्याद्गुह्यतरं स्थानं न दृष्टं न श्रुतं हर ॥ RKV_45.2 ॥ शूलभेदं कथं जातं केनैवोत्पादितं पुरा । माहात्म्यं तस्य तीर्थस्य विस्तराच्छंस मे प्रभो ॥ RKV_45.3 ॥ ईश्वर उवाच: आसीत्पुरा महावीर्यो दानवो बलदर्पितः । मर्त्ये न तादृशः कश्चिद् विक्रमेण बलेन वा ॥ RKV_45.4 ॥ सूनुर् ब्रह्मसुतस्यायम् अन्धको नाम दुर्मदः । निजस्थाने वसन् पापः कुर्वन् राज्यम् अकण्टकम् ॥ RKV_45.5 ॥ हृष्टपुष्टो वसन् मर्त्ये स सुरैर्नाभिभूयते । भवनं तस्य पापस्य वह्नेरुपवनं यथा ॥ RKV_45.6 ॥ एतस्मिन्न् अन्धकः काले चिन्तयामास भारत । तोषयामि महादेवं येन सानुग्रहो भवेत् ॥ RKV_45.7 ॥ प्रार्थयामि वरं दिव्यं यो मे मनसि वर्तते । परं स निश्चयं कृत्वा सो ऽन्धको निर्गतो गृहात् ॥ RKV_45.8 ॥ रेवातटं समासाद्य दानवस्तपसि स्थितः । उग्रं तपश्चचारासौ दारुणं लोमहर्षणम् ॥ RKV_45.9 ॥ दिव्यं वर्षसहस्रं स निराहारो ऽभवत् ततः । द्वितीयं तु सहस्रं स न्यवसद्वारिभोजनः ॥ RKV_45.10 ॥ तृतीयं तु सहस्रं स धूमपानरतो ऽभवत् । चतुर्थं वर्षसाहस्रं योगाभ्यासेन संस्थितः ॥ RKV_45.11 ॥ कोपीह नेदृश चक्रे तपः परमदारुणम् । अस्थिचर्मावशेषो ऽसौ यावत्तिष्ठति भारत ॥ RKV_45.12 ॥ तस्य मूर्ध्नि ततो राजन् धूमवार्त्तिर् विनिःसृता । देवलोकमतीत्यासौ कैलासं व्याप्य संस्थिता ॥ RKV_45.13 ॥ तावद्देवसमीपस्था उमा वचनम् अब्रवीत् । को ऽस्त्ययं मानुषे लोके तपसोग्रेण संस्थितः ॥ RKV_45.14 ॥ चतुर्वर्षसहस्राणि व्यतीयुः परमेश्वर । न केनापीदृशं तप्तं तपो दृष्टं श्रुतं तथा ॥ RKV_45.15 ॥ अवज्ञां कुरुषे देव किमत्र नियमान्विते । सर्वस्य दत्से शीघ्रं त्वमल्पेन तपसा विभो ॥ RKV_45.16 ॥ nÃk«akrŬÃæ करिष्ये ऽद्य त्वया सह महेश्वर । यावन्नोत्थाप्यते ह्येष दानवो भक्तवत्सल ॥ RKV_45.17 ॥ ईश्वर उवाच: साधु साधु महादेवि सर्वलक्षणलक्षिते । अहं तं न विजानामि क्लिश्यन्तं दानवेश्वरम् ॥ RKV_45.18 ॥ योगाभ्यासे स्थितो भद्रे ध्यायंस्तत्परमं पदम् । तत्रागच्छ मया सार्द्धं यत्र तप्यत्यसौ तपः ॥ RKV_45.19 ॥ उमया सहितो देवो गतस्तत्र महेश्वरः । अस्थिचर्मावशेषस्तु दृष्टो देवेन शम्भुना ॥ RKV_45.20 ॥ प्रत्युवाच प्रसन्नो ऽसौ देवदेवो महेश्वरः । भोभोः कष्टं कृतं भीमं दारुणं लोमहर्षणम् ॥ RKV_45.21 ॥ ईदृशं च तपो घोरं कस्माद्वत्स त्वया कृतम् । वरं दास्याम्यहं वत्स यस्ते मनसि वर्तते ॥ RKV_45.22 ॥ अन्धक उवाच: यदि तुष्टो ऽसि मे देव वरदो यदि शङ्कर । सुरान् सर्वान् विजेष्यामि त्वत्प्रसादान् महेश्वर ॥ RKV_45.23 ॥ ईश्वर उवाच: स्वप्ने ऽपि त्रिदशाः सर्वे न योद्धव्याः कदाचन । असंभाव्यं न वक्तव्यं मनसो यन्न रोचते ॥ RKV_45.24 ॥ अन्यं किमपि याचस्व यस्ते मनसि वर्तते । स्वर्गे वा यदि वा मर्त्ये पातालेषु च संस्थितान् ॥ RKV_45.25 ॥ मर्त्येषु विविधान् भोगान् भोक्ष्यसि त्वं यथेप्सितान् । कुरु निष्कण्टकं राज्यं स्वर्गे देवपतिर्यथा ॥ RKV_45.26 ॥ देवस्य वचनं श्रुत्वा सो ऽन्धको विमनाः स्थितः । वृथा क्लेशश्च मे जातो न किंचित् साधितं मया ॥ RKV_45.27 ॥ निश्वासं परमं मुक्त्वा निपपात धरातले । मूलच्छिन्नो यथा वृक्षो निरुच्छ्वासस् तदाभवत् ॥ RKV_45.28 ॥ मूर्च्छापन्नं ततो दृष्ट्वा देवी वचनम् अब्रवीत् । यं कामं कामयत्येष तमस्मै देहि शङ्कर ॥ RKV_45.29 ॥ भक्तानुपेक्षमाणस्य तवाकीर्तिर् भविष्यति ॥ RKV_45.30 ॥ ईश्वर उवाच: यदि दास्ये वरं देवि इच्छाभूतं कदाचन । ततो न मंस्यते विष्णुं न ब्रह्माणं न मामपि ॥ RKV_45.31 ॥ उच्चत्वमाप्तो देवेशि अन्यानपि सुरासुरान् ॥ RKV_45.32 ॥ देव्युवाच: कमप्युपायमाश्रित्य उत्थापय महेश्वर । विष्णुवर्जं surÃnsarväjayasveti वरं वद ॥ RKV_45.33 ॥ ईश्वर उवाच: उपायः शोभनो देवि यो मे मनसि वर्तते । तमेवास्मै प्रदास्यामि यस्त्वया कथितो वरः ॥ RKV_45.34 ॥ ततो ऽमृतेन संसिक्तः स्वस्थो ऽभूत् तत्क्षणाद् अयम् । तथा पुनर्नवो जातः सर्वावयवशोभितः ॥ RKV_45.35 ॥ शृणुष्वैकमना भूत्वा गृहाण वरमुत्तमम् । विष्णुवर्जं प्रदास्यामि यत्तवाभिमतं प्रियम् ॥ RKV_45.36 ॥ सर्वं च सफलं तुभ्यं मा धर्मस्ते ऽन्यथा भवेत् । ददामीति वरं तुभ्यं मन्यसे यदि चासुर ॥ RKV_45.37 ॥ विष्णुवर्जं सुरान् sarväje«yasi त्वं च मां विना ॥ RKV_45.38 ॥ अन्धक उवाच: भवत्वेवम् इति प्राह बलमास्थाय केवलम् । विष्णुवर्जं विजेष्ये ऽहं स्वबलेन महेश्वर ॥ RKV_45.39 ॥ कृतार्थो ऽहं हि संजात इत्युक्त्वा प्रणतिं गतः । गच्छ देवोमयासार्द्धं कैलासशिखरं वरम् ॥ RKV_45.40 ॥ वृषपुंगवम् आरुह्य देवो ऽसावुमया सह । वरं दत्त्वा स तस्यैवं तत्रैवान्तरधीयत ॥ RKV_45.41 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अन्धकवरप्रदानवर्णनं नाम पञ्चचत्वारिंशो ऽध्यायः ॥ RKV अध्याय 46 श्रीमार्कण्डेय उवाच: स दानवो वरं लब्ध्वा जगाम स्वपुरं प्रति । ददर्श स्वपुरं राजञ्छोभितं चित्रचत्वरैः ॥ RKV_46.1 ॥ उद्यानैश्चैव विविधैः कदलीखण्डमण्डितैः । पनसैर्बकुलैश्चैवाम्रातैराम्रैश्च चम्पकैः ॥ RKV_46.2 ॥ अशोकैर्नालिकेरैश्च मातुलिङ्गैः sadìimai÷ / नानावृक्षैश्च Óobhìhyaæ तडागैरुपशोभितम् ॥ RKV_46.3 ॥ देवतायतनैर् दिव्यैर् ध्वजमालासुशोभितैः । वेदाध्ययननिर्घोषैर् मङ्गलाद्यैर् विनादितम् ॥ RKV_46.4 ॥ प्राविशद्भवने दिव्ये käcane रुक्ममालिनि । अपश्यत्स सुतान् भार्याम् अमात्यान् दासभृत्यकान् ॥ RKV_46.5 ॥ ततो जयप्रदान् सर्वान् इतश्चेतश्च धावतः । हृच्छोभां च प्रकुर्वाणान् वै जयन्तीभिरुच्चकैः ॥ RKV_46.6 ॥ केचित् तोरणम् आबध्य केचित् पुष्पाण्यवाकिरन् । मातुलिङ्गकराश्चान्ये धावन्ति ह्यन्धकं प्रति ॥ RKV_46.7 ॥ पुरे जनाश्च दृश्यन्ते भाजनैरन्नपूरितैः । पूर्णहस्ताः प्रदृश्यन्ते तत्रैव बहवो जनाः ॥ RKV_46.8 ॥ साक्षतैर् भाजनैस् तत्र शतसाहस्रयोषितः । मन्त्रान् पठन्ति विप्राश्च मङ्गलान्यपि योषितः ॥ RKV_46.9 ॥ अमात्याश्चैव भृत्याश्च gajÃæÓcìhaukayanti च । वर्धापयन्ति ते सर्वे ये केचित् पुरवासिनः ॥ RKV_46.10 ॥ हृष्टस्तुष्टो ऽवसत्तत्र सचिवैः सह सो ऽन्धकः । ददर्श स जगत्सर्वं तुरङ्गांश्च पदातिकान् ॥ RKV_46.11 ॥ तथैव विविधान् कोशांस् तत्र käcanapÆritÃn । महिषीर्गा वृषांश्चैवापश्यच्छत्राण्यनेकधा ॥ RKV_46.12 ॥ स एवमन्धकस् तत्र कियन्तं कालमावसत् । हृष्टस्तुष्टो वसन् मर्त्ये स सुरैर् नाभ्यभूयत ॥ RKV_46.13 ॥ वरं लब्धं तु तं ज्ञात्वा शङ्किताः स्वर्गवासिनः । एकीभूताश्च ते सर्वे वासवं शरणं गताः ॥ RKV_46.14 ॥ शक्र उवाच: कथमागमनं वो ऽत्र सर्वेषाम् अपि नाकिनाम् । कस्माद्वो भयमुत्पन्नमागताः शरणं कथम् ॥ RKV_46.15 ॥ ततस्ते ह्यमराः सर्वे शक्रम् एतद् वचो ऽब्रुवन् ॥ RKV_46.16 ॥ देवा ऊचुः । सुरनाथान्धको नाम दैत्यः शम्भुवरोर्जितः । अजेयः सर्वदेवानां किं नु कार्यमतः परम् ॥ RKV_46.17 ॥ तत्त्वं चिन्तय देवेश क उपायो विधीयताम् । इत्थं वदन्ति ते देवाः शक्राग्रे मन्त्रणोद्यताः ॥ RKV_46.18 ॥ मन्त्रयन्ति च यावद् वै तावच्चारमुखेरितम् । ज्ञात्वा तत्र स देवौघं दानवो निर्गतो गृहात् ॥ RKV_46.19 ॥ एकाकी syandanÃrƬha आयुर्धैबहुभिर् वृतः । दुर्गमं मेरुपृष्ठं स लीलयैव गतो नृप ॥ RKV_46.20 ॥ स्वर्णप्राकारसंयुक्तं शोभितं विविधाश्रमैः । दुर्गमं शत्रुवर्गस्य तदा पार्थिवसत्तम ॥ RKV_46.21 ॥ प्रविवेशासुरस्तत्र लीलया स्वगृहे यथा । वृत्रहा भयमापन्नः स्वकीयं चासनं ददौ ॥ RKV_46.22 ॥ उपविष्टो ऽन्धकस्तत्र शक्रस्यैवासने शुभे । आस्थानं कलयामास सर्वतस्त्रिदशावृतम् ॥ RKV_46.23 ॥ शक्र उवाच: किं तवागमनं चात्र किं कार्यं कथयस्व मे । यदस्मदीयं वित्तं हि तत्ते दास्यामि दानव ॥ RKV_46.24 ॥ अन्धक उवाच: नाहं वै कामये कोशं न गजांश्च सुरेश्वर । स्वकीयं दर्शयस्वाद्य स्वर्गशृङ्गारभूषितम् ॥ RKV_46.25 ॥ ऐरावतं महानागं तं चैवोच्चैःश्रवोहयम् । उर्वश्यादीनि रत्नानि मम दर्शय गोपते ॥ RKV_46.26 ॥ पारिजातकपुष्पाणि वृक्षजातीननेकशः । वादित्राणि च सर्वाणि दर्शयस्व शचीपते ॥ RKV_46.27 ॥ तस्य तद्वचनं श्रुत्वा शक्रश् चिन्तितवान् इदम् । यो ऽमुं निहन्ति पाप्मानं न तं पश्यामि कर्हिचित् ॥ RKV_46.28 ॥ नास्ति रक्षाप्रदः कश्चित्स्वर्गलोकस्य दुःखिनः । भयत्रस्तो ददावन्यद्वादित्राद्यप्सरोगणैः ॥ RKV_46.29 ॥ रङ्गभूमावुपाविश्य कारयामास ताण्डवम् । उपविष्टाः सुराः सर्वे यममारुतकिन्नराः ॥ RKV_46.30 ॥ उर्वश्याद्या अप्सरसो गीतवादित्रयोगतः । ननृतुः पुरतस्तस्य सर्वा एकैकशो नृप ॥ RKV_46.31 ॥ न व्यश्राम्यत तच्चित्तं दृष्ट्वा चाप्सरसस्तदा । शचीं प्रति मनस्तस्य सकाममभवन्नृप ॥ RKV_46.32 ॥ गृहीत्वा शक्रभार्यां स प्रस्थितः स्वपुरं प्रति । ततः प्रववृते युद्धमन्धकस्य सुरैः सह ॥ RKV_46.33 ॥ तेन देवगणाः सर्वे ध्वस्ताः पार्थिवसत्तम । संग्रामे विविधैः शस्त्रैश् चक्रवज्रादिभिर्घनैः ॥ RKV_46.34 ॥ संतापिताः सुराः सर्वे क्षयं नीता ह्यनेकशः । सर्वे ऽपि मरुतस्तेन भग्नाः संग्राममूर्धनि ॥ RKV_46.35 ॥ यथा सिंहोगजान् सर्वान् विचित्य विचरेद् वनम् । तद्वद् एकेन ते देवा जिताः सर्वे पराङ्मुखाः ॥ RKV_46.36 ॥ बालो ऽधिपो यथा ग्रामे स्वेच्छया pŬayejjanÃn । स्वैरमाक्रम्य गृह्णाति कोशवासांसि चासकृत् ॥ RKV_46.37 ॥ गतं न पश्यत्य् आत्मानं प्रजासंतापनेन च । गृहीत्वा शक्रभार्यां स गतो वै दानवोत्तमः ॥ RKV_46.38 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये शचीहरणवर्णनं नाम षट्चत्वारिंशो ऽध्यायः ॥ RKV अध्याय 47 श्रीमार्कण्डेय उवाच: गीर्वाणाश्च ततः सर्वे ब्रह्माणं शरणं गताः । गजैर् गिरिवराकारैर् हयैश्चैव गजोपमैः ॥ RKV_47.1 ॥ स्यन्दनैर्नगराकारैः सिंहशार्दूलयोजितैः । कच्छपैर् महिषैश्चान्यैर् मकरैश्च तथापरे ॥ RKV_47.2 ॥ ब्रह्मलोकमनुप्राप्ता देवाः शक्रपुरोगमाः । दृष्ट्वा पद्मोद्भवं देवं sëÂÃÇgaæ प्रणताः सुराः ॥ RKV_47.3 ॥ देवा ऊचुः । जय देव जगद्वन्द्य जय संसृतिकारक । पद्मयोने सुरश्रेष्ठ त्वामेव शरणं गताः ॥ RKV_47.4 ॥ सोद्वेगं bhëitaæ श्रुत्वा देवानां भावितात्मनाम् । मेघगम्भीरया वाचा देवराजमुवाच ह ॥ RKV_47.5 ॥ किमत्रागमनं देवाः सर्वेषां वै विवर्णता । केनापमानिताः सर्वे शीघ्रं मे कथ्यतां स्वयम् ॥ RKV_47.6 ॥ देवा ऊचुः । अन्धकाख्यो महादैत्यो बलवान् पद्मसम्भव । तेन देवगणाः सर्वे धनरत्नैर् वियोजिताः ॥ RKV_47.7 ॥ हत्वा देवगणांस् तावद् असिचक्रपरद्द्विश्वधैः । गृहीत्वा शक्रभार्यां स दानवो ऽपि गतो बलात् ॥ RKV_47.8 ॥ देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः । चिन्तयामास राजेन्द्र वधार्थं दानवस्य ह ॥ RKV_47.9 ॥ अवध्यो दानवः पापः सर्वेषां वो दिवौकसाम् । स त्राता सर्वजगतां नान्यो विद्येत कुत्रचित् ॥ RKV_47.10 ॥ एवमुक्ताः सुराः सर्वे ब्रह्मणा तदनन्तरम् । ब्रह्माणं ते पुरस्कृत्य गता यत्र स केशवः । तुष्टुवुर्विविधैः स्तोत्रैर् ब्रह्माद्याश् चक्रपाणिनम् ॥ RKV_47.11 ॥ देवा ऊचुः । जय त्वं देवदेवेश लक्ष्म्या वक्षःस्थलाश्रितः । असुरक्षय देवेश वयं ते शरणं गताः ॥ RKV_47.12 ॥ स्तूयमानः सुरैः सर्वैर्ब्रह्माद्यैश्च जनार्दनः । सम्प्रहृष्टमना भूत्वा सुरसङ्घमुवाच ह ॥ RKV_47.13 ॥ श्रीवासुदेव उवाच: स्वागतं देवविप्राणां सुप्रभाताद्य शर्वरी । किं कार्यं प्रोच्यतां क्षिप्रं कस्य रुष्टा दिवौकसः ॥ RKV_47.14 ॥ किं दुःखं कश्च संतापः कुतो वा भयम् आगतम् । कथयन्तु महाभागाः कारणं यन्मनोगतम् ॥ RKV_47.15 ॥ पराभवः कृतो येन सो ऽद्य यातु यमालयम् । एवमुक्तास्तु कृष्णेन कथयामासुरस्य तत् ॥ RKV_47.16 ॥ दर्शयन्तः स्वकान्देहान् लज्जमाना ह्यधोमुखाः । हृतराज्या ह्यन्धकेन कृता निस्तेजसः प्रभो ॥ RKV_47.17 ॥ पितेव पुत्रं परिरक्ष देव जहीन्द्रशत्रुं सह पुत्रपौत्रैः । तथेति चोक्तः कमलासनेन सुरासुरैर् वन्दितपादपद्मः ॥ RKV_47.18 ॥ शङ्खं चक्रं गदां चापं संगृह्य परमेश्वरः । उत्थितो भोगपर्यङ्काद् देवानां पुरतस्तदा ॥ RKV_47.19 ॥ श्रीवासुदेव उवाच: पाताले यदि वा मर्त्ये नाके वा यदि तिष्ठति । तं हनिष्याम्यहं पापं येन संतापिताः सुराः ॥ RKV_47.20 ॥ स्वं स्थानं यान्तु गीर्वाणाः संतुष्टा भावितौजसः । विष्णोस्तद्वचनं श्रुत्वा ब्रह्माद्यास्ते सवासवाः ॥ RKV_47.21 ॥ स्वयानैस्तु हरिं नत्वा हृदि तुष्टा दिवं ययुः ॥ RKV_47.22 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गीर्वाणस्वर्गमनवर्णनं नाम सप्तचत्वारिंशो ऽध्यायः ॥ RKV अध्याय 48 उत्तानपाद उवाच: कस्मिन्स्थाने ऽवसद् देव सो ऽन्धको दैत्यपुंगवः । सर्वान्देवांश्च निर्जित्य कस्मिन्स्थाने समास्थितः ॥ RKV_48.1 ॥ श्रीमहेश उवाच: प्रविष्टो दानवो यत्र कथयामि नराधिप । पाताललोकमाश्रित्य कन्या विध्वंसते तु सः ॥ RKV_48.2 ॥ तत्र स्थितं तं विज्ञाय चापमादाय केशवः । व्यसृजद्बाणमाग्नेयं दह्यतामिति चिन्तयन् ॥ RKV_48.3 ॥ दह्यमानो ऽग्निना सो ऽपि वारुणास्त्रं स संदधे । वारुणास्त्रेण महता आग्नेयं शमितं तदा ॥ RKV_48.4 ॥ ततो ऽसौ चिन्तयामास केन बाणो विसर्जितः । कस्यैषा पौरुषी शक्तिः को यास्यति यमालयम् ॥ RKV_48.5 ॥ ततो ऽन्धको मृधे क्रुद्धो बाणमार्गेण निर्गतः । स दृष्ट्वा बाणमार्गेण चापहस्तं जनार्दनम् ॥ RKV_48.6 ॥ अन्धक उवाच: न शर्म लप्स्यसे ह्यद्य मया दृष्ट्याभिवीक्षितः । न शक्नोषि तथा गन्तुं नागः शार्दूलदर्शनात् ॥ RKV_48.7 ॥ आगच्छति यथा भक्ष्यं मार्जारस्य च मूषिकः । न शक्नोषि तथा यातुं संस्थितस् त्वं ममाग्रतः ॥ RKV_48.8 ॥ अहं त्वां प्रेषयिष्यामि यममार्गे सुदारुणे । अहमन्वेषयिष्यामि किल यास्यामि ते गृहम् ॥ RKV_48.9 ॥ उपनीतो ऽसि कालेन सङ्ग्रामे मम केशव । ये त्वया निर्जिताः पूर्वं दानवा अप्यनेकशः ॥ RKV_48.10 ॥ न भवन्ति पुमांसस्ते स्त्रियस्ताश् चैव केशव । परं न शस्त्रसङ्ग्रामं करिष्यामि त्वया सह ॥ RKV_48.11 ॥ वदतो दानवेन्द्रस्य न चुकोप स केशवः । अयुध्यमानं तं दृष्ट्वा चिन्तयामास दानवः ॥ RKV_48.12 ॥ द्वन्द्वयुद्धं करिष्यामि निश्चित्य युयुधे नृप । स कृष्णेन पदाक्षिप्तः पतितः पृथिवीतले ॥ RKV_48.13 ॥ मुहूर्तात्स समाश्वस्य उत्थायेदं व्यचिन्तयत् । अशक्तो द्वन्द्वयुद्धाय ततः साम प्रयुक्तवान् । पाणिभ्यां सम्पुटं कृत्वा sëÂÃÇgaæ प्रणतः शुचिः ॥ RKV_48.14 ॥ अन्धक उवाच: जय कृष्णाय हरये विष्णवे जिष्णवे नमः । हृषीकेश जगद्धात्रे अच्युताय महात्मने ॥ RKV_48.15 ॥ नमः पङ्कजनाभाय नमः पङ्कजमालिने । जनार्दनाय श्रीशाय श्रीपते पीतवाससे ॥ RKV_48.16 ॥ गोविन्दाय नमो नित्यं नमो जलधिशायिने । नमः करालवक्त्राय नरसिंहाय नादिने ॥ RKV_48.17 ॥ शार्ङ्गिणे सितवर्णाय शङ्खचक्रगदाभृते । नमो वामनरूपाय यज्ञरूपाय ते नमः ॥ RKV_48.18 ॥ नमो वराहरूपाय क्रान्तलोकत्रयाय च । व्याप्ताशेषदिगन्ताय केशवाय नमोनमः ॥ RKV_48.19 ॥ वासुदेव नमस्तुभ्यं नमः कैटभनाशिने । लक्ष्म्यालय सुरश्रेष्ठ नमस्ते सुरनायक ॥ RKV_48.20 ॥ विष्णोर्देवाधिदेवस्य प्रमाणं ये ऽपि कुर्वते । प्रजापतेर्जगद्धातुस् तेषाम् अपि नमाम्यहम् ॥ RKV_48.21 ॥ समस्तभूतदेवस्य वासुदेवस्य धीमतः । प्रणामं ये प्रकुर्वन्ति तेषामपि नमाम्यहम् ॥ RKV_48.22 ॥ तस्य यज्ञवराहस्य विष्णोरमिततेजसः । प्रणामं ये प्रकुर्वन्ति तेषामपि नमाम्यहम् ॥ RKV_48.23 ॥ गुणानां हि निधानाय नमस्ते ऽस्तु पुनःपुनः । कारुण्याम्बुनिधे देव सर्वभक्तिप्रियाय च ॥ RKV_48.24 ॥ श्रीभगवान् उवाच: तुष्टस्ते दानवेन्द्राहं वरं वृणु यथेप्सितम् । ददामि ते वरं नूनमपि त्रैलोक्यदुर्लभम् ॥ RKV_48.25 ॥ अन्धक उवाच: यदि तुष्टो ऽसि मे देव वरं दास्यसि चेप्सितम् । तदा ददस्व मे देव युद्धं परमशोभनम् । अवद्धस्तपूतो येनाहं लोकान्गन्तास्मि शोभनान् ॥ RKV_48.26 ॥ श्रीभगवानुवाच: कथं ददामि ते युद्धं तोषितो ऽहं त्वया पुनः । न त्वां तु प्रभवेत्कोपः कथं युध्यामि ते ऽन्धक ॥ RKV_48.27 ॥ यदि ते वर्तते बुद्धिर्युद्धं प्रति न संशयः । ततो गच्छस्व युद्धाय देवं प्रति महेश्वरम् ॥ RKV_48.28 ॥ अन्धक उवाच: न तत्र सिध्यते कार्यं देवं प्रति महेश्वरम् ॥ RKV_48.29 ॥ श्रीभगवान् उवाच: पुत्र त्वं शिखरं गत्वा धूनयस्व बलेन च ॥ RKV_48.30 ॥ विधूते तत्र देवेशः कोपं कर्ता सुदारुणम् । कोपितः शङ्करो रौद्रं युद्धं दास्यति दानव ॥ RKV_48.31 ॥ विष्णुवाक्यादसौ पापो गतो यत्र महेश्वरः । कैलासशिखरं प्राप्य धुनोति स्म मुहुर्मुहुः ॥ RKV_48.32 ॥ धूनिते तत्र शिखरे कम्पितं भुवनत्रयम् । निपेतुः शिखराग्राणि कम्पमानान्यनेकशः ॥ RKV_48.33 ॥ चत्वारः सागराः क्षिप्रमेकीभूता महीपते । निपेतुरुल्कापाताश्च पादपा अप्यनेकशः ॥ RKV_48.34 ॥ उमया सहितो देवो विस्मयं परमं गतः । gìhamÃliÇgya गिरिजा देवं वचनम् अब्रवीत् ॥ RKV_48.35 ॥ किमर्थं कम्पते शैलः किमर्थं कम्पते धरा । किमर्थं कम्पते नागो मर्त्यः पातालमेव च । किं वा युगक्षयो देव तन्ममाख्यातुम् अर्हसि ॥ RKV_48.36 ॥ ईश्वर उवाच: कस्यैषा दुर्मतिर्जाता क्षिप्तः सर्पमुखे करः । ललाटे च कृतं वर्म स यास्यति यमालयम् ॥ RKV_48.37 ॥ कैलासमाश्रितो येन सुप्तो ऽहं येन बोधितः । तं वधिष्ये न सन्देहः सम्मुखो वा भवेद् यदि ॥ RKV_48.38 ॥ चिन्तयामास देवेशो ह्यन्धको ऽयं न संशयः । उपायं चिन्तयामास येनासौ वध्यते क्षणात् ॥ RKV_48.39 ॥ आगताश्च सुराः सर्वे ब्रह्माद्या वसुभिः सह । रथं देवमयं कृत्वा सर्वलक्षणसंयुतम् ॥ RKV_48.40 ॥ केचिद्देवाः स्थिताश्चक्रे केचित् तुण्डाग्रपार्श्वयोः । केचिन् नाभ्यां स्थिता देवाः केचिद्धुर्येषु संस्थिताः ॥ RKV_48.41 ॥ धुरीषु निश्चलाः केचित्केचिद्यूपेषु संस्थिताः । केचित्स्यन्दनसंस्तम्भाः केचित्स्यन्दनवेष्टकाः ॥ RKV_48.42 ॥ आमलसारके ऽन्ये ऽपि अन्ये ऽपि कलशे स्थिताः । रिपोर्भयंकरं दिव्यं ध्वजमालादिशोभितम् ॥ RKV_48.43 ॥ रथं देवमयं कृत्वा tamÃrƬho जगद्गुरुः । निर्ययौ दानवो यत्र कोपाविष्टो महेश्वरः ॥ RKV_48.44 ॥ तिष्ठ तिष्ठेत्युवाचाथ क्व प्रयास्यसि दुर्मते । शरासनं करे गृह्य शरांश्चिक्षेप दानवे ॥ RKV_48.45 ॥ दानवे ऽधिष्ठिते युद्धे शरैश्चिछेद सायकान् । शरासनेण तत्रैव अन्धकश्छादितस् तदा ॥ RKV_48.46 ॥ न तत्र दृश्यते सूर्यो नाकाशं न च चन्द्रमाः । आग्नेयमस्त्रं व्यसृजद्दानवो ऽपि शिवं प्रति ॥ RKV_48.47 ॥ दह्यमानाः शराङ्गारैस्तत्रसुः सर्वदेवताः । रक्ष रक्ष महादेव दह्यमानांस्तु दानवात् ॥ RKV_48.48 ॥ ततो देवाधिदेवो ऽसौ वारुणास्त्रमयो ऽजयत् । वारुणास्त्रेण निमिषादाग्नेयं नाशितं तदा ॥ RKV_48.49 ॥ दानवेन तदा मुक्तं वायव्यास्त्रं रणाजिरे । वारुणं च गतं तात वायव्यास्त्रविनाशितम् ॥ RKV_48.50 ॥ देवो व्यसर्जयत्सार्पं क्रोधाविष्टेन चेतसा । मारुतं नाशितं बाणैः सर्पैस् तत्र न संशयः ॥ RKV_48.51 ॥ दानवेन ततो मुक्तं गरुडास्त्रं च लीलया । गारुडास्त्रं च तद् दृष्ट्वा सार्पं नैव व्यदृश्यत ॥ RKV_48.52 ॥ ततो देवाधिदेवेन नारसिंहं विसर्जितम् । नारसिंहास्त्रबाणेन गारुडास्त्रं प्रशामितम् ॥ RKV_48.53 ॥ अस्त्रमस्त्रेण शम्येत न बाध्येत परस्परम् । महद् युद्धम् अभूत् तातसुरासुरभयंकरम् ॥ RKV_48.54 ॥ चक्रनालीकनाराचैस्तोमरैः खड्गमुद्गरैः । वत्सदन्तैस्तथा भल्लैः कर्णिकारैश्च शोभनैः ॥ RKV_48.55 ॥ एवं न शक्यते हन्तुं दानवो विविधायुधैः । तदा ज्वालाकरालाश्च खड्गनाराचतोमराः ॥ RKV_48.56 ॥ वृषाङ्केन विमुक्तास्तु समरे दानवं प्रति । न संस्पृशन्ति शस्त्राणि गात्रं गौडवधूरिव ॥ RKV_48.57 ॥ आयुधानि ततस्त्यक्त्वा बाहुयुद्धम् उपस्थितौ । करं करेण संगृह्य प्रहरन्तौ स्वमुष्टिभिः । रणप्रयोगैर्युध्यन्तौ युयुधाते शिवान्धकौ ॥ RKV_48.58 ॥ श्रीमार्कण्डेय उवाच: अन्धकं प्रति देवेशश्चिन्तयामास निग्रहम् । हनिष्यामि न सन्देहो दुष्टात्मानं न संशयः ॥ RKV_48.59 ॥ स शिवेन यदा क्षिप्तः पतितः पृथिवीतले । ऊर्ध्वबाहुरधोवक्त्रो दानवो नृपसत्तम ॥ RKV_48.60 ॥ क्रोधाविष्टेन देवेशः सङ्ग्रामे देवशत्रुणा । कक्षयोः कुहरे क्षिप्त्वा बन्धेनाक्रम्य pŬita÷ ॥ RKV_48.61 // निस्पन्दश्चाभवद् देवो मूर्च्छायुक्तो महेश्वरः । मूर्च्छापन्नं तु तं ज्ञात्वा चिन्तयामास दानवः ॥ RKV_48.62 ॥ हाहा कष्टं कृतं मे ऽद्य दुष्कृतं पापकर्मणा । किं करोमि कथं कर्म कस्मिन्स्थाने तु मोचये ॥ RKV_48.63 ॥ गृहीत्वा देवमुत्सङ्गे गतः कैलासपर्वतम् । शय्यायां शङ्करं न्यस्य निर्ययौ दैत्यराततः ॥ RKV_48.64 ॥ शय्यायां पतितो देवः प्रपेदे वेदनां ततः । तावद्ददर्श चात्मानं स्वकीयभवनस्थितम् ॥ RKV_48.65 ॥ पराभवः कृतो मद्यं कथं तेन दुरात्मना । क्रोधवेगसमाविष्टो निर्ययौ दानवं प्रति ॥ RKV_48.66 ॥ आयसीं लगुडीं गृह्य प्रभुर् भारसहस्रजाम् । दानवं च ततो दृष्ट्वा प्राक्षिपत्तस्य मूर्धनि ॥ RKV_48.67 ॥ खड्गेन tìayÃmÃsa दानवः प्रहसन्रणे । देवेनाथस्मृतं चास्त्रं कौच्छेराख्यं महाहवे ॥ RKV_48.68 ॥ दीप्यमानं समुत्सृज्य हृदये tìita÷ क्षणात् । ततः स tìitastena रुधिरोद्गारमुद्वमन् ॥ RKV_48.69 ॥ पतितो ऽधोमुखो भूत्वा ततः शूलेन भेदितः । पुनश्च देवदेवेन शूलेन द्विदलीकृतः ॥ RKV_48.70 ॥ शूलाग्रे ऽसौ स्थितः पापो भ्रान्तवांश् चक्रवत् तदा । ये ये भूम्यां पतन्ति स्म तत्कायाद् रक्तबिन्दवः ॥ RKV_48.71 ॥ ते ते सर्वे समुत्तस्थुर् दानवाः शास्त्रपाणयः । व्याकुलस्तु ततो देवो दानवेन तरस्विना ॥ RKV_48.72 ॥ देवेनाथ स्मृता दुर्गा चामुण्डा भीषणानना । आयाता भीषणाकारा नानायुधविराजिता ॥ RKV_48.73 ॥ महादंष्ट्रा महाकाया पिङ्गाक्षी लम्बकर्णिका । आदेशो दीयतां देव को यास्यति यमालयम् ॥ RKV_48.74 ॥ ईश्वर उवाच: पिबास्य रुधिरं भद्रे यथेष्टं दानवस्य च । निपतद्रुधिरं भूमौ दुर्गे गृह्णीष्व माचिरम् ॥ RKV_48.75 ॥ निहन्मि दानवं यावत्साहाय्यं कुरु सुन्दरि । एवमुक्ता तु सा दुर्गा पपौ च रुधिरं ततः ॥ RKV_48.76 ॥ निहता दानवाः सर्वे देवेशेन सहस्रशः । अन्धको ऽपि च तान् दृष्ट्वा दानवानवनिं गतान् । ततो वाग्भिः प्रतुष्टाव देवदेवं महेश्वरम् ॥ RKV_48.77 ॥ अन्धक उवाच: जयस्व देवदेवेश उमार्धार्धाशरीरधृक् । नमस्ते देवदेवेश सर्वाय त्रिगुणात्मने ॥ RKV_48.78 ॥ v­«abhÃsanamÃrƬha शशाङ्ककृतशेखर । जय खट्वाङ्गहस्ताय गङ्गाधर नमो ऽस्तु ते ॥ RKV_48.79 ॥ नमो डमरुहस्ताय नमः कपालमालिने । स्मरदेहविनाशाय महेशाय नमो ऽस्तु ते ॥ RKV_48.80 ॥ पूष्णो दन्तनिपाताय गणनाथाय ते नमः । जय स्वरूपदेहाय अरूपबहुरूपिणे ॥ RKV_48.81 ॥ उत्तमाङ्गविनाशाय विरिञ्चेरपि शङ्कर । श्मशानवासिने नित्यं नित्यं भैरवरूपिणे ॥ RKV_48.82 ॥ त्वं सर्वगो ऽसि त्वं कर्ता त्वं हर्ता नान्य एव च । त्वं भूमिस्त्वं दिशश्चैव त्वं गुरुर्भार्गवस्तथा ॥ RKV_48.83 ॥ सौरिस्त्वं देवदेवेश भूमिपुत्रस् तथैव च । ऋक्षग्रहादिकं सर्वं यद्दृश्यं तत्त्वमेव च ॥ RKV_48.84 ॥ एवं स्तुतिं तदा कृत्वा देवं प्रति स दानवः । संहताभ्यां तु पाणिभ्यां प्रणनाम महेश्वरम् ॥ RKV_48.85 ॥ ईश्वर उवाच: साधु साधु महासत्त्व वरं याचस्व दानव । दाताहं याचकस्त्वं हि ददामीह यथेप्सितम् ॥ RKV_48.86 ॥ अन्धक उवाच: यदि तुष्टोऽसि देवेश यदि देयो वरो मम । तदात्मसदृशो ऽहं ते कर्तव्यो नापरो वरः ॥ RKV_48.87 ॥ भस्मी जटी त्रिनेत्री च त्रिशूली च चतुर्भुजः । व्याघ्रचर्मोत्तरीयश्च नागयज्ञोपवीतकः ॥ RKV_48.88 ॥ एतदिच्छाम्यहं सर्वं यदि तुष्टो महेश्वर ॥ RKV_48.89 ॥ ईश्वर उवाच: ददामि ते वरं ह्यद्य यस्त्वया याचितो ऽनघ । गणेषु मे स्थितः पुत्र भृङ्गीशस्त्वं भविष्यसि ॥ RKV_48.90 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऽन्धकवधतद्वरप्रदानवर्णनं nÃmëÂacatvÃriæÓo ऽध्यायः ॥ RKV अध्याय 49 मार्कण्डेय उवाच: अन्धकं तु निहत्याथ देवदेवो महेश्वरः । उमया सहितो रुद्रः कैलासमगमन्नगम् ॥ RKV_49.1 ॥ आगताश्च ततो देवा ब्रह्माद्याश्च सवासवाः । हृष्टास्तुष्टाश्च ते सर्वे प्रणेमुः पार्वतीपतिम् ॥ RKV_49.2 ॥ ईश्वर उवाच: उपाविशन्तु ते सर्वे ये केचन समागताः । निहतो दानवो ह्येष गीर्वाणार्थे पितामह ॥ RKV_49.3 ॥ रक्तेन तस्य मे शूलं निर्मलं नैव जायते । शुभव्रततपोजप्यरतो ब्रह्मन्मया हतः ॥ RKV_49.4 ॥ कर्तुमिच्छाम्यहं सम्यक् तीर्थयानं चतुर्मुख । आगच्छन्तु मया सार्द्धं ये यूयमिह संगताः ॥ RKV_49.5 ॥ इत्युक्त्वा देवदेवेशः प्रभासं प्रतिनिर्ययौ । प्रभासाद्यानि तीर्थानि गङ्गासागरमध्यतः ॥ RKV_49.6 ॥ अवगाह्यापि सर्वाणि नैर्मल्यं नाभवन्नृप । नर्मदायां ततो गत्वा देवो देवैः समन्वितः ॥ RKV_49.7 ॥ उत्तरं दक्षिणं कूलम् अवागाहत् प्रियव्रतः । गतस्तु दक्षिणे कूले पर्वते भृगुसंज्ञितम् ॥ RKV_49.8 ॥ तत्र स्थित्वा महादेवो देवैः सह महीपते । भ्रान्त्वा भ्रान्त्वा चिरं श्रान्तो निर्विण्णो निषसाद ह ॥ RKV_49.9 ॥ मनोहारि यतः स्थानं सर्वेषां वै दिवौकसाम् । तीर्थं विशिष्टं तन्मत्वा स्थितो देवो महेश्वरः ॥ RKV_49.10 ॥ गिरिं विव्याध शूलेन भिन्नं तेन रसातलम् । निर्मलं चाभवच्छूलं न लेपो दृश्यते क्वचित् ॥ RKV_49.11 ॥ देवैर् आह्वानिता तत्र महापुण्या च भारती । पर्वतान् निःसृता तत्र महापुण्या सरस्वती ॥ RKV_49.12 ॥ द्वितीयः सङ्गमस् तत्र यथा वेण्यां सितासितः । तत्र ब्रह्मा स्वयं देवो ब्रह्मेशं लिङ्गम् उत्तमम् ॥ RKV_49.13 ॥ संस्थापयामास पुण्यं सर्वदुःखघ्नमुत्तमम् । तस्य याम्ये दिशो भागे स्वयं देवो जनार्दनः ॥ RKV_49.14 ॥ तिष्ठते च सदा तत्र विष्णुपादाग्रसंस्थिता । अम्भसो न भवेन् मार्गः कुण्डमध्यस्थितस्य च ॥ RKV_49.15 ॥ शूलाग्रेण कृता रेखा ततस् तोयं वहेन् नृप । तत् तोयं च गतं तत्र यत्र रेवा महानदी ॥ RKV_49.16 ॥ जललिङ्गं महापुण्यं चकतीर्थं नृपोत्तम । शूलभेदे च देवेशः स्नानं कुर्याद् यथाविधि ॥ RKV_49.17 ॥ आत्मानं मन्यते शुद्धं न किंचित् कल्मषं कृतम् । tasyaivottarakëÂhÃyÃæ देवदेवो जगद्गुरुः ॥ RKV_49.18 ॥ आत्मना देवदेवेशः शूलपाणिः प्रतिष्ठितः । सर्वतीर्थेषु तत्तीर्थं सर्वदेवमयं परम् ॥ RKV_49.19 ॥ सर्वपापहरं पुण्यं सर्वदुःखघ्नम् उत्तमम् । तत्र तीर्थे प्रतिष्ठाप्य देवदेवं जगद्गुरुः ॥ RKV_49.20 ॥ रक्षापालांस् ततो मुक्त्वा शतं sëÂavinÃyakÃn । क्षेत्रपालाः शतं sëÂaæ तद्रक्षन्ति प्रयत्नतः ॥ RKV_49.21 ॥ विघ्नास्तस्योपजायन्ते यस्तत्र स्थातुम् इच्छति । केचित् कुटुम्बात्ततासु व्याग्राः केचित् कृषीषु च ॥ RKV_49.22 ॥ केचित्सभां प्रकुर्वन्ति केचिद्द्रव्यार्जने रताः । परोक्षवादं कुर्वन्ति के ऽपि हिंसारताः सदा ॥ RKV_49.23 ॥ परदाररताः केचित्केचिद्वृत्तिविहिंसकाः । अन्ये केचिद्वदन्त्येवं कथं तीर्थेषु गम्यते ॥ RKV_49.24 ॥ क्षुधया pŬyate भार्या पुत्रभृत्यादयस् तदा । मोहजालेषु योज्यन्ते एवं देवगणैर् नराः ॥ RKV_49.25 ॥ पापाचाराश्च ये मर्त्याः स्नानं तेषां न जायते । संरक्षन्ति च तत्तीर्थं देवभृत्यगणाः सदा ॥ RKV_49.26 ॥ धन्याः पुण्याश्च ये मर्त्यास् तेषां स्नानं प्रजायते । सरस्वत्या भोगवत्या देवनद्या विशेषतः ॥ RKV_49.27 ॥ अयं तु सङ्गमः पुण्यो यथा वेण्यां सितासितः । दृष्ट्वा तीर्थं तु ते सर्वे गीर्वाणा हृष्टचेतसः ॥ RKV_49.28 ॥ देवस्य सन्निधौ भूत्वा वर्णयामासुरुत्तमम् । इदं तीर्थं तु देवेश गयातीर्थेन ते समम् ॥ RKV_49.29 ॥ गुह्याद्गुह्यतमं तीर्थं न भूतं न भविष्यति । शूलपाणिः समभ्यर्च्य इन्द्राद्यैरप्सरोगणैः ॥ RKV_49.30 ॥ यक्षकिन्नरगन्धर्वैर् दिक्पालैर् लोकपैरपि । नृत्यगीतैस् तथा स्तोत्रैः सर्वैश्चापि सुरासुरैः ॥ RKV_49.31 ॥ पूज्यमानो गणैः सर्वैः सिद्धैर् नागैर् महेश्वरः । देवेन भेदितं तत्र शूलाग्रेण नराधिप ॥ RKV_49.32 ॥ त्रिधा यत्रेक्ष्यते ऽद्यापि ह्यावर्तः सुरपूरितः । कुण्डत्रयं नरव्याघ्र महत्कलकलान्वितम् ॥ RKV_49.33 ॥ सर्वपापक्षयकरं सर्वदुःखघ्नम् उत्तमम् । तत्र तीर्थे तु यः स्नाति उपवासपरायणः ॥ RKV_49.34 ॥ दीक्षामन्त्रविहीनो ऽपि मुच्यते चाब्दिकादघात् । ये पुनर्विधिवत्स्नान्ति मन्त्रैः पञ्चभिरेव च ॥ RKV_49.35 ॥ वेदोक्तैः पञ्चभिर्मन्त्रैः सहिरण्यघटैः शुभैः । अक्षरैर् दशभिश्चैव षड्भिर्वा त्रिभिरेव वा ॥ RKV_49.36 ॥ पृथग्भूतैर्द्विजातीनां तीर्थे कार्यं नराधिप । ब्रह्मक्षत्रविशां वापि स्त्रीशूद्राणां तथैव च ॥ RKV_49.37 ॥ पुरुषाणां त्रयीं ध्यात्वा स्नानं कुर्याद् यथाविधि । दशाक्षरेण मन्त्रेण ये पिबन्ति जलं नराः ॥ RKV_49.38 ॥ ते गच्छन्ति परं लोकं यत्र देवो महेश्वरः । केदारे च यथा पीतं रुद्रकुण्डे तथैव च ॥ RKV_49.39 ॥ पञ्चरेफसमायुक्तं क्षकारं सुरपूजितम् । ओङ्कारेण समायुक्तम् एतद् वेद्यं प्रकीर्तितम् ॥ RKV_49.40 ॥ यस्तत्र कुरुते स्नानं विधियुक्तो जितेन्द्रियः । तिलमिश्रेण तोयेन तर्पयेत् पितृदेवताः ॥ RKV_49.41 ॥ कुलानां तारयेद् विंशं दशपूर्वान्दशापरान् । गयादिपञ्चस्थानेषु यः श्राद्धं कुरुते नरः ॥ RKV_49.42 ॥ स तत्र फलमाप्नोति शूलभेदे न संशयः । यस्तत्र विधिना युक्तो दद्याद्दानानि भक्तितः ॥ RKV_49.43 ॥ तुदक्षयं फलं तत्र सुकृतं दुष्कृतं तथा । गयाशिरो यथा पुण्यं पितृकार्येषु सर्वदा ॥ RKV_49.44 ॥ शूलभेदं तथा पुण्यं स्नानदानादितर्पणैः । भक्त्या ददाति यस्तत्र käcanaæ गां महीं तिलान् ॥ RKV_49.45 ॥ आसनोपानहौ शय्यां वराश्वान् क्षत्रियस् तथा । वस्त्रयुग्मं च धान्यं च गृहं पूर्णं प्रयत्नतः ॥ RKV_49.46 ॥ सयोक्त्रं लाङ्गलं दद्यात् कृष्टां चैव वसुंधराम् । दानान्येतानि यो दद्याद् ब्राह्मणे वेदपारगे ॥ RKV_49.47 ॥ श्रोत्रिये कुलसम्पन्ने शुचिष्मति जितेन्द्रिये । श्रुताध्ययनसम्पन्ने दम्भहीने क्रियान्विते । त्रयोदशाहःस्वेकैकं त्रयोदशगुणं भवेत् ॥ RKV_49.48 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदोत्पत्तिमाहात्म्यवर्णनं नामैकोनपञ्चाशत्तमो ऽध्यायः ॥ RKV अध्याय 50 उत्तानपाद उवाच: द्विजाश्च कीदृशाः पूज्या अपूज्याः कीदृशाः स्मृताः । श्राद्धे वैवाहिके कार्ये दाने चैव विशेषतः ॥ RKV_50.1 ॥ यदि श्रद्धा भवेद् दैवयोगाच्छ्राद्धादिके विधौ । एतदाख्याहि मे देव कस्य दानं न दीयते ॥ RKV_50.2 ॥ ईश्वर उवाच: यथा këÂhamayo हस्ती यथा चर्ममयो मृगः । ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ॥ RKV_50.3 ॥ यथा षण्ढो ऽफलः स्त्रीषु यथा गौर् गवि चाफला । यथा चाज्ञे ऽफलं दानं तथा विप्रो ऽनृचो ऽफलः ॥ RKV_50.4 ॥ यथा 'नृणे बीजमुप्त्वा वप्ता न लभते फलम् । तथानृचे हविर्दत्त्वा न दाता लभते फलम् ॥ RKV_50.5 ॥ रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा । अवकीर्णी श्यावदन्तः सर्वाशी वृषलीपतिः ॥ RKV_50.6 ॥ मित्रध्रुक् पिशुनः सोमविक्रयी परनिन्दकः । पितृमातृगुरुत्यागी नित्यं ब्राह्मणनिन्दकः ॥ RKV_50.7 ॥ शूद्रान्नं मन्त्रसंयुक्तं यो विप्रो भक्षयेन्नृप । सो ऽस्पृश्यः कर्मचाण्डालः स्पृष्ट्वा स्नानं समाचरेत् ॥ RKV_50.8 ॥ कुनखी वृषली स्तेयी वार्द्धुष्यः कुण्डगोलकौ । महादानरतो यश्च यश्चात्महनने रतः ॥ RKV_50.9 ॥ भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः । एते विप्राः सदा त्याज्याः परिभाव्य प्रयत्नतः ॥ RKV_50.10 ॥ प्रतिग्रहं गृहीत्वा तु वाणिज्यं यस्तु कारयेत् । तस्य दानं न दातव्यं वृथा भवति तस्य तत् ॥ RKV_50.11 ॥ श्रुताध्ययनसम्पन्ना ये द्विजा वृत्ततत्पराः । तेषां यद्दीयते दानं सर्वमक्षयतां व्रजेत् ॥ RKV_50.12 ॥ दरिद्रान्भर भूपाल मा समृद्धान् कदाचन । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥ RKV_50.13 ॥ उत्तानपाद उवाच: कीदृशो ऽथ विधिस्तत्र तीर्थश्राद्धस्य का क्रिया । दानं च दीयते यद्वत् तन्ममाख्याहि शङ्कर ॥ RKV_50.14 ॥ ईश्वर उवाच: श्राद्धं कृत्वा गृहे भक्त्या शुचिश्चापि जितेन्द्रियः । गुरुं प्रदक्षिणीकृत्य भोज्य सीमान्तके ततः ॥ RKV_50.15 ॥ वाग्यतः प्रव्रजेत् तावद् यावत् सीमां न लङ्घयेत् । शूलभेदं ततो गत्वा स्नानं कुर्याद् यथाविधि ॥ RKV_50.16 ॥ पञ्चस्थानेषु च श्राद्धं हव्यकव्यादिभिः क्रमात् । पिण्डदानं च यः कुर्यात् पायसैर् मधुसर्पिषा ॥ RKV_50.17 ॥ पितरस्तस्य तृप्यन्ति द्वादशाब्दानि पञ्च च । अक्षतैर् बदरैर् बिल्वैर् गुदमधुसर्पिषा ॥ RKV_50.18 ॥ सापि तत्फलमाप्नोति तीर्थे ऽस्मिन्नात्र संशयः । उपानहौ च यो दद्याद्ब्राह्मणेभ्यः प्रयत्नतः ॥ RKV_50.19 ॥ सो ऽपि स्वर्गम् अवाप्नोति hayÃrƬho न संशयः । शय्यामश्वं च यो दद्याच्छत्त्रिकां वा विशेषतः ॥ RKV_50.20 ॥ गच्छेद् vimÃnamÃrƬha÷ सो ऽप्सरोवृन्दवेष्टितः । उत्तमं यो गृहं दद्यात् सप्तधान्यसमन्वितम् ॥ RKV_50.21 ॥ स्वेच्छया मे वसेल्लोके käcane भवने हि सः । तिलधेनुं च यो दद्यात् सवत्सां वस्त्रसंप्लुताम् ॥ RKV_50.22 ॥ नाकपृष्ठे वसेत् तावद् यावद् आभूतसम्प्लवम् । गृहे वा यदि वारण्ये तीर्थवर्त्मनि वा नृप ॥ RKV_50.23 ॥ तोयमन्नं च यो दद्याद् यमलोकं स नेक्षते । सर्वदानानि दीयन्ते तेषां फलम् अवाप्यते ॥ RKV_50.24 ॥ उदकं चात्र दानं च दद्याद् अभयम् एव च । अन्नदानात् परं दानं न भूतं न भविष्यति ॥ RKV_50.25 ॥ कन्यादानं तु यः कुर्याद् वृषं वा यः समुत्सृजेत् । तस्य वासो भवेत् तत्र यत्राहम् इति नान्यथा ॥ RKV_50.26 ॥ उत्तानपाद उवाच: कन्यादानं कथं स्वामिन् कर्तव्यं धार्मिकैः सदा । परिग्रहो यथा पोष्यः कन्योद्वाहस् तथैव च ॥ RKV_50.27 ॥ अन्यत्पृच्छामि देवेश कस्य कन्या न दीयते । दातव्यं कुत्र तद्देव कस्मै दत्तम् अथाक्षयम् ॥ RKV_50.28 ॥ उत्तमं मध्यमं वापि कनीयः स्यात् कथं विभो । राजसं तामसं वापि निःश्रेयसम् अथापि वा ॥ RKV_50.29 ॥ ईश्वर उवाच: सर्वेषामेव दानानां कन्यादानं विशिष्यते । यो दद्यात्परया भक्त्याभिगम्य तनयां निजाम् ॥ RKV_50.30 ॥ कुलीनाय सुरूपाय गुणज्ञाय मनीषिणे । सुलग्ने सुमुहूर्ते च दद्यात् कन्याम् अलंकृताम् ॥ RKV_50.31 ॥ अश्वान्ना गांश्च वासांसि यो ऽत्र दद्यात्स्वशक्तितः । तस्य वासो भवेत् तत्र पदं यत्र निरामयम् ॥ RKV_50.32 ॥ येनात्र दुहिता दत्ता प्राणेभ्यो ऽपि गरीयसी । तेन सर्वमिदं दत्तं त्रैलोक्यं सचराचरम् ॥ RKV_50.33 ॥ यः कन्यार्थं ततो लब्ध्वा भिक्षते चैव तद्धनम् । स भवेत् कर्मचण्डालः këÂhakÅlo भवेन् मृतः ॥ RKV_50.34 ॥ गृहे ऽपि तस्य यो ऽश्नीयाज्जिह्वालौल्यात् कथंचन । चान्द्रायणेन शुध्येत तप्तकृच्छ्रेण वा पुनः ॥ RKV_50.35 ॥ उत्तानपाद उवाच: वित्तं न विद्यते यस्य कन्यैवास्ति च यद्गृहे । कथं चोद्वाहनं तस्य न yäcÃæ कुरुते यदि ॥ RKV_50.36 ॥ ईश्वर उवाच: अवितेनैव कर्तव्यं कन्योद्वहनकं नृप । कन्यानाम समुच्चार्य न दोषाय कदाचन ॥ RKV_50.37 ॥ अभिगम्योत्तमं दानं यच्च दानमयाचितम् । भविष्यति युगस्यान्तस्तस्यान्तो नैव विद्यते ॥ RKV_50.38 ॥ अभिगम्योत्तमं दानं स्मृतम् आहूय मध्यमम् । याच्यमानं कनीयः स्याद् देहि देहीति चाधमम् ॥ RKV_50.39 ॥ यथैवाश्माश्मनाबद्धो निक्षिप्तो वारिमध्यतः । द्वावेतौ निधनं यातस् तद्वद् अन्नम् अपात्रके ॥ RKV_50.40 ॥ असमर्थे ततो दानं न प्रदेयं कदाचन । दातारं नयते ऽधस्तादात्मानं च विशेषतः ॥ RKV_50.41 ॥ समर्थस्तारयेद्द्वौ तु këÂhaæ शुष्कं यथा जले । यथा नौश्च तथा विद्वान्प्रापयेदपरं तटम् ॥ RKV_50.42 ॥ आहिताग्निश्च गृह्णाति यः शूद्राणां प्रतिग्रहम् । इह जन्मनि शूद्रो ऽसौ मृतः श्वा चोपजायते ॥ RKV_50.43 ॥ वृथा क्लेशश्च जायेत ब्राह्मणे ह्यग्निहोत्रिणि । असत्प्रतिग्रहं कुर्वन्गुप्तं नीचस्य गर्हितम् ॥ RKV_50.44 ॥ अभोज्यः स भवेन्मर्त्यो दह्यते कारिषाग्निना । कटकारो भवेत् पश्चात् सप्त जन्म न संशयः ॥ RKV_50.45 ॥ लज्जादाक्षिण्यलोभाच्च यद् दानं चोपरोधजम् । भृत्येभ्यश्च तु यद् दानं तद्वृथा निष्फलं भवेत् ॥ RKV_50.46 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये पात्रापात्रपरीक्षादानादिनियमवर्णनं नाम पञ्चाशत्तमो ऽध्यायः ॥ RKV अध्याय 51 उत्तानपाद उवाच: काले तत्क्रियते कस्मिञ्छ्राद्धं दानं तथेश्वर । यात्रा तत्र प्रकर्तव्या तिथौ यस्यां वदाशु तत् ॥ RKV_51.1 ॥ ईश्वर उवाच: पितृतीर्थं यथा पुण्यं सर्वकामिकमुत्तमम् । इदं तीर्थं तथा पुण्यं स्नानदानादितर्पणैः ॥ RKV_51.2 ॥ विशेषेण तु कुर्वीत श्राद्धं सर्वयुगादिषु । मन्वन्तरादयो वत्स श्रूयन्तां च चतुर्दश ॥ RKV_51.3 ॥ अश्वयुक्छुक्लनवमी द्वादशी कार्त्तिकस्य च । तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ RKV_51.4 ॥ ëìhasyaiva दशमी माघस्यैव तु सप्तमी । ÓrÃvaïasyëÂamÅ कृष्णा tathëìhasya पूर्णिमा ॥ RKV_51.5 ॥ फाल्गुनस्य त्वमावास्या पौषस्यैकादशी सिता । कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी तथा ॥ RKV_51.6 ॥ मन्वन्तरादयश्चैते अनन्तफलदाः स्मृताः । अयने चोत्तरे राजन्दक्षिणे श्राद्धमाचरेत् ॥ RKV_51.7 ॥ कार्त्तिकी च तथा माघी वैशाखस्य तृतीयिका । पौर्णमासी च चैत्रस्य ज्येष्ठस्य च विशेषतः ॥ RKV_51.8 ॥ अष्टकासु च संक्रान्तौ व्यतीपाते तथैव च । श्राद्धकाला इमे सर्वे दत्तमेष्वक्षयं स्मृतम् ॥ RKV_51.9 ॥ मधुमासे सिते पक्ष एकादश्यामुपोषितः । निशि जागरणं कुर्याद् विष्णुपादसमीपतः ॥ RKV_51.10 ॥ धूपदीपादिनैवेद्यैः स्रङ्मालागुरुचन्दनैः । अर्चां कुर्वन्ति ये विष्णोः पठेयुः प्राक्तनीं कथाम् ॥ RKV_51.11 ॥ ऋग्यजुःसाममन्त्रोक्तं सूक्तं जपति यो द्विजः । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ RKV_51.12 ॥ प्रातः श्राद्धं प्रकुर्वीत द्विजान् सम्पूज्य यत्नतः । दानं दद्याद् यथाशक्ति गोहिरण्याम्बरादिकम् ॥ RKV_51.13 ॥ पितरस्तस्य तृप्यन्ति यावद् आभूतसम्प्लवम् । श्राद्धदस्तु व्रजेत् तत्र यत्र देवो जनार्दनः ॥ RKV_51.14 ॥ त्रयोदश्यां ततो गच्छेद्गुहावासिनि लिङ्गके । दृष्ट्वा मार्कण्डमीशानं मुच्यते सर्वपातकैः ॥ RKV_51.15 ॥ उत्तानपाद उवाच: गुहामध्ये महादेव लिङ्गं परमशोभितम् । येन प्रतिष्ठितं देव तन्ममाख्यातुम् अर्हसि ॥ RKV_51.16 ॥ ईश्वर उवाच: त्रिषु लोकेषु विख्यातो मार्कण्डेयो मुनीश्वरः । दिव्यं वर्षसहस्रं स तपस्तेपे सुदारुणम् ॥ RKV_51.17 ॥ गुहामध्यं प्रविष्टो ऽसौ योगाभ्यासमुपाश्रितः । लिङ्गं तु स्थापितं तेन मार्कण्डेश्वरसंज्ञितम् ॥ RKV_51.18 ॥ तत्र स्नात्वा च यो भक्त्या सोपवासो जितेन्द्रियः । तत्र जागरणं कुर्वन् दद्याद् दीपं प्रयत्नतः ॥ RKV_51.19 ॥ देवस्य स्नपनं कुर्यान्मृतैः पञ्चभिस् तथा । यथा शक्त्या समालभ्य पूजां कुर्याद् यथाविधि ॥ RKV_51.20 ॥ स्वशाखोत्पन्नमन्त्रैश्च जपं कुर्युर् द्विजातयः । सावित्र्यष्टसहस्रं तु ÓatëÂakam अथापि वा ॥ RKV_51.21 ॥ एतत्कृत्वा नृपश्रेष्ठ जन्मनः फलमाप्नुयात् । चतुर्दश्यां तु वै स्नात्वा पूजां कृत्वा यथाविधि ॥ RKV_51.22 ॥ पात्रं परीक्ष्य दातव्यम् आत्मनः श्रेय इच्छता । पितरस्तस्य तृप्यन्ति द्वादशाब्दान्यसंशयम् ॥ RKV_51.23 ॥ दाता स गच्छते तत्र यत्र भोगाः सनातनाः । गुहामध्ये प्रविष्टस्तु लोटयेच्चैव शक्तितः ॥ RKV_51.24 ॥ नीले गिरौ हि यत्पुण्यं तत्समस्तं लभन्ति ते । शूलभेदे तु यः कुर्याच्छ्राद्धं पर्वणि पर्वणि ॥ RKV_51.25 ॥ विशेषाच्चैत्रमासान्ते तस्य पुण्यफलं शृणु । केदारे चैव यत्पुण्यं गङ्गासागरसङ्गमे ॥ RKV_51.26 ॥ सितासिते तु यत्पुण्यमन्यतीर्थे विशेषतः । अर्बुदे विद्यते पुण्यं पुण्यं चामरपर्वते ॥ RKV_51.27 ॥ गयादिसर्वतीर्थानां फलमाप्नोति मानवः । विधिमन्त्रसमायुक्तस् तर्पयेत् पितृदेवताः ॥ RKV_51.28 ॥ कुलानां तारयेद् विंशं दश पूर्वान् दशापरान् । दक्षिणस्यां ततो मूर्तौ शुचिर्भूत्वा समाहितः ॥ RKV_51.29 ॥ न्यासं कृत्वा तु पूर्वोक्तं प्रदद्याद् अष्टपुष्पिकाम् । शास्त्रोक्तैरष्टभिः पुष्पैर्मानसैः शृणु तद्यथा ॥ RKV_51.30 ॥ वारिजं सौम्यमाग्नेयं वायव्यं पार्थिवं पुनः । वानस्पत्यं भवेत् षष्ठं प्राजापत्यं तु सप्तमम् ॥ RKV_51.31 ॥ अष्टमं शिवपुष्पं स्याद् एषां शृणु विनिर्णयम् । वारिजं सलिलं ज्ञेयं सौम्यं मधुघृतं पयः ॥ RKV_51.32 ॥ आग्नेयं धूपदीपाद्यं वायव्यं चन्दनादिकम् । पार्थिवं कन्दमूलाद्यं वानस्पत्यं फलात्मकम् ॥ RKV_51.33 ॥ प्राजापत्यं तु पाठाद्यं शिवपुष्पं तु वासना । अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ॥ RKV_51.34 ॥ तृतीयं तु दया पुष्पं क्षमा पुष्पं चतुर्थकम् । ध्यानपुष्पं तपः पुष्पं ज्ञानपुष्पं तु सप्तमम् ॥ RKV_51.35 ॥ सत्यं caivëÂamaæ पुष्पमेभिस् तुष्यन्ति देवताः । भक्त्या तपस्विनः पूज्या ज्ञानिनश्च नराधिप ॥ RKV_51.36 ॥ छत्रमावरणं दद्याद् उपानद्युगलं तथा । तेन पूजितमात्रेण पूजिताः पुरुषास्त्रयः ॥ RKV_51.37 ॥ स्वर्गलोके वसेत् तावद् यावद् आभूतसम्प्लवम् । शूलपाणेस्तु भक्त्या वै जाप्यं कुर्वन्ति ये नराः ॥ RKV_51.38 ॥ पञ्चामृतैः पञ्चगव्यैर् यक्षकर्दमकुङ्कुमैः । समालभेत देवेशं श्रीखण्डागुरुचन्दनैः ॥ RKV_51.39 ॥ नानाविधैश्च ये पुष्पैरर्चां कुर्वन्ति शूलिनः । निशि जागरणं कुर्युर् दीपदानं प्रयत्नतः ॥ RKV_51.40 ॥ धूपनैवेद्यकं दद्यात् पठेत्पौराणिकीं कथाम् । तत्र स्थाने स्थिता भक्त्या जपं कुर्वन्ति ये नराः ॥ RKV_51.41 ॥ श्रीसूक्तं पौरुषं सूक्तं पावमानं वृषाकपिम् । वेदोक्तैश्चैव मन्त्रैश्च रौद्रीं वा बहुरूपिणीम् ॥ RKV_51.42 ॥ ब्राह्मणान् पूजयेद् भक्त्या पूजयित्वा प्रणम्य च । नानाविधैर् महाभोगैः शिवलोके महीयते ॥ RKV_51.43 ॥ अग्निम् इत्यादि जाप्यानि ऋग्वेदी जपते तु यः । रुद्रान् पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम् ॥ RKV_51.44 ॥ इषेत्वा दिकमन्त्रौघं ज्योतिर्ब्राह्मणमेव च । गायत्र्यं वै मधु चैव मण्डलब्राह्मणानि च ॥ RKV_51.45 ॥ etäjapyÃæstu यो भक्त्या यजुर्वेदी जपेद् यदि । देवव्रतं वामदेव्यं पुरुषर्षभमेव च ॥ RKV_51.46 ॥ बृहद्रथान्तरं चैव यो जपेद् भक्तितत्परः । स प्रयाति नरः स्थानं यत्र देवो महेश्वरः ॥ RKV_51.47 ॥ पादशौचं तथाभ्यङ्गं कुरुते यो ऽत्र भक्तितः । गोदाने चैव यत्पुण्यं लभते नात्र संशयः ॥ RKV_51.48 ॥ ब्राह्मणान् भोजयेत् तत्र मधुना पायसेन च । एकस्मिन् भोजिते विप्रे कोटिर् भवति भोजिता ॥ RKV_51.49 ॥ सुवर्णं रजतं वस्त्रं दद्याद् भक्त्या द्विजोत्तमे । तर्पितास्तेन देवाः स्युर् मनुष्याः पितरस् तथा ॥ RKV_51.50 ॥ चन्द्रसूर्यग्रहे भक्त्या स्नानं कुर्वन्ति ये नराः । देवार्चनं ये च कुर्युर् जपं होमं विशेषतः । दद्याद् दानं यथाशक्ति ब्राह्मणे वेदपारगे ॥ RKV_51.51 ॥ अश्वं रथं गजं यानं तुलापुरुषमेव च । शकटं यः प्रदद्याद्वा सप्तधान्यप्रपूरितम् ॥ RKV_51.52 ॥ सयोक्त्रं लाङ्गलं दद्याद्युवानौ तु धुरंधरौ । गोभूतिलहिरण्यादि पात्रे दातव्यम् अर्चितम् ॥ RKV_51.53 ॥ अपात्रे विदुषा किंचिन्न देयं भूतिमिच्छता । यतो ऽसौ सर्वभूतानि दधाति धरणी किल ॥ RKV_51.54 ॥ ततो विप्राय सा देया सर्वसस्यौघमालिनी । अथान्यच्छृणु राजेन्द्र गोदानस्य तु यत्फलम् ॥ RKV_51.55 ॥ यावद्वत्सस्य पादौ द्वौ मुखं योन्यां प्रदृश्यते । तावद्गौः पृथिवी ज्ञेया यावद् गर्भं न मुञ्चति ॥ RKV_51.56 ॥ येन केनाप्युपायेन ब्राह्मणे तां समर्पयेत् । पृथ्वी दत्ता भवेत् तेन सशैलवनकानना ॥ RKV_51.57 ॥ तारयेन्नियतं दत्ता कुलानाम् एकविंशतिम् । रौप्यखुरीं कांस्यदोहां सवस्त्रां च पयस्विनीम् ॥ RKV_51.58 ॥ ये प्रयच्छन्ति कृतिनो ग्रस्ते सूर्ये निशाकरे । तेषां संख्यां न जानामि पुण्यस्याब्दशातैर् अपि ॥ RKV_51.59 ॥ सर्वस्यापि हि दानस्य संख्यास्तीह नराधिप । चन्द्रसूर्योपरागे च दानसंख्या न विद्यते ॥ RKV_51.60 ॥ यत्र गौर् दृश्यते राजन् सर्वतीर्थानि तत्र हि । तत्र पर्व विजानीयान्नात्र कार्या विचारणा ॥ RKV_51.61 ॥ पुनः स्मृत्वा तु तत्तीर्थं यः कुर्याद् गमनं नरः । अथवा म्रियते यो ऽत्र रुद्रस्यानुचरो भवेत् ॥ RKV_51.62 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदे दानधर्मप्रशंसावर्णनं नामैकपञ्चाशत्तमो ऽध्यायः ॥ RKV अध्याय 52 ईश्वर उवाच: अन्यदाख्यानकं वक्ष्ये पुरा वृत्तं नराधिप । सकुटुम्बो गतः स्वर्गं मुनिर्यत्र महातपाः ॥ RKV_52.1 ॥ उत्तानपाद उवाच: कथं नाकं गतो विप्रः सकुटुम्बो महानृषिः । कौतुकं परमं देव कथयस्व मम प्रभो ॥ RKV_52.2 ॥ ईश्वर उवाच: चित्रसेन इति ख्यातः काशीराजः पुराभवत् । शूरो दाता सुधर्मात्मा सर्वकामसमृद्धिमान् ॥ RKV_52.3 ॥ सा पुरी जनसंकीर्णा नानारत्नोपशोभिता । वाराणसीति विख्याता गङ्गातीरम् उपाश्रिता ॥ RKV_52.4 ॥ शरच्चन्द्रप्रतीकाशा विद्वज्जनविभूषिता । इन्द्रयष्टिसमाकीर्णा गोपगोकुलसंवृता ॥ RKV_52.5 ॥ बहुध्वजसमाकीर्णा वेदध्वनिनिनादिता । वणिग्जनैर् बहुविधैः क्रयविक्रयशालिनी ॥ RKV_52.6 ॥ यन्त्रादानैः प्रतोलीभिरुच्चैश्चान्यैः सुशोभिता । देवतायतनैर् दिव्यैर् आश्रमैर् गहनैर् युता ॥ RKV_52.7 ॥ नानापुष्पफलैर् रम्या कदलीखण्डमण्डिता । पनसैर् बकुलैस् तालैर् अशोकैर् आम्रकैस् तथा ॥ RKV_52.8 ॥ राजवृक्षकपित्थैश्च dìimair उपशोभिता । वेदाध्ययननिर्घोषैः पवित्रीकृतमङ्गला ॥ RKV_52.9 ॥ तस्या उत्तरदिग्भागे आश्रमो ऽभूत्सुशोभनः । तन्मन्दारवनं नाम त्रिषु लोकेषु विश्रुतम् ॥ RKV_52.10 ॥ बहुमन्दारसंयुक्तं तेन मन्दारकं विदुः । विप्रो दीर्घतपा नाम सर्वदा तत्र तिष्ठति ॥ RKV_52.11 ॥ तपस्तपति सो ऽत्यर्थं तेन दीर्घतपाः स्मृतः । स तिष्ठति सपत्नीकः ससुतः सस्नुषस् तथा ॥ RKV_52.12 ॥ शुश्रूषन्ति सदा तस्य पुत्राः पञ्च प्रयत्नतः । तस्य पुत्रः कनीयांस्तु ऋक्षशृङ्गो महातपाः ॥ RKV_52.13 ॥ वेदाध्ययनसम्पन्नो ब्रह्मचारी गुणान्वितः । योगाभ्यासरतो नित्यं कन्दमूलफलाशनः ॥ RKV_52.14 ॥ तिष्ठते मृगरूपेण मृगयूथचरस्तदा । दिनान्ते च दिनान्ते च मातापित्रोः समीपगः ॥ RKV_52.15 ॥ अभिवादयते नित्यं भक्तिमान् मुनिपुत्रकः । पुनर्गच्छति तत्रैव कानने गिरिगह्वरे ॥ RKV_52.16 ॥ krŬanbÃlam­gai÷ सार्द्धं प्रत्यहं स मुनेः सुतः । कदाचिद्दैवयोगेन ऋक्षशृङ्गो ममार सः ॥ RKV_52.17 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये ऋक्षशृङ्गचरित्रे दीर्घतपोमुन्याख्यानवर्णनं नाम द्विपञ्चाशत्तमो ऽध्यायः ॥ RKV अध्याय 53 उत्तानपाद उवाच: आश्रमे वसतस् तस्य स दीर्घतपसो मुनेः । कनीयांस् तनयो देव कथं मृत्युमुपागतः ॥ RKV_53.1 ॥ ईश्वर उवाच: शृणुष्वैकमना भूत्वा कथां दिव्यां महीपते । श्रवणादेव यस्यास्तु मुच्यते सर्वकिल्बिषैः ॥ RKV_53.2 ॥ काशीराजो महावीर्यो महाबलपराक्रमः । चित्रसेन इति ख्यातां धरण्यां स नराधिप ॥ RKV_53.3 ॥ तस्य राज्ये सदा धर्मो नाधर्मो विद्यते क्वचित् । वेदधर्मरतो नित्यं प्रजा धर्मेण पालयन् ॥ RKV_53.4 ॥ स्वधर्मनिरतश्चैव युद्धातिथ्यप्रियः सदा । क्षत्रधर्मं समाश्रित्य भोगान्भुङ्क्ते स कामतः ॥ RKV_53.5 ॥ कोशस्यान्तो न विद्येत हस्त्यश्वरथपत्तिमान् । इतिहासपुराणज्ञैः पण्डितैः सह संकथाम् ॥ RKV_53.6 ॥ कथयन्राजते राजा कैलास इव शङ्करः । एवं स पालयन्राज्यं राजा मन्त्रिणम् अब्रवीत् ॥ RKV_53.7 ॥ मृगयायां गमिष्यामि तिष्ठध्वं राज्यपालने । गम्यतां सचिवैः प्रोक्ते गतो ऽसौ वसुधाधिपः ॥ RKV_53.8 ॥ aÓvÃrƬhÃÓca धावन्तो राजानो मण्डलाधिपाः । छत्रैश्छत्राणि घृष्यन्तो ऽनुजग्मुः काननं प्रति ॥ RKV_53.9 ॥ रजस्तत्रोत्थितं भौमं गजवाजिपदाहतम् । तेनैतच्छादितं सर्वं सदिङ्मार्तण्डमंलम् ॥ RKV_53.10 ॥ न तत्र दृश्यते सूर्यो न këÂhà न च चन्द्रमाः । पादपाश्च न दृश्यन्ते गिरिशृङ्गाणि सर्वतः ॥ RKV_53.11 ॥ परस्परं न पश्यन्ति निशार्द्धे वार्षिके यथा । तत्रासौ सुमहद्यूथं मृगाणां समलक्ष्यत ॥ RKV_53.12 ॥ अधावत्सहितः सर्वैः स राजा राजपुत्रकैः । वृन्दास्फोटो ऽभवत् तेषां शीघ्रं जग्मुर्दिशो दश ॥ RKV_53.13 ॥ एकमार्गगतो राजा चित्रसेनो महीपतिः । एकाकी स गतस्तत्र यत्र यत्र च ते मृगाः ॥ RKV_53.14 ॥ प्रविष्टो ऽसौ ततो दुर्गं काननं गिरिगह्वरम् । वल्लीगुल्मसमाकीर्णं स्थितो यत्र न लक्ष्यते ॥ RKV_53.15 ॥ अदृश्यांस्तु मृगान्मत्वा दिशो राजा व्यलोकयत् । कां दिशं नु गमिष्यामि क्व मे सैन्यसमागमः ॥ RKV_53.16 ॥ एवं कष्टं गतो राजा चित्रसेनो नराधिपः । वृक्षच्छायां समाश्रित्य विश्राममकरोन्नृपः ॥ RKV_53.17 ॥ क्षुत्तृषार्तो भ्रमन्दुर्गे कानने गिरिगह्वरे । ततो ऽपश्यत्सरो दिव्यं पद्मिनीखण्डमण्डितम् ॥ RKV_53.18 ॥ हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् । ततो दृष्ट्वा स राजेन्द्रः सम्प्रहृष्टतनूरुहः ॥ RKV_53.19 ॥ कमलानि गृहीत्वा तु ततः स्नानं समाचरत् । तर्पयित्वा पितृदेवान्मनुष्यांश्च यथाविधि ॥ RKV_53.20 ॥ आच्छाद्य शतपत्रैश्च पूजयामास शङ्करम् । ययौ पानीयममलं यथावत्स समाहितः ॥ RKV_53.21 ॥ उत्तीर्य सलिलात्तीरे दृष्ट्वा वृक्षं समीपगम् । उत्तरीयमधः कृत्वोपविष्टो धरणीतले ॥ RKV_53.22 ॥ चिन्तयन्नुपविष्टो ऽसौ किमद्य प्रकरोम्यहम् । तत्रासीनो ददर्शाथ वनोद्देशे मृगान्बहून् ॥ RKV_53.23 ॥ केचित्पूर्वमुखास्तत्र चापरे दक्षिणामुखाः । वारुण्यमिमुखाः केचित् केचित् कौबेरदिङ्मुखाः ॥ RKV_53.24 ॥ केचिन् निद्रापराः केचिदूर्ध्वकर्णाः स्थिताः परे । मृगमध्ये स्थितो योगी ऋक्षशृङ्गो महातपाः ॥ RKV_53.25 ॥ मृगान्दृष्ट्वा ततो राजा आहारार्थम् अचिन्तयत् । हत्वैतेषु मृगं कंचिद्भक्षयामि यदृच्छया ॥ RKV_53.26 ॥ स्वस्थावस्थो भविष्यामि मृगमांसस्य भक्षणात् । काशीं प्रति गमिष्यामि मार्गमन्विष्य यत्नतः ॥ RKV_53.27 ॥ विचिन्त्यैवं ततो राजा वृक्षमूलमुपाश्रितः । चापं गृह्य कराग्रेण स शरं संदधे ततः ॥ RKV_53.28 ॥ विचिक्षेप शरं तत्र यत्र ते बहवो मृगाः । तेषां मध्ये स वै विद्ध ऋक्षशृङ्गो महातपाः ॥ RKV_53.29 ॥ जग्मुस्त्रस्तास्तु ते सर्वे शब्दं कृत्वा वनौकसः । स ऋषिः पतितस् तत्र कृष्ण कृष्णेति चाब्रवीत् ॥ RKV_53.30 ॥ हाहा कष्टं कृतं तेन येनाहं घातितो ऽधुना । कस्यैषा दुर्मतिर्जाता पापबुद्धेर् ममोपरि ॥ RKV_53.31 ॥ मृगमध्ये स्थितश्चाहं न कंचिद् उपरोधये । तां वाचं मानुषीं श्रुत्वा स राजा विस्मयान्वितः ॥ RKV_53.32 ॥ शीघ्रं गत्वा ततो ऽपश्यद् ब्राह्मणं ब्रह्मतेजसा । हाहा कष्टं कृतं मे ऽद्य येनासौ घातितो द्विजः ॥ RKV_53.33 ॥ चित्रसेन उवाच: अकामाद्घातितस्त्वं तु मृगभ्रान्त्या मयानघ । गृहीत्वा बहुदारूणि स्वतनुं दाहयाम्यहम् ॥ RKV_53.34 ॥ दृष्टादृष्टं तु यत्किंचिन्न समं ब्रह्महत्यया । अन्यथा ब्रह्महत्यायाः शुद्धिर् मे न भविष्यति ॥ RKV_53.35 ॥ ऋक्षशृङ्ग उवाच: न ते सिद्धिर् भवेत् काचिन्मयि पञ्चत्वमागते । बह्व्यो हत्या भविष्यन्ति विनाशे मम साम्प्रतम् ॥ RKV_53.36 ॥ जननी मे पिता वृद्धो भ्रातरश्च तपस्विनः । भ्रातृजाया मरिष्यन्ति मयि पञ्चत्वम् आगते ॥ RKV_53.37 ॥ एता हत्या भविष्यन्ति कथं शुद्धिर्भवेत् तव । उपायं कथयिष्यामि तं कर्तुं यदि मन्यसे ॥ RKV_53.38 ॥ चित्रसेन उवाच: उपायः कथ्यतां मे ऽद्य यस्ते मनसि वर्तते । करिष्ये तमहं सर्वं यत्नेनापि महामुने ॥ RKV_53.39 ॥ ऋक्षशृङ्ग उवाच: पृच्छामि त्वां कथं को वा कुतस्त्वमिह चागतः । ब्रह्मक्षत्रविशां मध्ये को भवानुत शूद्रजः ॥ RKV_53.40 ॥ चित्रसेन उवाच: नाहं शूद्रो ऽस्मि भोस्तात न वैश्यो ब्राह्मणो न वा । न चान्त्यजो ऽस्मि विप्रेन्द्र क्षत्रियो ऽस्मि महामुने ॥ RKV_53.41 ॥ धर्मज्ञश्च कृतज्ञश्च सर्वसत्त्वहिते रतः । अकामात् पातकं जातं कथं शुद्धिर्भविष्यति ॥ RKV_53.42 ॥ ऋक्षशृङ्ग उवाच: मां गृहीत्वा आश्रमं गच्छ यत्र तौ पितरौ मम । आवेदयस्व चात्मानं पुत्रघातिनम् आतुरम् ॥ RKV_53.43 ॥ ते दृष्ट्वा मां करिष्यन्ति कारुण्यं च तवोपरि । उपायं कथयिष्यन्ति येन शान्तिर्भविष्यति ॥ RKV_53.44 ॥ तस्य तद्वचनं श्रुत्वा चित्रसेनो नृपोत्तम । स्कन्धे कृत्वा तु तं विप्रं जगामाश्रमसन्निधौ ॥ RKV_53.45 ॥ न शक्नोति यदा वोढुं विश्राम्यति पुनःपुनः । तावत् पश्यति तं विप्रं मूर्छितं विकलेन्द्रियम् ॥ RKV_53.46 ॥ मुमोच चित्रसेनस् तं छायायां वटभूरुहः । वस्त्रं चतुर्गुणं कृत्वा चक्रे वातं मुहुर्मुहुः ॥ RKV_53.47 ॥ पश्यतस् तस्य राजेन्द्र ऋक्षशृङ्गो महातपाः । पञ्चत्वमगमच्छीघ्रं ध्यानयोगेन योगवित् ॥ RKV_53.48 ॥ दाहयामास तं विप्रं विधिदृष्टेन कर्मणा । स्नानं कृत्वा स शोकार्तो विललाप मुहुर्मुहुः ॥ RKV_53.49 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये ऋक्षशृङ्गस्वर्गगमनवर्णनं नाम त्रिपञ्चाशत्तमो ऽध्यायः ॥ RKV अध्याय 54 ईश्वर उवाच: ततश्चानन्तरं राजा जगामोद्वेगम् उत्तमम् । कथं यामि गृहं त्वद्य वाराणस्याम् अहं पुनः ॥ RKV_54.1 ॥ ब्रह्महत्यासमाविष्टो जुहोम्यग्नौ कलेवरम् । अथवा तस्य वाक्येन तं गच्छाम्याश्रमं प्रति ॥ RKV_54.2 ॥ कथयामि यथावृत्तं गत्वा तस्य महामुनेः । एवं संचिन्त्य राजासौ जगामाश्रमसन्निधौ ॥ RKV_54.3 ॥ ऋक्षशृङ्गस्य चास्थीनि गृहीत्वा स नृपोत्तमः । दृष्टिमार्गे स्थितस्तस्य महर्षेर् भावितात्मनः ॥ RKV_54.4 ॥ दीर्घतपा उवाच: आगच्छ स्वागतं ते ऽस्तु आसने ऽत्रोपविश्यताम् । अर्घं ददाम्यहं येन मधुपर्कं सविष्टरम् ॥ RKV_54.5 ॥ चित्रसेन उवाच: अर्घस्यास्य न योग्यो ऽहं महर्षे नास्मि bhëaïe । मृगमध्यस्थितो विप्रस् तव पुत्रो मया हतः ॥ RKV_54.6 ॥ पुत्रघ्नं विद्धि मां विप्र तीव्रदण्डेन दण्डय । मृगभ्रान्त्या हतो विप्र ऋक्षशृङ्गो महातपाः ॥ RKV_54.7 ॥ इति मत्वा मुनिश्रेष्ठ कुरु मे त्वं यथोचितम् । माता तद्वचनं श्रुत्वा गृहान् निष्क्रम्य विह्वला ॥ RKV_54.8 ॥ हा हतास्मीत्युवाचेदं पपात धरणीतले । विललाप सुदुःखार्ता पुत्रशोकेन pŬità ॥ RKV_54.9 // हा हता पुत्र पुत्रेति करुणं कुररी यथा । विललापातुरा माता क्व गतो मां विहाय वै । मुखं दर्शय चात्मीयं मातरं मां हि मानय ॥ RKV_54.10 ॥ श्रुताध्ययनसम्पन्नं जपहोमपरायणम् । आगतं त्वां गृहद्वारे कदा द्रक्ष्यामि पुत्रक ॥ RKV_54.11 ॥ लोकोक्त्या श्रूयते चैतच्चन्दनं किल शीतलम् । पुत्रगात्रपरिष्वङ्गश्चन्दनाद् अपि शीतलः ॥ RKV_54.12 ॥ किं चन्दनेन पीयूपबिन्दुना किं किमिन्दुना ॥ RKV_54.13 ॥ पुत्रगात्रपरिष्वङ्गपात्रं गात्रं भवेद्यदि ॥ RKV_54.14 ॥ परिष्वजितुम् इच्छामि त्वामहं पुत्र सुप्रिय । पञ्चत्वम् अनुयास्यामि त्वद्विहीनाद्य दुःखिता ॥ RKV_54.15 ॥ एवं विलपती दीना पुत्रशोकेन pŬità । मूर्छिता विह्वला दीना निपपात महीतले ॥ RKV_54.16 ॥ भार्यां च पतितां दृष्ट्वा पुत्रशोकेन pŬitÃm । चुकोप स मुनिस्तत्र चित्रसेनाय भूभृते ॥ RKV_54.17 ॥ दीर्घतपा उवाच: याहि याहि महापाप मा मुखं दर्शयस्व मे । किं त्वया घातितो विप्रो ह्यकामाच्च सुतो मम ॥ RKV_54.18 ॥ ब्रह्महत्या भविष्यन्ति बह्व्यस्ते वसुधाधिप । सकुटुम्बस्य मे त्वं हि मृत्युरेष उपस्थितः ॥ RKV_54.19 ॥ एवमुक्त्वा ततो विप्रो विचिन्त्य च पुनःपुनः । परित्यज्य तदा क्रोधं मुनिभावाज्जगाद ह ॥ RKV_54.20 ॥ दीर्घतपा उवाच: उद्वेगं त्यज भो वत्स दुरुक्तं गदितो मया । पुत्रशोकाभिभूतेन दुःखतप्तेन मानद ॥ RKV_54.21 ॥ किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मभिः । प्रागेव हि मनुष्याणां बुद्धिः कर्मानुसारिणी ॥ RKV_54.22 ॥ अनेनैव विधानेन पञ्चत्वं विहितं मम । हत्यास्तव भविष्यन्ति पूर्वमुक्ता न संशयः ॥ RKV_54.23 ॥ ब्रह्मक्षत्रविशां मध्ये शूद्रचण्डालजातिषु । कस्त्वं कथय सत्यं मे कस्माच्च निहतो द्विजः ॥ RKV_54.24 ॥ चित्रसेन उवाच: विज्ञापयामि विप्रर्षे क्षन्तव्यं ते ममोपरि । नाहं विप्रो ऽस्मि वै तात न वैश्यो न च शूद्रजः ॥ RKV_54.25 ॥ न व्याधश्चान्त्यजातो वा क्षत्रियो ऽहं महामुने । काशीराजो मृगान् हन्तुम् आगतो वनमुत्तमम् ॥ RKV_54.26 ॥ भ्रान्त्या निपातितो ह्येष मृगरूपधरो मुनिः । इदानीं तव पादान्ते संश्रितः पातकान्वितः ॥ RKV_54.27 ॥ किं कर्तव्यं मया विप्र उपायं कथयस्व मे ॥ RKV_54.28 ॥ दीर्घतपा उवाच: ब्रह्महत्या न शक्येताप्येका निस्तरितुं प्रभो । दशैका च कथं शक्यास्ताः शृणुष्व नरेश्वर ॥ RKV_54.29 ॥ चत्वारो मे सुता राजन् सभार्या मातृपूर्वकाः । मया सह न जीवन्ति ऋक्षशृङ्गस्य कारणे ॥ RKV_54.30 ॥ उपायं शोभनं तात कथयिष्ये शृणुष्व तम् । शक्रो ऽपि यदि तं कर्तुं सुखोपायं नरेश्वर ॥ RKV_54.31 ॥ सकुटुम्बं समस्तं मां दाहयित्वानले नृप । अस्थीनि नर्मदातोये शूलभेदे विनिक्षिप ॥ RKV_54.32 ॥ नर्मदादक्षिणे कूले शूलभेदं हि विश्रुतम् । सर्वपापहरं तीर्थं सर्वदुःखघ्नमुत्तमम् ॥ RKV_54.33 ॥ शुचिर्भूत्वा ममास्थीनि तत्र तीर्थे विनिक्षिप । मोक्ष्यसे सर्वपापैस् त्वं मम वाक्यान्न संशयः ॥ RKV_54.34 ॥ राजोवाच: आदेशो दीयतां तात करिष्यामि न संशयः । समस्तं मे ऽस्ति यत्किंचिद्राज्यं कोशः सुहृत्सुताः ॥ RKV_54.35 ॥ तवाधीनं महाविप्र प्रयच्छामि प्रसीद मे । परस्परं विवदतोर्विप्र राज्ञोस्तदा नृप ॥ RKV_54.36 ॥ स्फुटित्वा हृदयं शीघ्रं मुनिभार्या मृता तदा । पुत्रशोकसमाविष्टा निर्जीवा पतिता क्षितौ ॥ RKV_54.37 ॥ पुत्राश्च मातृशोकेन सर्वे पञ्चत्वमागताः । स्नुषाश्चैव तदा सर्वा मृताश्च सह भर्तृभिः ॥ RKV_54.38 ॥ पञ्चत्वं च गताः सर्वे मुनिमुख्या नृपोत्तम । विप्रान् आह्वापयामास ये तत्राश्रमवासिनः ॥ RKV_54.39 ॥ तेभ्यो निवेदयामास यथावृत्तं नृपोत्तमः । स तैस्तदाभ्यनुज्ञातः këÂhÃnyÃdÃya यत्नतः ॥ RKV_54.40 ॥ दाहं संचयनं चक्रे चित्रसेनो महीपतिः । ऋक्षशृङ्गादिसर्वेषां गृहीत्वास्थीनि यत्नतः ॥ RKV_54.41 ॥ याम्याशां प्रस्थितो राजा पादचारी महीपते । न शक्नोति यदा गन्तुं छायामाश्रित्य तिष्ठति ॥ RKV_54.42 ॥ विश्रम्य च पुनर् गच्छेद् भाराक्रान्तो महीपतिः । सचैलं कुरुते स्नानं मुक्त्वास्थीनि पदे पदे ॥ RKV_54.43 ॥ पिबेज्जलं निराहारः स गच्छन् दक्षिणामुखः । अचिरेणैव कालेन संगतो नर्मदातटम् ॥ RKV_54.44 ॥ आश्रमस्थान् द्विजान् दृष्ट्वा पप्रच्छ पृथिवीपतिः ॥ RKV_54.45 ॥ चित्रसेन उवाच: कथ्यतां शूलभेदस्य मार्गं मे द्विजसत्तमाः । येन यामि महाभागाः स्वकार्यार्थस्य सिद्धये ॥ RKV_54.46 ॥ मुनय ऊचुः । इतः क्रोशान्तराद् अर्वाक् तीर्थं परमशोभनम् । नर्मदादक्षिणे कूले ततो द्रक्ष्यसि नान्यथा ॥ RKV_54.47 ॥ ऋषिवाक्येन राजासौ शीघ्रं गत्वा नरेश्वरः । स ददर्श ततः शीघ्रं बहुद्विजसमाकुलम् ॥ RKV_54.48 ॥ बहुद्रुमलताकीर्णं बहुपुष्पोपशोभितम् । ऋक्षसिंहसमाकीर्णं नानाव्रतधरैः शुभैः ॥ RKV_54.49 ॥ एकपादास्थिताः केचिदपरे सूर्यदृष्टयः । एकाङ्गुष्ठ स्थिताः केचिद् ऊर्ध्वबाहुस्थिताः परे ॥ RKV_54.50 ॥ दिनैकभोजनाः केचित् केचित् कन्दफलाशनाः । त्रिरात्रभोजनाः केचित्पराकव्रतिनो ऽपरे ॥ RKV_54.51 ॥ चान्द्रायणरताः केचित् केचित् पक्षोपवासिनः । मासोपवासिनः केचित् केचिदृत्वन्तपारणाः ॥ RKV_54.52 ॥ योगाभ्यासरताः केचित् केचिद्ध्यायन्ति तत्पदम् । शीर्णपर्णाशिनः केचित् केचिच्च कटुकाशनाः ॥ RKV_54.53 ॥ शैवालभोजनाः केचित् केचिन्मारुतभोजनाः । गार्हस्थ्ये च स्थिताः केचित् केचिच्चैवाग्निहोत्रिणः ॥ RKV_54.54 ॥ एवंविधान् द्विजान् दृष्ट्वा जानुभ्यामवनिं गतः । प्रणम्य शिरसा राजन्राजा वचनम् अब्रवीत् ॥ RKV_54.55 ॥ चित्रसेन उवाच: कस्मिन्देशे च तत् तीर्थं सत्यं कथयत द्विजाः । yenÃbhivächità सिद्धिः सफला मे भविष्यति ॥ RKV_54.56 ॥ ऋषय ऊचुः । धन्वन्तरशतं गच्छ भृगुतुङ्गस्य मूर्धनि । कुण्डं द्रक्ष्यसि तत्पूर्णं विस्तीर्णं पयसा शिवम् ॥ RKV_54.57 ॥ तेषां तद्वचनं श्रुत्वा गतः कुण्डस्य सन्निधौ । दृष्ट्वा चैव तु तत् तीर्थं भ्रान्तिर्जाता नृपस्य वै ॥ RKV_54.58 ॥ ततो विस्मयमापन्नश्चिन्तयन्वै मुहुर्मुहुः । आकाशस्थं ददर्शासौ सामिषं कुररं नृपः ॥ RKV_54.59 ॥ भ्रममाणं गृहीताहिं वध्यमानं निरामिषैः । परस्परं च युयुधुः सर्वे ऽप्यामिषकाङ्क्षया ॥ RKV_54.60 ॥ हतश्चञ्चुप्रहारेण स ततः पतितो ऽंभसि । शूलेन शूलिना यत्र भूभागो भेदितः पुरा ॥ RKV_54.61 ॥ तत्तीर्थस्य प्रभावेण स सद्यः पुरुषो ऽभवत् । विमानस्थं ददर्शासौ पुमांसं दिव्यरूपिणम् ॥ RKV_54.62 ॥ गन्धर्वाप्सरसो यक्षास्तं यान्तं तुष्टुवुर् दिवि । अप्सरोगीयमाने तु गते सूर्यस्य मूर्धनि । चित्रसेनस् ततस्तस्मिन्नाश्चर्यं परमं गतः ॥ RKV_54.63 ॥ ऋषिणा कथितं यद्वत्तद्वत्तीर्थं न संशयः । हृष्टरोमाभवद् दृष्ट्वा प्रभावं तीर्थसम्भवम् ॥ RKV_54.64 ॥ ममाद्य दिवसो धन्यो यस्माद् अत्र समागतः । अस्थीनि भूमौ निक्षिप्य स्नानं कृत्वा यथाविधि ॥ RKV_54.65 ॥ तिलमिश्रेण तोयेनातर्पयत् पितृदेवताः । गृह्यास्थीनि ततो राजा चिक्षेपान्तर्जले तदा ॥ RKV_54.66 ॥ क्षणमेकं ततो वीक्ष्य राजोर्द्ध्ववदनः स्थितः । तान् ददर्श पुनः सर्वान् divyarÆpadharächubhÃn // RKV_54.67 // दिव्यवस्त्रैश्च संवीतान् दिव्याभरणभूषितान् । विमानैर् विविधैर् दिव्यैर् अप्सरोगणसेवितैः ॥ RKV_54.68 ॥ पृथग्भूतांश्च तान् सर्वान् विमानेषु व्यवस्थितान् । उत्पत्तिवत्समालोक्य राजा संहर्षी सो ऽभवत् ॥ RKV_54.69 ॥ ऋषिर्विमानम् ÃrƬhaÓcitrasenam अथाब्रवीत् । भोभोः साधो महाराज चित्रसेन महीपते ॥ RKV_54.70 ॥ त्वत्प्रसादान्नृपश्रेष्ठ गतिर्दिव्या ममेदृषी । जातेयं यत्त्वया कार्यं कृतं परमशोभनम् ॥ RKV_54.71 ॥ स्वसुतो ऽपि न शक्नोति पित्ःणां कर्तुमीदृशम् । मदीयवचनात् तात निष्पापस्त्वं भविष्यसि ॥ RKV_54.72 ॥ फलं प्राप्स्यसि राजेन्द्र कामिकं मनसेप्सितम् । आशीर्वादांस् ततो दत्त्वा चित्रसेनाय धीमते । स्वर्गं जगाम ससुतस् ततो दीर्घतपा मुनिः ॥ RKV_54.73 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमावन्त्यखण्डे रेवाखण्डे दीर्घतपसः स्वर्गारोहणवर्णनं नाम चतुःपञ्चाशत्तमो ऽध्यायः ॥ RKV अध्याय 55 उत्तानपाद उवाच: माहात्म्यं तीर्थजं दृष्ट्वा चित्रसेनो नरेश्वरः । किं चकार क्व वा वासं किमाहारो बभूव ह ॥ RKV_55.1 ॥ ईश्वर उवाच: भृगुतुङ्गं समारुह्य ऐशानीं दिशमाश्रितः । तपश्चचार विपुलं कुण्डे तत्र नृपोत्तमः ॥ RKV_55.2 ॥ सर्वान् देवान् हृदि ध्यात्वा ब्रह्मविष्णुमहेश्वरान् । विचिक्षेप यदात्मानं प्रत्यक्षौ रुद्रकेशवौ । करे गृहीत्वा राजानं रुद्रो वचनम् अब्रवीत् ॥ RKV_55.3 ॥ ईश्वर उवाच: प्राणत्यागं महाराज मा काले त्वं कृथा वृथा । अद्याप्यसि युवा त्वं वै न युक्तं मरणं तव ॥ RKV_55.4 ॥ स्वस्थानं गच्छ शीघ्रं त्वं भुक्त्वा भोगान्यथेप्सितान् । कुरु निष्कण्टकं राज्यं नाके शक्र इवापरः ॥ RKV_55.5 ॥ चित्रसेन उवाच: न राज्यं कामये देव न पुत्रान् न च बान्धवान् । न भार्यां न च कोशं च न गजान् न तुरंगमान् ॥ RKV_55.6 ॥ मुञ्च मुञ्च महादेव मा विघ्नः क्रियतां मम । स्वर्गप्राप्तिर् ममाद्यैव त्वत्प्रसादान्महेश्वर ॥ RKV_55.7 ॥ ईश्वर उवाच: यस्याग्रतो भवेद् ब्रह्मा विष्णुः शम्भुस् तथैव च । स्वर्गेण तस्य किं कार्यं स गतः किं करिष्यति ॥ RKV_55.8 ॥ तुष्टा वयं त्रयो देवा वृणीष्व वरमुत्तमम् । यथेप्सितं महाराज सत्यम् एतद् असंशयम् ॥ RKV_55.9 ॥ चित्रसेन उवाच: यदि तुष्टास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः । अद्यप्रभृति युष्माभिः स्थातव्यम् इह सर्वदा ॥ RKV_55.10 ॥ गयाशिरो यथा पुण्यं कृतं युष्माभिर् एव च । तथैवेदं प्रकर्तव्यं शूलभेदं च पावनम् ॥ RKV_55.11 ॥ यत्रयत्र स्थिता यूयं तत्रतत्र वसाम्यहम् । गणानां चैव सर्वेषाम् आधिपत्यम् अथास्तु मे ॥ RKV_55.12 ॥ ईश्वर उवाच: अद्यप्रभृति तिष्ठामः शूलभेदे नरेश्वर । त्रिकालां हि त्रयो देवाः कलांशेन वसामहे ॥ RKV_55.13 ॥ नन्दिसंज्ञो गणाधीशो भविष्यति भवान्ध्रुवम् । मत्समीपे तु भवत आदौ पूजा भविष्यति ॥ RKV_55.14 ॥ प्रक्षिप्य तानि चास्थीनि यत्र दीर्घतपा ययौ । सकुटुम्बो विमानस्थः स्वर्गतस् त्वं तथा कुरु ॥ RKV_55.15 ॥ एवं देवा वरं दत्त्वा चित्रसेनाय पार्थिव । कुण्डमूर्धनि याम्यायां त्रयो देवास् तदा स्थिताः ॥ RKV_55.16 ॥ परस्परं वदन्त्येवं पुण्यतीर्थमिदं परम् । यथा हि गयाशिरः पुण्यं पूर्वमेव पठ्यते । तथा रेवातटे पुण्यं शूलभेदं न संशयः ॥ RKV_55.17 ॥ ईश्वर उवाच: इदं तीर्थं तथा पुण्यं यथा पुण्यं गयाशिरः । सकृत्पिण्डोदकेनैव नरो निर्मलतां व्रजेत् ॥ RKV_55.18 ॥ एकं गयाशिरो मुक्त्वा सर्वतीर्थानि भूपते । शूलभेदस्य तीर्थस्य कलां नार्हन्ति षोडशीम् ॥ RKV_55.19 ॥ कुण्डम् उदीच्यां याम्यायां दशहस्तप्रमाणतः । raudravÃruïakëÂhÃyÃæ प्रमाणं चैकविंशति ॥ RKV_55.20 ॥ एतत्प्रमाणं तत्तीर्थं पिण्डदानादिकर्मसु । नाधर्मनिरता दातुं लभन्ते दानमत्र हि ॥ RKV_55.21 ॥ विष्णुस्तु पितृरूपेण ब्रह्मरूपी पितामहः । प्रपितामहो रुद्रो ऽभूदेवं त्रिपुरुषाः स्थिताः ॥ RKV_55.22 ॥ कदा पश्यति तीर्थं वै कदा नस्तारयिष्यति । इति प्रतीक्षां कुर्वन्ति पुत्राणां सततं नृप । शूलभेदे नरः स्नात्वा दृष्ट्वा शूलधरं सकृत् ॥ RKV_55.23 ॥ नापुत्रो नाधनो रोगी सप्तजन्मसु जायते । एकविंशतिं पितुः पक्षे मातुश्वैवेकविंशतिम् ॥ RKV_55.24 ॥ भार्यापक्षे दशैवेह कुलान्येतानि तारयेत् । शूलभेदवने राजञ्छाकमूलफलैरपि ॥ RKV_55.25 ॥ एकस्मिन्भोजिते विप्रे कोटीर् भवति भोजिता । पञ्चस्थानेषु यः श्राद्धं कुरुते भक्तिमान् नरः ॥ RKV_55.26 ॥ कुलानि प्रेतभूतानि सर्वाण्यपि हि तारयेत् । द्विजदेवप्रसादेन पित्ःणां च प्रसादतः ॥ RKV_55.27 ॥ श्राद्धदो निवसेत् तत्र यत्र देवो महेश्वरः । स्युरात्मघातिनो ये च गोब्राह्मणहनाश्च ये ॥ RKV_55.28 ॥ दंष्ट्रिभिर् जलपाते च विद्युत्पातेषु ये मृताः । न येषाम् अग्निसंस्कारो नाशौचं नोदकक्रिया ॥ RKV_55.29 ॥ तत्र तीर्थे तु यस्तेषां श्राद्धं कुर्वीत भक्तितः । मोक्षावाप्तिर् भवेत् तेषां युगमेकं न संशयः ॥ RKV_55.30 ॥ अज्ञानाद् यत्कृतं पापं बालभावाच्च यत्कृतम् । तत्सर्वं नाशयेत् पापं स्नानमात्रेण भूपते ॥ RKV_55.31 ॥ रजकेन यथा धौतं वस्त्रं भवति निर्मलम् । तथा पापो ऽपि तत्तीर्थे स्नातो भवति निर्मलः ॥ RKV_55.32 ॥ संन्यासं कुरुते यो ऽत्र तीर्थे विधिसमन्वितम् । ध्यायन् नित्यं महादेवं स गच्छेत् परमं पदम् ॥ RKV_55.33 ॥ krŬitvà स यथाकामं स्वेच्छया शिवमन्दिरे । वेदवेदाङ्गतत्त्वज्ञो जायते ऽसौ शुभे कुले ॥ RKV_55.34 ॥ रूपवान्सुभगश्चैव सर्वव्याधिविवर्जितः । राजा वा राजपुत्रो वाचारसमन्वितः ॥ RKV_55.35 ॥ एतत्ते कथितं राजंस्तीर्थस्य फलमुत्तमम् । यच्छ्रुत्वा मानवो नित्यं मुच्यते सर्वकिल्बिषैः ॥ RKV_55.36 ॥ य इदं श्रावयेन् नित्यमाख्यानं द्विजपुंगवान् । श्राद्धे देवकुले वापि पठेत्पर्व्णि पर्व्णि ॥ RKV_55.37 ॥ गीर्वाणास्तस्य तुष्यन्ति मनुष्याः पितृभिः सह । पठतां शृण्वतां चैव नश्यते सर्वपातकम् ॥ RKV_55.38 ॥ लिखित्वा तीर्थमाहात्म्यं ब्राह्मणेभ्यो ददाति यः । जातिस्मरत्वं लभते प्राप्नोत्यभिमतं फलम् ॥ RKV_55.39 ॥ रुद्रलोके वसेत् तावद् यावद् अक्षरम् अन्वितम् ॥ RKV_55.40 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये काशीराजमोक्षगमनं नाम पञ्चपञ्चाशत्तमो ऽध्यायः ॥ RKV अध्याय 56 उत्तानपाद उवाच: अन्यच्च श्रोतुमिच्छामि केन गङ्गावतारिता । रुद्रशीर्षे स्थिता देवी पुण्या कथमिहागता ॥ RKV_56.1 ॥ पुण्या देवाशिला नाम तस्या माहात्म्यम् उत्तमम् । एतदाख्याहि मे सर्वं प्रसन्नो यदि शङ्कर ॥ RKV_56.2 ॥ ईश्वर उवाच: शृणुष्वैकमना भूत्वा यथा गङ्गावतारिता । देवैः सर्वैर्महाभागा सर्वलोकहिताय वै ॥ RKV_56.3 ॥ अस्ति विन्ध्यो नगो नाम याम्याशायां महीपते । गीर्वाणास्तु गताः सर्वे तस्य मूर्ध्नि नरेश्वर ॥ RKV_56.4 ॥ तत्र चाह्वानिता गङ्गा ब्रह्माद्यैरखिलैः सुरैः । अभ्यर्च्येशं जगन्नाथं देवदेवं जगद्गुरुम् ॥ RKV_56.5 ॥ जटामध्यस्थितां गङ्गां मोचयस्वेति भूतले । भास्वन्ती सा ततो मुक्ता रुद्रेण शिरसा भुवि ॥ RKV_56.6 ॥ तत्र स्थाने महापुण्या देवैरुत्पादिता स्वयम् । ततो देवनदी जाता सा हिताय नृणां भुवि ॥ RKV_56.7 ॥ वसन्ति ये तटे तस्याः स्नानं कुर्वन्ति भक्तितः । पिबन्ति च जलं नित्यं न ते यान्ति यमालयम् ॥ RKV_56.8 ॥ यत्र सा पतिता कुण्डे शूलभेदे नराधिप । देवनद्याः प्रतीच्यां तु तत्र प्राची सरस्वती ॥ RKV_56.9 ॥ याम्यायां शूलभेदस्य तत्र तीर्थमनुत्तमम् । तत्र देवशिला पुण्या स्वयं देवेन निर्मिता ॥ RKV_56.10 ॥ तत्र स्नात्वा तु यो भक्त्या तर्पयेत् पितृदेवताः । पितरस्तस्य तृप्यन्ति यावद् आभूतसम्प्लवम् ॥ RKV_56.11 ॥ तत्र स्नात्वा तु यो भक्त्या ब्राह्मणान् भोजयेन्नृप । स्वल्पान्नेनापि दत्तेन तस्य चान्तो न विद्यते ॥ RKV_56.12 ॥ उत्तानपाद उवाच: कानि दानानि दत्तानि शस्तानि धरणीतले । यानि दत्त्वा नरो भक्त्या मुच्यते सर्वपातकैः ॥ RKV_56.13 ॥ देवशिलाया माहात्म्यं स्नानदानादिजं फलम् । व्रतोपवासनियमैर् यत्प्राप्यं तद्वदस्व मे ॥ RKV_56.14 ॥ ईश्वर उवाच: आसीत्पुरा महावीर्यश्चेदिनाथो महाबलः । वीरसेन इति ख्यातो मण्डलाधिपतिर्नृप ॥ RKV_56.15 ॥ rëÂre तस्य रिपुर्नास्ति न व्याधिर् न च तस्कराः । न चाधर्मो ऽभवत् तत्र धर्म एव हि सर्वदा ॥ RKV_56.16 ॥ सदा मुदान्वितो राजा सभार्यो बहुपुत्रकः । एकासीद् दुहिता तस्य सुरूपा गिरिजा यथा ॥ RKV_56.17 ॥ इष्टा सा पितृमातृभ्यां बन्धुवर्गजनस्य च । कृतं वैवाहिकं कर्म काले प्राप्ते यथाविधि ॥ RKV_56.18 ॥ अनन्तरं चेदिपतिर्द्वादशाब्दमखे स्थितः । ततस्तस्यास्तु यो भर्ता स मृत्युवशम् आगतः ॥ RKV_56.19 ॥ विधवां तां सुतां दृष्ट्वा राजा शोकसमन्वितः । उवाच वचनं तत्र स्वभार्यां du÷khapŬitÃm ॥ RKV_56.20 // प्रिये दुःखम् इदं जातं यावज्जीवं सुदुःसहम् । नैषा रक्षयितुं शक्या रूपयौवनगर्विता ॥ RKV_56.21 ॥ दूषयेत कुलं क्वापि कथं रक्ष्या हि बालिका । नोपायो विद्यते क्वापि भानुमत्याश्च रक्षणे । परस्परं विवदतोः श्रुत्वा तत्कन्यकाब्रवीत् ॥ RKV_56.22 ॥ भानुमत्युवाच: न लज्जामि तवाग्रे ऽहं जल्पन्ती तात कर्हिचित् । सत्यं नोत्पद्यते दोषो मदर्थे ते नराधिप ॥ RKV_56.23 ॥ अद्यप्रभृत्यहं तात धारयिष्ये न मूर्धजान् । स्थूलवस्त्रपटार्द्धं तु धारयिष्यामि ते गृहे ॥ RKV_56.24 ॥ करिष्यामि व्रतान्याशु पुराणविहितानि च । आत्मानं शोषयिष्यामि तोषयिष्ये जनार्दनम् ॥ RKV_56.25 ॥ ममैषा वर्तते बुद्धिर् यदि त्वं तात मन्यसे । भानुमत्या वचः श्रुत्वा राजा संहर्षितो ऽभवत् ॥ RKV_56.26 ॥ तीर्थयात्रां समुद्दिश्य कोशं दत्त्वा सुपुष्कलम् । विसृज्य पुरुषान्वृद्धान् कृत्वा तस्याः सुरक्षणे ॥ RKV_56.27 ॥ पुरुषान् सायुधांश् चापि ब्राह्मणान्सपुरोहितान् । दासीदासान्पदातींश्च चास्याः संरक्षणक्षमान् ॥ RKV_56.28 ॥ ततः पितुर्मतेनैव गङ्गातीरं गता सती । अवगाह्य तटे द्वे तु गङ्गायाः स नराधिप ॥ RKV_56.29 ॥ नित्यं सम्पूज्य सद्विप्रान्गन्धमाल्यादिभूषणैः । द्वादशाब्दानि सा तीरे गङ्गायाः समवस्थिता ॥ RKV_56.30 ॥ त्यक्त्वा गङ्गां तदा राज्ञी गता këÂhÃæ तु दक्षिणाम् । प्राप्ता सा सचिवैः सार्द्धं यत्र रेवा महानदी ॥ RKV_56.31 ॥ समाः पञ्च स्थिता तत्र ओङ्कारे ऽमरकण्टके । उदग्याम्येषु तीर्थेषु तीर्थात्तीर्थं जगाम सा ॥ RKV_56.32 ॥ स्नात्वा स्नात्वा पूज्य विप्रान् भक्तिपूर्वम् अतन्द्रिता । वारुणीं सा दिशं गत्वा देवनद्याश्च सङ्गमे ॥ RKV_56.33 ॥ ददर्श चाश्रमं पुण्यं मुनिसङ्घैः समाकुलम् । दृष्ट्वा मुनिसमूहं सा प्रणिपत्येदम् अब्रवीत् ॥ RKV_56.34 ॥ माहात्म्यम् अस्य तीर्थस्य नाम चैवास्य कीदृशम् । कथयन्तु महाभागाः प्रसादः क्रियतां मम ॥ RKV_56.35 ॥ ऋषय ऊचुः । चक्रतीर्थं तु विख्यातं चक्रं दत्तं पुरा हरेः । महेश्वरेण तुष्टेन देवदेवेन शूलिना ॥ RKV_56.36 ॥ अत्र तीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः । अनिवर्तिका गतिस् तस्य जायते नात्र संशयः ॥ RKV_56.37 ॥ द्वितीये ऽह्नि ततो गच्छेच्छूलभेदे तपस्विनि । पूर्वोक्तेन विधानेन स्नानं कुर्याद् यथाविधि ॥ RKV_56.38 ॥ जन्मत्रयकृतैः पापैर् मुच्यते नात्र संशयः । जलेन तिलमात्रेण प्रदद्याद् अञ्जलित्रयम् ॥ RKV_56.39 ॥ तृप्यन्ति पितरस्तस्य द्वादशाब्दान्य् असंशयम् । यः श्राद्धं कुरुते भक्त्या श्रोत्रियैर् ब्राह्मणैर् नृप ॥ RKV_56.40 ॥ वार्द्धुष्याद्यास्तु वर्ज्यन्ते पित्ःणां दत्तम् अक्षयम् । अपरे ऽह्णि ततो गच्छेत् पुण्यां देवशिलां शुभाम् ॥ RKV_56.41 ॥ वीक्ष्यते जाह्नवी पुण्या देवैर् उत्पादिता पुरा । स्नात्वा तत्र जलं दद्यात् तिलमिश्रं नराधिप ॥ RKV_56.42 ॥ सकृत्पिण्डप्रदानेन मुच्यते ब्रह्महत्यया । एकादश्याम् उपोषित्वा पक्षयोर् उभयोर् अपि ॥ RKV_56.43 ॥ क्षपाजागरणं कुर्यात् पठेत्पौराणिकीं कथाम् । विष्णुपूजां प्रकुर्वीत पुष्पधूपनिवेदनैः ॥ RKV_56.44 ॥ प्रभाते भोजयेद् विप्रान् दानं दद्यात् सशक्तितः । चतुर्थे ऽह्नि ततो गच्छेद् यत्र प्राची सरस्वती ॥ RKV_56.45 ॥ ब्रह्मदेहाद् विनिष्क्रान्ता पावनार्थं शरीरिणाम् । तत्र स्नात्वा नरो भक्त्या तर्पयेत् पितृदेवताः ॥ RKV_56.46 ॥ श्राद्धं कृत्वा यथान्यायमनिन्द्यान् भोजयेद् द्विजान् । पितरस्तस्य तृप्यन्ति द्वादशाब्दान्यसंशयम् ॥ RKV_56.47 ॥ सर्वदेवमयं स्थानं सर्वतीर्थमयं तथा । देवकोटिसमाकीर्णं कोटिलिङ्गोत्तमोत्तमम् ॥ RKV_56.48 ॥ त्रिरात्रं कुरुते यो ऽत्र शुचिः स्नात्वा जितेन्द्रियः । पक्षं मासं च षण्मासमब्दमेकं कदाचन ॥ RKV_56.49 ॥ न तस्य सम्भवो मर्त्ये तस्य वासो भवेद् दिवि । नियमस्थो विमुच्येत त्रिजन्मजनितादघात् ॥ RKV_56.50 ॥ विना पुंसा तु या नारी द्वादशाब्दं शुचिव्रता । तिष्ठते साक्षयं कालं रुद्रलोके महीयते ॥ RKV_56.51 ॥ मुनीनां वचनं श्रुत्वा मुदा परमया ययौ । ततो ऽवगाह्य तत्तीर्थमहर्निशमतन्द्रिता ॥ RKV_56.52 ॥ दृष्ट्वा तीर्थप्रभावं तु पुनर्वचनमब्रवीत् । श्रूयतां वचनं मे ऽद्य ब्राह्मणाः सपुरोहिताः ॥ RKV_56.53 ॥ न त्यजामीदृशं स्थानं यावज्जीवमहर्निशम् । मत्पितुश्च तथा मातुः कथयध्वम् इदं वचः ॥ RKV_56.54 ॥ त्वत्कन्या शूलभेदस्था नियता व्रतचारिणी । एवमुक्त्वा स्थिता सा तु तत्र भानुमती नृपः ॥ RKV_56.55 ॥ एकान्तरोपवासस्था शनैर्मासोपवासिता । देवशिलास्थिता नित्यं दध्यौ सा चक्रपाणिनम् ॥ RKV_56.56 ॥ अहर्निशं दहेद् धूपं चन्दनं च सदीपकम् । पादशौचं स्वयं कृत्वा स्वयं भोजयते द्विजान् । द्वादशाब्दानि सा राज्ञी सुव्रता तत्र संस्थिता ॥ RKV_56.57 ॥ ईश्वर उवाच: अन्यद् देवशिलायास्तु माहात्म्यं शृणु भूपते । कथयामि महाबाहो सेतिहासं पुरातनम् ॥ RKV_56.58 ॥ कश्चिद् वनेचरो व्याधः शबरः सह भार्यया । durbhik«apŬitas तत्र आमिषार्थं वनं गतः ॥ RKV_56.59 ॥ नापश्यत् पक्षिणस् तत्र न मृगान्न फलानि च । सरस्ततो ददर्शाथ पद्मिनीखण्डमण्डितम् ॥ RKV_56.60 ॥ दृष्ट्वा सरोवरं तत्र शबरी वाक्यम् अब्रवीत् । कुमुदानि गृहाण त्वं दिव्यान्याहारसिद्धये ॥ RKV_56.61 ॥ देवस्य पूजनार्थं तु शूलभेदस्य यत्नतः । विक्रयो भविता तत्र धर्मशीलो जनो यतः ॥ RKV_56.62 ॥ भार्याया वचनं श्रुत्वा जग्राह कुमुदानि सः । उत्तीर्णस्तु तटे यावद्दृष्ट्वा श्रीवृक्षमग्रतः ॥ RKV_56.63 ॥ श्रीफलानि गृहीत्वा तु सुपक्वानि विशेषतः । शूलभेदं स सम्प्राप्तो ददर्श subahƤjanÃn ॥ RKV_56.64 // चैत्रमासे सिते पक्षे एकादश्यां नराधिप । तस्मिन्नहनि नाश्नीयुर्बाला वृद्धास्तथा स्त्रियः ॥ RKV_56.65 ॥ मण्डपं ददृशे तत्र कृतं देवशिलोपरि । वस्त्रैः संवेष्टितं दिव्यं स्रङ्माल्यैरुपशोभितम् ॥ RKV_56.66 ॥ ऋषयश्चागतास्तत्र ये चाश्रमनिवासिनः । सोपवासाः सनियमाः सर्वे साग्निपरिग्रहाः ॥ RKV_56.67 ॥ देवनद्यास्तटे रम्ये मुनिसङ्घैः समाकुले । आगच्छद्भिर् नृपश्रेष्ठ मार्गस्तत्र न लभ्यते ॥ RKV_56.68 ॥ दृष्ट्वा जनपदं तत्र तां भार्यां शबरो ऽब्रवीत् । गच्छ पृच्छस्व किमपि किमद्य स्नानकारणम् ॥ RKV_56.69 ॥ पर्वाणि यानि श्रूयन्ते किंस्वित् सूर्येन्दुसम्प्लवः । अयनं किं भवेदद्य किं वाक्षयतृतीयका ॥ RKV_56.70 ॥ ततः स्वभर्तुर्वचनाच्छबरी प्रस्थिता तदा । पप्रच्छ नारीं दृष्ट्वाग्रे दत्त्वाग्रे कमले शुभे ॥ RKV_56.71 ॥ तिथिरद्यैव का प्रोक्ता किं पर्व कथयस्व मे । किमयं स्नाति लोको ऽयं किं वा स्नानस्य कारणम् ॥ RKV_56.72 ॥ नार्युवाच: अद्य चैकादशी पुण्या सर्वपापक्षयंकरी । उपोषिता सकृद्येन नाकप्राप्तिं करोति सा ॥ RKV_56.73 ॥ तस्यास्तद्वचनं श्रुत्वा शबरी शाबराय वै । कथयामास चाव्यग्रा स्त्रीवाक्यं नृपसत्तम ॥ RKV_56.74 ॥ अद्य त्वेकादशी पुण्या बालवृद्धैर् उपोषिता । मदनैकादशी नाम सर्वपापक्षयंकरी ॥ RKV_56.75 ॥ नियता श्रूयते तत्र राजपुत्री सुशोभना । व्रतस्था नियताहारा नाम्ना भानुमती सती ॥ RKV_56.76 ॥ नैतया सदृशी काचित्त्रिषु लोकेषु विश्रुता । दृश्यते सा वरारोहा ह्यवतीर्णा महीतले ॥ RKV_56.77 ॥ भार्याया वचनं श्रुत्वा शबरस्तां जगाद ह । कमलानि यथालाभं दत्त्वा भुङ्क्ष्व हि सत्वरम् ॥ RKV_56.78 ॥ ममैषा वर्तते बुद्धिर् न भोक्तव्यं मया ध्रुवम् । न मयोपार्जितं भद्रे पापबुद्ध्या शुभं क्वचित् ॥ RKV_56.79 ॥ शबर्युवाच: न पूर्वं तु मया भुक्तं कस्मिंश्चैव तु वासरे । भुक्तशेषं मया भुक्तं यावत्कालं स्मराम्यहम् ॥ RKV_56.80 ॥ भार्याया निश्चयं ज्ञात्वा स्नानं कर्तुं जगाम ह । अर्धोत्तरीयवस्त्रेण स्नानं कृत्वा तु भक्तितः ॥ RKV_56.81 ॥ सर्वान् देवान् नमस्कृत्य गतो देवशिलां प्रति । तस्थौ स शङ्कमानो ऽपि नमस्कृत्य जनार्दनम् ॥ RKV_56.82 ॥ यस्यास्तु कुमुदे दत्ते तया राज्ञ्यै निवेदितम् । तद्दृष्ट्वा पद्मयुगलं तां दासीं साब्रवीत् तदा ॥ RKV_56.83 ॥ कुत्र पद्मद्वयं लब्धं कथ्यताम् अग्रतो मम । शीघ्रं तत्रैव गत्वा च पद्मानानय चापरान् ॥ RKV_56.84 ॥ धान्येन वसुना वापि कमलानि समानय । भानुमत्या वचः श्रुत्वा गता सा शबरं प्रति ॥ RKV_56.85 ॥ श्रीफलानि च पुष्पाणि बहून्यन्यानि देहि मे ॥ RKV_56.86 ॥ शबर्य् उवाच: श्रीफलानि सपुष्पाणि दास्यामि च विशेषतः । न लोभो न स्पृहा मे ऽस्ति गत्वा राज्ञीं निवेदय ॥ RKV_56.87 ॥ तया च सत्वरं गत्वा यथावृत्तं निवेदितम् । शबर्युक्तं पुरस्तस्याः सविस्तरपरं वचः ॥ RKV_56.88 ॥ तस्यास्तु वचनं श्रुत्वा राज्ञी तत्र स्वयं गता । उवाच शबरीं प्रीत्या देहि पद्मानि मूल्यतः ॥ RKV_56.89 ॥ शबर्युवाच: न मूल्यं कामये देवि फलपुष्पसमुद्भवम् । श्रीफलानि च पुष्पाणि यथेष्टं मम गृह्यताम् ॥ RKV_56.90 ॥ अर्चां कुरु यथान्यायं वासुदेवे जगत्पतौ ॥ RKV_56.91 ॥ राज्ञ्युवाच: विना मूल्यं न गृह्णामि कमलानि तवाधुना । धान्यस्य खारिकामेकां ददामि प्रतिगृह्यताम् ॥ RKV_56.92 ॥ दश विंशत्यथ त्रिंशच् चत्वारिंशद् अथापि वा । गृहाण वा खारिशतं दुर्भिक्षां बोधिमुत्तर ॥ RKV_56.93 ॥ वसु रत्नं सुवर्णं च अन्यत्ते यदभीप्सितम् । तत्सर्वं सम्प्रदास्यामि कमलार्थे न संशयः ॥ RKV_56.94 ॥ शबर्युवाच: नाहारं चिन्तयाम्यद्य मुक्त्वा देवं वरानने । देवकार्यं विना भद्रे नान्या बुद्धिः प्रवर्तते ॥ RKV_56.95 ॥ राज्ञ्युवाच: न त्वयान्नं परित्याज्यं सर्वमन्ने प्रतिष्ठितम् । तस्मात् सर्वप्रयत्नेन ममान्नं प्रतिगृह्यताम् ॥ RKV_56.96 ॥ तपस्विनो महाभागा ये चारण्यनिवासिनः । गृहस्थद्वारि ते सर्वे याचन्ते ऽन्नम् अतन्द्रिताः ॥ RKV_56.97 ॥ शबर्युवाच: निषेधश्च कृतः पूर्वं सर्वं सत्ये प्रतिष्ठितम् । सत्येन तपते सूर्यः सत्येन ज्वलते ऽनलः ॥ RKV_56.98 ॥ सत्येन तिष्ठत्य् उदधिर्वायुः सत्येन वाति हि । सत्येन पच्यते सस्यं गावः क्षीरं स्रवन्ति च ॥ RKV_56.99 ॥ सत्याधारम् इदं सर्वं जगत् स्थावरजङ्गमम् । तस्मात् सर्वप्रयत्नेन सत्यं सत्येन पालयेत् ॥ RKV_56.100 ॥ देवकार्यं तु मे मुक्त्वा नान्या बुद्धिः प्रवर्तते । गृहाण राज्ञि पुष्पाणि कुरु पूजां गदाभृतः ॥ RKV_56.101 ॥ श्रूयते द्विजवाक्यैस्तु न दोषो विद्यते क्वचित् । कुशाः शाकं पयो मत्स्या गन्धाः पुष्पाक्षता दधि । मांसं शय्यासनं धानाः प्रत्याख्येया न वारि च ॥ RKV_56.102 ॥ राज्ञ्युवाच: आरामोपहृतं पुष्पमारण्यं पुष्पमेव च । क्रीतं प्रतिग्रहे लब्धं पुष्पमेवं चतुर्विधम् ॥ RKV_56.103 ॥ उत्तमं पुष्पमारण्यं गृहीतं स्वयमेव च । मध्यमं फलमारामे त्वधमं क्रीतमेव च । प्रतिग्रहेण यल्लब्धं निष्फलं तद्विदुर्बुधाः ॥ RKV_56.104 ॥ पुरोहित उवाच: गृहाण राज्ञि पुष्पाणि कुरु पूजां गदाभृतः । उपकारः प्रकर्तव्यो व्यपदेशेन कर्हिचित् ॥ RKV_56.105 ॥ ईश्वर उवाच: श्रीफलानि सपद्मानि दत्तानि शबरेण तु । गृहीत्वा तानि राज्ञी सा पूजां चक्रे सुशोभनाम् ॥ RKV_56.106 ॥ क्षपाजागरणं चक्रे श्रुत्वा पौराणिकीं कथाम् । शबरस्तु ततो भार्याम् इदं वचनम् अब्रवीत् ॥ RKV_56.107 ॥ दीपार्थं गृह्यतां स्नेहो यथालाभेन सुन्दरि । कृत्वा दीपं ततस्तौ तु कृत्वा पूजां हरेः शुभाम् ॥ RKV_56.108 ॥ चक्रतुर्जागरं रात्रौ ध्यायन्तो धरणीधरम् । ततः प्रभातसमये दृष्ट्वा स्नानोत्सुकं जनम् ॥ RKV_56.109 ॥ स्नाति वै शूलभेदे तु देवनद्यां तथापरे । सरस्वत्यां नराः केचिन्मार्कण्डस्य ह्रदे ऽपरे ॥ RKV_56.110 ॥ चक्रतीर्थं गताश्चक्रुः स्नानं केचिद्विधानतः । शुचयस्ते जनाः सर्वे स्नात्वा देवाशिलोपरि ॥ RKV_56.111 ॥ श्राद्धं चक्रुः प्रयत्नेन श्रद्धया पूतचेतसा । तान्दृष्ट्वा शबरो बिल्वैः पिण्डांश्चक्रे प्रयत्नतः ॥ RKV_56.112 ॥ भानुमत्या तथा भर्तुः पिण्डनिर्वपणं कृतम् । अनिन्द्या भोजिता विप्रा दम्भवार्द्धुष्यवर्जिताः ॥ RKV_56.113 ॥ हविष्यान्नैस्तथा दध्ना शर्करामधुसर्पिषा । पायसेन तु गव्येन कृतान्नेन विशेषतः ॥ RKV_56.114 ॥ भोजयित्वा तथा राज्ञी ददौ दानं यथाविधि । पादुकोपानहौ छत्रं शय्यां गोवृषमेव च ॥ RKV_56.115 ॥ विविधानि च दानानि हेमरत्नधनानि च । चक्रतीर्थे महाराज कपिलां यः प्रयच्छति । पृथ्वी तेन भवेद् दत्ता सशैलवनकानना ॥ RKV_56.116 ॥ उत्तानपाद उवाच: यानि यानि च दत्तानि शस्तानि जगतीपतेः । तानि सर्वाणि देवेश कथयस्व प्रसादतः ॥ RKV_56.117 ॥ ईश्वर उवाच: तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् । भूमिदः स्वर्गमाप्नोति दीर्घम् आयुर् हिरण्यदः ॥ RKV_56.118 ॥ गृहदो रोगरहितो रूप्यदो रूपवान् भवेत् । वासोदश्चन्द्रसालोक्यम् अर्कसायुज्यम् अश्वदः ॥ RKV_56.119 ॥ वृषदस्तु श्रियं पुष्टां गोदाता च त्रिविष्टपम् । यानशय्याप्रदो भार्याम् ऐश्वर्यम् अभयप्रदः ॥ RKV_56.120 ॥ धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्म शाश्वतम् । vÃryannap­thivÅvÃsastilakäcanasarpi«Ãm // RKV_56.121 // सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते । येन येन हि भावेन यद्यद्दानं प्रयच्छति ॥ RKV_56.122 ॥ तेन तेन स भावेन प्राप्नोति प्रतिपूजितम् । दृष्ट्वा दानानि सर्वाणि राज्ञी दत्तानि यानि च ॥ RKV_56.123 ॥ उवाच शबरो भार्यां यत्तच्छृणु नरेश्वर । पुराणं पठितं भद्रे ब्राह्मणैर्वेदपारगैः ॥ RKV_56.124 ॥ श्रुतं च तन्मया सर्वं दानधर्मफलं शुभम् । पूर्वजन्मार्जितं पापं स्नानदानव्रतादिभिः ॥ RKV_56.125 ॥ शरीरं दुस्त्यजं मुक्त्वा लभते गतिमुत्तमाम् । संसारसागराद्भीतः सत्यं भद्रे वदामि ते ॥ RKV_56.126 ॥ अनेकानि च पापानि कृतानि बहुशो मया । घातिता जन्तवो भद्रे निर्दग्धाः पर्वताः सदा ॥ RKV_56.127 ॥ तेन पापेन दग्धो ऽहं दारिद्र्यं न निवर्तते । तीर्थावगाहनं पूर्वं पापेन न कृतं मया ॥ RKV_56.128 ॥ तेनाहं दुःखितो भद्रे दारिद्र्यम् अनिवर्तिकम् । मातुर्गृहं प्रयाहि त्वं त्यज स्नेहं ममोपरि । नगशृङ्गं समारुह्य मोक्तुम् इच्छाम्यहं तनुम् ॥ RKV_56.129 ॥ शबर्युवाच: मात्रा पित्रा न मे कार्यं नापि स्वजनबान्धवैः । या गतिस्तव जीवेश सा ममापि भविष्यति ॥ RKV_56.130 ॥ न स्त्रीणामीदृशो धर्मो विना भर्त्रा स्वजीवितम् । श्रूयन्ते बहवो दोषा धर्मशास्त्रेष्वनेकधा ॥ RKV_56.131 ॥ पारणं कुरु भोजेन्द्र व्रतं येन न नश्यति । यत्ते 'bhivächitaæ किंचिद् विष्णवे कर्तुम् अर्हसि ॥ RKV_56.132 ॥ भार्याया वचनं श्रुत्वा मुमुदे शबरस्ततः । गृहीत्वा श्रीफलं शीघ्रं होमं कृत्वा यथाविधि ॥ RKV_56.133 ॥ सर्वदेवान्नमस्कृत्य भुक्तो ऽपि च तया सह । चैत्र्यां तु विषुवं ज्ञात्वा तस्थौ तत्र दिनत्रयम् ॥ RKV_56.134 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे व्याधवाक्योपदेशकथनपूर्वकदानादिफलवर्णनं नाम षट्पञ्चाशत्तमो ऽध्यायः ॥ RKV अध्याय 57 ईश्वर उवाच: भानुमती द्विजान्भोज्य बुभुजे भुक्तशेषतः । भुक्त्वा सुसुखमास्थाय तदन्नं परिणाम्य च ॥ RKV_57.1 ॥ त्रयोदश्यां ततो गत्वा मदनाख्यतिथौ तदा । मार्कण्डस्य ह्रदे स्नात्वानर्च्य देवं गुहाशयम् ॥ RKV_57.2 ॥ कृतोपवासनियमा स्नापयित्वा महेश्वरम् । पञ्चामृतसुगन्धेन धूपदीपनिवेदनैः ॥ RKV_57.3 ॥ आर्चयद्विविधैः पुष्पैर्नैवेद्यैश्च सुशोभनैः । क्षपाजागरणं कृत्वा श्रुत्वा पौराणिकीं कथाम् ॥ RKV_57.4 ॥ नृत्यगीतैस्तथा स्तोत्रैर्दध्यौ देवं महेश्वरम् । अन्नं विस्तारितं सर्वं देवस्याग्रे यथाविधि ॥ RKV_57.5 ॥ चातुर्वर्ण्यसुताः सर्वे भोजिताः सपरिच्छदाः । चतुर्दश्यां दिनं यावत्सम्पूज्य वृषभध्वजम् ॥ RKV_57.6 ॥ शङ्खवादित्रभेरीभिः पटहध्वनिनादितम् । क्षपाजागरणं कृत्वा प्रभूतजनसंकुलम् ॥ RKV_57.7 ॥ नृत्यगीतैस्तथा स्तोत्रैः प्रेरिता सा निशा तदा । प्रभाते भोजिता विप्राः पायसैर्मधुसर्पिषा ॥ RKV_57.8 ॥ दत्त्वा दानानि विप्रेभ्यः शक्त्या विप्रानुसारतः । अर्चयित्वा महापुष्पैः सुगन्धैर् मदनेन च ॥ RKV_57.9 ॥ विचित्रैः सूक्ष्मवस्त्रैश्च देवः सम्पूज्य वेष्टितः । स्रग्दामलम्बमानैश्च बहुदीपसमुज्ज्वलैः ॥ RKV_57.10 ॥ पक्वान्नैर् विविधैर् भक्ष्यैः सुवृत्तैर् मोदकादिभिः । ततस्ते ब्राह्मणाः सर्वे वेदाध्ययनतत्पराः ॥ RKV_57.11 ॥ तत्पर्व कीर्तयांश्चक्रुः पद्मकं नाम नामतः । आदित्यस्य दिनं त्वद्य तिथिः पञ्चदशी तथा ॥ RKV_57.12 ॥ tvëÂrameva च नक्षत्रं संक्रान्तिर् विषुवन्तथा । व्यतीपातस्तथा योगः करणविष्टिरेव च ॥ RKV_57.13 ॥ पद्मकं नाम पर्वैतद् अयनादिचतुर्गुणम् । अत्र दत्तं हुतं जप्तं सर्वं भवति चाक्षयम् ॥ RKV_57.14 ॥ ते द्विजा भानुमत्याथ शूलभेदं गताः सह । ददृशुः शबरं कुण्डे भार्यया सह संस्थितम् ॥ RKV_57.15 ॥ ऐशानीं स दिशं गत्वा पर्वते भृगुमूर्धनि । पतितुं च samÃrƬho भार्यया सह पार्थिव ॥ RKV_57.16 ॥ भानुमत्युवाच: तिष्ठ तिष्ठ महासत्त्व शृणुष्व वचनं मम । किमर्थं त्यजसि प्राणानद्यापि च युवा भवान् ॥ RKV_57.17 ॥ कः सन्तापः क उद्वेगः किं दुःखं व्याधिरेव च । शिशुः संदृश्यसे ऽद्यापि कारणं कथ्यतामिदम् ॥ RKV_57.18 ॥ शबर उवाच: कारणं नास्ति मे किंचिन्न दुःखं किंचिदेव तु । संसारभयभीतो ऽहं नान्या बुद्धिः प्रवर्तते ॥ RKV_57.19 ॥ दुःखेन लभ्यते यस्मान्मानुष्यं जन्म भाग्यतः । मानुष्यं जन्म चासाद्य या न धर्मं समाचरेत् ॥ RKV_57.20 ॥ स गच्छेन्निरयं घोरमात्मदोषेण सुन्दरि । तस्मात्पतितुमिच्छामि तीर्थे ऽस्मिन्पापनाशने ॥ RKV_57.21 ॥ राज्ञ्युवाच: अद्यापि वर्तते कालो धर्मस्योपार्जने तव । कृतापकृतकर्मा वै व्रतदानैर् विशुध्यति ॥ RKV_57.22 ॥ अहं दास्यामि धान्यं वा वासांसि द्रविणं बहु । नित्यमाचर धर्मं त्वं ध्यायन्नित्यं महेश्वरम् ॥ RKV_57.23 ॥ शबर उवाच: नैवाहं कामये वित्तं न धान्यं वस्त्रमेव च । यो यस्यैवान्नमश्नाति स तस्याश्नाति किल्बिषम् ॥ RKV_57.24 ॥ राज्ञ्युवाच: कन्दमूलफलाहारो भ्रमित्वा भैक्ष्यमुत्तमम् । अवगाह्य सुतीर्थानि सर्वपापैः प्रमुच्यते ॥ RKV_57.25 ॥ ततो विमुक्तपापस्तु यत्किंचित्कुरुते शुचिः । कर्मणा तेन पूतस्त्वं सद्गतिं प्राप्स्यसि ध्रुवम् ॥ RKV_57.26 ॥ शबर उवाच: अन्नमद्य मया त्यक्तं प्राणेभ्यो ऽपि महत्तरम् । सत्यं न लोपयेद् देवि निश्चितात्र मतिर्मम ॥ RKV_57.27 ॥ प्रसादः क्रियतां देवि क्षमस्वाद्य जनैः सह । अर्धोत्तरीयवस्त्रेण संयम्यात्मानमुद्यतः ॥ RKV_57.28 ॥ भार्यया सहितो व्याधो हरिं ध्यात्वा पपात ह । नगार्धात् पतितो यावद्गतजीवो नराधिप ॥ RKV_57.29 ॥ चूर्णीभूतौ हि तौ दृष्ट्वा कुण्डस्योपरि भूमिप । त्रिमुहूर्ते गते काले शबरो भार्यया सह ॥ RKV_57.30 ॥ दिव्यं vimÃnamÃrƬho गतश्चानुत्तमां गतिम् ॥ RKV_57.31 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे व्याधस्वर्गगमनवर्णनं नाम सप्तपञ्चाशत्तमो ऽध्यायः ॥ RKV अध्याय 58 उत्तानपाद उवाच: अथातो देवदेवेश भानुमत्यकरोच्च किम् । एष मे संशयो देव कथयस्व प्रसादतः ॥ RKV_58.1 ॥ ईश्वर उवाच: चिन्तयित्वा मुहूर्तं सा गता कुण्डस्य सन्निधौ । दृष्ट्वा कुण्डस्य माहात्म्यं राज्ञी हर्षेण पूरिता ॥ RKV_58.2 ॥ विप्रान् बहून् समाहूय पूजयामास तत्क्षणात् । दत्त्वा तु विधिवद्दानं ब्राह्मणेभ्यो नृपात्मज ॥ RKV_58.3 ॥ निश्चयं परमं कृत्वा स्थिता शान्तेन चेतसा । ततः सम्पूज्य विधिवत्पित्ःन्देवान् नराधिप ॥ RKV_58.4 ॥ क्षपयित्वा पक्षमेकं मधुमासस्य सा स्थिता । अमावास्यां ततो राज्ञी गता पर्वतसन्निधौ ॥ RKV_58.5 ॥ नगशृङ्गं समारुह्य कृत्वा मुकुलितौ करौ । विज्ञाप्य ब्राह्मणान् सर्वान् इदं वचनम् अब्रवीत् ॥ RKV_58.6 ॥ मम माता पिता भ्राता ये चान्ये सखिबान्धवाः । क्षमापयित्वा सर्वांस्तान्वचनं मम कथ्यताम् ॥ RKV_58.7 ॥ त्वत्पुत्री शूलभेदे तु तपः कृत्वा स्वशक्तितः । विसृज्य चैव सात्मानं तस्मिंस्तीर्थे दिवं ययौ ॥ RKV_58.8 ॥ ब्राह्मणा ऊचुः । संदेशं कथयिष्यामस्त्वयोक्तं शोभनव्रते । मातापितृभ्यां सुश्रोणि मा ते ऽभूदत्र संशयः ॥ RKV_58.9 ॥ ततो विसृज्य तांल्लोकान् स्थिता पर्वतमूर्धनि । अर्धोत्तरीयवस्त्रेण gìhaæ बद्धा पुनःपुनः ॥ RKV_58.10 ॥ ततश्चिक्षेप सात्मानम् एकचित्ता नराधिप । नगार्द्धे पतिता यावत्तावद्दृष्टाः सुराङ्गनाः ॥ RKV_58.11 ॥ भोभो वत्से महाभागे भानुमत्यतितापसि । दिव्यं विमानमारुह्य कैलासं प्रति गम्यताम् ॥ RKV_58.12 ॥ ततः सा पश्यतां तेषां जनानां त्रिदिवं गता ॥ RKV_58.13 ॥ मार्कण्डेय उवाच: इति ते कथितः सर्वः शूलभेदस्य विस्तरः । यः श्रुतः शङ्करात्पूर्वमृषिदेवसमागमे ॥ RKV_58.14 ॥ य इदं पठते भक्त्या तीर्थे देवकुले ऽपि वा । स मुच्यते महापापादपि जन्मशतार्जितात् ॥ RKV_58.15 ॥ ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः । गोघाती स्त्रीविघाती च देवब्रह्मस्वहारकः ॥ RKV_58.16 ॥ स्वामिद्रोही मित्रघाती तथा विश्वासघातकः । परन्यासापहारी च परनिक्षेपलोपकः ॥ RKV_58.17 ॥ रसभेदी तुलाभेदी तथा वार्द्धुषिकस्तु यः । यः कन्याविघ्नकर्ता च तथा विक्रयकारकः ॥ RKV_58.18 ॥ परभार्या भ्रातृभार्या गौः स्नुषा कन्यका तथा । अभिगामी परद्वेषी तथा धर्मप्रदूषकः ॥ RKV_58.19 ॥ मुच्यन्ते सर्वे एवैते शूलभेदप्रभावतः ॥ RKV_58.20 ॥ य इदं श्रावयेच्छ्राद्धे विप्राणां भुञ्जतां नृप । मुदं प्रयान्ति संहृष्टाः पितरस्तस्य सर्वशः ॥ RKV_58.21 ॥ यश्चेदं शृणुयाद्भक्त्या पठ्यमानं नरो वशी । स मुक्तः सर्वपापेभ्यः सर्वकल्याणभाग् भवेत् ॥ RKV_58.22 ॥ इदं यशस्यमायुष्यमिदं पावनमुत्तमम् । पठतां शृण्वतां नृणाम् आयुःकीर्तिविवर्धनम् ॥ RKV_58.23 ॥ इति कथितमिदं ते शूलभेदस्य पुण्यं महिमन हि मनुष्यैः श्रूयते यत्सपापैः । मदनरिपुतटिन्या याम्यकूलस्थितस्य प्रबलदुरितकन्दोच्छेदकुद्दालकल्पम् ॥ RKV_58.24 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदतीर्थमाहात्म्यवर्णनं nÃmëÂapa¤cÃÓattamo ऽध्यायः॥ शूलभेदमाहात्म्यं समाप्तम् RKV अध्याय 59 श्रीमार्कण्डेय उवाच: ततः पुष्करिणीं गच्छेत् सर्वपापप्रणाशिनीम् । श्रुते यस्याः प्रभावे तु सर्वपापैः प्रमुच्यते ॥ RKV_59.1 ॥ रेवाया उत्तरे कूले तीर्थं परमशोभनम् । यत्रास्ते सर्वदा देवो वेदमूर्तिर्दिवाकरः ॥ RKV_59.2 ॥ कुरुक्षेत्रं यथा पुण्यं सार्वकामिकमुत्तमम् । इदं तीर्थं तथा पुण्यं सर्वकामफलप्रदम् ॥ RKV_59.3 ॥ कुरुक्षेत्रे यथा वृद्धिर्दानस्य जगतीपते । पुष्करिण्यां तथा दानं वर्धते नात्र संशयः ॥ RKV_59.4 ॥ यवमेकं तु यो दद्यात् सौवर्णं मस्तके नृप । पुष्करिण्यां तथा स्थानं यथा स्थानं नरे स्मृतम् ॥ RKV_59.5 ॥ सूर्यग्रहे तु यः स्नात्वा दद्याद् दानं यथाविधि । हस्त्यश्वरथरत्नादि गृहं गाश्च युगंधरान् ॥ RKV_59.6 ॥ सुवर्णं रजतं वापि ब्राह्मणेभ्यो ददाति यः । त्रयोदश दिनं यावत्त्रयोदशगुणं भवेत् ॥ RKV_59.7 ॥ तिलमिश्रेण तोयेन तर्पयेत् पितृदेवताः । द्वादशाब्दे भवेत् प्रीतिस्तत्र तीर्थे महीपते ॥ RKV_59.8 ॥ यस्तत्र कुरुते श्राद्धं पायसैर् मधुसर्पिषा । श्राद्धदो लभते स्वर्गं पित्ःणां दत्तम् अक्षयम् ॥ RKV_59.9 ॥ अक्षतैर्बदरैर्बिल्वैरिङ्गुदैर्वा तिलैः सह । अक्षयं फलमाप्नोति तस्मिंस्तीर्थे न संशयः ॥ RKV_59.10 ॥ तत्र स्नात्वा तु यो देवं पूजयेच् च दिवाकरम् । आदित्यहृदयं जप्त्वा पुनरादित्यम् अर्चयेत् । स गच्छेत् परमं लोकं त्रिदशैरपि वन्दितम् ॥ RKV_59.11 ॥ ऋचमेकां जपेद्यस्तु यजुर्वा साम एव च । स समग्रस्य वेदस्य फलमाप्नोति वै नृप ॥ RKV_59.12 ॥ यस्त्र्यक्षरं जपेन्मन्त्रं ध्यायमानो दिवाकरम् । आदित्यहृदयं जप्त्वा मुच्यते सर्वपातकैः ॥ RKV_59.13 ॥ यस्तत्र विधिवत्प्राणांस्त्यजते नृपसत्तम । स गच्छेत्परमं स्थानं यत्र देवो दिवाकरः ॥ RKV_59.14 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पुष्करिण्याम् आदित्यतीर्थमाहात्म्यवर्णनं नामैकोनषष्टितमो ऽध्यायः ॥ RKV अध्याय 60 श्रीमार्कण्डेय उवाच: भूयोऽप्यहं प्रवक्ष्यामि आदित्येश्वरमुत्तमम् । सर्वदुःखहरं पार्थ सर्वविघ्नविनाशनम् ॥ RKV_60.1 ॥ आयुःश्रीवर्द्धनं नित्यं पुत्रदं स्वर्गदं शिवम् । यस्य तीर्थस्य चान्यानि तीर्थानि कुरुनन्दन ॥ RKV_60.2 ॥ नालभन्त श्रियं नाके मर्त्ये पातालगोचरे । कुरुक्षेत्रं गया गङ्गा नैमिषं पुष्करं तथा ॥ RKV_60.3 ॥ वाराणसी च केदारं प्रयागम् रुद्रनन्दनम् । महाकालं सहस्राक्षं शुक्लतीर्थं नृपोत्तम ॥ RKV_60.4 ॥ रवितीर्थस्य सर्वाणि कलां नार्हन्ति षोडशीम् । रवितीर्थे हि यद्वृत्तं तच्छृणुष्व नृपोत्तम ॥ RKV_60.5 ॥ स्नेहात्ते कथयिष्यामि vÃrddhakenÃtipŬita÷ / शृण्वन्तु ऋषयः सर्वे तपोनिष्ठा महौजसः ॥ RKV_60.6 ॥ श्रुतं मे रुद्रसांनिध्ये नन्दिस्कन्दगणैः सह । पार्वत्या पृष्टः शम्भुश्च रवितीर्थस्य यत्फलम् ॥ RKV_60.7 ॥ शम्भुना च यदाख्यातं गिरिजायाः ससम्भ्रमम् । तत्सर्वमेकचित्तेन रुद्रोद्गीतं श्रुतं मया ॥ RKV_60.8 ॥ तत्ते ऽहं सम्प्रवक्ष्यामि शृणु यत्नेन पाण्डव । दुर्भिक्षोपहता विप्रा नर्मदां तु समाश्रिताः ॥ RKV_60.9 ॥ उद्दालको वशिष्ठश्च माण्डव्यो गौतमस्तथा । याज्ञवल्क्यो ऽथ गर्गश्च शाण्डिल्यो गालवस्तथा ॥ RKV_60.10 ॥ नाचिकेतो विभाण्डश्च वालखिल्यादयस्तथा । शातातपश्च शङ्खश्च जैमिनिर्गोभिलस्तथा ॥ RKV_60.11 ॥ जैगीषव्यः शतानीकः सर्व एव समागताः । तीर्थयात्रा कृता तैस्तु नर्मदायाः समन्ततः ॥ RKV_60.12 ॥ आदित्येश्वरमायाताः प्रसङ्गादृषिपुंगवाः । वृक्षैः संछादितं शुभ्रं धवतिन्दुकपाटलैः ॥ RKV_60.13 ॥ जम्बीरैरर्जुनैः कुब्जैः शमीकेसरकिंशुकैः । तस्मिंस्तीर्थे महापुण्ये सुगन्धिकुसुमाकुले ॥ RKV_60.14 ॥ पुन्नागनालिकेरैश्च खदिरैः कल्पपादपैः । अनेकश्वापदाकीर्णं मृगमार्जारसंकुलम् ॥ RKV_60.15 ॥ ऋक्षहस्तिसमाकीर्णं चित्रकैश्चोपशोभितम् । प्रविष्टा ऋषयः सर्वे वने पुष्पसमाकुले ॥ RKV_60.16 ॥ वनान्ते च स्त्रियो दृष्ट्वा रक्ता रक्ताम्बरान्विताः । raktamÃlyÃnuÓobhìhyà रक्तचन्दनचर्चिताः ॥ RKV_60.17 ॥ रक्ताभरणसंयुक्ताः पाशहस्ता भयावहाः । तासां समीपगा दृष्टाः कृष्णजीमूतसन्निभाः ॥ RKV_60.18 ॥ महाकाया भीमवक्त्राः पाशहस्ता भयावहाः । अनावृष्ट्युपमा दृष्टा आतुराः पिङ्गलोचनाः ॥ RKV_60.19 ॥ दीर्घजिह्वा करालास्या तीक्ष्णदंष्ट्रा दुरासदा । वृद्धा नारी कुरुश्रेष्ठ दृष्टान्या ऋषिपुंगवैः ॥ RKV_60.20 ॥ ततः समीपगा वृद्धा तस्य वृन्दस्य भारत । स्वाध्यायनिरता विप्रा दृष्टास्तैः पापकर्मभिः ॥ RKV_60.21 ॥ ऊचुस्ते तु समूहेन ब्राह्मणांस्तपसि स्थितान् । अस्माकं स्वामिनः सर्वे तिष्ठन्ते तीर्थमध्यतः । ते प्रस्थाप्या महाभागाः सर्वथैव त्वरान्विताः ॥ RKV_60.22 ॥ तच्छ्रुत्वा वचनं तेषां सर्वे चैव त्वरान्विताः । जग्मुस्ते नर्मदाकक्षं दृष्ट्वा रेवां द्विजोत्तमाः ॥ RKV_60.23 ॥ ततः केचित्स्तुवन्त्यन्ये जय देवि नमो ऽस्तु ते ॥ RKV_60.24 ॥ नमो ऽस्तु ते सिद्धगणैर् निषेविते नमो ऽस्तु ते सर्वपवित्रमङ्गले । नमो ऽस्तु ते विप्रसहस्रसेविते नमो ऽस्तु रुद्राङ्गसमुद्भवे वरे ॥ RKV_60.25 ॥ नमो ऽस्तु ते सर्वपवित्रपावने नमो ऽस्तु ते देवि वरप्रदे शिवे । नमामि ते शीतजले सुखप्रदे सरिद्वरे पापहरे विचित्रिते ॥ RKV_60.26 ॥ अनेकभूतौघसुसेविताङ्गे गन्धर्वयक्षोरगपाविताङ्गे । महागजौघैर् महिषैर् वराहैर् आपीयसे तोयमहोर्मिमाले ॥ RKV_60.27 ॥ नमामि ते सर्ववरे सुखप्रदे विमोचयास्मानघपाशबद्धान् ॥ RKV_60.28 ॥ भ्रमन्ति तावन्नरकेषु मर्त्या यावत्तवाम्भो नहि संश्रयन्ति । स्पृष्टं करैश्चन्द्रमसो रवेश्चेत् तद्देवि दद्यात् परमं पदं तु ॥ RKV_60.29 ॥ अनेकसंसारभयार्दितानां पापैरनेकैर् अभिवेष्टितानाम् । गतिस्त्वमम्भोजसमानवक्त्रे द्वन्द्वैरनेकैरभिसंवृतानाम् ॥ RKV_60.30 ॥ नद्यश्च पूता विमला भवन्ति त्वां देवि सम्प्राप्य न संशयो ऽत्र । दुःखातुराणामभयं ददासि शिष्टैर् अनेकैर् अभिपूजितासि ॥ RKV_60.31 ॥ विण्मूत्रदेहाश्च निमग्नदेहा भ्रमन्ति तावन्नरकेषु मर्त्याः । महाबलध्वस्ततरङ्गभङ्गं जलं न यावत्तव संस्पृशन्ति ॥ RKV_60.32 ॥ म्लेच्छाः पुलिन्दास्त्वथ यातुधानाः पिबन्ति ये ऽंभस्तव देवि पुण्यम् । ते ऽपि प्रमुच्यन्ति भयाच्च घोरात्किमत्र विप्रा भवपाशभीताः ॥ RKV_60.33 ॥ सरांसि नद्यः क्षयमभ्युपेता घोरे युगे ऽस्मिन्कलिनावसृष्टे । त्वं भ्राजसे देवि जलौघपूर्णा दिवीव नक्षत्रपथे च गङ्गा ॥ RKV_60.34 ॥ तव प्रासादाद्वरदे विशिष्टे कालं यथेमं परिपालयित्वा । यास्याम मोक्षं तव सुप्रसादाद्वयं यथा त्वं कुरु नः प्रसादम् ॥ RKV_60.35 ॥ त्वामाश्रिता ये शरणं गताश्च गतिस्त्वमम्बेव पितेव पुत्रान् । त्वत्पालिता यावदिमं सुघोरं कालं त्वनावृष्टिहतं क्षिपामः ॥ RKV_60.36 ॥ एवं स्तुता तदा देवी नर्मदा सरितां वरा । प्रत्यक्षा सा परा मूर्तिर् ब्राह्मणानां युधिष्ठिर ॥ RKV_60.37 ॥ श्रीमार्कण्डेय उवाच: पठन्ति ये स्तोत्रमिदं नरेन्द्र शृण्वन्ति भक्त्या परया प्रशान्ताः । ते यान्ति रुद्रं वृषसंयुतेन यानेन दिव्याम्बरभूषिताङ्गाः ॥ RKV_60.38 ॥ ये स्तोत्रम् एतत् सततं जपन्ति स्नात्वा च तोयेन तु नर्मदायाः । तेभ्यो ऽन्तकाले सरिदुत्तमेयं गतिं विशुद्धामचिराद् ददाति ॥ RKV_60.39 ॥ प्रातः समुत्थाय तथा शयानो यः कीर्तयेतानुदिनं स्तवेन्द्रम् । देहक्षयं स्वे सलिले ददाति समाश्रयं तस्य महानुभाव ॥ RKV_60.40 ॥ पापैर् विमुक्ता दिवि मोदमानाः सम्भोगिनश्चैव तु नान्यथा च ॥ RKV_60.41 ॥ प्रसन्ना नर्मदा देवी स्तोत्रेणानेन भारत । जलेनाप्यायितान् विप्रान् दक्षिणापथवाहिनी ॥ RKV_60.42 ॥ अमृतत्वं तु वो दद्मि योगिभिर्यन्न गम्यते । दुर्लभं यत्सुरैः सर्वैर् मत्प्रसादाल् लभिष्यथ ॥ RKV_60.43 ॥ इति ते ब्राह्मणा राजंल्लब्धा वरमनुत्तमम् । गमिष्यन्तः प्रीतचित्ता ददृशुश्चित्रम् अद्भुतम् ॥ RKV_60.44 ॥ श्रीमार्कण्डेय उवाच: दृष्टास्तैः पुरुषाः पार्थ नर्मदातटसंस्थिताः । स्नानदेवार्चनासक्ताः पञ्च एव महाबलाः ॥ RKV_60.45 ॥ ते दृष्टा ब्राह्मणैः सर्वैर्वेदवेदाङ्गपारगैः । संपृष्टास्तैर्महाराज यथा तदवधारय ॥ RKV_60.46 ॥ विप्रा ऊचुः । वनान्ते स्त्रीयुगं दृष्ट्वा महारौद्रं भयावहम् । वृद्धाश्च पुरुषास्तत्र पाशहस्ता भयावहाः ॥ RKV_60.47 ॥ दुर्धर्षा दुर्निरीक्ष्याश्च इतश्चेतश्च चञ्चलाः । व्याहरन्तः शुभां वाचं न तत्र गतिरस्ति वै ॥ RKV_60.48 ॥ अपरस्परयोः सर्वे निरीक्षन्तः पुनःपुनः । तैस् तु यद्वचनं प्रोक्तं तत्सर्वं कथ्यताम् इति ॥ RKV_60.49 ॥ अस्माकं पुरुषाः पञ्च तिष्ठन्ति तत्र सत्तमाः । ते प्रस्थाप्या महाभागाः सर्वथैव त्वरान्विताः ॥ RKV_60.50 ॥ अथ ते पुरुषाः पञ्च श्रुत्वा वाक्यमिदं शुभम् । परस्परं निरीक्षन्तो वदन्ति च पुनःपुनः ॥ RKV_60.51 ॥ क्व ते कस्य कुतो याताः किमुक्तं तैर्भयावहैः ॥ RKV_60.52 ॥ पुरुषा ऊचुः । तीर्थावगाहनं सर्वैः पूर्वदक्षिणपश्चिमैः । उत्तरैश्च कृतं भक्त्या न पापं तैर् व्यपोहितम् ॥ RKV_60.53 ॥ निष्पापाश्चाथ संजातास्तीर्थस्यास्य प्रभावतः । शृण्वन्तु ऋषयः सर्वे वह्निकालोपमा द्विजाः ॥ RKV_60.54 ॥ पातकानि च घोराणि यान्यचिन्त्यानि देहिनाम् । पापिष्ठेन तु चैकेन गुरुदारा निषेविता ॥ RKV_60.55 ॥ हृतं चान्येन मित्रस्वं सुवर्णं च धनं तथा । ब्रह्महत्या महारौद्रा कृता चान्येन पातकम् ॥ RKV_60.56 ॥ सुरापानं तु चान्यस्य संजातं चाप्यकामतः । गोवध्या चाप्यकामेन कृता चैकेन पापिना ॥ RKV_60.57 ॥ अकामतो ऽपि सर्वेषां पातकानि नराधिप । ब्राह्मणानां तु ते श्रुत्वा वाक्यं तद्विस्मयान्विताः ॥ RKV_60.58 ॥ सद्य एव तदा जाताः पापिष्ठा गतकल्मषाः । तीर्थस्यास्य प्रभावेन नर्मदायाः प्रभावतः ॥ RKV_60.59 ॥ न क्वचित्पातकानां तु प्रवेशश्चात्र जायते । एवं संचित्य ते सर्वे पापिष्ठाश्च परस्परम् ॥ RKV_60.60 ॥ चित्रभानुः स्मृतस्तैस्तु विचिन्त्य हृदये हरिम् । स्नात्वा रेवाजले पुण्ये तर्पिताः पितृदेवताः ॥ RKV_60.61 ॥ नत्वा तु भास्करं देवं हृदि ध्यात्वा जनार्दनम् । प्रदक्षिणं तु तं भक्त्या ज्वलन्तं जातवेदसम् ॥ RKV_60.62 ॥ पतिताः पाण्डवश्रेष्ठ पापोद्विग्ना महीपते । सात्त्विकीं वासनां कृत्वा त्यक्त्वा रजस्तमस्तथा ॥ RKV_60.63 ॥ हतं तैः पावके सर्वं रेवाया उत्तरे तटे । विमानस्थास् तदा दृष्टा ब्राह्मणैस्ते युधिष्ठिर ॥ RKV_60.64 ॥ आश्चर्यमतुलं दृष्टम् ऋषिभिर् नर्मदातटे । तदाप्रभृति ते सर्वे रागद्वेषविवर्जिताः ॥ RKV_60.65 ॥ रवितीर्थं द्विजा हृष्टाः सेवन्ते मोक्षकाङ्क्षया । तीर्थस्यास्य च यत्पुण्यं तच्छृणुष्व नराधिप ॥ RKV_60.66 ॥ pŬito वृद्धभावेन भक्त्या प्रीतो नरेश्वर । उद्देशं कथयिष्यामि द्विक्रोशाभ्यन्तरे स्थितः ॥ RKV_60.67 ॥ कुरुक्षेत्रं यथा पुण्यं रवितीर्थं श्रुतं मया । ईश्वरेण पुरा ख्यातं षण्मुखस्य नराधिप ॥ RKV_60.68 ॥ श्रुतं रुद्राच्च तैः सर्वैर् अहं तत्र समीपगः । ईश्वर उवाच: मार्तण्डग्रहणे प्राप्ते ये व्रजन्ति षडानन । रवितीर्थे कुरुक्षेत्रे तुल्यमेतत्फलं लभेत् ॥ RKV_60.69 ॥ स्नाने दाने तथा जप्ये होमे चैव विशेषतः । कुरुक्षेत्रे समं पुण्यं नात्र कार्या विचारणा ॥ RKV_60.70 ॥ ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा । रवितीर्थे विशेषेण रेवा पुण्यफलप्रदा ॥ RKV_60.71 ॥ षष्ठ्यां सूर्यदिने भक्त्या व्यतीपाते च वै धृतौ । संक्रान्तौ ग्रहणे ऽमायां ये व्रजन्ति जितेन्द्रियाः ॥ RKV_60.72 ॥ कामक्रोधैर्विमुक्ताश्च रागद्वेषैस् तथैव च । उपोष्य परया भक्त्या देवस्याग्रे नराधिप ॥ RKV_60.73 ॥ रात्रौ जागरणं कृत्वा दीपं देवस्य बोधयेत् । कथां वै वैष्णवीं पार्थ वेदाभ्यसनम् एव च ॥ RKV_60.74 ॥ ऋग्वेदं वा यजुर्वेदं सामवेदमथर्वणम् । ऋचमेकां जपेद्यस्तु स वेदफलमाप्नुयात् ॥ RKV_60.75 ॥ गायत्र्या च चतुर्वेदफलमाप्नोति मानवः । प्रभाते पूजयेद् विप्रानन्नदानहिरण्यतः ॥ RKV_60.76 ॥ भूमिदानेन वस्त्रेण अन्नदानेन शक्तितः । छत्रोपानहशय्यादिगृहदानेन पाण्डव ॥ RKV_60.77 ॥ ग्रामधूर्वहदानेन गजकन्याहयेन च । विद्याशकटदानेन सर्वेषाम् अभयं भवेत् ॥ RKV_60.78 ॥ शत्रुश्च मित्रतां याति विषं चैवामृतं भवेत् । ग्रहा भवन्ति सुप्रीताः प्रीतस्तस्य दिवाकरः ॥ RKV_60.79 ॥ एतत्ते सर्वम् आख्यातं रवितीर्थफलं नृप । ये शृण्वन्ति नरा भक्त्या रवितीर्थफलं शुभम् ॥ RKV_60.80 ॥ ते ऽपि पापविनिर्मुक्ता रविलोके वसन्ति हि । गोदानेन च यत्पुण्यं यत्पुण्यं भृगुदर्शने ॥ RKV_60.81 ॥ केदार उदकं पीत्वा तत्पुण्यं जायते नृणाम् । अब्दमश्वत्थसेवायां तिलपात्रप्रदो भवेत् ॥ RKV_60.82 ॥ तत्फलं समवाप्नोति आदित्येश्वरकीर्तनात् । श्रुते यस्य प्रभावे न जायते यन्नृपात्मज ॥ RKV_60.83 ॥ तत्सर्वं कथयिष्यामि भक्त्या तव महीपते । पापानि च प्रलीयन्ते भिन्नपात्रे यथा जलम् ॥ RKV_60.84 ॥ तीर्थस्याभिमुखो नित्यं जायते नात्र संशयः । गुह्याद्गुह्यतरं तीर्थं कथितं तव पाण्डव ॥ RKV_60.85 ॥ पापिष्ठानां कृतघ्नानां स्वामिमित्रावघातिनाम् । तीर्थाख्यानं शुभं तेषां गोपितव्यं सदा बुधैः ॥ RKV_60.86 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदित्येश्वरतीर्थमाहात्म्यवर्णनं नाम षष्टितमो ऽध्यायः ॥ RKV अध्याय 61 श्रीमार्कण्डेय उवाच: ततो गच्छेत् परं पुण्यं नर्मदादक्षिणे तटे । शक्रतीर्थं सुविख्यातम् अशेषाघविनाशनम् ॥ RKV_61.1 ॥ पुरा शक्रेण तत्रैव तपो वै दुरतिक्रमम् । प्रारब्धं परया भक्त्या देवं प्रति महेश्वरम् ॥ RKV_61.2 ॥ ततः संतोषितो देव उमापतिर् नराधिप । देवेन्द्रत्वं वरं राज्यं दानवानां वधं ददौ ॥ RKV_61.3 ॥ लब्धं शक्रेण नृपते नर्मदातीर्थभावतः । ततः पुण्यतमं तीर्थं संजातं वसुधातले ॥ RKV_61.4 ॥ कार्त्तिकस्य तु मासस्य कृष्णपक्षे त्रयोदशीम् । उपोष्य वै नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ RKV_61.5 ॥ दुःस्वप्नसम्भवैः पापैर्दुर्निमित्तसमुद्भवैः । ग्रहशाकिनिसम्भूतैर् मुच्यते पाण्डुनन्दन ॥ RKV_61.6 ॥ शक्रेश्वरं नृपश्रेष्ठ ये प्रपश्यन्ति भक्तितः । तेषां जन्मकृतं पापं नश्यते नात्र संशयः ॥ RKV_61.7 ॥ अगम्यागमने चैव अवाह्ये चैव वाहिते । स्वामिमित्रविघाते यन्नश्यते नात्र संशयः ॥ RKV_61.8 ॥ गोप्रदानं प्रकर्तव्यं शुभं ब्राह्मणपुंगवे । धुर्यं वा दापयेत् तस्मिन् सर्वाङ्गरुचिरं नृप ॥ RKV_61.9 ॥ दातव्यं परया भक्त्या स्वर्गे वासमभीप्सता । एतत् ते सर्वम् आख्यातं शक्रेश्वरफलं नृप ॥ RKV_61.10 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शक्रेश्वरतीर्थमाहात्म्यवर्णनं नामैकषष्टितमो ऽध्यायः ॥ RKV अध्याय 62 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र करोडीश्वरम् उत्तमम् । यत्र वै निहतास्तात दानवाः सपदानुगाः ॥ RKV_62.1 ॥ इन्द्रादिदेवैः संहृष्टैः सततं जयबुद्धिभिः । तेषां ये पुत्रपौत्राश्च पूर्ववैरम् अनुस्मरम् ॥ RKV_62.2 ॥ क्रुद्धैर्देवसमूहैश्च दानवा निहता रणे । तेषां शिरांसि संगृह्य सर्वे देवाः सवासवाः ॥ RKV_62.3 ॥ निक्षिप्य नर्मदातोये बन्धुभावम् अनुस्मरम् । तत्र स्नात्वा सुराः सर्वे स्थापयित्वा उमापतिम् ॥ RKV_62.4 ॥ इन्द्रेण सहिताः सर्वे ऽपूजयंल्लोकसिद्धये । हृष्टचित्ताः सुराः सर्वे जग्मुराकाशमण्डलम् ॥ RKV_62.5 ॥ दानवानां महाभाग सूदिता कोटिरुत्तमा । तदा प्रभृति तत्तीर्थं करोडीति महीतले ॥ RKV_62.6 ॥ विख्यातं तु तदा लोके पापघ्नं पाण्डुनन्दन । अष्टम्यां च चतुर्दश्याम् उभौ पक्षौ च भक्तितः । उपोष्य शूलिनश्चाग्रे रात्रौ कुर्वीत जागरम् ॥ RKV_62.7 ॥ सत्कथापाठसंयुक्तो वेदाध्ययनसंयुतः । प्रभाते विमले प्राप्ते पूजयेत् त्रिदशेश्वरम् ॥ RKV_62.8 ॥ पञ्चामृतेन संस्नाप्य श्रीखण्डेन च गुण्ठयेत् । शस्तैः पल्लवपुष्पैश्च पूजयेत्तु प्रयत्नतः ॥ RKV_62.9 ॥ बहुरूपं जपन्मन्त्रं दक्षिणाशां व्यवस्थितः । यथोक्तेन विधानेन नाभिमात्रे जले क्षिपेत् ॥ RKV_62.10 ॥ tiläjaliæ तु प्रेताय दक्षिणाशाम् उपस्थितः । श्राद्धं तत्रैव विप्राय कारयेद् विजितेन्द्रियः ॥ RKV_62.11 ॥ विषमैरग्रजातैश्च वेदाभ्यसनतत्परैः । गोहिरण्येन सम्पूज्य ताम्बूलैर्भोजनैस्तथा ॥ RKV_62.12 ॥ भूषणैः पादुकाभिश्च ब्राह्मणान्पाण्डुनन्दन । भवेत्कोटिगुणं तस्य नात्र कार्या विचारणा ॥ RKV_62.13 ॥ तस्मिंस् तीर्थे तु यः कश्चित् त्यजेद् देहं विधानतः । तस्य भवति यत्पुण्यं तच्छृणुष्व नराधिप ॥ RKV_62.14 ॥ यावदस्थीनि तिष्ठन्ति मर्त्यस्य नर्मदाजले । तावद्वसति धर्मात्मा शिवलोके सुदुर्लभे ॥ RKV_62.15 ॥ ततः कालाच्च्युतस्तस्मादिह मानुषतां गतः । कोटिधनपतिः ÓrÅmäjÃyate राजपूजितः ॥ RKV_62.16 ॥ सर्वधर्मसमायुक्तो मेधावी बीजपुत्रकः । विख्यातो वसुधापृष्ठे दीर्घायुर्मानवो भवेत् ॥ RKV_62.17 ॥ पुनः स्मरति तत्तीर्थं तत्र गत्वा नृपोत्तम । करोडेश्वरमभ्यर्च्य प्राप्नोति परमां गतिम् ॥ RKV_62.18 ॥ इन्द्रचन्द्रयमैर् रुद्रैरादित्यैर्वसुभिस्तथा । विश्वेदेवैस्तथा सर्वैः स्थापितस्त्रिदशेश्वरः ॥ RKV_62.19 ॥ रेवाया उत्तरे कूले लोकानां हितकाम्यया । मानवो भक्तिसंयुक्तः प्रासादं कारयेत्तु यः ॥ RKV_62.20 ॥ तस्मिंस्तीर्थे नरश्रेष्ठ सद्गतिं समवाप्नुयात् । न्यायोपात्तधनेनैव dÃrupëÃïake«Âakai÷ // RKV_62.21 // ब्राह्मणः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिश्च शक्तितः । ते ऽपि यान्ति नरा लोके शांकरे सुरपूजिते ॥ RKV_62.22 ॥ यः शृणोति सदा भक्त्या माहात्म्यं तीर्थजं नृप । तस्य पापं प्रणश्येत षण्मासाभ्यन्तरं च यत् ॥ RKV_62.23 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे करोडीश्वरतीर्थमाहात्म्यवर्णनं नाम द्विषष्टितमो ऽध्यायः॥ RKV अध्याय 63 श्रीमार्कण्डेय उवाच: ततो गच्छेत् तु राजेन्द्र कुमारेश्वरम् उत्तमम् । प्रसिद्धं सर्वतीर्थानाम् अगस्त्येश्वरसन्निधौ ॥ RKV_63.1 ॥ षण्मुखेन पुरा तात सर्वपातकनाशनम् । आराध्य परया भक्त्या सिद्धिः प्राप्ता नराधिप ॥ RKV_63.2 ॥ देवसैन्याधिपो जातः सर्वशत्रुनिबर्हणः । उग्रतेजा महात्मासौ संजातस्तीर्थसेवनात् ॥ RKV_63.3 ॥ तदाप्रभृति तत्तीर्थं संजातंनर्मदातटे । तत्र तीर्थे तु यो गत्वा एकचित्तो जितेन्द्रियः ॥ RKV_63.4 ॥ कार्त्तिकस्य चतुर्दश्यामष्टम्यां च विशेषतः । स्नापयेद् गिरिजानाथं दधिदुग्धेन सर्पिषा ॥ RKV_63.5 ॥ गीतं तत्र प्रकर्तव्यं पिण्डदानं यथाविधि । ब्राह्मणैः श्रोत्रियैः पार्थ षट्कर्मनिरतैः शुभैः ॥ RKV_63.6 ॥ यत्किंचिद्दीयते तत्र अक्षयं पाण्डुनन्दन । सर्वतीर्थमयं तीर्थ निर्मितं शिखिना नृप ॥ RKV_63.7 ॥ एतत्ते सर्वमाख्यातं कुमारेश्वरजं फलम् । कुमारदर्शनात्पुण्यं प्राप्यते पाण्डुनन्दन ॥ RKV_63.8 ॥ मृतः स्वर्गमवाप्नोति satyamÅÓvarabhëitam // RKV_63.9 // || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुमारेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिषष्टितमो ऽध्यायः ॥ RKV अध्याय 64 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् । नराणां पापनाशाय अगस्त्येश्वरमुत्तमम् ॥ RKV_64.1 ॥ तत्र स्नात्वा नरो राजन् मुच्यते ब्रह्महत्यया । कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी ॥ RKV_64.2 ॥ घृतेन स्नापयेद् देवं समाधिस्थो जितेन्द्रियः । एकविंशतिकुलोपेतो च्यवेदैश्वरात् पदात् ॥ RKV_64.3 ॥ धनं चोपानहौ छत्रं दद्याच्च घृतकम्बलम् । भोजनं चैव सर्वेषां सर्वं कोटिगुणं भवेत् ॥ RKV_64.4 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अगस्त्येश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःषष्टितमो ऽध्यायः ॥ RKV अध्याय 65 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र आनन्देश्वरमुत्तमम् । तत्तीर्थं कथयिष्यामि सर्वपापक्षयंकरम् ॥ RKV_65.1 ॥ युधिष्ठिर उवाच: आनन्दश्चैव संजातो रुद्रस्य द्विजसत्तम । कथ्यतां मे च तत्सर्वं संक्षेपात्सह बान्धवैः ॥ RKV_65.2 ॥ श्रीमार्कण्डेय उवाच: कथयामि नृपश्रेष्ठ आनन्देश्वरमुत्तमम् । दानवानां वधं कृत्वा देवदेवो महेश्वरः ॥ RKV_65.3 ॥ पूजितो दैवतैः सर्वैः किन्नरैर्यक्षपन्नगैः । आनन्दसंयुतो देवो ननर्त वृषवाहनः ॥ RKV_65.4 ॥ भैरवं रूपमास्थाय गौर्या चार्द्धाङ्गसंस्थितः । भूतवेतालकङ्कालैर् भैरवैर् भैरवो वृतः ॥ RKV_65.5 ॥ ननर्त नर्मदातीरे दक्षिणे पाण्डुनन्दन । तुष्टैर्मरुद्गणैः सर्वैः स्थापितः कमलासनः ॥ RKV_65.6 ॥ तदाप्रभृति तत्तीर्थम् आनन्देश्वरम् उच्यते । अष्टम्यां च चतुर्दश्यां पौर्णमास्यां नराधिप ॥ RKV_65.7 ॥ विधिवच्चार्चयेद् देवं सुगन्धेन विलेपयेत् । ब्राह्मणान्पूजयेत्तत्र यथाशक्त्या युधिष्ठिर ॥ RKV_65.8 ॥ गोदानं तत्र कर्तव्यं वस्त्रदानं शुभावहम् । वसन्तस्य त्रयोदश्यां श्राद्धं तत्रैव कारयेत् ॥ RKV_65.9 ॥ इङ्गुदैर् बदरैर् बिल्वैर् अक्षतैश्च जलेन वा । प्रेतानां कारयेच्छ्राद्धमानन्देश्वर उत्तमे ॥ RKV_65.10 ॥ आनन्दिता भवेयुस्ते यावदाभूतसम्प्लवम् । सन्ततेर्वै न विच्छेदः सप्तजन्मसु जायते । आनन्दो हि भवत्तेषां प्रतिजन्मनि भारत ॥ RKV_65.11 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आनन्देश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चषष्टितमो ऽध्यायः ॥ RKV अध्याय 66 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र मातृतीर्थमनुत्तमम् । सङ्गमस्य समीपस्थं नर्मदादक्षिणे तटे ॥ RKV_66.1 ॥ मातरस्तत्र राजेन्द्र संजाता नर्मदातटे । उमार्धनारिर् देवेशो व्यालयज्ञोपवीतधृक् ॥ RKV_66.2 ॥ उवाच योगिनीवृन्दं कष्टंकष्टमहो हर । अजेयाः सर्वदेवानां त्वत्प्रसादान्महेश्वर ॥ RKV_66.3 ॥ तीर्थमत्र विधानेन प्रख्यातं वसुधातले । एवं भवतु योगिन्य इत्युक्त्वान्तरधाच्छिवः ॥ RKV_66.4 ॥ श्रीमार्कण्डेय उवाच: तत्र तीर्थे तु यो भक्त्या नवम्यां नियतः शुचिः । उपोष्य परया भक्त्या पूजयेन्मातृगोचरम् ॥ RKV_66.5 ॥ तस्य स्युर्मातरः प्रीताः प्रीतो ऽयं वृषवाहनः । वन्ध्याया मृतवत्साया अपुत्राया युधिष्ठिर ॥ RKV_66.6 ॥ स्नापनं चारभेत्तत्र मन्त्रशास्त्रविदुत्तमः । सहिरण्येन कुम्भेन पञ्चरत्नफलान्वितः ॥ RKV_66.7 ॥ स्नापयेत् पुत्रकामायाः कांस्यपात्रेण देशिकः । पुत्रं सा लभते नारी वीर्यवन्तं गुणान्वितम् ॥ RKV_66.8 ॥ यो यं काममभिध्यायेत्ततः स लभते नृप । मातृतीर्थात्परं तीर्थं न भूतं न भविष्यति ॥ RKV_66.9 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मातृतीर्थमाहात्म्यवर्णनं नाम षषष्टितमो ऽध्यायः ॥ RKV अध्याय 67 श्रीमार्कण्डेय उवाच: तस्यैवानन्तरं तात जलमध्ये व्यवस्थितम् । लुङ्केश्वरम् इति ख्यातं सुरासुरनमस्कृतम् ॥ RKV_67.1 ॥ इदं तीर्थं महापुण्यं नानाश्चर्यं महीतले । अस्य तीर्थस्य माहात्म्यम् उत्पत्तिं शृणु भारत ॥ RKV_67.2 ॥ आसीत्पुरा महावीर्यो दानवो बलदर्पितः । कालपृष्ठ इति ख्यातः सुतो ब्रह्मसुतस्य च ॥ RKV_67.3 ॥ गङ्गातटं समाश्रित्य चचार विपुलं तपः । अधोमुखो ऽपि संस्थित्वापिबद्धूमम् अहर्निशम् ॥ RKV_67.4 ॥ ततश्चानन्तरं देवस्तिष्ठते ह्युमया सह । दृष्ट्वा तं पार्वती सा तु तपस्युग्रे व्यवस्थितम् ॥ RKV_67.5 ॥ पश्य पश्य महादेव धूमाशी तिष्ठते नरः । प्रसीद तं कुरुष्वाद्य देहि शीघ्रं वरं विभो ॥ RKV_67.6 ॥ ईश्वर उवाच: यदुक्तं वचनं देवि न तन्मे रोचते प्रिये । स्वकार्यं च सदा चिन्त्यं परकार्यं विसर्जयेत् ॥ RKV_67.7 ॥ मूर्खस्त्रीबालशत्रूणां यश्छन्देनानुवर्तते । व्यसने पतते घोरे सत्यमेतदुदीरितम् ॥ RKV_67.8 ॥ देव्युवाच: भार्ययाभ्यर्थितो भर्ता कारणं बहु bhëate । लघुत्वं याति सा नारी एवं शास्त्रेषु पठ्यते ॥ RKV_67.9 ॥ प्राणत्यागं करिष्यामि यदि मां त्वं न मन्यसे । पार्वत्या प्रेरितो देवो गतो ऽसौ दानवं प्रति ॥ RKV_67.10 ॥ ईश्वर उवाच: किमर्थं पिबसे धूमं किमर्थं तप्यसे तपः । किं दुःखं किं नु सन्तापो वद कार्यमभीप्सितम् ॥ RKV_67.11 ॥ युवा त्वं दृश्यसे ऽद्यापि वर्षविंशतिर् एव च । तदाचक्ष्व हि मे सर्वं तपसः कारणं महत् ॥ RKV_67.12 ॥ दानव उवाच: अचला दीयतां भक्तिर्मम स्थैर्यं तवोपरि । अपरं वर्षसाहस्रं निर्विघ्नं मे गतं विभो ॥ RKV_67.13 ॥ दिवसानां सहस्रे द्वे पूर्णे त्वत्तपसा मम ॥ RKV_67.14 ॥ ईश्वर उवाच: याचयाभीप्सितं कार्यं तुष्टो ऽहं तव सुव्रत । देवस्य वचनं श्रुत्वा चिन्तयामास दानवः ॥ RKV_67.15 ॥ किं नाकं याचयाम्यद्य किमद्य सकलां महीम् । एवं संचिन्तयामास कामबाणेन pŬita÷ ॥ RKV_67.16 // दानव उवाच: यदि तुष्टो ऽसि मे देव वरं दास्यसि मे प्रभो । सङ्ग्रामैस्तु न तुष्टो ऽहं बलं नास्तीति किंचन ॥ RKV_67.17 ॥ यस्य मूर्धन्यहं देव पाणिना समुपस्पृशे । देवदानवगन्धर्वो भस्मसाद्यातु तत्क्षणात् ॥ RKV_67.18 ॥ ईश्वर उवाच: यत्त्वया चिन्तितं किंचित्तत्सर्वं सफलं तव । उत्तिष्ठ गच्छ शीघ्रं त्वं भवनं प्रति दानव ॥ RKV_67.19 ॥ दानव उवाच: स्थीयतां देवदेवेश यावज्ज्ञास्यामि ते वरम् । युष्मन्मूर्ध्नि न्यसे पाणिं प्रत्ययो मे भवेद्यथा ॥ RKV_67.20 ॥ ततश्चानन्तरं देवश्चिन्तयानो महेश्वरः । न स्कन्दो न हरिर्ब्रह्मा यः कार्येषु क्षमो ऽधुना ॥ RKV_67.21 ॥ ज्ञात्वा चैवापदं प्राप्तां देवः प्रार्थयते वृषम् । अनेन सह पापेन युध्यस्व साम्प्रतं क्षणम् ॥ RKV_67.22 ॥ करं प्रासारयद् दैत्यो देवं मूर्ध्नि किल स्पृशेत् । लाङ्गूलेनाहतो दैत्यो विषण्णः पतितो भुवि ॥ RKV_67.23 ॥ देवस्तु दक्षिणामाशां गतश्चैवोमया सह । भयभीतो निरीक्षेत ग्रीवां भज्य पुनःपुनः ॥ RKV_67.24 ॥ गते चादर्शनं देवे युयुधे वृषभेण सः । द्वावेतौ बलिनां श्रेष्ठौ युयुधाते महाबलौ ॥ RKV_67.25 ॥ प्रहारैर् वज्रसदृशैः कोपेन घटिकात्रयम् । पाणिभ्यां न स्पृशेद् यो वै वृषभस्य शिरस्तथा ॥ RKV_67.26 ॥ हत्वा लाङ्गूलपातेन आगतो वृषभस्तदा । उत्थितश्चाप्यसौ दैत्यो व्रजते वृषपृष्ठतः ॥ RKV_67.27 ॥ वायुवेगेन सम्प्राप्तो यत्र देवो महेश्वरः । आगतं दानवं दृष्ट्वा वृषो वचनमब्रवीत् ॥ RKV_67.28 ॥ आरुह्य पृष्ठे मे देव शीघ्रमेव हि गम्यताम् । आरुह्य वृषभं देवो जगाम चोमया सह ॥ RKV_67.29 ॥ नाकं प्राप्तस् ततो देवो गतः शक्रस्य मन्दिरम् । नात्यजद्देवपृष्ठं तु दानवो बलदर्पितः ॥ RKV_67.30 ॥ इन्द्रलोकं परित्यज्य ब्रह्मलोकं गतस्तदा । यत्रयत्र व्रजेद्देवो भयात्सह दिवौकसैः ॥ RKV_67.31 ॥ अपश्यत्तत्र तत्रैव पृष्ठे लग्नं तु दानवम् । सर्वांल् लोकान् भ्रमित्वा तु देवो विस्मयमागतः ॥ RKV_67.32 ॥ न स्थानं विद्यते किंचिद्यत्र विश्रम्यते क्षणम् । देवदानवयोस्तत्र युद्धं ज्ञात्वा सुदारुणम् ॥ RKV_67.33 ॥ हर्षितात्मा मुनिस्तत्र चिरं नृत्यति नारदः । धन्यो ऽहमद्य मे जन्म जीवितं च सुजीवितम् ॥ RKV_67.34 ॥ महान्तं च कलिं दृष्ट्वा संतोषः परमो ऽभवत् । देवदानवयोस्तत्र युद्धं त्यक्त्वा च नारदः ॥ RKV_67.35 ॥ आजगाम ततो विप्रो यत्र देवो महेश्वरः । दृष्ट्वा देवो ऽथ तं विप्रं प्रतिपूज्याब्रवीद् इदम् ॥ RKV_67.36 ॥ भो नारद मुनिश्रेष्ठ जानीषे केशवं क्वचित् । गत्वा तत्र च शीघ्रं त्वं केशवाय निवेदय ॥ RKV_67.37 ॥ नारद उवाच: देवदानवसिद्धानां गन्धर्वोरगरक्षसाम् । सर्वेषामेव देवेशो हरते ध्रुवमापदम् ॥ RKV_67.38 ॥ असंभाव्यं न वक्तव्यं मनसापि न चिन्तयेत् । ईदृशीं नैव बुध्यामि आपदं च विभो तव ॥ RKV_67.39 ॥ ईश्वर उवाच: गच्छ नारद शीघ्रं त्वं यत्र देवो जनार्दनः । विदितं च त्वया सर्वं यत्कृतं दानवेन तु ॥ RKV_67.40 ॥ अवध्यो दानवो ह्येष सेन्द्रैर् अपि मरुद्गणैः । गत्वा तु केशवं देवं निवेदय महामुने ॥ RKV_67.41 ॥ नारद उवाच: न तु गच्छाम्यहं देव सुप्तः क्षीरोदधौ सुखी । केशवः प्रेरणे ह्येषामादेशो दीयतां प्रभो ॥ RKV_67.42 ॥ मात्रा स्वस्रा दुहित्रा वा राजानं च तथा प्रभुम् । गुरुं चैवादितः कृत्वा शयानं न प्रबोधयेत् ॥ RKV_67.43 ॥ ईश्वर उवाच: यदि क्वचिद् अगारेषु वह्निरुत्पद्यते महान् । निधनं यान्ति तत्रस्था यद् बुध्येर् अन्नसूरयः ॥ RKV_67.44 ॥ नारद उवाच: शीघ्रं गच्छ महादेव आत्मानं रक्ष सुप्रभो । गच्छाम्यहं न सन्देहो यत्र देवो जनार्दनः ॥ RKV_67.45 ॥ ततो नन्दिमहाकालौ स्तम्भहस्तौ भयानकौ । जघ्नतुर्दानवं तत्र मुद्गरादिभिरायुधैः ॥ RKV_67.46 ॥ त्रयो ऽपि च महाकायाः सप्ततालप्रमाणकाः । न शमो जायते तेषां युध्यतां च परस्परम् ॥ RKV_67.47 ॥ ततश्चानन्तरं विप्रो ऽगच्छत् तं केशवं प्रति । सुप्तं क्षीरार्णवे ऽपश्यच्छेषपर्यङ्कसंस्थितम् ॥ RKV_67.48 ॥ लक्ष्म्या पादयुगं गृह्य ऊरूपरि निवेशितम् । अप्सरोगीयमानं तु भक्त्यानम्य च केशवम् ॥ RKV_67.49 ॥ अद्य मे सफलं जन्म जीवितं च सुजीवितम् । उत्थापयस्व देवेशं लक्ष्मि त्वम् अविशङ्किता ॥ RKV_67.50 ॥ नारदस्य वचः श्रुत्वा पदाङ्गुष्ठं व्यमर्दयत् । नारदस्तिष्ठते द्वारि उत्तिष्ठ मधुसूदन ॥ RKV_67.51 ॥ देवो ऽपि नारदं दृष्ट्वा परं हर्षमुपागतः । स्वागतं तु मुनिश्रेष्ठ सुप्रभाताद्य शर्वरी ॥ RKV_67.52 ॥ नारद उवाच: अद्य मे सफलं देव प्रभातं तव दर्शनात् । कुशलं च न देवानां शीघ्रम् उत्तिष्ठ गम्यताम् ॥ RKV_67.53 ॥ श्रीविष्णुरुवाच: ब्रह्मा चेन्द्रश्च रुद्रश्च ये चान्ये तु मरुद्गणाः । आपदः कारणं यच्च तत्समाख्यातुम् अर्हसि ॥ RKV_67.54 ॥ नारद उवाच: दानवेन महातीव्रं तपस्तप्तं सुदारुणम् । रुद्रेण च वरो दत्तो भस्मत्वं मनसेप्सितम् ॥ RKV_67.55 ॥ वरदानबलेनैव स देवं हन्तुम् अर्हति । ईदृशं चेष्टितं ज्ञात्वा नीतो देवो ऽमरैः सह ॥ RKV_67.56 ॥ नारदस्य वचः श्रुत्वा जगाम समुनिर्हरिः । दृष्ट्वा देवस्तमीशानं गच्छन्तं दिशमुत्तराम् ॥ RKV_67.57 ॥ दृष्ट्वा देवं च रुद्रो ऽथ परिष्वज्य पुनःपुनः । नमस्कृत्य जगन्नाथं देवं च मधुसूदनः ॥ RKV_67.58 ॥ विष्णुर् उवाच: भयस्य कारणं देव कथ्यतां च महेश्वर । देवदानवयक्षाणां प्रेषयेयं यमालयम् ॥ RKV_67.59 ॥ ललाटे च कृतो धर्मो युष्माकं च महेश्वर । छित्त्वा शिरस्तथाङ्गानि इन्द्रियाणि न संशयः ॥ RKV_67.60 ॥ ईश्वर उवाच: नास्ति सौख्यं च मूर्खेषु नास्ति सौख्यं च रोगिषु । पराधीनेन सौख्यं तु स्त्रीजिते च विशेषतः ॥ RKV_67.61 ॥ स्त्रीजितेन मया विष्णो वरो दत्तस्तु दानवे । यस्य मूर्ध्नि न्यसेत्पाणिं स भवेद् भस्मपुंजवत् ॥ RKV_67.62 ॥ अजेयश्चामरश्चैव मया ह्युक्तः स केशव । हन्तुमिच्छति मां पाप उपायस्तव विद्यते ॥ RKV_67.63 ॥ विष्णुरुवाच: गच्छन्तु अमराः सर्वे युष्माभिः सह शङ्कर । उपायं सर्जयाम्यद्य वधार्थं दानस्य च ॥ RKV_67.64 ॥ रेवायाश्च तटे तिष्ठ देव त्वममरैः सह । कालक्षेपो न कर्तव्यो गम्यतां त्वरितं प्रभो ॥ RKV_67.65 ॥ दक्षिणा यत्र गङ्गा च रेवा चैव महानदी । यत्रयत्र च दृश्येत प्राची चैव सरस्वती ॥ RKV_67.66 ॥ तत्समं च महातीर्थं न मर्त्ये चैव दृश्यते । स्नानं ये तत्र कुर्वन्ति दानं चैव तु भक्तितः ॥ RKV_67.67 ॥ सप्तजन्मकृतं पापं नश्यते नात्र संशयः । एतत् तीर्थं महापुण्यं सर्वपातकनाशनम् ॥ RKV_67.68 ॥ गम्यतां तत्र देवेश लुङ्केशं त्वं सहामरैः । विष्णोस्तु वचनादेव प्रविष्टो ह्रदमुत्तमम् ॥ RKV_67.69 ॥ रतिं सुमहतीं चक्रे सह तत्र मरुद्गणैः । ततश्चानन्तरं देवो मायां कृत्वा ह्यनेकधा ॥ RKV_67.70 ॥ वसन्तमासं संसृज्य उद्यानवनशोभितम् । अशोकैर्बकुलैश्चैव ब्रह्मवृक्षैः सुशोभनैः ॥ RKV_67.71 ॥ श्रीवृक्षैश्च कपित्थैश्च शिरीषैर् राजचम्पकैः । श्रीफलैश्च तथा तालैः कदम्बोदुम्बरैस् तथा ॥ RKV_67.72 ॥ अश्वत्थादिद्रुमैश्चैव नानावृक्षैरनेकशः । नानापुष्पैः sugandhìhyairbhramaraiÓca निनादितम् ॥ RKV_67.73 ॥ तस्मिन्मध्ये महावृक्षो न्यग्रोधश्च सुशोभनः । बहुपक्षिसमायुक्तः कोकिलारावनादितः ॥ RKV_67.74 ॥ कृष्णेन च कृतं तस्मिन्कन्यारूपं च तत्क्षणात् । न तस्याः सदृशी कन्या त्रैलोक्ये सचराचरे ॥ RKV_67.75 ॥ अन्याश्च कन्यकाः सप्त सुरूपाः शुभलोचनाः । दिव्यरूपधराः सर्वा दिव्याभरणभूषिताः ॥ RKV_67.76 ॥ पुमांसमभिकाङ्क्षन्त्यो यद्येकः कामयेत् स्त्रियः । मौक्तिकैर् रत्नमाणिक्यैर् वैडूर्यैश्च सुशोभनैः ॥ RKV_67.77 ॥ कामहारैश्च वंशैश्च बद्धो हिन्दोलकः कृतः । ÃrƬhÃÓca महाकन्या गायन्ते सुस्वरं तदा ॥ RKV_67.78 ॥ मारुतः शीतलो वाति वनं स्पृष्ट्वा सुशोभनम् । वातेन प्रेरितो गन्धो दानवो ghrÃïapŬita÷ ॥ RKV_67.79 // ततः कुसुमगन्धेन विस्मयं परमं गतः । आघ्राय चेदृशं पुण्यं न दृष्टं न श्रुतं मया ॥ RKV_67.80 ॥ वने चिन्तयतः किंचिद् ध्वनिगीतं सुशोभनम् । गीतस्य च ध्वनिं श्रुत्वा मोहितो मायया हरेः ॥ RKV_67.81 ॥ व्याधस्यैव महाकूटे पतन्ति च यथा मृगाः । कालस्पृष्टस्तथा कृष्णे पतितश्च नराधिप ॥ RKV_67.82 ॥ दृष्ट्वा कन्यां च तां दैत्यो मूर्च्छया पतितो भुवि । पतितेन तु दृष्टैका कन्या वटतले स्थिता ॥ RKV_67.83 ॥ आस्यं दृष्ट्वा तु नारीणां पुनः कामेन pŬita÷ / गृहीत्वा हेमदण्डं तु तां पातयितुम् इच्छति ॥ RKV_67.84 ॥ कन्योवाच: मा मानुस्पर्शयत्वं हि कुमार्यहं कुलोत्तम । भो मुञ्च मुञ्च मां शीघ्रं यावद्गच्छाम्यहं गृहम् ॥ RKV_67.85 ॥ दानव उवाच: अहं विवाहमिच्छामि त्वया सह सुशोभने । भूपृष्ठे सकले राज्ञी भवस्येवं न संशयः ॥ RKV_67.86 ॥ कन्योवाच: पिता रक्षति कौमार्ये भर्ता रक्षति यौवने । पुत्रो रक्षति वृद्धत्वे न स्त्री स्वातन्त्र्यम् अर्हति ॥ RKV_67.87 ॥ न स्वातन्त्र्यं ममैवास्ति उत्पन्नाहं महत्कुले । याच्यस्तु मत्पिता भ्राता मातापि हि तथैव च ॥ RKV_67.88 ॥ दानव उवाच: यदि मां नेच्छसे त्वद्य स्वातन्त्र्यं नावलम्बसे । ममापि च तदा हत्या सत्यं च शुभलोचने ॥ RKV_67.89 ॥ कन्योवाच: विश्वासो नैव कर्तव्यो यादृशे तादृशे नरे । नराः स्त्रीषु विचित्राश्च लम्पटाः काममोहिताः ॥ RKV_67.90 ॥ परिणीय तु मां त्वं हि भुङ्क्ष्व भोगान्मया सह । जन्मनाशो भवेत् पश्चान्न त्वं नान्यो भवेन्मम ॥ RKV_67.91 ॥ ब्राह्मणी क्षत्रिणी वैशी शूद्री यावत् तथैव च । द्वितीयो न भवेद् भर्ता एकाकी चेह जन्मनि ॥ RKV_67.92 ॥ दानव उवाच: यत्त्वया गदितं वाक्यं तन्मया धारितं हृदि । प्रत्ययं मे कुरुष्वाद्य यत्ते मनसि रोचते ॥ RKV_67.93 ॥ कन्योवाच: जानीष्व गोपकन्यां मां krŬÃmi सखिभिः सह । अस्मत्कुलेषु यद्दिव्यं तत्कुरुष्व यथाविधि ॥ RKV_67.94 ॥ न तद्दिव्यं कुले ऽस्माकं विषं कोशं न तत्तुला । गोपान्वयेषु सर्वेषु हस्तः शिरसि दीयते ॥ RKV_67.95 ॥ कामान्धेनैव राजेन्द्र निक्षिप्तो मस्तके करः । तत्क्षणाद् भस्मसाद्भूतो दग्धस् तृणचयो यथा ॥ RKV_67.96 ॥ केशवोपरि देवैस्तु पुष्पवृष्टिः शुभा कृता । हृष्टाः सर्वे ऽगमन्देवाः स्वस्थानं विगतज्वराः ॥ RKV_67.97 ॥ क्षीरोदं केशवो गच्छत्कालपृष्ठे निपातिते । य इदं शृणुयाद्भक्त्या चरितं दानवस्य च ॥ RKV_67.98 ॥ स जयी जायते नित्यं शङ्करस्य वचो यथा । एतस्मात् कारणाद् राजंल् लिङ्गेश्वरमिति श्रुतम् ॥ RKV_67.99 ॥ लीनं च पातकं यस्मात् स्नानमात्रेण नश्यति । त्वगस्थि शोणितं मांसं मेदःस्नायुस्तथैव च ॥ RKV_67.100 ॥ मज्जाशुक्रगतं पापं नश्यते जन्मकोटिजम् । लुङ्केश्वरे महाराज तोयं पिबति भक्तितः ॥ RKV_67.101 ॥ त्रिभिः प्रसृतिमात्राभिः पापं याति सहस्रधा । विशेषेण चतुर्दश्यामुभौ पक्षौ तु cëÂamÅ ॥ RKV_67.102 // उपोष्य यो नरो भक्त्या पित्ःणां पाण्डुनन्दन । उद्धृतास्तेन ते सर्वे नारकीयाः पितामहाः ॥ RKV_67.103 ॥ काकिणीं चैव यो दद्याद् ब्राह्मणे वेदपारगे । तेन दानफलं सर्वं कुरुक्षेत्रादिकं च यत् ॥ RKV_67.104 ॥ प्राप्तं तु नान्यथा राजञ्छङ्करो वदते त्विदम् । स्पर्शलिङ्गमिदं राजञ्छङ्करेण तु निर्मितम् ॥ RKV_67.105 ॥ स्पर्शमात्रे मनुष्याणां रुद्रवासो ऽभिजायते । तेन दानफलं सर्वं कुरुक्षेत्रादिकं च यत् ॥ RKV_67.106 ॥ एतस्मात् कारणाद् राजंल् लोकपालाश्च रक्षकाः । दुर्गा च रक्षणे सृष्टा चतुर्हस्तधरा शुभा ॥ RKV_67.107 ॥ धनदो लोकपालेशो रक्षकश्चेश्वरस्य च । रक्षति च सदा कालं ग्रहव्यापाररूपतः ॥ RKV_67.108 ॥ पुत्रभ्रातृसमारूपैः स्वामिसम्बन्धरूपिभिः । लङ्केश्वरं च राजेन्द्र देवैर्नाद्यापि मुच्यते ॥ RKV_67.109 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लुङ्केश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तषष्टितमो ऽध्यायः ॥ RKV अध्याय 68 श्रीमार्कण्डेय उवाच: धनदस्य तु तत्तीर्थं ततो गच्छेद् युधिष्ठिर । नर्मदादक्षिणे कूले सर्वपापक्षयंकरम् ॥ RKV_68.1 ॥ सर्वतीर्थफलं तत्र प्राप्यते नात्र संशयः । चैत्रमासत्रयोदश्यां शुक्लपक्षे जितेन्द्रियः ॥ RKV_68.2 ॥ उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम् । पञ्चामृतेन राजेन्द्र स्नापयेद् धनदं बुधः ॥ RKV_68.3 ॥ दीपं घृतेन दातव्यं गीतं वाद्यं च कारयेत् । प्रभाते पूजयेद् विप्रान् आत्मनः श्रेय इच्छति ॥ RKV_68.4 ॥ प्रतिग्रहसमर्थांश्च विद्यासिद्धान्तवादिनः । श्रौतस्मार्तक्रियायुक्तान् परदारपराङ्मुखान् ॥ RKV_68.5 ॥ पूजयेद्गोहिरण्येन वस्त्रोपानहभोजनैः । छत्रशय्याप्रदानेन सर्वपापक्षयो भवेत् ॥ RKV_68.6 ॥ त्रिजन्मजनितं पापं वरदस्य प्रभावतः । स्वर्गदं दुर्विनीतानां विनीतानां च मोक्षदम् ॥ RKV_68.7 ॥ अन्नदं च दरिद्राणां भवेज्जन्मनिजन्मनि । कुलीनत्वं दुःखहानिः स्वभावाजायते नरे ॥ RKV_68.8 ॥ व्याधिध्वंसो भवेत् तेषां नर्मदोदकसेवनात् । धनदस्य तु यस्तीर्थे विद्यादानं प्रयच्छति ॥ RKV_68.9 ॥ स याति भास्करे लोके सर्वव्याधिविवर्जिते । देवद्रोणीं च तत्रैव स्वशक्त्या पाण्डुनन्दन ॥ RKV_68.10 ॥ ये प्रकुर्वन्ति भूयिष्ठां रेवाया दक्षिणे तटे । ते यान्ति शांकरे लोके सर्वदुःखविवर्जिते ॥ RKV_68.11 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे धनदतीर्थमाहात्म्यवर्णनं nÃmëÂa«a«Âitamo ऽध्यायः ॥ RKV अध्याय 69 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र मङ्गलेश्वरमुत्तमम् । स्थापितं भूमिपुत्रेण लोकानां हितकाम्यया ॥ RKV_69.1 ॥ तोषितः परया भक्त्या शङ्करः शशिशेखरः । चतुर्दश्यां गुरुर्देवः प्रत्यक्षो मङ्गलेश्वरः ॥ RKV_69.2 ॥ ब्रूहि पुत्र वरं शुभ्रं तं ते दास्यामि मङ्गल ॥ RKV_69.3 ॥ मङ्गल उवाच: प्रसादं कुरु मे शम्भो प्रतिजन्मनि शङ्कर । त्वदङ्गस्वेदसम्भूतो ग्रहमध्ये वसाम्यहम् ॥ RKV_69.4 ॥ त्वत्प्रसादेन ईशान पूज्यो ऽहं सर्वदैवतैः । कृतार्थो ह्यद्य संजातस्तव darÓanabhëaïÃt // RKV_69.5 // स्थाने ऽस्मिन् देवदेवेश मम नाम्ना महेश्वरः । एवं भवतु ते पुत्रेत्युक्त्वा चान्तरधीयत ॥ RKV_69.6 ॥ मङ्गलो ऽपि महात्मा वै स्थापयित्वा महेश्वरम् । आत्मयोगबलेनैव शूलिनापूजयत्ततः ॥ RKV_69.7 ॥ सर्वदुःखहरं लिङ्गं नाम्ना वै मङ्गलेश्वरम् । तत्र तीर्थे तु वै राजन्ब्राह्मणान्प्रीणयेत्सुधीः ॥ RKV_69.8 ॥ सपत्नीकान् नृपश्रेष्ठ चतुर्थ्यङ्गारके व्रते । पत्नीभर्तारसंयुक्तं विद्वांसं श्रोत्रियं द्विजम् ॥ RKV_69.9 ॥ व्रतान्ते चैव गौर्धुर्यैः शिवमुद्दिश्य दीयते । प्रीयतां मे महादेवः सपत्नीको वृषध्वजः ॥ RKV_69.10 ॥ वस्त्रयुग्मं प्रदातव्यं लोहितं पाण्डुनन्दन । धूर्वहौ रक्तवर्णौ च शुभ्रं कृष्णं तथैव च ॥ RKV_69.11 ॥ छत्रं शय्यां शुभां चैव रक्तमाल्यानुलेपनम् । दातव्यं पाण्डवश्रेष्ठ विशुद्धेनान्तरात्मना ॥ RKV_69.12 ॥ चतुर्थ्यां तु tathëÂamyÃæ पक्षयोः शुक्लकृष्णयोः । श्राद्धं तत्रैव कर्तव्यं वित्तशाठ्येन वर्जितः ॥ RKV_69.13 ॥ प्रेता भवन्ति सुप्रीता युगमेकं महीपते । सपुत्रो जायते मर्त्यः प्रतिजन्म नृपोत्तम ॥ RKV_69.14 ॥ तस्य तीर्थस्य भावेन सर्वाङ्गरुचिरो नृप । मङ्गलं भवते वंशो नाशुभं विद्यते क्वचित् ॥ RKV_69.15 ॥ भक्त्या यः कीर्तयेन् नित्यं तस्य पापं व्यपोहति ॥ RKV_69.16 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनसप्ततितमो ऽध्यायः ॥ RKV अध्याय 70 श्रीमार्कण्डेय उवाच: रेवाया उत्तरे कूले तीर्थं परमशोभनम् । रविणा निर्मितं पार्थ सर्वपापक्षयंकरम् ॥ RKV_70.1 ॥ स्वांशेन भास्करस्तत्र तिष्ठते चोत्तरे तटे । सर्वव्याधिहरः पुंसां नर्मदायां व्यवस्थितः ॥ RKV_70.2 ॥ षष्ठ्यांषष्ठ्यां नृपश्रेष्ठ ह्यष्टम्यां च चतुर्दशीम् । स्नानं यः कारयेन्मर्त्यः श्राद्धं प्रेतेषु भक्तितः । तस्य पापक्षयः पार्थ सूर्यलोके महीयते ॥ RKV_70.3 ॥ ततः स्वर्गाच्च्युतः सो ऽपि जायते विमले कुले । dhanìhyo व्याधिनिर्मुक्तो जीवेज्जन्मनिजन्मनि ॥ RKV_70.4 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रवितीर्थमाहात्म्यवर्णनं नाम सप्ततितमो ऽध्यायः ॥ RKV अध्याय 71 श्रीमार्कण्डेय उवाच: कामेश्वरं ततश्चान्यच्छृणु पाण्डवसत्तम । सिद्धो यत्र गणाध्यक्षो गौरीपुत्रो महाबलः ॥ RKV_71.1 ॥ तत्र तीर्थे तु यो भक्त्या भक्तियुक्तो जितेन्द्रियः । पञ्चामृतेन संस्नाप्य धूपनैवेद्यपूजनैः ॥ RKV_71.2 ॥ प्रसाद्य जगतामीशं सर्वपापैः प्रमुच्यते । अष्टम्यां मार्गशीर्षस्य तत्र स्नात्वा युधिष्ठिर ॥ RKV_71.3 ॥ यो येन यजते तत्र स तं काममवाप्नुयात् ॥ RKV_71.4 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कामेश्वरतीर्थमाहात्म्यवर्णनं नामैकसप्ततितमो ऽध्यायः ॥ RKV अध्याय 72 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र मणिनागेश्वरं शुभम् । उत्तरे नर्मदाकूले सर्वपापक्षयंकरम् । स्थापितं मणिनागेन लोकानां हितकाम्यया ॥ RKV_72.1 ॥ युधिष्ठिर उवाच: आशीविषेण सर्पेण ईश्वरस्तोषितः कथम् । क्षुद्राः सर्वस्य लोकस्य भयदा विषशालिनः ॥ RKV_72.2 ॥ कथ्यतां तात मे सर्वं पातकस्योपशान्तिदम् । मम सन्तापजं दुःखं दुर्योधनसमुद्भवम् ॥ RKV_72.3 ॥ कर्णभीष्मोद्भवं रौद्रं दुःखं päcÃlisambhavam / तव वक्त्राम्बुजौघेन प्लावितं निर्वृतिं गतः ॥ RKV_72.4 ॥ श्रुत्वा तव मुखोद्गीतां कथां वै पापनाशिनीम् । अयुक्तमिदमस्माकं द्विज क्लेशो न शाम्यति ॥ RKV_72.5 ॥ अथवा प्राप्स्यते तात विद्यादानस्य यत्फलम् । तत्फलं प्राप्यते नित्यं कथाश्रवणतो हरेः ॥ RKV_72.6 ॥ श्रीमार्कण्डेय उवाच: यथायथा त्वं नृप bhëase च तथातथा मे सुखमेति भारती । शैथिल्यता वा जरयान्वितस्य त्वत्सौहृदं नश्यति नैव तात । शृणुष्व तस्मात्सह बान्धवैश्च कथामिमां पापहरां प्रशस्ताम् ॥ RKV_72.7 ॥ कथयामि यथावृत्तमितिहासं पुरातनम् ॥ RKV_72.8 ॥ कथितं पूर्वतो वृत्तैः पारम्पर्येण भारत ॥ RKV_72.9 ॥ द्वे भार्ये कश्यपस्यास्तां सर्वलोकेष्वनुत्तमे । गरुत्मन्तं च विनतासूत कद्रूर् अहीनथ ॥ RKV_72.10 ॥ संतोषेण च ते तात तिष्ठतः काश्यपे गृहे । कद्रूश्च विनता नाम हृष्टे च वनिते सदा ॥ RKV_72.11 ॥ ताभ्यां सार्द्धं krŬate च कश्यपो ऽपि प्रजापतिः । ततस्त्वेकदिने प्राप्ते आश्रमस्था शुभानना ॥ RKV_72.12 ॥ उच्चैःश्रवं हयं दृष्ट्वा मनोवेगसमन्वितम् । पश्य पश्य हि तन्वङ्गी हयं सर्वत्र पाण्डुरम् ॥ RKV_72.13 ॥ धावमानमविश्रान्तं जवेन मनसोपमम् । तं दृष्ट्वा सहसा चाश्वमीर्ष्याभावेन चाब्रवीत् ॥ RKV_72.14 ॥ कद्रूर् उवाच: ब्रूहि भद्रे सहस्रांशोर् अश्वः किंवर्णको भवेत् । अहं ब्रवीमि कृष्णो ऽयं त्वं किं वदसि तद्वद ॥ RKV_72.15 ॥ विनतोवाच: पश्यसे ननु नेत्रैश्च कृष्णं श्वेतं न पश्यसि । asatyabhëaïÃdbhadre यमलोकं गमिष्यसि ॥ RKV_72.16 ॥ सत्यानृते तु वचने पणस्तव ममैव तु । सहस्रं चैव वर्षाणां दास्यहं तव मन्दिरे ॥ RKV_72.17 ॥ असत्या यदि मे वाणी कृष्ण उच्चैःश्रवा यदि । तदाहं त्वद्गृहे दासी भवामि सर्पमातृके ॥ RKV_72.18 ॥ यदि उच्चैःश्रवाः श्वेतो ऽहं दासी च तवैव तु । एवं परस्परं द्वाभ्यां संवादो ऽयं व्यवर्धत ॥ RKV_72.19 ॥ आश्रमेषु गता बाला रात्रौ चिन्तापरा स्थिता । बन्धुवर्गस्य कथितं समस्तं तद्विचेष्टितम् ॥ RKV_72.20 ॥ पुत्राणां कथितं पार्थ पणं चैव मया कृतम् । हाहाकारः कृतः सर्पैः श्रुत्वा मात्रा पणं कृतम् ॥ RKV_72.21 ॥ जाता दासी न सन्देहः श्वेतो भास्करवाहनः । उच्चैःश्रवा हयः श्वेतो न कृष्णो विद्यते क्वचित् ॥ RKV_72.22 ॥ कद्रूर् उवाच: यथाहं न भवे दासी तत्कार्यं च विचिन्त्यताम् । विशध्वं रोमकूपेषु ह्युच्चैःश्रवहयस्य तु ॥ RKV_72.23 ॥ एकं मुहूर्तमात्रं तु यावत् कृष्णः स दृश्यते । क्षणमात्रेण चैकेन दासी सा भवते मम ॥ RKV_72.24 ॥ दासीं कृत्वा तु तां तन्वीं विनतां सत्यगर्विताम् । ततः स्वस्थानगाः सर्वे भविष्यथ यथासुखम् ॥ RKV_72.25 ॥ सर्पा ऊचुः । यथा त्वं जननी चाम्ब सर्वेषां भुवि पूजिता । तथा सापि विशेषेण वञ्चितव्या न मातरः ॥ RKV_72.26 ॥ माता च पितृभार्या च मातृमाता पितामही । कर्मणा मनसा वाचा हितं तासां समाचरेत् ॥ RKV_72.27 ॥ सा ततस्तेन वाक्येन क्रुद्धा कालानलोपमा । मम वाक्यम् अकुर्वाणा ये केचिद्भुवि पन्नगाः ॥ RKV_72.28 ॥ हव्यवाहमुखे सर्वे ते यास्यन्त्य् अविचारितम् । मातुस्तद्वचनं श्रुत्वा सर्वे चैव भुजङ्गमाः ॥ RKV_72.29 ॥ केचित्प्रविष्टा रोमेषु उच्चैःश्रवहयस्य च । नष्टाः केचिद् दशदिशं कद्रूशापभयात् ततः ॥ RKV_72.30 ॥ केचिद्गङ्गाजले नष्टाः केचिन् नष्टाः सरस्वतीम् । केचिन्महोदधौ लीनाः प्रविष्टा विन्ध्यकन्दरे ॥ RKV_72.31 ॥ आश्रित्य नर्मदातोये मणिनागोत्तमो नृप । तपश्चचार विपुलमुत्तरे नर्मदातटे ॥ RKV_72.32 ॥ मातृशापभयात्पार्थ ध्यायते कामनाशनम् । अच्छेद्यमप्रतर्क्यं च विनाशोत्पत्तिवर्जितम् ॥ RKV_72.33 ॥ वायुभक्षः शतं साग्रं तदर्धं रविवीक्षकः । एवं ध्यानरतस्यैव प्रत्यक्षस्त्रिपुरान्तकः ॥ RKV_72.34 ॥ साधु साधु महाभाग सत्त्ववांस्तु भुजंगम । त्वया भक्त्या गृहीतो ऽहं प्रीतस्ते ह्युरगेश्वर । वरं याचय मे क्षिप्रं यस्ते मनसि वर्तते ॥ RKV_72.35 ॥ मणिनाग उवाच: मातृशापभयान्नाथ क्लिष्टो ऽहं नर्मदातटे । त्वत्प्रसादेन मे नाथ मातृशापो भवेद्वृथा ॥ RKV_72.36 ॥ ईश्वर उवाच: हव्यवाहमुखं वत्स न प्राप्स्यसि ममाज्ञया । मम लोके निवासश्च तव पुत्र भविष्यति ॥ RKV_72.37 ॥ मणिनाग उवाच: अत्र स्थाने महादेव स्थीयतामंशभागतः । सहस्रांशेन भागेन स्थीयतां नर्मदाजले । उपकाराय लोकानां मम नाम्नैव शङ्कर ॥ RKV_72.38 ॥ ईश्वर उवाच: स्थापयस्व परं लिङ्गम् आज्ञया मम पन्नग । इत्युक्त्वान्तर्हितो देवो जगाम ह्युमया सह ॥ RKV_72.39 ॥ मार्कण्डेय उवाच: तत्र तीर्थे तु ये गत्वा शुचिप्रयतमानसाः । पञ्चम्यां वा चतुर्दश्यामष्टम्यां शुक्लकृष्णयोः ॥ RKV_72.40 ॥ अर्चयन्ति सदा पार्थ नोपसर्पन्ति ते यमम् । दध्ना च मधुना चैव घृतेन क्षीरयोगतः ॥ RKV_72.41 ॥ स्नापयन्ति विरूपाक्षमुमादेहार्धधारिणम् । कामाङ्गदहनं देवमघासुरनिषूदनम् ॥ RKV_72.42 ॥ स्नाप्यमानं च ये भक्त्वा पश्यन्ति परमेश्वरम् । ते यान्ति च परे लोके सर्वपापविवर्जितैः ॥ RKV_72.43 ॥ श्राद्धं प्रेतेषु ये पार्थ cëÂamyÃæ पञ्चमीषु च । ब्राह्मणैश्च सदा योग्यैर् वेदपाठकचिन्तकैः ॥ RKV_72.44 ॥ स्वदारनिरतैः श्लक्ष्णैः परदारविवर्जितैः । षट्कर्मनिरतैस् तात शूद्रप्रेषणवर्जितैः ॥ RKV_72.45 ॥ खञ्जाश्च दर्दुराः षण्ढा वार्द्धुष्याश्च कृषीवलाः । भिन्नवृत्तिकराः पुत्र नियोज्या न कदाचन ॥ RKV_72.46 ॥ वृषलीमन्दिरे यस्य महिषीं यस्तु पालयेत् । स विप्रो दूरतस्त्याज्यो व्रते श्राद्धे नराधिप ॥ RKV_72.47 ॥ kÃïëÂuæÂÃÓca मण्टाश्च वेदपाठविवर्जिताः । न ते पूज्या द्विजाः पार्थ मणिनागेश्वरे शुभे ॥ RKV_72.48 ॥ यदीच्छेदूर्ध्वगमनमात्मनः पितृभिः सह । सर्वाङ्गरुचिरां धेनुं यो दद्यादग्रजन्मने ॥ RKV_72.49 ॥ स याति परमं लोकं यावदाभूतसम्प्लवम् । ततः स्वर्गाच्च्युतः सो ऽपि जायते विमले कुले ॥ RKV_72.50 ॥ ये पश्यन्ति परं भक्त्या मणिनागेश्वरं नृप । न तेषां जायते वंशे पन्नगानां भयं नृप ॥ RKV_72.51 ॥ पन्नगः शङ्कते तेषां मणिनागप्रदर्शनात् । सौपर्णरूपिणस्ते वै दृश्यन्ते नागमण्डले ॥ RKV_72.52 ॥ फलानि चैव दानानां शृणुष्वाथ नृपोत्तम । अन्नं संस्कारसंयुक्तं ये ददन्ते नरोत्तमाः ॥ RKV_72.53 ॥ तोयं शय्यां तथा छत्रं कन्यां दासीं subhëiïÅm । पात्रे देयं यतो राजन् यदीच्छेच्छ्रेय आत्मनः ॥ RKV_72.54 ॥ सुरभीणि च पुष्पाणि गन्धवस्त्राणि दापयेत् । दीपं धान्यं गृहं शुभ्रं सर्वोपस्करसंयुतम् ॥ RKV_72.55 ॥ ये ददन्ते परं भक्त्या ते व्रजन्ति त्रिविष्टपम् । मणिनागे नृपश्रेष्ठ यच्च दानं प्रदीयते ॥ RKV_72.56 ॥ तस्य दानस्य भावेन स्वर्गे वासो भवेद्ध्रुवम् । पातकानि प्रलीयन्ते आमपात्रे यथा जलम् ॥ RKV_72.57 ॥ नर्मदातोयसंसिद्धं भोज्यं विप्रे ददाति यः । सो ऽपि पापैर्विनिर्मुक्तः krŬate दैवतैः सह ॥ RKV_72.58 ॥ ततः स्वर्गच्युतानां हि लक्षणं प्रवदाम्यहम् । दीर्घायुषो जीवपुत्रा धनवन्तः सुशोभनाः ॥ RKV_72.59 ॥ सर्वव्याधिविनिर्मुक्ताः सुतभृत्यैः समन्विताः । त्यागिनो भोगसंयुक्ता धर्माख्यानरताः सदा ॥ RKV_72.60 ॥ देवद्विजगुरोर्भक्तास् तीर्थसेवापरायणाः । मातापितृवशा नित्यं द्रोहक्रोधविवर्जिताः ॥ RKV_72.61 ॥ एभिरेव गुणैर् युक्ता ये नराः पाण्डुनन्दन । सत्यं ते स्वर्गादायाताः स्वर्गे वासं व्रजन्ति ते ॥ RKV_72.62 ॥ सर्वतीर्थवरं तीर्थं मणिनागं नृपोत्तम । तीर्थाख्यानमिदं पुण्यं यः पठेच्छृणुयाद् अपि ॥ RKV_72.63 ॥ सोऽपि पापैर्विनिर्मुक्तः शिवलोके महीयते । न विषं क्रमते तेषां विचरन्ति यथेच्छया ॥ RKV_72.64 ॥ भाद्रपद्यां च यत्षष्ठ्यां पुण्यं सूर्यस्य दर्शने । तत्फलं समवाप्नोति आख्यानश्रवणेन तु ॥ RKV_72.65 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मणिनागेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विसप्ततितमो ऽध्यायः ॥ RKV अध्याय 73 श्रीमार्कण्डेय उवाच: नर्मदादक्षिणे कूले तीर्थं परमशोभनम् । सर्वपापहरं पार्थ गोपारेश्वरमुत्तमम् । गोदेहान्निःसृतं लिङ्गं पुण्यं भूमितले नृप ॥ RKV_73.1 ॥ युधिष्ठिर उवाच: गोदेहान्निःसृतं कस्माल्लिङ्गं पापक्षयंकरम् । दक्षिणे नर्मदाकूले मणिनागसमीपतः । संक्षेपात्कथ्यतां विप्र गोपारेश्वरसम्भवम् ॥ RKV_73.2 ॥ श्रीमार्कण्डेय उवाच: कामधेनुस्तपस्तत्र पुरा पार्थ चकार ह । ध्यायते परया भक्त्या देवदेवं महेश्वरम् ॥ RKV_73.3 ॥ तुष्टस्तस्या जगन्नाथ कपिलाय महेश्वरः । निःसृतो देहमध्यात्तु अच्छेद्यः परमेश्वरः ॥ RKV_73.4 ॥ तुष्टो देवि जगन्मातः कपिले परमेश्वरि । आराधनं कृतं यस्मात् तद् वदाशु शुभानने ॥ RKV_73.5 ॥ सुरभ्युवाच: लोकानाम् उपकाराय सृष्टाहं परमेष्ठिना । लोककार्याणि सर्वाणि सिध्यन्ति मत्प्रसादतः ॥ RKV_73.6 ॥ लोकाः स्वर्गं प्रयास्यन्ति मत्प्रसादेन शङ्कर । तीर्थे त्वं भव मे शम्भो लोकानां हितकाम्यया ॥ RKV_73.7 ॥ तथेति भगवानुक्त्वा तीर्थे तत्रावसन्मुदा । तदाप्रभृति तत्तीर्थं विख्यातं वसुधातले । स्नानेनैकेन राजेन्द्र पापसङ्घं व्यपोहति ॥ RKV_73.8 ॥ गोपारेश्वरगोदानं यस्तु भक्त्या च कारयेत् । योग्ये द्विजोत्तमे देया योग्या धेनुः sakäcanà ॥ RKV_73.9 // सवत्सा तरुणी शुभ्रा बहुक्षीरा सवस्त्रका । कृष्णपक्षे चतुर्दश्याम् अष्टम्यां वा प्रदापयेत् ॥ RKV_73.10 ॥ सर्वेषु चैव मासेषु कार्त्तिके च विशेषतः । दापयेत् परया भक्त्या द्विजे स्वाध्यायतत्परे ॥ RKV_73.11 ॥ विधिना च प्रदद्याद् यो विधिना यस्तु गृह्णते । तावुभौ पुण्यकर्माणौ प्रेक्षकः पुण्यभाजनम् ॥ RKV_73.12 ॥ पिण्डदानं प्रकुर्याद् यः प्रेतानां भक्तिसंयुतः । पिण्डेनैकेन राजेन्द्र प्रेता यान्ति परां गतिम् ॥ RKV_73.13 ॥ भक्त्या प्रणामं रुद्रस्य ये कुर्वन्ति दिने दिने । तेषां पापं प्रलीयेत भिन्नपात्रे जलं यथा ॥ RKV_73.14 ॥ तत्र तीर्थे तु यो राजन्वृषभं च समुत्सृजेत् । पितरश्चोद्धृतास् तेन शिवलोके महीयते ॥ RKV_73.15 ॥ युधिष्ठिर उवाच: वृषोत्सर्गे कृते तात फलं यज्जायते नृणाम् । तत्सर्वं कथयस्वाशु प्रयत्नेन द्विजोत्तम ॥ RKV_73.16 ॥ श्रीमार्कण्डेय उवाच: सर्वलक्षणसम्पूर्णे वृषे चैव तु यत्फलम् । तदहं सम्प्रवक्ष्यामि शृणुष्व धर्मनन्दन ॥ RKV_73.17 ॥ कार्त्तिके चैव वैशाखे पूर्णिमायां नराधिप । रुद्रस्य सन्निधौ भूत्वा शुचिः स्नातो जितेन्द्रियः ॥ RKV_73.18 ॥ वृषस्यैव समुत्सर्गं कारयेत् प्रीयतां हरः । सांनिध्ये कारयेत् पुत्र चतस्रो वत्सिकाः शुभाः ॥ RKV_73.19 ॥ दत्त्वा तु विप्रमुख्याय सर्वलक्षणसंयुताः । प्रीयतां च महादेवो ब्रह्मा विष्णुर्महेश्वरः ॥ RKV_73.20 ॥ वृषभे रोमसंख्या या सर्वाङ्गेषु नराधिप । तावद्वर्षप्रमाणं तु शिवलोके महीयते ॥ RKV_73.21 ॥ शिवलोके वसित्वा तु यदा मर्त्येषु जायते । कुले महति सम्भूतिर् धनधान्यसमाकुले ॥ RKV_73.22 ॥ नीरोगो रूपवांश्चैव vidyìhya÷ सत्यवाक् शुचिः । गोपारेश्वरमाहात्म्यं मया ख्यातं युधिष्ठिर । गोदेहान्निःसृतं लिङ्गं नर्मदादक्षिणे तटे ॥ RKV_73.23 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गोपारेश्वरमाहात्म्यवर्णनं नाम त्रिसप्ततितमो ऽध्यायः ॥ RKV अध्याय 74 श्रीमार्कण्डेय उवाच: रेवाया उत्तरे कूले तीर्थं परमशोभनम् । सर्वपापहरं मर्त्ये नाम्ना वै गौतमेश्वरम् ॥ RKV_74.1 ॥ स्थापितं गौतमेनैव लोकानां हितकाम्यया । स्वर्गसोपानरूपं तु तीर्थं पुंसां युधिष्ठिर ॥ RKV_74.2 ॥ तत्र गच्छ परं भक्त्या यत्र देवो जगद्गुरुः । पातकस्य विनाशार्थं स्वर्गवासप्रदस् तथा ॥ RKV_74.3 ॥ सौभाग्यवर्द्धनं तीर्थं जयदं दुःखनाशनम् । पिण्डदानेन चैकेन कुलानाम् उद्धरेत् त्रयम् ॥ RKV_74.4 ॥ यत्किंचिद् दीयते भक्त्या स्वल्पं वा यदि वा बहु । तत्सर्वं शतसाहस्रम् आज्ञया गौतमस्य हि ॥ RKV_74.5 ॥ तीर्थानां परमं तीर्थं स्वयं रुद्रेण bhëitam ॥ RKV_74.6 // || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमावन्त्यखण्डे रेवाखण्डे गौतमेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःसप्ततितमो ऽध्यायः ॥ RKV अध्याय 75 श्रीमार्कण्डेय उवाच: नर्मदादक्षिणे कूले तीर्थं परमशोभनम् । ÓaÇkhacƬasya नाम्ना वै प्रसिद्धं भूमिमण्डले ॥ RKV_75.1 ॥ ÓaÇkhacƬa÷ स्वयं तत्र संस्थितः पाण्डुनन्दन । वैनतेयभयात्पार्थ सुखदनर्मदातटे ॥ RKV_75.2 ॥ तत्र तीर्थे तु यो भक्त्या शुचिर् भूत्वा समाहितः । snÃpayecchaÇkhacƬaæ तु क्षीरक्षौद्रेण सर्पिषा ॥ RKV_75.3 ॥ रात्रौ जागरणं कुर्याद् देवस्याग्रे नराधिप । दधिभक्तेन सम्पूज्य brÃhmaïächaæsitavratÃn / गोप्रदाने द्विजेन्द्रो ऽयं सर्वपापक्षयंकरः ॥ RKV_75.4 ॥ तस्मिंस्तीर्थे तु यः पार्थ सर्पदष्टं प्रतर्पयेत् । स याति परमं लोकं शङ्करस्य वचो यथा ॥ RKV_75.5 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ÓaÇkhacƬatÅrthamÃhÃtmyavarïanaæ नाम पञ्चसप्ततितमो ऽध्यायः ॥ RKV अध्याय 76 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र पारेश्वरम् अनुत्तमम् । पराशरो महात्मा वै नर्मदायास्तटे शुभे ॥ RKV_76.1 ॥ तपश्चचार विपुलं पुत्रार्थं पाण्डुनन्दन । हिमवद्दुहिता तेन गौरी नारायणी नृप ॥ RKV_76.2 ॥ तोषिता परया भक्त्या नर्मदोत्तरके तटे । तस्य तुष्टा महादेवी शङ्करार्धाङ्गधारिणी ॥ RKV_76.3 ॥ भोभो ऋषिवर श्रेष्ठ तुष्टाहं तव भक्तितः । वरं याचय मे विप्र पराशर महामते ॥ RKV_76.4 ॥ पराशर उवाच: परितुष्टासि मे देवि यदि देयो वरो मम । देहि पुत्रं भगवति सत्यशौचगुणान्वितम् ॥ RKV_76.5 ॥ वेदाभ्यसनशीलं हि सर्वशास्त्रविशारदम् । तीर्थे चात्र भवेद् देवि सन्निधानवरेण तु ॥ RKV_76.6 ॥ लोकोपकारहेतोश्च स्थीयतां गिरिनन्दिनि । पराशराभिधानेन नर्मदादक्षिणे तटे ॥ RKV_76.7 ॥ श्रीदेव्युवाच: एवं भवतु ते विप्र तत्रैवान्तरधीयत । पराशरो महात्मा वै स्थापयामास पार्वतीम् ॥ RKV_76.8 ॥ शङ्करं स्थापयामास सुरासुरनमस्कृतम् । अच्छेद्यम् अप्रतर्क्यं च देवानां तु दुरासदम् ॥ RKV_76.9 ॥ पराशरो महात्मा वै कृतार्थो ह्यभवन् नृप ॥ RKV_76.10 ॥ तत्र तीर्थे तु यो भक्त्या शुचिः प्रयतमानसः । स्त्र्यथवा पुरुषो वापि कामक्रोधविवर्जितः ॥ RKV_76.11 ॥ माघे चैत्रे ऽथ वैशाखे श्रावणे नृपनन्दन । मासि मार्गशिरे चैव शुक्लपक्षे तु सर्वदा ॥ RKV_76.12 ॥ तत्र गत्वा शुभे स्थाने नर्मदादक्षिणे तटे ॥ RKV_76.13 ॥ उपोष्य परया भक्त्या व्रतम् एतत् समाचरेत् । रात्रौ जागरणं कृत्वा दीपदानं स्वशक्तितः ॥ RKV_76.14 ॥ गीतं नृत्यं तथा वाद्यं कामक्रोधविवर्जितः । प्रभाते विमले प्राप्ते द्विजाः पूज्याः स्वशक्तितः ॥ RKV_76.15 ॥ सम्पूज्य ब्राह्मणान् पार्थ धनदानहिरण्यतः । वस्त्रेण छत्रदानेन शय्याताम्बूलभोजनैः ॥ RKV_76.16 ॥ प्रीणयेन्नर्मदातीरे brÃhmaïächaæsitavratÃn / श्राद्धं कार्यं नृपश्रेष्ठ आमैः पक्वैर्जलेन च ॥ RKV_76.17 ॥ स्त्रीणां चैव तु शूद्राणाम् आमश्राद्धं प्रशस्यते । आमं चतुर्गुणं देयं ब्राह्मणानां युधिष्ठिर ॥ RKV_76.18 ॥ वेदोक्तेन विधानेन द्विजाः पूज्याः प्रयत्नतः । हस्तमात्रैः कुशैश्चैव तिलैश्चैवाक्षतैर्नृप ॥ RKV_76.19 ॥ विप्रा उदङ्मुखाः कार्याः स्वयं वै दक्षिणामुखः । दर्भेषु निक्षिपेदन्नमित्युच्चार्य द्विजाग्रतः ॥ RKV_76.20 ॥ प्रेता यान्तु परे लोके तीर्थस्यास्य प्रभावतः । पापं मे प्रशमं यातु एतु वृद्धिं शुभं सदा ॥ RKV_76.21 ॥ वृद्धिं यातु सदा वंशो ज्ञातिवर्गो द्विजोत्तम । एवमुच्चार्य विप्राय दानं देयं स्वशक्तितः ॥ RKV_76.22 ॥ गोभूतिसहिरण्यादि चान्नं वस्त्रं स्वशक्तितः । दातव्यं पाण्डवश्रेष्ठ पारेश्वरवराश्रमे ॥ RKV_76.23 ॥ ये शृण्वन्ति परं भक्त्या मुच्यन्ते सर्वपातकैः ॥ RKV_76.24 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पारेश्वरतीर्थमाहात्म्यवर्णनं नाम षट्सप्ततितमो ऽध्यायः ॥ RKV अध्याय 77 श्रीमार्कण्डेय उवाच: भीमेश्वरं ततो गच्छेत् सर्वपापक्षयंकरम् । सेवितं ऋषिसङ्घैश्च भीमव्रतधरैः शुभैः ॥ RKV_77.1 ॥ तत्र तीर्थे तु यः स्नात्वा सोपवासो जितेन्द्रियः । जपेद् एकाक्षरं मन्त्रमूर्ध्वबाहुर्दिवाकरे ॥ RKV_77.2 ॥ तस्य जन्मार्जितं पापं तत्क्षणादेव नश्यति । सप्तजन्मार्जितं पापं गायत्र्या नश्यते ध्रुवम् ॥ RKV_77.3 ॥ दशभिर् जन्मभिर् जातं शतेन तु पुरा कृतम् । सहस्रेण त्रिजन्मोत्थं गायत्री हन्ति किल्बिषम् ॥ RKV_77.4 ॥ वैदिकं लौकिकं वापि जाप्यं जप्तं नरेश्वर । तत्क्षणाद् दहते सर्वं तृणं तु ज्वलनो यथा ॥ RKV_77.5 ॥ न देवबलमाश्रित्य कदाचित् पापम् आचरेत् । अज्ञानान् नश्यते क्षिप्रं नोत्तरं तु कदाचन ॥ RKV_77.6 ॥ तत्र तीर्थे तु यो दानं शक्तिम् आश्रित्य चाचरेत् । तदक्षय्यफलं सर्वं जायते पाण्डुनन्दन ॥ RKV_77.7 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भीमेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तसप्ततितमो ऽध्यायः ॥ RKV अध्याय 78 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र नरदेश्वरमुत्तमम् । तीर्थानां परमं तीर्थं निर्मितं नारदेन तु ॥ RKV_78.1 ॥ युधिष्ठिर उवाच: नारदेन मुनिश्रेष्ठ कस्मात्तीर्थं विनिर्मितम् । एतदाख्याहि मे सर्वं प्रसन्नो यदि सत्तम ॥ RKV_78.2 ॥ श्रीमार्कण्डेय उवाच: परमेष्ठिसुतः पार्थ नारदो मुनिसत्तमः । रेवायाश्चोत्तरे कूले तपस्तेन पुरा कृतम् ॥ RKV_78.3 ॥ navanìÅnirodhena këÂhÃvatyÃæ गतेन च । तोषितः पशुभर्ता वै नारदेन युधिष्ठिर ॥ RKV_78.4 ॥ ईश्वर उवाच: तुष्टो ऽहं तव विप्रेन्द्र योगिनाथ अयोनिज । वरं प्रार्थय मे वत्स यस्ते मनसि वर्तते ॥ RKV_78.5 ॥ नारद उवाच: त्वत्प्रसादेन मे शम्भो योगश्चैव प्रसिध्यतु । अचला ते भवेद्भक्तिः सर्वकालं ममैव तु ॥ RKV_78.6 ॥ स्वेच्छाचारी भवे देव वेदवेदाङ्गपारगः । त्रिकालज्ञो जगन्नाथ गीतज्ञो ऽहं सदा भवे ॥ RKV_78.7 ॥ दिने दिने यथा युद्धं देवदानवमानुषैः । पाताले मर्त्यलोके वा स्वर्गे वापि महेश्वर ॥ RKV_78.8 ॥ पश्येयं त्वत्प्रसादेन भवन्तं पार्वतीं तथा । तीर्थं लोकेषु विख्यातं सर्वपापक्षयंकरम् ॥ RKV_78.9 ॥ ईश्वर उवाच: एवं नारद सर्वं तु भविष्यति न संशयः । चिन्तितं मत्प्रसादेन सिध्यते नात्र संशयः ॥ RKV_78.10 ॥ स्वेच्छाचारो भवेर्वत्स स्वर्गे पातालगोचरे । मर्त्ये वा भ्रम वै योगिन्न केनापि निवार्यसे ॥ RKV_78.11 ॥ सप्त स्वरास्त्रयो ग्रामा मूर्च्छनाश्चैकविंशतिः । ताना एकोनपञ्चाशत्प्रसादान्मे तव ध्रुवम् ॥ RKV_78.12 ॥ मम प्रियंकरं दिव्यं नृत्यगीतं भविष्यति । कलिं च पश्यसे नित्यं देवदानवकिन्नरैः ॥ RKV_78.13 ॥ त्वत्तीर्थं भूतले पुण्यं मत्प्रसादाद् भविष्यति । वेदवेदाङ्गतत्त्वज्ञो ह्यशेषज्ञानकोविदः । एकस्त्वमसि निःसङ्गो मत्प्रसादेन नारद ॥ RKV_78.14 ॥ इत्युक्त्वान्तर्दधे देवो नारदस्तत्र शूलिनम् । स्थापयामास राजेन्द्र सर्वसत्त्वोपकारकम् ॥ RKV_78.15 ॥ पृथिव्यामुत्तमं तीर्थं निर्मितं नारदेन तु । तत्र तीर्थे नृपश्रेष्ठ यो गच्छेद्विजितेन्द्रियः ॥ RKV_78.16 ॥ मासि भाद्रपदे पार्थ कृष्णपक्षे चतुर्दशी । उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम् ॥ RKV_78.17 ॥ छत्रं तत्र प्रदातव्यं ब्राह्मणे शुभलक्षणे । शस्त्रेण तु हता ये वै तेषां श्राद्धं प्रदापयेत् । ते यान्ति परमं लोकं पिण्डदानप्रभावतः ॥ RKV_78.18 ॥ कपिला तत्र दातव्या पित्ःन् उद्दिश्य भारत । इत्युच्चार्य द्विजे देया यान्तु ते परमां गतिम् ॥ RKV_78.19 ॥ अस्य श्राद्धस्य भावेन ब्राह्मणस्य प्रसादतः । नर्मदातोयभावेन न्यायार्जितधनस्य च । तेषां चैव प्रभावेन प्रेता यान्तु परां गतिम् ॥ RKV_78.20 ॥ इत्युच्चार्य द्विजे देया दक्षिणा च स्वशक्तितः । हविष्यान्नं विशालाक्ष द्विजानां चैव दापयेत् ॥ RKV_78.21 ॥ दीपं भक्त्या प्रदातव्यं नृत्यं गीतं च कारयेत् । अवाप्तं तेन वै सर्वं यः करोतीश्वरालये ॥ RKV_78.22 ॥ स याति रुद्रसांनिध्यम् इति रुद्रः स्वयं जगौ । विद्यादानेन चैकेन अक्षयां गतिम् आप्नुयात् ॥ RKV_78.23 ॥ धूर्वहास्तत्र दातव्या भूमिः सस्यवती नृप । चित्रभानुं शुभैर्मन्त्रैः प्रीणयेत् तत्र भक्तितः ॥ RKV_78.24 ॥ आज्येन सुप्रभूतेन होमद्रव्येण भारत । ये यजन्ति सदा भक्त्या त्रिकालं नृत्यमेव च ॥ RKV_78.25 ॥ तीर्थे नारदनामाख्ये रेवायाश्चोत्तरे तटे । चित्रभानुमुखा देवाः सर्वदेवमय ऋषिः ॥ RKV_78.26 ॥ ऋषिणा प्रीणिताः सर्वे तस्मात् प्रीत्यो हुताशनः । पूजिते हव्यवाहे तु दारिद्र्यं नैव जायते ॥ RKV_78.27 ॥ धनेन विपुला प्रीतिर् जायते प्रतिजन्मनि । कुलीनाश्च सुवेषाश्च सर्वकालं धनेन तु ॥ RKV_78.28 ॥ प्लवो नदीनां पतिरङ्गनानां राजा च सद्वृत्तरतः प्रजानाम् । धनं नराणामृतवस्तरूणां गतं गतं यौवनमानयन्ति ॥ RKV_78.29 ॥ धनदत्वं धनेशेन तस्मिंस्तीर्थे ह्युपार्जितम् । यमेन च यमत्वं हि इन्द्रत्वं चैव वज्रिणा ॥ RKV_78.30 ॥ अन्यैरपि महीपालैः पार्थिवत्वमुपार्जितम् । नारदेश्वरमाहात्म्याद् ध्रुवो निश्चलतां गतः ॥ RKV_78.31 ॥ सर्वतीर्थवरं तीर्थं निर्मितं नारदेन तु । पृथिव्यां सागरान्तायां रेवायाश्चोत्तरे तटे । तद्वरं सर्वतीर्थानां महापातकनाशनम् ॥ RKV_78.32 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नारदेश्वरतीर्थमाहात्म्यवर्णनं nÃmëÂasaptatitamo ऽध्यायः ॥ RKV अध्याय 79 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र तीर्थद्वयमनुत्तमम् । दधिस्कन्दं मधुस्कन्दं सर्वपापक्षयंकरम् ॥ RKV_79.1 ॥ दधिस्कन्दे नरः स्नात्वा यस्तु दद्याद् द्विजे दधि । उपतिष्ठेत्ततस्तस्य सप्तजन्मनि भारत ॥ RKV_79.2 ॥ न व्याधिर्न जरा तस्य न शोको नैव मत्सरः । दशचन्द्रशतं यावज्जायते विमले कुले ॥ RKV_79.3 ॥ मधुस्कन्दे ऽपि मधुना मिश्रितान्यस्तिलान्ददेत् । नासौ वैवस्वतं देवं पश्येद् वै जन्मसप्ततिम् ॥ RKV_79.4 ॥ मधुना सह सम्मिश्रं पिण्डं यस्तु प्रदापयेत् । तस्य पौत्रप्रपौत्रेभ्यो दारिद्र्यं नैव जायते ॥ RKV_79.5 ॥ दधिभिः सह संमिश्रं पिण्डं यस्तु प्रदापयेत् । तस्मिंस्तीर्थे नरः स्नात्वा विधिवद्दक्षिणामुखः ॥ RKV_79.6 ॥ पिता पितामहश्चैव तथैव प्रपितामहः । द्वादशाब्दानि तुष्यन्ति नात्र कार्या विचारणा ॥ RKV_79.7 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दधिस्कन्दमधुस्कन्दतीर्थमाहात्म्यवर्णनं नामैकोनाशीतितमो ऽध्यायः ॥ RKV अध्याय 80 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र नन्दिकेश्वरमुत्तमम् । यत्र सिद्धो महानन्दी तत्ते सर्वं वदाम्यहम् ॥ RKV_80.1 ॥ रेवायां पुरतः कृत्वा पुरा नन्दी गणेश्वरः । तपस्तपञ्जयं कुर्वंस्तीर्थात्तीर्थं जगाम ह ॥ RKV_80.2 ॥ दधिस्कन्दं मधुस्कन्दं यावत्त्यक्त्वा तु गच्छति । तावत्तुष्टो महादेवो नन्दिनाथमुवाच ह ॥ RKV_80.3 ॥ ईश्वर उवाच: भोभोः प्रसन्नो नन्दीश वरं वृणु यथेप्सितम् । तपसा तेन तुष्टो ऽहं तीर्थयात्राकृतेन ते ॥ RKV_80.4 ॥ नन्दीश्वर उवाच: न चाहं कामये वित्तं न चाहं कुलसन्ततिम् । मुक्त्वा न कामये कामं तव पादाम्बुजात्परम् ॥ RKV_80.5 ॥ कृमिकीटपतङ्गेषु तिर्यग्योनिं गतस्य वा । जन्म जन्मान्तरे ऽप्यस्तु भक्तिस्त्वयि ममाचला ॥ RKV_80.6 ॥ तथेत्युक्त्वा महादेवः परया कृपया नृप । गृहीत्वा तं करे सिद्धं जगाम निलयं हरः ॥ RKV_80.7 ॥ तस्मिंस्तीर्थे तु यः स्नात्वा भक्त्या त्र्यक्षं प्रपूजयेत् । अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ RKV_80.8 ॥ तत्र तीर्थे तु यः स्नात्वा प्राणत्यागं करोति चेत् । शिवस्यानुचरो भूत्वा मोदते कल्पमक्षयम् ॥ RKV_80.9 ॥ ततः कालेन महता जायते विमले कुले । वेदवेदाङ्गतत्त्वज्ञो जीवेच्च शरदां शतम् ॥ RKV_80.10 ॥ एतत्ते कथितं तात तीर्थमाहात्म्यमुत्तमम् । दुर्लभं मर्त्यसंज्ञस्य सर्वपापक्षयंकरम् ॥ RKV_80.11 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दिकेश्वरतीर्थमाहात्म्यवर्णनं नामाशीतितमो ऽध्यायः ॥ RKV अध्याय 81 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महाराज वरुणेश्वरमुत्तमम् । यत्र सिद्धो महादेवो वरुणो नृपसत्तम ॥ RKV_81.1 ॥ पिण्याकशाकपर्णैश्च कृच्छ्रचान्द्रायणादिभिः । आराध्य गिरिजानाथं ततः सिद्धिं परां गतः ॥ RKV_81.2 ॥ तत्र तीर्थे तु यः स्नात्वा संतर्प्य पितृदेवताः । पूजयेच्छङ्करं भक्त्या स याति परमां गतिम् ॥ RKV_81.3 ॥ कुण्डिकां वर्धनीं वापि महद्वा जलभाजनम् । अन्नेन सहितं पार्थ तस्य पुण्यफलं शृणु ॥ RKV_81.4 ॥ यत्फलं लभते मर्त्यः सत्रे द्वादशवार्षिके । तत्फलं समवाप्नोति नात्र कार्या विचारणा ॥ RKV_81.5 ॥ सर्वेषामेव दानानामन्नदानं परं स्मृतम् । सद्यः प्रीतिकरं तोयमन्नं च नृपसत्तम ॥ RKV_81.6 ॥ तत्रतीर्थे मृतानां तु नराणां भावितात्मनाम् । वरुणस्य पुरे वासो यावद् आभूतसंप्लवम् ॥ RKV_81.7 ॥ पश्चात्पूर्णे ततः काले मर्त्यलोके प्रजायते । अन्नदानप्रदो नित्यं जीवेद् वर्षशतं नरः ॥ RKV_81.8 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे वरुणेश्वरतीर्थमाहात्म्यवर्णनं नामैकाशीतितमो ऽध्यायः ॥ RKV अध्याय 82 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल वह्नितीर्थमनुत्तमम् । यत्र सिद्धो महातेजास्तपः कृत्वा हुताशनः ॥ RKV_82.1 ॥ सर्वभक्ष्यः कृतो यो ऽसौ दण्डके मुनिना पुरा । नर्मदातटमाश्रित्य पूतो जातो हुताशनः ॥ RKV_82.2 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयित्वा महेश्वरम् । अग्निप्रवेशं कुरुते स गच्छेदग्निसाम्यताम् ॥ RKV_82.3 ॥ भक्त्या स्नात्वा तु यस्तत्र तर्पयेत्पितृदेवताः । अग्निष्टोमस्य यज्ञस्य फलमाप्नोत्यसंशयम् ॥ RKV_82.4 ॥ तस्यैवानन्तरं राजन्कौबेरं तीर्थमुत्तमम् । कुबेरो यत्र संसिद्धो यक्षाणामधिपः पुरा ॥ RKV_82.5 ॥ तत्र तीर्थे नरः स्नात्वा समभ्यर्च्य जगद्गुरुम् । उमया सहितं भक्त्या सर्वपापैः प्रमुच्यते ॥ RKV_82.6 ॥ तत्र तीर्थे तु यः स्नात्वा दद्याद् विप्राय कांचनम् । नाभिमात्रे जले तिष्ठन्स लभेतार्बुदं फलम् ॥ RKV_82.7 ॥ दधिस्कन्दे मधुस्कन्दे नन्दीशे वरुणालये । आग्नेये यत्फलं तात स्नात्वा तत्फलमाप्नुयात् ॥ RKV_82.8 ॥ ते वन्द्या मानुषे लोके धन्याः पूर्णमनोरथाः । यैस्तु दृष्टं महापुण्यं नर्मदातीर्थपञ्चकम् ॥ RKV_82.9 ॥ ते यान्ति भास्करे लोके परमे दुःखनाशने । भास्करादैश्वरे लोके चैश्वराद् अनिवर्तके ॥ RKV_82.10 ॥ नीयते स परे लोके यावद् इन्द्राश्चतुर्दश । ततः स्वर्गाच्च्युतो मर्त्यो राजा भवति धार्मिकः ॥ RKV_82.11 ॥ सर्वरोगविनिर्मुक्तो भुनक्ति सचराचरम् । विष्णुश्च देवता येषां नर्मदातीर्थसेविनाम् ॥ RKV_82.12 ॥ अखण्डितप्रतापास्ते जायन्ते नात्र संशयः । गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती ॥ RKV_82.13 ॥ ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा । रेवातीरे वसेन्नित्यं रेवातोयं सदा पिबेत् ॥ RKV_82.14 ॥ स स्नातः सर्वतीर्थेषु सोमपानं दिने दिने । गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च । कल्पान्ते संक्षयं यान्ति न मृता तेन नर्मदा ॥ RKV_82.15 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दधिस्कन्दादिपञ्चतीर्थमाहात्म्यवर्णनं नाम द्व्यशीतितमो ऽध्यायः ॥ RKV अध्याय 83 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महाराज तीर्थं परमशोभनम् । ब्रह्महत्याहरं प्रोक्तं रेवातटसमाश्रयम् । हनूमताभिधं ह्यत्र विद्यते लिङ्गमुत्तमम् ॥ RKV_83.1 ॥ युधिष्ठिर उवाच: हनूमन्तेश्वरं नाम कथं जातं वदस्व मे । ब्रह्महत्याहरं तीर्थं रेवादक्षिणसंस्थितम् ॥ RKV_83.2 ॥ श्रीमार्कण्डेय उवाच: साधु साधु महाबाहो सोमवंशविभूषण । गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया ॥ RKV_83.3 ॥ तव स्नेहात्प्रवक्ष्यामि pŬito वार्द्धकेन तु । पूर्वं जातं महद्युद्धं रामरावणयोरपि ॥ RKV_83.4 ॥ पुलस्त्यो ब्रह्मणः पुत्रो विश्रवास्तस्य वै सुतः । रावणस्तेन संजातो दशास्यो ब्रह्मराक्षसः ॥ RKV_83.5 ॥ त्रैलोक्यविजयी भूतः प्रसादाच्छूलिनः स च । गीर्वाणा विजिताः सर्वे रामस्य गृहिणी हृता ॥ RKV_83.6 ॥ वारितः कुम्भकर्णेन सीतां मोचय मोचय । विभीषणेन वै पापो मन्दोदर्या पुनःपुनः ॥ RKV_83.7 ॥ त्वं जितः कार्तवीर्येण रैणुकेयेन सो ऽपि च । स रामो रामभद्रेण तस्य संख्ये कथं जयः ॥ RKV_83.8 ॥ रावण उवाच: वानरैश्च नरैरृक्षैर्वराहैश्च निरायुधैः । देवासुरसमूहैश्च न जितो ऽहं कदाचन ॥ RKV_83.9 ॥ श्रीमार्कण्डेय उवाच: सुग्रीवहनुमद्भ्यां च कुमुदेनाङ्गदेन च । एतैरन्यैः सहायैश्च रामचन्द्रेण वै जितः ॥ RKV_83.10 ॥ रामचन्द्रेण पौलस्त्यो हतः संख्ये महाबलः । वनं भग्नं हताः शूराः प्रभञ्जनसुतेन च ॥ RKV_83.11 ॥ रावणस्य सुतो जन्ये हतश्चाक्षकुमारकः । आयामो रक्षसां भीमः सम्पिष्टो वानरेण तु ॥ RKV_83.12 ॥ एवं रामायणे वृत्ते सीतामोक्षे कृते सति । अयोध्यां तु गते रामे हनुमान्स महाकपिः ॥ RKV_83.13 ॥ कैलासाख्यं गतः शैलं प्रणामाय महेशितुः । तिष्ठ तिष्ठेत्यसौ प्रोक्तो नन्दिना वानरोत्तमः ॥ RKV_83.14 ॥ ब्रह्महत्यायुतस्त्वं हि राक्षसानां वधेन हि । भैरवस्य सभा नूनं न द्रष्टव्या त्वया कपे ॥ RKV_83.15 ॥ हनुमान् उवाच: नन्दिनाथ हरं पृच्छ पातकस्योपशान्तिदम् । पापो ऽहं प्लवगो यस्मात् संजातः कारणान्तरात् ॥ RKV_83.16 ॥ नन्द्युवाच: रुद्रदेहोद्भवा किं ते न श्रुता भूतले स्थिता । श्रवणाज्जन्मजनितं द्विगुणं कीर्तनाद् व्रजेत् ॥ RKV_83.17 ॥ त्रिंशज्जन्मार्जितं पापं नश्येद् रेवावगाहनात् । तस्मात् त्वं नर्मदातीरं गत्वा चर तपो महत् ॥ RKV_83.18 ॥ गन्धर्वाहसुतो ऽप्येवं नन्दिनोक्तं निशम्य च । प्रयातो नर्मदातीरम् और्व्यादक्षिणसङ्गमम् ॥ RKV_83.19 ॥ दध्यौ सुदक्षिणे देवं विरूपाक्षं त्रिशूलिनम् । जटामुकुटसंयुक्तं व्यालयज्ञोपवीतिनम् ॥ RKV_83.20 ॥ भस्मोपचितसर्वाङ्गं डमरुस्वरनादितम् । उमार्द्धाङ्गहरं शान्तं गोनाथासनसंस्थितम् ॥ RKV_83.21 ॥ वत्सरान् सुबहून् यावद् उपासांचक्र ईश्वरम् । तावत्तुष्टो महादेव आजगाम सहोमया ॥ RKV_83.22 ॥ उवाच मधुरां वाणीं मेघगम्भीरनिस्वनाम् । साधु साध्वित्य् उवाचेशः कष्टं वत्स त्वया कृतम् ॥ RKV_83.23 ॥ न च पूर्वं त्वया पापं कृतं रावणसंक्षये । स्वामिकार्यरतस्त्वं हि सिद्धो ऽसि मम दर्शनात् ॥ RKV_83.24 ॥ हनुमांश्च हरं दृष्ट्वा उमार्द्धाङ्गहरं स्थिरम् । sëÂÃÇgaæ प्रणतो ऽवोचज्जय शम्भो नमो ऽस्तु ते । जयान्धकविनाशाय जय गङ्गाशिरोधर ॥ RKV_83.25 ॥ एवं स्तुतो महादेवो वरदो वाक्यम् अब्रवीत् । वरं प्रार्थय मे वत्स प्राणसम्भवसम्भव ॥ RKV_83.26 ॥ श्रीहनुमान् उवाच: ब्रह्मरक्षोवधाज्जाता मम हत्या महेश्वर । न पापो ऽहं भवेदेव yu«matsambhëaïe क्षणात् ॥ RKV_83.27 ॥ ईश्वर उवाच: नर्मदातीर्थमाहात्म्याद्धर्मयोगप्रभावतः । मन्मूर्तिदर्शनात् पुत्र निष्पापो ऽसि न संशयः ॥ RKV_83.28 ॥ अन्यं च ते प्रयच्छामि वरं वानरपुंगव । उपकाराय लोकानां नामानि तव मारुते ॥ RKV_83.29 ॥ हनूमानं जनिसुतो वायुपुत्रो महाबलः । रामेष्टः फाल्गुनो गोत्रः पिङ्गाक्षो ऽमितविक्रमः ॥ RKV_83.30 ॥ उदधिक्रमणश्रेष्ठो दशग्रीवस्य दर्पहा । लक्ष्मणप्राणदाता च सीताशोकनिवर्तनः ॥ RKV_83.31 ॥ इत्युक्त्वान्तर्दधे देव उमया सह शङ्करः । हनूमानीश्वरं तत्र स्थापयामास भक्तितः ॥ RKV_83.32 ॥ आत्मयोगबलेनैव ब्रह्मचर्यप्रभावतः । ईश्वरस्य प्रसादेन लिङ्गं कामप्रदं हि तत् । अच्छेद्यमप्रतर्क्यं च विनाशोत्पत्तिवर्जितम् ॥ RKV_83.33 ॥ श्रीमार्कण्डेय उवाच: हनूमन्तेश्वरे पुत्र प्रत्यक्षप्रत्ययं शृणु । यद्वृत्तं द्वापरस्यादौ त्रेतान्ते पाण्डुनन्दन ॥ RKV_83.34 ॥ सुपर्वा नाम भूपालो बभूव वसुधातले । तस्य राज्ञः सदा सौख्यं नरा दीर्घायुषः सदा ॥ RKV_83.35 ॥ स पुत्रधनसंयुक्तश्चौरोपद्रववर्जितः । शतबाहुर्बभूवास्य पुत्रो भीमपराक्रमः ॥ RKV_83.36 ॥ आसक्तो ऽसौ सदा कालं पापधर्मैर् नरेश्वर । अटाट्यत धरां सर्वां पर्वतांश्च वनानि च ॥ RKV_83.37 ॥ वधार्थं मृगयूथानाम् आगतो विन्ध्यपर्वतम् । तरुजातिसमाकीर्णे हस्तियूथसमाचिते ॥ RKV_83.38 ॥ siæhacitrakaÓobhìhye मृगवाराहसंकुले । krŬitvà स वने राजा नर्मदामानतः क्वचित् ॥ RKV_83.39 ॥ हनूमन्तवने प्राप्तः शतक्रोशप्रमाणके । ci¤ciïÅvanaÓobhìhye कदम्बतरुसंकुले ॥ RKV_83.40 ॥ नित्यं पालाशजम्बीरैः करंजखदिरैस्तथा । पाटलैर् बदरैर्युक्तैः शमीतिन्दुकशोभितम् ॥ RKV_83.41 ॥ मृगयूथैः समाछन्नशिखण्डिस्वरनादितम् । पारावतकसङ्घानां समन्तात्स्वरशोभितम् ॥ RKV_83.42 ॥ शरत्काले ऽरमद् राजा बहुले चाश्विनस्य सः । वनमध्यं गतो ऽद्राक्षीद्भ्रमन्तं पिङ्गलद्विजम् ॥ RKV_83.43 ॥ पुस्तिकाकरसंस्थं च पप्रच्छ चपलं द्विजम् ॥ RKV_83.44 ॥ शतबाहुरुवाच: एकाकी त्वं वने कस्माद् भ्रमसे पुस्तिकाकरः । इतस्ततो ऽपि सम्पश्यन् कथयस्व द्विजोत्तम ॥ RKV_83.45 ॥ ब्राह्मण उवाच: कान्यकुब्जात्समायातः प्रेषितो राजकन्यया । अस्थिक्षेपाय वै राजन्हनूमन्तेश्वरे जले ॥ RKV_83.46 ॥ राजोवाच: अस्थिक्षेपो जले कस्माद्धनूमन्तेश्वरे द्विज । क्रियते केन कार्येण साश्चर्यं कथ्यतां मम ॥ RKV_83.47 ॥ सुपर्वणः सुतो यानं त्यक्त्वा भूमौ प्रणम्य च । k­täjalipuÂo भूत्वा ब्राह्मणाय नरेश्वर । समस्तं कथयामास वृत्तान्तं स्वं पुरातनम् ॥ RKV_83.48 ॥ ब्राह्मण उवाच: शिखण्डी नाम राजास्ति कन्यकुब्जे प्रतापवान् । अपुत्रो ऽसौ महीपालः कन्या जाता मनोरथैः ॥ RKV_83.49 ॥ जातिस्मरा सुचार्वङ्गी नर्मदायाः प्रभावतः । पित्रा च सैकदा कन्या विवाहाय प्रजल्पिता ॥ RKV_83.50 ॥ अनित्ये पुत्रि संसारे कन्यादानं ददाम्य् अहम् । श्वःकृत्यम् अद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् । न हि प्रतीक्षते मृत्युः कृतं चास्य न चाकृतम् ॥ RKV_83.51 ॥ कन्योवाच: इच्छेयं यत्र कले हि तत्र देया त्वया पितुः । पुत्रीवाक्यादसौ राजा विस्मितो वाक्यम् अब्रवीत् ॥ RKV_83.52 ॥ शिखण्ड्य् उवाच: कथ्यतां मे महाभागे साश्चर्यं bhëitaæ त्वया । पितुर्वाक्येन सा बालोत्तमा ह्यागतान्तिकम् ॥ RKV_83.53 ॥ कथयामास यद्वृत्तं हनूमन्तेश्वरे नृप । कलापिनी ह्यहं तात युता भर्त्रावसं तदा ॥ RKV_83.54 ॥ रेवउर्व्यासङ्गमन्तिस्था रेवाया दक्षिणे तटे । हनूमन्तवने पुण्ये cikrŬÃhaæ यदृच्छया ॥ RKV_83.55 ॥ भर्तृयुक्ता च संसुप्ता रजन्यां सरले नगे । आगता लुब्धकास्तत्र क्षुधार्ता वनमुत्तमम् ॥ RKV_83.56 ॥ भर्तृयोगयुता पापैर्दृष्टाहं वधचिन्तकैः । पाशबन्धं समादाय बद्धाहं स्वामिना सह ॥ RKV_83.57 ॥ ग्रीवां ते मोटयामासुः पिच्छाछोटनकं कृतम् । हुताशनमुखे तैस्तु सह कान्तेन लुब्धकैः ॥ RKV_83.58 ॥ परिभर्ज्यावयोर् मांसं भक्षयित्वा यथेष्टतः । सुप्ताः स्वस्थेन्द्रिया रात्रौ सा गता शर्वरी क्षयम् ॥ RKV_83.59 ॥ प्रभाते मांसशेषं च जम्बुकैर् गृध्रघातिभिः । मच्छरीरोद्भवं चास्थि स्नायुमांसेन चावृतम् ॥ RKV_83.60 ॥ गृहीतं घातिनैकेन चाकाशात्पतितं तदा । तं मांसभक्षणं दृष्ट्वा परे पक्षिण आगताः ॥ RKV_83.61 ॥ दृष्ट्वा पक्षिसमूहं तु अस्थिखण्डं व्यसर्जयत् । विहगानां समस्तानां धावतां चैव पश्यताम् ॥ RKV_83.62 ॥ पतितं नर्मदातोये हनूमन्तेश्वरे नृप । मदीयमस्थिखण्डं च पतितं नर्मदाजले ॥ RKV_83.63 ॥ तस्य तीर्थस्य पुण्येन जाताहं पुत्रिका तव । भूपकन्या त्वहं जाता पूर्णचन्द्रनिभानना ॥ RKV_83.64 ॥ जातिस्मरा नरेन्द्रस्य संजाता भवतः कुले । तस्माद् विवाहं नेच्छामि मम भर्ता नृपोत्तम ॥ RKV_83.65 ॥ विषमे वर्तते ऽद्यापि शकुन्तमृगजातिषु । तस्यास्थिशेषं राजेन्द्र तस्मिंस्तीर्थे भविष्यति ॥ RKV_83.66 ॥ तत्क्षेपणार्थं वै तात प्रेषयाद्य द्विजोत्तमम् । एतत्ते सर्वमाख्यातं कारणं नृपसत्तम ॥ RKV_83.67 ॥ मद्भर्ता विषमे स्थाने शकुन्तमृगजातिषु । यदि प्रेषयसे तात कंचित्त्वं नर्मदातटे ॥ RKV_83.68 ॥ तस्याहं कथयिष्यामि स्थानैश्चिह्नैश्च लक्षितम् । शिखण्डिनाप्यहं तत्र ह्याहूतो ह्यवनीपते ॥ RKV_83.69 ॥ दास्यामि विंशतिग्रामान्गच्छ त्वं नर्मदातटे । प्रेषणं मे प्रतिज्ञातमलक्ष्म्या pŬitena तु ॥ RKV_83.70 ॥ कन्योवाच: गच्छ त्वं नर्मदां पुण्यां सर्वपापक्षयंकरीम् । आग्नेय्यां सोमनाथस्य हनूमन्तेश्वरः परः ॥ RKV_83.71 ॥ अर्धक्रोशेन रेवाया विस्तीर्णो वटपादपः । करंजः कटहश् चैव सन्निधाने वटस्य च ॥ RKV_83.72 ॥ न्यग्रोधमूलसांनिध्ये सूक्ष्मान्यस्थीनि द्रक्ष्यसि । समूह्य तानि संगृह्य गच्छ रेवां द्विजोत्तम ॥ RKV_83.73 ॥ आश्विनस्यासिते पक्षे त्रिपुरारिस्तु वै तिथौ । स्नाप्य त्रिशूलिनं भक्त्या रात्रौ त्वं कुरु जागरम् ॥ RKV_83.74 ॥ क्षिपेः प्रभाते तानि त्वं नाभिमात्रजलस्थितः । इत्युच्चार्य द्विजश्रेष्ठ विमुक्तिस् तस्य जायताम् ॥ RKV_83.75 ॥ क्षिप्त्वास्थीनि पुनः स्नानं कर्तव्यं त्वघनाशनम् । एवं कृते तु राजेन्द्र गतिस्तस्य भविष्यति ॥ RKV_83.76 ॥ कथितं कन्यया यच्च तत्सर्वं पुस्तिकाकृतम् । आगतो ऽहं नृपश्रेष्ठ तीर्थे ऽत्र दुरितापहे ॥ RKV_83.77 ॥ सो ऽभिज्ञानं ततो दृष्ट्वा नीत्वास्थीनि नरेश्वर । पूर्वोक्तेन विधानेन प्राक्षिपं नार्मदा मसिपुष्पवृष्टिः 'शु साधु साध्विति पाण्डव । विमानं च ततो दिव्यम् आगतं बर्हिणस् तदा ॥ RKV_83.78 ॥ दिव्यरूपधरो भूत्वा गतो नाके कलापवान् । एवं तु प्रत्ययं दृष्ट्वा हनूमन्तेश्वरे नृप ॥ RKV_83.79 ॥ चकारानशनं विप्रः शतबाहुश्च भूपतिः । शोषयामासतुस् तौ स्वमीश्वराराधने रतौ ॥ RKV_83.80 ॥ ध्यायन्तौ तस्थतुर्देवं शतबाहुद्विजोत्तमौ । मासार्धेन मृतो राजा शतबाहुर् महामनाः ॥ RKV_83.81 ॥ kiÇkaïÅjÃlaÓobhìhyaæ विमानं तत्र चागतम् । साधु साधु नृपश्रेष्ठ विमानारोहणं कुरु ॥ RKV_83.82 ॥ शतबाहुर् उवाच: नायामि स्वर्गमार्गाग्रं विप्रो यावन्न संस्थितः । उपदेशप्रदो मह्यं गुरुरूपी द्विजोत्तमः ॥ RKV_83.83 ॥ अप्सरस ऊचुः । लोभावृतो ह्ययं विप्रो लोभात् पापस्य संग्रहः । हनूमन्तेश्वरे राजन्ये मृताः सत्त्वमास्थिताः ॥ RKV_83.84 ॥ ते यान्ति शांकरे लोके सर्वपापक्षयंकरे । नैव पापक्षयश्चास्य ब्राह्मणस्य नरेश्वर ॥ RKV_83.85 ॥ गृहं च गृहिणी चित्ते ब्राह्मणस्य प्रवर्तते । शतबाहुस्ततो विप्रम् उवाच विनयान्वितः ॥ RKV_83.86 ॥ त्यज मूलमनर्थस्य लोभमेनं द्विजोत्तम । इत्युक्त्वा स्वर्ययौ राजा स्वर्गकन्यासमावृतः ॥ RKV_83.87 ॥ दिनैः कैश्चिद्गतो विप्रः स्वर्गं वैतालिकैर्वृतः । बर्ही च काशीराजस्य पुत्रस् तीर्थप्रभावतः ॥ RKV_83.88 ॥ आत्मानं कन्यया दत्तं पूर्वजन्म व्यचिन्तयन् । सा च तं प्रौढमालोक्य पितुराज्ञामवाप्य च । स्वयंवरे स्वभर्तारं लेभे साध्वी नृपात्मजम् ॥ RKV_83.89 ॥ श्रीमार्कण्डेय उवाच: एतद्वृत्तान्तम् अभवत् तस्मिंस्तीर्थे नृपोत्तम । एतस्मात् कारणान्मेध्यं तीर्थम् एतत् सदा नृप ॥ RKV_83.90 ॥ अष्टम्यां वा चतुर्दश्यां सर्वकालं नरेश्वर । विशेषाच्चाश्विने मासि कृष्णपक्षे चतुर्दशीम् ॥ RKV_83.91 ॥ स्नापयेद् ईश्वरं भक्त्या क्षौद्रक्षीरेण सर्पिषा । दध्ना च खण्डयुक्तेन कुशतोयेन वै पुनः ॥ RKV_83.92 ॥ श्रीखण्डेन सुगन्धेन गुण्ठयेच् च महेश्वरम् । ततः सुगन्धपुष्पैश्च बिल्वपत्रैश्च पूजयेत् ॥ RKV_83.93 ॥ मुचकुन्देन कदेन जातीकाशकुशोद्भवैः । उन्मत्तमुनिपुष्पौघैः पुष्पैस्तत्कालसम्भवैः ॥ RKV_83.94 ॥ अर्चयेत् परया भक्त्या हनूमन्तेश्वरं शिवम् । घृतेन दापयेद् दीपं तैलेन तदभावतः ॥ RKV_83.95 ॥ श्राद्धं च कारयेत् तत्र ब्राह्मणैर् वेदपारगैः । सर्वलक्षणसम्पूर्णैः कुलीनैर् गृहपालकैः ॥ RKV_83.96 ॥ तर्पयेद् ब्राह्मणान् भक्त्या वसनान्नहिरण्यतः । नरकस्था दिवं यान्तु प्रोच्येति प्रणमेद् द्विजान् ॥ RKV_83.97 ॥ पतितान् वर्जयेद् विप्रान् वृषली यस्य गेहिनी । स्ववृषं चापरित्यज्य वृषैर् अन्यैर् वृषायते ॥ RKV_83.98 ॥ वृषलीं तां विदुर्देवा न शूद्री वृषली भवेत् । ब्रह्महत्या सुरापानं गुरुदारनिषेवणम् ॥ RKV_83.99 ॥ सुवर्णहरणन्यासमित्रद्रोहोद्भवं तथा । नश्यते पातकं सर्वम् इत्येवं शङ्करो ऽब्रवीत् ॥ RKV_83.100 ॥ श्रीमार्कण्डेय उवाच: वाक्प्रलापेन भो वत्स बहुनोक्तेन किं मया । सर्वपातकसंयुक्तो दद्याद् दानं द्विजन्मने ॥ RKV_83.101 ॥ गोदानं च प्रकर्तव्यम् अस्मिंस्तीर्थे विशेषतः । गोदानं हि यतः पार्थ सर्वदानाधिकं स्मृतम् ॥ RKV_83.102 ॥ सर्वदेवमया गावः सर्वे देवास् तदात्मकाः । शृङ्गाग्रेषु महीपाल शक्रो वसति नित्यशः ॥ RKV_83.103 ॥ उरः स्कन्दः शिरो ब्रह्मा ललाटे वृषभध्वजः । चन्द्रार्कौ लोचने देवौ जिह्वायां च सरस्वती ॥ RKV_83.104 ॥ मरुद्गणाः सदा साध्या यस्या दन्ता नरेश्वर । हुङ्कारे चतुरो वेदान् विद्यात्साङ्गपदक्रमान् ॥ RKV_83.105 ॥ ऋषयो रोमकूपेषु ह्यसंख्यातास् तपस्विनः । दण्डहस्तो महाकायः कृष्णो महिषवाहनः ॥ RKV_83.106 ॥ यमः पृष्ठस्थितो नित्यं शुभाशुभपरीक्षकः । चत्वारः सागराः पुण्याः क्षीरधाराः स्तनेषु च ॥ RKV_83.107 ॥ विष्णुपादोद्भवा गङ्गा दर्शनात्पापनाशनी । प्रस्रावे संस्थिता यस्मात् तस्माद् वन्द्या सदा बुधैः ॥ RKV_83.108 ॥ लक्ष्मीश्च गोमये नित्यं पवित्रा सर्वमङ्गला । गोमयालेपनं तस्मात् कर्तव्यं पाण्डुनन्दन ॥ RKV_83.109 ॥ गन्धर्वाप्सरसो नागाः खुराग्रेषु व्यवस्थिताः । पृथिव्यां सागरान्तायां यानि तीर्थानि भारत । तानि सर्वाणि जानीयाद् गौर्गव्यं तेन पावनम् ॥ RKV_83.110 ॥ युधिष्ठिर उवाच: सर्वदेवमयी धेनुर्गीर्वाणाद्यैरलंकृता । एतत्कथय मे तात कस्माद् गोषु समाश्रिताः ॥ RKV_83.111 ॥ श्रीमार्कण्डेय उवाच: सर्वदेवमयो विष्णुर् गावो विष्णुशरीरजाः । देवास्तदुभयात् तस्मात् कल्पिता विविधा जनैः ॥ RKV_83.112 ॥ श्वेता वा कपिला वापि क्षीरिणी पाण्डुनन्दन । सवत्सा च सुशीला च सितवस्त्रावगुण्ठिता ॥ RKV_83.113 ॥ कांस्यदोहनिका देया स्वर्णशृङ्गी सुभूषिता । हनूमन्तेश्वरस्याग्रे भक्त्या विप्राय दापयेत् ॥ RKV_83.114 ॥ नियमस्थेन सा देया स्वर्गमानन्त्यम् इच्छता । असमर्थाय ये दद्युर् विष्णुलोके प्रयान्ति ते ॥ RKV_83.115 ॥ असौ लोके च्युतो राजन्भूतले द्विजमन्दिरे । कुशलो जायते पुत्रो गुणविद्याधनर्द्धिमान् ॥ RKV_83.116 ॥ सर्वपापहरं तीर्थं हनूमन्तेश्वरं नृप । शृण्वन्विमुच्यते पापाद् वर्णसंकरसंभवात् ॥ RKV_83.117 ॥ दूरस्थश्चिन्तयन् पश्यन् मुच्यते नात्र संशयः ॥ RKV_83.118 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हनूमन्तेश्वरतीर्थमाहात्म्यवर्णनं नाम त्र्यशीतितमो ऽध्यायः ॥ RKV अध्याय 84 श्रीमार्कण्डेय उवाच: अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् । कैलासे पृच्छते भक्त्या षण्मुखाय शिवोदितम् ॥ RKV_84.1 ॥ ईश्वर उवाच: पूर्वं त्रेतायुगे स्कन्द हतो रामेण रावणः । चतुर्दश तदा कोट्यो निहता ब्रह्मरक्षसाम् ॥ RKV_84.2 ॥ हतेषु तेषु वै तत्र रक्षणाय दिवौकसाम् । महानन्दस् तदा जातस्त्रिषु लोकेषु पुत्रक ॥ RKV_84.3 ॥ ततः सीतां समासाद्य समं वानरपुंगवैः । रामोऽप्ययोध्याम् आयातो भरतेन कृतोत्सवः । तस्मै समर्पयामास स राज्यं लक्ष्मणाग्रजः ॥ RKV_84.4 ॥ तस्मिन्प्रशासति ततो राज्यं निहतकण्टकम् । कृतकार्यो ऽथ हनुमान्कैलासम् अगात् पुरा ॥ RKV_84.5 ॥ ततो नन्दी प्रतीहारो रुद्रांशम् अपि तं कपिम् । न च संगमयामास रुद्रेणाघौघहारिणा ॥ RKV_84.6 ॥ तेन पृष्टस्तदा नन्दी किं मया पातकं कृतम् । येन रुद्रवपुः पुण्यं न पश्याम्यम्बिकान्वितम् ॥ RKV_84.7 ॥ नन्द्युवाच: त्वयावतरणं चक्रे कपीन्द्रामरहेतुना । तथापि हि कृतं पापम् उपभोगेन शाम्यति ॥ RKV_84.8 ॥ हनुमान् उवाच: किं मयाकारि तत्पापं नन्दिन्देवार्थकारिणा । राक्षसाश्च हता दुष्टा विप्रयज्ञाङ्गघातिनः ॥ RKV_84.9 ॥ ततस् तदालापकुतूहली हरो निजांशभाजं कपिम् उग्रतेजसम् । उवाच द्वारान्तरदत्तदृष्टिः पुरःस्थितं प्रेक्ष्य कपीश्वरं पुनः ॥ RKV_84.10 ॥ ईश्वर उवाच: गङ्गा गया कपे रेवा यमुना च सरस्वती । सर्वपापहरा नद्यस्तासु स्नानं समाचर ॥ RKV_84.11 ॥ नर्मदादक्षिणे कूले तीर्थं परमशोभनम् । सोमनाथसमीपस्थं तत्र त्वं गच्छ वानर ॥ RKV_84.12 ॥ तत्र स्नात्वा महापापं गमिष्यति ममाज्ञया । उत्पत्य vegÃddhanumächrÅrevÃdak«iïe तटे ॥ RKV_84.13 ॥ जगाम सुमहानादस्तपश्चक्रे सुदुष्करम् । तस्य वै तप्यमानस्य रक्षोवधकृतं तमः ॥ RKV_84.14 ॥ विलीनं पार्थ कालेन कियतेशप्रसादतः । ततो देवैः समं देवस्तत्तीर्थमगमद्धरः ॥ RKV_84.15 ॥ कपिम् आलिङ्गयामास वरं तस्मै प्रदत्तवान् । अद्यप्रभृति ते तीर्थं भविष्यति न संशयः ॥ RKV_84.16 ॥ कपितीर्थं ततो जातं तस्थौ तत्र स्वयं हरः । हनूमन्तेश्वरो नाम्ना सर्वहत्याहरस्तदा ॥ RKV_84.17 ॥ तत्र तीर्थे तु यः स्नात्वा भक्त्या लिङ्गं प्रपूजयेत् । सर्वपापानि नश्यन्ति हरस्य वचनं यथा ॥ RKV_84.18 ॥ तत्रास्थीनि विलीयन्ते पिण्डदाने ऽक्षया गतिः । यत् किंचिद् दीयते तत्र तद्धि कोटिगुणं भवेत् ॥ RKV_84.19 ॥ हनुमान् अप्य् अयोध्यायां रामं द्रष्टुमथागमत् । चकार कुशलप्रश्नं स्वस्वरूपं न्यवेदयत् ॥ RKV_84.20 ॥ श्रीराम उवाच: कुर्वतो देवकार्यं ते मम कार्यं च कुर्वतः । ततो ऽहम् अपि पापीयांस्तपस् तप्स्याम्यसंशयम् ॥ RKV_84.21 ॥ तत्रैव दक्षिणे कूले रेवायाः पापहारिणि । चतुर्विंशतिवर्षाणि तपस्तेपे ऽथ राघवः ॥ RKV_84.22 ॥ ज्योतिष्मतीपुरीसंस्थः श्रीरेवास्नानमाचरन् । तस्य शुश्रूषणं चक्रे लक्ष्मणो ऽपि तदाज्ञया ॥ RKV_84.23 ॥ स्थापयामासतुर्लिङ्गे तौ तदा रामलक्ष्मणौ । प्रभावात् सत्यतपसो रेवातीरे महामती । निष्पापतां तदा वीरौ जग्मतू रामलक्ष्मणौ ॥ RKV_84.24 ॥ ततस्तदा देवपुरोगमो हरो गतो हि वै पुण्यमुनीश्वरैः सह । आगत्य तीर्थं च वरं ददौ तदा निजां कलां तत्र विमुच्य तीर्थे ॥ RKV_84.25 ॥ मुनिभिः सर्वतीर्थानां क्षिप्तं कुम्भोदकं भुवि । एकस्थं लिङ्गनामाथ कलाकुम्भस्तथाभवत् ॥ RKV_84.26 ॥ कुम्भेश्वर इति ख्यातस्तदा देवगणार्चितः । रामो ऽपि पूजयामास तल्लिङ्गं देवसेविवतम् ॥ RKV_84.27 ॥ ततो वरं ददौ देवो रामकीर्त्यभिवृद्धये । चतुर्विंशतिमे वर्षे रामो निष्पापतां गतः ॥ RKV_84.28 ॥ यदा कन्यागतः पङ्गुर्गुरुणा सहितो भवेत् । तदेव देवयात्रेयम् इति देवा जगुर्मुदा ॥ RKV_84.29 ॥ यथा गोदावरीतीर्थे सर्वतीर्थफलं भवेत् । तथात्र रेवास्नानेन लिङ्गानां दर्शनैर्न्ःणाम् ॥ RKV_84.30 ॥ करिष्यन्त्य् अत्र ये श्राद्धं पित्ःणां नर्मदातटे । कुम्भेश्वरसमीपस्थास् तत्फलं शृणु षण्मुख ॥ RKV_84.31 ॥ यावन्तो रोमकूपाः स्युः शरीरे सर्वदेहिनाम् । तावद् वर्षप्रमाणेन पित्ःणाम् अक्षया गतिः ॥ RKV_84.32 ॥ पृथिव्यां देवताः सर्वाः सर्वतीर्थानि यानि तु । लभन्ते तत्फलं मर्त्या लिङ्गत्रयविलोकनात् ॥ RKV_84.33 ॥ अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् । सरोगो मुच्यते रोगान्नात्र कार्या विचारणा ॥ RKV_84.34 ॥ सिंहराशिं गते जीवे यत् स्याद् गोदावरीफलम् । तद् द्वादशगुणं स्कन्द कुम्भेश्वरसमीपतः ॥ RKV_84.35 ॥ ये जानन्ति न पश्यन्ति कुम्भशम्भुमुमापतिम् । नर्मदादक्षिणे कूले तेषां जन्म निरर्थकम् ॥ RKV_84.36 ॥ यथा गोदावरीयात्रा कर्तव्या मुनिशासनात् । चतुर्विंशतिमे वर्षे तथेयं devabhëitam ॥ RKV_84.37 // यावच्चन्द्रश्च सूर्यश्च यावद् वै दिवि तारकः । तावत् तद् अक्षयं दानं रेवाकुम्भेश्वरान्तिके ॥ RKV_84.38 ॥ महादानानि देयानि तत्र लौकैर् विचक्षणैः । गोदानमत्र शंसन्ति सौवर्णं राजतं तथा ॥ RKV_84.39 ॥ यस्याः स्मरणमात्रेण नश्यते पापसञ्चयः । स्नानेन किं पुनः स्कन्द ब्रह्महत्यां व्यपोहति ॥ RKV_84.40 ॥ तत्र तीर्थे तु यः स्नात्वा श्राद्धं कुर्याद् युधिष्ठिर । एकोत्तरं कुलशतम् उद्धरेच्छिवशासनात् ॥ RKV_84.41 ॥ यानि कानि च तीर्थानि चासमुद्रसरांसि च । शिवलिङ्गार्चनस्येह कलां नार्हन्ति षोडशीम् ॥ RKV_84.42 ॥ एवं देवा वरं दत्त्वा हरीश्वरपुरोगमाः । स्वस्थानम् अगमन् पूर्वं मुक्त्वा तन्नाम चोत्तमम् ॥ RKV_84.43 ॥ तीर्थस्यास्य वरं दत्त्वा स रामो लक्ष्मणाग्रजः । अयोध्यां प्रविवेशासौ निष्पापो नर्मदाजलात् ॥ RKV_84.44 ॥ सौवर्णीं च ततः कृत्वा सीतां यज्ञं चकार सः । अनुमन्त्र्य मुनींल्लोकान्देवताश्च निजं कुलम् ॥ RKV_84.45 ॥ पुरा त्रेतायुगे जातं तत्तीर्थं स्कन्दनामकम् । नियमेन ततो लोकैः कर्तव्यं लिङ्गदर्शनम् ॥ RKV_84.46 ॥ तावत् पापानि देहेषु महापातकजान्यपि । यावन्न प्रेक्षते जन्तुस्तत्तीर्थं देवसेवितम् ॥ RKV_84.47 ॥ ते धन्यास्ते महात्मानस् तेषां जन्म सुजीवितम् । ज्योतिष्मतीपुरीसंस्थं ये द्रक्ष्यन्ति हरं परम् ॥ RKV_84.48 ॥ तस्मान्मोहं परित्यज्य जनैर् गन्तव्यमादरात् । तीर्थाशेषफलावाप्त्यै तीर्थं कुम्भेश्वराह्वयम् ॥ RKV_84.49 ॥ मार्कण्डेय उवाच: श्रुत्वेति शम्भुवचसा स षडाननो ऽथ नत्वा पितुः पदयुगाम्बुजमादरेण । सम्प्राप्य दक्षिणतटं गिरिशस्रवन्त्याः कीशाग्र्यरामकलशाख्यशिवान् ददर्श ॥ RKV_84.50 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपितीर्थरामेश्वरलक्ष्मणेश्वरकुम्भेश्वरमाहात्म्यवर्णनं नाम चतुरशीतितमो ऽध्यायः ॥ RKV अध्याय 85 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र नर्मदायाः पुरातनम् । ब्रह्महत्याहरं तीर्थं वाराणस्या समं हि तत् ॥ RKV_85.1 ॥ युधिष्ठिर उवाच: आश्चर्यं कथ्यतां ब्रह्मन्यद्वृत्तं नर्मदातटे । वाराणस्या समं कस्माद् एतत् कथय मे प्रभो ॥ RKV_85.2 ॥ निमग्नो दुःखसंसारे हृतराज्यो द्विजोत्तम । युष्मद्वाणीजलस्नातो निर्दुःखः सह बान्धवैः ॥ RKV_85.3 ॥ श्रीमार्कण्डेय उवाच: साधु साधु महाबाहो सोमवंशविभूषण । पृष्टो ऽस्मि दुर्लभं तीर्थं गुह्याद्गुह्यतरं परम् ॥ RKV_85.4 ॥ आदौ पितामहस् तावत् समस्तजगतः प्रभुः । मनसा तस्य संजाता दशैव ऋषिपुंगवाः ॥ RKV_85.5 ॥ मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥ RKV_85.6 ॥ जज्ञे प्राचेतसं दक्षं महातेजाः प्रजापतिः । दक्षस्यापि तथा जाताः पञ्चाशद्दुहिताः किल ॥ RKV_85.7 ॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । तथैव स महाभागः सप्तविंशतिमिन्दवे ॥ RKV_85.8 ॥ रोहिणी नाम या तासामभीष्टा साभवद्विधोः । शेषासु करुणां कृत्वा शप्तो दक्षेण चन्द्रमाः ॥ RKV_85.9 ॥ क्षयरोग्यभवच्चन्द्रो दक्षस्यायं प्रजापतेः । स च शापप्रभावेण निस्तेजाः शर्वरीपतिः ॥ RKV_85.10 ॥ गतः पितामहं सोमो वेपमानो ऽमृतांशुमान् । पद्मयोने नमस्तुभ्यं वेदगर्भ नमो ऽस्तु ते । शरणं त्वां प्रसन्नो ऽस्मि पाहि मां कमलासन ॥ RKV_85.11 ॥ ब्रह्मोवाच: निस्तेजाः शर्वरीनाथ कलाहीनश्च दृश्यसे । उद्विग्नमानसस्तात संजातः केन हेतुना ॥ RKV_85.12 ॥ सोम उवाच: दक्षशापेन मे ब्रह्मन्निस्तेजस्त्वं जगत्पते । निर्हारश्चास्य शापस्य कथ्यतां मे पितामह ॥ RKV_85.13 ॥ ब्रह्मोवाच: सर्वत्र सुलभा रेवा त्रिषु स्थानेषु दुर्लभा । ओङ्कारे ऽथ भृगुक्षेत्रे तथा चैवौर्वसंगमे ॥ RKV_85.14 ॥ तत्र गच्छ क्षपानाथ यत्र रेवान्तरं तटम् । त्वरितो ऽसौ गतस्तत्र यत्र रेवउर्विसंगमः ॥ RKV_85.15 ॥ këÂhÃvastha÷ स्थितः सोमो दध्यौ त्रिपुरवैरिणम् । यावद् वर्षशतं पूर्णं तावत् तुष्टो महेश्वरः ॥ RKV_85.16 ॥ प्रत्यक्षः सोमराजस्य वृषासन उमापतिः । sëÂÃÇgaæ प्रणिपत्योच्चैर्जय शम्भो नमो ऽस्तु ते ॥ RKV_85.17 ॥ जय शङ्कर पापहराय नमो जय ईश्वर ते जगदीश नमः । जय वासुकिभूषणधार नमो जय शूलकपालधराय नमः ॥ RKV_85.18 ॥ जय अन्धकदेहविनाश नमो जय दानववृन्दवधाय नमः । जय निष्कलरूप सकलाय नमो जय काल कामदहाय नमः ॥ RKV_85.19 ॥ जय मेचककण्ठधराय नमो जय सूक्ष्मनिरञ्जनशब्द नमः । जय आदिरनादिरनन्त नमो जय शङ्कर किंकरमीश भज ॥ RKV_85.20 ॥ एवं स्तुतो महादेवः सोमराजेन पाण्डव । तुष्टस्तस्य नृपश्रेष्ठ शिवया शङ्करो ऽब्रवीत् ॥ RKV_85.21 ॥ ईश्वर उवाच: वरं प्रार्थय मे भद्र यत्ते मनसि वर्तते । साधु साधु महासत्त्व तुष्टो ऽहं तपसा तव ॥ RKV_85.22 ॥ सोम उवाच: दक्षशापेन दग्धो ऽहं क्षीणसत्त्वो महेश्वर । शापस्योपशमं देव कुरु शर्म मम प्रभो ॥ RKV_85.23 ॥ ईश्वर उवाच: तव भक्तिगृहीतो ऽहमुमया सह तोषितः । निष्पापः सोमनाथस्त्वं संजातस्तीर्थसेवनात् ॥ RKV_85.24 ॥ इत्यूचे देवदेवेशः क्षणं ध्यात्वेन्दुना ततः । स्थापितं परमं लिङ्गं कामदं प्राणिनां भुवि । सर्वदुःखहरं तत् तु ब्रह्महत्याविनाशनम् ॥ RKV_85.25 ॥ युधिष्ठिर उवाच: सोमनाथप्रभावं मे संक्षेपात्कथय प्रभो । दुःखार्णवनिमग्नानां त्राता प्राप्तो द्विजोत्तम ॥ RKV_85.26 ॥ श्रीमार्कण्डेय उवाच: शृणु तीर्थप्रभावं ते संक्षेपात्कथयाम्य् अहम् । यद्वृत्तमुत्तरे कूले रेवाया उरिसंगमे ॥ RKV_85.27 ॥ शम्बरो नाम राजाभूत्तस्य पुत्रस्त्रिलोचनः । त्रिलोचनसुतः कण्वः स पापर्द्धिपरो ऽभवत् ॥ RKV_85.28 ॥ वने नित्यं भ्रमन्सो ऽथ मृगयूथं ददर्श ह । मृगयूथं हतं तत् तु त्रिलोचनसुतेन च ॥ RKV_85.29 ॥ मृगरूपी द्विजो मध्ये चरते निर्जने वने । स हतस्तेन सङ्गेन कण्वेन मुनिसत्तम ॥ RKV_85.30 ॥ ब्रह्महत्यान्वितः कण्वो निस्तेजा व्यचरन्महीम् । व्यचरंश्चैव सम्प्राप्तो नर्मदाम् उरिसंगमे ॥ RKV_85.31 ॥ किंशुकाशोकबहले जम्बीरपनसाकुले । कदम्बपाटलाकीर्णे बिल्वनारङ्गशोभिते ॥ RKV_85.32 ॥ चिञ्चिणीचम्पकोपेते ह्यगस्तितरुछादिते । प्रभूतभूतसंयुक्तं वनं सर्वत्र शोभितम् ॥ RKV_85.33 ॥ चित्रकैर् मृगमार्जारैर् हिंस्रैः शम्बरशूकरैः । शशैर्गवयसंयुक्तैः शिखण्डिखरमण्डितम् ॥ RKV_85.34 ॥ प्रविष्टस्तु वने कण्वस्तृषार्तः ÓramapŬita÷ / स्नातो रेवाजले पुण्ये सङ्गमे पापनाशने ॥ RKV_85.35 ॥ अर्चितः परया भक्त्या सोमनाथो युधिष्ठिर । पपौ सुविमलं तोयं सर्वपापक्षयंकरम् ॥ RKV_85.36 ॥ फलानि च विचित्राणि चखाद सह किंकरैः । सुप्तः पादपच्छायायां श्रान्तो मृगवधेन च ॥ RKV_85.37 ॥ तावत्तीर्थवरं विप्रः स्नानार्थं सङ्गमं गतः । मार्गगो ब्राह्मणो हर्षोद्युक्तस्तद्गतमानसः ॥ RKV_85.38 ॥ अबला तमुवाचेदं तिष्ठ तिष्ठ द्विजोत्तम । त्रस्तो निरीक्षते यावद्दिशः सर्वा नरेश्वर ॥ RKV_85.39 ॥ tÃvadv­k«asamÃrƬhÃæ स्त्रियं रक्ताम्बरावृताम् । रक्तमाल्यां तदा बालां रक्तचन्दनचर्चिताम् । raktÃbharaïaÓobhìhyÃæ पाशहस्तां ददर्श ह ॥ RKV_85.40 ॥ स्त्र्युवाच: संदेशं श्रूयतां विप्र यदि गच्छसि सङ्गमे । मद्भर्ता तिष्ठते तत्र शीघ्रमेव विसर्जय ॥ RKV_85.41 ॥ एकाकिनी च ते भार्या तिष्ठते वनमध्यगा । इत्याकर्ण्य गतो विप्रः सङ्गमं सुरदुर्लभे ॥ RKV_85.42 ॥ वृक्षच्छायान्वितः कण्वो ब्राह्मणेनावलोकितः । उवाच तं प्रति तदा वचनं ब्राह्मणोत्तमः ॥ RKV_85.43 ॥ ब्राह्मण उवाच: वनान्तरे मया दृष्टा बाला कमललोचना । रक्ताम्बरधरा तन्वी रक्तचन्दनचर्चिता ॥ RKV_85.44 ॥ रक्तमाल्या suÓobhìhyà पाशहस्ता मृगेक्षणा । v­k«ÃrƬhÃvadadvÃkyaæ मद्भर्ता प्रेष्यतामिति ॥ RKV_85.45 ॥ कण्व उवाच: कस्मिन्स्थाने तु विप्रेन्द्र विद्यते मृगलोचना । कस्य सा केन कार्येण सर्वमेतद्वदाशु मे ॥ RKV_85.46 ॥ ब्राह्मण उवाच: सङ्गमाद् अर्धक्रोशे सा उद्यानान्ते हि विद्यते । वचनाद् ब्रह्मणस्यैषा न ज्ञाता पार्थिवेन तु ॥ RKV_85.47 ॥ तदा स कण्वभूपालः स्वकं दूतं समादिशत् । कण्व उवाच: गच्छ त्वं पृच्छतां तां क्वागता क्वच गमिष्यसि । प्रेषितस्त्वरितो दूतो गतो नारीसमीपतः ॥ RKV_85.48 ॥ वृक्षस्थां ददृशो बालामुवाच नृपसत्तम । मन्नाथः पृच्छति त्वां तु कासि त्वं क्व गमिष्यसि ॥ RKV_85.49 ॥ कन्योवाच: गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् । इह प्रच्छन् न पापानां शास्ता वैवस्वतो यमः ॥ RKV_85.50 ॥ ब्रह्महत्या च संजाता मृगरूपधरद्विजात् । मया युक्तो ऽपि ते राजा मुक्तस्तीर्थप्रभावतः ॥ RKV_85.51 ॥ अर्धक्रोशान्तरान् मध्ये ब्रह्महत्या न संविशेत् । सोमनाथप्रभावो ऽयं वाराणस्याः समः स्मृतः ॥ RKV_85.52 ॥ गच्छ त्वं प्रेष्यतां राजा शीघ्रम् अत्र न संशयः । गतो भृत्यस्ततः शीघ्रं वेपमानः सुविह्वलः ॥ RKV_85.53 ॥ समस्तं कथयामास यद्वृत्तं हि पुरातनम् । तस्य वाक्यादसौ राजा पतितो धरणीतले ॥ RKV_85.54 ॥ भृत्य उवाच: कस्मात् त्वं शोचसे नाथ पूर्वोपात्तं शुभाशुभम् । इत्याकर्ण्य वचस्तस्य राजा वचनम् अब्रवीत् ॥ RKV_85.55 ॥ प्राणत्यागं करिष्यामि सोमनाथसमीपतः । शीघ्रमानीयतां वह्निरिन्धनानि बहूनि च ॥ RKV_85.56 ॥ आनीतं तत्क्षणात्सर्वं भृत्यैस् तद्वशवर्तिभिः । स्नानं कृत्वा शुभे तोये सङ्गमे पापनाशने ॥ RKV_85.57 ॥ अर्चितः परया भक्त्या सोमनाथो महीभृता । त्रिःप्रदक्षिणतः कृत्वा ज्वलन्तं जातवेदसम् ॥ RKV_85.58 ॥ प्रविष्टः कण्वराजासौ हृदि ध्यात्वा जनार्दनम् । पीताम्बरधरं देवं जटामुकुटधारिणम् ॥ RKV_85.59 ॥ श्रिया युक्तं सुपर्णस्थं शङ्खचक्रगदाधरम् । सुरारिसूदनं दध्यौ सुगतिर् मे भवत्विति ॥ RKV_85.60 ॥ पपात पुष्पवृष्टिस्तु साधु साधु नृपात्मज । आश्चर्यमतुलं दृष्ट्वा निरीक्ष्य च परस्परम् ॥ RKV_85.61 ॥ मृतं तैः पावके भृत्यैर्हृदि ध्यात्वा गदाधरम् । विमानस्थास् ततः सर्वे संजाताः पाण्डुनन्दन ॥ RKV_85.62 ॥ निष्पापास्ते दिवं याताः सोमनाथप्रभावतः । ब्राह्मणे सङ्गमे तत्र ध्यायमाने वृषध्वजम् ॥ RKV_85.63 ॥ श्रीमार्कण्डेय उवाच: सोमनाथप्रभावो ऽयं शृणुष्वैकमना विधिम् । अष्टम्यां वा चतुर्दश्यां सर्वकालं रवेर्दिने ॥ RKV_85.64 ॥ विशेषाच्छुक्लपक्षे चेत्सूर्यवारेण सप्तमी । उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम् ॥ RKV_85.65 ॥ पञ्चामृतेन गव्येन स्नापयेत् परमेश्वरम् । श्रीखण्डेन ततो गुण्ठ्य पुष्पधूपादिकं ददेत् ॥ RKV_85.66 ॥ घृतेन बोधयेद् दीपं नृत्यं गीतं च कारयेत् । सोमवारे tathëÂamyÃæ प्रभाते पूजयेद् द्विजान् ॥ RKV_85.67 ॥ जितक्रोधानात्मवतः परनिन्दाविवर्जितान् । sarvÃÇgarucirächastÃn स्वदारपरिपालकान् ॥ RKV_85.68 ॥ गायत्रीपाठमात्रांश्च विकर्मविरतान् सदा । पुनर्भूवृषलीशूद्री चरेयुर् यस्य मन्दिरे ॥ RKV_85.69 ॥ दूरतो ऽसौ द्विजस्त्याज्य आत्मनः श्रेय इच्छता । हीनाङ्गान् अतिरिक्ताङ्गान् येषां पूर्वापरं न हि ॥ RKV_85.70 ॥ व्रते श्राद्धे तथा दाने दूरतस्तान् विवर्जयेत् । आयसी तरुणी तुल्या द्विजाः स्वाध्यायवर्जिताः ॥ RKV_85.71 ॥ आत्मानं सह याज्येन पातयन्ति न संशयः । शाल्मलीनावतुल्याः स्युः षट्कर्मनिरता द्विजाः ॥ RKV_85.72 ॥ दातारं च तथात्मानं तारयन्ति तरन्ति च । श्राद्धं सोमेश्वरे पार्थ यः कुर्याद्गतमत्सरः ॥ RKV_85.73 ॥ प्रेतास्तस्य हि सुप्रीता यावद् आभूतसम्प्लवम् । अन्नं वस्त्रं हिरण्यं च यो दद्याद् अग्रजन्मने ॥ RKV_85.74 ॥ स याति शाङ्करे लोक इति मे satyabhëitam । हयं यो यच्छते तत्र सम्पूर्णं तरुणं सितम् ॥ RKV_85.75 ॥ रक्तं वा पीतवर्णं वा सर्वलक्षणसंयुतम् । कुङ्कुमेन विलिप्ताङ्गावग्रजन्महयावपि ॥ RKV_85.76 ॥ स्रग्दामभूषितौ कार्यौ सितवस्त्रावगुण्ठितौ । अङ्घ्रिः प्रदीयतां स्कन्धे मदीये हयमारुह ॥ RKV_85.77 ॥ ÃrƬhe ब्राह्मणे ब्रूयाद् भास्करः प्रीयतामिति । स याति शांकरं लोकं सर्वपापविवर्जितः ॥ RKV_85.78 ॥ उपरागे तु सोमस्य तीर्थं गत्वा जितेन्द्रियः । सत्यलोकाच् च्युतश्चापि राजा भवति धार्मिकः ॥ RKV_85.79 ॥ तस्य वासः सदा राजन्न नश्यति कदाचन । दीर्घायुर्जायते पुत्रो भार्या च वशवर्तिनी ॥ RKV_85.80 ॥ जीवेद्वर्षशतं साग्रं सर्वदुःखविवर्जितः । सोपवासो जितक्रोधो धेनुं दद्याद्द्विजन्मने ॥ RKV_85.81 ॥ सवत्सां क्षीरसंयुक्तां श्वेतवस्त्रावलोकिताम् । शबलां पीतवर्णां च धूम्रां वा नीलकर्बुराम् ॥ RKV_85.82 ॥ कपिलां वा सवत्सां च घण्टाभरणभूषिताम् । रूप्यखुरां कांस्यदोहां स्वर्णशृङ्गीं नरेश्वर ॥ RKV_85.83 ॥ श्वेतया वर्धते वंशो रक्ता सौभाग्यवर्धिनी । शबला पीतवर्णा च दुःखघ्न्यौ संप्रकीर्तिते ॥ RKV_85.84 ॥ कपिला नाशयेत् पापं सप्तजन्मसमुद्भवम् । सत्यलोकमवाप्नोति गोप्रदायी नरेश्वर ॥ RKV_85.85 ॥ पक्षान्ते ऽथ व्यतीपाते वै धृतौ रविसंक्रमे । दिनक्षये गजच्छायां ग्रहणे भास्करस्य च ॥ RKV_85.86 ॥ ये व्रजन्ति महात्मानः सङ्गमे सुरदुर्लभे । मृदावगुण्ठयित्वा तु चात्मानं सङ्गमे विशेत् ॥ RKV_85.87 ॥ हृदयान्तर्जले जाप्या प्राणायामो ऽथवा नृप । गायत्री वैष्णवी चैव सौरी शैवी यदृच्छया । ते ऽपि पापैः प्रमुच्यन्त इत्येवं शङ्करो ऽब्रवीत् ॥ RKV_85.88 ॥ जगतीं सोमनाथस्य यस्तु कुर्यात् प्रदक्षिणाम् । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ॥ RKV_85.89 ॥ ब्रह्महत्या सुरापानं गुरुदारनिषेवणम् । भ्रूणहा स्वर्णहर्ता च मुच्यन्ते नात्र संशयः ॥ RKV_85.90 ॥ तीर्थाख्यानमिदं पुण्यं यः शृणोति जितेन्द्रियः । व्याधितो मुच्यते रोगी चारोगी सुखमाप्नुयात् ॥ RKV_85.91 ॥ यत्ते संदह्यते चेतः शृणु तन्मे युधिष्ठिर । नैकापि नृप लोके ऽस्मिन् भ्रूणहत्या सुदुस्त्यजा ॥ RKV_85.92 ॥ किमु षड्विंशतिं पार्थ प्राप याः क्षणदाकरः । सो ऽपि तीर्थमिदं प्राप्य तपस्तप्त्वा सुदुश्चरम् ॥ RKV_85.93 ॥ विमुक्तः सर्वपापेभ्यः शीतरश्मिरभूत्सुखी । श्रूयते नृप पौराणी गाथा गीता महर्षिभिः ॥ RKV_85.94 ॥ लिङ्गं प्रतिष्ठितं ह्येकं दशभ्रूणहनं भवेत् । अतो लिङ्गत्रयं सोमः स्थापयामास भारत ॥ RKV_85.95 ॥ रेवउरिसंगमे ह्याद्यं द्वितीयं भृगुकच्छके । ततः सिद्धिं परां प्राप्य प्रभासे तु तृतीयकम् ॥ RKV_85.96 ॥ इति ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् । धर्म्यं यशस्यमायुष्यं स्वर्ग्यं संशुद्धिकृन्नृणाम् ॥ RKV_85.97 ॥ पुत्रार्थी लभते पुत्रान्निष्कामः स्वर्गमाप्नुयात् । मुच्यते सर्वपापेभ्यस् तीर्थं कृत्वा परं नृप ॥ RKV_85.98 ॥ एतत्ते सर्वमाख्यातं सोमनाथस्य यत्फलम् । श्रुत्वा पुत्रमवाप्नोति स्नात्वा cëÂau न संशयः ॥ RKV_85.99 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमनाथतीर्थमाहात्म्यवर्णनं नाम पञ्चाशीतितमो ऽध्यायः ॥ RKV अध्याय 86 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महाराज पिङ्गलावर्तम् उत्तमम् । सङ्गमस्य समीपस्थं रेवाया उत्तरे तटे । हव्यवाहेन राजेन्द्र स्थापितः पिङ्गलेश्वरः ॥ RKV_86.1 ॥ युधिष्ठिर उवाच: हव्यवाहेन भगवन्नीश्वरः स्थापितः कथम् । एतदाख्याहि मे सर्वं प्रसादाद् वक्तुम् अर्हसि ॥ RKV_86.2 ॥ मार्कण्डेय उवाच: शम्भुना रेतसा राजंस्तर्पितो हव्यवाहनः । प्राप्तसौख्येन रौद्रेण gauryÃkrŬanacetasà // RKV_86.3 // हव्यवाहमुखे क्षिप्तं रुद्रेणामिततेजसा । रुद्रस्य रेतसा दग्धस् तीर्थयात्राकृतादरः ॥ RKV_86.4 ॥ सागरांश्च नदीर्गत्वा क्रमाद्रेवां समागतः । चचार परया भक्त्या ध्यानमुग्रं हुताशनः ॥ RKV_86.5 ॥ वायुभक्षः शतं साग्रं यावत्तेपे हुताशनः । तावत्तुष्टो महादेवो वरदो जातवेदसः । संनिधौ समुपेत्याथ वचनं चेदम् अब्रवीत् ॥ RKV_86.6 ॥ ईश्वर उवाच: वरं वृणीष्व हव्याश यस्ते मनसि वर्तते ॥ RKV_86.7 ॥ वह्निर् उवाच: नमस्ते सर्वलोकेश उग्रमूर्ते नमो ऽस्तु ते । रेतसा तव संदग्धः कुष्ठी जातो महेश्वर । कृपां कुरु महादेव मम रोगं विनाशय ॥ RKV_86.8 ॥ ईश्वर उवाच: हव्यवाह भवारोगो मत्प्रसादाच्च सत्वरम् । अत्र तीर्थे कृतस्नानः स्वरूपं प्रतिपत्स्यसे ॥ RKV_86.9 ॥ इत्युक्त्वा च महादेवस्तत्रैवान्तरधीयत । अनन्तरं हव्यवाहः सस्नौ रेवाजले त्वरन् ॥ RKV_86.10 ॥ तदैव रोगनिर्मुक्तो ऽभवद्दिव्यस्वरूपवान् । स्थापयामास देवेशं स वह्निः पिङ्गलेश्वरम् ॥ RKV_86.11 ॥ नाम्ना संपूजयामास तुष्टाव स्तुतिभिर्मुदा । ततो जगाम देशं स्वं देवानां हव्यवाहनः ॥ RKV_86.12 ॥ हव्यवाहेन भूपैवं स्थापितः पिङ्गलेश्वरः । जितक्रोधो हि यस्तत्र उपवासं समाचरेत् ॥ RKV_86.13 ॥ अतिरान्त्रफलं तस्य अन्ते रुद्रत्वमाप्नुयात् । गुणान्विताय विप्राय कपिलां तत्र भारत ॥ RKV_86.14 ॥ अलंकृत्य सवत्सां च शक्त्यालङ्कारभूषिताम् । यः प्रयच्छति राजेन्द्र स गच्छेत्परमां गतिम् ॥ RKV_86.15 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पिङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम षडशीतितमो ऽध्यायः ॥ RKV अध्याय 87 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल तीर्थं परमशोभनम् । स्थापितं मुनिसङ्घैर् यद्ब्रह्मवंशसमुद्भवैः ॥ RKV_87.1 ॥ ऋणमोचनमित्याख्यं रेवातटसमाश्रितम् । षण्मासं मनुजो भक्त्या तर्पयन् पितृदेवताः ॥ RKV_87.2 ॥ देवैः पितृमनुष्यैश्च ऋणमात्मकृतं च यत् । मुच्यते तत्क्षणान् मर्त्यः स्नातो वै नर्मदाजले ॥ RKV_87.3 ॥ प्रत्यक्षं दुरितं तत्र दृश्यते फलरूपतः । तत्र तीर्थे तु यो राजन्नेकचित्तो जितेन्द्रियः ॥ RKV_87.4 ॥ स्नात्वा दानं च वै दद्याद् अर्चयेद् गिरिजापतिम् । ऋणत्रयविनिर्मुक्तो नाके दीप्यति देववत् ॥ RKV_87.5 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऋणत्रयमोचनतीर्थमाहात्म्यवर्णनं नाम सप्ताशीतितमो ऽध्यायः ॥ RKV अध्याय 88 श्रीमार्कण्डेय उवाच: तस्यैवानन्तरं पार्थ कापिलं तीर्थम् आश्रयेत् । स्थापितं कपिलेनैव सर्वपातकनाशनम् ॥ RKV_88.1 ॥ अष्टम्यां च सिते पक्षे चतुर्दश्यां नरेश्वर । स्नापयेत्परया भक्त्या कपिलाक्षीरसर्पिषा ॥ RKV_88.2 ॥ श्रीखण्डेन सुगन्धेन गुण्ठयेत महेश्वरम् । ततः सुगन्धपुष्पैश्च श्वेतैश्च नृपसत्तम ॥ RKV_88.3 ॥ ये ऽर्चयन्ति जितक्रोधा न ते यान्ति यमालयम् । असिपत्त्रवनं घोरं यमचुल्ही सुदारुणा ॥ RKV_88.4 ॥ दृश्यते नैव विद्वद्भिः कपिलेश्वरपूजनात् । स्नात्वा रेवाजले पुण्ये भोजयेद् brÃhmaïächubhÃn // RKV_88.5 // गोप्रदानेन वस्त्रेण तिलदानेन भारत । छत्रशय्याप्रदानेन राजा भवति धार्मिकः ॥ RKV_88.6 ॥ तीव्रतेजा विघोरश् च जीवत्पुत्रः प्रियंवदः । शत्रुवर्गो न तस्य स्यात् कदाचित् पाण्डुनन्दन ॥ RKV_88.7 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपिलेश्वरतीर्थमाहात्म्यवर्णनं nÃmëÂÃÓÅtitamo ऽध्यायः ॥ RKV अध्याय 89 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र पूतिकेश्वरमुत्तमम् । नर्मदादक्षिणे कूले सर्वपापक्षयंकरम् ॥ RKV_89.1 ॥ स्थापितं जाम्बुवन्तेन लोकानां तु हितार्थिना । राजा प्रसेनजिन्नाम तस्यां वक्षस्थलान् मणौ ॥ RKV_89.2 ॥ समुत्क्षिप्ते तु तेनैव सपूतिरभवद्व्रणः । तत्र तीर्थे तपस्तप्त्वा निर्व्रणः समजायत ॥ RKV_89.3 ॥ तेन तत्स्थापितं लिङ्गं पूतिकेश्वरमुत्तमम् । यस्तत्र मनुजो भक्त्या स्नायाद्भरतसत्तम ॥ RKV_89.4 ॥ सर्वान्कामानवाप्नोति सम्पूज्य परमेश्वरम् । k­«ïëÂamyÃæ चतुर्दश्यां सर्वकालं नराधिप । ये ऽर्चयन्ति सदा देवं ते न यान्ति यमालयम् ॥ RKV_89.5 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पूतिकेश्वरतीर्थमाहात्म्यवर्णनं नामैकोननवतितमो ऽध्यायः ॥ RKV अध्याय 90 श्रीमार्कण्डेय उवाच: रेवाया उत्तरे कूले वैष्णवं तीर्थमुत्तमम् । जलशायीति वै नाम विख्यातं वसुधातले ॥ RKV_90.1 ॥ दानवानां वधं कृत्वा सुप्तस्तत्र जनार्दनः । चक्रं प्रक्षालितं तत्र देवदेवेन चक्रिणा । सुदर्शनं च निष्पापं रेवाजलसमाश्रयात् ॥ RKV_90.2 ॥ युधिष्ठिर उवाच: चक्रतीर्थं समाचक्ष्व मुनिसंघैश् च वन्दितम् । विष्णोः प्रभावमतुलं रेवायाश्चैव यत्फलम् ॥ RKV_90.3 ॥ श्रीमार्कण्डेय उवाच: साधु साधु महाप्राज्ञ विरक्तस्त्वं युधिष्ठिर । गुह्याद्गुह्यतरं तीर्थं निर्मितं चक्रिणा स्वयम् ॥ RKV_90.4 ॥ तत्ते ऽहं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् । आसीत्पुरा महादैत्यस्तालमेघ इति श्रुतः ॥ RKV_90.5 ॥ तेन देवा जिताः सर्वे हृतराज्या नराधिप । यज्ञभागान् स्वयं भुङ्क्ते अहं विष्णुर्न संशयः ॥ RKV_90.6 ॥ धनदस्य हृतं चित्तं हृतः शक्रस्य वारणः । इन्द्राणीं vächate पापो हयरत्नं रवेरपि ॥ RKV_90.7 ॥ तालमेघभयात् पार्थ रविरुद्राः सवासवाः । यमः स्कन्दो जलेशो ऽग्निर्वायुर्देवो धनेश्वरः ॥ RKV_90.8 ॥ सवाक्पतिमहेशाश्च नष्टचित्ताः पितामहम् । गता देवा ब्रह्मलोकं तत्र दृष्ट्वा पितामहम् ॥ RKV_90.9 ॥ तुष्टुवुर्विविधैः स्तोत्रैर् वागीशप्रमुखाः सुराः । गुणत्रयविभागाय पश्चाद् भेदम् उपेयुषे ॥ RKV_90.10 ॥ दृष्ट्वा देवान् निरुत्साहान् विवर्णान् अवनीपते । प्रसादाभिमुखो देवः प्रत्युवाच दिवौकसः ॥ RKV_90.11 ॥ ब्रह्मोवाच: स्वागतं सुरसङ्घस्य कान्तिर्नष्टा पुरातनी । हिमक्लिष्टप्रभावेण ज्योतींषीव मुखानि वः ॥ RKV_90.12 ॥ प्रशमादर्चिषाम् एतद् अनुद्गीर्णं सुरायुधम् । वृत्रस्य हन्तुः कुलिशं कुण्ठितश्रीव लक्ष्यते ॥ RKV_90.13 ॥ किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः । मन्त्रेण हतवीर्यस्य फणिनो दैन्यम् आश्रितः ॥ RKV_90.14 ॥ कुबेरस्य मनःशल्यं शंसतीव पराभवम् । अपविद्धगतो वायुर्भग्नशाख इव द्रुमः ॥ RKV_90.15 ॥ यमो ऽपि विलिखन्भूमिं दण्डेनास्तमितत्विषा । कुरुते ऽस्मिन्न् अमोघो ऽपि निर्वाणालातलाघवम् ॥ RKV_90.16 ॥ अमी च कथमादित्याः प्रतापक्षतिशीतलाः । चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥ RKV_90.17 ॥ तद्ब्रूत वत्साः किमितः प्रार्थयध्वं समागताः । किमागमनकृत्यं वो ब्रूत निःसंशयं सुराः ॥ RKV_90.18 ॥ मयि सृष्टिर् हि लोकानां रक्षा युष्मास्ववस्थिता । ततो मन्दानिलोद्भूतकमलाकरशोभिना ॥ RKV_90.19 ॥ गुरुं नेत्रसहस्रेण प्रेरयामास वृत्रहा । स द्विनेत्रं हरेश्चक्षुः सहस्रनयनाधिकम् ॥ RKV_90.20 ॥ वाचस्पतिरुवाचेदं präjalir जलजासनम् । युष्मद्वंशोद्भवस्तात तालमेघो महाबलः ॥ RKV_90.21 ॥ उपतापयते देवान्धूमकेतुरिवोच्छ्रितः । तेन देवगणाः सर्वे दुःखिता दानवेन च ॥ RKV_90.22 ॥ तालमेघो दैत्यपतिः सर्वान्नो बाधते बली । तस्मात्त्वां शरणं प्राप्ताः शरणं नो विधे भव ॥ RKV_90.23 ॥ ततः प्रसन्नो भगवान् वेधास्तान् अब्रवीद् वचः ॥ RKV_90.24 ॥ ब्रह्मोवाच: तालमेघेन वो मध्ये बली तेन समः सुराः । विना माधवदेवेन साध्यो मे नैव दानवः ॥ RKV_90.25 ॥ ततः सुरगणाः सर्वे विरिञ्चिप्रमुखा नृप । क्षीरोदं प्रस्थिताः सर्वे दुःखितास्तेन वैरिणा ॥ RKV_90.26 ॥ त्वरिताः प्रस्थिता देवाः केशवं द्रष्टुकाम्यया । क्षीरोदं सागरं गत्वास्तुवंस्ते जलशायिनम् ॥ RKV_90.27 ॥ देवा ऊचुः । जगदादिरनादिस्त्वं जगदन्तो ऽप्यनन्तकः । जगन्मूर्तिरमूर्तिस्त्वं जय गीर्वाणपूजित ॥ RKV_90.28 ॥ जय क्षीरोदशयन जय लक्ष्म्या सदा वृत । जय दानवनाशाय जय देवकिनन्दन ॥ RKV_90.29 ॥ जय शङ्खगदापाणे जय चक्रधर प्रभो । इति देवस्तुतिं श्रुत्वा प्रबुद्धो जलशाय्यथ ॥ RKV_90.30 ॥ उवाच मधुरां वाणीं मेघगम्भीरनिस्वनाम् । किमर्थं बोधितो ब्रह्मन् समर्थैर् वः सुरासुरैः ॥ RKV_90.31 ॥ ब्रह्मोवाच: तालमेघभयात्कृष्ण सम्प्राप्तास् तव मन्दिरम् । न वध्यः कस्यचित् पापस्तालमेघो जनार्दन ॥ RKV_90.32 ॥ त्वमेव जहि तं दुष्टं मृत्युं यास्यति नान्यथा ॥ RKV_90.33 ॥ श्रीकृष्ण उवाच: स्वस्थानं गम्यतां देवाः स्वकीयां लभत प्रजाम् । दुष्टात्मानं हनिष्यामि तालमेघं महाबलम् ॥ RKV_90.34 ॥ स्थानं ब्रुवन्तु मे देवा वसेद्यत्र स दानवः ॥ RKV_90.35 ॥ देवा ऊचुः । हिमाचलगुहायां स वसते दानवेश्वरः । चतुर्विंशतिसाहस्रैः कन्याभिः परिवारितः ॥ RKV_90.36 ॥ तुरङ्गैः स्यन्दनैः कृष्ण संख्या तस्य न विद्यते । नटा नानाविधास्तत्र असंख्यातगुणा हरे ॥ RKV_90.37 ॥ द्विरदाः पर्वताकारा हयाश्च द्विरदोपमाः । महाबलो वसेत्तत्र गीर्वाणभयदायकः ॥ RKV_90.38 ॥ श्रुत्वा देवो वचस्तेषां देवानामातुरात्मनाम् । अचिन्तयद्गरुत्मन्तं शत्रुसङ्घविनाशनम् ॥ RKV_90.39 ॥ चक्रं करेण संगृह्य गदाचक्रधरः प्रभुः । शार्ङ्गं च मुशलं सीरं करैर्गृह्य जनार्दनः ॥ RKV_90.40 ॥ ÃrƬha÷ पक्षिराजेन्द्रं वधार्थं दानवस्य च । दानवस्य पुरे पेतुरुत्पाता घोररूपिणः ॥ RKV_90.41 ॥ गोमायुर्गृध्रमध्ये तु कपोतैः सममाविशत् । विना वातेन तस्यैव ध्वजदण्डः पपात ह ॥ RKV_90.42 ॥ सर्पसूषकयोर् युद्धं तथा केसरिनागयोः । उन्मार्गाः सरितस्तत्रावहन्रक्तविमिश्रिताः । अकालतरुपुष्पाणि दृश्यन्ते स्म समन्ततः ॥ RKV_90.43 ॥ ततः प्राप्तो जगन्नाथो हिमवन्तं नगेश्वरम् । päcajanyaÓvasahasà पूरितः पुरसन्निधौ ॥ RKV_90.44 ॥ तेन शब्देन महता hyÃrƬho दानवेश्वरः । उवाच च तदा वाक्यं तालमेघो महाबलः ॥ RKV_90.45 ॥ तालमेघ उवाच: को ऽयं मृत्युवशं प्राप्तो ह्यज्ञात्वा मम विक्रमम् । धुन्धुमाराज्ञया ह्याशु स्वसैन्यपरिवारितः ॥ RKV_90.46 ॥ बलादानय तं बद्ध्वा ममाग्रे बहुशालिनम् ॥ RKV_90.47 ॥ धुन्धुमार उवाच: आनयामि न सन्देहः सुरो यक्षो ऽथ किन्नरः । स्यन्दनौघैः समायुक्तो गजवाजिभटैः सह ॥ RKV_90.48 ॥ हृष्टस्ततो जगद्योनिः सुपर्णस्थो महाबलः । गृह्यतां गृह्यतामेष इत्युक्तास्तेन किंकराः ॥ RKV_90.49 ॥ चतुर्दिक्षु प्रधावन्त इतश्चेतश्च सर्वतः । सुपर्णेनाग्निरूपेण दग्धास्ते शलभा यथा ॥ RKV_90.50 ॥ धुन्धुमारो ऽपि कृष्णेन शरघातेन tìita÷ / हतो वक्षःस्थले पापो मृतावस्थो रथोपरि ॥ RKV_90.51 ॥ हाहाकारं ततः सर्वे दानवाश्चक्रुरातुराः । तालमेघस् ततः क्रुद्धो rathÃrƬho विनिर्गतः । ददृशे केशवं पार्थ शङ्खचक्रगदाधरम् ॥ RKV_90.52 ॥ तालमेघ उवाच: अन्ये ते दानवाः कृष्ण ये हताः समरे त्वया । हिरण्यकशिपुप्रख्यानपुमांसो हि ते ऽच्युत ॥ RKV_90.53 ॥ इत्युक्त्वा दानवः पार्थ वर्षयामास सायकैः । दानवस्य शरान् मुक्तान् छेदयामास केशवः ॥ RKV_90.54 ॥ गरुत्मानवधीत्सैन्यमवध्यं यत्सुरासुरैः । कृष्णेन द्विगुणास्तस्य प्रेषिताः स्वशिलीमुखाः ॥ RKV_90.55 ॥ द्विगुणं द्विगुणीकृत्य प्रेषयामास दानवः । तानप्यष्टगुणैः कृष्णश्छादयामास सायकैः ॥ RKV_90.56 ॥ ततः क्रुद्धेन दैत्येन ह्याग्नेयं बाणमुत्तमम् ॥ RKV_90.57 ॥ वारुणं प्रेषयामास त्वाग्नेयं शमितं ततः । वारुणेनैव वायव्यं तालमेघो व्यसर्जयत् ॥ RKV_90.58 ॥ सार्पं चैव हृषीकेशो वायव्यस्य प्रशान्तये । नारसिंहं नृसिंहो ऽपि प्रेषयामास पाण्डव ॥ RKV_90.59 ॥ नारसिंहं ततो दृष्ट्वा तालमेघो महाबलः । उत्तीर्य स्यन्दनाच्छीघ्रं गृहीत्वा खड्गचर्मणी ॥ RKV_90.60 ॥ कृष्ण त्वां प्रेषयिष्यामि यममार्गं सुदारुणम् । इत्युक्त्वा दानवः पार्थ आगतः केशवं प्रति ॥ RKV_90.61 ॥ kha¬genÃtìayaddaityo गदापाणिं जनार्दनम् । मण्डलाग्रं ततो गृह्य केशवो हृष्टमानसः ॥ RKV_90.62 ॥ जघनोरःस्थले पार्थ तालमेघं महाहवे । जनार्दनस् तदा दैत्यं दैत्यो हरिमहन्मृधे ॥ RKV_90.63 ॥ जनार्दनस् ततः क्रुद्धस्तालमेघाय भारत । अमोघं चक्रमादाय मुक्तं तस्य च मूर्धनि ॥ RKV_90.64 ॥ निपपात शिरस् तस्य पर्वताश्च चकम्पिरे । समुद्राः क्षुभिताः पार्थ नद्य उन्मार्गगामिनीः ॥ RKV_90.65 ॥ पुष्पवृष्टिं ततो देवा मुमुचुः केशवोपरि । अवध्यः सुरसङ्घानां सूदितः केशव त्वया ॥ RKV_90.66 ॥ स्वस्थाश्चैव ततो देवास्तालमेघे निपातिते । जनार्दनो ऽपि कौन्तेय नर्मदातटमाश्रितः ॥ RKV_90.67 ॥ क्षीरोदां नर्मदां मत्वा अनन्तभुजगोपरि । लक्ष्म्या समन्वितः कृष्णो निलीनश्चोत्तरे तटे ॥ RKV_90.68 ॥ चक्रं विभीषणं मर्त्ये ज्वालामालासमन्वितम् । पतितं नर्मदातोये जलशायिसमीपतः ॥ RKV_90.69 ॥ निर्धूतकल्मषं जातं नर्मदातोययोगतः । तालमेघवधोत्पन्नं यत्पापं नृपनन्दन ॥ RKV_90.70 ॥ तत्स्रवं क्षालितं सद्यो नर्मदांभसि भारत । तदाप्रभृति लोके ऽस्मिञ्जलशायी महीपते ॥ RKV_90.71 ॥ चक्रतीर्थं वदन्त्यन्ये केचित् कालाघनाशनम् । विख्यातं भारते वर्षे नर्मदायां महीपते ॥ RKV_90.72 ॥ तत्तीर्थस्य प्रभावो ऽयं श्रूयतामवनीपते । यथा 'नन्तो हि नागानां देवानां च जनार्दनः ॥ RKV_90.73 ॥ मासानां मार्गशीर्षो ऽस्ति नदीनां नर्मदा यथा । मासि मार्गशिरे पार्थ ह्येकादश्यां सिते ऽहनि ॥ RKV_90.74 ॥ गत्वा यो मनुजो भक्त्या कामक्रोधविवर्जितः । वैष्णवीं भावनां कृत्वा जलेशं तु व्रजेत वै ॥ RKV_90.75 ॥ एकभुक्तं च नक्तं च तथैवायाचितं नृप । उपवासं तथा दानं ब्राह्मणानां च भोजनम् ॥ RKV_90.76 ॥ करोति च कुरुश्रेष्ठ न स याति यमालयम् । यमलोकभयाद्भीता ये लोकाः पाण्डुनन्दन ॥ RKV_90.77 ॥ ते पश्यन्तु श्रियः कान्तं नागपर्यङ्कशायिनम् । गोपीजनसमावृत्तं योगनिद्रां समाश्रितम् । विश्वरूपं जगन्नाथं संसारभयनाशनम् ॥ RKV_90.78 ॥ स्नापयेत् परया भक्त्या क्षौद्रक्षीरेण सर्पिषा । खण्डेन तोयमिश्रेण जगद्योनिं जनार्दनम् ॥ RKV_90.79 ॥ स्नाप्यमानं च पश्यन्ति ये लोका गतमत्सराः । ते यान्ति परमं लोकं सुरासुरनमस्कृतम् ॥ RKV_90.80 ॥ घृतेन बोधयेद् दीपमथवा तैलपूरितम् । रात्रौ जागरणं कृत्वा दैवस्याग्रे विमत्सराः ॥ RKV_90.81 ॥ ये कथां वैष्णवीं भक्त्या ӭण्वन्ति च नृपोत्तम । ब्रह्महत्यादिपापानि नश्यन्ते नात्र संशयः ॥ RKV_90.82 ॥ प्रदक्षिणन्ति ये मर्त्या जलशायिजगद्गुरुम् । प्रदक्षिणीकृता तैस्तु सप्तद्वीपा वसुंधरा ॥ RKV_90.83 ॥ ततः प्रभाते विमले पित्ःन् संतर्पयेज् जलैः । श्राद्धं च ब्राह्मणैस्तत्र योग्यैः पाण्डव मानवाः ॥ RKV_90.84 ॥ स्वदारनिरतैः शान्तैः परदारविवर्जकैः । वेदाभ्यसनशीलैश्च स्वकर्मनिरतैः शुभैः ॥ RKV_90.85 ॥ नित्यं यजनशीलैश्च त्रिसन्ध्यापरिपालकैः । श्रद्धया कारयेच्छ्राद्धं यदीच्छेच्छ्रेय आत्मनः ॥ RKV_90.86 ॥ ते धन्या मानुषे लोके वन्द्या हि भुवि मानवाः । ये वसन्ति सदाकालं पादपद्माश्रया हरेः ॥ RKV_90.87 ॥ जलशायं प्रपश्यन्ति प्रत्यक्षं सुरनायकम् । पक्षोपवासं पाराकं व्रतं चान्द्रायणं शुभम् ॥ RKV_90.88 ॥ मासोपवासमुग्रं च षष्ठान्नं पञ्चमं व्रतम् । तत्र तीर्थे तु यः कुर्यात् सो ऽक्षयां गतिम् आप्नुयात् ॥ RKV_90.89 ॥ श्रीमार्कण्डेय उवाच: अतः परं प्रवक्ष्यामि तिलधेनोश्च यत्फलम् । यथा यस्मिन्यदा देया दाने तस्याः शुभं फलम् ॥ RKV_90.90 ॥ एतत्कथान्तरं पुण्यमृषेर्द्वैपायनात्पुरा । श्रुतं हि नैमिषे पुण्ये नारदाद्यैरनेकधा ॥ RKV_90.91 ॥ इदं परममायुष्यं मङ्गल्यं कीर्तिवर्धनम् । विप्राणां श्रावयन्विद्वान्फलानन्त्यंसमश्नुते ॥ RKV_90.92 ॥ बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः । विभक्तदक्षिणा ह्येता दातारं नाप्नुवन्ति च ॥ RKV_90.93 ॥ एकमेतत्प्रदातव्यं न बहूनां युधिष्ठिर । सा च विक्रयमापन्ना दहत्यासप्तमं कुलम् ॥ RKV_90.94 ॥ यथालाभा तु सर्वेषां चतुर्द्रोणा तु गौः स्मृता । द्रोणस्य वत्सकः कार्यो बहूनां वापि कामतः ॥ RKV_90.95 ॥ यस्मिन्देशे तु यन्मानं विषये वा विचारितम् । तेन मानेन तां कुर्वन्नक्षयं फलम् अश्नुते ॥ RKV_90.96 ॥ सुखपूर्वं शुचौ भूमौ पुष्पधूपाक्षतैस्तथा । कर्णाभ्यां रत्ने दातव्ये दीपौ नेत्रद्वये तथा ॥ RKV_90.97 ॥ श्रीखण्डमुरसि स्थाप्यं ताभ्यां चैव तु käcanam । ऊर्ध्वे मधु घृतं देयं कुर्यात् सर्षपरोमकम् ॥ RKV_90.98 ॥ कम्बले कम्बलं दद्याच्छ्रोण्यां मधु घृतं तथा । यवसं पायसं दद्याद् घृतं क्षौद्रसमन्वितम् ॥ RKV_90.99 ॥ स्वर्णशृङ्गी रूप्यशिफारुक्मलाङ्गूलसंयुता । रत्नपृष्ठी तु दातव्या कांस्यपात्रावदोहिनी ॥ RKV_90.100 ॥ यत्स्याद्बाल्यकृतं पापं यद्वा कृतमजानता । वाचा कृतं कर्मकृतं मनसा यद्विचिन्तितम् ॥ RKV_90.101 ॥ जले निष्ठीवितं चैव मुशलं वापि लङ्घितम् । वृषलीगमनं चैव गुरुदारनिषेवणम् ॥ RKV_90.102 ॥ कन्याया गमनं चैव सुवर्णस्तेयमेव च । सुरापानं तथा चान्यत्तिलधेनुः पुनाति हि ॥ RKV_90.103 ॥ अहोरात्रोपवासेन विधिवत्तां विसर्जयेत् । या सा यमपुरे घोरे नदी वैतरणी स्मृता ॥ RKV_90.104 ॥ वालुकायोऽश्मस्थला च पच्यते यत्र दुष्कृती । अवीचिर्नरको यत्र यत्र यामलपर्वतौ ॥ RKV_90.105 ॥ यत्र लोहमुखाः काका यत्र श्वानो भयंकराः । असिपत्त्रवनं चैव यत्र सा कूटशाल्मली ॥ RKV_90.106 ॥ तान्सुखेन व्यतिक्रम्य धर्मराजालयं व्रजेत् । धर्मराजस्तु तं दृष्ट्वा सूनृतं वक्ति भारत ॥ RKV_90.107 ॥ विमानमुत्तमं योग्यं मणिरत्नविभूषितम् । अत्रारुह्य नरश्रेष्ठ प्रयाहि परमां गतिम् ॥ RKV_90.108 ॥ मा च चाटु भटे देहि मैव देहि पुरोहिते । मा च काणे विरूपे च न्यूनाङ्गे न च देवले ॥ RKV_90.109 ॥ अवेदविदुषे नैव ब्राह्मणे सर्वविक्रये । मित्रघ्ने च कृतघ्ने च मन्त्रहीने तथैव च ॥ RKV_90.110 ॥ वेदान्तगाय दातव्या श्रोत्रियाय कुटुम्बिने । वेदान्तगसुते देया श्रोत्रिये गृहपालके ॥ RKV_90.111 ॥ सर्वाङ्गरुचिरे विप्रे सद्वृत्ते च प्रियंवदे । पूर्णिमायां तु माघस्य कार्त्तिक्याम् अथ भारत ॥ RKV_90.112 ॥ वैशाख्यां मार्गशीर्ष्यां vëìhyÃæ चैत्र्याम् अथापि वा । अयने विषुवे चैव व्यतीपाते च सर्वदा ॥ RKV_90.113 ॥ षडशीतिमुखे पुण्ये छायायां कुंजरस्य वा । एष ते कथितः कल्पस्तिलधेनोर् मयानघ ॥ RKV_90.114 ॥ व्रजन्ति वैष्णवं लोकं दत्त्वा पादं यमोपरि । प्राणत्यागात् परं लोकं वैष्णवं नात्र संशयः । भित्त्वाशु भास्करं यान्ति नात्र कार्या विचारणा ॥ RKV_90.115 ॥ एतत्ते सर्वमाख्यातं चक्रतीर्थफलं नृप । यच्छ्रुत्वा मानवो भक्त्या सर्वपापैः प्रमुच्यते ॥ RKV_90.116 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे जलशायितीर्थमाहात्म्यवर्णनं नाम नवतितमो ऽध्यायः ॥ RKV अध्याय 91 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल तीर्थपरमपावनम् । चण्डादित्यं नृपश्रेष्ठ स्थापितं चण्डमुण्डयोः ॥ RKV_91.1 ॥ आस्तां पुरा महादैत्यौ चण्डमुण्डौ सुदारुणौ । नर्मदातीरमाश्रित्य चेरतुर् विपुलं तपः ॥ RKV_91.2 ॥ ध्यायन्तौ भास्करं देवं तमोनाशं जगत्त्रये । तुष्टस्तत्तपसा देवः सहस्रांशुरुवाच ह ॥ RKV_91.3 ॥ साधु साध्विति तौ पार्थ नर्मदायाः शुभे तटे । वरं प्रार्थयतं वीरौ यथेष्टं चेतसेच्छितम् ॥ RKV_91.4 ॥ चण्डमुण्डावूचतुः । अजेयौ सर्वदेवानां भूयास्वावां समाहितौ । सर्वरोगैः परित्यक्तौ सर्वकालं दिवाकर ॥ RKV_91.5 ॥ एवमस्त्विति तौ प्राह भास्करो वारितस्करः । इत्युक्त्वान्तर्दधे भानुर्दैत्याभ्यां तत्र भास्करः ॥ RKV_91.6 ॥ स्थापितः परया भक्त्या तं गच्छेदात्मसिद्धये । गीर्वाणांश्च मनुष्यांश्च पित्ःंस् तत्रापि तर्पयेत् ॥ RKV_91.7 ॥ स वसेद् भास्करे लोके विरिञ्चिदिवसं नृप । घृतेन बोधयेद्दीपं षष्ठ्यां स च नरेश्वर । मुच्यते सर्वपापैस्तु प्रतियाति पुरं रवेः ॥ RKV_91.8 ॥ उत्पत्तिं चण्डभानोर्यः शृणोति भरतर्षभ । विजयी स सदा नूनमाधिव्याधिविवर्जितः ॥ RKV_91.9 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चण्डादित्यतीर्थमाहात्म्यवर्णनं नामैकनवतितमो ऽध्यायः ॥ RKV अध्याय 92 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र यमहास्यमनुत्तमम् । सर्वपापहरं तीर्थं नर्मदातटमाश्रितम् ॥ RKV_92.1 ॥ युधिष्ठिर उवाच: यमहास्यं कथं जातं पृथिव्यां द्विजपुंगव । एतत्सर्वं ममाख्याहि परं कौतूहलं हि मे ॥ RKV_92.2 ॥ श्रीमार्कण्डेय उवाच: साधु साधु महाप्राज्ञ पृष्टो ऽहं नृपनन्दन । स्नानार्थं नर्मदां पुण्यामागतस्ते पिता पुरा ॥ RKV_92.3 ॥ रजकेन यथा धौतं वस्त्रं भवति निर्मलम् । तथासौ निर्मलो जातो धर्मराजो युधिष्ठिर ॥ RKV_92.4 ॥ स पश्यन्निर्मलं देहं हसन्प्रोवाच विस्मितः ॥ RKV_92.5 ॥ यम उवाच: मत्पुरं कथम् आयान्ति मनुजाः पापबृंहिताः । स्नानेनैकेन रेवायाः प्राप्यते वैष्णवं पदम् ॥ RKV_92.6 ॥ समर्था ये न पश्यन्ति रेवां पुण्यजलां शुभाम् । जात्यन्धैस्ते समा ज्ञेया मृतैः पङ्गुभिरेव वा ॥ RKV_92.7 ॥ समर्था ये न पश्यन्ति रेवां पुण्यजलां नदीम् । एतस्मात् कारणाद् राजन्हसितो लोकशासनः ॥ RKV_92.8 ॥ स्थापयित्वा यमस्तत्र देवं स्वर्गं जगाम ह । यमहासेश्वरे राजञ्जितक्रोधो जितेन्द्रियः ॥ RKV_92.9 ॥ विशेषाच्चाश्विने मासि कृष्णपक्षे चतुर्दशीम् । उपोष्य परया भक्त्या सर्वपापैः प्रमुच्यते ॥ RKV_92.10 ॥ रात्रौ जागरणं कुर्याद्दीपं देवस्य बोधयेत् । घृतेन चैव राजेन्द्र शृणु तत्रास्ति यत्फलम् ॥ RKV_92.11 ॥ मुच्यते पातकैः सर्वैर् अगम्यागमनोद्भवैः । अभक्ष्यभक्षणोद्भूतैर् अपेयापेयजैर् अपि ॥ RKV_92.12 ॥ अवाह्यवाहिते यत्स्याद् अदोह्यादोहने यथा । स्नानमात्रेण तस्यैवं यान्ति पापान्यनेकधा ॥ RKV_92.13 ॥ यमलोकं न वीक्षेत मनुजः स कदाचन । पित्ःणां परमं गुह्यमिदं भूमौ नरेश्वर ॥ RKV_92.14 ॥ ददताम् अक्षयं सर्वं यमहास्ये न संशयः । अमावास्यां जितक्रोधो यस्तु पूजयते द्विजान् ॥ RKV_92.15 ॥ हिरण्यभूमिदानेन तिलदानेन भूयसा । कृष्णाजिनप्रदानेन तिलधेनुप्रदानतः ॥ RKV_92.16 ॥ विधानोक्तद्विजाग्र्याय ये प्रदास्यन्ति भक्तितः । हयं वा कुंजरं वाथ धूर्वहौ सीरसंयुतौ ॥ RKV_92.17 ॥ कन्यां वसुमतीं गां च महिषीं वा पयस्विनीम् । ददते ये नृपश्रेष्ठ नोपसर्पन्ति ते यमम् ॥ RKV_92.18 ॥ यमो ऽपि भवति प्रीतः प्रतिजन्म युधिष्ठिर । यमस्य वाहो महिषो महिष्यस्तस्य मातरः ॥ RKV_92.19 ॥ तासां दानप्रभावेण यमः प्रीतो भवेद् ध्रुवम् । नासौ यममवाप्नोति यदि पापैः समावृतः ॥ RKV_92.20 ॥ एतस्मात् कारणाद् अत्र महिषीदानमुत्तमम् । तस्याः शृङ्गे जलं कार्यं धूम्रवस्त्रानुवेष्टिता ॥ RKV_92.21 ॥ आयसस्य खुराः कार्यास् ताम्रपृष्ठाः सुभूषिताः । लवणाचलं पूर्वस्यामाग्नेय्यां गुडपर्वतम् ॥ RKV_92.22 ॥ कार्पासं याम्यभागं तु नवनीतं तु नैरृते । पश्चिमे सप्तधान्यानि वायव्ये तंदुलाः स्मृताः ॥ RKV_92.23 ॥ सौम्ये तु käcanaæ दद्याद् ईशाने घृतमेव च । प्रदद्याद्यमराजो मे प्रीयतामित्युदीरयन् ॥ RKV_92.24 ॥ इत्युच्चार्य द्विजस्याग्रे यमलोकं महाभयम् । असिपत्त्रवनं घोरं यमचुल्ली सुदारुणा ॥ RKV_92.25 ॥ रौद्रा वैतरणी चैव कुम्भीपाको भयावहः । कालसूत्रो महाभीमस् तथा यमलपर्वतौ ॥ RKV_92.26 ॥ क्रकचं तैलयन्त्रं च श्वानो गृध्राः सुदारुणाः । निरुच्छ्वासा महानादा भैरवो रौरवस्तथा ॥ RKV_92.27 ॥ एते घोरा याम्यलोके श्रूयन्ते द्विजसत्तम । त्वत्प्रसादेन ते सोम्यास्तीर्थस्यास्य प्रभावतः ॥ RKV_92.28 ॥ दानस्यास्य प्रभावेण यमराजप्रसादतः । नरके ऽहं न यास्यामि द्विज जन्मनि जन्मनि ॥ RKV_92.29 ॥ यमहास्यस्य चाख्यानम् इदं शृण्वन्ति ये नराः । ते ऽपि पापविनिर्मुक्ता न पश्यन्ति यमालयम् ॥ RKV_92.30 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे यमहास्यतीर्थमाहात्म्यवर्णनं नाम द्विनवतितमो ऽध्यायः ॥ RKV अध्याय 93 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र कल्होडीतीर्थमुत्तमम् । विख्यातं भारते लोके गङ्गायाः पापनाशनम् ॥ RKV_93.1 ॥ दुर्लभं मनुजैः पार्थ रेवातटसमाश्रितम् । प्राणिनां पापनाशाय ऊषरं पुष्करं तथा ॥ RKV_93.2 ॥ तत्तु तीर्थमिदं पुण्यमित्येवं शूलिनो वचः । जाह्नवी पशुरूपेण तत्र स्नानार्थमागता ॥ RKV_93.3 ॥ अतस्तद्विश्रुतं लोके कल्होडीतीर्थमुत्तमम् । त्रिरात्रं कारयेत्तत्र पूर्णिमायां युधिष्ठिर ॥ RKV_93.4 ॥ रजस्तमस्तथा क्रोधं दम्भं मात्सर्यमेव च । एतांस्त्यजति यः पार्थ तेनाप्तं मोक्षजं फलम् ॥ RKV_93.5 ॥ पयसा स्नापयेद् देवं त्रिसन्ध्यं च त्र्यहं तथा । पयो गोसम्भवं सद्यः सवत्सा जीवपुत्रिणी ॥ RKV_93.6 ॥ कृत्वा तत्ताम्रजे पात्रे क्षौद्रेण चैव योजिते । ओं नमः श्रीशिवायेति स्नानं देवस्य कारयेत् ॥ RKV_93.7 ॥ स याति त्रिदशस्थानं नाकस्त्रीभिः समावृतः । यस्तत्र विधिवत्स्नात्वा दानं प्रेतेषु यच्छति ॥ RKV_93.8 ॥ शुक्लां गां दापयेत् तत्र प्रीयतां मे पितामहाः । ब्राह्मणे शौचसम्पन्ने स्वदारनिरते सदा ॥ RKV_93.9 ॥ सवत्सां वस्त्रसंयुक्तां हिरण्योपरि संस्थिताम् । सत्त्वयुक्तो ददद् राजञ्छाम्भवं लोकमाप्नुयात् ॥ RKV_93.10 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कल्होडीतीर्थमाहात्म्यवर्णनं नाम त्रिनवतितमो ऽध्यायः ॥ RKV अध्याय 94 श्रीमार्कण्डेय उवाच: तस्यैवानन्तरं राजन्नन्दितीर्थं व्रजेच्छुभम् । सर्वपापहरं पुंसां नन्दिना निर्मितं पुरा ॥ RKV_94.1 ॥ पापौघहतजन्तूनां मोक्षदं नर्मदातटे । अहोरात्रोषितो भूत्वा नन्दिनाथे युधिष्ठिर ॥ RKV_94.2 ॥ पञ्चोपचारपूजायाम् अर्चयेन् नन्दिकेश्वरम् । रत्नानि चैव विप्रेभ्यो यो दद्याद् धर्मनन्दन ॥ RKV_94.3 ॥ स याति परमं स्थानं यत्र वासः पिनाकिनः । सर्वसौख्यसमायुक्तो ऽप्सरोभिः सह मोदते ॥ RKV_94.4 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दिकेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुर्नवतितमो ऽध्यायः ॥ RKV अध्याय 95 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र बदर्याश्रममुत्तमम् । सर्वतीर्थवरं पुण्यं कथितं शंभुना पुरा ॥ RKV_95.1 ॥ यश्चैष भारतस्यार्थे तत्र सिद्धः किरीटभृत् । भ्राता ते फाल्गुनो नाम विद्ध्येनं नरदैवतम् ॥ RKV_95.2 ॥ नरनारायणौ द्वौ तावागतौ नर्मदातटे । ज्ञानं तस्यैव यो राजन्भक्तिमान्वै जनार्दने ॥ RKV_95.3 ॥ समं पश्यति सर्वेषु स्थावरेषु चरेषु च । ब्राह्मणं श्वपचं चैव तत्र प्रीतो जनार्दनः ॥ RKV_95.4 ॥ ऐकात्म्यं पश्य कौन्तेय मयि चात्मनि नान्तरम् । नरनारायणाभ्यां हि कृतं बदरिकाश्रमम् ॥ RKV_95.5 ॥ स्थापितः शङ्करस्तत्र लोकानुग्रहकारणात् । त्रिमूर्तिस्थापितं लिङ्गं स्वर्गमार्गानुमुक्तिदम् ॥ RKV_95.6 ॥ तत्र गत्वा शुचिर्भूत्वा ह्येकरात्रोपवासकृत् । रजस्तमस् तथा त्यक्त्वा सात्त्विकं भावमाश्रयेत् ॥ RKV_95.7 ॥ रात्रौ जागरणं कृत्वा madhumÃsëÂamÅdine / अथवा च चतुर्दश्याम् उभौ पक्षौ च कारयेत् ॥ RKV_95.8 ॥ आश्विनस्य विशेषेण कथितं तव पाण्डव । स्नापयेत् परया भक्त्या क्षीरेण मधुना सह ॥ RKV_95.9 ॥ दध्ना शर्करया युक्तं घृतेन समलंकृतम् । पञ्चामृतम् इदं पुण्यं स्नापयेद् वृषभध्वजम् ॥ RKV_95.10 ॥ स्नाप्यमानं शिवं भक्त्या वीक्षते यो विमत्सरः । तस्य वासः शिवोपान्ते शक्रलोके न संशयः ॥ RKV_95.11 ॥ शाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणिने । संसारमूलबद्धानामुद्वेष्टनकरो हि यः ॥ RKV_95.12 ॥ तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येनौं नमः शिवायेति मन्त्राभ्यासः स्थिरीकृतः ॥ RKV_95.13 ॥ यः पुनः स्नापयेद् भक्त्या एकभक्तो जितेन्द्रियः । तस्यापि यत्फलं पार्थ वक्ष्ये तल्लेशतस्तव ॥ RKV_95.14 ॥ pŬito वृद्धभावेन तव भक्त्या वदाम्यहम् । ते यान्ति परमं स्थानं भित्त्वा भास्करमण्डलम् ॥ RKV_95.15 ॥ संसारे सर्वसौख्यानां निलयास्ते भवन्ति च । आश्चर्यं ज्ञातिवर्गाणां धर्माणां निलयास्तु ते ॥ RKV_95.16 ॥ सम्पन्नाः सर्वकामैस्ते पृथिव्यां पृथिवीपते । श्राद्धं तत्रैव यः कुर्यान्नर्मदोदकमिश्रितम् ॥ RKV_95.17 ॥ योग्यैश्च ब्राह्मणैर् राजन्कुलीनैर्वेदपारगैः । सुरूपैश्च सुशीलैश्च स्वदारनिरतैः शुभैः ॥ RKV_95.18 ॥ आर्यदेशप्रसूतैश्च श्लक्ष्णैश्चैव सुरूपिभिः । कारयेत्पिण्डदानं वै भास्करे कुतपस्थिते ॥ RKV_95.19 ॥ पित्ःणां परमं लोकं यदीच्छेद्धर्मनन्दन । वर्जयेत्तान्प्रयत्नेन काणान्दुष्टांश्च दाम्भिकान् ॥ RKV_95.20 ॥ तस्मात्सर्वप्रयत्नेन योग्यं विप्रं समाश्रयेत् । नरकान्मोचयेत्प्रेतान्कुम्भीपाकपुरोगमान् ॥ RKV_95.21 ॥ मोक्षो भवति सर्वेषां पित्ःणां नृपनन्दन । विप्रेभ्यः käcanaæ दद्यात्प्रीयतां मे पितामहः ॥ RKV_95.22 ॥ अन्नं च दापयेत्तत्र भक्त्या वस्त्रं च भारत । गां वृषं मेदिनीं दद्याच्छत्रं शस्तं नृपोत्तम ॥ RKV_95.23 ॥ स पुमान्स्वर्गमाप्नोति इत्येवं शङ्करो ऽब्रवीत् । प्राणत्यागं तु यः कुर्याच्छिखिना सलिलेन वा ॥ RKV_95.24 ॥ अनाशकेन वा भूयः स गच्छेच्छिवमन्दिरम् । नरनारायणीतीरे देवद्रोण्यां च यो नृप ॥ RKV_95.25 ॥ स वसेदीश्वरस्याग्रे यावद् इन्द्राश्चतुर्दश । पुनः स्वर्गाच्च्युतः सो ऽपि राजा भवति वीर्यवान् ॥ RKV_95.26 ॥ सर्वैश्वर्यगुणैर्युक्तः प्रजापालनतत्परः । ततः स्मरति तत्तीर्थं पुनरेवागमिष्यति ॥ RKV_95.27 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नारायणीतीर्थमाहात्म्यवर्णनं नाम पञ्चनवतितमो ऽध्यायः ॥ RKV अध्याय 96 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र तीर्थं कोटीश्वरं परम् । ऋषिकोटिः समायाता यत्र वै कुरुनन्दन ॥ RKV_96.1 ॥ कृष्णद्वैपायनस्यैव क्षेमार्थं मुनिपुंगवाः । मन्त्रयित्वा द्विजैः सर्वैर् वेदमङ्गलपाठकैः ॥ RKV_96.2 ॥ स्थापितः शङ्करस्तत्र कारणं बन्धनाशनम् । संसारच्छेदकरणं प्राणिनामार्तिनाशनम् ॥ RKV_96.3 ॥ कोटीश्वरमिति प्रोक्तं पृथिव्यां नृपनन्दन । स्नापयेत्तं तु यो भक्त्या पूर्णिमायां नृपोत्तम ॥ RKV_96.4 ॥ पित्ःणां तर्पणं कृत्वा पिण्डदानं यथाविधि । श्रावणस्य विशेषेण पूर्णिमायां युधिष्ठिर ॥ RKV_96.5 ॥ पित्ःणाम् अक्षया तृप्तिर्यावदाभूतसम्प्लवम् । पित्ःणां परमं गुह्यं रेवातटसमाश्रितम् । मोक्षदं सर्वजन्तूनां निर्मितं मुनिसत्तमैः ॥ RKV_96.6 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटीश्वरतीर्थमाहात्म्यवर्णनं नाम षण्णवतितमो ऽध्यायः ॥ RKV अध्याय 97 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल व्यासतीर्थमनुत्तमम् । दुर्लभं मनुजैः पुण्यमन्तरिक्षे व्यवस्थितम् ॥ RKV_97.1 ॥ युधिष्ठिर उवाच: कस्माद्वै व्यासतीर्थं तदन्तरिक्षे व्यवस्थितम् । एतदाख्याहि संक्षेपात् त्यज ग्रन्थस्य विस्तरम् ॥ RKV_97.2 ॥ श्रीमार्कण्डेय उवाच: साधु साधु महाबाहो धर्मवान्साधुवत्सल । स्वकर्मनिरतः पार्थ तीर्थयात्राकृतादरः ॥ RKV_97.3 ॥ दुर्लभं सर्वजन्तूनां व्यासतीर्थं नरेश्वर । pŬito वृद्धभावेन अकल्पो ऽहं नृपात्मज ॥ RKV_97.4 ॥ विसंज्ञो गतवित्तस्तु संजातः स्मृतिवर्जितः । गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया ॥ RKV_97.5 ॥ कलिस्तत्रैव राजेन्द्र न विशेद्व्याससंश्रयात् । अन्तरिक्षे तु संजातं रेवायाश्चेष्टितेन तु ॥ RKV_97.6 ॥ विरिञ्चिर्नैव शक्नोति रेवाया गुणकीर्तनम् । कथं ज्ञास्याम्यहं तात रेवामाहात्म्यमुत्तमम् ॥ RKV_97.7 ॥ व्यासतीर्थं विशेषेण लवमात्रं ब्रवीम्यतः । प्रत्यक्षः प्रत्ययो यत्र दृश्यते ऽद्य कलौ युगे ॥ RKV_97.8 ॥ विहङ्गो गच्छते नैव भित्त्वा शूलं सुदारुणम् । तस्योत्पत्तिं समासेन कथयामि नृपात्मज ॥ RKV_97.9 ॥ आसीत्पूर्वं महीपाल मुनिर्मान्यः पराशरः । तेनात्युग्रं तपश्चीर्णं गङ्गाम्भसि महाफलम् ॥ RKV_97.10 ॥ प्राणायामेन संतस्थौ प्रविष्टो जाह्नवीजले । पूर्णे द्वादशमे वर्षे निष्क्रान्तो जलमध्यतः ॥ RKV_97.11 ॥ भिक्षार्थी संचरेद् ग्रामं नावा यत्रैव तिष्ठति । तत्र तेन परा दृष्टा बाला चैव मनोहरा ॥ RKV_97.12 ॥ तां दृष्ट्वा स च कामार्त उवाच मधुरं तदा । मां नयस्व परं पारं कासि त्वं मृगलोचने ॥ RKV_97.13 ॥ nÃvÃrƬhe नदीतीरे मम चित्तप्रमाथिनि । एवमुक्ता तु सा तेन प्रणम्य ऋषिपुंगवम् ॥ RKV_97.14 ॥ कथयामास चात्मानं दृष्ट्वा तं काममोहितम् । कैवर्तानां गृहे दासी कन्याहं द्विजसत्तम ॥ RKV_97.15 ॥ नावासंरक्षणार्थाय आदिष्टा स्वामिना विभो । मया विज्ञापितं वृत्तमशेषं ज्ञातुमर्हसि ॥ RKV_97.16 ॥ एवमुक्तस्तया सो ऽथ क्षणं ध्यात्वाब्रवीद् इदम् ॥ RKV_97.17 ॥ पराशर उवाच: अहं ज्ञानबलाद्भद्रे तव जानामि सम्भवम् । कैवर्तपुत्रिका न त्वं राजकन्यासि सुन्दरि ॥ RKV_97.18 ॥ कन्योवाच: कः पिता कथ्यतां ब्रह्मन्कस्या वा ह्युदरोद्भवा । कस्मिन्वंशे प्रसूताहं कैवर्ततनया कथम् ॥ RKV_97.19 ॥ पराशर उवाच: कथयामि समस्तं यत्त्वया पृष्टमशेषतः । वसुर्नामेति भूपालः सोमवंशविभूषणः ॥ RKV_97.20 ॥ जम्बूद्वीपाधिपो भद्रे शत्रूणां भयवर्धनः । शतानि सप्त भार्याणां पुत्राणां च दशैव तु ॥ RKV_97.21 ॥ धर्मेण पालयेल्लोकानीशवत्पूज्यते सदा । म्लेच्छास्तस्याविधेयाश्च क्षीरद्वीपनिवासिनः ॥ RKV_97.22 ॥ तेषामुत्सादनार्थाय ययावुल्लङ्घ्य सागरम् । संयुक्तः पुत्रभृत्यैश्च पौरुषे महति स्थितैः ॥ RKV_97.23 ॥ समरं तैः समारब्धं म्लेच्छैश्च वसुना सह । जिता म्लेच्छाः समस्तास्ते वसुना मृगलोचने ॥ RKV_97.24 ॥ करदास्ते कृतास्तेन सपुत्रबलवाहनाः । प्रधाना तस्य सा राज्ञी तव माता मृगेक्षणे ॥ RKV_97.25 ॥ प्रवासस्थे महीपाले संजाता सा रजस्वला । नारीणां तु सदाकालं मन्मथो ह्यधिको भवेत् ॥ RKV_97.26 ॥ विशेषेण ऋतोः काले भिद्यन्ते कामसायकैः । मन्मथेन तु संतप्ताचिन्तयत्सा शुभेक्षणा ॥ RKV_97.27 ॥ दूतं वै प्रेषयाम्यद्य वसुराज्ञः समीपतः । आहूतः सत्वरं दूत गच्छ त्वं नृपसन्निधौ ॥ RKV_97.28 ॥ दूत उवाच: परतीरं गतो देवि वसुराजारिशासनः । तत्र गन्तुम् अशक्येत जलयानैर्विना शुभे ॥ RKV_97.29 ॥ तानि यानानि सर्वाणि गृहीतानि परे तटे । दूतवाक्येन सा राज्ञी विषण्णा kÃmapŬità ॥ RKV_97.30 // तत्सखी तामुवाचाथ कस्मात्त्वं परितप्यसे । स्वलेखः प्रेष्यतां देवि शुकहस्ते यथार्थतः ॥ RKV_97.31 ॥ समुद्रं लङ्घयित्वा तु शकुन्ता यान्ति सुन्दरि । सखिवाक्येन सा राज्ञी स्वस्था जाता नराधिप ॥ RKV_97.32 ॥ व्याहृतो लेखकस्तत्र लिख लेखं ममाज्ञया । त्वद्धीना सत्यभामाद्य वसो राजन्न जीवति ॥ RKV_97.33 ॥ ऋतुकालो ऽद्य संजातो लिख लेखं तु लेखकं । लिखिते भूर्जपत्रे तु लेखे वै लेखकेन तु ॥ RKV_97.34 ॥ शुकः पञ्जरमध्यस्थ आनीतोद्धैव सन्निधौ ॥ RKV_97.35 ॥ सत्यभामोवाच: नीत्वा लेखं गच्छ शीघ्रं वसुराज्ञः समीपतः । शकुनिः प्रणतो भूत्वा गृहीत्वा लेखमुत्तमम् ॥ RKV_97.36 ॥ उत्पत्य सहसा राजञ्जगामाकाशमण्डलम् । ततः पक्षी गतः शीघ्रं वसुराजसमीपतः ॥ RKV_97.37 ॥ क्षिप्ते लेखे शुकेनैव सत्यभामाविसर्जिते । वसुराज्ञा ततो लेखो गृह्य हस्ते ऽवधारितः ॥ RKV_97.38 ॥ लेखार्थं चिन्तयित्वा तु गृह्य वीर्यं नरेश्वरः । अमोघं पुटिकां कृत्वा प्रतिलेखेन मिश्रितम् ॥ RKV_97.39 ॥ शुकस्य सो ऽपयामास गच्छ राज्ञीसमीपतः । प्रणम्य वसुराजानं बीजं गृह्योत्पपात ह ॥ RKV_97.40 ॥ समुद्रोपरि सम्प्राप्तः शुकः श्येनेन वीक्षितः । सामिषं तं शुकं ज्ञात्वा श्येनस् तम् अभ्यधावत ॥ RKV_97.41 ॥ हतश्चञ्चुप्रहारेण शुकः श्येनेन भारत । मूर्च्छया तस्य तद्बीजं पतितं सागराम्भसि ॥ RKV_97.42 ॥ मत्स्येन गिलितं तच्च बीजं वसुमहीपतेः । कन्या मत्स्योदरे जाता तेन बीजेन सुन्दरि ॥ RKV_97.43 ॥ प्राप्तो ऽसौ लुब्धकैर्मत्स्य आनीतः स्वगृहं ततः । यावद् विदारितो मत्स्यस् तावद् दृष्टा त्वम् उत्तमे ॥ RKV_97.44 ॥ शशिमण्डलसङ्काशा सूर्यतेजःसमप्रभा । दृष्ट्वा त्वां हर्षिताः सर्वे कैवर्ता जाह्नवीतटे ॥ RKV_97.45 ॥ हर्षितास्ते गताः सर्वे प्रधानस्य च मन्दिरम् । स्त्रीरत्नं कथयामासुर्गृहाण त्वं महाप्रभम् ॥ RKV_97.46 ॥ गृहीता तेन तन्वङ्गी ह्यपुत्रेण मृगेक्षणा । भार्यां स्वामाह तन्वङ्गि पालयस्व मृगेक्षणे ॥ RKV_97.47 ॥ ततः सा चिन्तयामास पराशरवचस्तदा । एवमुक्त्वा तु सा तेन दत्तात्मानं नरेश्वर ॥ RKV_97.48 ॥ उवाच साधु मे ब्रह्मन्मत्स्यगन्धो ऽनु वर्तते । ततस्तेन तु सा बाला दिव्यगन्धाधिवासिता ॥ RKV_97.49 ॥ कृता योगबलेनैव ज्वालयित्वा विभावसुम् । कृत्वा प्रदक्षिणं vahnimƬhà तेन रसात्तदा ॥ RKV_97.50 ॥ जलयानस्य मध्ये तु कामस्थानान्यसंस्पृशत् । ज्ञात्वा कामोत्सुकं विप्रं भीता सा धर्मनन्दन ॥ RKV_97.51 ॥ हसन्ती तमुवाचाथ देव त्वं लोकसन्निधौ । न लज्जसे कथं धीमन्कुर्वाणः पामरोचितम् ॥ RKV_97.52 ॥ ततस्तेन क्षणं ध्यात्वा संस्मृता हृदि तामसी । आगता तामसी माया यया व्याप्तं चराचरम् ॥ RKV_97.53 ॥ ततः सा विस्मिता तेन कर्मणैव तु रञ्जिता । ब्रह्मचर्याभितप्तेन स्त्रीसौख्यं krŬitaæ तदा ॥ RKV_97.54 ॥ ततः सा तत्क्षणादेव गर्भभारेण pŬità । प्रसूता बालकं तत्र जटिलं दण्डधारिणम् ॥ RKV_97.55 ॥ कमण्डलुधरं शान्तं मेखलाकटिभूषितम् । उत्तरीयकृतस्कन्धं विष्णुमायाविवर्जितम् ॥ RKV_97.56 ॥ ततो ऽपि शङ्किता पार्थ दृष्ट्वा तं कलबालकम् । वेपमाना ततो बाला जगाम शरणं मुनेः ॥ RKV_97.57 ॥ रक्ष रक्ष मुनिश्रेष्ठ पराशर महामते । जातं मे ऽत्यद्भुतं पुत्रं कौपीनवरमेखलम् । दण्डहस्तं जटायुक्तम् उत्तरीयविभूषितम् ॥ RKV_97.58 ॥ पराशर उवाच: मा भैषीः स्वसुते जाते कुमारी त्वं भविष्यसि । नाम्ना योजनगन्धेति द्वितीयं सत्यवत्यपि ॥ RKV_97.59 ॥ शंतनुर् नाम राजा यः स ते भर्ता भविष्यति । प्रथमा महिषी तस्य सोमवंशविभूषणा ॥ RKV_97.60 ॥ गच्छ त्वं स्वाश्रयं शुभ्रे पूर्वरूपेण संस्थिता । मा विषादं कुरुष्वात्र दृष्टं ज्ञानस्य मे बलम् ॥ RKV_97.61 ॥ इत्युक्त्वा प्रययौ विप्रः सा बाला पुत्रमाश्रिता । नत्वोचे मातरं भक्त्या sëÂÃÇgaæ विनयानतः ॥ RKV_97.62 ॥ क्षम्यतां मातरुक्तं मे प्रसादः क्रियताम् अपि । ईश्वराराधने यत्नं करिष्याम्यहमम्बिके ॥ RKV_97.63 ॥ ततः सा पुत्रवाक्येन विषण्णा वाक्यम् अब्रवीत् ॥ RKV_97.64 ॥ योजनगन्धोवाच: मा त्यक्त्वा गच्छ वत्साद्य मातरं मामनागसम् । त्वद्वियोगेन मे पुत्र पञ्चत्वं भाव्यसंशयम् ॥ RKV_97.65 ॥ नास्ति पुत्रसमः स्नेहो नास्ति भ्रातृसमं कुलम् । नास्ति सत्यपरो धर्मो नानृतात्पातकं परम् ॥ RKV_97.66 ॥ बालभावे मया जात आधारः किल जायसे । न मे भर्ता न मे पुत्रः पश्य कर्मविडम्बनम् ॥ RKV_97.67 ॥ व्यास उवाच: मा विषादं कुरुष्वान्तः सत्यम् एतन्मयोरितम् । आपत्काले ऽस्मि ते देवि स्मर्तव्यः कार्यसिद्धये ॥ RKV_97.68 ॥ आपदस्तारयिष्यामि क्षम्यतां मे दुरुत्तरम् । इत्युक्त्वा प्रययौ व्यासः कन्या सापि गता गृहम् ॥ RKV_97.69 ॥ पराशरसुतस्तत्र विषष्णो वनमध्यतः । त्रेतायुगावसाने तु द्वापरादौ नरेश्वर ॥ RKV_97.70 ॥ व्यासार्थं चिन्तयामासुर्देवाः शक्रपुरोगमाः । आख्यातो नारदेनैव पुत्रः पराशरस्य सः ॥ RKV_97.71 ॥ कैवर्तपुत्रिकाजातो ज्ञानी जह्नुसुतातटे । ततो नारदवाक्येन आगताः सुरसत्तमाः ॥ RKV_97.72 ॥ रामः पितामहः शक्रो मुनिसङ्घैः समावृताः । आस्यादिकं पृथग्दत्त्वा साधु साध्वित्युदीरयन् ॥ RKV_97.73 ॥ पितामहेन वै बालो गर्भाधानादिसंस्कृतः । द्वीपायनो द्वीपजन्मा पाराशर्यः पराशरात् ॥ RKV_97.74 ॥ कृष्णांशात्कृष्णनामायं व्यासो वेदान्व्यसिष्यति । विरञ्चिनाभिषिक्तो ऽसौ मुनिसङ्घैः पुनःपुनः ॥ RKV_97.75 ॥ व्यासस्त्वं सर्वलोकेषु इत्युक्त्वा प्रययुः सुराः । तीर्थयात्रा समारब्धा कृष्णद्वैपायनेन तु ॥ RKV_97.76 ॥ गङ्गावगाहिता तेन केदारश्च सपुष्करः । गया च नैमिषं तीर्थं कुरुक्षेत्रं सरस्वती ॥ RKV_97.77 ॥ उज्जयिन्यां महाकालं सोमनाथं प्रभासके । पृथिव्यां सागरान्तायां स्नात्वा यातो महामुनिः ॥ RKV_97.78 ॥ अमृतां नर्मदां प्राप्तो रुद्रदेहोद्भवां शुभाम् । साह्लादो नर्मदां दृष्ट्वा चित्तविश्रान्तिमाप च ॥ RKV_97.79 ॥ तपश्चचार विपुलं नर्मदातटमाश्रितः । ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ॥ RKV_97.80 ॥ सार्द्रवासाश्च हेमन्ते तिष्ठन्दध्यौ महेश्वरम् । स्वान्तर्हृत्कमले स्थाप्य ध्यायते परमेश्वरम् ॥ RKV_97.81 ॥ सृष्टिसंहारकर्तारम् अछेद्यं वरदं शुभम् । नित्यं सिद्धेश्वरं लिङ्गं पूजयेद्ध्यानतत्परः ॥ RKV_97.82 ॥ अर्चनात्सिद्धलिङ्गस्य ध्यानयोगप्रभावतः । प्रत्यक्षः शङ्करो जातः कृष्णद्वैपायनस्य सः ॥ RKV_97.83 ॥ ईश्वर उवाच: तोषितो ऽहं त्वया वत्स वरं वरय शोभनम् ॥ RKV_97.84 ॥ व्यास उवाच: यदि तुष्टो ऽसि मे देव यदि देयो वरो मम । प्रत्यक्षो नर्मदातीरे स्वयमेव भविष्यसि । अतीतानागतज्ञो ऽहं त्वत्प्रसादादुमापते ॥ RKV_97.85 ॥ ईश्वर उवाच: एवं भवतु ते पुत्र मत्प्रसादादसंशयम् । त्वयि भक्तिगृहीतो ऽहं प्रत्यक्षो नर्मदातटे ॥ RKV_97.86 ॥ सहस्रांशार्धभावेन प्रत्यक्षो ऽहं त्वदाश्रमे । इत्युक्त्वा प्रययौ देवः कैलासं नगमुत्तमम् ॥ RKV_97.87 ॥ पत्नीसंग्रहणं जातं कृष्णद्वैपायनस्य तु । शास्त्रोक्तेन विधानेन पत्नी पालयतस्तथा ॥ RKV_97.88 ॥ पुत्रो जातो ह्यपुत्रस्य पराशरसुतस्य च । देवैर् वर्धापितः सर्वैर् इञ्चेन्द्रपुरोगमैः ॥ RKV_97.89 ॥ पुत्रजन्मन्यथाजग्मुर् वशिष्ठाद्या मुनीश्वराः । तीर्थयात्राप्रसङ्गेन पराशरपुरोगमाः ॥ RKV_97.90 ॥ मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥ RKV_97.91 ॥ एवमादिसहस्राणि लक्षकोटिशतानि च । सशिष्याश्च महाभागा नर्मदातटमाश्रिताः ॥ RKV_97.92 ॥ व्यासाश्रमे शुभे रम्ये संतुष्टा आययुर्नृप । दृष्ट्वा तान्सो ऽपि विप्रेन्द्रानभ्युत्थानकृतोद्यमः ॥ RKV_97.93 ॥ पितुः पूर्वं प्रणम्यादौ सर्वेषां च यथाविधि । आसनानि ददौ भक्त्या पाद्यमर्घं न्यवेदयत् ॥ RKV_97.94 ॥ k­täjalipuÂo भूत्वा वाक्यमेतद् उवाच ह । उद्धृतो ऽहं न सन्देहो yu«matsambhëaïÃrcanÃt // RKV_97.95 // आरण्यानि च शाकानि फलान्यारण्यजानि च । तानि दास्यामि युष्माकं सर्वेषां प्रीतिपूर्वकम् ॥ RKV_97.96 ॥ न्यमन्त्रयत तान्सर्वान्प्रत्येकं प्रणिपत्य च । ततस्ते प्रणतं दृष्ट्वा कृष्णद्वैपायनं मुनिम् ॥ RKV_97.97 ॥ वर्धयित्वा जयाशीर्भिरवलोक्य परस्परम् । पराशरः समस्तैश्च वीक्षितो मुनिपुंगवैः ॥ RKV_97.98 ॥ उत्तरं दीयतां तात कृष्णद्वैपायनस्य च । एवमुक्तस्तु तैः सर्वैर्भगवान्स पराशरः । प्रोवाच स्वात्मजं व्यासमृषीणां यच्चिकीर्षितम् ॥ RKV_97.99 ॥ श्रीपराशर उवाच: नेच्छन्ति दक्षिणे कूले व्रतभङ्गभयादथ । भोजनं भोक्तुकामास्ते श्राद्धे चैव विशेषतः ॥ RKV_97.100 ॥ व्यास उवाच: करोमि भवतामुक्तमत्रैव स्थीयतां क्षणम् । यावत्प्रसाद्य सरितं करोमि विधिमुत्तमम् ॥ RKV_97.101 ॥ एवमुक्त्वा शुचिर्भूत्वा नर्मदातटमास्थितः । स्तोत्रं जगाद सहसा तन्निबोध नरेश्वर ॥ RKV_97.102 ॥ जय भगवति देवि नमो वरदे जय पापविनाशिनी बहुफलदे । जय शुम्भनिशुम्भकपालधरे प्रणमामि तु देवनरार्तिहरे ॥ RKV_97.103 ॥ जय चन्द्रदिवाकरनेत्रधरे जय पावकभूषितवक्त्रवरे । जय भैरवदेहनिलीनपरे जय अन्धकरक्तविशोषकरे ॥ RKV_97.104 ॥ जय महिषविमर्दिनि शूलकरे जय लोकसमस्तकपापहरे । जय देवि पितामहरामनते जय भास्करशक्रशिरोऽवनते ॥ RKV_97.105 ॥ जय षण्मुखसायुध ईशनुते जय सागरगामिनि शम्भुनुते । जय दुःखदरिद्रविनाशकरे जय पुत्रकलत्रविवृद्धिकरे ॥ RKV_97.106 ॥ जय देवि समस्तशरीरधरे जय नाकविदर्शिनि दुःखहरे । जय व्याधिविनाशिनि मोक्षकरे जय vächitadÃyini सिद्धवरे ॥ RKV_97.107 ॥ एतद्व्यासकृतं स्तोत्रं यः पठेच्छिवसन्निधौ । गृहे वा शुद्धभावेन कामक्रोधविवर्जितः ॥ RKV_97.108 ॥ तस्य व्यासो भवेत्प्रीतः प्रीतश्च वृषवाहनः । प्रीता स्यान्नर्मदा देवी सर्वपापक्षयंकरी ॥ RKV_97.109 ॥ न ते यान्ति यमालोकं यैः स्तुता भुवि नर्मदा । पितामहो ऽपि मुह्येत देवि त्वद्गुणकीर्तनात् ॥ RKV_97.110 ॥ वाक्पतिर्नैव ते वक्तुं स्वरूपं वेद नर्मदे । कथं गुणानहं देवि tvadÅyäj¤Ãtumutsahe // RKV_97.111 // इति ज्ञात्वा शुचिं भावं वाङ्मनःकायकर्मभिः । प्रसन्ना नर्मदादेवी ततो वचनम् अब्रवीत् ॥ RKV_97.112 ॥ सत्यवादेन तुष्टाहं भोभो व्यास महामुने । यदीच्छसि वरं किंचित्तं ते सर्वं ददाम्यहम् ॥ RKV_97.113 ॥ व्यास उवाच: यदि तुष्टासि मे देवि यदि देयो वरो मम । आतिथ्यमुत्तरे कूले ऋषीणां दातुमर्हसि ॥ RKV_97.114 ॥ नर्मदोवाच: अयुक्तं याचितं व्यास विमार्गे यत्प्रवर्तनम् । इन्द्रचन्द्रयमैः शक्यम् उन्मार्गे न प्रवर्तितुम् ॥ RKV_97.115 ॥ याचस्वान्यं वरं पुत्र यत्किंचिद्भुवि दुर्लभम् । एतच्छ्रुत्वा वचो देव्या व्यासो मूर्च्छां यतस्तदा ॥ RKV_97.116 ॥ वृथा क्लेशो ऽद्य मे जात इति मत्वा पपात ह । धरणी चलिता सर्वा सशैलवनकानना ॥ RKV_97.117 ॥ मूर्च्छापन्नं ततो व्यासं दृष्ट्वा देवाः सवासवाः । हाहाकारमुखाः सर्वे तत्राजग्मुः सहस्रशः ॥ RKV_97.118 ॥ व्यासमुत्थापयामासुर् वेदव्यसनतत्परम् । ब्राह्मणार्थे च संक्लिष्टो नात्महेतोः सरिद्वरे ॥ RKV_97.119 ॥ गवार्थे ब्राह्मणार्थे च सद्यः प्राणान्परित्यजेत् । एवं सा नर्मदा प्रोक्ता ब्रह्माद्यैः सुरसत्तमैः ॥ RKV_97.120 ॥ सुशीतलैस्तं बहुभिश्च वातैर् रेवाभ्यषिञ्चत्स्वजलेन भीता । सचेतनः सत्यवतीसुतो ऽपि प्रणम्य देवान्सरितं जगाद ॥ RKV_97.121 ॥ व्यास उवाच: तीर्थैः समस्तैः किल सेवनाय फलं प्रदिष्टं मम मन्दभाग्यात् । यद्देवि पुण्या विफला ममाशा आरण्यपुष्पाणि यथा जनानाम् ॥ RKV_97.122 ॥ नर्मदोवाच: यतो यतो मां हि महानुभाव निनीषते चित्तमिलातले ऽत्र । विन्ध्येन सार्द्धं तव मार्गमद्य यास्याम्यहं दण्डधरस्य पृष्ठे ॥ RKV_97.123 ॥ एवमुक्तो महातेजा व्यासः सत्यवतीसुतः । दक्षिणे चालयामास स्वाश्रमस्य सरिद्वराम् ॥ RKV_97.124 ॥ दण्डहस्तो महातेजा हुङ्कारमकरोन्मुनिः । व्यासहुङ्कारभीता सा चलिता रुद्रनन्दिनी ॥ RKV_97.125 ॥ दण्डेन दर्शयन्मार्गं देवी तत्र प्रवर्तिता । व्यासमार्गं गता देवी दृष्टा शक्रपुरोगमैः ॥ RKV_97.126 ॥ पुष्पवृष्टिं ततो देवा व्यमुञ्चन् सह किंकरैः । किं कुर्मो ब्रूहि मे पुत्र कर्मणा ते स्म रञ्जिताः ॥ RKV_97.127 ॥ व्यास उवाच: तपश्च विपुलं कृत्वा दानं दत्त्वा महाफलम् । एतदेव नरैः कार्यं साधूनां यत्सुखावहम् ॥ RKV_97.128 ॥ यदि तुष्टा महाभागा अनुग्राह्यो ह्यहं यदि । तस्मान्ममाश्रमे सर्वैः स्थीयतां नात्र संशयः ॥ RKV_97.129 ॥ आतिथ्यं शाकपर्णेन रेवामृतविमिश्रितम् । प्रतिपन्नं समस्तैर्वः पराशरमुखैर्मम । स्थातव्यं स्वाश्रमे सर्वैर् रेवाया उत्तरे तटे ॥ RKV_97.130 ॥ मार्कण्डेय उवाच: स्नानतर्पणनित्यानि कृतानि द्विजसत्तमैः । व्यासकुण्डे ततो गत्वा होमः सर्वैः प्रकल्पितः ॥ RKV_97.131 ॥ श्रीफलैर्बिल्वपत्रैश्च जुहुवुर्जातवेदसम् । गौतमो भृगुर्माण्डव्यो नारदो लोमशस्तथा ॥ RKV_97.132 ॥ पराशरस्तथा शङ्खः कौशिकश्च्यवनो मुनिः । पिप्पलादो वसिष्ठश्च नाचिकेतो महातपाः ॥ RKV_97.133 ॥ विश्वामित्रो ऽप्यगस्त्यश्च उद्दालकयमौ तथा । शाण्डिल्यो जैमिनिः कण्वो याज्ञवल्क्योशनोऽङ्गिराः ॥ RKV_97.134 ॥ शातातपो दधीचिश्च कपिलो गालवस्तथा । जैगीषव्यस्तथा दक्षो भरतो मुद्गलस्तथा ॥ RKV_97.135 ॥ वात्स्यायनो महातेजाः संवर्तः शक्तिरेव च । जातूकर्ण्यो भरद्वाजो वालखिल्यारुणिस्तथा ॥ RKV_97.136 ॥ एवमादिसहस्राणि जुह्वते जातवेदसम् । अक्षमालाकरोत्कीर्णा ध्यानयोगपरायणाः ॥ RKV_97.137 ॥ एकचित्ता द्विजाः सर्वे चक्रुर्होमक्रियां तदा । ततः समुत्थितं लिङ्गं मोक्षदं व्याधिनाशनम् ॥ RKV_97.138 ॥ अच्छेद्यं परमं देवं दृष्ट्वा व्यासस्तुतोष च । पुष्पवृष्टिं ददुर्देवा आशीर्वादान्द्विजोत्तमाः ॥ RKV_97.139 ॥ sëÂÃÇgaæ प्रणतो व्यासो देवं दृष्ट्वा त्रिलोचनम् । ब्राह्मणान्पूजयामास शाकमूलफलेन च ॥ RKV_97.140 ॥ पितृपूर्वं द्विजाः सर्वे भोजिताः पाण्डुनन्दन । आशीर्वादांस्ततः पुण्यान् दत्त्वा विप्रा ययुः पुनः ॥ RKV_97.141 ॥ तदा प्रभृति तत्तीर्थं व्यासाख्यं प्रोच्यते बुधैः ॥ RKV_97.142 ॥ युधिष्ठिर उवाच: व्यासतीर्थस्य यत्पुण्यं तत्सर्वं कथयस्व मे । स्नानदानविधानं च यस्मिन्काले महाफलम् ॥ RKV_97.143 ॥ श्रीमार्कण्डेय उवाच: कथयामि समस्तं ते भ्रातृभिः सह पाण्डव । कार्त्तिकस्य सिते पक्षे चतुर्दश्यां जितेन्द्रियः ॥ RKV_97.144 ॥ उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम् । स्नापयेद् ईश्वरं भक्त्या क्षौद्रक्षीरेण सर्पिषा ॥ RKV_97.145 ॥ दध्ना च खण्डयुक्तेन कुशतोयेन वै पुनः । श्रीखण्डेन सुगन्धेन गुण्ठयेत् परमेश्वरम् ॥ RKV_97.146 ॥ ततः सुगन्धकुसुमैर्बिल्वपत्रैश्च पूजयेत् । मुचुकुन्देन कुन्देन कुशजातीप्रसूनकैः ॥ RKV_97.147 ॥ उन्मत्तमुनिपुष्पैश्च तथान्यैः कालसम्भवैः । अर्चयेत्परया भक्त्या द्वीपेश्वरम् अनुत्तमम् ॥ RKV_97.148 ॥ इक्षुगडुकदानेन तुष्यते परमेश्वरः । ga¬ukëÂakadÃnena पातकं यात्यहोर्जितम् ॥ RKV_97.149 ॥ मासर्जितं च नश्येत ga¬ukëÂaÓatena च । षाण्मासिकं सहस्रेण द्विगुणैर् अब्दिकं तथा ॥ RKV_97.150 ॥ आजन्मजनितं पापमयुतेन प्रणश्यति । द्विगुणैर्नश्यते व्याधिस्त्रिगुणैः स्याद्धनागमः ॥ RKV_97.151 ॥ षड्गुणैर् जायते वाग्मी सिद्धस्तद्द्विगुणैस्तथा । रुद्रत्वं दशलक्षैश्च जायते नात्र संशयः ॥ RKV_97.152 ॥ पौर्णमास्यां नृपश्रेष्ठ स्नानं कुर्वीत भक्तितः । मन्त्रोक्तेन विधानेन सर्वपापक्षयंकरम् ॥ RKV_97.153 ॥ वारुणं च तथाग्नेयं ब्राह्मयं चैवाक्षयंकरम् । देवान्पित्ःन् मनुष्यांश्च विधिवत्तर्पयेद्बुधः ॥ RKV_97.154 ॥ ऋचा ऋग्वेदजं पुण्यं साम्ना सामफलं लभेत् । यजुर्वेदस्य यजुषा गायत्र्या सर्वमाप्नुयात् ॥ RKV_97.155 ॥ अक्षरं च जपेन्मन्त्रं सौरं वा शिवदैवतम् । अथवा वैष्णवं मन्त्रं द्वादशाक्षरसंज्ञितम् ॥ RKV_97.156 ॥ पूजयेद्ब्राह्मणान्भक्त्या सर्वलक्षणलक्षितान् । स्वदारनिरतान्विप्रान्दम्भलोभविवर्जितान् ॥ RKV_97.157 ॥ भिन्नवृत्तिकरान् पापान् patitächÆdrasevanÃn / शूद्रीग्रहणसंयुक्तान्वृषली यस्य मन्दिरे ॥ RKV_97.158 ॥ परोक्षवादिनो दुष्टान्गुरुनिन्दापरायणान् । वेदद्वेषणशीलांश्च हैतुकान् बकवृत्तिकान् ॥ RKV_97.159 ॥ ईदृशान्वर्जयेच्छ्राद्धे दाने सर्वव्रतेषु च । गायत्रीसारमात्रो ऽपि वरं विप्रः सुयन्त्रितः ॥ RKV_97.160 ॥ नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी । ईदृशान्पूजयेद्विप्रानन्नदानहिरण्यतः ॥ RKV_97.161 ॥ उपानहौ च वस्त्राणि शय्यां छत्रमथासनम् । यो दद्याद्ब्राह्मणे भक्त्या सो ऽपि स्वर्गे महीयते ॥ RKV_97.162 ॥ प्रत्यक्षा सुरभी तत्र जलधेनुस् तथाघृता । तिलधेनुः प्रदातव्या महिष्यश्च तथैव च ॥ RKV_97.163 ॥ कृष्णाजिनप्रदाता यो दाता यस्तिलसर्पिषोः । कन्यापुस्तकयोर्दाता सो ऽक्षयं लोकमाप्नुयात् ॥ RKV_97.164 ॥ धूर्वाहौ खुरसंयुक्तौ धान्योपस्करसंयुतौ । दापयेत्स्वर्गकामस्तु इति मे satyabhëitam ॥ RKV_97.165 // सूत्रेण वेष्टयेद्द्वीपमथवा जगतीं शुभम् । मन्दिरं परया भक्त्या परमेशमथापि वा ॥ RKV_97.166 ॥ प्रदक्षिणां विधानेन यः करोत्यत्र मानवः । जम्बूप्लाक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो नृप ॥ RKV_97.167 ॥ कुशः क्रौञ्चस्तथा काशः पुष्करश्चैव सप्तमः । सप्तसागरपर्यन्ता वेष्टिता तेन भारत ॥ RKV_97.168 ॥ द्वीपेश्वरे महाराज वृषोत्सर्गं च कारयेत् । वृषेणारुणवर्णेन माहेशं लोकमाप्नुयात् ॥ RKV_97.169 ॥ यस्तु वै पाण्डुरो वक्त्रे ललाटे पादयोस्तथा । लाङ्गूले यस्तु वै शुभ्रः स वै नाकस्य दर्शकः ॥ RKV_97.170 ॥ नीलो ऽयमीदृशः प्रोक्तो यस्तु द्वीपेश्वरे त्यजेत् । स समाः रोमसंख्याता नाके वसति भारत ॥ RKV_97.171 ॥ सौरं च शांकरं लोकं वैरञ्चं वैष्णवं क्रमात् । भुनक्ति स्वेच्छया राजन्व्यासतीर्थप्रभावतः ॥ RKV_97.172 ॥ सपत्नीकं ततो विप्रं पूजयेत् तत्र भक्तितः । सितरक्तानि वस्त्राणि यो दद्याद् अग्रजन्मने ॥ RKV_97.173 ॥ कृत्वा प्रदक्षिणं युग्मं प्रीयतां मे जगद्गुरुः । नास्ति विप्रसमो बन्धुरिह लोके परत्र च ॥ RKV_97.174 ॥ यमलोके महाघोरे पतन्तं यो ऽभिरक्षति । इतिहासपुराणज्ञं विष्णुभक्तं जितेन्द्रियम् ॥ RKV_97.175 ॥ पूजयेत्परया भक्त्या सामगं वा विशेषतः । द्वीपेश्वरं च ये भक्त्या संस्मरन्ति गृहे स्थिताः ॥ RKV_97.176 ॥ न तेषां जायते शोको न हानिर्न च दुष्कृतम् । प्रथमं पूजयेत् तत्र लिङ्गं सिद्धेश्वरं ततः ॥ RKV_97.177 ॥ यत्र सिद्धो महाभागो व्यासः सत्यवतीसुतः । अस्यैव पूजनात्सिद्धो धारासर्पो महामतिः ॥ RKV_97.178 ॥ तत्र तीर्थे तु यो राजन्प्राणत्यागं करोति च । सूर्यलोकमसौ भित्त्वा प्रयाति शिवसन्निधौ ॥ RKV_97.179 ॥ समाः सहस्राणि च सप्त वै जले दशैकमग्नौ पतने च षोडश । महाहवे षष्टिरशीति गोग्रहे ह्यनाशके भारत चाक्षया गतिः ॥ RKV_97.180 ॥ पिता पितामहश्चैव तथैव प्रपितामहः । वायुभूतं निरीक्षन्ते ह्यागच्छन्तं स्वगोत्रजम् ॥ RKV_97.181 ॥ अस्मद्गोत्रे ऽस्ति कः पुत्रो यो नो दद्यात् तिलोदकम् । कार्त्तिक्यां च विशेषेण वेशाख्यां वा तथैव च ॥ RKV_97.182 ॥ स्वर्गतिं च प्रयास्यामस्तत्र तीर्थोपसेवनात् । एतत्ते कथितं सर्वं द्वीपेश्वरम् अनुत्तमम् ॥ RKV_97.183 ॥ यः पठेत्परया भक्त्या ӭणुयात्तद्गतो नृप । सो ऽपि पापविनिर्मुक्तो मोदते शिवमन्दिरे ॥ RKV_97.184 ॥ ऊषरं सर्वतीर्थानां निर्मितं मुनिपुंगवैः । कामप्रदं नृपश्रेष्ठ व्यासतीर्थं न संशयः ॥ RKV_97.185 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे व्यासतीर्थमाहात्म्यवर्णनं नाम सप्तनवतितमो ऽध्यायः ॥ RKV अध्याय 98 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र प्रभासेश्वरमुत्तमम् । विख्यातं त्रिषु लोकेषु स्वर्गसोपानमुत्तमम् ॥ RKV_98.1 ॥ युधिष्ठिर उवाच: प्रभासं तात मे ब्रूहि कथं जातं महाफलम् । स्वर्गसोपानदं दृश्यं संक्षेपात् कथयस्व मे ॥ RKV_98.2 ॥ श्रीमार्कण्डेय उवाच: दुर्भगा रविपत्नी च प्रभानामेति विश्रुता । तया चाराधितः शम्भुरुग्रेण तपसा पुरा ॥ RKV_98.3 ॥ वायुभक्षा स्थिता वर्षं वर्षं ध्यानपरायणा । ततस्तुष्टो महादेवः प्रभायाः पाण्डुनन्दन ॥ RKV_98.4 ॥ ईश्वर उवाच: कस्मात् संक्लिश्यसे बाले कथ्यतां यद्विवक्षितम् । अहं हि भास्करो ऽप्येको नानात्वं नैव विद्यते ॥ RKV_98.5 ॥ प्रभोवाच: नान्यो देवः स्त्रियः शम्भो विना भर्त्रा क्वचित्प्रभो । सगुणो निर्गुणो वापि dhanìhyo वाप्यकिंचनः ॥ RKV_98.6 ॥ प्रियो वा यदि वा द्वेष्यः स्त्रीणां भर्तैव दैवतम् । दुर्भगत्वेन दग्धाहं सखीमध्ये सुरेश्वर । भर्त्तर् यल्लब्धसौख्यास्मि तेन क्लिश्याम्यहं भृशम् ॥ RKV_98.7 ॥ ईश्वर उवाच: वल्लभा भास्करस्यैव मत्प्रसादाद्भविष्यसि ॥ RKV_98.8 ॥ पार्वत्युवाच: अप्रमाणं भवद्वाक्यं भास्करो ऽपि करिष्यति । वृथा क्लेशो भवेदस्याः प्रभायाः परमेश्वर ॥ RKV_98.9 ॥ उमावाक्यान् महेशानध्यातस्तिमिरनाशनः । आगतो गगनाद्भानुर्नर्मदोत्तररोधसि ॥ RKV_98.10 ॥ भानुरुवाच: आहूतो ऽस्मि कथं देव ह्यघासुरनिषूदन ॥ RKV_98.11 ॥ ईश्वर उवाच: प्रभां पालय भो भानो संतोषेण परेण हि ॥ RKV_98.12 ॥ उमोवाच: प्रभाया मन्दिरे नित्यं स्थीयतां हिमनाशन । अग्रपत्नी समस्तानां भार्याणां क्रियतां रवे ॥ RKV_98.13 ॥ भानुरुवाच: एवं देवि करिष्यामि तव वाक्यं वरानने । एतच्छ्रुत्वा प्रभाहूता प्रत्युवाच महेश्वरम् ॥ RKV_98.14 ॥ प्रभोवाच: स्वांशेन स्थीयतां देव मन्मथारे उमापते । एकांशः स्थाप्यतामत्र तीर्थस्योन्मीलनाय च ॥ RKV_98.15 ॥ श्रीमार्कण्डेय उवाच: सर्वदेवमयं लिङ्गं स्थापितं तत्र पाण्डव । प्रभासेश इति ख्यातं सर्वलोकेषु दुर्लभम् ॥ RKV_98.16 ॥ अन्यानि यानि तीर्थानि काले तानि फलन्ति वै । प्रभासेशस्तु राजेन्द्र सद्यः कामफलप्रदः ॥ RKV_98.17 ॥ माघमासे सिते पक्षे सप्तम्यां च विशेषतः । अश्वं यः स्पर्शयेत् तत्र यथोक्तब्राह्मणे नृप ॥ RKV_98.18 ॥ इन्द्रत्वं प्राप्यते तेन भास्करस्याथवा पदम् । स्नात्वा परमया भक्त्या दानं दद्याद् द्विजातये ॥ RKV_98.19 ॥ गोप्रदाता लभेत्स्वर्गं सत्यलोकं वरेश्वर । सर्वाङ्गसुन्दरीं शुभ्रां क्षीरिणीं तरुणीं शुभाम् ॥ RKV_98.20 ॥ सवत्सां घण्टासंयुक्तां कांस्यपात्रावदोहिनीम् । ददते ये नृपश्रेष्ठ न ते यान्ति यमालयम् ॥ RKV_98.21 ॥ अथ यः परया भक्त्या स्नानं देवस्य कारयेत् । स प्राप्नोति परं लोकं यावदाभूतसम्प्लवम् ॥ RKV_98.22 ॥ दौर्भाग्यं नाशमायाति स्नानमात्रेण पाण्डव । तत्र तीर्थे तु यो भक्त्या कन्यादानं प्रयच्छति ॥ RKV_98.23 ॥ ब्राह्मणाय विवाहेन दापयेत् पाण्डुनन्दन । समानवयसे देया कुलशीलधनैस्तथा ॥ RKV_98.24 ॥ ये ददन्ते महाराज ह्यपि पातकसंयुताः । तेषां पापानि लीयन्ते ह्युदके लवणं यथा ॥ RKV_98.25 ॥ स्वामिद्रोहकृतं पापं निक्षेपस्यापहारिणि । मित्रघ्ने च कृतघ्ने च कूटसाक्ष्यसमुद्भवम् ॥ RKV_98.26 ॥ तद्ग्रामोद्यानभेदोत्थं परदारनिषेवणम् । वार्द्धुषिकस्य यत्पापं यत्पापं स्तेयसम्भवम् ॥ RKV_98.27 ॥ कूपभेदोद्भवं यच्च बैडालव्रतधारिणः । दाम्भिकं वृक्षच्छेदोत्थं विवाहस्य निषेधजम् ॥ RKV_98.28 ॥ आरामस्थतरुच्छेदमगम्यागमनोद्भवम् । स्वभार्यात्यजने यच्च परभार्यासमीहनात् ॥ RKV_98.29 ॥ ब्रह्मस्वहरणे यच्च गरदे गोविघातिनि । विद्याविक्रयणोत्थं च संसर्गाद्यच्च पातकम् ॥ RKV_98.30 ॥ श्वबिडालवधाद्घोरं सर्पशूद्रोद्भवं तथा । भूमिहर्तुश्च यत्पापं भूमिहारिणि चैव हि ॥ RKV_98.31 ॥ मा ददस्वेति यत्पापं गोवह्निब्राह्मणेषु च । तत्पापं याति विलयं कन्यादानेन पाण्डव ॥ RKV_98.32 ॥ स गत्वा भास्करं लोकं रुद्रलोके शुभे व्रजेत् । krŬate रुद्रलोकस्थो यावद् इन्द्राश्चतुर्दश ॥ RKV_98.33 ॥ सर्वपापक्षये जाते शिवे भवति भावना । एतद्व्रजति यस्तीर्थं प्रभासं पाण्डुनन्दन ॥ RKV_98.34 ॥ सर्वतीर्थफलं प्राप्य सो ऽश्वमेधफलं लभेत् । गोप्रदानं महापुण्यं सर्वपापक्षयं परम् । प्रशस्तं सर्वकालं हि चतुर्दश्यां विशेषतः ॥ RKV_98.35 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे प्रभासतीर्थमाहात्म्यवर्णनं nÃmëÂanavatitamo ऽध्यायः ॥ RKV अध्याय 99 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल नर्मदादक्षिणे तटे । स्थापितं वासुकीशं तु समस्ताघौघनाशनम् ॥ RKV_99.1 ॥ युधिष्ठिर उवाच: कस्माच्च कारणात्तात रेवाया दक्षिणे तटे । वासुकीशस्थापितो वै विस्तराद्वद मे गुरो ॥ RKV_99.2 ॥ श्रीमार्कण्डेय उवाच: एतत्सर्वं समास्थाय नृत्यं शम्भुश्चकार वै ॥ RKV_99.3 ॥ श्रमादजायत स्वेदो गङ्गातोयविमिश्रितम् । पतन्तमुरगो ऽश्नाति हरमौलिविनिर्गतम् ॥ RKV_99.4 ॥ मन्दाकिनी ततः क्रुद्धा व्यालस्योपरि भारत । प्राप्नुह्यजगरत् त्वं हि भुजङ्ग क्षुद्रजन्तुक ॥ RKV_99.5 ॥ वासुकिरुवाच: अनुग्राह्यो ऽस्मि ते पापो दुर्नयो ऽहं हरादृते । त्रैलोक्यपावनी पुण्या सरित्त्वं शुभलक्षणा ॥ RKV_99.6 ॥ संसारच्छेदनकरी ह्यार्तानामार्तिनाशनी । स्वर्गद्वारे स्थिता त्वं हि दयां कुरु मयीश्वरि ॥ RKV_99.7 ॥ गङ्गोवाच: कुरुष्व विपुलं विन्ध्यं तपस्त्वं शङ्करं प्रति । ततः प्राप्स्यसि स्वं स्थानं पन्नगत्वं ममाज्ञया ॥ RKV_99.8 ॥ श्रीमार्कण्डेय उवाच: ततो ऽसौ त्वरितो विन्ध्यं नागो गत्वा नगं शुभम् । तपस् तप्तुं समारेभे शङ्कराराधनोद्यतः ॥ RKV_99.9 ॥ नित्यं दध्यौ महादेवं त्र्यक्षं डमरुकोद्यतम् । ततो वर्षशते पूर्ण उपरुद्धो जगद्गुरुः । आगतस्तत्समीपं तु श्लक्ष्णां वाणीमुदाहरत् ॥ RKV_99.10 ॥ वरं वरय मे वत्स पन्नग त्वं कृतादर ॥ RKV_99.11 ॥ वासुकिर् उवाच: यदि तुष्टो ऽसि मे देव वरं दास्यसि शङ्कर । प्रसादात्तव देवेश भूयान्निष्पापता मम । तीर्थं किंचित्समाख्याहि सर्वपापप्रणाशनम् ॥ RKV_99.12 ॥ ईश्वर उवाच: पन्नग त्वं महाबाहो रेवां गच्छ शुभंकरीम् । याम्ये तस्यास्तटे पुण्ये स्नानं कुरु यथाविधि ॥ RKV_99.13 ॥ इत्युक्त्वान्तर्दधे देवो वासुकिस्त्वरयान्वितः । रूपेणाजगरेणैव प्रविष्टो नर्मदाजलम् ॥ RKV_99.14 ॥ मार्गेण तस्य संजातं जाह्नव्याः स्रोत उत्तमम् । निर्धूतकल्मषः सर्पः संजातो नर्मदाजले ॥ RKV_99.15 ॥ स्थापितः शङ्करस्तत्र नर्मदायां युधिष्ठिर । ततो नागेश्वरं लिङ्गं प्रसिद्धं पापनाशनम् ॥ RKV_99.16 ॥ अष्टम्यां वा चतुर्दश्यां स्नापयेन्मधुना शिवम् । विमुक्तकल्मषः सद्यो जायते नात्र संशयः ॥ RKV_99.17 ॥ अपुत्रा ये नराः पार्थ स्नानं कुर्वन्ति सङ्गमे । ते लभन्ते sutächre«ÂhÃn kÃrttavÅryopamächubhÃn // RKV_99.18 // श्राद्धं तत्रैव यः कुर्याद् उपवासपरायणः । कुर्वन्प्रमोचयेत्प्रेतान्नरकान्नृपनन्दन ॥ RKV_99.19 ॥ सर्पाणां च भयं वंशे ज्ञातिवर्गे न जायते । निर्दोषं नन्दते तस्य कुलं नागप्रसादतः ॥ RKV_99.20 ॥ एतत्ते सर्वमाख्यातं तव स्नेहान्नृपोत्तम ॥ RKV_99.21 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनशततमो ऽध्यायः ॥ RKV अध्याय 100 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल तीर्थं परमरोचनम् । मार्कण्डेशमिति ख्यातं नर्मदादक्षिणे तटे ॥ RKV_100.1 ॥ उत्तमं सर्वतीर्थानां गीर्वाणैर् वन्दितं शिवम् । गुह्याद्गुह्यतरं पुत्र नाख्यातं कस्यचिन्मया ॥ RKV_100.2 ॥ स्थापितं तु मया पूर्वं स्वर्गसोपानसंनिभम् । ज्ञानं तत्रैव मे जातं प्रसादाच्छङ्करस्य च ॥ RKV_100.3 ॥ अन्यस्तत्रैव यो गत्वा द्रुपदामन्तर्जले जपेत् । स पातकैरशेषश्च मुच्यते पाण्डुनन्दन ॥ RKV_100.4 ॥ वाचिकैर् मानसैश्च वा कर्मजैरपि पातकैः । पिण्डिकां चाप्यवष्टभ्य याम्यामाशां च संस्थितः ॥ RKV_100.5 ॥ योजयेच्छूलिनं भक्त्या द्वात्रिंशद्बहुरूपिणम् । देहपाते शिवं गच्छेदिति मे निश्चयो नृप ॥ RKV_100.6 ॥ आज्येन बोधयेद्दीपमष्टम्यां निशि भारत । स्वर्गलोकमवाप्नोति इत्येवं शङ्करो ऽब्रवीत् ॥ RKV_100.7 ॥ श्राद्धं तत्रैव यो भक्त्या कुर्वीत नृपनन्दन । पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ॥ RKV_100.8 ॥ इङ्गुदैर्बदरैर्बिल्वैरक्षतेन जलेन वा । तर्पयेत् तत्र यो वंश्यानाप्नुयाज्जन्मनः फलम् ॥ RKV_100.9 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेश्वरतीर्थमाहात्म्यवर्णनं नाम शततमो ऽध्यायः ॥ RKV अध्याय 101 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् । उत्तरे नर्मदाकूले यज्ञवाटस्य मध्यतः ॥ RKV_101.1 ॥ संकर्षणमिति ख्यातं पृथिव्यां पापनाशनम् । तपश्चीर्णं पुरा राजन्बलभद्रेण तत्र वै ॥ RKV_101.2 ॥ गीर्वाणा अपि तत्रैव संनिधौ नृपनन्दन । उमया सहितः शम्भुः स्थितस्तत्रैव केशवः ॥ RKV_101.3 ॥ बलभद्रेण राजेन्द्र प्राणिनाम् उपकारतः । स्थापितः परया भक्त्या शङ्करः पापनाशनः ॥ RKV_101.4 ॥ यस्तत्र स्नाति वै भक्त्या जितक्रोधो जितेन्द्रियः । एकादश्यां सिते पक्षे मधुना स्नापयेच्छिवम् ॥ RKV_101.5 ॥ श्राद्धं तत्रैव यो भक्त्या पित्ःणामथ दापयेत् । स याति परमं स्थानं बलभद्रवचो यथा ॥ RKV_101.6 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे संकर्षणतीर्थमाहात्म्यवर्णनं नामैकाधिकशततमो ऽध्यायः ॥ RKV अध्याय 102 मार्कण्डेय उवाच: मन्मथेशं ततो गच्छेत् सर्वदेवनमस्कृतम् । स्नानमात्रान्नरो राजन्यमलोकं न पश्यति ॥ RKV_102.1 ॥ अनपत्या या च नारी स्नायाद् वै पाण्डुनन्दन । पुत्रं सा लभते पार्थ सत्यसङ्घं दृढव्रतम् ॥ RKV_102.2 ॥ तत्र स्नात्वा नरो राजञ्छुचिः प्रयतमानसः । उपोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ RKV_102.3 ॥ कामिकं तीर्थराजं तु तादृशं न भविष्यति । त्रिरात्रं कुरुते राजन्स गोलक्षफलं लभेत् ॥ RKV_102.4 ॥ तत्र नृत्यं प्रकर्तव्यं तुष्यते परमेश्वरः । गीतवादित्रनिर्घोषै रात्रौ जागरणेन च ॥ RKV_102.5 ॥ एरण्ड्यां च महादेवो दृष्टो मे मन्मथेश्वरः । किं समर्थो यमो रुष्टो भद्रो भद्राणि पश्यति ॥ RKV_102.6 ॥ कामेन स्थापितः शम्भुरेतस्मात् कामदो नृप । सोपानः स्वर्गमार्गस्य पृथिव्यां मन्मथेश्वरः ॥ RKV_102.7 ॥ विशेषश्चात्र सन्ध्यायां श्राद्धदाने च भारत । अन्नदानेन राजेन्द्र कीर्तितं फलमुत्तमम् ॥ RKV_102.8 ॥ एतत्ते सर्वमाख्यातं तव भक्त्या तु भारत । पृथिव्यां सागरान्तायां प्रख्यातो मन्मथेश्वरः ॥ RKV_102.9 ॥ गोदानं पाण्डवश्रेष्ठ त्रयोदश्यां प्रकारयेत् । चैत्रे मासि सिते पक्षे तत्र गत्वा जितेन्द्रियः ॥ RKV_102.10 ॥ रात्रौ जागरणं कृत्वा देवस्याग्रे नृपोत्तम । दीपं भक्त्या घृतेनैव देवस्याग्रे निवेदयेत् ॥ RKV_102.11 ॥ स्त्र्यथ वा पुरुषो वापि सममेतत्फलं स्मृतम् ॥ RKV_102.12 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मन्मथेश्वरतीर्थमाहात्म्यवर्णनं नाम द्व्यधिकशततमो ऽध्यायः ॥ RKV अध्याय 103 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल एरण्डीसङ्गमं परम् । यच्छ्रुतं वै मया राजञ्छिवस्य वदतः पुरा ॥ RKV_103.1 ॥ एतदेव पुरा प्रश्नं गौर्या पृष्टस्तु शङ्करः । प्रोवाच नृपशार्दूल गुह्याद्गुह्यतरं शुभम् ॥ RKV_103.2 ॥ ईश्वर उवाच: शृणु देवि परं गुह्यं नाख्यातं कस्यचिन्मया । रेवायाश्चोत्तरे कूले तीर्थं परमशोभनम् । भ्रूणहत्याहरं देवि कामदं पुत्रवर्धनम् ॥ RKV_103.3 ॥ पार्वत्युवाच: कथयस्व महादेव तीर्थं परमशोभनम् । भ्रूणहत्याहरं कस्मात्कामदं स्वर्गदर्शनम् ॥ RKV_103.4 ॥ ईश्वर उवाच: अत्रिर्नाम महादेवि मानसो ब्रह्मणः सुतः । अग्निहोत्ररतो नित्यं देवतातिथिपूजकः ॥ RKV_103.5 ॥ सोमसंस्थाश्च सप्तैव कृता विप्रेण पार्वति । अनसूयेति विख्याता भार्या तस्य गुणान्विता ॥ RKV_103.6 ॥ पतिव्रता पतिप्राणा पत्युः कार्यहिते रता । एवं याति ततः काले न पुत्रा न च पुत्रिका ॥ RKV_103.7 ॥ अपराह्णे महादेवि सुखासीनौ तु सुन्दरि । वदन्तौ सुखदुःखानि पूर्ववृत्तानि यानि च ॥ RKV_103.8 ॥ अत्रिरुवाच: सौम्ये शुभे प्रिये कान्ते चारुसर्वाङ्गसुन्दरि । विद्याविनयसम्पन्ने पद्मपत्रनिभेक्षणे ॥ RKV_103.9 ॥ पूर्णचन्द्रनिभाकारे पृथुश्रोणिभरालसे । न त्वया सदृशी नारी त्रैलोक्ये सचराचरे ॥ RKV_103.10 ॥ रतिपुत्रफला नारी पठ्यते वेदवादिभिः । पुत्रहीनस्य यत्सौख्यं तत्सौख्यं मम सुन्दरि ॥ RKV_103.11 ॥ यथाहं न तथा पुत्रः समर्थः सर्वकर्मसु । पुन्नामनरकाद्भद्रे जातमात्रेण सुन्दरि ॥ RKV_103.12 ॥ पतन्तं रक्षयेद्देवि महापातकिनं यदि । महाघोरे गता वापि दुष्टकर्मपितामहाः ॥ RKV_103.13 ॥ तद्धरन्ति सुपुत्राश्च वैतरण्यां गतानपि । पुत्रेण lokäjayati पौत्रेण परमा गतिः ॥ RKV_103.14 ॥ अथ पुत्रस्य पौत्रेण प्रगच्छेद् ब्रह्म शाश्वतम् । नास्ति पुत्रसमो बन्धुरिह लोके परत्र च ॥ RKV_103.15 ॥ अहश्च मध्यरात्रे च चिन्तयानस्य सर्वदा । शुष्यन्ति मम गात्राणि ग्रीष्मे नद्युदकं यथा ॥ RKV_103.16 ॥ अनसूयोवाच: यत्त्वया शोचितं विप्र तत्सर्वं शोचयाम्यहम् । तवोद्वेगकरं यच्च तन्मे दहति चेतसि ॥ RKV_103.17 ॥ येन पुत्रा भविष्यन्ति आयुष्मन्तो गुणान्विताः । तत्कार्यं च समीक्षस्व येन तुष्येत् प्रजापतिः ॥ RKV_103.18 ॥ अत्रिरुवाच: तपस्तप्तं मया भद्रे जातमात्रेण दुष्करम् । व्रतोपवासनियमैः शाकाहारेण सुन्दरि ॥ RKV_103.19 ॥ क्षीणदेहस्तु तिष्ठामि ह्यशक्तो ऽहं महाव्रते । तेन शोचामि चात्मानं रहस्यं कथितं मया ॥ RKV_103.20 ॥ अनसूयोवाच: भर्तुः पतिव्रता नारी रतिपुत्रविवर्धिनी । त्रिवर्गसाधना सा च श्लाघ्या च विदुषां जने ॥ RKV_103.21 ॥ जपस्तपस्तीर्थयात्रा मृडेज्यामन्त्रसाधनम् । देवताराधनं चैव स्त्रीशूद्रपतनानि ष ॥ RKV_103.22 ॥ ईदृशं तु महादोषं स्त्रीणां तु व्रतसाधने । वदन्ति मुनयः सर्वे यथोक्तं vedabhëitam ॥ RKV_103.23 // अनुज्ञाता त्वया ब्रह्मंस् तपस् तप्स्यामि दुष्करम् । पुत्रार्थित्वं समुद्दिश्य तोषयामि सुरोत्तमान् ॥ RKV_103.24 ॥ अत्रिरुवाच: साधु साधु महाप्राज्ञे मम संतोषकारिणि । आज्ञाता त्वं मया भद्रे पुत्रार्थं तप आश्रय ॥ RKV_103.25 ॥ देवतानां मनुष्याणां पित्ःणामनृणो भवे । न भार्यासदृशो बन्धुस्त्रिषु लोकेषु विद्यते ॥ RKV_103.26 ॥ तेन देवाः प्रशंसन्ति न भार्यासदृशं सुखम् । सन्मुखे मन्मुखाः पुत्राः विलोमे तु पराङ्मुखाः ॥ RKV_103.27 ॥ तेन भार्यां प्रशंसन्ति सदेवासुरमानुषाः । महाव्रते महाप्राज्ञे सत्त्ववति शुभेक्षणे ॥ RKV_103.28 ॥ तपस्तपस्व शीघ्रं त्वं पुत्रार्थं तु ममाज्ञया । एतद्वाक्यावसाने तु sëÂÃÇgaæ प्रणताब्रवीत् ॥ RKV_103.29 ॥ त्वत्प्रसादेन विप्रेन्द्र सर्वान्कामानवाप्नुयाम् । हंसलीलागतिः सा च मृगाक्षी वरवर्णिनी ॥ RKV_103.30 ॥ नियमस्था ततो भूत्वा सम्प्राप्ता नर्मदां नदीम् । शिवस्वेदोद्भवां देवीं सर्वपापप्रणाशनीम् ॥ RKV_103.31 ॥ यस्या दर्शनमात्रेण नश्यते पापसञ्चयः । स्नानमात्रेण वै यस्या अश्वमेधफलं लभेत् ॥ RKV_103.32 ॥ ये पिबन्ति महादेवि श्रद्दधानाः पयः शुभम् । सोमपानेन तत्तुल्यं नात्र कार्या विचारणा ॥ RKV_103.33 ॥ ये स्मरन्ति दिवा रात्रौ योजनानां शतैरपि । मुच्यन्ते सर्वपापेभ्यो रुद्रलोकं प्रयान्ति ते ॥ RKV_103.34 ॥ नर्मदायाः समीपे तु तावुभौ योजनद्वये । न पश्यन्ति यमं तत्र ये मृता वरवर्णिनि ॥ RKV_103.35 ॥ ततस्तदुत्तरे कूले एरण्ड्याः सङ्गमे शुभे । नियमस्था विशालाक्षी शाकाहारेण सुन्दरि ॥ RKV_103.36 ॥ तोषयन्ती त्रींश्च devächubhai÷ स्तोत्रैर् व्रतैस्तथा । ग्रीष्मेषु च महादेवि पञ्चाग्निं साधयेत् ततः ॥ RKV_103.37 ॥ वर्षाकाले चार्द्रवासाश्चरेच्चान्द्रायणानि च । हेमन्ते तु ततः प्राप्ते तोयमध्ये वसेत्सदा ॥ RKV_103.38 ॥ प्रातःस्नानं ततः सन्ध्यां कुर्याद् देवर्षितर्पणम् । देवानामर्चनं कृत्वा होमं कुर्याद् यथाविधि ॥ RKV_103.39 ॥ यजते वैष्णवांल् लोकान् स्नानजाप्यहुतेन च । एवं वर्षशते प्राप्ते रुद्रविष्णुपितामहाः ॥ RKV_103.40 ॥ सम्प्राप्ता द्विजरूपैस्तु एरण्ड्याः सङ्गमे प्रिये । पुरतः संस्थितास्तस्या वेदमभ्युद्धरन्ति च ॥ RKV_103.41 ॥ अनसूया जपं त्यक्त्वा निरीक्ष्य तान्मुहुर्मुहुः । उत्थिता सा विशालाक्षी अर्घं दत्त्वा यथाविधि ॥ RKV_103.42 ॥ अद्य मे सफलं जन्म अद्य मे सफलं तपः । दर्शनेन तु विप्राणां सर्वपापैः प्रमुच्यते ॥ RKV_103.43 ॥ प्रदक्षिणं ततः कृत्वा sëÂÃÇgaæ प्रणताब्रवीत् । कन्दमूलफलं शाकं नीवारानपि पावनान् । प्रयच्छाम्यहमद्यैव मुनीनां भावितात्मनाम् ॥ RKV_103.44 ॥ विप्रा ऊचुः । तपसा तु विचित्रेण तपःसत्येन सुव्रते । तृप्ताः स्म सर्वकामैस्तु सुव्रते तव दर्शनात् ॥ RKV_103.45 ॥ अस्माकं कौतुकं जातं तापसेन व्रतेन यत् । स्वर्गमोक्षसुतस्यार्थे तपस्तपसि दुष्करम् ॥ RKV_103.46 ॥ अनसूयोवाच: तपसा सिध्यते स्वर्गस्तपसा परमा गतिः । तपसा चार्थकामौ च तपसा गुणवान्सुतः । तप एव च मे विप्राः सर्वकामफलप्रदम् ॥ RKV_103.47 ॥ विप्रा ऊचुः । तन्वी श्यामा विशालाक्षी स्निग्धाङ्गी रूपसंयुता । हंसलीलागतिगमा त्वं च सर्वाङ्गसुन्दरी ॥ RKV_103.48 ॥ किं च ते तपसा कार्यमात्मानं शोच्यसे कथम् ॥ RKV_103.49 ॥ अनसूयोवाच: यदि रुद्रश्च विष्णुश्च स्वयं साक्षात्पितामहः । gƬharÆpadharÃ÷ सर्वे तच्चिह्नमुपलक्षये ॥ RKV_103.50 ॥ तस्या वाक्यावसाने तु स्वरूपं दर्शयन्ति ते । स्वस्वरूपैः स्थिता देवाः सूर्यकोटिसमप्रभाः ॥ RKV_103.51 ॥ चतुर्भुजो महादेवि शङ्खचक्रगदाधरः । अतसीपुष्पवर्णस्तु पीतवासा जनार्दनः ॥ RKV_103.52 ॥ गरुत्मान्वाहनं यस्य श्रिया च सहितो हरिः । प्रसन्नवदनः श्रीमान्स्वयंरूपो व्यवस्थितः ॥ RKV_103.53 ॥ पीतवासा महादेवि चतुर्वदनपङ्कजः । हंसोपरि samÃrƬho ह्यक्षमालाकरोद्यतः ॥ RKV_103.54 ॥ आगतो नर्मदातीरे ब्रह्मा लोकपितामहः । यो ऽसौ सर्वजगद्व्यापी स्वयं साक्षान्महेश्वरः ॥ RKV_103.55 ॥ वृषभं तु samÃrƬho दशबाहुसमन्वितः । bhasmÃÇgarÃgaÓobhìhya÷ पञ्चवक्त्रस्त्रिलोचनः ॥ RKV_103.56 ॥ जटामुकुटसंयुक्तः कृतचन्द्रार्द्धशेखरः । एवंरूपधरो देवः सर्वव्यापी महेश्वरः ॥ RKV_103.57 ॥ अनसूया निरीक्ष्यैतद्देवानां दर्शनं परम् । वेपमाना ततः साध्वी सुरान्दृष्ट्वा मुहुर्मुहुः ॥ RKV_103.58 ॥ अनसूयोवाच: किं व्यापारस्वरूपास्तु विष्णुरुद्रपितामहाः । एतद्वै श्रोतुमिच्छामि ह्यशेषं कथयन्तु मे ॥ RKV_103.59 ॥ ब्रह्मोवाच: प्रावृट्कालो ह्यहं ब्रह्मा आपश्चैव प्रकीर्तिताः । मेघरूपो ह्यहं प्रोक्तो वर्षयामि च भूतले ॥ RKV_103.60 ॥ अहं सर्वाणि बीजानि प्राक्सन्ध्यासूदिते रवौ । एतद्वै कारणं सर्वं रहस्यं कथितं परम् ॥ RKV_103.61 ॥ विष्णुरुवाच: हेमन्तश्च भवेद्विष्णुर्विश्वरूपं चराचरम् । पालनाय जगत्सर्वं विष्णोर्माहात्म्यमुत्तमम् ॥ RKV_103.62 ॥ रुद्र उवाच: ग्रीष्मकालो ह्यहं प्रोक्तः सर्वभूतक्षयंकरः । कर्षयामि जगत्सर्वं रुद्ररूपस्तपस्विनि ॥ RKV_103.63 ॥ एवं ब्रह्मा च विष्णुश्च रुद्रश्चैव महाव्रते । त्रयो देवास्त्रयः सन्ध्यास्त्रयः कालास्त्रयो ऽग्नयः ॥ RKV_103.64 ॥ तथा ब्रह्मा च विष्णुश्च रुद्रश्चैकात्मतां गतः । वरं दद्युश्च ते भद्रे यस्त्वया मनसीप्सितम् ॥ RKV_103.65 ॥ अनसूयोवाच: धन्या पुण्या ह्यहं लोके श्लाघ्या वन्द्या च सर्वदा । ब्रह्मा विष्णुश्च रुद्रश्च प्रसन्नवदनाः शुभाः ॥ RKV_103.66 ॥ यदि तुष्टास्त्रयो देवा दयां कृत्वा ममोपरि । अस्मिंस्तीर्थे तु सांनिध्याद्वरदाः सन्तु मे सदा ॥ RKV_103.67 ॥ रुद्र उवाच: एवं भवतु ते वाक्यं यत्त्वया प्रार्थितं शुभे । प्रत्यक्षा वैष्णवी माया एरण्डीनाम नामतः ॥ RKV_103.68 ॥ यस्या दर्शनमात्रेण नश्यते पापसञ्चयः । चैत्रमासे तु सम्प्राप्ते अहोरात्रोषितो भवेत् ॥ RKV_103.69 ॥ एरण्ड्याः सङ्गमे स्नात्वा ब्रह्महत्यां व्यपोहति । रात्रौ जागरणं कुर्यात् प्रभाते भोजयेद् द्विजान् ॥ RKV_103.70 ॥ यथोक्तेन विधानेन पिण्डं दद्याद् यथाविधि । प्रदक्षिणां ततो दद्याद्धिरण्यं वस्त्रमेव च ॥ RKV_103.71 ॥ रजतं च तथा गावो भूमिदानम् अथापि वा । सर्वं कोटिगुणं प्रोक्तमिति स्वायम्भुवो ऽब्रवीत् ॥ RKV_103.72 ॥ ये म्रियन्ति नरा देवि एरण्ड्याः सङ्गमे शुभे । यावद्युगसहस्रं तु रुद्रलोके वसन्ति ते ॥ RKV_103.73 ॥ अहोरात्रोषितो भूत्वा जपेद्रुद्रांश्च वैदिकान् । एकादशैकसंज्ञांश्च स याति परमां गतिम् ॥ RKV_103.74 ॥ विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रांल् लभेत् कामान् यथेप्सितान् ॥ RKV_103.75 ॥ एरण्ड्याः सङ्गमे स्नात्वा रेवाया विमले जले । महापातकिनो वापि ते यान्ति परमां गतिम् ॥ RKV_103.76 ॥ अनसूयोवाच: यदि तुष्टास्त्रयो देवा मम भक्तिप्रचोदिताः । मम पुत्रा भवन्त्वेव हरिरुद्रपितामहाः ॥ RKV_103.77 ॥ विष्णुरुवाच: पूज्या यत्पुत्रतां यान्ति न कदाचिच्छ्रुतं मया । शुभे ददामि पुत्रांस्ते देवतुल्यपराक्रमान् । रूपवन्तो गुणोपेतान्यज्विनश्च बहुश्रुतान् ॥ RKV_103.78 ॥ अनसूयोवाच: ईप्सितं तच्च दातव्यं यन्मया प्रार्थितं हरे । नान्यथा चैव कर्तव्या मम पुत्रैषणा तु या ॥ RKV_103.79 ॥ विष्णुरुवाच: पूर्वं तु भृगुसंवादे गर्भवास उपार्जितः । तस्याहं चैव पारं तु नैव पश्यामि शोभने ॥ RKV_103.80 ॥ स्मरमाणः पुरावृत्तं चिन्तयामि पुनःपुनः । एवं संचिन्त्य ते देवाः पितामहमहेश्वराः ॥ RKV_103.81 ॥ अयोनिजा भविष्यामस्तव पुत्रा वरानने । योनिवासे महाप्राज्ञि देवा नैव व्रजन्ति च ॥ RKV_103.82 ॥ सांनिध्यात्सङ्गमे देवि लोकानां तु वरप्रदाः । एरण्डी वैष्णवी माया प्रत्यक्षा त्वं भविष्यसि ॥ RKV_103.83 ॥ त्रयो देवाः स्थिताः पाथ रेवाया उत्तरे तटे । वरप्राप्ता तु सा देवी गता माहेन्द्रपर्वतम् ॥ RKV_103.84 ॥ क्षीणाङ्गी शुक्लदेहा च रूक्षकेशी सुदारुणा । कृतयज्ञोपवीता सा तपोनिष्ठा शुभेक्षणा ॥ RKV_103.85 ॥ शिलातलनिविष्टो ऽसौ दृष्टः कान्तो महायशाः । हृष्टचित्तो ऽभवद्देवि उत्तिष्ठोत्तिष्ठ साब्रवीत् ॥ RKV_103.86 ॥ अत्रिरुवाच: साधु साधु महाप्राज्ञे ह्यनसूये महाव्रते । अचिन्त्यं गालवादीनां वरं प्राप्तासि दुर्लभम् ॥ RKV_103.87 ॥ अनसूयोवाच: त्वत्प्रसादेन देवर्षे वरं प्राप्तास्मि दुर्लभम् । तेन देवाः प्रशंसन्ति सिद्धाश्च ऋषयो ऽमलाः ॥ RKV_103.88 ॥ एवमुक्ता तु सा देवी हर्षेण महता युता । आलोकयेत्ततः कान्तं तेनापि शुभदर्शना ॥ RKV_103.89 ॥ ईक्षणाच्चैव संजातं ललाटे मण्डलं शुभम् । नवयोजनसाहस्रं मण्डलं रश्मिभिर्वृतम् ॥ RKV_103.90 ॥ कदम्बगोलकाकारं त्रिगुणं परिमण्डलम् । तस्य मध्ये तु देवेशि पुरुषो दिव्यरूपधृक् ॥ RKV_103.91 ॥ हेमवर्णो ऽमृतमयः सूर्यकोटिसमप्रभः । आद्यः पुत्रो ऽनसूयायाः स्वयं साक्षात्पितामहः ॥ RKV_103.92 ॥ चन्द्रमा इति विख्यातः सोमरूपो नृपात्मज । इष्टापूर्ते च संपाति kalëo¬aÓakena तु ॥ RKV_103.93 ॥ प्रतिपच् च द्वितीया च तृतीया च महेश्वरि । चतुर्थी पञ्चमी चैव अव्यया षोडशी कला ॥ RKV_103.94 ॥ चतुर्विधस्य लोकस्य सूक्ष्मो भूत्वा वरानने । आप्रीणाति जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ RKV_103.95 ॥ सर्वे ते ह्युपजीवन्ति हुतं दत्तं शशिस्थितम् । वनस्पतिगते सोमे धनवांश्च वरानने ॥ RKV_103.96 ॥ भुञ्जन् परगृहे mƬho ददेदब्दकृतं शुभम् । वनस्पतिगते सोमे यस्तु छिन्द्याद्वनस्पतीन् । तेन पापेन देवेशि नरा यान्ति यमालयम् ॥ RKV_103.97 ॥ वनस्पतिगते सोमे मैथुनं यो निषेवते । ब्रह्महत्यासमं पापं लभते नात्र संशयः ॥ RKV_103.98 ॥ वनस्पतिगते सोमे मन्थानं यो ऽधिवाहयेत् । गावस्तस्य प्रणश्यन्ति याश्च वै पूर्वसंचिताः ॥ RKV_103.99 ॥ वनस्पतिगते सोमे ह्यध्वानं यो ऽधिगच्छति । भवन्ति पितरस्तस्य तं मासं रेणुभोजनाः ॥ RKV_103.100 // अमावस्यां महादेवि यस्तु श्राद्धप्रदो भवेत् । अब्दमेकं विशालाक्षि तृप्तास्तत्पितरो ध्रुवम् ॥ RKV_103.101 // हिरण्यं रजतं वस्त्रं यो ददाति द्विजातिषु । सर्वं लक्षगुणं देवि लभते नात्र संशयः ॥ RKV_103.102 // एवं गुणविशिष्टो ऽसौ सोमरूपः प्रजापतिः । संजातः प्रथमः पुत्रो ह्यनसूयासुनन्दनः ॥ RKV_103.103 // द्वितीयस्तु महादेवि दुर्वासा नाम नामतः । सृष्टिसंहारकर्ता च स्वयं साक्षान्महेश्वरः ॥ RKV_103.104 // ऋषिमध्यगतो देवि तपस्तपति दुष्करम् । सो ऽपि रुद्रत्वमायाति सम्प्राप्ते भूतविप्लवे ॥ RKV_103.105 // इन्द्रो ऽपि शप्तस्तेनैव दुर्वाससा वरानने । द्वितीयस्य तु पुत्रस्य सम्भवः कथितो मया ॥ RKV_103.106 // दत्तात्रेयस्वरूपेण भगवान्मधुसूदनः । जगद्व्यापी जगन्नाथः स्वयं साक्षाज्जनार्दनः ॥ RKV_103.107 // एते देवास्त्रयः पुत्रा अनसूयाया महेश्वरि । वरदानेन ते देवा ह्यवतीर्णा महीतले ॥ RKV_103.108 // पुत्रप्राप्तिकरं तीर्थं रेवायाश्चोत्तरे तटे । अनसूयाकृतं पार्थ सर्वपापक्षयं परम् ॥ RKV_103.109 // श्रीमार्कण्डेय उवाच: आश्चर्यभूतं लोके ऽस्मिन्नर्मदायां पुरातनम् । भ्रूणहत्या गता तत्र ब्राह्मणस्य नराधिप ॥ RKV_103.110 // युधिष्ठिर उवाच: इतिहासं द्विजश्रेष्ठ कथयस्व ममानघ । सर्वपापहरं लोके दुःखार्तस्य च कथ्यताम् ॥ RKV_103.111 // श्रीमार्कण्डेय उवाच: सुवर्णशिलके ग्रामे गौतमान्वयसम्भवः । कृषीवलो महादेवि भार्यापुत्रसमन्वितः ॥ RKV_103.112 // वसते तत्र गोविन्दः संजातो विपुले कुले । पुत्रदारसमोपेतो गृहक्षेत्ररतः सदा ॥ RKV_103.113 // शकटं पूरयित्वा तु këÂhÃnÃmagamadguham / प्रक्षिप्तानि च këÂhÃni ह्येकाकी क्षुधयान्वितः ॥ RKV_103.114 // रिङ्गमाणस् तदा पुत्रः पितुः शब्दात्समागतः । न दृष्टस्तेन वै पुत्रः këÂhai÷ संछादितो ऽवशः ॥ RKV_103.115 // आगतस्त्वरितो गेहे पिपासार्तो नराधिप । शकटं मोच्य तद्द्वारि सवृषं रज्जुसंयुतम् ॥ RKV_103.116 // भार्या तस्यैव या दृष्टा चित्तज्ञा वशवर्तिनी । दृष्ट्वा निपातितं पुत्रं këÂhairnirbhinnamastakam // RKV_103.117 // अजल्पमानाकरुणं निक्षिप्तं ज्ञोलिकां शिशुम् । शुश्रूषणे रता साध्वी प्रियस्य च नराधिप ॥ RKV_103.118 // ततः स्नानादिकं कृत्वा भोजनाच्छयनं शुभम् । पुत्रं पुत्रवतां श्रेष्ठा ह्युत्थापयति शासनैः ॥ RKV_103.119 // यदा च नोत्थितः सुप्तः पुत्रः पञ्चत्वमागतः । तदा सा दीनवदना रुरोद च मुमोह च ॥ RKV_103.120 // तच्छ्रुत्वा रुदितं शब्दं गोविन्दस्त्रस्तमानसः । किमेतदिति चोक्त्वा तु पतितो धरणीतले ॥ RKV_103.121 // द्वावेतौ मुक्तकेशौ तु भूमौ निपतितौ नृप । विलेपाते च राजेन्द्र निःश्वासोच्छ्वासितेन च ॥ RKV_103.122 // कं पश्ये प्राङ्गणे पुत्रं दृष्ट्वा krŬantamÃturam । संधारयिष्ये हृदयं स्फुटितं तव कारणे ॥ RKV_103.123 // त्वज्जन्मान्तं यशो नित्यम् अक्षयां कुलसन्ततिम् । दृष्ट्वा किम् अनृणीभूतो यास्यामि परमां गतिम् ॥ RKV_103.124 // मम वृद्धस्य दीनस्य गतिस्त्वं किल पुत्रक । एते मनोरथाः सर्वे चिन्तिता विफला गताः ॥ RKV_103.125 // इमां तु विकलां दीनां विहीनां सुतबान्धवैः । रुदन्तीं पतितां पाहि मातरं धरणीतले ॥ RKV_103.126 // पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः । तेन पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥ RKV_103.127 // अपुत्रस्य गृहं शून्यं दिशः शून्या ह्यबान्धवाः । मूर्खस्य हृदयं शून्यं सर्वशून्यं दरिद्रता ॥ RKV_103.128 // मृषायं वदते लोकश्चन्दनं किल शीतलम् । पुत्रगात्रपरिष्वङ्गश्चन्दनादपि शीतलः ॥ RKV_103.129 // ÓmaÓrugrahaïakrŬantaæ धूलिधूसरिताननम् । पुण्यहीना न पश्यन्ति निजोत्सङ्गसमास्थितम् ॥ RKV_103.130 // दिगम्बरं gatavrŬaæ जटिलं धूलिधूसरम् । पुण्यहीना न पश्यन्ति गङ्गाधरमिवात्मजम् ॥ RKV_103.131 // वीणावाद्यस्वरो लोके सुस्वरः श्रूयते किल । रुदितं बालकस्यैव तस्माद् आह्लादकारकम् ॥ RKV_103.132 // मृगपक्षिषु काकेषु पशूनां स्वरयोनिषु । पुत्रं तेषु समस्तेषु वल्लभं ब्रुवते बुधाः ॥ RKV_103.133 // मत्स्याश्वप्रकराश्चैव कूर्मग्राहादयो ऽपि वा । पुत्रोत्पत्तौ च हृष्यन्ति विपत्तौ यान्ति दुःखिताम् ॥ RKV_103.134 // देवगन्धर्वयक्षाश्च हृष्यन्ते पुत्रजन्मनि । पञ्चत्वे ते ऽपि शोचन्ति मन्दभाग्यो ऽस्मि पुत्रक ॥ RKV_103.135 // ऋषिमेलापकं चक्रे पुत्रार्थे राघवो नृप । इन्द्रस्थाने स्थितस्तस्य प्रोक्षते ह्यासनं यतः ॥ RKV_103.136 // स्वर्गवासं सुताद्बाह्यं विद्यते न तु पाण्डव । चक्रे दशरथस् तस्मात् पुत्रार्थं यज्ञमुत्तमम् ॥ RKV_103.137 // रामो लक्ष्मणशत्रुघ्नौ भरतस्तत्र सम्भवात् । कार्तवीर्यो जितो येन रामेणामिततेजसा ॥ RKV_103.138 // स रामो रामचन्द्रेण अष्टवर्षेण निर्जितः । एकाकिना हतो वाली प्लवगः शत्रुदुर्जयः ॥ RKV_103.139 // रावणो ब्रह्मपुत्रो यस्त्रैलोक्यं यस्य शङ्कते । हतः स रामचन्द्रेण सपुत्रः सहबान्धवः ॥ RKV_103.140 // एवं पुत्रं विना सौख्यं मर्त्यलोके न विद्यते । वंशार्थे मैथुनं यस्य स्वर्गार्थे यस्य भारती ॥ RKV_103.141 // मृष्टान्नं ब्राह्मणस्यार्थे स्वर्गे वासं तु यान्ति ते । ब्रह्महत्याश्वमेधाभ्यां न परं पापपुण्ययोः ॥ RKV_103.142 // पुत्रोत्पत्तिविपत्तिभ्यां न परं सुखदुःखयोः । किं ब्रवीमीति भो वत्स न तु सौख्यं सुतं विना ॥ RKV_103.143 // एवं बहुविधं दुःखं प्रलपित्वा पुनःपुनः । जनैश्चाश्वासितो विप्रो बालं गृह्य बहिर्गतः ॥ RKV_103.144 // ततः संस्कृत्य तं बालं विधिदृष्टेन कर्मणा । समवेतौ तु दुःखार्तावागतौ स्वगृहं पुनः ॥ RKV_103.145 // एवं गृहागते विप्रे रात्रिर्जाता युधिष्ठिर । भूमौ प्रसुप्तो गोविन्दः पुत्रशोकेन pŬita÷ ॥ RKV_103.146 // यावन्निरीक्षते भार्या भर्तारं du÷khapŬitam । कृमिराशिगतं सर्वं गोविन्दं समपश्यत ॥ RKV_103.147 // दुःखाद्दुःखतरे मग्ना दृष्ट्वा तं पातकान्वितम् । एवं दुःखनिमग्नायाः शर्वरी विगता तदा ॥ RKV_103.148 // पशुपालस्तु महिषीमुक्त्वारण्ये ऽगमद्गृहात् । अरण्ये महिषीः सर्वा रक्षयित्वा गृहागतः ॥ RKV_103.149 // विज्ञप्तः पशुपालेन गोविन्दो ब्राह्मणोत्तमः । यावद्भोक्ष्याम्यहं स्वामिन्महिषीस्त्वं च रक्षसे ॥ RKV_103.150 // ततः स त्वरितो विप्रो जगाम महिषीः प्रति । न तत्र महिषीः पश्येत् पश्चात् क्षेत्राभिसम्मुखम् ॥ RKV_103.151 // धावमानश्च विप्रस्तु एरण्डीसङ्गमे गतः । ततः प्रविष्टस्तु जले रेवैरण्ड्योस्तु सङ्गमे ॥ RKV_103.152 // तज्जलं पीतमात्रं तु त्वरया चातितर्षितः । अकामात् सलिलं पीत्वा प्रक्षाल्य नयने शुभे ॥ RKV_103.153 // आजगाम ततः पश्चाद्भवनं दिवसक्षये । भुक्त्वा दुःखान्वितो रात्रौ गोविन्दः शयनं ययौ ॥ RKV_103.154 // निद्राभिभूतः शोकेन श्रमेणैव तु खेदितः । पुनस्तच्चार्धरात्रे तु तस्य भार्या युधिष्ठिर ॥ RKV_103.155 // कृमिभिर्वेष्टितं गान्त्रं क्वचित् पश्यत्यवेष्टितम् । पुनः सा विस्मयाविष्टा तस्य भार्या गुणान्विता । उवाच दुष्कृतं तस्य साध्वसाविष्टचेतसा ॥ RKV_103.156 // भार्योवाच: अतीते पञ्चमे चाह्नि त्विन्धनं क्षिपतस्तु ते । गृहपश्चाद्गतो बालो ह्यज्ञानाद्घातितस्त्वया ॥ RKV_103.157 // मया तत्पातकं घोरं रहस्यं न प्रकाशितम् । तेन प्रच्छन्नपापेन दह्यमाना दिवानिशम् ॥ RKV_103.158 // न सुखं तव गात्रस्य पश्यामि न हि चात्मनः । निद्रा मम शमं याता रतिश्चैव त्वया सह ॥ RKV_103.159 // श्रूयते मानवे शास्त्रे श्लोको गीतो महर्षिभिः । स्मृत्वा स्मृत्वा तु तं चित्ते परितापो न शाम्यति ॥ RKV_103.160 // कीर्तनान् नश्यते धर्मो वर्धते ऽसौ निगूहनात् । इह लोके परे चैव पापस्याप्येवमेव च ॥ RKV_103.161 // एवं संचित्यमानाहं स्थिता रात्रौ भयातुरा । कृमिराशिगतं त्वां हि कस्याहं कथयामि किम् ॥ RKV_103.162 // पुनस्त्वं चाद्य मे दृष्टो भ्रूणहत्याकृमिश्रितः । क्वचिद्भिन्दन्ति ते गात्रं क्वचिन्नष्टाः समन्ततः ॥ RKV_103.163 // एतत्संस्मृत्य संस्मृत्य विमृशामि पुनःपुनः । न जाने कारणं किंचित्पृच्छन्त्याः कथयस्व मे ॥ RKV_103.164 // तडागं वा सरिद्वापि तीर्थं वा देवतार्चनम् । यं गतो ऽसि प्रभावो ऽयं तस्य नान्यस्य मे स्थितम् ॥ RKV_103.165 // एवमुक्तस्तु विप्रो ऽसौ कथयामास भारत । भार्याया यद्दिवा वृत्तं शङ्कमानो नृपोत्तम ॥ RKV_103.166 // अद्याहं महिषीसार्थं एरण्डीसङ्गमं गतः । नाभिमात्रे जले गत्वा पीतवान्सलिलं बहु ॥ RKV_103.167 // नान्यत्तीर्थं विजानामि सरितं सर एव वा । सत्यं सत्यं पुनः सत्यं कथितं तव भामिनि ॥ RKV_103.168 // एवं ज्ञात्वा तु सा सर्वमुपवासकृतक्षणा । सपत्नीको गतस्तत्र सङ्गमे वरवर्णिनि ॥ RKV_103.169 // स्नात्वा तत्र जले रम्ये नत्वा देवं तु भास्करम् । स्नापयामास देवेशं शङ्करं चोमया सह ॥ RKV_103.170 // पञ्चगव्यघृतक्षीरैर् दधिक्षौद्रघृतैर्जलैः । गन्धमाल्यादिधूपैश्च नैवेद्यैश्च सुशोभनैः ॥ RKV_103.171 // पूज्य त्रयीमयं लिङ्गं देवीं कात्यायनीं शुभाम् । रात्रौ जागरणं कृत्वा पत्यासि पतिव्रता ॥ RKV_103.172 // ततः प्रभाते विमले द्विजान्सम्पूज्य यत्नतः । गोदानेन हिरण्येन वस्त्रेणान्नेन भारत ॥ RKV_103.173 // गोविन्दः पूजयामास स्वशक्त्या brÃhmaïächubhÃn / मुक्तपापो गृहायातः स्वभार्यासहितो नृप ॥ RKV_103.174 // एवं यः शृणुते भक्त्या गोविन्दाख्यानमुत्तमम् । पठते परया भक्त्या भ्रूणहत्या प्रणश्यति ॥ RKV_103.175 // krŬate शांकरे लोके यावदाभूतसम्प्लवम् । यश्चैवाश्वयुजे मासि चैत्रे वा नृपसत्तम ॥ RKV_103.176 // सप्तम्यां च सिते पक्षे सोपवासो जितेन्द्रियः । सात्त्विकीं वासनां कृत्वा यो वसेच्छिवमन्दिरे ॥ RKV_103.177 // ध्यायमानो विरूपाक्षं त्रिशूलकरसंस्थितम् । कंसासुरनिहन्तारं शङ्खचक्रगदाधरम् ॥ RKV_103.178 // pak«irÃjasamÃrƬhaæ त्रैलोक्यवरदायकम् । पितामहं ततो ध्यायेद्धंसस्थं चतुराननम् ॥ RKV_103.179 // सर्गप्रदं समस्तस्य कमलाकरशोभितम् । यो ह्येवं वसते तत्र त्रियमे स्थान उत्तमे ॥ RKV_103.180 // ततः प्रभाते विमले ह्यष्टम्यां च नराधिप । ब्राह्मणान् पूजयेद् भक्त्या सर्वदोषविवर्जितान् ॥ RKV_103.181 // सर्वावयवसम्पूर्णान्सर्वशास्त्रविशारदान् । वेदाभ्यासरतान्नित्यं स्वदारनिरतान्सदा ॥ RKV_103.182 // श्राद्धे दाने व्रते योग्यान् ब्राह्मणान् पाण्डुनन्दन । प्रेतानां पूजनं तत्र देवपूर्वं समारभेत् ॥ RKV_103.183 // प्रेतत्वान् मुच्यते शीघ्रमेरण्ड्यां पिण्डतर्पणैः । दानानि तत्र देयानि ह्यन्नमुख्यानि सर्वदा ॥ RKV_103.184 // हिरण्यभूमिकन्याश्च धूर्वाहौ शुभलक्षणौ । सीरेण सहितौ पार्थ धान्यं द्रोणकसंख्यया ॥ RKV_103.185 // अलंकृतां सवत्सां च क्षीरिणीं तरुणीं सिताम् । रक्तां वा कृष्णवर्णां वा पाटलां कपिलां तथा ॥ RKV_103.186 // कांस्यदोहनसंयुक्तां रुक्मखुरविभूषणाम् । स्वर्णशृङ्गीं सवत्सां च ब्राह्मणायोपपादयेत् ॥ RKV_103.187 // प्रीयतां मे जगन्नाथा हरकृष्णपितामहाः । संसाररक्षणी देवी सुरभी मां समुद्धरेत् ॥ RKV_103.188 // पुत्रार्थं याः स्त्रियः पार्थ ह्येरण्डीसङ्गमे नृप । स्नाप्यन्ते रुद्रसूक्तैश्च चतुर्वेदोद्भवैस्तथा ॥ RKV_103.189 // चतुर्भिर्ब्राह्मणैः शस्तं द्वाभ्यां योग्यैश्च कारयेत् । एकेन सार्द्रकुम्भेन दाम्पत्यमभिषेचयेत् ॥ RKV_103.190 // दैवज्ञेनैव चैकेन अथवा सामगेन वा । पञ्चरत्नसमायुक्तं कुम्भे तत्रैव कारयेत् ॥ RKV_103.191 // गन्धतोयसमायुक्तं सर्वौषधिविमिश्रितम् । आम्रपल्लवसंयुक्तम् अश्वत्थमधुकं तथा ॥ RKV_103.192 // गुण्ठितं सितवस्त्रेण सितचन्दनचर्चितम् । सितपुष्पैस्तु संछन्नं सिद्धार्थकृतमध्यमम् ॥ RKV_103.193 // कांस्यपात्रे तु संस्थाप्य पुत्रार्थी देशिकोत्तमः । अङ्गलग्नं तु यद्वस्त्रं कटकाभरणं तथा ॥ RKV_103.194 // तत्सर्वं मण्डले त्याज्यं सिद्ध्यर्थं चात्मनस्तदा । प्रणम्य भास्करं पश्चादाचार्यं रुद्ररूपिणम् ॥ RKV_103.195 // मधुरं च ततो ऽश्नीयाद् देव्या भुवन उत्तमे । फलदानं च विप्राय छत्रं ताम्बूलमेव च ॥ RKV_103.196 // उपानहौ च यानं च स भवेद् दुःखवर्जितः । भास्करे krŬate लोके यावद् आभूतसम्प्लवम् ॥ RKV_103.197 // दानं कोटिगुणं सर्वं शुभं वा यदि वाशुभम् । यथा नदीनदाः सर्वे सागरे यान्ति संक्षयम् ॥ RKV_103.198 // एवं पापानि नश्यन्ति ह्येरण्डीसङ्गमे नृणाम् । समन्ताच्छस्त्रपातेन ह्येरण्डीसङ्गमे नृप ॥ RKV_103.199 // भ्रूणहत्यासमं पापं नश्यते शङ्करो ऽब्रवीत् । प्राणत्यागं च यो भक्त्या जातवेदसि कारयेत् ॥ RKV_103.200 // अनाशकं नृपश्रेष्ठ जले वा तदनन्तरम् । पञ्चसाहस्रिकं मानं वर्षाणां जातवेदसि ॥ RKV_103.201 // जले त्रीणि सहस्राण्यनाशके षष्टिं भुञ्जते । काका बकाः कपोताश्च ह्युलूकाः पशवस् तथा ॥ RKV_103.202 // संगमोदकसंस्पृष्टास् ते यान्ति परमां गतिम् । वृक्षाश्च तत्पदं ज्ञात्वा यां गतिं यान्ति योगिनः ॥ RKV_103.203 // एरण्डिका मया देवी दृष्टो मे मन्मथेश्वरः । किं समर्थो यमो रुष्टो भद्रो भद्राणि पश्यति ॥ RKV_103.204 // मृत्तिकां सङ्गमोद्भूतां ये च गुण्ठन्ति नित्यशः । भ्रूणहत्यादिपापानि नश्यन्ते नात्र संशयः ॥ RKV_103.205 // एरण्डीसङ्गमे मर्त्यो लुण्ठ्यमानो नराधिप । सर्वपापैर्विनिर्मुक्तः पदं गच्छत्यनामयम् ॥ RKV_103.206 // एरण्ड्याः सङ्गमं मर्त्याः कीर्तयन्त्याश्रमस्थिताः । विमुक्तपापा जायन्ते सत्यं ÓaÇkarabhëitam // RKV_103.207 // एरण्डीपादपाग्रैस्तु दृष्टैः पापं व्यपोहति ॥ RKV_103.208 // तीर्थाख्यानमिदं पुण्यं ये पठिष्यन्ति मानवाः । शृण्वन्ति चापरे भक्त्या मुक्तपापा भवन्ति ते ॥ RKV_103.209 // एतत्ते सर्वमाख्यातम् एरण्डीसङ्गमं नृप । भूयश्चान्यत् प्रवक्ष्यामि सर्वपापक्षयंकरम् ॥ RKV_103.210 // || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीसङ्गमतीर्थफलमाहात्म्यवर्णनं नाम त्र्यधिकशततमो ऽध्यायः ॥ RKV अध्याय 104 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपालं सौवर्णशिलमुत्तमम् । प्रख्यातमुत्तरे कूले सर्वपापक्षयंकरम् ॥ RKV_104.1 ॥ समन्ताच्छतपातेन मुनिसङ्घैः पुरा कृतम् । रेवायां दुर्लभं स्थानं सङ्गमस्य समीपतः ॥ RKV_104.2 ॥ विभक्तं हस्तमात्रं च पुण्यक्षेत्रं नराधिप । सुवर्णशिलके स्नात्वा पूजयित्वा महेश्वरम् ॥ RKV_104.3 ॥ नत्वा तु भास्करं देवं होतव्यं च हुताशने । बिल्वेनाज्यविमिश्रेण बिल्वपत्रैरथापि वा ॥ RKV_104.4 ॥ प्रीयतां मे जगन्नाथो व्याधिर् नश्यतु मे ध्रुवम् । द्विजाय käcane दत्ते यत्फलं तच्छृणुष्व मे ॥ RKV_104.5 ॥ बहुस्वर्णस्य यत्प्रोक्तं यागस्य फलमुत्तमम् । तथासौ लभते सर्वं käcanaæ यः प्रयच्छति ॥ RKV_104.6 ॥ तेन दानेन पूतात्मा मृतः स्वर्गमवाप्नुयात् । रुद्रस्यानुचरस् तावद् यावद् इन्द्राश्चतुर्दश ॥ RKV_104.7 ॥ ततः स्वर्गावतीर्णस्तु जायते विशदे कुले । धनधान्यसमोपेतः पुनः स्मरति तज्जलम् ॥ RKV_104.8 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सुवर्णशिलातीर्थमाहात्म्यवर्णनं नाम चतुरधिकशततमो ऽध्यायः ॥ RKV अध्याय 105 श्रीमार्कण्डेय उवाच: करञ्जाख्यं ततो गच्छेत् सोपवासो जितेन्द्रियः । तत्र स्नात्वा तु राजेन्द्र सर्वपापैः प्रमुच्यते ॥ RKV_105.1 ॥ अर्चयित्वा महादेवं दत्त्वा दानं तु भक्तितः । सुवर्णं रजतं वापि मणिमौक्तिकविद्रुमान् ॥ RKV_105.2 ॥ पादुकोपानहौ छत्रं शय्यां प्रावरणानि च । कोटिकोटिगुणं सर्वं जायते नात्र संशयः ॥ RKV_105.3 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे करञ्जतीर्थमाहात्म्यवर्णनं नाम पञ्चाधिकशततमो ऽध्यायः ॥ RKV अध्याय 106 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल तीर्थं परमशोभनम् । सौभाग्यकरणं दिव्यं नरनारीमनोरमम् ॥ RKV_106.1 ॥ तत्र या दुर्भगा नारी नरो वा नृपसत्तम । स्नात्वार्चयेद् उमारुद्रौ सौभाग्यं तस्य जायते ॥ RKV_106.2 ॥ तृतीयायामहोरात्रं सोपवासो जितेन्द्रियः । निमन्त्रयेद् द्विजं भक्त्या सपत्नीकं सुरूपिणम् ॥ RKV_106.3 ॥ गन्धमाल्यैरलंकृत्य वस्त्रधूपादिवासितम् । भोजयेत् पायसान्नेन कृसरेणाथ भक्तितः ॥ RKV_106.4 ॥ भोजयित्वा यथान्यायं प्रदक्षिणमुदाहरेत् । प्रीयतां मे महादेवः सपत्नीको वृषध्वजः ॥ RKV_106.5 ॥ यथा ते देवदेवेश न वियोगः कदाचन । ममापि करुणां कृत्वा तथास्त्विति विचिन्तयेत् ॥ RKV_106.6 ॥ एवं कृते ततस्तस्य यत्पुण्यं समुदाहृतम् । तत्ते सर्वं प्रवक्ष्यामि यथा देवेन bhëitam ॥ RKV_106.7 // दौर्भाग्यं दुर्गतिश्चैव दारिद्र्यं शोकबन्धनम् । वन्ध्यत्वं सप्तजन्मानि जायते न युधिष्ठिर ॥ RKV_106.8 ॥ ज्येष्ठमासे सिते पक्षे तृतीयायां विशेषतः । तत्र गत्वा तु यो भक्त्या पञ्चाग्निं साधयेत्ततः ॥ RKV_106.9 ॥ सो ऽपि पापैरशेषैस्तु मुच्यते नात्र संशयः । गुग्गुलं दहते यस्तु द्विधा चित्तविवर्जितः ॥ RKV_106.10 ॥ शरीरं भेदयेद् यस्तु गौर्याश्चैव समीपतः । तस्मिन्कर्मप्रविष्टस्य उत्क्रान्तिर् जायते यदि ॥ RKV_106.11 ॥ देहपाते व्रजेत् स्वर्गम् इत्येवं शङ्करो ऽब्रवीत् । सितरक्तैस्तथा पीतैर्वस्त्रैश्च विविधैः शुभैः ॥ RKV_106.12 ॥ ब्राह्मणीं ब्राह्मणं चैव पूजयित्वा यथाविधि । पुष्पैर्नानाविधैश्चैव गन्धधूपैः सुशोभनैः ॥ RKV_106.13 ॥ कण्ठसूत्रकसिन्दूरैः कुङ्कुमेन विलेपयेत् । कल्पयेत स्त्रियं गौरीं ब्राह्मणं शिवरूपिणम् ॥ RKV_106.14 ॥ तेषां तद्रूपकं कृत्वा दानमुत्सृज्यते ततः । कङ्कणं कर्णवेष्टं च कण्ठिकां मुद्रिकां तथा ॥ RKV_106.15 ॥ सप्तधान्यं तथा चैव भोजनं नृपसत्तम । अन्यान्यपि च दानानि तस्मिंस्तीर्थे ददाति यः ॥ RKV_106.16 ॥ सर्वदानैश्च यत्पुण्यं प्राप्नुयान्नात्र संशयः । सहस्रगुणितं सर्वं नात्र कार्या विचारणा ॥ RKV_106.17 ॥ शङ्करेण समं तस्माद्भोगं भुङ्क्ते ह्यनुत्तमम् । सौभाग्यं तस्य विपुलं जायते नात्र संशयः ॥ RKV_106.18 ॥ अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् । राजेन्द्र कामदं तीर्थं नर्मदायां व्यवस्थितम् ॥ RKV_106.19 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कामदतीर्थमाहात्म्यवर्णनं नाम षडुत्तरशततमो ऽध्यायः॥ RKV अध्याय 107 श्रीमार्कण्डेय उवाच: ततो गच्छेत राजेन्द्र भण्डारीतीर्थम् उत्तमम् । दरिद्रच्छेदकरणं युगान्येकोनविंशतिः ॥ RKV_107.1 ॥ धनदेन तपस्तप्त्वा प्रसन्ने पद्मसम्भवे । तत्रैव स्वल्पदानेन प्राप्तं वित्तस्य रक्षणम् ॥ RKV_107.2 ॥ तत्र गत्वा तु यो भक्त्या स्नात्वा वित्तं प्रयच्छति । तस्य वित्तपरिच्छेदो न कदाचिद् भविष्यति ॥ RKV_107.3 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भण्डारीतीर्थमाहात्म्यवर्णनं नाम सप्तोत्तरशततमो ऽध्यायः ॥ RKV अध्याय 108 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल रोहिणीतीर्थमुत्तमम् । विख्यातं त्रिषु लोकेषु सर्वपापहरं परम् ॥ RKV_108.1 ॥ युधिष्ठिर उवाच: रोहिणीतीर्थमाहात्म्यं सर्वपापप्रणाशनम् । श्रोतुमिच्छामि तत्त्वेन तन्मे त्वं वक्तुमर्हसि ॥ RKV_108.2 ॥ श्रीमार्कण्डेय उवाच: तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे । उदधौ च शयानस्य देवदेवस्य चक्रिणः ॥ RKV_108.3 ॥ नाभौ समुत्थितं पद्मं रविमण्डलसन्निभम् । कर्णिकाकेसरोपेतं पत्रैश्च समलंकृतम् ॥ RKV_108.4 ॥ तत्र ब्रह्मा समुत्पन्नश्चतुर्वदनपङ्कजः । किं करोमीति देवेश आज्ञा मे दीयतां प्रभो ॥ RKV_108.5 ॥ एवमुक्तस्तु देवेशः शङ्खचक्रगदाधरः । उवाच मधुरां वाणीं तदा देवं पितामहम् ॥ RKV_108.6 ॥ सरस्वत्यां महाबाहो लोकं कुरु ममाज्ञया । भूतग्राममशेषस्य उत्पादनविधिक्षयम् ॥ RKV_108.7 ॥ एतच्छ्रुतं तु वचनं पद्मनाभस्य भारत । चिन्तयामास भगवान्सप्तर्षीन्हितकाम्यया ॥ RKV_108.8 ॥ क्रमात्ते चिन्तिताः प्राज्ञाः पुलस्त्यः पुलहः क्रतुः । प्राचेतसो वसिष्ठश्च भृगुर्नारद एव च ॥ RKV_108.9 ॥ यज्ञे प्राचेतसो दक्षो महातेजाः प्रजापतिः । दक्षस्यापि तथा जाताः पञ्चाशद्दुहितरो ऽनघ ॥ RKV_108.10 ॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । तथैव स महाभागः सप्तविंशतिमिन्दवे ॥ RKV_108.11 ॥ रोहिणीनाम या तासां मध्ये तस्य नराधिप । अनिष्टा सर्वनारीणां भर्तुश्चैव विशेषतः ॥ RKV_108.12 ॥ ततः सा परमं कृत्वा वैराग्यं नृपसत्तम । आगत्य नर्मदातीरे चचार विपुलं तपः ॥ RKV_108.13 ॥ एकरात्रैस् त्रिरात्रैश्च षड्द्वादशभिरेव च । पक्षमासोपवासैश्च कर्शयन्ति कलेवरम् ॥ RKV_108.14 ॥ आराधयन्ती सततं महिषासुरनाशिनीं । देवीं भगवतीं तात सर्वार्तिविनिवारणीम् ॥ RKV_108.15 ॥ स्नात्वा स्नात्वा जले नित्यं नर्मदायाः शुचिस्मिता । ततस्तुष्टा महाभागा देवी नारायणी नृप ॥ RKV_108.16 ॥ प्रसन्ना ते महाभागे व्रतेन नियमेन च । एतच्छ्रुत्वा तु वचनं रोहिणी शशिनः प्रिया ॥ RKV_108.17 ॥ यथा भवामि न चिरात्तथा भवतु मानदे । एवमस्त्विति सा चोक्त्वा भवानी भक्तवत्सला ॥ RKV_108.18 ॥ स्तूयमाना मुनिगणैस्तत्रैवान्तरधीयत । तदाप्रभृति तत्तीर्थं रोहिणी शशिनः प्रिया ॥ RKV_108.19 ॥ संजाता सर्वकालं तु वल्लभा नृपसत्तम । तत्र तीर्थे तु या नारी नरो वा स्नानि भक्तितः ॥ RKV_108.20 ॥ वल्लभा जायते सा तु भर्तुर् वै रोहिणी यथा । तत्र तीर्थे तु यः कश्चित्प्राणत्यागं करोति वै ॥ RKV_108.21 ॥ सप्तजन्मानि दाम्पत्यवियोगो न भवेत् क्वचित् ॥ RKV_108.22 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रोहिणीसोमनाथतीर्थमाहात्म्यवर्णनं nÃmëÂottaraÓatatamo ऽध्यायः ॥ RKV अध्याय 109 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल चक्रतीर्थमनुत्तमम् । सेनापुरमितिख्यातं सर्वपापक्षयंकरम् ॥ RKV_109.1 ॥ सैनापत्याभिषेकाय देवदेवेन चक्रिणा । आनीतश्च महासेनो देवैः सेन्द्रपुरोगमैः ॥ RKV_109.2 ॥ दानवानां वधार्थाय जयाय च दिवौकसाम् । भूमिदानेन विप्रेन्द्रांस् तर्पयित्वा यथाविधि ॥ RKV_109.3 ॥ शङ्खभेरीनिनादैश्च पटहानां च निस्वनैः । वीणावेणुमृदङ्गैश्च झल्लरीस्वरमङ्गलैः ॥ RKV_109.4 ॥ ततः कृत्वा स्वनं घोरं दानवो बलदर्पितः । रुरुर्नाम विघातार्थमभिषेकस्य चागतः ॥ RKV_109.5 ॥ हस्त्यश्वरथपत्त्योघैः पूरयन्वै दिशो दश । तत्र तेन महद्युद्धं प्रवृत्तं किल भारत ॥ RKV_109.6 ॥ शक्त्यृष्टिपाशमुशलैः खड्गैस्तोमरटङ्कनैः । भल्लैः कर्णिकनाराचैः कबन्धपटसंकुलैः ॥ RKV_109.7 ॥ ततस्तु तां शत्रुबलस्य सेनां क्षणेन चापन्च्युतबाणघातैः । विध्वस्तहस्त्यश्वरथान्महात्मा जग्राह चक्रं रिपुसङ्घनाशनः ॥ RKV_109.8 ॥ ज्वलच्च चक्रं निशितं भयंकरं सुरासुराणां च सुदर्शनं रणे । चकर्त दैत्यस्य शिरस्तदानीं करात्प्रमुक्तं मधुघातिनश्च तत् ॥ RKV_109.9 ॥ तं दृष्ट्वा सहसा विघ्नमभिषेके षडाननः । त्यक्त्वा तु तत्र संस्थानं चचार विपुलं तपः ॥ RKV_109.10 ॥ मुक्तं चक्रं विनाशाय हरिणा लोकधारिणा । द्विदलं दानवं कृत्वा पपात विमले जले ॥ RKV_109.11 ॥ तदा प्रभृति तत्तीर्थं चक्रतीर्थमिति श्रुतम् । सर्वपापविनाशाय निर्मितं विश्वमूर्तिना ॥ RKV_109.12 ॥ चक्रतीर्थे तु यः स्नात्वा पूजयेद् देवमच्युतम् । पुण्डरीकस्य यज्ञस्य फलमाप्नोति मानवः ॥ RKV_109.13 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेद् brÃhmaïächubhÃn / शान्तदान्तजितक्रोधान्स लभेत्कोटिजं फलम् ॥ RKV_109.14 ॥ तत्र तीर्थे तु यो भक्त्या त्यजते देहमात्मनः । विष्णुलोकं मृतो याति जयशब्दादिमङ्गलैः ॥ RKV_109.15 ॥ krŬayitvà यथाकामं देवगन्धर्वपूजितः । इहागत्य च भूयो ऽपि जायते विपुले कुले ॥ RKV_109.16 ॥ एतत्पुण्यं पापहरं धन्यं दुःखप्रणाशनम् । कथितं ते महाभाग भूयश्चान्यच्छृणुष्व मे ॥ RKV_109.17 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सेनापुरे चक्रतीर्थमाहात्म्यवर्णनं नाम नवोत्तरशततमो ऽध्यायः ॥ RKV अध्याय 110 श्रीमार्कण्डेय उवाच: धौतपापं ततो गच्छेन् महापातकनाशनम् । समीपे चक्रतीर्थस्य विष्णुना निर्मितं पुरा ॥ RKV_110.1 ॥ निहतैर् दानवैर् घोरैर् देवदेवो जनार्दनः । तत्पापस्य विनाशार्थं दानवान्तोद्भवस्य च ॥ RKV_110.2 ॥ तत्र तीर्थे जितक्रोधश्चचार विपुलं तपः । दुश्चरं मौनमास्थाय ह्यशक्यं देवदानवैः ॥ RKV_110.3 ॥ स्नात्वा दत्त्वा द्विजातिभ्यो दानानि विविधानि च । तत्क्षणात् सुपापस् तु गतस्तद्वैष्णवं पदम् ॥ RKV_110.4 ॥ एवं युक्तस्तु यस्तत्र पापं कृत्वा सुदारुणम् । स्नात्वा जप्त्वा विधानेन मुच्यते सर्वपातकैः ॥ RKV_110.5 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे धौतपापतीर्थमाहात्म्यवर्णनं नाम दशोत्तरशततमो ऽध्यायः ॥ RKV अध्याय 111 श्रीमार्कण्डेय उवाच: नर्मदादक्षिणे कूले तीर्थं परमशोभनम् । स्कन्देन निर्मितं पूर्वं तपः कृत्वा सुदारुणम् ॥ RKV_111.1 ॥ युधिष्ठिर उवाच: स्कन्दस्य चरितं सर्वमाजन्म द्विजसत्तम । तीर्थस्य च विधिं पुण्यं कथयस्व यथार्थतः ॥ RKV_111.2 ॥ श्रीमार्कण्डेय उवाच: देवदेवेन वै तप्तं तपः पूर्वं युधिष्ठिर । विज्ञप्तेन सुरैः सर्वैरुमादेवी विवाहिता ॥ RKV_111.3 ॥ नास्ति सेनापतिः कश्चिद्देवानां सुरसत्तम । नीयन्ते दानवैर्घोरैः सर्वे देवाः सवासवाः ॥ RKV_111.4 ॥ यथा निशा विना चन्द्रं दिवसो भास्करं विना । न शोभते मुहूर्तं वै तथा सेना विनायका ॥ RKV_111.5 ॥ एवं ज्ञात्वा महादेव परया दयया विभो । सेनानीर् दीयतां कश्चित्त्रिषु लोकेषु विश्रुतः ॥ RKV_111.6 ॥ एतच्छ्रुत्वा शुभं वाक्यं देवानां परमेश्वरः । कामयान उमां देवीं सस्मार मनसा स्मरम् ॥ RKV_111.7 ॥ तेन मूर्छितसर्वाङ्गः कामरूपो जगद्गुरुः । कामयामास रुद्राणीं दिव्यं वर्षशतं किल ॥ RKV_111.8 ॥ देवराजस्ततो ज्ञात्वा महामैथुनगं हरम् । संमन्त्र्य दैवतैः सार्द्धं प्रैषयज्जातवेदसम् ॥ RKV_111.9 ॥ तेन गत्वा महादेवः परमानन्दसंस्थितः । सहसा तेन दृष्टो ऽसौ हाहेत्युक्त्वा समुत्थितः ॥ RKV_111.10 ॥ ततः क्रुद्धा महादेवी शापवाचमुवाच ह । वेपमाना महाराज शृणु यत्ते वदाम्यहम् ॥ RKV_111.11 ॥ अहं यस्मात् सुरैः सर्वैर्याचिता पुत्रजन्मनि । कृता रतिश्च विफला संप्रेष्य जातवेदसम् ॥ RKV_111.12 ॥ तस्मात्सर्वे पुत्रहीना भविष्यन्ति न संशयः । हरेणोक्तस्ततो वह्निरस्माकं बीजमावह ॥ RKV_111.13 ॥ यथा भवति लोकेषु तथा त्वं कर्तुम् अर्हसि । मम तेजस्त्वया शक्यं गृहीतुं सुरसत्तम । देवकार्यार्थसिद्ध्यर्थं नान्यः शक्तो जगत्त्रये ॥ RKV_111.14 ॥ अग्निरुवाच: तेजसस्तव मे देव का शक्तिर्धारणे विभो । करोति भस्मसात्सर्वं त्रैलोक्यं सचराचरम् ॥ RKV_111.15 ॥ ईश्वर उवाच: उदरस्थेन बीजेन यदि ते जायते रुजा । तदा क्षिपस्व तत्तेजो गङ्गातोये हुताशन ॥ RKV_111.16 ॥ एवमुक्त्वा महादेवो ऽमोघं बीजमुत्तमम् । हव्यवाहमुखे सर्वं प्रक्षिप्यान्तरधीयत ॥ RKV_111.17 ॥ गते चादर्शनं देवे दह्यमानो हुताशनः । गङ्गातोये विनिक्षिप्य जगाम स्वंनिवेशनम् ॥ RKV_111.18 ॥ असहन्ती तु तत्तेजो गङ्गापि सरितां वरा । शरस्तम्बे विनिक्षिप्य जगामाशु यथागतम् ॥ RKV_111.19 ॥ तत्र जातं तु तद्दृष्ट्वा सर्वे देवाः सवासवाः । कृत्तिकां प्रेषयामासुः स्तन्यं पाययितुं तदा ॥ RKV_111.20 ॥ दृष्ट्वा ता आगताः सर्वा गङ्गागर्भे महामतेः । षण्मुखैः षण्मुखो भूत्वा पिपासुरपिबत्स्तनम् ॥ RKV_111.21 ॥ जातकर्मादिसंस्कारान्वेदोक्तान्पद्मसम्भवः । चकार सर्वान्दाजेन्द्र विधिदृष्टेन कर्मणा ॥ RKV_111.22 ॥ षण्मुखात्षण्मुखो नाम कार्त्तिकेयस्तु कृत्तिकात् । कुमारश्च कुमारत्वाद् गङ्गागर्भो ऽग्निजो ऽपरः ॥ RKV_111.23 ॥ एवं कुमारः सम्भूतो ह्यनधीत्य स वेदवित् । शास्त्राण्यनेकानि वेद चचार विपुलं तपः ॥ RKV_111.24 ॥ देवारण्येषु सर्वेषु नदीषु च नदेषु च । पृथिव्यां यानि तीर्थानि समुद्राद् यानि भारत ॥ RKV_111.25 ॥ ततः पर्याययोगेन नर्मदातटमाश्रितः । नर्मदादक्षिणे कूले चचार विपुलं तपः ॥ RKV_111.26 ॥ ऋग्यजुःसामविहितं जपञ्जाप्यमहर्निशम् । ध्यायमानो महादेवं शुचिर्धमनिसंततः ॥ RKV_111.27 ॥ ततो वर्षसहस्रान्ते पूर्णे देवो महेश्वरः । उमया सहितः काले तदा वचनम् अब्रवीत् ॥ RKV_111.28 ॥ ईश्वर उवाच: अहं ते वरदस्तात गौरी माता पिता ह्यहम् । वरं वृणीष्व यच्चेष्टं त्रिषु लोकेषु दुर्लभम् ॥ RKV_111.29 ॥ षण्मुख उवाच: यदि तुष्टो महादेव उमया सह शङ्कर । वृणोमि मातापितरौ नान्या गतिर्मतिर्मम ॥ RKV_111.30 ॥ एतच्छ्रुत्वा शुभं वाक्यं पुत्रस्य वदनाच्च्युतम् । तथेत्युक्त्वा तु स्नेहेन प्रेम्णा तं परिषस्वजे ॥ RKV_111.31 ॥ ततस्तं मूर्ध्न्युपाघ्राय ह्युमयोवाच शङ्करः ॥ RKV_111.32 ॥ ईश्वर उवाच: अक्षयश्चाव्ययश्चैव सेनानीस् त्वं भविष्यसि ॥ RKV_111.33 ॥ शिखी च ते वाहनं दिव्यरूपो दत्तो मया शक्तिधरस्य संख्ये । सुरासुरादींश्च जयेति चोक्त्वा जगाम कैलासवरं महात्मा ॥ RKV_111.34 ॥ गते चादर्शनं देवे तदा स शिखिवाहनः । स्थापयित्वा महादेवं जगाम सुरसन्निधौ ॥ RKV_111.35 ॥ तदाप्रभृति तत्तीर्थं स्कन्दतीर्थमिति श्रुतम् । सर्वपापहरं पुण्यं मर्त्यानां भुवि दुर्लभम् ॥ RKV_111.36 ॥ तत्र तीर्थे तु यो राजन्भक्त्या स्नात्वार्चयेच्छिवम् । गन्धमाल्याभिषेकैश्च याज्ञिकं स लभेत् फलम् ॥ RKV_111.37 ॥ स्कन्दतीर्थे तु यः स्नात्वा पूजयेत् पितृदेवताः । तिलमिश्रेण तोयेन तस्य पुण्यफलं शृणु ॥ RKV_111.38 ॥ पिण्डदानेन चैकेन विधियुक्तेन भारत । द्वादशाब्दानि तुष्यन्ति पितरो नात्र संशयः ॥ RKV_111.39 ॥ तत्र तीर्थे तु राजेन्द्र शुभं वा यादि वाशुभम् । इह लोके परे चैव तत्सर्वं जायते ऽक्षयम् ॥ RKV_111.40 ॥ तत्र तीर्थे तु यः कश्चित् प्राणत्यागं करिष्यति । शास्त्रयुक्तेन विधिना स गच्छेच्छिवमन्दिरम् ॥ RKV_111.41 ॥ कल्पमेकं वसित्वा तु देवगन्धर्वपूजितः । अत्र भारतवर्षे तु जायते विमले कुले ॥ RKV_111.42 ॥ वेदवेदाङ्गतत्त्वज्ञः सर्वव्याधिविवर्जितः । जीवेद्वर्षशतं साग्रं पुत्रपौत्रसमन्वितः ॥ RKV_111.43 ॥ इदं ते कथितं राजन्स्कन्दतीर्थस्य सम्भवम् । धन्यं यशस्यमायुष्यं सर्वदुःखघ्नमुत्तमम् । सर्वपापहरं पुण्यं देवदेवेन bhëitam ॥ RKV_111.44 // || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे स्कन्दतीर्थमाहात्म्यवर्णनं नामैकादशोत्तरशततमो ऽध्यायः ॥ RKV अध्याय 112 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र तीर्थमाङ्गिरसस्य तु । उत्तरे नर्मदाकूले सर्वपापविनाशनम् ॥ RKV_112.1 ॥ पुरासीदङ्गिरानाम ब्राह्मणो वेदपारगः । पुत्रहेतोर् युगस्यादौ चचार विपुलं तपः ॥ RKV_112.2 ॥ नित्यं त्रिषवणस्नायी जपन्देवं सनातनम् । पूजयंश्च महादेवं कृच्छ्रचान्द्रायणादिभिः ॥ RKV_112.3 ॥ द्वादशाब्दे ततः पूर्णे तुतोष परमेश्वरः । वरेण छन्दयामास द्विजम् आङ्गिरसं वरम् ॥ RKV_112.4 ॥ वव्रे स तु महादेवं पुत्रं पुत्रवतां वरम् । वेदविद्याव्रतस्नातं सर्वशास्त्रविशारदम् ॥ RKV_112.5 ॥ देवानां मन्त्रिणं राजन् सर्वलोकेषु पूजितम् । ब्रह्मलक्ष्म्याः सदावासम् अक्षयं चाव्ययं सुतम् ॥ RKV_112.6 ॥ तथाभिलषितः पुत्रः सर्वविद्याविशारदः । भविष्यति न सन्देहश्चैवमुक्त्वा ययौ हरः ॥ RKV_112.7 ॥ वरैर् अङ्गिरसश्चापि बृहस्पतिरजायत । यथाभिलषितः पुत्रो वेदवेदाङ्गपारगः ॥ RKV_112.8 ॥ जाते पुत्रेऽङ्गिरास् तत्र स्थापयामास शङ्करम् । हृष्टतुष्टमना भूत्वा जगामोत्तरपर्वतम् ॥ RKV_112.9 ॥ तत्र चाङ्गिरसे तीर्थे यः स्नात्वा पूजयेच्छिवम् । सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति ॥ RKV_112.10 ॥ अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् । इच्छते यश्च यं कामं स तं लभति मानवः ॥ RKV_112.11 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऽग्निरसतीर्थमाहात्म्यवर्णनं नाम द्वादशाधिकशततमो ऽध्यायः ॥ RKV अध्याय 113 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र कोटितीर्थमनुत्तमम् । ऋषिकोटिर्गता तत्र परां सिद्धिमुपागता ॥ RKV_113.1 ॥ तत्र तीर्थे तु यः स्नात्वा भोजयेद् brÃhmaïächuci÷ / एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥ RKV_113.2 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत् पितृदेवताः । पूजिते तु महादेवे वाजपेयफलं लभेत् ॥ RKV_113.3 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नाम त्रयोदशाधिकशाततमो ऽध्यायः ॥ RKV अध्याय 114 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् । अयोनिजं महापुण्यं सर्वपापप्रणाशनम् ॥ RKV_114.1 ॥ अयोनिजे नरः स्नात्वा पूजयेत् परमेश्वरम् । पितृदेवार्चनं कृत्वा मुच्यते सर्वकिल्बिषैः ॥ RKV_114.2 ॥ तत्र तीर्थे तु विधिना प्राणत्यागं करोति यः । स कदाचिन्महाराज योनिद्वारं न पश्यति ॥ RKV_114.3 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अयोनिसम्भवतीर्थमाहात्म्यवर्णनं नाम चतुर्दशाधिकशततमो ऽध्यायः ॥ RKV अध्याय 115 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महाराज तीर्थम् अङ्गारकं परम् । रूपदं सर्वलोकानां विश्रुतं नर्मदातटे ॥ RKV_115.1 ॥ अङ्गारकेण राजेन्द्र पुरा तप्तं तपः किल । अर्बुदं च निखर्वं च प्रयुतं वर्षसंख्यया ॥ RKV_115.2 ॥ ततस्तुष्टो महादेवः परया कृपया नृप । प्रत्यक्षदर्शी भगवान् उवाच क्षितिनन्दनम् ॥ RKV_115.3 ॥ वरदो ऽस्मि महाभाग दुर्लभं त्रिदशैर् अपि । वरं दास्याम्यहं वत्स ब्रूहि यत्ते विवक्षितम् ॥ RKV_115.4 ॥ अङ्गारक उवाच: तव प्रसादाद्देवेश सर्वलोकमहेश्वर । ग्रहमध्यगतो नित्यं विचरामि नभस्तले ॥ RKV_115.5 ॥ यावद्धराधरो लोके यावच्चन्द्रदिवाकरौ । नद्यो नदाः समुद्राश्च वरो मे चाक्षयो भवेत् ॥ RKV_115.6 ॥ एवमस्त्विति देवेशो दत्त्वा वरमनुत्तमम् । जगामाकाशमाविश्य वन्द्यमानः सुरासुरैः ॥ RKV_115.7 ॥ भूमिपुत्रस्ततस्तस्मिन्स्थापयामास शङ्करम् । गतः सुरालये लोके ग्रहभावे निवेशितः ॥ RKV_115.8 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् । हुतहोमो जितक्रोधः सो ऽश्वमेधफलं लभेत् ॥ RKV_115.9 ॥ चतुर्थ्यङ्गारके यस्तु स्नात्वा चाभ्यर्चयेद्ग्रहम् । अङ्गारकं विधानेन सप्तजन्मानि भारत ॥ RKV_115.10 ॥ दशयोजनविस्तीर्णे मण्डले रूपवान् भवेत् । तत्रैव ता मृतो जन्तुः कामतो ऽकामतो ऽपि वा । रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ RKV_115.11 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अङ्गारकतीर्थमाहात्म्यवर्णनं नाम पञ्चदशोत्तरशततमो ऽध्यायः ॥ RKV अध्याय 116 मार्कण्डेय उवाच: पाण्डुतीर्थं ततो गच्छेत् सर्वपापविनाशनम् । तत्र स्नात्वा नरो राजन् मुच्यते सर्वकिल्बिषैः ॥ RKV_116.1 ॥ तत्र तीर्थे तु यः स्नात्वा दापयेत् käcanaæ शुचिः । भ्रूणहत्यादिपापानि नश्यन्ते नात्र संशयः ॥ RKV_116.2 ॥ पिण्डोदकप्रदानेन वाजपेयफलं लभेत् । पितरः पितामहाश्च नृत्यन्ते च प्रहर्षिताः ॥ RKV_116.3 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पाण्डुतीर्थमाहात्म्यवर्णनं नाम षोडशाधिकशततमो ऽध्यायः ॥ RKV अध्याय 117 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र पुण्यं तीर्थं त्रिलोचनम् । तत्र तिष्ठति देवेशः सर्वलोकनमस्कृतः ॥ RKV_117.1 ॥ तत्र तीर्थे तु यः स्नात्वा भक्त्यार्चयति शङ्करम् । रुद्रस्य भवनं याति मृतो नास्त्यत्र संशयः ॥ RKV_117.2 ॥ कल्पक्षये ततः पूर्णे krŬitvà च इहागतः । आवियोगेन तिष्ठेत पूज्यमानः शतं समाः ॥ RKV_117.3 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे त्रिलोचनतीर्थमाहात्म्यवर्णनं नाम सप्तदशोत्तरशततमो ऽध्यायः ॥ RKV अध्याय 118 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् । इन्द्रतीर्थेतिविख्यातं नर्मदादक्षिणे तटे ॥ RKV_118.1 ॥ युधिष्ठिर उवाच: नर्मदादक्षिणे कूले इन्द्रतीर्थं कथं भवेत् । श्रोतुमिच्छामि विप्रेन्द्र ह्यादिमध्यान्तविस्तरैः ॥ RKV_118.2 ॥ एतच्छ्रुत्वा तु वचनं धर्मपुत्रस्य धीमतः । कथयामास तद्वत्तमितिहासं पुरातनम् ॥ RKV_118.3 ॥ श्रीमार्कण्डेय उवाच: विश्वासयित्वा सुचिरं धर्मशत्रुं महाबलम् । वृत्रं जित्वाथ हत्वा तु गच्छमानं शचीपतिम् ॥ RKV_118.4 ॥ निष्क्राममाणं मार्गेण ब्रह्महत्या दुरासदा । अहोरात्रमविश्रान्ता जगाम भुवनत्रयम् ॥ RKV_118.5 ॥ यतोयतो ब्रह्महणं याति यानेन शोभनम् । दिशो भागं सुरैः सार्द्धं ततो हत्या न मुञ्चति ॥ RKV_118.6 ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वगनागमः । पातकानां गतिर्दृष्टा न तु विश्वासघातिनाम् ॥ RKV_118.7 ॥ पापकर्ममुखं दृष्ट्वा स्नानदानैर्विशुध्यति । नारी वा पुरुषो वापि नैव विश्वासघातिनः ॥ RKV_118.8 ॥ एवमादीनि चान्यानि श्रुत्वा वाक्यानि देवरा/ वचनं तद्विधैरुक्तं विषादमगमत्परम् ॥ RKV_118.9 ॥ त्यक्त्वा राज्यं सुरैः सार्धं जगाम तप उत्तमम् । पुत्रदारगृहं राज्यं वसूनि विविधानि च ॥ RKV_118.10 ॥ फलान्येतानि धर्मस्य शोभयन्ति जनेश्वरम् । फलं धर्मस्य भुञ्जेति सुहृत्स्वजनबान्धवाः ॥ RKV_118.11 ॥ पश्यतां सर्वम् एतेषां पापमेकेन भुज्यते । परं हि सुखमुत्सृज्य कर्शयन्वै कलेवरम् ॥ RKV_118.12 ॥ देवराजो जगामासौ तीर्थान्यायतनानि च । गङ्गातीर्थेषु सर्वेषु यामुनेषु तथैव च ॥ RKV_118.13 ॥ सारस्वतेषु सर्वेषु सामुद्रेषु पृथक्पृथक् । नदीषु देवखातेषु तडागेषु सरःसु च ॥ RKV_118.14 ॥ पापं न मुञ्चते सर्वे पश्चाद्देवसमागमे । रेवाप्रभवतीर्थेषु कूलयोर् उभयोर् अपि ॥ RKV_118.15 ॥ पूजयन्वै महादेवं स्कन्दतीर्थं समासदत् । तव स्थित्वोपवासैश्च कृच्छ्रचान्द्रायणादिभिः ॥ RKV_118.16 ॥ कर्शयन्वै स्वकं देहं न लेभे शर्म वै क्वचित् । ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ॥ RKV_118.17 ॥ आर्द्रवासास्तु हेमन्ते चचार विपुलं तपः । एवं तु तपतस्तस्य इन्द्रस्य विदितात्मनः ॥ RKV_118.18 ॥ वत्सराणां सहस्राणि गतानि दश भारत । ततस्त्वेकादशे प्राप्ते वर्षे तु नृपसत्तम ॥ RKV_118.19 ॥ सहसा भगवान्देवस्तु तुतोष परमेश्वरः । तथा ब्रह्मर्षयः सिद्धा ब्रह्मविष्णुपुरोगमाः ॥ RKV_118.20 ॥ तत्राजग्मुः सुराः सर्वे यत्र देवः शतक्रतुः । दृष्ट्वा समागतान् देवान् ऋषींश्चैव महामतिः ॥ RKV_118.21 ॥ उवाच प्रणतो भूत्वा सर्वदेवपुरोहितः । विदितं सर्वमेतेषां यथा वृत्रवधः कृतः ॥ RKV_118.22 ॥ युष्माकं चाज्ञया पूर्वं ब्रह्मविष्णुमहेश्वराः । तथाप्येवं ब्रह्महणं मत्वा पापस्य कारिणम् ॥ RKV_118.23 ॥ भ्रमन्तं सर्वतीर्थेषु ब्रह्महत्या न मुञ्चति । न नन्दति जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ RKV_118.24 ॥ यथा विहीनचन्द्रार्कं तथा राज्यमनायकम् । तस्मात्सर्वे सुरश्रेष्ठा विज्ञाप्यं मम सम्प्रति ॥ RKV_118.25 ॥ कुर्वन्तु शक्रं निर्दोषं तथा सर्वे महर्षयः । बृहस्पतिमुखोद्गीर्णं श्रुत्वा तद्वचनं शुभम् ॥ RKV_118.26 ॥ ततः प्रोवाच भगवान्ब्रह्मा लोकपितामहः । एतत्पापं महाघोरं ब्रह्महत्यासमुद्भवम् ॥ RKV_118.27 ॥ दैवतेभ्यो ऽथ भूतेभ्यश्चतुर्भागं क्षिपाम्यहम् । एवं मुक्त्वा क्षिपच्चैनो जलोपरि महामतिः ॥ RKV_118.28 ॥ अवगाह्य ततः पेया आपो वै नान्यथा बुधैः । धरायामक्षिपद्भागं द्वितीयं पद्मसंभवः ॥ RKV_118.29 ॥ अभक्ष्या तेन संजाता सदाकालं वसुंधरा । तदार्धमर्द्धं नारीणां द्वितीये ऽह्नि युधिष्ठिर ॥ RKV_118.30 ॥ निक्षिप्य भगवान्देवः पुनरन्यज्जगाद ह । असंग्राह्या त्वसंग्राह्या तेन जाता रजस्वला ॥ RKV_118.31 ॥ चतुर्दिनानि सा प्राज्ञैः पापस्य महतो महात् । चतुर्थं तु ततो भागं विभज्य परमेश्वरः ॥ RKV_118.32 ॥ कृषिगोरक्ष्यवाणिज्यैः शूद्रसेवाकरे द्विजे । ततो ऽभिनन्दयामासुः सर्वे देवा महर्षयः ॥ RKV_118.33 ॥ देवेन्द्रं वाग्भिर् इष्टाभिर् नर्मदाजलसंस्थितम् । वरेण छन्दयामास ततस्तुष्टो महेश्वरः ॥ RKV_118.34 ॥ वरं दास्यामि देवेश वरं वृणु यथेप्सितम् ॥ RKV_118.35 ॥ इन्द्र उवाच: यदि तुष्टो ऽसि देवेश यदि देयो वरो मम । अत्र संस्थापयिष्यामि सदा संनिहितो भव ॥ RKV_118.36 ॥ एवमस्त्विति चोक्त्वा तं ब्रह्मविष्णुमहेश्वराः । जग्मुराकाशमाविश्य स्तूयमाना महर्षिभिः ॥ RKV_118.37 ॥ गतेषु देवदेवेषु देवराजः शतक्रतुः । स्थापयित्वा महादेवं जगाम त्रिदशालयम् ॥ RKV_118.38 ॥ इन्द्रतीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः । महापातकयुक्तो ऽपि मुच्यते सर्वपातकैः ॥ RKV_118.39 ॥ इन्द्रतीर्थे तु यः स्नात्वा पूजयेत् परमेश्वरम् । सो ऽश्वमेधस्य यज्ञस्य पुष्कलं फलम् अश्नुते ॥ RKV_118.40 ॥ एतत्ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् । श्रुतमात्रेण येनैव मुच्यन्ते पातकैर् नराः ॥ RKV_118.41 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे इन्द्रतीर्थमाहात्म्यवर्णनं nÃmëÂÃdaÓottaraÓatatamo ऽध्यायः ॥ RKV अध्याय 119 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र कह्लोडीतीर्थम् उत्तमम् । रेवायाश्चोत्तरे कूले सर्वपापविनाशनम् ॥ RKV_119.1 ॥ हितार्थं सर्वभूतानाम् ऋषिभिः स्थापितं पुरा । तपसा तु समुद्धृत्य नर्मदायां महाम्भसि ॥ RKV_119.2 ॥ स्नात्वा तु कपिलातीर्थे कपिलां यः प्रयच्छति । श्रुत्वा चाख्यानकं दिव्यं brÃhmaïäch­ïu यत्फलम् ॥ RKV_119.3 ॥ सर्वेषामेव दानानां कपिलादानमुत्तमम् । ब्राह्मणान्वेषितं पूर्वमृषिदेवसमागमे ॥ RKV_119.4 ॥ सद्यः प्रसूतां कपिलां शोभनां यः प्रयच्छति । सोपवासो जितक्रोधस्तस्य पुण्यफलं शृणु ॥ RKV_119.5 ॥ ससमुद्रगुहा तेन सशैलवनकानना । दत्ता चैव महाबाहो पृथिवी नात्र संशयः ॥ RKV_119.6 ॥ वाचिकं मानसं पापं कर्मणा यत्पुरा कृतम् । नश्यते कपिलां दत्त्वा सप्तजन्मार्जितं नृप ॥ RKV_119.7 ॥ भूमिदानं धनं धान्यं हस्त्यश्वकनकादिकम् । कपिलादानस्यैकस्य कलां नार्हन्ति षोडशीम् ॥ RKV_119.8 ॥ तत्र तीर्थे नरः स्नात्वा कपिलां यः प्रयच्छति । मृतो विष्णुपुरं याति गीयमानो ऽप्सरोगणैः ॥ RKV_119.9 ॥ यावन्ति तस्या रोमाणि सवत्सायास्तु भारत । तावद्वर्षसहस्राणि स स्वर्गे krŬate चिरम् ॥ RKV_119.10 ॥ ततो ऽवकीर्णकालेन त्विह मानुष्यतां गतः । धनधान्यसमोपेतो जायते विपुले कुले ॥ RKV_119.11 ॥ वेदविद्या व्रतस्नातः सर्वशास्त्रविशारदः । व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ RKV_119.12 ॥ एतत्ते सर्वमाख्यातं कल्होडीतीर्थम् उत्तमम् । यत्कृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ RKV_119.13 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कह्लोडीतीर्थमाहात्म्यवर्णनं नामैकोनविंशत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 120 श्रीमार्कण्डेय उवाच: अतः परं प्रवक्ष्यामि कम्बुकेश्वरमुत्तमम् । हिरण्यकशिपुर्दैत्यो दानवो बलदर्पितः ॥ RKV_120.1 ॥ अवध्यः सर्वलोकानां त्रिषु लोकेषु विश्रुतः । तस्य पुत्रो महातेजाः प्रह्लादो नाम नामतः ॥ RKV_120.2 ॥ विष्णुप्रसादाद्भक्त्या च तस्य राज्ये प्रतिष्ठितः । विरोचनस्तस्य सुतस् तस्यापि बलिरेव च ॥ RKV_120.3 ॥ बलिपुत्रो ऽभवद् बाणस्तस्मादपि च शम्बरः । शम्बरस्यान्वये जातः कम्बुर्नाम महासुरः ॥ RKV_120.4 ॥ ज्ञात्वा विष्णुमयं घोरं महद्भयमुपस्थितम् । दानवानां विनाशाय नान्यो हेतुः कदाचन ॥ RKV_120.5 ॥ स त्यक्त्वा पुत्रदारांश्च सुहृद्बन्धुपरिग्रहान् । चचार मौनमास्थाय तपः कम्बुर्महामतिः ॥ RKV_120.6 ॥ अक्षसूत्रकरो भूत्वा दण्डी मुण्डी च मेखली । शाकयावकभक्षश्च वल्कलाजिनसंवृतः ॥ RKV_120.7 ॥ स्नात्वा नित्यं धृतिपरो नर्मदाजलमाश्रितः । पूजयंस्तु महादेवमर्बुदं वर्षसंख्यया ॥ RKV_120.8 ॥ ततस्तुतोष भगवान्देवदेवो महेश्वरः । उवाच दानवं काले मेघगम्भीरया गिरा ॥ RKV_120.9 ॥ भोभोः कम्बो महाभाग तुष्टो ऽहं तव सुव्रत । इष्टं व्रतानां परमं मौनं सर्वार्थसाधनम् ॥ RKV_120.10 ॥ चरितं च त्वया लोके देवदानवदुश्चरम् । वरं वृणीष्व भद्रं ते यत्ते मनसि रोचते ॥ RKV_120.11 ॥ कम्बुरुवाच: यदि प्रसन्नो देवेश यदि देयो वरो मम । अक्षय्यश्चाव्ययश्चैव स्वेच्छया विचराम्यहम् ॥ RKV_120.12 ॥ दैत्यदानवसङ्घानां संयुगेष्वपलायिता । भयं चान्यन्न विद्येत मुक्त्वा देवं गदाधरम् ॥ RKV_120.13 ॥ तस्याहं संयुगे साध्यो येनोपायेन शङ्कर । भवामि न सदा कालं तं वदस्व वरं मम ॥ RKV_120.14 ॥ ईश्वर उवाच: मम संनिहितो यत्र त्वं भविष्यसि दानव । तत्र विष्णुभयं नास्ति वसात्र विगतज्वरः ॥ RKV_120.15 ॥ तस्य देवाधिदेवस्य वेदगर्भस्य संयुगे । शङ्खचक्रधरस्येशा नाहं सर्वे सुरासुराः ॥ RKV_120.16 ॥ किं पुनर्यो द्विषत्येनं लोकालोकप्रभुं हरिम् । स सुखी वर्तते कालं न निमेषं मतं मम ॥ RKV_120.17 ॥ तस्मात् त्वं परया भक्त्या सर्वभूतहिते रतः । वसिष्यसि चिरं कालम् इत्युक्त्वादर्शनं गतः ॥ RKV_120.18 ॥ गते चादर्शनं देवे तत्र तीर्थे महामतिः । स्थापयामास देवेशं शिवं शान्तमनामयम् ॥ RKV_120.19 ॥ तस्मिंस्तीर्थे महादेवं स्थापयित्वा दिवं गतः । तदाप्रभृति तत्पार्थ कम्बुतीर्थमिति श्रुतम् । विख्यातं सर्वलोकेषु महापातकनाशनम् ॥ RKV_120.20 ॥ कम्बुतीर्थे नरः स्नात्वा विधिनाभ्यर्च्य भास्करम् । ऋग्यजुःसाममन्त्रैश्च स्तूयमानो नृपोत्तम ॥ RKV_120.21 ॥ तस्य पुण्यं समुद्दिष्टं ब्राह्मणैर्वेदपारगैः । तत्सर्वं तु शृणुष्वाद्य ममैव गदतो नृप ॥ RKV_120.22 ॥ ऋग्यजुःसामगीतेषु साङ्गोपाङ्गेषु यत्फलम् । तत्फलं समवाप्नोति गायत्रीमात्रमन्त्रवित् ॥ RKV_120.23 ॥ तत्र तीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः । पूजयेद् देवमीशानं सो ऽग्निष्टोमफलं लभेत् ॥ RKV_120.24 ॥ अकामो वा सकामो वा तत्र तीर्थे कलेवरम् । यस्त्यजेन्नात्र सन्देहो रुद्रलोकं स गच्छति ॥ RKV_120.25 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कम्बुकेश्वरतीर्थमाहात्म्यवर्णनं नाम विंशत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 121 मार्कण्डेय उवाच: ततो गच्छेन्महीपाल चन्द्रहासमतः परम् । यत्र सिद्धिं परां प्राप्तः सोमराजः सुरोत्तमः ॥ RKV_121.1 ॥ युधिष्ठिर उवाच: कथं सिद्धिं परां प्राप्तः सोमनाथो जगत्पतिः । तत्सर्वं श्रोतुमिच्छामि कथयस्व ममानघ ॥ RKV_121.2 ॥ श्रीमार्कण्डेय उवाच: पुरा शप्तो मुनीन्द्रेण दक्षेण किल भारत । असेवनाद्धि दाराणां क्षयरोगी भविष्यसि ॥ RKV_121.3 ॥ उद्वाहितानां पत्नीनां ये न कुर्वन्ति सेवनम् । या निष्ठा जायते नृणां तां शृणुष्व नराधिप ॥ RKV_121.4 ॥ ऋतावृतौ हि नारीणां सेवनाज्जायते सुतः । सुतात्स्वर्गश्च मोक्षश्च इत्येवं Órutibhëitam ॥ RKV_121.5 // तत्कालोचितधर्मेण वेष्टितो रौरवे पतेत् । तस्यास्तद्रुधिरं पापः पिबते कालमीप्सितम् ॥ RKV_121.6 ॥ ततो ऽवतीर्णः कालेन यां यां योनिं प्रयास्यति । तस्यां तस्यां स दुष्टात्मा दुर्भगो जायते सदा ॥ RKV_121.7 ॥ नारीणां तु सदा कामो ऽभ्यधिकाः परिवर्तते । विशेषेण ऋतौ काले pŬyate कामसायकैः ॥ RKV_121.8 ॥ परिभूता हिता भर्त्रा ध्यायन्ते ऽन्यं पतिं स्त्रियः । ततः पुत्रः समुत्पन्नो ह्यटते कुलमुत्तमम् ॥ RKV_121.9 ॥ स्वर्गस्थास्तेन पितरः पूर्वजास्ते पितामहाः । पतन्ति जातमात्रेण कुलटस्तेन चोच्यते ॥ RKV_121.10 ॥ तेन कर्मविपाकेन क्षयरोग्यभवच्छशी । त्यक्त्वा लोकं सुरेन्द्राणां मर्त्यलोकमुपागतः ॥ RKV_121.11 ॥ ततस्तीर्थान्यनेकानि पुण्यान्यायतनानि च । भ्रमन्वै नर्मदां प्राप्तः सर्वपापप्रणाशनीम् ॥ RKV_121.12 ॥ उपवासं च दानानि व्रतानि नियमांस् तथा । चचार द्वादशाब्दानि ततो मुक्तः स किल्बिषैः ॥ RKV_121.13 ॥ स्नापयित्वा महादेवं सर्वपातकनाशनम् । जगाम प्रभया पूर्णः स च लोकमनुत्तमम् ॥ RKV_121.14 ॥ येनैव स्थापितो देवः पूज्यते वर्षसंख्यया । तावद्वर्षसहस्राणि रुद्रलोके स पूज्यते ॥ RKV_121.15 ॥ तेन देवान्विधानोक्तान्स्थापयन्ति नरा भुवि । अक्षयं चाव्ययं यस्मात्कालं भुञ्जन्ति मानवाः ॥ RKV_121.16 ॥ सोमतीर्थे नरः स्नात्वा पूजयेद्देवमीश्वरम् । स भ्राजते नरो लोके सोमवत् प्रियदर्शनः ॥ RKV_121.17 ॥ चन्द्रहासे तु यो गत्वा ग्रहणे चन्द्रसूर्ययोः । स्नानं समाचरेद् भक्त्या मुच्यते सर्वकिल्बिषैः ॥ RKV_121.18 ॥ तत्र स्नानं च दानं च चन्द्रहासे शुभाशुभम् । कृतं नृपवरश्रेष्ठ सर्वं भवति चाक्षयम् ॥ RKV_121.19 ॥ ते धन्यास्ते महात्मानस् तेषां जन्म सुजीवितम् । चन्द्रहासे तु ये स्नात्वा पश्यन्ति ग्रहणं नराः ॥ RKV_121.20 ॥ वाचिकं मानसं पापं कर्मजं यत्पुराकृतम् । स्नानमात्रेण राजेन्द्र तत्र तीर्थे प्रणश्यति ॥ RKV_121.21 ॥ बहवस्तं न जानन्ति महामोहसमन्विताः । देहस्थमिव सर्वेषां परमानन्दरूपिणम् ॥ RKV_121.22 ॥ पश्चिमे सागरे गत्वा सोमतीर्थे तु यत्फलम् । तत्समग्रम् अवाप्नोति चन्द्रहासे न संशयः ॥ RKV_121.23 ॥ संक्रान्तौ च व्यतीपाते अयने विषुवे तथा । चन्द्रहासे नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥ RKV_121.24 ॥ ते mƬhÃste दुराचारास्तेषां जन्म निरर्थकम् । चन्द्रहासं न जानन्ति ये रेवायां व्यवस्थितम् ॥ RKV_121.25 ॥ चन्द्रहासे तु यः कश्चित्संन्यासं कुरुते द्विजः । अनिवर्तिका गतिस्तस्य सोमलोकान्न संशयः ॥ RKV_121.26 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमतीर्थमाहात्म्यवर्णनं नामैकविंशत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 122 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल कोहनस्वेति विश्रुतम् । सर्वपापहरं पुण्यं तीर्थं मृत्युविनाशनम् ॥ RKV_122.1 ॥ पुरा तत्र द्विजः कश्चिद्वेदवेदाङ्गपारगः । पत्नीपुत्रसुहृद्वर्गैः स्वकर्मनिरतो ऽवसत् ॥ RKV_122.2 ॥ युधिष्ठिर उवाच: ब्राह्मणस्य तु यत्कर्म उत्पत्तिः क्षत्रियस्य तु । वैश्यस्यापि च शूद्रस्य तत्सर्वं कथयस्व मे ॥ RKV_122.3 ॥ धर्मस्यार्हस्य कामस्य मोक्षस्य च परं विधिम् । निखिलं ज्ञातुम् इच्छामि नान्यो वेत्ता मतिर्मम ॥ RKV_122.4 ॥ मार्कण्डेय उवाच: उत्पत्तिकारणं ब्रह्मा देवदेवः प्रकीर्तितः । प्रथमं सर्वभूतानां चराचरजगद्गुरुः ॥ RKV_122.5 ॥ द्विजातयो मुखाज्जाताः क्षत्रिया बाहुयन्त्रतः । ऊरुप्रदेशाद् वैश्यास्तु शूद्राः पादेष्वथाभवन् ॥ RKV_122.6 ॥ ततस्त्वन्ये पृथग्वर्णाः पृथग्धर्मान् समाचरन् । पर्यायेण समुत्पन्ना ह्यनुलोमविलोमतः ॥ RKV_122.7 ॥ तेषां धर्मं प्रवक्ष्यामि श्रुतिस्मृत्यर्थचोदितम् । येन सम्यक्कृतेनैव सर्वे यान्ति परां गतिम् ॥ RKV_122.8 ॥ गतिर्ध्यानं विना भक्तैर् ब्राह्मणैः प्राप्यते नृप । अध्यापयन्यतो वेदान्वेदं वापि यथाविधि ॥ RKV_122.9 ॥ कुलजां रूपसम्पन्नां सर्वलक्षणलक्षिताम् । उद्वाहयेत्ततः पत्नीं गुरुणानुमते तदा ॥ RKV_122.10 ॥ ततः स्मार्तं विवाहाग्निं श्रौतं वा पूजयेत् क्रमात् । प्रतिग्रहधनो भूत्वा दम्भलोभविवर्जितः ॥ RKV_122.11 ॥ पञ्चयज्ञविधानानि कारयेद्वै यथाविधि । वनं गच्छेत् ततः पश्चाद्द्वितीयाश्रमसेवनात् ॥ RKV_122.12 ॥ पुत्रेषु भार्यां निक्षिप्य सर्वसङ्गविवर्जितः । इष्टांल्लोकानवाप्नोति न चेह जायते पुनः ॥ RKV_122.13 ॥ क्षत्रियस्तु स्थितो राज्ये पालयित्वा वसुंधराम् । शश्वद्धर्ममनाश्चैव प्राप्नोति परमां गतिम् ॥ RKV_122.14 ॥ वैश्यधर्मो न सन्देहः कृषिगोरक्षणे रतः । सत्यशौचसमोपेतो गच्छते स्वर्गमुत्तमम् ॥ RKV_122.15 ॥ न शूद्रस्य पृथग्धर्मो विहितः परमेष्ठिना । न मन्त्रो न च संस्कारो न विद्यापरिसेवनम् ॥ RKV_122.16 ॥ न शब्दविद्यासमयो देवताभ्यर्चनानि च । यथा जातेन सततं वर्तितव्यमहर्निशम् ॥ RKV_122.17 ॥ स धर्मः सर्ववर्णानां पुरा सृष्टः स्वयम्भुवा । मन्त्रसंस्कारसम्पन्नास्त्रयो वर्णा द्विजातयः ॥ RKV_122.18 ॥ तेषां मतमनादृत्य यदि वर्तेत कामतः । स मृतो जायते श्वा वै गतिरूर्ध्वा न विद्यते ॥ RKV_122.19 ॥ न तेषां प्रेषणं नित्यं तेषां मतमनुस्मरन् । यशोभागी स्वधर्मस्थः स्वर्गभागी स जायते ॥ RKV_122.20 ॥ एवं गुणगणाकीर्णो ऽवसद्विप्रः स भारत । हनस्वेति हनस्वेति शृणोति वाक्यमीदृशम् ॥ RKV_122.21 ॥ ततो निरीक्षते चोर्ध्वम् अधश्चैव दिशो दश । वेपमानः स भीतश्च प्रस्खलंश्च पदे पदे ॥ RKV_122.22 ॥ शृङ्खलायुधहस्तैश्च पाशैश्चैव सुदारुणैः । वेष्टितं mahi«ÃrƬhaæ नरं पश्यति मन्मुखम् ॥ RKV_122.23 ॥ कृष्णांजनचयप्रख्यं कृष्णाम्बरविभूषितम् । रक्ताक्षमायतभुजं सर्वलक्षणलक्षितम् ॥ RKV_122.24 ॥ दृष्ट्वा तं तु समायान्तं निरीक्ष्यात्मानमात्मना । जपञ्जाप्यं च परमं शतरुद्रीयसंस्तवम् ॥ RKV_122.25 ॥ ततः प्रोवाच भगवान्यमः संयमनो महान् । शृणु वाक्यमतो ब्रह्मन्यमो ऽहं सर्वजन्तुषु ॥ RKV_122.26 ॥ संहरस्व महाभाग रुद्रजाप्यं सुदुर्भिदम् । येनाहं कालपाशैस्त्वां संयमामि गतव्यथः ॥ RKV_122.27 ॥ तच्छ्रुत्वा निष्ठुरं वाक्यं यमस्य मुखनिर्गतम् । महाभयसमोपेतो ब्राह्मणः प्रपलायितः ॥ RKV_122.28 ॥ तस्य मार्गे गताः सर्वे यमेन सह किंकराः । तिष्ठ तिष्ठेति तं विप्रमूचुस्ते सो ऽप्यधावत ॥ RKV_122.29 ॥ त्वरमाणः परिश्रान्तो हा हतो ऽहं दुरात्मभिः । रक्ष रक्ष महादेव शरणागतवत्सल ॥ RKV_122.30 ॥ एवमुक्त्वापतद्भूमौ लिङ्गमालिङ्ग्य भारत । गतसत्त्वः स विप्रेन्द्रः समाश्रित्य सुरेश्वरम् ॥ RKV_122.31 ॥ तं दृष्ट्वा पतितं भूमौ देवदेवो महेश्वरः । को हनिष्यति माभैस्त्वं हुङ्कारमकरोत्तदा ॥ RKV_122.32 ॥ तेन ते किंकराः सर्वे यमेन सह भारत । हुङ्कारेण गताः सर्वे मेघा वातहता यथा ॥ RKV_122.33 ॥ तदाप्रभृति तत्तीर्थं कोहनस्वेति विश्रुतम् । सर्वपापहरं पुण्यं सर्वतीर्थेष्वनुत्तमम् ॥ RKV_122.34 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत् परमेश्वरम् । अग्निष्टोमस्य यज्ञस्य फलमाप्नोत्यनुत्तमम् ॥ RKV_122.35 ॥ तत्र तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः । न पश्यति यमं देवमित्येवं शङ्करो ऽब्रवीत् ॥ RKV_122.36 ॥ अग्निप्रवेशं यः कुर्याज्जले वा नृपसत्तम । अग्निलोके वसेत् तावद् यावत् कल्पशतत्रयम् ॥ RKV_122.37 ॥ एवं वरुणलोके ऽपि वसित्वा कालमीप्सितम् । इह लोकमनुप्राप्तो महाधनपतिर्भवेत् ॥ RKV_122.38 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोहनतीर्थमाहात्म्यवर्णनं नाम द्वाविंशत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 123 मार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र कर्मदीतीर्थम् उत्तमम् । यत्र तिष्ठति विघ्नेशो गणनाथो महाबलः ॥ RKV_123.1 ॥ तत्र तीर्थे नरः स्नात्वा चतुर्थ्यां वा ह्युपोषितः । विघ्नं न विद्यते तस्य सप्तजन्मनि भारत ॥ RKV_123.2 ॥ तत्र तीर्थे हि यत्किंचिद् दीयते नृपसत्तम । तदक्षयफलं सर्वं जायते नात्र संशयः ॥ RKV_123.3 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कर्मदेश्वरतीर्थमाहत्म्यवर्णनं नाम त्रयोविंशत्युत्तरशततमो ऽध्यायः॥ RKV अध्याय 124 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल नर्मदेश्वरमुत्तमम् । तत्र तीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ॥ RKV_124.1 ॥ अग्निप्रवेशश्च जले ऽथवा मृत्युरनाशके । अनिवर्तिका गतिस्तस्य यथा मे शङ्करो ऽब्रवीत् ॥ RKV_124.2 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुर्विंशत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 125 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल रवितीर्थमनुत्तमम् । यत्र देवः सहस्रांशुस्तपस्तप्त्वा दिवं गतः ॥ RKV_125.1 ॥ युधिष्ठिर उवाच: कथं देवो जगद्धाता सर्वदेवनमस्कृतः । तपस्तपति देवेशस्तापसो भास्करो रविः ॥ RKV_125.2 ॥ आराध्यः सर्वभूतानां सर्वदेवैश्च पूजितः । प्रत्यक्षो दृश्यते लोके सृष्टिसंहारकारकः ॥ RKV_125.3 ॥ आदित्यत्वं कथं प्राप्तः कथं भास्कर उच्यते । सर्वमेतत्समासेन कथयस्व ममानघ ॥ RKV_125.4 ॥ मार्कण्डेय उवाच: महाप्रश्नो महाराज यस्त्वया परिपृच्छितः । तत्सर्वं सम्प्रवक्ष्यामि नमस्कृत्य स्वयम्भुवम् ॥ RKV_125.5 ॥ आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यम् अविज्ञेयं प्रसुप्तम् इव सर्वतः ॥ RKV_125.6 ॥ ततस् तेजश्च दिव्यं च तप्तपिण्डमनुत्तमम् । आकाशात्तु यथैवोल्का सृष्टिहेतोर् अधोमुखी ॥ RKV_125.7 ॥ तत्तेजसो ऽन्तः पुरुषः संजातः सर्वभूषितः । स शिवो ऽपाणिपादश्च येन सर्वमिदं ततम् ॥ RKV_125.8 ॥ तस्योत्पन्नस्य भूतस्य तेजो रूपस्य भारत । पश्चात्प्रजापतिर्भूयः कालः कालान्तरेण वै ॥ RKV_125.9 ॥ अग्निर्जातः स भूतानां मनुष्यासुररक्षसाम् । सर्वदेवाधिदेवश्च आदित्यस्तेन चोच्यते ॥ RKV_125.10 ॥ आदौ तस्य नमस्कारो ऽन्येषां च तदनन्तरम् । क्रियते दैवतैः सर्वैस्तेन सर्वैर्महर्षिभिः ॥ RKV_125.11 ॥ तिस्रः सन्ध्यास्त्रयो देवाः सांनिध्याः सूर्यमण्डले । नमस्कृतेन सूर्येण सर्वे देवा नमस्कृताः ॥ RKV_125.12 ॥ न दिवा न भवेद् रात्रिः षण्मासा दक्षिणायनम् । अयनं चोत्तरं चापि भास्करेण विना नृप ॥ RKV_125.13 ॥ स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् । न वर्तते विना सूर्यं तेन पूज्यतमो रविः ॥ RKV_125.14 ॥ शब्दगाः श्रुतिमुख्याश्च ब्रह्मविष्णुमहेश्वराः । प्रत्यक्षो भगवान्देवो दृश्यते लोकपावनः ॥ RKV_125.15 ॥ उत्पत्तिः प्रलयस्थानं निधानं बीजमव्ययम् । हेतुरेको जगन्नाथो नान्यो विद्येत भास्करात् ॥ RKV_125.16 ॥ एवमात्मभवं कृत्वा जगत्स्थावरजङ्गमम् । लोकानां तु हितार्थाय स्थापयेद् धर्मपद्धतिम् ॥ RKV_125.17 ॥ नर्मदातटमाश्रित्य स्थापयित्वात्मनस् तनुम् । सहस्रांशुं निधिं धाम्नां जगामाकाशमव्ययम् ॥ RKV_125.18 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत् परमेश्वरम् । सहस्रकिरणं देवं नाममन्त्रविधानतः ॥ RKV_125.19 ॥ तेन तप्तं हुतं तेन तेन सर्वमनुष्ठितम् । तेन सम्यग्विधानेन सम्प्राप्तं परमं पदम् ॥ RKV_125.20 ॥ ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् । स्नात्वा ये नर्मदातोये देवं पश्यन्ति भास्करम् ॥ RKV_125.21 ॥ तथा देवस्य राजेन्द्र ये कुर्वन्ति प्रदक्षिणम् । अनन्यभक्त्या सततं त्रिरक्षरसमन्विताः ॥ RKV_125.22 ॥ तेन पूतशरीरास्ते मन्त्रेण गतपातकाः । यत्पुण्यं च भवेत् तेषां तदिहैकमनाः शृणु ॥ RKV_125.23 ॥ ससमुद्रगुहा तेन सशैलवनकानना । प्रदक्षिणीकृता सर्वा पृथिवी नात्र संशयः ॥ RKV_125.24 ॥ मन्त्रमूलम् इदं सर्वं त्रैलोक्यं सचराचरम् । तेन मन्त्रविहीनं तु कार्यं लोके न सिध्यति ॥ RKV_125.25 ॥ यथा këÂhamayo हस्ती यथा चर्ममयो मृगः । कार्यार्थं नैव सिध्येत तथा कर्म ह्यमन्त्रकम् ॥ RKV_125.26 ॥ भस्महुतं पार्थ यथा तोयविवर्जितम् । निष्फलं जायते दानं तथा मन्त्रविवर्जितम् ॥ RKV_125.27 ॥ këÂhapëÃïalo«Âe«u मृन्मयेषु विशेषतः । मन्त्रेण लोके पूजां तु कुर्वन्ति न ह्यमन्त्रतः ॥ RKV_125.28 ॥ द्वादशाब्दान्नमस्काराद्भक्त्या यल्लभते फलम् । मन्त्रयुक्तनमस्कारात्सकृत्तल्लभते फलम् ॥ RKV_125.29 ॥ संक्रान्तौ च व्यतीपाते अयने विषुवे तथा । नर्मदाया जले स्नात्वा यस्तु पूजयते रविम् ॥ RKV_125.30 ॥ द्वादशाब्देन यत् पापम् अज्ञानज्ञानसंचितम् । तत्क्षणान्नश्यते सर्वं वह्निना तु तुषं यथा ॥ RKV_125.31 ॥ चन्द्रसूर्यग्रहे स्नात्वा सोपवासो जितेन्द्रियः । तत्रादित्यमुखं दृष्ट्वा मुच्यते सर्वकिल्बिषैः ॥ RKV_125.32 ॥ माघमासे तु सम्प्राप्ते सप्तम्यां नृपसत्तम । सोपवासो जितक्रोध उषित्वा सूर्यमन्दिरे ॥ RKV_125.33 ॥ प्रातः स्नात्वा विधानेन ददात्यर्घं दिवाकरे । विधिना मन्त्रयुक्तेन स लभेत् पुण्यमुत्तमम् ॥ RKV_125.34 ॥ पितृदेवमनुष्याणां कृत्वा ह्युदकतर्पणम् । मन्दिरे देवदेवस्य ततः पूजां समाचरेत् ॥ RKV_125.35 ॥ गन्धैः पुष्पैस्तथा धूपैर्दीपनैवेद्यशोभनैः । पूजयित्वा जगन्नाथं ततो मन्त्रमुदीरयेत् ॥ RKV_125.36 ॥ विष्णुः शक्रो यमो धाता मित्रो ऽथ वरुणस्तथा । विवस्वान्सविता पूषा चण्डांशुर्भर्ग एव च ॥ RKV_125.37 ॥ इति द्वादशनामानि जपन्कृत्वा प्रदक्षिणाम् । यत्फलं लभते पार्थ तदिहैकमनाः शृणु ॥ RKV_125.38 ॥ दरिद्रो व्याधितो मूको बधिरो जड एव च । न भवेत्सप्त जन्मानि इत्येवं शङ्करो ऽब्रवीत् ॥ RKV_125.39 ॥ एवं ज्ञात्वा विधानेन जपन्मन्त्रं विचक्षणः । आराधयेद् रविं भक्त्या य इच्छेत्पुण्यमुत्तमम् ॥ RKV_125.40 ॥ मन्त्रहीनां तु यः कुर्याद् भक्तिं देवस्य भारत । स विडम्बति चात्मानं पशुकीटपतङ्गवत् ॥ RKV_125.41 ॥ तत्र तीर्थे तु यः कश्चित् त्यजते देहमुत्तमम् । स गतस्तत्र देवैस्तु पूज्यमानो महर्षिभिः ॥ RKV_125.42 ॥ स्वेच्छया सुचिरं कालमिह लोके नृपो भवेत् ॥ RKV_125.43 ॥ पुत्रपौत्रसमायुक्तो हस्त्यश्वरथसङ्कुलः । दासीदासशतोपेतो जायते विपुले कुले ॥ RKV_125.44 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रवितीर्थमाहात्म्यवर्णनं नाम पञ्चविंशत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 126 मार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र परं तीर्थमयोनिजम् । स्नातमात्रो नरस्तत्र न पश्येद् योनिसङ्कटम् ॥ RKV_126.1 ॥ तत्र तीर्थे नरः स्नात्वा पूजयेद् देवमीश्वरम् । अयोनिजो महादेव यथा त्वं परमेश्वर ॥ RKV_126.2 ॥ तथा मोचय मां देव सम्भवाद् योनिसङ्कटात् । गन्धपुष्पादिधूपैश्च स मुच्येत् सर्वपातकैः ॥ RKV_126.3 ॥ तस्य देवस्य यो भक्त्या कुरुते लिङ्गपूरणम् । स वसेद्देवदेवस्य यावत्सिक्थस्य संख्यया ॥ RKV_126.4 ॥ अयोनिजे महादेवं स्नापयेद् गन्धवारिणा । मधुक्षीरेण दध्ना वा स लभेद् विपुलां श्रियम् ॥ RKV_126.5 ॥ अष्टभ्यां च सिते पक्षे असितां वा चतुर्दशीम् । पूजयित्वा महादेवं प्रीणयेद् गीतवाद्यकैः ॥ RKV_126.6 ॥ वसेत्स च शिवे लोके ये कुर्वन्ति मनोहरम् । ते वसन्ति शिवे लोके यावद् आभूतसम्प्लवम् ॥ RKV_126.7 ॥ तस्य देवस्य भक्त्या तु यः करोति प्रदक्षिणाम् । विज्ञापयंश्च सततं मन्त्रेणानेन भारत ॥ RKV_126.8 ॥ तस्य यत्फलमुद्दिष्टं पारम्पर्येण मानवैः । सकाशाद्देवदेवस्य तच्छृणुष्व समाधिना ॥ RKV_126.9 ॥ अयोनिजो महादेव यथा त्वं परमेश्वर । तथा मोचय मां शर्व सम्भवाद्योनिसङ्कटात् ॥ RKV_126.10 ॥ किं तस्य बहुभिर्मन्त्रैः कंठशोषणतत्परैः । येनउंनमः शिवायेति प्रोक्तं देवस्य संनिधौ ॥ RKV_126.11 ॥ तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येनउंनमः शिवायेति मन्त्राभ्यासः स्थिरीकृतः ॥ RKV_126.12 ॥ न तत्फलमवाप्नोति सर्वदेवेषु वै द्विजः । यत्फलं समवाप्नोति षडक्षर उदीरणात् ॥ RKV_126.13 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेच्छिवयोगिनम् । द्विजानामयुतं साग्रं स लभेत् फलमुत्तमम् ॥ RKV_126.14 ॥ अथवा भक्तियुक्तस्तु तेषां दान्ते जितेन्द्रिये । संस्कृत्य ददते भिक्षां फलं तस्य ततो ऽधिकम् ॥ RKV_126.15 ॥ यतिहस्ते जलं दद्याद् भिक्षां दत्त्वा पुनर्जलम् । सा भिक्षा मेरुणा तुल्या तज्जलं सागरोपमम् ॥ RKV_126.16 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अयोनिप्रभवतीर्थमाहात्म्यवर्णनं नाम षड्विंशत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 127 मार्कण्डेय उवाच: ततो गच्छेत् तु राजेन्द्र अग्नितीर्थमनुत्तमम् । तत्र स्नात्वा तु पक्षादौ मुच्यते सर्वकिल्बिषैः ॥ RKV_127.1 ॥ तत्र तीर्थे तु यः कन्यां दद्यात् स्वयमलंकृताम् । तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नरोत्तम ॥ RKV_127.2 ॥ अग्निष्टोमातिरात्राभ्यां शतं शतगुणीकृतम् । प्राप्नोति पुरुषो दत्त्वा यथाशक्त्या ह्यलंकृताम् ॥ RKV_127.3 ॥ तस्याः पुत्रप्रपौत्राणां या भवेद् रोमसंगतिः । स याति तेन मानेन शिवलोके परां गतिम् ॥ RKV_127.4 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अग्नितीर्थमाहात्म्यवर्णनं नाम सप्तविंशत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 128 मार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र भृकुटेश्वरम् उत्तमम् । यत्र सिद्धो महाभागो भृगुः परमकोपनः ॥ RKV_128.1 ॥ तेन वर्षशतं साग्रं तपश्चीर्णं पुरानघ । पुत्रार्थं वरयामास पुत्रं पुत्रवतां वरः ॥ RKV_128.2 ॥ वरो दत्तो महाभाग देवेनान्धकघातिना । तत्र तीर्थे तु यः स्नात्वा पूजयेत् परमेश्वरम् ॥ RKV_128.3 ॥ अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं लभेत् । भृकुटेशं तु यः कश्चिद् घृतेन मधुना सह ॥ RKV_128.4 ॥ पुत्रार्थी स्नापयेद् भक्त्या स लभेत् पुत्रमीप्सितम् । तत्र तीर्थे तु यः स्नात्वा दद्याद् विप्राय käcanam ॥ RKV_128.5 // गोदानं वा महीं वापि तस्य पुण्यफलं शृणु ॥ RKV_128.6 ॥ ससमुद्रगुहा तेन सशैलवनकानना । दत्ता पृथ्वी न सन्देहस् तेन सर्वा नृपोत्तम ॥ RKV_128.7 ॥ तेन दानेन स स्वर्गे krŬayitvà यथासुखम् । मर्त्ये भवति राजेन्द्रो ब्राह्मणो वा सुपूजितः ॥ RKV_128.8 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृकुटेश्वरतीर्थमाहात्म्यवर्णनं nÃmëÂÃviæÓatyuttaraÓatatamo ऽध्यायः ॥ RKV अध्याय 129 श्रीमार्कण्डेय उवाच: ततो गच्छेन् महीपाल ब्रह्मतीर्थमनुत्तमम् । अन्येषां चैव तीर्थानां परात्परतरं महत् ॥ RKV_129.1 ॥ तत्र तीर्थे सुरश्रेष्ठो ब्रह्मा लोकपितामहः । चतुर्णामपि वर्णानां नर्मदातटमाश्रितः ॥ RKV_129.2 ॥ वाचिकं मानसं पापं कर्मजं यत्पुराकृतम् । तत्क्षालयति देवेशो दर्शनाद् एव पातकम् ॥ RKV_129.3 ॥ श्रुतिस्मृत्युदितान्येव तत्र स्नात्वा द्विजर्षभाः । प्रायश्चित्तानि कुर्वन्ति तेषां वासस्त्रिविष्टपे ॥ RKV_129.4 ॥ ये पुनः शास्त्रमुत्सृज्य kÃmalobhaprapŬitÃ÷ / प्रायश्चित्तं वदिष्यन्ति ते वै निरयगामिनः ॥ RKV_129.5 ॥ स्नात्वादौ पातकी ब्रह्मन्नत्वा तु कीर्तयेद् अघम् । तस्य तन्नश्यते क्षिप्रं तमः सूर्योदये यथा ॥ RKV_129.6 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत् पितृदेवताः । अग्निष्टोमस्य यज्ञस्य स लभेत् फलमुत्तमम् ॥ RKV_129.7 ॥ तत्र तीर्थे तु यद् दानं ब्रह्मोद्दिश्य प्रयच्छति । तदक्षयफलं सर्वमित्येवं शङ्करो ऽब्रवीत् ॥ RKV_129.8 ॥ गायत्रीसारमात्रो ऽपि तत्र यः क्रियते जपः । ऋग्यजुःसामसहितः स भवेन्नात्र संशयः ॥ RKV_129.9 ॥ तत्र तीर्थे तु यो भक्त्या त्यजेद्देहं सुदुस्त्यजम् । अनिवर्तिका गतिस्तस्य ब्रह्मलोकान् न संशयः ॥ RKV_129.10 ॥ यावदस्थीनि तिष्ठन्ति ब्रह्मतीर्थे च देहिनाम् । तावद् वर्षसहस्राणि देवलोके महीयते ॥ RKV_129.11 ॥ अवतीर्णस्ततो लोके ब्रह्मज्ञो जायते कुले । उत्तमः सर्ववर्णानां देवानामिव देवता ॥ RKV_129.12 ॥ विद्यास्थानानि सर्वाणि वेत्ति वेदाङ्गपारगः । जायते पूजितो लोके राजभिः स न संशयः ॥ RKV_129.13 ॥ पुत्रपौत्रसमोपेतः सर्वव्याधिविवर्जितः । जीवेद्वर्षशतं साग्रं ब्रह्मतीर्थप्रभावतः ॥ RKV_129.14 ॥ एतत्पुण्यं पापहरं तीर्थं ज्ञानवतां वरम् । ये पश्यन्ति महात्मानो ह्यमृतत्वं प्रयान्ति ते ॥ RKV_129.15 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ब्रह्मतीर्थमाहात्म्यवर्णनं नामैकोनत्रिंशदधिकशततमो ऽध्यायः॥ RKV अध्याय 130 श्रीमार्कण्डेय उवाच: नर्मदादक्षिणे कूले देवतीर्थमनुत्तमम् । तत्र देवैः समागत्य तोषितः परमेश्वरः ॥ RKV_130.1 ॥ तत्र तीर्थे तु यः स्नात्वा कामक्रोधविवर्जितः । स लभेन्नात्र सन्देहो गोसहस्रफलं ध्रुवम् ॥ RKV_130.2 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नाम त्रिंशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 131 श्रीमार्कण्डेय उवाच: नर्मदादक्षिणे कूले नागतीर्थमनुत्तमम् । यत्र सिद्धा महानागा भये जाते ततो नृप ॥ RKV_131.1 ॥ युधिष्ठिर उवाच: महाभयानां लोकस्य नागानां द्विजसत्तम । कथं जातं भयं तीव्रं येन ते तपसि स्थिताः ॥ RKV_131.2 ॥ भूतं भव्यं भविष्यच्च यत्सुरासुरमानवे । तात ते विदितं सर्वं तेन मे कौतुकं महत् ॥ RKV_131.3 ॥ मम संतापजं दुःखं दुर्योधनसमुद्भवम् । तव वक्त्राम्बुजौघेन प्लावितं निर्वृतिं गतम् ॥ RKV_131.4 ॥ श्रुत्वा तव मुखोद्गीतां कथां पापप्रणाशनीम् । भूयो भूयः स्मृतिर्जाता श्रवणे मम सुव्रत ॥ RKV_131.5 ॥ न क्लेशत्वं द्विजे युक्तं न चान्यो जानते फलम् । विद्यादानस्य महतः श्रावितस्य सुतस्य च ॥ RKV_131.6 ॥ एवं ज्ञात्वा यथान्यायं यः प्रश्नः पृच्छितो मया । कथा तु कथ्यतां विप्र दयां कृत्वा ममोपरि ॥ RKV_131.7 ॥ मार्कण्डेय उवाच: यथा यथा त्वं नृप bhëase च तथा तथा मे सुखमेति भारती । शैथिल्यभावाज्जरयान्वितस्य त्वत्सौहृदं नश्यति नैव तात ॥ RKV_131.8 ॥ कथयामि यथावृत्तम् इतिहासं पुरातनम् । कथितं पूर्वतो वृद्धैः पारम्पर्येण भारत ॥ RKV_131.9 ॥ द्वे भार्ये कश्यपस्यास्तां सर्वलोकेष्वनुत्तमे । गरुत्मतो वै विनता सर्पाणां कद्रुरेव च ॥ RKV_131.10 ॥ अश्वसंदर्शनात् ताभ्यां कलिरूपं व्यवस्थितम् । प्रभातकाले राजेन्द्र भास्कराकारवर्चसम् ॥ RKV_131.11 ॥ तं दृष्ट्वा विनता रूपम् अश्वं सर्वत्र पाण्डुरम् । अथ तां कद्रूमवोचत्सा पश्य पश्य वरानने ॥ RKV_131.12 ॥ उच्चैःश्रवसः सादृश्यं पश्य सर्वत्र पाण्डुरम् । धावमानम् अविश्रान्तं जवेन पवनोपमम् ॥ RKV_131.13 ॥ तं दृष्ट्वा सहसा यान्तम् ईर्ष्याभावेन मोहिता । कृष्णं मत्वा तथाजल्पत्तया सह नृपोत्तम ॥ RKV_131.14 ॥ विनते त्वं मृषा लोके नृशंसे कुलपांसनि । कृष्णं चैनं वद श्वेतं नरकं यास्यसे परम् ॥ RKV_131.15 ॥ विनतोवाच: सत्यानृते तु वचने पणो ऽयं ते ममैव तु । सहस्रं वत्सरान्दासी भवेयं तव वेश्मनि ॥ RKV_131.16 ॥ तथेति ते प्रतिज्ञाय रात्रौ गत्वा स्वकं गृहम् । परित्यज्य उभे ते तु क्रोधमूर्छितमूर्छिते ॥ RKV_131.17 ॥ बन्धुगर्वस्य गत्वा तु कथयामास तं पणम् । कद्रूर्विनतया सार्द्धं यद्वृत्तं प्रमदालये ॥ RKV_131.18 ॥ तच्छ्रुत्वा बान्धवाः सर्वे कद्रूपुत्रास्तथैव च । न मन्यन्ते हितं कार्यं कृतं मात्रा विगर्हितम् ॥ RKV_131.19 ॥ अकृष्णः कृष्णताम् अम्ब कथं गच्छेद्धयोत्तमः । दासत्वं प्राप्स्यसे त्वं हि पणेनानेन सुव्रते ॥ RKV_131.20 ॥ कद्रूरुवाच: भवेयं न यथादासी तत्कुरुध्वं हि सत्वरम् । विशध्वं रोमकूपेषु तस्याश्वस्य मतिर्मम ॥ RKV_131.21 ॥ क्षणमात्रं कृते कार्ये सा दासी च भवेन्मम । ततः स्वस्थोरगाः सर्वे भविष्यथ यथासुखम् ॥ RKV_131.22 ॥ सर्पा ऊचुः । यथा त्वं जननी देवि पन्नगानां मता भुवि । तथापि सा विशेषेण वञ्चितव्या न कर्हिचित् ॥ RKV_131.23 ॥ कद्रूरुवाच: मम वाक्यमकुर्वाणा ये केचिद्भुवि पन्नगाः । हव्यवाहमुखं सर्वे ते यास्यन्त्यविचारिताः ॥ RKV_131.24 ॥ एतच्छ्रुत्वा तु वचनं घोरं मातृमुखोद्भवम् । केचित्प्रविष्टा रोमाणि तथान्ये गिरिसंस्थिताः ॥ RKV_131.25 ॥ केचित्प्रविष्टा जाह्नव्यामन्ये च तपसि स्थिताः ॥ RKV_131.26 ॥ ततो वर्षसहस्रान्ते तुतोष परमेश्वरः । महादेवो जगद्धाता ह्युवाच परया गिरा ॥ RKV_131.27 ॥ भो भोः सर्पा निवर्तध्वं तपसो ऽस्य महत्फलम् । यमिच्छथ ददाम्यद्य नात्र कार्या विचारणा ॥ RKV_131.28 ॥ सर्पा ऊचुः । कद्रूशापभयाद्भीता देवदेव महेश्वर । तव पार्श्वे वसिष्यामो यावदाभूतसम्प्लवम् ॥ RKV_131.29 ॥ देवदेव उवाच: एकश्चायं महाबाहुर्वासुकिर्भुजगोत्तमः । मम पार्श्वे वसेन्नित्यं सर्वेषां भयरक्षकः ॥ RKV_131.30 ॥ अन्येषां चैव सर्पाणां भयं नास्ति ममाज्ञया । आप्लुत्य नर्मदातोये भुजगास्ते च रक्षिताः ॥ RKV_131.31 ॥ नास्ति मृत्युभयं तेषां वसध्वं यत्र चेप्सितम् । कद्रूशापभयं नास्ति ह्येष मे विस्तरः परः ॥ RKV_131.32 ॥ एवं दत्त्वा वरं तेषां देवदेवो महेश्वरः । जगामाकाशमाविश्य कैलासं धरणीधरम् ॥ RKV_131.33 ॥ गते चादर्शनं देवे वासुकिप्रमुखा नृप । स्थापयित्वा तथा जग्मुर्देवदेवं महेश्वरम् ॥ RKV_131.34 ॥ तत्र तीर्थे तु यः कश्चित् पञ्चम्यामर्चयेच्छिवम् । तस्य नागकुलान्यष्टौ न हिंसन्ति कदाचन ॥ RKV_131.35 ॥ मृतः कालेन महता तत्र तीर्थे नरेश्वर । शिवस्यानुचरो भूत्वा वसते कालमीप्सितम् ॥ RKV_131.36 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागेश्वरतीर्थमाहात्म्यवर्णनं नामैकत्रिंशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 132 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र उत्तरे नर्मदातटे । सर्वपापहरं तीर्थं वाराहं नाम नामतः ॥ RKV_132.1 ॥ तत्र देवो जगद्धाता वाराहं रूपम् आस्थितः । स्थितो लोकहितार्थाय संसारार्णवतारकः ॥ RKV_132.2 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेद् धरणीधरम् । गन्धमाल्यविशेषैश्च जयशब्दादिमङ्गलैः ॥ RKV_132.3 ॥ उपवासपरो भूत्वा द्वादश्यां नृपसत्तम । वृषलाः पापकर्माणस् तथैवान्धपिशाचिनः ॥ RKV_132.4 ॥ आलापाद् गात्रसंपर्कान् निःश्वासात् सहभोजनात् । पापं संक्रमते यस्मात् तस्मात् तान् परिवर्जयेत् ॥ RKV_132.5 ॥ ब्राह्मणान् पूजयेद् भक्त्या यथाशक्त्या यथाविधि । रात्रौ जागरणं कार्यं कथायां तत्र भारत ॥ RKV_132.6 ॥ प्रभाते विमले स्नात्वा तत्र तीर्थे जगद्गुरुम् । ये पश्यन्ति जितक्रोधास्ते मुक्ताः सर्वपातकैः ॥ RKV_132.7 ॥ यथा तु दृष्ट्वा भुजगाः सुपर्णं नश्यन्ति मुक्त्वा विषमुग्रतेजः । नश्यन्ति पापानि तथैव शीघ्रं दृष्ट्वा मुखं शूकररूपिणस्तु ॥ RKV_132.8 ॥ नभोगतं नश्यति चान्धकारं दृष्ट्वा रविं देववरं तथैव । नश्यन्ति पापानि सुदुस्तराणि दृष्ट्वा मुखं पार्थ धराधरस्य ॥ RKV_132.9 ॥ किं तस्य बहुभिर् मन्त्रैर् भक्तिर् यस्य जनार्दने । नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ RKV_132.10 ॥ एको ऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ RKV_132.11 ॥ ध्यायमाना महात्मानो रूपं नारायणं हरेः । ये त्यजन्ति स्वकं देहं तत्र तीर्थे जितेन्द्रियाः ॥ RKV_132.12 ॥ ते गच्छन्त्यमलं स्थानं यत्सुरैर् अपि दुर्लभम् । क्षराक्षरविनिर्मुक्तं तद्विष्णोः परमं पदम् ॥ RKV_132.13 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदिवाराहतीर्थमाहात्म्यवर्णनं नाम द्वात्रिंशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 133 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल परं तीर्थचतुष्टयम् । येषां दर्शनमात्रेण सर्वपापक्षयो भवेत् ॥ RKV_133.1 ॥ कौबेरं वारुणं याम्यं वायव्यं तु ततः परम् । यत्र सिद्धा महाप्राज्ञा लोकपाला महाबलाः ॥ RKV_133.2 ॥ युधिष्ठिर उवाच: किमर्थं लोकपालैश्च तपश्चीर्णं पुरानघ । नर्मदातटमाश्रित्य ह्येतन्मे वक्तुमर्हसि ॥ RKV_133.3 ॥ श्रीमार्कण्डेय उवाच: अधिष्ठानं समिच्छन्ति ह्यचलं निर्बले सति । संसारे सर्वभूतानां तृणबिन्दुवदस्थिरे ॥ RKV_133.4 ॥ कदलीसारनिःसारे मृगतृष्णेव चञ्चले । स्थावरे जङ्गमे सर्वे भूतग्रामे चतुर्विधे ॥ RKV_133.5 ॥ धर्मो माता पिता धर्मो धर्मो बन्धुः सुहृत् तथा । आधारः सर्वभूतानां त्रैलोक्ये सचराचरे ॥ RKV_133.6 ॥ एवं ज्ञात्वा तु ते सर्वे लोकपालाः कृतक्षणाः । तपस्ते चक्रुरतुलं मारुताहारतत्पराः ॥ RKV_133.7 ॥ ततस्तुष्टो महादेवः कृतस्यार्द्धे गते तदा । अनुरूपेण राजेन्द्र युगस्य परमेश्वरः ॥ RKV_133.8 ॥ वरेण छन्दयामास लोकपालान् महाबलान् । यो यमिच्छति कामं वै तं तं तस्य ददाम्यहम् ॥ RKV_133.9 ॥ एतच्छ्रुत्वा वचस्तस्य लोकपाला जगद्धिताः । वरदं प्रार्थयामासुर् देवं वरम् अनुत्तमम् ॥ RKV_133.10 ॥ कुबेर उवाच: यदि तुष्टो महादेव यदि देयो वरो मम । यक्षाणाम् ईश्वरश्चाहं भवामि धनदस्त्विति ॥ RKV_133.11 ॥ ततः प्रोवाच देवेशं यमः संयमने रतः । तत्र प्रधानो भगवान् भवेयं सर्वजन्तुषु ॥ RKV_133.12 ॥ वरुणो ऽनन्तरं प्राह प्रणम्य तु महेश्वरम् । krŬeyaæ वारुणे लोके यादोगणसमन्वितः ॥ RKV_133.13 ॥ जगादाशु ततो वायुः प्रणम्य तु महेश्वरम् । व्यापकत्वं त्रिलोकेषु प्रार्थयामास भारत ॥ RKV_133.14 ॥ तेषां यदीप्सितं काममुमया सह शङ्करः । सर्वेषां लोकपालानः दत्त्वा चादर्शनं गतः ॥ RKV_133.15 ॥ गते महेश्वरे देवे यथास्थानं तु ते स्थिताः । स्थापना च कृता सर्वैः स्वनाम्नैव पृथक्पृथक् ॥ RKV_133.16 ॥ कुबेरश्च कुबेरेशं यमश्चैव यमेश्वरम् । वरुणो वरुणेशं तु वातो वातेश्वरं नृप ॥ RKV_133.17 ॥ तर्पणं विदधुः सर्वे मन्त्रैश्च विविधैः शुभैः । सर्वे सर्वेश्वरं देव पूजयित्वा यथाविधि ॥ RKV_133.18 ॥ आह्वयामासुस् तान् विप्रान्सर्वे सर्वेश्वरा इव । क्षान्तदान्तजितक्रोधान्सर्वभूताभयप्रदान् ॥ RKV_133.19 ॥ वेदविद्याव्रतस्नातान् सर्वशास्त्रविशारदान् । ऋग्यजुःसामसंयुक्तांस् तथाथर्वविभूषितान् ॥ RKV_133.20 ॥ चातुर्विध्यं तु सर्वेषां दानं दास्याम गृह्णत । एवमुक्त्वा तु सर्वेषां विप्राणां दानमुत्तमम् ॥ RKV_133.21 ॥ तत्र स्थाने ददुस् तेषां भूमिदानम् अनुत्तमम् । यावच्चन्द्रश्च सूर्यश्च यावत् तिष्ठति मेदिनी ॥ RKV_133.22 ॥ तावद्दानं तु युष्माकं परिपन्थी न कश्चन । राजा वा राजतुल्यो वा लोकपालैर् अनुत्तमम् ॥ RKV_133.23 ॥ दत्तं लोपयते mƬha÷ श्रूयतां तस्य यो विधिः । शोषयेद्धनदो वित्तं तस्य पापस्य भारत ॥ RKV_133.24 ॥ शरीरं वरुणो देवः संततीं श्वसनस् तथा । आयुर्नयति तस्याशु यमः संयमनो महान् ॥ RKV_133.25 ॥ निःशेषं भस्मसात् कृत्वा हुतभुग्याति भारत । तस्मात् सर्वप्रयत्नेन ब्राह्मणेभ्यो युधिष्ठिर । भक्तिः कार्या नृपैः सर्वैर् इच्छद्भिः श्रेय आत्मनः ॥ RKV_133.26 ॥ राजा वृक्षो ब्राह्मणास्तस्य मूलं भृत्याः पर्णा मन्त्रिणस्तस्य शाखाः । तस्मान् मूलं यत्नतो रक्षणीयं मूले गुप्ते नास्ति वृक्षस्य नाशः ॥ RKV_133.27 ॥ षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चावमन्ता च तान्येव नरके वसेत् ॥ RKV_133.28 ॥ स्वदत्ता परदत्ता वा पालनीया वसुंधरा । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ RKV_133.29 ॥ देवताज्ञामनुस्मृत्य राजानो ये ऽपि तां नृप । पालयिष्यन्ति सततं तेषां वासस्त्रिविष्टपे ॥ RKV_133.30 ॥ स्वदत्ता परदत्ता वा यत्नाद्रक्ष्या युधिष्ठिर । मही महीक्षिता नित्यं दानाच्छ्रेयो ऽनुपालनम् ॥ RKV_133.31 ॥ आयुर्यशो बलं वित्तं संततिश्चाक्षया नृप । तेषां भविष्यते नूनं ये प्रजापालने रताः ॥ RKV_133.32 ॥ एवमुक्त्वा तु तान् सर्वांल्लोकपालान् द्विजोत्तमान् । पूजयित्वा विधानेन प्रणिपत्य व्यसर्जयन् ॥ RKV_133.33 ॥ गतेषु विप्रमुख्येषु स्नात्वा हुतहुताशनाः । लोकपालाः क्षुधाविष्टाः पर्यटन्भैक्षमात्मनः ॥ RKV_133.34 ॥ अस्थिचर्मावशेषाङ्गाः कपालोद्धृतपाणयः । अलब्धग्रासमर्द्धार्धं निर्ययुर् नगराद्बहिः ॥ RKV_133.35 ॥ शापं दत्त्वा तदा क्रोधाद् ब्राह्मणाय युधिष्ठिर । दरिद्राः सततं मूर्खा भवेयुश्च ययुर्गृहान् ॥ RKV_133.36 ॥ तदाप्रभृति ते सर्वे ब्राह्मणा धनवर्जिताः । शापदोषेण कौबेर्यां संजाता दुःखभाजनाः ॥ RKV_133.37 ॥ न धनं पैतृकं पुत्रैर्न पिता पुत्रपौत्रिकम् । भुञ्जते सकलं कालमित्येवं शङ्करो ऽब्रवीत् ॥ RKV_133.38 ॥ कुबेरेशो नरः स्नात्वा यस्तु पूजयते शिवम् । गन्धधूपनमस्कारैः सो ऽश्वमेधफलं लभेत् ॥ RKV_133.39 ॥ यमतीर्थे तु यः स्नात्वा सम्पश्यति यमेश्वरम् । सर्वपापैः प्रमुच्येत सप्तजन्मान्तरार्जितैः ॥ RKV_133.40 ॥ पूर्णमास्याम् अमावास्यां स्नात्वा तु पितृतर्पणम् । यः करोति तिलैः स्नानं तस्य पुण्यफलं शृणु ॥ RKV_133.41 ॥ सुतृप्तास्तेन तोयेन पितरश्च पितामहाः । स्वर्गस्था द्वादशाब्दानि krŬanti प्रपितामहाः ॥ RKV_133.42 ॥ वरुणेशे नरः स्नात्वा ह्यर्चयित्वा महेश्वरम् । वाजपेयस्य यज्ञस्य फलं प्राप्नोति पुष्कलम् ॥ RKV_133.43 ॥ मृतां कालेन महता लोके यत्र जलेश्वरः । स गच्छेत् तत्र यानेन गीयमानो ऽप्सरोगणैः ॥ RKV_133.44 ॥ वातेश्वरे नरः स्नात्वा सम्पूज्य च महेश्वरम् । जायते कृतकृत्यो ऽसौ लोकपालानवेक्षयन् ॥ RKV_133.45 ॥ किं तस्य बहुभिर्यज्ञैर्दानैर्वा बहुदक्षिणैः । स्नात्वा चतुष्टये लोके अवाप्तं जन्मनः फलम् ॥ RKV_133.46 ॥ ते धन्यास्ते महात्मानस् तेषां जन्म सुजीवितम् । नित्यं वसन्ति कौरिल्यां लोकपालान्निमन्त्र्य ये ॥ RKV_133.47 ॥ एतत्पुण्यं पापहरं धन्यमायुर्विवर्धनम् । पठतां शृण्वतां चैव सर्वपापक्षयो भवेत् ॥ RKV_133.48 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुबेरादितीर्थचतुष्टयमाहात्म्यवर्णनं नाम त्रयस्त्रिंशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 134 श्रीमार्कण्डेय उवाच: नर्मदादक्षिणे कूले रामेश्वरमनुत्तमम् । तीर्थं पापहरं पुण्यं सर्वदुःखघ्नमुत्तमम् ॥ RKV_134.1 ॥ तत्र तीर्थे तु ये स्नात्वा पूजयन्ति महेश्वरम् । महादेवं महात्मानं मुच्यन्ते सर्वकिल्बिषैः ॥ RKV_134.2 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रामेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुस्त्रिंशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 135 श्रीमार्कण्डेय उवाच: तस्यैवानन्तरं चान्यत्सिद्धेश्वरमनुत्तमम् । तीर्थं सर्वगुणोपेतं सर्वलोकेषु पूजितम् ॥ RKV_135.1 ॥ तत्र तीर्थे तु यः स्नात्वा ह्युमारुद्रं प्रपूजयेत् । वाजपेयस्य यज्ञस्य स लभेत् फलमुत्तमम् ॥ RKV_135.2 ॥ तेन पुण्येन महता मृतः स्वर्गमवाप्नुयात् । अप्सरोगणसंवीतो जयशब्दादिमङ्गलैः ॥ RKV_135.3 ॥ सहस्रवत्सरांस्तत्र krŬayitvà यथासुखम् । धनधान्यसमोपेते कुले महति जायते ॥ RKV_135.4 ॥ पूज्यमानो नरश्रेष्ठ वेदवेदाङ्गपारगः । व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ RKV_135.5 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरमाहात्म्यवर्णनं नाम पञ्चत्रिंशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 136 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल चाहल्येश्वरमुत्तमम् । यत्र सिद्धा महाभागा त्वहल्या तापसी पुरा ॥ RKV_136.1 ॥ गौतमो ब्राह्मणस्त्वासीत् साक्षाद् ब्रह्मेव चापरः । सत्यधर्मसमायुक्तो वानप्रस्थाश्रमे रतः ॥ RKV_136.2 ॥ तस्य पत्नी महाभागा ह्यहल्या नाम विश्रुता । रूपयौवनसम्पन्ना त्रिषु लोकेषु विश्रुता ॥ RKV_136.3 ॥ अस्या अप्यतिरूपेण देवराजः शतक्रतुः । मोहितो लोभयामास ह्यहल्यां बलसूदनः ॥ RKV_136.4 ॥ मां भजस्व वरारोहे देवराजम् अनिन्दिते । krŬayasva मया सार्द्धं त्रिषु लोकेषु पूजिता ॥ RKV_136.5 ॥ किं करिष्यसि विप्रेण शौचाचारकृशेन तु । तपःस्वाध्यायशीलेन क्लिश्यन्तीव सुलोचने ॥ RKV_136.6 ॥ एवमुक्ता वरारोहा स्त्रीस्वभावात् सुचञ्चला । मनसाध्याय शक्रं सा कामेन कलुषीकृता ॥ RKV_136.7 ॥ तस्या विदित्वा तं भावं स देवः पाकशासनः । गौतमं वञ्चयामास दुष्टभावेन भावितः ॥ RKV_136.8 ॥ विदित्वा चान्तरं तस्य गृहीत्वा वेषमुत्तमम् । अहल्यां रमयामास विश्वस्तां मन्दिरान्तिके ॥ RKV_136.9 ॥ क्षणमात्रान्तरे तत्र देवराजस्य भारत । आजगाम मुनिश्रेष्ठो मन्दिरं त्वरयान्वितः ॥ RKV_136.10 ॥ आगतं गौतमं दृष्ट्वा भीतभीतः पुरंदरः । निर्गतः स ततो दृष्ट्वा शक्रो ऽयमिति चिन्तयन् ॥ RKV_136.11 ॥ ततः शशाप देवेन्द्रं गौतमः क्रोधमूर्छितः । अजितेन्द्रियो ऽसि यस्मात्त्वं तस्माद् बहुभगो भव ॥ RKV_136.12 ॥ एवमुक्तस्तु देवेन्द्रस्तत्क्षणादेव भारत । भगानां तु सहस्रेण तत्क्षणाद् एव वेष्टितः ॥ RKV_136.13 ॥ त्यक्त्वा राज्यं सुरैः सार्द्धं गतश्रीको जगाम ह । तपश्चचार विपुलं गौतमेन महीतले ॥ RKV_136.14 ॥ अहल्यापि ततः शप्ता यस्मात् त्वं दुष्टचारिणी । प्रेक्ष्य मां रमसे शक्रं तस्माद् अश्ममयी भव ॥ RKV_136.15 ॥ गते वर्षसहस्रान्ते रामं दृष्ट्वा यशस्विनम् । तीर्थयात्राप्रसङ्गेन धौतपापा भविष्यसि ॥ RKV_136.16 ॥ एवं गते ततः काले दृष्टा रामेण धीमता । विश्वामित्रसहायेन त्यक्त्वा साश्ममयीं तनुम् ॥ RKV_136.17 ॥ पूजयित्वा यथान्यायं गतपापा विमत्सरा । आगता नर्मदातीरे तीर्थे स्नात्वा यथाविधि ॥ RKV_136.18 ॥ कृतं चान्द्रायणं मासं कृच्छ्रं चान्यं ततः परम् । ततस्तुष्टो महादेवो दत्त्वा वरमनुत्तमम् ॥ RKV_136.19 ॥ जगामादर्शनं भूयो रेमे चोमापतिश्चिरम् । अहल्या तु गते देवे स्थापयित्वा जगद्गुरुम् ॥ RKV_136.20 ॥ अहल्येश्वरनामानं स्वगृहे चागमत्पुनः । तत्र तीर्थे तु यः स्नात्वा पूजयेत् परमेश्वरम् ॥ RKV_136.21 ॥ स मृतः स्वर्गमाप्नोति यत्र देवो महेश्वरः । krŬayitvà यथाकामं तत्र लोके महातपाः ॥ RKV_136.22 ॥ गते वर्षसहस्रान्ते मानुष्यं लभते पुनः । धनधान्यचयोपेतः पुत्रपौत्रसमन्वितः ॥ RKV_136.23 ॥ वेदविद्याश्रयो dhÅmäjÃyate विमले कुले । रूपसौभाग्यसम्पन्नः सर्वव्याधिविवर्जितः । जीवेद्वर्षशतं साग्रम् अहल्यातीर्थसेवनात् ॥ RKV_136.24 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अहल्यातीर्थमाहात्म्यवर्णनं नाम षट्त्रिंशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 137 मार्कण्डेय उवाच: धर्मपुत्र ततो गच्छेत् कर्कटेश्वरमुत्तमम् । उत्तरे नर्मदाकूले सर्वपापक्षयंकरम् ॥ RKV_137.1 ॥ तत्र स्नात्वा विधानेन यस्तु पूजयते शिवम् । अनिवर्तिका गतिस्तस्य रुद्रलोकाद् असंशयम् ॥ RKV_137.2 ॥ तस्य तीर्थस्य माहात्म्यं पुराणे यच्छ्रुतं मया । न तद्वर्णयितुं शक्यं संक्षेपेण वदाम्यतः ॥ RKV_137.3 ॥ तत्र तीर्थे तु यः कुर्यात्किंचित्कर्म शुभाशुभम् । हर्षान् मदान् महाराज तत्सर्वं जायते ऽक्षयम् ॥ RKV_137.4 ॥ तत्र तीर्थे तपस्तप्त्वा वालखिल्या मरीचयः । रमन्ते ऽद्यापि लोकेषु स्वेच्छया कुरुनन्दन ॥ RKV_137.5 ॥ तत्रस्थास्तन्न जानन्ति नराज्ञानबहिष्कृताः । शरीरस्थम् इवात्मानम् अक्षयं ज्योतिख्ययम् ॥ RKV_137.6 ॥ तत्र तीर्थे नृपश्रेष्ठ देवी नारायणी पुरा । अद्यापि तपते घोरं तपो यावत्किलार्बुदम् ॥ RKV_137.7 ॥ तत्र तीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः । तस्य ते द्वादशाब्दानि तृप्तिं यान्ति पितामहाः ॥ RKV_137.8 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कर्कटेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तत्रिंशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 138 श्रीमार्कण्डेय उवाच: ततो गच्छेत् पाण्डुपुत्र शक्रतीर्थम् अनुत्तमम् । यत्र सिद्धो महाभागो देवराजः शतक्रतुः ॥ RKV_138.1 ॥ गौतमेन पुरा शप्तं ज्ञात्वा देवाः सुरेश्वरम् । ब्रह्माद्या देवताः सर्व ऋषयश्च तपोधनाः ॥ RKV_138.2 ॥ गौतमं प्रार्थयामासुर् वाक्यैः सानुनयैः शुभैः । गतराज्यं गतश्रीकं शक्रं प्रति मुनीश्वर ॥ RKV_138.3 ॥ इन्द्रेन रहितं राज्यं न कश्चित् कामयेद् द्विज । देवो वा मानवो वापि एतत्ते विदितं प्रभो ॥ RKV_138.4 ॥ तस्य त्वं भगयुक्तस्य दयां कुरु द्विजोत्तम । गतश्चादर्शनं शक्रो दूषितः स्वेन पाप्मना ॥ RKV_138.5 ॥ देवानां वचनं श्रुत्वा गौतमो वेदवित्तमः । तथेति कृत्वा शक्रस्य वरं दातुं प्रचक्रमे ॥ RKV_138.6 ॥ एतद्भगसहस्रं तु पुरा जातं शतक्रतो । तल्लोचनसहस्रं तु मत्प्रसादाद् भविष्यति ॥ RKV_138.7 ॥ एवमुक्तः सहस्राक्षः प्रणम्य मुनिसत्तमम् । ब्राह्मणांस् तान् महाभागान् नर्मदां प्रत्यगात् ततः ॥ RKV_138.8 ॥ स्नात्वा स विमले तोये संस्थाप्य त्रिपुरान्तकम् । जगाम त्रिदशावासं पूज्यमानो ऽप्सरोगणैः ॥ RKV_138.9 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत् परमेश्वरम् । परदाराभिगमनान् मुच्यते पातकान् नरः ॥ RKV_138.10 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शक्रतीर्थमाहात्म्यवर्णनम् nÃmëÂatriæÓadadhikaÓatatamo ऽध्यायः ॥ RKV अध्याय 139 श्रीमार्कण्डेय उवाच: ततो गच्छेन् महाराज सोमतीर्थमनुत्तमम् । यत्र सोमस्तपस्तप्त्वा नक्षत्रपथमास्थितः ॥ RKV_139.1 ॥ तत्र तीर्थे तु यः स्नायादाचम्य विधिपूर्वकम् । कृतजाप्यो रविं ध्यायेत् तस्य पुण्यफलं शृणु ॥ RKV_139.2 ॥ ऋग्वेदयजुर्वेदाभ्यां सामवेदेन भारत । जपतो यत्फलं प्रोक्तं गायत्र्या चात्र तत्फलम् ॥ RKV_139.3 ॥ तत्र तीर्थे तु यो भक्त्या ब्राह्मणान् भोजयेच्छुचिः । तेन सम्यग्विधानेन कोटिर्भवति भोजिता ॥ RKV_139.4 ॥ पादुकोपानहौ छत्रं वस्त्रकम्बलवाजिनः । यो दत्ते विप्रमुख्याय तस्य तत्कोटिसंमितम् ॥ RKV_139.5 ॥ सहस्रं तु सहस्राणामनृचां यस्तु भोजयेत् । एकस्य मन्त्रयुक्तस्य कलां नार्हति षोडशीम् ॥ RKV_139.6 ॥ एवं तु भोजयेत् तत्र बह्वृचं वेदपारगम् । शाखान्तर्गम् अथाध्वर्युं छन्दोगं वा समाप्तिगम् ॥ RKV_139.7 ॥ अग्निहोत्रसहस्रस्य यत्फलं प्राप्यते बुधैः । समं तद्वेदविदुषा तीर्थे सोमस्य तत्फलम् ॥ RKV_139.8 ॥ भोजयेद्यः शतं तेषां सहस्रं लभते नरः । एकस्य योगयुक्तस्य तत्फलं कवयो विदुः ॥ RKV_139.9 ॥ संनिरुध्येन्द्रियग्रामं यत्रयत्र वसेन् मुनिः । तत्रतत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥ RKV_139.10 ॥ तस्मात्सर्वप्रयत्नेन ग्रहणे चन्द्रसूर्ययोः । संक्रान्तौ च व्यतीपाते योगी भोज्यो विशेषतः ॥ RKV_139.11 ॥ संन्यासं कुरुते यस्तु तत्र तीर्थे युधिष्ठिर । विमानेन महाभागाः स याति त्रिदिवं नरः ॥ RKV_139.12 ॥ सोमस्यानुचरो भूत्वा तेनैव सह मोदते ॥ RKV_139.13 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमतीर्थमाहात्म्यवर्णनं नामैकोनचत्वारिंशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 140 मार्कण्डेय उवाच: ततो गच्छेन्महाराज नन्दाह्रदमनुत्तमम् । यत्र सिद्धा महाभागा नन्दा देवी वरप्रदा ॥ RKV_140.1 ॥ महिषासुरे महाकाये पुरा देवभयंकरे । शूलिन्या शूलभिन्नाङ्गे कृते दानवसत्तमे ॥ RKV_140.2 ॥ येनैकादशरुद्राश्च ह्यादित्याः समरुद्गणाः । वसवो वायुना सार्द्धं चन्द्रादित्यौ सुरेश्वर ॥ RKV_140.3 ॥ बलिना निर्जिता येन ब्रह्मविष्णुमहेश्वराः । सङ्ग्रामे सुमहाघोरे कृते देवभयंकरे ॥ RKV_140.4 ॥ कृत्वा तत्कदनं घोरं नन्दा देवी सुरेश्वरी । यस्मात्स्नाता विशालाक्षी तेन नन्दाह्रदः स्मृतः ॥ RKV_140.5 ॥ तत्र तीर्थे तु यः स्नात्वा नन्दामुद्दिश्य भारत । ददाति दानं विप्रेभ्यः सो ऽश्वमेधफलं लभेत् ॥ RKV_140.6 ॥ भैरवं चैव केदारं तथा रुद्रं महालयम् । नन्दाह्रदश्चतुर्थः स्यात्पञ्चमं भुवि दुर्लभम् ॥ RKV_140.7 ॥ बहवस्तं न जानन्ति कामरागसमन्विताः । नर्मदाया ह्रदं पुण्यं सर्वपातकनाशनम् ॥ RKV_140.8 ॥ तत्र तीर्थे तु यः स्नात्वा नन्दां देवीं प्रपूजयेत् । किं तस्य हिमवन्मध्यगमनेन प्रयोजनम् ॥ RKV_140.9 ॥ परमार्थमविज्ञाय पर्यटन्ति तमोवृताः । तेषां समागमे पार्थ श्रम एव हि केवलम् ॥ RKV_140.10 ॥ पृथिव्यां सागरान्तायां स्नानदानेन यत्फलम् । तत्फलं समवाप्नोति स्नात्वा नन्दाह्रदे नृप ॥ RKV_140.11 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दाह्रदतीर्थमाहात्म्यवर्णनं नाम चत्वारिंशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 141 श्रीमार्कण्डेय उवाच: ततो गच्छेन् महीपाल तापेश्वरमनुत्तमम् । यत्र सा हरिणी सिद्धा व्याधभीता नरेश्वर ॥ RKV_141.1 ॥ जले प्रक्षिप्य गात्राणि ह्यन्तरिक्षं गता तु सा । व्याधो विस्मितचित्तस्तु तां मृगीमवलोक्य च ॥ RKV_141.2 ॥ विमुच्य सशरं चापं प्रारेभे तप उत्तमम् । दिव्यं वर्षसहस्रं तु व्याधेनाचरितं तपः ॥ RKV_141.3 ॥ अतीते तु ततः काले परितुष्टो महेश्वरः । वरं ब्रूहि महाव्याध यत्ते मनसि रोचते ॥ RKV_141.4 ॥ व्याध उवाच: यदि तुष्टो ऽसि देवेश यदि देयो वरो मम । तव पार्श्वे महादेव वासो मे प्रतिदीयताम् ॥ RKV_141.5 ॥ ईश्वर उवाच: एवं भवतु ते व्याध यस्त्वया काङ्क्षितो वरः । दैवदेवो महादेव इत्युक्त्वान्तरधीयत । गते चादर्शनं देवे स्थापयित्वा महेश्वरम् ॥ RKV_141.6 ॥ पूजयित्वा विधानेन गतो व्याधस्ततो दिवम् । तदाप्रभृति तत्तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ RKV_141.7 ॥ व्याधानुतापसंजातं तापेश्वरमिति श्रुतम् । तत्र तीर्थे तु यः स्नात्वा सम्पूजयति शङ्करम् ॥ RKV_141.8 ॥ शिवलोकमवाप्नोति मामुवाच महेश्वरः । ये स्नाता नर्मदातोये तीर्थे तापेश्वरे नराः ॥ RKV_141.9 ॥ तापत्रयविमुक्तास्ते नात्र कार्या विचारणा । अष्टम्यां च चतुर्दश्यां तृतीयायां विशेषतः ॥ RKV_141.10 ॥ स्नानं समाचरेन् नित्यं सर्वपातकशान्तये ॥ RKV_141.11 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तापेश्वरतीर्थमाहात्म्यवर्णनं नामैकचत्वारिंशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 142 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महाराज रुक्मिणीतीर्थमुत्तमम् । यत्रैव स्नानमात्रेण रूपवान्सुभगो भवेत् ॥ RKV_142.1 ॥ अष्टम्यां च चतुर्दश्यां तृतीयायां विशेषतः । स्नानं समाचरेत् तत्र न चेह जायते पुनः ॥ RKV_142.2 ॥ यः स्नात्वा रुक्मिणीतीर्थे दानं दद्यात्तु कांचनम् । तत्तीर्थस्य प्रभावेन शोकं नाप्नोति मानवः ॥ RKV_142.3 ॥ युधिष्ठिर उवाच: तीर्थस्यास्य कथं जातो महिमेदृङ्मुनीश्वर । रूपसौभाग्यदं येन तीर्थम् एतद् ब्रवीहि मे ॥ RKV_142.4 ॥ मार्कण्डेय उवाच: कथयामि यथावृत्तमितिहासं पुरातनम् । कथितं पूर्वतो वृद्धैः पारम्पर्येण भारत ॥ RKV_142.5 ॥ तं ते ऽहं सम्प्रवक्ष्यामि शृणुष्वैकाग्रमानसः । नगरं कुण्डिनं नाम भीष्मकः परिपाति हि ॥ RKV_142.6 ॥ हस्त्यश्वरथसम्पन्नो dhanìhyo ऽति प्रतापवान् । स्त्रीसहस्रस्य मध्यस्थः कुरुते राज्यमुत्तमम् ॥ RKV_142.7 ॥ तस्य भार्या महादेवी प्राणेभ्यो ऽपि गरीयसी । तस्यामुत्पादयामास पुत्रमेकं च रुक्मकम् ॥ RKV_142.8 ॥ द्वितीया तनया जज्ञे रुक्मिणी नाम नामतः । तदाशरीरिणी वाचा राजानं तमुवाच ह ॥ RKV_142.9 ॥ चतुर्भुजाय दातव्या कन्येयं भुवि भीष्मक । एवं तद्वचनं श्रुत्वा जहर्ष प्रियया सह ॥ RKV_142.10 ॥ ब्राह्मणैः सह विद्वद्भिः प्रविष्टः सूतिकागृहम् । स्वस्तिकं वाचयित्वास्याश्चक्रे नामेति रुक्मिणी ॥ RKV_142.11 ॥ यतः सुवर्णतिलको जन्मना सह भारत । ततः सा रुक्मिणीनाम ब्राह्मणैः कीर्तिता तदा ॥ RKV_142.12 ॥ ततः सा कालपर्यायादष्टवर्षा व्यजायत । पूर्वोक्तं चैव तद्वाक्यमशरीरिण्युदीरितम् ॥ RKV_142.13 ॥ स्मृत्वा स्मृत्वाथ नृपतिश्चिन्तयामास भूपतिः । कस्मै देया मया बाला भविता कश्चतुर्भुजः ॥ RKV_142.14 ॥ एतस्मिन्नन्तरे तावद्रैवतात्पर्वतोत्तमात् । मुख्यश्चेदिपतिस्तत्र दमघोषः समागतः ॥ RKV_142.15 ॥ प्रविष्टो राजसदनं यत्र राजा स भीष्मकः । तं दृष्ट्वा चागतं गेहे पूजयामास भूपतिः ॥ RKV_142.16 ॥ आसनं विपुलं दत्त्वा सभां गत्वा निवेशितः । कुशलं तव राजेन्द्र दमघोष श्रियायुत ॥ RKV_142.17 ॥ पुण्याहमद्य संजातमहं त्वद्दर्शनोत्सुकः । कन्या मदीया राजेन्द्र ह्यष्टवर्षा व्यजायत ॥ RKV_142.18 ॥ चतुर्भुजाय दातव्या वागुवाचाशरीरिणी । भीष्मकस्य वचः श्रुत्वा दमघोषो ऽब्रवीद् इदम् ॥ RKV_142.19 ॥ चतुर्भुजो मम सुतस्त्रिषु लोकेषु विश्रुतः । तस्येयं दीयतां कन्या शिशुपालस्य भीष्मक ॥ RKV_142.20 ॥ तस्य तद्वचनं श्रुत्वा दमघोषस्य भूमिप । भीष्मकेन ततो दत्ता शिशुपालाय रुक्मिणी ॥ RKV_142.21 ॥ प्रारब्धं मङ्गलं तत्र भीष्मकेण युधिष्ठिर । दिक्षु देशान्तरेष्वेव ये वसन्ति स्वगोत्रजाः ॥ RKV_142.22 ॥ निमन्त्रितास्तु ते सर्वे समाजग्मुर् यथाक्रमम् । ततो यादववंशस्य तिलकौ बलकेशवौ ॥ RKV_142.23 ॥ निमन्त्रितौ समायातौ कुण्डिनं भीष्मकस्य तु । भीष्मकेण यथान्यायं पूजितौ तौ यदूत्तमौ ॥ RKV_142.24 ॥ ततः प्रदोषसमये रुक्मिणी काममोहिनी । सखीभिः सहिता याता पूर्बहिश्चाम्बिकार्चने ॥ RKV_142.25 ॥ सापश्यत् तत्र देवेशं गोपवेषधरं हरिम् । तं दृष्ट्वा मोहमापन्ना कामेन कलुषीकृता ॥ RKV_142.26 ॥ केशवो ऽपि च तां दृष्ट्वा संकर्षणम् उवाच ह । स्त्रीरत्नप्रवरं तात हर्तव्यमिति मे मतिः ॥ RKV_142.27 ॥ केशवस्य वचः श्रुत्वा संकर्षण उवाच ह । गच्छ कृष्ण महाबाहो स्त्रीरत्नं चाशु गृह्यताम् ॥ RKV_142.28 ॥ अहं च तव मार्गेण ह्यागमिष्यामि पृष्ठतः । दानवानां च सर्वेषां कुर्वंश्च कदनं महत् ॥ RKV_142.29 ॥ संकर्षणमतं प्राप्य केशवः केशिसूदनः । ययौ कन्यां गृहीत्वा तु रथमारोप्य सत्वरम् ॥ RKV_142.30 ॥ निर्गतः सहसा राजन्वेगेनैवानिलो यथा । हाहाकारस् तदा जातो भीष्मकस्य पुरे महान् ॥ RKV_142.31 ॥ निर्गता दानवाः क्रुद्धा वेला इव महोदधेः । गर्जन्तः सायुधाः सर्वे धावन्तो रथवर्त्मनि ॥ RKV_142.32 ॥ बलदेवं ततः प्राप्ता रथमार्गानुगामिनम् । तेषां युद्धं बलस्यासीत् सर्वलोकक्षयंकरम् ॥ RKV_142.33 ॥ यथा तारामये पूर्वं सङ्ग्रामे लोकविश्रुते । गदाहस्तो महाबाहुस् त्रैलोक्ये ऽप्रतिमो बलः ॥ RKV_142.34 ॥ हलेनाकृष्य सहसा गदापातैरपातयत् । अशक्यो दानवैर्हन्तुं बलभद्रो महाबलः ॥ RKV_142.35 ॥ बभञ्ज दानवान्सर्वांस्तस्थौ गिरिरिवाचलः । तं दृष्ट्वा च बलं क्रुद्धं दुर्धर्षं त्रिदशैरपि ॥ RKV_142.36 ॥ भीष्मपुत्रो महातेजा रुक्मीनाम् महयशाः । नराणामतिशूराणाम् अक्षौहिण्या समन्वितः ॥ RKV_142.37 ॥ बलभद्रमतिक्रम्य ततो युद्धे निराकरोत् । तद्युद्धं वञ्चयित्वा तु रथमार्गेण सत्वरम् ॥ RKV_142.38 ॥ केशवो ऽपि तदा देवो रुक्मिण्या सहितो ययौ । विन्ध्यं तु लङ्घयित्वाग्रे त्रैलोक्यगुरुरव्ययः ॥ RKV_142.39 ॥ नर्मदातटमापेदे यत्र सिद्धः पुरा पुनः । अजेयो येन संजातस्तीर्थस्यास्य प्रभावतः ॥ RKV_142.40 ॥ एतस्मात् कारणात् तात योधनीपुरम् उच्यते । रुक्मो ऽपि दानवेन्द्रो ऽसौ प्राप्तः ॥ RKV_142.41 ॥ प्रत्युवाचाच्युतं क्रुद्धस् तिष्ठ तिष्ठेति मा व्रज । अद्य त्वां निशितैर्बाणैर्नेष्यामि यमसादनम् ॥ RKV_142.42 ॥ एवं परस्परं वीरौ जगर्जतुरुभावपि । तयोर्युद्धमभूद्घोरं तारकाग्निजसन्निभम् ॥ RKV_142.43 ॥ चिक्षेप शरजालानि केशवं प्रति दानवः । नानुचिन्त्य शरांस् तस्य केशवः केशिसूदनः ॥ RKV_142.44 ॥ ततो विष्णुः स्वयं क्रुद्धश्चक्रं गृह्य सुदर्शनम् । सम्प्रहरत्यमुं यावद्रुक्मिण्यात्र निवारितः ॥ RKV_142.45 ॥ त्वां न जानाति देवेशं चतुर्बाहुं जनार्दनम् । दर्शयस्व स्वकं रूपं दयां कृत्वा ममोपरि ॥ RKV_142.46 ॥ एवमुक्तस्तु रुक्मिण्या दर्शयामास भारत । देवा दृष्ट्वापि तद्रूपं स्तुवन्त्याकाशसंस्थिताः । दिव्यं चक्षुस् तदा देवो ददौ रुक्मस्य भारत ॥ RKV_142.47 ॥ रुक्म उवाच: यन्मया पापनिष्ठेन मन्दभाग्येन केशव । सायकैराहतं वक्षस्तत्सर्वं क्षन्तुमर्हसि ॥ RKV_142.48 ॥ पूर्वं दत्ता स्वयं देव जानकी जनकेन वै । मया प्रदत्ता देवेश रुक्मिणी तव केशव ॥ RKV_142.49 ॥ उद्वाहय यथान्यायं विधिदृष्टेन कर्मणा । रुक्मस्य वचनं श्रुत्वा ततस्तुष्टो जगद्गुरुः ॥ RKV_142.50 ॥ babhëe देवदेवेशो रुक्मिणं भीष्मकात्मजम् । गच्छ स्वकं पुरं मा भैः कुरु राज्यमकण्टकम् ॥ RKV_142.51 ॥ केशवस्य वचः श्रुत्वा रुक्मो दानवपुंगवः । तं प्रणम्य जगन्नाथं जगाम भवनं पितुः ॥ RKV_142.52 ॥ गते रुक्मे तदा कृष्णः समामन्त्र्य द्विजोत्तमान् । मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ॥ RKV_142.53 ॥ वसिष्ठं च महाभागमित्येते सप्त मानसाः । इत्येते ब्राह्मणाः सप्त पुराणे निश्चयं गताः ॥ RKV_142.54 ॥ क्षमावन्तः प्रजावन्तो महर्षिभिर् अलंकृताः । इत्येवं ब्रह्मपुत्राश्च सत्यवन्तो महामते ॥ RKV_142.55 ॥ नर्मदातटमाश्रित्य निवसन्ति जितेन्द्रियाः । तपःस्वाध्यायनिरता जपहोमपरायणाः ॥ RKV_142.56 ॥ निमन्त्रितास्तु राजेन्द्र केशवेन महात्मना । श्राद्धं कृत्वा यथान्यायं ब्रह्मोक्तविधिना ततः ॥ RKV_142.57 ॥ हरिस्तान्पूजयामास सप्तब्रह्मर्षिपुंगवान् । प्रददौ द्वादश ग्रामांस्तेभ्यस्तत्र जनार्दनः ॥ RKV_142.58 ॥ यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी । तावद्दानं मया दत्तं परिपन्थी न कश्चन ॥ RKV_142.59 ॥ मद्दत्तं पालयिष्यन्ते ये नृपा गतकल्मषाः । तेभ्यः स्वस्ति करिष्यामि दास्यामि परमां गतिम् ॥ RKV_142.60 ॥ यावद्धि यान्ति लोकेषु महाभूतानि पञ्च च । तावत्ते दिवि मोदन्ते मद्दत्तपरिपालकाः ॥ RKV_142.61 ॥ यस्तु लोपयते mƬho दत्तं वः पृथिवीतले । नरके तस्य वासः स्याद् यावदाभूतसम्प्लवम् ॥ RKV_142.62 ॥ स्वदत्ता परदत्ता वा पालनीया वसुंधरा । यस्य यस्य यदा भूमिस् तस्य तस्य तदा फलम् ॥ RKV_142.63 ॥ स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् । स विष्ठायां कृमिर्भूत्वा पितृभिः सह मज्जति ॥ RKV_142.64 ॥ अन्यायेन हृता भूमिरन्यायेन च हारिता । हर्ता हारयिता चैव विष्ठायां जायते कृमिः ॥ RKV_142.65 ॥ षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ RKV_142.66 ॥ यानीह दत्तानि पुरा नरेन्द्रैर् दानानि धर्मार्थयशस्कराणि । निर्माल्यरूपप्रतिमानि तानि को नाम साधुः पुनराददाति ॥ RKV_142.67 ॥ एवं तान्पूजयित्वा तु सम्यङ् न्यायेन पाण्डव । रुक्मिण्या विधिवत्पाणिं जग्राह मधुसूदनः ॥ RKV_142.68 ॥ मुशली च ततः sarväjitvà दानवपुंगवान् । स्वस्थानम् अगमत् तत्र कृत्वा कार्यं सुशोभनम् ॥ RKV_142.69 ॥ प्रयातौ द्वारवत्यां तौ कृष्णसंकर्षणावुभौ । गच्छमानं तु तं दृष्ट्वा केशवं क्लेशनाशनम् ॥ RKV_142.70 ॥ ब्राह्मणाः सत्यवन्तश्च निर्गताः शंसितव्रताः । आगच्छमानांस् तौ वीक्ष्य रथमार्गेण ब्राह्मणान् ॥ RKV_142.71 ॥ मुहूर्तं तत्र विश्रम्य केशवो वाक्यम् अब्रवीत् । किमागमनकार्यं वो ब्रूत सर्वं द्विजोत्तमाः ॥ RKV_142.72 ॥ कुर्वाणाः स्वीयकर्माणि मम कृत्यं तु तिष्ठते । देवस्य वचनं श्रुत्वा मुनयो वाक्यम् अब्रुवन् ॥ RKV_142.73 ॥ कल्पकोटिसहस्रेण सत्यभावात्तु वन्दितः । दुष्प्राप्यो ऽसि मनुष्याणां प्राप्तः किं त्यजसे हि नः ॥ RKV_142.74 ॥ ब्राह्मणानां वचः श्रुत्वा भगवान् इदम् अब्रवीत् । मथुरायां द्वारवत्यां योधनीपुर एव च ॥ RKV_142.75 ॥ त्रिकालमागमिष्यामि सत्यं सत्यं पुनः पुनः । एवं ते ब्राह्मणाः श्रुत्वा योधनीपुरमागताः ॥ RKV_142.76 ॥ अवतीर्णस्त्रिभागेन प्रादुर्भावे तु माथुरे । एतत्ते कथितं सर्वं तीर्थस्योत्पत्तिकारणम् ॥ RKV_142.77 ॥ भूतं भव्यं भविष्यच्च वर्तमानं तथापरम् । यं श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ RKV_142.78 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेद् बलकेशवौ । तेन देवो जगद्धाता पूजितस्त्रिगुणात्मवान् ॥ RKV_142.79 ॥ उपवासी नरो भूत्वा यस्तु कुर्यात् प्रदक्षिणम् । मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ RKV_142.80 ॥ तत्र तीर्थे तु ये वृक्षास्तान्पश्यन्त्यपि ये नराः । ते ऽपि पापैः प्रमुच्यन्ते भ्रूणहत्यासमैर् अपि ॥ RKV_142.81 ॥ प्रातरुत्थाय ये केचित्पश्यन्ति बलकेशवौ । तेन ते सदृशाः स्युर् वै देवदेवेन चक्रिणा ॥ RKV_142.82 ॥ ते पूज्यास्ते नमस्कार्यास् तेषां जन्म सुजीवितम् । ये नमन्ति जगन्नाथं देवं नारायणं हरिम् ॥ RKV_142.83 ॥ तत्र तीर्थे तु यद्दानं स्नानं देवार्चनं नृप । तत्सर्वमक्षयं तस्य इत्येवं शङ्करो ऽब्रवीत् ॥ RKV_142.84 ॥ प्रविश्याग्नौ मृतानां च यत्फलं समुदाहृतम् । तच्छृणुष्व नृपश्रेष्ठ प्रोच्यमानमशेषतः ॥ RKV_142.85 ॥ विमानेनार्कवर्णेन किंकिणीजालमालिना । आग्नेये भवते तत्र मोदते कालमीप्सितम् ॥ RKV_142.86 ॥ जले चैवा मृतानां तु योधनीपुरमध्यतः । वसन्ति वारुणे लोके यावदाभूतसम्प्लवम् ॥ RKV_142.87 ॥ अनाशके मृतानां तु तत्र तीर्थे नराधिप । अनिवर्तिका गतिर् नृणां नात्र कार्या विचारणा ॥ RKV_142.88 ॥ तत्र तीर्थे तु यो दद्यात् कपिलादानमुत्तमम् । विधानेन तु संयुक्तं शृणु तस्यापि यत्फलम् ॥ RKV_142.89 ॥ यावन्ति तस्या रोमाणि तत्प्रसूतेश्च भारत । तावन्ति दिवि मोदन्ते सर्वकामैः सुपूजिताः ॥ RKV_142.90 ॥ यावन्ति रोमाणि भवन्ति धेन्वास्तावन्ति वर्षाणि महीयते सः । स्वर्गाच् च्युतश्चापि ततस्त्रिलोक्यां कुले समुत्पत्स्यति गोमतां सः ॥ RKV_142.91 ॥ तत्र तीर्थे तु यो दद्याद् रूप्यं käcanameva वा । käcanena विमानेन विष्णुलोके महीयते ॥ RKV_142.92 ॥ तस्मिंस्तीर्थे तु यो दद्यात् पादुके वस्त्रम् एव च । दानस्यास्य प्रभावेन लभते स्वर्गमीप्सितम् ॥ RKV_142.93 ॥ ऋग्यजुःसामवेदानां पठनाद् यत्फलं भवेत् । तत्र तीर्थे तु राजेन्द्र गायत्र्या तत्फलं लभेत् ॥ RKV_142.94 ॥ प्रयागे यद्भवेत्पुण्यं गयायां च त्रिपुष्करे । कुरुक्षेत्रे तु राजेन्द्र राहुग्रस्ते दिवाकरे ॥ RKV_142.95 ॥ सोमेश्वरे च यत्पुण्यं सोमस्य ग्रहणे तथा । तत्फलं लभते तत्र स्नानमात्रान् न संशयः ॥ RKV_142.96 ॥ द्वादश्यां तु नरः स्नात्वा नमस्कृत्य जनार्दनम् । उद्धृताः पितरस्तेन अवाप्तं जन्मनः फलम् ॥ RKV_142.97 ॥ संक्रान्तौ च व्यतीपाते द्वादश्यां च विशेषतः । ब्राह्मणं भोजयेद् एकं कोटिर्भवति भोजिता ॥ RKV_142.98 ॥ पृथिव्यां यानि तीर्थानि ह्यासमुद्राणि पाण्डव । तानि सर्वाणि तत्रैव द्वादश्यां पाण्डुनन्दन ॥ RKV_142.99 ॥ क्षयं यान्ति च दानानि यज्ञहोमबलिक्रियाः । न क्षीयते महाराज तत्र तीर्थे तु यत्कृतम् ॥ RKV_142.100 // यद्भूतं यद्भविष्यच्च तीर्थमाहात्म्यमुत्तमम् । कथितं ते मया सर्वं पृथग्भावेन भारत ॥ RKV_142.101 // || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रुक्मिणीतीर्थमाहात्म्यवर्णनं नाम द्विचत्वारिंशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 143 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महाराज योजनेश्वरम् उत्तमम् । यत्र सिद्धौ पुरा कल्पे नरनारायणावृषी ॥ RKV_143.1 ॥ तत्र तीर्थे तपस्तप्त्वा सङ्ग्रामे देवदानवैः । जयं प्राप्तौ महात्मानौ नरनारायणावुभौ ॥ RKV_143.2 ॥ पुनस्त्रेतायुगे प्राप्ते तौ देवौ रामलक्ष्मणौ । तत्र तीर्थे पुनः स्नात्वा रावणो दुर्जयो हतः ॥ RKV_143.3 ॥ पुनः पार्थ कलौ प्राप्ते तौ देवौ बलकेशवौ । वसुदेवकुले जातौ दुष्करं कर्म चक्रतुः ॥ RKV_143.4 ॥ नरकं कालनेमिं च कंसं चाणूरमुष्टिकौ । शिशुपालं जरासंधं जघ्नतुर् बलकेशवौ ॥ RKV_143.5 ॥ ततस्तत्र रिपून्संख्ये भीष्मद्रोणपुरःसरान् । कर्णदुर्योधनादींश्च निहनिष्यति स प्रभुः ॥ RKV_143.6 ॥ धर्मक्षेत्रे कुरुक्षेत्रे तत्र युध्यन्ति ते क्षणम् । भीमार्जुननिमित्तेन शिष्यौ कृत्वा परस्परम् ॥ RKV_143.7 ॥ तत्र तीर्थे पुनर्गत्वा तपः कृत्वा सुदुष्करम् । पूजयित्वा द्विजान्भक्त्या यास्येते द्वारकां पुनः ॥ RKV_143.8 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेद् बलकेशवौ । तेन देवो जगद्धाता पूजितस्त्रिगुणात्मवान् ॥ RKV_143.9 ॥ उपवासी नरो भूत्वा यस्तु कुर्यात् प्रजागरम् । मुच्यते सर्वपापेभ्यो गायंस्तस्य शुभां कथाम् ॥ RKV_143.10 ॥ यावतस्तत्र तीर्थे तु वृक्षान् पश्यन्ति मानवाः । ब्रह्महत्यादिकं पापं तावद् एषां प्रणश्यति ॥ RKV_143.11 ॥ प्रातरुत्थाय ये केचित् पश्यन्ति बलकेशवौ । तेनैव सदृशाः सर्वे देवदेवेन चक्रिणा ॥ RKV_143.12 ॥ ते पूज्यास्ते नमस्कार्यास्तेषां जन्म सुजीवितम् । ये नमन्ति जगत्पूज्यं देवं नारायणं हरिम् ॥ RKV_143.13 ॥ तत्र तीर्थे तु यद्दानं स्नानं देवार्चनं नृप । क्रियते तत्फलं सर्वमक्षयायोपकल्पते ॥ RKV_143.14 ॥ अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः । लोकास्त्रयस्तेन भवन्ति दत्ता यः käcanaæ गां च भुवं च दद्यात् ॥ RKV_143.15 ॥ एतत्ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् । अतीतं च भविष्यच्च वर्तमानं महाबलम् ॥ RKV_143.16 ॥ श्रुत्वा वापि पठित्वेदं श्रावयिपत्वाथ धार्मिकान् । मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ RKV_143.17 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे योजनेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिचत्वारिंशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 144 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महाराज द्वादशीतीर्थमुत्तमम् । क्षरन्ति सर्वदानानि जपहोमबलिक्रियाः ॥ RKV_144.1 ॥ न क्षीयते तु राजेन्द्र चक्रतीर्थे तु यत्कृतम् । यद्भूतं यद्भविष्यच्च तीर्थमाहात्म्यमुत्तमम् ॥ RKV_144.2 ॥ कथितं तन्मया सर्वं पृथग्भावेन भारत ॥ RKV_144.3 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे द्वादशीतीर्थमहात्म्यवर्णनं नाम चतुश्चत्वारिंशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 145 मार्कण्डेय उवाच: ततो गच्छेद्धरापाल शीवतीर्थमनुत्तमम् । दर्शनाद्यस्य देवस्य मुच्यते सर्वकिल्बिषैः ॥ RKV_145.1 ॥ शिवतीर्थे तु यः स्नात्वा जितक्रोधो जितेन्द्रियः । पूजयेत महादेवं सो ऽग्निष्टोमफलं लभेत् ॥ RKV_145.2 ॥ तत्र तीर्थे तु यो भक्त्या सोपवासो ऽर्चयेच्छिवम् । अनिवर्तिका गतिस्तस्य रुद्रलोकाद् असंशयम् ॥ RKV_145.3 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शिवतीर्थमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 146 मार्कण्डेय उवाच: अस्माहकं ततो गच्छेत् पितृतीर्थमनुत्तमम् । प्रेतत्वाद्यत्र मुच्यन्ते पिण्डेनैकेन पूर्वजाः ॥ RKV_146.1 ॥ युधिष्ठिर उवाच: अस्माहकस्य माहात्म्यं कथयस्व ममानघ । स्नानदानेन यत्पुण्यं तथा पिण्डोदकेन च ॥ RKV_146.2 ॥ श्रीमार्कण्डेय उवाच: पुरा कल्पे नृपश्रेष्ठ ऋषिदेवसमागमे । प्रश्नः पृष्टो मया तात यथा त्वमनुपृच्छसि ॥ RKV_146.3 ॥ एकत्र सागराः सप्त सप्रयागाः सपुष्कराः । नास्य साम्यं लभन्ते ते नात्र कार्या विचारणा ॥ RKV_146.4 ॥ सोमनाथं तु विख्यातं यत्सोमेन प्रतिष्ठितम् । तत्र सोमग्रहे पुण्यं तत्पुण्यं लभते नरः ॥ RKV_146.5 ॥ मासान्ते पितरो नृणां वीक्षन्ते सन्ततिं स्वकाम् । कश्चिद् अस्मत्कुले ऽस्माकं पिण्डमत्र प्रदास्यति ॥ RKV_146.6 ॥ प्रपितामहास्तथादित्याः श्रुतिरेषा सनातनी । एवं ब्रुवन्ति देवाश्च ऋषयः सतपोधनाः ॥ RKV_146.7 ॥ सकृत्पिण्डोदकेनैव शृणु पार्थिव यत्फलम् । द्वादशाब्दानि राजेन्द्र योगं भुक्त्वा सुशोभनम् ॥ RKV_146.8 ॥ युगे युगे महाराज अस्माहके पितामहाः । सर्वदा ह्यवलोकन्त आगच्छन्तं स्वगोत्रजम् ॥ RKV_146.9 ॥ भविष्यति किम् अस्माकम् अमावास्याप्यमाहके । स्नानं दानं च ये कुर्युः पित्ःणां तिलतर्पणम् ॥ RKV_146.10 ॥ ते सर्वपापनिर्मुक्ताः सर्वान्कामांल्लभति वै । जलमध्ये ऽत्र भूपाल अग्नितीर्थं च तिष्ठति ॥ RKV_146.11 ॥ दर्शनात् तस्य तीर्थस्य पापराशिर्विलीयते । स्नानमात्रेण राजेन्द्र ब्रह्महत्यां व्यपोहति ॥ RKV_146.12 ॥ शुक्लाम्बरधरो नित्यं नियतः स जितेन्द्रियः । एककालं तु भुञ्जानो मासं तीर्थस्य सन्निधौ ॥ RKV_146.13 ॥ सुवर्णालंकृतानां तु कन्यानां शतदानजम् । फलमाप्नोति सम्पूर्णं पितृलोके महीयते ॥ RKV_146.14 ॥ पृथिव्याम् आसमुद्रायां महाभोगपतिर्भवेत् । धनधान्यसमायुक्तो दाता भवति धार्मिकः ॥ RKV_146.15 ॥ उपवासी शुचिर्भूत्वा ब्रह्मलोकमवाप्नुयात् । अस्माहकं समासाद्य यस्तु प्राणान् परित्यजेत् ॥ RKV_146.16 ॥ कोटिवर्षसहस्राणि रुद्रलोके महीयते । ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥ RKV_146.17 ॥ suvarïamaïimuktìhye कुले जायेत रूपवान् । कृत्वाभिषेकविधिना हयमेधफलं लभेत् ॥ RKV_146.18 ॥ dhanìhyo रूपवान्दक्षो दाता भवति धार्मिकः । चतुर्वेदेषु यत्पुण्यं सत्यवादिषु यत्फलम् ॥ RKV_146.19 ॥ तत्फलं लभते नूनं तत्र तीर्थे ऽभिषेचनात् । तीर्थानां परमं तीर्थं निर्मितं शम्भुना पुरा ॥ RKV_146.20 ॥ हृदयेशः स्वयं विष्णुर् जपेद्देवं महेश्वरम् । गन्धर्वाप्सरसश्चैव मरुतो मारुतास्तथा ॥ RKV_146.21 ॥ विश्वेदेवाश्च पितरः सचन्द्राः सदिवाकराः । मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥ RKV_146.22 ॥ प्रचेताश्च वसिष्ठश्च भृगुर्नारद एव च । च्यवनो गालवश्चैव वामदेवो महामुनिः ॥ RKV_146.23 ॥ वालखिल्याश्च गन्धारास्तृणबिन्दुश्च जाजलिः । उद्दालकश्चर्ष्यशृङ्गो वसिष्ठश्च सनन्दनः ॥ RKV_146.24 ॥ शुक्रश्चैव भरद्वाजो वात्स्यो वात्स्यायनस्तथा । अगस्तिर्मित्रावरुणौ विश्वामित्रो मुनीश्वरः ॥ RKV_146.25 ॥ गौतमश्च पुलस्त्यश्च पौलस्त्यः पुलहः क्रतुः । सनातनस्तु कपिलो वाह्निः पञ्चशिखस्तथा ॥ RKV_146.26 ॥ अन्ये ऽपि बहवस्तत्र मुनयः शंसितव्रताः । krŬanti देवताः सर्व ऋषयः सतपोधनाः ॥ RKV_146.27 ॥ मनुष्याश्चैव योगीन्द्राः पितरः सपितामहाः । अस्माहके ऽत्र तिष्ठन्ति सर्व एव न संशयः ॥ RKV_146.28 ॥ पितरः पितामहाश्चैव तथैव प्रपितामहाः । येषां दत्तमुपस्थायि सुकृतं वापि दुष्कृतम् ॥ RKV_146.29 ॥ अक्षयं तत्र तत्सर्वं यत्कृतं योधनीपुरे । मातरं पितरं त्यक्त्वा सर्वबन्धुसुहृज्जनान् ॥ RKV_146.30 ॥ धनं धान्यं प्रियान्पुत्रांस् तथा देहं नृपोत्तम । गच्छते वायुभूतस्तु शुभाशुभसमन्वितः ॥ RKV_146.31 ॥ अदृश्यः सर्वभूतानां परमात्मा महत्तरः । शुभाशुभगतिं प्राप्तः कर्मणा स्वेन पार्थिव ॥ RKV_146.32 ॥ युधिष्ठिर उवाच: शुभाशुभं न बन्धूनां जायते केन हेतुना । एकः प्रसूयते जन्तुरेक एव प्रलीयते ॥ RKV_146.33 ॥ एको हि भुङ्क्ते सुकृतमेक एव हि दुष्कृतम् ॥ RKV_146.34 ॥ मार्कण्डेय उवाच: एष त्वयोक्तो नृपते महाप्रश्नः स्मृतो मया ॥ RKV_146.35 ॥ पितामहमुखोद्गीतं श्रुतं ते कथयाम्यहम् । यन्मे पितामहात्पूर्वं विज्ञातम् ऋषिसंसदि ॥ RKV_146.36 ॥ न माता न पिता बन्धुः कस्यचिन्न सुहृत्क्वचित् । कस्य न ज्ञायते रूपं वायुभूतस्य देहिनः ॥ RKV_146.37 ॥ यद्येवं न भवेत्तात लोकस्य तु नरेश्वर । अमर्यादं भवेन्नूनं विनश्यति चराचरम् ॥ RKV_146.38 ॥ एवं ज्ञात्वा पूरा राजन्समस्तैर्लोककर्तृभिः । मर्यादा स्थापिता लोके यथा धर्मो न नश्यति ॥ RKV_146.39 ॥ धर्मे नष्टे मनुष्याणाम् अधर्मो ऽभिभवेत् पुनः । ततः स्वधर्मचलनान्नरके गमनं ध्रुवम् ॥ RKV_146.40 ॥ लोको निरङ्कुशः सर्वो मर्यादालङ्घने रतः । मर्यादा स्थापिता तेन शास्त्रं वीक्ष्य महर्षिभिः ॥ RKV_146.41 ॥ स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् । पिण्डोदकप्रदानं च तथैवातिथिपूजनम् ॥ RKV_146.42 ॥ पितरः पितामहाश्चैव तथैव प्रपितामहाः । त्रयो देवाः स्मृतास्तात ब्रह्मविष्णुमहेश्वराः ॥ RKV_146.43 ॥ पूजितैः पूजिताः सर्वे तथा मातामहास्त्रयः । तस्मात् सर्वप्रयत्नेन श्रुतिस्मृत्यर्थनोदितान् ॥ RKV_146.44 ॥ धर्मं समाचरन्नित्यं पापांशेन न लिप्यते । श्रुतिस्मृत्युदितं धर्मं मनसापि न लङ्घयेत् ॥ RKV_146.45 ॥ इह लोके परे चैव यदीच्छेच्छ्रेय आत्मनः । पितापुत्रौ सदाप्येकौ बिम्बाद्बिम्बमिवोद्धृतौ ॥ RKV_146.46 ॥ विभक्तौ वाविभक्तौ वा श्रुतिस्मृत्यर्थतस्तथा । उद्धरेदात्मनात्मानम् आत्मानम् अवसादयेत् ॥ RKV_146.47 ॥ पिण्डोदकप्रदानाभ्यामृते पार्थ न संशयः । एवं ज्ञात्वा प्रयत्नेन पिण्डोदकप्रदो भवेत् ॥ RKV_146.48 ॥ आयुर्धर्मो यशस्तेजः सन्ततिश्चैव वर्धते । पृथिव्यां सागरान्तायां पितृक्षेत्राणि यानि च ॥ RKV_146.49 ॥ तानि ते सम्प्रवक्ष्यामि येषु दत्तं महाफलम् । गयायां पुष्करे ज्येष्ठे प्रयागे नैमिषे तथा ॥ RKV_146.50 ॥ संनिहत्यां कुरुक्षेत्रे प्रभासे कुरुनन्दन । पिण्डोदकप्रदानेन यत्फलं कथितं बुधैः ॥ RKV_146.51 ॥ अस्माहके तदाप्नोति नर्मदायां न संशयः । तत्र ब्रह्मा मुरारिश्च रुद्रश्च उमया सह ॥ RKV_146.52 ॥ इन्द्राद्या देवताः सर्वे पितरो मुनयस्तथा । सागराः सरितश्चैव पर्वताश्च बलाहकाः ॥ RKV_146.53 ॥ तिष्ठन्ति पितरः सर्वे सर्वतीर्थाधिकं ततः । स्थिता ब्रह्मशिला तत्र गजकुम्भनिभा नृप ॥ RKV_146.54 ॥ कलौ न दृश्या भवति प्रधानं यद्गयाशिरः । वैशाखे मासि सम्प्राप्ते ऽमावास्यां नृपोत्तम ॥ RKV_146.55 ॥ व्याप्य सा तिष्ठते तीर्थं गजकुम्भनिभा शिला । तच्च गव्यूतिमात्रं हि तीर्थं ततः प्रवक्षते ॥ RKV_146.56 ॥ तस्मिन्दिने तत्र गत्वा यस्तु श्राद्धप्रदो भवेत् । पित्ःणाम् अक्षया तृप्तिर्जायते शतवार्षिकी ॥ RKV_146.57 ॥ अन्यस्यामप्यमावास्यां यः स्नात्वा विजितेन्द्रियः । करोति मनुजः श्राद्धं विधिवन्मन्त्रसंयुतम् ॥ RKV_146.58 ॥ तस्य पुण्यफलं यत्स्यात् तच्छृणुष्व नराधिप । अग्निष्टोमाश्वमेधाभ्यां वाजपेयस्य यत्फलम् ॥ RKV_146.59 ॥ तत्फलं समवाप्नोति यथा मे शङ्करो ऽब्रवीत् । रौरवादिषु सर्वेषु नरकेषु व्यवस्थिताः ॥ RKV_146.60 ॥ पिता पितामहाद्याश्च पितृके मातृके तथा । पिण्डोदकेन चैकेन तर्पणेन विशेषतः ॥ RKV_146.61 ॥ krŬanti पितृलोकस्था यावद् आभूतसम्प्लवम् । ये कर्मस्था विकर्मस्था ये जाताः प्रेतकल्मषाः ॥ RKV_146.62 ॥ पिण्डेनैकेन मुच्यन्ते ते ऽपि तत्र न संशयः । अस्माहके शिला दिव्या तिष्ठते गजसन्निभा ॥ RKV_146.63 ॥ ब्रह्मणा निर्मिता पूर्वं सर्वपापक्षयंकरी । उपर्यस्या यथान्यायं पित्ःन् उद्दिश्य भारत ॥ RKV_146.64 ॥ दक्षिणाग्रेषु दर्भेषु दद्यात्पिण्डान्विचक्षणः । भूमौ चान्नेन सिद्धेन श्राद्धं कृत्वा यथाविधि ॥ RKV_146.65 ॥ श्राद्धिभ्यो वस्त्रयुग्मानि छत्रोपानत्कमण्डलु । दक्षिणा विविधा देया पित्ःन् उद्दिश्य भारत ॥ RKV_146.66 ॥ यो ददाति द्विजश्रेष्ठ तस्य पुण्यफलं शृणु । तस्य ते द्वादशाब्दानि तृप्तिं यान्ति न संशयः ॥ RKV_146.67 ॥ अस्माहके महाराज पितरश्च पितामहाः । वायुभूता निरीक्षन्ते आगच्छन्तं स्वगोत्रजम् ॥ RKV_146.68 ॥ अत्र तीर्थे सुतो ऽभ्येत्य स्नात्वा तोयं प्रदास्यति । श्राद्धं वा पिण्डदानं वा तेन यास्याम सद्गतिम् ॥ RKV_146.69 ॥ स्नाने कृते तु ये केचिज् जायन्ते वस्त्रविप्लुषः । प्रीणयेन्नरकस्थांस्तु तैः पित्ःन् नात्र संशयः ॥ RKV_146.70 ॥ केशोदबिन्दवस् तस्य ये चान्ये लेपभाजिनः । तृप्यन्त्यनग्निनसंस्कारा यं मृताः स्युः स्वगोत्रजाः ॥ RKV_146.71 ॥ तत्र तीर्थे तु ये केचिच् छ्राद्धं कृत्वा विधानतः । नरकादुद्धरन्त्याशु जपन्तः पितृसंहिताम् ॥ RKV_146.72 ॥ वनस्पतिगते सोमे यदा सोमदिनं भवेत् । अक्षयाल्लभते लोकान्पिण्डेनैकेन मानवः ॥ RKV_146.73 ॥ अक्षयं तत्र वै सर्वं जायते नात्र संशयः । नरकादुद्धरन्त्याशु जपन्ते पितृसंहिताम् ॥ RKV_146.74 ॥ तस्मिंस्तीर्थे त्वमावास्यां पित्ःन् उद्दिश्य भारत । नीलं सर्वाङ्गसम्पूर्णं यो ऽभिषिच्य समुत्सृजेत् ॥ RKV_146.75 ॥ तस्य पुण्यफलं वक्तुं न तु वाचस्पतिः क्षमः । अस्माहके वृषोत्सर्गाद्यत्पुण्यं समवाप्यते ॥ RKV_146.76 ॥ तव शुश्रूषणात् सर्वं तत्प्रवक्ष्यामि भारत । रौरवादिषु ये किंचित् पच्यन्ते तस्य पूर्वजाः ॥ RKV_146.77 ॥ वृषोत्सर्गेण तान्सर्वांस्तारयेदेकविंशतिम् । लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः ॥ RKV_146.78 ॥ पिङ्गः खुरविषाणाभ्यां स नीलो वृष उच्यते । यस्तु सर्वाङ्गपिङ्गश्च श्वेतः पुच्छखुरेषु च ॥ RKV_146.79 ॥ स पिङ्गो वृष इत्याहुः पित्ःणां प्रीतिवर्धनः । पारावतसवर्णश्च ललाटे तिलको भवेत् ॥ RKV_146.80 ॥ तं वृषं बभ्रुमित्याहुः पूर्णं सर्वाङ्गशोभनम् । सर्वाङ्गेष्व् एकवर्णो यः पिङ्गः पुच्छखुरेषु च ॥ RKV_146.81 ॥ खुरपिङ्गं तमित्याहुः पित्ःणां सद्गतिप्रदम् । नीलं सर्वशरीरेण स्वारक्तनयनं दृढम् ॥ RKV_146.82 ॥ तमेव नीलमित्याहुर्नीलः पञ्चविधः स्मृतः । यस्तु वैश्यगृहे जातः स वै नीलो विशिष्यते ॥ RKV_146.83 ॥ न वाहयेद्गृहे जातं वत्सकं तु कदाचन । तेनैव च वृषोत्सर्गे पित्ःणाम् अनृणो भवेत् ॥ RKV_146.84 ॥ जातं तु स्वगृहे वत्सं द्विजन्मा यस्तु वाहयेत् । पतन्ति पितरस्तस्य ब्रह्मकोकगता अपि ॥ RKV_146.85 ॥ यथायथा हि पिबति पीत्वा धूनाति मस्तकम् । पिबन्पित्ःन् प्रीणयति नरकादुद्धरेद् धुनन् ॥ RKV_146.86 ॥ यथा पुच्छाभिघातेन स्कन्धं गच्छन्ति बिन्दवः । नरकादुद्धरन्त्याशु पतितान् गोत्रिणस् तथा ॥ RKV_146.87 ॥ गर्जन्प्रावृषि काले तु विषाणाभ्यां भुवं लिखन् । खुरेभ्यो या मृदुद्भूता तया संप्रीणयेद् ऋषीन् ॥ RKV_146.88 ॥ पिबन्पित्ःन् प्रीणयते खादनोल्लेखने सुरान् । गर्जन्नृषिमनुष्यांश्च धर्मरूपो हि धर्मज ॥ RKV_146.89 ॥ भूतैर्वापि पिशाचैर्वा चातुर्थिकज्वरेण वा । गृहीतो ऽस्माहकं गच्छेत् सर्वेषाम् आधिनाशनम् ॥ RKV_146.90 ॥ स्नात्वा तु विमले तोये दर्भग्रन्थिं निबन्धयेत् । मस्तके बाहुमूले वा नाभ्यां वा गलके ऽपि वा ॥ RKV_146.91 ॥ गत्वा देवसमीपं च प्रादक्षिण्येन केशवम् । ततः समुच्चरन् मन्त्रं गायत्र्या वाथ वैष्णवम् ॥ RKV_146.92 ॥ नारायणं शरण्येशं सर्वदेवनमस्कृतम् । नमो यज्ञाङ्गसम्भूत सर्वव्यापिन्नमो ऽस्तु ते ॥ RKV_146.93 ॥ नमो नमस्ते देवेश पद्मगर्भ सनातन । दामोदर जयानन्त रक्ष मां शरणागतम् ॥ RKV_146.94 ॥ त्वं कर्ता त्वं च हर्ता च जगत् यस्मिंश्चराचरे । त्वं पालयसि भूतानि भुवनं त्वं बिभर्षि च ॥ RKV_146.95 ॥ प्रसीद देवदेवेश सुप्तमङ्गं प्रबोधय । त्वद्ध्याननिरतो नित्यं त्वद्भक्तिपरमो हरे ॥ RKV_146.96 ॥ इति स्तुतो मया देव प्रसादं कुरु मे ऽच्युत । मां रक्ष रक्ष पापेभ्यस्त्रायस्व शरणागतम् ॥ RKV_146.97 ॥ एवं स्तुत्वा च देवेशं दानवान्तकरं हरिम् । पुनरुक्तेन वै स्नात्वा ततो विप्रांस्तु भोजयेत् ॥ RKV_146.98 ॥ वेदोक्तेन विधानेन स्नानं कृत्वा यथाविधि । पिण्डनिर्वपणं कृत्वा वाचयेत्स्वस्तिकं ततः ॥ RKV_146.99 ॥ एवं स्तुत्वा च देवेशं दानवान्तकरं हरिम् । पुनरुक्तेन वै स्नात्वा ततो विप्रांस्तु भोजयेत् ॥ RKV_146.100 // वेदोक्तेन विधानेन स्नानं कृत्वा यथाविधि । एवं तान्वाचयित्वा तु ततो विप्रान्विसर्जयेत् ॥ RKV_146.101 // यत्तत्रोच्चरितं किंचित्तद्विप्रेभ्यो निवेदयेत् । तत्र तीर्थे नरः स्नात्वा नारी वा भक्तितत्परा । शक्तितो दक्षिणां दद्यात्कृत्वा श्राद्धं यथाविधि ॥ RKV_146.102 // तत्र तीर्थे नरो यावत् स्नापयेद् विधिपूर्वकम् । क्षीरेण मधुना वापि दध्ना वा शीतवारिणा ॥ RKV_146.103 // तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम् । अयने विषुवे चैव युगादौ सूर्यसंक्रमे ॥ RKV_146.104 // पुष्पैः सम्पूज्य देवेशं नैवेद्यं यः प्रदापयेत् । सो ऽश्वमेधस्य यज्ञस्य फलं प्राप्नोति पुष्कलम् ॥ RKV_146.105 // तत्र तीर्थे तु यो राजन् सूर्यग्रहणम् आचरेत् । सूर्यतेजोनिभैर्यानैर्विष्णुलोके महीयते ॥ RKV_146.106 // तत्र तीर्थे तु यः श्राद्धं पितृभ्यः सम्प्रयच्छति । सत्पुत्रेण च तेनैव सम्प्राप्तं जन्मनः फलम् ॥ RKV_146.107 // इति श्रुत्वा ततो देवाः सर्वे शक्रपुरोगमाः । ब्रह्मविष्णुमहेशाश्च स्थापयांचक्रुर् ईश्वरम् ॥ RKV_146.108 // सर्वरोगोपशमनं सर्वपातकनाशनम् । यस्तु संवत्सरं पूर्णममावास्यां तु भावितः ॥ RKV_146.109 // पितृभ्यः पिण्डदानं च कुर्यादस्माहके नृप । त्रिपुष्करे गयायां च प्रभासे नैमिषे तथा ॥ RKV_146.110 // यत्पुण्यं श्राद्धकर्त्ःणां तदिहैव भवेद्ध्रुवम् । तिलोदकं कुशैर्मिश्रं यो दद्याद्दक्षिणामुखः ॥ RKV_146.111 // मन्वादौ च युगादौ च व्यतीपाते दिनक्षये । यो दद्यात् पितृमातृभ्यः सो ऽश्वमेधफलं लभेत् ॥ RKV_146.112 // अस्माहके नरो यस्तु स्नात्वा सम्पूजयेद्धरिम् । ब्रह्माणं शङ्करं भक्त्या कुर्याज् जागरणक्रियाम् ॥ RKV_146.113 // सर्वपापविनिर्मुक्तः शक्रातिथ्यमवाप्नुयात् । तत्र तीर्थे नरः स्नात्वा यः पश्यति जनार्दनम् ॥ RKV_146.114 // विशेषविधिनाभ्यर्च्य प्रणम्य च पुनःपुनः । सपुत्रेण च तेनैव पित्ःणां विहिता गतिः ॥ RKV_146.115 // एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः । सत्कार्यकारणोपेताः सुसूक्ष्माः सुमहाफलाः ॥ RKV_146.116 // एतत्ते कथितं राजन्महापातकनाशनम् । अस्माहकस्य माहात्म्यं किमन्यत् परिपृच्छसि ॥ RKV_146.117 // || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अस्माहकतीर्थमाहात्म्यवर्णनं नाम षट्चत्वारिंशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 147 मार्कण्डेय उवाच: ततो गच्छेन्महीपाल सिद्धेश्वरमनुत्तमम् । नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ॥ RKV_147.1 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेद् वृषभध्वजम् । सर्वपापविनिर्मुक्तो गतिं यात्यश्वमेधिनाम् ॥ RKV_147.2 ॥ तत्र तीर्थे तु यः स्नात्वा श्राद्धं कुर्यात् प्रयत्नतः । पित्ःणां प्रीणनार्थाय सर्वं तेन कृतं भवेत् ॥ RKV_147.3 ॥ तत्र तीर्थे मृतानां तु जन्तूनां नृपसत्तम । गर्भवासे मतिस्तेषां न जायेत कदाचन ॥ RKV_147.4 ॥ गर्भवासो हि दुःखाय न सुखाय कदाचन । तत्तीर्थवारिणा स्नातुर् न पुनर्भवसम्भवः ॥ RKV_147.5 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तचत्वारिंशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 148 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल तीर्थमङ्गारकं शिवम् । उत्तरे नर्मदाकूले सर्वपापक्षयंकरम् ॥ RKV_148.1 ॥ चतुर्थ्यङ्गारकदिने संकल्प्य कृतनिश्चयः । स्नायादस्तं गते सूर्ये सन्ध्योपासनतत्परः ॥ RKV_148.2 ॥ पूजयेल्लोहितं भक्त्या गन्धमाल्यविभूषणैः । संस्थाप्यस्थण्डिले देवं रक्तचन्दनचर्चितम् ॥ RKV_148.3 ॥ अङ्गारकायेति नमः कर्णिकायां प्रपूजयेत् । कुजाय भूमिपुत्राय रक्ताङ्गाय सुवाससे ॥ RKV_148.4 ॥ हरकोपोद्भवायेति स्वेदजायातिबाहवे । सर्वकामप्रदायेति पूर्वादिषु दलेषु च ॥ RKV_148.5 ॥ एवं सम्पूज्य विधिवद्दद्यादर्घ्यं विधानतः । भूमिपुत्र महावीर्य स्वेदोद्भव पिनाकिनः ॥ RKV_148.6 ॥ अङ्गारक महातेजा लोहिताङ्ग नमो ऽस्तु ते । करकं वारिसंयुक्तं शालितंदुलपूरितम् ॥ RKV_148.7 ॥ सहिरण्यं सवस्त्रं च मोदकोपरि संस्थितम् । ब्राह्मणाय निवेद्यं तत्कुजो मे प्रीयतामिति ॥ RKV_148.8 ॥ अर्घं दत्त्वा विधानेन रक्तचन्दनवारिणा । रक्तपुष्पसमाकीर्णं तिलतंदुलमिश्रितम् ॥ RKV_148.9 ॥ कृत्वा ताम्रमये पात्रे मण्डले वर्तुले शुभे । कृत्वा शिरसि तत्पात्रं जानुभ्यां धरणीं गतः ॥ RKV_148.10 ॥ मन्त्रपूतं महाभाग दद्याद् अर्घ्यं विचक्षणः । ततो भुञ्जीत मौनेन क्षारतिलाम्लवर्जितम् ॥ RKV_148.11 ॥ स्निग्धं मृदुसमधुरम् आत्मनः श्रेय इच्छता । एवं चतुर्थे सम्प्राप्ते चतुर्थ्यङ्गारके नृप ॥ RKV_148.12 ॥ सौवर्णं कारयेद्देवं यथाशक्ति सुरूपिणम् । स्थापयेत् ताम्रके पात्रे गुडपीठसमन्विते ॥ RKV_148.13 ॥ गन्धपुष्पादिभिर्देवं पूजयेद् गुडसंस्थितम् । ईशान्यां स्थापयेद्देवं गुडतोयसमन्वितम् ॥ RKV_148.14 ॥ कासारेण तथाग्नेय्यां स्थापयेत् करकं परम् । रक्ततन्दुलसंमिश्रं नैरृत्यां वायुगोचरे ॥ RKV_148.15 ॥ स्थापयेन्मोदकैः सार्धं चतुर्थं करकं बुधः । सूत्रेण वेष्टितग्रीवं गन्धमाल्यैर् अलंकृतम् ॥ RKV_148.16 ॥ शङ्खतूर्यनिनादेन जयशब्दादिमङ्गलैः । रक्ताम्बरधरं विप्रं रक्तमाल्यानुलेपनम् ॥ RKV_148.17 ॥ वेदिमध्यगतं वापि महदासनसंस्थितम् । सुरूपं सुभगं शान्तं सर्वभूतहिते रतम् ॥ RKV_148.18 ॥ वेदविद्याव्रतस्नातं सर्वशास्त्रविशारदम् । पूजयित्वा यथान्यायं वाचयेत्पाण्डुनन्दन ॥ RKV_148.19 ॥ रक्तां गां च ततो दद्याद् रक्तेनानडुहा सह । प्रीयतां भूमिजो देवः सर्वदैवतपूजितः ॥ RKV_148.20 ॥ विप्रं प्रदक्षिणीकृत्य पत्नीपुत्रसमन्वितः । पितृमातृसुहृत्सार्द्धं क्षमाप्य च विसर्जयेत् ॥ RKV_148.21 ॥ एवं कृतस्य तस्याथ तस्मिंस्तीर्थे विशेषतः । यत्पुण्यं फलमुद्दिष्टं तत्ते सर्वं वदाम्यहम् ॥ RKV_148.22 ॥ सप्त जन्मानि राजेन्द्र सुरूपः सुभगो भवेत् । तीर्थस्यास्य प्रभावेन नात्र कार्या विचारणा ॥ RKV_148.23 ॥ अकामो वा सकामो वा तत्र तीर्थे मृतो नरः । अङ्गारकपुरं याति देवगन्धर्वपूजितः ॥ RKV_148.24 ॥ उपभुज्य यथान्यायं दिव्यान्भोगाननुत्तमान् । इह मानुष्यलोके वै राजा भवति धार्मिकः ॥ RKV_148.25 ॥ सुरूपः सुभगश्चैव सर्वव्याधिविवर्जितः । जीवेद्वर्षशतं साग्रं सर्वलोकनमस्कृतः ॥ RKV_148.26 ॥ || इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मङ्गलेश्वरतीर्थमाहात्म्यवर्णनं nÃmëÂÃcatvÃriæÓadadhikaÓatatamo ऽध्यायः ॥ RKV अध्याय 149 श्रीमार्कण्डेय उवाच: तस्यैवानन्तरं तीर्थं लिङ्गेश्वरमिति श्रुतम् । दर्शनाद् देवदेवस्य यत्र पापं प्रणश्यति ॥ RKV_149.1 ॥ कृत्वा तु कदनं घोरं दानवानां युधिष्ठिर । वाराहं रूपमास्थाय नर्मदायां व्यवस्थितः ॥ RKV_149.2 ॥ तत्र तीर्थे तु यः स्नानं कृत्वा देवं नमस्यति । स मुच्यते नृपश्रेष्ठ महापापैः पुराकृतैः ॥ RKV_149.3 ॥ द्वादश्यां कृष्णपक्षस्य शुक्ले च समुपोषितः । गन्धमाल्यैर्जगन्नाथं पूजयेत् पाण्डुनन्दन ॥ RKV_149.4 ॥ ब्राह्मणांश्च महाभाग दानसंमानभोजनैः । पूजयेत्परया भक्त्या तस्य पुण्यफलं शृणु ॥ RKV_149.5 ॥ सत्रयाजिफलं जन्तुर् लभते द्वादशाब्दकैः । ब्राह्मणान्भोजयंस्तत्र तदेव लभते फलम् ॥ RKV_149.6 ॥ तर्पयित्वा पित्ःन् देवान् स्नात्वा तद्गतमानसः । जपेद् द्वादशनामानि देवस्य पुरतः स्थितः ॥ RKV_149.7 ॥ मासि मासि निराहारो द्वादश्यां कुरुनन्दन । केशवं पूजयेन् नित्यं मासि मार्गशिरे बुधः ॥ RKV_149.8 ॥ पौषे नारायणं देवं माघमासे तु माधवम् । गोविन्दं फाल्गुने मासि विष्णुं चैत्रे समर्चयेत् ॥ RKV_149.9 ॥ वैशाखे मधुहन्तारं ज्येष्ठे देवं त्रिविक्रमम् । वामनं तु tathëìhe श्रावणे श्रीधरं स्मरेत् ॥ RKV_149.10 ॥ हृषीकेशं भाद्रपदे पद्मनाभं तथाश्विने । दामोदरं कार्त्तिके तु कीर्तयन् नावसीदति ॥ RKV_149.11 ॥ वाचिकं मानसं पापं कर्मजं यत्पुरा कृतम् । तन्नश्यति न सन्देहो मासनामानुकीर्तनात् ॥ RKV_149.12 ॥ स्वयं विनुद्धः सततमुन्मिषन्निमिषंस्तथा । शीघ्रं प्रपश्य भुञ्जानो मन्त्रहीनं समुद्गिरेत् ॥ RKV_149.13 ॥ परमापद्गतस्यापि जन्तोरेषा प्रतिक्रिया । यन्मासाधिपतेर् विष्णोर् मासनामानुकीर्तनम् ॥ RKV_149.14 ॥ ता निशास्ते च दिवसास्ते मासास्ते च वत्सराः । नराणां सफला येषु चिन्तितो भगवान्हरिः ॥ RKV_149.15 ॥ परमापद्गतस्यापि यस्य देवो जनार्दनः । नावसर्पति हृत्पद्मात्स योगी नात्र संशयः ॥ RKV_149.16 ॥ ते भाग्यहीना मनुजाः सुशोच्यास्ते भूमिभाराय कृतावताराः । अचेतनास्ते पशुभिः समाना ये भक्तिहीना भगवत्यनन्ते ॥ RKV_149.17 ॥ ते पूर्णकार्याः पुरुषाः पृथिव्यां ते स्वाङ्गपाताद्भुवनं पुनन्ति । विचक्षणा विश्वविभूषणास्ते ये भक्तियुक्ता भगवत्यनन्ते ॥ RKV_149.18 ॥ स एव सुकृती तेन लब्धं जन्मतरोः फलम् । चित्ते वचसि काये च यस्य देवो जनार्दनः ॥ RKV_149.19 ॥ एतत्तीर्थवरं पुण्यं लिङ्गो यत्र जनार्दनः । वञ्चयित्वा रिपून्संख्ये क्रोधो भूत्वा सनातनः ॥ RKV_149.20 ॥ उपप्लवे चन्द्रमसो रवेश्च यो ह्यष्टकानामयनद्वये च । पानीयमप्यत्र तिलैर्विमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः ॥ RKV_149.21 ॥ घोणोन्मीलितमेरुरन्ध्रनिवहो दुःखाब्धिमज्जत्प्लवः प्रादुर्भूतरसातलोदरबृहत्पङ्कार्धमग्नक्षुरः । फूत्कारोत्करनुन्नवातविदलद्दिग्दन्तिनादश्रुतिन्यस्तस्तब्धवपुः श्रुतिर्भवतु वः क्रोडो हरिः शान्तये ॥ RKV_149.22 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लिङ्गवाराहतीर्थमाहात्म्यवर्णनं नामैकोनपञ्चाशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 150 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महाराज कुसुमेश्वरमुत्तमम् । दक्षिणे नर्मदाकूले उपपातकनाशनम् ॥ RKV_150.1 ॥ कामेन स्थापितो देवः कुसुमेश्वरसंज्ञितः । ख्यातः सर्वेषु लोकेषु देवदेवः सनातनः ॥ RKV_150.2 ॥ कामो मनोभवो विश्वः कुसुमायुधचापभृत् । स कामान् ददाति सर्वान् पूजितो मीनकेतनः ॥ RKV_150.3 ॥ तेन निर्दग्धकायेन चाराध्य परमेश्वरम् । अनङ्गेन तथा प्राप्तमङ्गित्वं नर्मदातटे ॥ RKV_150.4 ॥ युधिष्ठिर उवाच: अङ्गिभृतस्य नाशत्वमनङ्गस्य तु मे वद । न श्रुतं न च मे दृष्टं भूतपूर्वं कदाचन ॥ RKV_150.5 ॥ एतत्सर्वं यथा वृत्तमाचक्ष्व द्विजसत्तम । श्रोतुमिच्छामि विप्रेन्द्र भीमार्जुनयमैः सह ॥ RKV_150.6 ॥ श्रीमार्कण्डेय उवाच: आदौ कृतयुगे तात देवदेवो महेश्वरः । तपश्चचार विपुलं गङ्गासागरसंस्थितः ॥ RKV_150.7 ॥ तेन सम्पादिता लोकास्तपसा ससुरासुराः । जग्मुस्ते शरणं सर्वे देवदेवं शचीपतिम् ॥ RKV_150.8 ॥ व्यापकः सर्वभूतानां देवदेवो महेश्वरः । संतापयति लोकांस्त्रींस्तन्निवारय गोपते ॥ RKV_150.9 ॥ श्रुत्वा तद्वचनं तेषां देवानां बलवृत्रहा । चिन्तयामास मनसा तपोविघ्नायचादिशत् ॥ RKV_150.10 ॥ अप्सरां मेनकां रम्भां घृताचीं च तिलोत्तमाम् । वसन्तं कोकिलं कामं दक्षिणानिलमुत्तमम् ॥ RKV_150.11 ॥ गत्वा तत्र महादेवं तपश्चरणतत्परम् । क्षोभयध्वं यथान्यायं गङ्गासागरवासिनम् ॥ RKV_150.12 ॥ एवमुक्तास्तु ते सर्वे देवराजेन भारत । देवाप्सरःसमोपेता जग्मुस्ते हरसन्निधौ ॥ RKV_150.13 ॥ वसन्तमासे कुसुमाकराकुले मयूरदात्यूहसुकोकिलाकुले । प्रनृत्य देवाप्सरगीतसंकुले प्रवाति वाते यमनैरृताकुले ॥ RKV_150.14 ॥ तेन संमूर्छिताः सर्वे संसर्गाच्च खगोत्तमाः । मधुमाधवगन्धेन सकिन्नरमहोरगाः ॥ RKV_150.15 ॥ यावद् आलोकते तावत्तद्वनं व्याकुलीकृतम् । वीक्षते मदनाविष्टं दशावस्थागतं जनम् ॥ RKV_150.16 ॥ देवदेवो ऽपि देवानाम् अवस्थात्रितयं गतः । सात्त्विकीं राजसीं राजंस्तामसीं तां शृणुष्व मे ॥ RKV_150.17 ॥ एकं योगसमाधिना मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या जघनस्थलस्तनतटे शृङ्गारभारालसम् । अन्यद्दूरनिरस्तचापमदनक्रोधानलोद्दीपितं शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥ RKV_150.18 ॥ एवं दृष्टः स देवेन सशरः सशरासनः । भस्मीभूतो गतः कामो विनाशः सर्वदेहिनाम् ॥ RKV_150.19 ॥ कामं दृष्ट्वा क्षयं यातं तत्र देवाप्सरोगणाः । भीता यथागतं सर्वे जग्मुश्चैव दिशो दश ॥ RKV_150.20 ॥ कामेन रहिता लोकाः ससुरासुरमानवाः । ब्रह्माणं शरणं जग्मुर्देवा इन्द्रपुरोगमाः ॥ RKV_150.21 ॥ सीदमानं जगद् दृष्ट्वा तमूचुः परमेष्ठिनम् । जानासि त्वं जगच्छेषं प्रभो मैथुनसम्भवात् ॥ RKV_150.22 ॥ प्रजाः सर्वा विशुष्यन्ति कामेन रहिता विभो ॥ RKV_150.23 ॥ एतच्छ्रुत्वा वचस्तेषां देवानां प्रपितामहः । जगाम सहितस् तत्र यत्र देवो महेश्वरः ॥ RKV_150.24 ॥ अतोषयज्जगन्नाथं सर्वभूतमहेश्वरम् । स्तुतिभिस्तण्डकैः स्तोत्रैर्वेदवेदाङ्गसम्भवैः ॥ RKV_150.25 ॥ ततस् तुष्टो महादेवो देवानां परमेश्वरः । उवाच मधुरां वाणीं देवान्ब्रह्मपुरोगमान् ॥ RKV_150.26 ॥ किं कार्यं कश्च सन्तापः किं वागमनकारणम् । देवतानाम् ऋषीणां च कथ्यतां मम माचिरम् ॥ RKV_150.27 ॥ देवा ऊचुः । कामनाशाज्जगन्नाशो भवितायं चराचरे । त्रैलोक्यं त्वं पुनः शम्भो उत्पादयितुम् अर्हसि ॥ RKV_150.28 ॥ एतच्छ्रुत्वा वचस् तेषां विमृश्य परमेश्वरः । चिन्तयामास कामस्य विग्रहं भुवि दुर्लभम् ॥ RKV_150.29 ॥ आजगाम ततः शीघ्रम् अनङ्गो ह्यङ्गतां गतः । प्राणदः सर्वभूतानां पश्यतां नृपसत्तम ॥ RKV_150.30 ॥ ततः शङ्खनिनादेन भेरीणां निःस्वनेन च । अभ्यनन्दंस् ततो देवं सुरासुरमहोरगाः ॥ RKV_150.31 ॥ नमस्ते देवदेवेश कृतार्थाः सुरसत्तमाः । विसर्जिताः पुनर्जग्मुर् यथागतम् अरिन्दम ॥ RKV_150.32 ॥ गतेषु सर्वदेवेषु कामदेवो ऽपि भारत । तपश्चचार विपुलं नर्मदातटमाश्रितः ॥ RKV_150.33 ॥ तपोजपकृशीभूतो दिव्यं वर्षशतं किल । महाभूतैर्विघ्नकरैः pŬyamÃna÷ समन्ततः ॥ RKV_150.34 ॥ आत्मविघ्नविनाशार्थं संस्मृतः कुण्डलेश्वरः । चकार रक्षां सर्वत्र शरपाते नृपोत्तम ॥ RKV_150.35 ॥ ततस्तुष्टो महादेवो दृढभक्त्या वरप्रदः । वरेण छन्दयामास कामं कामविनाशनः ॥ RKV_150.36 ॥ ज्ञात्वा तुष्टं महादेवमुवाच झषकेतनः । प्रणतः präjalir भूत्वा देवदेवं त्रिलोचनम् ॥ RKV_150.37 ॥ यदि तुष्टो ऽसि देवेश यदि देयो वरो मम । अत्र तीर्थे जगन्नाथ सदा संनिहितो भव ॥ RKV_150.38 ॥ तथेति चोक्त्वा वचनं देवदेवो महेश्वरः । जगामाकाशमाविश्य स्तूयमानो ऽप्सरोगणैः ॥ RKV_150.39 ॥ गते चादर्शनं देवे कामदेवो जगद्गुरुम् । स्थापयामास राजेन्द्र कुसुमेश्वरसंज्ञितम् ॥ RKV_150.40 ॥ तत्र तीर्थे तु यः स्नात्वा ह्युपवासपरायणः । चैत्रमासे चतुर्दश्यां मदनस्य दिने ऽथवा ॥ RKV_150.41 ॥ प्रभाते विमले प्राप्ते स्नात्वा पूज्य दिवाकरम् । तिलमिश्रेण तोयेन तर्पयेत् पितृदेवताः ॥ RKV_150.42 ॥ कृत्वा स्नानं विधानेन पूजयित्वा च तं नृप । पिण्डनिर्वपणं कुर्यात् तस्य पुण्यफलं शृणु ॥ RKV_150.43 ॥ सत्त्रयाजिफलं यच्च लभते द्वादशाब्दिकम् । पिण्डदानात्फलं तच्च लभते नात्र संशयः ॥ RKV_150.44 ॥ अङ्कुल्लमूले यः पिण्डं पित्ःनुद्दिश्य दापयेत् । तस्य ते द्वादशाब्दानि तृप्तिं यान्ति पितामहाः ॥ RKV_150.45 ॥ कृमिकीटपतङ्गा ये तत्र तीर्थे युधिष्ठिर । प्राप्नुवन्ति मृताः स्वर्गं किं पुनर्ये नरा मृताः ॥ RKV_150.46 ॥ संन्यासं कुरुते यो ऽत्र जितक्रोधो जितेन्द्रियः । कुसुमेशे नरो भक्त्या स गच्छेच्छिवमन्दिरम् ॥ RKV_150.47 ॥ तत्र दिव्याप्सरोभिश्च देवगन्धर्वगायनैः । krŬate सेव्यमानस्तु कल्पकोटिशतं नृप ॥ RKV_150.48 ॥ पूर्णे चैव ततः काल इह मानुष्यतां गतः । जायते राजराजेन्द्रैः पूज्यमानो नृपो महान् ॥ RKV_150.49 ॥ सुरूपः सुभगो वाग्मी विक्रान्तो matimächuci÷ / जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ॥ RKV_150.50 ॥ एतत्पुण्यं पापहरं तीर्थकोटिशताधिकम् । कुसुमेशेति विख्यातं सर्वदेवनमस्कृतम् ॥ RKV_150.51 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुसुमेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चाशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 151 श्रीमार्कण्डेय उवाच: उत्तरे नर्मदाकूले तीर्थं परमशोभनम् । जयवाराहमाहात्म्यं सर्वपापप्रणाशनम् ॥ RKV_151.1 ॥ उद्धृता जगती येन सर्वदेवनमस्कृता । लोकानुग्रहबुद्ध्या च संस्थितो नर्मदातटे ॥ RKV_151.2 ॥ तत्र तीर्थे तु यः स्नात्वा वीक्षते मधुसूदनम् । मुच्यते सर्वपापेभ्यो दशजन्मानुकीर्तनात् ॥ RKV_151.3 ॥ मत्स्यः कूर्मो वराहश्च नरसिंहो ऽथ वामनः । रामो रामश्च कृष्णश्च बुद्धः कल्किश्च ते दश ॥ RKV_151.4 ॥ युधिष्ठिर उवाच: मत्स्येन किं कृतं तात कूर्मेण मुनिसत्तम । वराहेण च किं कर्म नरसिंहेन किं कृतम् ॥ RKV_151.5 ॥ वामनेन च रामेण राघवेण च किं कृतम् । बुद्धरूपेण किं वापि कल्किना किं कृतं वद ॥ RKV_151.6 ॥ एवमुक्तस्तु विप्रेन्द्रो धर्मपुत्रेण धीमता । उवाच मधुरां वाणीं तदा धर्मसुतं प्रति ॥ RKV_151.7 ॥ श्रीमार्कण्डेय उवाच: मीनो भूत्वा पुरा कल्पे प्रीत्यर्थं ब्रह्मणो विभुः । समर्पयत्समुद्धृत्य वन्दान्मग्नान्महार्णवे ॥ RKV_151.8 ॥ अमृतोत्पादने राजन्कूर्मो भूत्वा जगद्गुरुः । मन्दरं धारयामास तथा देवीं वसुंधराम् ॥ RKV_151.9 ॥ उज्जहार धरां मग्नां पातालतलवासिनीम् । वाराहं रूपमास्थाय देवदेवो जनार्दनः ॥ RKV_151.10 ॥ नरस्यार्द्धतनुं कृत्वा सिंहस्यार्द्धतनुं तथा । हिरण्यकशिपोर्वक्षो विददार नखाङ्कुशैः ॥ RKV_151.11 ॥ जटी वामनरूपेण स्तूयमानो द्विजोत्तमैः । तद्दिव्यं रूपमास्थाय क्रमित्वा मेदिनीं क्रमैः ॥ RKV_151.12 ॥ कृतवांश्च बलिं पश्चात् पातालतलवासिनम् । स्थापयित्वा सुरान् सर्वान् गतो विष्णुः स्वकं पुरम् ॥ RKV_151.13 ॥ जमदग्निसुतो रामो भूत्वा शस्त्रभृतां वरः । क्षत्रियान् पृथिवीपालान् अवधीद्धैहयादिकान् ॥ RKV_151.14 ॥ कश्यपाय महीं दत्त्वा सपर्वतवनाकराम् । तपस्तपति देवेशो महेन्द्रे ऽद्यापि भारत ॥ RKV_151.15 ॥ ततो दाशरथी रामो रावणं देवकण्टकम् । सगणं समरे हत्वा राज्यं दत्त्वा विभीषणे ॥ RKV_151.16 ॥ पालयित्वा नयाद्भूमिं मखैः संतर्प्य देवताः । स्वर्गं गतो महातेजा रामो राजीवलोचनः ॥ RKV_151.17 ॥ वसुदेवगृहे भूयः संकर्षणसहायवान् । अवतीर्णो जगन्नाथो वासुदेवो युधिष्ठिर ॥ RKV_151.18 ॥ सो ऽवधीत्तव सामर्थ्याद्वधार्थं दुष्टभूभृताम् । चाणूरकंसकेशीनां जरासंधस्य भारत ॥ RKV_151.19 ॥ तेन त्वं सुसहायेन हत्वा शत्रून्नरेश्वर । भोक्ष्यसे पृथिवीं सर्वां भ्रातृभिः सह संभृताम् ॥ RKV_151.20 ॥ तथा बुद्धत्वमपरं नवमं प्राप्स्यते ऽच्युतः । शान्तिमान्देवदेवेशो मधुहन्ता मधुप्रियः ॥ RKV_151.21 ॥ तेन बुद्धस्वरूपेण देवेन परमेष्ठिना । भविष्यति जगत्सर्वं मोहितं सचराचरम् ॥ RKV_151.22 ॥ न श्रोष्यन्ति पितुः पुत्रास्तदाप्रभृति भारत । न गुरोर्बान्धवाः शिष्या भविष्यत्यधरोत्तरम् ॥ RKV_151.23 ॥ जितो धर्मो ह्यधर्मेण चासत्येन ऋतं जितम् । जिताश्चौरैश्च राजानः स्त्रीभिश्च पुरुषा जिताः ॥ RKV_151.24 ॥ सीदन्ति चाग्निहोत्राणि गुरौ पूजा प्रणश्यति । सीदन्ति मानवा धर्माः कलौ प्राप्ते युधिष्ठिर ॥ RKV_151.25 ॥ द्वादशे दशमे वर्षे नारी गर्भवती भवेत् । कन्यास्तत्र प्रसूयन्ते ब्राह्मणो हरिपिङ्गलः ॥ RKV_151.26 ॥ भविष्यति ततः कल्किर्दशमे जन्मनि प्रभुः ॥ RKV_151.27 ॥ एतत् ते कथितं राजन्देवस्य परमेष्ठिनः । कारणं दश जन्मनां सर्वपापक्षयंकरम् ॥ RKV_151.28 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्वेतवाराहतीर्थमाहात्म्यवर्णनं नामैकपञ्चाशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 152 श्रीमार्कण्डेय उवाच: ततो गच्छेद् धरापाल भार्गलेश्वरम् उत्तमम् । शङ्करं जगतः प्राणं स्मृतमात्राघनाशनम् ॥ RKV_152.1 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत् परमेश्वरम् । अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ RKV_152.2 ॥ तत्र तीर्थे तु यः कश्चित् प्राणत्यागं करिष्यति । अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥ RKV_152.3 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भार्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विपञ्चाशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 153 मार्कण्डेय उवाच: तस्यैवानन्तरं चान्यद्रवितीर्थमनुत्तमम् । यस्य संदर्शनादेव मुच्यन्ते पातकैर्नराः ॥ RKV_153.1 ॥ रवितीर्थे तु यः स्नात्वा नरः पश्यति भास्करम् । तस्य यत्फलमुद्दिष्टं स्वयं देवेन तच्छृणु ॥ RKV_153.2 ॥ नान्धो न मूको बधिरः कुले भवति कश्चन । कुरूपः कुनखी वापि तस्य जन्मानि षोडश ॥ RKV_153.3 ॥ दद्रुचित्रककुष्ठानि मण्डलानि विचर्चिका । नश्यन्ति देवभक्तस्य षण्मासान्नात्र संशयः ॥ RKV_153.4 ॥ चरितं तस्य देवस्य पुराणे यच्छ्रुतं मया । न तत्कथयितुं शक्यं संक्षेपेण नृपोत्तम ॥ RKV_153.5 ॥ तत्र तीर्थे तु यद्दानं रविमुद्दिश्य दीयते । विधिना पात्रविप्राय तस्यान्तो नास्ति कर्हिचित् ॥ RKV_153.6 ॥ अयने विषुवे चैव चन्द्रसूर्यग्रहे तथा । रवितीर्थे प्रदत्तानां दानानां फलमुत्तमम् ॥ RKV_153.7 ॥ संक्रान्तौ यानि दानानि हव्यकव्यानि भारत । अपामिव समुद्रस्य तेषामन्तो न लभ्यते ॥ RKV_153.8 ॥ येन येन यदा दत्तं येन येन यदा हुतम् । तस्य तस्य तदा काले सविता प्रतिदायकः ॥ RKV_153.9 ॥ सप्त जन्मानि तान्येव ददात्यर्कः पुनः पुनः । शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये ॥ RKV_153.10 ॥ संक्रान्तौ शतसाहस्रं व्यतीपाते त्वनन्तकम् ॥ RKV_153.11 ॥ युधिष्ठिर उवाच: रवितीर्थं कथं तात पुण्यात्पुण्यतरं स्मृतम् । विस्तरेण ममाख्याहि श्रवणौ मम लम्पटौ ॥ RKV_153.12 ॥ श्रीमार्कण्डेय उवाच: शृणुष्वावहितो भूत्वा ह्यादित्येश्वरमुत्तमम् । उत्तरे नर्मदाकूले सर्वव्याधिविनाशनम् ॥ RKV_153.13 ॥ पुरा कृतयुगस्यादौ जाबालिर्ब्राह्मणो ऽभवत् । वसिष्ठान्वयसम्भूतो वेदशास्त्रार्थपारगः ॥ RKV_153.14 ॥ पतिव्रता साधुशीला तस्य भार्या मनस्विनी । ऋतुकाले तु सा गत्वा भर्तारम् इदम् अब्रवीत् ॥ RKV_153.15 ॥ वर्तते ऋतुकालो मे भर्तारं त्वामुपस्थिता । भज मां प्रीतिसंयुक्तः पुत्रकामां तु कामिनीम् ॥ RKV_153.16 ॥ एवमुक्तो द्विजः प्राह प्रिये ऽद्याहं व्रतान्वितः । गच्छेदानीं वरारोहे दास्य ऋत्वन्तरे पुनः ॥ RKV_153.17 ॥ पुनर्द्वितीये सम्प्राप्ते ऋतुकाले ऽप्युपस्थिता । पुनः सा छन्दिता तेन व्रतस्थो ऽद्येति भारत ॥ RKV_153.18 ॥ इत्थं वा बहुशस्तेन छन्दिता च पुनः पुनः । निराशा चाभवत्तत्र भर्तारं प्रति भामिनी ॥ RKV_153.19 ॥ दुःखेन महताविष्टा विधायानशनं मृता । तेन भ्रूणहतेनैव पापेन सहसा द्विजः ॥ RKV_153.20 ॥ शीर्णघ्राणाङ्घ्रिरभवत्तपः सर्वं ननाश च । दृष्ट्वात्मानं स कुष्ठेन व्याप्तं ब्राह्मणसत्तमः ॥ RKV_153.21 ॥ विषादं परमं गत्वा नर्मदातटमाश्रितः । अपृच्छद्भास्करं तीर्थं द्विजेभ्यो द्विजसत्तमः ॥ RKV_153.22 ॥ आरोग्यं भास्करादिच्छेदिति संचिन्त्य चेतसि । कुतस्तद्भास्करं तीर्थं भो द्विजाः कथ्यतां मम ॥ RKV_153.23 ॥ तपस् तप्याम्यहं गत्वा तस्मिंस्तीर्थे सुभावितः ॥ RKV_153.24 ॥ द्विजा ऊचुः । रेवाया उत्तरे कूले आदित्येश्वरनामतः । विद्यते भास्करं तीर्थं सर्वव्याधिविनाशनम् ॥ RKV_153.25 ॥ तत्र याह्यविचारेण गन्तुं चेच्छक्यते त्वया । एवमुक्तो द्विजैर्विप्रो गन्तुं तत्र प्रचक्रमे ॥ RKV_153.26 ॥ व्याधिना परिभूतस्तु घोरेण प्राणहारिणा । यदा गन्तुं न शक्नोति तदा तेन विचिन्तितम् ॥ RKV_153.27 ॥ सामर्थ्यं ब्राह्मणानां हि विद्यते भुवनत्रये । लिङ्गपातः कृतो विप्रैर्देवदेवस्य शूलिनः ॥ RKV_153.28 ॥ समुद्रः शोषितो विप्रैर्विन्ध्यश्चापि निवारितः । अहमप्यत्र संस्थस्तु ह्यानयिष्यामि भास्करम् ॥ RKV_153.29 ॥ तपोबलेन महता ह्यादित्येश्वरसंज्ञितम् । इति निश्चित्य मनसा ह्युग्रे तपसि संस्थितः ॥ RKV_153.30 ॥ वायुभक्षो निराहारो ग्रीष्मे पञ्चाग्निमध्यगः । शिशिरे तोयमध्यस्थो वर्षास्वप्रावृताकृतिः ॥ RKV_153.31 ॥ साग्रे वर्षशते पूर्णे रविस्तुष्टो ऽब्रवीद् इदम् ॥ RKV_153.32 ॥ सूर्य उवाच: वरं वरय भद्रं ते किं ते मनसि vächitam । अदेयमपि दास्यामि ब्रूहि मां त्वं चिरं कृथाः ॥ RKV_153.33 ॥ किमसाध्यं हि ते विप्र इदानीं तपसि स्थितः ॥ RKV_153.34 ॥ जाबालिरुवाच: यदि तुष्टो ऽसि देवेश यदि देयो वरो मम । मम प्रतिज्ञा देवेश ह्यादित्येश्वरदर्शने ॥ RKV_153.35 ॥ कृता तां पारितुं देव न शक्तो व्याधिना वृतः । शुक्लतीर्थे ऽत्र तिष्ठ त्वम् आदित्येश्वरमूर्तिधृक् ॥ RKV_153.36 ॥ एवमुक्ते तु देवेशो बहुरूपो दिवाकरः । उत्तरे नर्मदाकूले क्षणादेव व्यदृश्यत ॥ RKV_153.37 ॥ तदाप्रभृति भूपाल तद्धि तीर्थं प्रचक्षते । सर्वपापहरं प्रोक्तं सर्वदुःखविनाशनम् ॥ RKV_153.38 ॥ यस्तु संवत्सरं पूर्णं नित्यम् आदित्यवासरे । स्नात्वा प्रदक्षिणाः सप्त दत्त्वा पश्यति भास्करम् ॥ RKV_153.39 ॥ यत्फलं लभते तेन तच्छृणुष्व मयोदितम् । प्रसुप्तं मण्डलानीह दद्रुकुष्ठविचर्चिकाः ॥ RKV_153.40 ॥ नश्यन्ति सत्वरं राजंस्तूलराशिरिवानले । धनपुत्रकलत्राणां पूरयेद्वत्सरत्रयात् ॥ RKV_153.41 ॥ यस्तु श्राद्धप्रदस्तत्र पित्ःनुद्दिश्य संक्रमे । तृप्यन्ति पितरस्तस्य पितृदेवो हि भास्करः ॥ RKV_153.42 ॥ इति ते कथितं सर्वमादित्येश्वरमुत्तमम् । सर्वपापहरं दिव्यं सर्वरोगविनाशनम् ॥ RKV_153.43 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदित्येश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिपञ्चाशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 154 श्रीमार्कण्डेय उवाच: नर्मदादक्षिणे कूले तीर्थं कलकलेश्वरम् । विख्यातं सर्वलोकेषु स्वयं देवेन निर्मितम् ॥ RKV_154.1 ॥ अन्धकं समरे हत्वा देवदेवो महेश्वरः । सहितो देवगन्धर्वैः किन्नरैश्च महोरगैः ॥ RKV_154.2 ॥ शङ्खतूर्यनिनादैश्च मृदङ्गपणवादिभिः । वीणावेणुरवैश्चान्यैः स्तुतिभिः पुष्कलादिभिः ॥ RKV_154.3 ॥ गायन्ति सामानि यजूंषि चान्ये छन्दांसि चान्ये ऋचमुद्गिरन्ति । स्तोत्रैर् अनेकैर् अपरे गृणन्ति महेश्वरं तत्र महानुभावाः ॥ RKV_154.4 ॥ प्रमथानां निनादेन कल्कलेन च बन्दिनाम् । यस्मात्प्रतिष्ठितं लिङ्गं तस्माज्जातं तदाख्यया ॥ RKV_154.5 ॥ तत्र तीर्थे तु यः स्नात्वा वीक्षेत्कलकलेश्वरम् । वाजपेयात्परं पुण्यं स लभेन्मानवो भुवि ॥ RKV_154.6 ॥ तेन पुण्येन पूतात्मा प्राणत्यागाद्दिवं व्रजेत् । ÃrƬha÷ परमं यानं गीयमानो ऽप्सरोगणैः ॥ RKV_154.7 ॥ उपभुज्य महाभोगान्कालेन महता ततः । मर्त्यलोके महात्मासौ जायते विमले कुले ॥ RKV_154.8 ॥ ब्राह्मणः सुभगो लोके वेदवेदाङ्गपारगः । व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ RKV_154.9 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कलकलेश्वरतीर्थफलमाहात्म्यवर्णनं नाम चतुःपञ्चाशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 155 श्रीमार्कण्डेय उवाच: अतः परं प्रवक्ष्यामि सर्वतीर्थादनुत्तमम् । उत्तरे नर्मदाकूले शुक्लतीर्थं युधिष्ठिर ॥ RKV_155.1 ॥ तस्य तीर्थस्य चान्यानि पुण्यत्वाच्छुभदर्शनात् । पृथिव्यां सर्वतीर्थानि कलां नार्हन्ति षोडशीम् ॥ RKV_155.2 ॥ युधिष्ठिर उवाच: तस्य तीर्थस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः । भ्रातृभिः सहितः सर्वैस् तथान्यैर् द्विजसत्तमैः ॥ RKV_155.3 ॥ श्रीमार्कण्डेय उवाच: शुक्लतीर्थस्य चोत्पत्तिमाकर्णय नरेश्वर । यस्य संदर्शनादेव ब्रह्महत्या प्रलीयते ॥ RKV_155.4 ॥ नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी । यच्च बाल्यं कृतं पापं दर्शनादेव नश्यति ॥ RKV_155.5 ॥ मोक्षदानि न सर्वत्र शुक्लतीर्थमृते नृप । शुक्लतीर्थस्य माहात्म्यं पुराणे यच्छ्रुतं मया ॥ RKV_155.6 ॥ समागमे मुनीनां तु देवानां हि तथैव च । कथितं देवदेवेन शितिकण्ठेन भारत । कैलासे पर्वतश्रेष्ठे तत्ते संकथयाम्यहम् ॥ RKV_155.7 ॥ पुरा कृतयुगस्यादौ तोषितुं गिरिजापतिम् । तपश्चचार विपुलं विष्णुर्वर्षसहस्रकम् । वायुभक्षो निराहारः शुक्लतीर्थे व्यवस्थितः ॥ RKV_155.8 ॥ ततः प्रत्यक्षतामागाद्देवदेवो महेश्वरः । प्रादुर्भूतस्तु सहसा तत्र तीर्थे नराधिप ॥ RKV_155.9 ॥ क्रोशद्वयमिदं चक्रे भुक्तिमुक्तिप्रदायकम् । तस्मिंस्तीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ॥ RKV_155.10 ॥ गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती । ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥ RKV_155.11 ॥ सर्वौषधीनामशनं प्रधानं सर्वेषु पेयेषु जलं प्रधानम् । निद्रा सुखानां प्रमदा रतीनां सर्वेषु गात्रेषु शिरः प्रधानम् ॥ RKV_155.12 ॥ स्नातस्यापि यथा पुण्यं ललाटं नृपसत्तम । शुक्लतीर्थं तथा पुण्यं नर्मदायां युधिष्ठिर ॥ RKV_155.13 ॥ सरितां च यथा गङ्गा देवतानां जनार्दनः । शुक्लतीर्थं तथा पुण्यं नर्मदायां व्यवस्थितम् ॥ RKV_155.14 ॥ चतुष्पदानां सुरभिर्वर्णानां ब्राह्मणो यथा । प्रधानं सर्वतीर्थानां शुक्लतीर्थं तथा नृप ॥ RKV_155.15 ॥ ग्रहाणां तु यथादित्यो नक्षत्राणां यथा शशी । शिरो वा सर्वगात्राणां धर्माणां सत्यमिष्यते ॥ RKV_155.16 ॥ तथैव पार्थ तीर्थानां शुक्लतीर्थमनुत्तमम् । दुर्विज्ञेयो यथा लोके परमात्मा सनातनः ॥ RKV_155.17 ॥ सुसूक्ष्मत्वादनिर्देश्यः शुक्लतीर्थं तथा नृप । मन्दप्रज्ञत्वमापन्ने महामोहसमन्वितः ॥ RKV_155.18 ॥ शुक्लतीर्थं ना जानाति नर्मदातटसंस्थितम् । बहुनात्र किमुक्तेन धर्मपुत्र पुनः पुनः ॥ RKV_155.19 ॥ शुक्लतीर्थं महापुण्यं सम्प्राप्तं कल्मषक्षयात् । यो ऽत्र दत्ते शुचिर्भूत्वा एकं revÃjaläjalim ॥ RKV_155.20 // कल्पकोटिसहस्राणि पितरस्तेन तर्पिताः ॥ RKV_155.21 ॥ एकः पुत्रो धरापृष्ठे पित्ःणामार्तिनाशनः । चाणक्यो नाम राजाभूच्छुक्लतीर्थं च वेद सः ॥ RKV_155.22 ॥ युधिष्ठिर उवाच: को ऽसौ द्विजवरश्रेष्ठ चाणक्यो नाम नामतः । शुक्लतीर्थस्य यो वेत्ता नान्यो वेत्ता हि कश्चन ॥ RKV_155.23 ॥ केनोपायेन तत्तीर्थं तेन ज्ञातं धरातले । तदहं श्रोतुमिच्छामि परं कौतूहलं हि मे ॥ RKV_155.24 ॥ श्रीमार्कण्डेय उवाच: इक्ष्वाकुप्रभवो राजा नप्ता शुद्धोदनस्य च । चाणक्यो नाम राजर्षिर् बुभुजे पृथिवीमिमाम् ॥ RKV_155.25 ॥ विक्रान्तो matimächÆra÷ सर्वलोकैरवञ्चितः । वञ्चितः सहसा धूर्तवायसाभ्यां नृपोत्तमः ॥ RKV_155.26 ॥ युधिष्ठिर उवाच: कथं स वञ्चितो राजा वायसाभ्यां कुतो ऽथवा । पुरा येन प्रतिज्ञातं धीगर्भेण महात्मना ॥ RKV_155.27 ॥ न जीवे वञ्चितो ऽन्येन प्राणांस्त्यक्ष्ये न संशयः । एतन्मे वद विप्रेन्द्र परं कौतूहलं मम ॥ RKV_155.28 ॥ श्रीमार्कण्डेय उवाच: आत्मानं वञ्चितं ज्ञात्वा तदा संगृह्य वायसौ । प्रेषयामास तीव्रेण दण्डेन यमसादनम् ॥ RKV_155.29 ॥ वायसावूचतुः । सुन्दोपसुन्दयोः पुत्रावावां काकत्वमागतौ । मा वधीस्त्वं महाभाग कस्मिंश्चित्कारणान्तरे ॥ RKV_155.30 ॥ तावावां कृतसंकल्पौ त्वया कोपेन मानद । निरस्तावनिरस्तौ वा यास्यावः परमां गतिम् ॥ RKV_155.31 ॥ तदादेशय राजेन्द्र कृत्वा तव महत्प्रियम् । मुक्तशापौ भविष्यावो ब्रह्मणो वचनं तथा ॥ RKV_155.32 ॥ तच्छ्रुत्वा काकवचनं चाणक्यो नृपसत्तमः । नाहं जीवे विदित्वैवं वञ्चितः केन कर्हिचित् ॥ RKV_155.33 ॥ तस्मात्तीर्थं विजानीतं यमस्य सदने द्विजौ । प्रेषयामि यथान्यायं श्रुत्वा तत्कथयिष्यथः ॥ RKV_155.34 ॥ तेनैव मुक्तौ तौ काकौ स्रक्चन्दनविभूषितौ । शीघ्रगौ प्रेषयामास यमस्य सदनं प्रति ॥ RKV_155.35 ॥ राजोवाच: तत्र धर्मपुरं गत्वा विचरन्तावितस्ततः । यदि पृच्छति धर्मात्मा यमः संयमनो महान् ॥ RKV_155.36 ॥ कुतो वामागतं ब्रूतं केन वा भूषितावुभौ । मदीया भारती तस्य कथनीया ह्यशङ्कितम् ॥ RKV_155.37 ॥ इक्ष्वाकुसंभवो राजा चाणक्यो नाम धार्मिकः । द्वादशाहे मृतस्यास्य तर्पितावशनादिना ॥ RKV_155.38 ॥ तच्छ्रुत्वा वचनं राज्ञो गतौ तौ यमसादनम् । krŬitau प्राङ्गणे तस्य स्रक्चन्दनविभूषितौ । धर्मराजेन तौ दृष्टौ पृष्टौ धृष्टौ च वायसौ ॥ RKV_155.39 ॥ यम उवाच: कुतः स्थानात्समायातौ केन वा भूषितावुभौ । वृत्तं वै कथ्यतामेतद्वायसावविशङ्कया ॥ RKV_155.40 ॥ काकावूचतुः । इक्ष्वाकुसम्भवो राजा चाणक्यो नाम धार्मिकः । द्वादशाहे मृतस्यास्य तर्पितावशनादिभिः ॥ RKV_155.41 ॥ तयोस्तद्वचनं श्रुत्वा सदा वैवस्वतो यमः । चित्रगुप्तं कलिं कालं वीक्ष्यताम् इदम् अब्रवीत् ॥ RKV_155.42 ॥ अण्डजस्वेदजातीनां भूतानां सचराचरे । विहितं लोककर्त्ःणां सान्निध्यं ब्रह्मणा मम ॥ RKV_155.43 ॥ गतः कुत्र दुराचारश्चाणक्यो नामतस्त्विह । अन्विष्यतां पुराणेषु त्वितिहासेषु या गतिः ॥ RKV_155.44 ॥ ततस् तैर् धर्मपालैस् तु धर्मराजप्रचोदितैः । निरीक्षिता पुराणोक्ता कर्मजा गतिरागतिः ॥ RKV_155.45 ॥ ततः प्रोवाच वचनं धर्मो धर्मभृतां वरः । शृण्वतां धर्मपालानां मेघगम्भीरया गिरा ॥ RKV_155.46 ॥ शुक्लतीर्थे मृतानां तु नर्मदाविमले जले । अण्डजस्वेदजातीनां न गतिर्मम सन्निधौ ॥ RKV_155.47 ॥ तत्तीर्थं धार्मिकं लोके ब्रह्मविष्णुमहेश्वरैः । निर्मितं परया भक्त्या लोकानां हितकाम्यया ॥ RKV_155.48 ॥ पापोपपातकैर्युक्ता ये नरा नर्मदाजले । शुक्लतीर्थे मृताः शुद्धा न ते मद्विषयाः क्वचित् ॥ RKV_155.49 ॥ एतच्छ्रुत्वा तु वचनं तौ काकौ yamabhëitam । आगतौ शीघ्रगौ पार्थ दृष्ट्वा यमपुरं महत् ॥ RKV_155.50 ॥ पृष्टौ तौ प्रणतौ राज्ञा यथावृत्तं यथाश्रुतम् । कथयामासतुः पार्थ दानवौ काकतां गतौ ॥ RKV_155.51 ॥ अस्मात्स्थानाद्गतावावां यमस्य पुरमुत्तमम् । पृथिव्या दक्षिणे भागे ह्यतीत्य बहुयोनिजम् ॥ RKV_155.52 ॥ तत्पुरं कामगं दिव्यं स्वर्णप्राकारतोरणम् । अनेकगृहसम्बाधं maïikäcanabhÆ«itam // RKV_155.53 // चतुष्पथैश्चत्वरैश्च घण्टामार्गोपशोभितम् । उद्यानवनसंछन्नं पद्मिनीखण्डमन्दितम् ॥ RKV_155.54 ॥ हंससारससंघुष्टं कोकिलाकुलसंकुलम् । सिंहव्याघ्रगजाकीर्णम् ऋक्षवानरसेवितम् ॥ RKV_155.55 ॥ नरनारीसमाकीर्णं नित्योत्सवविभूषितम् । शंखदुन्दुभिर्निर्घोषैर् वीणावेणुनिनादितम् ॥ RKV_155.56 ॥ यममार्गे ऽपि विहितं स्वर्गलोकमिवापरम् । गतौ तत्र पुनश्चान्यैर्यमदूतैर्यमाज्ञया ॥ RKV_155.57 ॥ विदितौ प्रेषितौ तत्र यत्र देवो जगत्प्रभुः । प्राणस्य भीत्या दृष्टो ऽसौ सिंहासनगतः प्रभुः ॥ RKV_155.58 ॥ महाकायो महाजङ्घो महास्कन्धो महोदरः । महावक्षा महाबाहुर् महावक्त्रेक्षणो महान् ॥ RKV_155.59 ॥ mahÃmahi«amÃrƬho महामुकुटभूषितः । तत्रान्यश्च कलिः कालश्चित्रगुप्तो महामतिः ॥ RKV_155.60 ॥ समागतौ तदा दृष्टौ मध्ये ज्वलितपावकौ । पुण्यपापानि जन्तूनां श्रुतिस्मृत्यर्थपारगौ ॥ RKV_155.61 ॥ विचारयन्तौ सततं तिष्ठाते तौ दिवानिशम् । ततो ह्यावां प्रणामान्ते यमेन यममूर्तिना ॥ RKV_155.62 ॥ पृष्टावागमने हेतुं तमब्रूव शृणुष्व तत् । उज्जयिन्यां महीपालश्चाणक्यो ऽभूत् प्रतापवान् ॥ RKV_155.63 ॥ द्वादशाहे मृतस्यास्य भुक्त्वा प्राप्तौ यमालयम् । ततो ऽस्माकं वचः श्रुत्वा कम्पयित्वा शिरो यमः ॥ RKV_155.64 ॥ उवाच वचनं सत्यं सभामध्ये हसन्निव । अस्ति तत्कारणं येन चाणक्यः पापपूरुषः ॥ RKV_155.65 ॥ नायातो मम लोके तु सर्वपापभयंकरे । शुक्लतीर्थे मृतानां तु नर्मदायां परं पदम् ॥ RKV_155.66 ॥ जायते सर्वजन्तूनां नात्र काचिद्विचारणा । अवशः स्ववशो वापि जन्तुस्तत्क्षेत्रमण्डले ॥ RKV_155.67 ॥ मृतः स वै न सन्देहो रुद्रस्यानुचरो भवेत् । तद्धर्मवचनं श्रुत्वा निर्गत्य नगराद्बहिः ॥ RKV_155.68 ॥ पश्यन्तौ विविधां घोरां नरके लोकयातनाम् । त्रिंशत्कोट्यो हि घोराणां नरकाणां नृपोत्तम ॥ RKV_155.69 ॥ दृष्टा भीतौ परामार्तिगतौ तत्र महापथि । नरको रौरवस्तत्र महारौरव एव च ॥ RKV_155.70 ॥ पेषणः शोषणश्चैव कालसूत्रो ऽस्थिभञ्जनः । तामिस्रश्चान्धतामिस्रः कृमिपूतिवहस्तथा ॥ RKV_155.71 ॥ दृष्टश्चान्यो महाज्वालस्तत्रैव विषभोजनः । नरकौ दंशमशकौ तथा यमलपर्वतौ ॥ RKV_155.72 ॥ नदी वैतरणी दृष्टा सर्वपापप्रणाशिनी । शीतलं सलिलं यत्र पिबन्ति ह्यमृतोपमम् ॥ RKV_155.73 ॥ तदेव नीरं पापानां शोणितं परिवर्तते । असिपत्रवनं चान्यद्दृष्टान्या महती शिला ॥ RKV_155.74 ॥ अग्निपुंजनिभाकारा विशाला शाल्मली परा । इत्यादयस्तथैवान्ये शतसाहस्रसंज्ञिताः ॥ RKV_155.75 ॥ घोरघोरतरा दृष्टाः क्लिश्यन्ते यत्र मानवाः । वाचिकैर्मानसैः पापैः कर्मजैश्च पृथग्विधैः ॥ RKV_155.76 ॥ अहंकारकृतैर् दोषैर् मायावचनपूर्वकैः । पिता माता गुरुर्भ्राता अनाथा विकलेन्द्रियाः ॥ RKV_155.77 ॥ भ्रमन्ति नोद्धृता येषां गतिस्तेषां हि रौरवे । तत्र ते द्वादशाब्दानि क्षपित्वा रौरवे ऽधमाः ॥ RKV_155.78 ॥ इह मानुष्यके लोके दीनान्धाश्च भवन्ति ते । देवब्रह्मस्वहर्त्ःणां नराणां पापकर्मणाम् ॥ RKV_155.79 ॥ महारौरवमाश्रित्य ध्रुवं वासो यमालये । ततः कालेन महता पापाः पापेन वेष्टिताः ॥ RKV_155.80 ॥ जायन्ते कण्टकैर्भिन्नाः कोशे वा कोशकारकाः । मृगपक्षिविहङ्गानां घातका मांसभक्षकाः ॥ RKV_155.81 ॥ पेषणं नरकं यान्ति शोषणं जीवबन्धनात् । तत्रत्यां यातनां घोरां सहित्वा शास्त्रचोदिताम् ॥ RKV_155.82 ॥ इह मानुष्यतां प्राप्य पङ्ग्वन्धबधिरा नराः । गवार्थे ब्राह्मणार्थे च ह्यनृतं वदतामिह ॥ RKV_155.83 ॥ पतनं जायते पुंसां नरके कालसूत्रके । तत्रत्या यातना घोरा विहिता शास्त्रकर्तृभिः ॥ RKV_155.84 ॥ भुक्त्वा समागता ह्यत्र ते यास्यन्त्यन्त्यजां गतिम् । बन्धयन्ति च ये जीवांस्त्यक्त्वात्मकुलसन्ततिम् ॥ RKV_155.85 ॥ पतन्ति नात्र सन्देहो नरके ते ऽस्थिभञ्जने । तत्र वर्षशतस्यान्त इह मानुष्यतां गताः ॥ RKV_155.86 ॥ कुब्जा वामनकाः पापा जायन्ते दुःखभागिनः । ये त्यजन्ति स्वकां भार्यां mƬhÃ÷ पण्डितमानिनः ॥ RKV_155.87 ॥ ते यान्ति नरकं घोरं तामिस्रं नात्र संशयः । तत्र वर्षशतस्यान्ते इह मानुष्यतां गताः ॥ RKV_155.88 ॥ दुश्चर्माणो दुर्भगाश्च जायन्ते मानवा हि ते । मानकूटं तुलाकूटं कूटकं तु वदन्ति ये ॥ RKV_155.89 ॥ नरके ते ऽन्धतामिस्रे प्रपच्यन्ते नराधमाः । शतसाहस्रिकं कालमुषित्वा तत्र ते नराः ॥ RKV_155.90 ॥ इह शत्रुगृहे त्वन्धा भ्रमन्ते दीनमूर्तयः । पितृदेवद्विजेभ्यो ऽन्नमदत्त्वा ये ऽत्र भुञ्जते ॥ RKV_155.91 ॥ नरके कृमिभक्ष्ये ते पतन्ति स्वात्मपोषकाः । ततः प्रसूतिकाले हि कृमिभुक्तश्च सव्रणः ॥ RKV_155.92 ॥ जायते ऽशुचिगन्धो ऽत्र परभाग्योपजीवकः । स्वकर्मविच्युताः पापा वर्णाश्रमविवर्जिताः ॥ RKV_155.93 ॥ नरके पूयसम्पूर्णे क्लिश्यन्ते ह्ययुतं समाः । पूर्णे तत्र ततः काले प्राप्य मानुष्यकं भवम् ॥ RKV_155.94 ॥ उद्वेजनीया भूतानां जायन्ते व्याधिभिर्वृताः । अग्निदो गरदश्चैव लोभमोहान्वितो नरः ॥ RKV_155.95 ॥ नरके विषसम्पूर्णे निमज्जति दुरात्मवान् । तत्र वर्षशतात्कालादुन्मज्जनमवस्थितः ॥ RKV_155.96 ॥ भुवि मानुषतां प्राप्य कृपणो जायते पुनः । पादुकोपानहौ छत्रं शय्यां प्रावरणानि च ॥ RKV_155.97 ॥ अदत्त्वा दंशमशकैर्भक्ष्यन्ते जन्यसप्ततिम् । piturdravyÃpahartÃrastìanakroÓane रताः ॥ RKV_155.98 ॥ pŬanaæ क्रियते तेषां यत्र तौ युग्मपर्वतौ । या सा वैतरणी घोरा नदी रक्तप्रवाहिनी ॥ RKV_155.99 ॥ पिबन्ति रुधिरं तत्र ये ऽभियान्ति रजस्वलाम् । असिपत्रवने घोरे pŬyante पापकारिणः ॥ RKV_155.100 // parapŬÃkarà नित्यं ये नरो ऽन्त्यजगामिनः । गुरुदाररतानां तु महापातकिनामपि ॥ RKV_155.101 // शिलावगूहनं तेषां जायते जन्मसप्ततिम् । ज्वलन्तीमायसीं घोरां बहुकण्टकसंवृताम् ॥ RKV_155.102 // शाल्मलीं ते ऽवगूहन्ति परदाररता हि ये । परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च ॥ RKV_155.103 // अरण्ये निर्जले देशे स भवेत्क्रूरराक्षसः । देवस्वं ब्राह्मणस्वं च लोभेनैवाहरेच्च यः ॥ RKV_155.104 // स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति । एवमादीनि पापानि भुञ्जन्ते यमशासनात् ॥ RKV_155.105 // येषां तु दर्शनादेव श्रवणाज्जायते भयम् । तथा दानफलं चान्ये भुञ्जाना यममन्दिरे ॥ RKV_155.106 // दृष्टाः श्रुतं कथयतां दूतानां च यमाज्ञया । रथैरन्ये गजैरन्ये केचिद्वाजिभिर् आवृताः ॥ RKV_155.107 // दृष्टास्तत्र महाभाग तपःसंचयसंस्थिताः । गोदाता स्वर्णदाता च भूमिरत्नप्रदा नराः ॥ RKV_155.108 // शय्याशनगृहादीनां स लोकः कामदो नृणाम् । अन्नं पानीयसहितं ददते ये ऽत्र मानवाः ॥ RKV_155.109 // तत्र तृप्ताः सुसंतुष्टाः krŬante यमसादने । अत्र यद्दीयते दानमपि वालाग्रमात्रकम् ॥ RKV_155.110 // तदक्षयफलं सर्वं शुक्लतीर्थे नृपोत्तम । एतत्ते कथितं सर्वं यद्दृष्टं यच्च वै श्रुतम् ॥ RKV_155.111 // कुरुष्व यदभिप्रेतं यदि शक्नोषि मुच्यताम् । तयोस्तद्वचनं श्रुत्वा चाणक्यो हृष्टमानसः ॥ RKV_155.112 // विसर्जयामास खगावभिनन्द्य पुनःपुनः । ताभ्यां गताभ्यां सर्वस्वं दत्त्वा विप्रेषु भारत ॥ RKV_155.113 // कामक्रोधौ परित्यज्य जगामामरपर्वतम् । तत्र बद्ध्वोडुपं gìhaæ कृष्णरज्ज्वावलम्बितम् ॥ RKV_155.114 // प्लवमानो ऽशु ध्यायन्देवं जनार्दनम् । आरोग्यं भास्करादिच्छेद्धनं वै जातवेदसः ॥ RKV_155.115 // प्राप्नोति ज्ञानमीशानान्मोक्षं प्राप्नोति केशवात् । नीलं रक्तं तदभवन्मेचकं यद्धि सूत्रकम् ॥ RKV_155.116 // शुद्धस्फटिकसङ्काशं दृष्ट्वा रज्जुं महामतिः । आप्लुत्य विमले तोये गतो ऽसौ वैष्णवं पदम् ॥ RKV_155.117 // गायन्ति यद्वेदविदः पुराणं नारायणं शाश्वतमच्युताह्वयम् । प्राप्तः स तं राजसुतो महात्मा निक्षिप्य देहं शुभशुक्लतीर्थे ॥ RKV_155.118 // एषा ते कथिता राजन्सिद्धिश्चाणक्यभूभृतः । तथान्यत्तव वक्ष्यामि शृणुष्वैकाग्रमानसः ॥ RKV_155.119 // || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चाणक्यसिद्धिप्राप्तिवर्णनं नाम पञ्चपञ्चाशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 156 श्रीमार्कण्डेय उवाच: नास्ति लोकेषु तत्तीर्थं पृथिव्यां यन्नरेश्वर । शुक्लतीर्थेन सदृशमुपमानेन गीयते ॥ RKV_156.1 ॥ शुक्लतीर्थं महातीर्थं नर्मदायां व्यवस्थितम् । प्रागुदक्प्रवणे देशे मुनिसङ्घनिषेवितम् ॥ RKV_156.2 ॥ वैशाखे च तथा मासि कृष्णपक्षे चतुर्दशी । कैलासादुमया सार्द्धं स्वयमायाति शङ्करः ॥ RKV_156.3 ॥ मध्याह्नसमये स्नात्वा पश्यत्यात्मानमात्मना । ब्रह्मविष्ण्विन्द्रसहितः शुक्लतीर्थे समाहितः ॥ RKV_156.4 ॥ कार्त्तिक्यां तु विशेषेण वैशाख्यां च नरोत्तम । ब्रह्मविष्णुमहादेवान् स्नात्वा पश्यति तद्दिने ॥ RKV_156.5 ॥ देवराजः सुरैः सार्द्धं वायुमार्गव्यवस्थितः । कृष्णपक्षे चतुर्दश्यां स्नात्वा पश्यति शङ्करम् ॥ RKV_156.6 ॥ गन्धर्वाप्सरसो यक्षाः सिद्धविद्याधरोरगाः । तद्दिने ते ऽपि देवेशं दृष्ट्वा मुञ्चन्ति किल्बिषम् ॥ RKV_156.7 ॥ अर्धयोजनविस्तारं तदर्द्धेनैव चायतम् । शुक्लतीर्थं महापुण्यं महापातकनाशनम् ॥ RKV_156.8 ॥ यत्र स्थितैः प्रदृश्यन्ते वृक्षाग्राणि नरोत्तमैः । तत्र स्थिता महापापैर् मुच्यन्ते पूर्वसंचितैः ॥ RKV_156.9 ॥ पापोपपातकैर्युक्तो नरः स्नात्वा प्रमुच्यते । उपार्जिता विनश्येत भ्रूणहत्यापि दुस्त्यजा ॥ RKV_156.10 ॥ यस्मात्तत्रैव देवेश उमया सह तिष्ठति । वैशाख्यां च विशेषेण कैलासादेति शङ्करः ॥ RKV_156.11 ॥ तेन तीर्थं महापुण्यं सर्वपातकनाशनम् । कथितं ब्रह्मणा पूर्वं मया तव तथा नृप ॥ RKV_156.12 ॥ रजकेन यथा धौतं वस्त्रं भवति निर्मलम् । तथा तत्र वपुःस्नानं पुरुषस्य भवेच्छुचि ॥ RKV_156.13 ॥ पूर्वे वयसि पापानि कृत्वा पुष्टानि मानवः । अहोरात्रोषितो भूत्वा शुक्लतीर्थे व्यपोहति ॥ RKV_156.14 ॥ शुक्लतीर्थे महाराज राकां revÃjaläjalim । कल्पकोटिसहस्राणि दत्त्वा स्युः पितरः शिवाः ॥ RKV_156.15 ॥ न माता न पिता बन्धुः पतनं नरकार्णवे । उद्धरन्ति यथा पुण्यं शुक्लतीर्थे नरेश्वर ॥ RKV_156.16 ॥ तपसा ब्रह्मचर्येण न तां गच्छन्ति सद्गतिम् । शुक्लतीर्थे मृतो जन्तुर्देहत्यागेन यां लभेत् ॥ RKV_156.17 ॥ कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशीम् । घृतेन स्नापयेद् देवमुपोष्य प्रयतो नरः ॥ RKV_156.18 ॥ स्नात्वा प्रभाते रेवायां दद्यात्सघृतकम्बलम् । सहिरण्यं यथाशक्ति देवमुद्दिश्य शङ्करं ॥ RKV_156.19 ॥ देवस्य पूरणं कुर्याद्घृतेन घृतकम्बलम् । स गच्छति महातेजाः शिवलोकं मृतो नरः ॥ RKV_156.20 ॥ एकविंशकुलोपेतो यावदाभूतसम्प्लवम् । शुक्लतीर्थे नरः स्नात्वा ह्युमां रुद्रं च यो ऽर्चयेत् ॥ RKV_156.21 ॥ गन्धपुष्पादिधूपैश्च सो ऽश्वमेधफलं लभेत् । मासोपवासं यः कुर्यात् तत्र तीर्थे नरेश्वर ॥ RKV_156.22 ॥ मुच्यते स महत्पापैः सप्तजन्मसुसंचितैः । उष्ट्रीक्षीरमविक्षीरं नवश्राद्धे च भोजनम् ॥ RKV_156.23 ॥ वृषलीगमनं चैव तथाभक्ष्यस्य भक्षणम् । अविक्रये ऽनृते पापं माहिषे ऽयाज्ययाजके ॥ RKV_156.24 ॥ वार्द्धुष्ये पङ्क्तिगरदे देवब्राह्मणदूषके । एवमादीनि पापानि तथान्यान्यपि भारत ॥ RKV_156.25 ॥ चान्द्रायणेन नश्यन्ति शुक्लतीर्थे न संशयः । शुक्लतीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः ॥ RKV_156.26 ॥ तस्य ते द्वादशाब्दानि तृप्तिं यान्ति सुतर्पिताः । पादुकोपानहौ छत्रं शय्यामासनम् एव च ॥ RKV_156.27 ॥ सुवर्णं धनधान्यं च श्राद्धं युक्तहलं तथा । अन्नं पानीयसंहितं तस्मिंस्तीर्थे ददन्ति ये ॥ RKV_156.28 ॥ हृष्टाः पुष्टा मृता यान्ति शिवलोकं न संशयः । तत्र तीर्थे तु यो भक्त्या शिवमुद्दिश्य भारत ॥ RKV_156.29 ॥ भिक्षामात्रं तथान्नं ये ते ऽपि स्वर्यान्ति वै नराः । यज्विनां व्रतिनां चैव तत्र तीर्थनिवासिनाम् ॥ RKV_156.30 ॥ अपि वालाग्रमात्रं हि दत्तं भवति चाक्षयम् । अग्निप्रवेशं यः कुर्याच्छुक्लतीर्थे समाहितः ॥ RKV_156.31 ॥ रागद्वेषविनिर्मुक्तो हृदि ध्यात्वा जनार्दनम् । सर्वकामसुसम्पूर्णः स गच्छेद् वारुणं पुरम् ॥ RKV_156.32 ॥ न रोगो न जरा तत्र यत्र देवो ऽंभसां पतिः । अनाशकं तु यः कुर्यात् तस्मिंस्तीर्थे युधिष्ठिर ॥ RKV_156.33 ॥ अनिवर्तिका गतिस् तस्य रुद्रलोकाद् असंशयम् । अवशः स्ववशो वापि जन्तुस्तत्क्षेत्रमण्डले ॥ RKV_156.34 ॥ मृतः स तु न सन्देहो रुद्रस्यानुचरो भवेत् । शुक्लतीर्थे तु यः कन्यां शक्त्या दद्याद् अलंकृताम् ॥ RKV_156.35 ॥ विधिना यो नृपश्रेष्ठ कुरुते वृषमोक्षणम् । तस्य यत् फलम् उद्दिष्टं पुराणे rudrabhëitam ॥ RKV_156.36 // तदहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप । यावन्तो रोमकूपाः स्युः सर्वाङ्गेषु पृथक्पृथक् ॥ RKV_156.37 ॥ तावद् वर्षसहस्राणि रुद्रलोके महीयते । शुक्लतीर्थे तु यद् दत्तं ग्रहणे चन्द्रसूर्ययोः ॥ RKV_156.38 ॥ वर्धते तद्गुणं तावद्दिनानि दश पञ्च च । शुक्लतीर्थे शुचिर्भूत्वा यः करोति प्रदक्षिणम् ॥ RKV_156.39 ॥ पृथ्वी प्रदक्षिणा तेन कृता यत्तस्य तत्फलम् । शोभनं मिथुनं यस्तु रुद्रम् उद्दिश्य पूजयेत् ॥ RKV_156.40 ॥ सप्त जन्मानि तस्यैव वियोगो न च वै क्वचित् । एतत्ते कथितं राजन् संक्षेपेण फलं महत् ॥ RKV_156.41 ॥ शुक्लतीर्थस्य यत्पुण्यं यथा देवाच्छ्रुतं मया । य इदं शृणुयाद्भक्त्या पुराणे विहितं फलम् ॥ RKV_156.42 ॥ स लभेन्नात्र सन्देहः सत्यं सत्यं पुनः पुनः । पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥ RKV_156.43 ॥ मोक्षार्थी लभते मोक्षं स्नानदानफलं महत् ॥ RKV_156.44 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शुक्लतीर्थमहात्म्यवर्णनं नाम षट्पञ्चाशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 157 श्रीमार्कण्डेय उवाच: तस्यैवानन्तरं राजञ्छुक्लतीर्थसमीपतः । वासुदेवस्य तीर्थं तु सर्वलोकेषु पूजितम् ॥ RKV_157.1 ॥ तद्धि पुण्यं सुविख्यातं नर्मदायां पुरातनम् । यत्र हुङ्कारमात्रेण रेवा क्रोशं जगाम सा ॥ RKV_157.2 ॥ यदा प्रभृति राजेन्द्र हुङ्कारेण गता सरित् । तदाप्रभृति स स्वामी हुङ्कारः शब्दितो बुधैः ॥ RKV_157.3 ॥ हुङ्कारतीर्थे यः स्नात्वा पश्यत्यव्ययमच्युतम् । स मुच्यते नरः पापैः सप्तजन्म कृतैरपि ॥ RKV_157.4 ॥ संसारार्णवमग्नानां नराणां पापकर्मिणाम् । नैवोद्धर्ता जगन्नाथं विना नारायणं परः ॥ RKV_157.5 ॥ सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पितम् । तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥ RKV_157.6 ॥ सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् । येषां हृदिस्थो भगवान्मङ्गलायतनो हरिः ॥ RKV_157.7 ॥ यद् अन्यद् देवतार्चायाः फलं प्राप्नोति मानवः । sëÂÃÇgapraïipÃtena तत्फलं लभते हरेः ॥ RKV_157.8 ॥ रेणुगुण्ठितगात्रस्य यावन्तो ऽस्य रजःकणाः । तावद्वर्षसहस्राणि विष्णुलोके महीयते ॥ RKV_157.9 ॥ सम्मार्जनाभ्युक्षणलेपनेन तदालये नश्यति सर्वपापम् । नारी नराणां परया तु भक्त्या दृष्ट्वा तु रेवां नरसत्तमस्य ॥ RKV_157.10 ॥ येनार्चितो भगवान्वासुदेवो जन्मार्जितं नश्यति तस्य पापम् । स याति लोकं गरुडध्वजस्य विधूतपापः सुरसङ्घपूज्यताम् ॥ RKV_157.11 ॥ शाठ्येनापि नमस्कारं प्रयुञ्जंश् चक्रपाणिनः । सप्तजन्मार्जितं पापं गच्छत्याशु न संशयः ॥ RKV_157.12 ॥ पूजायां प्रीयते रुद्रो जपहोमैर् दिवाकरः । शङ्खचक्रगदापाणिः प्रणिपातेन तुष्यति ॥ RKV_157.13 ॥ भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् । विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम् ॥ RKV_157.14 ॥ हुङ्कारतीर्थे राजेन्द्र शुभं वा यदि वाशुभम् । यत्कृतं पुरुषव्याघ्र तन्नश्यति न कर्हिचित् ॥ RKV_157.15 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हुङ्कारस्वामितीर्थमाहात्म्यवर्णनं नाम सप्तपञ्चाशदधिकशततमो ऽध्यायः ॥ RKV अध्याय 158 श्रीमार्कण्डेय उवाच: ततो गच्छेत्परं तीर्थं सङ्गमेश्वरमुत्तमम् । नर्मदादक्षिणे कूले सर्वपापभयापहम् ॥ RKV_158.1 ॥ धनदस्तत्र विश्रान्तो मुहूर्तं नृपसत्तम । पितृलोकात्समायातः कैलासं धरणीधरम् ॥ RKV_158.2 ॥ प्रत्ययार्थं नृपश्रेष्ठ ह्यद्यापि धरणीतले । कृष्णवर्णा हि pëÃïà दृश्यन्ते स्फटिकोज्ज्वलाः ॥ RKV_158.3 ॥ विन्ध्यनिर्झरनिष्क्रान्ता पुण्यतोया सरिद्वरा । प्रविष्टा नर्मदातोये सर्वपापप्रणाशने ॥ RKV_158.4 ॥ सङ्गमे तत्र यः स्नात्वा पूजयेत् सङ्गमेश्वरम् । अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्य् असंशयम् ॥ RKV_158.5 ॥ घण्टापताकावितनं यो ददेत्सङ्गमेश्वरे । हंसयुक्तविमानस्थो दिव्यस्त्रीशतसंवृतः ॥ RKV_158.6 ॥ स रुद्रपदमाप्नोति रुद्रस्यानुचरो भवेत् । दधि भक्ते न देवस्य यः कुर्याल्लिङ्गपूरणम् ॥ RKV_158.7 ॥ सिक्थसंख्यं शिवे लोके स वसेत् कालम् ईप्सितम् । श्रीफलैः पूरयेल्लिङ्गं निःस्वो भूत्वा भवस्य तु ॥ RKV_158.8 ॥ सो ऽपि तत्फलमाप्नोति गतः स्वर्गे नरेश्वर । अक्षया सन्ततिस्तस्य जायते सप्तजन्मसु ॥ RKV_158.9 ॥ स्नपनं देवदेवस्य दध्ना मधुघृतेन वा । यः करोति विधानेन तस्य पुण्यफलं शृणु ॥ RKV_158.10 ॥ धृतक्षीरवहा नद्यो यत्र वृक्षा मधुस्रवाः । तत्र ते मानवा यान्ति सुप्रसन्ने महेश्वरे ॥ RKV_158.11 ॥ पत्रं पुष्पं फलं तोयं यस्तु दद्यान्महेश्वरे । तत्सर्वं सप्तजन्मानि ह्यक्षयं फलम् अश्नुते ॥ RKV_158.12 ॥ सर्वेषामेव पात्राणां महापात्रं महेश्वरः । तस्मात् सर्वप्रयत्नेन पूजनीयो महेश्वरः ॥ RKV_158.13 ॥ ब्रह्मचर्यस्थितो नित्यं यस्तु पूजयते शिवम् । इह जीवन्स देवेशो मृतो गच्छेद् अनामयम् ॥ RKV_158.14 ॥ शिवे तु पूजिते पार्थ यत्फलं प्राप्यते बुधैः । योगीन्द्रे चैव तत्पार्थ पूजिते लभते फलम् ॥ RKV_158.15 ॥ ते धन्यास्ते महात्मानस् तेषां जन्म सुजीवितम् । येषां गृहेषु भुञ्जन्ति शिवभक्तिरता नराः ॥ RKV_158.16 ॥ संनिरुध्येन्द्रियग्रामं यत्रयत्र वसेन्मुनिः । तत्र तत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥ RKV_158.17 ॥ यत्फलं वेदविदुषि भोजिते शतसंख्यया । तत्फलं जायते पार्थ ह्येकेन शिवयोगिना ॥ RKV_158.18 ॥ यत्र भुञ्जति भस्माङ्गी मूर्खो वा यदि पण्डितः । तत्र भुञ्जति देवेशः सपत्नीको वृषध्वजः ॥ RKV_158.19 ॥ विप्राणां वेदविदुषां कोटिं संभोज्य यत्फलम् । भिक्षामात्रप्रदानेन तत्फलं शिवयोगिनाम् ॥ RKV_158.20 ॥ सङ्गमेश्वरमासाद्य प्राणत्यागं करोति यः । न तस्य पुनरावृत्तिः शिवलोकात् कदाचन ॥ RKV_158.21 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सङ्गमेश्वरतीर्थमाहात्म्यवर्णनं nÃmëÂapa¤cÃÓadadhikaÓatatamo ऽध्यायः ॥ RKV अध्याय 159 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महाराज तीर्थं परमपावनम् । नर्मदायां सुदुष्प्रापं सिद्धं ह्यनरकेश्वरम् ॥ RKV_159.1 ॥ तस्मिंस्तीर्थे नरः स्नात्वा पापकर्मापि भारत । न पश्यति महाघोरं नरकद्वारसंज्ञिकम् ॥ RKV_159.2 ॥ युधिष्ठिर उवाच: शुभाशुभफलैस्तात भुक्तभोगा नरास्त्विह । जायन्ते लक्षणैर्यैस्तु तानि मे वद सत्तम ॥ RKV_159.3 ॥ यथा निर्गच्छते जीवस्त्यक्त्वा देहं न पश्यति । तथा गच्छन्पुनर्देहं पञ्चभूतसमन्वितः ॥ RKV_159.4 ॥ त्वगस्थिमांसमेदोऽसृक्केशस्नायुशतैः सह । विण्मूत्ररेतःसङ्घाते का संज्ञा जायते नृणाम् ॥ RKV_159.5 ॥ एवमुक्तः स मार्कण्डः कथयामास योगवित् । ध्यात्वा सनातनं सर्वं देवदेवं महेश्वरम् ॥ RKV_159.6 ॥ मार्कण्डेय उवाच: शृणु पार्थ महाप्रश्नं कथयामि यथाश्रुतम् । सकाशाद्ब्रह्मणः पूर्वमृषिदेवसमागमे ॥ RKV_159.7 ॥ गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् । इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ RKV_159.8 ॥ अचीर्णप्रायश्चित्तानां यमलोके ह्यनेकधा । यातनाभिर्वियुक्तानामनेकां जीवसन्ततिम् ॥ RKV_159.9 ॥ गत्वा मनुष्यभावे तु पापचिह्ना भवन्ति ते । तत्ते ऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप ॥ RKV_159.10 ॥ सहित्वा यातनां सर्वां गत्वा वैवस्वतक्षयम् । विस्तीर्णयातना ये तु लोकमायान्ति चिह्निताः ॥ RKV_159.11 ॥ गद्गदो ऽनृतवादी स्यान्मूकश्चैव गवानृते । ब्रह्महा जायते कुष्ठी श्यावदन्तस्तु मद्यपः ॥ RKV_159.12 ॥ कुनखी स्वर्णहरणाद् दुःश्चर्मा गुरुतल्पगः । संयोगी हीनयोनिः स्याद् दरिद्रो ऽदत्तदानतः ॥ RKV_159.13 ॥ ग्रामशूकरतां याति ह्ययाज्ययाजको नृप । खरो वै बहुयाजी स्याच्छ्वानिमन्त्रितभोजनात् ॥ RKV_159.14 ॥ अपरीक्षितभोजी स्याद्वानरो विजने वने । वितर्जको ऽथ मार्जारः खद्योतः कक्षदाहतः ॥ RKV_159.15 ॥ अविद्यां यः प्रयच्छेत बलीवर्दो भवेद्धि सः । अन्नं पर्युषितं विप्रे ददानः क्लीबतां व्रजेत् ॥ RKV_159.16 ॥ मात्सर्यादथ जात्यन्धो जन्मान्धः पुस्तकं हरन् । फलान्याहरतो ऽपत्यं म्रियते नात्र संशयः ॥ RKV_159.17 ॥ मृतो वानरतां याति तन्मुक्तो ऽथ galìavÃn । अदत्त्वा भक्षयंस्तानि ह्यनपत्यो भवेन्नरः ॥ RKV_159.18 ॥ हरन्वस्त्रं भवेद्गोधा गरदः पवनाशनः । प्रव्राजी गमनाद् राजन् भवेन् मरुपिशाचकः ॥ RKV_159.19 ॥ वातको जलहर्ता च धान्यहर्ता च मूषकः । अप्राप्तयौवनां गच्छन् भवेत् सर्प इति श्रुतिः ॥ RKV_159.20 ॥ gurudÃrÃbhilëŠca कृकलासो भवेच्चिरम् । जलप्रस्रवणं यस्तु भिन्द्यान्मत्स्यो भवेन्नरः ॥ RKV_159.21 ॥ अविक्रेयान् विक्रयन् वै विकटाक्षो भवेन्नरः । अयोनिगो वृको हि स्याद् उलूकः क्रयवञ्चनात् ॥ RKV_159.22 ॥ मृतस्यैकादशाहे तु भुञ्जानः श्वोपजायते । प्रतिश्रुत्य द्विजायार्थम् अददन् मधुको भवेत् ॥ RKV_159.23 ॥ राज्ञीगमाद्भवेद्दुष्टतस्करो विड्वराहकः । परिवादी द्विजातीनां लभते काच्छपीं तनुम् ॥ RKV_159.24 ॥ व्रजेद्देवलको राजन्योनिं चाण्डालसंज्ञिताम् । दुर्भगः फलविक्रेता वृश्चिको वृषलीपतिः ॥ RKV_159.25 ॥ मार्जारो ऽग्निं पदा स्पृष्ट्वा रोगवान्परमांसभुक् । सोदर्यागमनात्षण्ढो दुर्गन्धश्च सुगन्धहृत् ॥ RKV_159.26 ॥ ग्रामभट्टो दिवाकीर्तिर् दैवज्ञो गर्दभो भवेत् । कुपण्डितः स्यान्मार्जारो भषणो व्यास एव च ॥ RKV_159.27 ॥ स एव दृश्यते राजन्प्रकाशात् परमर्मणाम् । यद्वा तद्वापि पारक्यं स्वल्पं वा यदि वा बहु ॥ RKV_159.28 ॥ कृत्वा वै योनिमाप्नोति तैरश्चीं नात्र संशयः । एवमादीनि चान्यानि चिह्नानि नृपसत्तम ॥ RKV_159.29 ॥ स्वकर्मविहितान्येव दृश्यन्ते यैस्तु मानवाः । ततो जन्म ततो मृत्युः सर्वजन्तुषु भारत ॥ RKV_159.30 ॥ जायते नात्र सन्देहः समीभूते शुभाशुभे । स्त्रीपुंसोः सम्प्रयोगेण विषुद्धे शुक्रशोणिते ॥ RKV_159.31 ॥ पञ्चभूतसमोपेतः सषष्ठः परमेश्वरः । इन्द्रियाणि मनः प्राणा ज्ञानमायुः सुखं धृतिः ॥ RKV_159.32 ॥ धारणं प्रेरणं दुःखमिच्छाहङ्कार एव च । प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ ॥ RKV_159.33 ॥ तस्येदमात्मनः सर्वमनादेरादिमिच्छतः । प्रथमे मासि स क्लेदभूतो धातुविमूर्छितः ॥ RKV_159.34 ॥ मास्यर्बुदं द्वितीये तु तृतीये चेन्द्रियैर्युतः । आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रबलादिकम् । वायोस्तु स्पर्शनं चेष्टां दहनं रौक्ष्यमेव च ॥ RKV_159.35 ॥ पित्तात्तु दर्शनं पक्तिमौष्ण्यं रूपं प्रकाशनम् । सलिलाद्रसनां शैत्यं स्नेहं क्लेदं समार्दवम् ॥ RKV_159.36 ॥ भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिमेव च । आत्मा गृह्णात्यजः पूर्वं तृतीये स्पन्दते च सः ॥ RKV_159.37 ॥ दौर्हृदस्याप्रदानेन गर्भो दोषमवाप्नुयात् । वैरूप्यं मरणं वापि तस्मात्कार्यं प्रियं स्त्रियाः ॥ RKV_159.38 ॥ स्थैर्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः । षष्ठे बलं च वर्णश्च नखरोम्णां च सम्भवः ॥ RKV_159.39 ॥ मनसा चेतनायुक्तो नखरोमशतावृतः । सप्तमे cëÂame चैव त्वचावान् स्मृतिवान् अपि ॥ RKV_159.40 ॥ पुनर्गर्भं पुनर् धात्रीम् एनस्तस्य प्रधावति । अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते ॥ RKV_159.41 ॥ नवमे दशमे वापि प्रबलैः सूतिमारुतैः । निर्गच्छते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥ RKV_159.42 ॥ शरीरावयवैर्युक्तो ह्यङ्गप्रत्यङ्गसंयुतः । अष्टोत्तरं मर्मशतं तत्रास्था तु शतत्रयम् ॥ RKV_159.43 ॥ सप्त शिरःकपालानि विहितानि स्वयम्भुवा । तिस्रः कोट्यो ऽर्धकोटी च रोम्णामङ्गेषु भारत ॥ RKV_159.44 ॥ द्वासप्ततिसहस्राणि हृदयाद् अभिनिसृताः । हितानाम हि ता nìyas तासां मध्ये शशिप्रभा ॥ RKV_159.45 ॥ एवं प्रवर्तते चक्रं भूतग्रामे चतुर्विधे । उत्पत्तिश्च विनाशश्च भवतः सर्वदेहिनाम् ॥ RKV_159.46 ॥ गतिरूर्ध्वा च धर्मेण ह्यधर्मेण त्वधोगतिः । जायते सर्ववर्णानां स्वधर्मचलनान् नृप ॥ RKV_159.47 ॥ देवत्वे मानवत्वे च दानभोगादिकाः क्रियाः । दृश्यन्ते या महाराज तत्सर्वं कर्मजं फलम् ॥ RKV_159.48 ॥ स्वकर्म विहिते घोरे कामक्सोधार्जिते शुभे । निमज्जेन्नरके घोरे यस्योत्तारो न विद्यते ॥ RKV_159.49 ॥ उत्तारणाय जन्तूनां नर्मदातटसंस्थितम् । एवमेतन्महातीर्थं नरकेश्वरमुत्तमम् ॥ RKV_159.50 ॥ नरकापहं महापुण्यं महापातकनाशनम् । तत्तीर्थं सर्वतीर्थानामुत्तमं भुवि दुर्लभम् ॥ RKV_159.51 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत महेश्वरम् । महापातकयुक्तो ऽपि नरकं नैव पश्यति ॥ RKV_159.52 ॥ तत्र तीर्थे तु यो दद्याद् धेनुं वैतरणीं शुभाम् । स मुच्यते सुखेनैव वैतरण्यां न संशयः ॥ RKV_159.53 ॥ युधिष्ठिर उवाच: यमद्वारे महाघोरे या सा वैतरणी नदी । किंरूपा किंप्रमाणा सा कथं सा वहति द्विज ॥ RKV_159.54 ॥ कथं तस्याः प्रमुच्यन्ते केषां वासस्तु संततम् । केषां तु सानुकूला सा ह्येतद्विस्तरतो वद ॥ RKV_159.55 ॥ श्रीमार्कण्डेय उवाच: धर्मपुत्र महाबाहो शृणु सर्वं मयोदितम् । या सा वैतरणी नाम यमद्वारे महासरित् ॥ RKV_159.56 ॥ अगाधा पाररहिता दृष्टमात्रा भयावहा । पूयशोणिततोया सा मांसकर्दमनिर्मिता ॥ RKV_159.57 ॥ तत्तोयं भ्रमते तूर्णं तापीमध्ये घृतं यथा । कृमिभिः सङ्कुलं पूयं वज्रतुण्डैरयोमुखैः ॥ RKV_159.58 ॥ शिशुमारैश्च मकरैर् वज्रकर्तरिसंयुतैः । अन्यैश्च जलजीवैः सा सुहिंस्रैर्मर्मभेदिभिः ॥ RKV_159.59 ॥ तपन्ति द्वादशादित्याः प्रलयान्त इवोल्बणाः । पतन्ति तत्र वै मर्त्याः क्रन्दन्तो भृशदारुणम् ॥ RKV_159.60 ॥ हा भ्रातः पुत्र हा मातः प्रलपन्ति मुहुर्मुहुः । असिपत्त्रवने घोरे पतन्तं यो ऽभिरक्षति ॥ RKV_159.61 ॥ प्रतरन्ति निमज्जन्ति ग्लानिं गच्छन्ति जन्तवः । चतुर्विधैः प्राणिगणैर्द्रष्टव्या सा महानदी ॥ RKV_159.62 ॥ तरन्ति तस्यां सद्दानैरन्यथा तु पतन्ति ते । मातरं ये न मन्यन्ते ह्याचार्यं गुरुमेव च ॥ RKV_159.63 ॥ अवजानन्ति mƬhà ये तेषां वासस्तु संततम् । पतिव्रतां sÃdhuÓÅlÃmƬhÃæ धर्मेषु निश्चलाम् ॥ RKV_159.64 ॥ परित्यजन्ति ये पापाः संततं तु वसन्ति ते । विश्वासप्रतिपन्नानां स्वामिमित्रतपस्विनाम् ॥ RKV_159.65 ॥ स्त्रीबालवृद्धदीनानां छिद्रम् अन्वेषयन्ति ये । पच्यन्ते तत्र मध्ये वै क्रन्दमानाः सुपापिनः ॥ RKV_159.66 ॥ श्रान्तं बुभुक्षितं विप्रं यो विघ्नयति दुर्मतिः । कृमिभिर् भक्ष्यते तत्र यावत्कल्पशतत्रयम् ॥ RKV_159.67 ॥ ब्राह्मणाय प्रतिश्रुत्य यो दानं न प्रयच्छति । आहूय नास्ति यो ब्रूते तस्य वासस्तु संततम् ॥ RKV_159.68 ॥ अग्निदो गरदश्चैव राजगामी च पैशुनी । कथाभङ्गकरश्चैव कूटसाक्षी च मद्यपः ॥ RKV_159.69 ॥ वज्रविध्वंसकश्चैव स्वयंदत्तापहारकः । सुक्षेत्रसेतुभेदी च परदारप्रधर्षकः ॥ RKV_159.70 ॥ ब्राह्मणो रसविक्रेता वृषलीपतिरेव च । गोकुलस्य तृषार्तस्य पालीभेदं करोति यः ॥ RKV_159.71 ॥ कन्याभिदूषकश्चैव दानं दत्त्वा तु तापकः । शूद्रस्तु कपिलापानी ब्राह्मणो मांसभोजनी ॥ RKV_159.72 ॥ एते वसन्ति सततं मा विचारं कृथा नृप । सानुकूला भवेद्येन तच् छृणुष्व नराधिप ॥ RKV_159.73 ॥ अयने विषुवे चैव व्यतीपाते दिनक्षये । अन्येषु पुण्यकालेषु दीयते दानमुत्तमम् ॥ RKV_159.74 ॥ कृष्णां वा पाटलां वापि कुर्याद्वैतरणीं शुभाम् । स्वर्णशृङ्गीं रूप्यखुरां कांस्यपात्रस्य दोहिनीम् ॥ RKV_159.75 ॥ कृष्णवस्त्रयुगाच्छन्नां सप्तधान्यसमन्विताम् । कुर्यात्सद्रोणशिखर आसीनां ताम्रभाजने ॥ RKV_159.76 ॥ यमं हैमं प्रकुर्वीत लोहदण्डसमन्वितम् । इक्षुदण्डमयं बद्ध्वा ह्युडुपं पट्टबन्धनैः ॥ RKV_159.77 ॥ उडुपोपरि तां धेनुं सूर्यदेहसमुद्भवाम् । कृत्वा प्रकल्पयेद् vidvä छत्त्रोपानद्युगान्विताम् ॥ RKV_159.78 ॥ अङ्गुलीयकवासांसि ब्राह्मणाय निवेदयेत् । इममुच्चारयेन्मन्त्रं संगृह्यास्याश्च पुच्छकम् ॥ RKV_159.79 ॥ ओं यमद्वारे महाघोरे या सा वैतरणी नदी । तर्तुकामो ददाम्येनां तुभ्यं वैतरणि नमः । इत्यधिवासनमन्त्रः ॥ RKV_159.80 ॥ गावो मे चाग्रतः सन्तु गावो मे सन्तु पृष्ठतः । गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥ RKV_159.81 ॥ ओं विष्णुरूप द्विजश्रेष्ठ भूदेव पङ्क्तिपावन । सदक्षिणा मया दत्ता तुभ्यं वैतरणि नमः । इति दानमन्त्रः ॥ RKV_159.82 ॥ ब्राह्मणं धर्मराजं च धेनुं वैतरणीं शिवाम् । सर्वं प्रदक्षिणीकृत्य ब्राह्मणाय निवेदयेत् ॥ RKV_159.83 ॥ पुच्छं संगृह्य सुरभेरग्रे कृत्वा द्विजं ततः ॥ RKV_159.84 ॥ धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये । उत्तितीर्षुरहं धेनो वैतरण्यै नमो ऽस्तु ते । इत्यनुव्रजमन्त्रः ॥ RKV_159.85 ॥ अनुव्रजेत गच्छन्तं सर्वं तस्य गृहं नयेत् । एवं कृते महीपाल सरित्स्यात्सुखवाहिनी ॥ RKV_159.86 ॥ तारयते तया धेन्वा सा सरिज्जलवाहिनी । सर्वान्कामानवाप्नोति ये दिव्या ये च मानुषाः ॥ RKV_159.87 ॥ रोगी रोगाद्विमुक्तः स्याच्छाम्यन्ति परमापदः । स्वस्थे सहस्रगुणितमातुरे शतसंमितम् ॥ RKV_159.88 ॥ मृतस्यैव तु यद्दानं परोक्षे तत्समं स्मृतम् । स्वहस्तेन ततो देयं मृते कः कस्य दास्यति । इति मत्वा महाराज स्वदत्तं स्यान्महाफलम् ॥ RKV_159.89 ॥ इत्येवमुक्तं तव धर्मसूनो दानं मया वैतरणीसमुत्थम् । शृणोति भक्त्या पठतीह सम्यक्स याति विष्णोः पदमप्रमेयम् ॥ RKV_159.90 ॥ श्रीमार्कण्डेय उवाच: प्राप्ते चाश्वयुजे मासि तस्मिन्कृष्णा चतुर्दशी । स्नात्वा कृत्वा ततः श्राद्धं सम्पूज्य च महेश्वरम् ॥ RKV_159.91 ॥ पितृभ्यो दीयते दानं भक्तिश्रद्धासमन्वितैः । पश्चाज्जागरणं कुर्यात् सत्कथाश्रवणादिभिः ॥ RKV_159.92 ॥ ततः प्रभातसमये स्नात्वा वै नर्मदाजले । तर्पणं विधिवत्कृत्वा पित्ःणां देवपूर्वकम् ॥ RKV_159.93 ॥ सौवर्णे घृतसंयुक्तं दीपं दद्याद् द्विजातये । पश्चात् संभोजयेद् विप्रान् स्वयं चैव विमत्सरः ॥ RKV_159.94 ॥ एवं कृते नरश्रेष्ठ न जन्तुर्नरकं व्रजेत् । अवश्यमेव मनुजैर्द्रष्टव्या नारकी स्थितिः ॥ RKV_159.95 ॥ अनेन विधिना कृत्वा न पश्येन्नरकान्नरः । तत्र तीर्थे मृतानां तु नराणां विधिना नृप ॥ RKV_159.96 ॥ मन्वन्तरं शिवे लोके वासो भवति दुर्लभे । विमानेनार्कवर्णेन किंकिणीशतशोभिना ॥ RKV_159.97 ॥ स गच्छति महाभाग सेव्यमानो ऽप्सरोगणैः । भुनक्ति विविधान्भोगानुक्तकालं न संशयः ॥ RKV_159.98 ॥ पूर्णे चैव ततः काल इह मानुष्यतां गतः । सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ RKV_159.99 ॥ प्राप्य चाश्वयुजे मासि कृष्णपक्षे चतुर्दशीम् । अहोरात्रोषितो भूत्वा पूजयित्वा महेश्वरम् । महापातकयुक्तो ऽपि मुच्यते नात्र संशयः ॥ RKV_159.100 // अष्टाविंशतिकोट्यो वै नरकाणां युधिष्ठिर । विमुक्ता नरकैर्दुःखैः शिवलोकं व्रजन्ति ते ॥ RKV_159.101 // तत्र भुक्त्वा महाभोगान्दिव्यैश्वर्यसमन्वितान् । लभन्ते मानुषं जन्म दुर्लभं भुवि मानवाः ॥ RKV_159.102 // || इति श्रीस्कन्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऽनरकेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनषष्ट्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 160 श्रीमार्कण्डेय उवाच: ततो गच्छेत्पाण्डुपुत्र मोक्षतीर्थमनुत्तमम् । सेवितं देवगन्धर्वैर्मुनिभिश्च तपोधनैः ॥ RKV_160.1 ॥ बहवस्तन्न जानन्ति विष्णुमायाविमोहिताः । यत्र सिद्धा महाभागा ऋषयः सतपोधनाः ॥ RKV_160.2 ॥ पुलस्त्यः पुलहो विद्वान्क्रतुश्चैव महामतिः । प्राचेतसो वसिष्ठश्च दक्षो नारद एव च ॥ RKV_160.3 ॥ एते चान्ये महाभागाः सप्तसाहस्रसंज्ञिताः । मोक्षं गताः सह सुतैस्तत्तीर्थं तेन मोक्षदम् ॥ RKV_160.4 ॥ तत्र प्रवाहमध्ये तु पतिता तमहा नदी । तत्र तत्सङ्गमं तीर्थं सर्वपापक्षयंकरम् ॥ RKV_160.5 ॥ ऋग्यजुःसामसंज्ञानाम् अभ्यस्तानां तु यत्फलम् । सम्यग्जप्त्वा तु विधिना गायत्रीं तत्र तल्लभेत् ॥ RKV_160.6 ॥ तत्र दत्तं हुतं जप्तं तीर्थसेवार्जितं फलम् । सर्वमक्षयतां याति मोक्षसाधनमुत्तमम् ॥ RKV_160.7 ॥ तत्र तीर्थे मृतानां तु संन्यासेन द्विजन्मनाम् । अनिवर्तिका गतिस्तेषां मोक्षतीर्थप्रभावतः ॥ RKV_160.8 ॥ एष ते विधिरुद्दिष्टः संक्षेपेण मयानघ । व्युष्टिस्तीर्थस्य महती पुराणे याभिधीयते ॥ RKV_160.9 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मोक्षतीर्थमाहात्म्यवर्णनं नाम षष्ट्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 161 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महाराज सर्पतीर्थमनुत्तमम् । यत्र सिद्धा महासर्पास्तपस्तप्त्वा युधिष्ठिर ॥ RKV_161.1 ॥ वासुकिस्तक्षको घोरः सार्प ऐरावतस्तथा । कालियश्च महाभागः कर्कोटकधनंजयौ ॥ RKV_161.2 ॥ ÓaÇkhacƬo महातेजा dh­tarëÂro वृकोदरः । कुलिको वामनश्चैव तेषां ये पुत्रपौत्रिणः ॥ RKV_161.3 ॥ तत्र तीर्थे महापुण्ये तपस्तप्त्वा सुदुष्करम् । भुञ्जन्ति vividhÃnbhogÃnkrŬanti च यथासुखम् ॥ RKV_161.4 ॥ तत्र तीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः । वाजपेयफलं तस्य पुरा प्रोवाच शङ्करः ॥ RKV_161.5 ॥ स्नातानां सर्पतीर्थे तु नराणां भुवि भारत । सर्पवृश्चिकजातिभ्यो न भयं विद्यते क्वचित् ॥ RKV_161.6 ॥ मृतो भोगवतीं गत्वा पूज्यमानो महोरगैः । नागकन्यापरिवृतो महाभोगपतिर्भवेत् ॥ RKV_161.7 ॥ मार्गशीर्षस्य मासस्य कृष्णपक्षे च yëÂamÅ । सोपवासः शुचिर्भूत्वा लिङ्गं सम्पूरयेत् तिलैः । यथाविभवसारेण गन्धपुष्पैः समर्चयेत् ॥ RKV_161.8 ॥ एवं विधाय विधिवत्प्रणिपत्य क्षमापयेत् । तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नरेश्वर ॥ RKV_161.9 ॥ तिलास्तत्र च यत्संख्याः पत्रपुष्पफलानि च । तावत् स्वर्गपुरे राजन्मोदते कालमीप्सितम् ॥ RKV_161.10 ॥ ततः स्वर्गात्परिभ्रष्टो जायते विमले कुले । सुरूपः सुभगश्चैव धनकोटिपतिर्भवेत् ॥ RKV_161.11 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सर्पतीर्थमाहात्म्यवर्णनं नामैकषष्ट्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 162 श्रीमार्कण्डेय उवाच: गोपेश्वरं ततो गच्छेत् सर्पक्षेत्रादनन्तरम् । यत्र स्नानेन चैकेन मुच्यन्ते पातकैर्नराः ॥ RKV_162.1 ॥ तत्र तीर्थे तु यः स्नात्वा कुरुते प्राणसंक्षयम् । स गच्छेद्यदि युक्तो ऽपि पापेन शिवमन्दिरम् ॥ RKV_162.2 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेद्देवमीश्वरम् । मुच्यते सर्वपापैश्च रुद्रलोकं स गच्छति ॥ RKV_162.3 ॥ krŬitvà च यथाकामं रुद्रलोके महातपाः । इह मानुष्यतां प्राप्य राजा भवति धार्मिकः ॥ RKV_162.4 ॥ हस्त्यश्वरथसम्पन्नो दासीदाससमन्वितः । पूज्यमानो नरेन्द्रैश्च जीवेद्वर्षशतं सुखी ॥ RKV_162.5 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गोपेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विषष्ट्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 163 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महाराज नागतीर्थमनुत्तमम् । आश्विनस्य सिते पक्षे पञ्चम्यां नियतः शुचिः ॥ RKV_163.1 ॥ रात्रौ जागरणं कृत्वा गन्धधूपनिवेदनैः । प्रभाते विमले स्नात्वा श्राद्धं कृत्वा यथाविधि ॥ RKV_163.2 ॥ मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा । तत्र तीर्थे तु यो राजन्प्राणत्यागं करिष्यति ॥ RKV_163.3 ॥ अनिवर्तिका गतिस्तस्य प्रोवाचेति शिवः स्वयम् ॥ RKV_163.4 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागतीर्थमाहात्म्यवर्णनं नाम त्रिषष्ट्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 164 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महाराज सांवौरं तीर्थमुत्तमम् । यत्र संनिहितो भानुः पूज्यमानः सुरासुरैः ॥ RKV_164.1 ॥ तत्र ये पङ्गुतां प्राप्ताः शीर्णघ्राणनखा नराः । दद्रुमण्डलभिन्नाङ्गा मक्षिकाकृमिसंकुलाः ॥ RKV_164.2 ॥ मातापितृभ्यां रहिता भ्रातृभार्याविवर्जिताः । अनाथा विकला व्यङ्गा मग्ना ये दुःखसागरे ॥ RKV_164.3 ॥ तेषां नाथो जगद्योनिर्नर्मदातटमाश्रितः । सांवौरनाथो लोकानामार्तिहा दुःखनाशनः ॥ RKV_164.4 ॥ तत्र तीर्थे तु यः स्नात्वा मासमेकं निरन्तरम् । पूजयेद् भास्करं देवं तस्य पुण्यफलं शृणु ॥ RKV_164.5 ॥ यत्फलं चोत्तरे पार्थ तथा वै पूर्वसागरे । दक्षिणे पश्चिमे स्नात्वा तत्र तीर्थे तु तत् फलम् ॥ RKV_164.6 ॥ कौमारे यौवने पापं वार्द्धके यच्च संचितम् । तत् प्रणश्यति सांवौरे स्नानमात्रान्न संशयः ॥ RKV_164.7 ॥ न व्याधिर्नैव दारिद्र्यं न चैवेष्टवियोजनम् । सप्तजन्मानि राजेन्द्र सांवौरपरिसेवनात् ॥ RKV_164.8 ॥ सप्तम्यामुपवासेन तद्दिने चाप्युपोषिते । स तत्फलमवाप्नोति तत्र स्नात्वा न संशयः ॥ RKV_164.9 ॥ रक्तचन्दनमिश्रेण यदर्घ्येण फलं स्मृतम् । तत्र तीर्थे नृपश्रेष्ठ स्नात्वा तत्फलमाप्नुयात् ॥ RKV_164.10 ॥ नर्मदासलिलं रम्यं सर्वपातकनाशनम् । निरीक्षितं विशेषेण सांवौरेण महात्मना ॥ RKV_164.11 ॥ ते धन्यास्ते महात्मानस् तेषां जन्म सुजीवितम् । स्नात्वा पश्यन्ति देवेशं सांवौरेश्वरमुत्तमम् ॥ RKV_164.12 ॥ सूर्यलोके वसेत् तावद् यावद् आभूतसम्प्लवम् ॥ RKV_164.13 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सांवौरेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःषष्ट्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 165 श्रीमार्कण्डेय उवाच: नर्मदादक्षिणे कूले सिद्धेश्वरमिति श्रुतम् । तीर्थं परं महाराज सिद्धैः कृतमिति प्रभो ॥ RKV_165.1 ॥ तत्र तीर्थं महापुण्यं सर्वतीर्थेषु पावनम् । नर्मदाया महाराज दक्षिणं कूलमाश्रितम् ॥ RKV_165.2 ॥ तत्र तीर्थे नरः स्नात्वा तर्पयेत् पितृदेवताः । श्राद्धं तत्रैव यो दद्यात् पित्ःन् उद्दिश्य भारत ॥ RKV_165.3 ॥ तृप्यन्ति पितरस्तस्य द्वादशाब्दान्न संशयः । तत्र तीर्थे तु यो भक्त्या स्नात्वा पूजयते शिवम् ॥ RKV_165.4 ॥ रात्रौ जागरणं कृत्वा पठेत्पौराणिकीं कथाम् । ततः प्रभाते विमले स्नानं कुर्याद्यथाविधि ॥ RKV_165.5 ॥ वीक्षते गिरिजाकान्तं स गच्छेत् परमां गतिम् । पुरा सिद्धा महाभागाः कपिलाद्या महर्षयः ॥ RKV_165.6 ॥ जपन्तश्च परं ब्रह्म योगसिद्धा महाव्रताः । सिद्धिं ते परमां प्राप्ता नर्मदायाः प्रभावतः ॥ RKV_165.7 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चषष्ट्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 166 मार्कण्डेय उवाच: ततः सिद्धेश्वरी देवी वैष्णवी पापनाशिनी । आनन्दं परमं प्राप्ता दृष्ट्वा स्थानं सुशोभनम् ॥ RKV_166.1 ॥ तत्र तीर्थे नरः स्नात्वा पूजयेत् पितृदेवताः । देवीं पश्यति यो भक्त्या मुच्यते सर्वपातकैः ॥ RKV_166.2 ॥ मृतवत्सा तु या नारी वन्ध्या स्त्रीजननी तथा । पुत्रं सा लभते नारी शीलवन्तं गुणान्वितम् ॥ RKV_166.3 ॥ तत्र तीर्थे तु यः स्नात्वा पश्येद्देवीं सुभक्तितः । अष्टम्यां वा चतुर्दश्यां सर्वकाले ऽथवा नृप ॥ RKV_166.4 ॥ सङ्गमे तु ततः स्नाता नारी वा पुरुषो ऽपि वा । पुत्रं धनं तथा देवी ददाति परितोषिता ॥ RKV_166.5 ॥ गोत्ररक्षां प्रकुरुते दृष्टा देवी सुपूजिता । प्रजां च पाति सततं पूज्यमाना न संशयः ॥ RKV_166.6 ॥ नवम्यां च महाराज स्नात्वा देवीमुपोषितः । पूजयेत् परया भक्त्या श्रद्धापूतेन चेतसा ॥ RKV_166.7 ॥ स गच्छेत् परमं लोकं यः सुरैरपि दुर्लभः ॥ RKV_166.8 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम षषष्ट्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 167 युधिष्ठिर उवाच: नर्मदादक्षिणे कूले त्वच्चिह्नेनोपलक्षितम् । तीर्थम् एतन् ममाख्याहि सम्भवं च महामुने ॥ RKV_167.1 ॥ मार्कण्डेय उवाच: पुरा कृतयुगस्यादौ दक्षिणे गिरिमुत्तमम् । विन्ध्यं सर्वगुणोपेतं नियतो नियताशनः ॥ RKV_167.2 ॥ ऋषिसङ्घैः कृतातिथ्यो दण्डके न्यवसं चिरम् । उषित्वा सुचिरं कालं वर्षाणामयुतं सुखी ॥ RKV_167.3 ॥ तान् ऋषीन् समनुज्ञाप्य शिष्यैरनुगतस्ततः । निवृत्तः सुमहाभाग नर्मदाकूलम् आगतः ॥ RKV_167.4 ॥ पुण्यं च रमणीयं च सर्वपापविनाशनम् । कृत्वाहमास्पदं तत्र द्विजसंघसमायुतः ॥ RKV_167.5 ॥ ब्रह्मचारिभिराकीर्णं गार्हस्थ्ये सुप्रतिष्ठितैः । वानप्रस्थैश्च यतिभिर्यताहारैर् यतात्मभिः ॥ RKV_167.6 ॥ तपस्विभिर्महाभागैः कामक्रोधविवर्जितैः । तत्राहं वर्षमयुतं तपः कृत्वा सुदारुणम् ॥ RKV_167.7 ॥ आराधयं वासुदेवं प्रभुं कर्तारम् ईश्वरम् । जपंस्तपोभिर्नियमैर्नर्मदाकूलमाश्रितः ॥ RKV_167.8 ॥ ततस्तौ वरदौ देवौ समायातौ युधिष्ठिर । प्रत्यक्षौ भास्करौ राजन्नुमाश्रीभ्यां विभूषितौ ॥ RKV_167.9 ॥ प्रणम्याहं ततो देवौ भक्तियुक्तो वचो ऽब्रुवम् । भवन्तौ प्रार्थयामि स्म वरार्हौ वरदौ शिवौ ॥ RKV_167.10 ॥ धर्मस्थितिं महाभागौ भक्तिं वानुत्तमां युवाम् । अजरो व्याधिरहितः पञ्चविंशतिवर्षवत् । अस्मिन्स्थाने सदा स्थेयं सह देवैरसंशयम् ॥ RKV_167.11 ॥ एवमुक्तौ मया पार्थ तौ देवौ कृष्णशङ्करौ । मामूचतुः प्रहृष्टौ तौ निवासार्थं युधिष्ठिर ॥ RKV_167.12 ॥ देवावूचतुः । अस्मिन्स्थाने स्थितौ विद्धि सह देवैः सवासवैः । एवमुक्त्वा ततो देवौ तत्रैवान्तरधीयताम् ॥ RKV_167.13 ॥ अहं च स्थापयित्वा तौ शङ्करं कृष्णमव्ययम् । कृतकृत्यस्ततो जातः सम्पूज्य सुसमाहितः ॥ RKV_167.14 ॥ तस्मिंस्तीर्थे नरः स्नात्वा पूजयेत् परमेश्वरम् । मार्कण्डेश्वरनाम्ना वै विष्णुं त्रिभुवनेश्वरम् ॥ RKV_167.15 ॥ स गच्छेत्परमं स्थानं वैष्णवं शैवमेव च । घृतेन पयसा वाथ दध्ना च मधुना तथा ॥ RKV_167.16 ॥ नार्मदेनोदकेनाथ गन्धधूपैः सुशोभनैः । पुष्पोपहारैश्च तथा नैवेद्यैर् नियतात्मवान् ॥ RKV_167.17 ॥ एवं विष्णोः प्रकुर्वीत जागरं भक्तितत्परः । स्नानादीनि तथा राजन्प्रयतः शुचिमानसः ॥ RKV_167.18 ॥ ज्येष्ठे मासि सिते पक्षे चतुर्दश्यामुपोषितः । द्वादश्यां कारयेद् देवपूजनं वैष्णवो नरः ॥ RKV_167.19 ॥ एवं कृत्वा चतुर्दश्यामेकादश्यां नरोत्तम । वैष्णवं लोकम् आप्नोति विष्णुतुल्यो भवेन्नरः ॥ RKV_167.20 ॥ माहेश्वरे च राजेन्द्र गणवन्मोदते पुरे । श्राद्धं च कुरुते तत्र पित्ःन् उद्दिश्य सुस्थिरः ॥ RKV_167.21 ॥ तस्य ते ह्यक्षयां तृप्तिं प्राप्नुवन्ति न संशयः । नर्मदायां द्विजः स्नात्वा मौनी नियतमानसः ॥ RKV_167.22 ॥ उपास्य सन्ध्यां तत्रस्थो जपं कृत्वा सुशोभनम् । तर्पयित्वा पित्ःन्देवान्मनुष्यांश्च यथाविधि ॥ RKV_167.23 ॥ कृष्णस्य पुरतः स्थित्वा मार्कण्डेशस्य वा पुनः । ऋग्यजुःसाममन्त्रांश्च जपेदत्र प्रयत्नतः ॥ RKV_167.24 ॥ ऋचमेकां जपेद्यस्तु ऋग्वेदस्य फलं लभेत् । यजुर्वेदस्य यजुषा साम्ना सामफलं लभेत् ॥ RKV_167.25 ॥ एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता । मृतप्रजा तु या नारी वन्ध्या स्त्रीजननी तथा ॥ RKV_167.26 ॥ रुद्रांस्तु विधिवज्जप्त्वा ब्राह्मणो वेदतत्त्ववित् । लिङ्गस्य दक्षिणे पार्श्वे स्थापयेत् कलशं शिवम् ॥ RKV_167.27 ॥ रुद्रैकादशभिर्मन्त्रैः स्नापयेत् कलशाम्भसा । पुत्रमाप्नोति राजेन्द्र दीर्घायुषमकल्मषम् ॥ RKV_167.28 ॥ मार्कण्डेश्वरवृक्षान्यो दूरस्थान् अपि पश्यति । ब्रह्महत्यादिपापेभ्यो मुच्यते शङ्करो ऽब्रवीत् ॥ RKV_167.29 ॥ य इदं शृणुयाद्भक्त्या पठेद्वा नृपसत्तम । सर्वपापविशुद्धात्मा जायते नात्र संशयः ॥ RKV_167.30 ॥ इदं यशस्यमायुष्यं धन्यं दुःखप्रणाशनम् । पठतां शृण्वतां वापि सर्वपापप्रमोचनम् ॥ RKV_167.31 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तषष्ट्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 168 श्रीमार्कण्डेय उवाच: नर्मदादक्षिणे रोधस्यङ्कूरेश्वरमुत्तमम् । तीर्थं सर्वगुणोपेतं त्रिषु लोकेषु विश्रुतम् ॥ RKV_168.1 ॥ यत्र सिद्धं महारक्ष आराध्य तु महेश्वरम् । शङ्करं जगतः प्राणं स्मृतिमात्रावहारिणम् ॥ RKV_168.2 ॥ युधिष्ठिर उवाच: किं तद्रक्षो द्विजश्रेष्ठ किंनाम कस्य वान्वये । एतद्विस्तरतः सर्वं कथयस्व ममानघ ॥ RKV_168.3 ॥ अज्ञानतिमिरान्धा ये पुमांसः पापकारिणः । युष्मद्विधैर् दीपभूतैः पश्यन्ति सचराचरम् ॥ RKV_168.4 ॥ धर्मपुत्रवचः श्रुत्वा मार्कण्डेयो मुनीश्वरः । स्मितं कृत्वा babhëe तां कथां पापप्रणाशनीम् ॥ RKV_168.5 ॥ मार्कण्डेय उवाच: मानसो ब्रह्मणः पुत्रः पुलस्त्यो नाम पार्थिव । वेदशास्त्रप्रवक्ता च साक्षाद्वेधा इवापरः ॥ RKV_168.6 ॥ तृणबिन्दुसुता तस्य भार्यासीत्परमेष्ठिनः । तस्य धर्मप्रसङ्गेन पुत्रो जातो महामनाः ॥ RKV_168.7 ॥ यस्माद्वेदेतिहासैश्च सषडङ्गपदक्रमाः । विश्रान्ता ब्रह्मणा दत्ता नाम विश्रवसेति च ॥ RKV_168.8 ॥ कस्मिंश्चिद् अथ काले च भरद्वाजो महामुनिः । स्वसुतां प्रददौ राजन्मुदा विश्रवसे नृप ॥ RKV_168.9 ॥ स तया रमते सार्धं पौलोम्या मघवा इव । मुदा परमया राजन्ब्राह्मणो वेदवित्तमः ॥ RKV_168.10 ॥ केनचित् त्वथ कालेन पुत्रः पुत्रगुणैर्युतः । जज्ञे विश्रवसो राजन्नाम्ना वैश्रवणः श्रुतः ॥ RKV_168.11 ॥ सो ऽपि मौनव्रतं कृत्वा बालभावाद्युधिष्ठिर । सर्वभूताभयं दत्त्वा चचार परमं व्रतम् ॥ RKV_168.12 ॥ तस्य तुष्टो महादेवो ब्रह्मा ब्रह्मर्षिभिः सह । सखित्वं चेश्वरो दत्त्वा धनदत्वं जगाम ह ॥ RKV_168.13 ॥ यमेन्द्रवरुणानां च चतुर्थस्त्वं भविष्यसि । ब्रह्माप्युक्त्वा जगामाशु लोकपालत्वम् ईप्सितम् ॥ RKV_168.14 ॥ ततस्त्वनन्तरे काले कैकसी नाम राक्षसी । पातालं भूतलं त्यक्त्वा विश्रवं चकमे पतिम् ॥ RKV_168.15 ॥ पुत्रो ऽथ रावणो जातस्तस्या भरतसत्तम । कुम्भकर्णो महारक्षो धर्मात्मा च विभीषणः ॥ RKV_168.16 ॥ कुम्भश्चैव विकुम्भश्च कुम्भकर्णसुतावुभौ । महाबलौ महावीर्यौ महान्तौ पुरुषोत्तम ॥ RKV_168.17 ॥ अङ्कूरो राक्षसश्रेष्ठः कुम्भस्य तनयो महान् । विभीषणं च गुणवद्दृष्ट्वैवं राक्षसोत्तमः ॥ RKV_168.18 ॥ ततः स यौवनं प्राप्य ज्ञात्वा रक्षः पितामहम् । परं निर्वेदमापन्नश्चचार सुमहत्तपः ॥ RKV_168.19 ॥ दक्षिणं पश्चिमं गत्वा सागरं पूर्वमुत्तरम् । नर्मदायां प्रसङ्गेन ह्यङ्कूरो राक्षसेश्वरः ॥ RKV_168.20 ॥ तपश्चचार सुमहद्दिव्यं वर्षशतं किल । ततस्तुष्टो महादेवः साक्षात् परपुरंजयः ॥ RKV_168.21 ॥ वरेण छन्दयामास राक्षसं वृषकेतनः । वरं वृणीष्व भद्रं ते तव दास्यामि सुव्रत ॥ RKV_168.22 ॥ प्रोवाच राक्षसो वाक्यं देवदेवं महेश्वरम् । वरदं सो ऽग्रतो दृष्ट्वा प्रणम्य च पुनःपुनः ॥ RKV_168.23 ॥ यदि तुष्टो महादेव वरदो ऽसि सुरेश्वर । दुर्लभं सर्वभूतानाममरत्वं प्रयच्छ मे ॥ RKV_168.24 ॥ मम नाम्ना स्थितो ऽनेन वरेण त्रिपुरान्तक । सदा संनिहितो ऽप्यत्र तीर्थे भवितुम् अर्हसि ॥ RKV_168.25 ॥ ईश्वर उवाच: यावद् विभीषणमतं यावद् धर्मनिषेवणम् । करिष्यसि दृढात्मा त्वं तावदेतद्भविष्यति ॥ RKV_168.26 ॥ एवमुक्त्वा ययौ देवः सर्वदैवतपूजितः । विमानेनार्कवर्णेन कैलासं धरणीधरम् ॥ RKV_168.27 ॥ गते चादर्शनं देवे स्नात्वाचम्य विधानतः । स्थापयामास राजेन्द्र ह्यङ्कूरेश्वरमुत्तमम् ॥ RKV_168.28 ॥ गन्धपुष्पैस्तथा धूपैर्वस्त्रालङ्कारभूषणैः । पताकैश् चामरैश् छत्रैर् जयशब्दादिमंगलैः ॥ RKV_168.29 ॥ पूजयित्वा सुरेशानं स्तोत्रैर्हृद्यैः सुपुष्कलैः । जगाम भवनं रक्षो यत्र राजा विभीषणः ॥ RKV_168.30 ॥ पूजितः स यथान्यायं दानसन्मानगौरवैः । सौदर्ये स्थापितो भावे सो ऽवात्सीत्परयामुदा ॥ RKV_168.31 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत् परमेश्वरम् । अङ्कूरेश्वरनामानं सो ऽश्वमेधफलं लभेत् ॥ RKV_168.32 ॥ माण्डव्यखातमारभ्य सङ्गमं वापि यच्छुभम् । रेवाया आमलक्याश्च देवक्षेत्रं महेश्वरम् ॥ RKV_168.33 ॥ माण्डव्यखातात् पश्चिमतस्तीर्थं तदङ्कूरेश्वरम् । तत्र तीर्थे नरः स्नात्वा शुचिः प्रयतमानसः ॥ RKV_168.34 ॥ सन्ध्यामाचम्य यत्नेन जपं कृत्वाथ भारत । तर्पयित्वा पित्ःन्देवान् मनुष्यान् भरतर्षभ ॥ RKV_168.35 ॥ सचैलः क्लिन्नवसनो मौनमास्थाय संयतः । अष्टम्यां वा चतुर्दश्याम् उपोष्य विधिवन्नरः ॥ RKV_168.36 ॥ पूजां यः कुरुते राजंस्तस्य पुण्यफलं शृणु । साग्रं तु योजनशतं तीर्थान्यायतनानि च ॥ RKV_168.37 ॥ भवन्ति तानि दृष्टानि ततः पापैः प्रमुच्यते । तत्र तीर्थे तु यद्दानं देवमुद्दिश्य दीयते ॥ RKV_168.38 ॥ स्नात्वा तु विधिवत्पात्रे तदक्षयमुदाहृतम् । होमाद्दशगुणं प्रोक्तं फलं जाप्ये ततो ऽधिकम् ॥ RKV_168.39 ॥ त्रिगुणं चोपवासेन स्नानेन च चतुर्गुणम् । संन्यासं कुरुते यस्तु प्राणत्यागं करोति वा ॥ RKV_168.40 ॥ अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् । कृमिकीटपतङ्गानां तत्र तीर्थे युधिष्ठिर । अङ्कूरेश्वरनामाख्ये मृतानां सुगतिर्भवेत् ॥ RKV_168.41 ॥ एतत्ते कथितं राजन्नङ्कूरेश्वरसम्भवम् । तीर्थं सर्वगुणोपेतं परमं पापनाशनम् ॥ RKV_168.42 ॥ ये ऽपि शृण्वन्ति भक्त्येदं कीर्त्यमानं महाफलम् । लभन्ते नात्र सन्देहः शिवस्य भुवनं हि ते ॥ RKV_168.43 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अङ्कूरेश्वरतीर्थमाहात्म्यवर्णनं nÃmëÂa«a«ÂyuttaraÓatatamo ऽध्यायः ॥ RKV अध्याय 169 श्रीमार्कण्डेय उवाच: ततो गच्छेत्परं तीर्थं पुण्यं पापप्रणाशनम् । माण्डव्यो यत्र संसिद्ध ऋषिर्नारायणस्तथा ॥ RKV_169.1 ॥ नारायणेन शुश्रूषा शूलस्थेन कृता पुरा । तत्र स्नात्वा महाराज मुच्यते पापकञ्चुकात् ॥ RKV_169.2 ॥ युधिष्ठिर उवाच: आश्चर्यमेतल्लोकेषु यत्त्वया कथितं मुने । न दृष्टं न श्रुतं तात शूलस्थेन तपः कृतम् ॥ RKV_169.3 ॥ एतत्सर्वं कथय मे ऋषिभिः सहितस्य वै । अस्य तीर्थस्य माहात्म्यं माण्डव्यस्य कुतूहलात् ॥ RKV_169.4 ॥ श्रीमार्कण्डेय उवाच: शृणु राजन्यथावृत्तपुरा त्रेतायुगे क्षितौ । लोकपालोपमो राजा देवपन्नो महामतिः ॥ RKV_169.5 ॥ धर्मज्ञश्च कृतज्ञश्च यज्वा दानरतः सदा । प्रजा ररक्ष यत्नेन पिता पुत्रान् इवौरसान् ॥ RKV_169.6 ॥ दात्यायनी प्रिया भार्या तस्य राज्ञो वशानुगा । हारनूपुरघोषेण झङ्काररवनादिता ॥ RKV_169.7 ॥ परस्परं तयोः प्रीतिर् वर्धते ऽनुदिनं नृप । वंशस्तम्बे स्थितो राजा संशास्ति पृथिवीमिमाम् ॥ RKV_169.8 ॥ हस्त्यश्वरथसम्पूर्णां धनवाहनसंयुताम् । अलंकृतो गुणैः सर्वैर् अनपत्यो महीपतिः ॥ RKV_169.9 ॥ दुःखेन महताविष्टः संतप्तः सन्ततिं विना । स्नानहोमरतो नित्यं द्वादशाब्दानि भारत ॥ RKV_169.10 ॥ व्रतोपवासनियमैः पत्नीभिः सह तस्थिवान् । आराधयद्भगवतीं चामुण्डां मुण्डमर्दिनीम् ॥ RKV_169.11 ॥ स्तोत्रैर् अनेकैर् भक्त्या च पूजाविधिसमाधिना । जय वाराहि चामुण्डे जय देवि त्रिलोचने ॥ RKV_169.12 ॥ ब्राह्मि रौद्रि च कौमारि कात्यायनि नमो ऽस्तु ते । प्रचण्डे भैरवे रौद्रि योगिन्याकाशगामिनि ॥ RKV_169.13 ॥ नास्ति किंचित्त्वया हीनं त्रैलोक्ये सचराचरे । राज्ञा स्तुता च संतुष्टा देवी वचनमब्रवीत् ॥ RKV_169.14 ॥ वरयस्व यथाकामं यस्ते मनसि वर्तते । आराधिता त्वया भक्त्या तुष्टा दास्यामि ते वरम् ॥ RKV_169.15 ॥ देवपन्न उवाच: यदि तुष्टासि देवेशि वरार्हो यदि वाप्यहम् । पुत्रसन्तानरहितं संतप्तं मां समुद्धर ॥ RKV_169.16 ॥ सन्तानं नय मे वृद्धिं गोत्ररक्षां कुरुष्व मे । अपुत्रिणां गृहाणीह श्मशानसदृशानि हि ॥ RKV_169.17 ॥ पितरस्तस्य नाश्नन्ति देवता ऋषिभिः सह । क्रियमाणे ऽप्यहरहः श्राद्धे मत्पितरः सदा ॥ RKV_169.18 ॥ दर्शयन्ति सदात्मानं स्वप्ने k«utpŬitaæ मम । इति राज्ञो वचः श्रुत्वा देवी ध्यानमुपागता ॥ RKV_169.19 ॥ दिव्येन चक्षुषा दृष्टं त्रैलोक्यं सचराचरम् । प्रसन्नवदना देवी राजानमिदमब्रवीत् ॥ RKV_169.20 ॥ सन्तानं नास्ति ते राजंस्त्रैलोक्ये सचराचरे । यजस्व यज्ञपुरुषमपत्यं नास्ति ते ऽन्यथा ॥ RKV_169.21 ॥ मया दृष्टं महीपाल त्रैलोक्यं दिव्यचक्षुषा । एवमुक्त्वा गता देवी राजा स्वगृहमागमत् ॥ RKV_169.22 ॥ इयाज यज्ञपुरुषं संजाता कन्यका ततः । तेजस्विनी रूपवती सर्वलोकमनोहरा ॥ RKV_169.23 ॥ देवगन्धर्वलोके ऽपि तादृशी नास्ति कामिनी । तस्या नाम कृतं पित्रा हर्षात् कामप्रमोदिनी ॥ RKV_169.24 ॥ ततः कालेन ववृधे रूपेणास्तम्भयज्जगत् । हंसलीलागतिः सुभ्रूः स्तनभारावनामिता ॥ RKV_169.25 ॥ रक्तमाल्याम्बरधरा कुण्डलाभरणोज्ज्वला । दिव्यानुलेपनवती सखीभिः सा सुरक्षिता ॥ RKV_169.26 ॥ कुचमध्यगतो हारो विद्युन्मालेव राजते । bhramaräcitakeÓÅ सा बिम्बोष्ठी चारुहासिनी ॥ RKV_169.27 ॥ कर्णान्तप्राप्तनेत्राभ्यां पिबन्तीवाथ कामिनः । चन्द्रताम्बूलसौरभ्यैराकर्षन्तीव मन्मथम् ॥ RKV_169.28 ॥ कम्बुग्रीवा चारुमध्या ताम्रपादाङ्गुलीनखा । निम्ननाभिः सुजघना रम्भोरू सुदती शुभा ॥ RKV_169.29 ॥ मातापितृसुहृद्वर्गे krŬÃnandavivardhinÅ / एकस्मिन्दिवसे बाला सखीवृन्दसमन्विता ॥ RKV_169.30 ॥ candanÃgarutÃæbÆladhÆpasaumanasäcità / गृहीत्वा पुष्पधूपादि गता देवीप्रपूजने ॥ RKV_169.31 ॥ तडागतट उत्सृज्य भूषणान्यङ्गवेष्टकान् । चक्रुः सरसिताः krŬÃæ जलमध्यगतास्तदा ॥ RKV_169.32 ॥ krŬantÅæ तामवेक्ष्याथ ससखीं विमले जले । राक्षसः शम्बरो नाम श्येनरूपेण चागमत् ॥ RKV_169.33 ॥ गृहीता जलमध्यस्था तेन सा काममोदिनी । खमुत्पपात दुष्टात्मा गृहीत्वाभरणान्यपि ॥ RKV_169.34 ॥ वायुमार्गं गतः सो ऽथ कामिन्या सह भारत । अपतन्कुण्डलादीनि यत्र तोये महामुनिः ॥ RKV_169.35 ॥ माण्डव्यो नर्मदातीरे këÂhavatsaæjitendriya÷ / लीनो माहेश्वरे स्थाने नारायणपदे परे ॥ RKV_169.36 ॥ तस्य चानुचरो भ्राता भ्रातुः शुश्रूषणे रतः । तपोजपकृशीभूतो दध्यौ देवं जनार्दनम् ॥ RKV_169.37 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे काममोदिनीहरणवर्णनं नामैकोनसप्तत्यधिशततमो ऽध्यायः ॥ RKV अध्याय 170 श्रीमार्कण्डेय उवाच: कामप्रमोदिनीसख्यो नीयमानां च तेन तु । दृष्ट्वा ताश् चुक्रुशुः सर्वा निःसृत्य जलमध्यतः ॥ RKV_170.1 ॥ गता राजगृहे सर्वाः कथयन्ति सुदुःखिताः । कामप्रमोदिनी राजन्हृता श्येनेन पक्षिणा ॥ RKV_170.2 ॥ krŬantÅ च जलस्थाने तडागे देवसन्निधौ । अन्वेष्या च त्वया राजंस्तस्य मार्गं विजानता ॥ RKV_170.3 ॥ तासां तद्वचनं श्रुत्वा देवपन्नः सुदुःखितः । हाहेत्युक्त्वा समुत्थाय रुदमानो वरासनात् ॥ RKV_170.4 ॥ मन्त्रिभिः सहितस्तस्मिंस्तडागे जलसन्निधौ । न चिह्नं न च पन्थानं दृष्ट्वा दुःखान्मुमोह च ॥ RKV_170.5 ॥ तस्य राज्ञस्तु दुःखेन दुःखितो नागरो जनः । क्षणेनाश्वासितो राजा मन्त्रिभिः सपुरोहितैः ॥ RKV_170.6 ॥ किं कुर्म इत्युवाचेदमस्मिन्काले विधीयताम् । सर्वैस्तत्संविदं कृत्वा वाहिनीं चतुरङ्गिणीम् ॥ RKV_170.7 ॥ प्रेषयामि दिशः सर्वा हस्त्यश्वरथसंकुला । वादित्राणि च वाद्यन्ते व्याकुलीभूतसंकुले ॥ RKV_170.8 ॥ नाराचैस्तोमरैर्भल्लैः खड्गैः परश्वधादिभिः । राजा संनाहबद्धो ऽभूद्गनं ग्रसते किल ॥ RKV_170.9 ॥ न देवो न च गन्धर्वो न दैत्यो न च राक्षसः । किं करिष्यति राजाद्य न जाने रोषनिष्कृतिम् ॥ RKV_170.10 ॥ नागरो ऽपि जनस्तत्र दृष्ट्वा चकितमानसः । चतुर्दशसहस्राणि दन्तिनां सृणिधारिणाम् ॥ RKV_170.11 ॥ अश्वारोहसहस्राणि ह्यशीतिः शस्त्रपाणिनाम् । रथानां त्रिसहस्राणि विंशतिर्भरतर्षभ ॥ RKV_170.12 ॥ सङ्ग्रामभेरीनिनदैः खुररेणुर्नभोगता । एतस्मिन्नन्तरे तात रक्षको नगरस्य हि ॥ RKV_170.13 ॥ गृहीत्वाभरणं तस्यास्त्वङ्गप्रत्यङ्गिकं तथा । कुण्डलाङ्गदकेयूरहारनूपुरझल्लरीः ॥ RKV_170.14 ॥ निवेद्याकथयद्राज्ञे मया दृष्टं त्ववेक्षणात् । तापसानामाश्रमे तु माण्डव्यो यत्र तिष्ठति ॥ RKV_170.15 ॥ तापसैर्वेष्टितो यत्र ददृशे तत्र सन्निधौ । दण्डवासिवचः श्रुत्वा प्रत्यक्षाङ्गविभूषणम् ॥ RKV_170.16 ॥ स क्रोधरक्तनयनो मन्त्रिणो वीक्ष्य नैगमान् । ईदृग्भूतसमाचारो ब्राह्मणो नगरे मम ॥ RKV_170.17 ॥ चौरचर्यां व्रतच्छन्नः परद्रव्यापहरकः । तेन कन्या हृता मे ऽद्य तपस्विपापकर्मिणा ॥ RKV_170.18 ॥ शाकुन्तं रूपमास्थाय जलस्थो गगनं ययौ । पाखण्डिनो विकर्मस्थान् bi¬ÃlavratikächaÂhÃn // RKV_170.19 // चाटुतस्करदुर्वृत्तान् हन्यान्नस्त्यस्य पातकम् । न द्रष्टव्यो मया पापः स्तेयी कन्यापहारकः ॥ RKV_170.20 ॥ शूलम् आरोप्यतां क्षिप्रं न विचारस्तु तस्य वै । स च वध्यो मया दुष्टो रक्षोरूपी तपोधनः ॥ RKV_170.21 ॥ एवं ब्रुवंश्चलन्क्रोधादादिश्य दण्डवासिनम् । कार्याकार्यं न विज्ञाय शूलमारोपयद्द्विजम् ॥ RKV_170.22 ॥ पौरा जानपदाः सर्वे अश्रुपूर्णमुखास्तदा । हाहेत्युक्त्वा रुदन्त्यन्ये वदन्ति च पृथक्पृथक् ॥ RKV_170.23 ॥ कुत्सितं च कृतं कर्म राज्ञा चण्डालचारिणा । ब्राह्मणो नैव वध्यो हि विशेषेण तपोवृतः ॥ RKV_170.24 ॥ यदि रोषसमाचारो निर्वास्यो नगराद्बहिः । न जातु ब्राह्मणं हन्यात् सर्वपापे ऽप्यवस्थितम् ॥ RKV_170.25 ॥ rëÂrÃdenaæ बहिष्कुर्यात् समग्रधनमक्षतम् । नाश्नाति च गृहे राजन्नाग्निर्नगरवासिनाम् । सर्वे ऽप्युद्विग्नमनसो गृहव्याप्तिविवर्जिताः ॥ RKV_170.26 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे माण्डव्यशूलारोपणवर्णनं नाम सप्तत्यधिकशततमो ऽध्यायः ॥ RKV अध्याय 171 श्रीमार्कण्डेय उवाच: कथितं ब्राह्मणं द्रष्टुं शूले क्षिप्तं तपोधनैः । नारायणसमीपे तु गताः सर्वे महर्षयः ॥ RKV_171.1 ॥ नारदो देवलो रैभ्यो यमः शातातपो ऽङ्गिराः । वसिष्ठो जमदग्निश्च याज्ञवल्क्यो बृहस्पतिः ॥ RKV_171.2 ॥ कश्यपो ऽत्रिर्भरद्वाजो विश्वामित्रो ऽरुणिर्मुनिः । वालखिल्यादयो ऽन्ये च सर्वे ऽप्यृषिगणान्वयाः ॥ RKV_171.3 ॥ ददृशुः ÓÆlamÃrƬhaæ माण्डव्यमृषिपुंगवाः । प्रोचुर्नारायणं विप्रं किं कुर्मस्तव चेप्सितम् ॥ RKV_171.4 ॥ सर्वे ते तत्र सांनिध्यान् माण्डव्यस्य महात्मनः । संभ्रान्ता आगता ऊचुः किं मृतः किं नु जीवति ॥ RKV_171.5 ॥ अवस्थां तस्य ते दृष्ट्वा विषादमगमन्परम् । असहित्वा तु तद्दुःखं सर्वे ते मनसा द्विजाः ॥ RKV_171.6 ॥ पृच्छयतां यदि मन्येत राजानं भस्मसात्कुरु । तेषां तद्वचनं श्रुत्वा वाक्यं नारायणो ऽब्रवीत् ॥ RKV_171.7 ॥ मयि जीवति मद्भ्राता ह्यवस्थामीदृशीं गतः । धिग् जीवितं च मे किंतु तपसो विद्यते फलम् ॥ RKV_171.8 ॥ दृष्ट्वा शूलस्थितं ज्येष्ठं मन्मनो नु विदीर्यते । परं किं तु करिष्यामि येन rëÂraæ सराजकम् ॥ RKV_171.9 ॥ भस्मसाच्च करोम्यद्य भवद्भिः क्षम्यतामिह । एवमुक्त्वा गृहीत्वासौ करस्थमभिमन्त्रयेत् ॥ RKV_171.10 ॥ क्रोधेन पश्यते यावत्तावद्धुंकारको ऽभवत् । तेन हुङ्कारशब्देन ऋषयो विस्मितास्तदा ॥ RKV_171.11 ॥ माण्डव्यस्य समीपे तु ह्यपृच्छंस्ते द्विजोत्तमाः । निवारयसि किं विप्र शापं नृपजिघांसनम् ॥ RKV_171.12 ॥ अपापस्य तु येनेह कृतमस्य जिघांसनम् । ऋषीणां वचनं श्रुत्वा कृच्छ्रान् माण्डव्यको ऽब्रवीत् ॥ RKV_171.13 ॥ अभिवन्दामि वो मूर्ध्ना स्वागतं ऋषयः सदा । अर्घ्यसन्मानपूजार्हाः सर्वे ऽत्रोपविशन्तु ते ॥ RKV_171.14 ॥ निविष्टैकाग्रमनसा सर्वान्माण्डव्यको ऽब्रवीत् ॥ RKV_171.15 ॥ प्राप्तं दुःखं मया घोरं पूर्वजन्मार्जितं फलम् । मा विषादं कुरुध्वं भोः कृतं पापं तु भुज्यते ॥ RKV_171.16 ॥ ऋषय ऊचुः । केन कर्मविपाकेन इह जात्यन्तरं व्रजेत् । दानधर्मफलेनैव केन स्वर्गं च गच्छति ॥ RKV_171.17 ॥ माण्डव्य उवाच: अदत्तदाना जायन्ते परभाग्योपजीविनः । न स्नानं न जपो होमो नातिथ्यं न सुरार्चनम् ॥ RKV_171.18 ॥ न पर्वणि पितृश्राद्धं न दानं द्विजसत्तमाः । व्रजन्ति नरके घोरे यान्ति ते त्वन्त्यजां गतिम् ॥ RKV_171.19 ॥ पुनर्दरिद्राः पुनरेव पापाः पापप्रभावान्नरके वसन्ति । तेनैव संसरिणि मर्त्यलोके जीवादिभूते कृमयः पतङ्गाः ॥ RKV_171.20 ॥ ये स्नानशीला द्विजदेवभक्ता जितेन्द्रिया जीवदयानुशीलाः । ते देवलोकेषु वसन्ति हृष्टा ये धर्मशीला जितमानरोषाः ॥ RKV_171.21 ॥ विद्याविनीता न परोपतापिनः स्वदारतुष्टाः परदारवर्जिताः । तेषां न लोके भयमस्ति किंचित्स्वभावशुद्धा गतकल्मषा हि ते ॥ RKV_171.22 ॥ ऋषय ऊचुः । पूर्वजन्मनि विप्रेन्द्र किं त्वया दुष्कृतं कृतम् । येन कष्टमिदं प्राप्तं सन्धानं शूलगर्हितम् ॥ RKV_171.23 ॥ शूलस्थं त्वां समालक्ष्य ह्यागताः सर्व एव हि । जीवन्तं त्वां प्रपश्याम त्वन्तरन्नवतारयन् । रुजासंतापजं दुःखं सोढ्वापि त्वमवेदनः ॥ RKV_171.24 ॥ माण्डव्य उवाच: स्वयमेव कृतं कर्म स्वयमेवोपभुज्यते । सुकृतं दुष्कृतं पूर्वे नान्ये भुञ्जन्ति कर्हिचित् ॥ RKV_171.25 ॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारम् उपगच्छति ॥ RKV_171.26 ॥ न माता न पिता भ्राता न भार्या न सुताः सुहृत् । न कस्य कर्मणां लेपः स्वयमेवोपभुज्यते ॥ RKV_171.27 ॥ श्रूयतां मम वाक्यं च भवद्भिः पृच्छितो ह्यहम् । पूर्वे वयसि भो विप्रा मलस्नानकृतक्षणः ॥ RKV_171.28 ॥ अज्ञानाद्बालभावेन यूका कण्टे ऽधिरोपिता । तैलाभ्यक्तशिरोगात्रे मया यूका घृता न हि ॥ RKV_171.29 ॥ कङ्कतीं रोप्य केशेषु सासा कण्टे ऽधिरोपिता । तेषु पापं कृतं सद्यः फलमेतन्ममाभवत् ॥ RKV_171.30 ॥ किंचित्कालं क्षपित्वाहं प्राप्स्ये मोक्षं निरामयम् । भवन्तस्त्विह सन्तापं मां कुरुध्वं महर्षयः ॥ RKV_171.31 ॥ इमाम् अवस्थां भुक्त्वाहं कंचिच्छपे न चोच्चरे । अहनि कतिचिच्छूले क्षपयिष्यामि किल्बिषम् ॥ RKV_171.32 ॥ प्राक्तनं कर्म भुञ्जामि यन्मया संचितं द्विजाः । क्षन्तव्यमस्य राज्ञो ऽथ कोपश्चैव विसर्ज्यताम् ॥ RKV_171.33 ॥ श्रुत्वा तु तस्य तद्वाक्यं माण्डव्यस्य महर्षयः । प्रहर्षमतुलं लब्ध्वा साधु साध्वित्यपूजयन् ॥ RKV_171.34 ॥ नारायण उवाच: इदं जलं मन्त्रपूतं कस्मिन्स्थाने क्षिपाम्यहम् । येन राजा भवेद्भस्म sarëÂra÷ सपुरोहितः ॥ RKV_171.35 ॥ माण्डव्य उवाच: इदं जलं च रक्षस्व कालकूटविषोपमम् । समुद्रे क्षिपयिष्यामि देवकार्यं समुत्थितम् ॥ RKV_171.36 ॥ अथ ते मुनयः सर्वे माण्डव्यं प्रणिपत्य च । आमन्त्रयित्वा हर्षाच्च कश्यपाद्या गृहान्ययुः ॥ RKV_171.37 ॥ गच्छमानास्तु ते चोक्ताः पञ्चमे ऽहनि तापसाः । आगन्तव्यं भवद्भिश्च मत्सकाशं प्रतिज्ञया ॥ RKV_171.38 ॥ तथेति ते प्रतिज्ञाय नारदाद्या अदर्शनम् । गतेषु विप्रमुख्येषु शाण्डिली च तपोधना ॥ RKV_171.39 ॥ द्वितीये ऽह्नि समायाता न तु बुद्ध्वाथ तं ऋषिम् । भर्तारं शिरसा धार्य रात्रौ पर्यटते स्म सा ॥ RKV_171.40 ॥ न दृष्टः शूलके विप्रो भराक्रान्त्या युधिष्ठिर । स्खलिता तस्य जानुभ्यां शूलस्थस्य पतिव्रता ॥ RKV_171.41 ॥ सर्वाङ्गेषु व्यथा जाता तस्याः प्रस्खलनान् मुनेः । ईदृशीं वर्तमानां च ह्यवस्थां पूर्वदैविकीम् ॥ RKV_171.42 ॥ पुनः पापफलं किंचिद्धा कष्टं मम वर्तते । व्यथितो ऽहं त्वया पापे किमर्थं सूनकर्मणि ॥ RKV_171.43 ॥ स्वैरिणीं त्वां प्रपश्यामि राक्षसी तस्करी नु किम् । एवमुक्त्वा क्षणं मोहात्क्रन्दमानो मुहुर्मुहुः ॥ RKV_171.44 ॥ तपस्विनो ऽथ ऋषयः सर्वे संत्रस्तमानसाः । पश्यमाना मुनेः कष्टं पृच्छन्ते ते युधिष्ठिर ॥ RKV_171.45 ॥ पर्यटसे किमर्थं त्वं निशीये वहनं नु किम् । क्षिप्तं तु झोलिकाभारं किंवागमनकारणम् । व्यथामुत्पाद्य ऋषये दुःखाद्दुःखविलासिनि ॥ RKV_171.46 ॥ शाण्डिल्युवाच: नासुरीं न च गन्धर्वीं न पिशाचीं न राक्षसीम् । पतिव्रतां तु मां सर्वे जानन्तु तपसि स्थिताम् ॥ RKV_171.47 ॥ न मे कामो न मे क्रोधो न वैरं न च मत्सरः । अज्ञानाद् दृष्टिमान्द्याच्च स्खलनं क्षन्तुमर्हथ ॥ RKV_171.48 ॥ वहनं भर्तृसौख्याय दिवा sampŬyate रुजा । अयं भर्ता विजानीथ झोलिकासंस्थितः सदा ॥ RKV_171.49 ॥ भरणं पानं वस्त्रं च ददाम्येतस्य रोगिणः । ऋषिः शौनकमुख्यो ऽसौ शाण्डिलीं मां विजानत ॥ RKV_171.50 ॥ स्वभर्तृधर्मिणीं कोपं मा कुरुष्वातिथिं कुरु । सतां समीपं सम्प्राप्तां सर्वं मे क्षन्तुम् अर्हथ ॥ RKV_171.51 ॥ ऋषय ऊचुः । परव्यथां न जानीषे व्यचरन्ती यदृच्छया । प्रभाते ऽभ्युदिते सूर्ये तव भर्ता मरिष्यति ॥ RKV_171.52 ॥ आत्मदुःखात् परं दुःखं न जानासि कुलाधमे । तेन वाक्येन घोरेण शाण्डिली विमनाभवत् ॥ RKV_171.53 ॥ परं विषादमापन्ना क्षणं ध्यात्वाब्रवीद् वचः । कोपात् संरक्तनयना निरीक्षन्ती मुनींस् तदा ॥ RKV_171.54 ॥ सतां गेहे किल प्राप्ता भवतां चापकारिणी । सामेनातिथिपूजायां शिष्टे च गृहमागते ॥ RKV_171.55 ॥ भवद्भिर् ईदृगातिथ्यं कृतं चैव ममैव तु । स्वर्गापवर्गधर्मश्च भवद्भिर् न निरीक्षितम् ॥ RKV_171.56 ॥ प्राजापत्याम् इमां दृष्ट्वा मां यथा प्राकृताः स्त्रियः । भवन्तः स्त्रीबलं मेऽद्य पश्यन्तु दिवि देवताः ॥ RKV_171.57 ॥ मरिष्यति न मे भर्ता ह्यादित्यो नोदयिष्यति । अन्धकारं जगत्सर्वं क्षीयते नाद्य शर्वरी ॥ RKV_171.58 ॥ एवमुक्ते तया वाक्ये स्तम्भिते ऽर्के तमोमयम् । न च प्रजायते सर्वं निर्वषट्कारसत्क्रियम् ॥ RKV_171.59 ॥ स्वाहाकारः स्वधाकारः पञ्चयज्ञविधिर्नहि । स्नानं दानं जपो नास्ति सन्ध्यालोपव्यतिक्रमः । षण्मासं च तदा पार्थ लुप्तपिण्डोदकक्रियम् ॥ RKV_171.60 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शाण्डिलीऋषिसंवादवर्णनं नामैकसप्तत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 172 श्रीमार्कण्डेय उवाच: अथ ते ऋषयः सर्वे देवाश्चेन्द्रपुरोगमाः । माण्डव्यस्याश्रमे पुण्ये समीयुर्नर्मदातटे ॥ RKV_172.1 ॥ शङ्खदुन्दुभिनादेन दीपिकाज्वलनेन च । अप्सरोगीतनादेन नृत्यन्त्यो वारयोषितः ॥ RKV_172.2 ॥ कथानकैः स्तुवत्यन्ये तस्य शूलाग्रधारिणः । अष्टाशीतिसहस्राणि स्नातकानां तपस्विनाम् ॥ RKV_172.3 ॥ समाजे त्रिदशैः सार्द्धं तत्र ते च दिदृक्षया । ब्रह्मविष्णुमहेशानास्तत्र हर्षात्समागताः ॥ RKV_172.4 ॥ मातरो मल्लिकाद्याश्च क्षेत्रपाला विनायकाः । दिक्पाला लोकपालाश्च गङ्गाद्याश्च सरिद्वराः ॥ RKV_172.5 ॥ ऋषिदेवसमाजे तु नित्यं हर्षप्रमोदने । तत्र राजा समायातः पौरजानपदैः सह ॥ RKV_172.6 ॥ दृष्ट्वा कौतूहलं तत्र व्याकुलीकृतमानसम् । वित्रस्तमनसो भूत्वा भयात्सर्वे समास्थिताः ॥ RKV_172.7 ॥ तस्मिन्समागमे दिव्ये ब्रह्मविष्ण्वीशमब्रुवन् । भो माण्डव्य महासत्त्व वरदास्ते ऽमरैः सह ॥ RKV_172.8 ॥ अनेककष्टतपसा तव सिद्धिर्भविष्यति । प्रार्थयस्व यथाकामं यस्ते मनसि रोचते ॥ RKV_172.9 ॥ अनादित्यमयं लोकं निर्वषट्कारमाकुलम् । नष्टधर्मं विजानीहि प्रकृतिस्थं कुरुष्व च । अनुग्रहं तु शाण्डिल्याः प्रार्थयाम द्विजोत्तम ॥ RKV_172.10 ॥ एष ते कष्टदो राजा समायातस्तवाग्रतः । संभूषयस्व विप्रर्षे जनं देवासुरं गणम् ॥ RKV_172.11 ॥ माण्डव्य उवाच: यदि प्रसन्ना मे देवाः समायाताः सुरैः सह । त्रिकालमत्र तीर्थे च स्थातव्यम् ऋषिभिः सह ॥ RKV_172.12 ॥ भवतां तु प्रसादेन रुजा मे शाम्यतां सदा । एवमस्त्विति देवेशा यावज्जल्पन्ति पाण्डव ॥ RKV_172.13 ॥ तावद्रक्षो गृहीत्वा 'ग्रे कन्यां कामप्रमोदिनीम् । उवाच भगवञ्छापं पुरा दत्त्वोर्वशी मम ॥ RKV_172.14 ॥ यदा कन्यां हरे रक्षःशापान्तस्ते भविष्यति । तेन मे गर्हितं कर्म शापेनाकृतबुद्धिना ॥ RKV_172.15 ॥ क्षन्तव्यम् इति चोक्त्वा च गतश्चादर्शनं पुनः । गते चैव तु सा कन्या दृष्ट्वा पद्मदलेक्षणा ॥ RKV_172.16 ॥ मन्त्रयित्वा सुरैः सर्वैर् दत्ता माण्डव्यधीमते । तां वज्रशूलिकां प्लाव्य पवित्रैर् नर्मदोदकैः ॥ RKV_172.17 ॥ माण्डव्यम् ऋषिमुत्तार्य जयशब्दादिमङ्गलैः । विवाहयित्वा तां कन्यां माण्डव्यर्षिपुंगवः ॥ RKV_172.18 ॥ अभिवाद्य च तान् सर्वान् दानसन्मानगौरवैः । अथ राजा समीपस्थो रत्नैश्च विविधैरपि ॥ RKV_172.19 ॥ धिग्वादैर्निन्दितः सर्वैस्तैर्जनैर्भूषितः पुनः । राज्ञा च ब्राह्मणाः सर्वे भूषणाच्छादनाशनैः ॥ RKV_172.20 ॥ सुवर्णकोटिदानेन तुष्टान्कृत्वा क्षमापिताः । वृत्ते विवाह आहूय शाण्डिलीं तामथाब्रवीत् ॥ RKV_172.21 ॥ मानयस्व इमान् विप्रान् मोचयस्व दिवाकरम् । अपहृत्य तमो येन कृपा सद्यः प्रवर्तते ॥ RKV_172.22 ॥ ऋषीणां वचनं श्रुत्वा शाण्डिली दुःखिताब्रवीत् । उदिते ऽर्के तु मे भर्ता मृत्युं यास्यति भो द्विजाः ॥ RKV_172.23 ॥ तं कथं मोचयामीह ह्यात्मनो ऽनिष्टसिद्धये । क्रियाप्रवर्तनाच् चाद्य किं कार्यं मे महर्षयः ॥ RKV_172.24 ॥ निःपुंसी स्त्री ह्यनाथाहं भवामि भवतो मतम् । तिष्ठ त्वमन्धकारे तु नेच्छामि रविणोदयम् ॥ RKV_172.25 ॥ तेन वाक्येन ते सर्वे देवासुरमहर्षयः । शिरःसंचालनाः सर्वे साधु साध्विति चाब्रुवन् ॥ RKV_172.26 ॥ पतिव्रते महाभागे शृणु वाक्यं तपोधने । मन्यसे यदि नः सर्वान्कुरुष्व वचनं च यत् ॥ RKV_172.27 ॥ शाण्डिल्युवाच: येन मे न मरेद्भर्ता येन सत्यं मुनेर् वचः । तत्कुरुध्वं विचार्याशु येन संवर्धते सुखम् ॥ RKV_172.28 ॥ तस्यास्तद्वचनं श्रुत्वा स्वप्नावस्थाकृतो हृषिः । अन्तर्हितो मुहूर्तं च शाण्डिल्याश्च प्रपश्य ताम् ॥ RKV_172.29 ॥ पुनरादाय ते सर्वे कृत्वा निर्व्रणसत्तनुम् स्नापितो नर्मदातोये शाण्डिल्यायै समर्पितः ॥ RKV_172.30 ॥ ततः सा हृष्टमनसा पतिं दृष्ट्वा तु तैजसम् । प्रणम्य तान् ऋषीन् देवान् विमलार्कं जगत्कृतम् ॥ RKV_172.31 ॥ क्रियाप्रवर्तिताः सर्वे देवगन्धर्वमानुषाः । हृष्टतुष्टा गताः सर्वे स्वमाश्रमपदं महत् ॥ RKV_172.32 ॥ पतिव्रता स्वभर्त्रा सा मासमेवाश्रमे स्थिता । माण्डव्येनाप्यनुज्ञाता ययौ नत्वा स्वमाश्रमम् ॥ RKV_172.33 ॥ गतेषु तेषु सर्वेषु स्थापयामास चाच्युतम् । माण्डव्येश्वरनामानं नारायण इति स्मृतम् ॥ RKV_172.34 ॥ दिव्यं वर्षसहस्रं तु पूजयामास भारत । गतो ऽसावृषिसङ्घैश्च सहितो ऽमरपर्वतम् ॥ RKV_172.35 ॥ तपस्तपन्तौ तौ तत्र ह्यद्यापि किल भारत । भ्रातरौ संयतात्मानौ ध्यायतः परमं पदम् ॥ RKV_172.36 ॥ तत्र तीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः । पितरस्तस्य तृप्यन्ति पिण्डदानाद्दशाब्दिकम् ॥ RKV_172.37 ॥ देवगृहे तु पक्षादौ यः करोति विलेपनम् । गोदानशतसाहस्रे दत्ते भवति यत्फलम् ॥ RKV_172.38 ॥ उपलेपनेन द्विगुणमर्चने तु चतुर्गुणम् । दीपप्रज्वलने पुण्यमष्टधा परिकीर्तितम् ॥ RKV_172.39 ॥ दिव्यनेत्रधरो भूत्वा त्रैलोक्ये सचराचरे । दध्ना मधुघृतैर्देवं पयसा नर्मदोदकैः ॥ RKV_172.40 ॥ स्नपनं ये प्रकुर्वन्ति पुष्पमालाविलेपनैः । ये ऽर्चयन्ति विरूपाक्षं देवं नारायणं हरिम् ॥ RKV_172.41 ॥ ते ऽपि दिव्यविमानेन krŬante कल्पसंख्यया । dÅpëÂakaæ तु यः कुर्याद् अष्टमीं च चतुर्दशीम् ॥ RKV_172.42 ॥ एकादश्यां तु कृष्णस्य न पश्यन्ति यमं तु ते । फलैर्नानाविधैः शुभ्रैर् यः कुर्याल् लिङ्गपूरणम् ॥ RKV_172.43 ॥ ते ऽपि यान्ति विमानेन सिद्धचारणसेविताः । घण्टा चैव पताका च विमाने पुष्पमालिका ॥ RKV_172.44 ॥ वादित्राणि यथार्हाणि प्रान्ते च गच्छते शिवम् । देवालयं तु यः कुर्याद् वैष्णवं माण्डवेश्वरम् ॥ RKV_172.45 ॥ स्वर्गे वसति धर्मात्मा यावदाभूतसम्प्लवम् । माण्डव्यनारायणाख्ये विप्रान् भोजयते ऽग्रतः ॥ RKV_172.46 ॥ एकस्मिन् भोजिते विप्रे कोटिर् भवति भोजिता । आश्विने मासि सम्प्राप्ते शुक्लपक्षे चतुर्दशीम् ॥ RKV_172.47 ॥ कृतोपवासनियमो रात्रौ जागरणेन च । दीपमालां चतुर्दिक्षु पूजां कृत्वा तु शक्तितः ॥ RKV_172.48 ॥ नारी वा पुरुषो वापि नृत्यगीतप्रवादनैः । प्रभाते विमले सूर्ये स्नानादिकविधिं नृप ॥ RKV_172.49 ॥ अभिनिर्वर्त्य मौनेन पश्यते देवमीदृशम् । सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ॥ RKV_172.50 ॥ अथवा मार्गशीर्षे च चैत्रवैशाखयोरपि । श्रावणे वा महाराज सर्वकाले ऽथवापि च ॥ RKV_172.51 ॥ शिवरात्रिसमं पुण्यम् इत्येवं Óivabhëitam । वाजपेयाश्वमेधाभ्यां फलं भवति नान्यथा ॥ RKV_172.52 ॥ दुर्भगा दुःखिता वन्ध्या दरिद्रा च मृतप्रजा । स्नाति रुद्रघटैर्या स्त्री सर्वान्कामानवाप्नुयात् ॥ RKV_172.53 ॥ कृमिकीटपतङ्गाश्च तस्मिंस्तीर्थे तु ये मृताः । स्वर्गं प्रयान्ति ते सर्वे दिव्यरूपधरा नृप ॥ RKV_172.54 ॥ अनाशके जले ऽग्नौ तु ये मृता vyÃdhipŬitÃ÷ / अनिवर्तिका गतिस् तेषां रुद्रलोके ह्यसंशयम् ॥ RKV_172.55 ॥ नित्यं नमति यो राज शिवनारायणावुभौ । गोदानफलमाप्नोति तस्य तीर्थप्रभावतः ॥ RKV_172.56 ॥ देवालये तु राजेन्द्र यश्च कुर्यात् प्रदक्षिणाम् । प्रदक्षिणीकृता तेन ससागरधरा धरा ॥ RKV_172.57 ॥ सार्द्धं शतं च तीर्थानि मल्लिकाभवनाद् बहिः । तस्य तीर्थप्रमाणं तु विस्तरं राजसत्तम ॥ RKV_172.58 ॥ सूत्रेण वेष्टयेत् क्षेत्रमथवा शिवमन्दिरम् । अथवा शिवलिङ्गं च तस्य पुण्यफलं शृणु ॥ RKV_172.59 ॥ जम्बूद्वीपश्च कृतस्नश्च शाल्मली कुशक्रौञ्चकौ । शाकपुष्करगोमेदैः सप्तद्वीपा वसुंधरा ॥ RKV_172.60 ॥ भूषिता तेन राजेन्द्र सशैलवनकानना । रेवायां दक्षिणे भागे शिवक्षेत्रात्समीपतः ॥ RKV_172.61 ॥ देवखातं महापुण्यं निर्मितं त्रिदशैरपि । तस्मिन् यः कुरुते स्नानं मुच्यते सर्वपातकैः ॥ RKV_172.62 ॥ पूर्णिमायाममावस्यां व्यतीपाते ऽर्कसंक्रमे । श्राद्धं च संग्रहे कुर्यात्स गच्छेत् परमां गतिम् ॥ RKV_172.63 ॥ देवखाते त्रयो देवा ब्रह्मविष्णुमहेश्वराः । तिष्ठन्ति ऋषिभिः सार्द्धं पितृदेवगणैः सह ॥ RKV_172.64 ॥ तत्र तीर्थे ऽश्विने मासि चतुर्दश्यां विशेषतः । वायुमार्गे स्थितः शक्रस्तिष्ठते दैवतैः सह ॥ RKV_172.65 ॥ पृथिव्यां यानि तीर्थानि सरितः सागरास्तथा । विंशति तानि सर्वाणि देवखाते दिनद्वयम् ॥ RKV_172.66 ॥ गयाशिरे च यत्पुण्यं प्रयागे मकरकण्टके । प्रयागे सोमतीर्थे च तत्पुण्यं माण्डवेश्वरे ॥ RKV_172.67 ॥ पट्टबन्धेन यत्पुण्यं मात्रायां लकुलेश्वरे । आश्विन्यामश्विनीयोगे तत्पुण्यं माण्डवेश्वरे ॥ RKV_172.68 ॥ उज्जयिन्यां महाकाले वाराणस्यां त्रिपुष्करे । संनिहत्यां रविग्रस्ते माण्डव्याख्ये सनातनम् ॥ RKV_172.69 ॥ इति ज्ञात्वा महाराज सर्वतीर्थेषु चोत्तमम् । पित्ःन्देवान् समभ्यर्च्य स्नानदानादिपूजनैः ॥ RKV_172.70 ॥ चतुर्दश्यां निराहारः स्थितो भूत्वा शुचिव्रतः । पूजयेत् परया भक्त्या रात्रौ जागरणे शिवम् ॥ RKV_172.71 ॥ स्नानैश्च विविधैर्देवं पुष्पागरुविलेपनैः । प्रभाते पौर्णमास्यां तु स्नानादिविधितर्पणैः ॥ RKV_172.72 ॥ श्राद्धेन हव्यकव्येन शिवपूजार्चनेन च । अग्निष्टोमादियज्ञैश्च विधिवच्चाप्तदक्षिणैः ॥ RKV_172.73 ॥ धौतपापो विशुद्धात्मा फलते फलमुत्तमम् । गोसहस्रप्रदानेन दत्तं भवति भारत ॥ RKV_172.74 ॥ स्नानाद्यैर् विधिवत् तत्र तद्दिने शिवसन्निधौ । हिरण्यं वृषभं धेनुं भूमिं गोमिथुनं हयम् ॥ RKV_172.75 ॥ शिवमुद्दिश्य वै वस्त्रयुग्मे दद्यात् सुरूपिणे । पादुकोपानहौ छत्रं भाजनं रक्तवाससी ॥ RKV_172.76 ॥ होमं जाप्यं तथा दानमक्षयं सर्वमेव तत् । ऋचमेकां तु ऋग्वेदे यजुर्वेदे यजुस्तथा ॥ RKV_172.77 ॥ सामैकं सामवेदे तु जपेद् देवाग्रसंस्थितः । सम्यग्वेदफलं तस्य भवेद्वै नात्र संशयः ॥ RKV_172.78 ॥ गायत्रीजाप्यमात्रस् तु वेदत्रयफलं लभेत् । कुलकोटिशतं साग्रं लभते तु शिवार्चनात् ॥ RKV_172.79 ॥ स्नाने दाने तथा श्राद्धे जागरे गीतवादिते । अनिवर्तिका गतिस्तस्य शिवलोकात्कदाचन ॥ RKV_172.80 ॥ कालेन महताविष्टो मर्त्यलोके समाविशेत् । राजा भवति मेधावी सर्वव्याधिविवर्जितः ॥ RKV_172.81 ॥ जीवेद्वर्षशतं साग्रं पुत्रपौत्रधनान्वितः । तच्च तीर्थं पुनः स्मृत्वा लीयमानो महेश्वरे ॥ RKV_172.82 ॥ उपास्ते यस्तु वै सन्ध्यां तस्मिंस्तीर्थे च पर्वणि । साङ्गोपाङ्गैश् चतुर्वेदैर् लभते फलमुत्तमम् ॥ RKV_172.83 ॥ तत्र सर्वं शिवक्षेत्राच्छरपातं समन्ततः । न संचरेद् भयोद्विग्ना ब्रह्महत्या नराधिप ॥ RKV_172.84 ॥ यत्र तत्र स्थितो वृक्षान् पश्यते तीर्थतत्परः । विविधैः पातकैर् मुक्तो मुच्यते नात्र संशयः ॥ RKV_172.85 ॥ श्वभ्री तत्र महाराज जलमध्ये प्रदृश्यते । कथानिका पुराणोक्ता वानरी तीर्थसेवनात् ॥ RKV_172.86 ॥ तत्र कूपो महाराज तिष्ठते देवनिर्मितः । शिवस्य पश्चिमे भागे शिवक्षेत्रमनुत्तमम् ॥ RKV_172.87 ॥ वृषोत्सर्गं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । krŬanti पितरस्तस्य स्वर्गलोके यदृच्छया ॥ RKV_172.88 ॥ अगम्यागमने पापम् अयाज्ययाजने कृते । स्तेयाच्च ब्रह्मगोहत्यागुरुघाताच्च पातकम् । तत्सर्वं नश्यते पापं वृषोत्सर्गे कृते तु वै ॥ RKV_172.89 ॥ माण्डव्यतीर्थमाहात्म्यं यः शृणोति समाधिना । मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ RKV_172.90 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये माण्डव्यतीर्थमाहात्म्यवर्णनं नाम द्विसप्तत्यधिकशततमो ऽध्यायः ॥ RKV अध्याय 173 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् । नर्मदादक्षिणे कूले सर्वपापप्रणाशनम् ॥ RKV_173.1 ॥ सिद्धेश्वरमिति ख्यातं महापातकनाशनम् । यत्र शुद्धिं परां प्राप्तो देवदेवो महेश्वरः । पुरा हत्यायुतः पार्थ देवदेवस् त्रिशूलधृक् ॥ RKV_173.2 ॥ पुरा पञ्चशिरा आसीद्ब्रह्मा लोकपितामहः । तेनानृतं वचश्चोक्तं कस्मिंश्चित्कारणान्तरे ॥ RKV_173.3 ॥ तच्छ्रुत्वा सहसा तस्मै चुकोप परमेश्वरः । छेदयामास भगवान्मूर्धानं करजैस्तदा ॥ RKV_173.4 ॥ तस्य तत्करसंलग्नं च्यवते न कदाचन । ततो हि देवदेवेशः पर्यटन् पृथिवीमिमाम् ॥ RKV_173.5 ॥ ततो वाराणसीं प्राप्तस्तस्यां तदपतच्छिरः । पतिते तु कपाले च ब्रह्महत्या न मुञ्चति ॥ RKV_173.6 ॥ ततस्तु सागरे गत्वा पूर्वे च दक्षिणे तथा । पश्चिमे चोत्तरे पार्थ देवदेवो महेश्वरः ॥ RKV_173.7 ॥ पर्यटन्सर्वतीर्थेषु ब्रह्महत्या न मुञ्चति । नर्मदादक्षिणे कूले सुतीर्थं प्राप्तवान् प्रभुः ॥ RKV_173.8 ॥ कुलकोटिं समासाद्य प्रार्थयामास चात्मवान् । प्रायश्चित्तं ततः कृत्वा बभूव गतकल्मषः ॥ RKV_173.9 ॥ ततो निष्कल्मषो जातो देवदेवो महेश्वरः । हत्वा सुरेभ्यस्तत्स्थानं ततश्चान्तर्दधे प्रभुः ॥ RKV_173.10 ॥ तदाप्रभृति तत्तीर्थं शुद्धरुद्रेति कीर्तितम् । विख्यातं त्रिषु लोके ब्रह्महत्याहरं परम् ॥ RKV_173.11 ॥ मासे मासे सिते पक्षे ऽमावास्यायां युधिष्ठिर । स्नात्वा तत्र विधानेन तर्पयेत् पितृदेवताः ॥ RKV_173.12 ॥ दद्यात् पिण्डं पित्ःणां तु भावितेनान्तरात्मना । तस्य ते द्वादशाब्दानि सुतृप्ताः पितरो नृप ॥ RKV_173.13 ॥ गन्धधूपप्रदीपाद्यैरभ्यर्च्य परमेश्वरम् । शुद्धेश्वराभिधानं तु शिवलोके महीयते ॥ RKV_173.14 ॥ एतत्ते कथितं राजञ्छुद्धरुद्रम् अनुत्तमम् । मया श्रुतं यथा देवसकाशाच्छूलपाणिनः । मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ RKV_173.15 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शुद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिसप्तत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 174 श्रीमार्कण्डेय उवाच: गोपेश्वरं ततो गच्छेदुत्तरे नर्मदातटे । यत्र स्नानेन चैकेन मुच्यन्ते पातकैर् नराः ॥ RKV_174.1 ॥ तत्र तीर्थे तु यः स्नात्वा कुरुते प्राणसंक्षयम् । बर्हियुक्तेन यानेन स गच्छेच्छिवमन्दिरे ॥ RKV_174.2 ॥ krŬitvà सुचिरं कालं शिवलोके नराधिप । इह मानुष्यतां प्राप्य राजा भवति वीर्यवान् ॥ RKV_174.3 ॥ हस्त्यश्वरथसम्पन्नो दासीदाससमन्वितः । पूज्यमानो नरेन्द्रैश्च जीवेद्वर्षशतं नरः ॥ RKV_174.4 ॥ सम्प्राप्ते कार्त्तिके मासि नवम्यां शुक्लपक्षतः । सोपवासः शुचिर्भूत्वा दीपकांस्तत्र दापयेत् ॥ RKV_174.5 ॥ गन्धपुष्पैः समभ्यर्च्य रात्रौ कुर्वीत जागरम् । तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नराधिप ॥ RKV_174.6 ॥ यावत्पुण्यं फलं संख्या दीपकानां तथैव च । तावद्युगसहस्राणि शिवलोके महीयते ॥ RKV_174.7 ॥ तस्मिंस्तीर्थे तु राजेन्द्र लिङ्गपूरणकं विधिम् । तथैव पद्मकैश्चैव दधिभक्तैस्तथैव च ॥ RKV_174.8 ॥ यस्तु कुर्यान् नरश्रेष्ठ तस्य पुण्यफलं शृणु । यावन्ति तिलसंख्यानि दधिभक्तं तथैव च ॥ RKV_174.9 ॥ पद्मसंख्या शिवे लोके मोदते कालमीप्सितम् । तस्मिंस्तीर्थे तु राजेन्द्र यत्किंचिद् दीयते नृप ॥ RKV_174.10 ॥ सर्वं कोटिगुणं तस्य संख्यातुं वा न शक्यते । एवं ते कथितं सर्वं सर्वतीर्थमनुत्तमम् ॥ RKV_174.11 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गोपेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःसप्तत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 175 श्रीमार्कण्डेय उवाच: उत्तरे नर्मदाकूले भृगुक्षेत्रस्य मध्यतः । कपिलेश्वरं तु विख्यातं विशेषात्पापनाशनम् ॥ RKV_175.1 ॥ यो ऽसौ सनातनो देवः पुराणे परिपठ्यते । वासुदेवो जगन्नाथः कपिलत्वमुपागतः ॥ RKV_175.2 ॥ पातालं सुतलं नाम तस्यैव नितलं ह्यधः । गभस्तिगं च तस्याधो ह्यन्धतामिस्रमेव च ॥ RKV_175.3 ॥ पातालं सप्तमं यच्च ह्यधस्तात्संस्थितं महत् । वसते तत्र वै देवः पुराणः परमेश्वरः ॥ RKV_175.4 ॥ स ब्रह्मा स महादेवः स देवो गरुडध्वजः । पूज्यमानः सुरैः सिद्धैस् तिष्ठते ब्रह्मवादिभिः ॥ RKV_175.5 ॥ वसतस् तस्य राजेन्द्र कपिलस्य जगद्गुरोः । विनाशं चाग्रतः प्राप्ताः क्षणेन सगरात्मजाः ॥ RKV_175.6 ॥ भस्मीभूतांस्तु तान्दृष्ट्वा कपिलो मुनिसत्तमः । जगाम परमं शोकं चिन्त्यमानो ऽथ किल्बिषम् ॥ RKV_175.7 ॥ सर्वसङ्गपरित्यागे चित्ते निर्विषयीकृते । अयुक्तं षष्टिसहस्राणां कर्तं मम विनाशनम् ॥ RKV_175.8 ॥ कृतस्य करणं नास्ति तस्मात्पापविनाशनम् । गत्वा तु कापिलं तीर्थं मोचयाम्यघमात्मनः ॥ RKV_175.9 ॥ पातालं तु ततो मुक्त्वा कपिलो मुनिसत्तमः । तपश्चचार सुमहन्नर्मदातटमास्थितः ॥ RKV_175.10 ॥ व्रतोपवासैर्विविधैः स्नानदानजपादिकैः । परं निर्वाणमापन्नः पूजयन्रुद्रमव्ययम् ॥ RKV_175.11 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत् परमेश्वरम् । गोसहस्रफलं तस्य लभते नात्र संशयः ॥ RKV_175.12 ॥ ज्येष्ठमासे तु सम्प्राप्ते शुक्लपक्षे चतुर्दशी । तत्र स्नात्वा विधानेन भक्त्या दानं प्रयच्छति ॥ RKV_175.13 ॥ पात्रभूताय विप्राय स्वल्पं वा यदि वा बहु । अक्षयं तत्फलं प्रोक्तं शिवेन परमेष्ठिना ॥ RKV_175.14 ॥ अङ्गारकदिने प्राप्ते चतुर्थ्यां नवमीषु च । स्नानं करोति पुरुषो भक्त्योपोष्य वराङ्गना ॥ RKV_175.15 ॥ रूपमैश्वर्यमतुलं सौभाग्यं संततिं पराम् । लभते सप्तजन्मानि नित्यं नित्यं पुनः पुनः ॥ RKV_175.16 ॥ पौर्णमास्याममावास्यां स्नात्वा पिण्डं प्रयच्छति । तस्य ते द्वादशाब्दानि तृप्ता यान्ति सुरालयम् ॥ RKV_175.17 ॥ तत्र तीर्थे तु यो भक्त्या दद्याद्दीपं सुशोभनम् । जायते तस्य राजेन्द्र महादीप्तिः शारीरजा ॥ RKV_175.18 ॥ तत्र तीर्थे मृतानां तु जन्तूनां सर्वदा किल । अनिवर्तिका भवेत्तेषां गतिस्तु शिवमन्दिरात् ॥ RKV_175.19 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपिलेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चसप्ताधिकशततमो ऽध्यायः ॥ RKV अध्याय 176 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल पिङ्गलावर्तमुत्तमम् । तीर्थं सर्वगुणोपेतं कामिकं भुवि दुर्लभम् ॥ RKV_176.1 ॥ वाचिकं मानसं पापं कर्मजं यत्पुरा कृतम् । पिङ्गलेश्वरमासाद्य तत्सर्वं विलयं व्रजेत् ॥ RKV_176.2 ॥ तत्र स्नानं च दानं च देवखाते कृतं नृप । अक्षयं तद्भवेत्सर्वमित्येवं शङ्करो ऽब्रवीत् ॥ RKV_176.3 ॥ पृथिव्यां सर्वतीर्थेषु समुद्धृत्य शुभोदकम् । मुक्तं तत्र सुरैः खात्वा देवखातं ततो ऽभवत् ॥ RKV_176.4 ॥ युधिष्ठिर उवाच: कथं तु देवखातं तत्संजातं द्विजसत्तम । सुराः सर्वे कथं तत्र मुमुचुर् वारि तीर्थजम् । सर्वं कथय मे विप्र श्रवणे लम्पटं मनः ॥ RKV_176.5 ॥ श्रीमार्कण्डेय उवाच: यदा तु शूलशुद्ध्यर्थं रुद्रो देवगणैः सह । बभ्राम पृथिवीं सर्वां कमण्डलुधरः शुभाम् ॥ RKV_176.6 ॥ प्रभासाद्येषु तीर्थेषु स्नानं चक्रुः सुरास्तदा । सर्वतीर्थोत्थितं तोयं पात्रे वै निहितं तु तैः ॥ RKV_176.7 ॥ शूलभेदमनुप्राप्य शूलं शुद्धं तु शूलिनः । तत्रोत्थमुदकं गृह्य आगता भृगुकच्छके ॥ RKV_176.8 ॥ तत्रापश्यंस्ततो ह्यग्निं च पिङ्गलाक्षं च रोगिणम् । तपस्युग्रे व्यवसितं ध्यायमानं महेश्वरम् ॥ RKV_176.9 ॥ हविर्भागैस्तु विप्राणां राज्ञां चैवामयाविनाम् । दृष्ट्वा तु बहुरोगार्तमग्निं देवमुखं सुराः । प्राहुस्ते सहिता देवं शङ्करं लोकशङ्करम् ॥ RKV_176.10 ॥ देवा ऊचुः । प्रसादः क्रियतां शम्भो पिङ्गलस्यामयाविनः । यथा हि नीरुजः कायो हविषां ग्रहणक्षमः । पुनर्भवति पिङ्गस्तु तथा कुरु महेश्वर ॥ RKV_176.11 ॥ ईश्वर उवाच: भोभोः सुरा हि तपसा तुष्टो ऽहं वो विशेषतः । वचनाच्च विशेषेण ददाम्यभिमतं वरम् ॥ RKV_176.12 ॥ पिङ्गल उवाच: यदि तुष्टो ऽसि देवेश दीयते देव चेप्सितम् । चन्द्रादित्यौ च नयने कृत्वात्र कलया स्थितः ॥ RKV_176.13 ॥ तथा पुनर्नवः कायो भवेद्वै मम शङ्कर । तथा कुरु विरूपाक्ष नमस्तुभ्यं पुनः पुनः ॥ RKV_176.14 ॥ मार्कण्डेय उवाच: ततः स bhagavächambhur मूर्तिमादित्यरूपिणीम् । कृत्वा तु तस्य तद्रोगम् अपानुदत शङ्करः ॥ RKV_176.15 ॥ ततः पुनर्नवीभूतः पुनः प्रोवाच शङ्करम् । अत्रैव स्थीयतां शम्भो तथैव भास्करः स्वयम् ॥ RKV_176.16 ॥ प्राणिनामुपकाराय रोगाणामुपशान्तये । पापानां ध्वंसनार्थाय श्रेयसां चैव वृद्धये ॥ RKV_176.17 ॥ एवमुक्तस्तु भगवान्पिङ्गलेन महात्मना । अवतारं च कृतवान् गीर्वाणान् इदम् अब्रवीत् ॥ RKV_176.18 ॥ ईश्वर उवाच: मुञ्चध्वमुदकं देवास्तीर्थेभ्यो यत्समाहृतम् । मम चोत्तरतः कृत्वा खातं देवमयं शुभम् ॥ RKV_176.19 ॥ तत्र निक्षिप्यतां वारि सर्वरोगविनाशनम् । सर्वपापहरं दिव्यं सर्वैरपि सुरादिभिः ॥ RKV_176.20 ॥ एवमुक्ताः सुराः सर्वे खातं कृत्वा तथोत्तरे । वयस्त्रिंशत्कोटिगणैर्मुक्तं तत्तीर्थजं जलम् ॥ RKV_176.21 ॥ प्रोचुस्ते सहिताः सर्वे विरूपाक्षपुरोगमाः । यः कश्चिद्देवखाते ऽस्मिन्मृदालम्भनपूर्वकम् ॥ RKV_176.22 ॥ स्नानं कृत्वा रविदिने संस्नाय नर्मदाजले । श्राद्धं कृत्वा पितृभ्यो वै दानं दत्त्वा स्वशक्तितः ॥ RKV_176.23 ॥ पूजयिष्यति पिङ्गेशं तस्य वासस्त्रिविष्टपे । भविष्यति सुरैरुक्तं शृणोति सकलं जगत् ॥ RKV_176.24 ॥ आमया भुवि मर्त्यानां क्षयरोगविचर्चिकाः । व्याधयो विकृताकाराः कासश्वासज्वरोद्भवाः ॥ RKV_176.25 ॥ एकद्वित्रिचतुर्थाहा ये ज्वरा भूतसम्भवाः । ये चान्ये विकृता दोषा दद्रुश्च कामलं तथा ॥ RKV_176.26 ॥ दिनैस्ते सप्तभिर्यान्ति नाशं स्नानैर् रवेर्दिने । शतभेदप्रभिन्ना ये कुष्ठा बहुविधास् तथा ॥ RKV_176.27 ॥ शतमादित्यवाराणां स्नायादष्टोत्तरं तु यः । सम्पूज्य शङ्करं दद्यात्तिलपात्रं द्विजातये ॥ RKV_176.28 ॥ नश्यन्ति तस्य कुष्ठानि गरुडेनेव पन्नगाः । एवमुक्त्वा गताः सर्वे त्रिदशास्त्रिदशालयम् ॥ RKV_176.29 ॥ मार्कण्डेय उवाच: नदीषु देवखातेषु तडागेषु सरित्सु च । स्नानं समाचरेन्नित्यं नरः पापैः प्रमुच्यते ॥ RKV_176.30 ॥ षष्टितीर्थसहस्रेषु षष्टितीर्थशतेषु च । यत्फलं स्नानदानेषु देवखाते ततो ऽधिकम् ॥ RKV_176.31 ॥ देवखातेषु यः स्नात्वा तर्पयित्वा पित्ःन्नृप । पूजयेद् देवदेवेशं पिङ्गलेश्वरमुत्तमम् ॥ RKV_176.32 ॥ सो ऽश्वमेधस्य यज्ञस्य वाजपेयस्य भारत । द्वयोः पुण्यमवाप्नोति नात्र कार्या विचारणा ॥ RKV_176.33 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पिङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम षट्सप्तत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 177 श्रीमार्कण्डेय उवाच: भूतीश्वरं ततो गच्छेत्सर्वतीर्थेष्वनुत्तमम् । दर्शनाद् एव राजेन्द्र यस्य पापं प्रणश्यति ॥ RKV_177.1 ॥ तत्र स्थाने पुरा पार्थ देवदेवेन शूलिना । उद्धूलनं कृतं गात्रे तेन भूतीश्वरं तु तत् ॥ RKV_177.2 ॥ पुष्ये वा जन्मनक्षत्रे अमावास्यां विशेषतः । भूतीश्वरे नरः स्नात्वा कुलकोटिं समुद्धरेत् ॥ RKV_177.3 ॥ तत्र स्थाने तु यो भक्त्या कुरुते ह्यङ्गगुण्ठनम् । तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नराधिप ॥ RKV_177.4 ॥ यावन्तो भूतिकणिका गात्रे लग्नाः शिवालये । तावद्वर्षसहस्राणि शिवलोके महीयते ॥ RKV_177.5 ॥ सर्वेषामेव स्नानानां भस्मस्नानं परं स्मृतम् । पुराणैर् ऋषिभिः प्रोक्तं सर्वशास्त्रेष्वनुत्तमम् ॥ RKV_177.6 ॥ एककालं द्विकालं वा त्रिकालं चापि यः सदा । स्नानं करोति चाग्नेयं पापं तस्य प्रणश्यति ॥ RKV_177.7 ॥ दिव्यस्नानाद्वरं स्नानं वायव्यं भरतर्षभ । वायव्यादुत्तमं ब्राह्म्यं वरं ब्राह्म्यात् तु वारुणम् ॥ RKV_177.8 ॥ आग्नेयं वारुणाच्छ्रेष्ठं यस्मादुक्तं स्वयम्भुवा । तस्मात्सर्वप्रयत्नेन ह्याग्नेयं स्नानम् आचरेत् ॥ RKV_177.9 ॥ युधिष्ठिर उवाच: आग्नेयं वारुणं ब्राह्म्यं वायव्यं दिव्यमेव च । किमुक्तं श्रोतुम् इच्छामि परं कौतूहलं हि मे ॥ RKV_177.10 ॥ मार्कण्डेय उवाच: आग्नेयं भस्मना स्नानमवगाह्य च वारुणम् । आपोहिष्ठेति च ब्राह्म्यं वायव्यं गोरजः स्मृतम् ॥ RKV_177.11 ॥ सूर्ये दृष्टे तु यत्स्नानं गङ्गातोयेन तत्समम् । तत्स्नानं पञ्चमं प्रोक्तं दिव्यं पाण्डवसत्तम ॥ RKV_177.12 ॥ तस्मात्सर्वप्रयत्नेन स्नात्वा भूतीश्वरे तु यः । पूजयेद् देवमीशानं स बाह्याभ्यन्तरः शुचिः ॥ RKV_177.13 ॥ तत्र स्थाने तु ये नित्यं ध्यायन्ति परमं पदम् । सूक्ष्मं चातीन्द्रियं नित्यं ते धन्या नात्र संशयः ॥ RKV_177.14 ॥ मुक्तितीर्थं तु तत्तीर्थं सर्वतीर्थेष्वनुत्तमम् । दर्शनादेव यस्यैव पापं याति महत्क्षयम् ॥ RKV_177.15 ॥ जायते पूजया राज्यं तत्र स्तुत्वा महेश्वरम् । जपेन पापसंशुद्धिर्ध्यानेनानन्त्यमश्नुते ॥ RKV_177.16 ॥ ओं ज्योतिः स्वरूपम् अनादिमध्यम् अनुत्पाद्यमानम् अनुचार्यमाणाक्षरम् । सर्वभूतस्थितं शिवं सर्वयोगेश्वरं सर्वलोकेश्वरं मोहशोकहीनं महाज्ञानगम्यम् ॥ RKV_177.17 ॥ तत्र तीर्थे तु यो गत्वा स्नानं कुर्यान्नरेश्वर । अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः । एवम्भूतं न जानन्ति मोक्षापेक्षणिका नराः ॥ RKV_177.18 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भूतीश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तसप्तत्यधिकशततमो ऽध्यायः ॥ RKV अध्याय 178 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र गङ्गावाहकमुत्तमम् । नर्मदायां महापुण्यं भृगुतीर्थसमीपतः ॥ RKV_178.1 ॥ तत्र गङ्गा महापुण्या चचार विपुलं तपः । पुरा वर्षशतं साग्रं परमं व्रतमास्थिता ॥ RKV_178.2 ॥ ध्यात्वा देवं जगद्योनिं नारायणमकल्मषम् । आत्मानं परमं धाम सरित्सा जगतीपते ॥ RKV_178.3 ॥ ततो जनार्दनो देव आगत्येदमुवाच ह ॥ RKV_178.4 ॥ विष्णुरुवाच: तपसा तव तुष्टो ऽहं मत्पादाम्बुजसम्भवे । मत्तः किमिच्छसे देवि ब्रूहि किं करवाणि ते ॥ RKV_178.5 ॥ गङ्गोवाच: त्वत्पादकमलाद्भ्रष्टा गङ्गा सहचरा विभो । यदृच्छया त्रिलोकेश वन्द्यमाना दिवौकसैः ॥ RKV_178.6 ॥ नृपो भगीरथस् तस्मात् तपः कृत्वा सुदुष्करम् । समाराध्य जगन्नाथं शङ्करं लोकशङ्करम् ॥ RKV_178.7 ॥ अवतारयामास हि मां पृथिव्यां धरणीधर । मया वै युवयोर् वाक्यादवतारः कृतो भुवि ॥ RKV_178.8 ॥ वैष्णवीमिति मां मत्वा जनः सर्वाप्लुतो मयि । ये वै ब्रह्मणो लोके ये च वै गुरुतल्पगाः ॥ RKV_178.9 ॥ त्यागिनः पितृमातृभ्यां ये च स्वर्णहरा नराः । गोघ्ना ये मनुजा लोके तथा ये प्राणिहिंसकाः ॥ RKV_178.10 ॥ अगम्यागामिनो ये च ह्यभक्ष्यस्य च भक्षकाः । ये चानृतप्रवक्तारो ये च विश्वासघातकाः ॥ RKV_178.11 ॥ देवब्राह्मणवित्तानां हर्तारो ये नराधमाः । देवब्रह्मगुरुस्त्रीणां ये च निन्दाकरा नराः ॥ RKV_178.12 ॥ ब्रह्मशापप्रदग्धा ये ये चैवात्महनो द्विजाः । भ्रष्टानशनसंन्यासनियतव्रतचारिणः ॥ RKV_178.13 ॥ तथैवापेयपेयाश्च ये च स्वगुरुनिन्दकाः । निषेधका ये दानानां पात्रदानपराङ्मुखाः ॥ RKV_178.14 ॥ ऋतुघ्ना ये स्वपत्नीनां पित्रोः सेहपरा न हि । बान्धवेषु च दीनेषु करुणा यस्य नास्ति वै ॥ RKV_178.15 ॥ क्षेत्रसेतुविभेदी च पूर्वमार्गप्रलोपकः । नास्तिकः शास्त्रहीनस्तु विप्रः सन्ध्याविवर्जितः ॥ RKV_178.16 ॥ अहुताशी ह्यसंतुष्टः सर्वाशी सर्वविक्रयी । कदर्या नास्तिकाः क्रूराः कृतघ्ना ये द्विजायः ॥ RKV_178.17 ॥ पैशुन्या रसविक्रेयाः सर्वकालविनाकृताः । स्वगोत्रां परगोत्रां वा ये भुञ्जन्ति द्विजाधमाः ॥ RKV_178.18 ॥ ते मां प्राप्य विमुच्यन्ते पापसङ्घैः सुसंचितैः । तत्पापक्षारतप्ताया न शर्म मम विद्यते ॥ RKV_178.19 ॥ तथा कुरु जगन्नाथ यथाहं शर्म चाप्नुयाम् । एवमुक्तस्तु देवेशस्तुष्टः प्रोवाच जाह्नवीम् ॥ RKV_178.20 ॥ विष्णुरुवाच: अहमत्र वसिष्यामि गङ्गाधरसहायवान् । प्रविशस्व सदा रेवां त्वमत्रैव च मूर्तिना ॥ RKV_178.21 ॥ मम पादतलं प्राप्य वह त्रिपथगामिनि । यदा बहूदककाले नर्मदाजलसंभृता ॥ RKV_178.22 ॥ प्रावृट्कालं समासाद्य भविष्यति जलाकुला । प्लाव्योभयतटं देवी प्राप्य मामुत्तरस्थितम् ॥ RKV_178.23 ॥ प्लावयिष्यति तोयेन यदा शङ्खं करे स्थितम् । तदा पर्वशतोद्युक्तं वैष्णवं पर्वसंज्ञितम् ॥ RKV_178.24 ॥ न तेन सदृशं किंचिद्व्यतीपातादिसंक्रमम् । अयने द्वे च न तथा पुण्यात्पुण्यतरं यथा ॥ RKV_178.25 ॥ तस्मिन्पर्वणि देवेशि शङ्खं संस्पृश्य मानवः । स्नानमाचरते तोये मिश्रे गाङ्गेयनार्मदे ॥ RKV_178.26 ॥ पुण्यं त्वशेषपुण्यानां मङ्गलानां च मङ्गलम् । विष्णुना विधृतो येन तस्माच्छान्तिः प्रचक्रमे ॥ RKV_178.27 ॥ तत्रान्तं पापसङ्घस्य ध्रुवमाप्नोति मानवः । शङ्खोद्धारे नरः स्नात्वा तर्पयेत् पितृदेवताः ॥ RKV_178.28 ॥ तृप्तास्ते द्वादशाब्दानि सिद्धिं च सार्वकामिकीम् । गङ्गावहे तु यः श्राद्धं शङ्खोद्धारे प्रदास्यति ॥ RKV_178.29 ॥ तेन पिण्डप्रदानेन नृत्यन्ति पितरस्तथा । शङ्खोद्धारे नरः स्नात्वा पूजयेद् बलकेशवौ ॥ RKV_178.30 ॥ रात्रौ जागरणं कृत्वा शुद्धो भवति जाह्नवि । यत्त्वं लोककृतं कर्म मन्यसे भुवि दुःसहम् ॥ RKV_178.31 ॥ तस्मिन्पर्वणि तत्सर्वं तत्र स्नात्वा व्यपोहय । एवमुक्त्वा नरश्रेष्ठ विष्णुश्चान्तरधीयत ॥ RKV_178.32 ॥ तदाप्रभृति तत्तीर्थं गङ्गावाहकमुत्तमम् । ब्रह्माद्यैरृषिभिस्तात पारम्पर्यक्रमागतैः ॥ RKV_178.33 ॥ तत्र तीर्थे तु यः स्नात्वा भक्तिभावेन भारत । गङ्गातीर्थे तु स स्नातः समस्तेषु न संशयः ॥ RKV_178.34 ॥ तत्र तीर्थे मृतानां तु नराणां भावितात्मनाम् । अनिवर्तिका गतिस्तेषां विष्णुलोकात्कदाचन ॥ RKV_178.35 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गङ्गावहकतीर्थमाहात्म्यवर्णनं nÃmëÂasaptatyuttaraÓatatamo ऽध्यायः ॥ RKV अध्याय 179 मार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र गौतमेश्वरमुत्तमम् । सर्वपापहरं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ RKV_179.1 ॥ गौतमेन तपस्तप्तं तत्र तीर्थे युधिष्ठिर । दिव्यं वर्षसहस्रं तु ततस्तुष्टो महेश्वरः ॥ RKV_179.2 ॥ प्रणम्य शिरसा तत्र स्थापितः परमेश्वरः । स्थापितो गौतमेनेशो गौतमेश्वर उच्यते ॥ RKV_179.3 ॥ तत्र देवैश्च गन्धर्वैर् ऋषिभिः पितृदैवतैः । सम्प्राप्ता ह्युत्तमा सिद्धिर् आराध्य परमेश्वरम् ॥ RKV_179.4 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेत् पितृदेवताः । पूजयेत् परमीशानं सर्वपापैः प्रमुच्यते ॥ RKV_179.5 ॥ बहवस्तन्न जानन्ति विष्णुमायाविमोहिताः । तत्र संनिहितं देवं शूलपाणिं महेश्वरम् ॥ RKV_179.6 ॥ ब्रह्मचारी तु यो भूत्वा तत्र तीर्थे नरेश्वर । स्नात्वार्चयेन् महादेवं सो ऽश्वमेधफलं लभेत् ॥ RKV_179.7 ॥ ब्रह्मचारी तु यो भूत्वा तर्पयेत् पितृदेवताः । पूजयेत् परमीशानं सर्वपापैः प्रमुच्यते ॥ RKV_179.8 ॥ तत्र तीर्थे तु यो दानं भक्त्या दद्याद् द्विजातये । तदक्षयफलं सर्वं नात्र कार्या विचारणा ॥ RKV_179.9 ॥ मासे चाश्वयुजे राजन् कृष्णपक्षे चतुर्दशीम् । स्नात्वा तत्र विधानेन दीपकानां शतं ददेत् ॥ RKV_179.10 ॥ पूजयित्वा महादेवं गन्धपुष्पादिभिर् नरः । मुच्यते सर्वपापेभ्यो मृतः शिवपुरं व्रजेत् ॥ RKV_179.11 ॥ अष्टम्यां च चतुर्दश्यां कार्त्तिक्यां तु विशेषतः । उपोष्य प्रयतो भूत्वा घृतेन स्नापयेच्छिवम् ॥ RKV_179.12 ॥ पञ्चगव्येन मधुना दध्ना वा शीतवारिणा । स च सर्वस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ RKV_179.13 ॥ भक्त्या तु पूजयेत् पश्चात् स लभेत् फलमुत्तमम् । बिल्वपत्रैरखण्डैश्च पुष्पैरुन्मत्तकोद्भवैः ॥ RKV_179.14 ॥ कुशापामार्गसहितैः कदम्बद्रोणजैरपि । मल्लिकाकरवीरैश्च रक्तपीतैः सितासितैः ॥ RKV_179.15 ॥ पुष्पैरन्यैर्यथालाभं यो नरः पूजयेच्छिवम् । नैरन्तर्येण षण्मासं यो ऽर्चयेद् गौतमेश्वरम् । सर्वान्कामानवाप्नोति मृतः शिवपुरं व्रजेत् ॥ RKV_179.16 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गौतमेश्वरतीर्थमाहात्म्यवर्णनं नाम एकोनाशीत्यधिकशततमो ऽध्यायः ॥ RKV अध्याय 180 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल दशाश्वमेधिकं परम् । तीर्थं सर्वगुणोपेतं महापातकनाशनम् ॥ RKV_180.1 ॥ यत्र गत्वा महाराज स्नात्वा सम्पूज्य चेश्वरम् । दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥ RKV_180.2 ॥ युधिष्ठिर उवाच: अश्वमेधो महायज्ञो बहुसम्भारदक्षिणः । अशक्यः प्राकृतैः कर्तुं कथं तेषां फलं लभेत् ॥ RKV_180.3 ॥ अत्याश्चर्यमिदं तत्त्वं त्वयोक्तं वदता सता । यथा मे जायते श्रद्धा दीर्घायुस्त्वं तथा वद ॥ RKV_180.4 ॥ मार्कण्डेय उवाच: इदमाश्चर्यभूतं हि गौर्या पृष्टस्त्रियम्बकः । तत्ते ऽहं सम्प्रवक्ष्यामि पृच्छते निपुणाय वै ॥ RKV_180.5 ॥ पुरा वृषस्थो देवेश ह्युमया सह शङ्करः । कदाचित्पर्यटन्पृथिवीं नर्मदातटमाश्रितः ॥ RKV_180.6 ॥ दशाश्वमेधिकं तीर्थं दृष्ट्वा देवो महेश्वरः । तीर्थं प्रत्यञ्जलिं बद्ध्वा नमश्चक्रे त्रिलोचनः ॥ RKV_180.7 ॥ k­täjalipuÂaæ देवं दृष्ट्वा देवीदमब्रवीत् ॥ RKV_180.8 ॥ देव्युवाच: किमेतद्देवदेवेश चराचरनमस्कृत । prahvanamräjaliæ बद्ध्वा भक्त्या परमया युतः ॥ RKV_180.9 ॥ एतदाश्चर्यमतुलं सर्वं कथय मे प्रभो ॥ RKV_180.10 ॥ ईश्वर उवाच: प्रत्यक्षं पश्य तीर्थस्य फलं मा विस्मिता भव । वियत्स्था मे भुविस्थस्य क्षणं देवि स्थिरा भव ॥ RKV_180.11 ॥ एवमुक्त्वा तु देवेशो गौरवर्णो द्विजो ऽभवत् । क्षुत्क्षामकण्ठो जटिलः शुष्को धमनिसंततः ॥ RKV_180.12 ॥ उपविश्य भुवः पृष्ठे सुस्वरं मन्त्रमुच्चरन् । क्रमप्रियो महादेवो माधुर्येण प्रमोदयन् ॥ RKV_180.13 ॥ श्रुत्वा तां मधुरां वाणीं स्वयं देवेन निर्मिताम् । संभ्रान्ता ब्राह्मणाः सर्वे स्नातुं ये तत्र चागताः ॥ RKV_180.14 ॥ नित्यक्रिया च सर्वेषां विस्मृता श्रुतिविभ्रमात् । तं दृष्ट्वा पठमानं तु k«utpipÃsÃbhipŬitam // RKV_180.15 // द्विजो ऽन्यमन्त्रयत् कश्चिद् भक्त्या तं भोजनाय वै । प्रसादः क्रियतां ब्रह्मन्भोजनाय गृहे मम ॥ RKV_180.16 ॥ अद्य मे सफलं जन्म ह्यद्य मे सफलाः क्रियाः । सर्वान्कामान्प्रदास्यन्ति प्रीता मे ऽद्य पितामहाः ॥ RKV_180.17 ॥ त्वयि भुक्ते द्विजश्रेष्ठ प्रसीद त्वं ध्रुवं मम । एवमुक्तो महादेवो द्विजरूपधरस्तदा ॥ RKV_180.18 ॥ प्रहस्य प्रत्युवाचेदं ब्राह्मणं श्लक्ष्णया गिरा । मया वर्षसहस्रं तु निराहारं तपः कृतम् ॥ RKV_180.19 ॥ इदानीं तु गृहे तस्य करिष्ये द्विजसत्तम । दशभिर्वाजिमेधैश्च येनेष्टं पारणं तथा ॥ RKV_180.20 ॥ इत्युक्तो देवदेवेन ब्राह्मणो विस्मयान्वितः । उत्तमाङ्गं विधुन्वन्वै जगाम स्वगृहं प्रति ॥ RKV_180.21 ॥ एवं ते बहवो विप्राः प्रत्याख्याते निमन्त्रणे । पुराणार्थमजानन्तो नास्तिका बहवो गताः ॥ RKV_180.22 ॥ अथ कश्चिद्द्विजो विद्वान्पुराणार्थस्य तत्त्ववित् । देवं निमन्त्रयामास द्विजरूपधरं शिवम् ॥ RKV_180.23 ॥ तथैव सो ऽपि देवेन प्रोक्तः स प्राह तं पुनः । मनसा चिन्तयित्वा तु पुराणोक्तं द्विजोत्तमः ॥ RKV_180.24 ॥ स्मृतिवेदपुराणेषु यदुक्तं तत्तथा भवेत् । इति निश्चित्य तं विप्रमुवाच प्रहसन्निव ॥ RKV_180.25 ॥ भोभो विप्र प्रतीक्षस्व यावदागमनं पुनः । इत्युक्त्वा तु द्विजो गत्वा दशाश्वमेधिकं परम् ॥ RKV_180.26 ॥ स्नानं महालम्भनादि कृतं तेन द्विजन्मना । जपं श्राद्धं तथा दानं कृत्वा धर्मानुसारतः ॥ RKV_180.27 ॥ संकल्प्य कपिलां तत्र पुराणोक्तविधानतः । समायात्त्वरितं तत्र यत्रासौ तिष्ठते द्विजः ॥ RKV_180.28 ॥ अथागत्य द्विजं प्राह वाजिमेधः कृतो मया । उत्तिष्ठ मे गृहं रम्यं भोजनार्थं हि गम्यताम् ॥ RKV_180.29 ॥ इत्युक्तः शङ्करस्तेन ब्राह्मणेनातिविस्मितः । उवाच ब्राह्मणं देव इदानीं त्वमितो गतः ॥ RKV_180.30 ॥ द्विजवर्य कथं चेष्टा दश यज्ञा महाधनाः ॥ RKV_180.31 ॥ द्विज उवाच: न विचारस्त्वया कार्यः कृता यज्ञा न संशयः । यदि वेदाः प्रमाणं तं भुवि देवा द्विजास्तथा ॥ RKV_180.32 ॥ दशाश्वमेधिकं तीर्थं तथा सत्यं द्विजोत्तम । यदि वेदपुराणोक्तं वाक्यं निःसंशयं भवेत् ॥ RKV_180.33 ॥ तदा प्राप्तं मया सर्वं नात्र कार्या विचारणा । एवमुक्तस्तु देवेश आस्तिक्यं तस्य चेतसः ॥ RKV_180.34 ॥ विमृश्य बहुभिः किंचिदुत्तरं न प्रपद्यत । जगाम तद्गृहं रम्यं पठन्ब्रह्म सनातनम् ॥ RKV_180.35 ॥ सम्प्राप्तं तं द्विजं भक्त्या पाद्यार्घ्येण तमर्चयत् । षड्रसं भोजनं तेन दत्तं पश्चाद्यथाविधि ॥ RKV_180.36 ॥ ततो भुक्ते महादेवे सर्वदेवमये शिवे । पुष्पवृष्टिः पपाताशु गगनात्तस्य मूर्धनि । तस्यास्तिक्यं तु संलक्ष्य तुष्टः प्रोवाच शङ्करः ॥ RKV_180.37 ॥ ईश्वर उवाच: किं ते ऽद्य क्रियतां ब्रूहि वरदो ऽहं द्विजोत्तम । अदेयमपि दास्यामि एकचित्तस्य ते ध्रुवम् ॥ RKV_180.38 ॥ ब्राह्मण उवाच: यदि प्रीतो ऽसि मे देव यदि देयो वरो मम । अस्मिंस्तीर्थे महादेव स्थातव्यं सर्वदैव हि ॥ RKV_180.39 ॥ उपकाराय देवेश एष मे वर उत्तमः । एवमुक्तस्तु देवेन आरुरोह द्विजोत्तमः ॥ RKV_180.40 ॥ गन्धर्वाप्सरःसम्बाधं विमानं सार्वकामिकम् । पूज्यमानो गतस्तत्र यत्र लोका निरामयाः ॥ RKV_180.41 ॥ मार्कण्डेय उवाच: एतदाश्चर्यमतुलं दृष्ट्वा देवी सुविस्मिता । विस्मयोत्फुल्लनयना पुनः पप्रच्छ शङ्करम् ॥ RKV_180.42 ॥ पार्वत्युवाच: कथम् एतद् भवेत् सत्यं यत्रेदम् असमञ्जसम् । स्नानं कुर्वन्ति बहवो लोका ह्यत्र महेश्वर ॥ RKV_180.43 ॥ तेषां तु स्वर्गगमनं यथैष स्वर्गतिं गतः । कथम् एतत् समाचक्ष्व विस्मयः परमो मम ॥ RKV_180.44 ॥ एतच्छ्रुत्वा तु देवेशः प्रहसन्प्रत्युवाच ताम् । वेदवाक्ये पुराणार्थे स्मृत्यर्थे dvijabhëite ॥ RKV_180.45 // विस्मयो हि न कर्तव्यो ह्यनुमानं हि तत् तथा । असंभाव्यं हि लोकानां पुराणे यत्प्रगीयते ॥ RKV_180.46 ॥ यदि पक्षं पुरस्कृत्य लोकाः कुर्वन्ति पार्वति । तस्मान्न सिद्धिर् एतेषां भवत्येको न विस्मयः ॥ RKV_180.47 ॥ नास्तिका भिन्नमर्यादा ये निश्चयबहिष्कृताः । तेषां सिद्धिर् न विद्येत आस्तिक्याद् भवते ध्रुवम् ॥ RKV_180.48 ॥ श्रुत्वाख्यानम् इदं देवी ववन्दे तीर्थमुत्तमम् । सर्वपापहरं पुण्यं नर्मदायां व्यवस्थितम् ॥ RKV_180.49 ॥ मार्कण्डेय उवाच: दशाश्वमेधं राजेन्द्र सर्वतीर्थोत्तमोत्तमम् । तीर्थं सर्वगुणोपेतं महापातकनाशनम् ॥ RKV_180.50 ॥ तत्रागता महाभागा स्नातुकामा सरस्वती । पुण्यानां परमा पुण्या नदीनाम् उत्तमा नदी ॥ RKV_180.51 ॥ नाममात्रेण यस्यास्तु सर्वपापैः प्रमुच्यते । स्नातास्तत्र दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः ॥ RKV_180.52 ॥ दशाश्वमेधे सा राजन्नियता ब्रह्मचारिणी । आराधयित्वा देवेशं परं निर्वाणमागतीः ॥ RKV_180.53 ॥ कालुष्यं ब्रह्मसम्भूता संवत्सरसमुद्भवम् । प्रक्षालयितुम् आयाति दशम्यामाश्विनस्य च ॥ RKV_180.54 ॥ उपोष्य रजनीं तां तु सम्पूज्य त्रिपुरान्तकम् । राजन्निष्कल्मषा यान्ति श्वोभूते शाश्वतं पदम् ॥ RKV_180.55 ॥ युधिष्ठिर उवाच: सरस्वती महापुण्या नदीनामुत्तमा नदी । श्रीमार्कण्डेय उवाच: राजन्नाश्वयुजे मासि दशम्यां तद्विशिष्यते । पार्थिवेषु च तीर्थे तु सर्वेष्वेव न संशयः ॥ RKV_180.56 ॥ दशाश्वमेधिके राजन्नित्यं हि दशमी शुभा । विशेषादाश्विने शुक्ला महापातकनाशिनी ॥ RKV_180.57 ॥ तस्यास्नात्वार्चयेद् देवानुपवासपरायणः । श्राद्धं कृत्वा विधानेन पश्चात् सम्पूजयेच्छिवम् ॥ RKV_180.58 ॥ तत्रस्थां पूजयेद् देवीं स्नातुकामां सरस्वतीम् । नमो नमस्ते देवेशि ब्रह्मदेहसमुद्भवे ॥ RKV_180.59 ॥ कुरु पापक्षयं देवि संसारान्मां समुद्धर । गन्धधूपैश्च सम्पूज्य ह्यर्चयित्वा पुनःपुनः ॥ RKV_180.60 ॥ दश प्रदक्षिणा दत्त्वा सूत्रेण परिवेष्टयेत् । कपिलां तु ततो विप्रे दद्याद् विगतमत्सरः ॥ RKV_180.61 ॥ सर्वलक्षणसम्पन्नां सर्वोपस्करसंयुताम् । दत्त्वा विप्राय कपिलां न शोचति कृताकृते ॥ RKV_180.62 ॥ पश्चाज्जागरणं कुर्याद् घृतेनाज्वाल्य दीपकम् । पुराणपठनेनैव नृत्यगीतविवादनैः ॥ RKV_180.63 ॥ वेदोक्तैश्चैव पूजयेच् छशिशेखरम् । प्रभाते विमले पश्चात्स्नात्वा वै नर्मदाजले ॥ RKV_180.64 ॥ ब्राह्मणान् भोजयेद् भक्त्या शिवभक्तांश्च योगिनः । एवं कृते ततो राजन् सम्यक् तीर्थफलं लभेत् ॥ RKV_180.65 ॥ तत्र तीर्थे तु यः स्नात्वा पूजयेच्छङ्करं नरः । दशाश्वमेधावभृथं लभते पुण्यमुत्तमम् ॥ RKV_180.66 ॥ पूतात्मा तेन पुण्येन रुद्रलोकं स गच्छति । ÃrƬha÷ परमं यानं कामगं च सुशोभनम् ॥ RKV_180.67 ॥ तत्र दिव्याप्सरोभिस्तु वीज्यमानो ऽथ चामरैः । krŬate सुचिरं कालं जयशब्दादिमङ्गलैः ॥ RKV_180.68 ॥ ततो ऽवतीर्णः कालेन इह राजा भवेद् ध्रुवम् । हस्त्यश्वरथसम्पन्नो महाभोगी परंतपः ॥ RKV_180.69 ॥ दशाश्वमेधे यद्दानं दीयते शिवयोगिनाम् । दशाश्वमेधसदृशं भवेत् तन्नात्र संशयः ॥ RKV_180.70 ॥ सर्वेषामेव यज्ञानाम् अश्वमेधो विशिष्यते । दुर्लभः स्वल्पवित्तानां भूरिशः पापकर्मणाम् ॥ RKV_180.71 ॥ तत्र तीर्थे तु राजेन्द्र दुर्लभो ऽपि सुरासुरैः । प्राप्यते स्नानदानेन इत्येवं शङ्करो ऽब्रवीत् ॥ RKV_180.72 ॥ अकामो वा सकामो वा मृतस्तत्र नरेश्वर । देवत्वं प्राप्नुयात् सो ऽपि नात्र कार्या विचारणा ॥ RKV_180.73 ॥ अग्निप्रवेशं यः कुर्यात् तत्र तीर्थे नरोत्तम । अग्निलोके वसेत् तावद् यावद् आभूतसम्प्लवम् ॥ RKV_180.74 ॥ जलप्रवेशं यः कुर्यात् तत्र तीर्थे नराधिप । ध्यायमानो महादेवं वारुणं लोकमाप्नुयात् ॥ RKV_180.75 ॥ दशाश्वमेधे यः कश्चिच्छूरवृत्त्या तनुं त्यजेत् । अक्षया नु गतिस्तस्य इत्येवं श्रुतिनोदना ॥ RKV_180.76 ॥ न तां गतिं यान्ति भृगुप्रपातिनो न दण्डिनो नैव च सांख्ययोगिनः । ध्वजाकुले दुन्दुभिशङ्खनादिते क्षणेन यां यान्ति महाहवे मृताः ॥ RKV_180.77 ॥ यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः । अक्षयांल् लभते लोकान्यदि क्लीबं न bhëate ॥ RKV_180.78 // दशाश्वमेधे संन्यासं यः करोति विधानतः । अनिवर्तिका गतिस् तस्य रुद्रलोकात्कदाचन ॥ RKV_180.79 ॥ दशाश्वमेधे यत्पुण्यं संक्षेपेण युधिष्ठिर । कथितं परया भक्त्या सर्वपापप्रणाशनम् ॥ RKV_180.80 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दशाश्वमेधतीर्थमाहात्म्यवर्णनं नामाशीत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 181 श्रीमार्कण्डेय उवाच: अतः परं प्रवक्ष्यामि भृगुतीर्थस्य विस्तरम् । यं श्रुत्वा ब्रह्महा गोघ्नो मुच्यते सर्वपातकैः ॥ RKV_181.1 ॥ तत्र तीर्थे तु विख्यातं वृषखातम् इति श्रुतम् । भृगुणा तत्र राजेन्द्र तपस्तप्तं पुरा किल ॥ RKV_181.2 ॥ युधिष्ठिर उवाच: भृगुकच्छे स विप्रेन्द्रो निवसन् केन हेतुना । तपस्तप्त्वा सुविपुलं परां सिद्धिम् उपागतः ॥ RKV_181.3 ॥ को वा वृष इति प्रोक्तस् तत् खातं येन खानितम् । एतत्सर्वं यथान्यायं कथयस्व ममानघ ॥ RKV_181.4 ॥ श्रीमार्कण्डेय उवाच: एष प्रश्नो महाराज यस्त्वया परिपृच्छितः । तत्सर्वं कथयिष्यामि शृणुष्वैकमना नृप ॥ RKV_181.5 ॥ षष्ठस्तु ब्रह्मणः पुत्रो मानसो भृगुसत्तमः । तपश्चचार विपुलं श्रीवृते क्षेत्र उत्तमे ॥ RKV_181.6 ॥ दिव्यं वर्षसहस्रं तु संशुष्को मुनिसत्तमः । निराहारो निरानन्दः këÂhapëÃïavatsthita÷ // RKV_181.7 // ततः कदाचिद् देवेशो विमानवरमास्थितः । उमया सहितः श्रीमांस्तेन मार्गेण चागतः ॥ RKV_181.8 ॥ दृष्ट्वा तत्र महाभागं भृगुं वल्मीकवत्स्थितम् । उवाच देवी देवेशं किमिदं दृश्यते प्रभो ॥ RKV_181.9 ॥ ईश्वर उवाच: भृगुर्नाम महादेवि तपस्तप्त्वा सुदारुणम् । दिव्यं वर्षसहस्रं तु मम ध्यानपरायणः ॥ RKV_181.10 ॥ जलबिन्दु कुशाग्रेण मासे मासे पिबेच्च सः । संवत्सरशतं साग्रं तिष्ठते च वरानने ॥ RKV_181.11 ॥ तच्छ्रुत्वा वचनं गौरी क्रोधसंवर्तितेक्षणा । उवाच देवी देवेशं शूलपाणिं महेश्वरम् ॥ RKV_181.12 ॥ सत्यमुग्रो ऽसि लोके त्वं ख्यापितो वृषभध्वज । निष्कारुण्यो दुराराध्यः सर्वभूतभयंकरः ॥ RKV_181.13 ॥ दिव्यं वर्षसहस्रं तु ध्यायमानस्य शङ्करम् । ब्राह्मणस्य वरं कस्मान् न प्रयच्छसि शंस मे ॥ RKV_181.14 ॥ एवमुक्तो ऽथ देवेशः प्रहस्य गिरिनन्दिनीम् । उवाच नरशार्दूल मेघगम्भीरया गिरा ॥ RKV_181.15 ॥ स्त्री विनश्यति गर्वेण तपः क्रोधेन नश्यति । गावो दूरप्रचारेण शूद्रान्नेन द्विजोत्तमाः ॥ RKV_181.16 ॥ क्रोधान्वितो द्विजो गौरी तेन सिद्धिर् न विद्यते । वर्षायुतैस् तथा लक्षैर् न किंचित् कारणं प्रिये ॥ RKV_181.17 ॥ एवम्भूतस्य तस्यापि क्रोधस्य चरितं महत् । एवमुक्त्वा ततः शम्भुर्वृषं दध्यौ च तत्क्षणे ॥ RKV_181.18 ॥ वृषो हि भगवन्ब्रह्मा वृषरूपी महेश्वरः । ध्यानप्राप्तः क्षणाद् एव गर्जयन् वै मुहुर्मुहुः ॥ RKV_181.19 ॥ किं करोमि सुरश्रेष्ठ ध्यातः केनैव हेतुना । करोमि कस्य निधनमकाले परमेश्वर ॥ RKV_181.20 ॥ ईश्वर उवाच: कोपयस्व द्विजश्रेष्ठं गत्वा त्वं भृगुसत्तमम् । येन मे श्रद्दधत्येषा गौरी लोकैकसुन्दरी ॥ RKV_181.21 ॥ एतच्छ्रुत्वा वृषो गत्वा धर्षणार्थं द्विजोत्तमम् । नर्मदायास्तटे रम्ये समीपे चाश्रमे भृगुः ॥ RKV_181.22 ॥ ततः शृङ्गैर्गृहीत्वा तु प्रक्षिप्तो नर्मदाजले । ततः क्रुद्धो भृगुस्तत्र दण्डहस्तो महामुनिः ॥ RKV_181.23 ॥ पशुवत्ते वधिष्यामि दण्डघातेन मस्तके । शिखायज्ञोपवीते च परिधानं वरासने ॥ RKV_181.24 ॥ सुसंवृतं कृतं तेन धावन्वै पृष्ठतो ब्रवीत् ॥ RKV_181.25 ॥ भृगुरुवाच: पापकर्मन्दुराचार कथं यास्यसि मे वृष । अवमानं समुत्पाद्य कृत्वा गर्तं खुरैस्तथा ॥ RKV_181.26 ॥ गर्जयित्वा महानादं ततो विप्रमपातयत् । आत्मानं पातितं ज्ञात्वा वृषेण परमेष्ठिना ॥ RKV_181.27 ॥ भृगुः क्रोधेन जज्वाल हुताहुतिरिवानलः । करे गृह्य महादण्डं ब्रह्मदण्डम् इवापरम् ॥ RKV_181.28 ॥ हन्तुकामो वृषं विप्रो ऽभ्यधावत युधिष्ठिर । धावमानं ततो दृष्ट्वा स वृषः पूर्वसागरे ॥ RKV_181.29 ॥ जम्बूद्वीपं कुशां क्रौञ्चं शाल्मलिं शाकमेव च । गोमेदं पुष्करं प्राप्तः पूर्वतो दक्षिणापथम् ॥ RKV_181.30 ॥ उत्तरं पश्चिमं चैव द्वीपाद्द्वीपं नरेश्वर । पातालं सुतलं पश्चाद्वितलं च तलातलम् ॥ RKV_181.31 ॥ तामिस्रमन्धतामिस्रं पातालं सप्तमं ययौ । ततो जगाम भूर्लोकं प्राणार्थी स वृषोत्तमः ॥ RKV_181.32 ॥ भुवः स्वश्चैव च महस्तपः सत्यं जनस्तथा । अनुगम्यमानो विप्रेण न शर्म लभते क्वचित् ॥ RKV_181.33 ॥ पापं कृत्वैव पुरुषः कामक्रोधबलार्दितः । ततो जगाम शरणं ब्रह्माणं विष्णुमेव च ॥ RKV_181.34 ॥ इन्द्रं चन्द्रं तथादित्यैर् याम्यवारुणमारुतैः । यदा सर्वैः परित्यक्तो लोकालोकैः सुरेश्वरैः ॥ RKV_181.35 ॥ तदा देवं नमस्कृत्वा रक्ष रक्षस्व चाब्रवीत् । वध्यमानं महादेवो भृगुणा परमेष्ठिना ॥ RKV_181.36 ॥ सर्वलोकैः परित्यक्तमनाथमिव तं प्रभो । दृष्ट्वा श्रान्तं वृषं देवः पतितं चरणाग्रतः ॥ RKV_181.37 ॥ ततः प्रोवाच भगवान् स्मितपूर्वम् इदं वचः ॥ RKV_181.38 ॥ ईश्वर उवाच: पश्य देवि महाभागे शमं विप्रस्य सुन्दरि ॥ RKV_181.39 ॥ पार्वत्युवाच: यावद्विप्रो न चास्माकं कुप्यते परमेश्वर । तावद्वरं प्रयच्छाशु यदि चेच्छसि मत्प्रियम् ॥ RKV_181.40 ॥ ततो भस्मी जटी शूली चन्द्रार्धकृतशेखरः । उमार्द्धदेहो भगवान्भूत्वा विप्रमुवाच ह ॥ RKV_181.41 ॥ भोभो द्विजवरश्रेष्ठ क्रोधस्ते न शमं गतः । यस्मात् तस्माद् इदं तात क्रोधस्थानं भविष्यति ॥ RKV_181.42 ॥ ततो दृष्ट्वा च तं शम्भुं भृगुः श्रेष्ठं त्रिलोचनम् । जानुभ्याम् अवनिं गत्वा इदं स्तोत्रम् उदैरयत् ॥ RKV_181.43 ॥ भृगुरुवाच: प्रणिपत्य भूतनाथं भवोद्भवं भूतिदं भयातीतम् । भवभीतो भुवनपते विज्ञप्तुं किंचिदिच्छामि ॥ RKV_181.44 ॥ त्वद्गुणनिकरान्वक्तुं का शक्तिर्मानुषस्यास्य । वासुकिरपि न तावद्वक्तुं वदनसहस्रं भवेद्यस्य ॥ RKV_181.45 ॥ भक्त्या तथापि शङ्कर शशिधर करजालधवलिताशेष । स्तुतिमुखरस्य महेश्वर प्रसीद तव चरणनिरतस्य ॥ RKV_181.46 ॥ सत्त्वं रजस्तमस्त्वं स्थित्युत्पत्तिविनाशनं देव । भवभीतो भुवनपते भुवनेश शरणनिरतस्य ॥ RKV_181.47 ॥ यमनियमयज्ञदानं वेदाभ्यासश्च धारणायोगः । त्वद्भक्तेः सर्वमिदं नार्हन्ति वै कलासहस्रांशम् ॥ RKV_181.48 ॥ उत्कृष्टरसरसायनखड्गां जनविवरपादुकासिद्धिः । चिह्नं हि तव नतानां दृश्यत इह जन्मनि प्रकटम् ॥ RKV_181.49 ॥ शाठ्येन यदि प्रणमति वितरसि तस्यापि भूतिमिच्छया देव । भवति भवच्छेदकरी भक्तिर्मोक्षाय निर्मिता नाथ ॥ RKV_181.50 ॥ परदारपरस्वरतं परपरिभवदुःखशोकसंतप्तम् । परवदनवीक्षणपरं परमेश्वर मां परित्राहि ॥ RKV_181.51 ॥ अधिकाभिमानमुदितं क्षणभङ्गुरविभवविलसन्तम् । क्रूरं कुपथाभिमुखं शङ्कर शरणागतं परित्राहि ॥ RKV_181.52 ॥ दीनं द्विजं वरार्थे बन्धुजने नैव पूरिता ह्याशा । छिन्द्धि महेश्वर तृष्णां किं mƬhaæ मां विडम्बयसि ॥ RKV_181.53 ॥ तृष्णां हरस्व शीघ्रं लक्ष्मीं दद हृदयवासिनीं नित्यम् । छिन्द्धि मदमोहपाशं मामुत्तारय भवाच्च देवेश ॥ RKV_181.54 ॥ करुणाभ्युदयं नाम स्तोत्रम् इदं सर्वसिद्धिदं दिव्यम् । यः पठति भृगुं स्मरति च शिवलोकम् असौ प्रयाति देहान्ते ॥ RKV_181.55 ॥ एतच्छ्रुत्वा महादेवः स्तोत्रं च bh­gubhëitam । उवाच वरदो ऽस्मीति देव्या सह वरोत्तमम् ॥ RKV_181.56 ॥ भृगुरुवाच: प्रसन्नो देवदेवेश यदि देयो वरो मम । सिद्धिक्षेत्रम् इदं सर्वं भविता मम नामतः ॥ RKV_181.57 ॥ भवद्भिः सन्निधानेन स्थातव्यं हि सहोमया । देवक्षेत्रमिदं पुण्यं येन सर्वं भविष्यति ॥ RKV_181.58 ॥ अत्र स्थाने महास्थानं करोमि जगदीश्वर । तव प्रसादाद्देवेश पूर्यन्तां मे मनोरथाः ॥ RKV_181.59 ॥ ईश्वर उवाच: श्रिया कृतमिदं पूर्वं किं न ज्ञातं त्वया द्विज । अनुमान्य श्रियं देवीं यदीयं मन्यते भवान् ॥ RKV_181.60 ॥ कुरुष्व यदभिप्रेतं त्वत्कृतं नः तदन्यथा । एवमुक्त्वा गते देवे स्नात्वा गत्वा भृगुः श्रियम् ॥ RKV_181.61 ॥ कृत्वा च पारणं तत्र वसन्विप्रस्तया सह । श्रिया च सहितः काल इदं वचनम् अब्रवीत् ॥ RKV_181.62 ॥ भृगुरुवाच: यदि ते रोचते भद्रे दुःखासीनं च ते यदि । त्वया वृते महाक्षेत्रे स्वीयं स्थानं करोम्यहम् ॥ RKV_181.63 ॥ श्रीरुवाच: मम नाम्ना तु विप्रर्षे तव नाम्ना तु शोभनम् । स्थानं कुरुष्वाभिप्रेतमविरोधेन मे मतिः ॥ RKV_181.64 ॥ भृगुरुवाच: कच्छपाधिष्ठितं ह्येतत्तस्य पृष्ठिगतं रमे । संमन्त्र्य सहितं तेन शोभनं भवती कुरु ॥ RKV_181.65 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृगुकच्छोत्पत्तिवर्णनं नामैकाशीत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 182 श्रीमार्कण्डेय उवाच: ततो भृगुः श्रिया चैव समेतः कच्छपं गतः । अभिनन्द्य यथान्यायम् उवाच वचनं शुभम् ॥ RKV_182.1 ॥ त्वया धृता धरा सर्वा तथा लोकाश्चराचराः । तथैव पुण्यभावत्वात्स्थितस्तत्र महामते ॥ RKV_182.2 ॥ चातुर्विद्यस्य संस्थानं करोमि रमया सह । यदि त्वं मन्यसे देव तदादेशय मां विभो ॥ RKV_182.3 ॥ कूर्म उवाच: एवमेव द्विजश्रेष्ठ मम नामाङ्कितं पुरम् । भविष्यति महत्कालं ममोपरि सुसंस्थितम् ॥ RKV_182.4 ॥ अचलं सुस्थिरं तात न भीः कार्या सुलोचने । एतच्छ्रुत्वा शुभं वाक्यं कच्छपस्य मुखाच्च्युतम् ॥ RKV_182.5 ॥ हृष्टस्तुष्टः श्रिया सार्द्धं पद्मयोनिसुतो भृगुः । अभीचि उदये प्राप्ते कृतकौतुकमङ्गलः ॥ RKV_182.6 ॥ नन्दने वत्सरे माघे पञ्चम्यां भरतर्षभ । शस्ते तु ह्युत्तरायोगे कुम्भस्थे शशिमण्डले ॥ RKV_182.7 ॥ रेवाया उत्तरे तीरे गम्भीरे चाभिवारुणि । प्रागुदक्प्रवणे देशे कोटितीर्थसमन्वितम् ॥ RKV_182.8 ॥ क्रोशप्रमाणं तत्क्षेत्रं प्रासादशतसंकुलम् । अचिरेणैव कालेन तपोबलसमन्वितः । विचिन्त्य विश्वकर्माणं चकार भृगुसत्तमः ॥ RKV_182.9 ॥ ब्राह्मणा वेदविद्वांसः क्षत्रिया राज्यपालकाः । वैश्या वृत्तिरतास्तत्र शूद्राः शुश्रूषकास्त्रिषु ॥ RKV_182.10 ॥ एवं श्रिया वृतं क्षेत्रं परमानन्दनन्दितम् । निर्मितं भृगुणा तात सर्वपातकनाशनम् । इति भृगुकच्छोत्पत्तिः ॥ RKV_182.11 ॥ मार्कण्डेय उवाच: ततः कालेन महता कस्मिंश्चित् कारणान्तरे । देवलोकं जगामाशु लक्ष्मीर् ऋषिसमागमे ॥ RKV_182.12 ॥ समर्प्य कुञ्चिकाट्टालं भृगवे ब्रह्मवादिने । पालयस्व यथार्थं वै स्थानकं मम सुव्रत ॥ RKV_182.13 ॥ देवकार्याण्यशेषाणि कृत्वा श्रीः पुनरागता । आजगाम रमा देवी भृगुकच्छं त्वरान्विता ॥ RKV_182.14 ॥ प्रार्थितं कुञ्चिकाट्टालं स्वगृहं सपरिग्रहम् । भृगुर्यदा तदा पार्थ मिथ्या नास्ति तदा वदत ॥ RKV_182.15 ॥ एव विवादः सुमहान्संजातश्च नरेश्वर । ममेति मम चैवेति परस्परसमागमे ॥ RKV_182.16 ॥ ततः कालेन महता भृगुणा परमर्षिणा । चातुर्विद्यप्रमाणार्थं चकार महतीं स्थितिम् ॥ RKV_182.17 ॥ अस्मदीयं यथा सर्वं नगरं मृगलोचने । चातुर्विद्या द्विजाः सर्वे तथा जानन्ति सुन्दरि ॥ RKV_182.18 ॥ श्रीरुवाच: प्रमाणं मम विप्रेन्द्र चातुर्वण्या न संशयः । मदीयं वा त्वदीयं वा कथयन्तु द्विजोत्तमाः ॥ RKV_182.19 ॥ ततः समस्तैर्विबुधैः सम्प्रधार्य परस्परम् । द्विधा तैर्वाक्स्थलं दृष्ट्वा ब्राह्मणा नृपसंहितम् ॥ RKV_182.20 ॥ अष्टादशसहस्राणि नोचुर्वै किंचिदुत्तरम् । अष्टादशसहस्रेषु भृगुकोपभयान्नृप । उक्तं च तालकं हस्ते यस्य तस्येदमुत्तरम् ॥ RKV_182.21 ॥ एतच्छ्रुत्वा तु सा देवी निगमं नैगमैः कृतम् । क्रोधेन महताविष्टा शशाप द्विजपुंगवान् ॥ RKV_182.22 ॥ श्रीदेव्युवाच: यस्मात्सत्यं समुत्सृज्य लोभोपहतमानसैः । मदीयं लोपितं स्थानं तस्माच्छृण्वन्तु मे गिरम् ॥ RKV_182.23 ॥ त्रिपौरुषा भवेद्विद्या त्रिपुरुषं न भवेद्धनम् । न द्वितीयस्तु वो वेदः पठितो भवति द्विजाः ॥ RKV_182.24 ॥ गृहाणि न द्विभौमानि न च भूतिः स्थिरा द्विजाः । पक्षपातेन वो धर्मो न च निःश्रेयभावतः ॥ RKV_182.25 ॥ इष्टो गोत्रजनः कश्चिल्लोभेनावृतमानसः । न च द्वैधं परित्यज्य ह्येकं सत्यं भविष्यति ॥ RKV_182.26 ॥ अद्यप्रभृति सर्वेषाम् अहङ्कारो द्विजन्मनाम् । न पिता पुत्रवाक्येन न पुत्रः पितृकर्मणि ॥ RKV_182.27 ॥ अहङ्कारकृताः सर्वे भविष्यन्ति न संशयः । इति शप्त्वा रमादेवी तदैव च दिवं ययौ ॥ RKV_182.28 ॥ ततो गतायां वै लक्ष्म्यां देवा ब्रह्मर्षयो ऽमलाः । क्रोधलोभमिदं स्थानं ते ऽपि चोक्त्वा दिवं ययुः ॥ RKV_182.29 ॥ गतां दृष्ट्वा ततो देवीम् ऋषींश्चैव तपोधनान् । भृगुश्च परमेष्ठी स विषादम् अगमत् परम् । प्रसादयामास पुनः शङ्करं त्रिपुरान्तकम् ॥ RKV_182.30 ॥ तपसा महता पार्थ ततस्तुष्टो महेश्वरः । उवाच वचनं काले हर्षयन् भृगुसत्तमम् ॥ RKV_182.31 ॥ किं विषण्णो ऽसि विप्रेन्द्र किं वा सन्तापकारणम् । मयि प्रसन्ने ऽपि तव ह्येतत्कथय मे ऽनघ ॥ RKV_182.32 ॥ भृगुरुवाच: शापयित्वा द्विजान्सर्वान्पुरा लक्ष्मीर्विनिर्गता । अपवित्रमिदं चोक्त्वा ततो देवा विनिर्गताः ॥ RKV_182.33 ॥ ईश्वर उवाच: पुरा मया यथा प्रोक्तं तत्तथा न तदन्यथा । क्रोधस्थानम् असंदेहं तथान्यदपि तच्छृणु ॥ RKV_182.34 ॥ तत्र स्थानसमुद्भूता महद्भयविवर्जिताः । ब्राह्मणा मत्प्रसादेन भविष्यन्ति न संशयः ॥ RKV_182.35 ॥ वेदविद्याव्रतस्नाताः सर्वशास्त्रविशारदाः । ये ऽपि ते शतसाहस्रास्त्वरिता ह्यागतास्त्विह ॥ RKV_182.36 ॥ अपठस्यापि मूर्खस्य सर्वावस्थां गतस्य च । उत्तरादुत्तरं शक्रो दातुं न तु भृगूत्तम ॥ RKV_182.37 ॥ कोटितीर्थम् इदं स्थानं सर्वपापप्रणाशनम् । अद्यप्रभृति विप्रेन्द्र भविष्यति न संशयः ॥ RKV_182.38 ॥ मत्प्रसादाद्देवगणैः सेवितं च भविष्यति । भृगुक्षेत्रे मृता ये तु कृमिकीटपतंगकाः ॥ RKV_182.39 ॥ वासस् तेषां शिवे लोके मत्प्रसादाद् भविष्यति । वृषखाते नरः स्नात्वा पूजयित्वा महेश्वरम् ॥ RKV_182.40 ॥ सर्वमेधस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् । भृगुतीर्थे नरः स्नात्वा तर्पयेत् पितृदेवताः ॥ RKV_182.41 ॥ तस्य ते द्वादशाब्दानि शान्तिं गच्छन्ति तर्पिताः । दधिक्षीरेण तोयेन घृतेन मधुना सह ॥ RKV_182.42 ॥ ये स्नपन्ति विरूपाक्षं तेषां वासस्त्रिविष्टपे । मत्प्रसादाद् द्विजश्रेष्ठ सर्वदेवानुसेवितम् ॥ RKV_182.43 ॥ भविष्यति भृगुक्षेत्रं कुरुक्षेत्रादिभिः समम् । मार्तण्डग्रहणे प्राप्ते यवं कृत्वा हिरण्मयम् ॥ RKV_182.44 ॥ दत्त्वा शिरसि यः स्नाति भृगुक्षेत्रे द्विजोत्तम । अविचारेण तं विद्धि संस्नातं कुरुजाङ्गले ॥ RKV_182.45 ॥ अहं चैव वसिष्यामि अम्बिका च मम प्रिया । सर्वदुःखापहा देवी नाम्ना सौभाग्यसुन्दरी ॥ RKV_182.46 ॥ वसिष्यामि तया देव्या सहितो भृगुकच्छके । एवमुक्त्वा स्थितो देवो भृगुकच्छे ऽम्बिका तथा ॥ RKV_182.47 ॥ भृगुस्तु स्वपुरं प्रायाद्ब्रह्मघोषनिनादितम् । ऋग्यजुःसामघोषेण ह्यथर्वणनिनादितम् ॥ RKV_182.48 ॥ तत्र तीर्थे तु यः स्नात्वा वृषमुत्सृजते नरः । स याति शिवसायुज्यमित्येवं शङ्करो ऽब्रवीत् ॥ RKV_182.49 ॥ तत्र तीर्थे तु यः स्नात्वा चैत्रे मासि समाचरेत् । दद्याच्च लवणं विप्रे पूज्य सौभाग्यसुन्दरीम् ॥ RKV_182.50 ॥ गोभूहिरण्यं विप्रेभ्यः प्रीयेतां ललिताशिवौ । न दुःखं दुर्भगत्वं च वियोगं पतिना सह ॥ RKV_182.51 ॥ प्राप्नोति नारी राजेन्द्र भृगुतीर्थाप्लवेन च । यस्तु नित्यं भृगुं देवं पश्येद्वै पाण्डुनन्दन ॥ RKV_182.52 ॥ आ ब्रह्मसदनं यावत्तत्रस्थैर्दैवतैः सह । यत्फलं समवाप्नोति तच्छृणुष्व नृपोत्तम ॥ RKV_182.53 ॥ सुवर्णशृङ्गीं कपिलां पयस्विनीं साध्वीं सुशीलां तरुणीं सवत्साम् । दत्त्वा द्विजे सर्वव्रतोपपन्ने फलं च यत्स्यात्तदिहैव नूनम् ॥ RKV_182.54 ॥ समाः सहस्राणि तु सप्त वै जले म्रियेल् लभेद् द्वादशवह्निमध्ये । त्यजंस्तनुं शूरवृत्त्या नरेन्द्र शक्रातिथ्यं याति वै मर्त्यधर्मा ॥ RKV_182.55 ॥ आख्यानमेतच्च सदा यशस्यं स्वर्ग्यं धन्यं पुत्र्यमायुष्यकारि । शृण्वंल्लभेत्सर्वमेतद्धि भक्त्या पर्वणि parvaïyÃjamŬhas सदैव ॥ RKV_182.56 ॥ संन्यासं कुरुते यस्तु भृगुतीर्थे विधानतः । स मृतः परमं स्थानं गच्छेद्वै यच्च दुर्लभम् ॥ RKV_182.57 ॥ एतच्छ्रुत्वा भृगुश्रेष्ठो देवदेवेन bhëitam । प्रहृष्टवदनो भूत्वा तत्रैव संस्थितो द्विजः ॥ RKV_182.58 ॥ तिरोभावं गते देवे भृगुः श्रेष्ठो द्विजोत्तमः । स्वमूर्ति तत्र मुक्त्वा तु ब्रह्मलोकं जगाम ह ॥ RKV_182.59 ॥ भृगुकच्छस्य चोत्पत्तिः कथिता तव पाण्डव । संक्षेपेण महाराज सर्वपामप्रणाशनी ॥ RKV_182.60 ॥ एतत्पुण्यं पापहरं क्षेत्रं देवेन कीर्तितम् । चतुर्युगसहस्रेण पितामहदिनं स्मृतम् ॥ RKV_182.61 ॥ प्राप्ते ब्रह्मदिने विप्रा जायते युगसम्भवः । न पश्यामि त्विदं क्षेत्रम् इति रुद्रः स्वयं जगौ ॥ RKV_182.62 ॥ यः शृणोति त्विदं भक्त्या नारी वा पुरुषो ऽपि वा । स याति परमं लोकम् इति रुद्रः स्वयं जगौ ॥ RKV_182.63 ॥ देवखाते नरः स्नात्वा पिण्डदानादिसत्क्रियाम् । यां करोति नृपश्रेष्ठ ताम् अक्षयफलां विदुः ॥ RKV_182.64 ॥ य इमं शृणुयाद् भक्त्या भृगुकच्छस्य विस्तरम् । कोटितीर्थफलं तस्य भवेद् वै नात्र संशयः ॥ RKV_182.65 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृगुकच्छतीर्थमाहात्म्यवर्णनं नाम द्व्यशीत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 183 श्रीमार्कण्डेय उवाच: अतः परं महाराज गच्छेत् केदारसंज्ञकम् । यत्र गत्वा महाराज श्राद्धं कृत्वा पिबेज्जलम् । सम्पूज्य देवदेवेशं केदारोत्थं फलं लभेत् ॥ RKV_183.1 ॥ युधिष्ठिर उवाच: कथम् अत्र सुरश्रेष्ठ केदाराख्यः स्थितः स्वयम् । उत्तरे नर्मदाकूले एतद्विस्तरतो वद ॥ RKV_183.2 ॥ श्रीमार्कण्डेय उवाच: पुरा कृतयुगस्यादौ शङ्करस् तु महेश्वरः । भृगुणाराधितः शप्तः श्रिया च भृगुकच्छके ॥ RKV_183.3 ॥ अपवित्रमिदं क्षेत्रं सर्ववेदविवर्जितम् । भविष्यति नृपश्रेष्ठ गतेत्युक्त्वा हरिप्रिया ॥ RKV_183.4 ॥ तपश्चचार विपुलं भृगुर्वर्षसहस्रकम् । वायुभक्षो निराहारश्चिरं धमनिसंततः ॥ RKV_183.5 ॥ ततः प्रत्यक्षतामागाल् लिङ्गीभूतो महेश्वरः । प्रादुर्भूतस्तु सहसा भित्त्वा पातालसप्तकम् ॥ RKV_183.6 ॥ ददर्शाथ भृगुर्देवम् औत्पलीं केलिकामिव । स्तुतिं चक्रे स देवाय स्थाणवे त्र्यम्बकेति च ॥ RKV_183.7 ॥ एवं स्तुतः स भगवान् प्रोवाच प्रहसन्निव । पुनः पुनर्भृगुं मत्तः किंतु प्रार्थयसे मुने ॥ RKV_183.8 ॥ भृगुरुवाच: पञ्चक्रोशमिदं क्षेत्रं पद्मया शापितं विभो । उपवित्रम् इदं क्षेत्रं सर्ववेदविवर्जितम् । भविष्यतीति च प्रोच्य गता देवी विदं प्रति ॥ RKV_183.9 ॥ पुनः पवित्रतां याति यथेदं क्षेत्रमुत्तमम् । तथा कुरु महेशान प्रसन्नो यदि शङ्कर ॥ RKV_183.10 ॥ ईश्वर उवाच: केदाराख्यमिदं ब्रह्मंल् लिङ्गमाद्यं भविष्यति । कृत्वेदमादिलिङ्गानि भविष्यन्ति दशैव हि ॥ RKV_183.11 ॥ एकादशम् अदृश्यं हि क्षेत्रमध्ये भविष्यति । पावयिष्यति तत्क्षेत्रमेकादशः स्वयं विभुः ॥ RKV_183.12 ॥ तथा वै द्वादशादित्या मत्प्रसादात्तु मूर्तितः । वसिष्यन्ति भृगुक्षेत्रे रोगदुःखनिबर्हणाः ॥ RKV_183.13 ॥ दुर्गाः ह्यष्टादश तथा क्षेत्रपालास्तु षोडश । भृगुक्षेत्रे भविष्यन्ति वीरभद्राश्च मातरः ॥ RKV_183.14 ॥ पवित्रीकृतमेतद्धि नित्यं क्षेत्रं भविष्यति । नाघमासे ह्युषःकाले स्नात्वा मासं जितेन्द्रियः ॥ RKV_183.15 ॥ यः पूजयति केदारं स गच्छेच्छिवमन्दिरम् । तस्मिंस्तीर्थे नरः स्नात्वा पित्ःनुद्दिश्य भारत । श्राद्धं ददाति विधिवत् तस्य प्रीताः पितामहाः ॥ RKV_183.16 ॥ इति ते कथितं सम्यक्केदाराख्यं सविस्तरम् । सर्वपापहरं पुण्यं सर्वदुःखप्रणाशनम् ॥ RKV_183.17 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे केदारेश्वरतीर्थमाहात्म्यवर्णनं नाम त्र्यशीत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 184 श्रीमार्कण्डेय उवाच: धौतपापं ततो गच्छेद्भृगुतीर्थसमीपतः । वृषेण तु भृगुस्तत्र भूयोभूयो धुतस्ततः ॥ RKV_184.1 ॥ धौतपापं तु तत्तेन नाम्ना लोकेषु विश्रुतम् । तत्र स्थितो महादेवस्तुष्ट्यर्थं भृगुसत्तमे ॥ RKV_184.2 ॥ तत्र तीर्थे तु यः स्नात्वा शाठ्येनापि नरेश्वर । मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ RKV_184.3 ॥ यस्तु सम्यग्विधानेन तत्र स्नात्वार्चयेच्छिवम् । देवान्पित्ःन्समभ्यर्च्य मुच्यते सर्वपातकैः ॥ RKV_184.4 ॥ ब्रह्महत्या गवां वध्या तत्र तीर्थे युधिष्ठिर । प्रविशेन्न सदा भीता प्रविष्टापि क्षयं व्रजेत् ॥ RKV_184.5 ॥ युधिष्ठिर उवाच: आश्चर्यभूतं लोके ऽस्मिन्कथयस्व द्विजोत्तम । प्रविशेन्न ब्रह्महत्या यथा वै धौतपाप्मनि ॥ RKV_184.6 ॥ ब्रह्महत्यासमं पापं भविता नेह किंचन । कथं वा धौतपापे तु प्रविष्टं नश्यते द्विज । एतद्विस्तरतः सर्वं पृच्छामि वद कौतुकात् ॥ RKV_184.7 ॥ मार्कण्डेय उवाच: आदिसर्गे पुरा शम्भुर्ब्रह्मणः परमेष्ठिनः । विकारं पञ्चमं दृष्ट्वा शिरो ऽश्वमुखसन्निभम् ॥ RKV_184.8 ॥ अङ्गुष्ठाङ्गुलियोगेन तच्छिरस्तेन कृन्तितम् । कृत्तमात्रे तु शिरसि ब्रह्महत्याभक्तदा ॥ RKV_184.9 ॥ ब्रह्महत्यायुतश्चासीद् उत्तरे नर्मदातटे । धुनितं तु यतो राजन्वृषेण धर्ममूर्तिना ॥ RKV_184.10 ॥ तत्र धौतेश्वरीं देवीं स्थापितां वृषभेण तु । ददर्श bhagavächambhu÷ सर्वदैवतपूजिताम् ॥ RKV_184.11 ॥ दृष्ट्वा धौतेश्वरीं दुर्गां ब्रह्महत्याविनाशिनीम् । तत्र विश्रममाणश्च शङ्करस्त्रिपुरान्तकः ॥ RKV_184.12 ॥ स शङ्करो ब्रह्महत्याविहीनं मेने आत्मानं तस्य तीर्थस्य भावात् । सुविस्मितो देवदेवो वरेण्यो दृष्ट्वा दूरे ब्रह्महत्यां च तीर्थात् ॥ RKV_184.13 ॥ विधौतपापं महितं धर्मशक्त्या विशेन्न हत्या देवीभयात् प्रभीता । रक्ताम्बरा रक्तमाल्योपयुक्ता कृष्णा नारी रक्तदामप्रसक्ता ॥ RKV_184.14 ॥ मां vächantÅ स्कन्धदेशं रहस्ये दूरे स्थिता तीर्थवर्यप्रभावात् । संचिन्त्य देवो मनसा स्मरारिर्वासाय बुद्धिं तत्र तीर्थे चकार ॥ RKV_184.15 ॥ विमृश्य देवो बहुशः स्थितः स्वयं विधौतपापः प्रथितः पृथिव्याम् । बभूव तत्रैव निवासकारी विधूतपापनिकटप्रदेशे ॥ RKV_184.16 ॥ तदाप्रभृति राजेन्द्र ब्रह्महत्याविनाशनम् । विधौतपापं तत्तीर्थं नर्मदायां व्यवस्थितम् ॥ RKV_184.17 ॥ आश्वयुक्शुक्लनवमी तत्र तीर्थे विशिष्यते । दिनत्रयं तु राजेन्द्र सप्तम्यादिविशेषतः ॥ RKV_184.18 ॥ samupo«yëÂamÅæ भक्त्या साङ्गं वेदं पठेत्तु यः । अहोरात्रेण चैकेन ऋग्यजुःसामसंज्ञकम् ॥ RKV_184.19 ॥ अभ्यसन्ब्रह्महत्याया मुच्यते नात्र संशयः । वृषलीगमनं चैव यश्च गुर्वङ्गनागमः ॥ RKV_184.20 ॥ स्नात्वा ब्रह्मरसोत्कृष्टे कुम्भेनैव प्रमुच्यते । वन्ध्या स्त्रीजननी या तु काकवन्ध्या मृतप्रजा ॥ RKV_184.21 ॥ सापि कुम्भोदकैः स्नाता जीवत्पुत्रा प्रजावती । अपठस्तु नर उपोष्य ऋग्यजुःसामसम्भवाम् ॥ RKV_184.22 ॥ ऋचमेकां जपन्विप्रस्तथा पर्वणि यो नृप । अनृचोपोष्य गायत्रीं जपेद्वै वेदमातरम् ॥ RKV_184.23 ॥ जपन्नवम्यां विप्रेन्द्रो मुच्यते पापसञ्चयात् । एवं तु कथितं तात पुराणोक्तं महर्षिभिः ॥ RKV_184.24 ॥ धौतपापं महापुण्यं शिवेन कथितं मम । प्राणत्यागं तु यः कुर्याज्जले वाग्नौ स्थले ऽपि वा ॥ RKV_184.25 ॥ स गच्छति विमानेन ज्वलनार्कसमप्रभः । हंसबर्हिप्रयुक्तेन सेव्यमानो ऽप्सरोगणैः ॥ RKV_184.26 ॥ शिवस्य परमं स्थानं यत्सुरैरपि दुर्लभम् । krŬate स्वेच्छया तत्र यावच्चन्द्रार्कतारकम् ॥ RKV_184.27 ॥ धौतपापे तु या नारी कुरुते प्राणसंक्षयम् । तत्क्षणादेव सा पार्थ पुरुषत्वमवाप्नुयात् ॥ RKV_184.28 ॥ अथ किं बहुनोक्तेन शुभं वा यदि वाशुभम् । तदक्षयफलं सर्वं धौतपापे कृतं नृप ॥ RKV_184.29 ॥ संन्यसेन्नियमेनान्नं संन्यसेद् विषयादिकम् । फलमूलादिकं चैव जलमेकं न संत्यजेत् ॥ RKV_184.30 ॥ एवं यः कुरुते पार्थ रुद्रलोकं स गच्छति । तत्र bhuktÃkhilÃnbhogäjÃyate भुवि भूपतिः ॥ RKV_184.31 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे धौतपापतीर्थमाहात्म्यवर्णनं नाम चतुरशीत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 185 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल एरण्डीतीर्थमुत्तमम् । स्नानमात्रेण तत्रैव ब्रह्महत्या प्रणश्यति ॥ RKV_185.1 ॥ मासि चाश्वयुजे तत्र शुक्लपक्षे चतुर्दशीम् । उपोष्य प्रयतः स्नातस्तर्पयेत् पितृदेवताः ॥ RKV_185.2 ॥ पुत्रर्द्धिरूपसम्पन्नो जीवेच्च शरदां शतम् । शिवलोकं मृतो याति नात्र कार्या विचारणा ॥ RKV_185.3 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीतीर्थमाहात्म्यवर्णनं नाम पञ्चाशीत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 186 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल तीर्थं कनखलोत्तमम् । गरुडेन तपस्तप्तं पूजयित्वा महेश्वरम् ॥ RKV_186.1 ॥ दिव्यं वर्षशतं यावज्जातमात्रेण भारत । तपोजपैः कृशीभूतो दृष्टो देवेन शम्भुना ॥ RKV_186.2 ॥ ततस्तुष्टो महादेवो वैनतेयं मनोजवम् । उवाच परमं वाक्यं विनतानन्दवर्धनम् ॥ RKV_186.3 ॥ प्रसन्नस्ते महाभाग वरं वरय सुव्रत । दुर्लभं त्रिषु लोकेषु ददामि तव खेचर ॥ RKV_186.4 ॥ गरुड उवाच: इच्छामि वाहनं विष्णोर्द्विजेन्द्रत्वं सुरेश्वर । प्रसन्ने त्वयि मे सर्वं भवत्विति मतिर्मम ॥ RKV_186.5 ॥ श्रीमहेश उवाच: दुर्लभः प्राणिनां तात यो वरः प्रार्थितो ऽनघ । देवदेवस्य वाहनं द्विजेन्द्रत्वं सुदुर्लभम् ॥ RKV_186.6 ॥ नारायणोदरे सर्वं त्रैलोक्यं सचराचरम् । त्वया स कथम् ऊह्येत देवदेवो जगद्गुरुः ॥ RKV_186.7 ॥ तेनैव स्थापितश्चेन्द्रस्त्रैलोक्ये सचराचरे । कथमन्यस्य चेन्द्रत्वं भवतीति सुदुर्लभम् ॥ RKV_186.8 ॥ तथापि मम वाक्येन वाहनं त्वं भविष्यसि । शङ्खचक्रगदापाणेर् वहतो ऽपि जगत्त्रयम् ॥ RKV_186.9 ॥ इन्द्रस्त्वं पक्षिणां मध्ये भविष्यसि न संशयः । इति दत्त्वा वरं तस्मा अन्तर्धानं गतो हरः ॥ RKV_186.10 ॥ ततो गते महादेवे ह्युरुणस्यानुजो नृप । आराधयामास तदा चामुण्डां मुण्डमण्डिताम् ॥ RKV_186.11 ॥ श्मशानवासिनीं देवीं बहुभूतसमन्विताम् । योगिनीं योगसंसिद्धां वसामांसासवप्रियाम् ॥ RKV_186.12 ॥ ध्यातमात्रा तु तेनैव प्रत्यक्षा ह्यभवत् तदा । जालंधरे च या सिद्धिः कौलीने उड्डिशे परे ॥ RKV_186.13 ॥ समग्रा सा भृगुक्षेत्रे सिद्धक्षेत्रे तु संस्थिता । चामुण्डा तत्र सा देवी सिद्धक्षेत्रे व्यवस्थिता ॥ RKV_186.14 ॥ संस्तुता ऋषिभिर् देवैर् योगक्षेमार्थसिद्धये । विनतानन्दजननस् तत्र तां योगिनीं नृप । भक्त्या प्रसादयामास स्तोत्रैर्वैदिकलौकिकैः ॥ RKV_186.15 ॥ गरुड उवाच: ओं या सा क्षुत्क्षामकण्ठा नवरुधिरमुखा प्रेतपद्मासनस्था भूतानां वृन्दवृन्दैः पितृवननिलया krŬate शूलहस्ता । शस्त्रध्वस्तप्रवीरव्रजरुधिरगलन्मुण्डमालोत्तरीया देवी श्रीवीरमाता विमलशशिनिभा पातु वश्चर्ममुण्डा ॥ RKV_186.16 ॥ या सा क्षुत्क्षामकण्ठा विकृतभयकरी त्रासिनी दुष्कृतानां मुञ्चज्ज्वालाकलापैर् दशनकसमसैः खादति प्रेतमांसम् । या सा दोर्दण्डचण्डैर् डमरुरणरणाटोपटंकारघण्टैः कल्पान्तोत्पातवाताहतपटुपटहैर् वल्गते भूतमाता । क्षुत्क्षामा शुष्ककुक्षिः खवरतरनरवरैः क्षोदति प्रेतमांसं मुञ्चन्ती चाट्टहासं घुरघुरितरवा पातु वश्चर्ममुण्डा ॥ RKV_186.17 ॥ या सा निम्नोदराभा विकृतभवभयत्रासिनी शूलहस्ता चामुण्डा मुण्डघाता रणरणितरणझल्लरीनादरम्या । त्रैलोक्यं त्रासयन्ति ककहकहकहैर् घोररावैर् अनेकैर् नृत्यन्ती मातृमध्ये पितृवननिलया पातु वश्चर्ममुण्डा ॥ RKV_186.18 ॥ या धत्ते विश्वमखिलं निजांशेन महोज्ज्वला । कनकप्रसवे लीना पातु मां कनकेश्वरी ॥ RKV_186.19 ॥ हिमाद्रिसम्भवा देवी दयादर्शितविग्रहा । शिवप्रिया शिवे सक्ता पातु मां कनकेश्वरी ॥ RKV_186.20 ॥ अनादिजगदादिर्या रत्नगर्भा वसुप्रिया । रथाङ्गपाणिना पद्मा पातु मां कनकेश्वरी ॥ RKV_186.21 ॥ सावित्री या च गायत्री मृडानी वागथेन्दिरा । स्मर्त्ःणां या सुखं दत्ते पातु मां कनकेश्वरी ॥ RKV_186.22 ॥ सौम्यासौम्यैः सदा रूपैः सृजत्यवति या जगत् । परा शक्तिः परा बुद्धिः पातु मां कनकेश्वरी ॥ RKV_186.23 ॥ ब्रह्मणः सर्गसमये सृज्यशक्तिः परा तु या । जगन्माया जगद्धात्री पातु मां कनकेश्वरी ॥ RKV_186.24 ॥ विश्वस्य पालने विष्णोर्या शक्तिः परिपालिका । मदनोन्मादिनी मुख्या पातु मां कनकेश्वरी ॥ RKV_186.25 ॥ विश्वसंलयने मुख्या या रुद्रेण समाश्रिता । रौद्री शक्तिः शिवानन्ता पातु मां कनकेश्वरी ॥ RKV_186.26 ॥ kailÃsasÃnusaærƬha कनकप्रसवेशया । भस्मकाभिहृता पूर्वं पातु मां कनकेश्वरी ॥ RKV_186.27 ॥ पतिप्रभावमिच्छन्ती त्रस्यन्ती या विना पतिम् । अबला त्वेकभावा च पातु मां कनकेश्वरी ॥ RKV_186.28 ॥ विश्वसंरक्षणे सक्ता रक्षिता कनकेन या । आ ब्रह्मस्तम्बजननी पातु मां कनकेश्वरी ॥ RKV_186.29 ॥ ब्रह्मविष्ण्वीश्वराः शक्त्या शरीरग्रहणं यया । प्रापिताः प्रथमा शक्तिः पातु मां कनकेश्वरी ॥ RKV_186.30 ॥ श्रुत्वा तु गरुडेनोक्तं देवीवृत्तचतुष्टयम् । प्रसन्ना संमुखी भूत्वा वाक्यमेतद् उवाच ह ॥ RKV_186.31 ॥ श्रीचामुण्डोवाच: प्रसन्ना ते महासत्त्व वरं वरय vächitam । ददामि ते द्विजश्रेष्ठ यत्ते मनसि रोचते ॥ RKV_186.32 ॥ गरुड उवाच: अजरश्चामरश्चैव अधृष्यश्च सुरासुरैः । तव प्रसादाच्चैवान्यैरजेयश्च भवाम्यहम् ॥ RKV_186.33 ॥ त्वया चात्र सदा देवि स्थातव्यं तीर्थसन्निधौ । मार्कण्डेय उवाच: एवं भविष्यतीत्युक्त्वा देवी देवैरभिष्टुता ॥ RKV_186.34 ॥ जगामाकाशमाविश्य भूतसङ्घसमन्विता । यदा लक्ष्म्या नृपश्रेष्ठ स्थापितं पुरमुत्तमम् ॥ RKV_186.35 ॥ अनुमान्य तदा देवीं कृतं तस्यां समर्पितम् । लक्ष्मीरुवाच: रक्षणाय मया देवि योगक्षेमार्थसिद्धये ॥ RKV_186.36 ॥ मातृवत्प्रतिपाल्यं ते सदा देवि पुरं मम । गरुडो ऽपि ततः स्नात्वा सम्पूज्य कनकेश्वरीम् ॥ RKV_186.37 ॥ तीर्थं तत्रैव संस्थाप्य जगामाकाशमुत्तमम् । तत्र तीर्थे तु यः स्नात्वा पूजयेत् पितृदेवताः ॥ RKV_186.38 ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते । गन्धपुष्पादिभिर् यस्तु पूजयेत् कनकेश्वरम् ॥ RKV_186.39 ॥ तस्य योगैश्वर्यसिद्धिर्योगपीठेषु जायते । मृतो योगेश्वरं लोकं जयशब्दादिमङ्गलैः । स गच्छेन्नात्र सन्देहो योगिनीगणसंयुतः ॥ RKV_186.40 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कनखलेश्वरतीर्थमाहात्म्यवर्णनं नाम षडशीत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 187 श्रीमार्कण्डेय उवाच: जालेश्वरं ततो गच्छेल्लिङ्गमाद्यं स्वयम्भुवः । कालाग्निरुद्रं विख्यातं भृगुकच्छे व्यवस्थितम् ॥ RKV_187.1 ॥ सर्वपापप्रशमनं सर्वोपद्रवनाशनम् । क्षेत्रपापविनाशाय कृपया च समुत्थितम् ॥ RKV_187.2 ॥ पुरा कल्पे ऽसुरगणैराक्रान्ते भुवनत्रये । वेदोक्तकर्मनाशे च धर्मे च विलयं गते ॥ RKV_187.3 ॥ देवर्षिमुनिसिद्धेषु विश्वासपरमेषु च । कालाग्निरुद्राद् उत्पन्नो धूमः कालोद्भवोद्भवः ॥ RKV_187.4 ॥ धूमात्समुत्थितं लिङ्गं भित्त्वा पातालसप्तकम् । अवटं दक्षिणे कृत्वा लिङ्गं तत्रैव तिष्ठति ॥ RKV_187.5 ॥ तत्र तीर्थे नृपश्रेष्ठ कुण्डं ज्वालासमुद्भवम् । यत्र सा पतिता ज्वाला शिवस्य दहतः पुरम् ॥ RKV_187.6 ॥ तत्रावटं समुद्भूतं धूमावर्तस् ततो ऽभवत् । तस्मिन्कुण्डे तु यः स्नानं कृत्वा वै नर्मदाजले ॥ RKV_187.7 ॥ कुर्याच्छ्राद्धं पितृभ्यो वै पूजयेच्च त्रिलोचनम् । कालाग्निरुद्रनामानि स गच्छेत् परमां गतिम् ॥ RKV_187.8 ॥ यत्किंचित्कामिकं कर्म ह्याभिचारिकमेव वा । रिपुसंक्षयकृद्वापि सांतानिकमथापि वा । अत्र तीर्थे कृतं सर्वम् अचिरात् सिध्यते नृप ॥ RKV_187.9 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कालाग्निरुद्रतीर्थमाहात्म्यवर्णनं नाम सप्ताशीत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 188 श्रीमार्कण्डेय उवाच: ततः परं महाराज चत्वारिंशत्क्रमान्तरे । शालग्रामं ततो गच्छेत् सर्वदैवतपूजितम् ॥ RKV_188.1 ॥ यत्रादिदेवो भगवान्वासुदेवस्त्रिविक्रमः । स्वयं तिष्ठति लोकात्मा सर्वेषां हितकाम्यया ॥ RKV_188.2 ॥ नारदेन तपस्तप्त्वा कृता शाला द्विजन्मनाम् । सिद्धिक्षेत्रं भृगुक्षेत्रं ज्ञात्वा रेवातटे स्वयम् ॥ RKV_188.3 ॥ शालग्रामाभिधो देवो विप्राणां त्वधिवासितः । साधूनां चोपकाराय वासुदेवः प्रतिष्ठितः ॥ RKV_188.4 ॥ योगिनामुपकाराय योगिध्येयो जनार्दनः । शालग्रामेति तेनैव नर्मदातटमाश्रितः ॥ RKV_188.5 ॥ मासि मार्गशिरे शुक्ला भवत्येकादशी यदा । स्नात्वा रेवाजले पुण्ये तद्दिनं समुपोषयेत् ॥ RKV_188.6 ॥ रात्रौ जागरणं कुर्यात् सम्पूज्य च जनार्दनम् । पुनः प्रभातसमये द्वादश्यां नर्मदाजले ॥ RKV_188.7 ॥ स्नात्वा संतर्प्य देवांश्च pit÷nmÃt÷s tathaiva ca / श्राद्धं कृत्वा ततः पश्चात् पितृभ्यो विधिपूर्वकम् ॥ RKV_188.8 ॥ शक्तितो ब्राह्मणान्पूज्य स्वर्णवस्त्रान्नदानतः । क्षमापयित्वा तान्विप्रांस्तथा देवं खगध्वजम् ॥ RKV_188.9 ॥ एवं कृते महाराज यत्पुण्यं च भवेन्न्ःणाम् । शृणुष्वावहितो भूत्वा तत्पुण्यं नृपसत्तम ॥ RKV_188.10 ॥ न शोकदुःखे प्रतिपत्स्यतीह जीवन्मृतो याति मुरारिसाम्यम् । महान्ति पापानि विसृज्य दुग्धं पुनर्न मातुः पिबते स्तनोद्यत् ॥ RKV_188.11 ॥ शालग्रामं पश्यते यो हि नित्यं स्नात्वा जले नार्मदे ऽघौघहारे । स मुच्यते ब्रह्महत्यादिपापैर्नारायणानुस्मरणेन तेन ॥ RKV_188.12 ॥ वसन्ति ये संन्यसित्वा च तत्र निगृह्य दुःखानि विमुक्तसङ्घाः । ध्यायन्तो वै सांख्यवृत्त्या तुरीयं पदं मुरारेस्ते ऽपि तत्रैव यान्ति ॥ RKV_188.13 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शालग्रामतीर्थमहात्म्यवर्णनं nÃmëÂÃÓÅtyuttaraÓatatamo ऽध्यायः ॥ RKV अध्याय 189 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् । उदीर्णो यत्र वाराहो ह्यभवद्धरणीधरः ॥ RKV_189.1 ॥ धन्वदंष्ट्रां करालाग्रां बिभ्रच्च पृथिवीम् इमाम् । स एव पञ्चमः प्रोक्तो वाराहो मुक्तिदायकः ॥ RKV_189.2 ॥ युधिष्ठिर उवाच: कथमुदीर्णरूपो ऽभूद्वाराहो धरणीधरः । वाराहत्वं गतः केन पञ्चमः केन संज्ञितः ॥ RKV_189.3 ॥ मार्कण्डेय उवाच: आदिकल्पे पुरा राजन्क्षीरोदे भगवान् हरिः । शेते स भोगिशयने योगनिद्राविमोहितः ॥ RKV_189.4 ॥ बभूव नृपतिश्रेष्ठ गत्वा वै देवसंनिधौ । अवोचद्भारखिन्नाहं गमिष्यामि रसातलम् ॥ RKV_189.5 ॥ दृष्ट्वा देवाः समुद्विग्ना गता यत्र जनार्दनः । तुष्टुवुर्वाग्भिरिष्टाभिः केशवं जगत्पतिम् ॥ RKV_189.6 ॥ देवा ऊचुः । नमो नमस्ते देवेश सुरार्तिहर सर्वग । विश्वमूर्ते नमस्तुभ्यं त्राहि सर्वान्महद्भयात् ॥ RKV_189.7 ॥ इत्युक्तो दैवतैर्देवो ह्युवाच किमुपस्थितम् । कार्यं वदध्वं मे देवा यत्कृत्यं मा चिरं कृथाः ॥ RKV_189.8 ॥ देवा ऊचुः । धरा धरित्री भूतानां भारोद्विग्ना निमज्जति । तामुद्धर हृषीकेश लोकान्संस्थापय स्थितौ ॥ RKV_189.9 ॥ एवमुक्तः सुरैः सर्वैः केशवः परमेश्वरः । वाराहं रूपमास्थाय सर्वयज्ञमयं विभुः ॥ RKV_189.10 ॥ दंष्ट्राकरालं पिङ्गाक्षं समाकुञ्चितमूर्धजम् । कृत्वा 'नन्तं पादपीठं दंष्ट्राग्रेणोद्धरन्भुवम् ॥ RKV_189.11 ॥ सपर्वतवनाम् उर्वीं समुद्रपरिमेखलाम् । उद्धृत्य भगवान् विष्णुर् उदीर्णः समजायत ॥ RKV_189.12 ॥ दर्शयन्पञ्चधात्मानमुत्तरे नर्मदातटे । तथाद्यं कोरलायां तु द्वितीयं योधनीपुरे ॥ RKV_189.13 ॥ जयक्षेत्राभिधाने तु जयेति परिकीर्तितम् । असुरान् मोहयल्लिङ्गस्तृतीयः परिकीर्तितः ॥ RKV_189.14 ॥ पावनाय जगद्धेतोः स्थितो यस्माच्छशिप्रभः । अतस्तु नृपशार्दूल श्वेत इत्याभिधीयते ॥ RKV_189.15 ॥ उद्धृत्य जगतां देवीमुदीर्णो भृगुकच्छके । ततः पञ्चम उदीर्णो वराह इति संज्ञितः ॥ RKV_189.16 ॥ इति पञ्चवराहास्ते कथितः पाण्डुनन्दन । युगपद्दर्शनं चैषां ब्रह्महत्यां व्यपोहति ॥ RKV_189.17 ॥ ज्येष्ठे मासि सिते पक्ष एकादश्यां विशेषतः । गत्वा ह्यादिवराहं तु सम्प्राप्ते दशमीदिने ॥ RKV_189.18 ॥ हविष्यमन्नं भुञ्जीयाल् लघुसायं गते रवौ । रात्रौ जागरणं कुर्याद् वाराहे ह्यादिसंज्ञके ॥ RKV_189.19 ॥ ततः प्रभाते ह्युषसि संस्नात्वा नर्मदाजले । संतर्प्य पितृदेवांश्च तिलैर्यवविमिश्रितैः ॥ RKV_189.20 ॥ धेनुं दद्याद्द्विजे योग्ये सर्वाभरणभूषिताम् । निर्ममो निरहङ्कारो दानं दद्याद् द्विजातये ॥ RKV_189.21 ॥ गत्वा सम्पूजयेद् देवं वाराहं ह्यादिसंज्ञितम् । अनेन विधिना पूज्य पश्चाद्गच्छेज्जयं त्वरन् ॥ RKV_189.22 ॥ त्वरितं तु जयं गत्वा पूर्वकं विधिमाचरेत् । अश्वं दद्याद् द्विजाग्र्याय जयपूर्वाभिनिर्गतम् ॥ RKV_189.23 ॥ लिङ्गे चैव तिला देयाः श्वेते हिरण्यमेव च । उदीर्णे च भुवं दद्यात् पूर्वकं विधिम् आचरेत् ॥ RKV_189.24 ॥ अनस्तमित आदित्ये वराहान्पञ्च पश्यतः । यत्फलं लभते पार्थ तदिहैकमनाः शृणु ॥ RKV_189.25 ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । एभिस्तु सह संयोगो विश्वस्तानां च वञ्चनम् ॥ RKV_189.26 ॥ स्वसृदुहितृभगिनीकुलदारोपबृंहणम् । आ जन्ममरणाद्यावत्पापं भरतसत्तम ॥ RKV_189.27 ॥ तीर्थपञ्चकपूतस्य वैष्णवस्य विशेषतः । युगपच्चविनश्येत तूलराशिरिवानलात् ॥ RKV_189.28 ॥ नारायणानुस्मरणाज्जपध्यानाद् विशेषतः । विप्रणश्यन्ति पापानि गिरिकूटसमान्यपि ॥ RKV_189.29 ॥ दृष्ट्वा पञ्च वराहान्वै पौरुषे महति स्थितः । आप्लवन्नर्मदातोये श्राद्धं कृत्वा यथाविधि ॥ RKV_189.30 ॥ उदयास्तमनाद् अर्वाग् यः पश्येल् लोटणेश्वरम् । कलेवरविमुक्तः स इत्येवं शङ्करो ऽब्रवीत् ॥ RKV_189.31 ॥ मुक्तिं प्रयाति सहसा दुष्प्रापां परमेश्वरीम् । पौरुषे क्रियमाणे ऽपि न सिद्धिर्जायते यदि ॥ RKV_189.32 ॥ ब्रुवन्ति स्वर्गगमनम् अपि पापान्वितस्य च । यत्र तत्र गतस्यैव भवेत् पञ्चवराहकी ॥ RKV_189.33 ॥ ज्येष्ठस्यैकादशीतिथौ ध्रुवं तत्र वसेन्नरः । आदिं जयं तथा श्वेतं लिङ्गमुदीर्णमेव च ॥ RKV_189.34 ॥ आश्रित्य तस्या द्रष्टव्या वराहास्तु यतस्ततः । ज्येष्ठस्यैकादशीतिथौ विष्णुना प्रभुविष्णुना ॥ RKV_189.35 ॥ वाराहं रूपमास्थाय उद्धृता धरणी विभो । पुण्यात्पुण्यतमा तेन ह्यशेषाघौघनाशिनी ॥ RKV_189.36 ॥ दृष्ट्वा पञ्चवराहान्वै क्रोडमुदीर्णरूपिणम् । पूजयित्वा विधानेन पश्चाज्जागरणं चरेत् ॥ RKV_189.37 ॥ सपञ्चवर्तिकान् दीपान् घृतेनोज्ज्वाल्य भक्तितः । पुराणश्रवणैर् नृत्यैर् गीतवाद्यैः सुमङ्गलैः ॥ RKV_189.38 ॥ वेदजाप्यैः पवित्रैश्च क्षपयित्वा च शर्वरीम् । यत्पुण्यं लभते मर्त्यो hyÃjamŬha शृणुष्व तत् ॥ RKV_189.39 ॥ रेवाजलं पुण्यतमं पृथिव्यां तथा च देवो जगतां पतिर्हरिः । एकादशी पापहरा नरेन्द्र बह्वायासैर् लभ्यते मानवानाम् ॥ RKV_189.40 ॥ एकैकशो ब्रह्महत्यादिकानि शक्तानि हन्तुं पापसङ्घानि राजन् । नैते सर्वे युगपद्वै समेता हन्तुं शक्ताः किं न तद्ब्रूहि राजन् ॥ RKV_189.41 ॥ यथेदमुक्तं तव धर्मसूनो श्रुतं च यच्छङ्कराच्चन्द्रमौलेः । श्रुत्वेदम् इच्छन्मुच्यते सर्वपापैः पठन्पदं याति हि वृत्रशत्रोः ॥ RKV_189.42 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये उदीर्णवराहतीर्थमाहात्म्यवर्णनं नामैकोननवत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 190 श्रीमार्कण्डेय उवाच: ततो गच्छेन्महीपाल सोमतीर्थमनुत्तमम् । चन्द्रहासेति विख्यातं सर्वदैवतपूजितम् ॥ RKV_190.1 ॥ यत्र सिद्धिं परां प्राप्तः सोमो राजा सुरोत्तमः ॥ RKV_190.2 ॥ युधिष्ठिर उवाच: कथं सिद्धिमनुप्राप्तः सोमो राजा जगत्पतिः । तत्सर्वं श्रोतुमिच्छामि कथयस्व ममानघ ॥ RKV_190.3 ॥ मार्कण्डेय उवाच: पुरा शप्तो मुनीन्द्रेण दक्षेण किल भारत । असेवनाद्धि दाराणां क्षयरोगी भविष्यसि ॥ RKV_190.4 ॥ उद्वाहितानां पत्नीनां ये न कुर्वन्ति सेवनम् । या निष्ठा जायते तेषां तां शृणुष्व नरोत्तम ॥ RKV_190.5 ॥ ऋतुकाले तु नारीणां सेवनाज्जायते सुतः । सुतात्स्वर्गश्च मोक्षश्च हीत्येवं श्रुतिनोदना ॥ RKV_190.6 ॥ तत्कालोचितधर्मेण ये न सेवन्ति तां नराः । तेषां ब्रह्मघ्नजं पापं जायते नात्र संशयः ॥ RKV_190.7 ॥ तेन पापेन घोरेण वेष्टतो रौरवे पतेत् । तस्य तद्रुधिरं पापाः पिबन्ते कालमीप्सितम् ॥ RKV_190.8 ॥ ततो ऽवतीर्णकालेन यां यां योनिं प्रयास्यति । तस्यां तस्यां स दुष्टात्मा दुर्भगो जायते सदा ॥ RKV_190.9 ॥ नारीणां तु सदा कामो ह्यधिकः परिवर्तते । विशेषेण ऋतोः काले भिद्यते कामसायकैः ॥ RKV_190.10 ॥ परिभूता हि सा भर्त्रा ध्यायते ऽन्यं पतिं ततः । तस्याः पुत्रः समुत्पन्नो ह्यटते कुलमुत्तमम् ॥ RKV_190.11 ॥ स्वर्गस्थास्तेन पितरः पूर्वं जाता महीपते । पतन्ति जातमात्रेण कुलटस् तेन चोच्यते ॥ RKV_190.12 ॥ तेन कर्मविपाकेन क्षयरोगी शशी ह्यभूत् । त्यक्त्वा लोकं सुरेन्द्राणां मर्त्यलोकम् उपागतः ॥ RKV_190.13 ॥ तत्र तीर्थान्यनेकानि पुण्यान्यायतनानि च । भ्रमित्वा नर्मदां प्राप्तः सर्वपापप्रणाशिनीम् ॥ RKV_190.14 ॥ उपवासस्तु दानानि व्रतानि नियमाश्च ये । चचार द्वादशाब्दानि ततो मुक्तः स किल्बिषैः ॥ RKV_190.15 ॥ स्थापयित्वा महादेवं सर्वपातकनाशनम् । जगाम प्रभया पूर्णः सोमलोकमनुत्तमम् ॥ RKV_190.16 ॥ येनैव स्थापितो देवः पूज्यते वर्षसंख्यया । तावद् युगसहस्राणि तस्य लोकं समश्नुते ॥ RKV_190.17 ॥ तेन देवान् विधानोक्तान् स्थापयन्ति नरा भुवि । अक्षयं चाव्ययं यस्मात्फलं भवति नान्यथा ॥ RKV_190.18 ॥ सोमतीर्थे तु यः स्नात्वा पूजयेद् देवमीश्वरम् । जायते स नरो भूत्वा सोमवित्प्रियदर्शनः ॥ RKV_190.19 ॥ चन्द्रप्रभासे यो गत्वा स्नानं विधिवद् आचरेत् । व्याधिना नाभिभूतः स्यात् क्षयरोगेण वा युतः ॥ RKV_190.20 ॥ चन्द्रहास्ये नरः स्नात्वा द्वादश्यां तु नरेश्वर । चतुर्दश्याम् उपोष्यैव क्षीरस्य जुहुयाच्चरुम् ॥ RKV_190.21 ॥ मन्त्रैः पञ्चभिर् ईशानं पुरुषस्त्र्यम्बकं यजेत् । हविःशेषं स्वयं प्राश्य चन्द्रहास्येशमीक्षयेत् ॥ RKV_190.22 ॥ अनेन विधिना राजंस्तुष्टो देवो महेश्वरः । विधिना तीर्थयोगेन क्षयरोगाद् विमुच्यते ॥ RKV_190.23 ॥ सप्तभिः सोमवारैर् यः स्नानं तत्र समाचरेत् । स वै कर्णकृताद्रोगान्मुच्यते पूजयञ्छिवम् ॥ RKV_190.24 ॥ अक्षिरोगस् तथा राजंश्चन्द्रहास्ये विनश्यति । चन्द्रहास्ये तु यो गत्वा ग्रहणे चन्द्रसूर्ययोः । स्नानं समाचरेद् भक्त्या मुच्यते सर्वपातकैः ॥ RKV_190.25 ॥ तत्र स्नानं च दानं च चन्द्रहास्ये शुभशुभम् । कृतं नृपवरश्रेष्ठ सर्वं भवति चाक्षयम् ॥ RKV_190.26 ॥ ते धन्यास्ते महात्मानस् तेषां जन्म सुजीवितम् । चन्द्रहास्ये तु ये स्नात्वा पश्यन्ति ग्रहणं नराः ॥ RKV_190.27 ॥ वाचिकं मानसं पापं कर्मजं यत्पुरा कृतम् । स्नानमात्रात् तु राजेन्द्र तत्र तीर्थे प्रणश्यति ॥ RKV_190.28 ॥ बहवस्तन्न जानन्ति महामोहसमन्विताः । देहस्थ इव सर्वेषां परमात्मेव संस्थितम् ॥ RKV_190.29 ॥ पश्चिमे सागरे गत्वा सोमतीर्थे तु यत्फलम् । तत्समग्रमवाप्नोति चन्द्रहास्ये न संशयः ॥ RKV_190.30 ॥ संक्रान्तौ च व्यतीपाते विषुवे चायने तथा । चन्द्रहास्ये नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥ RKV_190.31 ॥ ते mƬhÃste दुराचारास् तेषां जन्म निरर्थकम् । चन्द्रहास्यं न जानन्ति नर्मदायां व्यवस्थितम् ॥ RKV_190.32 ॥ चन्द्रहास्ये तु यः कश्चित् संन्यासं कुरुते नृप । अनिवर्तिका गतिस्तस्य सोमलोकात्कदाचन ॥ RKV_190.33 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चन्द्रहास्यतीर्थमहात्म्यवर्णनं नाम नवत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 191 श्रीमार्कण्डेय उवाच: सिद्धेश्वरं ततो गच्छेत् तस्यैव तु समीपतः । अमृतस्रावि तल्लिङ्गमाद्यं स्वायम्भुवं तथा ॥ RKV_191.1 ॥ दृष्टमात्रेण येनेह ह्यनृणो जायते नरः । पुरा वर्षशतं साग्रमाराध्य परमेश्वरम् ॥ RKV_191.2 ॥ प्राप्नुयुः परमां सिद्धिमादित्या द्वादशैव तु । अतः सिद्धेश्वरः प्रोक्तः सिद्धिदः सिद्धिकाङ्क्षिणाम् ॥ RKV_191.3 ॥ युधिष्ठिर उवाच: कथं सिद्धेश्वरे प्राप्ताः सिद्धिं देवा द्विजोत्तम । आदित्या इति यच्चोक्तं तन्मे विस्मापनं कृतम् ॥ RKV_191.4 ॥ तपस्युग्रे व्यवसिता आदित्याः केन हेतुना । सम्प्राप्तास्तु द्विजश्रेष्ठ सिद्धिं caivÃbhilëikÅm // RKV_191.5 // संक्षिप्य तु मया पृष्टं विस्तराद्द्विज शंस मे ॥ RKV_191.6 ॥ मार्कण्डेय उवाच: अदितेर् द्वादशादित्या जाताः शक्रपुरोगमाः । इन्द्रो धाता भगस्त्वष्टा मित्रो ऽथ वरुणो ऽर्यमा ॥ RKV_191.7 ॥ विवस्वान्सविता पूषा ह्यंशुमान्विष्णुर् एव च । त इमे द्वादशादित्या इच्छन्तो भास्करं पदम् ॥ RKV_191.8 ॥ नर्मदातटमाश्रित्य तपस्युग्रे व्यवस्थिताः । सिद्धेश्वरे महाराज काश्यपेयैर्महात्मभिः ॥ RKV_191.9 ॥ परा सिद्धिरनुप्राप्ता द्वादशादित्यसंज्ञितैः । स्थापितश्च जगद्धाता तस्मिंस्तीर्थे दिवाकरः ॥ RKV_191.10 ॥ स्वकीयांशविभागेन द्वादशादित्यसंज्ञितैः । तदाप्रभृति तत्तीर्थं राजन्ख्यातिं गतं भुवि ॥ RKV_191.11 ॥ प्रलये समनुप्राप्ते ह्यादित्या द्वादशैव ते । द्वादशादित्यतो राजन् सम्भवन्ति युगक्षये ॥ RKV_191.12 ॥ इन्द्रस्तपति पूर्वेण धाता चैवाग्निगोचरे । गभस्तिपतिर्वै याम्ये त्वष्टा नैरृतदिङ्मुखः ॥ RKV_191.13 ॥ वरुणः पश्चिमे भागे मित्रस्तु वायवे तथा । विष्णुश्च सौम्यदिग्भागे विवस्वानीशगोचरे ॥ RKV_191.14 ॥ ऊर्ध्वतश्चैव सविता ह्यधः पूषा विशोषयन् । अंशुमांस् तु तथा विष्णुर् मुखतो निर्गतं जगत् ॥ RKV_191.15 ॥ प्रदहन्वै नरश्रेष्ठ बभ्रमुश्च इतस्ततः । यथैव ते महाराज दहन्ति सकलं जगत् ॥ RKV_191.16 ॥ तथैव द्वादशादित्या भक्तानां भावसाधनाः । प्रातरुत्थाय यः स्नात्वा द्वादशादित्यसंज्ञितम् ॥ RKV_191.17 ॥ पश्यते देवदेवेशं शृणु तस्यैव यत्फलम् । वाचिकं मानसं पापं कर्मजं यत्पुराकृतम् ॥ RKV_191.18 ॥ नश्यते तत्क्षणादेव द्वादशादित्यदर्शनात् । प्रदक्षिणं तु यः कुर्यात् तस्य देवस्य भारत ॥ RKV_191.19 ॥ प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः । तत्र तीर्थे तु सप्तम्यामुपवासेन यत्फलम् ॥ RKV_191.20 ॥ अन्यत्र सप्तसप्तम्यां लभन्ति न लभन्ति च । षष्ठ्यां वारे दैनकरे द्वादशादित्यदर्शनात् ॥ RKV_191.21 ॥ प्रदक्षिणं तु यः कुर्यात् तस्य पापं तु नश्यति । अरोगी सप्तजन्मानि भवेद्वै नात्र संशयः ॥ RKV_191.22 ॥ यस्तु प्रदक्षिणशतं दद्याद्भक्त्या दिने दिने । दद्रूपिटककुष्ठानि मण्डलानि विचर्चिकाः ॥ RKV_191.23 ॥ नश्यन्ति व्याधयः सर्वे गरुडेनेव पन्नगाः । पुत्रप्राप्तिर् भवेत् तस्य षष्ट्या वासरसेवनात् ॥ RKV_191.24 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे द्वादशादित्यतीर्थमाहात्म्यवर्णनं नामैकनवत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 192 मार्कण्डेय उवाच: तस्यैवानन्तरं तात देवतीर्थमनुत्तमम् । दृष्ट्वा तु श्रीपतिं पापैर् मुच्यते मानवो भुवि ॥ RKV_192.1 ॥ महर्षेस् तस्य जामाता भृगोर्देवो जनार्दनः ॥ RKV_192.2 ॥ युधिष्ठिर उवाच: को ऽयं श्रियः पतिर्देवो देवानामधिपो विभुः । कथं जन्माभवत् तस्य देवेषु त्रिषु वा मुने ॥ RKV_192.3 ॥ सम्बन्धी च कथं जातो भृगुणा सह केशवः । एतद्विस्तरतो ब्रह्मन् वक्तुम् अर्हसि भार्गव ॥ RKV_192.4 ॥ मार्कण्डेय उवाच: संक्षेपात् कथयिष्यामि साध्यस्य चरितं महत् । न हि विस्तरतो वक्तुं शक्ताः सर्वे महर्षयः ॥ RKV_192.5 ॥ नारायणस्य नाभ्यब्जाज्जातो देवश्चतुर्मुखः । तस्य दक्षो ऽङ्गजो राजन् दक्षिणाङ्गुष्ठसम्भवः ॥ RKV_192.6 ॥ धर्मः स्तनान्तात्संजातस् तस्य पुत्रो ऽभवत्किल । नारायणसहायो ऽसावजो ऽपि भरतर्षभ ॥ RKV_192.7 ॥ मरुत्वती वसुर्ज्ञाना लम्बा भानुमती सती । संकल्पा च मुहूर्ता च साध्या विश्वावती ककुप् ॥ RKV_192.8 ॥ धर्मपत्न्यो दशैवैता दाक्षायण्यो महाप्रभाः । तासां साध्या महाभागा पुत्रानजनयन् नृप ॥ RKV_192.9 ॥ नरो नारायणश्चैव हरिः कृष्णस्तथैव च । विष्णोरंशांशका ह्येते चत्वारो धर्मसूनवः ॥ RKV_192.10 ॥ तथा नारायणनरौ गन्धमादनपर्वते । आत्मन्यात्मानमाधाय तेपतुः परमं तपः ॥ RKV_192.11 ॥ ध्यायमानावनौपम्यं स्वं कारणमकारणम् । वासुदेवमनिर्देश्यमप्रतर्क्यमनन्तरम् ॥ RKV_192.12 ॥ योगयुक्तौ महात्मानावास्थितावुरुतापसौ । तयोस्तपःप्रभावेण न तताप दिवाकरः ॥ RKV_192.13 ॥ ववाह शङ्कितो वायुः सुखस्पर्शो ह्यशङ्कितः । शिशिरो ऽभवद् अत्यर्थं ज्वलन्नपि विभावसुः ॥ RKV_192.14 ॥ सिंहव्याघ्रादयः सौम्याश्चेरुः सह मृगैर्गिरौ । तयोर् गौर् इव भारार्ता पृथिवी पृथिवीपते ॥ RKV_192.15 ॥ चेरुश्च भूधराश्चैव चुक्षुभे च महोदधिः । देवाश्च स्वेषु धिष्ण्येषु निष्प्रभेषु हतप्रभाः । बभूवुरवनीपाल परमं क्षोभमागताः ॥ RKV_192.16 ॥ देवराजस्तथा शक्रः संतप्तस्तपसा तयोः । युयोजाप्सरसस्तत्र तयोर्विघ्नचिकीर्षया ॥ RKV_192.17 ॥ इन्द्र उवाच: रम्भे तिलोत्तमे कुब्जे घृताचि ललिते शुभे । प्रम्लोचे सुभ्रु सुम्लोचे सौरभेयि महोद्धते ॥ RKV_192.18 ॥ अलम्बुषे मिश्रकेशि पुण्डरीके वरूथिनि । विलोकनीयं बिभ्राणा वपुर्मन्मथबोधनम् ॥ RKV_192.19 ॥ गन्धमादनमासाद्य कुरुध्वं वचनं मम । नरनारायणौ तत्र तपोदीक्षान्वितौ द्विजौ ॥ RKV_192.20 ॥ तेपाते धर्मतनयौ तपः परमदुश्चरम् । तावस्माकं वरारोहाः कुर्वाणौ परमं तपः ॥ RKV_192.21 ॥ कर्मातिशयदुःखार्तिप्रदावायतिनाशनौ । तद्गच्छत न भीः कार्या भवतीभिर् इदं वचः ॥ RKV_192.22 ॥ स्मरः सहायो भविता वसन्तश्च वराङ्गनाः । रूपं वयः समालोक्य मदनोद्दीपनं परम् । कन्दर्पवशमभ्येति विवशः को न मानवः ॥ RKV_192.23 ॥ मार्कण्डेय उवाच: इत्युक्त्वा देवराजेन मदनेन समं तदा । जग्मुरप्सरसः सर्वा वसन्तश्च महीपते ॥ RKV_192.24 ॥ गन्धमादनमासाद्य पुंस्कोकिलकुलाकुलम् । चचार माधवो रम्यं प्रोत्फुल्लवनपादपम् ॥ RKV_192.25 ॥ प्रववौ दक्षिणाशायां मलयानुगतो ऽनिलः । भृङ्गमालारुतरवै रमणीयमभूद्वनम् ॥ RKV_192.26 ॥ गन्धश्च सुरभिः सद्यो वनराजिसमुद्भवः । किन्नरोरगयक्षाणां बभूव घ्राणतर्पणः ॥ RKV_192.27 ॥ वराङ्गनाश्च ताः सर्वा नरनारायणावृषी । विलोभयितुम् आरब्धा वागङ्गललितस्मितैः ॥ RKV_192.28 ॥ जगौ मनोहरं काचिन्ननर्त तत्र चाप्सराः । अवादयत् तथैवान्या मनोहरतरं नृप ॥ RKV_192.29 ॥ हावैर्भावैः सृतैर्हास्यैस् तथान्या valgubhëitai÷ / तयोः क्षोभाय तन्वङ्ग्यश्चक्रुरुद्यममङ्गनाः ॥ RKV_192.30 ॥ तथापि न तयोः कश्चिन्मनसः पृथिवीपते । विकारो ऽभवदध्यात्मपारसम्प्राप्तचेतसोः ॥ RKV_192.31 ॥ निवातस्थौ यथा दीपावकम्पौ नृप तिष्ठतः । वासुदेवार्पणस्वस्थे तथैव मनसी तयोः ॥ RKV_192.32 ॥ पूर्यमाणो ऽपि चाम्भोभिर्भुवमन्यां महोदधिः । यथा न याति संक्षोभं तथा तन्मानसं क्वचित् ॥ RKV_192.33 ॥ सर्वभूतहितं ब्रह्म वासुदेवमयं परम् । मन्यमानौ न रागस्य द्वेषस्य च वशंगतौ ॥ RKV_192.34 ॥ स्मरो ऽपि न शशाकाथ प्रवेष्टुं हृदयं तयोः । विद्यामयं दीपयुतमन्धकार इवालयम् ॥ RKV_192.35 ॥ पुष्पोज्ज्वलांस् तरुवरान् वसन्तं दक्षिणानिलम् । ताश्चैवाप्सरसः सर्वाः कन्दर्पं च महामुनी ॥ RKV_192.36 ॥ यच्चारब्धं तपस्ताभ्यामात्मानं गन्धमादनम् । ददर्शाते ऽखिलं रूपं ब्रह्मणः पुरुषर्षभ ॥ RKV_192.37 ॥ दाहाय नामलो वह्नेर्नापः क्लेदाय चाम्भसः । तद्द्रव्यमेव तद्द्रव्यविकाराय न वै यतः ॥ RKV_192.38 ॥ ततो विज्ञाय विज्ञाय परं ब्रह्म स्वरूपतः । मधुकन्दर्पयोषित्सु विकारो नाभवत्तयोः ॥ RKV_192.39 ॥ ततो गुरुतरं यत्नं वसन्तमदनौ नृप । चक्राते ताश्च तन्वङ्ग्यस्तत्क्षोभाय पुनःपुनः ॥ RKV_192.40 ॥ अथ नारायणो धैर्यं संधायोदीर्णमानसः । ऊरोरुत्पादयामास वराङ्गीमबलां तदा ॥ RKV_192.41 ॥ त्रैलोक्यसुन्दरीरत्नम् अशेषम् अवनीपते । गुणैर्लाघवमभ्येति यस्याः संदर्शनादनु ॥ RKV_192.42 ॥ तां विलोक्य महीपाल चकम्पे मनसानिलः । वसन्तो विस्मयं यातः स्मरः सस्मार किंचन ॥ RKV_192.43 ॥ रम्भातिलोत्तमाद्याश्च वैलक्ष्यं देवयोषितः । न रेजुरवनीपाल तल्लक्ष्यहृदयेक्षणाः ॥ RKV_192.44 ॥ ततः कामो वसन्तश्च पार्थिवाप्सरसश्च ताः । प्रणम्य भगवन्तौ तौ तुष्टुवुर् मुनिसत्तमौ ॥ RKV_192.45 ॥ वसन्तकामाप्सरस ऊचुः । प्रसीदतु जगद्धाता यस्य देवस्य मायया । मोहिताः स्म विजानीमो नान्तरं विद्यते द्वयोः ॥ RKV_192.46 ॥ प्रसीदतु स वां देवो यस्य रूपमिदं द्विधा । धामभूतस्य लोकानाम् अनादेर् अप्रतिष्ठतः ॥ RKV_192.47 ॥ नरनारायणौ देवौ शङ्खचक्रायुधावुभौ । आस्तां प्रसादसुमुखावस्माकमपराधिनाम् ॥ RKV_192.48 ॥ निधानं सर्वविद्यानां सर्वपापवनानलः । नारायणो ऽतो भगवान् सर्वपापं व्यपोहतु ॥ RKV_192.49 ॥ शार्ङ्गचिह्नायुधः श्रीमानात्मज्ञानमयो ऽनघः । नरः समस्तपापानि हतात्मा सर्वदेहिनाम् ॥ RKV_192.50 ॥ जटाकलापबद्धो ऽयमनयोर् नः क्षमावतोः । सौम्यास्यदृष्टिः पापानि हन्तुं जन्मार्जितानि वै ॥ RKV_192.51 ॥ तथात्मविद्यादोषेण यो ऽपराधः कृतो महान् । त्रैलोक्यवन्द्यौ यौ नाथौ विलोभयितुम् आगताः ॥ RKV_192.52 ॥ प्रसीद देव विज्ञानधन mƬhad­ÓÃmiva । भवन्ति सन्तः सततं स्वधर्मपरिपालकाः ॥ RKV_192.53 ॥ दृष्ट्वैतन्नः समुत्पन्नं यथा स्त्रीरत्नमुत्तमम् । त्वयि नारायणोत्पन्ना श्रेष्ठा पारवती मतिः ॥ RKV_192.54 ॥ तेन सत्येन सत्यात्मन्परमात्मन्सनातन । नारायण प्रसीदेश सर्वलोकपरायण ॥ RKV_192.55 ॥ प्रसन्नबुद्धे शान्तात्मन्प्रसन्नवदनेक्षण । प्रसीद योगिनामीश नर सर्वगताच्युत ॥ RKV_192.56 ॥ नमस्यामो नरं देवं तथा नारायणं हरिम् । नमो नराय नम्याय नमो नारायणाय च ॥ RKV_192.57 ॥ प्रसन्नानामनाथानां तथा नाथवतां प्रभो । शं करोतु नरो ऽस्माकं शं नारायण देहि नः ॥ RKV_192.58 ॥ मार्कण्डेय उवाच: एवमभ्यर्चितः स्तुत्या रागद्वेषादिवर्जितः । प्राहेशः सर्वभूतानां मध्ये नारायणो नृप ॥ RKV_192.59 ॥ नारायण उवाच: स्वागतं माधवे कामे भवत्वप्सरसामपि । यत्कार्यम् आगतानां च इहास्माभिस्तदुच्यताम् ॥ RKV_192.60 ॥ यूयं संसिद्धये नूनमस्माकं बलशत्रुणा । संप्रेषितास्ततो ऽस्माकं नृत्ययोगादिदर्शनम् ॥ RKV_192.61 ॥ न वयं गीतनृत्येन nÃÇgace«ÂÃdibhëitai÷ / लुब्धा वै विषयैर् मन्ये विषया दारुणात्मकाः ॥ RKV_192.62 ॥ शब्दादिसङ्गदुष्टानि यदा नाक्षाणि नः शुभाः । तदा नृत्यादयो भावाः कथं लोभप्रदायिनः ॥ RKV_192.63 ॥ ते सिद्धाः स्म न वै साध्या भवतीनां स्मरस्य च । माधवस्य च शाक्रो ऽपि स्वास्थ्यं यात्वविशङ्किताः ॥ RKV_192.64 ॥ यो ऽसौ परश्च परमः पुरुषः परमेश्वरः । परमात्मा समस्तस्य स्थावरस्य चरस्य च ॥ RKV_192.65 ॥ उत्पत्तिहेतुरेते च यस्मिन्सर्वं प्रलीयते । सर्वावासीति देवत्वाद् वासुदेवेत्य् उदाहृतः ॥ RKV_192.66 ॥ वयमंशांशकास्तस्य चतुर्व्यूहस्य मानिनः । तदादेशितवार्त्मानौ जगद्बोधाय देहिनाम् ॥ RKV_192.67 ॥ तत्सर्वभूतं सर्वेशं सर्वत्र समदर्शिनम् । कुतः पश्यन्तौ रागादीन्करिष्यामो विभेदिनः ॥ RKV_192.68 ॥ वसन्ते मयि चेन्द्रे च भवतीषु तथा स्मरे । यदा स एव भूतात्मा तदा द्वेषादयः कथम् ॥ RKV_192.69 ॥ तन्मयान्यविभक्तानि यदा सर्वेषु जन्तुषु । सर्वेश्वरेश्वरो विष्णुः कुतो रागादयस्ततः ॥ RKV_192.70 ॥ ब्रह्माणम् इन्द्रम् ईशानम् आदित्यमरुतो ऽखिलान् । विश्वेदेवान् ऋषीन् साध्यान्वसून्पितृगणांस् तथा ॥ RKV_192.71 ॥ यक्षराक्षसभूतादीन्नागान्सर्पान्सरीसृपान् । मनुष्यपक्षिगोरूपगजसिंहजलेचरान् ॥ RKV_192.72 ॥ mak«ikÃmaÓakÃndaæÓächalabhäjalajÃn कृमीन् । गुल्मवृक्षलतावल्लीत्वक्सारतृणजातिषु ॥ RKV_192.73 ॥ यच्च किंचिददृश्यं वा दृश्यं वा त्रिदशाङ्गनाः । मन्यध्वं जातमेकस्य तत्सर्वं परमात्मनः ॥ RKV_192.74 ॥ जायमानः कथं विष्णुमात्मानं परमं च यत् । रागद्वेषौ तथा लोभं कः कुर्याद् अमराङ्गनाः ॥ RKV_192.75 ॥ सर्वभूतमये विष्णौ सर्वगे सर्वधातरि । निपात्य तं पृथग्भूते कुतो रागादिको गुणः ॥ RKV_192.76 ॥ एवमस्मासु युष्मासु सर्वभूतेषु चाबलाः । तन्मथैकत्वभूतेषु रागाद्यवसरः कुतः ॥ RKV_192.77 ॥ सम्यग् दृष्टिर् इयं प्रोक्ता समस्तैक्यावलोकिनी । पृथग्विज्ञानमात्रैव लोकसंव्यवहारवत् ॥ RKV_192.78 ॥ भूतेन्द्रियान्तः करणप्रधानपुरुषात्मकम् । जगद्वै ह्येतद् अखिलं तदा भेदः किमात्मकः ॥ RKV_192.79 ॥ भवन्ति लयमायान्ति समुद्रसलिलोर्मयः । न वारिभेदतो भिन्नास्तथैवैक्यादिदं जगत् ॥ RKV_192.80 ॥ यथाग्नेर् अर्चिषः पीताः पिङ्गलारुणधूसराः । तथापि नाग्नितो भिन्नास् तथैतद् ब्रह्मणो जगत् ॥ RKV_192.81 ॥ भवतीभिश्च यत् क्षोभम् अस्माकं स पुरंदरः । कारयत्यसद् एतच् च विवेकाचारचेतसाम् ॥ RKV_192.82 ॥ भवन्त्यः स च देवेन्द्रो लोकाश्च ससुरासुराः । समुद्राद्रिवनोपेता मद्देहान्तरगोचराः ॥ RKV_192.83 ॥ यथेयं चारुसर्वाङ्गी भवतीनां मयाग्रतः । दर्शिता दर्शयिष्यामि तथा चैवाखिलं जगत् ॥ RKV_192.84 ॥ प्रयातु शक्रो मा गर्वमिन्द्रत्वं कस्य सुस्थिरम् । यूयं च मा स्मयं यात सन्ति रूपान्विताः स्त्रियः ॥ RKV_192.85 ॥ किं सुरूपं कुरूपं वा यदा भेदो न दृश्यते । तारतम्यं सुरूपत्वे सततं भिन्नदर्शनात् ॥ RKV_192.86 ॥ भवतीनां स्मयं मत्वा रूपौदार्यगुणोद्भवम् । मयेयं दर्शिता तन्वी ततस्तु शममेष्यथ ॥ RKV_192.87 ॥ यस्मान् मदूरोर्निष्पन्ना त्वियमिन्दीवरेक्षणा । उर्वशी नाम कल्याणी भविष्यति वराप्सराः ॥ RKV_192.88 ॥ तदियं देवराजस्य नीयतां वरवर्णिनी । भवत्यस्तेन चास्माकं प्रेषिताः प्रीतिमिच्छता ॥ RKV_192.89 ॥ वक्तव्यश्च सहस्राक्षो नास्माकं भोगकारणात् । तपश्चर्या न वाप्राप्यफलं प्राप्तुम् अभीप्सता ॥ RKV_192.90 ॥ सन्मार्गमस्य जगतो दर्शयिष्ये करोम्यहम् । तथा नरेण सहितो जगतः पालनोद्यतः ॥ RKV_192.91 ॥ यदि कश्चित्तवाबाधां करोति त्रिदशेश्वर । तमहं वारयिष्यामि निवृत्तो भव वासव ॥ RKV_192.92 ॥ कर्तासि चेत् त्वम् आबाधां न दुष्टस्येह कस्यचित् । तं चापि शास्ता तदहं प्रवर्तिष्याम्य् असंशयम् ॥ RKV_192.93 ॥ एतज्ज्ञात्वा न सन्तापस्त्वया कार्यो हि मां प्रति । उपकाराय जगताम् अवतीर्णो ऽस्मि वासव ॥ RKV_192.94 ॥ या चेयमुर्वशी मत्तः समुद्भूता पुरंदर त्रेताग्निहेतुभूतेयं एवं प्राप्य भविष्यति ॥ RKV_192.95 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये श्रीपत्युत्पत्तिवर्णनं नाम द्विनवत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 193 श्रीमार्कण्डेय उवाच: इत्युक्ते ऽप्सरसः सर्वाः प्रणिपत्य पुनः पुनः । ऊचुर् नारायणं देवं तद्दर्शनसमीहया ॥ RKV_193.1 ॥ वसन्तकामाप्सरस ऊचुः । भगवन्भवता यो ऽयमुपदेशो हितार्थिना । प्रोक्तः स सर्वो विज्ञातो माहात्म्यं विदितं च ते ॥ RKV_193.2 ॥ यत्त्वेतद्भवता प्रोक्तं प्रसन्नेनान्तरात्मना । दर्शितेयं विशालाक्षी दर्शयिष्यामि वो जगत् ॥ RKV_193.3 ॥ तत्रार्थे सर्वभावेन प्रपन्नानां जगत्पते । दर्शयात्मानमखिलं दर्शितेयं यथोर्वशी ॥ RKV_193.4 ॥ यदि देवापराधे ऽपि नास्मासु कुपितं तव । नमस्ते जगतामीश दर्शयात्मानमात्मना ॥ RKV_193.5 ॥ नारायण उवाच: पश्यतेहाखिलांल् लोकान् मम देहे सुराङ्गनाः । मधुं मदनम् आत्मानं यच् चान्यद् द्रष्टुमिच्छथ ॥ RKV_193.6 ॥ श्रीमार्कण्डेय उवाच: इत्युक्त्वा भगवान्देवस्तदा नारायणो नृप । उच्चैर्जहास स्वनवत्तत्राभूदखिलं जगत् ॥ RKV_193.7 ॥ ब्रह्मा प्रजापतिः शक्रः सह रुद्रैः पिनाकधृक् । आदित्या वसवः साध्या विश्वेदेवा महर्षयः ॥ RKV_193.8 ॥ नासत्यदस्रावनिलः सर्वशश्च तथाग्नयः । यक्षगन्धर्वसिद्धाश्च पिशाचोरगकिन्नराः ॥ RKV_193.9 ॥ समस्ताप्सरसो विद्याः साङ्गा वेदास्तदुक्तयः । मनुष्याः पशवः कीटाः पक्षिणः पादपास्तथा ॥ RKV_193.10 ॥ सरीसृपाश्चाथ सूक्ष्मा यच्चान्यज्जीवसंज्ञितम् । समुद्राः सकलाः शैलाः सरितः काननानि च ॥ RKV_193.11 ॥ द्वीपान्यशेषाणि तथा तथा सर्वसरांसि च । नगरग्रामपूर्णा च मेदिनी मेदिनीपते । देवाङ्गनाभिर्देवस्य देहे दृष्टं महात्मनः ॥ RKV_193.12 ॥ नक्षत्रग्रहताराभिः सुसम्पूर्णं नभस्तलम् । ददृशुस् ताः सुचार्वङ्ग्यस् तस्यान्तर्विश्वं रूपिणः ॥ RKV_193.13 ॥ ऊर्ध्वं न तिर्यङ्नाधस्ताद्यदान्तस् तस्य दृश्यते । तमनन्तमनादिं च ततस्तास् तुष्टुवुः प्रभुम् ॥ RKV_193.14 ॥ मदनेन समं सर्वा मधुना च वराङ्गनाः । ससाध्वसा भक्तिपराः परं विस्मयमागताः ॥ RKV_193.15 ॥ वसन्तकामाप्सरस ऊचुः । पश्याम नादिं तव देव नान्तं न मध्यमव्याकृतरूपपारम् । परायणं त्वां जगताम् अनन्तं नताः स्म नारायणमात्मभूतम् ॥ RKV_193.16 ॥ महीनभोवायुजलाग्नयस्त्वं शब्दादिरूपस्तु परापरात्मन् । त्वत्तो भवत्यच्युते सर्वम् एतद्भेदादिरूपो ऽसि विभो त्वमात्मन् ॥ RKV_193.17 ॥ द्रष्टासि रूपस्य परस्य वेत्ता श्रोता च शब्दस्य हरे त्वमेकः । स्रष्टा भवान् सर्वगतो ऽखिलस्य घ्राता च गन्धस्य पृथक् शरीरी ॥ RKV_193.18 ॥ सुरेषु सर्वेषु न सो ऽस्ति कश्चिन् मनुष्यलोकेषु न सो ऽस्ति कश्चित् । पश्वादिवर्गेषु न सो ऽस्ति कश्चिद् यो नांशभूतस्तव देवदेव ॥ RKV_193.19 ॥ ब्रह्माम्बुधीन्दुप्रमुखानि सौम्य शक्रादिरूपाणि तवोत्तमानि । समुद्ररूपं तव धैर्यवत्सु तेजः स्वरूपेषु रविस्तथाग्निः ॥ RKV_193.20 ॥ क्षमाधनेषु क्षितिरूपमग्र्यं शीघ्रो बलवत्सु वायुः । मनुष्यरूपं तव राजवेषो mƬhe«u सर्वेश्वर पादपो ऽसि ॥ RKV_193.21 ॥ सर्वानयेष्वच्युत दानवस्त्वं सनत्सजातश्च विवेकवत्सु । रसस्वरूपेण जलस्थितो ऽसि गन्धस्वरूपं भवतो धरित्र्याम् ॥ RKV_193.22 ॥ दृश्यस्वरूपश्च हुताशनस्त्वं स्पर्शस्वरूपं भवतः समीरे । शब्दादिकं ते नभसि स्वरूपं मन्तव्यरूपो मनसि प्रभो त्वम् ॥ RKV_193.23 ॥ बोधस्वरूपश्च मतौ त्वमेकः सर्वत्र सर्वेश्वर सर्वभूत । पश्यामि ते नाभिसरोजमध्ये ब्रह्माणमीशं च हरं भृकुट्याम् ॥ RKV_193.24 ॥ तवाश्विनौ कर्णगतौ समस्तास्तवास्थिता बाहुषु लोकपालाः । घ्राणो ऽनिलो नेत्रगतौ रवीन्दु जिह्वा च ते नाथ सरस्वतीयम् ॥ RKV_193.25 ॥ पादौ धरित्री जठरं समस्तांल् लोकान् हृषीकेश विलोकयामः । जङ्घे वयं पादतलाङ्गुलीषु पिशाचयक्षोरगसिद्धसङ्घाः ॥ RKV_193.26 ॥ पुंस्त्वे प्रजानां पतिरोष्ठयुग्मे प्रतिष्ठितास्ते क्रतवः समस्ताः । सर्वे वयं ते दशनेषु देव दंष्ट्रासु देवा ह्यभवंश्च दन्ताः ॥ RKV_193.27 ॥ रोमाण्यशेषास् तव देवसङ्घा विद्याधरा नाथ तवाङ्घ्रिरेखाः । साङ्गाः समस्तास्तव देव वेदाः समास्थिताः सन्धिषु बाहुभूताः ॥ RKV_193.28 ॥ वराहभूतं धरणीधरस्ते नृसिंहरूपं च सदा करालम् । पश्याम ते वाजिशिरस्तथोच्चैस्त्रिविक्रमे यच्च तदाप्रमेयम् ॥ RKV_193.29 ॥ अमी समुद्रास्तव देव देहे मौर्वालयः शैलधरास् तथामी । इमाश्च गङ्गाप्रमुखाः स्रवन्त्यो द्वीपाण्यशेषाणि वनादिदेशाः ॥ RKV_193.30 ॥ स्तुवन्ति चेमे मुनयस्तवेश देहे स्थितास्त्वन्महिमानमग्र्यम् । त्वामीशितारं जगतामनन्तं यजन्ति यज्ञैः किल यज्ञिनो ऽमी ॥ RKV_193.31 ॥ त्वत्तोहि सौम्यं जगतीह किंचित् त्वत्तो न रौद्रं च समस्तमूर्ते । त्वत्तो न शीतं च न केशवोष्णं सर्वस्वरूपातिशयी त्वमेव ॥ RKV_193.32 ॥ प्रसीद सर्वेश्वर सर्वभूत सनातनात्मपरमेश्वरेश । त्वन्मायया मोहितमानसाभिर्यत्ते ऽपराद्धं तदिदं क्षमस्व ॥ RKV_193.33 ॥ किं वापराद्धं तव देवदेव यन्मायया नो हृदयं तवापि । मायाभिशङ्किप्रणतार्तिहन्तर् मनो हि नो विह्वलतामुपैति ॥ RKV_193.34 ॥ न ते ऽपराद्धं यदि ते ऽपराद्धम् अस्माभिर् उन्मार्गविवर्तिनीभिः । तत्क्षम्यतां सृष्टिकृतस्तवैव देवापराधः सृजतो विवेकम् ॥ RKV_193.35 ॥ नमो नमस्ते गोविन्द नारायण जनार्दन । त्वन्नामस्मरणात् पापमशेषं नः प्रणश्यतु ॥ RKV_193.36 ॥ नमो ऽनन्त नमस् तुभ्यं विश्वात्मन्विश्वभावन । त्वन्नामस्मरणात् पापमशेषं नः प्रणश्यतु ॥ RKV_193.37 ॥ वरेण्य यज्ञपुरुष प्रजापालन वामन । त्वन्नामस्मरणात् पापमशेषं नः प्रणश्यतु ॥ RKV_193.38 ॥ नमो ऽस्तु ते ऽब्जनाभाय प्रजापतिकृते हर । त्वन्नामस्मरणात् पापमशेषं नः प्रणश्यतु ॥ RKV_193.39 ॥ संसारार्णवपोताय नमस् तुभ्यमधोक्षज । त्वन्नामस्मरणात् पापमशेषं नः प्रणश्यतु ॥ RKV_193.40 ॥ नमः परस्मै श्रीशाय वासुदेवाय वेधसे । स्वेच्छया गुणयुक्ताय सर्गस्थित्यन्तकारिणे ॥ RKV_193.41 ॥ उपसंहर विश्वात्मन्रूपमेतत्सनातनम् । वर्धमानं न नो द्रष्टुं समर्थं चक्षुरीश्वर ॥ RKV_193.42 ॥ प्रलयाग्निसहस्रस्य समा दीप्तिस्तवाच्युत । प्रमाणेन दिशो भूमिर्गगनं च समावृतम् ॥ RKV_193.43 ॥ न विद्मः कुत्र वर्तामो भवान्नाथोपलक्ष्यते । सर्वं जगदिऐकस्थं पिण्डितं लक्षयामहे ॥ RKV_193.44 ॥ किं वर्णयामो रूपं ते किं प्रमाणमिदं हरे । माहात्म्यं किं नु ते देव यज्जिह्वाया न गोचरे ॥ RKV_193.45 ॥ वक्तारो वायुतेनापि बुद्धीनामयुतायुतैः । गुणनिर्वर्णनं नाथ कर्तुं तव न शक्यते ॥ RKV_193.46 ॥ तदेतद्दर्शितं रूपं प्रसादः परमः कृतः । छन्दतो जगतामीश तदेतदुपसंहर ॥ RKV_193.47 ॥ मार्कण्डेय उवाच: इत्येवं संस्तुतस् ताभिर् अप्सरोभिर् जनार्दनः । दिव्यज्ञानोपपन्नानां तासां प्रत्यक्षमीश्वरः ॥ RKV_193.48 ॥ विवेश सर्वभूतानि स्वैरंशैर्भूतभावनः । तं दृष्ट्वा सर्वभूतेषु लीयमानमधोक्षजम् ॥ RKV_193.49 ॥ विस्मयं परमं चक्रुः समस्ता देवयोषितः । स च सर्वेश्वरः शैलान्पादपान्सागरान्भुवम् ॥ RKV_193.50 ॥ जलमग्निं तथा वायुम् आकाशं च विवेश ह । काले दिक्ष्वथ सर्वात्म ह्य् आत्मनश्चान्यथापि च ॥ RKV_193.51 ॥ आत्मरूपस्थितं स्वेन महिम्ना भावयञ्जगत् । देवदानवरक्षांसि यक्षीविद्याधरोरगाः ॥ RKV_193.52 ॥ मनुष्यपशुकीटादिमृगपश्वन्तरिक्षगाः । ये ऽन्तरिक्षे तथा भूमौ दिवि ये च जलाश्रयाः ॥ RKV_193.53 ॥ तान्विवेश स विश्वात्मा पुनस्तद्रूपम् आस्थितः । नरेण सार्धं यत् ताभिर् दृष्टपूर्वम् अरिन्दम ॥ RKV_193.54 ॥ ताः परं विस्मयं जग्मुः सर्वास्त्रिदशयोषितः । प्रणेमुः साध्वसात् पाण्डुवदना नृपसत्तम ॥ RKV_193.55 ॥ नारायणो ऽपि भगवानाह तास्त्रिदशाङ्गनाः ॥ RKV_193.56 ॥ नारायण उवाच: नीयतामुर्वशी भद्रा यत्रासौ त्रिदशेश्वरः । भवतीनां हितार्थाय सर्वभूतेष्वसाविति ॥ RKV_193.57 ॥ ज्ञानमुत्पादितं भूयो लयं भूतेषु कुर्वता । तद्गच्छध्वं समस्तो ऽयं भूतग्रामो मदंशकः ॥ RKV_193.58 ॥ अहमद्यात्मभूतस्य वासुदेवस्य योगिनः । अस्मात्परतरं नास्ति यो ऽनन्तः परिपथ्यते ॥ RKV_193.59 ॥ तमजं सर्वभूतेशं जानीत परमं पदम् । अहं भवत्यो देवाश्च मनुष्याः पशवश्च ये । एतत्सर्वमनन्तस्य वासुदेवस्य वै कृतम् ॥ RKV_193.60 ॥ एवं ज्ञात्वा समं सर्वं सदेवासुरमानुषम् । सपश्वादिगुणं चैव द्रष्टव्यं त्रिदशाङ्गनाः ॥ RKV_193.61 ॥ मार्कण्डेय उवाच: इत्युक्तास् तेन देवेन समस्तास्ताः सुरस्त्रियः । प्रणम्य तौ समदनाः सवसन्ताश्च पार्थिव ॥ RKV_193.62 ॥ आदाय चोर्वशीं भूयो देवराजमुपागताः । आचख्युश्च यथावृत्तं देवराजाय तत्तथा ॥ RKV_193.63 ॥ मार्कण्डेय उवाच: तथा त्वमपि राजेन्द्र सर्वभूतेषु केशवम् । चिन्तयन्समतां गच्छ समतैव हि मुक्तये ॥ RKV_193.64 ॥ राजन्नेवं विशेषेण भूतेषु परमेश्वरम् । वासुदेव कथं दोषांल् लोभादीन्न प्रहास्यसि ॥ RKV_193.65 ॥ सर्वभूतानि गोविन्दाद् यदा नान्यानि भूपते । तदा वैरादयो भावाः क्रियताम् न तु पुत्रक ॥ RKV_193.66 ॥ इति पश्य जगत्सर्वं वासुदेवात्मकं नृप । एतदेव हि कृष्णेन रूपमाविष्कृतं नृप ॥ RKV_193.67 ॥ परमेश्वरेति यद्रूपं तदेतत्कथितं तव । जन्मादिभावरहितं तद् विष्णोः परमं पदम् ॥ RKV_193.68 ॥ संक्षेपेणाथ भूपाल श्रूयतां यद्वदामि ते । यन्मतं पुरुषः कृत्वा परं निर्वाणमृच्छति ॥ RKV_193.69 ॥ सर्वो विष्णुसमासो हि भावाभावौ च तन्मयौ । सदसत्सर्वमीशो ऽसौ महादेवः परं पदम् ॥ RKV_193.70 ॥ भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् । विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम् ॥ RKV_193.71 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिमाहात्म्यवर्णनं नाम त्रिनवत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 194 श्रीमार्कण्डेय उवाच: तच्छ्रुत्वानान्तदेवेन विश्वरूपमुदाहृतम् । देवराजस्तथा देवाः परं विस्मयमागताः ॥ RKV_194.1 ॥ दृष्ट्वा चाप्सरसं पुण्याम् उर्वशीं कमलाननाम् । संत्रस्तो विस्मितश्चाभूदिन्द्रो राजश्रिया वृतः ॥ RKV_194.2 ॥ न किंचिदुत्तरं vÃkyamuktaväjo«amÃsthita÷ / इति वृत्तान्तभूतं हि नारायणविचेष्टितम् ॥ RKV_194.3 ॥ भृगोः खात्यां समुत्पन्ना लक्ष्मीः श्रुत्वा तु वै नृप । वैश्वरूपं परं रूपं विस्मिताचिन्तयत् तदा ॥ RKV_194.4 ॥ केनोपायेन स स्यान् मे भर्ता नारायणः प्रभुः । व्रतेन तपसा वापि दानेन नियमेन च ॥ RKV_194.5 ॥ वृद्धानां सेवनेनाथ देवताराधनेन वा । इति चिन्तापरां कन्यां सती ज्ञात्वा युधिष्ठिर ॥ RKV_194.6 ॥ प्राह प्राप्तो मया भर्ता शङ्करस्तपसा किल । प्रजापतिश्च गायत्र्या hyanyÃbhirabhivächitÃ÷ // RKV_194.7 // तपसैव हि ते प्राप्यस्तस्मात्तच्चर सुव्रते । तपस्त्वं हि महच्चोग्रं sarvavächitadÃyakam // RKV_194.8 // मार्कण्डेय उवाच: सागरान्तं समासाद्य लक्ष्मीः परपुरंजय । चचार विपुलं कालं तपः परमदुश्चरम् ॥ RKV_194.9 ॥ स्थाणुवत्संस्थिता साभूद्दिव्यं वर्षसहस्रकम् । तत इन्द्रादयो देवाः शङ्खचक्रगदाधराः ॥ RKV_194.10 ॥ भूत्वा जग्मुस्तदर्थं ते सा तु पृष्टवती सुरान् । विश्वरूपं वैष्णवं यत्तद्दर्शयत माचिरम् ॥ RKV_194.11 ॥ विलक्षा vrŬità देवा गत्वा नारायणं तदा । अब्रुवन् वैश्वरूपं नो शक्ता दर्शयितुं वयम् ॥ RKV_194.12 ॥ ततो यथेष्टं ते जग्मुः स च विष्णुर् अचिन्तयत् । उग्ररूपा स्थिता देवी देहं दहति भार्गवी ॥ RKV_194.13 ॥ तां तस्मात् तत्र गत्वाहं वरं दत्त्वा तु vächitam । पुनस् तपः करिष्यामि दर्शयिष्यामि वा पुनः । वैष्णवं विश्वरूपं यद् दुर्दश्यं देवदानवैः ॥ RKV_194.14 ॥ मार्कण्डेय उवाच: ततो गत्वा हृषीकेशः सागरान्तस्थितां श्रियम् । प्राह तुष्टो ऽस्मि ते देवि वरं वृणु यथेप्सितम् ॥ RKV_194.15 ॥ श्रीरुवाच: यदि तुष्टो ऽसि मे देव प्रपन्नाया जनार्दन । तदा दर्शय यद्दृष्टमप्सरोभिस् तवानघ ॥ RKV_194.16 ॥ विश्वरूपमनन्तं च भूतभावन केशव । गन्धमादनम् आसाद्य कृतं यच्च तपस्त्वया ॥ RKV_194.17 ॥ तद्वदस्व विभो विष्णो न मिथ्या यदि केशव । श्रद्दधामि न चैवाहं रूपस्यास्य कथंचन ॥ RKV_194.18 ॥ बहुभिर्यक्षरक्षोभिर् मायाचारिप्रचारिभिः । छन्दिता मम जानद्भिर्भावम् अन्तर्गतं हरौ ॥ RKV_194.19 ॥ भूत्वा विष्णुस्वरूपास्ते चक्रिणश्च चतुर्भुजाः । suvrŬità गताः सर्वे विश्वरूपो सहायतः ॥ RKV_194.20 ॥ मार्कण्डेय उवाच: नारायणो ऽथ bhagavächaÇkhacakragadÃbh­tam / तया तथोक्तस् तद् रूपं मुक्त्वा वै सुरपूजितम् ॥ RKV_194.21 ॥ रूपं परं यथोक्तं वै विश्वरूपम् अदर्शयत् । दर्शयित्वा वचः प्राह पञ्चरात्रविधानतः ॥ RKV_194.22 ॥ यो ऽर्चयिष्यति मां नित्यं स पूज्यः स च पूजितः । धनधान्यसमायुक्तः सर्वभोगसमन्वितः ॥ RKV_194.23 ॥ मूलं हि सर्वधर्माणां ब्रह्मचर्यं परं तपः । तेनाहं तत्र स्थास्यामि मूलश्रीपतिसंज्ञितः ॥ RKV_194.24 ॥ मूलश्रीः प्रोच्यते ब्राह्मी ब्रह्मचर्यस्वरूपिणी । सर्वयोगमयी पुण्या सर्वपापहरी शुभा ॥ RKV_194.25 ॥ पतिस् तस्याः प्रभुरहं वरदः प्राणिनां प्रिये । रेवाजले नरः स्नात्वा यो ऽर्चयेन् मां यतव्रतः ॥ RKV_194.26 ॥ मूलश्रीपतिनामानं vächite प्राप्नुयात् फलम् । दानानि तत्र यो दद्यान्महादानानि च प्रिये ॥ RKV_194.27 ॥ सहस्रगुणितं पुण्यमन्यस्थानादवाप्यते । दृष्टं त्वया तत्र देशे सम्यक्चैवावधारितम् । तदर्चित्वा परान् कामान् आप्स्यसि त्वं न संशयः ॥ RKV_194.28 ॥ वरं वृणीष्व देवेशि vächitaæ दुर्लभं सुरैः । दुर्गसंसारकान्तारपतितैः परमेश्वरि ॥ RKV_194.29 ॥ श्रीरुवाच: नारायण जगद्धातर् नारायण जगत्पते । नारायण परब्रह्म नारायणपरायण ॥ RKV_194.30 ॥ प्रसीद पाहि मां भक्त्या सम्यक्सर्गे नियोजय । प्रियो ह्यसि प्रियाहं ते यथा स्यां तत्तथा कुरु ॥ RKV_194.31 ॥ गृहं धर्मार्थकामानां कारणं देव संमतम् । तदास्थायाश्रमं पुण्यं मां श्रेयसि नियोजय ॥ RKV_194.32 ॥ नारायण उवाच: नारायणगिरा देवि विज्ञप्तो ऽस्मि यतस्त्वया । नारायणगिरिर्नाम तेन मेऽत्र भविष्यति ॥ RKV_194.33 ॥ नारायणस्मृतौ याति दुरितं जन्मकोटिजम् । यस्माद् गिरति तस्माच्च गिरिरित्येव शब्दितम् ॥ RKV_194.34 ॥ तस्मात्सर्वाश्रयो देवि गिरिः पर्वतराङ् भवेत् । सुरासुरमनुष्याणां यथाहमपि चाश्रयः ॥ RKV_194.35 ॥ य एतत् पूजयिष्यन्ति मण्डलस्थं परं मम । नारायणगिरिर्नाम देवरूपं शुभेक्षणे ॥ RKV_194.36 ॥ ते दिव्यज्ञानसम्पन्ना दिव्यदेहविचेष्टिताः । दिव्यं लोकमवाप्स्यन्ति दिव्यभोगसमन्विताः ॥ RKV_194.37 ॥ मार्कण्डेय उवाच: तयोरेवं संवदतोर्देवा इन्द्रपुरोगमाः । समागता वनोद्देशं सागरान्ते महर्षयः ॥ RKV_194.38 ॥ ततो भृगुं देवराजो नारायणविचिन्तितम् । वव्रे ज्ञात्वा तु तत्कन्यां धर्मात्मा स ददौ च ताम् ॥ RKV_194.39 ॥ धर्मो ऽपि विधिवद्वत्स विवाहं समकारयत् । देवदेवस्य राजर्षे देवतार्थे समाहितः ॥ RKV_194.40 ॥ युधिष्ठिर उवाच: धर्मो विवाहमकरोद्विधिवद्यत्त्वयोदितम् । को विधिस्तत्र का दत्ता दक्षिणा भृगुणापि च ॥ RKV_194.41 ॥ विवाहयज्ञे समभूत्स्रुक्स्रुवग्रहणे च कः । ऋत्विजः के सदस्याश्च तस्यासन् द्विजसत्तम ॥ RKV_194.42 ॥ किं तस्यावभृथं त्वासीत् तत्सर्वं वद विस्तरात् । त्वद्वाक्यामृतपानेन तृप्तिर्मम न विद्यते ॥ RKV_194.43 ॥ मार्कण्डेय उवाच: नारायणविवाहस्य यज्ञस्य च युधिष्ठिर । तपसस्तस्य देवस्य सम्यग् आचरणस्य च ॥ RKV_194.44 ॥ वक्तुं समर्थो न गुणान्ब्रह्मापि परमेश्वरः । तथाप्युद्देशतो वच्मि शृणु भूत्वा समाहितः ॥ RKV_194.45 ॥ ब्रह्मा सप्तर्षयस्तत्र स्रुक्स्रुवग्रहणे रताः । agnŤjuhuvire राजन्वेदिर्धात्री ससागरा ॥ RKV_194.46 ॥ ददुः समुद्रा रत्नानि ब्रह्मर्षिभ्यो नृपोत्तम । धनदो ऽपि ददौ वित्तं sarvabrÃhmaïavächitam // RKV_194.47 // विश्वकर्मा 'पि देवानां ब्रह्मर्षीणां परंतप । वेश्मानि सुविचित्राणि सर्वरत्नमयानि च ॥ RKV_194.48 ॥ कृत्वा प्रदर्शयामास देवेन्द्राय यशस्विने । शतक्रतुस्ततो विप्रान्कापिष्ठलपुरोगमान् ॥ RKV_194.49 ॥ शौनकादींश्च पप्रच्छ ba«kalächÃgalÃnapi / आत्रेयानपि राजेन्द्र v­ïudhvamabhivächitam // RKV_194.50 // दृष्ट्वा ते चित्ररत्नानि प्राहुः सर्वेश्वरेश्वरम् । देवानां च ऋषीणां च सङ्गमो ऽयं सुपुण्यकृत् ॥ RKV_194.51 ॥ अस्मिन्पुण्ये सुरेशान वस्तुं vächÃmahe सदा । शतक्रतुः प्राह पुनर्वासो वात्र भविष्यति । सत्यधर्मरता यूयं यावत्कालं भविष्यथ ॥ RKV_194.52 ॥ मार्कण्डेय उवाच: पृष्टं यद्राजशार्दूल के मखे होत्रिणो ऽभवन् । तत्प्रोच्यमानमधुना ӭणु भूत्वा समाहितः ॥ RKV_194.53 ॥ सनत्कुमारप्रमुखाः सदस्यास्तस्य चाभवन् । औद्गात्रमत्र्यङ्गिरसौ मरीचिश्च चकार ह ॥ RKV_194.54 ॥ हौत्रं धर्मवसिष्ठौ च ब्रह्मत्वं सनको मुनिः । षट्त्रिंशद्ग्रामसाहस्रं प्रादात्तेभ्यः शतक्रतुः ॥ RKV_194.55 ॥ लक्ष्मीर्भर्त्रा च संयुक्ताभवत्तत्कृतवान्प्रभुः । ब्रह्मणो जुह्वतो वह्निं यावद्देशस्थितैः सुरैः ॥ RKV_194.56 ॥ दृष्टं ललाटं देशो ऽसौ ललाट इति संज्ञितः । स देशः श्रीपतेः क्षेत्रपुण्यं देवर्षिसेवितम् ॥ RKV_194.57 ॥ सर्वाश्चर्यमयं दिव्यं दिव्यसिद्धिसमन्वितम् । ब्राह्मणानां ततः पङ्क्तिं निवेशयितुम् उद्यता ॥ RKV_194.58 ॥ लक्ष्मीः श्रीपतिनामानमाह देवं वचस्तदा । श्रीरुवाच: य एते ब्राह्मणाः शिष्या भृग्वादीनां यतव्रताः ॥ RKV_194.59 ॥ तान्निवेशयितुमिच्छामि त्वत्प्रसादादधोक्षज । मरीच्यादयः सुरेन्द्रेण स्थापिता गरुडध्वज ॥ RKV_194.60 ॥ नैष्ठिकव्रतिनो विप्रा बहवो ऽत्र यतव्रताः । प्राजापत्ये व्रते ब्राह्मे केचिदत्र व्यवस्थिताः । तान् अहं स्थापयिष्यामि त्वत्प्रसादादधोक्षज ॥ RKV_194.61 ॥ मार्कण्डेय उवाच: ततः कौतूहलधरो भगवान्वृषभध्वजः । पप्रच्छ व्रतिनः सर्वान्वृत्तिभेदे व्यवस्थितान् ॥ RKV_194.62 ॥ नारदो ऽपि महादेवमुपेत्य च सतीपतिम् । प्राह कृष्णाजिनधरो नैष्ठिका ब्राह्मणा ह्यमी ॥ RKV_194.63 ॥ अमी कार्याः सुवस्त्रेण छन्नगुह्या द्विजोत्तमाः । प्राजापत्याश् चतुर्विंशसहस्राणि नरेश्वर ॥ RKV_194.64 ॥ ब्रह्मचर्यव्रतस्थानां व्रतब्रह्मविचारिणाम् । द्वादशैषां सहस्राणि सन्ति वै वृषभध्वज ॥ RKV_194.65 ॥ नारदस्य वचः श्रुत्वा देवा देवर्षयो ऽपि च । साधु साध्वित्यमन्यन्त नोचुः केचन किंचन ॥ RKV_194.66 ॥ समाह्वयत् ततो लक्ष्मीस् तान् विप्रान् भक्तिसंयुता । उवाच चरणान्गृह्य प्रसादः क्रियतां मयि ॥ RKV_194.67 ॥ षट्त्रिंशच्च सहस्राणि वेश्मनामत्र संस्थितिः । विश्वकर्मकृतानां तु तेषु तिष्ठन्तु वो ऽखिलाः ॥ RKV_194.68 ॥ ते तथेति प्रतिज्ञाय स्थिताः संप्रीतमानसाः । धनधान्यसमृद्धाश्च vächitaprÃptilak«aïÃ÷ / सर्वकामसमृद्धाश्च ह्यनारम्भेषु कर्मणाम् ॥ RKV_194.69 ॥ इति संस्थाप्य तान् विप्रान् सा स्थिता पर्यपालयत् । चतुर्धा तु स्थितो विष्णुः श्रिया देव्याः प्रिये रतः ॥ RKV_194.70 ॥ एवं वैवाहिकमखे निवृत्ते ऋषयस्तु तम् । ऊचुश्चावभृथस्नानं कुत्र कुर्मो जनार्दन ॥ RKV_194.71 ॥ इति श्रुत्वा तु वचनं श्रीपतिः पादपङ्कजात् । मुमोच जाह्नवीतोयं रेवामध्यगमं शुचि ॥ RKV_194.72 ॥ हरेः पादोदकं दृष्ट्वा निःसृतं मुनयस्तु ते । विस्मिताः समपद्यन्त जानन्तस्तस्य गौरवम् ॥ RKV_194.73 ॥ रुद्रेण सहिताः सर्वे देवता ऋषयस् तथा । संकथा विस्मिताश्चक्रुर् विधुन्वन्तः शिरांसि च ॥ RKV_194.74 ॥ ऋषय ऊचुः । ब्रूहि शम्भो किमत्रायं अकस्माद् वारिसम्भवः । विष्णोः पादाम्बुजोत्थश्च सम्मोहकरणः परः ॥ RKV_194.75 ॥ ईश्वर उवाच: पादोदकम् इदं विष्णोरहं जानामि वै सुराः । दशाश्वमेधावभृथैः स्नानमत्रातिरिच्यते ॥ RKV_194.76 ॥ युष्माभिः श्रीपतिः पूज्यः स्नानं चावभृथं कुतः । भविष्यतीति तेनाशु इदं वो ऽर्थे विनिर्मितम् ॥ RKV_194.77 ॥ स्नात्वात्र त्रिदशेशाना यत् फलं सम्प्रपद्यते । वक्तुं न केनचिद्याति ततः किमुत्तरं वचः ॥ RKV_194.78 ॥ मार्कण्डेय उवाच: एवमुक्त्वा तु ते सर्वे स्नानं कृत्वा यथागतम् । जग्मुर्देवा महेशानपुरोगा भरतर्षभ ॥ RKV_194.79 ॥ ब्राह्मणाश्च ततः सर्वे स्ववेश्मान्येव भेजिरे । देवतीर्थे महाराज सर्वपापप्रणाशने ॥ RKV_194.80 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिविवाहवर्णनं नाम चतुर्नवत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 195 युधिष्ठिर उवाच: देवतीर्थे तु किं नाम माहात्म्यं समुदाहृतम् । फलं किं स्नानदानादिकारिणां जायते मुने ॥ RKV_195.1 ॥ मार्कण्डेय उवाच: पृथिव्यां यानि तीर्थानि देवैर्मुनिगणैरपि । सेवितानि महाबाहो तानि ध्यातानि विष्णुना ॥ RKV_195.2 ॥ समागतान्येकतां वै तत्र तीर्थे युधिष्ठिर । तत् तीर्थं वैष्णवं पुण्यं देवतीर्थम् इति श्रुतम् ॥ RKV_195.3 ॥ कुरुक्षेत्रं भुवि परमन्तरिक्षे त्रिपुष्करम् । पुरुषोत्तमं दिवि परं देवतीर्थं परात्परम् ॥ RKV_195.4 ॥ देवतीर्थसमं नास्ति तीर्थम् अत्र परत्र च । यत्प्राप्य मनुजस्तप्येन्न कदाचिद् युधिष्ठिर ॥ RKV_195.5 ॥ देवैरुक्तानि तीर्थानि यो ऽत्र स्नानं समाचरेत् । देवतीर्थे स सर्वत्र स्नातो भवति मानवः ॥ RKV_195.6 ॥ एवमस्त्विति तैरुक्ता देवा ऋषिगणा अपि । संतुष्टाः श्रीशमभ्यर्च्य स्वं स्वं स्थानं तु भेजिरे ॥ RKV_195.7 ॥ सूर्यग्रहे ऽत्र वै क्षेत्रे स्नात्वा यत्फलमश्नुते । स्नात्वा श्रीशं समभ्यर्च्य समुपोष्य यथाविधि ॥ RKV_195.8 ॥ यद्ददाति हिरण्यानि दानानि विधिवन्नृप । तदनन्तफलं सर्वं सूर्यस्य ग्रहणे यथा ॥ RKV_195.9 ॥ भूमिदानं धेनुदानं स्वर्णदानमनन्तकम् । वज्रदानमनन्तं च फलं प्राह शतक्रतुः ॥ RKV_195.10 ॥ सोमो वै वस्त्रदानेन मौक्तिकानां च भार्गवः । सुवर्णस्य रविर्दानं धर्मराजो ह्यनन्तकम् ॥ RKV_195.11 ॥ देवतीर्थे तु यद्दानं श्रद्धायुक्तेन दीयते । तदनन्तफलं प्राह बृहस्पतिरुदारधीः ॥ RKV_195.12 ॥ देवतीर्थे भृगुक्षेत्रे सर्वतीर्थाधिक नृप । देवतीर्थे नरः स्नात्वा श्रीपतिं यो ऽनुपश्यति ॥ RKV_195.13 ॥ सोमग्रहे कुलशतं स समुद्धृत्य नाकभाक् । दानानि द्विजमुख्येभ्यो देवतीर्थे नराधिप ॥ RKV_195.14 ॥ यैर्दत्तानि नरैर्भोगभागिनः प्रेत्य चेह ते । देवतीर्थे विप्रभोज्यं हरिम् उद्दिश्य यश्चरेत् ॥ RKV_195.15 ॥ स सर्वाह्लादमाप्नोति स्वर्गलोके युधिष्ठिर । देवतीर्थे नरो नारी स्नात्वा नियतमानसौ ॥ RKV_195.16 ॥ उपोष्यैकादशीं भक्त्या पूजयेद् यः श्रियः पतिम् । रात्रौ जागरणं कृत्वा घृतेनोद्बोध्य दीपकम् ॥ RKV_195.17 ॥ द्वादश्यां प्रातरुत्थाय तथा वै नर्मदाजले । विप्रदाम्पत्यम् अभ्यर्च्य विधिवत्कुरुनन्दन ॥ RKV_195.18 ॥ वस्त्राभरणताम्बूलपुष्पधूपविलेपनैः । अक्षये विष्णुलोके ऽसौ मोदते चरितव्रतः ॥ RKV_195.19 ॥ यः सदैकादशीतिथौ स्नात्वोपोष्यार्चयेद्धरिम् । रात्रौ जागरणं कुर्याद् वेदशास्त्रविधानतः ॥ RKV_195.20 ॥ धर्मराजकृतां पापां न स पश्यति यातनाम् । पञ्चरात्रविधानेन श्रीपतिं यो ऽर्चयिष्यति ॥ RKV_195.21 ॥ दीक्षामवाप्य विधिवद्वैष्णवीं पापनाशिनीम् । स्वर्गमोक्षप्रदां पुण्यां भोगदां वित्तदामथ ॥ RKV_195.22 ॥ राज्यदां वा महाभाग पुत्रदां भाग्यदाम् अथ । सुकलत्रप्रदां वापि विष्णोर् भक्तिप्रदाम् इति ॥ RKV_195.23 ॥ तरिष्यति भवाम्भोधिं स नरः कुरुनन्दन । यो ऽर्चयिष्यति तत्रैव देवतीर्थे श्रियः पतिम् ॥ RKV_195.24 ॥ विश्वरूपमथो सम्यङ्मूलश्रीपतिमेव वा । नारायणगिरिं वापि गृहे वैकादशीतिथौ ॥ RKV_195.25 ॥ bhaktimächraddhayà युक्तः क्षीरैस्तीर्थोदकैरपि । सुसूक्ष्मैर् अहतैर् वस्त्रैर् महाकौशेयकैर् नृप ॥ RKV_195.26 ॥ विचित्रैर् नेत्रजैर् वापि धूपैरगुरुचन्दनैः । गुग्गुलैर् घृतमिश्रैश्च नैवेद्यैर् विविधैर् अपि ॥ RKV_195.27 ॥ पायसाद्यैर् मनुष्येन्द्र पयसा वा युधिष्ठिर । पिष्टदीपैः सुविमलैर् वर्धमानैर् मनोहरैः ॥ RKV_195.28 ॥ पूजयित्वा नरो याति यथा तच्छृणु भारत । शङ्खी चक्री गदी पद्मी भूत्वासौ गरुडध्वजः ॥ RKV_195.29 ॥ देवलोकान् अतिक्रम्य विष्णुलोकं प्रपद्यते । यस्तु वै परया भक्त्या श्रीपतेः पादपङ्कजम् ॥ RKV_195.30 ॥ चतुर्धाधिष्ठितं पश्येच्छ्रियं त्रैलोक्यमातरम् । नृत्यगीतविनोदेन मुच्यते पातकर्ध्रुवम् ॥ RKV_195.31 ॥ नीराजने तु देवस्य प्रातर्मध्ये दिने तथा । सायं च नियतो नित्यं यः पश्येत् पूजयेद्धरिम् ॥ RKV_195.32 ॥ स तीर्त्वा ह्यापदं दुर्गां नैवार्तिं समवाप्नुयात् । आयुःश्रीवर्धनं पुंसां चक्षुषाम् अपि पूरकम् ॥ RKV_195.33 ॥ उपपापहरं चैव सदा नीराजनं हरेः । तदा नीराजनाकाले यो हरेः पठति स्तवम् ॥ RKV_195.34 ॥ स धन्यो देवदेवस्य प्रसन्नेनान्तरात्मना । हरेर् नीराजनाशेषं पाणिभ्यां यः प्रयच्छति ॥ RKV_195.35 ॥ संगृह्य चक्षुषी तेन योजयेन् मार्जयन्मुखम् । तिमिरादीनक्षिरोगान् नाशयेद् दीप्तिमन्मुखम् ॥ RKV_195.36 ॥ भवत्य् अशेषदुष्टानां नाशायालं नरोत्तम । दीपप्रज्वलनं यस्य नित्यमग्रे श्रियः पतेः ॥ RKV_195.37 ॥ स्नात्वा रेवाजले पुण्ये प्रदद्यादधिकं व्रती । सप्तद्वीपवती तेन ससागरवनापगा ॥ RKV_195.38 ॥ प्रदक्षिणीकृता स्याद्वै धरणी शङ्करो ऽब्रवीत् । इदं यः पठ्यमानं तु शृणुयात् पठते ऽपि वा ॥ RKV_195.39 ॥ स्मरणं सो ऽतसमये विपाप्मा प्राप्नुयाद्धरेः । इदं यशस्यमायुष्यं स्वर्ग्यं पितृगुणप्रियम् ॥ RKV_195.40 ॥ माहात्म्यं श्रावयेद् viprächrÅpate÷ श्राद्धकर्मणि । घृतेन मधुना तेन तर्पिताः स्युः पितामहाः ॥ RKV_195.41 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिमाहात्म्यवर्णनं नाम पञ्चनवत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 196 श्रीमार्कण्डेय उवाच: ततो गच्छेद् धराधीश हंसतीर्थमनुत्तमम् । यत्र हंसस्तपस्तप्त्वा ब्रह्मवाहनतां गतः ॥ RKV_196.1 ॥ हंसतीर्थे नरः स्नात्वा दानं दत्त्वा च käcanam । सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥ RKV_196.2 ॥ हंसयुक्तेन यानेन तरुणादित्यवर्चसा । सर्वकामसमृद्धेन सेव्यमानो ऽप्सरोगणैः ॥ RKV_196.3 ॥ तत्र भुक्त्वा यथाकामं सर्वान् भोगान् यथेप्सितान् । जातिस्मरो हि जायेत पुनर्मानुष्यम् आगतः ॥ RKV_196.4 ॥ संन्यासेन त्यजेद् देहं मोक्षम् आप्नोति भारत ॥ RKV_196.5 ॥ एतत्ते कथितं पार्थ हंसतीर्थस्य यत्फलम् । सर्वपापहरं पुण्यं सर्वदुःखविनाशनम् ॥ RKV_196.6 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हंसतीर्थमाहात्म्यवर्णनं नाम षण्णवत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 197 श्रीमार्कण्डेय उवाच: तस्यैवानन्तरं गच्छेत् सूर्यतीर्थम् अनुत्तमम् । मूलस्थानमिति ख्यातं पद्मजस्थापितं शुभम् ॥ RKV_197.1 ॥ मूलश्रीपतिना देवी प्रोक्ता स्थापय भास्करम् । श्रुत्वा देवोदितं देवी स्थापयामास भास्करम् ॥ RKV_197.2 ॥ प्रोच्यते नर्मदातीरे मूलस्थानाख्यभास्करः ॥ RKV_197.3 ॥ तत्र तीर्थे नरो यस्तु स्नात्वा नियतमानसः । संतर्प्य पितृदेवांश्च पिण्डेन सलिलेन च ॥ RKV_197.4 ॥ मूलस्थानं ततः पश्येत् स गच्छेत् परमां गतिम् । गुह्याद्गुह्यतरस्तत्र विशेषस्तु श्रुतो मया ॥ RKV_197.5 ॥ समागमे मुनीनां तु शङ्कराच्छशिशेखरात् । सदा वै शुक्लसप्तम्यां मूलमादित्यवासरः ॥ RKV_197.6 ॥ तदा रेवाजलं गत्वा स्नात्वा संतर्प्य देवताः । पित्ःंश्च भरतश्रेष्ठ दत्त्वा दानं स्वशक्तितः ॥ RKV_197.7 ॥ करवीरैस् ततो गत्वा रक्तचन्दनवारिणा । संस्थाप्य भास्करं भक्त्या सम्पूज्य च यथाविधि ॥ RKV_197.8 ॥ ततः सागुरुकैर् धूपैः कुन्दरैश्च विशेषतः । धूपयेद् देवदेवेशं दीपान् बोध्य दिशो दश ॥ RKV_197.9 ॥ उपोष्य जागरं कुर्याद्गीतवाद्यं विशेषतः । एवं कृते महीपाल न भवेद् उग्रदुःखभाक् ॥ RKV_197.10 ॥ सूर्यलोके वसेत् तावद् यावत् कल्पशतत्रयम् । गन्धर्वैर् अप्सरोभिश्च सेव्यमानो नृपोत्तम ॥ RKV_197.11 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मूलस्थानतीर्थमाहात्म्यवर्णनं नाम सप्तनवत्युत्तरशततमो ऽध्यायः ॥ RKV अध्याय 198 मार्कण्डेय उवाच: ततो गच्छेन्महीपाल भद्रकालीतिसङ्गमम् । शूलतीर्थमिति ख्यातं स्वयं देवेन निर्मितम् ॥ RKV_198.1 ॥ पञ्चायतनमध्ये तु तिष्ठते परमेश्वरः । शूलपाणिर्महादेवः सर्वदेवतपूजितः ॥ RKV_198.2 ॥ स सङ्गमो नृपश्रेष्ठ नित्यं देवैर्निषेवितः । दर्शनात्तस्य तीर्थस्य स्नानदानाद्विशेषतः ॥ RKV_198.3 ॥ दौर्भाग्यं दुर्निमित्तं च ह्यभिशापो नृपग्रहः । यदन्यद्दुष्कृतं कर्म नश्यते शङ्करो ऽब्रवीत् ॥ RKV_198.4 ॥ युधिष्ठिर उवाच: कथं शूलेश्वरी देवी कथं शूलेश्वरो हरः । प्रथितो नर्मदातीरे एतद्विस्तरतो वद ॥ RKV_198.5 ॥ मार्कण्डेय उवाच: बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः । वृत्तिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥ RKV_198.6 ॥ अशोकाश्रममध्यस्थो वृक्षमूले महातपाः । ऊर्ध्वबाहुर्महातेजास्तस्थौ मौनव्रतान्वितः ॥ RKV_198.7 ॥ तस्य कालेन महता तीव्रे तपसि वर्ततः । तमाश्रममनुप्राप्ता दस्यवो लोप्त्रहारिणः ॥ RKV_198.8 ॥ अनुसर्प्यमाणा बहुभिः पुरुषैर् भरतर्षभ । ते तस्यावसथे लोप्त्रं न्यदधुः कुरुनन्दन ॥ RKV_198.9 ॥ निधाय च तदा लीनास्तत्रैवाश्रममण्डले । तेषु लीनेष्वथो शीघ्रं ततस् तद्रक्षिणां बलम् ॥ RKV_198.10 ॥ आजगाम ततो ऽपश्यंस्तम् ऋषिं तस्करानुगाः । तमपृच्छंस्तदा वृत्तं रक्षिणस्तं तपोधनम् ॥ RKV_198.11 ॥ वद केन पथा याता दस्यवो द्विजसत्तम । तेन गच्छामहे ब्रह्मन् यथा शीघ्रतरं वयम् ॥ RKV_198.12 ॥ तथा तु वचनं तेषां ब्रुवतां स तपोधनः । न किंचिद् वचनं राजन्नवदत्साध्वसाधु वा ॥ RKV_198.13 ॥ ततस्ते राजपुरुषा विचिन्वन्तस्तमाश्रमम् । संयम्यैनं ततो राज्ञे सर्वान् दस्यून् न्यवेदयन् ॥ RKV_198.14 ॥ तं राजा सहितैश् चोरैर् अन्वशाद् वध्यताम् इति । सम्बध्य तं च तैर् राजञ्छूले प्रोतो महातपाः ॥ RKV_198.15 ॥ ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा । प्रतिजग्मुर् महीपाल धनान्यादाय तान्यथ ॥ RKV_198.16 ॥ शूलस्थः स तु धर्मात्मा कालेन महता तदा । ध्यायन्देवं त्रिलोकेशं शङ्करं तमुमापतिम् ॥ RKV_198.17 ॥ बहुकालं महेशानं मनसाध्याय संस्थितः । निराहारो ऽपि विप्रर्षिर्मरणं नाभ्यपद्यत ॥ RKV_198.18 ॥ धारयामास विप्राणाम् ऋषभः स हृदा हरिम् । शूलाग्रे तप्यमानेन तपस्तेन कृतं तदा ॥ RKV_198.19 ॥ सन्तापं परमं जग्मुः श्रुत्वैतन् मुनयो ऽखिलाः । ते रात्रौ शकुना भूत्वा संन्यवर्तन्त भारत ॥ RKV_198.20 ॥ दर्शयन्तो मुनेः शक्तिं तमपृच्छन् द्विजोत्तमम् । श्रोतुम् इच्छाम ते ब्रह्मन् किं पापं कृतवानसि ॥ RKV_198.21 ॥ श्रीमार्कण्डेय उवाच: ततः स मुनिशार्दूलस् तान् उवाच तपोधनान् । दोषतः किं गमिष्यामि न हि मे ऽन्यो पराध्यति ॥ RKV_198.22 ॥ एवमुक्त्वा ततः सर्वान् आचचक्षे ततो मुनिः । मुनयश्च ततो राज्ञे द्वितीये ऽह्नि न्यवेदयन् ॥ RKV_198.23 ॥ राजा तु तमृषिं श्रुत्वा निष्क्रान्तः सह बन्धुभिः । प्रसादयामास तदा शूलस्थम् ऋषिसत्तमम् ॥ RKV_198.24 ॥ राजोवाच: यन्मया 'पकृतं तात तवाज्ञानवशाद्बहु । प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुम् अर्हसि ॥ RKV_198.25 ॥ एवमुक्तस् ततो राज्ञा प्रसादम् अकरोन् मुनिः । कृतप्रसादं राजा तं ततः समवतारयत् ॥ RKV_198.26 ॥ अवतीर्यमाणस्तु मुनिः शूले मांसत्वम् आगते । atisaæpŬito विप्रः शङ्करं मनसागमत् ॥ RKV_198.27 ॥ संध्यातः शङ्करस् तेन बहुकालोपवासतः । प्रादुर्भूतो महादेवः शूलं तस्य तथाछिनत् ॥ RKV_198.28 ॥ शूलमूलस्थितः शम्भुस्तुष्टः प्राह पुनःपुनः । ब्रूहि किं क्रियतां विप्र सत्त्वस्थानपरायण ॥ RKV_198.29 ॥ अदेयमपि दास्यामि तुष्टो ऽस्म्यद्योमया सह । किं तु सत्यवतां लोके सिद्धिर्न स्याच्च भूयसी ॥ RKV_198.30 ॥ स्वकर्मणो ऽनुरूपं हि फलं भुञ्जन्ति जन्तवः । शुभेन कर्मणा भूतिर्दुःखं स्यात् पातकेन तु ॥ RKV_198.31 ॥ बहुभेदप्रभिन्नं तु मनुष्येषु विपच्यते । केषां दरिद्रभावेन केषां धनविपत्तिजम् ॥ RKV_198.32 ॥ सन्तत्यभावजं केषां केषांचित् तद्विपर्ययः । तथा दुर्वृत्तितस्तेषां फलमाविर्भवेन् नृणाम् ॥ RKV_198.33 ॥ केषांचित्पुत्रमरणे वियोगात् प्रियमित्रयोः । राजचौराग्नितः केषां दुःखं स्याद्दैवनिर्मितम् ॥ RKV_198.34 ॥ तच्छरीरे तु केषांचित्कर्मणा सम्प्रदृश्यते । जराश्च विविधाः केषां दृश्यन्ते व्याधयस् तथा ॥ RKV_198.35 ॥ दृश्यन्ते चाभिशापाश्च पूर्वकर्मानुसंचिताः । कष्टाः कष्टतरावस्था गताः केचिद् अनागसः ॥ RKV_198.36 ॥ पूर्वकर्मविपाकेन धर्मेण तपसि स्थिताः । दान्ताः स्वदारनिरता भूरिदाः परिपूजकाः ॥ RKV_198.37 ॥ ह्रीमन्तो नयसंयुक्ता अन्ये बहुगुणैर् युताः । दुर्गमामापदं प्राप्य निजकर्मसमुद्भवाम् ॥ RKV_198.38 ॥ न संज्वरन्ति ये मर्त्या धर्मनिन्दां न कुर्वते । इदमेव तपो मत्वा क्षिपन्ति सुविचेतसः ॥ RKV_198.39 ॥ हा भ्रातर्मातः पुत्रेति कष्टेषु न वदन्ति ये । स्मरन्ति मां महेशानमथवा पुष्करेक्षणम् ॥ RKV_198.40 ॥ दुष्कृतं पूर्वजं भोक्तुं ध्रुवं तदुपशाम्यति ॥ RKV_198.41 ॥ दिनानि यावन्ति वसेत्स कष्टे यथाकृतं चिन्तयद् देवमीशम् । तावन्ति सौम्यानि कृतानि तेन भवन्ति विप्र श्रुतिनोदनैषा ॥ RKV_198.42 ॥ यस्मात्त्वया कष्टगतेन नित्यं स्मृतश्चाहं मनसा पूजितश्च । गौरीसहायस्तेन इहागतो ऽस्मि ब्रूह्यद्य कृत्यं क्रियतां किं नु विप्र ॥ RKV_198.43 ॥ माण्डव्य उवाच: तुष्टो यद्युमया सार्धं वरदो यदि शङ्कर । तदा मे शूलसंस्थस्य संशयं परमं वद ॥ RKV_198.44 ॥ न रुजा मम कापि स्याच्छूलसंप्रोतिते ऽगके । अमृतस्रावि तच्छूलं प्रभावात् कस्य शंस मे ॥ RKV_198.45 ॥ श्रीशूलपाणिर् उवाच: शूलस्थेन त्वया विप्र मनसा चिन्तितो ऽस्मि यत् । अनयानां निहन्ताहं दुःखानां विनिबर्हणः ॥ RKV_198.46 ॥ ध्यातमात्रो ह्यहं विप्र पाताले वापि संस्थितः । शूलमूले त्वहं शम्भुरग्रे देवी स्वयं स्थिता । जगन्माताम्बिका देवी त्वामृतेनान्वपूरयत् ॥ RKV_198.47 ॥ माण्डव्य उवाच: पूर्वमेव स्थितो यस्माच्छूलं व्याप्योमया सह । प्रसादप्रवणो मह्यमिदानीं चानया सह ॥ RKV_198.48 ॥ यस्याः संस्मरणाद् एव दौर्भाग्यं प्रलयं व्रजेत् । न दौर्भाग्यात् परं लोके दुःखाद्दुःखतरं किल ॥ RKV_198.49 ॥ किलैवं श्रूयते गाथा पुराणेषु सुरोत्तम । त्रैलोक्यं दहतस् तुभ्यं सौभाग्यमेकतां गतम् ॥ RKV_198.50 ॥ विष्णोर्वक्षःस्थलं प्राप्य तत्स्थितं चेति नः श्रुतम् । पीतं तद्वक्षसस्त्रस्तदक्षेण परमेष्ठिना ॥ RKV_198.51 ॥ तस्मात् सतीति संजज्ञ इयमिन्दीवरेक्षणा । यजतस्तस्य देवेश तव मानावखण्डनात् ॥ RKV_198.52 ॥ जुहावाग्नौ तु सा देवी ह्यात्मानं प्राणसंज्ञिकम् । आत्मानं भस्मसात्कृत्वा प्रालेयाद्रेस्ततः सुता ॥ RKV_198.53 ॥ मेनकायां प्रभो जाता साम्प्रतं या ह्युमाभिधा । अनादिनिधना देवी ह्यप्रतर्क्या सुरेश्वर ॥ RKV_198.54 ॥ यदि तुष्टो ऽसि देवेश ह्युमा मे वरदा यदि । उभावप्यत्र वै स्थाने स्थितौ शूलाग्रमूलयोः ॥ RKV_198.55 ॥ अवतारो यत्र तत्र संस्थितिं वै ततः कुरु ॥ RKV_198.56 ॥ श्रीमार्कण्डेय उवाच: तेनैवमुक्ते सहसा कृत्वा भूमण्डलं द्विधा । निःसृतौ शूलमूलाग्राल्लिङ्गार्चाप्रतिरूपिणौ ॥ RKV_198.57 ॥ प्रद्योतयद्दिशः सर्वा लिङ्गं मूले प्रदृश्यते । वामतः प्रतिमा देवी तदा शूलेश्वरी स्थिता ॥ RKV_198.58 ॥ विलोभयन्ती च जगद्भाति पूरयती दिशः । दृष्ट्वा k­täjalipuÂa÷ स्तुतिं चक्रे द्विजोत्तमः ॥ RKV_198.59 ॥ माण्डव्य उवाच: त्वमस्य जगतो माता जगत्सौभाग्यदेवता । न त्वया रहितं किंचिद् ब्रह्माण्डे ऽस्ति वरानने ॥ RKV_198.60 ॥ प्रसादं कुरु धर्मज्ञे मम त्वाज्ञप्तुम् अर्हसि । ईदृशेनैव रूपेण केषु स्थानेषु तिष्ठसि । प्रसादप्रवणा भूत्वा वद तानि महेश्वरि ॥ RKV_198.61 ॥ श्रीदेव्युवाच: सर्वगा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि । सर्वलोकेषु यत्किंचिद्विहितं न मया विना ॥ RKV_198.62 ॥ तथापि येषु स्थानेषु द्रष्टव्या सिद्धिम् ईप्सुभिः । स्मर्तव्या भूतिकामेन तानि वक्ष्यामि तत्त्वतः ॥ RKV_198.63 ॥ वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी । प्रयागे ललिता देवी कामुका गन्धमादने ॥ RKV_198.64 ॥ मानसे कुमुदा नाम विश्वकाया तथा 'परे । गोमन्ते गोमती नाम मन्दरे कामचारिणी ॥ RKV_198.65 ॥ मदोत्कटा चैत्ररथे हयन्ती हास्तिने पुरे । कान्यकुब्जे स्थिता गौरी रम्भा ह्यमलपर्वते ॥ RKV_198.66 ॥ एकाम्रके कीर्तिमती विश्वां विश्वेश्वरे विदुः । पुष्करे पुरुहूता च केदारे मार्गदायिनी ॥ RKV_198.67 ॥ नन्दा हिमवतः प्रस्थे गोकर्णे भद्रकर्णिका । स्थानेश्वरे भवानी तु बिल्वके बिल्वपत्त्रिका ॥ RKV_198.68 ॥ श्रीशैले माधवी नाम भद्रे भद्रेश्वरीति च । जया वराहशैले तु कमला कमलालये ॥ RKV_198.69 ॥ रुद्रकोट्यां तु कल्याणी काली कालञ्जरे तथा । महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी ॥ RKV_198.70 ॥ शालिग्रामे महादेवी शिवलिङ्गे जलप्रिया । मायापुर्यां कुमारी तु संताने ललिता तथा ॥ RKV_198.71 ॥ उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला । गयायां विमला नाम मङ्गला पुरुषोत्तमे ॥ RKV_198.72 ॥ विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने । नारायणी सुपार्श्वे तु त्रिकूटे भद्रसुन्दरी ॥ RKV_198.73 ॥ विपुले विपुला नाम कल्याणी मलयाचले । कोटवी कोटितीर्थेषु सुगन्धा गन्धमादने ॥ RKV_198.74 ॥ गोदाश्रमे त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया । शिवचण्डे सभानन्दा नन्दिनी देविकातटे ॥ RKV_198.75 ॥ रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने । देवकी मथुरायां तु पाताले परमेश्वरी ॥ RKV_198.76 ॥ चित्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी । सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चण्डिका ॥ RKV_198.77 ॥ रमणा रामतीर्थे तु यमुनायां मृगावती । करवीरे महालक्ष्मी रूपादेवी विनायके ॥ RKV_198.78 ॥ आरोग्या वैद्यनाथे तु महाकाले महेश्वरी । अभयेत्युष्णतीर्थे तु मृगी वा विन्ध्यकन्दरे ॥ RKV_198.79 ॥ माण्डव्ये माण्डुकी नाम स्वाहा माहेश्वरे पुरे । छागलिङ्गे प्रचण्डा तु चण्डिकामरकण्टके ॥ RKV_198.80 ॥ सोमेश्वरे वरारोहा प्रभासे पुष्करावती । वेदमाता सरस्वत्यां पारा पारातटे मुने ॥ RKV_198.81 ॥ महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी । सिंहिका कृतशौचे तु कर्तिके चैव शांकरी ॥ RKV_198.82 ॥ उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे । मता सिद्धवटे लक्ष्मीस् तरंगा भारताश्रमे ॥ RKV_198.83 ॥ जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते । देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले ॥ RKV_198.84 ॥ भीमादेवी हिमाद्रौ तु पुष्टिर्वस्त्रेश्वरे तथा । कपालमोचने शुद्धिर्माता कायावरोहणे ॥ RKV_198.85 ॥ शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा । काला तु चन्द्रभागायामच्छोदे शक्तिधारिणी ॥ RKV_198.86 ॥ वेणायाममृता नाम बदर्यामुर्वशी तथा । ओषधी चोत्तरकुरौ कुशद्वीपे कुशोदका ॥ RKV_198.87 ॥ मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी । अश्वत्थे वन्दिनीका तु निधिर्वैश्रवणालये ॥ RKV_198.88 ॥ गायत्री वेदवदने पार्वती शिवसन्निधौ । देवलोके तथेन्द्राणी ब्रह्मास्ये तु सरस्वती ॥ RKV_198.89 ॥ सूर्यबिम्बे प्रभा नाम मात्ःणां वैष्णवी मता । अरुन्धती सतीनां तु रामासु च तिलोत्तमा ॥ RKV_198.90 ॥ चित्रे ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् । शूलेश्वरी भृगुक्षेत्रे भृगौ सौभाग्यसुन्दरी ॥ RKV_198.91 ॥ एतदुद्देशतः प्रोक्तं nÃmëÂaÓatamuttamam / अष्टोत्तरं च तीर्थानां शतमेतद् उदाहृतम् ॥ RKV_198.92 ॥ इदमेव परं विप्र सर्वेषां तु भविष्यति । पठत्यष्टोत्तरशतं नाम्नां यः शिवसन्निधौ ॥ RKV_198.93 ॥ स मुच्यते नरः पापैः प्राप्नोति स्त्रियमीप्सिताम् । स्नात्वा नारी तृतीयायां मां समभ्यर्च्य भक्तितः ॥ RKV_198.94 ॥ न सा स्याद्दुःखिनी जातु मत्प्रभावान्नरोत्तम । नित्यं मद्दर्शने नारी नियताया भविष्यति ॥ RKV_198.95 ॥ पतिपुत्रकृतं दुःखं न सा प्राप्स्यति कर्हिचित् । मदालये तु या नारी तुलापुरुषसंज्ञितम् ॥ RKV_198.96 ॥ सम्पूज्य मण्डयेद् देवांल्लोकपालांश्च साग्निकान् । सपत्नीकान्द्विजान्पूज्य वासोभिर् भूषणैस् तथा ॥ RKV_198.97 ॥ भूतेभ्यस् तु बलिं दद्यादृत्विग्भिः सह देशिकः । ततः प्रदक्षिणीकृत्य तुलामित्यभिमन्त्रयेत् ॥ RKV_198.98 ॥ शुचिरक्ताम्बरो वा स्याद् गृहीत्वा kusumäjalim । नमस्ते सर्वदेवानां शक्तिस्त्वं परमा स्थिता ॥ RKV_198.99 ॥ साक्षिभूता जगद्धात्री निर्मिता विश्वयोनिना । त्वं तुले सर्वभूतानां प्रमाणमिह कीर्तिता ॥ RKV_198.100 // कराभ्यां बद्धमुष्टिभ्यामास्ते पश्यन्नुमामुखम् । ततो ऽपरे तुलाभागेन्यसेयुर् द्विजपुंगवाः ॥ RKV_198.101 // द्रव्यमष्टविधं तत्र ह्यात्मवित्तानुसारतः । मन्दशभूते विप्रेन्द्र पृथिव्यां यदधिष्ठितम् ॥ RKV_198.102 // सुवर्णं चैव निष्पावांस्तथा राजिकुसुम्भकम् । तृणराजेन्दुलवणं कुङ्कुमं तु tathëÂamam ॥ RKV_198.103 // एषामेकतमं कुर्याद् यथा वित्तानुसारतः । साम्यादभ्यधिकं यावत् käcanÃdi भवेद्द्विज ॥ RKV_198.104 // तावत्तिष्ठेन्नरो नारी पश्चादिदमुदीरयेत् । नमो नमस्ते ललिते तुलापुरुषसंज्ञिते ॥ RKV_198.105 // त्वमुमे तारयस्वास्मानस्मात्संसारकर्दमात् । ततो ऽवतीर्य मुरवे पूर्वमर्द्धं निवेदयेत् ॥ RKV_198.106 // ऋत्विग्भ्यो ऽपरमर्द्धं च दद्यादुदकपूर्वकम् । तेभ्यो लब्धा ततो ऽनुज्ञां दद्याद् अन्येषु चार्थिषु ॥ RKV_198.107 // सपत्नीकं गुरुं रक्तवाससी परिधापयेत् । अन्यांश्च ऋत्विजः शक्त्या गुरुं केयूरकङ्कणैः ॥ RKV_198.108 // शुक्लां गां क्षीरिणीं दद्याल्ललिता प्रीयतामिति । अनेन विधिना या तु कुर्यान्नारी ममालये ॥ RKV_198.109 // मत्तुल्या सा भवेद्राज्ञां तेजसा श्रीरिवामला । सावित्रीव च सौन्दर्ये जन्मानि दश पञ्च च ॥ RKV_198.110 // श्रीमार्कण्डेय उवाच: एवं निशम्य वचनं गौर्या द्विजवरोत्तमः । नमस्कृत्य जगामाशु धर्मराज निवेशनम् ॥ RKV_198.111 // तदा प्रभृति तत्तीर्थं ख्यातं शूलेश्वरीति च । तस्मिंस्तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ॥ RKV_198.112 // ब्राह्मणान् अन्नवासोभिः पिण्डैः पितृपितामहान् । भक्तोपहारैर्देवेशमुमया सह शङ्करं ॥ RKV_198.113 // धूपगुग्गुलदानैश्च दीपदानैः सुबोधितैः । सर्वपापविनिर्मुक्तः स गच्छेच्छिवसन्निधिम् ॥ RKV_198.114 // तस्मिंस्तीर्थे तु यः कश्चिद् अभियुक्तो नरेश्वर । अम्भिशापि तथा स्नातस्त्रिदिनं मुच्यते नरः ॥ RKV_198.115 // कृष्णपक्षे चतुर्दश्यां रात्रौ जागर्ति यो नरः । उपवासपरः शुद्धः शिवं सम्पूजयेन्नरः । प्रमुच्य पापसंमोहं रुद्रलोकं स गच्छति ॥ RKV_198.116 // त्रिनेत्रश्च चतुर्बाहुः साक्षाद्रुद्रो ऽपरः । krŬate देवकन्याभिर्यावच्चन्द्रार्कतारकम् ॥ RKV_198.117 // || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलेश्वरतीर्थमाहात्म्यवर्णनं nÃmëÂanavatyuttaraÓatatamo ऽध्यायः ॥ RKV अध्याय 199 श्रीमार्कण्डेय उवाच: तस्यैवानन्तरं राजन्नाश्विनं तीर्थमुत्तमम् । कामिकं सर्वतीर्थानां प्राणिनां सिद्धिदायकम् ॥ RKV_199.1 ॥ तत्र तीर्थे ऽश्विनौ देवौ सुरूपौ भिषजां वरौ । तपः कृत्वा सुविपुलं संजातौ यज्ञभागिनौ ॥ RKV_199.2 ॥ संमतौ सर्वदेवानामादित्यतनयावुभौ । नासत्यौ सत्त्वं पन्नौ सर्वदुःखघ्नसत्तमौ ॥ RKV_199.3 ॥ युधिष्ठिर उवाच: आदित्यस्य सुतौ तात नासत्यौ येन हेतुना । संजातौ श्रोतुम् इच्छामि निर्णयं परमं द्विज ॥ RKV_199.4 ॥ मार्कण्डेय उवाच: पुराणे भास्करे तात एतद्विस्तरतो मया । संश्रुतं देवदेवस्य मार्तण्डस्य महात्मनः ॥ RKV_199.5 ॥ तत्ते संक्षेपतः सर्वं भक्तियुक्तस्य भारत । कथयामि न सन्देहो वृद्धभावेन कर्शितः ॥ RKV_199.6 ॥ अतितेजोरवेर्दृष्ट्वा राज्ञी देवी नरोत्तम । चचार मेरुकान्तारे वडवा तप उल्बणम् ॥ RKV_199.7 ॥ ततः कतिपयाहस्य कालस्य भगवान्रविः । दृष्ट्वा तु रूपमुत्सृज्य परमं तेज उज्ज्वलम् ॥ RKV_199.8 ॥ मनोभववशीभूतो हयो भूत्वा लघुक्रमः । विस्फुरन्ती यथाप्राणं धावमाना इतस्ततः ॥ RKV_199.9 ॥ हेषमाणः स्वरेणासौ मैथुनायोपचक्रमे । सम्मुखी तु ततो देवी निवृत्ता लघुविक्रमा ॥ RKV_199.10 ॥ यथा तथा नासिकायां प्रविष्टं बीजमुत्तमम् । ततो नासागते बीजे संजातो गर्भ उत्तमः ॥ RKV_199.11 ॥ जातौ यतः सुतौ पार्थ नासत्यौ विश्रुतौ ततः । सुसमौ सुविभक्ताङ्गौ बिम्बाद्बिम्बमिवोद्यतौ ॥ RKV_199.12 ॥ अधिकौ सर्वदेवानां रूपैश् चर्यसमन्वितौ । नर्मदातटमाश्रित्य भृगुकच्छे गतावुभौ । परां सिद्धिमनुप्राप्तौ तपः कृत्वा सुदुश्चरम् ॥ RKV_199.13 ॥ तत्र तीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः । सुरूपः सुभगः पार्थ जायते यत्र तत्र च ॥ RKV_199.14 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आश्विनतीर्थमाहात्म्यवर्णनं नामैकोनद्विशततमो ऽध्यायः ॥ RKV अध्याय 200 श्रीमार्कण्डेय उवाच: तस्यैवानन्तरं पार्थ सावित्रीतीर्थमुत्तमम् । यत्र सिद्धा महाभागा सावित्री वेदमातृका ॥ RKV_200.1 ॥ युधिष्ठिर उवाच: सावित्री का द्विजश्रेष्ठ कथं वाराध्यते बुधैः । प्रसन्ना वा वरं कं च ददाति कथयस्व मे ॥ RKV_200.2 ॥ श्रीमार्कण्डेय उवाच: पद्मा पद्मासनस्थेनाधिष्ठिता पद्मयोगिनी । सावित्रतेजःसदृशी सावित्री तेन चोच्यते ॥ RKV_200.3 ॥ पद्मानना पद्मवर्णा पद्मपत्रनिभेक्षणा । ध्यातव्या ब्राह्मणैर्नित्यं क्षत्रवैश्यैर् यथाविधि ॥ RKV_200.4 ॥ ब्रह्महत्याभयात्सा हि न तु शूद्रैः कदाचन । उच्चारणाद् धारणाद् वा नरके पतति ध्रुवम् ॥ RKV_200.5 ॥ वेदोच्चारणमात्रेण क्षत्रियैर् धर्मपालकैः । जिह्वाछेदो ऽस्य कर्तव्यः शूद्रस्येति विनिश्चयः ॥ RKV_200.6 ॥ बाला बालेन्दुसदृशी रक्तवस्त्रानुलेपना । उषःकाले तु ध्यातव्या सन्ध्या सन्धान उत्तमे ॥ RKV_200.7 ॥ उत्तुङ्गपीवरकुचा सुमुखी शुभदर्शना । सर्वाभरणसम्पन्ना श्वेतमाल्यानुलेपना ॥ RKV_200.8 ॥ श्वेतवस्त्रपरिच्छन्ना श्वेतयज्ञोपवीतिनी । मध्याह्नसन्ध्या ध्यातव्या तरुणा भुक्तिमुक्तिदा ॥ RKV_200.9 ॥ प्रदोषे तु पुनः पार्थ श्वेता पाण्डुरमूर्धजा । सुमृता तु दुर्गकान्तारे मातृवत्परिरक्षति ॥ RKV_200.10 ॥ विशेषेण तु राजेन्द्र सावित्रीतीर्थमुत्तमम् । स्नात्वाचम्य विधानेन मनोवाक्कायकर्मभिः ॥ RKV_200.11 ॥ प्राणायामैर् दहेद् दोषान् सप्तजन्मार्जितान्बहून् । आपोहिष्ठेति मन्त्रेण प्रोक्षयेदात्मनस्तनुम् ॥ RKV_200.12 ॥ नवष च तथा तिस्रस्तत्र तीर्थे नृपोत्तम । आपोहिष्ठेति त्रिरावृत्य प्रतिग्राहैर् न लिप्यते ॥ RKV_200.13 ॥ अघमर्षणं त्र्यृचं तोयं यथावेदम् अथापि वा । उपपापैर् न लिप्येत पद्मपत्रमिवाम्भसा ॥ RKV_200.14 ॥ त्र्यापं हि कुरुते विप्र उल्लेखत्रयम् आचरेत् । चतुर्थं कारयेद् यस् तु ब्रह्महत्यां व्यपोहति ॥ RKV_200.15 ॥ द्रुपदाख्यश्च यो मन्त्रो वेदे वाजसनेयके । अन्तर्जले सकृज्जप्तः सर्वपापक्षयंकरः ॥ RKV_200.16 ॥ उदुत्यम् इति मन्त्रेण पूजयित्वा दिवाकरम् । गायत्रीं च जपेद् देवीं पवित्रां वेदमातरम् ॥ RKV_200.17 ॥ गायत्रीं तु जपेद् देवीं यः सन्ध्यानन्तरं द्विजः । सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥ RKV_200.18 ॥ दशभिर्जन्मभिर्लब्धं शतेन तु पुराकृतम् । त्रियुगं तु सहस्रेण गायत्री हन्ति किल्बिषम् ॥ RKV_200.19 ॥ गायत्रीसारमात्रो ऽपि वरं विप्रः सुयन्त्रितः । नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ॥ RKV_200.20 ॥ सन्ध्याहीनो ऽशुचिर् नित्यमनर्हः सर्वकर्मसु । यदन्यत् कुरुते किंचिन्न तस्य फलभाग् भवेत् ॥ RKV_200.21 ॥ सन्ध्यां नोपासते यस्तु ब्राह्मणो मन्दबुद्धिमान् । स जीवन्नेव शूद्रः स्यान् मृतः श्वा सम्प्रजायते ॥ RKV_200.22 ॥ सावित्रीतीर्थमासाद्य सावित्रीं यो जपेद्द्विजः । त्रैविद्यं तु फलं तस्य जायते नात्र संशयः ॥ RKV_200.23 ॥ पित्ःनुद्दिश्य यः स्नात्वा पिण्डनिर्वपणं नृप । कुरुते द्वादशाब्दानि तृप्यन्ति तत्पितामहाः ॥ RKV_200.24 ॥ सावित्रीतीर्थमासाद्य यः कुर्यात् प्राणसंक्षयम् । ब्रह्मलोकं वसेत् तावद् यावद् आभूतसम्प्लवम् ॥ RKV_200.25 ॥ पूर्णे चैव ततः काल इह मानुष्यतां गतः । चतुर्वेदो द्विजो राजञ्जायते विमले कुले ॥ RKV_200.26 ॥ धनधान्यचयोपेतः पुत्रपौत्रसमन्वितः । व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ RKV_200.27 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सावित्रीतीर्थमाहात्म्यवर्णनं नाम द्विशततमो ऽध्यायः ॥ RKV अध्याय 201 श्रीमार्कण्डेय उवाच: ततो गच्छेन् महीपाल देवतीर्थमनुत्तमम् । यत्र सिद्धा महाभागा देवाः सेन्द्रा युधिष्ठिर ॥ RKV_201.1 ॥ स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् । तत्र तीर्थप्रभावेन कृतमानन्त्यमश्नुते ॥ RKV_201.2 ॥ विशेषाद्भाद्रपदे तु कृष्णपक्षे त्रयोदशीम् । प्रधानं सर्वतीर्थानां देवैरध्यासितं पुरा ॥ RKV_201.3 ॥ स्नात्वा त्रयोदशीदिने श्राद्धं कृत्वा विधानतः । देवैः संस्थापितं देवं सम्पूज्य वृषभध्वजम् । सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् ॥ RKV_201.4 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नामैकोत्तरद्विशततमो ऽध्यायः ॥ RKV अध्याय 202 मार्कण्डेय उवाच: तस्यैवानन्तरं चान्यच्छिखितीर्थमनुत्तमम् । प्रधानं सर्वतीर्थानां पञ्चायतनमुत्तमम् ॥ RKV_202.1 ॥ तत्र तीर्थे तपस्तप्त्वा शिखार्थं हव्यवाहनः । शिखां प्राप्य शिखी भूत्वा शिखाख्यं स्थापयञ्छिवम् ॥ RKV_202.2 ॥ प्रतिपच्छुक्लपक्षे या भवेदाश्वयुजे नृप । तदा तीर्थवरे गत्वा स्नात्वा वै नर्मदाजले ॥ RKV_202.3 ॥ देवान् ऋषीन् पित्ःंश्चान्यांस् तर्पयेत् तिलवारिणा । हिरण्यं ब्राह्मणे दद्यात् संतर्प्य च हुताशनम् ॥ RKV_202.4 ॥ गन्धमाल्यैस् तथा धूपैस् ततः सम्पूजयेच्छिवम् । अनेन विधिनाभ्यर्च्य शिखितीर्थे महेश्वरम् ॥ RKV_202.5 ॥ विमानेनार्कवर्णेन ह्यप्सरोगणसंवृतः । गीयमानस्तु गन्धर्वैर् रुद्रलोकं स गच्छति ॥ RKV_202.6 ॥ शत्रुक्षयमवाप्नोति तेजस्वी जायते भुवि ॥ RKV_202.7 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शिखितीर्थमाहात्म्यवर्णनं नाम द्व्यधिकद्विशततमो ऽध्यायः ॥ RKV अध्याय 203 श्रीमार्कण्डेय उवाच: ततो गच्छेद्धराधीश कोटितीर्थमनुत्तमम् । यत्र सिद्धा महाभागाः कोटिसंख्या महर्षयः ॥ RKV_203.1 ॥ तपः कृत्वा सुविपुलमृषिभिः स्थापितः शिवः । तथा कोटीश्वरी देवी चामुण्डा महिषार्दिनी ॥ RKV_203.2 ॥ कृष्णपक्षे चतुर्दश्यां मासि भाद्रपदे नृप । तीर्थकोटीः समाहूय मुनिभिः स्थापितः शिवः ॥ RKV_203.3 ॥ तस्यां तिथौ च हस्तर्क्षं सर्वपापप्रणाशनम् । तत्र तीर्थे तदा गत्वा स्नानं कृत्वा समाहितः ॥ RKV_203.4 ॥ नरकाद् उद्धरत्य् आशु पुरुषानेकविंशतिम् । तिलोदकप्रदानेन किमुत श्राद्धदो नरः ॥ RKV_203.5 ॥ स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् । तस्य तीर्थस्य योगेन सर्वं कोटिगुणं भवेत् ॥ RKV_203.6 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नाम त्र्युत्तरद्विशततमो ऽध्यायः ॥ RKV अध्याय 204 श्रीमार्कण्डेय उवाच: भृगुतीर्थं ततो गच्छेत् तीर्थराजमनुत्तमम् । पैतामहं महापुण्यं सर्वपातकनाशनम् ॥ RKV_204.1 ॥ ब्रह्मणा तत्र तीर्थे तु पुरा वर्षशतत्रयम् । आराधनं कृतं शम्भोः कस्मिंश्चित् कारणान्तरे ॥ RKV_204.2 ॥ युधिष्ठिर उवाच: किमर्थं मुनिशार्दूल ब्रह्मा लोकपितामहः । आराधयद् देवदेवं महाभक्त्या महेश्वरम् ॥ RKV_204.3 ॥ आराध्यः सर्वभूतानां जगद्भर्ता जगद्गुरुः । श्रोतव्यं श्रोतुम् इच्छामि महदाश्चर्यमुत्तमम् ॥ RKV_204.4 ॥ धर्मपुत्रवचः श्रुत्वा मार्कण्डेयो मुनीश्वरः । कथयामास तद्वृत्तमितिहासं पुरातनम् ॥ RKV_204.5 ॥ मार्कण्डेय उवाच: स्वपुत्रिकामभिगन्तुमिच्छन्पूर्वं पितामहः । शप्तस्तु देवदेवेन कोपाविष्टेन सत्तम ॥ RKV_204.6 ॥ वेदास्तव विनश्यन्ति ज्ञानं च कमलासन । अपूज्यः सर्वलोकानां भविष्यसि न संशयः ॥ RKV_204.7 ॥ एवं दत्ते ततः शापे ब्रह्मा खेदावृतस्तदा । रेवाया उत्तरे कूले स्नात्वा वर्षशतत्रयम् । तोषयामास देवेशं तुष्टः प्रोवाच शङ्करः ॥ RKV_204.8 ॥ पूज्यस्त्वं भविता लोके प्राप्ते पर्वणि पर्वणि । अहमत्र च वत्स्यामि देवैश्च पितृभिः सह ॥ RKV_204.9 ॥ श्रीमार्कण्डेय उवाच: तदाप्रभृति तत्तीर्थं ख्यातिं प्राप्तं पितामहात् । सर्वपापहरं पुण्यं सर्वतीर्थेष्वनुत्तमम् ॥ RKV_204.10 ॥ तत्र भाद्रपदे मासि कृष्णपक्षे विशेषतः । अमावास्यां तु यः स्नात्वा तर्पयेत्पितृदेवताः ॥ RKV_204.11 ॥ पिण्डदानेन चैकेन तिलतोयेन वा नृप । तृप्यन्ति द्वादशाब्दानि पितरो नात्र संशयः ॥ RKV_204.12 ॥ कन्यागते तु यस्तत्र नित्यं श्राद्धप्रदो भवेत् । अवाप्य तृप्तिं तत्पूर्वे वल्गन्ति च हसन्ति च ॥ RKV_204.13 ॥ सर्वेषु पितृतीर्थेषु श्राद्धं कृत्वास्ति यत्फलम् । तत्फलं समवाप्नोति दर्शे तत्र न संशयः ॥ RKV_204.14 ॥ पैतामहे नरः स्नात्वा पूजयन्पार्वतीपतिम् । मुच्यते नात्र सन्देहः पातकैश्चोपपातकैः ॥ RKV_204.15 ॥ तत्र तीर्थे मृतानां तु नराणां भावितात्मनाम् । अनिवर्तिका गती राजन्रुद्रलोकादसंशयम् ॥ RKV_204.16 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पैतामहतीर्थमाहात्म्यवर्णनं नाम चतुरधिकद्विशततमो ऽध्यायः ॥ RKV अध्याय 205 श्रीमार्कण्डेय उवाच: गच्छेत् ततः क्षोणिनाथ तीर्थं परमशोभनम् । कुर्कुरीनाम विख्यातं सर्वपापप्रणाशनम् ॥ RKV_205.1 ॥ यं यं प्रार्थयते कामं पशुपुत्रधनादिकम् । तं तं ददाति देवेशी कुर्कुरी तीर्थदेवता ॥ RKV_205.2 ॥ क्षेत्रपालो वसेत्तत्र ढउण्ढेशो नाम नामतः । तस्य चाराधनं कृत्वा नारी वा पुरुषो ऽपि वा ॥ RKV_205.3 ॥ वन्दनादपि राजेन्द्र दौर्भाग्यं नाशमाप्नुयात् । अपुत्रो लभते पुत्रमधनो धनमुत्तमम् ॥ RKV_205.4 ॥ नारी नरस्तथाप्येवं लभते काममुत्तमम् । स्पर्शनाद् दर्शनात् तस्य तीर्थस्य विधिपूर्वकम् ॥ RKV_205.5 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुर्कुरीतीर्थमाहात्म्यवर्णनं नाम पञ्चाधिकद्विशततमो ऽध्यायः॥ RKV अध्याय 206 श्रीमार्कण्डेय उवाच: गच्छेत्ततः क्षोणिनाथ तीर्थं परमशोभनम् । सर्वपापहरं पुण्यं दशकन्येति विश्रुतम् । महादेवकृतं पुण्यं सर्वकामफलप्रदम् ॥ RKV_206.1 ॥ तत्र तीर्थे महादेवो दशकन्या गुणान्विताः । ब्रह्मणो वरयामास ह्युद्वाहेन युयोज ह ॥ RKV_206.2 ॥ तदाप्रभृति तत्तीर्थं दशकन्येति विश्रुतम् । सर्वपापहरं पुण्यमक्षयं कीर्तितं फलम् ॥ RKV_206.3 ॥ तत्र तीर्थे तु यः कन्यां ददाति समलंकृताम् । प्राप्नोति पुरुषो दत्त्वा यथाशक्त्या स्वलंकृताम् ॥ RKV_206.4 ॥ तेन दानोत्थपुण्येन पूतात्मानो नराधिप । वसन्ति रोमसंख्यानि वर्षाणि शिवसन्निधौ ॥ RKV_206.5 ॥ ततः कालेन महता त्विह लोके नरेश्वर । मानुष्यं प्राप्य दुष्प्राप्यं धनकोटीपतिर्भवेत् ॥ RKV_206.6 ॥ तत्र तीर्थे तु यो भक्त्या स्नात्वा विप्राय käcanam । सम्प्रयच्छति शान्ताय सो ऽत्यन्तं सुखम् अश्नुते ॥ RKV_206.7 ॥ वाचिकं मानसं वापि कर्मजं यत्पुरा कृतम् । तत्सर्वं विलयं याति स्वर्णदानेन भारत ॥ RKV_206.8 ॥ नरो दत्त्वा सुवर्णं चापि वालाग्रमात्रकम् । तत्र तीर्थे दिवं याति मृतो नास्त्यत्र संशयः ॥ RKV_206.9 ॥ तत्र विद्याधरैः सिद्धैर्विमानवरमास्थितः । पूज्यमानो वसेत् तावद् यावद् आभूतसम्प्लवम् ॥ RKV_206.10 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दशकन्यातीर्थमाहात्म्यवर्णनं नाम षडुत्तरद्विशततमो ऽध्यायः ॥ RKV अध्याय 207 श्रीमार्कण्डेय उवाच: तस्याग्रे पावनं तीर्थं स्वर्णबिन्द्विति विश्रुतम् । यत्र स्नात्वा दिवं यान्ति मृताश्च न पुनर्भवम् ॥ RKV_207.1 ॥ तत्र तीर्थे तु यः स्नात्वा दत्ते विप्राय käcanam । तेन यत्तु फलं प्रोक्तं तच्छृणुष्व महीपते ॥ RKV_207.2 ॥ सर्वेषाम् एव रत्नानां käcanaæ रत्नमुत्तमम् । अग्नितेजःसमुद्भूतं तेन तत्परमं भुवि ॥ RKV_207.3 ॥ तेनैव दत्ता पृथिवी सशैलवनकानना । सपत्तनपुरा सर्वा käcanaæ यः प्रयच्छति ॥ RKV_207.4 ॥ मानसं वाचिकं पापं कर्मणा यत्पुरा कृतम् । तत्सर्वं नश्यति क्षिप्रं स्वर्णदानेन भारत ॥ RKV_207.5 ॥ स्वर्णदानं तु यो दत्त्वा ह्यपि वालाग्रमात्रकम् । तत्र तीर्थे मृतो याति दिवं नास्त्यत्र संशयः ॥ RKV_207.6 ॥ तत्र विद्याधरैः सिद्धैर् विमानवरमास्थितः । पूज्यमानो वसेत्तावद्यावदाभूतसम्प्लवम् ॥ RKV_207.7 ॥ पूर्णे तत्र ततः काले प्राप्य मानुष्यमुत्तमम् । सुवर्णकोटिसहिते गृहे वै जायते द्विजः ॥ RKV_207.8 ॥ सर्वव्याधिविनिर्मुक्तः सर्वलोकेषु पूजितः । जीवेद्वर्षशतं साग्रं राजसं सत्सु विश्रुतः ॥ RKV_207.9 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सुवर्णबिन्दुतीर्थमाहात्म्यवर्णनं नाम सप्ताधिकद्विशततमो ऽध्यायः ॥ RKV अध्याय 208 श्रीमार्कण्डेय उवाच: भूमिपाल ततो गच्छेत्तीर्थं परमशोभनम् । विख्यातं त्रिषु लोकेषु पित्ःणाम् ऋणमोचनम् ॥ RKV_208.1 ॥ तत्र स्नात्वा विधानेन संतर्प्य पितृदेवताः । मनुष्यश्च नृपश्रेष्ठ दानं दत्त्वानृणो भवेत् ॥ RKV_208.2 ॥ इच्छन्ति पितरः सर्वे स्वार्थहेतोः सुतं यतः । पुन्नाम्नो नरकात्पुत्रो ऽस्मानयं मोचयिष्यति ॥ RKV_208.3 ॥ पिण्डदानं जलं तात ऋणमुत्तममुच्यते । पित्ःणां तद्धि वै प्रोक्तमृणं दैवमतः परम् ॥ RKV_208.4 ॥ अग्निहोत्रं तथा यज्ञाः पशुबन्धास्तथेष्टयः । इति देवर्णं प्रोक्तं शृणु मानुष्यकं ततः ॥ RKV_208.5 ॥ ब्राह्मणेषु च तीर्थेषु देवायतनकर्मसु । प्रतिश्रुत्य ददेत्तत्तद्व्यवहारः कृतो यथा ॥ RKV_208.6 ॥ ऋणत्रयमिदं प्रोक्तं पुत्राणां धर्मनन्दन । सत्पुत्रास्ते तु राजेन्द्र स्नाता य ऋणमोचने ॥ RKV_208.7 ॥ ऋणत्रयाद्विमुच्यन्ते ह्यपुत्राः पुत्रिणस्तथा । तस्मात्तीर्थवरं प्राप्य पुत्रेण नियतात्मना । पितृभ्यस्तर्पणं कार्यं पिण्डदानं विशेषतः ॥ RKV_208.8 ॥ तत्र तीर्थे हुतं दत्तं गुरवस्तोषिता यदि । मृतानां सप्त जन्मानि फलमक्षयमश्नुते ॥ RKV_208.9 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऋणमोचनतीर्थमाहात्म्यवर्णनं nÃmëÂottaradviÓatatamo ऽध्यायः ॥ RKV अध्याय 209 श्रीमार्कण्डेय उवाच: तस्यैवानन्तरं पार्थ पुष्कलीतीर्थमुत्तमम् । तत्र तीर्थे नरः स्नात्वा ह्यश्वमेधफलं लभेत् ॥ RKV_209.1 ॥ क्षमानाथं ततो गच्छेत् तीर्थं त्रैलोक्यविश्रुतम् । दानवगन्धर्वैरप्सरोभिश्च सेवितम् ॥ RKV_209.2 ॥ तत्र तिष्ठति देवेशः साक्षाद्रुद्रो महेश्वरः । भारेण महता जातो भारभूतिरिति स्मृतः ॥ RKV_209.3 ॥ युधिष्ठिर उवाच: भारभूतीति विख्यातं तीर्थं सर्वगुणान्वितम् । श्रोतुम् इच्छामि विप्रेन्द्र परं कौतूहलं हि मे ॥ RKV_209.4 ॥ श्रीमार्कण्डेय उवाच: भारभूतिसमुत्पत्तिं शृणु पाण्डवसत्तम । विस्तरेण यथा प्रोक्ता पुरा देवेन शम्भुना ॥ RKV_209.5 ॥ आसीत्कृतयुगे विप्रो वेदवेदाङ्गपारगः । विष्णुशर्मेति विख्यातः सर्वशास्त्रार्थपारगः ॥ RKV_209.6 ॥ क्षमा दमो दया दानं सत्यं शौचं धृतिस्तथा । विद्या विज्ञानमास्तिक्यं सर्वं तस्मिन्प्रतिष्ठितम् ॥ RKV_209.7 ॥ ईदृग्गुणा हि ये विप्रा भवन्ति नृपसत्तम । पतितान्नरके घोरे तारयन्ति पित्ःंस् तु ते ॥ RKV_209.8 ॥ इन्द्रियं लोलुपा विप्रा ये भवन्ति नृपोत्तम । पतन्ति नरके घोरे रौरवे पापमोहिताः ॥ RKV_209.9 ॥ ये क्षान्तदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधान् निवृत्ताः । प्रतिग्रहे संकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ॥ RKV_209.10 ॥ एवं गुणगणाकीर्णो ब्राह्मणो नर्मदातटे । वसते ब्राह्मणैः सार्धं शिलोञ्छवृत्तिजीवनः ॥ RKV_209.11 ॥ तादृशं ब्राह्मणं ज्ञात्वा देवदेवो महेश्वरः । द्विजरूपधरो भूत्वा तस्याश्रममगात्स्वयम् ॥ RKV_209.12 ॥ दृष्ट्वा तं ब्राह्मणैः सार्धमुच्चरन्तं पदक्रमम् । अभिवादयते विप्रं स्वागतेन च पूजितः ॥ RKV_209.13 ॥ प्रोवाच तं मुहूर्तेन ब्राह्मणो विस्मयान्वितः । किमथ तद्बटो ब्रूहि किं करोमि तवेप्सितम् ॥ RKV_209.14 ॥ बटुरुवाच: विद्यार्थिनमनुप्राप्तं विद्धि मां द्विजसत्तम । ददासि यदि मे विद्यां ततः स्थास्यामि ते गृहे ॥ RKV_209.15 ॥ ब्राह्मण उवाच: सर्वेषामेव विप्राणां बटो त्वं गोत्र उत्तमे । दानानां परमं दानं कथं विद्या च दीयते ॥ RKV_209.16 ॥ गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या भवतीह फलप्रदा ॥ RKV_209.17 ॥ बटुरुवाच: यथान्ये बालकाः स्नाताः शुश्रूषन्ति ह्यहर्निशम् । तथाहं बटुभिः सार्धं शुश्रूषामि न संशयः ॥ RKV_209.18 ॥ तथेति चोक्त्वा विप्रेन्द्रः पाठयंस्तं दिने दिने । वर्तते सह शिष्यैः स शिलोञ्छानुपहारयन् ॥ RKV_209.19 ॥ ततः कतिपयाहोभिः प्रोक्तो बटुभिरीश्वरः । पचनाद्यं बटो कर्म कुरु क्रमत आगतम् ॥ RKV_209.20 ॥ तथेति चोक्तो देवेशो भारग्रामम् उपागतः । ध्यात्वा वनस्पतीः सर्वा इदं वचनम् अब्रवीत् ॥ RKV_209.21 ॥ यावदागच्छते विप्रो बटुभिः सह मन्दिरम् । अदर्शनाभिः कर्तव्यं तावदन्नं सुसंस्कृतम् ॥ RKV_209.22 ॥ एवमुक्त्वा तु ताः सर्वा विश्वरूपो महेश्वरः । krŬanÃrthaæ गतस्तत्र बटुवेषधरः पृथक् ॥ RKV_209.23 ॥ दृष्ट्वा समागतं तत्र बटुवेषधरं पृथक् । धिक् त्वां च परुषं वाक्यम् ऊचुस् ते गिरिसन्निधौ ॥ RKV_209.24 ॥ क्षुत्क्षामकंठाः सर्वे च गत्वा तु किल मन्दिरम् । त्वया सिद्धेन चान्नेन तृप्तिं यास्यामहे वयम् ॥ RKV_209.25 ॥ तद्वृथा चिन्तितं सव त्वयागत्य कृतं द्विज । मिथ्याप्रतिज्ञेन सता दुरनुष्ठितमद्य ते ॥ RKV_209.26 ॥ बटुरुवाच: सन्तापमनुतापं वा भोजनार्थं द्विजर्षभाः । मा कुरुध्वं यथान्यायं सिद्धे ऽग्रे गृहमेष्यथा ॥ RKV_209.27 ॥ बटुर् उवाच: दिनशेषेण चास्माकं पञ्चतां च दिने दिने । निष्पत्तिं याति वा नेति तद् असिद्धम् अशेषतः ॥ RKV_209.28 ॥ असिद्धं सिद्धमस्माकं यत् त्वया समुदाहृतम् । दृष्ट्वानृतं गतास् तत्र त्वां बद्धाम्भसि निक्षिपे ॥ RKV_209.29 ॥ बटुरुवाच: भोभोः शृणुध्व सर्वे ऽत्र सोपाध्याया द्विजोत्तमाः । प्रतिज्ञां मम दुर्धर्षां यां श्रुत्वा विस्मयो भवेत् ॥ RKV_209.30 ॥ यदि सिद्धमिदं सर्वमन्नं स्याद् आश्रमे गुरोः । यूयं बद्ध्वा मया सर्वे क्षेप्तव्या नर्मदाम्भसि ॥ RKV_209.31 ॥ अथवान्नं न सिद्धं स्याद् भवद्भिर्दृढबन्धनैः । गुरोस्तु पश्यतो बद्ध्वा क्षेप्तव्यो ऽहं नर्मदाह्रदे ॥ RKV_209.32 ॥ तथेति कृत्वा ते सर्वे समयं गुरुसन्निधौ । स्नात्वा जाप्यविधानेन भूतग्रामं ततो ययुः ॥ RKV_209.33 ॥ दृष्ट्वा ते विस्मयं जग्मुर्विस्तृते भक्ष्यभोजने । षड्रसेन नृपश्रेष्ठ भुक्त्वा हुत्वा पृथक्पृथक् ॥ RKV_209.34 ॥ ततः प्रोवाच वचनं हृष्टपुष्टो द्विजोत्तमः । वरदो ऽस्मि वरं वत्स वृणु यत्तव रोचते ॥ RKV_209.35 ॥ साङ्गोपाङ्गास् तु ते वेदाः शास्त्राणि विविधानि च । प्रतिभास्यन्ति ते विप्र मदीयो ऽस्तु वरस्त्वयम् ॥ RKV_209.36 ॥ प्रणम्य बटुभिः सार्धं स cikrŬa यथासुखम् । द्वितीये तु ततः प्राप्ते दिवसे नर्मदाजले ॥ RKV_209.37 ॥ krŬanÃrthaæ गताः सर्वे सोपाध्याया युधिष्ठिर । ततः स्मृत्वा पणं सर्वे bhëayitvà विधानतः ॥ RKV_209.38 ॥ उपाध्यायमथोवाच नत्वा देवः k­täjali÷ / जले प्रक्षेपयाम्यद्य निष्प्रतिज्ञान् बटून् प्रभो ॥ RKV_209.39 ॥ तद्देवस्य वचः श्रुत्वा नष्टास्ते बटवो नृप । गुरोस्तु पश्यतो राजन्धावमाना दिशो दश ॥ RKV_209.40 ॥ वायुवेगेन देवेन लुञ्जितास्ते समन्ततः । भारं बद्ध्वा तु सर्वेषां बटूनां च नरेश्वर ॥ RKV_209.41 ॥ शापानुग्रहको देवो ऽक्षिपत्तोये यथा गृहे । ततो विषादमगमद्दृष्ट्वा तान् नर्मदाजले ॥ RKV_209.42 ॥ गुरुणा बटुरुक्तो ऽथ किमेतत्साहसं कृतम् । एतेषां मातृपितरो बालकानां गृहे ऽङ्गनाः ॥ RKV_209.43 ॥ यदि पृच्छन्ति ते बालान् क्व गतान् कथयाम्यहम् । एवं स्थिते महाभाग यदि कश्चिन्मरिष्यति ॥ RKV_209.44 ॥ तदा स्वकीयजीवेन त्वं योजयितुम् अर्हसि । मृतेषु तेषु विप्रेषु न जीवे निश्चयो मृतः ॥ RKV_209.45 ॥ ब्रह्महत्याश्च ते बह्व्यो भविष्यन्ति मृते मयि । द्विजबन्धनमात्रेण नरको भवति ध्रुवम् ॥ RKV_209.46 ॥ मरणाद्यां गतिं यासि न तां वेद्मि द्विजाधम । एवमुक्तः स्मितं कृत्वा देवदेवो महेश्वरः ॥ RKV_209.47 ॥ भारभूतेश्वरे तीर्थ उज्जहार जलाद्द्विजान् । मुक्त्वा भारं तु देवेन छादयित्वा तु तान्द्विजान् ॥ RKV_209.48 ॥ लिङ्गं प्रतिष्ठितं तत्र भारभूतेति विश्रुतम् । मृतांस् तान् वै द्विजान् दृष्ट्वा ब्रह्महत्या निराकृता ॥ RKV_209.49 ॥ गतानि पञ्च वै दृष्ट्वा ब्रह्महत्याशतानि वै । ततः स विस्मयाविष्टो दृष्ट्वा तान्बालकान् गुरुः ॥ RKV_209.50 ॥ नान्यस्य कस्यचिच्छक्तिरेवं स्याद् ईश्वरं विना । ज्ञात्वा तं देवदेवेशं प्रणामम् अकरोद् द्विजः ॥ RKV_209.51 ॥ अज्ञानेन मया सव यदुक्तं परमेश्वर । अप्रियं यत्कृतं सर्वं क्षन्तव्यं तन्मम प्रभो ॥ RKV_209.52 ॥ देव उवाच: भगवन्गुरुर्भवान्देवो भवान्मम पितामहः । वेदगर्भ नमस्तेऽस्तु नास्ति कश्चिद्व्यतिक्रमः ॥ RKV_209.53 ॥ जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥ RKV_209.54 ॥ एवमुक्त्वा जगन्नाथो विष्णुशर्माणमानतः । तत्र तीर्थे जगामाशु कैलासं धरणीधरम् ॥ RKV_209.55 ॥ तदाप्रभृति तत्तीर्थं भारभूतीति विश्रुतम् । विख्यातं सर्वलोकेषु महापातकनाशनम् ॥ RKV_209.56 ॥ तत्र तीर्थे पुनर्वृत्तमितिहासं ब्रवीमि ते । सर्वपापहरं दिव्यमेकाग्रस्त्वं शृणुष्व तत् ॥ RKV_209.57 ॥ पुरा कृतयुगस्यादौ वैश्यः कश्चिन्महामनाः । सुकेश इति विख्यातस्तस्य पुत्रो ऽतिधार्मिकः ॥ RKV_209.58 ॥ सोमशर्मेति विख्यातो मृतः पृथुललोचनः । स सखायं वणिक्पुत्रं कंचिच् चक्रे दरिद्रिणम् ॥ RKV_209.59 ॥ सुदेवमिति ख्यातं सर्वकर्मसु कोविदम् । एकदा तु समं तेन व्यवहारमचिन्तयत् ॥ RKV_209.60 ॥ सखे समुद्रयानेन गच्छावोत्तरणैः शुभैः । भाण्डं बहु समादाय मदीये द्रव्यसाधने ॥ RKV_209.61 ॥ परं तीरं गमिष्याव उत्कर्षस्त्वावयोः समः । इति तौ मन्त्रयित्वा तु मन्त्रवत् समभीप्सितम् ॥ RKV_209.62 ॥ सर्वं प्रयाणकं गृह्य hyÃrƬhau लवणोदधिम् । तौ गत्वा तु परं भाण्डं विक्रीय पुरतस्तदा ॥ RKV_209.63 ॥ प्राप्तौ बहु सुवर्णं च रत्नानि विविधानि च । नावं तां संगतां कृत्वा पश्चात् तावारुरोहतुः ॥ RKV_209.64 ॥ नावमन्तर्जले दृष्ट्वा निशीथे स्वर्णसंभृताम् । दृष्ट्वा तु सोमशर्माणमुत्सङ्गे कृतमस्तकम् ॥ RKV_209.65 ॥ शयानमतिविश्वस्तं सहदेवो व्यचिन्तयत् । एष निद्रावशं यातो मयि प्राणान्निधाय वै ॥ RKV_209.66 ॥ अस्याधीनमिदं सर्वं द्रव्यरत्नम् अशेषतः । उत्कर्षार्द्धं तु मे दद्यात्तत्र गत्वेति वा न वा ॥ RKV_209.67 ॥ इति निश्चित्य मनसा पापस्तं लवणोदधौ । चिक्षेप सोमशर्माणं पापध्यातेन चेतसा ॥ RKV_209.68 ॥ उत्तीर्य तरणात् तस्माद् गत्वा संगृह्य तद्धनम् । ततः कतिपयाहोभिः संयुक्तः कालधर्मणा ॥ RKV_209.69 ॥ गतो यमपुरं घोरं गृहीतो यमकिंकरैः । स नीतस्तेन मार्गेण यत्र संतपते रविः ॥ RKV_209.70 ॥ कृत्वा द्वादशधात्मानं सम्प्राप्ते प्रलये यथा । सुतीक्ष्णाः कण्टका यत्र यत्र श्वानः सुदारुणाः ॥ RKV_209.71 ॥ तीक्ष्णदंष्ट्रा महाव्याला व्याघ्रा यत्र महावृकाः । सुतप्ता वालुका यत्र क्षुधा तृष्णा तमो महत् ॥ RKV_209.72 ॥ पानीयस्य कथा नास्ति न छाया नाश्रमः क्वचित् । अन्नं पानीयसहितं यावत्तद्दीयते विषम् ॥ RKV_209.73 ॥ छायां संप्रार्थमानानां भृशं ज्वलति पावकः । तैर् दह्यमाना बहुशो विलपन्ति मुहुर्मुहुः ॥ RKV_209.74 ॥ हा भ्रातर्मातः पुत्रेति पतन्ति पथि मूर्छिताः । इत्थंभूतेन मार्गेण स गीतो यमकिंकरैः ॥ RKV_209.75 ॥ यत्र तिष्ठति देवेशः प्रजासंयमनो यमः । ते द्वारदेशे तं मुक्त्वाचक्षुर्यमकिंकराः ॥ RKV_209.76 ॥ बद्ध्वा तं गलपाशेन ह्यासीनं मित्रघातिनम् । अवधारय देवेश बुध्यस्व यदनन्तरम् ॥ RKV_209.77 ॥ यम उवाच: न तु पूर्वं मुखं दृष्टं मया विश्वासघातिनाम् । ये मित्रद्रोहिणः पापास् तेषां किं शासनं भवेत् ॥ RKV_209.78 ॥ ऋषयो ऽत्र विचारार्थं नियुक्ता निपुणाः स्थिताः । ते यत्र ब्रुवते तत्र क्षिपध्वं मा विचार्यताम् ॥ RKV_209.79 ॥ इत्युक्तास् ते तमादाय किंकराः शीघ्रगामिनः । मुनीशांस् तत्र तानूचुस् तं निवेद्य यमाज्ञया ॥ RKV_209.80 ॥ द्विजा अनेन मित्रं स्वं प्रसुप्तं निशि घातितम् । विश्वस्तं धनलोभेन को दण्डो ऽस्य भविष्यति ॥ RKV_209.81 ॥ मुनय ऊचुः । अदृष्टपूर्वमस्माभिर्वदनं मित्रघातिनाम् । कृत्वा पटान्तरे ह्येनं शृण्वन्तु गतिमस्य ताम् ॥ RKV_209.82 ॥ ते शास्त्राणि विचार्याथ ऋषयश्च परस्परम् । आहूय यमदूतांस् तानूचुर्ब्राह्मणपुंगवाः ॥ RKV_209.83 ॥ आलोकितानि शास्त्राणि वेदाः साङ्गाः स्मृतीरपि । पुराणानि च मीमांसा दृष्टमस्माभिरत्र च ॥ RKV_209.84 ॥ ब्रह्मघ्ने च सुरापे च स्तेये गुर्वङ्गनागमे । निष्कृतिर्विहिता शास्त्रे कृतघ्ने नास्ति निष्कृतिः ॥ RKV_209.85 ॥ ये स्त्रीघ्नाश्च गुरुघ्नाश्च ये बालब्रह्मघातिनः । विहिता निष्कृतिः शास्त्रे कृतघ्ने नास्ति निष्कृतिः ॥ RKV_209.86 ॥ वापीकूपतडागानां भेत्तारो ये च पापिनः । उद्यानवाटिकानां च छेत्तारो ये च दुर्जनाः ॥ RKV_209.87 ॥ दावाग्निदाहका ये च सततं ये ऽसुहिंसकाः । न्यासापहारिणो ये च गरदाः स्वामिवञ्चकाः ॥ RKV_209.88 ॥ मातापितृगुरूणां च त्यागिनो दोषदायिनः । स्वभर्तृवञ्चनपरा या स्त्री गर्भप्रघातिनी ॥ RKV_209.89 ॥ विवेकरहिता या स्त्री यास्नाता भोजने रता । द्विकालभोजनरतास्तथा वैष्णववासरे ॥ RKV_209.90 ॥ तासां स्त्रीणां गतिर्दृष्टा न तु विश्वासघातिनाम् । विश्वासघातिनां पुंसां मित्रद्रोहकृतां तथा ॥ RKV_209.91 ॥ तेषां गतिर्न वेदेषु पुराणेषु च का कथा । इति स्थितेषु पापेषु गतिरेषां न विद्यते ॥ RKV_209.92 ॥ नान्या गतिर्मित्रहनने विश्वस्तघ्ने च नः श्रुतम् । इतो नीत्वा यमदूता एनं विश्वस्तघातिनम् ॥ RKV_209.93 ॥ कल्पकोटिशतं साग्रं पर्यायेण पृथक्पृथक् । नरकेषु च सर्वेषु त्रिंशत्कोटिषु संख्यया ॥ RKV_209.94 ॥ क्षिप्यताम् एष मित्रघ्नो विचारो मा विधीयताम् । इति ते वचनं श्रुत्वा किंकरास् तं निगृह्य च ॥ RKV_209.95 ॥ यत्र ते नरका घोरास्तत्र क्षेप्तुं गतास्ततः । ते तमादाय हि नरके घोरे रौरवसंज्ञिते ॥ RKV_209.96 ॥ चिक्षिपुस्तत्र पापिष्ठं क्षिप्ते रावो ऽभवन्महान् । नरकस्थितभूतेषु मोक्तव्यो नैष पापकृत् ॥ RKV_209.97 ॥ अस्य संस्पर्शनाद् एव pŬà शतगुणा भवेत् । यथा vyathÃsikëÂhaiÓca समिद्धैर्दहनात्मकैः ॥ RKV_209.98 ॥ भवति स्पर्शनात्तस्य किमेतेन कृतामलम् । यथा दुर्जनसंसर्गात् सुजनो याति लाघवम् ॥ RKV_209.99 ॥ सन्निधानात् तथास्याशु क्षते क्षारावसेचनम् । प्रसादः क्रियतामाशु नीयतां नरके ऽन्यतः ॥ RKV_209.100 // एवमुक्तास् ततस् तैस् तु गतास्ते त्वशुचिं प्रति । तत्र ते नारकाः सन्ति पूर्ववत्ते ऽपि चुक्रुशुः ॥ RKV_209.101 // एवं ते किंकराः सर्वे पर्यटन्नरकमण्डले । नरके ऽपि स्थितिस् तस्य नास्ति पापस्य दुर्मतेः ॥ RKV_209.102 // यदा तदा तु ते सर्वे तं गृह्य यमसन्निधौ । गत्वा निवेद्य तत्सर्वं यदुक्तं नारकैर्नरैः । नरके न स्थितिर्यस्य तस्य किं क्रियतां वद ॥ RKV_209.103 // यम उवाच: पापिष्ठ एष वै यातु योनिं तिर्यङ्निषेविताम् । कालं मुनिभिरुद्दिष्टः तिर्यग्योनिं प्रवेश्यताम् ॥ RKV_209.104 // एवमुक्ते तु वचने प्रजासंयमनेन च । स गतः कृमितां पापो विष्ठासु च पृथक्पृथक् ॥ RKV_209.105 // ततो ऽसौ दंशमशकान् पिपीलिकसमुद्भवान् । yÆkÃmatkuïakìhyÃæÓca गत्वा पक्षित्वम् आगतः ॥ RKV_209.106 // स्थावरत्वं गतः पश्चात् pëÃïatvaæ ततः परम् । सरीसृपानजगरवराहमृगहस्तिनः ॥ RKV_209.107 // वृकश्वानखरोष्ट्रांश्च सूकरीं ग्रामजातिकाम् । योनिम् आश्वतरीं प्राप्य तथा महिषसम्भवाम् ॥ RKV_209.108 // एताश्चान्याश्च बह्वीर्वै प्राप योनीः क्रमेण वै । स ता योनीरनुप्राप्य धुर्यो ऽभूद्भारवाहकः ॥ RKV_209.109 // स गृहे पार्थिवेशस्य धार्मिकस्य यशस्विनः । स दृष्ट्वा कार्त्तिकीं प्राप्तामेकदा नृपसत्तमः ॥ RKV_209.110 // पुरोहितं समाहूय ब्राह्मणांश्च तथा बहून् । न गृहे कार्त्तिकीं कुर्याद् एतन् मे बहुशः श्रुतम् ॥ RKV_209.111 // समेताः कुत्र यास्याम इति ब्रूत द्विजोत्तमाः । यो गृहे कार्त्तिकीं कुर्यात् स्नानदानादिवर्जितः ॥ RKV_209.112 // संवत्सरकृतात्पुण्यात् स बहिर्भवति श्रुतिः । तस्मात् सर्वप्रयत्नेन तीर्थं सर्वगुणान्वितम् ॥ RKV_209.113 // सहितास्तत्र गच्छामः स्नातुं दातुं च शक्तितः । एवमुक्ते तु वचने पार्थिवेन द्विजोत्तमाः ॥ RKV_209.114 // ऊचुः श्रेष्ठं नृपथेष्ठ रेवाया उत्तरे तटे । भारेश्वरेति विख्यातं मुक्तितीर्थं नृपोत्तम ॥ RKV_209.115 // तत्र यामो वयं सर्वे सर्वपापक्षयावहम् । एवमुक्तः स नृपतिर्गृहीत्वा प्रचुरं वसु ॥ RKV_209.116 // शकटं संभृतं कृत्वा तत्र युक्तः स धूर्वहः । यः कृत्वा मित्रहननं गोयोनिं समुपागतः ॥ RKV_209.117 // इत्थं स नर्मदातीरे सम्प्राप्तस्तीर्थमुत्तमम् । गत्वा चतुर्दशीदिने ह्युपवासकृतक्षणः ॥ RKV_209.118 // गत्वा स नर्मदातीरे नाम रुद्रेत्यनुस्मरन् । शुचिप्रदेशाच्च मृदं मन्त्रेणानेन गृह्यताम् ॥ RKV_209.119 // उद्धृतासि वराहेण रुद्रेण शतबाहुना । अहमप्युद्धरिष्यामि प्रजया बन्धनेन च ॥ RKV_209.120 // स एवं तां मृदं नीत्वा मुक्त्वा तीरे तथोत्तरे । ददर्श भास्करं पश्चान्मन्त्रेणानेन चालभेत् ॥ RKV_209.121 // अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरे । मृत्तिके हर मे पापं जन्मकोटिशतार्जितम् ॥ RKV_209.122 // तत एवं विगाह्यापो मन्त्रमेतमुदीरयेत् । त्वं नर्मदे पुण्यजले तवाम्भः शङ्करोद्भवम् ॥ RKV_209.123 // स्नानं प्रकुर्वतो मे ऽद्य पापं हरतु चार्जितम् । स स्नात्वानेन विधिना संतर्प्य पितृदेवताः ॥ RKV_209.124 // ययौ देवालयं पश्चाद् उपहारैः समन्वितः । भक्त्या संचिन्त्य सान्निध्ये शङ्करं लोकशङ्करम् ॥ RKV_209.125 // पुराणोक्तविधानेन पूजां समुपचक्रमे । पूजाचतुष्टयं देवि शिवरात्र्यां निगद्यते ॥ RKV_209.126 // संस्नाप्य प्रथमे यामे पञ्चगव्येन शङ्करम् । घृतेन पूरणं पश्चात्कृतं नृपवरेण तु ॥ RKV_209.127 // धूपदीपनैवेद्याद्यं संकल्प्य च यथाविधि । अर्घेणानेन देवेशं मन्त्रेणानेन शङ्करम् ॥ RKV_209.128 // नमस्ते देवदेवेश शम्भो परमकारण । गृहाणार्घमिमं देव संसाराघमपाकुरु ॥ RKV_209.129 // वित्तानुरूपतो दत्तं सुवर्णं मन्त्रकल्पितम् । अग्निर्हि देवाः सर्वे सुवर्णं च हुताशनात् ॥ RKV_209.130 // अतः सुवर्णदानेन प्रीताः स्युः सर्वदेवताः । तदर्घं सर्वदा दातुः प्रीतो भवतु शङ्करः ॥ RKV_209.131 // अनेन विधिना तेन पूजितः प्रथमे शिवः । यामे द्वितीये तु पुनः पूर्वोक्तविधिना चरेत् ॥ RKV_209.132 // स्नापयामास दुग्धेन गव्येन त्रिपुरान्तकम् । तंदुलैः पूरणं पश्चात्कृतं लिङ्गस्य शूलिनः ॥ RKV_209.133 // कृत्वा विधानं पूर्वोक्तं दत्तं वस्त्रयुगं सितम् । श्वेतवस्त्रयुगं यस्माच्छङ्करस्यातिवल्लभम् ॥ RKV_209.134 // प्रीतो भवति वै शम्भुर्दत्तेन श्वेतवाससा । यामं तृतीयं सम्प्राप्तं दृष्ट्वा नृपतिसत्तमः ॥ RKV_209.135 // देवं संस्नाप्य मधुना पूरणं चक्रिवांस् तिलैः । तिलद्रोणप्रदानं च कुर्यान्मन्त्रमुदीरयन् ॥ RKV_209.136 // तिलाः श्वेतास्तिलाः कृष्णाः सर्वपापहरास्तिलाः । तिलद्रोणप्रदानेनु संसारश्छिद्यतां मम ॥ RKV_209.137 // अनेन विधिना राजा यामिनीयामपूजनम् । अतिवाह्य विनोदेन ब्रह्मघोषेण जागरम् ॥ RKV_209.138 // चकार पूजनं शम्भोर्बहुपुण्यप्रसाधकम् । ये जागरे त्रिनेत्रस्य शिवरात्र्यां शिवस्थिताः ॥ RKV_209.139 // ते यां गतिं गताः पार्थ न तां गच्छन्ति यज्विनः । पापानि यानि कानि स्युः कोटिजन्मार्जितान्यपि ॥ RKV_209.140 // हरकेशवयोः स्नान्ति जागरे यान्ति संक्षयम् । यावन्तो निमिषा नृणां भवन्ति निशि जाग्रताम् ॥ RKV_209.141 // निमिषे निमिषे राजन्नश्वमेधफलं ध्रुवम् । उपवासपराणां च देवायतनवासिनाम् ॥ RKV_209.142 // शृण्वतां धर्ममाख्यानं ध्यायतां हरकेशवौ । न तां बहुसुवर्णेन क्रतुना गतिमाप्नुयुः ॥ RKV_209.143 // शिवरात्रिस्तिथिः पुण्या कार्त्तिकी च विशेषतः । रेवाया उत्तरं कूलं तीरं भारेश्वरेति च ॥ RKV_209.144 // जागृतश् चातिदुःखेन कथं पापं न हास्यति । इत्थंस जागरं कृत्वा शिवरात्र्यां नरेश्वरः ॥ RKV_209.145 // प्रभाते विमले गत्वा नर्मदातीरमुत्तमम् । स्नापितास् तेन ते सर्वे वाहनानि गजादयः ॥ RKV_209.146 // यैस्तु वाहैर्गतस् तीर्थं स्नातो ऽहं स्नापयामि तान् । तत्र मध्यस्थितः स्नातस् तिर्यक्त्वान्निर्गतो वणिक् ॥ RKV_209.147 // दानं ददौ तानुद्दिश्य किंचिच्छक्त्यनुरूपतः । तेन वाहकृताद्दोषान्मुक्तो भवति मानवः ॥ RKV_209.148 // अन्यथासौ कृतो लाभः कृतो व्रजति तान् प्रति । संस्नाप्य तं ततो राजा स्वयं स्नात्वा विधानतः ॥ RKV_209.149 // संतर्प्य पितृदेवांश्च कृत्वा श्राद्धं यथाविधि । कृत्वा पिण्डान्पितृभ्यश्च वृषमुत्सृज्य लक्षणम् ॥ RKV_209.150 // गत्वा देवालयं पश्चाद्देवं तीर्थोदकेन च । संस्नाप्य पञ्चगव्येन ततः पञ्चामृतेन च ॥ RKV_209.151 // सर्वौषधिजलेनैव ततः शुद्धोदकेन च । चन्दनेन सुगन्धेन समालभ्य च शङ्करम् ॥ RKV_209.152 // कुङ्कुमैश्च सकर्पूरैर्गन्धैश्च विविधैस्तथा । पुष्पौघैश्च sugandhìhyaiÓcaturthaæ लिङ्गपूरणम् ॥ RKV_209.153 // कृतं नृपवरेणात्र कुर्वता पूर्वकं विधिम् । गोदानं च कृतं पश्चाद् विधिदृष्टेन कर्मणा ॥ RKV_209.154 // धेनुके रुद्ररूपासि रुद्रेण परिनिर्मिता । अस्मिन्नगाधे संसारे पतन्तं मां समुद्धर ॥ RKV_209.155 // धेनुं स्वलंकृतां दद्याद् अनेन विधिना ततः । क्षमाप्य देवदेवेशं ब्राह्मणान् भोजयेद् बहून् ॥ RKV_209.156 // षड्विधैर् भोजनैर् भक्ष्यैर् वासोभिस् तान् समर्चयेत् । दक्षिणाभिर्विचित्राभिः पूजयित्वा क्षमापयेत् ॥ RKV_209.157 // स स्वयं बुभुजे पश्चात् परिवारसमन्वितः । तामेव रजनीं तत्र न्यवसज्जगतीपतिः ॥ RKV_209.158 // तस्य तत्रोषितस्यैवं निशीथे ऽथ नरेश्वर । आकाशे सो ऽति शुश्राव दिव्यवाणीसमीरितम् ॥ RKV_209.159 // वागुवाच: राजन्समं ततो लोके फलं भवति साम्प्रतम् । संसारसागरे ह्यत्र पतितानां दुरात्मनाम् ॥ RKV_209.160 // यदि संनिधिमात्रेण फलं तत्रोच्यते कथम् । यदि शंतनुवंशस्य तत्रोन्मादकरं भवेत् ॥ RKV_209.161 // य एष त्वद्गृहे वोढा ह्यतिभारधुरंधरः । अनेन मित्रहननं पापं विश्वासघातनम् ॥ RKV_209.162 // कृतं जन्मसहस्राणामतीते परिजन्मनि । गतेन पाप्मनात्मानं नरकेषु च संस्थितिः ॥ RKV_209.163 // ततो योनिसहस्रेषु गतिस्तिर्यक्षु चैव हि । गोयोनिं समनुप्राप्तस्त्वद्गृहे स सुदुर्मतिः ॥ RKV_209.164 // स्नापितश्च त्वया तीर्थे ह्यस्मिन् पर्वसमागमे । दृष्ट्वा पूजां त्वया कॢप्तां कृता जागरणक्रिया ॥ RKV_209.165 // तेन निष्कल्मषो जातो मुक्त्वा देहं तवाग्रतः । स्वर्गं प्रति विमानस्थः सोऽद्य राजन्गमिष्यति ॥ RKV_209.166 // श्रीमार्कण्डेय उवाच: एवमुक्ते निपतितो धुर्यः प्राणैर्व्ययुज्यत । vimÃnavaramÃrƬhastatk«aïÃtsamad­Óyata // RKV_209.167 // स तं प्रणम्य राजेन्द्रम् उवाच प्रहसन्निव ॥ RKV_209.168 // वृष उवाच: भोभो नृपवरश्रेष्ठ तीर्थमाहात्म्यमुत्तमम् । यत्र चास्मद्विधस्तीर्थे मुच्यते पातकैर्नरः । मया ज्ञातमशेषेण मत्समो नास्ति पातकी ॥ RKV_209.169 // अतः परं किं तु कुर्यां परं तीर्थानुकीर्तनम् । भवान्माता भवन्भ्राता भवांश्चैव पितामहः ॥ RKV_209.170 // क्षन्तव्यं प्रणतो ऽस्म्यद्य यस्मिंस्तीर्थे हि मादृशाः । गतिमीदृग्विधां यान्ति न जाने तव का गतिः ॥ RKV_209.171 // समाराध्य महेशानं सम्पूज्य च यथाविधि । का गतिस्तव saæbhëyà देह्यनुज्ञां मम प्रभो ॥ RKV_209.172 // त्वरयन्ति च मां ह्येते दिविस्थाः प्रणयाद्गणाः । स्वस्त्यस्तु ते गमिष्यामीत्युक्त्वा सो ऽन्तर्दधे क्षणात् ॥ RKV_209.173 // श्रीमार्कण्डेय उवाच: गते चादर्शनं तत्र स राजा विस्मयान्वितः । तीर्थमाहात्म्यमतुलं वर्णयन्स्वपुरं गतः ॥ RKV_209.174 // इत्थंभूतं हि तत्तीर्थं नर्मदायां व्यवस्थितम् । सर्वपापक्षयकरं सर्वदुःखघ्नमुत्तमम् ॥ RKV_209.175 // उपपापानि नश्यन्ति स्नानमात्रेण भारत । कार्त्तिकस्य चतुर्दश्याम् उपवासपरायणः ॥ RKV_209.176 // चतुर्धा पूरयेल्लिङ्गं तस्य पुण्यफलं शृणु । ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥ RKV_209.177 // महापापानि चत्वारि चतुर्भिर्यान्ति संक्षयम् । सो ऽश्वमेधस्य यज्ञस्य लभते फलमुत्तमम् ॥ RKV_209.178 // कार्त्तिके शुक्लपक्षस्य चतुर्दश्यामुपोषितः । स्वर्णदानाच्च तत्तीर्थे यज्ञस्य लभते फलम् ॥ RKV_209.179 // अष्टम्यां वा चतुर्दश्यां वैशाखे मासि पूर्ववत् । दीपं पिष्टमयं कृत्वा पित्ःन् सर्वान् विमोक्षयेत् ॥ RKV_209.180 // तत्र यद्दीयते दानमपि वालाग्रमात्रकम् । तदक्षयफलं सर्वमेवमाह महेश्वरः ॥ RKV_209.181 // भारभूत्यां मृतानां तु नराणां भावितात्मनाम् । अनिवर्तिका गती राजञ्छिवलोकान् निरन्तरम् ॥ RKV_209.182 // अथवा लोकवृत्त्यर्थं मर्त्यलोकं जिगीषति । साङ्गवेदज्ञविप्राणां जायते विमले कुले ॥ RKV_209.183 // धनधान्यसमायुक्तो वेदविद्यासमन्वितः । सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ RKV_209.184 // पुनस्तत्तीर्थमासाद्य ह्यक्षयं पदमाप्नुयात् ॥ RKV_209.185 // एतत्पुण्यं पापहरं कथितं ते नृपोत्तम । भारतेदं महाख्यानं शृणु चैव ततः परम् ॥ RKV_209.186 // || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भारभूतितीर्थमाहात्म्यवर्णनं नाम नवाधिकद्विशततमो ऽध्यायः ॥ RKV अध्याय 210 श्रीमार्कण्डेय उवाच: तस्यैवानन्तरं तात पुङ्खिलं तीर्थमुत्तमम् । तत्र तीर्थे पुरा पुङ्खः पार्थ सिद्धिमुपागतः ॥ RKV_210.1 ॥ जामदग्न्यो महातेजाः क्षत्रियान्तकरः प्रभुः । तपः कृत्वा सुविपुलं नर्मदोत्तरतीरभाक् ॥ RKV_210.2 ॥ ततः प्रभृति विख्यातं पुङ्खतीर्थं नरेश्वर । तत्र तीर्थे तु यः स्नात्वा ह्याराध्य परमेश्वरम् ॥ RKV_210.3 ॥ इहलोके बलैर्युक्तः परे मोक्षमवाप्नुयात् । देवान्पित्ःन् समभ्यर्च्य पित्ःणाम् अनृणी भवेत् ॥ RKV_210.4 ॥ तत्र तीर्थे नरो यस्तु प्राणत्यागं करोति वै । अनिवर्तिका गतिस् तस्य रुद्रलोकाद् असंशयम् ॥ RKV_210.5 ॥ तत्र तीर्थे नरः स्नात्वा हयमेधफलं लभेत् ॥ RKV_210.6 ॥ तत्र तीर्थे नरो यस्तु ब्राह्मणान् भोजयेन् नृप । एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ॥ RKV_210.7 ॥ तत्र तीर्थे तु यः कश्चित् पूजयेद् वृषभध्वजम् । वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥ RKV_210.8 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पुङ्खिलतीर्थमाहात्म्यवर्णनं नाम दशोत्तरद्विशततमो ऽध्यायः ॥ RKV अध्याय 211 श्रीमार्कण्डेय उवाच: आश्चर्यभूतं लोकस्य देवदेवेन यत्कृतम् । तत्ते सर्वं प्रवक्ष्यामि नर्मदातटवासिनाम् ॥ RKV_211.1 ॥ द्विजान् सुकृत्पणान् देवः कुष्ठी भूत्वा ययाच ह । श्राद्धकाले तु सम्प्राप्ते रक्तगन्धानुलेपनः ॥ RKV_211.2 ॥ स्रवद्बुद्बुदगात्रस्तु मक्षिकाकृमिसंवृतः । दुश्चर्मा दुर्मुखो गन्धी प्रस्खलंश्च पदे पदे ॥ RKV_211.3 ॥ ब्राह्मणावसथं गत्वा स्खलन्द्वारे ऽब्रवीद् इदम् । भोभो गृहपते त्वद्य ब्राह्मणैः सह भोजनम् ॥ RKV_211.4 ॥ त्वद्गृहे कर्तुम् इच्छामि ह्येभिः सह सुसंस्कृतम् । ततस्तं ब्रह्माणं दृष्ट्वा यजमानसमन्विताः ॥ RKV_211.5 ॥ स्रवन्तं सर्वगात्रेषु धिग् धिग् इत्येवम् अब्रुवन् । निर्गच्छस्वाशु दुर्गन्ध गृहाच्छीघ्रं द्विजाधम ॥ RKV_211.6 ॥ अभोज्यमेतत्सर्वेषां दर्शनात् तव सत्कृतम् । एवमेव तथेत्युक्त्वा देवदेवो महेश्वरः ॥ RKV_211.7 ॥ जगामाकाशममलं दृश्यमानो द्विजोत्तमैः । गते चादर्शनं देवे स्नात्वाभ्युक्ष्य समन्ततः ॥ RKV_211.8 ॥ भुञ्जते ऽस्म द्विजा राजन्यावत् पात्रे पृथक्पृथक् । यत्रयत्र च पश्यन्ति तत्रतत्र कृमिर्बहुः ॥ RKV_211.9 ॥ दृष्ट्वा विस्मयमापन्नाः सर्वे किमिति चाब्रुवन् । ततः कश्चिद् उवाचेदं ब्राह्मणो गुणवानजः ॥ RKV_211.10 ॥ योगीन्द्रः शङ्कया तत्र बहुविप्रसमागमे । यो ऽत्र पूर्वं समायातः स योगी परमेश्वरः ॥ RKV_211.11 ॥ तस्येदं krŬitaæ मन्ये भर्त्सितस्य विपाकजम् । फलं भवति नान्यस्य ह्यतिथेः शास्त्रनिश्चयात् ॥ RKV_211.12 ॥ सम्पूज्य परमात्मा वै ह्यतिथिश्च विशेषतः । श्राद्धकाले तु सम्प्राप्तम् अतिथिं यो न पूजयेत् ॥ RKV_211.13 ॥ पिशाचा राक्षसास्तस्य तद्विलुम्पन्त्यसंशयम् । रूपान्वितं विरूपं वा मलिनं मलिनाम्बरम् ॥ RKV_211.14 ॥ योगीन्द्रं श्वपचं वापि अतिथिं न विचारयेत् । तच्छ्रुत्वा वचनं तस्य यजमानपुरोगमाः ॥ RKV_211.15 ॥ ब्राह्मणा द्विजमन्वेष्टुं धाविताः सर्वतोदिशम् । तावत् कथंचित् केनापि गहनं वनमाश्रितः ॥ RKV_211.16 ॥ दृष्टो दृष्ट इति प्रोक्तं तेन ते सर्व आगताः । ततः पश्यन्ति तं विप्रं स्थाणुवन्निश्चलं स्थितम् ॥ RKV_211.17 ॥ क्रन्दते न चलति स्पन्दते न च पश्यति । जल्पन्ति करुणं केचित् स्तुवन्ति च तथापरे ॥ RKV_211.18 ॥ वाग्भिः सततम् इष्टाभिः स्तूयमानस्त्रिलोचनः । क्षुधार्दितानां देवेश ब्राह्मणानां विशेषतः । विनष्टमन्नं सर्वेषां पुनः संकर्तुम् अर्हसि ॥ RKV_211.19 ॥ श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिर । परया कृपया देवः प्रसन्नस् तान् उवाच ह ॥ RKV_211.20 ॥ मया प्रसन्नेन महानुभावास्तदेव वो ऽन्नं विहितं सुधेव । भुञ्जन्तु विप्राः सह बन्धुभृत्यैर् अर्चन्तु नित्यं मम मण्डलं च ॥ RKV_211.21 ॥ ततश्चायतनं पार्थ देवदेवस्य शूलिनः । मुण्डिनामेति विख्यातं सर्वपापहरं शुभम् । कार्त्तिक्यां तु विशेषेण गयातीर्थेन तत्समम् ॥ RKV_211.22 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मुण्डितीर्थमाहात्म्यवर्णनं नामैकादशोत्तरद्विशततमो ऽध्यायः ॥ RKV अध्याय 212 श्रीमार्कण्डेय उवाच: अथान्यत् सम्प्रवक्ष्यामि देवस्य चरितं महत् । श्रुतमात्रेण येनाशु सर्वपापैः प्रमुच्यते ॥ RKV_212.1 ॥ भिक्षुरूपं परं कृत्वा देवदेवो महेश्वरः । एकशालां गतो ग्रामं भिक्षार्थी क्षुत्पिपासितः ॥ RKV_212.2 ॥ अक्षसूत्रोद्यतकरो भस्मगुण्ठितविग्रहः । स्फुरत्त्रिशूलो विश्वेशो जटाकुण्डलभूषितः ॥ RKV_212.3 ॥ कृत्तिवासा महाकायो महाहिकृतभूषणः । वादयन्वै डमरुकं डिण्डिमप्रतिमं शुभम् ॥ RKV_212.4 ॥ कपालपाणिर्भगवान्बालकैर् बहुभिर् वृतः । क्वचिद्गायन्हसंश्चैव नृत्यन्वदन् क्वचित् क्वचित् ॥ RKV_212.5 ॥ यत्र यत्र गृहे देवो लीलया डिण्डमं न्यसेत् । भाराक्रान्तं गृहं पार्थ तत्रतत्र विनश्यति ॥ RKV_212.6 ॥ एवं सम्प्रचरन् देवो वेष्टितो बहुभिर् जनैः । दृश्यादृश्येन रूपेण निर्जगाम बहिः प्रभुः ॥ RKV_212.7 ॥ इतश्चेतश्च धावन्तं न पश्यन्ति यदा जनाः । विस्मितास्ते स्थिताः शम्भुर्भविष्यति ततो ऽस्तुवन् ॥ RKV_212.8 ॥ तेषां तु स्तुवतां भक्त्या शङ्करं जगतां पतिम् । डिण्डिरूपो हि भगवांस्तदासौ प्रत्यदृश्यत ॥ RKV_212.9 ॥ तदाप्रभृति देवेशो डिण्डिमेश्वर उच्यते । दर्शनात् स्पर्शनाद् राजन् सर्वपापैः प्रमुच्यते ॥ RKV_212.10 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एकशालडिण्डिमेश्वरतीर्थमाहात्म्यवर्णनं नाम द्वादशोत्तरद्विशततमो ऽध्यायः ॥ RKV अध्याय 213 श्रीमार्कण्डेय उवाच: पुनर् अन्यत् प्रवक्ष्यामि देवस्य चरितं महत् । श्रुतमात्रेण येनैव सर्वपापैः प्रमुच्यते ॥ RKV_213.1 ॥ अबालो बालरूपेण ग्रामण्यैर् बालकैः सह । आमलैः krŬate शम्भुस्तत्ते वक्ष्यामि भारत ॥ RKV_213.2 ॥ सर्वैस्तैर् आमलाः क्षिप्ता ये ते देवेन पाण्डव । आनीतास्तत्क्षणादेव ततः पश्चात् क्षिपेद्धरः ॥ RKV_213.3 ॥ यावद्गत्वा दिशो दिग्भ्य आगच्छन्ति पृथक्पृथक् । तावत्तमामलं भूतं पश्यन्ति परमेश्वरम् ॥ RKV_213.4 ॥ तृतीये चैव यत्कर्म देवदेवस्य धीमतः । स्थानानां परमं स्थानम् आमलेश्वरमुत्तमम् ॥ RKV_213.5 ॥ तेन पूजितमात्रेण प्राप्यते परमं पदम् ॥ RKV_213.6 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आमलेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रयोदशोत्तरद्विशततमो ऽध्यायः ॥ RKV अध्याय 214 श्रीमार्कण्डेय उवाच: चतुर्थं सम्प्रवक्ष्यामि देवस्य चरितं महत् । श्रुतमात्रेण येनैव सर्वपापैः प्रमुच्यते ॥ RKV_214.1 ॥ कपाली कान्थिको भूत्वा यथा स व्यचरन्महीम् । पिशाचैर् राक्षसैर् भूतैर् डाकिनीयोगिनीवृतः ॥ RKV_214.2 ॥ भैरवं रूपमास्थाय प्रेतासनपरिग्रहः । त्रैलोक्यस्याभयं दत्त्वा चचार विपुलं तपः ॥ RKV_214.3 ॥ ëìhÅ तु कृता तत्र hyëìhÅnÃma विश्रुतम् । कन्था मुक्ता ततो ऽन्यत्र देवेन परमेष्ठिना ॥ RKV_214.4 ॥ तदाप्रभृति राजेन्द्र स कन्थेश्वर उच्यते । तस्य दर्शनमात्रेण ह्यश्वमेधफलं लभेत् ॥ RKV_214.5 ॥ देवो मार्गे पुनस्तत्र भ्रमते च यदृच्छया । विक्रीणाति बलाकारो दृष्ट्वा चोक्तो हरेण तु ॥ RKV_214.6 ॥ यदि भद्र न चेत्कोपं करोषि मयि साम्प्रतम् । बलाभिर्भर मे लिङ्गं ददामि बहु ते धनम् ॥ RKV_214.7 ॥ एवमुक्तो ऽथ देवेन स वणिग्लोभमोहितः । योजयामास बलका लिङ्गे चोत्तममध्यमान् ॥ RKV_214.8 ॥ तावद्यावत्क्षयं सर्वे गताः काले सुसंचिताः । स्थितं समुन्नतं लिङ्गं दृष्ट्वा शोकमुपागमत् ॥ RKV_214.9 ॥ कृत्वा तु खण्डखण्डानि स देवः परमेश्वरः । उवाच प्रहसन्वाक्यं तं दृष्ट्वा गतसाध्वसम् ॥ RKV_214.10 ॥ न च मे पूरितं लिङ्गं यास्यामि यदि मन्यसे । ददामि तत्र वित्तं ते यदि लिङ्गं प्रपूरितम् ॥ RKV_214.11 ॥ वणिगुवाच: अधन्यः कृतपुण्यो ऽहं निग्राह्यः परमेश्वर । तव प्रियम् अकुर्वाणः शोचिष्ये शाश्वतीः समाः ॥ RKV_214.12 ॥ एतच्छ्रुत्वा वचस् तस्य वणिक्पुत्रस्य भारत । असंक्षयं धनं दत्त्वा स्थितस् तत्र महेश्वरः ॥ RKV_214.13 ॥ तदा प्रभृति राजेन्द्र बलाकैरिव भूषितम् । प्रत्ययार्थं स्थितं लिङ्गं लोकानुग्रहकाम्यया ॥ RKV_214.14 ॥ देवेन रचितं पार्थ krŬayà सुप्रतिष्ठितम् । देवमार्गम् इति ख्यातं त्रिषु लोकेषु विश्रुतम् । पश्यन् प्रपूजयन् वापि सर्वपापैः प्रमुच्यते ॥ RKV_214.15 ॥ देवमार्गे तु यो गत्वा पूजयेद् बलाकेश्वरम् । पञ्चायतनमासाद्य रुद्रलोकं स गच्छति ॥ RKV_214.16 ॥ देवमार्गे मृतानां तु नराणां भावितात्मनाम् । न भवेत् पुनरावृत्ती रुद्रलोकात् कदाचन ॥ RKV_214.17 ॥ देवमार्गस्य माहात्म्यं भक्त्या श्रुत्वा नरोत्तम । मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ RKV_214.18 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीकपालतीर्थमाहात्म्यवर्णनं नाम चतुर्दशोत्तरद्विशततमो ऽध्यायः ॥ RKV अध्याय 215 श्रीमार्कण्डेय उवाच: शृङ्गितीर्थं ततो गच्छेन् मोक्षदं सर्वदेहिनाम् । मृतानां तत्र राजेन्द्र मोक्षप्राप्तिर्न संशयः ॥ RKV_215.1 ॥ तत्रैव पिण्डदानेन पित्ःणाम् अनृणो भवेत् । तेन पुण्येन पूतात्मा लभेद् गाणेश्वरीं गतिम् ॥ RKV_215.2 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शृङ्गितीर्थमाहात्म्यवर्णनं नाम पञ्चदशोत्तरद्विशततमो ऽध्यायः ॥ RKV अध्याय 216 श्रीमार्कण्डेय उवाच: अषाढीतीर्थम् आगच्छेत् ततो भूपालनन्दन । कामिकं रूपमास्थाय स्थितो यत्र महेश्वरः ॥ RKV_216.1 ॥ चातुर्युगम् इदं तीर्थं सर्वतीर्थेष्वनुत्तमम् । तत्र स्नात्वा नरो राजन् रुद्रस्यानुचरो भवेत् ॥ RKV_216.2 ॥ तत्र तीर्थे तु यः कश्चित् कुरुते प्राणमोक्षणम् । अनिवर्तिका गतिस्तस्य रुद्रलोकाद् असंशयम् ॥ RKV_216.3 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अषाढीतीर्थमाहात्म्यवर्णनं नाम षोडशोत्तरद्विशततमो ऽध्यायः ॥ RKV अध्याय 217 श्रीमार्कण्डेय उवाच: एरण्डीसङ्गमं गच्छेत् सुरासुरनमस्कृतम् । तत्तु तीर्थं महापुण्यं महापातकनाशनम् ॥ RKV_217.1 ॥ उपवासपरो भूत्वा नियतेन्द्रियमानसः । तत्र स्नात्वा विधानेन मुच्यते ब्रह्महत्यया ॥ RKV_217.2 ॥ तत्र तीर्थे तु यो भक्त्या प्राणत्यागपरो भवेत् । अनिवर्तिका गतिस् तस्य रुद्रलोकाद् असंशयम् ॥ RKV_217.3 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीतीर्थमाहात्म्यवर्णनं नाम सप्तदशोत्तरद्विशततमो ऽध्यायः ॥ RKV अध्याय 218 श्रीमार्कण्डेय उवाच: ततो गच्छेद्धराधीश तीर्थं परमशोभनम् । जमदग्निरिति ख्यातं यत्र सिद्धो जनार्दनः ॥ RKV_218.1 ॥ युधिष्ठिर उवाच: कथं सिद्धो द्विजश्रेष्ठ वासुदेवो जगद्गुरुः । मानुषं रूपमास्थाय लोकानां हितकाम्यया ॥ RKV_218.2 ॥ एतत्सर्वं यथान्यायं देवदेवस्य चक्रिणः । चरितं श्रोतुम् इच्छामि कथ्यमानं त्वयानघ ॥ RKV_218.3 ॥ श्रीमार्कण्डेय उवाच: आसीत्पूर्वं महाराज हैहयाधिपतिर्महान् । कार्तवीर्य इति ख्यातो राजा बाहुसहस्रवान् ॥ RKV_218.4 ॥ हस्त्यश्वरथसम्पन्नः सर्वशस्त्रभृतां वरः । वेदविद्याव्रतस्नातः सर्वभूताभयप्रदः ॥ RKV_218.5 ॥ माहिष्मत्याः पतिः श्रीमान्राजा ह्यक्षौहिणीपतिः । स कदाचिन्मृगान्हन्तुं निर्जगाम महाबलः ॥ RKV_218.6 ॥ बहुभिर् दिवसैः प्राप्तो भृगुकच्छमनुत्तमम् । जमदग्निर् महातेजा यत्र तिष्ठति तापसः ॥ RKV_218.7 ॥ रेणुकासहितः श्रीमान्सर्वभूताभयप्रदः । तस्य पुत्रो ऽभवद्रामः साक्षान्नारायणः प्रभुः ॥ RKV_218.8 ॥ सर्वक्षत्रगुणैर्युक्तो ब्रह्मविद्ब्राह्मणोत्तमः । तोषयन्परया भक्त्या पितरौ परमार्थवत् ॥ RKV_218.9 ॥ तं तदा चार्जुनं दृष्ट्वा जमदग्निः प्रतापवान् । चरन्तं मृगयां गत्वा ह्यातिथ्येन न्यमन्त्रयत् ॥ RKV_218.10 ॥ तथेति चोक्त्वा स नृपः सभृत्यबलवाहनः । जगाम चाश्रमं पुण्यमृषेस्तस्य महात्मनः ॥ RKV_218.11 ॥ तत्क्षणाद् एव सम्पन्नं श्रिया परमया वृतम् । विस्मयं परमं तत्र दृष्ट्वा राजा जगाम ह ॥ RKV_218.12 ॥ गतमात्रस्तु सिद्धेन परमान्नेन भोजितः । सभृत्यबलवान्राजा ब्राह्मणेन यदृच्छया । किमेतद् इति पप्रच्छ कारणं शक्तिमेव च ॥ RKV_218.13 ॥ कामधेनोः प्रभावं तं ज्ञात्वा प्राह ततो द्विजम् । दक्षिणां देहि मे विप्र कल्मषां धेनुमुत्तमाम् ॥ RKV_218.14 ॥ शतं शतसहस्राणाम् अयुतं नियुतं परम् । भूषितानां च धेनूनां ददामि तव चार्बुदम् ॥ RKV_218.15 ॥ जमदग्निर् उवाच: अयुतैः प्रयुतैर् नाहं शतकोटिभिरुत्तमाम् । कामधेनुमिमां तात न दद्मि प्रतिगम्यताम् ॥ RKV_218.16 ॥ एवमुक्तः स राजेन्द्रस् तेन विप्रेण भारत । क्रोधसंरक्तनयन इदं वचनमब्रवीत् ॥ RKV_218.17 ॥ यस्येदृशः कामचारो मय्यपि द्विजपांसन । अहं ते पश्यतस्तस्मान्नयामि सुरभिं गृहात् ॥ RKV_218.18 ॥ द्विज उवाच: कः krŬati सरोषेण निर्भयो हि महाहिना । मृत्युदृष्टोतरेणापि मम धेनुं नयेत यः ॥ RKV_218.19 ॥ एवमुक्त्वा महादण्डं ब्रह्मदण्डमिवापरम् । गृहीत्वा परमक्रुद्धो जमदग्निरुवाच ह ॥ RKV_218.20 ॥ यस्यास्ति शक्तिस्तेजो वा क्षत्रियस्य कुलाधमः । धेनुं नयतु मे सद्यः क्षीणायुः सपरिच्छदः ॥ RKV_218.21 ॥ एतच्छ्रुत्वा वचः क्रूरं हैहयः शतशो वृतः । धावमानः क्षितितले ब्रह्मदण्डहतो ऽपतत् ॥ RKV_218.22 ॥ हुंकृतेन ततो धेन्वाः खड्गपाशासिपाणयः । निर्गच्छन्तः प्रदृश्यन्ते कल्मषायाः सहस्रशः ॥ RKV_218.23 ॥ नासापुटाग्राद्रोमाग्रात्किराता मागधा गुदात् । रन्ध्रान्तरेषु चोत्पन्नाः शतशो ऽथ सहस्रशः ॥ RKV_218.24 ॥ एवमन्यो ऽन्यमाहत्य हैहयष्टङ्कणान्दहन् । विनाशं सह विप्रेण गता ह्यर्जुनतेजसा ॥ RKV_218.25 ॥ कार्तवीर्यो जयं लब्ध्वा संख्ये हत्वा द्विजोत्तमम् । जगाम स्वां पुरीं हृष्टः कृतान्तवशमोहितः ॥ RKV_218.26 ॥ ततस्त्वरान्वितः प्राप्तः पश्चाद्रामो गते रिपौ । आक्रन्दमानां जननीं ददर्श पितुरन्तिके ॥ RKV_218.27 ॥ राम उवाच: केनेदमात्मनाशाय ह्यज्ञानात् साहसं कृतम् । मम तातं जिघांसुर्यो द्रष्टुं मृत्युमिहेच्छति ॥ RKV_218.28 ॥ ततः सा रामवाक्येन गतसत्त्वेव विह्वला । उदरं करयुग्मेन tìayantÅ ह्युवाच तम् ॥ RKV_218.29 ॥ अर्जुनेन नृशंसेन क्षत्रियैर् अपरैः सह । इहागत्य पिता तेन निहतो बाहुशालिना ॥ RKV_218.30 ॥ तं पश्य निहतं तातं गतासुं गतचेतसम् । संस्कृत्य विधिवत्पुत्र तर्पयस्व यथातथम् ॥ RKV_218.31 ॥ एतच्छ्रुत्वा स वचनं जननीम् अभिवाद्य ताम् । प्रतिज्ञाम् अकरोद् यां तां शृणुष्व च नराधिप ॥ RKV_218.32 ॥ त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रियकुलान्वयाम् । स्नात्वा च तेषाम् असृजा तर्पयिष्यामि ते पतिम् ॥ RKV_218.33 ॥ तस्यापि परशुना बाहून् कार्तवीर्यस्य दुर्मतेः । छित्त्वा पास्यामि रुधिरमिति सत्यं शृणुष्व मे ॥ RKV_218.34 ॥ एवं प्रतिज्ञां कृत्वासौ जामदग्न्यः प्रतापवान् । क्रोधेन महताविष्टः संस्कृत्य पितरं ततः ॥ RKV_218.35 ॥ माहिष्मतीं पुरीं रामो जगाम क्रोधमूर्छितः । छित्त्वा बाहुवनं तस्य हत्वा तं क्षत्रियाधमम् ॥ RKV_218.36 ॥ जगाम क्षत्रियान्ताय पृथिवीम् अवलोकयन् । सप्तद्वीपार्णवयुतां सशैलवनकाननाम् ॥ RKV_218.37 ॥ पूर्वतः पश्चिमामाशां दक्षिणोत्तरतः कुरून् । समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥ RKV_218.38 ॥ स तेषु रुधिराम्भस्तु ह्रदेषु क्रोधमूर्छितः । पित्ःन् संतर्पयामास रुधिरेणेति नः श्रुतम् ॥ RKV_218.39 ॥ अथर्चीकादय उपेत्य पितरो ब्राह्मणर्षभम् । तं क्षमस्वेति जगदुस् ततः स विरराम ह ॥ RKV_218.40 ॥ तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् । समं तपं चक्रम् इति पुण्यं तत्परिकीर्तितम् ॥ RKV_218.41 ॥ निवर्त्य कर्मणस्तस्मात् पित्ःन् प्रोवाच पाण्डव । रामः परमधर्मात्मा यदिदं रुधिरं मया ॥ RKV_218.42 ॥ क्षिप्तं पञ्चसु तीर्थेषु तद्भूयात् तीर्थमुत्तमम् । तथेत्युक्त्वा तु ते सर्वे पितरो ऽदृश्यतां गताः ॥ RKV_218.43 ॥ एवं रामस्य संसर्गो देवमार्गे युधिष्ठिर । सर्वपापक्षयकरो दर्शनात्स्पर्शनान् नृणाम् ॥ RKV_218.44 ॥ रेणुकाप्रत्ययार्थाय अद्यापि पितृदेवताः । दृश्यन्ते देवमार्गस्थाः सर्वपापक्षयंकराः ॥ RKV_218.45 ॥ तत्र तीर्थे तु राजेन्द्र नर्मदोदधिसङ्गमे । स्थानं कृत्वा विधानेन मुच्यन्ते पातकैर्नराः ॥ RKV_218.46 ॥ कुशाग्रेणापि कौन्तेय न स्पृष्टव्यो महोदधिः । अनेन तत्र मन्त्रेण स्नातव्यं नृपसत्तम ॥ RKV_218.47 ॥ नमस्ते विष्णुरूपाय नमस्तुभ्यम् अपां पते । सान्निध्यं कुरु देवेश सागरे लवणाम्भसि । इति स्पर्शनमन्त्रः ॥ RKV_218.48 ॥ अग्निश्च तेजो मृडया च देहे रेतो ऽथ विष्णुरमृतस्य नाभिः । एतद् ब्रुवन् पाण्डव सत्यवाक्यं ततो ऽवगाहेत पतिं नदीनाम् ॥ RKV_218.49 ॥ पञ्चरत्नसमायुक्तं फलपुष्पाक्षतैर्युतम् । मन्त्रेणानेन राजेन्द्र दद्यादर्घं महोदधेः ॥ RKV_218.50 ॥ सर्वरत्ननिधानस्त्वं सर्वरत्नाकराकरः । सर्वामरप्रधानेश गृहाणार्घं नमो ऽस्तु ते । इत्यर्घमन्त्रः ॥ RKV_218.51 ॥ आ जन्मजनितात् पापान्मामुद्धर महोदधे । याह्यर्चितो रत्ननिधे पर्वतान् पार्वणोत्तम । इति विसर्जनमन्त्रः ॥ RKV_218.52 ॥ को ऽपरः सागराद्देवात्स्वर्गद्वारविपाटन । तत्र सागरपर्यन्तं महातीर्थमनुत्तमम् ॥ RKV_218.53 ॥ जामदग्न्येन रामेण तत्र देवः प्रतिष्ठितः । यत्र देवाः सगन्धर्वा मुनयः सिद्धचारणाः ॥ RKV_218.54 ॥ उपासते विरूपाक्षं जमदग्निम् अनुत्तमम् । रेणुकां चैव ये देवीं पश्यन्ति भुवि मानवाः ॥ RKV_218.55 ॥ प्रियवासे शिवे लोके वसन्ति कालमीप्सितम् । तत्र स्नात्वा नरो राजंस्तर्पयन्पितृदेवताः ॥ RKV_218.56 ॥ तारयेन् नरकाद्घोरात् कुलानां शतमुत्तरम् । स्नात्वा दत्त्वात्र सहिताः श्रुत्वा वै भक्तिपूर्वकम् ॥ RKV_218.57 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे जामदग्न्यतीर्थमाहात्म्यवर्णनं nÃmëÂÃdaÓÃdhikadviÓatatamo ऽध्यायः ॥ RKV अध्याय 219 श्रीमार्कण्डेय उवाच: नर्मदादक्षिणे कूले तीर्थं कोटीश्वरं परम् । यत्र स्नानं च दानं च सर्वं कोटिगुणं भवेत् ॥ RKV_219.1 ॥ तत्र देवाः सगन्धर्वा ऋषयो ये तथामलाः । कोटितीर्थे परां सिद्धिं सम्प्राप्ता भुवि दुर्लभाम् ॥ RKV_219.2 ॥ स्थापितश्च महादेवस्तत्र कोटीश्वरो नृप । तं दृष्ट्वा देवदेवेशं सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ RKV_219.3 ॥ तत्र तीर्थे तु यत्किंचिच्छुभं वा यदि वाशुभम् । क्रियते तन्नृपश्रेष्ठ सर्वं कोटिगुणं भवेत् ॥ RKV_219.4 ॥ तत्र दक्षिणमार्गस्था ये केचिन्मुनिसत्तमाः । सिद्धा मृताः पदं यान्ति पितृलोकं ध्रुवं हि ते ॥ RKV_219.5 ॥ उत्तरं नर्मदाकूलं ये श्रेष्ठा मुनिपुंगवाः । देवलोकं गताः पूर्वमिति शास्त्रस्य निश्चयः ॥ RKV_219.6 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नामैकोनविंशदधिकद्विशततमो ऽध्यायः ॥ RKV अध्याय 220 श्रीमार्कण्डेय उवाच: ततो गच्छेद्धराधीश लोटणेश्वरम् उत्तमम् । उत्तरे नर्मदाकूले सर्वपातकनाशनम् ॥ RKV_220.1 ॥ तत्क्षणादेव तत्सर्वं सप्तजन्मार्जितं त्वघम् । नश्यते देवदेवस्य दर्शनादेव तन्नृप ॥ RKV_220.2 ॥ बाल्यात्प्रभृति यत्पापं यौवने चापि यत्कृतम् । तत्सर्वं विलयं याति देवदेवस्य दर्शनात् ॥ RKV_220.3 ॥ युधिष्ठिर उवाच: आश्चर्यभूतं लोकेषु नर्मदाचरितं महत् । त्वया वै कथितं विप्र सकलं पापनाशनम् ॥ RKV_220.4 ॥ यदेकं परमं तीर्थं सर्वतीर्थफलप्रदम् । श्रोतुमिच्छामि तत्सर्वं दयां कृत्वा वदाशु मे ॥ RKV_220.5 ॥ ये केचिद् दुर्लभाः प्रश्नास्त्रिषु लोकेषु सत्तम । त्वत्प्रसादेन ते सर्वे श्रुता मे सह बान्धवैः ॥ RKV_220.6 ॥ एतमेकं परं प्रश्नं सर्वप्रश्नविदां वर । श्रुत्वाहं त्वत्प्रसादेन यत्र यामि सबान्धवः ॥ RKV_220.7 ॥ श्रीमार्कण्डेय उवाच: साधुसाधु महाप्राज्ञ यस्य ते मतिरीदृशी । दुर्लभं त्रिषु लोकेषु तस्य ते नास्ति किंचन ॥ RKV_220.8 ॥ धर्ममर्थं च कामं च मोक्षं च भरतर्षभ । काले काले च यो वेत्ति कर्तव्यस् तेन धीमता ॥ RKV_220.9 ॥ तस्मात् ते सम्प्रवक्ष्यामि प्रश्नस्यास्योत्तरं शुभम् । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यन्ते भुवि मानवाः ॥ RKV_220.10 ॥ नर्मदा सरितां श्रेष्ठा सर्वतीर्थमयी शुभा । विशेषः कथितस्तस्या रेवासागरसङ्गमे ॥ RKV_220.11 ॥ आगच्छन्तीं नृपश्रेष्ठ दृष्ट्वा रेवां महोदधिः । प्रणम्य च पुनर्देवीं सङ्गमे रेवया सह ॥ RKV_220.12 ॥ संचिन्त्य मनसा केयमिति मां वै सरिद्वरा । ज्ञात्वा संचिन्त्य मनसा रेवां लिङ्गोद्भवां पराम् ॥ RKV_220.13 ॥ लुठन्वै सम्मुखस्तात गतो रेवां महोदधिः । समुद्रे नर्मदा यत्र प्रविष्टास्ति महानदी ॥ RKV_220.14 ॥ तत्र देवाधिदेवस्य समुद्रे लिङ्गमुत्थितम् । लिङ्गोद्भूता महाभागा नर्मदा सरितां वरा ॥ RKV_220.15 ॥ लयं गता तत्र लिङ्गे तेन पुण्यतमा हि सा । नर्मदायां वसन्नित्यं नर्मदाम्बु पिबन्सदा । दीक्षितः सर्वयज्ञेषु सोमपानं दिने दिने ॥ RKV_220.16 ॥ सङ्गमे तत्र यः स्नात्वा लोटणेश्वरम् अर्चयेत् । सो ऽश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ RKV_220.17 ॥ वाचिकं मानसं पापं कर्मणा यत्कृतं नृप । लोटणेश्वरम् आसाद्य सर्वं विलयतां व्रजेत् ॥ RKV_220.18 ॥ कार्त्तिक्यां तु विशेषेण कथितं शङ्करेण तु । तच्छृणुष्व नृपश्रेष्ठ सर्वपापापनोदनम् ॥ RKV_220.19 ॥ सम्प्राप्तां कार्त्तिकीं दृष्ट्वा गत्वा तत्र नृपोत्तम । चतुर्दश्यामुपोष्यैव स्नात्वा वै नर्मदाजले ॥ RKV_220.20 ॥ संतर्प्य पितृदेवांश्च श्राद्धं कृत्वा यथाविधि । रात्रौ जागरणं कुर्यात्सम्पूज्य लोटणेश्वरम् ॥ RKV_220.21 ॥ सफलं जीवितं तस्य सफलं तस्य चेष्टितम् । पङ्गवस्ते न सन्देहो जन्म तेषां निरर्थकम् ॥ RKV_220.22 ॥ एकाग्रमनसा यैस्तु न दृष्टो लोटणेश्वरः । पिशाचत्वं वियोनित्वं न भवेत्तस्य वै कुले ॥ RKV_220.23 ॥ सङ्गमे तत्र यो गत्वा स्नानं कृत्वा यथाविधि । पुण्यैश्चैव तथा कुर्याद् गीतैर् नृत्यैः प्रबोधनम् ॥ RKV_220.24 ॥ ततः प्रभातां रजनीं दृष्ट्वा नत्वा महोदधिम् । आमन्त्र्य स्नानविधिना स्नानं तत्र तु कारयेत् ॥ RKV_220.25 ॥ ओं नमो विष्णुरूपाय तीर्थनाथाय ते नमः । सान्निध्यं कुरु मे देव समुद्र लवणाम्भसि । इत्यामन्त्रणमन्त्रः ॥ RKV_220.26 ॥ अग्निश्च तेजो मृडया च देहो रेतो ऽधा विष्णुरमृतस्य नाभिः । एवं ब्रुवन् पाण्डव सत्यवाक्यं ततो ऽवगाहेत पतिं नदीनाम् । इति स्नानमन्त्रः ॥ RKV_220.27 ॥ आजन्मशतसाहस्रं यत्पापं कृतवान् नरः । सकृत्स्नानाद्व्यपोहेत पापौघं लवणाम्भसि ॥ RKV_220.28 ॥ अन्यथा हि कुरुश्रेष्ठ देवयोनिरसौ विभुः । कुशाग्रेणापि विबुधैर्न स्प्रष्टव्यो महार्णवः ॥ RKV_220.29 ॥ सर्वरत्नप्रधानस्त्वं सर्वरत्नाकराकर । सर्वामरप्रधानेश गृहाणार्घं नमो ऽस्तु ते । इति अर्वमन्त्र ॥ RKV_220.30 ॥ पितृदेवमनुष्यांश्च संतर्प्य तदनन्तरम् । उत्तीर्य तीरे तस्यैव पञ्चभिर् द्विजपुंगवैः ॥ RKV_220.31 ॥ श्राद्धं समाचरेत् पश्चाल्लोकपालानुरूपिभिः । कृत्वाग्रे लोकपालांस्तु प्रतिष्ठाप्य यथाविधि ॥ RKV_220.32 ॥ सम्पूज्य च यथान्यायं तानेव ब्राह्मणैः सह । सुकृतं दुष्कृतं पश्चात् तेभ्यः सर्वं निवेदयेत् ॥ RKV_220.33 ॥ बाल्यात्प्रभृति यत्पापं कृतं वार्धकयौवने । प्रख्यापयित्वा तेभ्योऽग्रे लोकपालान् निमन्त्रयेत् ॥ RKV_220.34 ॥ बाल्यात्प्रभृति यत्किंचित्कृतम् आ जन्मतो ऽशुभम् । विप्रेभ्यः कथितं सर्वं तत्सांनिध्यं स्थितेषु मे ॥ RKV_220.35 ॥ इत्युक्त्वा स लुठेत्पश्चात्तेभ्यो ऽग्रेण च सम्मुखम् । अनुमान्य च तान्पञ्च पश्चात् स्नानं समाचरेत् ॥ RKV_220.36 ॥ श्राद्धं च कार्यं विधिवत्पितृभ्यो नृपसत्तम । एवं कृते नृपश्रेष्ठ सर्वपापक्षयो भवेत् ॥ RKV_220.37 ॥ जिज्ञासार्थं तु यः कश्चिदात्मानं ज्ञातुम् इच्छति । शुभाशुभं च यत्कर्म तस्य निष्ठामिमां शृणु ॥ RKV_220.38 ॥ स्नात्वा तत्र महातीर्थे लुठमानो व्रजेन्नरः । पापकर्मान्यतो याति धर्मकर्मा व्रजेन् नदीम् ॥ RKV_220.39 ॥ पापकर्मा ततो ज्ञात्वा पापं मे पूर्वसंचितम् । स्नात्वा तीर्थवरे तस्मिन्दानं दद्याद् यथाविधि ॥ RKV_220.40 ॥ लोटणेश्वरम् अभ्यर्च्य सर्वपापैः प्रमुच्यते । अवक्रगमनं गत्वा मुच्यते सर्वपातकैः ॥ RKV_220.41 ॥ तस्मात् सर्वप्रयत्नेन ज्ञात्वैवं नृपसत्तम । स्नातव्यं मानवैस्तत्र यत्र संनिहितो हरः ॥ RKV_220.42 ॥ एवं स्नात्वा विधानेन ब्राह्मणान् वेदपारगान् । पूजयेत्पृथिवीपाल सर्वपापोपशान्तये ॥ RKV_220.43 ॥ एवं गुणविशिष्टं हि तत्तीर्थं नृपसत्तम । तस्य तीर्थस्य माहात्म्यं शृणुष्वैकमना नृप ॥ RKV_220.44 ॥ तत्र तीर्थे नरः स्नात्वा संतर्प्य पितृदेवताः । श्राद्धं यः कुरुते तत्र पित्ःणां भक्तिभावितः ॥ RKV_220.45 ॥ दानं ददाति विप्रेभ्यो गोभूतिलहिरण्यकम् । षष्टिवर्षसहस्राणि कोटिर्वर्षशतानि च ॥ RKV_220.46 ॥ vimÃnavaramÃrƬha÷ स्वर्गलोके महीयते । नर्मदासर्वतीर्थेभ्यः स्नाने दाने च यत्फलम् ॥ RKV_220.47 ॥ तत्फलं समवाप्नोति रेवासागरसङ्गमे । सुवर्णं रजतं ताम्रं मणिमौक्तिकभूषणम् ॥ RKV_220.48 ॥ गोवृषं च महीं धान्यं तत्र दत्त्वाक्षयं फलम् । शुभस्याप्यशुभस्यापि तत्र तीर्थे न संशयः ॥ RKV_220.49 ॥ तत्र तीर्थे नरः कश्चित् प्राणत्यागं युधिष्ठिर । करोति भक्त्या विधिवत्तस्य पुण्यफलं शृणु ॥ RKV_220.50 ॥ कोटिवर्षं तु वर्षाणां krŬitvà शिवमन्दिरे । वेदवेदाङ्गविद्विप्रो जायते विमले कुले ॥ RKV_220.51 ॥ पुत्रपौत्रसमृद्धो ऽसौ धनधान्यसमन्वितः । सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदांशतम् ॥ RKV_220.52 ॥ अपि द्वादशयात्रासु सोमनाथे यदर्चिते । कार्त्तिक्यां कृत्तिकायोगे तत्पुण्यं लोटणेश्वरे ॥ RKV_220.53 ॥ गया गङ्गा कुरुक्षेत्रे नैमिषे पुष्करे तथा । तत्पुण्यं लभते पार्थ लोटणेश्वरदर्शनात् ॥ RKV_220.54 ॥ यः शृणोति नरो भक्त्या पठ्यमानम् इदं शुभम् । सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति ॥ RKV_220.55 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लोटणेश्वरतीर्थमाहात्म्यवर्णनं नाम विंशत्युत्तरद्विशततमो ऽध्यायः ॥ RKV अध्याय 221 श्रीमार्कण्डेय उवाच: ततो गच्छेत्तु राजेन्द्र रेवाया दक्षिणे तटे । क्रोशद्वयान्तरे तीर्थं मतृतीर्थाद् अनुत्तमम् ॥ RKV_221.1 ॥ नाम्ना हंसेश्वरं पुण्यं वैमनस्यविनाशनम् । कश्यपस्य कुले जातो हंसो दाक्षायणीसुतः ॥ RKV_221.2 ॥ ब्रह्मणो वाहनं जातः पुरा तप्त्वा तपो महत् । सैकदा विधिनिर्देशं विना वैयग्र्यमास्थितः ॥ RKV_221.3 ॥ अभिभूतः शिवगणैः प्रणनाश युधिष्ठिर । दक्षयज्ञप्रमथने कांदिशीको विधिं विना ॥ RKV_221.4 ॥ ब्रह्मणा संसृतो ऽप्याशु नायाति स यदा खगः । तदा तं शप्तवान्ब्रह्मा पातयामास वै पदात् ॥ RKV_221.5 ॥ ततः स शप्तमात्मानं मत्वा हंसस्त्वरान्वितः । पितामहमुपागम्य प्रणिपत्येदम् अब्रवीत् ॥ RKV_221.6 ॥ हंस उवाच: तिर्यग्योनिसमुत्पन्नं bhavächaptuæ न चार्हति । स्वभाव एव तिर्यक्षु विवेकविकलं मनः ॥ RKV_221.7 ॥ तथापि देव पापो ऽस्मि यदहं स्वामिनं त्यजे । किं तु धावद्भिर् अत्युग्रैर्गणैः शार्वैः पितामह । सहसाहं भयाक्रान्तस्त्रस्तस्त्यक्त्वा पलायितः ॥ RKV_221.8 ॥ अद्यापि भयमेवाहं पश्यन्नस्मि विभो पुरः । तेन स्मृतो ऽपि भवता नाव्रजं भवदन्तिके ॥ RKV_221.9 ॥ श्रीमार्कण्डेय उवाच: इति ब्रुवन्नेव हि धातुरग्रे हंसः श्वसत्यक्षिपूज्यः सुदीनः । तिर्यञ्चं मां पापिनं mƬhabuddhiæ प्रभो पुरः पतितं पाहि पाहि ॥ RKV_221.10 ॥ एको देवस्त्वं हि सर्गस्य कर्ता नानाविधं सृष्टमेतत्त्वयैव । अहं सृष्टस्त्वीदृशो यत्त्वया वै सो ऽयं दोषो धातर् अद्धा तवैव ॥ RKV_221.11 ॥ शापस्य वानुग्रहस्यापि शक्तस्त्वत्तो नान्यः शरणं कं व्रजामि । सेवाधर्माद्विच्युतं दासभूतं चपेटैर्हन्तव्यं वै तात मां त्राहि भक्तम् ॥ RKV_221.12 ॥ विद्याविद्ये त्वत्त एवाविरास्तां धर्माधर्मौ सदसद् द्युर्निशे च । nÃnÃbhÃväjagatastvaæ विधत्सेस् तं त्वामेकं शरणं वै प्रपद्ये ॥ RKV_221.13 ॥ एको ऽसि बहुरूपो ऽसि नानाचित्रैककर्मतः । निष्कर्माखिलकर्मासि त्वामतः शरणं व्रजे ॥ RKV_221.14 ॥ नमोनमो वरेण्याय वरदाय नमोनमः । नमो धात्रे विधात्रे च शरण्याय नमोनमः ॥ RKV_221.15 ॥ शिक्षाक्षरवियुक्तेयं वाणी मे स्तौति किं विभो । का शक्तिः किं परिज्ञानमिदमुक्तं क्षमस्व मे ॥ RKV_221.16 ॥ श्रीमार्कण्डेय उवाच: एवं वदति हंसे वै ब्रह्मा प्राह प्रसन्नधीः । शिक्षा दत्ता तवैवेयं मा विषादं कृथाः खग ॥ RKV_221.17 ॥ तपसा शोधयात्मानं यथा शापान्तमाप्नुयाः । रेवासेवां कुरु स्नात्वा स्थापयित्वा महेश्वरम् । अचिरेणैव कालेन ततः संस्थानमाप्स्यसि ॥ RKV_221.18 ॥ यच्चेष्ट्वा बहुभिर् यज्ञैः समाप्तवरदक्षिणैः । गोस्वर्णकोटिदानैश्च तत्फलं स्थापिते शिवे ॥ RKV_221.19 ॥ ब्रह्मघ्नो वा सुरापो वा स्वर्णहृद् गुरुतल्पगः । रेवातीरे शिवं स्थाप्य मुच्यते सर्वपातकैः ॥ RKV_221.20 ॥ तस्माद्भर्गसरित्तीरे स्थापयित्वा त्रियम्बकम् । वियुक्तः सर्वदोषैस्त्वं यास्यसे पदमुत्तमम् ॥ RKV_221.21 ॥ एवमुक्तः स विधिना हृष्टतुष्टः खगोत्तमः । तथेत्युक्त्वा जगामाशु नर्मदातीरमुत्तमम् ॥ RKV_221.22 ॥ तपस्तप्त्वा कियत्कालं स्थापयामास शङ्करम् ॥ RKV_221.23 ॥ स्वनाम्ना भरतश्रेष्ठ हंसेश्वरमनुत्तमम् । पूजयित्वा परं स्थानं प्राप्तवान्खगसत्तमः ॥ RKV_221.24 ॥ तत्र हंसेश्वरे तीर्थे गत्वा स्नात्वा युधिष्ठिर । पूजयेत्परमेशानं स पापैः परिमुच्यते ॥ RKV_221.25 ॥ स्तुवन्नेकमना देवं न दैन्यं प्राप्नुयात् क्वचित् । श्राद्धं दीपप्रदानं च ब्राह्मणानां च भोजनम् । दत्त्वा शक्त्या नृपश्रेष्ठ स्वर्गलोके महीयते ॥ RKV_221.26 ॥ त्रिकालम् एककालं वा यो भक्त्या पूजयेच्छिवम् । नवप्रसूतां धेनुं च दत्त्वा पार्थ द्विजोत्तमे । षष्टिवर्षसहस्राणि शिवलोके महीयते ॥ RKV_221.27 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हंसेश्वरतीर्थमाहात्म्यवर्णनं नामैकविंशदधिकद्विशततमो ऽध्यायः ॥ RKV अध्याय 222 श्रीमार्कण्डेय उवाच: ततः क्रोशान्तरे गच्छेत्तिलादं तीर्थमुत्तमम् । तिलप्राशनकृद्यत्र जाबालिः शुद्धिमाप्तवान् ॥ RKV_222.1 ॥ पितृमातृपरित्यागी bhrÃturbhÃryÃbhilëak­t / पुत्रविक्रयकृत्पापश्छलकृद्गुरुणा सह ॥ RKV_222.2 ॥ एवं दोषसमाविष्टो यत्र यत्रापि गच्छति । तत्र तत्रापि धिक्कारं लभते सत्सु भारत । न कोऽपि संगतिं धत्ते तेन सार्द्धं सभास्वपि ॥ RKV_222.3 ॥ इति लज्जान्वितो विप्रः काले न महता नृप । चिन्तामवाप महतीम् अगतिज्ञो हि पावने ॥ RKV_222.4 ॥ चकार सर्वतीर्थानि रेवां चाप्यवगाहयत् ॥ RKV_222.5 ॥ अणिवापान्तम् आसाद्य दक्षिणे नर्मदातटे । तस्थौ यत्र व्रती पार्थ जाबालिः प्राशयंस्तिलान् ॥ RKV_222.6 ॥ तिलैरेकाशनं कुर्वंस् तथैवैकान्तराशनम् । त्र्यहषड्द्वादशाहाशी पक्षमासाशनस्तथा ॥ RKV_222.7 ॥ कृच्छ्रचान्द्रायणादीनि व्रतानि च तिलैरपि । तिलादत्वमनुप्राप्तो ह्यब्दद्वासप्ततिं क्रमात् ॥ RKV_222.8 ॥ कालेन गच्छता तस्य प्रसन्नो ऽभवदीश्वरः । प्रादाद् इहामुत्रिकीं तु शुद्धिं सालोक्यमात्मकम् ॥ RKV_222.9 ॥ तेन स स्थापितो देवः स्वनाम्ना भरतर्षभ । तिलादेश्वरसंज्ञां च प्राप लोकादपि प्रभुः ॥ RKV_222.10 ॥ तदा प्रभृति विख्यातं तीर्थं पापप्रणाशनम् । तत्र तीर्थे नरः स्नात्वा चतुर्दश्यष्टमीषु च ॥ RKV_222.11 ॥ उपवासपरः पार्थ तथैव हरिवासरे । तिलहोमी तिलोद्वर्ती तिलस्नायी तिलोदकी ॥ RKV_222.12 ॥ तिलदाता च भोक्ता च नानापापैः प्रमुच्यते । तिलैरापूरयेल्लिङ्गं तिलतैलेन दीपदः । रुद्रलोकम् अवाप्नोति पुनात्य् आ सप्तमं कुलम् ॥ RKV_222.13 ॥ तिलपिण्डप्रदानेन श्राद्धे नृपतिसत्तम । विकर्मस्थाश्च गच्छन्ति गतिमिष्टां हि पूर्वजाः ॥ RKV_222.14 ॥ स्वर्गलोकस्थिताः श्राद्धैर् ब्राह्मणानां च भोजनैः । अक्षयां तृप्तिमासाद्य मोदन्ते शाश्वतीः समाः ॥ RKV_222.15 ॥ पितुः कुलं मातृकुलं तथा भार्याकुलं नृप । कुलत्रयं समुद्धृत्य स्वर्गं नयति वै नरः ॥ RKV_222.16 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तिलादेश्वरतीर्थमाहात्म्यवर्णनं नाम द्वाविंशदधिकद्विशततमो ऽध्यायः ॥ RKV अध्याय 223 मार्कण्डेय उवाच: ततः क्रोशान्तरे पार्थ वासवं तीर्थमुत्तमम् । वसुभिः स्थापितं तत्र स्थित्वा वै द्वादशाब्दकम् ॥ RKV_223.1 ॥ धरो ध्रुवश्च सोमश्च आपश्चैवानिलो ऽनलः । प्रत्यूषश्च प्रभासश्च वसवो ऽष्टाविमे पुरा ॥ RKV_223.2 ॥ पितृशापपरिक्लिष्टा गर्भवासाय भारत । नार्मदं तीर्थमासाद्य तपश्चक्रुर्यतेन्द्रियाः ॥ RKV_223.3 ॥ आराधयन्तः परमं भवानीपतिम् अव्यम् । द्वादशाब्दानि राजेन्द्र ततस्तुष्टो महेश्वरः ॥ RKV_223.4 ॥ प्रत्यक्षः प्रददौ तेभ्यस्त्वभीष्टं वरमुत्तमम् । ततः स्वनाम्ना संस्थाप्य वसवस्तं महेश्वरम् । जग्मुराकाशमाविश्य प्रसन्ने सति शङ्करे ॥ RKV_223.5 ॥ ततः प्रभृति विख्यातं तीर्थं तद्वासवाह्वयम् । तस्मिंस्तीर्थे महाराज यो भक्त्या पूजयेच्छिवम् । यथालब्धोपहारैश्च दीपं दद्यात् प्रयत्नतः ॥ RKV_223.6 ॥ शुक्लपक्षे tadëÂamyÃæ प्रत्यहं वापि शक्तितः । अष्टौ वर्षसहस्राणि स वसेच्छिवसंनिधौ ॥ RKV_223.7 ॥ ततः शिवालयं याति गर्भवासं न पश्यति । पुष्पैर्वा पल्लवैर्वापि फलैर्धान्यैस् तथापि वा ॥ RKV_223.8 ॥ पूजयेद्देवमीशानं स दैन्यं नाप्नुयात् क्वचित् । सर्वशोकविनिर्मुक्तः स्वर्गलोके महीयते ॥ RKV_223.9 ॥ एकाहमपि कौन्तेय यो वसेद्वासवेश्वरे । पापराशिं विनिर्धूय भानुवद्दिवि मोदते ॥ RKV_223.10 ॥ विप्रांश्च भोजयेद्भक्त्या दद्याद् वासांसि दक्षिणाम् ॥ RKV_223.11 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे वासवेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रयोविंशत्यधिकद्विशततमो ऽध्यायः ॥ RKV अध्याय 224 मार्कण्डेय उवाच: ततः क्रोशान्तरे पार्थ तीर्थं कोटीश्वरं परम् । यत्र स्नानं च दानं च जपहोमार्चनादिकम् । भक्त्या कृतं नरैस्तत्र सर्वं कोटिगुणं भवेत् ॥ RKV_224.1 ॥ तत्र देवाः सगन्धर्वा ऋषयः सिद्धचारणाः । जलधिं प्रतिगच्छन्ति नर्मदां वीक्षितुं किल ॥ RKV_224.2 ॥ मिलिताः कोटिशो राजन्रेवासागरसङ्गमे । विनोदमतुलं दृष्ट्वा रेवार्णवसमागमे ॥ RKV_224.3 ॥ स्नात्वा शिवं च संस्थाप्य पूजयित्वा महेश्वरम् । कोटीश्वराभिधानं तु स्वस्वभक्त्या विधानतः ॥ RKV_224.4 ॥ कोटीतीर्थे परां सिद्धिं सम्प्राप्ताः सर्वतोषणात् । तेन तत्पुण्यमतुलं सर्वतीर्थेषु चोत्तमम् ॥ RKV_224.5 ॥ तत्र तीर्थे तु यत्किंचिच्छुभं वा यदि वाशुभम् । क्रियते नृपशार्दूल सर्वं कोटिगुणं भवेत् ॥ RKV_224.6 ॥ तत्र तीर्थे तु मार्गस्था ये केचिदृषिसत्तमाः । सिद्धामृतपदं यान्ति पितृलोकं तथोत्तमम् ॥ RKV_224.7 ॥ उत्तरे नर्मदातीरे दक्षिणे चाश्रिताश्च ये । देवलोकं गतास् तत्र इति मे निश्चिता मतिः ॥ RKV_224.8 ॥ बिल्वार्कपुष्पैर् धत्तूरकुशकाशप्रसूनकैः । ऋतूद्भवैस्तथान्यैश्च पूजयित्वा महेश्वरम् ॥ RKV_224.9 ॥ नानोपचारैर् विधिवन् मन्त्रपूर्वं युधिष्ठिर । धूपदीपार्धनैवेद्यैस्तोषयित्वा च धूर्जटिम् ॥ RKV_224.10 ॥ शिवलोकमवाप्नोति यावदिन्द्राश्चतुर्दश । pau«ak­«ïëÂamÅyoge विशेषः पूजने स्मृतः ॥ RKV_224.11 ॥ नित्यं च नृपतिश्रेष्ठ चतुर्दश्यष्टमीषु च । शिवमभ्यर्च्य विप्रांश्च भोजयेद् भक्तितो वरान् ॥ RKV_224.12 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटीश्वरतीर्थमाहात्म्यवर्णनं नाम चतुर्विंशत्यधिकद्विशततमो ऽध्यायः ॥ RKV अध्याय 225 श्रीमार्कण्डेय उवाच: ततः क्रोशान्तरे गच्छेद् अलिकातीर्थमुत्तमम् । अलिका नाम गान्धर्वी कुशीला कुटिलाशया ॥ RKV_225.1 ॥ चित्रसेनस्य दौहित्री विद्यानन्दमृषिं गता । वव्रे ते स्वीकृता तेन दशवर्षाणि तं श्रिता ॥ RKV_225.2 ॥ पतिं जघान तं सुप्तं कस्मिंश्चित् कारणान्तरे । गत्वा निवेदयामास पितरं रत्नवल्लभम् ॥ RKV_225.3 ॥ पित्रा मात्रा च संत्यक्ता बहुभिर्भर्त्सिता नृप । गर्भघ्नी त्वं पतिघ्नी त्वमिति दर्शय मा मुखम् ॥ RKV_225.4 ॥ ब्रह्मघ्नी याहि पापिष्ठे परित्यक्ता गृहाद्व्रज ॥ RKV_225.5 ॥ मार्कण्डेय उवाच: इति दुःखान्विता mƬhà ताभ्यां निर्भर्त्सिता सती । तनुं त्यक्तुं मनश्चक्रे प्राप्य तीर्थान्तरं क्वचित् ॥ RKV_225.6 ॥ संपृच्छ्यमाना तीर्थानि ब्राह्मणेभ्यो युधिष्ठिर । श्रुत्वा पापहरं तीर्थं रेवासागरसङ्गमे ॥ RKV_225.7 ॥ तत्र पार्थ तपश्चक्रे निराहारा जितव्रता । कृच्छ्रातिकृच्छ्रपाराकमहासांतपनादिभिः ॥ RKV_225.8 ॥ चान्द्रायणैर्ब्रह्मकूर्चैः कर्शयामास वै तनुम् । एवं वर्षशतं सार्द्धं व्यतीतं तपसा नृप ॥ RKV_225.9 ॥ तस्या विशुद्धिम् इच्छन्त्याः शिवध्यानार्चनादिभिः । ततः कतिपयाहोभिस् तस्या ज्ञात्वा हठं परम् । परितुष्टः शिवः प्राह पार्वत्या परिचोदितः ॥ RKV_225.10 ॥ ईश्वर उवाच: पुत्रि मा साहसं कार्षीः शुद्धदेहासि साम्प्रतम् । तुष्टो ऽहं तपसा ते ऽद्य वरं वरय vächitam ॥ RKV_225.11 // अलिकोवाच: यदि तुष्टो ऽसि देवेश वरार्हा यद्यहं मता । नानापापाग्नितप्ताया देहि शुद्धिं परां मम ॥ RKV_225.12 ॥ त्वं मे नाथो ह्यनाथायास्त्वमेव जगतां गुरुः । दीनानाथसमुद्धर्ता शरण्यः सर्वदेहिनाम् ॥ RKV_225.13 ॥ ईश्वर उवाच: त्वं भद्रे शुद्धदेहासि मा किंचिद् अनुशोचिथाः । स्वनाम्ना स्थापयित्वेह मां ततः स्वर्गमेष्यसि ॥ RKV_225.14 ॥ इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत । अलिकापि ततो भक्त्या स्नात्वा संस्थाप्य शङ्करम् ॥ RKV_225.15 ॥ दत्त्वा दानं च विप्रेभ्यो लोकमाप महोत्कटम् । पितरं च समासाद्य मातरं च युधिष्ठिर ॥ RKV_225.16 ॥ तैश्च संमानिता प्रीत्या बन्धुभिः सालिका ततः । vimÃnavaramÃrƬhà दिव्यमालान्विता नृप ॥ RKV_225.17 ॥ गौरीलोकमनुप्राप्तसखित्वे ऽद्यापि मोदते । ततः प्रभृति तत्पार्थ विख्यातम् अलिकेश्वरम् ॥ RKV_225.18 ॥ तत्र तीर्थे तु या नारी पुरुषो वा युधिष्ठिर । स्नात्वा सम्पूजयेद्भक्त्या महादेवमुमायुतम् ॥ RKV_225.19 ॥ स पापैर्विविधैर्मुक्तो लोकमाप्नोति शांकरम् । मानसं वाचिकं पापं कायिकं यत्पुरा कृतम् ॥ RKV_225.20 ॥ सर्वं तद्विलयं याति भोजयित्वा द्विजान्सदा । दीपं दत्त्वा च देवाग्रे न रोगैः परिभूयते ॥ RKV_225.21 ॥ धूपपात्रं विमानं च घण्टां कलशमेव च । दत्त्वा देवाय राजेन्द्र शाक्रं लोकमवाप्नुयात् ॥ RKV_225.22 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवासागरसङ्गमे ऽलिकेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चविंशत्यधिकद्विशततमो ऽध्यायः ॥ RKV अध्याय 226 मार्कण्डेय उवाच: ततः क्रोशान्तरे पुण्यं तीर्थं तद्विमलेश्वरम् । यत्र स्नानेन दानेन जपहोमार्चनादिभिः ॥ RKV_226.1 ॥ विमलेश्वरमाराध्य यो यदिच्छेत्स तल्लभेत् । स्वर्गलाभादिकं वापि पार्थिवं वा यथेप्सितम् ॥ RKV_226.2 ॥ पुरा त्रिशिरसं हत्वा त्वष्टुः पुत्रं शतक्रतुः । यस्य तीर्थस्य माहात्म्याद्वैमल्यं परमं गतः ॥ RKV_226.3 ॥ यत्र वेदनिधिर्विप्रो महत्तप्त्वा तपः पुरा । नानाकर्ममलैः क्षीणैर् विमलो ऽभवद् अर्कवत् ॥ RKV_226.4 ॥ महादेवप्रसादेन सोमवत् प्रियदर्शनः । पुरा भानुमतीं भानुः सुतां स्मरशरार्दितः ॥ RKV_226.5 ॥ चकमे तेन दोषेण कुष्ठरोगार्दितो ऽभवत् । स चाप्यत्र तपस्तप्त्वा विमलत्वम् उपागतः ॥ RKV_226.6 ॥ महादेवेन तुष्टेन स्वस्थानं मुदितो ऽभजत् । तथैव च पुरा पार्थ विभाण्डकसुतो मुनिः ॥ RKV_226.7 ॥ योगिसङ्गं वने प्राप्य पुरे च नृपतेस् तथा । राजसंसर्गदोषाद्वै मालिन्यं परमात्मनः ॥ RKV_226.8 ॥ विचारयन्नभ्युपेत्य रेवासागरसङ्गमम् । शान्तया भार्यया सार्द्धं तप्त्वा द्वादशवत्सरान् ॥ RKV_226.9 ॥ कृच्छ्रचान्द्रायणैर् देवं तोषयंस्त्र्यम्बकं मुनिः । महादेवेन तुष्टेन सो ऽपि वैमल्यमाप्तवान् ॥ RKV_226.10 ॥ शर्वाण्या प्रेरितः शर्वः पुरा दारुवने नृप । मोहनान्मुनिपत्नीनां स्वं दीक्ष्य विमलं किल ॥ RKV_226.11 ॥ विचार्य परमस्थानं नर्मदोदधिसङ्गमम् । तत्र स्थित्वा महाराज तपस्तप्त्वा सहोमया ॥ RKV_226.12 ॥ विमलो ऽसौ यतो जातस्तेनासौ विमलेश्वरः । तेन नाम्ना स्वयं तस्थौ लोकानां हितकाम्यया ॥ RKV_226.13 ॥ ततस्तिलोत्तमां सृष्ट्वा ब्रह्मा लोकपितामहः । प्रजानाथो ऽपि तां सृष्ट्वा दृष्ट्वाग्रे सुमनोहराम् ॥ RKV_226.14 ॥ भावियोगबलाक्रान्तः स तस्यामभिको ऽभवत् । तेन वीक्ष्य सदोषत्वं रेवातीरद्वयं श्रितः ॥ RKV_226.15 ॥ तीर्थान्यनुसरन्मौनी त्रिस्नायी संस्मरञ्छिवम् । रेवार्णवसमायोगे स्नात्वा सम्पूज्य शङ्करम् । कालेनाल्पेन राजर्षे ब्रह्माप्यमलतां गतः ॥ RKV_226.16 ॥ एवमन्ये ऽपि बहुशो देवर्षिनृपसत्तमाः । त्यक्त्वा दोषमलं तत्र विमला बहवो ऽभवन् ॥ RKV_226.17 ॥ तथा त्वमपि राजेन्द्र तत्र स्नात्वा शिवार्चनात् । अमलो ऽपि विशेषेण वैमल्यं प्राप्स्यसे परम् ॥ RKV_226.18 ॥ तत्र स्नात्वा नरो नारी पूजयित्वा महेश्वरम् । पापदोषविनिर्मुक्तो ब्रह्मलोके महीयते ॥ RKV_226.19 ॥ तत्रोपवासं यः कृत्वा पश्येत विमलेश्वरम् । अष्टम्यां च चतुर्दश्यां सर्वपर्वसु पार्थिव ॥ RKV_226.20 ॥ सप्तजन्मकृतं पापं हित्वा याति शिवालयम् । श्राद्धं कृत्वा विधानेन पित्ःणाम् अनृणी भवेत् । ब्राह्मणान् भोजयेच्छक्त्या तेभ्यो दद्याच्च दक्षिणाम् ॥ RKV_226.21 ॥ यद्यदिष्टतमं लोके यच्चैवात्महितं गृहे । तत्तद्गुणवते देयं तत्रैवाक्षयमिच्छता । स्वर्णधान्यानि वासांसि छत्रोपानत्कमण्डलुम् ॥ RKV_226.22 ॥ गृहं देवस्य वै शक्त्या कृत्वा स्याद् भुवि भूपतिः । गीतनृत्यकथाभिश्च तोषयेत् परमेश्वरम् ॥ RKV_226.23 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विमलेश्वरतीर्थमाहात्म्यवर्णनं नाम षड्विंशत्यधिकद्विशततमो ऽध्यायः ॥ RKV अध्याय 227 मार्कण्डेय उवाच: एतानि तव संक्षेपात् प्राधान्यात् कथितानि च । न शक्तो विस्तराद् वक्तुं संख्यां तीर्थेषु पाण्डव ॥ RKV_227.1 ॥ एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता । नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा ॥ RKV_227.2 ॥ मनसा संस्मरेद् यस्तु नर्मदां सततं नृप । चान्द्रायणशतस्याशु लभते फलमुत्तमम् ॥ RKV_227.3 ॥ अश्रद्दधानाः पुरुषा नास्तिकाश्चात्र ये स्थिताः । पतन्ति नरके घोरे प्राहैवं परमेश्वरः ॥ RKV_227.4 ॥ नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः । तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ॥ RKV_227.5 ॥ इयं माहेश्वरी गङ्गा महेश्वरतनूद्भवा । प्रोक्ता दक्षिणगङ्गेति भारतस्य युधिष्ठिर ॥ RKV_227.6 ॥ जाह्नवी वैष्णवी गङ्गा ब्राह्मी गङ्गा सरस्वती । इयं माहेश्वरी गङ्गा रेवा नास्त्यत्र संशयः ॥ RKV_227.7 ॥ यथा हि पुरुषे देवस् त्रैमूर्तत्वम् उपाश्रितः । ब्रह्मविष्णुमहेशाख्यं न भेदस् तत्र वै यथा । तथा सरित्त्रये पार्थ भेदं मनसि मा कृथाः ॥ RKV_227.8 ॥ कोटिशो ह्यत्र तीर्थानि लक्षशश्चापि भारत । तथा सहस्रशो रेवातीरद्वयगतानि तु ॥ RKV_227.9 ॥ वृक्षान्तरिक्षसंस्थानि जलस्थलगतानि च । कः शक्तस्तानि निर्णेतुं वागीशो वा महेश्वरः ॥ RKV_227.10 ॥ स्मरणाज्जन्मजनितं दर्शनाच्च त्रिजन्मजम् । सप्तजन्मकृतं नश्येत् पापं रेवावगाहनात् ॥ RKV_227.11 ॥ देवकार्यं कृतं तेन अग्नयो विधिवद्धुताः । वेदा अधीताश्चत्वारो येन रेवावगाहिता ॥ RKV_227.12 ॥ प्राधान्याच्चापि संक्षेपात् तीर्थान्युक्तानि ते मया । न शक्यो विस्तरः पार्थ श्रोतुं वक्तुं च वै मया ॥ RKV_227.13 ॥ युधिष्ठिर उवाच: विधानं च यमांश्चैव नियमांश्च वदस्व मे । प्रायश्चित्तार्थगमने को विधिस्तं वदस्व मे ॥ RKV_227.14 ॥ श्रीमार्कण्डेय उवाच: साधु पृष्टं महाराज यच्छ्रेयः पारलौकिकम् । शृणुष्वावहितो भूत्वा यथाज्ञानं वदामि ते ॥ RKV_227.15 ॥ अध्रुवेण शरीरेण ध्रुवं कर्म समाचरेत् । अवश्यमेव यास्यन्ति प्राणाः प्राघूर्णिका इव ॥ RKV_227.16 ॥ दानं वित्तादृतं वाचः कीर्तिधर्मौ तथा ख्युषः । परोपकरणं कायादसारात्सारम् उद्धरेत् ॥ RKV_227.17 ॥ अस्मिन्महामोहमये कटाहे सूर्याग्निना रात्रिदिवेन्धनेन । मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता ॥ RKV_227.18 ॥ ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुम् इहार्हसि । नायं लोको ऽस्ति न परो न सुखं संशयात्मनः ॥ RKV_227.19 ॥ मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ । यादृशी भावना यस्य सिद्धिर् भवति तादृशी ॥ RKV_227.20 ॥ अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ RKV_227.21 ॥ यः शास्त्रविधिम् उत्सृज्य वर्तते कामकारतः । न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥ RKV_227.22 ॥ सन्तीह विविधोपाया नृणां देहविशोधनाः । तीर्थसेवासमं नास्ति स्वशरीरस्य शोधनम् ॥ RKV_227.23 ॥ कृच्छ्रचान्द्रायणाद् यैर् वा द्वितीयं तीर्थसेवया । यदा तीर्थं समुद्दिश्य प्रयाति पुरुषो नृप । तदा देवाश्च पितरस् तं व्रजन्त्यनु खेचराः ॥ RKV_227.24 ॥ परमा मोदपूर्णास्ते प्रयान्त्य् अस्यानुयायिनः । कृत्वाभ्युदयिकं श्राद्धं समापृच्छय तु देवताम् ॥ RKV_227.25 ॥ इष्टबन्धूंश्च विष्णुं च शङ्करं सगणेश्वरम् । व्रजेद्द्विजाभ्यनुज्ञातो गृहीत्वा नियमानपि ॥ RKV_227.26 ॥ एकाशनं ब्रह्मचर्यं भूशय्यां सत्यवादिताम् । वर्जनं च परान्नस्य प्रतिग्रहविवर्जनम् ॥ RKV_227.27 ॥ वर्जयित्वा तथा द्रोहवञ्चनादि नृपोत्तम । साधुवेषं समास्थाय विनयेन विभूषितः ॥ RKV_227.28 ॥ दम्भाहङ्कारमुक्तो यः स तीर्थफलमश्नुते । यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥ RKV_227.29 ॥ विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते । अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः ॥ RKV_227.30 ॥ आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते । मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः ॥ RKV_227.31 ॥ वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् । स्नानं सुरार्चनं चैव श्राद्धे वै पिण्डपातनम् ॥ RKV_227.32 ॥ विप्राणां भोजनं शक्त्या सर्वतीर्थेष्वयं विधिः । प्रायश्चित्तनिमित्तं च यो व्रजेद्यतमानसः ॥ RKV_227.33 ॥ तस्यापि च विधिं वक्ष्ये शृणु पार्थ समाहितः । एकाशनं ब्रह्मचर्यमक्षारलवणाशनम् ॥ RKV_227.34 ॥ स्नात्वा तीर्थाभिगमनं हविष्यैकान्नभोजनम् । वर्जयेत् पतितालापं bahubhëaïameva च ॥ RKV_227.35 ॥ परीवादं परान्नं च नीचसङ्गं विवर्जयेत् । व्रजेच्च निरुपानत्को वसानो वाससी शुचिः ॥ RKV_227.36 ॥ संकल्पं मनसा कृत्वा ब्राह्मणानुज्ञया व्रजेत् । तीर्थे गत्वा तथा स्नात्वा कृत्वा चैव सुरार्चनम् ॥ RKV_227.37 ॥ दुष्कर्मतो विमुक्तः स्याद् अनुतापी भवेद् यदि । वेदे तीर्थे च देवे च दैवज्ञे चौषधे गुरौ ॥ RKV_227.38 ॥ यादृशी भावना यस्य सिद्धिर् भवति तादृशी । उक्ततीर्थफलानां च पुराणेषु स्मृतिष्वपि ॥ RKV_227.39 ॥ अर्थवादभवां शङ्कां विहाय भरतर्षभ । कृत्वा विचारं शास्त्रोक्तं परिकल्प्य यथोचितम् ॥ RKV_227.40 ॥ कायेन कृच्छ्रचरणे ह्यशक्तानां विशुद्धये । ज्ञात्वा तीर्थाविशेषं हि प्रायश्चित्तं समाचरेत् ॥ RKV_227.41 ॥ तच्छृणुष्व महाराज नर्मदायां यथोचितम् । चतुर्विंशतिसंख्येभ्यो योजनेभ्यो व्रजेन्नरः ॥ RKV_227.42 ॥ चतुर्विंशतिकृच्छ्राणां फलमाप्नोति शोभनम् । अत ऊर्ध्वं योजनेषु पादकृच्छ्रम् उदाहृतः ॥ RKV_227.43 ॥ तन्मध्ये च महाराज यो व्रजेच्छुद्धिकाङ्क्षया । योजने योजने तस्य प्रायश्चित्तं विदुर्बुधाः ॥ RKV_227.44 ॥ प्रणवाख्ये महाराज तथा रेवोरिसंगमे । भृगुक्षेत्रे तथा गत्वा फलं तद्द्विगुणं स्मृतम् ॥ RKV_227.45 ॥ सङ्गमे देवनद्याश्च शूलभेदे नृपोत्तम । द्विगुणं पादहीनं स्यात् करजासंगमे तथा ॥ RKV_227.46 ॥ एरण्डीसङ्गमे तद्वत् कपिलायाश्च संगमे । केचित् त्रिगुणितं प्राहुः कुब्जारेवोत्थसङ्गमे ॥ RKV_227.47 ॥ ओंकारे च महाराज तदपि स्यात् समञ्जसम् । सङ्गमेषु तथान्यासां नदीनां रेवया सह ॥ RKV_227.48 ॥ प्राहुस्ते सार्धकृच्छ्रं वै फलं पूर्वं युधिष्ठिर । त्रिगुणं कृच्छ्रम् आप्नोति रेवासागरसङ्गमे ॥ RKV_227.49 ॥ कृच्छ्रं चतुर्गुणं प्रोक्तं शुक्लतीर्थे युधिष्ठिर । योजने योजने गत्वा चतुर्विंशतियोजनम् । तत्र तत्र वसेद्यस्तु सुचिरं नृवरोत्तम ॥ RKV_227.50 ॥ रेवासेवासमाचारः संयुक्तः शुद्धबुद्धिमान् । दम्भाहङ्काररहितः शुद्ध्यर्थं स विमुच्यते ॥ RKV_227.51 ॥ इति ते कथितं पार्थ प्रायश्चित्तार्थलक्षणम् । रेवायात्राविधानं च गुह्यमेतद् युधिष्ठिर ॥ RKV_227.52 ॥ युधिष्ठिर उवाच: योजनस्य प्रमाणं मे वद त्वं मुनिसत्तम । यज्ज्ञात्वा निश्चितं मे स्यान् मनःशुद्धेस्तु कारणम् ॥ RKV_227.53 ॥ मार्कण्डेय उवाच: शृणु पाण्डव वक्ष्यामि प्रमाणं योजनस्य यत् । तथा यात्राविशेषेण विशेषं कृच्छ्रसम्भवम् ॥ RKV_227.54 ॥ तिर्यग्यवोदराण्यष्टावूर्ध्वा वा व्रीहयस्त्रयः । प्रमाणमङ्गुलस्याहुर्वितस्तिर् द्वादशांगुला ॥ RKV_227.55 ॥ वितस्तिद्वितयं हस्तश्चतुर्हस्तं धनुः स्मृतम् । स एव दण्डो गदितो विशेषज्ञैर् युधिष्ठिर ॥ RKV_227.56 ॥ धनुःसहस्रे द्वे क्रोशश् चतुःक्रोशं च योजनम् । एतद्योजनमानं ते कथितं भरतर्षभ ॥ RKV_227.57 ॥ येन यात्रां व्रजन् वेत्ति फलमानं निजार्जितम् । उक्तं कृच्छ्रफलं तीर्थे जलरूपे नृपोत्तम ॥ RKV_227.58 ॥ यथाविशेषं ते वच्मि पूर्वोक्ते तत्र तत्र च । तन्मे शृणु महीपाल श्रद्दधानाय कथ्यते ॥ RKV_227.59 ॥ यस्मिंस्तीर्थे हि यत्प्रोक्तं फलं कृच्छ्रादिकं नृप । तत्राप्युपोषणात् कृच्छ्रफलं प्राप्नोत्यथाधिकम् ॥ RKV_227.60 ॥ दिनजाप्याच्च लभते फलं कृच्छ्रस्य शक्तितः । तत्र विख्यातदेवेशं स्नात्वा दृष्ट्वाभिपूज्य च ॥ RKV_227.61 ॥ प्रणम्य लभते पार्थ फलं कृच्छ्रभवं सुधीः । तीर्थे मुख्यफलं स्नानाद् द्वितीयं चाप्युपोषणात् ॥ RKV_227.62 ॥ तृतीयं ख्यातदेवस्य दर्शनाभ्यर्चनादिभिः । चतुर्थं जाप्ययोगेन देहशक्त्या त्वहर्निशम् ॥ RKV_227.63 ॥ पञ्चमं सर्वतीर्थेषु कल्पनीयं हि दूरतः । तीरस्थो योजनादर्वाग्दशांशं लभते फलम् ॥ RKV_227.64 ॥ उक्ततीर्थफलात्पार्थ नात्र कार्या विचारणा ॥ RKV_227.65 ॥ उपवासेन सहितं महानद्यां हि मज्जनम् । अप्यर्वाग्योजनात्पार्थ दद्यात्कृच्छ्रफलं नृणाम् ॥ RKV_227.66 ॥ षड्योजनवहा कुल्य नद्यो ऽल्पा द्वादशैव च । चतुर्विंशतिगा नद्यो महानद्यस् ततो ऽधिकाः ॥ RKV_227.67 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थयात्रादिविधानविशेषकथनं नाम सप्तविंशत्यधिकद्विशततमो ऽध्यायः ॥ RKV अध्याय 228 युधिष्ठिर उवाच: परार्थं तीर्थयात्रायां गच्छतः कस्य किं फलम् । कियन्मात्रं मुनिश्रेष्ठ तन्मे ब्रूहि कृपानिधे ॥ RKV_228.1 ॥ मार्कण्डेय उवाच: परार्थं गच्छतस्तन्मे वदतः शृणु पार्थिव । यथा यावत्फलं तस्य यात्रादिविहितं भवेत् ॥ RKV_228.2 ॥ उत्तमेनेह वर्णेन द्रव्यलोभादिना नृप । नाधमस्य क्वचित् कार्यं तीर्थयात्रादिसेवनम् ॥ RKV_228.3 ॥ धर्मकर्म महाराज स्वयं विद्वान्समाचरेत् । शरीरस्याथवा शक्त्या अन्यद्वा कार्ययोगतः ॥ RKV_228.4 ॥ धर्मकर्म सदा प्रायः सवर्णेनैव कारयेत् । पुत्रपौत्रादिकैर्वापि ज्ञातिभिर् गोत्रसम्भवैः ॥ RKV_228.5 ॥ श्रेष्ठं हि विहितं प्राहुर्धर्मकर्म युधिष्ठिर । तैरेव कारयेत्तस्मान्नोत्तमैर्नाधमैरपि ॥ RKV_228.6 ॥ अधमेन कृतं सम्यङ् न भवेदिति मे मतिः । उत्तमश्चाधमार्थे वै कुर्वन्दुर्गतिमाप्नुयात् ॥ RKV_228.7 ॥ न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् । न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् ॥ RKV_228.8 ॥ जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् । देवताराधनं दीक्षा स्त्रीशूद्रपतनानि ष ॥ RKV_228.9 ॥ पतिवत्नी पतत्येव विधवा सर्वमाचरेत् । सभर्तृकाशके पत्यौ सर्वं कुर्याद् अनुज्ञया ॥ RKV_228.10 ॥ गत्वा परार्थं तीर्थादौ षोडशांशफलं लभेत् । गच्छतश्च प्रसङ्गेन तीर्थमर्द्धफलं स्मृतम् ॥ RKV_228.11 ॥ अनुसङ्गेन तीर्थस्य स्नाने स्नानफलं विदुः । नैव यात्राफलं तज्ज्ञाः शास्त्रोक्तं कल्मषापहम् ॥ RKV_228.12 ॥ पित्रर्थं च पितृव्यस्य मातुर्मातामहस्य च । मातुलस्य तथा भ्रातुः श्वशुरस्य सुतस्य च ॥ RKV_228.13 ॥ पोषकार्थादयोश्चापि मातामह्या गुरोस्तथा । स्वसुर्मातृष्वसुः पैत्र्या आचार्याध्यापकस्य च ॥ RKV_228.14 ॥ इत्याद्यर्थे नरः स्नात्वा स्वयमष्टांशमाप्नुयात् । साक्षात्पित्रोः प्रकुर्वाणश्चतुर्थांशमवाप्नुयात् ॥ RKV_228.15 ॥ पतिपत्न्योर्मिथश्चार्द्धं फलं प्राहुर्मनीषिणः । भागिनेयस्य शिष्यस्य भ्रातृव्यस्य सुतस्य च । षट्त्रिपञ्चचतुर्भागान्फलमाप्नोति वै नरः ॥ RKV_228.16 ॥ इति ते कथितं पार्थ पारम्पर्यक्रमागतम् । कर्तव्यं ज्ञातिवर्गस्य परार्थे धर्मसाधनम् ॥ RKV_228.17 ॥ वर्षाऋतुसमायोगे सर्वा नद्यो रजस्वलाः । मुक्त्वा सरस्वतीं गङ्गां नर्मदां यमुनानदीम् ॥ RKV_228.18 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे परार्थतीर्थयात्राफलकथनं nÃmëÂaviæÓatyadhikadviÓatatamo ऽध्यायः ॥ RKV अध्याय 229 श्रीमार्कण्डेय उवाच: एवं ते कथितं राजन्पुराणं धर्मसंहितम् । शिवप्रीत्या यथा प्रोक्तं वायुना देवसंसदि ॥ RKV_229.1 ॥ षष्टितीर्थसहस्राणि षष्टिकोटिस्तथैव च । आदिमध्यावसानेषु नर्मदायां पदे पदे ॥ RKV_229.2 ॥ मया द्वादशसाहस्री संहिता या श्रुता पुरा । देवदेवस्य गदतः साम्प्रतं कथिता तव ॥ RKV_229.3 ॥ पृष्टस्त्वयाहं भूपाल पर्वते ऽमरकण्टके । स्थितः संक्षेपतः सर्वं मया तत्कथितं तव ॥ RKV_229.4 ॥ नर्मदाचरितं पुण्यं शृणु तस्यास्ति यत्फलम् । यत्फलं सर्ववेदैः स्यात् सषडङ्गपदक्रमैः ॥ RKV_229.5 ॥ पठितैश्च श्रुतैर् वापि तस्माद् बहुतरं भवेत् । सत्रयाजी फलं यत्र लभते द्वादशाब्दिकम् ॥ RKV_229.6 ॥ चरिते तु श्रुते देव्या लभते तादृशं फलम् । सर्वतीर्थेषु यत्पुण्यं स्नात्वा सागरमादितः ॥ RKV_229.7 ॥ सकृत्स्नात्वा तथा श्रुत्वा नर्मदायां फलं हि तत् । आदिमध्यावसानेन नर्मदाचरितं शुभम् ॥ RKV_229.8 ॥ यः शृणोति नरो भक्त्या तस्य पुण्यफलं शृणु । स प्राप्य शिवसंस्थानं रुद्रकन्यासमावृतः ॥ RKV_229.9 ॥ रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते । एतद् धर्ममुपाख्यानं सर्वशास्त्रेषु सत्तमम् ॥ RKV_229.10 ॥ देशे वा मण्डले वापि वा ग्रामे नगरे ऽपि वा । गृहे वा तिष्ठते यस्य चातुर्वर्ण्यस्य भारत ॥ RKV_229.11 ॥ स ब्रह्मा स शिवः साक्षात्स च देवो जनार्दनः । त्रिविधं कारणं लोके धर्मपन्थानमुत्तमम् ॥ RKV_229.12 ॥ देवतानां गुरुं शास्त्रं परमं सिद्धिकारणम् । श्रुत्वेश्वरमुखात्पार्थ मयापि तव कीर्तितम् ॥ RKV_229.13 ॥ दक्षिणे चोत्तरे कूले यानि तीर्थानि कानिचित् । प्रधानतः सुपुण्यानि कथितानि विशेषतः ॥ RKV_229.14 ॥ स्पर्शनाद् दर्शनात् तेषां कीर्तनाच्छ्रवणात् तथा । मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ RKV_229.15 ॥ इदं यः शृणुयान् नित्यं पुराणं Óivabhëitam । ब्राह्मणो वेदविद्यावान् क्षत्रियो विजयी भवेत् ॥ RKV_229.16 ॥ धनभागी भवेद् वैश्यः शूद्रो वै धर्मभाग्भवेत् । सौभाग्यं सन्ततिं स्वर्गं नारी श्रुत्वाप्नुयाद्धनम् ॥ RKV_229.17 ॥ ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः । माहात्म्यं नर्मदायास्तु श्रुत्वा पापबहिष्कृताः ॥ RKV_229.18 ॥ पापभेदी कृतघ्नश्च स्वामिविश्वासघातकः । गोघ्नश्च गरदश्चैव कन्याविक्रयकारकः ॥ RKV_229.19 ॥ एते श्रुत्वैव पापेभ्यो मुच्यन्ते नात्र संशयः । ये पुनर्भावितात्मानः शृण्वन्ति सततं नृप ॥ RKV_229.20 ॥ पूजयन्त इदं देवाः पूजिता गुरवश्च तैः । नर्मदा पूजिता तेन भगवांश्च महेश्वरः ॥ RKV_229.21 ॥ तस्मात्सर्वप्रयत्नेन गन्धपुष्पविभूषणैः । पूजितं परया भक्त्या शास्त्रमेतत्फलप्रदम् ॥ RKV_229.22 ॥ लेखापयित्वा सकलं नर्मदाचरितं शुभम् । उत्तमं सर्वशास्त्रेभ्यो यो ददाति द्विजन्मने ॥ RKV_229.23 ॥ नर्मदासर्वतीर्थेषु स्नाने दाने च यत्फलम् । तत्फलं समवाप्नोति स नरो नात्र संशयः ॥ RKV_229.24 ॥ एतत्पुराणं रुद्रोक्तं महापुण्यफलप्रदम् । स्वर्गदं पुत्रदं धन्यं यशस्यं कीर्तिवर्धनम् ॥ RKV_229.25 ॥ सर्वपापहरं पार्थ दुःखदुःस्वप्ननाशनम् । पठतां शृण्वतां राजन् सर्वकामार्थसिद्धिदम् ॥ RKV_229.26 ॥ शान्तिरस्तु शिवं चास्तु लोकाः सन्तु निरामयाः । गोब्राह्मणेभ्यः स्वस्त्यस्तु धर्मं धर्मात्मजाश्रयः ॥ RKV_229.27 ॥ नरकान्तकरी रेवा सतीर्था विश्वपावनी । नर्मदा धर्मदा चास्तु शर्मदा पार्थ ते सदा ॥ RKV_229.28 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेययुधिष्ठिरसंवादे रेवाखण्डपठनश्रवणदानादिफलश्रुतिवर्णनं नामैकोनत्रिंशदधिकद्विशततमो ऽध्यायः ॥ RKV अध्याय 230 सूत उवाच: इत्युक्त्वोपररामथ पाण्डोः पुत्राय वै मुनिः । मृकण्डतनयो धीमान्सप्तकल्पस्मरः पुरः ॥ RKV_230.1 ॥ मार्कण्डमुनिना प्रोक्तं यथा पार्थाय सत्तमाः । तथा वः कथितं सर्वं रेवामाहात्म्यमुत्तमम् ॥ RKV_230.2 ॥ इयं पुण्या सरिच्छ्रेष्ठा रेवा विश्वैकपावनी । रुद्रदेहसमुद्भूता सर्वभूताभयप्रदा ॥ RKV_230.3 ॥ ओङ्कारजलधिं यावद् उवाच भृगुनन्दनः । तीर्थसङ्गमभेदान्वै धर्मपुत्राय पृच्छते ॥ RKV_230.4 ॥ समासेनैव मुनयस्तथाहं कथयामि वः । सप्तषष्टिसहस्राणि षष्टिकोट्यस्तथैव च ॥ RKV_230.5 ॥ कथं केनात्र शक्यन्ते वक्तुं वर्षशतैरपि । तथाप्यत्र मुनिश्रेष्ठाः प्रोक्तं पार्थाय वै यथा ॥ RKV_230.6 ॥ तीर्थमोंकारमारभ्य वक्ष्ये तीर्थावलिं शुभाम् । प्रोच्यमानां समासेन तां शृणुध्वं महर्षयः ॥ RKV_230.7 ॥ नत्वा सोमं महेशानं नत्वा ब्रह्माच्युतावुभौ । सरस्वतीं गणेशानं देव्यासाङ्घ्रिपञ्कजम् ॥ RKV_230.8 ॥ पूर्वाचार्यांस् तथा सर्वान्दृष्ट्वादृष्टार्थवेदिनः । प्रणम्य नर्मदां देवीं वक्ष्ये तीर्थावलिं त्विमाम् ॥ RKV_230.9 ॥ ओं नमो विश्वरूपाय ओङ्कारायाखिलात्मने । यमारभ्ये प्रवक्ष्यामि रेवातीर्थावलिं द्विजाः ॥ RKV_230.10 ॥ अस्मिन् मार्कण्डगदिते रेवातीर्थक्रमे शुभे । पुराणसंहिताध्याया मार्कण्डाश्रमवर्णनम् ॥ RKV_230.11 ॥ ततः प्रश्नाधिकारश्च प्रशंसा नर्मदोद्भवा । तथा पञ्चदशानां च प्रवाहानां प्रकीर्तनम् ॥ RKV_230.12 ॥ नामनिर्वचनं तद्वत्तथा कल्पसमुद्भवाः । एकविंशतिकल्पानां तद्वन्नामानुकीर्तनम् ॥ RKV_230.13 ॥ मार्कण्डेयानुभूतानां सप्तानां लक्षणानि च । माहात्म्यं चैव रेवायाः शिवविष्ण्वोस् तथैव च ॥ RKV_230.14 ॥ संहारलक्षणं तद्वद् ओङ्कारस्य च सम्भवः । तथैवौंकारमाहात्म्यम् अमरकण्टकीर्तनम् ॥ RKV_230.15 ॥ अमरेश्वरतीर्थं च तथा दारुवनं महत् । दारुकेश्वरतीर्थं च तीर्थं वै चरुकेश्वरम् ॥ RKV_230.16 ॥ चरुकासङ्गमस् तद्व्यद्वतीपातेश्वरं तथा । पातालेश्वरतीर्थं च कोटियज्ञाह्वयं तथा ॥ RKV_230.17 ॥ वरुणेश्वरतीर्थं च लिङ्गान्यष्टोत्तरं शतम् । सिद्धेश्वरं यमेशं च ब्रह्मेश्वरमतः परम् ॥ RKV_230.18 ॥ सारस्वतं cëÂarudraæ सावित्रं सोमसंज्ञितम् । शिवखातं महातीर्थं रुद्रावर्तं द्विजोत्तमाः ॥ RKV_230.19 ॥ ब्रह्मावर्तं परं तीर्थं सूर्यावर्तमतः परम् । पिप्पलावर्ततीर्थं च पिप्पल्याश्चैव सङ्गमः ॥ RKV_230.20 ॥ अमरकण्टमाहात्म्यं कपिलासङ्गमस् तथा । विशल्यासम्भवश्चापि भृगुतुङ्गाद्रिकीर्तनम् ॥ RKV_230.21 ॥ विशल्यासङ्गमः पुण्यः करमर्दासमागमः । करमर्देश्वरं तीर्थं चक्रतीर्थमनुत्तमम् ॥ RKV_230.22 ॥ सङ्गमो नीलगङ्गायाः विध्वंसस्त्रिपुरस्य च । कीर्तनं तीर्थदानानां मधुकतृतीयाव्रतम् ॥ RKV_230.23 ॥ अप्सरेश्वरतीर्थं च देहक्षेपे विधिस्ततः । तीर्थं ज्वालेश्वरं नाम ज्वालायाः सङ्गमस्तथा ॥ RKV_230.24 ॥ शक्रतीर्थं कुशावर्तं हंसतीर्थं तथैव च । अम्बरीषस्य तीर्थं च महाकालेश्वरं तथा ॥ RKV_230.25 ॥ मातृकेश्वरतीर्थं च भृगुतुङ्गानुवर्णनम् । तत्र भैरवमाहात्म्यं चपलेश्वरकीर्तनम् ॥ RKV_230.26 ॥ चण्डपाणेश्च माहात्म्यं कावेरीसङ्गमस्तथा । कुबेरेश्वरतीर्थं च वाराहीसङ्गमस् तथा ॥ RKV_230.27 ॥ सङ्गमश्चण्डवेगायास्तीर्थं चण्डेश्वरं तथा । एरण्डीसङ्गमः पुण्य एरण्डेश्वरमुत्तमम् ॥ RKV_230.28 ॥ पितृतीर्थं च तत्रैव ओङ्कारस्य च सम्भवम् । माहात्म्यं पञ्चलिङ्गानाम् ओङ्कारस्य मुनीश्वराः ॥ RKV_230.29 ॥ कोटितीर्थस्य माहात्म्यं तीर्थं काकह्रदं तथा । जम्बुकेश्वरतीर्थं च सारस्वतम् अतः परम् ॥ RKV_230.30 ॥ कपिलासङ्गमस्तद्वत्तीर्थं च कपिलेश्वरम् । दैत्यसूदनतीर्थं च चक्रतीर्थं च वामनम् ॥ RKV_230.31 ॥ तीर्थलक्षं विदुः पूर्वे कपिलायास्तु सङ्गमे । स्वर्गस्य नरकस्यापि लक्षणं munibhëitam ॥ RKV_230.32 // व्यवस्थानं शरीरस्य गोप्रदानानुवर्णनम् । अशोकवनिकातीर्थं मतङ्गाश्रमवर्णनम् ॥ RKV_230.33 ॥ अशोकेश्वरतीर्थं च मतङ्गेश्वरमुत्तमम् । तथा मृगवनं पुण्यं तत्र तीर्थं मनोरथम् ॥ RKV_230.34 ॥ सङ्गमो ऽङ्गारगर्ताया अङ्गारेश्वरमुत्तमम् । तथा मेघवनं तीर्थं देव्या नामानुकीर्तनम् ॥ RKV_230.35 ॥ सङ्गमश्चापि कुब्जायास्तीर्थं कुब्जेश्वरं तथा । बिल्वाम्रकं तथा तीर्थं पूर्णद्वीपमतः परम् ॥ RKV_230.36 ॥ तथा हिरण्यगर्भायाः सङ्गमः पुण्यकीर्तनः । द्वीपेश्वरं नाम तीर्थं पुण्यं यज्ञेश्वरं तथा ॥ RKV_230.37 ॥ माण्डव्याश्रमतीर्थं च विशोकासङ्गमस्तथा । वागीश्वरं नाम तीर्थं पुण्यो वै वागुसङ्गमः ॥ RKV_230.38 ॥ सहस्रावर्तकं तत्र तीर्थं सौगन्धिकं तथा । सङ्गमश्च सरस्वत्या ईशानं तीर्थमुत्तमम् ॥ RKV_230.39 ॥ देवतात्रयतीर्थं च शूलखातं ततः परम् । ब्रह्मोदं शाङ्करं सौम्यं सारस्वतमतः परम् ॥ RKV_230.40 ॥ सहस्रयज्ञतीर्थं च कपालमोचनं तथा । आग्नेयम् अदितीशं च वाराहं तीर्थमुत्तमम् ॥ RKV_230.41 ॥ तथा देवपथं तीर्थं तीर्थं यज्ञसहस्रकम् । शुक्लतीर्थं दीप्तिकेशं विष्णुतीर्थं च योधनम् ॥ RKV_230.42 ॥ नर्मदेश्वरतीर्थं च वरुणेशं च मारुतम् । योगेशं रोहिणीतीर्थं दारुतीर्थं च सत्तमाः ॥ RKV_230.43 ॥ ब्रह्मावर्तं च पत्त्रेशं वाह्नं सौरं च कीर्त्यते । मेघनादं दारुतीर्थं देवतीर्थं गुहाश्रयम् ॥ RKV_230.44 ॥ नर्मदेश्वरसंज्ञं तत्कपिलातीर्थमुत्तमम् । करञ्जेशं कुण्डलेशं पिप्पलादमतः परम् ॥ RKV_230.45 ॥ विमलेश्वरतीर्थं च पुष्करिण्याश्च सङ्गमः । प्रशंसा शूलभेदस्य तत्रैवान्धकविक्रमः ॥ RKV_230.46 ॥ देवाश्वासनदानं च तथैवान्धकनिग्रहः । शूलभेदस्य चोत्पत्तिस्तथा पात्रपरीक्षणम् ॥ RKV_230.47 ॥ प्रशंसा दानधर्मस्य ऋषिशृङ्गानुभावनम् । स्वर्गतिं दीर्घतपसो भानुमत्यास्तथेङ्गितम् ॥ RKV_230.48 ॥ शबरस्वर्गगमनं माहात्म्यं शूलभेदजम् । कपिलेश्वरतीर्थं च मोक्षतीर्थमतः परम् ॥ RKV_230.49 ॥ सङ्गमो मोक्षनद्याश्च तीर्थं च विमलेश्वरम् । तथैवोलूकतीर्थं च पुष्करिण्याश्च सङ्गमः ॥ RKV_230.50 ॥ आदित्येश्वरतीर्थं च तीर्थं वै सङ्गमेश्वरम् । सङ्गमो भीमकुल्यायास्तीर्थं भीमेश्वरं शुभम् ॥ RKV_230.51 ॥ मार्कण्डेश्वरतीर्थं च तथा वै पिप्पलेश्वरम् । करोटीश्वरतीर्थं च तीर्थमिन्द्रेश्वरं शुभम् ॥ RKV_230.52 ॥ अगस्त्येशं कुमारेशं व्यासेश्वरमनुत्तमम् । वैद्यनाथं च केदारम् आनन्देश्वरसंज्ञितम् ॥ RKV_230.53 ॥ मातृतीर्थं च मुण्डेशं चौरं कामेश्वरं तथा । सङ्गमश्चानुदुह्या वै तीर्थे भीमार्जुनाह्वये । तीर्थं धर्मेश्वरं नाम लुङ्केश्वरम् अतः परम् ॥ RKV_230.54 ॥ ततो धनदतीर्थं च जटेशं मङ्गलेश्वरम् । कपिलेश्वरतीर्थं च गोपारेश्वरमुत्तमम् ॥ RKV_230.55 ॥ मणिनागेश्वरं नाम मणिनद्याश्च सङ्गमः । तिलकेश्वरतीर्थं च गौतमेशमतः परम् ॥ RKV_230.56 ॥ तत्रैव मातृतीर्थं च मुनिनोक्तं मुनीश्वराः । ÓaÇkhacƬaæ च केदारं पाराशरमतः परम् ॥ RKV_230.57 ॥ भीमेश्वरं च चन्द्रेशम् अश्ववत्याश्च सङ्गमः । बह्वीश्वरं नारदेशं वैद्यनाथं कपीश्वरम् ॥ RKV_230.58 ॥ कुम्भेश्वरं च मार्कण्डं रामेशं लक्ष्मणेश्वरम् । मेघेश्वरं मत्स्यकेशम् अप्सराह्रदसंज्ञकम् ॥ RKV_230.59 ॥ दधिस्कन्दं मधुस्कन्दं नन्दिकेशं च वारुणम् । पावकेश्वरतीर्थं च तथैव कपिलेश्वरम् ॥ RKV_230.60 ॥ नारायणाह्वयं तीर्थं चक्रतीर्थमनुत्तमम् । चण्डादित्यं परं तीर्थं चण्डिकातीर्थमुत्तमम् ॥ RKV_230.61 ॥ यमहासाह्वयं तीर्थं तथा गङ्गेश्वरं शुभम् । नन्दिकेश्वरसंज्ञं च नरनारायणाह्वयम् ॥ RKV_230.62 ॥ नलेश्वरं च मार्कण्डं शुक्लतीर्थमतः परम् । व्यासेश्वरं परं तीर्थं तत्र सिद्धेश्वरं तथा ॥ RKV_230.63 ॥ कोटितीर्थं प्रभातीर्थं वासुकीश्वरम् उत्तमम् । सङ्गमश्च करञ्जाया मार्कण्डेश्वरमुत्तमम् ॥ RKV_230.64 ॥ तीर्थं कोटीश्वरं नाम तथा संकर्षणाह्वयम् । कनकेशं मन्मथेशं तीर्थं चैवानसूयकम् ॥ RKV_230.65 ॥ एरण्डीसङ्गमः पुण्यो मातृतीर्थं च शोभनम् । तीर्थं स्वर्णशलाकाख्यं तथा चैवाम्बिकेश्वरम् ॥ RKV_230.66 ॥ करञ्जेशं भारतेशं नागेशं मुकुटेश्वरम् । सौभाग्यसुन्दरी तीर्थं धनदेश्वरमुत्तमम् ॥ RKV_230.67 ॥ रोहिण्यं चक्रतीर्थं च उत्तरेश्वरसंज्ञितम् । भोगेश्वरं च केदारं निष्कलङ्कमतः परम् ॥ RKV_230.68 ॥ मार्कण्डं धौतपापं च तीर्थमाङ्गिरसेश्वरम् । कोटवीसङ्गमः पुण्यं कोटितीर्थं च तत्र वै ॥ RKV_230.69 ॥ अयोनिजं परं तीर्थम् अङ्गारेश्वरमुत्तमम् । स्कान्दं च नार्मदं ब्राह्मं वाल्मीकेश्वरसंज्ञितम् ॥ RKV_230.70 ॥ कोटितीर्थं कपालेशं पाण्डुतीर्थं त्रिलोचनम् । कपिलेशं कम्बुकेशं प्रभासं कोहनेश्वरम् ॥ RKV_230.71 ॥ इन्द्रेशं वालुकेशं च देवेशं शक्रमेव च । नागेश्वरं गौतमेशम् अहल्यातीर्थमुत्तमम् ॥ RKV_230.72 ॥ रामेश्वरं मोक्षतीर्थं तथा कुशलवेश्वरौ । नर्मदेशं कपर्दीशं सागरेशमतः परम् ॥ RKV_230.73 ॥ धौरादित्यं परं तीर्थं तीर्थं चापरयोनिजम् । पिङ्गलेश्वरतीर्थ च भृग्वीश्वरमनुत्तमम् ॥ RKV_230.74 ॥ दशाश्वमेधिकं तीर्थं कोटितीर्थं च सत्तमाः । मार्कण्डं ब्रह्मतीर्थं च आदिवाराहमुत्तमम् ॥ RKV_230.75 ॥ आशापूराभिधं तीर्थं कौबेरं मारुतं तथा । वरुणेशं यमेशं च रामेशं कर्कटेश्वरम् ॥ RKV_230.76 ॥ शक्रेशं सोमतीर्थं च नन्दाह्रदमनुत्तमम् । वैष्णवं चक्रतीर्थं च रामकेशवसंज्ञितम् ॥ RKV_230.77 ॥ तथैव रुक्मिणीतीर्थं शिवतीर्थमनुत्तमम् । जयवाराहर्तीर्थं च तीर्थमस्माहकाह्वयम् ॥ RKV_230.78 ॥ अङ्गारेशं च सिद्धेशं तपेश्वरमतः परम् । पुनः सिद्धेश्वरं नामतीर्थं च वरुणेश्वरम् ॥ RKV_230.79 ॥ पराशरेश्वरं पुण्यं कुसुमेशमनुत्तमम् । कुण्डलेश्वरतीर्थं च तथा कलकलेश्वरम् ॥ RKV_230.80 ॥ न्यङ्कुवाराहसंज्ञं च अङ्कोलं तीर्थमुत्तमम् । श्वेतवाराहतीर्थं च भार्गलं सौरमुत्तमम् ॥ RKV_230.81 ॥ हुङ्कारस्वामितीर्थं च शुक्लतीर्थं च शोभनम् । सङ्गमो मधुमत्याश्च तीर्थं वै सङ्गमेश्वरम् ॥ RKV_230.82 ॥ नर्मदेश्वरसंज्ञं च नदीत्रितयसङ्गमः । अनेकेश्वरतीर्थं च शर्भेशं मोक्षसंज्ञितम् ॥ RKV_230.83 ॥ कावेरीसङ्गमः पुण्यस्तीर्थं गोपेश्वराह्वयम् । मार्कण्डेशं च नागेशम् उदम्बर्याश्च सङ्गमः ॥ RKV_230.84 ॥ साम्बादित्याह्वयं तीर्थम् उदम्बर्याश्च सङ्गमः । सिद्धेश्वरं च मार्कण्डं तथा सिद्धेश्वरीकृतम् ॥ RKV_230.85 ॥ गोपेशं कपिलेशं च वैद्यनाथमनुत्तमम् । पिङ्गलेश्वरतीर्थं च सैन्धवायतनं महत् ॥ RKV_230.86 ॥ भूतीश्वराह्वयं तीर्थं गङ्गावाहमतः परम् । गौतमेश्वरतीर्थं च दशाश्वमेधिकं तथा ॥ RKV_230.87 ॥ भृगुतीर्थं तथा पुण्यं ख्याता सौभाग्यसुन्दरी । वृषखातं च तत्रैव केदारं धूतपातकम् ॥ RKV_230.88 ॥ तीर्थं धूतेश्वरीसङ्गमेरण्डीसंज्ञकं तथा । तीर्थं च कनकेश्वर्या ज्वालेश्वरं ततः परम् ॥ RKV_230.89 ॥ शालग्रामाह्वयं तीर्थं सोमनाथमनुत्तमम् । तथैवोदीर्णवाराहं तीर्थं चन्द्रप्रभासकम् ॥ RKV_230.90 ॥ द्वादशादित्यतीर्थं च तथा सिद्धेश्वराभिधम् । कपिलेश्वरतीर्थं च तथा त्रैविक्रमं शुभम् ॥ RKV_230.91 ॥ विश्वरूपाह्वयं तीर्थं नारायणकृतं तथा । मूलश्रीपतितीर्थं च चौलश्रीपतिसंज्ञकम् ॥ RKV_230.92 ॥ देवतीर्थं हंसतीर्थ प्रभासं तीर्थमुत्तमम् । मूलस्थानं च कण्ठेशमट्टहासमतः परम् ॥ RKV_230.93 ॥ भूर्भुवेश्वरतीर्थं च ख्याता शूलेश्वरी तथा । सारस्वतं दारुकेशमश्विनोस्तीर्थमुत्तमम् ॥ RKV_230.94 ॥ सावित्रीतीर्थमतुलं वालखिल्येश्वरं तथा । नर्मदेशं मातृतीर्थं देवतीर्थमनुत्तमम् ॥ RKV_230.95 ॥ मच्छकेश्वरतीर्थं च शिखितीर्थं च शोभनम् । कोटितीर्थं मुनिश्रेष्ठास्तत्र कोटीश्वरी मृडा ॥ RKV_230.96 ॥ तीर्थं पैतामहं नाम माण्डव्ये श्वरसंज्ञितम् । तत्र नारायणेशं च अक्रूरेशमतः परम् ॥ RKV_230.97 ॥ देवखातं सिद्धरुद्रं वैद्यनाथमनुत्तमम् । तथैव मातृतीर्थं च उत्तरेशमतः परम् ॥ RKV_230.98 ॥ तथैव नर्मदेशां च मातृतीर्थं तथा पुनः । तथा च कुररीतीर्थं ढउण्ढेशं दशकन्यकम् ॥ RKV_230.99 ॥ सुवर्णबिन्दुतीर्थं च ऋणपापप्रमोचनम् । भारभूतेश्वरं तीर्थं तथा मुण्डीश्वरं विदुः ॥ RKV_230.100 // एकशालं डिण्डिपाणिं तीर्थं चाप्सरसं परम् । मुन्यालयं च मार्कण्डं गणितादेवताह्वयम् ॥ RKV_230.101 // आमलेश्वरतीर्थं च तीर्थं कन्थेश्वरं तथा । ëìhÅtÅrthamityÃhu÷ शृङ्गीतीर्थं तथैव च ॥ RKV_230.102 // बकेश्वरतीर्थं च कपालेशं तथैव च । मार्कण्डं कपिलेशं च एरण्डीसङ्गमस्तथा ॥ RKV_230.103 // एरण्डीदेवतातीर्थं रामतीर्थमतःपरम् । जमदग्नेः परं तीर्थं रेवासागरसङ्गमः ॥ RKV_230.104 // लोटनेश्वरतीर्थ तल् लुङ्केशनामकं तथा । वृषरखातं तत्र कुण्डं तथैव ऋषिसत्तमाः ॥ RKV_230.105 // तथा हंसेश्वरंनाम तिलादं वासवेश्वरम् । तथा कोटीश्वरं तीर्थम् अलिकातीर्थमुत्तमम् । विमलेश्वरतीर्थं च रेवासागरसङ्गमे ॥ RKV_230.106 // एवं तीर्थावलिः पुण्या मया प्रोक्ता महर्षयः । तीर्थसुक्तावलिः पुण्या ग्रथिता तटरज्जुना ॥ RKV_230.107 // नर्मदानीरनिर्णिक्ता मार्कण्डेयविनिर्मिता । मण्डनायेह साधूनां सर्वलोकहिताय च ॥ RKV_230.108 // दरितध्वान्तशमनीधार्या धर्मार्थिभिः सदा । अहोरात्रकृतं पापं सकृज्जप्त्वाशु नाशयेत् ॥ RKV_230.109 // त्रिकालं जप्त्वा मासोत्थं शिवाग्रे च त्रिमासिकम् । मासं जप्त्वाथ वर्षोत्थं वर्षं जप्त्वा शताब्दिकम् ॥ RKV_230.110 // श्राद्धकाले च विप्राणां भुञ्जतां पुरतः स्थितः । पठंस्तीर्थावलिं पुण्यां गयाश्राद्धप्रदो भवेत् ॥ RKV_230.111 // पूजाकाले च देवानां श्रद्धया पुरतः पठन् । प्रीणयेत्सर्वदेवांश्च पुनाति सकलं कुलम् ॥ RKV_230.112 // एवं तीर्थावलिः पुण्या रेवातीरद्वयाश्रिता । मया प्रोक्ता मुनिश्रेष्ठास्तथैवशृणुतानघाः ॥ RKV_230.113 // || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थावलिकथनं त्रिंशदधिकद्विशततमो ऽध्यायः ॥ RKV अध्याय 231 श्रीसूत उवाच: तथैव तीर्थस्तबकान् वक्ष्येऽहम् ऋषिसत्तमाः । यैस्तु तीर्थावलीगुम्फः पूर्वोक्तैरेकतः कृतः ॥ RKV_231.1 ॥ विभक्तो भक्तलोकानामानन्दप्रथनः शुभः । मृकण्डतनयः पूर्वं प्राह पार्थाय पृच्छते ॥ RKV_231.2 ॥ यथा तथाहं वक्ष्यामि तीर्थानां स्तबकानिह । शिवाम्बुपानजा पुण्या रेवा कल्पलता किल ॥ RKV_231.3 ॥ तीरद्वयोद्भूततीर्थप्रसूनैः पुष्पिता शुभा । यत्पुण्यगन्धलक्ष्म्या वै त्रैलोक्यं सुरभीकृतम् ॥ RKV_231.4 ॥ तत्पुष्पमकरन्दस्य रसास्वादविदुत्तमः । भ्रमरः खलु मार्कण्डो मुनिर्मतिमतां वरः ॥ RKV_231.5 ॥ तत्पुष्पमालां हृदये तीर्थस्तबकचित्रिताम् । दधाति सततं पुण्यां मुनिर्भृगुकुलोद्वहः । तस्याः स्तबकसंस्थानं वक्ष्ये ऽहम् ऋषिसत्तमाः ॥ RKV_231.6 ॥ ओङ्कारतीर्थमारभ्य यावत्पश्चिमसागरम् । संगमाः पञ्चत्रिंशद्वै नदीनां पापनाशनाः ॥ RKV_231.7 ॥ दशैकमुत्तरे तीरे सत्रिविंशति दक्षिणे । पञ्चत्रिंशत्तमः श्रेष्ठो रेवासागरसङ्गमः ॥ RKV_231.8 ॥ सङ्गमः सहितान्येवं रेवातीरद्वये ऽपि च । चतुःशतानि तीर्थानि प्रसिद्धानि द्विजोत्तमाः ॥ RKV_231.9 ॥ त्रिशतं शिवतीर्थानि त्रयीस्त्रिंशत्समन्वितम् । तत्रापि व्यक्तितो वक्ष्ये शृणुध्वं तानि सत्तमाः ॥ RKV_231.10 ॥ मार्कण्डेश्वरतीर्थानि दश तेषु मुनीश्वराः । दशादित्यभवान्यत्र नवैव कपिलेश्वराः ॥ RKV_231.11 ॥ सोमसंस्थापितान्यष्टौ तावन्तो नर्मदेश्वराः । koÂitÅrthÃnyathëÂau च सप्त सिद्धेश्वरास्तथा ॥ RKV_231.12 ॥ नागेश्वराश्च सप्तैव रेवातीरद्वये ऽपि तु । सप्तैव वह्निविहितान्यथाप्यावर्तसप्तकम् ॥ RKV_231.13 ॥ केदारेश्वरतीर्थानि पञ्च पञ्चेन्द्रजानि च । वरुणेशाश्च पञ्चैव पञ्चैव धनदेश्वराः ॥ RKV_231.14 ॥ देवतीर्थानि पञ्चैव चत्वारो वै यमेश्वराः । वैद्यनाथाश्च चत्वारश्चत्वारो वानरेश्वराः ॥ RKV_231.15 ॥ अङ्गारेश्वरतीर्थानि तावन्त्येव मुनीश्वराः । सारस्वतानि चत्वारि चत्वारो दारुकेश्वराः ॥ RKV_231.16 ॥ गौतमेश्वरतीर्थानि त्रीणि रामेश्वरास्त्रयः । कपालेश्वरतीर्थानि त्रीणि हंसकृतानि च ॥ RKV_231.17 ॥ त्रीण्येव मोक्षतीर्थानि त्रयो वै विमलेश्वराः । सहस्रयज्ञतीर्थानि त्रीण्येव मुनिरब्रवीत् ॥ RKV_231.18 ॥ भीमेश्वरास्त्रयः ख्याताः स्वर्णतीर्थानि त्रीणि च । धौतपापद्वयं प्रोक्तं करञ्जेशद्वयं तथा ॥ RKV_231.19 ॥ ऋणमोचनतीर्थे द्वे तथा स्कन्देश्वरद्वयम् । दशाश्वमेधतीर्थे द्वे नन्दीतीर्थद्वयं द्विजाः ॥ RKV_231.20 ॥ मन्मथेशद्वयं चैव भृगुतीर्थद्वयं तथा । पराशरेश्वरौ द्वौ च अयोनीसंभवद्वयम् ॥ RKV_231.21 ॥ व्यासेश्वरद्वयं प्रोक्तं पितृतीर्थद्वयं तथा । नन्दिकेश्वरतीर्थे द्वे द्वौ च गोपेश्वरौ स्मृतौ ॥ RKV_231.22 ॥ मारुतेशद्वयं तद्वद् द्वौ च ज्वालेश्वरौ स्मृतौ । शुक्लतीर्थद्वयं पुण्यम् अप्सरेशद्वयं तथा ॥ RKV_231.23 ॥ पिप्पलेश्वरतीर्थे द्वे माण्डव्येश्वरसंज्ञिते । द्वीपेश्वरद्वयं चैव प्राह तद्वद्भृगूद्वहः । उत्तरेश्वरतीर्थे द्वे अशोकेशद्वयी तथा ॥ RKV_231.24 ॥ द्वे योधनपुरे चैव रोहिणीतीर्थकद्वयम् । लुङ्केश्वरद्वयं ख्यातमाख्यानं मुनिना तथा ॥ RKV_231.25 ॥ सैकोनविंशतिशतं तीर्थान्येकैकशो द्विजाः । स्तबकेषु कृतं तीर्थं द्विशतं सचतुर्दशम् ॥ RKV_231.26 ॥ शैवान्येतानि तीर्थानि वैष्णवानि च सत्तमाः । शृणुध्वं प्रोच्यमानानि ब्राह्मशाक्तानि च क्रमात् ॥ RKV_231.27 ॥ अष्टविंशतितीर्थानि वैष्णवान्यब्रवीन्मुनिः । तेषु वाराहतीर्थानि षडेव मुनिसत्तमाः ॥ RKV_231.28 ॥ चत्वारि चक्रतीर्थानि शेषाण्यष्टादशैव हि । विष्णुनाधिष्ठितान्य् एव प्राह पूर्वं मृकण्डजः ॥ RKV_231.29 ॥ तथैव ब्रह्मणा सिद्ध्यै सप्ततीर्थान्यवीवदत् । त्रिषु च ब्रह्मणः पूजा ब्रह्मेशाश्चतुरो ऽपरे । अष्टाविंशन्मया ख्याता यथासङ्ख्यं यथाक्रमम् ॥ RKV_231.30 ॥ एतत्पवित्रमतुलं ह्येतत् पापहरं परम् । नर्मदाचरितं पुण्यं माहात्म्यं munibhëitam ॥ RKV_231.31 // सूत उवाच: एवमुद्देशतः प्रोक्तो रेवातीर्थक्रमो मया । यथा पार्थाय संक्षेपान् मार्कण्डो मुनिरब्रवीत् ॥ RKV_231.32 ॥ अवान्तराणि तीर्थानि तेषु गुप्तान्यनेकशः । यत्र यावत्प्रमाणानि तान्याकर्णयतानघाः ॥ RKV_231.33 ॥ ओङ्कारतीर्थपरितः पर्वताद् अमरकण्टात् । क्रोशद्वये सर्वदिक्षु सार्धकोटीत्रयी मता ॥ RKV_231.34 ॥ तीर्थानां संख्यया गुप्तप्रकटानां द्विजोत्तमाः । कोटिरेका तु तीर्थानां कपिलासङ्गमे पृथक् ॥ RKV_231.35 ॥ अशोकवनिकायाश्च तीर्थं लक्षं प्रतिष्ठितम् । शतमं गारगर्तायाः सङ्गमे मुनिसत्तमाः ॥ RKV_231.36 ॥ तीर्थानामयुतं तद्वत्कुब्जायाः सङ्गमे स्थितम् । शतं हिरण्यगर्भायाः सङ्गमे समवस्थितम् ॥ RKV_231.37 ॥ तीर्थानामष्टषष्टिश्च विशोकासङ्गमे स्थिता । तथा सहस्रं तीर्थानां संस्थितं वागुसङ्गमे ॥ RKV_231.38 ॥ शतं सरस्वतीसङ्गे शुक्लतीर्थे शतद्वयम् । सहस्रं विष्णुतीर्थेषु महिष्मत्यामथायुतम् ॥ RKV_231.39 ॥ शूलभेदे च तीर्थानां साग्रं लक्षं स्थितं द्विजाः । देवग्रामे सहस्रं च तीर्थानां मुनिरब्रवीत् ॥ RKV_231.40 ॥ लुङ्केश्वरे च तीर्थानां साग्रा सप्तशती स्थिता । तीर्थान्यष्टोत्तरशतं मणिनद्याश्च सङ्गमे । वैद्यनाथे च तीर्थानां शतमष्टाधिकं विदुः ॥ RKV_231.41 ॥ एवं तावत्प्रमाणानि तीर्थे कुम्भेश्वरे द्विजाः । साग्रं लक्षं च तीर्थानां स्थितं रेवोरसङ्गमे ॥ RKV_231.42 ॥ ततश्चाप्यधिकानि स्युरिति mÃrkaï¬abhëitam / अष्टाशीतिसहस्राणि व्यासद्वीपाश्रितानि च ॥ RKV_231.43 ॥ सङ्गमे च करञ्जायाः स्थितमष्टोत्तरायुतम् । एरण्डीसङ्गमे तद्वत्तीर्थान्यष्टाधिकं शतम् ॥ RKV_231.44 ॥ धूतपापे च तीर्थानां षष्टिरष्टाधिका स्थिता । स्कन्दतीर्थे शतं पुण्यं तीर्थानां मुनिरुक्तवान् ॥ RKV_231.45 ॥ कोहनेश च तीर्थानां षष्टिरष्टाधिका स्थिता । सार्धकोटी च तीर्थानां स्थिता वै कोरिलापुरे ॥ RKV_231.46 ॥ रामकेशवतीर्थे च सहस्रं साग्रमुक्तवान् । अस्माहके सहस्रं च तीर्थानि निवसन्ति हि ॥ RKV_231.47 ॥ लक्षाष्टकं सहस्रे द्वे शुक्लतीर्थे द्विजोत्तमाः । तीर्थानि कथयामास पुरा पार्थाय भार्गवः ॥ RKV_231.48 ॥ शतमष्टाधिकं प्राह प्रत्येकं सङ्गमेषु च । नदीनामवशिष्टानां कावेरीसङ्गमं विना ॥ RKV_231.49 ॥ कावेर्याः सङ्गमे विप्राः स्थिता पञ्चशती तथा । तीर्थानां पर्वसु तथा विशेषो मुनिनोदितः ॥ RKV_231.50 ॥ मोक्षतीर्थं हि सत्प्राहुः पुराणपुरुषाश्रितम् । भृगोः क्षेत्रे च तीर्थानां कोटिरेका समाश्रिता ॥ RKV_231.51 ॥ साधिकानामृषिश्रेष्ठा वक्तुं शक्तो हि को भवेत् । सर्वामराश्रयं प्रोक्तं सर्वतीर्थाश्रयं तथा ॥ RKV_231.52 ॥ त्रिषु लोकेषु विख्यातं पूजितं सिद्धिसाधनम् । भारभूत्यां च तीर्थानां स्थितमष्टोत्तरं शतम् ॥ RKV_231.53 ॥ अक्रूरेश्वरतीर्थे च सार्धं तीर्थशतं स्थितम् । विमलेश्वरतीर्थे तु रेवासागरसङ्गमे । दशायुतानि तीर्थानां साधिकान्यब्रवीन्मुनिः ॥ RKV_231.54 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थसंख्यापरिगणनवर्णनं नामैकत्रिंशदधिकद्विशततमो ऽध्यायः ॥ RKV अध्याय 232 सूत उवाच: इति वः कथितं विप्रा रेवामाहात्म्यमुत्तमम् । यथोपदिष्टं पार्थाय मार्कण्डेयेन वै पुरा ॥ RKV_232.1 ॥ तथा तीर्थकदम्बाश्च तेषु तीर्थविशेषतः । प्राधान्येन मया ख्याता यथासङ्ख्यं यथाक्रमम् ॥ RKV_232.2 ॥ एतत्पवित्रमतुलं ह्येतत्पापहरं परम् । नर्मदाचरितं पुण्यं माहात्म्यं munibhëitam ॥ RKV_232.3 // सप्तकल्पानुगो विप्रो नर्मदायां मुनीश्वराः । मृकण्डतनयो धीमान्परमार्थविदुत्तमः ॥ RKV_232.4 ॥ संसेव्य सर्वतीर्थानि नदीः सर्वाश्च वै पुरा । बहुकल्पस्मरां रेवामालक्ष्य शिवदेहजाम् ॥ RKV_232.5 ॥ मे कलेति च शर्वोक्तां शरणं शर्वजां ययौ । अजराममरां देवीं दैत्यध्वंसकरीं पराम् ॥ RKV_232.6 ॥ महाविभवसंयुक्तां भवघ्नीं भवजाह्नवीम् । तस्यामाबध्य सत्प्रेम जातः सो ऽप्यजरामरः ॥ RKV_232.7 ॥ षष्टितीर्थसहस्राणि षष्टिकोट्यश्च सत्तमाः । व्यवस्थितानि रेवायास्तीरयुग्मे पदे पदे ॥ RKV_232.8 ॥ सारितः परितः सन्ति सतीर्थास्तु सहस्रशः । न तुलां यान्ति रेवायास्ताश्च मन्ये मुनीश्वराः ॥ RKV_232.9 ॥ एतद्वः कथितं सर्वं यत्पृष्टमखिलं द्विजाः । यन्महेशमुखाच्छ्रुत्वा वायुराह ऋषीन्प्रति ॥ RKV_232.10 ॥ तद्वन्मृकण्डतनयो ऽप्यनुभूयाखिलां नदीम् । सतीर्थां पदशः प्राह पाण्डुपुत्राय पावनीम् ॥ RKV_232.11 ॥ एतच्च कथितं सर्वं संक्षेपेण द्विजोत्तमाः । नर्मदाचरितं पुण्यं त्रिषु लोकेषु दुर्लभम् ॥ RKV_232.12 ॥ किमन्यैः सरितां तोयैः सेवितैस् तु सहस्रशः । यदि संसेव्यते तोयं रेवायाः पापनाशनम् ॥ RKV_232.13 ॥ मेकलाजलसंसेवी मुक्तिमाप्नोति शाश्वतीम् ॥ RKV_232.14 ॥ यथा यथा भजेन्मर्त्यो यद्यदिच्छति तीर्थगः । तत्तदाप्नोति नियतं श्रद्धयाश्रद्धयापि च ॥ RKV_232.15 ॥ इदं ब्रह्मा हरिरिदमिदं साक्षात्परो हरः । इदं ब्रह्म निराकारं कैवल्यं नर्मदाजलम् ॥ RKV_232.16 ॥ तावद्गर्जन्ति तीर्थानि नद्यो हृदयफलप्रदाः । यावन्न स्मर्यते रेवा सेवाहेवा कलौ नरैः ॥ RKV_232.17 ॥ ध्रुवं लोके हितार्थाय शिवेन स्वशरीरतः । शक्तिः कापि सरिद्रूपा रेवेयमवतारिता ॥ RKV_232.18 ॥ तावद्गर्जन्ति यज्ञाश्च वनक्षेत्रादयो भृशम् । यावन्न नर्मदानामकीर्तनं क्रियते कलौ ॥ RKV_232.19 ॥ गरिमा गाण्यते तावत्तपोदानव्रतादिषु । नरैर्वा प्राप्यते यावद्भुवि भर्गभवा धुनी ॥ RKV_232.20 ॥ ये वसन्त्युत्तरे कूले रुद्रस्यानुचरा हि ते । वसन्ति याम्यतीरे ये लोकं ते यान्ति वैष्णवम् ॥ RKV_232.21 ॥ धन्यास्ते देशवर्यास्ते येषु देशेषु नर्मदा । नरकान्तकरी शश्वत्संश्रिता शर्वनिर्मिता ॥ RKV_232.22 ॥ कृतपुण्याश्च ते लोकाः शोकाय न भवन्ति ते । ये पिबन्ति जलं पुण्यं पार्वतीपतिसिन्धुजम् ॥ RKV_232.23 ॥ इदं पवित्रमतुलं रेवायाश्चरितं द्विजाः । शृणोति यः कीर्तयते मुच्यते सर्वपातकः ॥ RKV_232.24 ॥ यत्फलं सर्ववेदैश्च सषडङ्गपदक्रमैः । श्रुतैश्च पठितैस्तस्मात्फलमष्टगुणं भवेत् ॥ RKV_232.25 ॥ सत्रयाजी फलं यच्च लभते द्वादशाब्दिकम् । श्रुत्वा सकृच्च रेवायाश्चरितं तत्फलं लभेत् ॥ RKV_232.26 ॥ सर्वतीर्थावगाहाच्च यत्फलं सागरादिषु । सकृच्छ्रुत्वा च माहात्म्यं रेवायास् तत्फलं लभेत् ॥ RKV_232.27 ॥ एतद्धर्म्यमुपाख्यानं सर्वशास्त्रेष्वनुत्तमम् । देशे वा मण्डले वापि नगरे ग्राममध्यतः ॥ RKV_232.28 ॥ गृहे वा तिष्ठते यस्य लिखितं सार्ववार्णिकम् । स ब्रह्मा स शिवः साक्षात्स च देवो जनार्दनः ॥ RKV_232.29 ॥ धर्मार्थकाममोक्षाणां मार्गे ऽयं देवसेवितः । गुरूणां च गुरुः शास्त्रं परमं सिद्धिकारणम् ॥ RKV_232.30 ॥ यश्चेदं शृणुयान्नित्यं पुराणं devabhëitam । ब्राह्मणो वेदवान्भूयात्क्षत्रियो विजयी भवेत् ॥ RKV_232.31 ॥ dhanìhyo जायते वैश्यः शूद्रो वै धर्मभाग् भवेत् ॥ RKV_232.32 ॥ सौभाग्यसन्ततिं नारी श्रुत्वैतत्समवाप्नुयात् । श्रियं सौख्यं स्वर्गवासं जन्म चैवोत्तमे कुले ॥ RKV_232.33 ॥ रसभेदी कृतघ्नश्च स्वामिध्रुङ् मित्रवञ्चकः । गोघ्नश्च गरदश्चैव कन्याविक्रयकारकः ॥ RKV_232.34 ॥ ब्रह्मघ्नश्च सुरापी च स्तेयी च गुरुतल्पगः । नर्मदाचरितं शृण्वंस्तामब्दं यो ऽभिषेवते ॥ RKV_232.35 ॥ सर्वपापविनिर्मुक्तो जायते नात्र संशयः । पाकभेदी वृथापाकी देवब्राह्मणनिन्दकः ॥ RKV_232.36 ॥ परीवादी गुरोः पित्रोः साधूनां नृपतेस्तथा । ते ऽपि श्रुत्वा च पापेभ्यो मुच्यन्ते नात्र संशयः ॥ RKV_232.37 ॥ ये पुनर्भावितात्मानः शस्त्रं शृण्वन्ति नित्यशः । पूजयन्ति च तच्छास्त्रं नार्मदं वस्त्रभूषणैः ॥ RKV_232.38 ॥ पुष्पैः फलैश् चन्दनाद्यैर् भोजनैर् विविधैर् अपि । शास्त्रे ऽस्मिन्पूजिते देवाः पूजिता गुरवस्तथा ॥ RKV_232.39 ॥ इह लोके परे चैव नात्र कार्या विचारणा । तस्मात्सर्वप्रयत्नेन गन्धवस्त्रादिभूषणैः ॥ RKV_232.40 ॥ पूजयेत्परया भक्त्या वाचकं शास्त्रमेव च । वेदपाठैश्च यत्पुण्यमग्निहोत्रैश्च पालितैः ॥ RKV_232.41 ॥ तत्फलं समवाप्नोति नर्मदाचरिते शुभे । कुरुक्षेत्रे च यत्पुण्यं प्रभासे पुष्करे तथा ॥ RKV_232.42 ॥ रुद्रावर्ते गयायां च वाराणस्यां विशेषतः । गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥ RKV_232.43 ॥ एवमादिषु तीर्थेषु यत्पुण्यं जायते नृणाम् । नर्मदाचरितं श्रुत्वा तत्पुण्यं सकलं लभेत् ॥ RKV_232.44 ॥ आदिमध्यावसानेषु नर्मदाचरितं शुभम् । यः शृणोति नरो भक्त्या ӭणुध्वं तत्फलं महत् ॥ RKV_232.45 ॥ समाप्य शिवसंस्थानं देवकन्यासमावृतः । रुद्रस्यानुचरो भूत्वा शिवेन सह मोदते ॥ RKV_232.46 ॥ धर्माख्यानमिदं पुण्यं सर्वाख्यानेष्वनुत्तमम् । गृहे ऽपि पठ्यते यस्य चतुर्वर्णस्य सत्तमाः ॥ RKV_232.47 ॥ धन्यं तस्य गृहं मन्ये गृहस्थं चापि तत्कुलम् । पुस्तकं पूजयेद्यस्तु नर्मदाचरितस्य तु ॥ RKV_232.48 ॥ नर्मदा पूजिता तेन भगवांश्च महेश्वरः । वाचके पूजिते तद्वद्देवाश्च ऋषयो ऽर्चिताः ॥ RKV_232.49 ॥ लेखयित्वा च सकलं रेवाचरितमुत्तमम् । भूषणं सर्वशास्त्राणां यो ददाति द्विजन्मने ॥ RKV_232.50 ॥ नर्मदासर्वतीर्थेषु स्नानदानेन यत्फलम् । तत्फलं समवाप्नोति स नरो नात्र संशयः ॥ RKV_232.51 ॥ एतत्पुराणं रुद्रोक्तं महापुण्यफलप्रदम् । स्वर्गदं पुत्रदं धन्यं यशस्यं कीर्त्तिवर्धनम् ॥ RKV_232.52 ॥ धर्म्यमायुष्यमतुलं दुःखदुःस्वप्ननाशनम् । पठतां शृण्वतां चापि सर्वकामार्थसिद्धिदम् ॥ RKV_232.53 ॥ यत्प्रदत्तमिदं पुण्यं पुराणं वाच्यते द्विजैः । शिवलोके स्थितिस् तस्य पुराणाक्षरवत्सरी ॥ RKV_232.54 ॥ इति निगदितमेतन्नर्मदायाश्चरित्रं पवनगदितमग्र्यं शर्ववक्त्रादवाप्य । त्रिभुवनजनवन्द्यं त्वेतदादौ मुनीनां कुलपतिपुरतस् तत् सूतमुख्येन साधु ॥ RKV_232.55 ॥ || इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवाखण्डसमाप्तिरेवाखण्डपुस्तकदानादिमाहात्म्यवर्णनं नाम द्वात्रिंशदधिकद्विशततमो ऽध्यायः ॥