Visnu-Purana
Based on the edition Bombay : Venkatesvara Steam Press 1910


Input by members of the SANSKNET-project
(http://www.sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, many word boundaries are not marked by spaces.
The Nagari e-text follows the layout and graphic appearance of the printed
edition very closely. It sometimes even adds blanks when a line break cuts
through a word or compound.
These and other irregularities cannot be standardized at present.

After more than 1,500 corrections, the text still needs further proof-reading!
Mistakes may stem from the Devanagari version, or in a few cases they may
have occured during conversion. In case of doubt, they may be checked against
the online Devanagari files avaible from the SANSKNET server.
Please report possible conversion errors.
This will help improve the routine for future tasks.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








atha śrīviṣṇumahāpurāṇaṃ viṣṇucittyātmaprakāśākhyaśrīdharīya vyākhyādvayopetaṃ prārabhyate

śrīmate rāmānujāya namaḥ

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīvyāsaṃ tato jayamudīrayet // ViP_1,1.0 //
śrīsūta uvāca

oṃ parāśaraṃ munivaraṃ kṛtapaurvāhnikakriyam /
maitreyaḥ paripapraccha praṇipatyābhivādya ca // ViP_1,1.1 //
tvatto hi vedādhyayanam adhītam akhilaṃ guro /
dharmaśāstrāṇi sarvāṇi tathāṅgāni yathākramam // ViP_1,1.2 //
tvāprasādān muniśreṣṭa māmanye nākṛtaśramam /
vakṣyanti sarvaśāstreṣu prayaśo yepi vidviṣaḥ // ViP_1,1.3 //
sohamicchāmi dharmajña śrotuṃ tvatto yathā jagat /
babhūva bhūyaś ca yathā mahābhāga bhaviṣyati // ViP_1,1.4 //
yanmayaṃ ca jagadbrahmanyataścautaccarācaram /
līnamāsīdyathā yatra layameṣyati yatra ca // ViP_1,1.5 //
yatpramāṇāni bhūtāni devādīnāṃ ca saṃbhavam /
samudraparvatānāṃ ca saṃsthānaṃ ca yathā bhuvaḥ // ViP_1,1.6 //
sūryādīnāṃ ca saṃsthānaṃ pramāṇaṃ munisattama /
devādīnāṃ tathā vaṃśānmanūnmanvantarāṇica // ViP_1,1.7 //
kalpān kalpavibhāgāṃś ca cāturyugavikalpitān /
kalpāntasya svarūpaṃ ca yugadharmāṃś ca kṛtsnaśaḥ // ViP_1,1.8 //
devarṣipārthivānāṃ ca caritaṃ yanmahāmune /
vedaśākhāpraṇayanaṃ yathāvavdyāsakartṛkam // ViP_1,1.9 //
dharmāṃś ca brahmaṇādīnāṃ tathā cāśramavāsinām /
śretumicchāmyahaṃ sarvaṃ tvatto vāsiṣṭhanandana // ViP_1,1.10 //
brahmanprasādapravaṇaṃ kuruṣva mayi mānasam /
yenāhametajjānīyāṃ tvatprasādānmahāmune // ViP_1,1.11 //
śrīparāśara uvāca
sādhu maitreya dharmajña smāritosmi purātanam /
pituḥ pitā me bhagavān vasiṣṭho yaduvāca ha // ViP_1,1.12 //
viśvāmitrapuyuktena rakṣasā bhakṣitaḥ purā /
śrutastātastataḥ krodhe maitreyābhūnmamātulaḥ // ViP_1,1.13 //
tato 'haṃ rakṣasāṃ satraṃ vināśāya samārabham /
bhasmī bhūtāś ca śataśastasminsatre niśācarāḥ // ViP_1,1.14 //
tataḥ saṃkṣīyamāṇeṣu teṣu rakṣasvaśeṣataḥ /
māmuvāca mahābhāgo vasiṣṭhī matpitāmahaḥ // ViP_1,1.15 //
alamatyantakopena tāta manyumimaṃ jahi /
rākṣasā nāparādhyanti pitus te vihitaṃ hi tat // ViP_1,1.16 //
mūḍhānāmeva bhavati krodho jñānavatāṃ kutaḥ /
hanyate tāta kaḥ kena yataḥ svakṛtabhukpumān // ViP_1,1.17 //
sañcicasyāpi mahatā vatsa kleśena mānavaiḥ /
yaśasastapasaścaiva krodho nāśakaraḥ paraḥ // ViP_1,1.18 //
svargāpavargavyāsedhakāraṇaṃ paramarṣayaḥ /
varjayanti sadā krodhaṃ tāta mā tadvaśo bhavaḥ // ViP_1,1.19 //
alaṃ niśācarair dhagdhair dīnair anapakāribhiḥ /
satraṃ te viramatvetatkṣamāsārā hi sādhavaḥ // ViP_1,1.20 //
evaṃ tātena tenāhamanunīto mahātmanā /
upasaṃhṛtavānsatraṃ sadyastadvākyagauravāt // ViP_1,1.21 //
tataḥ prītaḥ sa bhagavānvasiṣṭho munisattamaḥ /
saṃprāptaś ca tadā tatra pulastyo brahmaṇaḥ sutaḥ // ViP_1,1.22 //
pitāmahena dattarghyaḥ kṛtāsanaparigrahaḥ /
māmuvāca mahābhāgo maitreya pulahāgrajaḥ // ViP_1,1.23 //
pulāstya uvāca
vaire mahati yadvākyādguroradyāśritā kṣamā /
tvayā tasmātsamastāni bhavāñśāstrāṇi vetsyati // ViP_1,1.24 //
saṃtaterna mamocchedaḥ kruddhenāpi yataḥ kṛtaḥ /
tvayā tasmānmahābhāga dadāmyanyaṃ mahāvaram // ViP_1,1.25 //
purāṇasaṃhitākarta bhavānvatsa bhaviṣyati /
devatāpāramārthyaṃ ca yathāvadvetsyate bhavān // ViP_1,1.26 //
pravṛtte ca nivṛtte ca karmaṇyastamalā matiḥ /
matprasādādasaṃdigdhā tava vatsa bhaviṣyati // ViP_1,1.27 //
tataś ca prāha bhagavānvasiṣṭho me pitāmahaḥ /
pulastyena yaduktaṃ te sarvametadbhaviṣyati // ViP_1,1.28 //
iti pūrvaṃ vasiṣṭhena pulastyena ca dhīmatā /
yaduktaṃ tatsmṛtiṃ yāti tvatpraśrādakhilaṃ mama // ViP_1,1.29 //
so 'haṃ vadāmyaśeṣaṃ te maitreya paripṛcchate /
purāmasaṃhitāṃ samyak tāṃ nibodha yathātatham // ViP_1,1.30 //
viṣṇoḥ sakāśādudbhutaṃ jatattatraiva ca sthitam /
sthitisaṃyamakartāsau jagatosya jagacca saḥ // ViP_1,1.31 //
iti śriviṣṇupurāṇe prathame 'ṃśe prathamo 'dhyāyaḥ (1)


_____________________________________________________________


śrīparāśara uvāca
avikārāya śuddhāya nityāya paramātmane /
sadaikarūparūpāya viṣṇave sarvajiṣṇave // ViP_1,2.1 //
namo hiraṇyagarbhāya haraye śaṅkarāya ca /
vāsudevāya tārāya sarvasthityantakāriṇe // ViP_1,2.2 //
ekānekasvarūpāya sthūlasūkṣmātmane namaḥ /
avyaktavyaktarūpāya viṣṇave muktihetave // ViP_1,2.3 //
sargasthitivināśānāṃ jagato yo jaganmayaḥ /
mūlabhūto nasamtasmai viṣṇave paramātmane // ViP_1,2.4 //
ādhārabhūtaṃ viśvasyāpyaṇīyāṃsamaṇīyasām /
praṇamya sarvabhūtasthamacyutaṃ puruṣottamam // ViP_1,2.5 //
jñānasvarūpamatyantanirmalaṃ paramārthataḥ /
tamevārthasvarūpeṇa bhrantidarśanataḥ sthitam // ViP_1,2.6 //
viṣṇu grasiṣṇuṃ viśvasya sthitau sarge tathā prabhum /
praṇamya jagatāmīśamajamakṣayamavyayam // ViP_1,2.7 //
kathayāmi yathāpūrvaṃ dakṣādyair munisattamaiḥ /
pṛṣṭaḥ provāca bhagavānabjayoniḥ pitāmahaḥ // ViP_1,2.8 //
taiś coktaṃ purukutsāya bhūbhuje narmadātaṭe /
sārasvatāya tenāpi mahyaṃ sārasvatena ca // ViP_1,2.9 //
paraḥ parāṇāṃ paramaḥ paramātmātmasaṃsthitaḥ /
rūpavarṇādinirdeśaviśeṣaṇavivarjitaḥ // ViP_1,2.10 //
apakṣayavināśābhyāṃ pariṇāmarddhijanmabhiḥ /
varjitaḥ śakyate vaktuṃ yaḥ sadāstīti kevalam // ViP_1,2.11 //
sarvatrāsau samastaṃ ca vasatyatreti vai yataḥ /
tataḥ sa vāsudeveti vidvadbhiḥ paripaṭhyate // ViP_1,2.12 //
tadbrahma paramaṃ nityamajamakṣayamavyayam /
ekasvarūpaṃ tu sadā heyābhāvācca nirmalam // ViP_1,2.13 //
tadeva sarvamevaitadvyaktāvyaktasvarūpavat /
tathā puruṣarūpeṇa kālarūpeṇa ca sthitam // ViP_1,2.14 //
parasya brahmaṇo rūpaṃ purūṣaḥ prathamaṃ dvija /
vyaktāvyakte tathaivānye rūpe kālastathāparam // ViP_1,2.15 //
pradhānapūruṣavyaktakālānāṃ paramaṃ hi yat /
paśyanti sūrayaḥ śuddhaṃ tadviṣṇoḥ paramaṃ padam // ViP_1,2.16 //
pradhānapūruṣavyaktakālāstu pravibhāgaśaḥ /
rūpāṇi sthitisargāntavyaktisadbhāvahetavaḥ // ViP_1,2.17 //
vyaktaṃ viṣṇustathavyaktaṃ purūṣaḥ kāla eva ca /
krīḍato bālakasyeva ceṣṭāṃ tasya niśāmaya // ViP_1,2.18 //
avyaktaṃ kāraṇaṃ yattatpradhānamṛṣisattamaiḥ /
procyate prakṛtiḥ sīkṣmā nityaṃ sadasadātmakam // ViP_1,2.19 //
akṣayyaṃ nānyadādhāramameyamajaraṃ dhruvam /
śabdasparśavihīnaṃ tadrūpādibhir asaṃhitam // ViP_1,2.20 //
triguṇaṃ tajjagadyoniranādiprabhavāpyayam /
tenāgre sarvamevāsīvdyāptaṃ vai pralayādanu // ViP_1,2.21 //
vedavādavido vidvanniyatā brahmavādinaḥ /
paṭhanti caitamevārthaṃ pradhānapratipādakam // ViP_1,2.22 //
nāho na rātrirna nabho na bhūmirnāsīttamojyotirabhūcca nānyat /
śrotrādibuddhyānupalabhyamekaṃ prādhānikaṃ brahma pumāṃstadāsīt // ViP_1,2.23 //
viṣṇoḥ svarūpātparatodite dve rūpe pradhānaṃ purūṣaś ca vipra /
tasyaiva te 'nyena dhṛte viyukte rūpātaraṃ taddvija kālasaṃjñam // ViP_1,2.24 //
prakṛtau saṃsthitaṃ vyaktamatītapralaye tu yat /
tasmātprākṛtasaṃjñoyamucyate pratisaṃcaraḥ // ViP_1,2.25 //
anādirbhagavānkālo nāntosta dvija vidyate /
avyucchinnastatastvete sargasthityantasaṃyamāḥ // ViP_1,2.26 //
guṇasāmye tatastasminpṛthakpuṃsi vyavasthite /
kālasvarūpaṃ tadviṣṇormaitreya parivartate // ViP_1,2.27 //
tatastu tatparaṃ brahma paramātmā jaganmayaḥ /
sarvagaḥ sarvabhūteśaḥ sarvātmā parameśvaraḥ // ViP_1,2.28 //
pradhānapurūṣau cāpi praviśyātmecchayā hariḥ /
kṣobhayāmāsa saṃprāpte sargakāle vyayāvyayau // ViP_1,2.29 //
yathā sannidhimātreṇa gandhaḥ kṣobhāya jāyate /
manaso nopakartṛtvāttathāsau parameśvaraḥ // ViP_1,2.30 //
sa eva kṣobhako brahman kṣobhyaś ca purūṣottamaḥ /
sa saṃkocavikāsābhyāṃ pradhānatvepi ca sthitaḥ // ViP_1,2.31 //
vikāsāṇusvarūpaiś ca brahmarūpādibhis tathā /
vyaktasvarūpaś ca tathā viṣṇuḥ sarveśvareśvaraḥ // ViP_1,2.32 //
guṇasāmyāttatastasmātkṣetrajñādhiṣṭhitānmune /
guṇavyañjanasaṃbhūtiḥ sargakāle dvijottama // ViP_1,2.33 //
pradhānatattvamudbhūtaṃ mahāntaṃ tatsamāvṛṇot /
sāttviko rājasaścaiva tāmasaś ca tridhā mahān // ViP_1,2.34 //
pradhānatattvena samaṃ tvacā bīja mivāvṛtam /
vaikārekastaijasaś ca bhūtādiścaiva tāmasaḥ // ViP_1,2.35 //
trividhoyamahaṅkāro mahattattvādajāyata /
bhītendriyāṇāṃ hetuḥsa triguṇatvānmahāmune /
yathā pradhānena mahānmahatā sa tathā vṛtaḥ // ViP_1,2.36 //
bhūtādistu vikurvāṇaḥ śabdatanmātrakaṃ tataḥ /
sasarja śabdatanmātrādākāśaṃ śabdalakṣaṇam // ViP_1,2.37 //
śabdamātraṃ tathākāśaṃ bhūtādiḥ sa samāvṛṇot /
akāśastu vikurvāṇaḥ sparśamātraṃ sasarja ha // ViP_1,2.38 //
balavānabhavadvāyustasya sparśo muṇo mataḥ /
ākāśaṃ śabdamātraṃ tu svarśamātraṃ samāvṛṇot // ViP_1,2.39 //
tato vāyurvikurvāṇo rūpamātraṃ sasarja ha /
jyotirutpadyate vāyostadrūpaguṇamucyate // ViP_1,2.40 //
sparśamātraṃ tu vai vāyū rūpamātraṃ samāvṛṇot /
jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha // ViP_1,2.41 //
sambhavanti tatoṃbhāṃsi rasādhārāṇi tāni ca /
rasamātrāṇi cāmbhāṃsi rūpamātraṃ samāvṛṇot // ViP_1,2.42 //
vikurvāṇāni cāmbhāṃsi gandhamātraṃ sasa rjire /
saṃghāto jāyate tasmāttasya gandho guṇo mataḥ // ViP_1,2.43 //
tasmiṃstasmiṃstu tanmātraṃ tena tanmātratā smṛtā // ViP_1,2.44 //
tanmātraṇyaviśeṣāṇi aviśeṣāstato hi te // ViP_1,2.45 //
na śāntā nāpi dhorāste na mūḍhāścāviśeṣiṇaḥ /
bhūtatanmātrasargoyamahaṅkārāttu tāmasāt // ViP_1,2.46 //
tejasānīndriyāṇyāhurdevā vaikārikā daśa /
ekādaśaṃ manaścātra devā vaikārikāḥ smṛtāḥ // ViP_1,2.47 //
tvak cakṣurnāsikā jihvā śrotramatra ca pañca mam /
śabdādīnāmavāptyarthaṃ buddhiyuktāni vai dvija // ViP_1,2.48 //
pāyūpasthau karau pādau vāk ca maitreya pañcamī /
visargaśilpagatyukti karma teṣāṃ ca kathyate // ViP_1,2.49 //
ākāśavāyutejāṃsi salilaṃ pṛthivī tathā /
śabdādibhir guṇair brahmansaṃyuktānyuttarottarai // ViP_1,2.50 //
śāntā ghorāś ca mūḍhāś ca viśeṣastena te smṛtāḥ // ViP_1,2.51 //
nānāviryāḥ pṛthagbhūtāstataste saṃhatiṃ vinā /
nāśaknuvanprajāḥ sraṣṭumasamāgamya sṛtstraśaḥ // ViP_1,2.52 //
sametyānyonyasaṃyogaṃ parasparasamāśrayāḥ /
ekasaṃghātalakṣyāś ca saṃprāpyaikyamaśeṣataḥ // ViP_1,2.53 //
puruṣādhiṣṭhitatvācca pradhānānugraheṇa ca /
mahadādya viśeṣāntā hyaṇḍamutpādayanti te // ViP_1,2.54 //
tatkrameṇa vivṛddhaṃ sajjalabudbudavatsamam /
bhūtebhyoṇḍaṃ mahābuddhe mahattadudakeśayam /
prakṛtaṃ brahmarūpasya viṣṇoḥ sthānamanuttamam // ViP_1,2.55 //
tatrāvyaktasvarūpo 'sau vyaktarūpo jagatpatiḥ /
viṣṇurbrahmasvarūpeṇa svayameva vyavasthitaḥ // ViP_1,2.56 //
merurulbamabhūttasya jarāyuś ca mahīdharāḥ /
garbhodakaṃ samudrāś ca tasyāsansumahātmanaḥ // ViP_1,2.57 //
sādridvīpasamudrāś ca sajyotirlokasaṃgrahaḥ /
tasminnaṇḍe 'bhavadvipra sadevāsuramānuṣāḥ // ViP_1,2.58 //
vārivahnyanilākāśais tato bhūtādinā bahiḥ /
vṛtaṃ daśaguṇair aṇḍaṃ bhūtādirmahatā tathā // ViP_1,2.59 //
avyaktenāvṛto brahmaṃstai sarvaiḥ sahito mahān /
ebhir āvaraṇair aṇḍaṃ saptabhiḥ prakṛtair vṛtam /
nālikeraphalasyāntarbājaṃ bāhyadalair iva // ViP_1,2.60 //
juṣan rajo guṇaṃ tatra svayaṃ viśveśvaro hariḥ /
brahmābhūtvāsya jagato visṛṣṭau saṃpravartate // ViP_1,2.61 //
sṛṣṭaṃ ca pātyanuyugaṃ yāvatkalpavikalpanā /
sattvabhṛdbhagavānviṣṇuraprameyaparākramaḥ // ViP_1,2.62 //
tamodrekī ca kalpānte rudrarūpī jarnādanaḥ /
maitreyākhilabhūtāni bhakṣayatyatidārūṇaḥ // ViP_1,2.63 //
bhakṣayitvā ca bhūtāni jagatyekāṇavīkṛte /
nāgaparyaṅkaśayane śete ca parameśvaraḥ // ViP_1,2.64 //
prabuddhaś ca punaḥ sṛṣṭiṃ karoti brahmarūpadhṛk // ViP_1,2.65 //
sṛṣṭisthityantakaraṇīṃ brahmaviṣṇuśivātmikām /
sa saṃjñāṃ yāti bhagavāneka eva janārdanaḥ // ViP_1,2.66 //
straṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca /
upasaṃhriyate cānte saṃhartā ca svayaṃ prabhuḥ // ViP_1,2.67 //
pṛthivyāpas tathā tejo vāyurākāśa eva ca /
sarvendriyāntaḥkaraṇaṃ puruṣākhyaṃ hi yajjagat // ViP_1,2.68 //
sa eva sarvabhūtātmā viśvarūpo yato 'vyayaḥ /
sargādikaṃ tu tasyaiva bhūtasthamupakārakam // ViP_1,2.69 //
sa eva sṛjyaḥ sa ca sargakartā sa eva pātyatti ca pālyate ca /
brahmādyavasthābhir aśeṣamūrtirviṣṇurvariṣṭho varado vareṇyaḥ // ViP_1,2.70 //
iti śrīviṣṇupurāṇe prathame 'ṃśeṃ dvitīyo 'dhyāyaḥ (2)


_____________________________________________________________


maitreya uvāca
nirguṇasyāprameyasya śuddhasyāpyamalātmanaḥ /
kathaṃ sargādikartṛtvaṃ brahmaṇobhyupagamyate // ViP_1,3.1 //
śrīparāśāra uvāca
śaktayaḥ sarvabhāvānāmacintyajñānagocarāḥ /
yato 'to brahmaṇastastu sargādyā bhāvaśaktayaḥ /
bhavanti tapatāṃ śreṣṭha pāvakasya yathoṣṇatā // ViP_1,3.2 //
tannibodha yathā sarge bhagavānsaṃpravartate /
nārāyaṇākhyo bhagavānbrahmā lokapitāmāhaḥ // ViP_1,3.3 //
utpannaḥ procyate vidvannityamevopacārataḥ // ViP_1,3.4 //
nijena tasya mānena āyurvarṣaśataṃ smṛtam /
tatparākhyaṃ tadarddha ca parārdhamabhidhiyate // ViP_1,3.5 //
kālasvarūpaṃ viṣṇoś ca yanmayoktaṃ tavānagha /
tena tasya nibodhe tvaṃ parimāṇopapādanam // ViP_1,3.6 //
anyeṣāṃ caiva jantūnāṃ carāṇāmacarāś ca ye /
bhūbhūbhṛtsāgarādīnāmaśeṣāṇāṃ ca sattama // ViP_1,3.7 //
kāṣṭhā pañcadaśākhyātā nimeṣā munisattama /
kāṣṭhātriṃśatkalā triṃśatkalā mauhūrtiko vidhiḥ // ViP_1,3.8 //
tāvatsaṃkhyair ahorātraṃ muhūrtair mānuṣaṃ smṛtam /
ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ // ViP_1,3.9 //
taiḥ ṣaḍbhir ayanaṃ varṣaṃ dve 'yane dakṣiṇottare /
ayanaṃ dakṣiṇaṃ rātrirdevānāmuttaraṃ dinam // ViP_1,3.10 //
divyair varṣasahasrais tu kṛtatretādisaṃjñitam /
caturyugaṃ dvādaśabhis tadvibhāgaṃ niboda me // ViP_1,3.11 //
catvāritrīṇi dve caikaṃ kṛtādiṣu yathākramam /
dvivyābdānāṃ sahasrāṇi yugoṣvāhuḥ purāvidaḥ // ViP_1,3.12 //
tatpramāṇaiḥ śataiḥ saṃdhyā pūrvā tatrābhidhīyate /
sandhyāṃśaścaiva tattulyo yugasyānantaro hi saḥ // ViP_1,3.13 //
sandhyāsaṃdhyāṃśayorantaryaḥ kālo munisattama /
yugākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñitaḥ // ViP_1,3.14 //
kṛtaṃ tretā dvāparaś ca kaliścaiva caturyugam /
procyate tatsahasraṃ va brahmaṇāṃ divasaṃ mune // ViP_1,3.15 //
brahmaṇo divase brahmanmanavastu caturdaśa /
bhavanti pariṇāmaṃ ca teṣāṃ kālakṛtaṃ śṛṇu // ViP_1,3.16 //
saptarṣayaḥ surāḥ śaktro manustatsūnavo nṛpāḥ /
ekakāle hi sṛjyante saṃhniyante ca pūrvavat // ViP_1,3.17 //
caturyugāṇāṃ saṃkhyātā sādhikā hyekasaptatiḥ /
manvantaraṃ manoḥ kālaḥ surādīnāṃ ca sattama // ViP_1,3.18 //
aṣṭau śata sahasrāṇi divyayā saṃkhyayā smṛtam /
dvipañcāśattathānyāni sahasrāṇyadhikāni tu // ViP_1,3.19 //
triṃśatkoṭyastu saṃpūrṇāḥ saṃkhyātāḥ saṃkhyayā dvija /
saptaṣaṣṭistathānyāni niyutāni mahāmune // ViP_1,3.20 //
viṃśatistu sahasrāṇi kāloyamadhikaṃ vinā /
manvantarasya saṃkhyeyaṃ mānuṣair vatsarair dvija // ViP_1,3.21 //
caturdaśaguṇo hyeṣa kālo brahmamahaḥ smṛtam /
brahmo naimittiko nāma tasyānte pratisañcaraḥ // ViP_1,3.22 //
tadā hi dahyate sarva trailokyaṃ bhūrbhuvādikam /
janaṃ prayānti tāpārtā maharlokanivāsinaḥ // ViP_1,3.23 //
ekārṇave tu traitokye brahmā nārāyaṇātmakaḥ /
bhogiśayyāṃ gataḥ śete trailokyagrāsabṛṃhitaḥ // ViP_1,3.24 //
janasthair yogibhir devaścityamānobjasambhavaḥ /
tatpramāṇāṃ hi tāṃrātriṃ tadante sṛjate punaḥ // ViP_1,3.25 //
evaṃ tu brahmaṇo varṣamevaṃ varṣaśataṃ ca yat /
śataṃ hiṃ tasya varṣāṇāṃ paramāyurmahātmanaḥ // ViP_1,3.26 //
ekamasya vyatītaṃ tu parārdhaṃ brahmaṇo 'nagha /
tasyāntebhūnmahākalpaḥ pādma ityabhiviśrutaḥ // ViP_1,3.27 //
dvitīyasya parārdhasya vartamānasya vai dvija /
vārāha iti kalpoyaḥ prathamaḥ parikīrtitaḥ // ViP_1,3.28 //
iti śrīviṣṇupurāṇe prathame 'ṃśe tṛtīyo 'dhyāyaḥ (3)


_____________________________________________________________


śrīmaitreya uvāca
brahmanārāyaṇākhyo 'sai kalpādau bhagavānyathā /
sasarja sarvabhūtāni tadācakṣva mahāmune // ViP_1,4.1 //
śrīparāśara uvāca
prajāḥ sasarja bhagavānbrahmā nārāyaṇātmakaḥ /
prajāpatipatirdevo yathā tanme niśāmaya // ViP_1,4.2 //
atītakalpāvasāne niśāsuptotthitaḥ prabhuḥ /
sattvodriktas tathā brahmā śūnyaṃ lokamavaikṣata // ViP_1,4.3 //
nārāyaṇaḥ paro 'cintyaḥ pareṣāmapi sa prabhuḥ /
brahmasvarūpī bhagavānanādiḥ sarvasambhavaḥ // ViP_1,4.4 //
imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati /
brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam // ViP_1,4.5 //
āpo nārā iti proktā āpo vai narasūnavaḥ /
ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // ViP_1,4.6 //
toyāntaḥsthāṃ mahīṃ jñātvā jagatyekārṇavīkṛte /
anumānāttaduddhāraṃ kartukāmaḥ prajāpatiḥ // ViP_1,4.7 //
akarotsvatanūmanyāṃ kalpādiṣu yathā purā /
satsyakūrmādikāṃ tadvadvārāhaṃ varurāsthitaḥ // ViP_1,4.8 //
vedayajñamayaṃ rūpamaśeṣajagataḥ sthitau /
sthitaḥ sthirātmā sarvātmā paramātmā prajāpatiḥ // ViP_1,4.9 //
janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ /
praviveśa tadā toyamātmādhāro dharādharaḥ // ViP_1,4.10 //
nirīkṣya taṃ tadā devī pātālātalamāgatam /
tuṣṭāva praṇatā bhūtvā bhaktinamrā vasundharā // ViP_1,4.11 //
śrīpṛthivyuvāca
namaste puṇḍarīkākṣa śaṅkhacakragadādhara /
māmuddharāsmādadya tvaṃ tvatto 'haṃ pūrvasutthitā // ViP_1,4.12 //
tvayāhamuddhṛtā pūrvaṃ tvanmayāhaṃ janārdana /
tathānyāni ca bhūtāni gaganādinyaśeṣataḥ // ViP_1,4.13 //
namaste para mātmātmanpuruṣātmannamostu te /
pradhānavyaktabhūtāya kālabhūtāya te namaḥ // ViP_1,4.14 //
tvaṃ kartā sarvabhūtānāṃ tvaṃ pātā tvaṃ vināśakṛt /
sargādiṣu prabho brahmaviṣṇurudrātmarūpadhṛk // ViP_1,4.15 //
sambhakṣayitvā sakalaṃ jagatyekārṇavīkṛte /
śeṣe tvameva govinda cintyamāno manīṣibhiḥ // ViP_1,4.16 //
bhavato yatparaṃ tattvaṃ tanna jānāti kaścana /
avatāreṣu yadrūpaṃ tadarcanti divaukasaḥ // ViP_1,4.17 //
tvāmārādhya paraṃ brahma yātā muktiṃ mumukṣavaḥ /
vāsudevamanārādhya ko mokṣaṃ samavāpsyati // ViP_1,4.18 //
yatkiñcinmanasā grāhyaṃ yadgrahyaṃ cakṣurādibhiḥ /
buddhyā ca yatparicchedyaṃ tadrūpamakhilaṃ tava // ViP_1,4.19 //
tvanmayāhaṃ tvadādhārā tvatsṛṣṭā tvatsamāśrayā /
mādhavīmiti lokoyamabhidhatte tato hi mām // ViP_1,4.20 //
jayākhilajñānamaya jaya sthūlamayāvyaya /
jayānanta jayāvyakta jaya vyaktamaya prabho // ViP_1,4.21 //
parāparātmanviśvātmañjaya yajña pate 'nagha /
tvaṃ yajñastvaṃ paṣaṭkārastvamoṅkārastvamagnayaḥ // ViP_1,4.22 //
tvaṃ vedāstvaṃ tadaṅgāni tvaṃ yajñapuruṣo hare /
sūryādayo grahāstārā nakṣatrāṇya khitaṃ jagat // ViP_1,4.23 //
mūrtāmūrtamadṛśyaṃ ca dṛśyaṃ ca pūruṣottama /
yaccoktaṃ yacca naivoktaṃ mayātra parameśvara /
tatsarvaṃ tvaṃ namastubhyaṃ bhūyobhūyo namonamaḥ // ViP_1,4.24 //
śrīparāśara uvāca
evaṃ saṃstūyamānastu pṛthivyā dharaṇīdharaḥ /
sāmasvaradhvaniḥ śrīmāñ jagarja parighargharam // ViP_1,4.25 //
tataḥ samutkṣipya dharāṃ svadaṃṣṭrayā mahāvarāhaḥ sphuṭapadmalocanaḥ /
rasātalādutpalapatrasannibhaḥ samutthito nīla ivācalo mahān // ViP_1,4.26 //
uttiṣṭhatā tena mukhānilāhataṃ tatsaṃbhavāmbho janalokasaṃśrayān /
prakṣālayāmāsa hi tānmahādyutīn sanāndanādīnapakalmaṣān munīn // ViP_1,4.27 //
prayāniti toyāni khurāgravikṣatarasātale 'dhaḥ kṛtaśabdasantati /
śvasānilāstājha paritaḥ prayānti siddhā jane ye niyatā vasanti // ViP_1,4.28 //
uttiṣṭhatastasya jalārdrakukṣermahāvarāhasya mahīṃ vigṛhya /
vidhunvato vedamayaṃ śarīraṃ romāntarasthā munayaḥ stuvanti // ViP_1,4.29 //
ta tuṣṭuvustoṣaparītacetaso loke jane ye nivasanti yoginaḥ /
sanandanādyā hyatinamrakandharā dharādharaṃ dhīrataroddhatekṣaṇam // ViP_1,4.30 //
jayeśvarāṇāṃ parameśa keśava prabho gadāśaṅkhadharāsicakradhṛk /
prasūtināśasthiheturīśvarastvameva nānyatparamaṃ ca yatpadam // ViP_1,4.31 //
pādeṣu dedāstava yūpadaṃṣṭrā danteṣu jajñāścitayaś ca vaktre /
hutāśajihvosi tanuruhāṇi darbhāḥ prabho yajñapumāṃstvameva // ViP_1,4.32 //
vilocane rātryahanī mahātmansarvāśrayaṃ brahmaparaṃ śiraste /
sūktānyaśeṣāṇi saṭākalāpo ghrāṇaṃ samastāni havīṃṣi deva // ViP_1,4.33 //
muktuṇḍasāmasvaradhīranādaprāgvaṃśakāyā khilasatrasandhe /
pūrteṣṭadharmaśravaṇosi deva sanātanātmanbhagavanprasīda // ViP_1,4.34 //
padakramākrāntabhuvaṃ bhavantamādisthitaṃ cākṣaraviśvamūrte /
viśvasya vidmaḥ parameśvaro'si prasīda nāthosi parāvarasta // ViP_1,4.35 //
daṃṣṭrāgravinyastamaśeṣametadbhumaṇḍalaṃ nātha vibhāvyate te /
vigāhataḥ padmavanaṃ vilagānaṃ sarojinīpatramivoḍhapaṅkam // ViP_1,4.36 //
dyāvāpṛthivyoratulaprabhāva yadantaraṃ tadvapuṣā tavaiva /
vyāptaṃ jagavdyāptisamarthadīpte hitāya viśvasya vibho bhava tvam // ViP_1,4.37 //
paramārthastvamevaiko nānyosti jagataḥ pate /
tavaiṣa mahimā yena vyāptametaccarācaram // ViP_1,4.38 //
yadetaddṛśyate mūrtametajjñānātmanastava /
bhrāntijñānena paśyanti jagadrūpamayoginaḥ // ViP_1,4.39 //
jñānasvarūpamakhilaṃ jagadetadabuddhayaḥ /
arthasvarūpaṃ paśyanto bhrāmyante mohasaṃplave // ViP_1,4.40 //
yetu jñānavidaḥ suddhacetasaste 'khilaṃ jagat /
jñānātmakaṃ prapaśyanti tvadrūpaṃ parameśvara // ViP_1,4.41 //
prasīda sarva sarvātmanbhavāya jagatāmimām /
uddharorvīmameyātmañchanno dehyabjalocana // ViP_1,4.42 //
sattvodrikto 'si bhagavan govinda pṛthivīmimām /
samuddhara bhavāyeśa śanno dehyabjalocana // ViP_1,4.43 //
sargapravṛttirbhavato jagatāmupakāriṇi /
bhavatveṣā namaste 'stu śanno dehyabjalocana // ViP_1,4.44 //
śrīpāraśara uvāca
evaṃ saṃstūyamānastu paramātmā mahīdharaḥ /
ujjahāra kṣitiṃ kṣipraṃ nyastavāṃś ca mahāmbhasi // ViP_1,4.45 //
tasyopari jalaughasya sahatī nauriva sthitā /
vitatattvāttu dehasya na mahī yāti saṃplāvam // ViP_1,4.46 //
tataḥ kṣitiṃ samāṃ kṛtvā pṛthivyāṃ socinodgirīn /
yathāvibhāgaṃ bhagavānanādiḥ parameśvaraḥ // ViP_1,4.47 //
prāksargadagdhān akhilān parvatān pṛthivītale /
amoghena prabhāveṇa sasarjāmoghavāñchitaḥ // ViP_1,4.48 //
bhūvibhāgaṃ tataḥ kṛtvā saptadvīpānyathātatham /
bhūrādyāṃścaturo lokānpūrvavatsamakalpayat // ViP_1,4.49 //
brahmarūpadharo devastato 'sau rajasā vṛtaḥ /
cakāra sṛṣṭiṃ bhagavāṃścaturvakradharo hariḥ // ViP_1,4.50 //
nimittamātramevāsau sṛjyānāṃ sargakarmaṇi /
pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ // ViP_1,4.51 //
nimittamātraṃ muktvaivaṃ nānyatkiñcidapekṣate /
nīyate tapatāṃ śreṣṭa svaśaktyā vastu vastutām // ViP_1,4.52 //
iti śrīviṣṇupurāṇe prathame 'ṃśe pṛthivyuddhāraścaturtho 'dhyāyaḥ (4)


_____________________________________________________________



śrīmaitreya uvāca
yathā sasarja devo 'sau devarṣipitṛdāna vān /
manuṣyatiryagvṛkṣādīnbhūvyomasalilaukasaḥ // ViP_1,5.1 //
yadguṇaṃ yatsvabhāvaṃ ca yadrūpaṃ ca jagaddvija /
sargādau sṛṣṭavānbrahmā tanmamācakṣva kṛtstraśaḥ // ViP_1,5.2 //
śrīparāśara uvāca
maitreya kathayāmyetacchṛṣuṣva susamāhitaḥ /
yathā sasarja devosau devādīnakhilānvibhuḥ // ViP_1,5.3 //
sṛṣṭiṃ cintaya tastasya kalpādiṣu yathā purā /
abuddhipūrvakaḥ sargaḥ prādurbhūtastamomayaḥ // ViP_1,5.4 //
tamomoho mahāmohastāmistro hyandhasaṃjñitaḥ /
avidya pañcaparvaiṣā prāgurbhūtā mahātmanaḥ // ViP_1,5.5 //
pañcadhāvasthitaḥ sargo dhyāyato pratibodhavān /
bahiranto 'prakāśaś ca saṃvṛtātmā nagātmakaḥ // ViP_1,5.6 //
mukhyā nagā yataḥ proktā mukhyasargastatastvayam // ViP_1,5.7 //
taṃ dṛṣvāsādhakaṃ sargamamanyadaparaṃ punaḥ // ViP_1,5.8 //
tasyābhidhyāyataḥ sargastiryakstrotobhyavartata /
yasmāttiryakpravṛttisya tiryakstrotāstataḥ smṛtaḥ // ViP_1,5.9 //
paśvādayaste vikhyātā stamaḥprāyā hyavedinaḥ /
utpathagrāhiṇaścaiva te 'jñāne jñānamāninaḥ // ViP_1,5.10 //
ahaṅkṛtā ahaṃmānā aṣṭāviṃśadvadhātmakāḥ /
ataḥ prakāśāste sarve āvṛtāś ca parasparam // ViP_1,5.11 //
tamapyasādhakaṃ matvā dhyāyatonyastato 'bhavat /
ūrdhvastretāstṛtīyastu sāttvikordhvamavartata // ViP_1,5.12 //
te sukhaprītibahulā bahirantaś ca nāvṛtāḥ /
prakāśā bahirantaś ca ūrdhvastrotodbhavāḥ smṛtāḥ // ViP_1,5.13 //
tuṣṭātmānastṛtīyastu devasargastu sa smṛtaḥ /
tasminsargebhavatprītirniṣpanne brahmaṇasta dā // ViP_1,5.14 //
tatonyaṃ sa tadā dadhyau sādhakaṃ sargamuttamam /
asādhakāṃstu tāñjñātvāḥ mukhyasargādisambhavān // ViP_1,5.15 //
tathābhidhyāyatastasya satyābhidhyāyinastataḥ /
prādurbabhūva cāvyaktādarvāstretāstu sādhakaḥ // ViP_1,5.16 //
yasmādarvāgvyavartanta tatorvākstrotasastu te /
te ca prakāśabahulāstamodriktā rajodhikāḥ // ViP_1,5.17 //
tasmātte duḥkhabahulā bhūyobhūyaś ca kāriṇaḥ /
prakāśā bahirantaś ca manuṣyāḥ sādhakāstu te // ViP_1,5.18 //
ityete kathitāḥ sargāḥ ṣaḍatra munisattama /
prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ // ViP_1,5.19 //
tanmātrāṇāṃ dvitīyaś ca bhūtasargo hi sa smṛtaḥ /
vaikārikastṛtīyastu sarga endriyakaḥ sma-taḥ // ViP_1,5.20 //
ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ /
mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ // ViP_1,5.21 //
tiryakstrotāstu yaḥ proktas tairyagyonyaḥ sa ucyate /
tadūrdhvastrotasāṃ ṣaṣṭho devasargastu saṃsmṛtaḥ // ViP_1,5.22 //
tator'vākstrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // ViP_1,5.23 //
aṣṭamo 'nugrahaḥ sargaḥ sāttvikastāmasaś ca saḥ /
pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ // ViP_1,5.24 //
prākṛto vaikṛtaścaiva kaumāro navamaḥ smṛtaḥ /
ityete vai samākhyātā nava sargāḥ prajāpateḥ // ViP_1,5.25 //
prākṛtā vaikṛtāścaiva jagato mūlahetavaḥ /
sṛjato jagadīśasya kimanyañchrotumicchasi // ViP_1,5.26 //
śrīmaitreya uvāca
saṃkṣepātkathitaḥ sarge devādīnāṃ mune tvayā /
vistarācchrotumicchami tvatto munivarottama // ViP_1,5.27 //
śrīparāśara uvāca
karmabhir bhāvitāḥ pūrvaiḥ kuśalāḥ kuśalais tu tāḥ /
khyātyā tayā hyanirmuktāḥ saṃhāre hyupasaṃhṛtāḥ // ViP_1,5.28 //
sthāvarāntāḥ surādyāstu prajā brahmaścaturvidhāḥ /
brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasāstu tāḥ // ViP_1,5.29 //
tato devāsurapitṝnmanuṣyāṃś ca catuṣṭayam /
sisṛkṣurambhāṃsyetāni svamātmānamayūyujat // ViP_1,5.30 //
yuktātmanastamomātrā hy udriktābhūtprajāpateḥ /
sisṛkṣorjaghanātpūrvamasurā jajñire tataḥ // ViP_1,5.31 //
utsasarja tatastāṃ tu tamomātrātmikāṃ tanum /
sā tu vyaktā tanustena maitreyābhūdvibhāvarī // ViP_1,5.32 //
sisṛkṣuranyadehasthaḥ prītimāpa tataḥ surāḥ /
sattvodriktāḥ samudbhutā mukhato brahmaṇo dvijaḥ // ViP_1,5.33 //
tyaktā sāpi tanustena sattvaprāyamabhūddinam /
tato hi balino rātrāvasurā devatā divā // ViP_1,5.34 //
sattvamātrātmikāmeva tatonyāṃ jagṛhe tanum /
pitṛvanmanyamānasya pitarastasya jajñire // ViP_1,5.35 //
utsasarja tatastāṃ tu pitṝnsṛṣṭvāpi sa prabhuḥ /
sā cotsṛṣṭābhavatsaṃdhyā dina naktāntarasthitā // ViP_1,5.36 //
rajomātrātmikāmanyāṃ jagṛhe sa tanuṃ tataḥ /
rajomātrotkaṭā jātā manuṣyā dvijasattama // ViP_1,5.37 //
tāmapyāśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ /
jyotstrā samabhavatsāpi prāksandhyā yābhidhīyate // ViP_1,5.38 //
jyotstrāgame tu balino manuṣyāḥ pitaras tathā /
maitreya saṃdhyāsamaye tasmādete bhavanti vai // ViP_1,5.39 //
jyotsnā rātryahani saṃdhyā catvāryatāni vai prabhoḥ /
brahmaṇastu śarīrāṇi triguṇopāśrayāṇi tu // ViP_1,5.40 //
rajomātrātmikāmeva tatonyāṃ jagṛhe tanum /
tataḥ kṣudbrahmaṇo jātā jajñe kāmastayā tataḥ // ViP_1,5.41 //
kṣutkṣāmānandhakāretha sosṛjadbhagavāṃstataḥ /
vurūpāḥ śmaśrulā jātāstebhyadhāvaṃ stataḥ prabhum // ViP_1,5.42 //
maivaṃ bho rakṣyatāmeṣa yair uktaṃ rākṣasāstu te /
ūcuḥ khādāma ityanye ye te yakṣāstu jakṣaṇāt // ViP_1,5.43 //
apriyeṇa tu tāndṛṣṭvā keśāḥ śīryantavedhasaḥ /
hīnāś ca śiraso bhūyaḥ samārohanta tacchiraḥ // ViP_1,5.44 //
sarpaṇātte 'bhavan sarpā hīnatvādahayaḥ smṛtāḥ /
tataḥ kruddho jagatstraṣṭā krodhātmāno vinirmame /
varṇena kapiśenograbhūtāste piśitāśanāḥ // ViP_1,5.45 //
dhyāyatoṅgātsamutpannā gandharvāstasya tatkṣaṇāt /
pibanto jajñire vācaṃ gandharvāstena te dvija // ViP_1,5.46 //
etāni sṛṣṭvā bhagavānbrahma tacchakticoditaḥ /
tataḥ svacchandatonyāni vayāṃsi vayaso 'sṛjat // ViP_1,5.47 //
apayo vakṣasaścakre mukhatojāḥ sa sṛṣṛvān /
sṛśṛvānudarādgāś ca pārśvabhyāṃ ca prajāpatiḥ // ViP_1,5.48 //
padbhyāṃ cāśvānsamātaṅgānrāsabhāngavayānmṛgān /
uṣṭrānaśvatarāṃścaiva nyaṅkūnanyāś ca jātayaḥ // ViP_1,5.49 //
oṣadhyaḥ phalamūlinyo romabhyastasya jatrire /
tretāyugamukhe brahmā kalpasyādau dvijottama /
sṛṣṭvāpaścauṣadhīḥ samyagyuyojasa tadādhvare // ViP_1,5.50 //
gaurajaḥ puruṣo meṣaścāśvāśvataragardabhāḥ /
etāngrāmyānpaśūnāhurāraṇyāṃś ca nibodha me // ViP_1,5.51 //
śvāpadā dvikhurā hastī vānarāḥ pakṣipañcamāḥ /
audakāḥ paśavaḥ ṣaṣṭhā saptamāstu sarīsṛpāḥ // ViP_1,5.52 //
gāyatraṃ ca ṛcaścaiva trivṛtsomaṃ rathantaram /
agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt // ViP_1,5.53 //
yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā /
bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmu khāt // ViP_1,5.54 //
sāmāni jagatīchandaḥ stomaṃ saptadaśaṃ tathā /
vairūpamatirātraṃ ca paścimādasṛjanmukhāt // ViP_1,5.55 //
ekaviṃśamatharvāṇamāptoryāmāṇameva ca /
anuṣṭubhaṃ ca vairājamuttarādasṛjanmukhāt // ViP_1,5.56 //
uccāvacāni bhūtāni gātrebhyastasya jajñire /
devāsurapitṝn sṛṣṭvā manuṣyāṃś ca prajāpatiḥ // ViP_1,5.57 //
tataḥ punaḥ sasarjādau saṃkalpasya pitāmahaḥ /
yakṣān piśācāngandharvān tathaivāpsarasāṃ gaṇān // ViP_1,5.58 //
narakinnararakṣāṃsi vayaḥ paśumṛgoragān /
avyayaṃ ca vyayaṃ caiva yadidaṃ sthāṇujaṅgamam // ViP_1,5.59 //
tatsasarja tadā brahma bhagavānādikṛtprabhuḥ /
teṣāṃ ye yāni karmāṇi praksṛṣṭyāṃ pratipedire /
tānyeva te prapadyante sṛjyamānāḥ punaḥpunaḥ // ViP_1,5.60 //
histrāhiṃstre mṛdukrūre dharmadharmāvṛtānṛte /
tadbhāvitāḥ prapadyante tasmāttattasya rocate // ViP_1,5.61 //
indriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ /
nānātvaṃ viniyogaṃ ca dhātaivaṃ vyasṛjatsvayam // ViP_1,5.62 //
nāma rūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam /
vedaśabdebhya evādau devādīnāṃ cakāra saḥ // ViP_1,5.63 //
ṛṣīṇāṃ nāmadheyāni yathā vedaśrutāni vai /
tathā niyogayogyāni hyanyeṣāmapi so 'karot // ViP_1,5.64 //
yathartuṣvṛtuliṅgāni nānārūpāṇi parya ye /
dṛsyante tāni tānyeva tathā bhāvā yugādiṣu // ViP_1,5.65 //
karotyevaṃvidhāṃ sṛṣṭiṃ kalpādau sa punaḥ punaḥ /
sisṛkṣāśaktiyuktosau sṛjyaśaktipracoditaḥ // ViP_1,5.66 //
iti śrīviṣṇupurāṇe prathame 'ṃśe pañcamo 'dhyāyaḥ (5)


_____________________________________________________________


śrīmaitreya uvāca
arvākstrotāstu kathito bhavatā yastu mānuṣaḥ /
brahmanvistarato brūhi brahma tamasṛjadyathā // ViP_1,6.1 //
yathā ca varṇānasṛjadyadguṇāṃ ś ca prajāpatiḥ /
yacca teṣāṃ smṛtaṃ karma viprādīnāṃ taducyatām // ViP_1,6.2 //
śrīparāśara uvāca
satyābhidhyāyinaḥ pūrvaṃ sisṛkṣerbrahmaṇo jagat /
ajāyanta dvijaśreṣṭha sattvodriktā mukhātprajāḥ // ViP_1,6.3 //
vakṣamo rajasodriktās tathā vai brahmaṇo 'bhavan /
rajasā tamasā caiva samudriktāstathorutaḥ // ViP_1,6.4 //
padbhyāmanyāḥ prajā brahmā sasarja dvijasattama /
tamaḥpradhānāstāḥ sarvaścāturvarṇyamidaṃ tataḥ // ViP_1,6.5 //
brahmaṇāḥ kṣatriyā veśyāḥ śūdrāś ca dvijasattama /
pādoruvakṣasthalato mukhataś ca samudgatāḥ // ViP_1,6.6 //
yajñaniṣpattaye sarvametadbrahyā cakāra vai /
cāturvarṇyaṃ mahābhāga yajñasādhanamuttamam // ViP_1,6.7 //
yajñair āpyāyitā devā vṛṣṭyutsargeṇa vai prajāḥ /
āpyāyayante dharmajña yajñāḥ kalyāṇahetavaḥ // ViP_1,6.8 //
niṣpādyante narais tais tu svadharmābhirataiḥ sadā /
viśuddhācaraṇaipetaiḥ sadbhiḥ sanmārgagāmibhiḥ // ViP_1,6.9 //
svargāpavargau mānuṣyātprāpnuvanti narā mune /
yaccābhir ucitaṃ sthānaṃ tadyānti manujā dvija // ViP_1,6.10 //
prajāstā brahmaṇā sṛṣṭāścāturvarṇyavyavasthi tāḥ /
samyakchraddhāḥ samācārapravaṇā munisattama // ViP_1,6.11 //
yathecchāvāsaniratāḥ sarvabādhāvivarjitāḥ /
śuddhāntaḥ karaṇāḥ śuddhāḥ karmānuṣṭhā nanirmalāḥ // ViP_1,6.12 //
śuddhe ca tāsāṃ manasi śuddhentaḥsaṃsthite harau /
suddhajñānaṃ prapaśyanti bilvākhyaṃ yena tatpadam // ViP_1,6.13 //
tataḥ kālātma ko yo 'sau sa cāṃśaḥ kathito hareḥ /
sa pātayatyaghaṃ ghoram alpam alpālpasāravat // ViP_1,6.14 //
adharmabījamudbhutaṃ tamolobhasamudbhavam /
prajāsu tāsu maitreya rāgādikamasādhakam // ViP_1,6.15 //
tataḥ sā sahajā siddhastāsāṃ nātīva jāyate /
rasollāsādayaścānyāḥ siddhayoṣṭau bhavanti yāḥ // ViP_1,6.16 //
tāsu kṣīṇāsvaśeṣāsu vardhamāne ca pātake /
dvandvābhibhavaduḥkhārtāstā bhavanti tataḥ prajāḥ // ViP_1,6.17 //
tato durgāṇi tāścakrurdhānvaṃ pārvatamaudakam /
kṛtrimaṃ ca tathā durgaṃ purakharvaṭakādikam // ViP_1,6.18 //
gṛhīṇi ca yathānyāyaṃ teṣu cakuḥ purādiṣu /
śītātapādibādhānāṃ praśamāya mahāmate // ViP_1,6.19 //
pratīkāramimaṃ katvā śītādestāḥ prajāḥ punaḥ /
vārtopāyaṃ tataścakrurhastasiddhiṃ ca karmajām // ViP_1,6.20 //
vrīhayaś ca yavāścaiva godhūmāścaṇavastilāḥ /
priyaṅgavo hyudā rāś ca koradūṣāḥ satīnakāḥ // ViP_1,6.21 //
māṣā mudgā masūrāś ca niṣpāvāḥ sakulātthakāḥ /
āḍhakyaścaṇakāścaiva śaṇāḥ saptadaśa smṛtāḥ // ViP_1,6.22 //
ityetā oṣadhīnāṃ tu grāmyānāṃ jātayo mune /
oṣadhyo yajñiyāścaiva grāmyāraṇyāścaturdaśa // ViP_1,6.23 //
vrīhayaḥsayavā māṣā godhūmāścāṇava stilāḥ /
priyaṅgusaptamā hyete aṣṭamāstu kulatthakāḥ // ViP_1,6.24 //
śyāmākāstvatha nīvārā jartilāḥ sagavedhukāḥ /
tathā veṇuyavāḥ proktas tathā markaṭakā mune // ViP_1,6.25 //
grāmyāraṇyāḥ smṛtā hyetā oṣadhyastu caturdaśa /
yajñaniṣpattaye yajñastathāsāṃ heturuttamaḥ // ViP_1,6.26 //
etāś ca saha yajñena prajānāṃ kāraṇaṃ param /
parāvaravidaḥ prājñāstato yajñānvitanveta // ViP_1,6.27 //
ahanyahanyanuṣṭhānaṃ yajñānāṃ munisattama /
upakārakaraṃ puṃsāṃ kriyamāṇā ghaśāntidam // ViP_1,6.28 //
yeṣāṃ tu kālasṛṣo 'sau pāpabandurmahāmune /
cetaḥsu vavṛdhe cakruste na yajñeṣu mānasam // ViP_1,6.29 //
vedavādāṃs tathā vedānyajña karmādikaṃ ca yat /
tatsarvaṃ nindayāmāsuryajñavyāsedhakāriṇaḥ // ViP_1,6.30 //
pravṛttimārgavyucchittikāriṇo vedanindakāḥ /
durātmāno durācārā babhūvuḥ kuṭilāśayāḥ // ViP_1,6.31 //
saṃsiddhāyāṃ tu vārtāyāṃ prajāḥ sṛṣṭvā prajāpatiḥ /
saryādāṃ sthāpayāmāsa yathāsthānaṃ yathāguṇam // ViP_1,6.32 //
varṇā nāmāśramāṇāṃ ca dharmadharmabhṛtāṃ vara /
lokāṃś ca sarvavarṇānāṃ samyagdharmānupālinām // ViP_1,6.33 //
prajāpatyaṃ brahmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām /
sthānamaindraṃ kṣatriyāṇāṃ saṃgrameṣvanivartatām // ViP_1,6.34 //
vaiśyānāṃ mārutaṃ sthānaṃ svadharmamanuvartinām /
gāndharvaṃ śūdrajātīnāṃ.paricaryānuvartinām // ViP_1,6.35 //
aṣṭāśītisahasrāṇi munīnāmūrdhvaretasām /
smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva guruvāsinām // ViP_1,6.36 //
saptarṣiṇāṃ tu yatsthānaṃ smṛtaṃ tadvai vanaukasām /
prājāpatyaṃ gṛhasthānāṃ nyāsināṃ brahmasaṃjñitam // ViP_1,6.37 //
yogināmamṛtaṃ sthānaṃ svātmasaṃtoṣakāriṇām // ViP_1,6.38 //
ekāntinaḥ sadā brahmadhyāyino yoginaś ca ye /
teṣāṃ tu paramaṃ sthānaṃ yattatpaśyanti sūrayaḥ // ViP_1,6.39 //
gatvāgatvā nivartante candrasūryādayo grahāḥ /
adyāpi na nivartante dvādaśākṣaracintakāḥ // ViP_1,6.40 //
tāmistramandhatāmistraṃ mahārauravarauravau /
asipatravanaṃ ghoraṃ kālasūtramavīcikam // ViP_1,6.41 //
vinindakānāṃ vedasya yajñavyāghātakāriṇām /
sthānametatsamākhyātaṃ svadharmatyāginaś ca ye // ViP_1,6.42 //
iti śrīviṣṇururāṇe prathame 'ṃśe ṣaṣṭho 'dhyāyaḥ (6)


_____________________________________________________________


śrīparāśara uvāca
tatobhidhyāyatastasya jajñire mānasāḥ prajāḥ /
taccharīrasamutpannaiḥ kāryais taiḥ karaṇaiḥ saha /
kṣetrajñāḥ samavartanta gātrebhyasya syaḥ dhīmataḥ // ViP_1,7.1 //
te sarve samāvartanta ye mayā prāgudāhatāḥ /
devādyāḥ sthāvarāntāś ca traiguṇyaviṣaye sthitāḥ // ViP_1,7.2 //
evaṃbhūtāni sṛṣṭāni carāṇi sthāvarāṇi ca // ViP_1,7.3 //
yadāsya tāḥ prajāḥ sarvā na vyavardhanta dhīmataḥ /
athānyānmānasānputrānsadṛśānātmano 'sṛjat // ViP_1,7.4 //
bhṛguṃ pulastyaṃ pulahaṃ kratumaṅgirasaṃ tathā /
marīciṃ dabhamatriṃ ca vasiṣṭhaṃ caiva mānasān // ViP_1,7.5 //
nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ // ViP_1,7.6 //
khyātiṃ bhūtiṃ ca saṃbhūtiṃ kṣamāṃ prītiṃ tathaiva ca /
sannatiṃ ca tathaivorjamanasūyāṃ tathaiva ca // ViP_1,7.7 //
prasūtiṃ ca tataḥ sṛṣṭvā dadau teṣāṃ mahātmanām /
patnyo bhavadhva mityuktvā teṣāmeva tu dattavān // ViP_1,7.8 //
sanandanādayo ye ca pūrvasṛṣṭāstu vedhasā /
na te lokeṣvasajjanta nirapekṣāḥ prajāsu te // ViP_1,7.9 //
sarve te 'bhyā gatajñānā vītarāgā vimatsarāḥ /
teṣvevaṃ nirapekṣeṣu lokasṛṣṭau mahātmanāḥ // ViP_1,7.10 //
brahmaṇobhūnmahān krodhastrailokyadahanakṣamaḥ /
tasya krodhātsa mudbhūtajvālāmālātidīpitam /
brahmaṇobhūttadā sarvaṃ trailokyamakhilaṃ mune // ViP_1,7.11 //
bhrakuṭīkuṭilāttasya lalāṭāt krodhadīpitāt /
samutpanna stadā rudro madhyāhnārkasamaprabhaḥ // ViP_1,7.12 //
ardhanārīnaravapuḥ pracaṇḍo 'tiśarīravān /
vibhajātmānamityuktvā taṃ brahmāntardadhe tataḥ // ViP_1,7.13 //
tathoktosau dvidhā strītvaṃ puruṣatvaṃ tathākarot /
vibhedapuruṣatvaṃ ca daśadhā caikadhā punaḥ // ViP_1,7.14 //
saumyāsaumyostadāśāntāśāntaiḥ strītvaṃ ca sa prabhuḥ /
vibheda bahudhā devāḥ svarūpair asitaiḥ sitaiḥ // ViP_1,7.15 //
tato brahmātmasaṃbhūtaṃ pūrvaṃ svāyaṃbhuvaṃ prabhu /
ātmānameva kṛta vānprajāpālye manuṃ dvija // ViP_1,7.16 //
śatarūpāṃ ca tāṃ nārīṃ taponirdhūtakalpaṣām /
svāyaṃbhuvo manurdevaḥ patnītve jagṛhe prabhuḥ // ViP_1,7.17 //
tasmāttu puruṣāddevī śatarūpā vyajāyata /
priyavratottānapādau prasūtyākūtisaṃjñitam // ViP_1,7.18 //
kanyādvayaṃ ca dharmajña rūpaudāryaguṇānvitam /
dadau prasūtiṃ dakṣāya ākūtiṃ rucaye purā // ViP_1,7.19 //
prajāpatiḥ sa jagrāha tayorjajñe sadakṣiṇaḥ /
putro yajñe mahābhāga dampatyormithunaṃ tataḥ // ViP_1,7.20 //
yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire /
yāmā iti samākhyātā devāḥ svāyaṃbhuve manau // ViP_1,7.21 //
prasūtyāṃ ca tathā dakṣaścatastro viṃśatis tathā /
sasarja kanyāstāsāṃ ca samyaṅnāmāni me śṛṇu // ViP_1,7.22 //
śraddhā lakṣmīrdhṛtistuṣṭirmedhā puṣṭis tathā kriyā /
buddhirlajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśī // ViP_1,7.23 //
patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ /
tābhyaḥ śiṣṭayavīyasya ekādaśa sulocanāḥ // ViP_1,7.24 //
khyātiḥ satyatha saṃbhūtiḥ smṛtiḥ pītiḥ kṣamā tathā /
santatiścānasūyā ca ūrjā svāhā svadhā tathā // ViP_1,7.25 //
bhṛturbhavo marīciś ca tathā caivāṅgirā muniḥ /
pulastyaḥ pulahaścaiva kratuścarṣivaras tathā // ViP_1,7.26 //
atrirvasiṣṭho vahniś ca pitaraś ca yathākramama /
khyātyādya jagṛhuḥ kanyā munayo muni sattama // ViP_1,7.27 //
śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtirātmajam /
santoṣaṃ ca tathā tuṣṭirlobhaṃ puṣṭirasūyata // ViP_1,7.28 //
medhā śrutaṃ kriyā daṇḍaṃ nayaṃ vinayameva ca // ViP_1,7.29 //
bodhaṃ buddhis tathā lajjā vinayaṃ vapurātmajam /
vyavasāyaṃ prajajñe vai kṣemaṃ śāntirasūyatā // ViP_1,7.30 //
sukhaṃ siddhiryaśaḥ kīrtirityete dharmasūnavaḥ /
kāmādratiḥ sutaṃ harṣaṃ dharmapautramasūyata // ViP_1,7.31 //
hiṃsā bhāryā tvadharmasya tato jajñe tathānṛtam /
kanyā ca nikṛtistābhyāṃ māyā jajñe ca vedanā // ViP_1,7.32 //
māyā ca vedanā caiva mithunaṃ tvidametayoḥ /
tayorjajñetha vai māyā mṛtyuṃ bhūtāpahāriṇam // ViP_1,7.33 //
vedanā svasūtaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt /
mṛtyorvyādhijarāśokatṛṣṇakrodhāś ca jajñire // ViP_1,7.34 //
duḥkhottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ /
naiṣāṃ putrosti vai bhāryā te sarve hyūrdhvaretasaḥ // ViP_1,7.35 //
raudrāṇyetānirūpāṇi viṣṇormunivarātmaja /
nityapralayahetutvaṃ jagatosya prayānti vai // ViP_1,7.36 //
dakṣo marīciratriś ca bhṛgvādyāś ca prajeśvarāḥ /
jagatyatra mahābhāga nityasargasya hetavaḥ // ViP_1,7.37 //
manavo manuputrāś ca bhūpā vīryadharāś ca ye /
sanmārganiratāḥ śūrāste sarve sthitikāriṇaḥ // ViP_1,7.38 //
śrīmaitreya uvāca
yeyaṃ nityā sthitirbrahmannityasargastatheritaḥ /
nityābhāvaś ca teṣāṃ vai svarūpaṃ mama kathyatām // ViP_1,7.39 //
śrīparāśara uvāca
sargasthitivināśāṃś ca bhagavānmadhusūdanaḥ /
tais tai rūpair acintyātmā karotyavyāhato vibhuḥ // ViP_1,7.40 //
naimittikaḥ prākṛtikastathaivātyantiko dvija /
nityaś ca sarvabhūtānāṃ pralayo 'yaṃ caturvidhaḥ // ViP_1,7.41 //
brahmo naimittikastatra ccheteyaṃ jagatīpatiḥ /
prayāti prākṛtaṃ caiva brahmaṇḍaṃ prakṛtau layam // ViP_1,7.42 //
jñānādātyantikaḥ prokto yoginaḥ paramātmani /
nityaḥ sadaiva bhūtānāṃ yo vināśo divāniśam // ViP_1,7.43 //
prasūtiḥ prakṛteryā tu sā sṛṣṭiḥ prākṛtā smṛtā /
dainandinī tathā proktā nāntarapralayādanu // ViP_1,7.44 //
bhūtānyanudine yatra jāyante munisattama /
nityasargo hi sa proktaḥ purāṇārthavicakṣaṇaiḥ // ViP_1,7.45 //
evaṃ sarvaśarīreṣu bhagavānbhūtabhāvanaḥ /
saṃsthitaḥ kurute viṣṇurutpattisthitisaṃyamān // ViP_1,7.46 //
sṛṣṭi sthitivināśānāṃ śaktayaḥ sarvadehiṣu /
vaiṣṇavyaḥ parivartante maitreyāharniśaṃ samāḥ // ViP_1,7.47 //
guṇatrayamayaṃ hyatadbrahyan śaktitrayaṃ mahat /
yo 'tiyāti sā yātyeva paraṃ nāvartate punaḥ // ViP_1,7.48 //
iti śrīviṣṇupurāṇe prathame 'ṃśe saptamo 'dhyāyaḥ (7)


_____________________________________________________________


śrīpāraśara uvāca
kathitastāmasaḥ sargo brahmaṇaste mahāmune /
rudrasargaṃ pravakṣyāmi tanme nigadataḥ śṛṇu // ViP_1,8.1 //
kalpādāvātmanastulyaṃ sutaṃ pradhyāyatastataḥ /
prādurāsītprabhoraṅke kumāro nīlalohitaḥ // ViP_1,8.2 //
ruroda susvaraṃ sotha prādravaddi jasattama /
kiṃ tvaṃ rodiṣi taṃ brahma rudantaṃ pratyuvāca ha // ViP_1,8.3 //
nāma dehīti taṃ so 'tha pratyuvāca prajāpatiḥ /
rudrastvaṃ devanāmnāsi māro dīrdhairyamāvaha /
evamuktaḥ punaḥ so 'tha saptakṛtvo ruroda vai // ViP_1,8.4 //
tatonyāni dadau tasmai sapta nāmāni vai prabhuḥ /
sthānāni caiṣāmaṣṭānāṃ patnīḥ putrāṃś ca sa prabhuḥ // ViP_1,8.5 //
bhavaṃ śarvamatheśānaṃ tathā paśupatiṃ dvija /
bhīmamugraṃ mahādevamuvāca sa pitāmahaḥ // ViP_1,8.6 //
cakre nāmānyathaitāni sthānānyeṣāṃ cakāra saḥ /
sūryo jalaṃ mahī vāyurvahnirākāśameva ca /
dīkṣito brahmaṇaḥ soma ityetāstanavaḥ kramāt // ViP_1,8.7 //
suvarcalā tathaivoṣā vikeśī cāparā śivā /
svāhā diśas tathā dīkṣā rohiṇī ca yathākramam // ViP_1,8.8 //
sūryādīnāṃ dvijaśreṣṭha rudrādyair nāmabhiḥ saha /
patnyaḥ smṛtā mahābhāga tadapatyāni me śṛṇu // ViP_1,8.9 //
eṣāṃ sūtiprasūtibhyāmidamāpūritaṃ jagat // ViP_1,8.10 //
śanaiścaras tathā śukro lohitāṅgo manojavaḥ /
skandaḥ sargo 'tha santāno budhaścānukramātsutāḥ // ViP_1,8.11 //
evaṃprakāro rudro 'sau satīṃ bhāryāmaninditām /
upayeme duhitaraṃ rakṣasyaiva prajāpateḥ // ViP_1,8.12 //
dakṣakopācca tatyāja sa satī svakalevaram /
himavadduhita sābhūnmenāyāṃ dvijasattama // ViP_1,8.13 //
upayeme punaścomāmananyāṃ bhagavānharaḥ // ViP_1,8.14 //
devau dhātṛvidhātārau bhṛgoḥ khyātirasūyata /
śriyaṃ ca devadevasya patnī nārāyaṇasya yā // ViP_1,8.15 //
śrīmaitreya uvāca
kṣīrābdhau śrīḥ samutpannā śrūyate 'mṛtamanthane /
bhṛgoḥ khyātyāṃ samutpannetyetadāha kathaṃ bhavāt // ViP_1,8.16 //
śrīparāśara uvāca
nityaivaiṣā jaganmātā viṣṇoḥ śrīranapāyini /
yathā sarvagato viṣṇustathaiveyaṃ dvijottama // ViP_1,8.17 //
artho viṣṇuriyaṃ vāṇī nītireṣā nayo hariḥ /
bodho viṣṇuriyaṃ buddhirdharmo 'sau satkriyā tviyam // ViP_1,8.18 //
straṣṭā viṣṇuriyaṃ sṛṣṭiḥ śrīrbhūmirbhūdharo hariḥ /
santoṣo bhagavāllaṅkṣmīstuṣṭirmaitreya śāśvatī // ViP_1,8.19 //
icchā śrīrbhagavānkāmo yajño 'sau dakṣiṇā tviyam /
ājyāhutirasau devī puroḍāśo janārdanaḥ // ViP_1,8.20 //
patnīśālā mune lakṣmīḥ prāgvaṃśau madhusūdanaḥ /
citirlakṣmīrhariryūpa idhmā śrīrbhagavānkuśaḥ // ViP_1,8.21 //
sāmāsvarūpī bhagavānudgītiḥ kamalālayā /
svāhā lakṣmīrjagannātho vāsudevo hutā śanaḥ // ViP_1,8.22 //
śaṅkaro bhagavāñchaurirgaurīlakṣmīrdvijottama /
maitreya keśavaḥ sūryastatprabhā kamalālayā // ViP_1,8.23 //
viṣṇuḥ pitṛgaṇaḥ padmā svadhā śāśvatapuṣṭidā /
dyauḥ śrīḥ sarvātmako viṣṇuravakāśotivistaraḥ // ViP_1,8.24 //
śaśāṅkaḥ śrīdharaḥ kāntiḥ śrīstathaivānapāyinī /
dhṛtirlakṣmīrjagacceṣṭā vāyuḥ sarvatrago hariḥ // ViP_1,8.25 //
jaladhirdvijagovindastadvelā śrīrmahāmune /
lakṣmīsvarūpamindrāṇī devendro madhusūdanaḥ // ViP_1,8.26 //
yamaścakradharaḥ sākṣāddhūmorṇā kamalālayā /
ṛddhiḥ śrīḥ śrīdharo devaḥ svayameva dhaneśvaraḥ // ViP_1,8.27 //
gaurī lakṣmīmaṃhābāgā keśavo varuṇaḥ svayam /
śrīrdevasenā viprendra devasenāpatirhariḥ // ViP_1,8.28 //
avaṣṭaṃbho gadāpāṇiḥ śaktirlakṣmīr dvijottama /
kāṣṭhā lakṣmīrnimeṣo 'sau muhūrto 'sau kalā tviyam // ViP_1,8.29 //
jyotsnā lakṣmīḥ pradīpo 'sau sarvaḥ sarveśvaro hariḥ /
latābhūtā jaganmātā śrīrviṣṇurdrumasaṃjñitaḥ // ViP_1,8.30 //
vibhāvarī śrīrdivaso devacakragadādharaḥ /
varaprado varo viṣṇurvadhūḥ padmavanāla yā // ViP_1,8.31 //
nadasvarūpī bhagavāñchrīrnadīrūpasaṃsthitā /
dhvajaś ca puṇḍarīkākṣaḥ patākā kamalālayā // ViP_1,8.32 //
tṛṣṇā lakṣmīrjagannātho lobho nārāyaṇaḥ paraḥ /
ratī rāgaś ca maitreya lakṣmīrgovinda eva ca // ViP_1,8.33 //
kiṃ cātibahunoktena saṃkṣepeṇedamucyate // ViP_1,8.34 //
devatiryaṅmanuṣyādau punnāmā bhagavānhariḥ /
strīnāmnī śrīś ca vijñeyā nānayorvidyate param // ViP_1,8.35 //
iti śrīviṣṇupurāṇe prathame 'ṃśe aṣṭamo 'dhyāyaḥ (8)


_____________________________________________________________


śrīparāśara uvāca
idaṃ ca śṛṇu maitreya yatpṛṣṭohamiha tvayā /
śrīsambandhaṃ māyāpyetacchrutamāsīnmarīcitaḥ // ViP_1,9.1 //
durvāsāḥ śaṅkarasyāṃśaścāra pṛthivimimāma /
sa dadarśa srajaṃ divyāmṛṣirvidyādharīkare // ViP_1,9.2 //
saṃtānakānāmakhilaṃ yasyā gandhena vāsitam /
atisevyamabhūdbrahyan tadvanaṃ vanacāriṇām // ViP_1,9.3 //
unmattavratadhṛgviprastāṃ dṛṣṭvā śobhanāṃ srajam /
tāṃ yayāce varārohāṃ vidyādharavadhūṃ tataḥ // ViP_1,9.4 //
yācitā tena tanvaṅgī mālāṃ vidyādharāṅganā /
dadau tasmai viśālākṣī sādaraṃ praṇipatya tam // ViP_1,9.5 //
tāmādāyātmano mūrdhni srajamunmattarūpadhṛk /
kṛtvā sa vipro maitreya paribabhrāma medinīm // ViP_1,9.6 //
sa dadarśa tamāyāntamunmattairāvate sthitam /
trailokyādhipatiṃ devaṃ saha devaiḥ śacīpatim // ViP_1,9.7 //
tāmātmanaḥ sa śirasaḥ srajamunmatta ṣaṭpadām /
ādāyāmararājāya cikṣeponmattavanmuniḥ // ViP_1,9.8 //
gṛhītvāmararājena sragairāvatamūrdhani /
nyastā rarāja kailāsaśikhare jāhnavī yathā // ViP_1,9.9 //
madāndhakāritākṣosau gandhākṛṣṭena vāraṇaḥ /
kareṇāghrāya cikṣepa tāṃ srajaṃ dharaṇītale // ViP_1,9.10 //
tataścukrodha bhagavāndurvāsā muni sattamaḥ /
maitreya devarājānaṃ kruddhaścaitaduvāca ha // ViP_1,9.11 //
durvāsā uvāca
aiśvaryamadaduṣṭātmannatistabdhosi vāsava /
śriyo dhāma srajaṃ yastvaṃ maddattāṃ nābhinandasi // ViP_1,9.12 //
prasāda iti noktaṃ te praṇipātapuraḥ saram /
harṣotphullakapolena na cāpi śirasā dhṛtā // ViP_1,9.13 //
mayā dattāmi māṃ mālaṃ yasmānna bahu manyase /
trailokyaśrīrato mūḍha vināśamupayāsyati // ViP_1,9.14 //
māṃ manyase tvaṃ madṛśaṃ nūnaṃ śakrataradvijaiḥ /
atovamā namasmāsu māninā bhavatā kṛtam // ViP_1,9.15 //
maddatta bhavatā yasmātkṣiptā mālā mahītale /
tasmātpraṇaṣṭalakṣmīkaṃ trailokyaṃ te bhaviṣyati // ViP_1,9.16 //
yasya saṃjātakopasya bhayameti carācaram /
taṃ tvaṃ māmatigarveṇa devarājavamanyase // ViP_1,9.17 //
śrīparāśara uvāca
mahendro vāraṇaskandhādavatīrya tvarānvitaḥ /
prasādayāmāsa muniṃ durvāsasamakalmaṣam // ViP_1,9.18 //
prasādyamānaḥ sa tadā praṇipātapuraḥsaram /
ityuvāca sahasrākṣaṃ durvāsā munisattama // ViP_1,9.19 //
durvāsā uvāca
nāhaṃ kṛpāluhṛdayo na camāṃ bhajate kṣamā /
anye te munayaḥ śakra durvāsasamavehi māma // ViP_1,9.20 //
gautamādibhir anyais tvaṃ garvamāropito mudhā /
akṣāntisārasarvasvaṃ durvāsasamavehi mām // ViP_1,9.21 //
vasiṣṭhādyair dayāsāraiḥ stotraṃ kurvadbhir uccakaiḥ /
garvaṃ gato si yenaivaṃ māmapyadyāvamanyase // ViP_1,9.22 //
jvalajjaṭākalāpasya bhṛkuṭīkuṭilaṃ mukham /
nirīkṣya kastribhuvane mama yo na gato bhayam // ViP_1,9.23 //
nāhaṃ kṣamiṣye bahunā kimuktena śatakrato /
viḍaṃbanāmimāṃ bhūyaḥ karoṣyanunayātmikām // ViP_1,9.24 //
śrīparāśara uvāca
ityuktvā prayayai vipro devarājopi taṃ punaḥ /
āruhyairāvataṃ brahman prayayāvamarāvatīm // ViP_1,9.25 //
tataḥ prabhṛti niḥśrīkaṃ saśakraṃ bhuvanatrayam /
maitreyāsīdapadhvastaṃ saṃkṣā ṇauṣadhivīrudham // ViP_1,9.26 //
na yajñāḥ samavartante na tapasyanti tāpasāḥ /
na ca dānādidharmeṇu manaścakre tadā janaḥ // ViP_1,9.27 //
niḥsattvāḥ sakalā lokā lobhādyupahatendriyāḥ /
svalpepi hi babhūvuste sābhilāṣā dvijottama // ViP_1,9.28 //
yataḥ sattvaṃ tato lakṣmīḥ sattvaṃ bhūtyanusāri ca /
niḥśrīkāṇāṃ kutaḥ sattvaṃ vinā tena guṇāḥ kutaḥ // ViP_1,9.29 //
balaśauryādyabhāvaś ca puruṣāṇāṃ guṇair vinā /
lavanāyaḥ samastasya balaśauryavivarjitaḥ // ViP_1,9.30 //
bhavatyapadhvastamatirlaghitaḥ prathitaḥ pumān /
evamatyantaniḥśrīke trailokye sattvavarjite // ViP_1,9.31 //
davān prati balodyogaṃ cakrurdaiteyadānavāḥ // ViP_1,9.32 //
lobhābhibhūtā niḥśrīkā daityāḥ sattvavivarjitāḥ /
śripāvihīnair niḥsattvair devaiś cakrus tato raṇam // ViP_1,9.33 //
vijitāstridaśā daityair indrādyāḥ śaraṇaṃ yayuḥ /
pitāmahaṃ mahābhāgaṃ hutāśanapurogamāḥ // ViP_1,9.34 //
yathāvatkathito devair brahmā prāha tataḥ surān /
parāvareśaṃ śaraṇaṃ vrajadhvamasurārdanam // ViP_1,9.35 //
utpattisthitināśānāmahetuṃ hetumīśvaram /
prajā patipatiṃ viṣṇumanantamaparājitam // ViP_1,9.36 //
pradhānapuṃsorajayoḥ kāraṇaṃ kāryabhūtayoḥ /
praṇatārtiharaṃ viṣṇuṃ sa vaḥ śreyo vidhāsyati // ViP_1,9.37 //
śrīparāśara uvāca
evamuktvā surānsarvān brahmā lokapitāmahaḥ /
kṣīrodasyottaraṃ tīraṃ tair eva sahito yayau // ViP_1,9.38 //
sa gatvā tridaśaiḥ sarvaiḥ samavetaḥ pitāmahaḥ /
tuṣṭāva vāgbhir iṣṭābhiḥ parāvarapatiṃ harim // ViP_1,9.39 //
brahmovāca
namāmi sarvaṃ sarveśamanantamajamavyayam /
lokadhāma dharādhāramaprakāśamabhedinam // ViP_1,9.40 //
nārāyaṇamaṇīyāṃsamaśeṣaṇāmaṇīyasām /
samastānāṃ gariṣṭhaṃ ca bhūrādīnāṃ garīyasām // ViP_1,9.41 //
yatra sarvaṃ yataḥ sarvamutpannaṃ matpuraḥsaram /
sarvabhūtaś ca yo devaḥ parāṇāmapi yaḥ paraḥ // ViP_1,9.42 //
paraḥ parasmātpuruṣātparamātmasvarūpadhṛk /
yogibhiścintyate yo 'sau suktihetormumukṣubhiḥ // ViP_1,9.43 //
sattvādayo na santīśe yatra ca prākṛtā guṇāḥ /
sa śuddhaḥ sarvaśuddhebhyaḥ pumānādyaḥ prasīdatu // ViP_1,9.44 //
kalā kāṣṭhā muhūrtādikālāsūtrasya gocare /
yasya śaktirna śuddhasya sa no viṣṇuḥ prasīdatu // ViP_1,9.45 //
procyate parameśo hi yaḥ śuddho 'pyupacārataḥ /
prasīdatu sa no viṣṇurātmā yaḥ sarvadehinām // ViP_1,9.46 //
yaḥ kāraṇaṃ ca kāryaṃ ca kāraṇasyāpi kāraṇam /
kārya syāpi ca yaḥ kāryaṃ prasīdatu sa no hariḥ // ViP_1,9.47 //
kāryakāryasya yatkāryaṃ tatkāryasyāpi yaḥ svayam /
tatkāryakāryabhūto yastataś ca praṇatāsma tam // ViP_1,9.48 //
kāraṇaṃ kāraṇasyāpi tasya kāraṇakāraṇam /
tatkāraṇānāṃ hetuṃ taṃ praṇatā sma pareśvaram // ViP_1,9.49 //
bhoktāraṃ bhogyabhūtaṃ ca sraṣṭāraṃ sṛjyameva ca /
kāryakartṛsvarūpaṃ taṃ praṇatā sma paraṃ padam // ViP_1,9.50 //
viśuddhabodhavannityamajamakṣayamavyayam /
avyaktamavikāraṃ yattadviṣṇoḥ paramaṃ padam // ViP_1,9.51 //
na sthulaṃ na ca sūkṣmaṃ yanna viśeṣaṇagocaram /
tatpadaṃ paramaṃ viṣṇoḥ praṇamāma sadāmalam // ViP_1,9.52 //
yasyā yutāyutāṃśāṃśe viśvaśaktiriyaṃ sthitā /
parabrahmasvarūpaṃ yatpraṇamāmastamavyayam // ViP_1,9.53 //
yadyoginaḥ sadodyuktāḥ puṇyapāpakṣayekṣayam /
paśyanti praṇave cintyaṃ tadviṣṇoḥ paramaṃ padam // ViP_1,9.54 //
yanna devā na munayo na cāhaṃ na ca śaṅkaraḥ /
jānanti parameśa sya tadviṣṇoḥ paramaṃ padam // ViP_1,9.55 //
śaktayo yasya devasya brahmaviṣṇuśivātmikāḥ /
bhavantyabhūtapūrvasya tadviṣṇoḥ paramaṃ padam // ViP_1,9.56 //
sarveśa sarvabhūtātmansarva sarvāśrayācyuta /
prasīda viṣṇo bhaktānāṃ vraja no dṛṣṭigocaram // ViP_1,9.57 //
śrīparāśara uvāca
ityudīritamākarṇya brahmaṇastridaśāstataḥ /
praṇamyocuḥ prasīdeti vraja no dṛṣṭi gocaram // ViP_1,9.58 //
yannāyaṃ bhagavān brahma jānāti paramaṃ padam /
tannatāḥ sma-jagaddhāma tava sarvagatācyuta // ViP_1,9.59 //
ityante vacasasteṣāṃ devānāṃ brahmaṇasta thā /
ūcurdevarṣayaḥsarva bṛhaspatipurogamāḥ // ViP_1,9.60 //
adyo yajñaḥ pumānīḍyaḥ pūrveṣāṃ yaś ca pūrvajaḥ /
tannatāḥ sma jagatstraṣṭuḥ sraṣṭārama viśeṣaṇam // ViP_1,9.61 //
bhagavanbhūtabhavyeśa yajñamūrtidharāvyaya /
prasīda praṇatānāṃ tvaṃ sarveṣāṃ dehi darśanam // ViP_1,9.62 //
eṣa brahma sahāsmābhiḥ saha rudrais trilocanaḥ /
sarvādityaiḥ samaṃ pūṣā pāvako 'yaṃ sahāgnibhaḥ // ViP_1,9.63 //
aśvinau vasavaśceme sarve caite marudgaṇāḥ /
sādhyā viśve tathā devā devendraścāyamīśvaraḥ // ViP_1,9.64 //
praṇāmapravaṇā nātha daityasainyaiḥ parājitāḥ /
śaraṇaṃ tvāmanuprāptāḥ samastā devatāgaṇāḥ // ViP_1,9.65 //
śrīparāśara uvāca
evaṃ saṃstūyamānastu bhagavāñchaṃkhacakradhṛk /
jagāma darśanaṃ teṣāṃ maitreya parame śvaraḥ // ViP_1,9.66 //
taṃ dṛṣṭvā te tadā devāḥ śaṅkhacakragadādharam /
apūrvarūpasaṃsthānaṃ tejasāṃ rāśimūrjitam // ViP_1,9.67 //
praṇamya praṇatāḥ sarve saṃkṣobha stimitekṣaṇāḥ /
tuṣṭuvuḥ puṇḍarīkākṣaṃ pitāmahapurogamāḥ // ViP_1,9.68 //
devā ūcuḥ /
namonamo viśeṣastvaṃ tvaṃ brahma tvaṃ pinākadhṛk /
indrastvama gniḥ pavano varuṇaḥ savitā yamaḥ // ViP_1,9.69 //
vasavo marutaḥ sādhyā viśvedevagaṇā bhavān /
yo 'yaṃ tavāgrato deva samīpaṃ devatāgaṇaḥ /
sa tvameva jagatstraṣṭā yataḥ sarvagato bhavān // ViP_1,9.70 //
tvaṃ yajñastvaṃ vaṣaṭkārastvamoṅkāraḥ prajāpatiḥ /
vidyā vedyaṃ ca sarvātmaṃstvanmayaṃ cākhilaṃ jagat // ViP_1,9.71 //
tvamārtāḥ śaraṇaṃ viṣṇo prayātā daityanirjitāḥ /
vayaṃ prasīda sarvātmaṃstejasāpyāyayasva naḥ // ViP_1,9.72 //
tāvadārtis tathā vāñchā tāva nmohas tathā mukham /
yāvanna yāti śaraṇaṃ tvāmaśeṣāghanāśanam // ViP_1,9.73 //
tvaṃ prasādaṃ prasannatman prapannānāṃ kuruṣva naḥ /
tejasāṃ nātha sarveṣāṃ svaśaktyāpyāyanaṃ kuru // ViP_1,9.74 //
śrīparāśara uvāca
evaṃ saṃstūyamānastu praṇatair amarair hariḥ /
prasannadṛśṭirbhagavānidamāha sa viśvakṛt // ViP_1,9.75 //
tejaso bhavatāṃ devāḥ kariṣyāmyupabṛṃhaṇam /
vadāmyahaṃ yatkriyatāṃ bhavadbhis tadidaṃ surāḥ // ViP_1,9.76 //
ānīya sahitā daityaiḥ kṣīrābdhau saralau ṣadhīḥ /
prakṣipyātramṛtārthaṃ tāḥ sakalā daityadānavaiḥ /
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā ca vāsukim // ViP_1,9.77 //
mathyatāmamṛte devāḥ sahāye mayyavasthite // ViP_1,9.78 //
sāmapūrvaṃ ca daiteyāstatra sāhāyyakarmaṇi /
sāmānyaphalabhoktāro yūyaṃ vācyā bhaviṣyatha // ViP_1,9.79 //
mathyamāne ca tatrābdhau yatsamutpatsyate 'mṛtam /
tatpānādbalino yūyamamarāś ca bhaviṣyatha // ViP_1,9.80 //
tathā cāhaṃ kariṣyāmi te yathā tridaśadviṣaḥ /
na prāpsyantyamṛtaṃ devāḥ kevalaṃ kleśabhāginaḥ // ViP_1,9.81 //
śrīparāśara uvāca
ityuktā devadevena sarva eva tadā surāḥ /
sandhānamasūraiḥ kṛtvā yatnavanto 'mṛte 'bhavan // ViP_1,9.82 //
nānauṣadhīḥ samānīya devadaiteyadānavāḥ /
kṣiptvā kṣīrābdhipayasi śara dabhrāmalatviṣi // ViP_1,9.83 //
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā ca vāsukim /
tato mathitumārabdhā maitreya tarasāmṛtam // ViP_1,9.84 //
vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ kṛtāḥ /
kṛṣṇena vāsukerdaityāḥ pūrvakāye niveśitāḥ // ViP_1,9.85 //
te tasya mukhaniśvāsavahnitāpahatatviṣaḥ /
nistejaso 'surāḥ sarve babhūvuramitaujasaḥ // ViP_1,9.86 //
tenaiva mukhaniśvāsavāyunāstabalāhakaiḥ /
pucchapradeśe varṣadbhis tadā cāpyāyitāḥ surāḥ // ViP_1,9.87 //
kṣīro damadhye bhagavānkūrmarūpī svayaṃ hariḥ /
manthanādreradhiṣṭhānaṃ bhramato 'bhūnmahāmune // ViP_1,9.88 //
rūpeṇānyena devānāṃ madhye cakragadādharaḥ /
cakarṣa nāga rājānaṃ daityamadhye 'pareṇa ca // ViP_1,9.89 //
uparyākrāntavāñśailaṃ bṛhadrūpeṇa keśavaḥ /
tathāpareṇa maitreya yanna dṛṣṭaṃ surāsuraiḥ // ViP_1,9.90 //
tejasā nāgarā jānaṃ tathāpyāyitavānhariḥ /
anyena tejasā devānupabṛṃhitavānprabhuḥ // ViP_1,9.91 //
mathyamāne tatastasminkṣirābdho devadānavaiḥ /
havirdhāmābhavatpūrvaṃ surabhiḥ surapūjītā // ViP_1,9.92 //
jagmurmudaṃ tato devā dānavāś ca mahāmune /
vyākṣiptacetasaścaiva babhūvustimitekṣaṇāḥ // ViP_1,9.93 //
kimetaditisiddhānāṃ divi cintayatāṃ tataḥ /
babhūva vāruṇī devī madāghūrṇitalocanā // ViP_1,9.94 //
kṛtāvartāttatastasmātkṣīrodādvāsayañjagat /
gandhena pārījātobhūddevastrīnandanastaruḥ // ViP_1,9.95 //
rūpaudāryaguṇopetas tathā cāpsarasāṃ gaṇaḥ /
kṣīrodadheḥ samutpanno maitreya paramādbhutaḥ // ViP_1,9.96 //
tataḥ śītāṃśurabhavajjagṛhe taṃ maheśvaraḥ /
jagṛhuś ca viṣaṃ nāgāḥ kṣīrodābdhisamutthitam // ViP_1,9.97 //
tato dhanvantarirdevaḥ śvetāmbaradharasvayam /
bibhratkamaṇḍaluṃ pūrṇamamṛtasya samutthitaḥ // ViP_1,9.98 //
tataḥ svasthamanaskāste sarve daitaiyadānavāḥ /
babhūvurmuditāḥ sarve maitreya munibhiḥ saha // ViP_1,9.99 //
tataḥ sphuratkāntimatī vikāsikamale sthitā /
śrīrdevī payasastasmādudbhūtā dhṛtapaṅkajā // ViP_1,9.100 //
tāṃ tuṣṭuvurmudā yuktāḥ śrīsūktena maharṣayaḥ // ViP_1,9.101 //
viśvāvasumukhāstasyā gandharvāḥ purato jaguḥ /
ghṛtācīpramukhāstatra nanṛtuścāpsarogaṇāḥ // ViP_1,9.102 //
gaṅgādyāḥ saritastoyaiḥ snānārthamupatasthire /
diggajā hemapātrasthamādāya vimalaṃ jalam /
strāpayāñcakrire devīṃ sarvalokamaheśvarīm // ViP_1,9.103 //
kṣīrodo rūpadhṛktasyai mālāmamlānapaṅkajām /
dadau vibhūṣaṇānyaṅge viśvakarmā cakāra ha // ViP_1,9.104 //
divyamālyāmbaradharāstrātā bhūṣaṇabhūṣitā /
paśyatāṃ sarvadevānāṃ yayau vakṣasthalaṃ hareḥ // ViP_1,9.105 //
tayā vilokitā devā harivakṣasthalasthayā /
lakṣmyā maitreya sahasā parāṃ nirvṛtimāgatāḥ // ViP_1,9.106 //
udvegaṃ paramaṃ jagmurdaityā viṣṇuparāṅmukhāḥ /
tyaktā lakṣmyā mahābhāga vipracittirurogamāḥ // ViP_1,9.107 //
tataste jagṛhurdaityā dhanvantarikarasthitam /
kamaṇḍaluṃ mahāvīryā yatrā'ste 'mṛtamuttamam // ViP_1,9.108 //
māyayā mohayitvā tānviṣṇuḥ strīrūpasaṃsthitaḥ /
dānavebhyastadādāya devebhyaḥ pradadau prabhuḥ // ViP_1,9.109 //
tataḥ papuḥ suraguṇāḥ śakrādyāstattadāmṛtam /
udyatāyudhanistraṃśā daityāstāṃś ca samābhyayuḥ // ViP_1,9.110 //
pīte 'mṛte ca balibhir devair daityacamūstadā /
vadhyamānā diśo bheje pātālaṃ ca viveśa vai // ViP_1,9.111 //
tato devā mudā yuktāḥ śaṅkhacakragadābhṛtam /
praṇipatya yathāpūrvamāśāsattattriviṣṭapam // ViP_1,9.112 //
tataḥ prasannabhāḥ sūryaḥ prayayau svena vartmanā /
jyotīṃṣi ca yathāmārgaṃ prayayurmunisattama // ViP_1,9.113 //
jajvāla bhagavāṃścoccaiś cārudīptirvibhāvasuḥ /
dharme ca sarvabhūtānāṃ tadā matirajāyata // ViP_1,9.114 //
trailokyaṃ ca śriyā juṣṭaṃ babhūva dvijasattama /
śakraś ca tridaśaśreṣṭhaḥ punaḥ śrīmā najāyata // ViP_1,9.115 //
siṃhāsanagataḥ śakraḥsaṃprāpya tridivaṃ punaḥ /
devarājye stito devīṃ tuṣṭāvābjakarāṃ tataḥ // ViP_1,9.116 //
indra uvāca
namasye sarvalokānāṃ jananīmabjasambhavām /
śriyamunnidrapadmākṣīṃ viṣṇuvakṣasthalasthitām // ViP_1,9.117 //
padmālayāṃ padmakarāṃ padmapatranibhekṣaṇām /
vande padmasukhīṃ devīṃ padmanābhapriyāmaham // ViP_1,9.118 //
tvaṃ siddhistvaṃ svadhā svāhā sudhā tvaṃ lokapāvanī /
sandhyā rātriḥ prabhā bhūtirmedhā śraddhā sarasvatī // ViP_1,9.119 //
yajñavidyā mahāvidya guhyavidya ca śobhane /
ātmavidyā ca devi tvaṃ visuktiphaladāyinī // ViP_1,9.120 //
ānvīkṣikītrayīvārta daṇḍanītistvameva ca /
saimyāsaumyair jagadrūpais tvayaittaddevi pūritam // ViP_1,9.121 //
kā tvanyā tvāmṛte devi sarvayajñamayaṃ vapuḥ /
adhyāste devadevasya yogicintyaṃ gadābhṛtaḥ // ViP_1,9.122 //
tvāyā devi parityaktaṃ sakalaṃ bhuvanatrayam /
vinaṣṭaprāyamabhavattvayedānīṃ samedhitam // ViP_1,9.123 //
dārāḥ putrāstathāgārasuhṛddhānyadhanādikam /
bhavatyetanmahābhāge nityaṃ tvadvīkṣaṇāntṛṇām // ViP_1,9.124 //
śarīrārogyamaiśvaryam aripakṣakṣayaḥ sukham /
devi tvaddṛṣṭidṛṣṭānāṃ puruṣāṇāṃ na durlabham // ViP_1,9.125 //
tvaṃ mātā sarvalokānāṃ devadevo hariḥ pitā /
tvayaitadviṣṇunā cāmba jagavdyāptaṃ carācaram // ViP_1,9.126 //
mā naḥ kośaṃ tathā goṣṭhaṃ mā gṛhaṃ mā paricchadam /
mā śarīraṃ kalatraṃ ca tyajethāḥ sarvapāvani // ViP_1,9.127 //
mā putrānmā suhṛrdvaga mā paśunmā vibhūṣaṇam /
tyajethā mama devasya viṣṇorvakṣaḥsthalālaye // ViP_1,9.128 //
sattvena satyaśaucābhyāṃ tathā śīladibhir guṇaiḥ /
tyajyante te narāḥ sadyaḥ saṃtyaktā ye tvāyāmale // ViP_1,9.129 //
tvayā vilokitāḥ sadyaḥ śīlādyair akhilair guṇaiḥ /
kulaiśvaryaiś ca yujyante puruṣā nirguṇā api // ViP_1,9.130 //
sar ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān /
sa śūraḥ sa ca vikrānto yastvayā devi vīkṣitaḥ // ViP_1,9.131 //
sadyo vaiguṇyamāyānti śīlādyaḥ sakalā guṇāḥ /
parāṅmukhī jagaddhātrī yasya tvaṃ viṣṇuvallabhe // ViP_1,9.132 //
na te varṇayituṃ śaktā guṇāñcihvāpi bedhasaḥ /
prasīda devi padmākṣi māsmāṃstyākṣīḥ kadāṭana // ViP_1,9.133 //
śrīparaśara uvāca
evaṃ śrīḥ saṃstutā samyak prāha devī śatakratum /
śṛṇvatāṃ sarvadevānāṃ sarvabhūtasthitā dvija // ViP_1,9.134 //
śrīruvāca
parituṣṭāsmi deveśe stotreṇānena te hare /
varaṃ vṛṇīṣva yastviṣṭo vara dāhaṃ tavāgatā // ViP_1,9.135 //
indra uvāca
varadā yadi me devi vārarhe yadi vāpyaham /
trailokyaṃ na tvayā tyājyameṣa mestu varaḥ paraḥ // ViP_1,9.136 //
stotreṇa yastathaitena tvāṃ stoṣyatyabdhisambhave /
sa tvayā na parītyājyo dvitīyostu varo mama // ViP_1,9.137 //
śrīruvāca
trailokyaṃ trida śaśreṣṭha na santyakṣyāmi vāsava /
datto varo mayāyante stautrārādhanatuṣṭayā // ViP_1,9.138 //
yaś ca sāyaṃ tathā prātaḥ stotreṇānena mānavaḥ /
māṃ stoṣyati na tasyāhaṃ bhaviṣyāmi parāṅmukhī // ViP_1,9.139 //
śrīparāśara uvāca
evaṃ dadau varaṃ devī devarājāya vai purā /
maitreya śrīrmahābhāgā stotrārādhanatoṣitā // ViP_1,9.140 //
bhṛgoḥ khyātyāṃ samutpannā śrīḥ pūrvamudadheḥ punaḥ /
devadānavayatnena prasūtāmṛtamanthane // ViP_1,9.141 //
evaṃ yadā jagatsvāmī devadevo janārdanaḥ /
avatāraṃ karotyeṣā tadā śrīstatmahāyini // ViP_1,9.142 //
punaś ca padmādutpannā ādityobhūdyadā hariḥ /
yadā tu bhārgavo rāmastadābhūddharaṇī tviyam // ViP_1,9.143 //
rāghavatve 'bhavatsītā rukmiṇī kṛṣṇajanmani /
anyeṣu cāvatāreṣu viṣṇoreṣānapāyini // ViP_1,9.144 //
devatve devadeheyaṃ manuṣyatve ca mānuṣī /
viṣṇordehānurūpāṃ vai karotyeṣātmanastanum // ViP_1,9.145 //
yaścaitacchṛṇuyājjanma lakṣmyā yaś ca paṭhennaraḥ /
śriyo na vicyutistasya gṛhe yāvatkulatrayam // ViP_1,9.146 //
paṭhyate yeṣu caiveyaṃ gṛheṣu śrīstutirmune /
alakṣmīḥ kalahādhārā na te ṣvāste kadācana // ViP_1,9.147 //
etate kathitaṃ brahmanyanmāṃ tvaṃ paripṛcchasi /
kṣīrābdho śrīryathā jātā pūrvaṃ bhṛgusutā satī // ViP_1,9.148 //
iti sakala vibhūtyavāptihetuḥ stutiriyamindramukhodgatā hi lakṣmyāḥ /
anudinamiha paṭhyate nṛbhir yair vasati na teṣu kadācidapyalakṣmīḥ // ViP_1,9.149 //
iti śrīviṣṇupurāṇe prathame 'ṃśe navamo 'dhyāyaḥ (9)


_____________________________________________________________


śrīmaitreya uvāca
kathitaṃ me tvāyā sarvaṃ yatpṛṣṭosi mayā mune /
bhṛgusargātprabhṛtyeṣa sargo me kathyatāṃ punaḥ // ViP_1,10.1 //
śrīparāśara uvāca
bhṛgoḥ khyātyāṃ samutpannā lakṣmīrviṣṇuparigrahaḥ /
tathā dhātṛvidhātārau khyātyāṃ jātau sutau bhṛgoḥ // ViP_1,10.2 //
āyatirniyatiścaiva meroḥ kanye mahātmanaḥ /
bhārye dhātṛvidhātroste tayorjātau sutāvubhau // ViP_1,10.3 //
prāṇaścaiva mṛkaṇḍuś ca mārkaṇḍeyo mṛkaṇḍutaḥ /
tato vedaśirā jajñe prāṇasyāpi sutaṃ śṛṇu // ViP_1,10.4 //
prāṇasya dyutimānputro rājavāṃś ca tato 'bhavat /
tato vaṃśo mahābhāga vistaraṃ bhārgavo gataḥ // ViP_1,10.5 //
patnī marīceḥ saṃbhūtiḥ paurṇamāsamasūyatā /
virajāḥ parvataścaiva tasya putro mahātmanaḥ // ViP_1,10.6 //
vaṃśasaṃkīrtane putrānvadiṣyehaṃ tato dvija /
smṛtiścāṅgīrasaḥ patnī prasūtā kanyakās tathā /
sinīvālī kuhūścaiva rākā cānumatī tathā // ViP_1,10.7 //
anasūyā tathaivātrerjajñe niṣkalmaṣānsutān /
somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam // ViP_1,10.8 //
prītyāṃ pulastyabhāryāyāṃ dattolistatsuto 'bhavat /
pūrvajanmani yo 'gastyaḥ smṛtaḥ svāyaṃbhuventare // ViP_1,10.9 //
kardamaścārvarīvāṃś ca sahiṣṇuś ca sutāstrayaḥ /
kṣamā tu suṣave bhāryā pulahasya prajāpateḥ // ViP_1,10.10 //
kratoś ca saṃtatirbhāryā vālakhilyānasūyata /
ṣaṣṭiputrasahasrāṇi munīnāmūrdhvaretasām /
aṅguṣṭhaparvamātrāṇāṃ jvaladbhāskaratejasām // ViP_1,10.11 //
ūrjāyāṃ tu vasiṣṭhasya saptājāyanta vai sutāḥ // ViP_1,10.12 //
rajo gotrordhvabāhuś ca savanaścānaghas tathā /
sutapāḥ śukra ityete sarve saptarṣayo 'malāḥ // ViP_1,10.13 //
yo 'sāvagnyabhimānī syāt brahmaṇastanayo 'grajaḥ /
tasmātsvāhā sutāṃllebhe trīnudāraujaso dvija // ViP_1,10.14 //
pāvakaṃ pavamānaṃ tu śuciṃ cāpi jalāśinam // ViP_1,10.15 //
teṣāṃ tu santatāvanye catvāriṃśacca pañca ca /
kathyante vahnayaścaite pitāputratrayaṃ ca yat // ViP_1,10.16 //
evamekonapañcaśadvahnayaḥ parikīrtitāḥ // ViP_1,10.17 //
pitaro brahmaṇā sṛṣṭā vyākhyātā ye mayā dvija /
āgniṣvātta barhiṣado 'nagnayaḥ sāgnayaś ca ye // ViP_1,10.18 //
tebhyaḥ svadhā sute jajñe menāṃ vai dhārīṇīṃ tathā /
te ubhe brahmavādinyau yoginyāvapyubhe dvija // ViP_1,10.19 //
uttamajñānasaṃpanne sarvaiḥ samudirtair guṇaiḥ // ViP_1,10.20 //
ityeṣā dakṣakanyānāṃ kathitā satyasaṃtatiḥ /
śraddhāvānsaṃsmarannetāmanapatyo na jāyate // ViP_1,10.21 //
iti śrīviṣṇupurāṇe prathame 'ṃśe daśamo 'dhyāyaḥ (10)


_____________________________________________________________


śrīparāśara uvāca
priyavratottānapādau manoḥ svāyaṃbhuvasya tu /
dvau putrau tu mahāvīryau dharmajñau kathitau tava // ViP_1,11.1 //
tayoruttānapādasya surucyāmuttamaḥ sutaḥ /
abhīṣṭāyāmabhūdbrahyanpituratyantavallabhaḥ // ViP_1,11.2 //
sunītirnāma yā rājñastasyāsīn mahiṣī dvija /
sa nāti prītimāṃstasyāmabhūdyasyā dhruvaḥ sutaḥ // ViP_1,11.3 //
rājāsanasthitasyāṅkaṃ piturbhrataramāśritam /
dṛṣṭvottamaṃ dhruva ścakre tamāroḍhuṃ manoratham // ViP_1,11.4 //
pratyakṣaṃ bhūpatistasyāḥ surucyā nābhyanandata /
praṇayenāgataṃ putramutsaṃgārohaṇotsukam // ViP_1,11.5 //
sapatnī tanayaṃ dṛṣṭvā tamaṅkārohaṇotsukam /
svaputraṃ ca tathārūḍhaṃ surucirvākyamabravīt // ViP_1,11.6 //
kriyate kiṃ vṛthā vatsa mahāneṣa manorathaḥ /
anyastrīgarbhajātena hy asaṃbhūya mamodare // ViP_1,11.7 //
uttamottamamaprāpyamaviveko hi vāñchasi /
satyaṃ sutastvamapy asya kiṃ tu na tvaṃ mayā dhṛtaḥ // ViP_1,11.8 //
etadrājāsanaṃ sarva bhūbhṛtsaṃśrayaketanam /
yogyaṃ mamaiva putrasya kimātmā kliśyatetvayā // ViP_1,11.9 //
uccairmanorathasteyaṃ matputrasyeva kiṃ vṛthā /
sunītyāmātmano janma kiṃ tvayā nāvagamyate // ViP_1,11.10 //
śrīparāśara vāca
utsṛjya pitaraṃ bālastac chrutvā mātṛbhāṣitam /
jagāma kupito māturnijāyā dvijamandiram // ViP_1,11.11 //
taṃ dṛṣṭvā kupitaṃ putramīṣatprasphuritādharam /
sunītiraṅkamāropya maitreyedamabhāṣata // ViP_1,11.12 //
vatsa kaḥ kopahetuste kaś ca tvāṃ nābhi nandati /
kovajānāti pitaraṃ vatsa yasteparādhyati // ViP_1,11.13 //
śrīparāśara vāca
ityuktaḥ sakalaṃ mātre kathayāmāsa tadyathā /
suruciḥ prāha bhūpālapratyakṣamatagarvitā // ViP_1,11.14 //
viniśvasyeti kathite tasminputreṇa durmanāḥ /
śvasakṣāmekṣaṇā dīnā sunītirvākyamabravīt // ViP_1,11.15 //
sunītiruvāca
suruciḥ satyamāhedaṃ mandabhāgyosiḥputraka /
na hi puṇyavatāṃ vatsa sapatnair eva mucyate // ViP_1,11.16 //
nodvegastāta kartavyaḥ kṛtaṃ yadbhavatā purā /
tatkopahartu śaknoti dātuṃ kaścākṛtaṃ tvayā // ViP_1,11.17 //
tattvayā nātra kartavyaṃ duḥkhaṃ tadvākyasambhavam // ViP_1,11.18 //
rājāsanaṃ rājacchatraṃ varāścāvaravāraṇāḥ /
yasya puṇyāni tasyaite matvaitacchāṃmya putraka // ViP_1,11.19 //
anyajanmakṛtaiḥ puṇyaiḥ surucyā surucirnṛpaḥ /
bhāryeti procyate cānyāṃ madvidhā puṇyavarjitā // ViP_1,11.20 //
puṇyopacayasaṃpannastasyāḥ putrastathottamaḥ /
mama putras tathā jātaḥ svalpapuṇyo dhruvo bhavān // ViP_1,11.21 //
tathāpi duḥkhaṃ na bhavān kartumarhasi putraka /
yasya yāvatsa tenaiva svena tuṣyati mānavaḥ // ViP_1,11.22 //
yadi te duḥkhamatyarthaṃ surucyā vacasābhavat /
tatpuṇyopacaye yatnaṃ kuru sarvaphalaprade // ViP_1,11.23 //
suśīlo bhava dharmātmā maitraḥ prāṇihite rataḥ /
nimnaṃ yathāpaḥ pravaṇāḥ pātramāyānti sampadaḥ // ViP_1,11.24 //
dhruva uvāca
amba yattvamidaṃ prāttha praśamāya vaco mama /
naitaddurvācasā bhinne hṛdaye mama tiṣṭhati // ViP_1,11.25 //
so 'haṃ tathā yatiṣyāmi yathā sarvottamottamam /
sthānaṃ prāpsyāmyaśoṣāṇāṃ jagatāmabhi pūjitam // ViP_1,11.26 //
surucirdayitā rājñastasyā jātosmi nodarāt /
prabhāvaṃ paśya meṃba tvaṃ vṛddhasyāpi tavodare // ViP_1,11.27 //
uttamaḥ sa mama bhrātā yo garbheṇa dhṛtastayā /
sa rājāsanamāpnotu pitrā dattaṃ tathāstu tat // ViP_1,11.28 //
nānyadattamabhīpsyāmi stānamamba svakarmaṇā /
icchāmi tadahaṃ sthānaṃ yatra prāpa pitā mama // ViP_1,11.29 //
śrīparāśara uvāca
nirjagāma gṛhānmāturityuktvā mātaraṃ dhruvaḥ /
purācca nirgamya tatastadbāhyopavanaṃ yayo // ViP_1,11.30 //
sa dadarśa munīṃs tatra saptapūrvāgatāndhruvaḥ /
kuṣmājinottarīyeṣu viṣṭareṣu samāsthitān // ViP_1,11.31 //
sa rājaputrastānsarvānpraṇipatyābhya bhāṣata /
praśrayāvanataḥ samyagabhivādanapūrvakam // ViP_1,11.32 //
dhruva uvāca
uttānapādatanayaṃ māṃ nibodhata sattamāḥ /
jātaṃ sunītyāṃ nirvedādyuṣmākaṃ prāptamantikam // ViP_1,11.33 //
ṛṣaya ūcuḥ
catuḥpañcā bdasaṃbhūto bālastvaṃ tṛpanandana /
nirvedakāraṇaṃ kiñcittava nādyāpi vartate // ViP_1,11.34 //
na cintyaṃ bhavataḥ kiñciddhrayate bhūpatiḥ pitā /
na caivaiṣṭa viyogādi tava paśyāma bālaka // ViP_1,11.35 //
śarīre na ca te vyādhirasmābhir upalakṣyate /
nirvedaḥ kinnimittaste kathyatāṃ yadi vidyate // ViP_1,11.36 //
śrīparāśara uvāca
tataḥ sa kathayāmāsa surucyā yadudāhṛtam /
tanniśamya tataḥ procurmunayaste parasparam // ViP_1,11.37 //
aho kṣātraṃ paraṃ tejo bālasyāpi yadakṣamā /
sapatnyā māturuktaṃ yaddhṛdayānnāpasarpati // ViP_1,11.38 //
bhobhoḥ kṣatriyadāyādaḥ nirvedādyattvāyādhunā /
kartuṃ vyavasitaṃ tannaḥ kathyatāṃ yadi rocate // ViP_1,11.39 //
yacca kāryaṃ tavāsmābhiḥ sāhāyyamamitadyute /
taducyatāṃ vivakṣustvamasmābhir upalakṣyase // ViP_1,11.40 //
dhruva uvāca
nāha marthamabhīpsāmi na rājyaṃ dvijasattamāḥ /
tatsthānamekamicchāmi bhuktaṃ nānyena yatpurā // ViP_1,11.41 //
etanme kriyatāṃ samyakkathyatāṃ prāpyate yathā /
sthānamagryaṃ samastebhyaḥ sthānebhyo munisattamāḥ // ViP_1,11.42 //
marīciruvāca
anārādhitagovindair naraiḥ sthānaṃ nṛpātmaja /
na hi saṃprāpyate śreṣṭhaṃ tasmādārādhayācyutam // ViP_1,11.43 //
atriruvāca
paraḥ parāṇāṃ puruṣo yasya tuṣṭo janārdanaḥ /
saṃprāpnotyakṣayaṃ sthānametatsatyaṃ mayoditam // ViP_1,11.44 //
aṅgirā uvāca
yasyāntaḥ sarvamevedamacyutasyāvyayātmanaḥ /
tamārādhaya govindaṃ sthānamagryaṃ yadīcchasi // ViP_1,11.45 //
pulastya uvāca
paraṃ brahma paraṃ dhāma yo 'sau brahma tathā param /
tamārādhya hariṃ yāti muktimapyati durlabhām // ViP_1,11.46 //
pulaha uvāca
aindramindraḥ paraṃ sthānaṃ yamārādhya jagatpatim /
prāpa yajñapatiṃ viṣṇuṃ tamārādhaya suvrata // ViP_1,11.47 //
kraturuvāca
yo yajñapuruṣo yajño yogeśaḥ paramaḥ pumān /
tasmiṃstuṣṭe yadaprāpyaṃ kintadasti janārdane // ViP_1,11.48 //
vasiṣṭha uvāca
prāpnoṣyārādhite viṣṇau manasā yadyadicchati /
trelokyāntargataṃ sthānaṃ kimu vatsottamottamam // ViP_1,11.49 //
dhruva uvāca
ārādhyaḥ kathito devo bhavadbhiḥ praṇatasya me /
mayā tatparītoṣāya yajjaptavyaṃ taducyatām // ViP_1,11.50 //
yathā cārādhanaṃ tasya mayā kāryaṃ mahātmanaḥ /
prasādasumukhāstanme kathayantu maharṣayaḥ // ViP_1,11.51 //
ṛṣaya ūcuḥ
rājaputra yathā viṣṇorārādhanaparair naraiḥ /
kāryamārādhanaṃ tanno yathāvacchrotumarhasi // ViP_1,11.52 //
bāhyārthādakhilāccittaṃ tyājayetprathamaṃ naraḥ /
tasminneva jagaddhāmni tataḥ kurvita niścalam // ViP_1,11.53 //
evamekāgracittena tanmayena dhṛtātmanā /
japtavyaṃ yanni bodhaitattanraḥ pārthivanandana // ViP_1,11.54 //
hiraṇyagarbhapuruṣapradhānavyaktarūpiṇe /
oṃ namo vāsudevāya śuddhajñānasvarūpime // ViP_1,11.55 //
etajjajāpa bhagavān japyaṃ svāyaṃbhuvo manuḥ /
pitāmahastava purā tasya tuṣṭo janārdanaḥ // ViP_1,11.56 //
dado yathābhilaṣitāṃ siddhiṃ trailokyadurlabhām /
tathā tvamapi govindaṃ toṣayaitatsadā japan // ViP_1,11.57 //
iti śrīviṣṇupurāṇe prathameṃśa ekādaśo 'dhyāyaḥ (11)


_____________________________________________________________


śrīparāśara uvāca
niśamyaitadaśeṣeṇa maitreya nṛpate sutaḥ /
nirjagāma vanāttasmātpraṇipatya sa tānṛṣīn // ViP_1,12.1 //
kṛtakṛtyamivātmānaṃ manyamānastato dvija /
madhusaṃjñaṃ mahāpuṇyaṃ jagāma yamunātaṭam // ViP_1,12.2 //
punaś ca madhusaṃjñena daityenādhiṣṭhitaṃ yataḥ /
tato madhuvanaṃ nāmnā khyātamatra mahītale // ViP_1,12.3 //
hatvā ca lavaṇaṃ rakṣo madhuputraṃ mahābalam /
śatrughno madhurāṃ nāma purīṃ yatra cakāra vai // ViP_1,12.4 //
yatra vai devadevasya sānnidhyaṃ harimedhasaḥ /
sarvapāpahare tasmiṃstapastīrthe cakāra saḥ // ViP_1,12.5 //
marīcimukhyair munibhir yathoddiṣṭamabhūttathā /
ātmanyaśepadeveśaṃ sthitaṃ viṣṇumamanyata // ViP_1,12.6 //
ananyacetasastasya dhyāyato bhagavānhariḥ /
sarvabhūtagato vipra sarvabhāvagato 'bhavat // ViP_1,12.7 //
manasyavasthite tasminviṣṇau maitreya yoginaḥ /
na śaśāka dharā bhāramudvoḍhuṃ bhūtadhāriṇī // ViP_1,12.8 //
vāmapādasthite tasminnanāmārdhena medinī /
dvitīyaṃ ca nanāmārdhaṃ kṣiterdakṣiṇataḥ sthite // ViP_1,12.9 //
pādāṃsuṣṭhena saṃpīḍya yathā sa vasudhāṃ sthitaḥ /
tadā samastā vasudhā cacāla saha parvataiḥ // ViP_1,12.10 //
nadyo nadāḥ samudrāś ca saṃkṣobhaṃ paramaṃ yayuḥ /
tatkṣobhādamarāḥ kṣobhaṃ paraṃ jagmurmahāmune // ViP_1,12.11 //
yāmā nāma tadā devā maitreya paramākulāḥ /
indreṇa saha saṃmantrya dhyānabhaṅgaṃ pracakramuḥ // ViP_1,12.12 //
kūṣmāṇḍā vividhai rūpair mahendreṇa mahāmune /
samādhibhaṅgamatyantamārabdhāḥ kartumāturāḥ // ViP_1,12.13 //
sunītirnāma tanmātā sāstrā tatpurataḥ sthitā /
putreti karuṇāṃ vācamāha māyāmayī tadā // ViP_1,12.14 //
putrakāsmānnivartasva śarīrātyayadāruṇāt /
nirbandhato mayā labdho bahubhis tvaṃ manorathai // ViP_1,12.15 //
dīnāmekāṃ parityaktumanāthāṃ na tvamarhasi /
sapatnīvacanādvatsa agatestvaṃ gatirmama // ViP_1,12.16 //
kva ca tvaṃ pañcavarṣīyaḥ kvacaitaddārūṇaṃ tapaḥ /
nivartatāṃ manaḥ kaṣṭānnirbandhātphalavarjitāt // ViP_1,12.17 //
kālaḥ krīḍanakānānte tadante 'dhyayanasya te /
tataḥ samastabhogānāṃ tadante ceṣyate tapaḥ // ViP_1,12.18 //
kālaḥ krīḍanakānāṃ yastava bālasya putraka /
tasmiṃstvamicchasi tapaḥ kiṃ nāśāyātmano rataḥ // ViP_1,12.19 //
matprītiḥ paramo dharmo vayovasthākriyākramam /
anuvartasva mā mohānnivartāsmādadharmataḥ // ViP_1,12.20 //
parityajati vatsādhya yadhyetanna bhavāṃstapaḥ /
tyakṣyāmyahamiha prāṇāṃstato vai paśyatastava // ViP_1,12.21 //
śrīparāśara uvāca
tāṃ pralāpavatīmevaṃ bāṣpākulavilocanām /
samāhitamanā viṣṇau paśyannapi na dṛṣṭavān // ViP_1,12.22 //
vatsa vatsa sughorāṇi rakṣāṃsyetāni bhīṣaṇe /
vane 'bhyudyataśastrāṇīḥ samāyāntyapagamyatām // ViP_1,12.23 //
ityuktvā prayayau sātha rakṣāṃsyāvirbabhustataḥ /
abhyudyatograśastrāṇi jvālāmālākulair mukhaiḥ // ViP_1,12.24 //
tato nādānatīvogranrājaputrasya te puraḥ /
mumucurdīptaśastrāṇi bhrāmayanto niśācarāḥ // ViP_1,12.25 //
śivāś ca śataśo neduḥ sajvālāḥ kavalair mukhaiḥ /
trāsāya tasya bālasya yogayuktasya sarvadā // ViP_1,12.26 //
hanyatāṃ danyatāmeṣa chidyatāṃ chidyatāmayam /
bhakṣyatāṃ bhakṣyatāṃ cāya mityucuste niśācarāḥ // ViP_1,12.27 //
tato nānāvidhānnādān siṃhoṣṭramakarānanāḥ /
trāsāya rājaputrasya neduste rajanīcarāḥ // ViP_1,12.28 //
rakṣāṃsi tāni te nādāḥ śivāstānyāyudhāni ca /
govindāsaktacittasya yayurnandriyagocaram // ViP_1,12.29 //
ekāgracetāḥ satataṃ viṣṇumevātmasaṃśrayam /
dṛṣṭavān pṛthivīnāthaputro nānyaṃ kathañcana // ViP_1,12.30 //
tataḥ sarvāsu māyāsu vilīnāsu punaḥ surāḥ /
saṃkṣobhaṃ paramaṃ jagmustatparābhavaśaṅkitāḥ // ViP_1,12.31 //
te sametya jagadyonimanādinidhanaṃ harim /
śaraṇyaṃ śaraṇaṃ yātāstapasā tasya tāpitāḥ // ViP_1,12.32 //
devā ūcuḥ
devadeva jagannātha pareśa puruṣottama /
dhruvasya tapasā taptāstvāṃ vayaṃ śaraṇaṃ gatāḥ // ViP_1,12.33 //
dine dine kalāleśaiḥ śaśāṅka pūryate yathā /
tathāyaṃ tapasā deva prayātyṛddhim aharniṃśam // ViP_1,12.34 //
autānapāditapasā vayamitthaṃ janārdana /
bhītāstvāṃ śaraṇaṃ yātāstapasastaṃ nivartaya // ViP_1,12.35 //
navidmaḥ kiṃ sa śakratvaṃ sūryatvaṃ kimabhīpsati /
vittapāmbupasomānāṃ sābhilāṣaḥ padeṣu kim // ViP_1,12.36 //
tadasmākaṃ prasīdeśa hṛdayācchalyamuddhara /
uttānapādatanayaṃ tapasaḥ sannivartaya // ViP_1,12.37 //
śrībhagavānuvāca
nendratvaṃ na ca sūryatvaṃ naivāmbupadhaneśatām /
prārthayatyeṣa yaṃ kāmaṃ taṃ karomyakhilaṃ surā // ViP_1,12.38 //
yāta devā yathākāma svasthānaṃ vigatajvarāḥ /
nivartayāmyahaṃ bālaṃ tapasyāsaktamānasam // ViP_1,12.39 //
śrīparāśara uvāca
ityuktā devadevena praṇamya tridaśāstataḥ /
prayayuḥ svāni dhiṣṇyāni śatakratupurogamāḥ // ViP_1,12.40 //
bhagavānapi sarvātmā tanmayatvena toṣitaḥ /
gatvā dhruvamuvācedaṃ caturbhujavapur hariḥ // ViP_1,12.41 //
śrībhagavānuvāca
auttānapāde bhadraṃ te tapasā paritoṣitaḥ /
varadohamanuprāpto varaṃ varaya suvrata // ViP_1,12.42 //
brāhyārthanirapekṣaṃ te mayi cittaṃ yadā hitam /
tuṣṭohaṃ bhavatastena tadvṛṇīṣva varaṃ param // ViP_1,12.43 //
parāśara uvāca
śrutvetthaṃ gaditaṃ tasya devadevasya bālakaḥ /
unmīlitākṣo dadṛśe dhyānadṛṣṭaṃ hariṃ puraḥ // ViP_1,12.44 //
śaṅkhacakragadāśārṅgavarāsidharamacyutam /
kirīṭinaṃ samālokya jagāma śirasā mahīm // ViP_1,12.45 //
romāñcitāṅgaḥ sahasā sādhvasaṃ paramaṃ gataḥ /
stavāya devadevasya sa cakre mānasaṃ dhruvaḥ // ViP_1,12.46 //
kiṃ vadāmi stutāvasya kenoktenāsya saṃstutiḥ /
ityākula matirdevaṃ tameva śaraṇaṃ yayau // ViP_1,12.47 //
dhruva uvāca
bhagavanyadi me toṣaṃ tapasā paramaṃ gataḥ /
stotuṃ tadahamicchāmi varamenaṃ prayaccha me // ViP_1,12.48 //
(brahmādyauryasya vedajñair jñāyate yasya no gatiḥ /
taṃ tvāṃ kathamahaṃ deva stotuṃ śakromi bālakaḥ /
tvadbhaktipravaṇaṃ hyetatparameśvara me manaḥ /
stotuṃ pravṛttaṃ tvatpādau tatra prajñāṃ prayacca me)
śrīparāśara uvāca
śaṅkhaprāntena govindastaṃ pasparśa kṛtāñjalim /
uttānapādatanayaṃ dvijavarya jagatpatiḥ // ViP_1,12.49 //
atha prasannavadanaḥ sa kṣaṇānnṛpanandanaḥ /
tuṣṭāva praṇato bhūtvā bhūtadhātāramacyutam // ViP_1,12.50 //
dhruva uvāca
bhūmirāponalo vāyuḥ khaṃ mano buddhireva ca /
bhūtādirādi prakṛtiryasya rūpaṃ natosmi tam // ViP_1,12.51 //
śuddhaḥ sūkṣmokhilavyāpī pradhānātparataḥ pumān /
yasya rūpaṃ namastasmai puruṣāya guṇātmane // ViP_1,12.52 //
bhūtādīnāṃ samastānāṃ gandhādīnāṃ ca śāśvataḥ /
budhyādīnāṃ pradhānasya puruṣasya ca yaḥ paraḥ // ViP_1,12.53 //
taṃ brahmabhūtamātmānamaśeṣajagataḥ patim /
prapadye śaraṇaṃ śuddhaṃ tvadrūpaṃ parameśvara // ViP_1,12.54 //
bṛhattvādbṛṃhaṇatvācca yadrūpaṃ brahmasaṃjñitam /
tasmai namaste sarvātmanyogicintyāvikāriṇe // ViP_1,12.55 //
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /
sarvavyāpī bhuvaḥ sparśādatyatiṣṭhaddaśāṅgulam // ViP_1,12.56 //
yadbhūtaṃ yacca vai bhavyaṃ purūṣottama tadbhavān /
tvattau virāṭ svarāṭ samrāṭ tvattaścapyadhipūruṣaḥ // ViP_1,12.57 //
atyaricyata sodhaś ca tiryagūrdhvaṃ ca vai bhuvaḥ /
tvatto viśvamidaṃ jātaṃ tvattau bhūtaṃ bhaviṣyati // ViP_1,12.58 //
tvadrūpadhāriṇaścāntaḥ sarvabhūtamidaṃ jagat /
tvatto yajñaḥ sarvahutaḥ pṛṣadājyaṃ paśurdvidhā // ViP_1,12.59 //
tvatto ṛcotha sāmāni tvattaśchandāṃsi jajñire /
tvatto yajūṃṣyajāyanta tvattośvāścaikato dataḥ // ViP_1,12.60 //
gāvastvattaḥ samudbhūtāstva ttojā avayo mṛgāḥ /
tvamanmukhādbrāhmaṇā bāhvos tvatto kṣatramajāyata // ViP_1,12.61 //
vaiśvāstavorujāḥ śūdrāstava padbhyāṃ samudgatāḥ /
ākṣṇoḥ sūryo 'nilaḥ prāṇāccandramā manasastava // ViP_1,12.62 //
prāṇontaḥ muṣirājjāto mukhādagnirajāyata /
nābhito gaganaṃ dyauś ca śirasaḥ samavartata // ViP_1,12.63 //
diśaḥ śrotrātkṣitiḥ padbhyāṃ tvattaḥ sarvamabhūdidim // ViP_1,12.64 //
nyagrodhaḥ sumahānalpe yathā bīje vyavasthitaḥ /
saṃyame visvamakhilaṃ bījabhūte tathātvāyi // ViP_1,12.65 //
bījādaṅkurasambhūte nyagrodhastu samutthitaḥ /
vistāraṃ ca yathā yāti tvattaḥ sṛṣṭau tathā jagat // ViP_1,12.66 //
yathā hi kadalī nānyā tvakpatrādapi dṛsyate /
evaṃ viśvasya nānyastvaṃ tvasthayīśvara dṛśyeta // ViP_1,12.67 //
hlādinī saṃdhinī saṃvittvayyekā sarvasaṃsthitau /
hlādatāpakarī miśrā tvayi no guṇavarjite // ViP_1,12.68 //
pṛthagbhūtaikabhūtāya bhūtabhūtāya te namaḥ /
prabhūtabhūtabhūtāya tubhyaṃ bhūtātmane namaḥ // ViP_1,12.69 //
vyaktaṃ pradhānapuruṣau virāṭ samrāṭ svarāṭ tathā /
vibhāvyatentaḥkaraṇe puruṣeṣvakṣayo bhavān // ViP_1,12.70 //
sarvasminsarvabhūtastvaṃ sarvaḥ sarvasvarūpadhṛk /
sarvaṃ tvattastataś ca tvaṃ namaḥ sarvātmane 'stu te // ViP_1,12.71 //
sarvātmakosi sarveśa sarvabhūtasthito yataḥ /
kathayāmi tataḥ kiṃ te sarvaṃ vetsi hṛti sthitam // ViP_1,12.72 //
sarvātmansarvabhūteśa sarvasattvasamudbhava /
sarvabhūto bhavānvetti sarvasattvamanoratham // ViP_1,12.73 //
yo me manoratho nātha saphalaḥ sa tvayā kṛtaḥ /
tapaś ca taptaṃ saphalaṃ yaddṛṣṭo 'si jagatpate // ViP_1,12.74 //
śrībhagavānuvāca
tapasastatphalaṃ yaddṛṣṭo 'haṃ tvayā dhruva /
madṛrśanaṃ hi viphalaṃ rājaputra na jāyate // ViP_1,12.75 //
varaṃ varaya tasmāttvaṃ yathābhimatamātmanaḥ /
sarvaṃ saṃpadyate puṃsāṃ mayi dṛṣṭipathaṃ gate // ViP_1,12.76 //
dhruva uvāca
bhagavanbhūtabhavyeśa sarvasyāste bhavān hṛdi /
kimajñātaṃ tava brahmanmanasā yanmayekṣitam // ViP_1,12.77 //
tathāpi tubhyaṃ deveśa kathayiṣyāmi yanmayā /
prārthyate durvinītena hṛdayenātidurlabham // ViP_1,12.78 //
kiṃ vā sarvajagatstraṣṭaḥ prasanne tvayi durlabham /
tvatprasādaphalaṃ bhuṅkte trailokyaṃ magha vānapi // ViP_1,12.79 //
naitadrājāsanaṃ yogyamajātasya mamodarāt /
iti garvadavocanmāṃ sapatnīmāturuccakaiḥ // ViP_1,12.80 //
ādhārabhūtaṃ jagataḥ sarveṣāmuttamottamam /
prārthayāmi prabho sthānaṃ tvatprasādādatovyayam // ViP_1,12.81 //
śrībhagavānuvāca
yattvayā prārthyate sthānametatprāpsyati vai bhavān /
tvayāhaṃ toṣitaḥ pūrvamanyajanmani vālaka // ViP_1,12.82 //
tvamāsīrbrahmaṇaḥ pūrvaṃ mayyekāgramatiḥ sadā /
mātāpitroś ca śuśraṣurnijadharmānupālakaḥ // ViP_1,12.83 //
kālena gacchatā mitraṃ rājaputrastavābhavat /
yovanekhilabhogāḍhyo darśanīyojjvalākṛtiḥ // ViP_1,12.84 //
tatsaṅgāttasya tāmṛddhimavalokyādidurlabhām /
bhaveyaṃ rājaputrohamiti vāñchā tvayā kṛtā // ViP_1,12.85 //
tato yathābhilaṣitā prāptā te rājaputratā /
uttānapādasya gṛhe jātosi dhruva durlabhe // ViP_1,12.86 //
anyeṣāṃ durlabhaṃ sthānaṃ kule svāyambhuvasya yat // ViP_1,12.87 //
tasyaitadaparaṃ bāla yenāhaṃ paritoṣitaḥ /
māmārādhya naro muktimavāpnotyavilambitām // ViP_1,12.88 //
mayyarpitamanā bāla kimu svargādikaṃ padam // ViP_1,12.89 //
trailokyādadhike sthāne sarvatārāgrahāśrayaḥ /
bhaviṣyati na saṃdeho matprasādādbhāvandhruva // ViP_1,12.90 //
sūryātsomāttathā bhaumātsomaputrādbṛhaspateḥ /
sitārkatanayādīnāṃ sarvarkṣāṇāṃ tathā dhruvaḥ // ViP_1,12.91 //
saptarṣiṇāmaśeṣāṇāṃ ye ca vaimānikāḥ surāḥ /
sarveṣāmupari sthānaṃ tava dattaṃ mayā dhruva // ViP_1,12.92 //
keciccaturyugaṃ yāvatkecinmanvantaraṃ surāḥ /
tiṣṭhanti bhavato dattā mayā vai kalpasaṃsthitiḥ // ViP_1,12.93 //
sunītirapi te mātā tvadāsannātinirmalā /
vimāne tārakā bhūtvā tāvatkālaṃ nivatsyati // ViP_1,12.94 //
ye ca tvāṃ mānavāḥ prātaḥ sāyaṃ ca susamāhi tāḥ /
kīrtayiṣyanti teṣāṃ ca mahatpuṇyaṃ bhaviṣyati // ViP_1,12.95 //
śrīparāśara uvāca
evaṃ pūrvaṃ jagannāthāddevadevājjanārdanāt /
varaṃ prāpya dhruvaḥ sthāna madhyāste sa mahāmate // ViP_1,12.96 //
svayaṃ śuśrūṣaṇāddharmyānmātāpitroś ca vai tathā /
ddhādaśākṣaramāhatmyāttapasaś ca prabhāvataḥ // ViP_1,12.97 //
tasyābhimānamṛddhiṃ ca mahimānaṃ nirikṣya hi /
devāsurāṇāmācāryaḥ ślokamatrośanā jagau // ViP_1,12.98 //
ahosya tapaso vīryamahosya tapasaḥ phalam /
yadenaṃ purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ // ViP_1,12.99 //
dhruvasya jananī ceyaṃ sunītirnāma sūnṛtā /
asyāś ca mahimānaṃ kaḥ śakto varṇayituṃ bhuvi // ViP_1,12.100 //
trailokyaśrayatāṃ prāptaṃ paraṃ sthānaṃ stirāyati /
sthānaṃ prāptā paraṃ dhṛtvā yā kukṣivivare dhruvam // ViP_1,12.101 //
yaścaitatkīrtayennityaṃ dhruvasyārohaṇaṃ divi /
sarvapāpavinirmuktaḥ svargaloke mahīyate // ViP_1,12.102 //
sthānabhraṃśaṃ na cāpnoti divi vā yadi vā bhuvi /
sarvakalyāṇasaṃyukto dīrghakālaṃ sa jīvati // ViP_1,12.103 //
iti śrīviṣṇupurāṇe prathame 'ṃśe dvādaśo 'dhyāyaḥ (12)


_____________________________________________________________



śrīparāśara uvāca
dhruvācchiṣṭiṃ ca bhavyaṃ ca bhavyācchambhurvyajāyata /
śiṣṭorādhatta succhāyā pañcaputrānakalmaṣān // ViP_1,13.1 //
ripuṃ ripuñjayaṃ vipraṃ vṛkalaṃ vṛkatejasam /
riporādhatta bṛhatī cākṣuṣaṃ sarvatejasam // ViP_1,13.2 //
ajījanatpuṣkariṇyāṃ vāruṇyāṃ cākṣuṣo manum /
prajāpaterātmajāyāṃ vīraṇasya mahātmanaḥ // ViP_1,13.3 //
manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ /
kanyāyāṃ tapatāṃ śreṣṭha vairājasya prajāpateḥ // ViP_1,13.4 //
kuruḥ puruḥ śata dyumnastapasvī satyavāñchuciḥ /
agniṣṭomotirātraś ca sudyumnaśceti te nava /
abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ // ViP_1,13.5 //
kurorajanayatputrān ṣaḍāgnoyī mahāprabhān /
aṅgaṃ sumanasaṃ khyātiṃ kratumaṅgirasaṃ śibim // ViP_1,13.6 //
aṅgātsunīthāpatyaṃ vai venamekamajāyata /
prajārthamṛṣayastasya mamanthurdakṣiṇaṃ karam // ViP_1,13.7 //
venasya pāṇau mathite sambabhūva mahāmune /
vainyo nāma mahīpālo yaḥ pṛthuḥ parikīrtitaḥ // ViP_1,13.8 //
yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt // ViP_1,13.9 //
maitreya uvāca
kimarthaṃ mathitaḥ pāṇirvenasya paramarṣibhiḥ /
yatra jajñe mahāvīryaḥ sa pṛthṛrmunisattama // ViP_1,13.10 //
śrīparāśara uvāca
sunīthā nāma yā kanyā kṛtyo prathamato 'bhavat /
aṅgasya bhāryā sā dattā tasyāṃ veno vyajāyata // ViP_1,13.11 //
sa mātāmahadoṣeṇa tena mṛtyoḥ sutātmajaḥ /
nisargādeṣa maitreya duṣṭa eva vyajāyata // ViP_1,13.12 //
abhiṣikto yadā rājye sa venaḥ paramarṣibhiḥ /
ghoṣa yāmāsa sa tadā pṛthivyāṃ pṛthivīpatiḥ // ViP_1,13.13 //
na yaṣṭavyaṃ na dātavyaṃ na hotavyaṃ kathañcana /
bhoktā yajñasya kastvanyo 'hyahaṃ yajñapatiḥ prabhuḥ // ViP_1,13.14 //
tatastamṛṣayaḥ pūrva saṃpūjyaṃ pṛthivīpatim /
ūcuḥ sāmākalaṃ vākyaṃ maitreya samapasthitāḥ // ViP_1,13.15 //
ṛṣaya ūcuḥ
bhobho rājan śṛṇuṣva tvaṃ yadvadāma mahīpate /
rājyaṃ dehopakārāya prajānāṃ ca hitaṃ param // ViP_1,13.16 //
dīrghasatreṇa deveśaṃ sarvayajñeśvaraṃ harim /
pūjayiṣyāma bhadraṃ te tasyāṃśaste bhaviṣyati // ViP_1,13.17 //
yajñena yajñapuruṣo viṣṇuḥ saṃprīṇite nṛpa /
asmābhir bhavataḥ kāmānsarvāneva pradāsyati // ViP_1,13.18 //
yajñair yajñeśvaro yeṣāṃ rāṣṭre saṃpūjyate hariḥ /
teṣāṃ sarvepsitāvāptiṃ dadāti nṛpa bhūbhṛtām // ViP_1,13.19 //
vena uvāca
mattaḥ ko 'bhyadhikonyosti kaścārādhyo mamāparaḥ /
koyaṃ haririti khyāto yo vo yajñaśvaro mataḥ // ViP_1,13.20 //
brahmā janārdanaḥ śambhurindro vāyuryamo raviḥ /
hutabhugvaruṇo dhātā pūṣā bhūmirniṃśākaraḥ // ViP_1,13.21 //
ete cānye ca ye devāḥ śāpānugrahakāriṇaḥ /
nṛpasyaite śarīrasthāḥ sarvadevamayo nṛpaḥ // ViP_1,13.22 //
evaṃ jñāsvā mayājñaptaṃ yadyathā kriyatāṃ tathā /
na dātavyaṃ na yaṣṭavyaṃ na hotavyaṃ ca bho dvijāḥ // ViP_1,13.23 //
bhartṛśuśrūṣaṇaṃ dharmo yathā strīṇāṃ paro mataḥ /
mamājñāpālanaṃ dharmo bhavatāṃ ca tathā dvijāḥ // ViP_1,13.24 //
ṛṣaya ūcuḥ
dehyanujñāṃ mahārāja mā dharmo yātu saṃkṣayam /
haviṣāṃ pariṇāmo 'yaṃ yadetadakhilaṃ jagat // ViP_1,13.25 //
śrīparāśara uvāca
iti vijñāpyamāno 'pi sa venaḥ paramarṣibhiḥ /
yadā dadāti nānujñaṃ proktaḥ proktaḥ punaḥ punaḥ // ViP_1,13.26 //
tataste munayaḥ sarve kopāmarṣasamanvitāḥ /
hanyatāṃ hanyatāṃ pāpa ityūcuste parasparam // ViP_1,13.27 //
yo yajñapuruṣaṃ viṣṇumanādinidhanaṃ prabhum /
vinindatyadhamācāro na sa yogyo bhuvaḥ patiḥ // ViP_1,13.28 //
ityuktvā mantrapūtais taiḥ kuśair munigaṇānṛpam /
nijaghnurnihataṃ purvaṃ bhagavannindanādinā // ViP_1,13.29 //
tataś ca munayo reṇuṃ dadṛśuḥ sarvato dvija /
kimetaditi cāsannātpapracchuste janāstadā // ViP_1,13.30 //
ākhyātaṃ ca janais teṣāṃ corībhūtair arājake /
rāṣṭre tu lokair ārabdhaṃ parasvādānamāturaiḥ // ViP_1,13.31 //
teṣāmudīrṇavegānāṃ corāṇāṃ munisattamāḥ /
sumahaddṛśyate reṇuḥ paravittāpahāriṇām // ViP_1,13.32 //
tataḥ saṃmantrya te sarve sunayastasya bhūbhṛtaḥ /
mamanthurūruṃ putrārthamanapatyasya yatnataḥ // ViP_1,13.33 //
mathyamānātsamuttasthau tasyoroḥ puruṣaḥ kila /
dagdhasthūṇāpratīkāśaḥ khalvāṭāsyotihrasvakaḥ // ViP_1,13.34 //
kiṃ karomīti tānsarvānsa viprānāha cāturaḥ /
niṣīdeti tamūcuste niṣādastena so 'bhavat // ViP_1,13.35 //
tatastatsaṃbhavā jātā vindhyaśailanivāsinaḥ /
niṣādā muniśārdūla pāpakarmopalakṣaṇāḥ // ViP_1,13.36 //
tena dvāreṇa tatpāpaṃ niṣkrāntaṃ tasya bhūpateḥ /
niṣādāste tato jātā venakalmaṣanāśanāḥ // ViP_1,13.37 //
tasyaiva dakṣiṇaṃ hastaṃ mamanthuste tato dvijāḥ // ViP_1,13.38 //
mathyamāne ca tatrābhūtpṛthurvainyaḥ pratāpavān /
dīpyamānaḥ svavapuṣā sākṣādagniriva jvalan // ViP_1,13.39 //
ādyamājagavaṃ nāma khātpapāta tato dhanuḥ /
śarāś ca divyā nabhasaḥ kavacaṃ ca papāta ha // ViP_1,13.40 //
tasmin jāte tu bhūtāni saṃprahṛṣṭāni sarvaśaḥ // ViP_1,13.41 //
satputreṇaiva jātena venopi tridivaṃ yayo /
punnāmno narakāt trātaḥ sutena sumahātmanā // ViP_1,13.42 //
taṃ samudrāś ca nadyaś ca ratnānyādāya sarvaśaḥ /
toyāni cābhiṣekārthaṃ sarvāṇyevopatasthire // ViP_1,13.43 //
pitāmahaś ca bhagavāndevair āṅgirasaiḥ saha /
sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ /
samāgamya tadā vainyamabhyasiñcannarādhipam // ViP_1,13.44 //
haste tu dakṣiṇe cakraṃ dṛṣṭvā tasya pitāmahaḥ /
viṣṇoraṃśaṃ ṣṛthuṃ matvā paritoṣaṃ paraṃ yayai // ViP_1,13.45 //
viṣṇucakra kare cihnaṃ sarveṣāṃ cakravartinām /
bhavatyavyāhato yasya prabhāvastridaśerapi // ViP_1,13.46 //
mahatā rājarājyena pṛthurvainyaḥ pratāpavān /
sobhiṣikto mahātejā vidhivaddharmakovidai // ViP_1,13.47 //
pitrā parājitāstasya prajāstenānurañcitāḥ /
anurāgāttatastasya nāma rājetyajāyata // ViP_1,13.48 //
āpastastaṃbhire cāsya samudramabhiyāsyataḥ /
parvatāś ca dadurmārgaṃ dhvajabhaṅgaś ca nābhavat // ViP_1,13.49 //
akṛṣṭapacyā pṛthivī siddhantyannāni cintayā /
sarvakāmadughā gāvaḥ puṭake puṭake madhu // ViP_1,13.50 //
tasya vai jātamātrasya yajñe paitāmahe śubhe /
sūtaḥ sūtyāṃ samutpannaḥ sautye 'hani mahāmatiḥ // ViP_1,13.51 //
tasminneva mahāyajñejajñe prājñe 'tha māgadhaḥ /
proktau tadā munivarais tāvubhau sūtamāgadhau // ViP_1,13.52 //
stūyatāmeṣa nṛpatiḥ pṛthurvainyaḥ pratāpavān /
karmaitadanurūpaṃ vāṃ pātraṃ stotrasya cāparam // ViP_1,13.53 //
tatastāvūcaturviprānsarvāneva kṛtāñjalī /
adya jātasya no karma jñāyatesya mahīpateḥ // ViP_1,13.54 //
guṇā na cāsya jñāyante na cāsya prathitaṃ yaśaḥ /
stotraṃ kimāśrayaṃ tvasya kāryamasmābhir ucyatām // ViP_1,13.55 //
kṛṣaya ūcuḥ
kariṣyatyeṣa yatkarma cakravarti mahābalaḥ /
guṇā bhaviṣyā ye cāsya tair ayaṃ stūyatāṃ nṛpaḥ // ViP_1,13.56 //
śrīparāśara uvāca
tataḥ sa nṛpatistoṣaṃ tacchratvā paramaṃ yayau /
sadguṇaiḥ ślāghyatāmeti tasmācchlāghyā guṇā mama // ViP_1,13.57 //
tasmādyadadya stotreṇa guṇanirvarṇanaṃ tvimau /
kariṣyete kariṣyāmi tadevāhaṃ samāhitaḥ // ViP_1,13.58 //
yadimau varjanīyaṃ ca kiñcidatra vadiṣyataḥ /
tadahaṃ varjayiṣyāmītyevaṃ cakre matiṃ nṛpaḥ // ViP_1,13.59 //
atha tau cakratuḥ stotraṃ pṛthorvainyasya dhīmataḥ /
bhaviṣyaiḥ karmabhiḥ samyaksusvarau sūtamāgadhau // ViP_1,13.60 //
satyavāgdānaśīloyaṃ satyasandho nareśvaraḥ /
hrīmānmaitraḥ kṣamāśīlo vikrānto duṣṭaśānaḥ // ViP_1,13.61 //
dharmajñaś ca kṛtajñaś ca dayāvān priyabhāṣakaḥ /
mānyānmānayitā yajvā brahmaṇyaḥ sādhusaṃmataḥ // ViP_1,13.62 //
samaḥ śatrau ca mitre ca vyavahārasthitau nṛpaḥ // ViP_1,13.63 //
sūtenoktān guṇānitthaṃ sa tadā māgadhena ca /
cakāra hṛdi tādṛk ca karmaṇā kṛtavānasau // ViP_1,13.64 //
tatastu pṛthivīpālaḥ pālayanpṛthivīmimām /
iyāja vividhair yajñair mahadbhir bhūridakṣiṇaiḥ // ViP_1,13.65 //
taṃ prajāḥ pṛthivīnāthamupatasthuḥ kṣudhārditāḥ /
oṣadhīṣu praṇaṣṭāsu tasminkāle hyarājake /
tamūcuste natāḥ pṛṣṭāstatrāgamanakāraṇam // ViP_1,13.66 //
prajā ūcuḥ
arājake nṛpaśraṣṭha dharitryā sakalauṣadhīḥ /
grastāstataḥ kṣayaṃ yānti prajāḥ sarvāḥ prajeśvara // ViP_1,13.67 //
tvanno vṛttiprado dhātrā prajāpālo nirūpitaḥ /
dehi naḥ kṣutparītā nāṃ prajānāṃ jīvanauṣadhīḥ // ViP_1,13.68 //
śrīparāśara uvāca
tatastu napatirdivyamādāyajagavaṃ dhanuḥ /
śarāṃś ca divyānkupitaḥ sonvadhāvadvasundharām // ViP_1,13.69 //
tato nanāśa tvarītā gaurbhūtvā ca vasundharā /
sā lokānbrahmalokādīnsaṃtrāsādagamanmahī // ViP_1,13.70 //
yatra yatra yayau devī sā tadā bhūtadhāriṇī /
tatra tatra tu sā vainyaṃ dadṛśe 'bhyudyatāyudham // ViP_1,13.71 //
tatastaṃ prāha vasudhā pṛthuṃ rājaparākramam /
pravepamānā tadbāṇaparitrāṇaparāyaṇā // ViP_1,13.72 //
pṛthivyuvāca
strīvadhe tvaṃ mahāpāpaṃ kiṃ narendra na paśyasi /
yena māṃ hantumatyarthaṃ prakaroṣi nṛpodyamam // ViP_1,13.73 //
pṛthuruvāca
ekasmin yatra nidhanaṃ prāpite duṣṭakāriṇi /
bahūnāṃ bhavati kṣemaṃ tasya puṇyaprado vadhaḥ // ViP_1,13.74 //
pṛthuvyuvāca
prajānāmupakārāya yadi māṃ tvaṃ haniṣyasi /
ādhāraḥ kaḥ prajānāṃ te nṛpaśreṣṭha bhaviṣyati // ViP_1,13.75 //
pṛthuruvāca
tvāṃ hatvā vasudhe bāṇair macchāsanaparāṅmukhīm /
ātma yogabalenemā dhārayiṣyāmyahaṃ prajāḥ // ViP_1,13.76 //
śrīparāśara uvāca
tataḥ vasudhā taṃ bhūyaḥ taṃ bhūyaḥ prāha pārthivam /
pravepitāṅgī paramaṃ sādhvasaṃ samupāgatā // ViP_1,13.77 //
pṛthivyuvāca
upāyataḥ samārabdhāḥ sarve siddhyantyupakramāḥ /
tasmādvadāmyupāyaṃ te taṃ kuruṣva yadīcchasi // ViP_1,13.78 //
samastā yā mayā jīrṇā naranātha mahauṣadhīḥ /
yadīcchasi pradāsyāmi tāḥ kṣīrapariṇāminīḥ // ViP_1,13.79 //
tasmātprajāhitārthāya mama dharmabhṛtāṃ vara /
taṃ tu vatsaṃ kuruṣva tvaṃ kṣareyaṃ yena vatsalā // ViP_1,13.80 //
samāṃ ca kuru sarvatra yena kṣīraṃ samantataḥ /
varauṣadhībījabhūtaṃ bījaṃ sarvatra bhāvaye // ViP_1,13.81 //
śrīparāśara uvāca
tata utsārayāmāsa śailān śatasahasraśaḥ /
dhanuṣkoṭyā padā vainyastena śaulā vivardhitāḥ // ViP_1,13.82 //
na hi pūrvavisarge vai viṣame pṛthivītale /
pravībhāgaḥ purāṇāṃ vā grāmāṇāṃ vā purābhavāt // ViP_1,13.83 //
na sasyāni na gorakṣyaṃ na kṛṣirna vaṇikpathaḥ /
vainyātprabhṛti maitreya sarvasyaitasya sambhavaḥ // ViP_1,13.84 //
yatrayatra samaṃ tvasya bhūmerāsīdddvajottama /
tatratatra prajāḥ sarvā nivāsaṃ samarocayant // ViP_1,13.85 //
āhāraḥ phalamūlāni prajānāmabhavattadā /
kṛcchreṇa mahatā so 'pi praṇaṣṭāsvaiṣadīṣu vai // ViP_1,13.86 //
sa kalpayitvā vatsaṃ tu manuṃ svāyaṃbhuvaṃ prabhum /
svapāṇau pṛtivīnātho dudoha pṛthivīṃ pṛthuḥ /
sasyājātāni sarvāṇi prajānāṃ hitakāmyayā // ViP_1,13.87 //
tenānnena prajāstāta vartantedyāpi nityaśaḥ // ViP_1,13.88 //
prāṇapradātā sa pṛthuryasmādbhumerabhītpitā /
tatastu pṛthivīsaṃjñāmavāpākhilādhāriṇī // ViP_1,13.89 //
tataś ca devair munibhir daityai rakṣobhir adribhiḥ /
gandharvair uragair yakṣaiḥ pitṛbhis tarubhis tathā // ViP_1,13.90 //
tattatpātramupādāya tattaddugdhaṃ mune payaḥ /
vatsado gdhṛviśeṣāś ca teṣāṃ tadyonayo 'bhavan // ViP_1,13.91 //
saiṣā dhatrī vidhātrī ca dhāriṇī poṣaṇī tathā /
sarvasya tu tataḥ pṛthvī viṣṇupādatalodbhāvā // ViP_1,13.92 //
evaṃ prabhāvaḥsa pṛthuḥ putro vainyasya vīryavān /
jajñe mahīpatiḥ pūrvo rājābhūjjanarañjanāt // ViP_1,13.93 //
ya idaṃ janma vainyasya pṛthoḥ saṃkīrtarennaraḥ /
na tasya duṣkṛtaṃ kiñcitphaladāyi prajāyate // ViP_1,13.94 //
duḥsvapnopaśamaṃ nṝṇāṃ śṛṇvatāmetaduttamam /
pṛthorjanma prabhāvaś ca karoti satataṃ nṛṇām // ViP_1,13.95 //
iti śrīviṣṇupurāṇe prathame 'ṃśe trayodaśodhyāyaḥ (13)


_____________________________________________________________


śrīparāśara uvāca
pṛtoḥ putro tu dharmajño jajñātentardhivādinau /
śikhaṇḍinī havirdhānamantardhānāvdyajāyata // ViP_1,14.1 //
havirdhānāt ṣaḍāgnoyī dhiṣaṇājayatsutānā /
prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vṛjājinau // ViP_1,14.2 //
pracīnabarhirbhagavānmahānāsītprajāpatiḥ /
havirdhānānmahābhāga yena saṃvardhitāḥ prajāḥ // ViP_1,14.3 //
prācīnāgrāḥ kuśāstasya pṛthivyāṃ viśrutā mune /
prācīnavarhirabhavatkhyāto bhuvi mahābalaḥ // ViP_1,14.4 //
samudratanayāyāṃ tu kṛtadāro mahīpatiḥ /
mahatastamasaḥ pāre savarṇāyāṃ mahāmate // ViP_1,14.5 //
savarṇādhatta sāmudrī daśa prācīnabarhiṣaḥ /
sarve prācetaso nāma dhanurvedasya pāragāḥ // ViP_1,14.6 //
apṛthagdharmacaraṇāste tapyanta mahattapaḥ /
daśavarṣasahasrāṇi samudrasalileśayaḥ // ViP_1,14.7 //
śrīmaitreya uvāca
yadarthaṃ te mahātmānastapastepurmahāmune /
prācetasaḥ samudrāmbhasyetadākhyātumarhasi // ViP_1,14.8 //
śrīparāśara uvāca
pitrā pracetasaḥ proktāḥ prajārthamamitātmanā /
prajāpatiniyuktena bahumānapuraḥsaram // ViP_1,14.9 //
prācīnabarhiruvāca
brahmaṇā devadevena samādiṣṭosmyahaṃ sutāḥ /
prajāḥ saṃvardhanīyāste mayā coktaṃ tatheti tat // ViP_1,14.10 //
tanmama prītaye putrāḥ prajāvṛddhimatandritāḥ /
kurudhvaṃ mānanīyā vaḥ samyagājñā prajāpateḥ // ViP_1,14.11 //
śrīparāśara uvāca
tataste tatpituḥ śrutvā vacanaṃ nṛpanandanāḥ /
tathetyuktvā ca taṃ bhūyaḥ papracchuḥ pitaraṃ mune // ViP_1,14.12 //
pracetasa ūcuḥ
yena tāta prajāvṛddhau samarthā karmaṇā vayam /
bhavema tat samastaṃ naḥ karma vyākhyātumarhasi // ViP_1,14.13 //
pitovāca
ārādhya varadaṃ viṣṇum iṣṭaprāptim asaṃśayam /
sameti nānyathā martyaḥ kima nyatkathayāmi vaḥ // ViP_1,14.14 //
tasmātprajā vivṛddhyarthaṃ sarvabhūtaprabhuṃ harim /
ārādhayata govindaṃ yadi siddhimabhīpsathaḥ // ViP_1,14.15 //
dharmamarthaṃ ca kāmaṃ ca mokṣaṃ cānvicchatāṃ sadā /
ārādhanīyo bhagavānanādipuruṣottamaḥ // ViP_1,14.16 //
yasminnārādhite sargaṃ cakārādau prajāpatiḥ /
tamārādhyācyutaṃ vṛddhiḥ prajānāṃ vo bhaviṣyati // ViP_1,14.17 //
śrīparāśara uvāca
ityevamuktāste pitrā putrāḥ prācetaso daśa /
magnāḥ payodhisalile tapasteṣuḥ samāhitāḥ // ViP_1,14.18 //
daśavarṣasahasrāṇi nyastacittā jagatpatau /
nārāyaṇe muniśreṣṭha sarvalokaparāyaṇe // ViP_1,14.19 //
tatraivāvasthitā devamekāgramanaso harim /
tuṣṭuvuryaḥstutaḥ kāmān stoturiṣṭānprayacchati // ViP_1,14.20 //
śrīmaitreya uvāca
stavaṃ pracetaso viṣṇoḥ samudrāmbhasi saṃsthitāḥ /
cakrustanme muniśreṣṭha supuṇyaṃ vaktumarhasi // ViP_1,14.21 //
śrīparāśara uvāca
śṛṇu maitreya govindaṃ yathāpūrvaṃ pracetasaḥ /
tuṣṭuvus tanmayībhūtāḥ samudrasalileśayāḥ // ViP_1,14.22 //
pracetasa ūcuḥ
natāḥ sma sarvavacasāṃ pratiṣṭhā yatra śāśvatī /
tamādyantamaśeṣasya jagataḥ paramaṃ prabhum // ViP_1,14.23 //
jyotirādyamanaupamyamaṇvanantamapāravat /
yonibhūtamaśeṣasya sthāvarasya carasya ca // ViP_1,14.24 //
yasyāhaḥ prathamaṃ rūpamarūpasya tathā niśā /
saṃdhyā ca parameśasya tasmai kālātmane namaḥ // ViP_1,14.25 //
bujyate 'nudinaṃ devaiḥ pitṛbhiś ca sudhātmakaḥ /
bījabhūtaṃ samastasya tasmai somātmanena maḥ // ViP_1,14.26 //
yastamāsyatti tīvrātmā prabhābhir bhāsayannabhaḥ /
gharmaśītāmbhasā yonistasmai sūryatmane namaḥ // ViP_1,14.27 //
kāṭhinyavān yo bibharti jagadetadaśeṣataḥ /
śabdādisaṃśrayo vyāpī tasmai bhūmyātmane namaḥ // ViP_1,14.28 //
yadyonibhūtaṃ jagato vījaṃ yatsarvadehinām /
tattoyarūpamīśasya namāmo harimedhasaḥ // ViP_1,14.29 //
yo mukhaṃ sarvadevānāṃ havyabhukkavyabhuk tathā /
pitṝṇāṃ ca namastasmai viṣṇave pāvakātmane // ViP_1,14.30 //
pañcadhāvasthito dehe yaśceṣṭāṃ kurute 'niśam /
ākāśayonirbhagavāṃstasmai vāyvātmane namaḥ // ViP_1,14.31 //
avakāśamaśeṣāṇāṃ bhūtānāṃ yaḥ prayacchati /
anantamūrtimāñdhuddhastasmai vyomātmane namaḥ // ViP_1,14.32 //
samastondriyasargasya yaḥ sadā sthānamuttamam /
tasmai śabdādirūpāya namaḥ kṛṣṇāya vedhase // ViP_1,14.33 //
gṛhṇāti viṣayānnityamindriyātmākṣarākṣaraḥ /
yastasmai jñānamūlāya natāsma harimedhase // ViP_1,14.34 //
hṛhītānindriyair arthānātmane yaḥ prayacchati /
antaḥkaraṇarūpāya tasmai viśvatmane namaḥ // ViP_1,14.35 //
yasminnanante sakalaṃ viśvaṃ yasmāttathodgatam /
layasthānaṃ ca yastasmai namaḥ prakṛtidharmiṇe // ViP_1,14.36 //
śuddhaḥ saṃllakṣyate bhrāntyā guṇavāniva yo 'guṇaḥ /
tamātmarūpiṇaṃ deva natāsma puruṣottamam // ViP_1,14.37 //
avikāramajaṃ śuddhaṃ nirguṇaṃ yannirajanam /
natāḥsmatatparaṃ brahma viṣṇoryatparamaṃ padam // ViP_1,14.38 //
adīrghahrasvamasthūlaṇvanamaśyāmalohitam /
asnehacchāyamatanumasaktamaśarīrīṇam // ViP_1,14.39 //
anākāśamasaṃsparśamagandhamarasaṃ ca yat /
acakṣuśrotramacalamavākpāṇimamānisam // ViP_1,14.40 //
anāmagomatrasukhamatejaskamahetukam /
abhayaṃ bhrāntirahitama nidramajarāmaram // ViP_1,14.41 //
arajośabdamamṛtamaplutaṃ yadasaṃvṛtam /
pūrvāpareṇa vai yasmistadviṣṇoḥ paramaṃ padam // ViP_1,14.42 //
parameśatvaguṇavatsarvabhūtama saṃśayam /
natāsma tatpadaṃ viṣṇorjihvādṛggocaraṃ na yat // ViP_1,14.43 //
śrīparāśara uvāca
evaṃ pracetaso viṣṇuṃ stuvantastatsamādhayaḥ /
daśavarṣasahasrāṇi tapaścerurmahārṇave // ViP_1,14.44 //
tataḥ prasanno bhagavāṃsteṣāmantarjale hariḥ /
dadau darśanamunnidranīlotpaladalacchaviḥ // ViP_1,14.45 //
patatri rājamārūḍhamavalokya pracetasaḥ /
praṇipetuḥ śirobhis taṃ bhaktibhārāvanāmitaiḥ // ViP_1,14.46 //
tatastānāha bhagavānvrayatāmīpsato varaḥ /
prasāda sumukhohaṃ vo varadaḥ samupasthitaḥ // ViP_1,14.47 //
tatastamūcurvaradaṃ praṇipatya pracetasaḥ /
yathā pitrā samādiṣṭaṃ prajānāṃ vṛddhikāraṇam // ViP_1,14.48 //
sa cāpi devastaṃ dattvā yathabhilaṣitaṃ varam /
antardhānaṃ jagāmāśu te ca niścakramurjalāt // ViP_1,14.49 //
iti śrīviṣṇupurāṇe prathame 'ṃśe pracetāstavo nāma caturdaśo 'dhyāyaḥ (14)


_____________________________________________________________


śrīparāśara uvāca
tapaścaratsu pṛthivīṃ pracetaḥsu mahīruhāḥ /
arakṣyamāṇāmāvavrurbabhūvātha prajākṣayaḥ // ViP_1,15.1 //
nāśakanmaruto vātuṃ vṛtaṃ khamabhavaddrumaiḥ /
daśavarṣasahasrāṇi na śakuśceṣṭituṃ prajāḥ // ViP_1,15.2 //
tāndṛṣṭvā jalaniṣkrāntāḥ sarve kruddhāḥ pracetasaḥ /
mukhebhyo vāyumagniṃ ca te 'sṛjan jātamanyavaḥ // ViP_1,15.3 //
unmūlānatha tānvṛkṣānkṛtvā vāyuraśoṣayat /
tānagniradahad ghoras tatrābhūd drumasaṃkṣayaḥ // ViP_1,15.4 //
drumakṣayam atho dṛṣṭvā kiñcicchiṣṭeṣu śākhiṣu /
upagamyābravīdetānrājā somaḥ prajāpatīn // ViP_1,15.5 //
kopaṃ yacchata rājānaḥ śṛṇudhvañca vaco mama /
sandhānaṃ vaḥ kariṣyāmi saha kṣitiruhair aham // ViP_1,15.6 //
ratnabhūtā ca kanyeyaṃ vārkṣeyī varavarṇinī /
bhaviṣyajjānatā pūrvaṃ mayā gobhir vivardhitā // ViP_1,15.7 //
māriṣā nāma nāmnaiṣā vṛkṣāṇāmiti nirmitā /
bhāryā vo 'stu mahābhāgā dhruvaṃ vaṃśavivardhinī // ViP_1,15.8 //
yuṣmākaṃ teja sordhena mama cārdhena tejasaḥ /
asyāmutpatsyate vidvāndakṣonāma prajāpatiḥ // ViP_1,15.9 //
mama cāṃśena saṃyukto yuṣmattejomayena vai /
tejasāgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati // ViP_1,15.10 //
kaṇḍurnāma muniḥ pūrvamāsīdvedavidāṃ varaḥ /
muramye gomatītīre ma tepe paramaṃ tapaḥ // ViP_1,15.11 //
tatkṣobhāya surendreṇa pramlocākhyā varāpsarāḥ /
prayuktā kṣobhayāmāsa tamṛṣiṃ sā śucismitā // ViP_1,15.12 //
kṣobhitaḥ sa tayā sārdhaṃ varṣāṇāmadhikaṃ śatam /
atiṣṭhanmandaradroṇyāṃ viṣayāsaktamānasaḥ // ViP_1,15.13 //
taṃ sā prāha mahābhāga gantumicchāmyahaṃ divam /
prasādasumukho brahmannanujñāṃ dātumarhasi // ViP_1,15.14 //
tayaivamuktaḥ sa munistasyāmāsaktamānasaḥ /
dināni katicidbhadre sthīyatāmityabhāṣata // ViP_1,15.15 //
evamuktā tatastena sāgraṃ varṣaśataṃ punaḥ /
bubhuje viṣayāṃstanvī tena sākaṃ mahātmanā // ViP_1,15.16 //
anujñāṃ dehi bhagavan vrajāmi tridaśālayam /
uktastatheti sa punaḥ sthīyatāmityabhāṣata // ViP_1,15.17 //
punargate varṣaśate sādhika sā śubhānanā /
yāmītyāha divaṃ brahmanpraṇayasmitaśobhanam // ViP_1,15.18 //
uktastayaivaṃ sa munirupaguhyāyate kṣaṇām /
ihāsyatāṃ kṣaṇaṃ subhu cirakālaṃ gamiṣyasi // ViP_1,15.19 //
sā krīḍamānā suśroṇī saha tenarṣiṇā punaḥ /
śatadvayaṃ kiñcidūnaṃ varṣaṇāmanvatiṣṭhata // ViP_1,15.20 //
gamanāya mahābhāga devarājaniveśanam /
proktaḥ proktastayā tanvyā sthīyatāmityabhāṣata // ViP_1,15.21 //
tasya śāpabhayādbhītā dākṣiṇyena ca dakṣiṇā /
proktā praṇayabhaṅgartivedinī na jahau munim // ViP_1,15.22 //
tayā ca ramatastasya paramarṣeraharniśam /
navaṃnavamabhūtprama manmathāviṣṭacetasaḥ // ViP_1,15.23 //
ekadā tu tvarāyukto niścakrāmoṭajānmuniḥ /
niṣkrāmantaṃ ca kutreti gamyate prāha sā śubhā // ViP_1,15.24 //
ityuktaḥ sa tayā prāha parivṛttamahaḥ śubhe /
sandhyopāstiṃ kariṣyāmi kriyāloponyathā bhavet // ViP_1,15.25 //
tataḥ prahasya sudadī taṃ sā prāha mahāmunim /
kimadya sarvadharmajña parivṛttamahastava // ViP_1,15.26 //
bahūnāṃ vipra varṣāṇāṃ parivṛttama hastava /
gatametanna kurute vismayaṃ kasya kathyatām // ViP_1,15.27 //
muniruvāca
prātastvamāgatā bhadre nadītīramidaṃ śubham /
mayā dṛṣṭāsi tanvaṅgi praviṣṭāsi mamāśramam // ViP_1,15.28 //
iyaṃ ca vartate sandhyā pariṇāmamahargatam /
upahāsaḥ kimarthoyaṃ sadbhāvaḥ kathyatāṃ mama // ViP_1,15.29 //
pramlocovāca
pratyūṣasyāgatā brahman satyametanna tanmṛṣā /
nanvasya tasya kālasya gatānyabdaśatāni te // ViP_1,15.30 //
soma uvāca
tataḥ sa sādhvaso viprastāṃ papracchāyatekṣaṇām /
kathyatāṃ bhīru kaḥ kālas tvayā me ramataḥ saha // ViP_1,15.31 //
pramlocovāca
saptottarāmyatītāni navavarṣaśatāni te /
māsāś ca ṣaṭtathaivānyatsamatītaṃ dinatrayam // ViP_1,15.32 //
ṛṣiruvāca
satyaṃ bhīru vadasy etat parihāso 'thavā śubhe /
dinamekamahaṃ manyetvayā sārdhamihāsitam // ViP_1,15.33 //
pramlocovāca
vadiṣyāmyanṛtaṃ brahmankathamatra tavāntike /
viśeṣeṇādya bhavatā pṛṣṭā mārgānuvartinā // ViP_1,15.34 //
soma uvāca
niśamya tadvacaḥ satyaṃ sa munirnṛpanandanāḥ /
dhikdhik māmityatīvetthaṃ ninindātmānamātmanā // ViP_1,15.35 //
muniruvāca
tapāṃsi mama naṣṭani hataṃ brahmavidāṃ dhanam /
hato vivekaḥ kenāpi yoṣinmohāya nirmitāḥ // ViP_1,15.36 //
ūrmiṣaṭkātigaṃ brahma jñeyamātmajayena me /
matireṣā hṛtā yena dhik taṃ kāmaṃ mahāgraham // ViP_1,15.37 //
vratāni vedavedyāptikārāṇānyakhilāni ca /
narakagrāmamargeṇa saṅgenāpahṛtāni me // ViP_1,15.38 //
vinindyetthaṃ sa dharmajñaḥ svayamātmānamātmanā /
tāmapsarasamāsīnāmidaṃ vacanamabravīt // ViP_1,15.39 //
gaccha pāpe yathākāmaṃ yatkāryaṃ tatkṛtaṃ tvayā /
devarājasya matkṣobhaṃ kurvantyā bhāvaceṣṭitaiḥ // ViP_1,15.40 //
na tvāṃ karoṇyahaṃ bhasma krodhatīvreṇa vahninā /
satāṃ saptapadaṃ maitrumuṣi tohaṃ tvayā saha // ViP_1,15.41 //
atha vā tava ko doṣaḥ kiṃ vā kupyāmyahaṃ tava /
mamaiva doṣo nitarāṃ yenāhamajitendriyaḥ // ViP_1,15.42 //
yayā śakrapriyārthinyā kṛto me tapaso vyayaḥ /
tvayā dhiktāṃ mahāmohamañjṛṣāṃ sujugupsitām // ViP_1,15.43 //
soma uvāca
yāvaditthaṃ sa viprarṣis tāṃ bravīti samudhyamām /
tāvadgalatsvedajalā sābabhūvātivepathuḥ // ViP_1,15.44 //
pravepamānāṃ satataṃ khinnagātralatāṃ satīm /
gaccha gaccheti sakrodhamuvāca munisattamaḥ // ViP_1,15.45 //
sā tu nirbhartsitā tena vināṣkramya tadāśramāt /
ākāśagāminī svedaṃ mamārja tarupallavaiḥ // ViP_1,15.46 //
nirmārjamānā gātrāṇi galatsvedajalāni vai /
vṛkṣāddhṛkṣaṃ yayau balā tadagraruṇapallavaiḥ // ViP_1,15.47 //
ṛṣiṇā yastadā garbhastasyā dehe samāhitaḥ /
nirjagāma sa romāñcasvedarūpī tadaṅgataḥ // ViP_1,15.48 //
taṃ vṛkṣā jagṛhurgarbhamekaṃ cakre tu mārutaḥ /
mayā cāpyāyito gobhiḥ sa tadā vavadhe śanaiḥ // ViP_1,15.49 //
vṛkṣāgragarbhasambhūtā māriṣākhyā varānanā /
tāṃ pradāsyanti vo vṛkṣāḥ kopa eṣa praśāmyatām // ViP_1,15.50 //
kaṇḍorapatyamevaṃ sā vṛkṣebhyaś ca samudgatā /
mamāpatyaṃ tathā vāyoḥ pramlocātanayā ca sā // ViP_1,15.51 //
sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamaḥ /
puruṣottamākhyaṃ maitreya viṣṇorāyatanaṃ yayau // ViP_1,15.52 //
tatraikāgramatirbhūtvā cakārārādhanaṃ hareḥ /
brahmapāramayaṃ kurvañjapamekāgramānasaḥ /
ūrdhvabāhurmahāyogī sthitvāsau bhūpanandanāḥ // ViP_1,15.53 //
pracetasa ūcuḥ
brahmapāraṃ mune śrotumicchāmaḥ paramaṃ stavam /
japatā kaṇḍunā devo yenārādhyata keśavaḥ // ViP_1,15.54 //
soma uvāca
pāraṃ paraṃ viṣṇurapārapāraḥ paraḥ parebhyaḥ pāmāratharūpī /
sabrahpāraḥ parapārabhūtaḥ paraḥ parāṇāmapi pārapāraḥ // ViP_1,15.55 //
sa kāraṇaṃ kāraṇatastatopi tasyāpi hetuḥ /
kāryeṣu caivaṃ saha karmakartṛrūpair aśeṣair avatīha sarvam // ViP_1,15.56 //
brahma prabhurbrahma sa sarvabhūto brahma prajānāṃ patiracyuto 'sau /
brahmāvyayaṃ nityamajaṃ sa viṣṇurapakṣayādyair akhilair asaṅgi // ViP_1,15.57 //
brahmākṣaramajaṃ nityaṃ yathāsau puruṣottamaḥ /
tathā rāgādayo doṣaḥ prayāntu praśamaṃ mama // ViP_1,15.58 //
soma uvāca
etadbrahma parākhyaṃ vai saṃstavaṃ paramaṃ japan /
avāpa paramāṃsiddhiṃ sa tamārādhya keśavam // ViP_1,15.59 //
imaṃ stavaṃ yaḥ paṭhati śṛṇuyādvāpinityaśaḥ /
sa kāmadeṣair aśilair muktaḥ prāproti vāñchitam // ViP_1,15.59/1 //
iyaṃ ca mārīṣā pūrvamāsīdya tāṃ bravīmi vaḥ /
kāryagauravametasyāḥ kathane phaladāyi vaḥ // ViP_1,15.60 //
aputrā prāgiyaṃ viṣṇuṃ mṛte bhartari sattamāḥ /
bhīpapatnī mahābhāgā toṣayāmāsa bhaktitaḥ // ViP_1,15.61 //
ārādhitastayā viṣṇuḥ prāha pratyakṣatāṃ gataḥ /
varaṃ vṛṇīṣveti śubhe sā ca prāhātmavāñchitam // ViP_1,15.62 //
bhagavanbālavaidhavyādvṛthājanmāhamīdṛśī /
mandabhāgyā samudbhutā viphalā ca jagatpate // ViP_1,15.63 //
bhavantu patayaḥ ślāghyā mama janmani janmani /
tvatprasādāttathā putraḥ prajāpatisamostu me // ViP_1,15.64 //
kulaṃ śīlaṃ vayaḥ satyaṃ dākṣiṇyaṃ kṣiprakāritā /
avisaṃvāditā sattvaṃ vṛddhasevā kṛtajñatā // ViP_1,15.65 //
rūpasampatsamāyuktā sarvasya priyadarśanā /
ayonijā ca jāyeyaṃ tvanprasādādādhekṣaja // ViP_1,15.66 //
soma uvāca
tayaivamukto deveśo hṛṣīkeśa uvāca tām /
praṇāmanamrāmutthāpya varadaḥ parameśvaraḥ // ViP_1,15.67 //
deva uvāca
bhaviṣyanti mahāvīryā ekasminneva janmani /
prakhyātodārakarṇāṇo bhavatyāḥ patayo daśa // ViP_1,15.68 //
putrañca sumahāvīryaṃ mahābalaparākramam /
prajāpatiguṇair yuktaṃ tvamavāpsyasi śobhane // ViP_1,15.69 //
vaṃśānāṃ tasya kartṛtvaṃ jagatyasminbhaviṣyati /
trailokyamakhilā sūtistasya cāpūrayiṣyati // ViP_1,15.70 //
tvaṃ cāpyayonijā sādhvī rūpaudāryaguṇānvitā /
manaḥ prītikarī nṝṇāṃ matprasādādbhaviṣyasi // ViP_1,15.71 //
ityuktvāntardadhe devastāṃ viśālavilocanām /
sā ceyaṃ māriṣā jātā yuṣmatpatnī nṛpātmajāḥ // ViP_1,15.72 //
śrīparāśara uvāca
tataḥ somasya vacanājjagṛhuste pracetasaḥ /
saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīdharmoṇa mārīṣām // ViP_1,15.73 //
daśabhyastu pracetobhyo mārīṣāyāṃ prajāpatiḥ /
jajñe dakṣo mahābhāgo yaḥ pūrvaṃ brahmaṇo 'bhavat // ViP_1,15.74 //
sa tu dakṣo mahābhāgaḥsṛṣṭyarthaṃ sumahāmate /
putrānutpādayāmāsa prajāsṛṣṭyarthamātmanaḥ // ViP_1,15.75 //
avarāṃś ca varāṃścaiva dvipadotha catuṣpadān /
ādeśaṃ brahmaṇaḥ kurvan sṛṣṭyarthaṃ samupasthitaḥ // ViP_1,15.76 //
sa sṛṣṭvā manasā dakṣaḥ paścādasṛjata striyaḥ /
dadau sa daśa dharmāya kaśyapāya trayodaśa /
kālasya nayane yuktāḥ saptaviṃśatimindave // ViP_1,15.77 //
tāsu devās tathā daityā nāgā gāvas tathā khagāḥ /
gandharvāpsarasaścaiva dānavādyāś ca jajñire // ViP_1,15.78 //
tataḥ prabhṛti maitreya prajā maithunasambhavāḥ /
saṃkalpāddarśanātsparśātpūrveṣāmabhavan prajāḥ /
tapoviśeṣaiḥ siddhānāṃ tadātyantatapasvinām // ViP_1,15.79 //
śrīmaitreya uvāca
aṅguṣṭhāddakṣiṇāddakṣaḥ pūrvaṃ jāto mayā śrutaḥ /
kathaṃ prācetaso bhūyaḥ samutpanno mahāmune // ViP_1,15.80 //
eṣa me saṃśayo brahmansumahānhṛdi vartate /
yaddaihitraś ca somasya punaḥ śvaśuratāṃ gataḥ // ViP_1,15.81 //
śrīrāśara uvāca
utpattiś ca nirodhaś ca nityo bhūteṣu sarvāda /
ṛṣayotra na suhyanti ye cānye divyacakṣuṣaḥ // ViP_1,15.82 //
yugeyuge bhavantyete dakṣādyā munisattama /
punaścaivaṃ niruddhyante vidvāṃstatra na muhyati // ViP_1,15.83 //
kāniṣṭhyaṃ jyaiṣṭhyamapyeṣāṃ pūrvaṃ nābhūdddvijottama /
tapa eva garīyobhūtprabhā vaścaiva kāraṇam // ViP_1,15.84 //
maitreya uvāca
devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
utpattiṃ vistareṇeha mama brahmanprakīrtaya // ViP_1,15.85 //
śrīparāśara uvāca
prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
yathā sasarja bhūtāni tathā śṛṇu mahāmune // ViP_1,15.86 //
mānasānyeva bhūtāni pūrvaṃ dakṣo 'sṛjattadā /
devānṛṣīnsagandharvānasurānpannagāṃs tathā // ViP_1,15.87 //
yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ /
tataḥ saṃcintya sa punaḥ sṛṣṭihetoḥ prajāpatiḥ // ViP_1,15.88 //
maithunenaiva dharmeṇa sisṛkṣurvividhāḥ prajāḥ /
asaknīmāvahatkanyāṃ vīraṇasya prajāpateḥ /
sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm // ViP_1,15.89 //
atha putrasahasrāṇai vairuṇyāṃ pañca vīryavān /
asiknyāṃ janayāmāsa sargahetoḥ prajāpatiḥ // ViP_1,15.90 //
tāndṛṣṭvā nārado vipra saṃvivardhayiṣūnprajāḥ /
saṃgamya priyasaṃvādo devarṣiridamabravīt // ViP_1,15.91 //
he haryaśvā mahāvīryāḥ prajā yūyaṃ kariṣyatha /
īdṛśo dṛśyate yatno bhavatāṃ śrūyatāmīdam // ViP_1,15.92 //
bāliśa bata yūyaṃ vai nāsyā jānīta vai bhuvaḥ /
antarūrdhvamadhaścaiva kathaṃ sṛkṣyatha vai prajāḥ // ViP_1,15.93 //
ūrdhvaṃ tiryagadhaścaiva yadāpratihatā gatiḥ /
tadā kasmādbhuvo nāntaṃ sarve drakṣyatha bāliśāḥ // ViP_1,15.94 //
te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśam /
adyāpi no nivartante samudrebhya ivāpagāḥ // ViP_1,15.95 //
harya śveṣvatha naṣṭoṣu dakṣaḥ prācetasaḥ punaḥ /
vairuṇyāmatha putrāṇāṃ sahasramasṛjatprabhuḥ // ViP_1,15.96 //
vivardhayiṣavaste tu śabalāśvāḥ prajāḥ punaḥ /
pūrvoktaṃ vacanaṃ brahmannāradenaiva noditāḥ // ViP_1,15.97 //
anyonyamūcuste sarve samyag āha mahāmuniḥ /
bhratṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ // ViP_1,15.98 //
jñātvā pramāṇaṃ pṛthvyāś ca prajāḥsṛjyāmahe tataḥ // ViP_1,15.99 //
tepi tenaiva mārgeṇa prayātāḥ sarvatomukham /
adyāpi na nivartante samudrebhya ivāpagāḥ /
tataḥ prabhṛti vai bhrātā bhrāturanveṣaṇe dvija /
prayāto naśyati tathā tanna kāryaṃ vijānatā // ViP_1,15.100 //
tāṃ ścāpi naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ /
krodhaṃ cakre mahābhāgo nāradaṃ sa śaśāpa ca // ViP_1,15.101 //
sargakāmastato vidvānsa maitreya prajāpatiḥ /
ṣaṣṭiṃ takṣo 'sṛjatkanyā vairuṇyāmiti naḥ śrutam // ViP_1,15.102 //
dadau sa daśa dharmāya kaśyapāya trayodaśa /
saptaviṃśati somāya catastro 'riṣṭanemine // ViP_1,15.103 //
dve caiva bahuputrāya dve caivāṅgirase tathā /
dvekṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu // ViP_1,15.104 //
arundhatī vasurjāmirlaṅghā bhānumarutvatī /
saṃkalpā ca muhūrtā ca sādhyā viśvā ca tādṛśī /
dharmapatnyo daśatvetāstāsvapatyāni me śṛṇu /
viśvedevāstu viśvāyāḥ sādhyā sādhyānajāyata /
marutvatyāṃ sarutvanto vasoś ca vasavaḥ smṛtā // ViP_1,15.105 //
bhānostu bhānavaḥ putrā muhūrtāyāṃ muhūrtajāḥ // ViP_1,15.106 //
laṅghāyāścaiva ghoṣotha nāgavīthī tu jāmitā // ViP_1,15.107 //
pṛthivīviṣayaṃ sarvamarundhatyāma jāyata /
saṃkalpāyāstu sarvātmā jajñe saṃkalpa eva hi // ViP_1,15.108 //
ye tvanekavasuprāṇadevā jyotiḥ purogamāḥ /
vasavoṣṭau samākhyātāsteṣāṃ vakṣyāmi vistaram // ViP_1,15.109 //
āpo dhruvaś ca somaś ca dharmaścaivānilo 'nalaḥ /
pratyūṣaś ca prabhāsaś ca vasavo nāmabhiḥ smṛtāḥ // ViP_1,15.110 //
āpasya putro vaitaṇḍaḥ śramaḥ śānto 'dhvanis tathā /
dhruvasya putro bhagavānkālo lokaprakālanaḥ // ViP_1,15.111 //
somasya bhagavānvarco varcasvī yena jāyate // ViP_1,15.112 //
dharmasya putro draviṇo hutahavyavahas tathā /
manoharāyāṃ śiśiraḥ prāṇotha ravaṇas tathā // ViP_1,15.113 //
anilasya śivā bhāryā tasyāḥ putro manojavaḥ /
avijñātagatiścaiva dvau putrāvanilasya tu // ViP_1,15.114 //
agniputraḥ kumārastu śarastambe vyajāyata /
tasya śākho viśākhaś ca naigameyaś ca pṛṣṭhajāḥ // ViP_1,15.115 //
apatyaṃ kṛttikānāṃ tu kārttikeya iti smṛtaḥ // ViP_1,15.116 //
pratyūṣasya viduḥ putraṃ ṛṣi nāmnātha devalam /
dvau putrau devalasyāpi kṣamāvantau manīṣiṇau // ViP_1,15.117 //
bṛhaspatestu bhaginī varastrī brahmacāriṇī /
yogasiddhā jagatkṛtsnamasaktā vicaratyuta /
prabhāsasya tu sā bhāryā vasūnāmaṣṭamasya tu // ViP_1,15.118 //
viśvakarmā mahābhāgastasyāṃ jajñe prajāpatiḥ /
kartā śilpasahasrāṇāṃ tridaśānāṃ ca vārdhakiḥ // ViP_1,15.119 //
bhūṣaṇānāṃ ca sarveṣāṃ kartāśilpavatāṃ varaḥ /
yaḥ sarvaiṣāṃ vimānāni devatānāṃ cakāra ha /
manuṣyāścopajīvanti yasya śilpaṃ mahātmanaḥ // ViP_1,15.120 //
ajaikapād ahirbudhnyas tvaṣṭā rudraś ca vīryavān /
tvaṣṭuścāpyātmajaḥ putro viśvarūpo mahātapāḥ // ViP_1,15.121 //
haraś ca bahurūpaś ca tryambakaścāparājitaḥ /
vṛṣākapiś ca śambhuś ca kapardīraivataḥ smṛtaḥ // ViP_1,15.122 //
mṛgavyādhaś ca śarvaś ca kapālī ca mahāmune /
ekādaśaite kathitā rudrāstribhuvaneśvarāḥ // ViP_1,15.123 //
śataṃ tvekaṃ samākhyātaṃ rudrāṇāmamitaujasām /
kāśyapasya tu bhāryā yāstāsāṃ nāmāni me śṛṇu /
aditirditirdanuścaivāriṣṭā ca surasā khasā // ViP_1,15.124 //
surabhir vinatā caiva tāmrā krodhavaśā irā /
kadrurmuniś ca dharmajña tadapatyāni me śṛṇu // ViP_1,15.125 //
pūrvamanvantare śreṣṭhā dvādaśāsansurottamāḥ /
tuṣitā nāma te 'nyonyamūcurvaivasvatentare // ViP_1,15.126 //
upasthite 'tiyaśasaścākṣuṣasyāntare manoḥ /
samavāyīkṛtāḥ sarve samāgamya parasparam // ViP_1,15.127 //
āgacchata drutaṃ devā aditiṃ saṃpraviśya vai /
manvantare prasūyāmastannaḥ śreyo bhavediti // ViP_1,15.128 //
evamuktvā tu te sarve cākṣuṣasyāntare manoḥ /
mārīcātkaśyapājjātā adityā dakṣakanyayā // ViP_1,15.129 //
tatra viṣṇuś ca śakraś ca jajñāte punar eva hi /
aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca // ViP_1,15.130 //
vivasvānsavitā caiva mitro varuṇa eva ca /
aṃśurbhagaścātitejā ādityā dvādaśa smṛtāḥ // ViP_1,15.131 //
cākṣuṣasyāntare pūrvamāsanye tuṣitāḥ surāḥ /
vaivasvate 'ntare te vai ādityā dvādaśa smṛtāḥ // ViP_1,15.132 //
saptaviṃśati yāḥ proktāḥ somapatnyotha suvratāḥ /
sarvā nakṣatrayoginyastannāmnaścaiva tāḥ smṛtāḥ /
tāsāmapatyānyabhavandīptānyamitatejasām // ViP_1,15.133 //
ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa // ViP_1,15.134 //
bahuputrasya viduṣaścatastrovidyutaḥ smṛtāḥ // ViP_1,15.135 //
pratyaṅgirasajāḥ śreṣṭhā ṛco brahmarṣisatkṛtāḥ // ViP_1,15.136 //
kṛśāśvasya tu devarṣerdevapraharaṇāḥ smṛtāḥ // ViP_1,15.137 //
ete yugasahasrānte jāyante punareva hi /
sarve devagaṇāstāta trayastriṃśattu chandajāḥ /
teṣāmapīha satataṃ nirodhotpattirucyate // ViP_1,15.138 //
yathā sūryasya maitreya udayāstamanāviha /
evaṃ devanikāyāste sambhavanti yugeyuge // ViP_1,15.139 //
dityā putradvayaṃ jajñe kaśyapāditi naḥ śrutam /
hiraṇyakaśipuścaiva hiraṇyākṣaś ca durjayaḥ // ViP_1,15.140 //
siṃhikā cābhavatkanyā vipracitteḥ parigrahaḥ // ViP_1,15.141 //
hiraṇyakaśipoḥ putrāścātvāraḥ prathitaujasaḥ /
anuhlādaś ca hlādaś ca prahlādaścaiva buddhimān /
saṃhlādaś ca mahāvīryā daityavaṃśavivardhanāḥ // ViP_1,15.142 //
teṣāṃ madhye mahābhāga sarvatra samadṛgvāśī /
prahlādaḥ paramāṃ bhaktiṃ ca uvāca janārdane // ViP_1,15.143 //
daityendradīpito vahniḥ sarvāṅgopacito dvija /
na dadāha ca yaṃ vipra vāsudeva hṛdi sthite // ViP_1,15.144 //
mahārṇavāntaḥ salile sthitasya calato mahī /
cacāla calatā yasya pāśabaddhasya dhīmataḥ // ViP_1,15.145 //
na bhinnaṃ vividhaiḥ śastrair yasya daityendrapātitaiḥ /
śarīramadrikaṭhinaṃ sarvatrācyutacetasaḥ // ViP_1,15.146 //
viṣānalojjvalamukhā yasya daityapracoditāḥ /
nāntāya sarpapatayo babhūvururutejasaḥ // ViP_1,15.147 //
śailair ākrāntadehopi yaḥ smaranpuruṣottamam /
tatyāja nātmanaḥ prāṇān viṣṇusmaraṇadaṃśitaḥ // ViP_1,15.148 //
patantamuccādavaniryamupetya mahāmatim /
dadhāra daityapatinā kṣiptaṃ svarganivāsinā // ViP_1,15.149 //
yasya saśoṣako vāyurdehe daityendrayojitaḥ /
avāpa saṃkṣayaṃ sadyaścittasthe madhusūdane // ViP_1,15.150 //
viṣāṇabhaṅgamunmattā madahāniṃ ca diggajāḥ /
yasya vakṣaḥsthale prāptā daityendrapariṇāmitāḥ // ViP_1,15.151 //
yasya cotpāditā kṛtyā daityarājapurohitaiḥ /
babhūva nāntāya purā govindāsaktacetasaḥ // ViP_1,15.152 //
śambarasya ca māyānāṃ sahasramatimāyinaḥ /
yasminprayuktaṃ cakreṇa kṛṣṇasya vitathikṛtam // ViP_1,15.153 //
daityendrasūdopahṛtaṃ yasya hālāhalaṃ viṣam /
jarayāmāsa matimānavikāramamatsarī // ViP_1,15.154 //
samacetā jagatyasminyaḥ sarveṣveva jantuṣu /
yathātmani tathānyeṣāṃ paraṃ maitraguṇānvitaḥ // ViP_1,15.155 //
dharmātmā satyaśauryādiguṇānāmākaraḥ paraḥ /
upamānamaśeṣāṇāṃ sādhūnāṃ yaḥ sadābhavat // ViP_1,15.156 //
itiśrīviṣṇupurāṇe prathame 'ṃśe pañcadaśo 'dhyāyaḥ (15)


_____________________________________________________________


śrīmaitreya uvāca
kathito bhavatā vaṃśo mānavānāṃ mahātmanām /
kāraṇaṃ cāsya jagato viṣṇureva sanātanaḥ // ViP_1,16.1 //
yattvetadbhagavānāha prahlādaṃ daityasattamam /
dadāha nāgnirnāstraiś ca kṣuṇṇastatyāja jīvitam // ViP_1,16.2 //
jagāma vasudhā kṣobhaṃ yatrābdhisalile sthite /
pāśaurbaddhe vicalati vikṣiptāṅgaiḥ samāhatā // ViP_1,16.3 //
śailair ākrāntadehopi na mamāra ca yaḥ purā /
tvāya cātīva māhātmyaṃ kathitaṃ yasya dhīmataḥ // ViP_1,16.4 //
tasya prabhāvamatulaṃ viṣṇorbhaktimato mune /
śrotumicchāmi yasyaitaccaritaṃ dīptatejasaḥ // ViP_1,16.5 //
kiṃnimittamasau śastrair vikṣipto ditijemuna /
kimarthaṃ cābdhisalile vikṣipto dharmatatparaḥ // ViP_1,16.6 //
ākrāntaḥ parvataiḥ kasmāddaṣṭaścaiva mahoragaiḥ /
kṣiptaḥ kimadriśikharāktiṃ vā pāvakasañcaye // ViP_1,16.7 //
digdantināṃ dantabhūmiṃ sa ca kasmānnirūpitaḥ /
saśoṣakonilaścāsya prayuktaḥ kiṃ mahāsuraiḥ // ViP_1,16.8 //
kṛtyāṃ ca daityaguravo yuyujus tatra kiṃ mune /
śambaraścāpi māyānāṃ sahasraṃ kiṃ prayuktāvān // ViP_1,16.9 //
hālāhalaṃ viṣamaho daityasūdair mahātmanaḥ /
kasmāddattaṃ vināśāya yajjīrṇaṃ tena dhīmatā // ViP_1,16.10 //
etatsarvaṃ mahābhāga prahlādasya mahātmanaḥ /
caritaṃ śrotumicchāmi mahāmāhātmyasūcakam // ViP_1,16.11 //
na hi kautūhalaṃ tatra yaddaityaurnihato hi saḥ /
ananyamanaso viṣṇo kaḥ samartho nipātane // ViP_1,16.12 //
tasmindharmaparenityaṃ keśavārādhanodyate /
svavaṃśaprabhavair daityaiḥ kṛto dveṣotidupkaraḥ // ViP_1,16.13 //
dharmātmani mahābhāgo viṣṇubhakte vimatsare /
daitayaiḥ prahṛtaṃ kasmāttanmamākhyātumarhasi // ViP_1,16.14 //
praharanti mahātmāno vipakṣā api neddaśe /
guṇaiḥ samanvite sādhau kiṃ punaryaḥ svapakṣajaḥ // ViP_1,16.15 //
tadetatkathyatāṃ sarvaṃ vistarānmunipuṅgava /
daityeśvarasya cāritaṃ śrotumicchāmyaśeṣataḥ // ViP_1,16.16 //
iti śrīviṣṇupurāṇe prathame 'ṃśe ṣoḍaśo 'dhyāyaḥ (16)


_____________________________________________________________


śrīparāśara uvāca
maitreya kṣūyatāṃ samyak caritaṃ tasya dhīmataḥ /
prahlādasya sadodāracaritasya mahātmanaḥ // ViP_1,17.1 //
diteḥ putro mahāvīryo hiraṇyakaśipuḥ purā /
trailokyaṃ vaśamāninye brahmaṇo varadarpitaḥ // ViP_1,17.2 //
indratvamakaroddaityaḥ sa cāsītsavitā svayam /
vāyuragnirapāṃ nāthaḥ somaścābhūnmahāsuraḥ // ViP_1,17.3 //
dhanānāmadhipaḥ so 'bhūt sa evāsītsvayaṃ yamaḥ /
yajñabhāgānaśeṣāṃstu sa svayaṃ bubhuje 'suraḥ // ViP_1,17.4 //
devāḥ svargaṃ parityajya tartrāsān munisattama /
viceruravanau sarve bibhrāṇā mānuṣīṃ tanum // ViP_1,17.5 //
jitvā tribhuvanaṃ sarvaṃ trailokyaiśvaryadarpitaḥ /
upagīyamāno gandharvair bubhuje viṣayānpriyān // ViP_1,17.6 //
pānāsaktaṃ mahātmānaṃ hiraṇyakaśipuṃ tadā /
upāsāṃcakrire sarve siddhagandharvapannagāḥ // ViP_1,17.7 //
avādayan jaguścānye jayaśabdaṃ tathāpare /
daityarājasya purataścakruḥ siddhā mudānvitāḥ // ViP_1,17.8 //
tatra pranṛttapsarasi sphāṭikābhramaye 'suraḥ /
papau pānaṃ mudā yuktaḥ prāsāde sumanohare // ViP_1,17.9 //
tasya putro mahābhāgaḥ prahlādo nāma nāmataḥ /
papāṭha bālapāṭhyāni gurugehaṅgator'bhakaḥ // ViP_1,17.10 //
ekadā tu sa dharmātmā jagāma guruṇā saha /
pānāsaktasya purataḥ puturdaityapatestadā // ViP_1,17.11 //
pādapraṇāmāvanataṃ tamutthāpya pitā sutam /
hiraṇyakaśipuḥ prāha prahlādamamitaujasam // ViP_1,17.12 //
hiraṇyakaśipur uvāca
paṭhyatāṃ bhavatā vatsa sārabhūtaṃ subhāṣitam /
kālenaitāvatā yatte sadodyoktena śikṣitam // ViP_1,17.13 //
prahlāda uvāca
śrūyatāṃ tāta vakṣyāmi sārabhūtaṃ tavājñayā /
samāhitamanā bhūtvā yanme cetasyavasthitam // ViP_1,17.14 //
anādimadhyāntamajamavṛddhikṣayamacyutam /
praṇatosmyantamantānaṃ sarvakāraṇakāraṇam // ViP_1,17.15 //
śrīparāśara uvāca
etanniśamya daityendraḥ sakopo raktalocanaḥ /
vilokya tadguruṃ prāha sphuritādharapallavaḥ // ViP_1,17.16 //
hiraṇyakaśipuruvāca
brahmabandho kimetatte vipakṣastutisaṃhitam /
asāraṃ grāhito bālo māmavajñāya durmate // ViP_1,17.17 //
gururuvāca
daityeśvara na kopasya vaśamāgantumarhasi /
mamopadeśajanitaṃnāyaṃ vadati te sutaḥ // ViP_1,17.18 //
hiraṇyakaśipuruvāca
anuśiṣṭosi kenedṛgvatsa brahlāda kathyatām /
mayopadiṣṭaṃ netyeṣa prabravīti gurustava // ViP_1,17.19 //
prahlāda uvāca
śāstā viṣṇuraśeṣasya jagato yo hṛdi sthitaḥ /
tamṛte paramātmānaṃ tāta kaḥ kena śāsyate // ViP_1,17.20 //
hiraṇyakaśipur uvāca
koyaṃ viṣṇuḥ sudurbuddhe yaṃ bravīṣi punaḥ punaḥ /
jagatāmīśvarasyeha purataḥ prasabha mama // ViP_1,17.21 //
prahlāda uvāca
na śabdagocare yasya yogidhyeyaṃ paraṃ padam /
yato yaś ca svayaṃ viśvaṃ sa viṣṇuḥ parameśvaraḥ // ViP_1,17.22 //
hiraṇyakaśipur uvāca
parameśvarasaṃjñojña kimanyo mayyavasthite /
tathāpi martukāmastvaṃ prabravīṣi punaḥ punaḥ // ViP_1,17.23 //
prahlāda uvāca
na kevalaṃ tāta mama prajānāṃ sa brahmabhūto bhavataś ca viṣṇuḥ /
dhātā vidhātā parameśvaraś ca prakīda kopaṃ kuruṣe kimartham // ViP_1,17.24 //
hiraṇyakaśipur uvāca
praviṣṭaḥ ko 'sya hṛdaye durbuddheratipāpakṛt /
yenedṛśānyasādhūni vadatyāviṣṭamānasaḥ // ViP_1,17.25 //
prahlāda uvāca
na kevalaṃ maddhṛdayaṃ sa viṣṇurākramya lalokānakhilānavasthitaḥ /
sa māṃ tvadāndīś ca pitaḥsamastānsamastaceṣṭāsu yunakti sarvagaḥ // ViP_1,17.26 //
hiraṇyakiśipur uvāca
niṣkāsyatāmayaṃ pāpaḥ śāsyatāṃ ca gurorgṛhe /
yojito durmatiḥ kena vipakṣaviṣayastutau // ViP_1,17.27 //
śrīpāraśara uvāca
ityukto 'sau tadā daityair nīto gurugṛhaṃ punaḥ /
jagrāha vidyamaniśaṃ guruśuśrūṣaṇodyataḥ // ViP_1,17.28 //
kālotīteti mahati prahlādamasureśvaraḥ /
samāhūyābravīdrāthā kācitputraka gīyatām // ViP_1,17.29 //
prahlāda uvāca
yataḥ pradhānapuruṣau yataścaitaccarācaram /
kāraṇaṃ sakalasyāsya sa no viṣṇuḥ prasīdatu // ViP_1,17.30 //
hiraṇyakaśipur uvāca
durātmā vadhyatāmeṣa nānenārthosti jīvatā /
svapakṣahānikartṛtvādyaḥ kulāṅgāratāṃ gataḥ // ViP_1,17.31 //
śrīparāśara uvāca
ityājñaptāstatastena pragṛhītamahāyudhāḥ /
udyatāstasya nāśāya daityāḥ śatasahasraśaḥ // ViP_1,17.32 //
prahlāda uvāca
viṣṇuḥ śastreṣu yuṣmāsu mayi cāsau vyavasthitaḥ /
daiteyāstena satyena mākramantvāyudhāni me // ViP_1,17.33 //
śrīparāśara uvāca
tatastaiḥ śataśo daityaiḥ śastroghair āhatopi san /
nāvāca vedanāmalpāmabhūccaiva punarnavaḥ // ViP_1,17.34 //
hiraṇyakaśipur uvāca
durbuddhe vinivartasva vairipakṣastavāhataḥ /
abhayaṃ te prayacchāmi mātimūḍhamatirbhava // ViP_1,17.35 //
prahlāda uvāca
bhayaṃ bhayānāmapahāriṇa sthite manasyanante mama kutra tiṣṭhati /
yasminsmṛte janmajarāntakādibhayāni sarvāmyapayānti tāta // ViP_1,17.36 //
hiraṇyakaśipur uvāca
bhobhoḥ sarpāḥ durācāramenamatyantadurmatim /
viṣajvālākulair vakraiḥ sadyo nayataḥ saṃkṣayam // ViP_1,17.37 //
śrīparāśara uvāca
ityuktāste tataḥ sarpāḥ kuhakāstakṣakādayaḥ /
adaśanta samasteṣu gātreṣvativiṣolbaṇāḥ // ViP_1,17.38 //
sa tvāsaktamatiḥ kṛṣṇe daśyamāno mahoragaiḥ /
na vivedātmano gātraṃ tatsmṛtyāhlādasusthitaḥ // ViP_1,17.39 //
sarpā ūcuḥ
daṃṣṭrā viśīrṇā maṇyaḥ sphuṭanti phaṇeṣu tāpo hṛdayeṣu kaṃpaḥ /
nāsya tvacaḥ svalpamapīha bhinnaṃ prasādhi daityeśvara kāryamanyata // ViP_1,17.40 //
hiraṇyakaśipur upāca
he diggājāḥ saṃkaṭadantamiśra ghnatainamasmadripupakṣabhinnam /
tajjā vināśāya bhavanti tasya yathāraṇeḥ prajvalito hutāśaḥ // ViP_1,17.41 //
śrīparāśara uvāca
tataḥ sa diggajair bālo bhūbhṛcchikharasannibhaiḥ /
pātito dharaṇīpṛṣṭhe viṣāṇair vāvapīḍitaḥ // ViP_1,17.42 //
smaratastasya govindamibhadantāḥ sahasraśaḥ /
śīrṇā vakṣasthalaṃ prāpya sa prāha pitaraṃ tataḥ // ViP_1,17.43 //
dantā gajānāṃ kuliśāgraniṣṭhurājha śīrṇā yadetena balaṃ mamaitat /
mahāvipattāpavināśano 'yaṃ janārdanānusmaraṇānubhāvaḥ // ViP_1,17.44 //
hiraṇyakaśipur uvāca
jvālyatāmasurā bahnirapasarpata diggajāḥ /
vāyo samedhayāgniṃ tvaṃ dahyatāmeṣa pāpakṛt // ViP_1,17.45 //
śrīparāśara uvāca
mahākāṣṭhacayasthaṃ tamasurendrasutaṃ tataḥ /
prajvālya dānavā vahniṃ dadahuḥ svāminoditāḥ // ViP_1,17.46 //
prahlāda uvāca
tātaiṣa vahniḥ pavaneritopi na māṃ dahatyatra samantatoham /
paśyāmi padmāstaraṇāstṛtāni śītāni sarvāṇi diśāṃ mukhāni // ViP_1,17.47 //
śrīparāśara uvāca
atha daityeśvaraṃ procurbhārgavasyātmajā dvājāḥ /
purohitā mahātmānaḥ sāmnā saṃstūya vāgminaḥ // ViP_1,17.48 //
purohitā ūcuḥ
rājanniyamyatāṃ kopo bālepi tanaye nije /
kopo devanikāyeṣu teṣu te śapalo yataḥ // ViP_1,17.49 //
(tataḥ purohitair ukto hiraṇyakaśipuḥ svakaiḥ)
tathātathainaṃ bālaṃ te śāsitāro vayaṃ nṛpaḥ /
yathā vipabhanāśāya vinītaste bhaviṣyati // ViP_1,17.50 //
bālatvaṃ sarvadoṣāṇāṃ daityarājāspadaṃ yataḥ /
tatotra kopamatyarthaṃ yoktumarhasi nārbhake // ViP_1,17.51 //
na tyakṣyati hareḥ pakṣamasmākaṃ vacanādyadi /
tataḥ kṛtyāṃ vadhāyāsya kariṣyāmo 'nivartinīm // ViP_1,17.52 //
śrīparāśara uvāca
evamabhyarthitastais tu daityarājaḥ purohitaiḥ /
daityair niṣkāsayāmāsa putraṃ pāvakasaṃcayāt // ViP_1,17.53 //
tato gurugṛhe vālaḥ sa vasanbāladānavān /
adhyāpayāmāsa muhurupadeśāntare guroḥ // ViP_1,17.54 //
prahlāda uvāca
śrūyatāṃ paramārtho me daiteyā ditijātmajāḥ /
na cānyathaitanmantavyaṃ nātra lobhādikāraṇam // ViP_1,17.55 //
janma bālyaṃ tataḥ sarvo jantuḥ prāpnoti yauvanam /
avyāhataiva bhavati tatonudivasaṃ jarāḥ // ViP_1,17.56 //
tataś ca sṛtyumabhyeti janturdaityeśvarātmajāḥ /
pratyakṣaṃ dṛsyate caitadasmākaṃ bhavatāṃ tathā // ViP_1,17.57 //
mṛtasya ca punarjanma bhavatyetacca nānyathā /
āgamo 'yaṃ tathā yacca nopādānaṃ vinodbhavaḥ // ViP_1,17.58 //
garbhavāsādi yāvattu punarjanmopapādanam /
saha stāvasthakaṃ tāvadduḥkhamevāvagamyatām // ViP_1,17.59 //
kṣuttṛṣṇopaśamaṃ tadvac chītādyupaśamaṃ mukham /
manyate bālabuddhitvādduḥkhameva hi tatpunaḥ // ViP_1,17.60 //
atyantastimitāṅgānāṃ vyāyāmena sukhaiṣiṇām /
bhrāntijñānāvṛtākṣāṇāṃ duḥkhameva sukhāyate // ViP_1,17.61 //
kva śarīramaśeṣāṇāṃ śleṣmādīnāṃ mahācayaḥ /
kva kāntiśobhāsaundaryaramaṇīyādayo guṇāḥ // ViP_1,17.62 //
māṃsāsṛkpūyaviṇmūtrasnāyumajjāsthisaṃhatau /
dehe cetprītimān mūḍho bhavitā narakepyasau // ViP_1,17.63 //
agnoḥ śītena toyasya tṛṣā bhaktasya ca kṣudhā /
kriyate sukhakartṛtvaṃ tadvilomasya cetaraiḥ // ViP_1,17.64 //
karoti he daityasutā yāvanmātraṃ parigraham /
tāvanmātraṃ sa evāsya duḥkhaṃ cetasi yacchati // ViP_1,17.65 //
yāvataḥ kurute jantuḥ sambandhānmanasaḥ priyān /
tāvantosya nikhanyante hṛdaye śokaśaṅkavaḥ // ViP_1,17.66 //
yadyadgṛhe tanmanasi yatra tatrāvatiṣṭhataḥ /
nāśadāhopakaraṇaṃ tasya tatraiva tiṣṭhati // ViP_1,17.67 //
janmanyatra mahadduḥkhaṃ mriyamāṇasya cāpi tat /
yātanāsu yamasyograṃ garbhasaṃkramaṇeṣu ca // ViP_1,17.68 //
garbheṣu sukhalośopi bhavadbhir anumīyate /
yadi tatkathyatāmevaṃ sarvaṃ duḥkhamayaṃ jagat // ViP_1,17.69 //
tadevamatidukhānāmāspadetra bhavārmave /
bhavatāṃ kathyate satyaṃ viṣṇurekaḥ parāyaṇaḥ // ViP_1,17.70 //
mā jānīta vayaṃ bālā dehī deheṣu śāśvataḥ /
jarāyauvanajanmādya dharmā dehasya nātmanaḥ // ViP_1,17.71 //
bālohaṃ tāvadicchāto yatiṣye śreyase yuvā /
yuvāhaṃ vārdhake prāpte kariṣyāmyatmano hitam // ViP_1,17.72 //
vṛddho 'haṃ mama kāryāṇi samastāni na gocare /
kiṃ kariṣyāmi mandātmā samarthena na yatkṛtam // ViP_1,17.73 //
evaṃ durāśayā kṣiptamānasaḥ puruṣaḥ sadā /
śreyaso 'bhimukhaṃ yāti na kādācitpipāsitaḥ // ViP_1,17.74 //
bālye kriḍanakāsaktā yovane viṣayonmukhāḥ /
ajñā nayantyaśaktyā ca vārdhakaṃ samupasthitam // ViP_1,17.75 //
tasmādbālye vivekātmā yateta śreyase sadā /
bālyayauvanavṛdvādyair dehabhāvair asaṃyutaḥ // ViP_1,17.76 //
tadetadvo mayākhyātaṃ yadi jānīta nānṛtam /
tadasmatprītaye viṣṇuḥ smaryatāṃ bandhamuktidaḥ // ViP_1,17.77 //
prayāsaḥ smaraṇe kosya smṛto yacchati śobhanam /
pāpakṣayaś ca bhavati smaratāṃ tamaharniśam // ViP_1,17.78 //
sarvabhūtasthite tasminmatirmaitrī divāniśam /
bhavatāṃ jāyatāmevaṃ sarvakleśānprahāsyatha // ViP_1,17.79 //
tāpatrayeṇābhihataṃ yadetadakhilaṃ jagat /
tadā śocyeṣu bhūteṣu dveṣaṃ prājñaḥ karoti kaḥ // ViP_1,17.80 //
atha bhadrāṇi bhūtāni hīnaśaktirahaṃ param /
mudaṃ tadāpi kurvita hānirdveṣaphalaṃ yataḥ // ViP_1,17.81 //
baddhavairāṇi bhūtāni dveṣaṃ kurvanti cettataḥ /
suśocyānyatimohena vyāptānīti manīṣiṇām // ViP_1,17.82 //
ete bhinnadṛsāṃ daityā vikalpāḥ kathitā mayā /
kṛtvābhyupagamaṃ tatra saṃbhepaḥ śrūyatāṃ mama // ViP_1,17.83 //
vistāraḥ sarvabhūtasya viṣṇoḥ sarvamidaṃ jagat /
draṣṭavyamātmavattasmādabhedena vicakṣaṇaiḥ // ViP_1,17.84 //
samutsṛjyāsuraṃ bhāvaṃ tasmādyayaṃ yathā vayam /
tathā yatnaṃ kariṣyāmo yathā prāpsyāma nirvṛtim // ViP_1,17.85 //
yā nāgninā na cārkeṇa nendunā na ca vāyunā /
pajanyavaruṇābhyāṃ vā na siddherna ca sākṣasaiḥ // ViP_1,17.86 //
na yakṣair na ca daityendrair noragair na ca kinnaraiḥ /
na manuṣyair na paśubhir doṣair naivātmasambhavaiḥ // ViP_1,17.87 //
jvārākṣirogātīsāraplīhagulmādikais tathā /
dveṣorṣyāmatsarādyaurvā rāgalobhādibhiḥ kṣayam // ViP_1,17.88 //
na cānyair nīyate kaiścinnityā yātyantanirmalā /
tāmāpnotyamalenyasya keśave hṛdayaṃ naraḥ // ViP_1,17.89 //
asārasaṃsāravivartaneṣu mā yāta toṣaṃ prasabhaṃ bravīmi /
sarvatra daityāḥsamatāmupaita samatvamārādhanamacyutasya // ViP_1,17.90 //
tasminprasanne kimihāstyalabhyaṃ dharmārthakāmair alamalpakāste /
samāśritādbrahyataroranantānniḥ saṃśayaṃ prāpstatha vai mahatphalam // ViP_1,17.91 //
iti śrīviṣṇupurāṇe prathame 'ṃśe prahlādānucaritaṃ nāma saptadaśodhyāyaḥ (17)


_____________________________________________________________


śrīpāraśara uvāca
tasyaitāṃ dānavāśceṣṭāṃ dṛṣṭvā daityapaterbhayāt /
ācacakhyuḥ sa covāca sūdānāhūya satvaraḥ // ViP_1,18.1 //
hiraṇyakaśipur uvāca
he sūdāḥmama putrosāvanyoṣāmapi durmatiḥ /
kumārgadeśiko duṣṭo hanyatāmavilambitam // ViP_1,18.2 //
hālāhalaṃ viṣaṃ tasya sarvabhakṣeṣu dīyatām /
avijñātamasau pāpo hanyatāṃ mā vicāryatām // ViP_1,18.3 //
śrīparāśara uvāca
te tathaiva tataścakruḥ prahlādāya mahātmane /
viṣadānaṃ yathājñāptaṃ pitrā tasya mahātmanaḥ // ViP_1,18.4 //
hālāhalaṃ viṣaṃ ghoramanantoccāraṇena saḥ /
abhimantrya sahānnena maitreya bubhuje tadā // ViP_1,18.5 //
avikāraṃ sa tadbhuktvā prahlādaḥ svasthamānasaḥ /
anantakhyātinirviryajarayāmāsa tadviṣam // ViP_1,18.6 //
tataḥ sūdā bhayatrastā jīrṇaṃ dṛṣṭvā mahadviṣam /
daityeśvaramupāgamya praṇipatyedamabruvan // ViP_1,18.7 //
sūdā ūcuḥ
daityarāja viṣaṃ dattamasmābhir atibhīṣaṇam /
jīrṇaṃ tena sahānnena prahlāhena sutena te // ViP_1,18.8 //
hiraṇyakaśipur uvāca
tvaryatāṃ tvaryatāṃ he he sadyo daityapurohitāḥ /
kṛtyāṃ tasyavināśāya utpādayata mā ciram // ViP_1,18.9 //
śrīparāśara uvāca
sakāśamāgamya tataḥ prahlādasya purohitāḥ /
sāmapūrvamathocuste prahlādaṃ vinayānvitam // ViP_1,18.10 //
purohitā ūcuḥ
jātastrailokyavikhyāta āyuṣmanbrahmaṇaḥ kule /
daityarājasya tanayo hiraṇyakaśiporbhavāt // ViP_1,18.11 //
kindevaiḥ kimanantena kimanyena tavāśrayaḥ /
pitā te sarvalokānāṃ tvaṃ tathaiva bhaviṣyasi // ViP_1,18.12 //
tasmātparityajaināṃ tvaṃ vipakṣastavasaṃhitām /
ślāghyaḥ pitā samastānāṃ gurūṇāṃ paramo guruḥ // ViP_1,18.13 //
prahlāda uvāca
evam etan mahābhāgāḥ ślāghyametanmahākulam /
mariceḥ sakalepyasmin trailokye nā nyāthā vadet // ViP_1,18.14 //
pitā ca mama sarvāsmiñjagatyuktṛṣṭaceṣṭitaḥ /
etadapyavagacchāmi satyamatrāpi nānṛtam // ViP_1,18.15 //
gurūṇāmapi sarveṣāṃ pitā paramako guruḥ /
yaduktaṃ bhrāntistatrāpi svalpāpi hi na vidyate // ViP_1,18.16 //
pitā gururna sandehaḥ pūjanīyaḥ pūyatnataḥ /
tatrāpi nāparādhyāmītyevaṃ manasi se sthitam // ViP_1,18.17 //
yattvetatkimanantenetyuktaṃ yuṣmābhir idṛsam /
ko bravīti yathānyāyyaṃ kiṃ tu naitadvacorthavat // ViP_1,18.18 //
ityuktvā so 'bhavanmaunī teṣāṃ goravayantritaḥ /
prahasya ca punaḥ prāha kimanantena sādhviti // ViP_1,18.19 //
sādhu bhoḥ kimanantena sādhu bho guruvo mama /
śrūyatāṃ yadanantena yadi khedaṃ na yāsyatha // ViP_1,18.20 //
dharmārthakāmamokṣāś ca puruṣārthā udāhṛtāḥ /
catuṣṭayamidaṃ yasmāttasmāktiṃ kimidaṃ vaca // ViP_1,18.21 //
marīcimiśrair dakṣādyais tathaivānyair anantataḥ /
dharma prāptas tathā cānyair arthaḥ kāmastathāparaiḥ // ViP_1,18.22 //
tantattvavedino bhūtvā jñānadhyānasamādhibhiḥ /
avāpurmuktimapare puruṣā dhvastabandhanāḥ // ViP_1,18.23 //
sampadaiśvaryamāhātmya-jñānasaṃtatikarmaṇām /
vimukteścaikato labhyaṃ mūlamārādhanaṃ hareḥ // ViP_1,18.24 //
yato dharmārthakāmākhyaṃ muktiścapi phalaṃ dvijāḥ /
tenāpi kiṅkimityevamanantena kimucyate // ViP_1,18.25 //
kiṃ cāpi bahunoktena bhavanto guravo mama /
vadantu sādhu vāsādhu viveko 'smākam alpakaḥ // ViP_1,18.26 //
bahunātra kimuktena sa eva jagataḥ patiḥ /
sa kartā ca vikartā ca saṃhartā ca hṛdi sthitaḥ // ViP_1,18.27 //
sa bhoktā bhojyamapyevaṃ sa eva jagadīśvaraḥ /
bhavadbhir etatkṣantavyaṃ bālyāduktaṃ tu yanmayā // ViP_1,18.28 //
purohitā ūcuḥ
dahyamānastvamasmābhir agninā bāla rakṣitaḥ /
bhūyo na vakṣyasītyevaṃ naiva jñātosyabuddhimān // ViP_1,18.29 //
yadāsmadvacanānmohagrāhaṃ na tyakṣate bhavān /
tataḥ kṛtyāṃ vināśāya tava sṛkṣyāma durmate // ViP_1,18.30 //
prahlāda uvāca
kaḥ kena hanyate jantur jantuḥ kaḥ kena rakṣyate /
hanti rakṣati caivātmā hyasatsādhu samācaran // ViP_1,18.31 //
karmaṇā jāyate sarvaṃ karmaiva gatisādhanam /
tasmātsarvaprayatnena sādhu karma samācaret // ViP_1,18.32 //
śrīparāśara uvāca
ityuktāstena te kruddhā daityarājapurohitāḥ /
kṛtyāmutpādayāmāsurjvālāmālojjvalākṛtim // ViP_1,18.33 //
atibhīmā samāgamya pādanyāsakṣatakṣitiḥ /
śulena sādhu saṃkruddhā taṃ jaghānāśu vakṣasi // ViP_1,18.34 //
tattasya hṛdayaṃ prāpya śūlaṃ bālasya dīptimat /
jagāma khaṇḍitaṃ bhūmau tatrāpi śatadhā gatam // ViP_1,18.35 //
yatrānapāyī bhagavān hṛdyāste haririśvaraḥ /
bhaṅgo bhavati vajrasya tatra śūlasya kā kathā // ViP_1,18.36 //
āpāpe tatra pāpaiś ca pātitā daityāyājakaiḥ /
tāneva sā jaghānāśu kṛtyā nāśaṃ jagāma ca // ViP_1,18.37 //
kṛtyayā dahyamānāṃstanvilokya sa mahāmatiḥ /
trāhi kṛṣṇetyananteti vadannabhyavapadyata // ViP_1,18.38 //
prahlāda uvāca
sarvavyāpin jagadrūpa jagatstraṣṭarjanārdana /
pāhi viprānimānasmādduḥ sahānmantrapāvakāt // ViP_1,18.39 //
yathā sarveṣu bhūteṣu sarvavyāpī jagadguruḥ /
viṣṇureva tathā sarve jīvantvete purohitāḥ // ViP_1,18.40 //
yathā sarvagataṃ viṣṇuṃ manyamānonapāyinam /
cintayāmyaripakṣepi jīvantvete purohitāḥ // ViP_1,18.41 //
ye hantumāgatā dattaṃ yorviṣaṃ yair hutāśanaḥ /
yair diggajair ahaṃ kṣuṇṇo daṣṭaḥ sarpaiś ca yair api // ViP_1,18.42 //
teṣvahaṃ mitrabhāvena samaḥ pāposmi na kvacit /
yathā tenādya satyena jīvantvasurayājakāḥ // ViP_1,18.43 //
śrīparāśara uvāca
ityuktāstena te sarve saṃspṛṣṭāś ca nirāmayāḥ /
samuttasthurdvijā bhūyastamūcuḥ praśrayānvitam // ViP_1,18.44 //
purohitā ūcuḥ
dīrghāyurapratihato balavīryasamanvitaḥ /
putrapautradhanaśvair yair yukto vatsa bhavottamaḥ // ViP_1,18.45 //
śrīparāśara uvāca
ityuktvā taṃ tato gatvā yathāvṛttaṃ purohitāḥ /
daityarājāya sakalamācacakhyurmahāmune // ViP_1,18.46 //
iti śrīviṣṇupurāṇe prathame 'ṃśe prahlādacārite 'ṣṭādaśo 'dhyāyaḥ (18)


_____________________________________________________________


śrīparāśara uvāca
hiraṇyakaśipuḥ śrutvā tāṃ kṛtyāṃ vitathīkṛtām /
āhūya putraṃ papraccha prabhāvasyāsya kāraṇam // ViP_1,19.1 //
hiraṇyakaśipur uvāca
prahlāda suprabhāvosi kimetatte viceṣṭitam /
etanmantrādijanitamutāho sahajaṃ tava // ViP_1,19.2 //
śrīparāśara uvacā
evaṃ pṛṣṭastadā pitrā prahlādo 'surabālakaḥ /
praṇipatya pituḥ pādāvidaṃ vacanamabravīt // ViP_1,19.3 //
na mantrādikṛtaṃ tāta na ca naisargiko mama /
prabhāva eṣa sāmānyo yasya yasyācyuto hṛdi // ViP_1,19.4 //
anyeṣāṃ yo na pāpāni cintayatyātmano yathā /
tasya pāpāgamastāta hetva bhāvānna vidyate // ViP_1,19.5 //
karmaṇā manasā vāca paripīḍāṃ karoti yaḥ /
tadvījaṃ janma phalati prabhūtaṃ tasya cāśubham // ViP_1,19.6 //
so 'haṃ na pāpa micchāmi na karomi vadāmi vā /
cintayansarvabhūtasthamātmanyapi ca keśavam // ViP_1,19.7 //
śārīraṃ mānasaṃ duḥkhaṃ daivaṃ bhūtabhavaṃ tathā /
sarvatra śubhacittasya tasya me jāyeta kutaḥ // ViP_1,19.8 //
evaṃ sarveṣu bhūteṣu bhaktiravyabhicāriṇī /
kartavyā paṇḍitair jñātvā sarvabhūtamayaṃ harim // ViP_1,19.9 //
śrīparāśara uvāca
iti śrutvā sa daityendraḥ prāsādaśikhare sthitaḥ /
krodhāndhakāritamukhaḥ prāha daiteyakiṅkarān // ViP_1,19.10 //
hiraṇyakaśipur uvāca
durātmā kṣipyatāmasmātprāsādācchatayojanāt /
giripṛṣṭhe patatvasmin śilābhinnāṅgasaṃhatiḥ // ViP_1,19.11 //
tatastaṃ cikṣupuḥ sarve bālaṃ daiteyadānavāḥ /
papāta so 'py adhaḥ kṣipto hṛdayenodvahahnarim // ViP_1,19.12 //
patamānaṃ jagaddhātrī jagaddhātari keśave /
bhaktiyuktaṃ dadhārainamupasaṃgamyamaijinī // ViP_1,19.13 //
tato vilokya taṃ svasthamaviśirṇasthipañjaram /
hiraṇyakaśipuḥ prāha śambaraṃ māyināṃ varam // ViP_1,19.14 //
hiraṇyakaśipur uvāca
nāsmābhiḥ śakyate hantumasau durbuddhibālakaḥ /
māyāṃ vetti bhavāṃstasmānmāyayainaṃ niṣūdaya // ViP_1,19.15 //
śambara uvāca
sūdayāmyeva daityaindra paśya māyābalaṃ mama /
sahasramatra māyānāṃ paśya koṭiśataṃ tathā // ViP_1,19.16 //
śrīparāśara uvāca
tataḥ sa sasṛje māyāṃ prahlāde śambaro 'suraḥ /
vināśamicchandurbuddhiḥ sarvatra samadarśini // ViP_1,19.17 //
samāhitamatirbhūtvā śambarepi vimatsaraḥ /
maitreya so 'pi prahlādaḥ sasmāra madhusūdanam // ViP_1,19.18 //
śrīparāśara uvāca
tato bhagavatā tasya rakṣārthaṃ cakramuttamam /
ājagāma samājñaptaṃ jvālāmāli sudarśanam // ViP_1,19.19 //
tena māyāmahasraṃ tacchambarasyāśugāminā /
bālasya rakṣatā dehamekaikaṃ cāriśodhitam // ViP_1,19.20 //
saṃśoṣakaṃ tathā vāyuṃ daityendrastvidamabravīt /
śīgrameṣa mamādeśāddurātmā nīyatāṃ kṣayam // ViP_1,19.21 //
tathetyuktvā tu so 'py enaṃ viveśa pavano laghu /
śītotirukṣaḥ śoṣāya taddehasyātiduḥ sahaḥ // ViP_1,19.22 //
tenāviṣṭamathātmānaṃ sa buddha datyabālakaḥ /
hṛdayena mahātmānaṃ dadhāra dharaṇīdharam // ViP_1,19.23 //
hṛdayasthastatastasya taṃ vāyumati bhīṣaṇam /
papau janārdhanaḥ kruddhaḥ sa yayau pavanaḥ kṣayam // ViP_1,19.24 //
kṣīṇāsu sarvamāyāsu pavane ca kṣayaṃ gate /
jagāma so 'pi bhavanaṃ kuroreva mahāmatiḥ // ViP_1,19.25 //
ahanyahanyathācāryo nītiṃ rājyaphalapradām /
grāhayāmāsa taṃ bālaṃ rājñāmusanasā kṛtām // ViP_1,19.26 //
gṛhītanītiśāstraṃ taṃ vinītaṃ ca yadā guruḥ /
mene tadainaṃ tatpitre kathayāmāsa śikṣitam // ViP_1,19.27 //
ācārya uvāca
gṛhītanītiśāstraste putro daityapate kṛtaḥ /
prahlādastattvato vetti bhārgaveṇa yadīritam // ViP_1,19.28 //
hiraṇyakaśipur uvāca
mitreṣu varteta kathamarivargeṣu bhūpatiḥ /
prahlāda triṣu lokeṣu madhyastheṣu kathaṃ caret // ViP_1,19.29 //
kathaṃ mantri ṣvamātyeṣu bāhyoṣvābhyantareṣu ca /
cāreṣu pauravargeṣu śaṅkiteṣvitareṣu ca // ViP_1,19.30 //
kṛtyākṛtyavidhānañca durgāṭavikasādhanam /
prahlāda kathyatāṃ samyak tathā kaṇṭakaśodhanam // ViP_1,19.31 //
etaccānyacca sakalamadhītaṃ bhavatā yathā /
tathā me kathyatāṃ jñātuṃ tavecchāmi manogatam // ViP_1,19.32 //
śrīparāśara uvāca
praṇipatya pituḥ pādau tadā praśrayabhūṣaṇaḥ /
prahlādaḥ prāha daityendraṃ kṛtāñjalipuṭas tathā // ViP_1,19.33 //
prahlāda uvāca
mamo padiṣṭaṃ sakalaṃ gurumā nātra saṃśayaḥ /
gṛhītantu mayā kintu na sadetanmataṃmama // ViP_1,19.34 //
sāma copapradānaṃ ca bhedadaṇḍau tathāparau /
upāyāḥ kathitāḥ sarve mitrādināṃ ca sādhane // ViP_1,19.35 //
paramātmani govinde mitrādīṃstāta mā kruddhaḥ /
sādhyābhāve mahābāho sādhanaiḥ kiṃ prayojanam // ViP_1,19.36 //
sarvabhūtātmake tāta jagannāthe jaganmaye /
paramātmani govindai mitrādīṃstāta mā kruddhaḥ /
sādhyābhāve mahābāho sādhanaiḥ kiṃ prayojanam // ViP_1,19.36 //
sarvabūtātmake tāta jagannāthe jaganmaye /
paramātmani govinde mitrāmitrakathā kutaḥ // ViP_1,19.37 //
tvāyyasti bhagavān viṣṇurmayi cānyatra cāsti saḥ /
yatastatoyaṃ mitraṃ me śatruśceti pṛthaktutaḥ // ViP_1,19.38 //
tad ebhir alam atyarthaṃ duṣṭārambhoktivistaraiḥ /
avidyāntargatair yatnaḥ kartavyastāta śobhene // ViP_1,19.39 //
vidyābuddhiravidyāyāmajñānāntāta jāyate /
bālo 'gniṃ kiṃ na khadyotam asureśvara manyate // ViP_1,19.40 //
tatkarma yan na bandhāya sā vidyā yā vimuktaye /
āyāsāyāparaṃ karma vidyānyā śilpanaipuṇam // ViP_1,19.41 //
tadetadavagamyāhamasāraṃ sāramuttamam /
niśāmaya mahābhāga praṇipatya bravīmi te // ViP_1,19.42 //
na cintayati ko rājyaṃ ko dhanaṃ nābhivāñchati /
tathāpi bhāvyamevaitadubhayaṃ prāpyate naraiḥ // ViP_1,19.43 //
sarva eva mahābhāga mahattvaṃ prati sodyamāḥ /
tathāpi puṃsāṃ bhagyāni nodyamā bhūtihetavaḥ // ViP_1,19.44 //
jaḍānāmavivekānāmaśūrāṇamapi prabho /
bhāgyabhojyāni rājyāni santyanītimatāmapi // ViP_1,19.45 //
tasmādyateta puṇyeṣu ya icchenmahatīṃ śriyam /
yatitavyaṃ samatve ca nirvāṇamapi cecchatā // ViP_1,19.46 //
devā manuṣyāḥ paśavaḥ pakṣivṛkṣasarīsṛpāḥ /
rūpametadanantasya viṣṇor bhinnam iva sthitam // ViP_1,19.47 //
etadvijānatā sarvaṃ jagatsthāvarajaṅgamam /
draṣṭavyamātmavadviṣṇur yato 'yaṃ viśvarūpadhṛk // ViP_1,19.48 //
evaṃ jñāte sa bhagavānanādiḥ parameśvaraḥ /
prasīdatyacyutastasminprasanne kleśasaṃkṣayaḥ // ViP_1,19.49 //
śrīparāśara uvāca
etacchrutvā tu kopena samutthāya varāsanāt /
hiraṇyakaśipuḥ putraṃ padā vakṣasyatāḍayat // ViP_1,19.50 //
uvāca ca sa kopena sāmarṣaḥ prajyalanniva /
niṣpiṣya pāṇinā piṇiṃ hantukāmo jagadyathā // ViP_1,19.51 //
hiraṇyakaśipur uvāca
he vipracitte he rāho he balaiṣa mahārṇave /
nāgāpāśair daḍhair baddhā kṣipyatāṃ mā vilaṃbyatām // ViP_1,19.52 //
anyathā sakalā lokās tathā daiteyadānavāḥ /
anuyāsyanti mūḍhasya matamasya durātmanaḥ // ViP_1,19.53 //
bahuśo vāri tosmābhir ayaṃ pāpastathāpyareḥ /
stutiṃ karoti duṣṭānāṃ vadha evopakārakaḥ // ViP_1,19.54 //
parāśara uvāca
tataste satvarā daityā baddhā taṃ nāgabandhanaiḥ /
bharturājñāṃ puraskṛtya cikṣipuḥ salilārṇave // ViP_1,19.55 //
tataścacāla calatā prahlādena mahārṇavaḥ /
udvelobhūtparaṃ kṣobhamupetya ca sama ntataḥ // ViP_1,19.56 //
bhurlokamakhilaṃ dṛṣṭvā plāvyamānaṃ mahāmbhasā /
hiraṇyakaśipurdaityānidamāha māhamate // ViP_1,19.57 //
hiraṇyakaśipur uvāca
daiteyāḥ sakalaiḥ śailair atraiva varuṇālaye /
niśchidraiḥ sarvaśaḥ sarvaiś cīyatāmeṣa durmatiḥ // ViP_1,19.58 //
nāgnirdahati naivāyaṃ śastraiś chinno na coragaiḥ /
kṣayaṃ nīto na vātena na viṣeṇa na kṛtyayā // ViP_1,19.59 //
na māyābhir na caivoccatpātito na ca diggajaiḥ /
bālotiduṣṭacittoyaṃ nānenārthosti jīvatā // ViP_1,19.60 //
tadeṣa toyamadhye tu samākrānto mahīdharaiḥ /
tiṣṭhatvabdasahasrāntaṃ prāṇānhāsyati durmatiḥ // ViP_1,19.61 //
tato daityādānavāś ca parvatais taṃ mahodadhau /
ākramya cayanaṃ cakruryojanāni sahasraśaḥ // ViP_1,19.62 //
sa citaḥ parvaterantaḥ samudrasya mahāmatiḥ /
tuṣṭāvāhnika velāyāmekāgramatiracyutam // ViP_1,19.63 //
prahlā uvāca
namaste puṇḍarīkākṣa namaste puruṣottama /
namaste sarvalokātmannamaste tigmacakriṇe // ViP_1,19.64 //
namo brahmaṇyadevāya gobrāhmaṇahitāya ca /
jagaddhitāya kṛṣṇāya govindāya namonamaḥ // ViP_1,19.65 //
brahmatve sṛjate viśvaṃ sthitau pālayate punaḥ /
rudrarūpāya kalpānte namastubhyaṃ trimūrtaye // ViP_1,19.66 //
devā yakṣāḥ surāḥ siddhā nāgā gandharvakinnarāḥ /
piśācā rākṣasāścaiva manuṣyāḥ paśavas tathā // ViP_1,19.67 //
pakṣiṇasthāvarāścaiva pipīlikasarīsṛpāḥ /
bhūmyāpognirnabhovāyuḥ śabdaḥ sparśas tathā rasaḥ // ViP_1,19.68 //
rūpaṃ gandho mano buddhirātmā kālas tathā guṇāḥ /
eteṣāṃ paramārthaś ca sarvametattvamacyuta // ViP_1,19.69 //
vidyāvidye bhavānsatyamasatyaṃ tvaṃ viṣāmṛte /
pravṛttaṃ ca nivṛttaṃ ca karma vedoditaṃ bhavān // ViP_1,19.70 //
samastakarmabhoktā ca karmopakaraṇāni ca /
tvameva viṣṇo sarvāṇi sarvakarmaphalaṃ ca yat // ViP_1,19.71 //
mayyanyatra tathānyeṣu bhūteṣu bhuvaneṣu ca /
tavaivāvyāptiraiśvaryaguṇasaṃsūcikī prabho // ViP_1,19.72 //
tvāṃ yoginaścintayanti tvāṃ yajanti ca yājakāḥ /
havyakavyabhugekastvaṃ pitṛdevasvarūpadhṛk // ViP_1,19.73 //
rūpaṃ mahatte sthitamatra viśvaṃ tataś ca sūkṣmaṃ jagadetadīśa /
rūpāmi sarvāṇi ca bhūtabhedāsteṣvantarātmākhyamatīva sūkṣmam // ViP_1,19.74 //
tasmācca sūkṣmādiviśeṣaṇānāmagocare yatparamātmarūpam /
kimapyacintyaṃ tava rūpamasti tasmai namaste puruṣottamāya // ViP_1,19.75 //
sarvabhūteṣu sarvātmanyā śaktiraparā tava /
guṇāśrayā namastasyai śāśvatāyai sureśvara // ViP_1,19.76 //
yātītagocarā vācāṃ manāsāṃ cāviśeṣaṇā /
jñānijñānaparicchedya tāṃ vande sveśvarīṃ parām // ViP_1,19.77 //
oṃ namo vāsudevāya tasmai bhagavate sadā /
vyatiriktaṃ na yasyāsti vyatiriktokhilasya yaḥ // ViP_1,19.78 //
namastasmai namastasmai namastasmai mahātmane /
nāma rūpaṃ na yasyaiko yostitvenopalabhyate // ViP_1,19.79 //
yasyāvatārarūpāmi samarcanti divaukasaḥ /
apaśyantaḥ paraṃ rūpaṃ namastasmai mahātmane // ViP_1,19.80 //
yontastiṣṭhannaśoṣasya paśyatīśaḥ śubhāśubham /
taṃ sarvasākṣiṇaṃ viśvaṃ namasye parameśvaram // ViP_1,19.81 //
namostu viṣṇave tasmai yasyā bhinnamidaṃ jagat /
dhyeyaḥ sa jagatāmādyaḥ sa prasīdatu me 'vyayaḥ // ViP_1,19.82 //
yatrotametatprotaṃ ca viśvamakṣaramavyayam /
ādhārabhūtaḥ sarvasya sa prasīdatu me hariḥ // ViP_1,19.83 //
oṃ namo viṣṇave tasmai namastasmai punaḥ punaḥ /
yatra sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvasaṃśrayaḥ // ViP_1,19.84 //
sarvagatvādanantasya sa evāhamavasthitaḥ /
mattaḥ sarvamahaṃ sarvaṃ mayi sarvaṃ sanātane // ViP_1,19.85 //
ahamevākṣayo nityaḥ paramātmātmasaṃśrayaḥ /
brahmasaṃjño 'hamevāgre tathānte ca paraḥ pumān // ViP_1,19.86 //
iti śrīviṣṇupurāṇe prathameṃśa ekonaviṃśatitamo 'dhyāyaḥ (19)


_____________________________________________________________


śrīparāśara uvāca
evaṃ saṃcintayanviṣṇumabhedenātmano dvija /
tanmayatvamavāpyagrya mene cātmānamacyutam // ViP_1,20.1 //
visasmāra tathātmānaṃ nānyatkiñcidajānata /
ahamevāvyayo 'nantaḥ paramātmetyacintayat // ViP_1,20.2 //
tasya tadbhāvanāyogātkṣīṇapāpasya vai kramāt /
śuddhentaḥkaraṇe viṣṇustasthau jñānamayocyutaḥ // ViP_1,20.3 //
yogaprabhāvātprahlāde jāte viṣṇumaye 'sure /
calatyuragabandhais tair maitreya truṭitaṃ kṣaṇāt // ViP_1,20.4 //
bhrantagrāhagamaḥ sormiryayau kṣobhaṃ mahārṇavaḥ /
cacāla ca mahī sarvā saśailavanakānanā // ViP_1,20.5 //
sa ca taṃ śailasaṃghātaṃ daityair nyastamathopari /
utkṣipya tasmātsalilānniścakrāma mahāmatiḥ // ViP_1,20.6 //
dṛṣṭvā ca sa jagadbhū6yo gaganādyupalakṣaṇam /
prahlādosmīti sasmāra punarātmānamātmani // ViP_1,20.7 //
tuṣṭāva ca punardhāmānanādiṃ puruṣottamam /
ekāgramatiravyagro yatavākvāyamānasaḥ // ViP_1,20.8 //
prahlāda uvāca
oṃnamaḥ paramārthāya sthūla sūkṣmakṣarākṣara /
vyaktāvyaktakalātīta sakaleśa nicañjana // ViP_1,20.9 //
guṇāñjana guṇādhāra nirguṇātman guṇasthita /
mūrtāmūrtamahāmūrte sūkṣmamūrte sphuṭāsphuṭa // ViP_1,20.10 //
karālasaumyarūpātmanvidyāvidyāmayācyuta /
sadasadrūpasadbhāva sadasadbhāvabhāvana // ViP_1,20.11 //
nityānityaprapañcātmanniṣprapañcāmalāśrita /
ekāneka namastubhyaṃ vāsudevādikāraṇa // ViP_1,20.12 //
yaḥ sthūlasūkṣmaḥ prakaṭaḥ prakāśo yaḥ sarvabhūto na ca sarvabhūtaḥ /
viśvaṃ yataścaitadaviśvaheto namostu tasmai puruṣottamāya // ViP_1,20.13 //
parāśara uvāca
tasya taccetaso devaḥ stutimitthaṃ prakṛrvataḥ /
āvirbabhūva bhagavān pītāmbaradharo hariḥ // ViP_1,20.14 //
sasambhramas tam ālokya samutthāyākulākṣaram /
namostu viṣṇavetyetavdyājahārāsa kṛddvija // ViP_1,20.15 //
prahlāda uvāca
deva prapannārtihara prasādaṃ kuru keśava /
avalokanadānena bhūyo māṃ pāvayācyuta // ViP_1,20.16 //
śrībhagavān uvāca
kurvataste prasannohaṃ bhaktimavyabhicāriṇīm /
yathābhilaṣito mattaḥ prahlāda vrīyatāṃ varaḥ // ViP_1,20.17 //
prahlāda uvāca
nātha yonisahasreṣu yeṣu yeṣu vrajāmy aham /
teṣu teṣvacyutābhaktiracyutāstu sadā tvayi // ViP_1,20.18 //
yā prītiravivekānāṃ viṣayeṣvanapāyinī /
tvāmanusmarataḥ sā me hṛdayānmāpasarpatu // ViP_1,20.19 //
śrībhagavānuvāca
mayi bhaktistavāstyeva bhūyo 'py evaṃ bhaviṣyati /
varastu mattaḥ prahlāda vrīyatāṃ yastavepsitaḥ // ViP_1,20.20 //
prahlāda uvāca
mayi dveṣānubandhobhūtsaṃstutāvudyate tava /
matpitustatkṛtaṃ pāpaṃ deva tasya pramaśyatu // ViP_1,20.21 //
śastrāṇi pātitānyaṅge kṣipto yaccāgnisaṃhatau /
daṃśitaścoragair dattaṃ yadviṣaṃ mama bhojane // ViP_1,20.22 //
baddhā samudre yatkṣipto yaccito 'smi śiloccayaiḥ /
anyāni cāpyasādhūni yāni pitrā kṛtāti me // ViP_1,20.23 //
tvayi bhaktimato dveṣādaghaṃ tatsaṃbhavaṃ ca yat /
tvatprasādātprabho sadyastena mucyatu me pitā // ViP_1,20.24 //
śrībhagavānuvāca
prahlāda sarvametatte matprasādādbhāviṣyati /
anyacca te varaṃ daghni vrīyatāmasurātmaja // ViP_1,20.25 //
prahalāda uvāca
kṛtakṛtyosmi bhagavanvare ṇānena yattvayi /
bhavitrī tvatprasādena bhaktiravyabhicāriṇī // ViP_1,20.26 //
dharmārthakāmaiḥ kiṃ tasya muktistasya kare stitā /
samastajagatāṃ mūle yasya bhaktiḥ sthirā tvayi // ViP_1,20.27 //
śrībhagavānuvāca
yathā te niścalaṃ ceto mayi bhaktisamanvitam /
tathā tvaṃ matprasādena nirvāṇamparamāpsyasi // ViP_1,20.28 //
śrīparāśara uvāca
ityuktvāntardadhe viṣṇus tasya maitreya paśyataḥ /
sa cāpi punarāgamya vavande caraṇau pituḥ // ViP_1,20.29 //
taṃ pitā mūrdhnyupāghrāya pariṣvajya ca pīḍitam /
jīvasītyāha vatseti bāṣpārdranayanodvija // ViP_1,20.30 //
prītimāṃścābhavattasminnanutāpī mahāsuraḥ /
gurupitroścakāraivaṃ śuśrūṣāṃ so 'pi dharmatam // ViP_1,20.31 //
pitaryuparatiṃ nīte narasiṃha svarūpiṇā /
viṣṇunā so 'pi daityānāṃ maitreyābhūtpatistataḥ // ViP_1,20.32 //
tato rājyadyutiṃ prāpya karmaśuddhikarīṃ dvīja /
putrapautrāṃś ca subahūn avāpyaiśvaryameva ca // ViP_1,20.33 //
kṣīṇādhikāraḥ sa yadā puṇyapāpavivirjitaḥ /
tadā sa bhagavaddhyānātparaṃ nīrvāṇamāppavān // ViP_1,20.34 //
evaṃ prabhāvo daityo 'sau maitreyāsīn mahāmatiḥ /
prahlādo bhagavadbhakto yaṃ tvaṃ mām anupṛcchasi // ViP_1,20.35 //
yastvetaccārītaṃ tasya prahlādasya mahātmanaḥ /
śṛṇoti tasya pāpāni sadyo gacchanti saṃkṣayam // ViP_1,20.36 //
ahorātrakṛtaṃ pāpaṃ prahlādacaritaṃ naraḥ /
śṛṇvan paṭhaṃś ca maitreya vyapohati na saṃśayaḥ // ViP_1,20.37 //
paurmamāsyāmamāvāsyāmaṣṭamyāmatha vā paṭhan /
dvādaśyāṃ tadāprantoti gopradānaphalaṃ dvija // ViP_1,20.38 //
prahlādaṃ sakalāpatsu yathā rakṣitavānhariḥ /
tathā rakṣati yastasya śṛṇoti caritaṃ sadā // ViP_1,20.39 //
iti śrīviṣṇupurāṇe prathameṃśodhyāyaḥ (20)


_____________________________________________________________

prahlādaputra āyuṣmāñchibirbāṣkala eva ca /
virocanastu prāhladirbalirjajñe virocanāt // ViP_1,21.1 //
baleḥ putraśataṃ tvasīdbāṇajyeṣṭhaṃ mahāmune /
hiraṇyākṣasutāścāsansarva eva mahā balā // ViP_1,21.2 //
jharjharaḥ śakuniścaiva bhūtasantāpanas tathā /
mahānābho mahābāhuḥ kālanābhastathāparaḥ // ViP_1,21.3 //
abhavandanupūtrāś ca dvimūrdha śaṃbaras tathā /
ayomukhaḥ śaṅkuśirāḥ kapilaḥ śaṅkaras tathā // ViP_1,21.4 //
ekacakro mahābāhustārakaś ca mahābalaḥ /
svarbhānurvṛṣaparvā ca puloma ca mahābalaḥ // ViP_1,21.5 //
ete danoḥ sutāḥ khyātā vipracittiś ca viryavān // ViP_1,21.6 //
svarbhānostu prabhā kanyā śarmiṣṭhā vārṣaparvaṇī /
upadānī hayaśiraḥ prakhyātā varakanyakāḥ // ViP_1,21.7 //
vaiśvānarasute cobhe pulomā kālakā tathā /
ubhe sute mahābhāge mārīcestu parigrahaḥ // ViP_1,21.8 //
tābhyā putrasahasrāṇi ṣaṣṭirdānavasattamāḥ /
paulomāḥ kālake yāś ca mārīcatanayāḥ smṛtāḥ // ViP_1,21.9 //
tato 'pare mahāvīryā dāruṇā stvatinirghṛṇā /
siṃhikāyāmathotpannā vipracitte sutās tathā // ViP_1,21.10 //
tryaṃśaḥ śalyaś ca balavān nabhaścaiva mahābalaḥ /
vātāpī namuciścaiva ilvalaḥ khasṛmas tathā // ViP_1,21.11 //
āndhako narakaścaiva kālanābhastathaiva ca /
svarbhānuś ca mahāvīryo vaktrayodhī mahāsuraḥ // ViP_1,21.12 //
ete vai dānavāḥ śreṣṭhā danuvaṃśavivardhanāḥ /
eteṣāṃ putrapautraś ca śataśo 'tha sahasraśaḥ // ViP_1,21.13 //
prahlādasya tu daityasya nivāta kavacāḥ kule /
samutpannāḥ sumahatā tapasā bhāvitātmanaḥ // ViP_1,21.14 //
ṣaṭ sutāḥ sumahāsattvāstāmrāyāḥ parikīrtitāḥ /
śukī śyenī ca bhāsī ca sugrīvī śucigṛddhrakā // ViP_1,21.15 //
śukī śukānajanayadulūkapratyulūkikān /
śyenī śyenāṃs tathā bhāsī bhāsāngṛrdhyāṃś ca gṛddhryapi // ViP_1,21.16 //
śucyau dakānpakṣigaṇānsugrīvī tu vyajāyata /
aśvānuṣṭrāngardabhāṃ ś ca tāmrāvaṃśaḥ prakīrtitaḥ // ViP_1,21.17 //
vinatāyāstu dvau putrau viratau garuḍāruṇau /
suparṇaḥ patatāṃ śreṣṭho dāruṇaḥ pannagāśanaḥ // ViP_1,21.18 //
surasāyāṃ sahasraṃ tu sarpāṇāmamitaujasām /
anekaśirasāṃ brahman khecarāmāṃ mahātmanām // ViP_1,21.19 //
kāndraveyāstu balinaḥ sahasramamitaujasaḥ /
suparṇavaśāgā brahman jajñire naikamastakāḥ // ViP_1,21.20 //
teṣāṃ pradhānabhūtāstu śeṣavāsukitakṣakāḥ /
śaṅkhaśveto mahāpadmaḥ kambalāśvatarau tathā // ViP_1,21.21 //
elāputras tathā nāgaḥ karkoṭakadhanañjayau /
ete cānye ca bahavo dandaśukā viṣolbaṇā // ViP_1,21.22 //
gaṇaṃ krodhavaśaṃ viddhi tasyāḥ sarve ca daṃṣṭriṇaḥ /
sthalajāḥ pakṣiṇobjāś ca dāruṇāḥ piśitāśanāḥ // ViP_1,21.23 //
krodhāttu piśācāṃś ca janayāmāsa mahābalān /
gāstu vai janayāmāsa surābhīrmahiṣīs tathā /
irāvṛkṣalatāvallīstṛmajatīś ca sarvaśaḥ // ViP_1,21.24 //
svasā tu yakṣarakṣāṃsi munirapsarasas tathā /
ārīṣṭā tu mahāsattvān gandharvānsamajījanat // ViP_1,21.25 //
ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ /
teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ // ViP_1,21.26 //
eṣa manvantare sargo brahmansvārociṣesmṛtaḥ // ViP_1,21.27 //
vaivasvate ca mahati vāruṇe vitate kṛtau /
juhvānasya brahmaṇo vai prajāsarga ihocyate // ViP_1,21.28 //
pūrvaṃ yatra tu saptarṣinutpannānsaptamānasān /
putratve kalpayāmāsa svayameva pitāmahaḥ /
gandharvabhogidevānāṃ dānavānāṃ ca sattama // ViP_1,21.29 //
ditirvinaṣṭaputrā vai toṣayāmāsa kāśyapam /
tayā cārādhitaḥ samyakkāśyapastapatāṃ paraḥ // ViP_1,21.30 //
vareṇa cchandayāmāsa sā ca vavre tato varam /
putramindravadhārthāya samarthama mitaujasam // ViP_1,21.31 //
sa ca tasmai varaṃ prādādbhāryāyai munisattamaḥ /
dattvā ca varamatyugraṃ kaśyapastāmuvāca ha // ViP_1,21.32 //
śakraṃ putro nihantā te yadi garbhaṃ śaracchatam /
samāhitātiprayatā śaucinī dhārayiṣyasi // ViP_1,21.33 //
ityevasuktvā tāṃ devīṃ saṃgataḥ kaśyapo muniḥ /
dadhāra sā ca taṃ garbhaṃ samyakchocasamanvitā // ViP_1,21.34 //
garbhamātmavadhārthāya jñātvā taṃ maghavānapi /
śuśrūṣustāmathāgacchadvinayādamarādhipaḥ // ViP_1,21.35 //
tasyā ścaivāntaraprepsuratiṣṭhatpākaśāsanaḥ /
ūne varṣaśate cāsyā dadarśāntaramātmanā // ViP_1,21.36 //
akṛtvā pādayoḥ śaucaṃ ditiḥ śayanamāviśat /
nidrāṃ cāhārayāmāsa tasyāḥ kukṣiṃ praviśya saḥ // ViP_1,21.37 //
vajrapāṇirmahāgarbhaṃ cicchedātha sa saptadhā /
sampīḍyamāno pajreṇa sa rurodādidāruṇam // ViP_1,21.38 //
mā rodīriti taṃ śakraḥ punaḥpunarabhāṣata /
so 'bhavatsaptadhā garbhastamidraḥ kupitaḥ punaḥ // ViP_1,21.39 //
ekaikaṃ saptadhā cakre vajreṇārividāriṇā /
maruto nāma devāste babhūvurativeginaḥ // ViP_1,21.40 //
yaduktaṃ vai bhagavatā tenaiva maruto 'bhavan /
devā ekonapachcāśatsahāyā vajrapāṇinaḥ // ViP_1,21.41 //
iti śriviṣṇupurāme prathamaiṃśa ekaviṃśodhyāyaḥ (21)


_____________________________________________________________


śrīparāśara uvāca
yadābhiṣiktaḥ sa pṛthuḥ pūrvaṃ rājye maharṣibhiḥ /
tataḥ krameṇa rājyāni dadau lokapitāmahaḥ // ViP_1,22.1 //
nakṣatragrahaviprāṇāṃ vīrudhāṃ cāpyaśeṣataḥ /
somaṃ rājye dadhadbrahma yajñānāṃ tapasāmapi // ViP_1,22.2 //
rājñāṃ vaiśravaṇaṃ rājye jalānāṃ varuṇaṃ tathā /
ādityānāṃ patiṃ viṣṇuṃ vasūnāmatha pāvakam // ViP_1,22.3 //
prajāpatīnāṃ dakṣaṃ tu vāsavaṃ marutāmapi /
daityānāṃ dānavānāṃ ca prahlādamadhipaṃ dadau // ViP_1,22.4 //
pitṝṇāṃ dharmarājānaṃ yamaṃ rājye 'bhyaṣecayat /
airāvataṃ garjedrāṇāmaśoṣāṇāṃ patiṃ dadau // ViP_1,22.5 //
patatriṇāṃ tu guruḍaṃ devānāmapi vāsavam /
uccaiḥśravasamaśvānāṃ vṛṣabhaṃ tu gavāmapi // ViP_1,22.6 //
mṛgāṇāṃ caiva sarveṣāṃ rājye siṃhaṃ dadau prabhuḥ /
śeṣaṃ tu dandaśūkānāmakarotpatimavyayaḥ // ViP_1,22.7 //
himālayaṃ sthāvaraṇāṃ munīnāṃ kapilaṃ munim /
nakhināṃ deṣṭriṇāṃ caiva mṛgāṇāṃ vyāghramīśvaram // ViP_1,22.8 //
vanaspatīnāṃ rājāneḥ plakṣamaivābyaṣecayat /
evamevānyajātīnāṃ prādhānyenākarotprabhūn // ViP_1,22.9 //
evaṃ vibhajya rājyāni diśāṃ pālānanantaram /
prajāpatipatirbrahmā sthāpayāmāsa sarvataḥ // ViP_1,22.10 //
pūrvasyāṃ diśi rājānaṃ vairājasya prajāpateḥ /
diśāpālaṃ sudhanvānaṃ sutaṃ vai so 'bhyaṣecayat // ViP_1,22.11 //
dakṣiṇasyāṃ diśi tathā kardamasya prajāpateḥ /
putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat // ViP_1,22.12 //
paścimasyāṃ diśi tathā rajasaḥ putramacyutam /
ketumantaṃ mahātmānaṃ rājānaṃ so 'bhyaṣaicayat // ViP_1,22.13 //
tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ /
udīcyāṃ diśi durdharṣaṃ rājānamabhyaṣecayat // ViP_1,22.14 //
tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā /
yathāpradeśamadyāpi dharmataḥ paripālyate // ViP_1,22.15 //
ete sarve pravṛttasya sthitau viṣṇormahātmanaḥ /
vibhūtibhūtā rājāno ye cānye munisattama // ViP_1,22.16 //
ye bhaviṣyanti ye bhūtāḥ sarve bhūteśvarā dvija /
te sarve sarvabhūtasya viṣṇoraṃśā dvijottama // ViP_1,22.17 //
ye tu devādhipatayo ye ca daityādhipās tathā /
dānavānāṃ ca ye nāthā ye nāthāḥ piśitāśinām // ViP_1,22.18 //
paśunāṃ ye ca patayaḥ patayo ye ca pakṣiṇām /
manuṣyāṇāṃ ca sarpāṇāṃ nāgānāmadhipāś ca ye // ViP_1,22.19 //
vṛkṣāṇāṃ parvatānāṃ ca grahāṇāṃ cāpi ye 'dhipāḥ /
atītā vartamānāś ca ye bhaviṣyanti cāpare /
te sarve sarvabhūtasya viṣṇoraṃśasamudbhāvāḥ // ViP_1,22.20 //
na hi pālanasāmarthyamṛte sarveśvaraṃ harim /
sthitaṃ sthitau mahāprājña bhavatyanyasya kasyacit // ViP_1,22.21 //
sṛjatyeṣa jagatsṛṣṭau sthitau pāti sanātanaḥ /
hanti caivāntakatvena rajaḥsattvādisaṃśrayaḥ // ViP_1,22.22 //
caturvibhāgaḥ saṃsṛṣṭau caturdhā saṃsthitaḥ sthitau /
pralayaṃ ca karotyante caturbhedo janārdanaḥ // ViP_1,22.23 //
ekenāṃśena brahmasau bhavatyavyaktamūrtimān /
marīcimiśrāḥ patayaḥ prajānāñcānyabhāgaśaḥ // ViP_1,22.24 //
kālastṛtīyastasyāṃśaḥ sarvabhūtāni cāparaḥ /
itthaṃ caturdhā saṃsṛṣṭau vartatesau rajoguṇaḥ // ViP_1,22.25 //
ekāṃśenāsthito viṣṇuḥ karoti pratipālanam /
manvādirūpaścānyena kālarūpo 'paroṇa ca // ViP_1,22.26 //
sarvabhūteṣu cānyena saṃśthitaḥ kurute sthitim /
sattvaṃ guṇaṃ samāśritya jagataḥ puruṣottamaḥ // ViP_1,22.27 //
āśritya tamaso vṛttimantakāle tathā punaḥ /
rudrasvarūpo bhagavānekāṃśena bhavatyajaḥ // ViP_1,22.28 //
agnyantakādirūpeṇa bhāgenānyena vartate /
kālasvarūpo bhāgo yaḥsarvabhūtāni cāparaḥ // ViP_1,22.29 //
vināśaṃ kurvatastasya caturdhaivaṃ mahātmanaḥ /
vibhāgakalpanā brahman kathyate sārvakālikī // ViP_1,22.30 //
brahma dakṣādayaḥ kālastathai vākhilajantavaḥ /
vibhūtayo hareretā jagataḥ sṛṣṭihetavaḥ // ViP_1,22.31 //
viṣṇurmanvādayaḥ kālaḥ sarvabhūtāni ca dvija /
sthiternimittabhūtasya viṣṇoretā vibhūtayaḥ // ViP_1,22.32 //
rudraḥ kālāntakādyāś ca samastāścaiva jantavaḥ /
caturdhā pralāyāyaitā janārdanavibhūtayaḥ // ViP_1,22.33 //
jagadādau tathā madhye sṛṣṭirāpralayā dvija /
dhātrā marīcimiśraiś ca kriyate jantubhis tathā // ViP_1,22.34 //
brahma sṛjatyādikāle marīcipramukhāstataḥ /
utpādayantyapatyāni jantavaś ca pratikṣaṇam // ViP_1,22.35 //
kālena na vinā brahma sṛṣṭiniṣpādako dvija /
na prajāpatayaḥ sarve na caivākhilajantavaḥ // ViP_1,22.36 //
evameva vibhāgoyaṃ stitāvapyupadiśyati /
caturdā tasya devasya maitreya pralaye tathā // ViP_1,22.37 //
yatkiñcitsṛjyate yena sattvajātena vai dvija /
tasya sṛjyasya sambhūto tatsarvaṃ vai harestanuḥ // ViP_1,22.38 //
hanti yāvacca yatkiñcitsattvaṃ sthāvarajaṅgamam /
janārdanasya tadraudraṃ maitreyāntakaraṃ vatuḥ // ViP_1,22.39 //
evameṣa jagatstraṣṭā jagatpātā tathā jagat /
jagadbhakṣayitā devaḥ samastasya janārdanaḥ // ViP_1,22.40 //
sṛṣṭhisthityantakāleṣu tridhaivaṃ saṃpravartate /
guṇapravṛtyā paramaṃ padaṃ tasyāguṇaṃ mahat // ViP_1,22.41 //
tacca jñānamayaṃ vyāpi svāsaṃvedyamanaupamam /
catuṣprakāraṃ tadapi svarūpaṃ paramātmanaḥ // ViP_1,22.42 //
śrīmaitreya uvāca
catuḥprakāratāṃ tasya brahmabhūtasya he mune /
mamācakṣva yathānyāyaṃ yaduktaṃ paramaṃ padam // ViP_1,22.43 //
śrīparāsara uvāca
maitreya kāraṇaṃ proktaṃ sādhanaṃ sarvavastuṣu /
sādhyaṃ ca vastvabhimataṃ yatsādhayitumātmanaḥ // ViP_1,22.44 //
yogino muktikāmasya prāṇāyāmādisādhanam /
sādhyaṃ ca paramaṃ brahma punarnavartateyataḥ // ViP_1,22.45 //
sādhanālambanaṃ jñānaṃ muktaye yogināṃ hi yat /
sa bhedaḥ prathamastasya brahmabhūtasya vai mune // ViP_1,22.46 //
yuñjataḥ kleśamuktyarthaṃ sādhyaṃ yadbrahma yoginaḥ /
tadālambanavijñānaṃ dvitīyo 'ṃśo mahāmune // ViP_1,22.47 //
ubhayostvavibhāgena sādhyasādhanayorhi yat /
vijñānamadvaitamayaṃ tadbhāgonyo mayoditaḥ // ViP_1,22.48 //
jñānatrayasya vai tasya viśeṣo yo mahāmune /
tannirākaraṇadvārā darśitātmasvarūpavat // ViP_1,22.49 //
nirvyāpāramanākhyeyaṃ vyāptimātramanūpamam /
ātmasambodhaviṣayaṃ sattāmātramalakṣaṇam // ViP_1,22.50 //
praśāntamabhayaṃ śuddhaṃ durvibhāvyamasaṃśrayam /
viṣṇorjñānamayasyoktaṃ tajjñānaṃ brahmasaṃjñitam // ViP_1,22.51 //
tatra jñānanirodhena yogino yānti ye layam /
saṃsārakarṣaṇoptau te yānti nirbījatāṃ dvijā // ViP_1,22.52 //
evaṃprakāramamalaṃ nityaṃ vyāpakamakṣayam /
samastaheyarahitaṃ viṣṇvākhyaṃ paramaṃ padam // ViP_1,22.53 //
tadbrahma paramaṃ yogī yato nāvartate punaḥ /
śrayatyapuṇyoparame kṣīṇakleśe 'tinirmale // ViP_1,22.54 //
dve rūpe brahmaṇastasya mūrta cāmūrtameva ca /
kṣarākṣarāsvarūpe te sarvabhūteṣvavasthite // ViP_1,22.55 //
akṣaraṃ tatparaṃ brahma kṣaraṃ sarvamidaṃ jagat /
ekadeśasthitasyāgnerjyotstrā vistāriṇi yathā /
parasya brahmaṇaḥ śaktistathodamakhilaṃ jagat // ViP_1,22.56 //
tatrāpyāsannadūratvād bahutvasvalpatāmayaḥ /
jyotsnābhedosti tacchaktestadvanmaitreya vidyate // ViP_1,22.57 //
ba3hmaviṣṇuśivā brahmanpradhānā brahmaśaktayaḥ /
tataś ca devā maitreya nyūnā dakṣādayastataḥ // ViP_1,22.58 //
tato manuṣyāḥ paśavau mṛgapakṣisarīsṛpāḥ /
nyūnānyūnatarāścaiva vṛkṣagulmādayas tathā // ViP_1,22.59 //
tadetadakṣaraṃ nityaṃ jaganmunivarākhitam /
āvirbhāvatirobhāva-janmanāśavikalpavat // ViP_1,22.60 //
sarvaśakti mayo viṣṇuḥ svarūpaṃ brahmaṇaḥ param /
mūrtaṃ yadyogibhiḥ purvaṃ yogārambheṣu cintyate // ViP_1,22.61 //
sālambano mahāyogaḥ sabījo yatrasaṃsthitaḥ /
manasyavyāhate samyagyuñjatāṃ jāyate mune // ViP_1,22.62 //
sa paraḥ paraśaktīnāṃ brahmaṇaḥ samanantaram /
mūrtaṃ brahma mahābhāga sarvabrahmamayo hariḥ // ViP_1,22.63 //
yatra sarvamidaṃ protamotaṃ caivākhitaṃ jagat /
tato jagajjagatyasminsa jagaccakhilaṃ mune // ViP_1,22.64 //
kṣarākṣaramayo viṣṇurbibhartyakhilamīśvaraḥ /
puruṣāvyākṛtamayaṃ bhūṣaṇāstrasvarūpavat // ViP_1,22.65 //
śrīmaitreya uvāca
bhūṣaṇāstrasvarūpasthaṃ yaccaitadakhilaṃ jagat /
bibharti bhagavanviṣṇu stanmamākhyātumarhasi // ViP_1,22.66 //
śrīparāśara uvāca
namaskṛtvāprameyāya viṣṇave prabhaviṣṇave /
kathayāmi yathākhyātaṃ vasiṣṭhena mamā bhavat // ViP_1,22.67 //
ātmānamasya jagato nirlepamaguṇāmalam /
bibharti kaustubhamaṇisvarūpaṃ bhagavānhariḥ // ViP_1,22.68 //
śrīvatsasaṃsthānadhara manante na samāśritam /
pradhānaṃ buddhirapyāste gadarūpeṇa mādhave // ViP_1,22.69 //
bhūtādimindriyādiṃ ca dvidhāhaṅkāramīśvaraḥ /
bibharti śaṃkharūpeṇa śārṅgarūpeṇa ca sthitam // ViP_1,22.70 //
calatsvarūpamatyantaṃ javenāntāritānilam /
cakrasvarūpaṃ ca mano dhatte viṣṇukare sthitam // ViP_1,22.71 //
pañcarūpā tu yā mālā vaijayantī gadābhṛtaḥ /
sā bhūtahetusaṃghātā bhūtamālā ca vai dvija // ViP_1,22.72 //
yānīndriyāṇyaśeṣāṇi buddhikarmātmakāni vai /
śararūpāṇyaśeṣāṇi tāni dhatte janārdanaḥ // ViP_1,22.73 //
bibharti yaccāsiratnamacyutotyantanirmalam /
vidyāmaya tu tajjñānamavidyākośasaṃsthitam // ViP_1,22.74 //
itthaṃ pumānpradhānaṃ ca buddhyahaṅkārameva ca /
bhūtāni ca hṛṣīkeśe manaḥ sarvendriyāṇi ca /
vidyāvidye ca maitreya sarvametatsamāśritam // ViP_1,22.75 //
astrabhūṣaṇasaṃsthānasvarūpaṃ rūpavarjitaḥ /
bibhārti māyārūposau śreyase prāṇināṃ hariḥ // ViP_1,22.76 //
savikāraṃ pradhānaṃ ca pumāṃścaivākhilaṃ jagat /
bibharti puṇḍahīkākṣastadevaṃ parameśvaraḥ // ViP_1,22.77 //
yā vidyā yā tathāvidyā yatsadyaccāsadavyayam /
tatsarvaṃ sarvabhūteśe maitreya madhusūdane // ViP_1,22.78 //
kalākāṣṭhānimeṣādidinartvayanahāyanaiḥ /
kālasvarūpo bhagavānapāpo hariravyayaḥ // ViP_1,22.79 //
bhūrlokotha bhuvarlokaḥ svarloko munisattama /
maharjanastapaḥ satyaṃ sapta lokā ime vibhuḥ // ViP_1,22.80 //
lokātmamūrtiḥ sarveṣāṃ pūrveṣāmapi pūrvajaḥ /
ādhāraḥ sarvavidyānāṃ svayameva hariḥ sthitaḥ // ViP_1,22.81 //
devamānuṣapaśvādiśvarūpair bahubhiḥ sthitaḥ /
tataḥ sarveśvaro 'nanto bhūtamūrtiramūrtimān // ViP_1,22.82 //
ṛco yajūṃṣi sāmāni tathaivātharvāṇāni vai /
itihāsopavedāś ca vedānteṣu tathoktayaḥ // ViP_1,22.83 //
vedāṅgāni samastāni manvādigaditāni ca /
śāstrāṇyaśeṣāṇyākhyānāny anuvākāś ca ye kvacit // ViP_1,22.84 //
kāvyālāpāś ca ye kecidrītakānyakhilāni ca /
śabdamūrtidharasyaitad vapurviṣṇor mahātmanaḥ // ViP_1,22.85 //
yāni mūrtāny amūrtāni yānyatrānyatra vā kvacit /
santi vai vastujātāni tāni sarvāṇi tadvapuḥ // ViP_1,22.86 //
ahaṃ hariḥ sarvamidaṃ janārdano nānyattataḥ kāraṇakāryajātam /
īdṛṅmano yasya na tasyaṭa bhūyo bhavodbhāvā dvandvagadā bhavanti // ViP_1,22.87 //
ityaiṣa teṃśaḥ prathamaḥ purāṇasyāsya vai dvija /
yathāvatkathito yasmindhṛte pāpaiḥ pramucyate // ViP_1,22.88 //
kārttikyāṃ puṣkarasnāne dvādaśābdena yatphalam /
tadasya śravaṇātsava maitreyāpnoti mānavaḥ // ViP_1,22.89 //
devarṣipitṛgandharvayakṣādināṃ ca sambhavam /
bhavanti śṛṇvataḥ puṃso devādya varadā mune // ViP_1,22.90 //
iti śriviṣṇumahāpurāṇe prathame 'ṃśe dvāviṃśo 'dhyāyaḥ
iti śrīparāśaramuniviracite śriviṣṇuparatvanirṇāyake śrīmati viṣṇumahāpurāṇe prathamāṃśaḥ samāptaḥ /


_____________________________________________________________


atha śrīviṣṇumahāpurāṇe viṣṇucittyātmaprakāśākhyaśrīdharīya vyākhyādvayopete dvitīyoṃśaḥ prārabhyate
śrīmate rāmānujāya namaḥ

maitreya uvāca
bhagavansamyagākhyātaṃ mamaitadakhilaṃ tvāyā /
jagataḥ sargasambandhi yatpṛṣṭosi guro mayā // ViP_2,1.1 //
yoyamaṃśo jagatsṛṣṭisambandho gaditastvayā /
tatrāhaṃ śrotumicchāmi bhūyopi munisattama // ViP_2,1.2 //
priyavratottānapādau sutau svāyambhuvasya yau /
tayoruttānapādasya dhruvaḥ putrastvayoditaḥ // ViP_2,1.3 //
priyavratasya naivoktā bhavatā dvija santatiḥ /
tāmahaṃ śrotumicchāmi prasanno vaktumarhasi // ViP_2,1.4 //
śrīparāśara uvāca
kardamasyātmajāṃ kanyāmupayeme prayivrataḥ /
samrāṭ kukṣi ca tatkanye daśaputrastathāpare // ViP_2,1.5 //
mahāprajñā mahāvīryā vinītā dayitāḥ pituḥ /
priyavratasutāḥ khyātāsteṣāṃ nāmāni me śṛṇu // ViP_2,1.6 //
āgnīdhraścāgnibāhuś ca vapuṣmāndyutimāṃs tathā /
medhā medhātithirbhavyaḥ savanaḥ putra eva ca // ViP_2,1.7 //
jyotiṣmāndaśamasteṣāṃ satyanāmā suto 'bhavat /
priyavratasya putrāste prakhyātā balavīryataḥ // ViP_2,1.8 //
medhāgnibāhuputrāstu trayo yogaparāyaṇāḥ /
jātismārā mahābhāgāna rājyāya mano dadhuḥ // ViP_2,1.9 //
nirmalāḥ sarvakālantu samastārtheṣu vai mune /
cakruḥ kriyāṃ yathānyāyamaphalākākṣiṇo hi te // ViP_2,1.10 //
priyavrato dadau teṣāṃ saptānāṃ munisattama /
saptadvīpāni maitreya vibhajya sumahātmanām // ViP_2,1.11 //
jambūdvīpe mahābhāga sognīdhrāya dadau pitā /
medhātithes tathā prādātplakṣadvīpaṃ tathāparam // ViP_2,1.12 //
śālmale ca vapuṣmantaṃ narendramabhiṣiktavān /
jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtāvānprabhuḥ // ViP_2,1.13 //
dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat /
śākadvīpeśvaraṃ cāpi bhavyaṃ cakre priyavrataḥ // ViP_2,1.14 //
puṣkarādhipatiṃ cakre savanaṃ cāpi sa prabhuḥ /
jambūdvīpeśvaro yastu āgnīdhro munisattama // ViP_2,1.15 //
tasya putrā babhūvuste prajāpatisamā nava /
nābhiḥ kiṃpuruṣaścaiva harivarṣa ilāvṛtaḥ // ViP_2,1.16 //
ramyo hiraṇvānṣaṣṭhaś ca kurubhadrāśva eva ca /
ketumālastathaivānyaḥ sādhuceṣṭo 'bhavantṛpaḥ // ViP_2,1.17 //
janbūdvīpavi bhāgāṃś ca teṣāṃ vipra niśāmaya /
pitrā dattaṃ himāhvaṃ tu varṣaṃ nābhestu dakṣiṇam // ViP_2,1.18 //
hemakūṭaṃ tathā varṣaṃ dadau kiṃpuruṣāya saḥ /
tṛtīyaṃ naiṣadhaṃ varṣaṃ harivarṣāya dattavān // ViP_2,1.19 //
ilāvṛtāya pradadau meruryatra tu madhyamaḥ /
nīlācalāśritaṃ varṣa ramyāya pradadau pitā // ViP_2,1.20 //
śvetaṃ yaduttaraṃ tasmātpitrā dattaṃ hiraṇvate // ViP_2,1.21 //
yaduttaraṃ śṛṅgavato varṣa tatkurave dadau /
meroḥ purveṇa yadvarṣa bhadrāśvāya pradattavān // ViP_2,1.22 //
gandhamādhanavarṣa tu ketumālāya dattavān /
ityetāni dadau tebhyaḥ putrebhyaḥ sa nareśvaraḥ // ViP_2,1.23 //
varṣeṣveteṣu tānputrānabhiṣicya sa bhūmipaḥ /
sālāgrāmaṃ mahāpuṇyaṃ maitreya tapase yayau // ViP_2,1.24 //
yani kiṃpuruṣādīti varṣāvyaṣṭau mahāmune /
teṣāṃ svābhāviki siddhiḥ sukhaprāyā hyayatnataḥ // ViP_2,1.25 //
viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca /
dharmadhamau na teṣvāstāṃ nottamādhamamadhyamāḥ // ViP_2,1.26 //
na teṣvasti yugāvasthā kṣetreṣvaṣṭasu sarvadā /
himāhvayaṃ tu vai varṣaṃ nāberāsīnmahātmanaḥ /
tasyarṣabho 'bhavatputro merudevyāṃ mahādyutiḥ // ViP_2,1.27 //
ṛṣabhādbhārato jajñe jyeṣṭhaḥ putraśatasya saḥ /
kṛtvā rājyaṃ svadharmeṇa tathaiṣṭvā vividhānmakhān // ViP_2,1.28 //
abhiṣicya sutaṃ vīraṃ bharataṃ pṛthivīpatiḥ /
tapase sa mahābhāgaḥ pulahasyāśramaṃ yayau // ViP_2,1.29 //
vānaprasthavidhānena tatrāpi kṛtaniścayaḥ /
tapastepe yathānyāyamiyāja sa mahīpatiḥ // ViP_2,1.30 //
tapasā karṣitotyarthaṃ kṛśo dhamanisantataḥ /
nagno vīṭāṃ mukhe kṛtvā vīrādhvānaṃ tato gataḥ // ViP_2,1.31 //
tataś ca bhārataṃ varṣametallokeṣu gīyate /
bharatāya yataḥ pitrā dattaṃ prātiṣṭhatā vanam // ViP_2,1.32 //
sumatīrbharatasyābhūtputraḥ paramadhārmikaḥ /
kṛtvā samyagdadau tasmai rājyamiṣṭamakhaṃ pitā // ViP_2,1.33 //
putrasaṃkrāmita śrīstu bharataḥ sa mahīpatiḥ /
yogābhyāsarataḥ prāṇānsālagrāme 'yajanmune // ViP_2,1.34 //
ajāyata ca viprosau yogīnāṃ pravare kule /
maitreya tasya caritaṃ kathayiṣyāmi te punaḥ // ViP_2,1.35 //
mumatestejasastasmādindradyumno vyajāyata /
parameṣṭhī tatastasmātpratihārastadanvayaḥ // ViP_2,1.36 //
pratiharteti vikhyāta utpannastasya cātmajaḥ /
bhavastasmādathodgīthaḥ prāstavistatsuto vibhuḥ // ViP_2,1.37 //
pṛthustatastato nakto naktasyāpi gayaḥ sutaḥ /
naro gayasya natayastatputrobhūdvirāṭ tataḥ // ViP_2,1.38 //
tasya putro mahāvīryo dhīmāṃstasmādajāyata /
mahāntastatsutaścābhūnmanasyustasya cātmajaḥ // ViP_2,1.39 //
tpaṣṭā tvaṣṭuś ca virajo rajastasyāpyabhūtsutaḥ /
śatajidrajasastasya jajñe putraśanta mune // ViP_2,1.40 //
viṣvagjyotipradhānāste yair imā vardhitāḥ prajāḥ /
tair idaṃ bhārataṃ varṣaṃ navabhedamalaṅkṛtam // ViP_2,1.41 //
teṣāṃ vaṃśaprasūtaiś ca bhukteyaṃ bhāratī purā /
kṛtatretādisargeṇa yugākhyāmekasaptatim // ViP_2,1.42 //
eṣa svāyaṃbhuvaḥ sargau yenedaṃ pūritaṃ jagat /
vārāhe tu mune kalpe pūrvamanvantarādhipaḥ // ViP_2,1.43 //
iti śrīviṣṇupurāṇe dvitīye 'ṃśe prathamo 'dhyāyaḥ (1)


_____________________________________________________________


śrīmaitreya uvāca
kathito bhavatā brahmansargaḥ svāyambhuvaś ca me /
śrotumicchāmyahaṃ tvattaḥ sakalaṃ maṇḍalaṃ bhuvaḥ // ViP_2,2.1 //
yāvantaḥ sāgara dvīpās tathā varṣāṇi parvatāḥ /
vanāni satitaḥ puryo devādīnāṃ tathā mune // ViP_2,2.2 //
yatpramāṇamidaṃ sarvaṃ yadādhāraṃ yadātmakam /
saṃsthānamasya ca mune yathābadvaktumarhasi // ViP_2,2.3 //
śrīparāśara uvāca
maitreya śrūyatāmetatsaṃkṣepādgadato mama /
nāsya varṣaśatenāpi vaktuṃ śakyo hi vistaraḥ // ViP_2,2.4 //
jambūplakṣāhvayau dvīpau śālmaliścāparo dvija /
kuśaḥ kraiñcas tathā śākaḥ puṣkaraścaiva saptamaḥ // ViP_2,2.5 //
ete dvīpāḥ samudrais tu saptasaptabhir āvṛtāḥ /
lavaṇekṣusurāsarpirdadhigugdhajalaiḥ samam // ViP_2,2.6 //
praviṣṭaḥ ṣoḍaśādhastāddvātriṃśanmūrdhri vistṛta /
mūle ṣoḍaśasāhasro vistārastasya sarvaśaḥ // ViP_2,2.9 //
bhūpadmasyāsya śailosau karṇikākārasaṃsthitaḥ // ViP_2,2.10 //
himāvānhemakūṭaś ca viṣadhaścasya dakṣiṇe /
nīlaḥ śvetaś ca śṛṅgī ca uttare varṣaparvatāḥ // ViP_2,2.11 //
lakṣapramāṇo dvau madhyau daśahīnāstathāpare /
sahasradvitayocchrāyās tāvadvistāriṇaś ca te // ViP_2,2.12 //
bhārataṃ prathamaṃ varṣaṃ tataḥ kipuruṣaṃ smṛtam /
harivarṣaṃ tathaivānyanmerordakṣiṇato dvija // ViP_2,2.13 //
ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam /
uttarāḥ kuravaścaiva yathā vai bhārataṃ tathā // ViP_2,2.14 //
navasāhasramaikaikam eteṣāṃ dvijasattama /
ilāvṛtaṃ ca tanmadhye sauvarṇo merurucchritaḥ // ViP_2,2.15 //
meroścaturdiśaṃ tattu navasāhasravistṛtam /
ilāvṛtaṃ mahābhāga catvāraścātra parvatāḥ // ViP_2,2.16 //
viṣkaṃbhāracitā meroryojanāyutamucchritaḥ /
navaiḥ sarobhiś ca samaṃ dikṣvete keśavācalāḥ // ViP_2,2.17 //
purveṇa mandaro nāma dakṣiṇe gandhamādanaḥ /
viplalaḥ paścime pārśve mupārśvaścottara smṛtaḥ // ViP_2,2.18 //
kadambasteṣu jambūś ca pippalo vaṭa eva ca /
ekādaśaśatāyāmāḥ pādapā giriketavaḥ // ViP_2,2.19 //
jambūdvīpasya sā jambūr nāmahetur mahāmune /
mahāgajapramāmāni jambvāstasyāḥ phalani vai /
patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ // ViP_2,2.20 //
rasena teṣāṃ prakhyātā tatra jāmbūnadīti vai /
saritpravartate cāpi pīyate tannivāsibhiḥ // ViP_2,2.21 //
na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ /
tatpānātsvacchamanāsāṃjanānāṃ tatra jāyate // ViP_2,2.22 //
tīramṛttadrasaṃ prāpya sukhavāyuviśoṣitā /
jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam // ViP_2,2.23 //
bhadrāśvaṃ pūrvato meroḥ ketumālaṃ ca paścime /
varṣe dve tu muniśreṣṭha tayormadhyamilāvṛtaḥ // ViP_2,2.24 //
vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam /
vaibhrājaṃ paścime tadvaduttare nandanaṃ smṛtam // ViP_2,2.25 //
aruṇodaṃ mahābhadramasitodaṃ samānasam /
sarāṃsyotāni catvāri devabhogyāni sarvadā // ViP_2,2.26 //
śītāmbhaś ca kumundaś ca kurarī mālyavāṃs tathā /
vaikaṅkaprasukhā meroḥ pūrvataḥ kesarācalāḥ // ViP_2,2.27 //
trikūṭaḥ śiśiraścaiva pataṅgo rucakas tathā /
niṣadādyā dakṣiṇatastasya kesaraparvataḥ // ViP_2,2.28 //
śikhivāsāḥ savaiḍūryaḥ kapilo gandhamādanaḥ /
jārudhipramukhāstadvat paścime kesarācalāḥ // ViP_2,2.29 //
meror anantarāṅgeṣu jaṭharādiṣvavasthitāḥ /
śaṃśakūṭotha ṛṣabho haṃso nāgas tathā paraḥ /
kālañjanādyāś ca tathā uttare kesarācalāḥ // ViP_2,2.30 //
caturdaśasahasrāṇi yojanānāṃ mahāpurī /
merorupari maitreya brahmaṇaḥ prathitā divi // ViP_2,2.31 //
tasyāḥsamantataścāṣṭau diśāsu vidiśāsu ca /
indrādilokapālānāṃ prakhyātāḥ pravarāḥ puraḥ // ViP_2,2.32 //
viṣṇupādaviniṣkrāntā plāvayitvendumaṇḍalam /
samantādbrahyaṇaḥ puryāṃ gaṅga patati vai divaḥ // ViP_2,2.33 //
sā tatra patitā dikṣu caturdhā pratipadyate /
sītā cālakanandā ca cakṣurbhadrā ca vai kramāt // ViP_2,2.34 //
pūrveṇa śailācchītā tu śailaṃ yātyantarīkṣagā /
tataś ca pūrvavarṣaiṇa bhadrāśvainaiti sārṇavam // ViP_2,2.35 //
tathaivālakanandāpi dakṣiṇenaitya bhāratam /
prayāti sāgaraṃ bhūtvā saptabhedā mahāmune // ViP_2,2.36 //
cakṣuścaṃ paścimagirīnatītya sakalāṃstataḥ /
paścimaṃ ketumālākhya varṣaṃ gatvaiti sāgaram // ViP_2,2.37 //
bhadrā tathottaragirīnuttarāṃś ca tathā kurūn /
atītyottaramambhodhiṃ samabhyeti mahāmune // ViP_2,2.38 //
ānīlaniṣadhāyāmau mālyavadgandhamādanau /
tayormadhyagato merūḥ karṇikākārasaṃsthitaḥ // ViP_2,2.39 //
bhāratāḥ ketumālāś ca bhadrāśvāḥ kuravas tathā /
patrāṇi lokapadmasya maryādāśailabāhyataḥ // ViP_2,2.40 //
jaṭharo hemakūṭaś ca maryādāparvatāvubhau /
tau dakṣimottarāyāmāvānīlaniṣadhāyatau // ViP_2,2.41 //
gandhamādanakailāsau pūrvavaccāyatāvubhau /
āśīti yojanāyāmāvarṇavāntavyavasthitau // ViP_2,2.42 //
niṣadhaḥ pariyātraś ca maryādāparvatāvubhau /
meroḥ paścimadigbhāge yathā pūrve tathā sthitau // ViP_2,2.43 //
triśṛṅgo jārudhiścaiva uttarau varṣaparvatau /
pūrvapaścāyatāvetāvarṇavāntarvyavasthitau // ViP_2,2.44 //
ityete munivaryoktā maryādāparvatāstava /
jaṭharādyāḥ sthitā merosteṣāṃ dvaudvau caturdiśam // ViP_2,2.45 //
mero ścaturdiśaṃ yetu proktāḥ kesaraparvatāḥ /
śītāntādyā mune teṣāmatīva hi manoramāḥ /
śailānāmantare droṇyaḥ siddhacāraṇasevitāḥ // ViP_2,2.46 //
suramyāṇi tathā tāsu kānanāni purāṇi ca /
lakṣmīviṣṇvagnisūryādidevānāṃ muni sattama /
tāsvāyatanavaryāṇi juṣṭāni varakinnaraiḥ // ViP_2,2.47 //
gandharvayakṣarakṣāṃsi tathā daiteyadānavāḥ /
krīḍanti tāsu ramyāsu śailadroṇīṣvaharnisam // ViP_2,2.48 //
bhaumā hyete smṛtāḥ svargā dharmiṇāmālayā mune /
naituṣu pāpakarmāṇo yānti janmaśatair api // ViP_2,2.49 //
bhadrāśve bhagavānviṣṇurāste hayaśirā dvija /
varājaḥ ketumāle tu bhārate kūrmarūpadhṛk // ViP_2,2.50 //
matsyarūpaś ca govindaḥ kuruṣvāste janārdanaḥ /
viśvarūpeṇa sarvatra sarvaḥ sarvatrago hariḥ // ViP_2,2.51 //
sarvasyādhārabhūtosau maitreyāstekhilātmakaḥ // ViP_2,2.52 //
yāniṃ kiṃpuruṣādini varṣāṇyaṣṭau mahāmune /
na teṣu śauko nāyāso nodvegaḥ kṣudbhayādikam // ViP_2,2.53 //
svasthāḥ prajā nirātaṅkāḥsarvaduḥkhavivarjitāḥ /
daśa dvādaśavarṣāṇāṃ sahasrāṇi sthirāyuṣaḥ // ViP_2,2.54 //
na teṣu varṣate devo bhaumānyambhāṃsi teṣu vai /
kṛtatretādikaṃ naiva teṣu sthāneṣu kalpanā // ViP_2,2.55 //
sarveṣveteṣu varṣeṣu saptasaptakulācalāḥ /
nadyaś ca śataśastebhyaḥ prasūtā yā dvijottama // ViP_2,2.56 //
iti śriviṣṇumahāpurāṇe dvitīye 'ṃśe dvitīyo 'dhyāyaḥ (2)


_____________________________________________________________


śrīparāśara uvāca
uttaraṃ yatsamudrasya himādreścaiva dakṣiṇam /
varṣaṃ tadbhārataṃ nāma bhāratī yatra santatiḥ // ViP_2,3.1 //
navayojanasāhasro vistārosya mahāmune /
karmabhūmiriyaṃ svargamapavargaṃ ca gacchatām // ViP_2,3.2 //
mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ /
vindhyaś ca pārīyātraś ca saptātra kulaparvatāḥ // ViP_2,3.3 //
ataḥ saṃprāpyate svargo suktimasmātprayānti vai /
tiryaktvaṃ narakaṃ cāpi yāntyataḥ puruṣā mune // ViP_2,3.4 //
itaḥ svargaś ca mokṣaś ca madhyaṃ cāntaś ca gamyate /
na khlavanyatra martyānāṃ karmabhūmau vidhīyate // ViP_2,3.5 //
bhāratasyāsya varṣasya navabhādānnaśāmaya /
idradvīpaḥ kaseruś ca tāmraparṇāṃ gabhastimān // ViP_2,3.6 //
nāgadvīpas tathā sāmyo gandharvastvatha cāruṇaḥ /
ayaṃ tu navamastaṣāṃ dvīpaḥ sāgārasaṃvṛtaḥ // ViP_2,3.7 //
yojanānāṃ sahasraṃ tu dvīpoyaṃ dakṣiṇottarāt /
pūrve kirātā yasyānte paścime yavanāḥ sthitāḥ // ViP_2,3.8 //
brāhmaṇāḥ kṣatriyā vaiśyā madhye śabdrāś ca bhāgaśaḥ /
ijyāyudhavaṇijyādyair vartayanto vyavasthitāḥ // ViP_2,3.9 //
śatadrūcandrabhāgādyā himayatpādanirgatāḥ /
vedasmṛtimukhādyāś ca pārīyātrodbhavā mune // ViP_2,3.10 //
narmadā murasādyāś ca nadyo vindhyādrinirgatāḥ /
tāpīpayoṣṇīnirvindhyā prasūkhā ṛkṣasaṃbhavāḥ // ViP_2,3.11 //
godāvarī bhīmarathī kṛṣṇaveṇyādikās tathā /
sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ // ViP_2,3.12 //
kṛtamālā tāmraparṇiprasukhā malayodbhavāḥ /
trisāmā carṣikulyādyā mahendraprabhavāḥ smṛtāḥ // ViP_2,3.13 //
ṛṣikulyākumārādyāḥ śuktimatpādasambhavāḥ /
āsāṃ nadya upānadyaḥ santyanyāś ca sahasraśaḥ // ViP_2,3.14 //
tāsvime kurupāñcālā madhyadeśādayo janāḥ /
pūrvadeśādikāścaiva kāmarūpanivāsinaḥ // ViP_2,3.15 //
puṇḍrāḥ kaliṅgā magadhā dakṣiṇādyāś ca sarvaśaḥ /
tathāparāntāḥ saurāṣṭrāḥ śūrābhīrāstathārbudāḥ // ViP_2,3.16 //
kārūṣā mālabāścaiva pāriyātra nivāsinaḥ /
sauvīrāḥ saindhavā hūṇāḥ sālvāḥ kosalavāsināḥ // ViP_2,3.17 //
mādrārāmāstathāmbaṣṭhā pārasīkādayas tathā /
āsāṃ pibanti salilaṃ vasanti sahitāḥ sadā /
samīpato mahābhāga hṛṣṭapuṣṭajanākulāḥ // ViP_2,3.18 //
catvāri bhārate varṣe yugānyatra mahāmune /
kṛtaṃ tretā dvāparañca kaliścānyatra na kvacit // ViP_2,3.19 //
tapastapyanti munayo juhvate cātra yajvanaḥ /
dānāni cātra dīyante paralokārthamādarāt // ViP_2,3.20 //
puruṣair yajñapuruṣo jambūdvīpe sadejyate /
yajñair yajñamayo viṣṇuranyadvīpeṣu cānyathā // ViP_2,3.21 //
atrāpi bhārataṃ śreṣṭhaṃ janbūdvīpe mahāmune /
yato hi karmabhūreṣā hyatonyā bhogabhūmayaḥ // ViP_2,3.22 //
atra janmasahasrāṇāṃ sahasrair api sattama /
kadācillabhate janturmānuṣyaṃ puṇyasaṃcayāt // ViP_2,3.23 //
gāyanti devāḥ kila gītakāni dhanyāstu te bhārata bhūmibhāge /
svargāpavargāspadamārgabhūte bhavanti bhūyaḥ puruṣāḥ suratvāt // ViP_2,3.24 //
karmāṇyasaṃkalpitatatphalāni saṃnyasya viṣṇo paramātmbhūte /
avāpya tāṃ karmamahīmanante tasmillayaṃ ye tvamalāḥ prayānti // ViP_2,3.25 //
jānīma naitatkva vayaṃ vilīne svargaprade karmaṇi dehabandham /
prāpsyāma dhanyāḥ khalu te manuṣyā ye bhārate nendriyaviprahīnāḥ // ViP_2,3.26 //
navavarṣaṃ tu maitreya jambudvīpamidaṃ mayā /
lakṣayojanavistāraṃ saṃkṣepāt kathitaṃ tava // ViP_2,3.27 //
jambūdvīpaṃ samāvṛtya lakṣayojanavistaraḥ /
maitreya valayākāraḥ sthitaḥ kṣārodadhirbahiḥ // ViP_2,3.28 //
iti śriviṣṇumahāpurāṇe dvitīye 'ṃśe tṛtīyodhyāyaḥ (3)


_____________________________________________________________


śrīparāśara uvāca
kṣārodena yathā dvīpo jambūsaṃjño 'bhiveṣṭitaḥ /
saṃveṣṭya kṣāramudadhiṃ plakṣadvīpas tathā sthitaḥ // ViP_2,4.1 //
jambūdvīpasya vistāraḥ śatasāhasrasaṃmitaḥ /
sa evaṃ dviguṇo brahman plakṣadvīpa udāhṛtaḥ // ViP_2,4.2 //
sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai /
jyeṣṭha śāntahayo nāma śiśirastadanantaraḥ // ViP_2,4.3 //
sukhodayastathānandaḥ śivaḥ kṣemaka eva ca /
dhruvaś ca saptamasteṣāṃ plakṣadvīpeśvarā hi te // ViP_2,4.4 //
pūrvaṃ śāntahayaṃ varṣaṃ śiśiraṃ ca sukhaṃ tathā /
ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvameva ca // ViP_2,4.5 //
maryādākārakāsteṣāṃ tathānye varṣaparvatāḥ /
saptaiva teṣāṃ nāmāni śṛṇuṣva munisattama // ViP_2,4.6 //
gomadeścaiva candraś ca nāradau dundubhis tathā /
somakaḥ mumanāścaiva vaibhrājaścaiva saptamaḥ // ViP_2,4.7 //
varṣācaleṣu ramyeṣu varṣeṣveteṣu cānaghāḥ /
vasaṃti devagandharvasahitāḥ satataṃ prajāḥ // ViP_2,4.8 //
teṣu puṇyā janapadāścirācca mriyate janaḥ /
nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat // ViP_2,4.9 //
teṣāṃ nadyastu saptaiva varṣāṇāṃ ca samudragāḥ /
nāmatastāḥ pravakṣyāmi śrutāḥ pāpaṃ haranti yāḥ // ViP_2,4.10 //
anutaptā śikhī caiva vipāśā tridivāklamaḥ /
amṛtā sukṛtā caiva saptaitāstatra nimnagāḥ // ViP_2,4.11 //
ete śailās tathā nadyaḥ pradhānāḥ kathitāstava /
kṣudraśailās tathā nadyastatra santi sahasraśaḥ /
tāḥ pibandi sadāhṛṣṭā nadīrjanapadāstute // ViP_2,4.12 //
apasarpiṇī na teṣāṃ vai na caivotsarpiṇī dvija /
na tvevāsti yugāvasthā teṣu stāneṣu saptasu // ViP_2,4.13 //
tretāyugasamaḥ kālaḥ sarvadaiva mahāmate /
plakṣadvīpādiṣu brahmañ śākadvīpāntikeṣu vai // ViP_2,4.14 //
pañca varṣasahasrāṇi janā jīvantyanāmayāḥ /
dharmaḥ pañcasvathaiteṣu varṇāśramavibhāgaśaḥ // ViP_2,4.15 //
varṇāś ca tatra catvārastānnibodha vadāmi te // ViP_2,4.16 //
āryakāḥ kurāraścaiva vidiśyā bhāvinaśce te /
viprakṣatrivaiśyāste śūdrāś ca munisattama // ViP_2,4.17 //
jmabūvṛkṣapramāṇastu tanmadhye sumahāṃstaruḥ /
plakṣastannāmasaṃjñoyaṃ plakṣadvīpo dvijottama // ViP_2,4.18 //
ijyate tatra bhagavāṃstair varṇair āryakādibhiḥ /
sīmarūpi jagatstraṣṭā sarvaḥ sarveśvaro hariḥ // ViP_2,4.19 //
plakṣadvīpapramāṇena plakṣadvīpaḥ samāvṛtaḥ /
tathaivekṣuramodena pariveṣānukāriṇā // ViP_2,4.20 //
ityevaṃ tava maitreya plakṣadvīpa udāhṛtaḥ /
saṃkṣepeṇa mayā bhūyaḥ śālmalaṃ me nisāmaya // ViP_2,4.21 //
śālmamasyeśvaroḥvīro vapuṣmāṃstatsutāñchṛṇu /
teṣāṃ tu nāmasaṃjñāni saptavarṣāṇi tāni vai // ViP_2,4.22 //
śvetotha haritaścaiva jīmūto rohitas tathā /
vaidyuto mānasaścaiva suprabhaś ca mahāmune // ViP_2,4.23 //
śālmalena samudrosau dvīpenekṣurasodakaḥ /
vistāradviguṇenātha sarvataḥ saṃvṛtaḥ sthitaḥ // ViP_2,4.24 //
tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ /
varṣābhivyañjakā ye tu tathā sapta ca nimnagāḥ // ViP_2,4.25 //
kumudaścennataścaiva tṛtīyaś ca balāhakaḥ /
droṇo yatra mahauṣadhyaḥ sa caturtho mahīdharaḥ // ViP_2,4.26 //
kaṅkastupañcamaḥ ṣaṣṭhī mahiṣaḥ saptamas tathā /
kakudmānparvatavaraḥ sarinnāmāni me śṛṇu // ViP_2,4.27 //
yonitoyo vitṛṣṇā ca candrā muktā vimocanī /
nivṛttiḥ saptamī tāsāṃ smṛtāstāḥ pāpaśāntidāḥ // ViP_2,4.28 //
śvetañca haritaṃ caiva vaidyutaṃ mānasaṃ tathā /
jīmūtaṃ rohitaṃ caiva suprabhaṃ cāpi śobhanam /
saptaitāni tu varṣāṇi cāturvarṇyayutāni vai // ViP_2,4.29 //
śālmale ye tu varṇāś ca vasantyete mahāmune /
kapilāścāruṇāḥ pītāḥ kṛṣṇāścaiva pṛthak pṛthak // ViP_2,4.30 //
brahmaṇāḥ kṣatrayā vaiśyāḥ śudrāścaiva yajantitam /
bhagavantaṃ samastasya viṣṇumātmānamavyayam /
vāyubhūtaṃ makhaśreṣṭhair yajvano yajñasaṃsthitim // ViP_2,4.31 //
devānāmatra sānnadhyamatīva sumanohare /
śālmaliḥ sumahānvṛkṣo nāmnā nirvṛtikārakaḥ // ViP_2,4.32 //
eṣa dvīpaḥ samudreṇa surodena samāvṛtaḥ /
vistārācchālmalasyaiva samena tu samantataḥ // ViP_2,4.33 //
surodakaḥ parivṛtaḥ kuśadvīpena sarvataḥ /
śālmalasya tu vistarāddviguṇena samantataḥ // ViP_2,4.34 //
jyotiṣmataḥ kuśadvīpe sapta putrāñchṛṇuṣva tān // ViP_2,4.35 //
udbhido veṇumāṃścaiva veratho lambano dhṛtiḥ /
prabhākarotikapilastannāmā varṣapaddhatiḥ // ViP_2,4.36 //
tasminvasanti manujāḥ saha daite yadānavaiḥ /
tathaiva devagandharvayakṣakiṃpuruṣādayaḥ // ViP_2,4.37 //
varṇāstatrāpi catvāro nijānuṣṭhānatatparāḥ /
daminaḥ śuṣmiṇaḥ snehā mandehāś ca mahāmune // ViP_2,4.38 //
brahmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānukramoditāḥ // ViP_2,4.39 //
yathoskakarmakartṛtvātsvādhikārokṣayāya te /
tatraiva taṃ kuśadvīpe brahmarūpaṃ janārdanam /
yajantaḥ kṣapayanty ugram adhikāraphalapradam // ViP_2,4.40 //
vidrumo hemaśailaś ca dyatimān puṣpavāṃs tathā /
kuśaśayo hariścaiva saptamo mandarācalaḥ // ViP_2,4.41 //
varṣācalāstu saptaite tatra dvīpe mahāmune /
nadyaś ca sapta tāsāṃ tu śṛṇu nāmānyanukramāt // ViP_2,4.42 //
dhūtapāpā śivā caiva pavitrā saṃmatis tathā /
vidyudambhā mahī cānyā sarvapāpa harāstvimāḥ // ViP_2,4.43 //
anyāḥ sahasraśastatra kṣudranadyastathācalāḥ /
kuśadvīpe guśastambaḥ saṃjñayā tasya tatsmṛtam // ViP_2,4.44 //
tatpramāṇena sa dvīpo ghṛtodena samāvṛtaḥ /
ghṛtodaś ca samudro vai krauñcadvīpena saṃvṛtaḥ // ViP_2,4.45 //
krauñcadvīpo mahābhāga śruyatāñcāparo mahān /
kuśadvīpasya vistārā ddviguṇo yasya vistaraḥ // ViP_2,4.46 //
krauñcadvīpe dyutimataḥ putrāstasya mahātmanaḥ /
tannāmāni ca varṣāṇi teṣāṃ cakre mahīpatiḥ // ViP_2,4.47 //
kuśalo mallagaścoṣṇaḥ pīvarothāndhakārakaḥ /
muniś ca dundubhiścaiva saptaite tatsutā mune // ViP_2,4.48 //
tatrāpi devagandharvasevitāḥ sumanoharāḥ /
varṣācalā mahābuddhe teṣāṃ nāmāni me śṛṇu // ViP_2,4.49 //
krauñcaś ca vāmanaścaiva tṛtīyaścāndhakārakaḥ /
caturtho ratnaśailaś ca svāhinī hayasannibhaḥ // ViP_2,4.50 //
divāvṛtpañcamaścātra tathānyaḥ puṇḍarīkavān /
dundubhiś ca mahāśailo dviguṇāsta parasparam /
dvīpādvīpeṣu ye śailā yathā dvīpāni te tathā // ViP_2,4.51 //
varṣeṣveteṣu ramyeṣu tathā śailavareṣu ca /
nivasaṃti nirātaṅkāḥ saha devagaṇaiḥ prajāḥ // ViP_2,4.52 //
puṣkarāḥ puṣkalā dhanyāstitikhyāś ca mahāmune /
brahmaṇāḥ kṣatriyā vaiśyāḥ śudrāścānukramoditāḥ // ViP_2,4.53 //
nadīrmaitreya te tatra yāḥ pibanti śṛṇuṣva tāḥ /
saptapradhānāḥ śataśas tatrānyāḥ kṣudranimnagāḥ // ViP_2,4.54 //
gaurī kumudvatī caiva sandhyā rātrirmanojavā /
kṣāntiś ca puṇḍarīkā ca saptaitā varṣanimnagāḥ // ViP_2,4.55 //
tatrāpi viṣṇurbhagavānpuṣkārādyair jānārdanaḥ /
yāgau rudrasvarūpaś ca ijyate yajñasannidhau // ViP_2,4.56 //
krauñcadvīpaḥ samudreṇa dadhimaṇḍodakena ca /
āvṛtaḥ sarvataḥ krauñca dvīpatulyena mānataḥ // ViP_2,4.57 //
dadhimaṇḍodakaścāpi śākadvīpena saṃvṛtaḥ /
krauñcadvīpasya vistārāddviguṇena mahāmune // ViP_2,4.58 //
śākadvīpeśvarasyāpi bhavyasya mumahātmanaḥ /
saptaiva tanayāstaṣāṃ dadau varṣāṇi sapta saḥ // ViP_2,4.59 //
jaladaś ca kumāraś ca mukumāro marīcakaḥ /
kusumodaś ca maudākiḥ saptamaś ca mahādrumaḥ // ViP_2,4.60 //
tatsaṃjñānyeva tatrāpi sapta varṣāṇyanukramāt /
tatrāpi parvatāḥ spata varṣavicchedakāriṇaḥ // ViP_2,4.61 //
pūrvastatrodayagirirjalādhārastathāparaḥ /
tathā raivatakaḥ śyāmastathaivāstagirirdvija /
āmbikeyas tathā ramyaḥ kesarī parvatottamaḥ // ViP_2,4.62 //
śākastatra mahāvṛkṣaḥ siddhagandharvasevitaḥ /
yatratyavātasaṃspārśādāhlādo jāyate paraḥ // ViP_2,4.63 //
tatra puṇyā janapadāścāturvarṇyasamanvitāḥ /
nadyaścātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ // ViP_2,4.64 //
sukumārī kumārī ca nalinī dhenukā ca yā /
ikṣuś ca veṇukā caiva gabhastī saptamī tathā // ViP_2,4.65 //
anyāś ca śataśastatra kṣudranadyo mahāmune /
mahīdharās tathā santi śataśotha sahasraśaḥ // ViP_2,4.66 //
tāḥ pibanti mudāyuktā jaladādiṣu ye sthitāḥ /
varṣaṣu te janapadāḥ svargādabhyetya medinīm // ViP_2,4.67 //
dharmahānirna teṣvasti na saṃgharṣaḥ parasparam /
maryādāvyutkramo nāpi teṣu deśeṣu saptasu // ViP_2,4.68 //
vaṅgāś ca māgadhāścaiva mānasā mandagās tathā /
vaṅgā brahmaṇabhūyiṣṭhā māgadhāḥ kṣatriyās tathā /
vaiśyāstu mānasāsteṣāṃ śūdrasteṣāṃ tu mandagāḥ // ViP_2,4.69 //
śākadvīpe tu tair viṣṇuḥ sūryarūpadharo muneṃ /
yathoktaurijyate samyakkarmabhir niyatātmabhiḥ // ViP_2,4.70 //
śākadvīpastu maitreya kṣirodena samāvṛtaḥ /
śākadvīpapramāṇena valayeneva veṣṭitaḥ // ViP_2,4.71 //
kṣirābdhiḥ sarvato brahmanpuṣkarākhyena veṣṭitaḥ /
dvīpena śākadvīpāttu dvīguṇena samantataḥ // ViP_2,4.72 //
puṣkare savanasyāpi mahāvīro 'bhavatsutaḥ /
dhātukiś ca tayostatra dve varṣe nāmacihnite /
mahāvīraṃ tathaivānyaddhātukīkhaṇḍasaṃjñitam // ViP_2,4.73 //
ekaścatra mahābhāga prakhyāto varṣaparvataḥ /
mānāsottarasaṃjño vai madhyato valayākṛtiḥ // ViP_2,4.74 //
yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ /
tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ // ViP_2,4.75 //
puṣkaradvīpavalayaṃ madhyena vibhajanniva /
sthitosau tena vichinnaṃ jātaṃ tadvarṣakadvayam // ViP_2,4.76 //
valayākāramekaikaṃ tayorvarṣaṃ tathā giriḥ // ViP_2,4.77 //
daśavarṣasahasrāṇi tatra jīvanti mānavāḥ /
virāmayā viśokāś ca rāgadveṣādivarjitāḥ // ViP_2,4.78 //
adhamottamau na teṣvāstāṃ na vadhyavadhakau dvija /
nerṣyāsūyā bhayaṃ dveṣo doṣo lobhādiko na ca // ViP_2,4.79 //
mahāpītaṃbahirvarṣaṃ dhātakīkhaṇḍamantataḥ /
mānasottaraśaulasya devadaityādisevitam // ViP_2,4.80 //
satyānṛtena tatrāstāṃ dvīpe puṣkarasaṃjñite /
na tatra nadyaḥ śailā vā dvīpe varṣadvayānvite // ViP_2,4.81 //
tulyapeṣāstu manujā devāstatraikarūpiṇaḥ // ViP_2,4.82 //
varṇāśramācārahīnaṃ dharmācaraṇavarjitam /
trayīvārtādaṇḍanītiśuśrūṣārahitañca yat // ViP_2,4.83 //
varṣadvayaṃ tu maitreya bhaumaḥ svargoyamuttamaḥ /
sarvartusukhadaḥ kālo jarārogādivarjitaḥ /
dhātakīkhaṇḍasaṃjñe 'tha mahāvīre ca vai mune // ViP_2,4.84 //
nyagrodhaḥ puṣkaradvīpe brahmaṇaḥ sthānamuttamam /
tasminnavasati brahmā pūjyamānaḥ surāsuraiḥ // ViP_2,4.85 //
svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ /
samena puṣkarasyaiva vistārānmaṇḍalaṃ tathā // ViP_2,4.86 //
evaṃ dvīpāḥ samudraiś ca saptasaptabhir āvṛtāḥ /
dvīpaścaiva samudraś ca samāno dviguṇau parau // ViP_2,4.87 //
payāṃsi sarvadā sarvasamudreṣu samāni vai /
nyūnātiriktatā teṣāṃ kadācinnaiva jāyate // ViP_2,4.88 //
sthālīsthamagnīsaṃyogādudrekisalile yatha /
tathenduvṛddhau salilamaṃbhodhau munisattama // ViP_2,4.89 //
anyūnānatiriktāś ca vardhantyāpo hrasaṃti ca /
udayāstamaneṣvindoḥ pakṣayoḥ śuklakṛṣṇayoḥ // ViP_2,4.90 //
daśottarāṇi pañcaiva hyaṅgulānāṃ śatāni vai /
apāṃ vṛddhikṣaṇo dṛṣṭau sāmudrīṇāṃ mahāmune // ViP_2,4.91 //
bhojanaṃ puṣkaradvīpe tatra svayamupasthitam /
ṣaḍrasaṃ bhuñjate vipra prajāḥ sarvāḥ sadaiva hi // ViP_2,4.92 //
svādūdakasya parito dṛsyate lokasaṃsthitiḥ /
dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā // ViP_2,4.93 //
lokālokastataḥ śailo jojanāyutavistṛtaḥ /
ucchrāyeṇāpi tāvanti sahasrāṇyacalo hi saḥ // ViP_2,4.94 //
tatastamaḥ samāvṛtya taṃ śaulaṃ sarvataḥ sthitam /
tamaścāṇḍakaṭāhena samantātpariveṣṭitam // ViP_2,4.95 //
pañcaśatkoṭivistārā seyamurva mahāmune /
sahaivāṇḍakaṭāhena sadvīpābdhimahīdharā // ViP_2,4.96 //
seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā /
ādhārabhū6tā sarveṣāṃ maitreya jagatāmiti // ViP_2,4.97 //
iti śrīviṣṇumahāpurāṇe dvitīye 'ṃśe caturtho 'dhyāyaḥ (4)


_____________________________________________________________


śrīparāśara uvāca
vistāra eṣa kathitaḥ pṛthivyā bhavato mayā /
saptatistu sahasrāṇi dvijocchrāyopi kathyate // ViP_2,5.1 //
daśasāhasramekaikaṃ pātālaṃ munisattama /
atalaṃ vitalaṃ caiva nitalaṃ ca gabhastimat /
mahākhyaṃ sutalaṃ cāgryaṃ pātālaṃ cāpi saptamam // ViP_2,5.2 //
śuklākṛṣṇāruṇāḥ pītāḥ śarkarāḥ śailakāñcanāḥ /
bhūmayo yatra maitreya paragrāsādamaṇḍitāḥ // ViP_2,5.3 //
teṣu dānavadaiteyā yakṣāś ca śataśas tathā /
nivasanti mahānāgajā tayaś ca mahāmune // ViP_2,5.4 //
svarlokādapi ramyāṇi pātālānīti nāradaḥ /
prāha svargasadaṃ madhye pātālābhyāgato divi // ViP_2,5.5 //
āhlādakāriṇaḥ śubhrā maṇayo yatra suprabhāḥ /
nāgābharaṇabhūṣāsu pātālaṃ kena tatsamam // ViP_2,5.6 //
daityadānavakanyābhir itaścaitaś ca śobhite /
pātāle kasya na prītirvimuktasyāpi jāyate // ViP_2,5.7 //
divārkaraśmayo yatra prabhāṃ tanvanti nātapam /
śaśiraśmir na śītāya niśi dyotāya kevalam // ViP_2,5.8 //
bhakṣyabhojyamahāpānamuditair api bhogibhiḥ /
yatra na jñāyate kālo gatopi danujādibhiḥ // ViP_2,5.9 //
vanāni nadyo ramyāṇi sarāṃsi kamalākarāḥ /
puṃskokilābhilāpāś ca manojñānyambarāṇi ca // ViP_2,5.10 //
bhūṣaṇānyatiśubhrāṇi gandhāḍhyaṃ cānulepanam /
vīṇāveṇumṛdaṅgānāṃ svanair apūritāni ca // ViP_2,5.11 //
etānyanyāni codārabhagyabhogyāni tānavaiḥ /
daityoragaiś ca bhujyante pātālāntaragocaraiḥ // ViP_2,5.12 //
pātālānāmadhaścāste viṣṇoryā tāmasī tanuḥ /
śeṣakhyā yadruṇānvaktuṃ na śaktā daityadānavāḥ // ViP_2,5.13 //
yonantaḥ pāṭhyate siddhair daivo devarṣipūjitaḥ /
sa sahasraśirā vyaktasvastikāmalabhūṣaṇaḥ // ViP_2,5.14 //
phaṇāmaṇisahasreṇa yaḥ sa vidyotayandiśaḥ /
sarvānkaroti nirviryān hitāya jagato 'surān // ViP_2,5.15 //
madāghūrṇitanetrosau yaḥ sadaivaikakumḍalaḥ /
kiriṭī sragdharo bhāti sāgniḥ śveta ivācalaḥ // ViP_2,5.16 //
nīlavāsā madotsiktaḥ śvetahāropaśobhitaḥ /
sābhragaṅgāpravāhosau kailāsādririvāparaḥ // ViP_2,5.17 //
lāṅgalāsaktahastāgro bibhranmusalamutamam /
upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā // ViP_2,5.18 //
kalpānte yasya vaktrebhyo viṣānalaśikhojjvalaḥ /
saṃkarṣaṇātmako rūdro niṣkramyātti jagattrayam // ViP_2,5.19 //
sa bibhracchekharībhūtamaśeṣaṃ kṣitimaṇḍalam /
āste pātālamūlasthaḥ śeṣo 'śeṣasurārcitaḥ // ViP_2,5.20 //
tasya vīryaṃ prabhāvaś ca svarūpaṃ rūpameva ca /
na hi varṇayituṃ śakyaṃ jñātuṃ ca tridaśair api // ViP_2,5.21 //
yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhārūṇā /
āste kusumamāleva kastadvīryaṃ vadiṣyati // ViP_2,5.22 //
yadā vijṛmbhatenanto madāghūrṇitalocanaḥ /
tadā calati bhūreṣā sābdhitoyā sakānanā // ViP_2,5.23 //
gandharvāpsarasaḥ siddhāḥ kinnaroragacāraṇāḥ /
nāntaṃ guṇānāṃ gacchanti tenānantoyamavyayaḥ // ViP_2,5.24 //
yasya nāgavadhūhastair laṃbitaṃ hari candanam /
muhuḥ śvāsānilāpāstaṃ yāti dikkṣodavāsatām // ViP_2,5.25 //
yamārādhya pūrāṇarṣirgargo jyotīṃṣi tattvataḥ /
jñātavānsakalaṃ caiva nimittapaṭhitaṃ phalam // ViP_2,5.26 //
teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī /
bibharti mālāṃ lokānāṃ sadevāsuramānuṣām // ViP_2,5.27 //
iti śrīviṣṇumahāhurāṇe dvitīraye 'ṃśe pañcamo 'dhyāya (5)


_____________________________________________________________


parāśara uvāca
tataś ca narakā vipra bhuvodhaḥ salilasya ca /
pāpino yeṣu pātyante tāñchṛṇuṣvamahāmune // ViP_2,6.1 //
rauravaḥ sūkaro rodhastālo viśasanas tathā /
mahājvālastaptakumbho lavaṇetha vilohitaḥ // ViP_2,6.2 //
rūdhirāmbho vaitaraṇiḥ krimiśaḥ krimibhojanaḥ /
asipatravanaṃ kṛṣṇo lālābhakṣaś ca dāruṇaḥ // ViP_2,6.3 //
tathā pūyavahaḥ pāpo vahnijvālo hyadhaḥ śirāḥ /
saṃdaṃśaḥ kālasūtraś ca tamaścāvīcireva ca // ViP_2,6.4 //
śvabhojanothāpratiṣṭhaścāpraciś ca tathā paraḥ /
ityevamādayaścānye narakā bhṛśadārūṇāḥ // ViP_2,6.5 //
yamasya viṣaye ghorāḥ śastrāgnibhayadāyinaḥ /
patanti yeṣu puruṣāḥ pāpakarmaratāstu ye // ViP_2,6.6 //
kūṭasākṣī tathāsamyakpakṣapātena yo vadet /
yaścānyadanṛtaṃ vakti sa naro yāti rauravam // ViP_2,6.7 //
bhrūṇahā purahantā ca gaughnaś ca munisattama /
yānti te narakaṃ rodhaṃ yaścocchvāsanirodhakaḥ // ViP_2,6.8 //
surāpo brahmahā hartā suvarṇasya ca sūkare /
prayānti narake yaś ca taiḥ saṃsargamupaiti vai // ViP_2,6.9 //
rājanyavaiśyahantā ca tathaiva gurutalpagaḥ /
taptakuṇḍesvasṛgāmī hanti rājabhaṭāṃś ca yaḥ // ViP_2,6.10 //
sādhvīvikrayakṛdbandhapālaḥ kesarivikrayī /
taptalohe patanty ete yaś ca ca bhaktaṃ parityajet // ViP_2,6.11 //
snuṣāṃ sutāṃ cāpi gatvā mahājvāle nipātyate /
avamantā gurūṇāṃ yo yaścākroṣṭā narādhamaḥ // ViP_2,6.12 //
vedadūṣayitāyaś ca vedavikrayakaś ca yaḥ /
agamyagāmī yaś ca syātte yānti lavaṇaṃ dvija // ViP_2,6.13 //
coro vilohe patati maryādādūṣakas tathā // ViP_2,6.14 //
devadvijapitṛdveṣṭā ratnadvaṣayitā ca yaḥ /
sa yāti krimibhakṣe vai krimiśe ca duriṣṭakṛt // ViP_2,6.15 //
pitṛdevātithīṃs tyaktvā paryaśnāti narādhamaḥ /
lālābhakṣe sa yāty ugre śarakartā ca vedhake // ViP_2,6.16 //
karoti karṇano yaś ca yaś ca khaṅgādikṛnnaraḥ /
prayāntyete viśasane narake bhṛśadaruṇe // ViP_2,6.17 //
asatpratigṛhītā tu narake yātyadhomukhe /
ayājyayājakaścaiva tathā nakṣatrasūcakaḥ // ViP_2,6.18 //
vegī pūyavahe caiko yāti maṣṭānnabhuṅgaraḥ // ViP_2,6.19 //
lākṣāmāsarasānāṃ ca tilānāṃ lavaṇasya ca /
vikretā brahmaṇo yāti tameva narakaṃ dvija // ViP_2,6.20 //
mārjārakukkuṭacchāga śvavarāhavihaṅgamān /
poṣayannarakaṃ yāti tameva dvijasattama // ViP_2,6.21 //
raṅgopajīvī kaivartaḥ kumḍāśī garadas tathā /
sūcī māhiṣakaścaiva parvakārī ca yo dvijaḥ // ViP_2,6.22 //
agāradāhī mitraghnaḥ śākunirgramayājakaḥ /
rudhirāndhe patantyete somaṃ vikrīṇate ca ye // ViP_2,6.23 //
makhahā grāmahantā ca yāti vaitaraṇīṃ naraḥ // ViP_2,6.24 //
retaḥ pātādikartāro maryādābhedino hi ye /
te kṛṣṇe yāntyaśaucāś ca kuhakājīvinaś ca ye // ViP_2,6.25 //
asipatravanaṃ yāti vanacchedī vṛthaiva yaḥ /
aurabhriko mṛgavyādho vahnijvāle patanti vai // ViP_2,6.26 //
yāntyete dvija tatraiva ye cāpākeṣu vahnidāḥ // ViP_2,6.27 //
vratānāṃ lopako yaścasvāśramādvicyutaś ca yaḥ /
sandaṃśayātanāmadhye patatastāvubhāvapi // ViP_2,6.28 //
divā svapne ca skandante ye narā brahmacāriṇaḥ /
putrair adhyāpitā ye ca te patanti śvabhojane // ViP_2,6.29 //
ete cānye ca narakāḥ śataśotha sahasraśaḥ /
yeṣu duṣkṛtakarmāṇaḥ pacyante yātanāgatāḥ // ViP_2,6.30 //
yathaiva pāpānyetāni tathānyāni sahasraśaḥ /
bhujyante tāni puruṣair narakāntaragocaraiḥ // ViP_2,6.31 //
varṇāśramaviruddhaṃ ca karma kurvanti ye narāḥ /
karmaṇā manasā vācā nirayeṣu patanti te // ViP_2,6.32 //
adhaḥ śirobhidṛśyante nārakair divi devatāḥ /
devāścādhomukhānsarvānadhaḥ paśyanti nārakān // ViP_2,6.33 //
sthāvarāḥ krimayobjāś ca pakṣiṇaḥ paśavo narāḥ /
dhārmikāstridaśāstaddhanmokṣiṇaś ca yathākramam // ViP_2,6.34 //
sahasrabhāgaprathamā dvitīyānukramās tathā /
sarve hyete mahābhāgā yāvanmuktisamāśrayāḥ // ViP_2,6.35 //
yāvanto jantavaḥ svarge tāvanto narakaukasaḥ /
pāpakṛdyāti narakaṃ prāyāścittaparāṅmukhaḥ // ViP_2,6.36 //
pāpānāmanurūpāṇi prāyaścittāni yadyathā /
tathā tathaiva saṃsmṛtya proktāni paramarṣibhiḥ // ViP_2,6.37 //
pāpe gurūṇi guruṇi svalpānyalpe ca tadvidaḥ /
prāyaścittāni maitreya jaguḥ svāyaṃbhuvādayaḥ // ViP_2,6.38 //
prāyaścittānyaśeṣāṇi tapaḥkarmatmakāni vai /
yāni teṣāṇaśeṣāṇāṃ kṛṣṇānusmaraṇamparam // ViP_2,6.39 //
kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate /
prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param // ViP_2,6.40 //
prātarniśi tathā sandhyāmadhyāhnādiṣu saṃsmaran /
nārāyaṇamavāpnoti sadyaḥ pāpakṣayannaraḥ /
viṣṇusaṃsmaraṇātkṣīṇasamastakleśasañcayaḥ /
muktiṃ prayāti svargāptistasya vighnonumīyate // ViP_2,6.42 //
vāsudeve mano yasyajapahomārcanādiṣu /
tasyāntarāyo maitreya devendratvādikaṃ phalam // ViP_2,6.43 //
kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam /
kva japo vāsudeveti muktibījamanuttamam // ViP_2,6.44 //
tasmādaharniśaṃ viṣṇu saṃsmaranpuruṣo mune /
na yāti narakaṃ martyaḥ saṃkṣīṇākhilapātakaḥ // ViP_2,6.45 //
manaḥ prītikaraḥ svargo narakastadviparyayaḥ /
narakasvargasaṃjñe vai pāpapuṇye dvijottama // ViP_2,6.46 //
vastvekameva duḥkhāya sukhāyeṣryāgamāya ca /
kopāya ca yatastasmādvastu vastvātmakaṃ kutaḥ // ViP_2,6.47 //
tadeva prītaye bhūtvā punarduḥkhā ya jāyate /
tadeva kopāya yataḥ prasādāya ca jāyate // ViP_2,6.48 //
tasmādduḥkhātmakaṃ nāsti na ca kiñcitsukhātmakam /
manasaḥ parimāmoyaṃ sukhaduḥkhādilakṣamaḥ // ViP_2,6.49 //
jñānameva paraṃ brahma jñānaṃ bandhāya ceṣyate /
jñānatmakamidaṃ viśvaṃ na jñānādvidyate param // ViP_2,6.50 //
vidyāvidyeti maitreya jñānamevopadhāraya // ViP_2,6.51 //
evametanmayākhyātaṃ bhavato maṇḍalaṃ bhuvaḥ /
pātālāni ca sarvāṇi tathāva narakā dvija // ViP_2,6.52 //
samudrāḥ parvatāścaiva dvīpā varṣāṇi nimnagāḥ /
saṃkṣepātsarvamākhyātaṃ kiṃ bhūyaḥ śrotumicchasi // ViP_2,6.53 //
iti śrīviṣṇumahāpurāṇe dvitīye 'ṃśe ṣaṣṭho 'dhyāyaḥ (6)


_____________________________________________________________


maitreya uvāca
kathitaṃ bhūtalaṃ brahmanbhamaitadakhilaṃ tvayā /
bhuvarlokādikāṃl lokāñ chrotumicchāmyahaṃ mune // ViP_2,7.1 //
tathaiva grahasaṃsthānaṃ pramāṇāni yathā tathā /
samācakṣva mahābhāga tanmahyaṃ paripṛcchate // ViP_2,7.2 //
śrīparāśara uvāca
ravicandramasoryāvanmayūkhair avabhāsyate /
sasamudrasaricchailā tāvatī pṛthivī smṛtā // ViP_2,7.3 //
yāvatpramāṇā pṛthivī vistāraparimaṇḍalāt /
nabhastāvanpramāṇaṃ vai vyāsamaṇḍalato dvija // ViP_2,7.4 //
bhūmeryo janalakṣe tu sauraṃ maitreya maṇḍalam /
lakṣāddivākarasyāpi maṇḍalaṃ śaśinaḥ sthitam // ViP_2,7.5 //
pūrṇo śatasahasre tu yojanānāṃ niśākarāt /
nakṣatramaṇḍalaṃ kṛtstramupariṣṭātprakāśate // ViP_2,7.6 //
dve lakṣe cottare brahman budho nakṣatramaṇḍalāt /
tāvatpramāṇabhāge tu budhasyāpyuśanāḥ sthitaḥ // ViP_2,7.7 //
aṅgarakopi śukrasya tatpramāṇe vyavasthitaḥ /
lakṣadvaye tu bhaumasya sthito devapurohitaḥ // ViP_2,7.8 //
saurirbṛhaspateścordhvaṃ dvilakṣe samavasthitaḥ /
saptarṣimaṇḍalaṃ tasmāllakṣamekaṃ dvijottamā // ViP_2,7.9 //
ṛṣibhyastu sahasrāṇāṃ śatādūrdhvaṃ vyavasthitaḥ /
meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ // ViP_2,7.10 //
trailokyametatkathitamutsedhena mahāmune /
ijyāphalasya bhūreṣā ijyā cātra pratiṣṭhitā // ViP_2,7.11 //
dhruvādūrdhvaṃ maharloko yatra te kalpavāsināḥ /
ekayojanakoṭistu yatra te kalpavāsinaḥ // ViP_2,7.12 //
dve koṭī tu jano loko yatra te brahmaṇaḥ sutāḥ /
sanandanādyāḥ prathitā maitreyāmalacetasaḥ // ViP_2,7.13 //
caturgaṇottare cordhvaṃ janalokāttapaḥ sthitaḥ /
vairājā yatra te devāḥ sthitā dāhavivarjitāḥ // ViP_2,7.14 //
ṣaḍguṇenatapolokānsatyaloko virājate /
apunarmārakā yatra brahmaloko hi saṃsmṛtaḥ // ViP_2,7.15 //
pādagamyantu yatkiñcidvastvasti pṛthivīmayam /
sa bhūrlokaḥ samākhyāto vistaro 'sya mayoditaḥ // ViP_2,7.16 //
bhūmimūryāntaraṃ yacca siddhādimunisevitam /
bhuvarlokastu so 'py ukto dvitīyo munisattama // ViP_2,7.17 //
dhruvasūryāntaraṃ yacca niyutāni caturdaśa /
svarlokaḥ so 'pi gadito lokasaṃsthānacintakaiḥ // ViP_2,7.18 //
trailokyamatatkṛtakaṃ maitreya paripaṭhyate /
janastapas tathā satyamiti cākṛtakaṃ trayam // ViP_2,7.19 //
kṛtakākṛtayormadhye maharloka iti smṛtaḥ /
śunyo bhavati kalpānte yotyantaṃ na vinaśyati // ViP_2,7.20 //
ete sapta mayā lokā maitreya kathitāstava /
pātālāni ca saptaiva brahmāṇḍasyaiṣa vistaraḥ // ViP_2,7.21 //
etadaṇḍakaṭāhena tiryak codhvamadhas tathā /
kapitthasya yathā bījaṃ sarvato vai samāvṛtam // ViP_2,7.22 //
daśottareṇa payasā maitreyāṇḍaṃ ca tadvṛtam /
sarvombuparidhānosau vahninā veṣṭito bahiḥ // ViP_2,7.23 //
vahniś ca vāyunā vāyurmaitreya nabhasā vṛtaḥ /
bhūtādinā nabhaḥ so 'pi mahatā pariveṣṭitaḥ /
deśottarāmyaśeṣāṇi maitreyaitāni sapta vai // ViP_2,7.24 //
mahāntaṃ ca samāvṛtya pradhānaṃ samavasthitam /
anantasya na tasyāntaḥ saṃkhyānaṃ cāpi vidyate // ViP_2,7.25 //
tadanantam asaṃkhyāta-pramāṇaṃ cāpi vai yataḥ /
hetubhūtamaśeṣasya prakṛtiḥ sā parā mune // ViP_2,7.26 //
aṇḍānāṃ tu sahasrāṇāṃ sahasrāṇyayutāni ca /
īdṛśānāṃ tathā tatra koṭikoṭiśatāni ca // ViP_2,7.27 //
hāruṇyagniryathā tailaṃ tile tadvatpumānapi /
pradhāne 'vasthito vyāpī cetanātmātmavedanaḥ // ViP_2,7.28 //
pradhānaṃ ca pumāṃścaiva sarvabhūtātmabhūtayā /
viṣṇuśaktyā mahābuddhe vṛtau saṃśrayadharmiṇau // ViP_2,7.29 //
tayoḥ saiva pṛthagbhāvakāraṇaṃ saṃśrayasya ca /
kṣobhakāraṇabhūtā ca sargakāle mahāmate // ViP_2,7.30 //
yathā saktaṃ jale vāto bibharti kaṇikāśatam /
śaktiḥ sāpi tathā viṣṇoḥ pradhānapuruṣātmakam // ViP_2,7.31 //
yathā ca pādayaur mūlaskandhaśākhādisaṃyutaḥ /
ādibījātprabhavati bījānyanyāni vai tataḥ // ViP_2,7.32 //
prabhāvantitatastebhyaḥ sambhavantyapare drumāḥ /
tepi tallakṣaṇadravyakāraṇānugatā mune // ViP_2,7.33 //
evamavyākṛtātpūrvaṃ jāyante mahadādayaḥ /
viśaṃṣāntā statastebhyaḥ saṃbhavantyasurādayaḥ /
tebhyaś ca putrāsteṣāṃ ca putrāṇāmapare sutāḥ // ViP_2,7.34 //
bījādvṛkṣapraroheṇa yathā nāpacayastaroḥ /
bhūtānāṃ bhūtasargeṇa naivāstyapacayas tathā // ViP_2,7.35 //
sannidhānādyathākāśakālādyāḥ kāraṇaṃ taroḥ /
tathaivāpariṇāmeva viśvasya bhagavānhariḥ // ViP_2,7.36 //
vrīhibīje yathā mūlaṃ nālaṃ patrāṅkurau tathā /
kāṇḍakoṣastu puṣpaṃ ca kṣīraṃ tadvacca taṇjulāḥ // ViP_2,7.37 //
tuṣāḥ kaṇāś ca santo vai yāntyāvirbhāvamātmanaḥ /
prarohahetusāmagryamāsādya munisattama // ViP_2,7.38 //
tathā karmasvanekeṣu devādyāḥ samavasthitāḥ /
viṣṇuśaktiṃ samāsādya prarohamupayānti vai // ViP_2,7.39 //
sa ca viṣṇuḥ paraṃ brahma yataḥ sarvamidaṃ jagat /
jagacca yo yatra cedaṃ yasmiṃś ca layameṣyati // ViP_2,7.40 //
tadbrahma tatparaṃ dhāma sadasatparamaṃ padam /
yasya sarvamabhedena yataścaitaccarācaram // ViP_2,7.41 //
sa eva mūla prakṛtirvyaktarūpī jagacca saḥ /
tasminneva layaṃ sarvaṃ yāti tatra ca tiṣṭhati // ViP_2,7.42 //
kattā kriyāṇāṃ sa ca ijyate kratuḥ sa evatatkarmaphalaṃ ca tasya /
strugādiyatsādhanamapyaśeṣaṃ harerna kiñcivdyatiriktamasti // ViP_2,7.43 //
iti śrīviṣṇumahāpurāṇe dvitīye 'ṃśe saptamo 'dhyāyaḥ (7)


_____________________________________________________________


prāśara uvāca
vyākhyātamaitadbrahmaṇḍasaṃsthānaṃ tava suvrata /
tataḥ pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva mai // ViP_2,8.1 //
yojanānāṃ sahasrāṇi bhāskarasya ratho nava /
īṣādaṇḍastathaivāsya dviguṇo munisattama // ViP_2,8.2 //
sārdhakoṭis tathā sapta niyutānyadhikāni vai /
yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam // ViP_2,8.3 //
trinābhimati pañcāre ṣaṇṇeminyatrayātmake /
saṃvatsaramaye kṛtstraṃ kālacakraṃ pratiṣṭhitam // ViP_2,8.4 //
hayāś ca saptacchadāṃsi teṣāṃ nāmāni me śṛṇu /
gāyatrī ca bṛhatyuṣṇigjagatī triṣṭubheva ca /
anuṣṭuppaṅktirityuktā chandāṃsi harayo raveḥ // ViP_2,8.5 //
catvāriṃśatsahasrāṇi dvitīyo 'kṣo vivasvataḥ /
pañcānyāni tu sārdhāni syandanasya mahāmate // ViP_2,8.6 //
ākṣapramāṇamubhayoḥ pramāṇaṃ tadyugārdhayo /
hrasvokṣastadyugārdhena dhruvādhāro rathasya vai /
dvitīyekṣe tu taccakraṃ sasthitaṃ mānasācale // ViP_2,8.7 //
mānasottaraśailasya pūrvato vāsavī purī /
dakṣiṇe tu yama syānyāpratīcyāṃ varuṇasya ca /
uttareṇa ca somasya tāsāṃ nāmāni me śṛṇu // ViP_2,8.8 //
vasvaukasārā śakrasya yāmyā saṃyamanī tathā /
purī sukhājaleśasya somasya ca vibhāvarī // ViP_2,8.9 //
kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati /
maitreya bhagavānbhānurjyotiṣāṃ cakrasaṃyutaḥ // ViP_2,8.10 //
ahorātravyavasthānakāraṇaṃ bhagavānraviḥ /
devayānaḥ paraḥ panthā yogināṃ kleśasaṃkṣaye // ViP_2,8.11 //
divasasya varirmadhye sarvākālaṃ vyavasthitaḥ /
sarvadvīpeṣu maitreya niśārdhasya ca sanmukhaḥ // ViP_2,8.12 //
udayāstamane caiva sarvakālaṃ tu saṃmukhe /
vidiśāsu tvaśeṣāsu tathā brahman diśāsu ca // ViP_2,8.13 //
yair yatra dṛśyate bhāsvānsa teṣāmudayaḥ smṛtaḥ /
tirobhāvaṃ ca yatraiti tatraivāstamanaṃ raveḥ // ViP_2,8.14 //
naivāstamanamarkasya nodayaḥ sarvadā sataḥ /
udayāstamanākhyaṃ hi darśanādarśanaṃ raveḥ // ViP_2,8.15 //
śakrādīnāṃ pure tiṣṭhan spṛśatyeṣa puratrayam /
vikoṇau dvau vikoṇasthastrīn koṇāndve pure tathā // ViP_2,8.16 //
udito vardhamānābhirāmadhyāhnāttapanraviḥ /
tataḥ paraṃ hrasantībhir gobhir astaṃ niyacchati // ViP_2,8.17 //
udayāstamanābhyāṃ ca smṛte pūrvāpare diśau /
yāvatpurastāttapati tāvatpṛṣṭhe ca pārśvayoḥ // ViP_2,8.18 //
ṛte 'maragirermerorupari brahmaṇaḥ sabhām /
yeye marīcayorkasya prayānti brahmaṇaḥ sabhām /
tete nirastāstadbhāsā pratīpamupayānti vai // ViP_2,8.19 //
tasmāddiśyuttarasyāṃ vai divārātriḥ sadaiva hi /
sarveṣāṃ dvīpavarṣāṇāṃ seruruttarato yataḥ // ViP_2,8.20 //
prabhā vivasvato rātrāvastaṃ gacchati bhāskare /
viśatyagnimato rātrau vahnirdūrātprakāśate // ViP_2,8.21 //
vahnoḥ prabhā tathā bhānurdineṣvāviśati dvija /
atīva vahnisaṃyogādataḥ sūryaḥ prakāśate // ViP_2,8.22 //
tejasī bhāskarāgneye prakāśoṣṇasvarūpiṇī /
parasparānupraveśādāpyāyete divāniśam // ViP_2,8.23 //
dakṣiṇottarabhūmyardha samuttiṣṭhati bhāskare /
āhorātraṃ viśatyambhastamaḥ prākāśyaśīlavat // ViP_2,8.24 //
ātāmrā hi bhavatyāpo divānaktapraveśanāt /
dinaṃ viśati caivāṃbho bhāskarestamupeyuṣi /
tasmācchuklā bhavantyāpo naktamahnaḥ praveśanāt // ViP_2,8.25 //
evaṃ puṣkaramadhyena yadā yāti divākaraḥ /
triṃśadbhāgastu medinyāstadā mauhūrtikī gatiḥ // ViP_2,8.26 //
kulālacakraparyante bhramanneṣa divākaraḥ /
karotyahas tathā rātriṃ vimuñcanmedinīṃ dvijaḥ // ViP_2,8.27 //
ayanasyottarasyādau makaraṃ yāti bhāskaraḥ /
tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija // ViP_2,8.28 //
triṣveteṣvatha bhukteṣu tato vaiṣuvatīṃ gatim /
prayāti savitā kurvannahorātraṃ tataḥ samam // ViP_2,8.29 //
tato rātriḥ kṣayaṃ yāti vardhate 'nudinaṃ dinam // ViP_2,8.30 //
tataś ca mithunasyānte parāṃ kāṣṭhāmupāgataḥ /
rāśiṃ karkaṭakaṃ prāpya kurute dakṣiṇāyanam // ViP_2,8.31 //
kulālacakraparyanto yathāśīghraṃ pravartate /
dakṣiṇaprakrame sūryas tathā śīghraṃ pravartate // ViP_2,8.32 //
ativegitayā kālaṃ vāyuvegabalāccaran /
tasmātprakaṣṭāṃ bhūmiṃ tu kālenālpena gacchati // ViP_2,8.33 //
sūryo dvādaśabhiḥ śaighryān muhūrte dakṣiṇāyane /
trayodaśārdhamṛkṣāṇāmahnā tu carati dvija /
muhūrtais tāvadṛkṣāṇi naktamaṣṭādaśaiś caran // ViP_2,8.34 //
kulālacakramadhyastho yathā mandaṃ prasarpati /
tathodagayane sūryaḥ sarpate mandavikramaḥ // ViP_2,8.35 //
tasmāddīrgheṇa kālena bhūmimalpāṃ tu gaccati /
aṣṭādaśasuhūrtaṃ yaduttarāyaṇapaścimam // ViP_2,8.36 //
aharbhavati taccāpi carate mandavikramaḥ // ViP_2,8.37 //
trayodaśārdhamahnā tu ṛkṣāṇāṃ carate raviḥ /
muhūrtais tāvadṛkṣāṇi rātrau dvādaśabhiścaran // ViP_2,8.38 //
ato mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā /
mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā // ViP_2,8.39 //
kulālacakranābhis tu yathā tatraivavartate /
dhruvas tathā hi maitreya tatraiva parivartate // ViP_2,8.40 //
ubhayoḥ kāṣṭhayormadhye bhramato maṇḍalāni tu /
divā naktaṃ ca sūryasya mandā śīghrāca vai gatiḥ // ViP_2,8.41 //
mandāhni yasminnayane śīghrā naktaṃ tadā gatiḥ /
śīghrā niśi yadā cāsya tadā mandā divā gatiḥ // ViP_2,8.42 //
eka pramāṇamevaiṣa mārgaṃ yāti divākaraḥ /
ahorātreṇa yo bhuṅkte samastā rāśayo dvija // ViP_2,8.43 //
ṣaḍeva rāśīn yo bhuṅkte rātrāvanyāṃś ca ṣaḍdivā // ViP_2,8.44 //
rāśipramāṇajanitā dīrghahrasvātmatā dine /
tathā niśāyāṃ rāśīnāṃ pramāṇair laghudīrghatā // ViP_2,8.45 //
dināderdirghahrasvatvaṃ tadbhogenaiva jāyate /
uttare prakrame śīghrā niśi mandā gatirdivā // ViP_2,8.46 //
dakṣiṇe tvayane caiva viparītāṃ vivasvataḥ // ViP_2,8.47 //
uṣā rātriḥ samākhyātāvyuṣṭiścāpyucyate dinam /
procyate ca tathā saṃdhyā uṣāvyuṣṭyoryadantaram // ViP_2,8.48 //
saṃdhyākāle ca saṃprāpte raudre paramadāruṇe /
mandehā rākṣasā ghorāḥ sūryamicchinti khāditum // ViP_2,8.49 //
prajāpatikṛtaḥ śāpasteṣāṃ maitreya rakṣasām /
akṣayatvaṃ śarīrāṇāṃ maraṇaṃ ca dine dine // ViP_2,8.50 //
tataḥ sūryasya tair yuddhaṃ bhavatyatyantadāruṇam /
tato dvijottamā stoyaṃ saṃkṣipanti mahāmune // ViP_2,8.51 //
oṅkārabrahmasaṃyuktaṃ gāyatryā cābhimantritam /
tena dahyanti te pāpā vajrībhūtena vāriṇā // ViP_2,8.52 //
agnihotre hūyate yā samantrā prathamāhutiḥ /
sūryojyotiḥ sahasrāṃśu samā dīpyati bhāskaraḥ // ViP_2,8.53 //
oṅkāro bhagavānviṣṇustridhāmā vacasāṃ patiḥ /
taduccāraṇataste tu vināśaṃ yānti rākṣasāḥ // ViP_2,8.54 //
vaiṣṇuvoṃśaḥ paraḥ sūryo yontarjyotirasaṃplavam /
abhiyāyaka oṅkārastasya tatprerakaṃ param // ViP_2,8.55 //
tena saṃpreritaṃ jyotir oṃkāreṇātha dīptimat /
dahatyaśeṣarakṣāṃsi mandehākhyānyaghāni vai // ViP_2,8.56 //
tasmānnollaṅghanaṃ kāryaṃ saṃdhyopāsanakarmaṇaḥ /
sa hanti sūryaṃ sandhyāyā nopāstiṃ kurute tu yaḥ // ViP_2,8.57 //
tataḥ prayāti bhagavānbrāhmaṇair abhirakṣitaḥ /
vālakhilyādibhiścaiva jagataḥ pālanodyataḥ // ViP_2,8.58 //
kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayetkalāṃ ca /
triṃśatkalaścaiva bhavenmuhūrtastais triṃśatā rātryahanī samete // ViP_2,8.59 //
hrāsavṛddhī tvaharbhāgordivasānāṃ yathākramam /
sandhyāmuhūrtamātrā vai hrāsavṛddhau samā smṛtā // ViP_2,8.60 //
rekhāprabhṛtyathāditye trimuhūrtagate ravau /
prātaḥ smṛtastataḥ kālo bhāgaścāhnaḥ sa pañcamaḥ // ViP_2,8.61 //
tasmātprātastanātkālāttramuhūrtastu saṅgavaḥ /
madhyāhnastrimuhūrtastu tasmātkālāttu saṅgavāt // ViP_2,8.62 //
tasmānmādhyāhnikātkālādaparāhna iti smṛtaḥ /
traya eva muhūrtāstu kālabhāgaḥ smṛto budhaiḥ // ViP_2,8.63 //
āparāhne vyatīte tu kālaḥ sāyāhna eva ca /
daśapañca muhūrtaṃ vai muhūrtāstraya eva ca // ViP_2,8.64 //
daśapañca muhūrtaṃ vai aharvaiṣuvataṃ smṛtam // ViP_2,8.65 //
vardhate hraseta caivāpyayane dakṣiṇottare /
ahastu grasate rātriṃ rātrirgrasati vāsaram // ViP_2,8.66 //
śaradvasantayormadhye viṣuvaṃ tu vibhāvyate /
tulāmeṣagate bhānau samarātridinaṃ tu tat // ViP_2,8.67 //
karkaṭāvasthite bhānau dakṣiṇāyanamucyate /
uttarāyaṇamapyuktaṃ makarasthe divākare // ViP_2,8.68 //
triṃśanmuhūrtaṃ kathitamahorātraṃ tu yanmayā /
tānipañcadaśa brahman pakṣa ityabhidhīyate // ViP_2,8.69 //
māsaḥ pakṣadvayenokto dvau māsau cārkajāvṛtuḥ /
ṛtutrayaṃ cāpyayanaṃ dve 'yane varṣasaṃjñite // ViP_2,8.70 //
saṃvatsarādayaḥ pañca caturmāsavikalpitāḥ /
niścayaḥ sarvakālsaya yugamityabhidhīyate // ViP_2,8.71 //
saṃvatsarastu prathamo dvitīyaḥ parivatsaraḥ /
idvatsarastṛtīyastu caturthaścānuvatsaraḥ /
vatsaraḥ pañcamaścātra kāloyaṃ yugasaṃjñitaḥ // ViP_2,8.72 //
yaḥ śvetasyottaraḥ śailaḥ śṛṅgavāniti viśrutaḥ /
trīṇi tasya tu śṛṅgāṇi mairayaṃ śṛṅgavān smṛtaḥ // ViP_2,8.73 //
dakṣiṇaṃ cottaraṃ caiva madhyaṃ vaiṣuvataṃ tathā /
śaradvasaṃtayormadhye tadbhānuḥ pratipadyate /
meṣādau ca tulādau ca maitreya viṣuvaṃ smṛtam // ViP_2,8.74 //
tadā tulyamahorātraṃ karoti timirāpahaḥ /
daśapañca muhūrtaṃ vai tad etad ubhayaṃ smṛtam // ViP_2,8.75 //
prathame kṛttikābhāge yadā bhāsvāṃstadā śaśī /
viśākhānāṃ caturthe 'ṃśe mune tiṣṭhatyasaṃśayam // ViP_2,8.76 //
viśākhānāṃ yadā sūryaścaratyaṃśaṃ tṛtīyakam /
tadā candraṃ vijānīyātkṛttikāśirasi sthitam // ViP_2,8.77 //
tadaiva viṣuvākhyo 'yaṃ kālaḥ puṇyo 'bhidhīyate /
tadā dānādi deyāni devebhyaḥ prayatātmabhiḥ // ViP_2,8.78 //
brahmaṇebhyaḥ pitṛbhyaś ca mukhametattu dānājam /
dattadānastu viṣuve kṛtakṛtyobhijāyate // ViP_2,8.79 //
ahorātrārdhamāsā tu kalāḥ kāṣṭhāḥ kṣaṇās tathā /
paurṇamāsī tathā jñeyā amāvāsyā tathaiva ca /
sinīvālī kuhūścaiva ekā cānumatis tathā // ViP_2,8.80 //
tapastapasyai madhumādhavau ca śukraḥ śuciścāyanamuttaraṃ syāt /
nabhonabhasyau ca iṣastathorjaḥsahaḥ sahasyāviti dakṣiṇaṃ tat // ViP_2,8.81 //
lokā lokaś ca yaḥ śailaḥ prāg ukto bhavato mayā /
lokapālāstu catvārastatra tiṣṭhanti suvratāḥ // ViP_2,8.82 //
sudhāmā śaṅkhapāccaiva kardamasyātmajau dvija /
hiraṇyaromā caivānyaścaturthaḥ kekumānapi // ViP_2,8.83 //
nirdhandvā nirabhīmānā nistandrā niṣparigrahāḥ /
lokapālāḥ sthitā hyete lokā loke caturdiśam // ViP_2,8.84 //
uttaraṃ padagastyasya ajavīthyāś ca dakṣiṇam /
pitṛyānaḥ sa vai panthā vaiśvānarapathādbāhiḥ // ViP_2,8.85 //
tatrāsate mahātmāna ṛṣayo ye 'gnihotriṇaḥ /
bhūtāraṃbhakṛtaṃ brahma śaṃsanto ṛtvigudyatāḥ /
prārabhante tu ye lokāsteṣāṃ panthāḥ sa dakṣiṇaḥ // ViP_2,8.86 //
calitaṃ te punarbrahma sthāpayanti yugeyuge /
santatyā tapasā caiva maryādābhiḥ śrutena ca // ViP_2,8.87 //
jāyamānāstu pūrve ca paścimānāṃ gṛheṣu vai /
paścimāścaiva pūrveṣāṃ jāyante vidhaneṣviha // ViP_2,8.88 //
evamāvartamānāste tiṣṭhanti niyatavratāḥ /
saviturdakṣiṇaṃ mārgaṃ śritā hyacandratārakam // ViP_2,8.89 //
nāgāvīthyuttaraṃ yacca saptarṣibhyaś ca dakṣiṇam /
uttaraḥ savituḥ panthā devayānaś ca sa smṛtaḥ // ViP_2,8.90 //
tatra te vāsinaḥ siddhāvimalā brahmacāriṇaḥ /
santatiṃ te jugupsaṃti tasmānmṛtyurjitaś ca taiḥ // ViP_2,8.91 //
aṣṭāśītisahasrāṇi munīnāmūrdhvareta sām /
udakpanthanamaryamṇaḥ sthitā hyābhūtasaṃplavam // ViP_2,8.92 //
te seprayogāllobhasya maithunasya ca varjanāt /
icchādveṣāpravṛttyā ca bhūtārambhavi varjanāt // ViP_2,8.93 //
punaś ca kāmāsaṃyogācchabdāderdeṣadarśanāt /
ityebhiḥ kāraṇaiḥ śuddhāstemṛtatvaṃ hi bhejire // ViP_2,8.94 //
ābhūtasaṃplavaṃ sthānamamṛtatvaṃ vibhāvyate /
trailokyasthitikāloyamapunarmāra ucyate // ViP_2,8.95 //
brahmahatyāśvamedhābhyāṃ pāpapuṇyakṛto vidhiḥ /
ābhūtasaṃplavāntantu phalamuktaṃ tayordvija // ViP_2,8.96 //
yāvanmātre pradeśe tu maitreyāvasthito dhruvaḥ /
kṣayamāyāti tāvattu bhūmerābhūtasaṃplavāt // ViP_2,8.97 //
ūrdhvottaramṛṣibhyastu dhruvo yatra vyavasthitaḥ /
etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsuram // ViP_2,8.98 //
nirdhūtadoṣapaṅkānāṃ yatīnāṃ saṃyatātmanām /
sthānaṃ tatparamaṃ vipra puṇyapāpaparikṣaye // ViP_2,8.99 //
apuṇyapuṇyoparame kṣīṇāśeṣāptihetavaḥ /
yatra gatvā na śocanti tadviṣṇoḥ parapaṃ padam // ViP_2,8.100 //
dharmadhruvādyāstiṣṭhanti yatra te lokasākṣiṇaḥ /
tatsārṣṭyotpannayogardhistadviṣṇoḥ paramaṃpadam // ViP_2,8.101 //
yatrotametatprotaṃ ca yadbhūtaṃ sacarācaram /
bhavyaṃ ya viśvaṃ maitreya tadviṣṇoḥ paramaṃ padam // ViP_2,8.102 //
divīva cakṣurātataṃyogināṃ tanmayātmanām /
vivekajñānadṛṣṭaṃ ca tadviṣṇoḥ paramaṃ padam // ViP_2,8.103 //
yasminpratiṣṭhito bhāsvānmeḍhībhūtaḥ svayaṃ dhruvaḥ /
dhruve ca sarvajyotīṃṣi jyotiṣvambhomuco dvija // ViP_2,8.104 //
megheṣu saṃgatā vṛṣṭirvṛṣṭeḥ sṛṣṭeś ca poṣaṇam /
āpyāyanaṃ ca sarveṣāṃ devādīnāṃ mahāmune // ViP_2,8.105 //
tataścājyāhutidvārā poṣitāste havirbhujaḥ /
vṛṣṭeḥ kāraṇatāṃ yānti bhūtānāṃ sthitaye punaḥ // ViP_2,8.106 //
evametatpadaṃ viṣṇostṛtīyamamalātmakam /
ādhārabhūtaṃ lokānāṃ trayāṇāṃ vṛṣṭikāraṇam // ViP_2,8.107 //
tataḥ prabhavati brahman sarvapāpaharā sarit /
gaṅgā devāṅganāṅgānāmanulepanapiñjarā // ViP_2,8.108 //
vāmapādāmbujāṅguṣṭha-nakhastrotovinirgatām /
viṣṇorbibhārti yāṃ bhaktyā śirasāharniśaṃ dhruvaḥ // ViP_2,8.109 //
tataḥ saptarṣayo yasyāḥ prāṇāyāmaparā yaṇāḥ /
tiṣṭhanti vīcimālābhiruhyamānajaṭājale // ViP_2,8.110 //
vāryoghaiḥ saṃtatair yasyāḥ plāvitaṃ śaśimaṇḍalam /
bhūyodhikatarāṃ kāntiṃ vahatyetaduha kṣaye // ViP_2,8.111 //
merupṛṣṭe patatyuccair niṣkrāntā śaśimaṇḍalāt /
jagataḥ pāvanārthāya prayāti ca caturdiśam // ViP_2,8.112 //
sītī cālakanandā ca cakṣurbhadrā ca saṃsthitā /
ekaiva yā caturbhedā digbhedagatilakṣaṇā // ViP_2,8.113 //
bhedaṃ cālakanandākhyaṃ yasyāḥ śarvopi dakṣiṇām /
dadhāra śirasā prītya varṣāṇāmadhikaṃ śatam // ViP_2,8.114 //
śambhorjaṭākalāpācca viniṣkrāntāśthiśarkarāḥ /
plāvayitvā divaṃ ninye yā pāpānsagarātmajān // ViP_2,8.115 //
strātasya salile yasyāḥ sadyaḥ pāpaṃ praṇaśyati /
apūrvapuṇyaprāptiś ca sadyo maitreya jāyate // ViP_2,8.116 //
dattāḥ pitṛbhyo yatrāpastanayaiḥ śraddhayānvitaiḥ /
samāśataṃ prayacchanti tṛptiṃ maitreya durlabhām // ViP_2,8.117 //
yasyāmiṣṭvā mahāyajñair yajñeśaṃ puruṣottamam /
dvijabhūpāḥ parāṃ siddhimavāpurdivi ceha ca // ViP_2,8.118 //
snānādvidhūtapāpāś ca yajjalair yatayas tathā /
keśabāsaktamanasaḥ prāptā nirvāṇamuttamam // ViP_2,8.119 //
śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā /
yā pāvayati bhūtāni kīrtitā ca divedine // ViP_2,8.120 //
gagāgaṅgeti yair nāmayojanānā śataṣvapi /
sthitair uccāritaṃ hanti pāpaṃ janmatrayārjitam // ViP_2,8.121 //
yataḥ sā pāvanāyālaṃ trayāṇāṃ jagatāmapi /
samudbhūtā paraṃ tattu tṛtīyaṃ bhagavatpadam // ViP_2,8.122 //
iti śrīviṣṇumahāpurāṇe dvitīye 'ṃśe 'ṣṭamo 'dhyāyaḥ (8)


_____________________________________________________________


śrīpāraśara uvāca
tārāmayaṃ bhagavataḥ śiśumārākṛti prabhoḥ /
divi rūpaṃ harer yattu tasya pucche sthito dhruvaḥ // ViP_2,9.1 //
saiṣa bhraman bhrāmayati candrādityādikān grahān /
bhramantamanu taṃ yānti nakṣatrāṇi ca cakravat // ViP_2,9.2 //
sūryācandramasau tārā nakṣatrāmi grahaiḥ saha /
vātānīkamayair bandhair dhruve baddhāni tāni vai // ViP_2,9.3 //
śiśumārākṛti proktaṃ yadrūpaṃ jyotiṣāṃ divi /
nārāyaṇo 'yanaṃ dhāmnāṃ tasyādhāraḥ svayaṃ hṛdi // ViP_2,9.4 //
uttānapādaputrastu tamārādhya jagatpatim /
sa tārā śiśumārasya dhruvaḥ pucche vyavasthitaḥ // ViP_2,9.5 //
ādhāraḥ śiśumārasya sarvādhyakṣo janārdanaḥ /
dhruvasya śiśumārastu dhruve bhānurvyavasthitaḥ // ViP_2,9.6 //
tadādhāraṃ jagaccedaṃ sadevāsuramānuṣam // ViP_2,9.7 //
yena vipravidhānena tanmamaikamanāḥ śṛṇu /
vivasvānaṣṭabhir māsair ādāyāpo rasātmikāḥ /
varṣatyambutataścānnamannādapyakhilaṃ jagat // ViP_2,9.8 //
vivasvānaṃśubhis tīkṣṇair ādāya jagato jatam /
somaṃ puṣmātyathenduś ca vāyunāḍīmayair divi /
nālair vikṣipate 'bhreṣu dhūmāgnyanilamūrtiṣu // ViP_2,9.9 //
na bhraśyanti yatastebhyo jalānyabhrāṇi tānyataḥ /
abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ /
saṃskāraṃ kāṃlajanitaṃ maitreyāsādya nirmalāḥ // ViP_2,9.10 //
saritsamudrabhomāstu tathāpaḥ prāṇisambhavāḥ /
catuṣprakārā bhagavānādatte savitā mune // ViP_2,9.11 //
ākāśagaṅgāsalilaṃ tathādāyagabhastimān /
anabhragatamevorvyāṃ sadyaḥ kṣipati raśmibhiḥ // ViP_2,9.12 //
tasya saṃsparśanirdhūtapāpapaṅko dvijottama /
na yāti narakaṃ martyo divyaṃ snānaṃ hi tatsmṛtam // ViP_2,9.13 //
dṛṣṭasūryaṃ hi yadvāri patatyabhrair vinā divaḥ /
ākāśagaṅgāsalilaṃ tadgobhiḥ kṣipyate raveḥ // ViP_2,9.14 //
kṛttikādiṣu ṛkṣeṣu viṣameṣu ca yaddivaḥ /
dṛṣṭārkapatitaṃ jñeyaṃ tadgāṅgaṃ diggajojjhitam // ViP_2,9.15 //
yugmarkṣeṣu ca yattoyaṃ patatyarkojjhitaṃ divaḥ /
tatsūryaraśmibhiḥ sarvaṃ samādāya nirasyate // ViP_2,9.16 //
ubhayaṃ puṇyamatyarthaṃ nṛṇāṃ pāpabhayāpaham /
ākāśagaṅgāsalilaṃ divyaṃ snānaṃ mahāmune // ViP_2,9.17 //
yattu maighaiḥ samutsṛṣṭaṃ vāri tatprāṇināṃ dvija /
puṣṇātyauṣadhayaḥ sarvā jīvanāyāmṛtaṃ hi tat // ViP_2,9.18 //
tena vṛddhiṃ parāṃ nītaḥ sakalaścauṣadhīgaṇaḥ /
sādhakaḥ phalapākantaḥ prajānāṃ dvija jāyate // ViP_2,9.19 //
tena yajñānyathāproktānmānavāḥ śāstracakṣuṣaḥ /
kurvantyaharahastaiś ca devānāpyāyayantite // ViP_2,9.20 //
evaṃ yajñāś ca vedāś ca varṇāś ca dvijapūrvakāḥ /
sarve devanikāyāś ca sarve bhūtagaṇāś ca ye // ViP_2,9.21 //
vṛṣṭyā dhṛtamidaṃ sarvamannaṃ niṣpādyate yayā /
sāpi niṣpādyate vṛṣṭiḥ savitrā munisattama // ViP_2,9.22 //
ādhārabhūtaḥ saviturdhruvo munivarottama /
dhruvasya śiśupāro 'sau so 'pi nārāyaṇātmakaḥ // ViP_2,9.23 //
hṛdi nārāyaṇastasya śiśumārasyaṃ saṃsthitaḥ /
bibhartā sarvabhūtānāmādibhūtaḥ sanātanaḥ // ViP_2,9.24 //
iti śrīviṣṇumahāpurāṇe dvitīye 'ṃśe navamo 'dhyāyaḥ (9)


_____________________________________________________________


śrīparāśara uvāca
tryaśītimaṇḍalaśataṃ kāṣṭhayorantaraṃ dvayoḥ /
ārohaṇāvarohābhyāṃ bhānorabdena yā gatiḥ // ViP_2,10.1 //
sa rathodhiṣṭhito devair ādityai ṛṣibhis tathā /
gandharvair apsarobhiś ca grāmaṇīsarparākṣasaiḥ // ViP_2,10.2 //
dhātā kratusthalā caiva pulastyo bāsukis tathā /
rathabhṛdgrāmaṇīrhetistumburuścaiva saptamaḥ // ViP_2,10.3 //
ete vasanti vai caitre madhumāse sadaiva hi /
maitreya syandane bhānoḥ saptamāsādhikāriṇaḥ // ViP_2,10.4 //
aryamā pulahaścaiva rathaujāḥ puñcikasthalā /
prahetiḥ kacchavīraśva nāradaś ca rathe raveḥ // ViP_2,10.5 //
mādhave nivasantyete śucisaṃjñe nibodha me // ViP_2,10.6 //
mitrotristakṣako rakṣaḥ pauruṣeyotha menakā /
hāhā rathasvanaścaiva maitreyaite vasanti vai // ViP_2,10.7 //
varuṇo vasiṣṭho rambhā ca sahajanyā huhūrathaḥ /
rathacitras tathā śukre vasantyāṣāḍhasaṃjñake // ViP_2,10.8 //
indro viśvāvasuḥ srotā elāputrastathāṅgirāḥ /
pramlocā ca na bhasyete saptiścārke vasanti vai // ViP_2,10.9 //
vivasvānugrasenaś ca bhṛgurāpūraṇas tathā /
anumlocā śaṅkhapālo vyāghro bhādrapade tathā // ViP_2,10.10 //
pūṣā ca surucirvāto gautamotha dhanañjayaḥ /
suṣeṇo 'nyo ghṛtācī ca vasantyāśvayuje ravau // ViP_2,10.11 //
viśvāvasurbharadvājaḥ parjanyair āvatau tathā /
viśvācī senajiccāpi kārttike ca vasanti vai // ViP_2,10.12 //
aṃśaḥ kāśyapatārkṣyāstu mahāpadmastathorvaśī /
citrasenas tathā vidyunmārgaśīrṣedhikāriṇaḥ // ViP_2,10.13 //
kraturbhagastatorṇāyuḥ sphūrjaḥ kārkoṭakas tathā /
ariṣṭanemiścaivānyā pūrvācittirvarāpsarāḥ // ViP_2,10.14 //
pauṣamāse vasantyete saptabhāskaramaṇāle /
lokaprakāśanārthāya vigravaryādhikāriṇaḥ // ViP_2,10.15 //
tvaṣṭātha jamadagniś ca kambalobha tilottamā /
brahmopetotha ṛtajiddhṛtarāṣṭrotha saptamaḥ // ViP_2,10.16 //
māghamāse vasanttyete sapta maitreya bhāskare /
śrūyatāṃ cāpare sūrye phālgunenivasanti yo // ViP_2,10.17 //
viṣṇuraśvataro rambhā sūryavarcāś ca satyajit /
viśvāmitras tathā rakṣo yajñopeto mahāmune // ViP_2,10.18 //
māseṣveteṣu maitreya vasantyete tu saptakāḥ /
saviturmaṇḍale brahmanviṣṇusaktyupabṛṃhitāḥ // ViP_2,10.19 //
stuvanti munayaḥ sūryaṃ gandharvair gīyate puraḥ /
nṛtyantyapsaraso yānti sūryasyānuniśācarāḥ // ViP_2,10.20 //
vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ // ViP_2,10.21 //
vālakhityāstathaivainaṃ parivārya samāsate // ViP_2,10.22 //
soyaṃ saptagaṇaḥ sūryamaṇḍale munisattama /
himoṣṇavārivṛṣṭīnāṃ hetuḥ svasamayaṃ gataḥ // ViP_2,10.23 //
iti kṣiviṣṇumahāpurāṇe dvitīye 'ṃśe daśamo 'dhyāyaḥ (10)


_____________________________________________________________


maitreya uvāca
yadetadbhagavānāha gaṇaḥ saptavidho raveḥ /
maṇḍale himatāpādeḥ kāraṇaṃ tanmayā śrutam // ViP_2,11.1 //
vyāpāraścāpikathito gandharvoragarakṣasām /
ṛṣīṇāṃ vālakhilyānāṃ tathaivāpsarasāṃ guro // ViP_2,11.2 //
yakṣāṇāṃ ca rathe bhānorviṣṇuśaktidhṛtātmanām /
kiṃ cādityasya yatkarma tannātroktaṃ tvayā mune // ViP_2,11.3 //
yadi saptagaṇo vāri himamuṣṇaṃ ca varṣati /
tatkimatra raveryena vṛṣṭiḥ sūryāditīryate // ViP_2,11.4 //
vivasvānudito madhye yātyastamiti kiṃ janaḥ /
bravītyetatsamaṃ karma yadi saptagaṇasya tat // ViP_2,11.5 //
parāśara uvāca
maitreyaśrūyatāmetadyadbhavānparipṛccati /
yathā saptagaṇopyekaḥ prādhānyenādhiko raviḥ // ViP_2,11.6 //
sarvaśaktiḥ parā viṣṇo ṛgyajuḥsāmasaṃjñitā /
saiṣātrayī tapatyaṃho jagataś ca hinasti yā // ViP_2,11.7 //
saiṣa viṣṇuḥ sthitaḥ sthityāṃ jagataḥ pālanodyataḥ /
ṛgyajuḥ sāmabhūtontaḥ saviturdvijatiṣṭhati // ViP_2,11.8 //
māsimāsi raviryoyastatra tatra hi sā parā /
trayīmayī viṣṇuśaktiravasthānaṃ karoti vai // ViP_2,11.9 //
ṛcastuvantiḥ pūrvāhne madhyāhnetha yajūṃṣi vai /
bṛhadrathantarādīni sāmānyahnaḥ kṣaye ravim // ViP_2,11.10 //
aṅgameṣā trayī viṣṇo ṛgyajuḥ sāmasaṃjñitā /
viṣṇuśaktiravasthānaṃ sadāditye karoti sā // ViP_2,11.11 //
na kevalaṃ raveḥ śaktirvaiṣṇavī sā trayīmayī /
brahmātha puruṣo rudrastrayametattrayīmayam // ViP_2,11.12 //
sargādau ṛṅmayo brahmā sthitau viṣṇuryajurmayaḥ /
rudraḥ sāmamayontāya tasmāttasyāśucirthvaniḥ // ViP_2,11.13 //
evaṃ sā sāttvikī śaktirvaiṣṇavī yā trayīmayī /
ātmasaptagaṇasthaṃ taṃ bhāsvantamadhitiṣṭhati // ViP_2,11.14 //
tayā cādhiṣṭhitaḥ so 'pi jājvalīti svaraśmibhiḥ /
tamaḥ samastajagatāṃ nāśaṃnayati cākhilam // ViP_2,11.15 //
stuvanti cainaṃ munayo gandharvair gīyate puraḥ /
nṛtyantyo 'psaraso yānti tasya cānu niśācarāḥ // ViP_2,11.16 //
vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ /
vālakhilyāstathaivainaṃ parivārya samāsate // ViP_2,11.17 //
nodetā nāstametā ca kadācicchaktirūpadhṛk /
viṣṇurviṣṇoḥ pṛthak tasya gaṇāḥsaptavidho 'pyayam // ViP_2,11.18 //
stambhasthadarpaṇasyeva yo 'yamāsannatāṃ gataḥ /
chāyādarśanasaṃyogaṃ sa taṃ prāpnotyathātmanaḥ // ViP_2,11.19 //
evaṃ sā vaiṣṇavī śaktirnaivāpaiti tato dvija /
māsānumāsaṃ bhāsvantamadhyāste tatra saṃsthitam // ViP_2,11.20 //
pitṛdevamanuṣyādīnsa sadāpyāyayanprabhuḥ /
parivartatyahorātrakāraṇaṃ savitā dvaja // ViP_2,11.21 //
sūryaraśmisuṣumṇāyastarpitastena candramāḥ /
kṛṣṇapakṣemaraiḥ śaśvatpīyate vai sudhāmayaḥ // ViP_2,11.22 //
pītaṃ taṃ dvikalaṃ somaṃ kṛṣṇapakṣakṣaye dvija /
pibanti patarasteṣāṃ bhāskarāttarpamaṃ tathā // ViP_2,11.23 //
ādatte raśmibhir yaṃtu kṣitisaṃsthaṃ rasaṃ raviḥ /
tamutsṛjati bhūtānāṃ puṣṭyarthaṃ sasyavṛddhaye // ViP_2,11.24 //
tena prīṇātyaśeṣāṇi bhūtāni bhagavānraviḥ /
pitṛdevamanuṣyādīnevamāpyāyayatyasau // ViP_2,11.25 //
pakṣatṛptiṃ tu devānāṃ pitṝṇāṃ caiva māsikīm /
śaśvattṛptiṃ ca martyānāṃ maitreyārkaḥ prayacchati // ViP_2,11.26 //
iti śrīviṣṇumahāpurāṇe dvitīyeṃśa ekādaśo 'dhyāyaḥ (11)


_____________________________________________________________


śrīparāśara uvāca
rathastricakraḥ somasya kundābhāstasya vājinaḥ /
vāmadakṣiṇato yuktā daśatena caratyasau // ViP_2,12.1 //
vīthyāśrayāṇi ṛkṣāṇi dhruvādhāreṇa veginā /
hrāsavṛddhikramastasya raśmīnāṃ savituryathā // ViP_2,12.2 //
arkasyeva hi tasyāśvāḥ sakṛdyuktā vahanti te /
kalpamekaṃ muniśreṣṭha vārīgarbhasamudbhavāḥ // ViP_2,12.3 //
kṣīṇaṃ pītaṃ suraiḥ somamāpyāyayati dīptimān /
maitreyaikakalaṃ santaṃ raśminaikena bhāskaraḥ // ViP_2,12.4 //
krameṇa yena pīto 'sau devais tena niśākaram /
āpyāyayatyanudinaṃ bhāskaro vāritaskaraḥ // ViP_2,12.5 //
saṃbhṛtaṃ cārdhamāsena tatsomasthaṃ sudhāmṛtam /
pibandi devā maitreya sudhāhārā yato 'marāḥ // ViP_2,12.6 //
trayāstriṃśatsahasrāṇi trayastriṃśacchatāni ca /
trayastriṃśattathā devāḥ pibanti kṣaṇadākaram // ViP_2,12.7 //
kalādvayāviśiṣṭastu praviṣṭaḥ sūryamaṇḍalam /
amākhyāraśmau vasati amāvāsyā tataḥ smṛtā // ViP_2,12.8 //
apsu tasminnahorātre pūrvam viśati candramāḥ /
tato vīrutsu vasati prayātyarkaṃ tataḥ kramāt // ViP_2,12.9 //
chinatti virudho yastu vīrutsaṃsthe niśākare /
patraṃ vā pātayatyekaṃ brahmahatyāṃ sa vindati // ViP_2,12.10 //
somaṃ pañcadaśe bhāge kiñcicchiṣṭe kalātmake /
apārāhne pitṛgaṇājaghanyaṃ paryupāsate // ViP_2,12.11 //
pibanti dvikalākāraṃ śiṣṭā tasya kalā tu yā /
sudhāmṛtamayī puṇyā tāmindoḥ pitaro mune // ViP_2,12.12 //
niḥsṛtantadamāvāsyāṃ gabhastibhyaḥ sudhāmṛtam /
māsaṃ tṛptimavāpyāgryāṃ pitaraḥ santi nirvṛtāḥ /
saumyā barhiṣadaścaiva agniṣvāttāś ca te tridhā // ViP_2,12.13 //
evaṃ devān site pakṣe kṛṣṇapakṣe tathā pitṝn /
vīrudhaścāmṛtamayaiḥ śītair apparamāṇubhiḥ // ViP_2,12.14 //
vīrudhauṣadhiniṣpattyā manuṣyapaśukīṭakān /
āpyāyayati śītāṃśuḥ prākāśyāhlādanena tu // ViP_2,12.15 //
vāyvagnidravyasaṃbhūto rathaścandrasutasya ca /
piśaṅgais turagair yuktaḥ so 'ṣṭābhir vāyuvegibhiḥ // ViP_2,12.16 //
savarūthaḥ sānukarṣo yukto bhūsaṃbhavair hayaiḥ /
sopāsaṃgapatākastu śukrasyāpi ratho mahān // ViP_2,12.17 //
aṣṭāśvaḥ kāñcanaḥ śrīmānbhaumasyāpi ratho mahān /
padmarāgāruṇair aśvaiḥ saṃyukto vahnisambhavaiḥ // ViP_2,12.18 //
aṣṭābhiḥ pāṇḍurair yukto vājibhiḥ kāñcanorathaḥ /
tasmiṃstiṣṭhati varṣānte rāśaurāśau vṛhaspatiḥ // ViP_2,12.19 //
ākāśasambhavair aśvaiḥ śabalaiḥ syandanaṃ yutam /
tamāruhya śanair yāti mandagāmīśanaiścaraḥ // ViP_2,12.20 //
svarbhānosturagā hyaṣṭau bhṛṅgābhā dhūsaraṃ ratham /
sakṛdyuktāstu maitreya vahantyavirataṃ sadā // ViP_2,12.21 //
ādityānniḥsṛto rāhuḥ somaṃ gacchati parvasu /
ādityameti somācca punaḥ saureṣu parvasu // ViP_2,12.22 //
tathā keturathasyāśvā apyaṣṭau vātaraṃhasaḥ /
palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ // ViP_2,12.23 //
ete mayā grahāṇāṃ vai tavākhyātā rathā nava /
sarve dhruve mahābhāga prabaddhā vāyuraśmibhiḥ // ViP_2,12.24 //
graharkṣatārādhiṣṇyāni dhruve baddhānyaśeṣataḥ /
bhramantyucitacāreṇa maitreyānilaraśmibhiḥ // ViP_2,12.25 //
yāvāntyaścaiva tārāstā tāvanto vātaraśmayaḥ /
sarve dhruve nibaddhāste bhramanto bhrāmayanti tam // ViP_2,12.26 //
tailapīḍā yathā cakraṃ bhramanto bhrāmayanti vai /
tathā bhramanti jyotīṃṣi vātaviddhāni sarvaśaḥ // ViP_2,12.27 //
alātacakravadyānti vātacakreritāni tu /
yasmajyotīṃṣi vahati pravahastena sa smṛtaḥ // ViP_2,12.28 //
śiśumārastu yaḥ proktaḥ sa dhruvo yatra tiṣṭhati /
sanniveśaṃ ca tasyāpi śṛṇuṣva munisattama // ViP_2,12.29 //
yadahnā kurute pāpaṃ taṃ dṛṣṭvā niśi mucyate /
yāvantyaścaiva tārāstāḥ śiśumārāśritā divi /
tāvantyeva tu varṣāṇi jīvatyabhyadhikānica // ViP_2,12.30 //
uttānapādastasyādho vijñeyo hyuttaro hanuḥ /
yajño 'dharaś ca vijñeyo dharmo mūrdhānamāśritaḥ // ViP_2,12.31 //
hṛdi nārāyaṇaścāste aśvinau pūrvapādayoḥ /
varuṇaścāryamā caiva paścime tasya sakthinī // ViP_2,12.32 //
śiśraḥ saṃvatsarastasya mitro 'pānaṃ samāśritaḥ // ViP_2,12.33 //
pucchegniś ca mahendraś ca kasyapotha tato dhruvaḥ /
tārakā śiśumārasya nāstameti catuṣṭayam // ViP_2,12.34 //
ityeṣa sanniveśo 'yaṃ pṛthivyā jyotiṣāṃ tathā /
dvīpānāmudadhīnāṃ ca parvatānāṃ ca kīrtitaḥ // ViP_2,12.35 //
varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai /
teṣāṃ svarūpamākhyātaṃ saṃkṣepaḥ śruyatāṃ punaḥ // ViP_2,12.36 //
yadambu vaiṣṇavaḥ kāyastato vipra vasundharā /
padmākārā samudbhūtā parvatābdhyādisaṃyutā // ViP_2,12.37 //
jyotīṣi viṣṇurbhuvanāni viṣṇurvanāni viṣṇurgirayo diśaś ca /
nadyaḥ samudrāś ca sa eva sarvaṃ yadasti yannāsti ca vipravarya // ViP_2,12.38 //
jñānasvarūpo bhagavānyatosā vaśeṣamūrtirna tu vastubhūtaḥ /
tato hi śailabdhidharādibhedāñjānīhi vijñānavijṛmbhitāni // ViP_2,12.39 //
yadā tu śuddhaṃ nijarūpi sarvaṃ karmakṣaye jñānamapāstadoṣam /
tadā hi saṃkalpataroḥ phalāni bhavanti no vastuṣu vastubhedāḥ // ViP_2,12.40 //
vastvasti kiṃ kutrācidādimadhyaparyantahīnaṃ satataikarūpam /
yaccānyathātvaṃ dvija yāti bhūyo na tattathā tatra kuto hi tattvam // ViP_2,12.41 //
mahī ghaṭatvaṃ ghaṭataḥ kapālikā kapālikācūrṇarajastato 'ṇuḥ /
janaiḥ svakarmastimitātmaniścayair ālakṣyate brūhi kimatra vastu // ViP_2,12.42 //
tasmān na vijñānam ṛte 'sti kiṃcit kvacit kadācid dvija vastujātam /
vijñānam ekaṃ nijakarmabhedavibhinnacitter bahudhābhyupetam // ViP_2,12.43 //
jñānaṃ viśuddhaṃ vimalaṃ viśo kamaśeṣalobhādinirastasaṅgam /
ekaṃ sadaikaṃ paramaḥ sa vāsudevo na yato 'nyadasti // ViP_2,12.44 //
sadbhāva evaṃ bhavato mayokto jñānaṃ yathā satyamastayatyamanyat /
etattu yatsaṃvyavahārabhūtaṃ tatrāpi coktaṃ bhuvanāśritaṃ te // ViP_2,12.45 //
yajñaḥ paśurvahniraśeṣaṛtviksomaḥ surāḥ svargamayaś ca kāmaḥ /
ityādikarmāśritamārgadṛṣṭaṃ bhūrādibhogāś ca phalāni teṣām // ViP_2,12.46 //
yaccaitadbhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi tatra karmavaśyaḥ /
jñātvaivaṃ dhruvamacalaṃ sadaikarūpaṃ tatkuryādviśati hi yena vāsudevam // ViP_2,12.47 //
iti śrīviṣṇumahāpurāṇe dvitīye 'ṃśe dvādaśo 'dhyāyaḥ (12)


_____________________________________________________________


maitreya uvāca
bhagavansamyagākhyātaṃ yatpṛṣṭosi mayā kila /
bhūsamudrādisaritāṃ saṃsthānaṃ grahasaṃ sthitiḥ // ViP_2,13.1 //
viṣṇvādhāraṃ yathā caitattrailokyaṃ samavasthitam /
paramārthastu te prokto yathājñānaṃ pradhānataḥ // ViP_2,13.2 //
yattvetadbhagavānāha bharatasya mahīpateḥ /
śrotumicchami caritaṃ tanmamākhyātumarhasi // ViP_2,13.3 //
bharataḥ sa mahīpālaḥ sālagrāme 'vasatkila /
yogayuktaḥ samādhāya vāsudeve sadā manaḥ // ViP_2,13.4 //
puṇyedeśaprabhāvena dhyāyataś ca sadā harim /
kathaṃ tu nābhavanmuktiryadabhūtsa dvijaḥ punaḥ // ViP_2,13.5 //
vipratve ca kṛtaṃ tena yadbhūyaḥ sumahātmanā /
bharatena muniśreṣṭha tatsarvaṃ vaktumarhasi // ViP_2,13.6 //
śrīparāśara uvāca
sālagrāme mahābhāgo bhagavannyastamānasaḥ /
sa uvāsa ciraṃ kālaṃ maitreya pṛtivīpatiḥ // ViP_2,13.7 //
ahiṃsādiṣvaśeṣeṣu guṇeṣu guṇināṃ varaḥ /
avāpa paramāṃ kāṣṭhāṃ manasaścāpi saṃyame // ViP_2,13.8 //
yajñeśācyuta govinda mādhavānanta keśava /
kṛṣṇa viṣṇo hṛṣīkeśa vāsudeva namostu te // ViP_2,13.9 //
iti rājāha bharato harernāmāni kevalam /
nānyajjagāda maitreya kiñcitsvaprāntarepi ca /
etatpadantadarthaṃ ca vinā nānyadacintayat // ViP_2,13.10 //
samitpuṣpakuśādānaṃ cakre devakriyākṛte /
nānyāni cakre karmāṇi niḥsaṅgo yogatāpasaḥ // ViP_2,13.11 //
jagāma sobhiṣekārthamekadā tu mahānadīm /
sasnau tatra tadā cakre snānasyānantarakriyāḥ // ViP_2,13.12 //
athājagāma tattīraṃ jalaṃ pātuṃ pipāsitā /
āsannaprasavā brahmannekaiva hariṇī vanāt // ViP_2,13.13 //
tataḥ samabhavattatra pītaprāye jale tathā /
siṃhasya nādaḥ sumahānsarvaprāṇibhayaṅkaraḥ // ViP_2,13.14 //
tataḥ sā sahasā trāsādāplutā nimnagātaṭam /
atyuccārohaṇenāsyā nadyāṃ garbhaḥ papāta ha // ViP_2,13.15 //
tamūhyamānaṃ vegena vīcimālāpariplutam /
jagrāha sa nṛpo garbhātpatitaṃ mṛgapotakam // ViP_2,13.16 //
garbhapracyutidoṣeṇa prottuṅgākramaṇena ca /
maitreya sāpi hariṇī papāta ca mamāra ca // ViP_2,13.17 //
hariṇīṃ tāṃ vilokyātha vipannāṃ tṛpatāpasaḥ /
mṛgapotaṃ samādāya nijamāśramamāgataḥ // ViP_2,13.18 //
cakārānudinaṃ cāsau mṛgapotasya vai nṛpaḥ /
poṣaṇaṃ puṣyamāṇaś ca sa tena vavṛdhe mune // ViP_2,13.19 //
cacārāśramaparyante tṛṇāni gahaneṣu saḥ /
dvaraṃ gatvā ca śārdulatrāsādabhyāyayau punaḥ // ViP_2,13.20 //
prātargatvātidūraṃ ca sāyamāyātyathāśramam /
punaś ca bharatasyabhūdāśramasyoṭajājire // ViP_2,13.21 //
tasya tasminmṛge dūrasamīpaparivartini /
āsīccetaḥ samāsaktaṃ na yayāvanyato dvija // ViP_2,13.22 //
vimuktarājyatanayaḥ projjhitāśeṣabāndhavaḥ /
mamatvaṃ sa cakāroccais tasminhariṇabālake // ViP_2,13.23 //
kiṃ vṛkair bhakṣito vyaghraiḥ kiṃ siṃhena nipātitaḥ /
cirāyamāṇe niṣkrānte tasyāsīditi mānasam // ViP_2,13.24 //
eṣā vasumatī tasya khurāgrakṣatakarburā // ViP_2,13.25 //
prītaye mama jātosau kva mamaiṇakabālakaḥ /
viṣāmāgroṇa madbāhuṃ kaṇḍūyanaparo hi saḥ /
kṣemeṇābhyāgatoraṇyādapi māṃ sukhayiṣyati // ViP_2,13.26 //
ete lūnaśikhāstasya daśanair acirodgataiḥ /
kuśāḥ kāśā virājante baṭavaḥ sāmāgā iva // ViP_2,13.27 //
itthaṃ ciragate tasminsa cakre mānasaṃ muniḥ /
prītiprasannavadanaḥ pārśvasthe cābhavanmṛge // ViP_2,13.28 //
samādhibhaṅgastasyāsīttanmayatvādṛtātmanaḥ /
santyaktarājyabhogardhisvajanasyāpi bhūpateḥ // ViP_2,13.29 //
capalaṃ capale tasmindūragaṃ dūragāmini /
mṛgapote 'bhavaccittaṃ stairyavattasya bhūpateḥ // ViP_2,13.30 //
kālena gacchatā so 'tha kālaṃ cakre mahīpatiḥ /
piteva sāstraṃ putreṇa mṛgapotena vīkṣitaḥ // ViP_2,13.31 //
mṛgameva tadādrākṣīttyajanprāṇānasāvapi /
tanmayatvena maitreya nānyatkiñcidacintayat // ViP_2,13.32 //
tataś ca tatkālakṛtāṃ bhāvanāṃ prāpya tādṛśīm /
jambūmārge mahāraṇye jāto jātismaromṛgaḥ // ViP_2,13.33 //
jātismaratvadudvignaḥ saṃsārasya dvijottama /
vihāya mātaraṃ bhūyaḥ sālagrāmamupāyayo // ViP_2,13.34 //
śuṣkais tṛṇais tathā parṇaiḥ sa kurvann ātmapoṣaṇam /
mṛgatvahetubhūtasya karmaṇo niṣkṛtiṃ yayau // ViP_2,13.35 //
tatra cotsṛṣṭadeho 'sau jajñe jātismaro dvijaḥ /
sadācāravatāṃśuddhe yogināṃ pravare kule // ViP_2,13.36 //
sarvavijñānasaṃpannaḥ sarvaśāstrarthatattvavit /
apaśyatya ca maitreya ātmānaṃ prakṛteḥ param // ViP_2,13.37 //
ātmano 'dhigatajñāno devādīni mahāmune /
sarvabhūtānyabhedena sa dadarśa tadātmanaḥ // ViP_2,13.38 //
na papāṭha guruproktaṃ kṛtopanayanaḥ śrutim /
na dadarśa ca karmāṇi śāstrāṇi jagṛhe na ca // ViP_2,13.39 //
uktopi bahuśaḥ kiñcijjaḍavākyamabhāṣata /
tadapyasaṃskāraguṇaṃ grāmyavākyoktisaṃśritam // ViP_2,13.40 //
apadhvastavapuḥ so 'pi malināmbaragdvijaḥ /
klinnadantāntaraḥ sarvaiḥ paribhūtaḥ sa nāgaraiḥ // ViP_2,13.41 //
saṃmānanāparāṃ hāniṃ yogardhaḥ kurute yataḥ /
janenāvamato yogī yogasiddhaṃ ca vindati // ViP_2,13.42 //
tasmāccareta vai yogī satāṃ dharmamadūṣayan /
janā yathā vamanyerangaccheyurnaiva saṅgatim // ViP_2,13.43 //
hiraṇyagarbhavacanaṃ vicintyetthaṃ mahāmatiḥ /
ātmānaṃ darśayāmāsa jaḍonmattākṛtiṃ jane // ViP_2,13.44 //
bhukte kulmāṣavāṭyādiśākaṃ vanyaṃ phalaṃ kaṇān /
yadyadāpnoti subahu tadatte kālasaṃyamam // ViP_2,13.45 //
pitaryuparate so 'tha bhrātṛbhrātṛvyabāndhavaiḥ /
kāritaḥ kṣetrakarmādikadannāhārapoṣitaḥ // ViP_2,13.46 //
samākṣapīnāvayavo jaḍakārī ca karmaṇi /
sarvalokopakaraṇaṃ babhūvāhāracetanaḥ // ViP_2,13.47 //
taṃ tādṛśamasaṃskāraṃ viprākṛtiviceṣṭitam /
kṣattāsauvīrarājasya kālyai paśumakalpayat // ViP_2,13.48 //
rātrau taṃ samalaṅkṛtya vaiśasasya vidhānataḥ /
adhiṣṭhitaṃ mahākālī jñātvā yogeśvaraṃ tathā // ViP_2,13.49 //
tataḥ khaṅgaṃ samādāya niśitaṃ niśi sā tathā /
kṣattāraṃ krūrakarmāṇamacchinatkaṇṭhamūlataḥ /
svapārṣadayutā devī papau rudhiramulbaṇam // ViP_2,13.50 //
tataḥsauvīrarājasya prayātasya mahātmanaḥ /
viṣṭakartātha manyeta viṣṭiyogyoyamityapi // ViP_2,13.51 //
taṃ tādṛśaṃ mahātmānaṃ bhasmacchannamivānalam /
kṣattā sauvīrarājasya viṣṭiyogyamamanyata // ViP_2,13.52 //
sa rājā śibikārūḍho gantuṃ kṛtamatirdvija /
babhūvekṣumatītīre kapilarṣer varāśramam // ViP_2,13.53 //
śreyaḥ kimatra saṃsāre duḥkhaprāye nṛṇāmiti /
praṣṭuṃ taṃ mokṣadharmajñaṃ kapilākhyaṃ mahāmunim // ViP_2,13.54 //
uvāha śibikāṃ tasya kṣatturvacanacoditaḥ /
nṛṇāṃ viṣṭigṛhītānāmanyeṣāṃ so 'pi madhyagaḥ // ViP_2,13.55 //
gṛhīto viṣṭinā vipraḥ sarvajñānaikabhājanam /
jātismarosau papāsya kṣayakāma uvāha tām // ViP_2,13.56 //
yayau jaḍamatiḥ sotha mṛgamātrāvalokanam /
kurvanmatimatāṃ śraṣṭhastadanye tvaritaṃ yayuḥ // ViP_2,13.57 //
vilokya nṛpatiḥ sotha viṣamāṃ śibikāgatim /
kimetadityāha samaṃ gamyatāṃ śibikāvahāḥ // ViP_2,13.58 //
punastathaiva śibikaṃ vilokya viṣamāṃ hi saḥ /
nṛpaḥ kimetadityāha bhavadbhir gamyatenyathā // ViP_2,13.59 //
bhūpatervadatastasya śrutvetthaṃbahuśo vacaḥ /
śibikāvāhakāḥ projurayaṃ yātītyasatvaram // ViP_2,13.60 //
rājovāca
kiṃ śrintosyalpamadhvānaṃ tvayoḍhā śibikā mama /
kimāyā sasaho na tvaṃ pīvānasi nirīkṣyase // ViP_2,13.61 //
brāhmaṇa uvāca
nāhaṃ pīvā na caivoḍhā śibikā bhavato mayā /
na śrāntosmi na cāyāso soḍhavyosti mahīpate // ViP_2,13.62 //
rājovāca
pratyakṣaṃ dṛśyase pīvānadyāpi śibikā tvayi /
śramaś ca bhārodvahane bhavatyeva hi dehinām // ViP_2,13.63 //
brahmaṇa uvāca
pratyakṣaṃ bhavatā bhūpa yaddṛṣṭaṃ mama tadvada /
balavānabalaśceti vācyaṃ paścādviśeṣaṇam // ViP_2,13.64 //
tvayoḍhā śibikā ceti tvayyadyāpi ca saṃsthitā /
mithyaitadatra tu bhavāñchṛṇotu vacanaṃ mama // ViP_2,13.65 //
bhūmau pādayugaṃ tvāste jaṅghe pādadvaye sthite /
ūrvorjaṅghādvayāvasthau tadādhāraṃ tathodaram // ViP_2,13.66 //
vakṣasthalaṃ tathā bāhū skandhau codarasaṃsthitau /
skandhāśriteyaṃ śibikā mama bhārotra kiṃ kṛtaḥ // ViP_2,13.67 //
śibikāyāṃ sthitaṃ cedaṃ vapustvadupalakṣitam /
tatra tvamahamapyatra projyate cedamanyathā // ViP_2,13.68 //
ahaṃ tvaṃ ca tathānye ca bhūtair uhyāma parthiva /
guṇapravāhapatito bhūtavargaupi yātyayam // ViP_2,13.69 //
karmavaśyā guṇaścaite sattvādyāḥ pṛthivīpate /
avidyāsaṃcitaṃ karma taccāseṣeṣu jantuṣu // ViP_2,13.70 //
ātmā śuddhokṣaraḥ śānto nirguṇaḥ prakṛteḥ paraḥ /
pravṛddhyapacayau nāsya ekasyākhilajantuṣu // ViP_2,13.71 //
yadā nopacayastasya na caivāpacayo nṛpa /
tadā pīvānasītītthaṃ kayā yuktyā tvayeritam // ViP_2,13.72 //
bhūpādajaṅghākaṭyūrujaṭharādiṣu saṃsthite /
śibikeyaṃ yathā skandhe tathā bhāraḥ samastvayā // ViP_2,13.73 //
tathānyair jantubhir bhūpa śibikoḍhā na kevalam /
śailadrumagṛhotthopi pṛthivī saṃbhavopi vā // ViP_2,13.74 //
yadā puṃsaḥ sṛthagbhāvaḥ prākṛtaiḥ kāraṇernṛpa /
soḍhavyastu tadāyāsaḥ kathaṃ vā nṛpate mayā // ViP_2,13.75 //
yaddravyā śibikā ceyaṃ taddravyo bhūtasaṃgrahaḥ /
bhavato me 'kilasyāsya mamatvenopabṛṃhitaḥ // ViP_2,13.76 //
śrīpāraśara uvāca
evamuktvābhavanmaunī sa vahañchibikāṃ dvija /
so 'pi rājāvatīryovyāṃ tatpādau jagṛhe tvaran // ViP_2,13.77 //
rājovāca
bhobhovisṛjya śibikāṃ prasādaṃ kuru me dvijaḥ /
kathyatāṃ ko bhavānatra jālmarūpadharaḥ sthitaḥ // ViP_2,13.78 //
yo bhavānyannimittaṃ vā yadāgamanakāraṇam /
tatsarvaṃ kathyatāṃ vidvanmahyaṃ śuśrūṣave tvayā // ViP_2,13.79 //
brahmaṇa uvāca
śrūyatāṃ sohamityetadvaktuṃ bhūpa na śakyate /
upabhoganimittaṃ ca sarvatrāgamanakriyā // ViP_2,13.80 //
sukhaduḥkhopabhogau tu tau dehādyupapādakau /
dharmādharmodbhavau bhoktuṃ janturdehādimṛcchati // ViP_2,13.81 //
sarvasyaiva hi bhūpāla jantoḥ sarvatra kāraṇam /
dharmādharmau yataḥ kasmātkāraṇaṃ pṛcchate tvayā // ViP_2,13.82 //
rājovāca
dharmādharmau na sandehaḥsarvakāryeṣu kāraṇam /
upabhoganimittaṃ ca dehāddehāntarāgamaḥ // ViP_2,13.83 //
yastvetadbhavatā proktaṃ sohamityetadātmanaḥ /
vaktuṃ na sakyate śrotuṃ tanmamecchā pravartate // ViP_2,13.84 //
yosti sohamiti brahmankathaṃ vaktuṃ na śakyate /
ātmanyeṣa na doṣāya śabdohamiti yo dvija // ViP_2,13.85 //
brāhmaṇa uvāca
śabdohamiti doṣāya nātmanyeṣa tathaiva tat /
anātmanyātmavijñānaṃ śabdo vā bhrāntilakṣaṇaḥ // ViP_2,13.86 //
jihvā bravītyahamiti dantoṣṭhau tāluke nṛpa /
etenāhaṃ yataḥ sarve vāṅniṣpādanahetavaḥ // ViP_2,13.87 //
kiṃ hetubhir vadatyeṣā vāgevāhamiti svayam /
ataḥ pīvānasītyetad vaktum itthaṃ na yujyate // ViP_2,13.88 //
piṇḍaḥ pṛthagyataḥ puṃsaḥ śiraḥ pāṇyādilakṣaṇaḥ /
tatohamiti kutraitāṃ saṃjñāṃ rājankaromyaham // ViP_2,13.89 //
yadyanyosti paraḥ kopi mattaḥ pārthivasattama /
tadaiṣohamayaṃ cānyo vaktumevamapīṣyate // ViP_2,13.90 //
yadā samastadeheṣu pumāneko vyavasthitaḥ /
tadā hi ko bhavānsohamityetadviphalaṃ vacaḥ // ViP_2,13.91 //
tvaṃ rājā śibikā ceyamime vāhāḥ puraḥ sarāḥ /
ayaṃ ca bhavato loko na sadetannṛpocyate // ViP_2,13.92 //
vṛkṣāddāru tataśceyaṃ śibikā tvadadhiṣṭhitā /
kiṃ vṛkṣasaṃjñā vāsyāḥ syāddārusaṃjñātha vā nṛpa // ViP_2,13.93 //
vṛkṣārūḍho mahārājo nāyaṃ vadati te janaḥ /
na ca dāruṇi sarvastvāṃ bravītiśibikāgatam // ViP_2,13.94 //
śibikādārusaṃghāto racanāsthitisaṃsthitaḥ /
anviṣyatāṃ nṛpaśreṣṭha tadbhede śibikā tvayā // ViP_2,13.95 //
evaṃ chatraśalākānāṃ pṛthagbhāve vimṛśyatām /
kva yātaṃ chatramityetannyāyastvayi tathā mayi // ViP_2,13.96 //
pumāṃstrīgaurajo vājī kuñjaro vihagastaruḥ /
deheṣulokasaṃjñeyaṃ vijñeyā karmahetuṣu // ViP_2,13.97 //
pumānna devo na naro na paśurna ca pādapaḥ /
śarīrākṛtibhedāstu bhūpaite karmayonayaḥ // ViP_2,13.98 //
vastu rājeti yalloke yacca rājabhaṭātmakam /
tathānyacca nṛpetthaṃ tanna satsaṃkalpanāmayam // ViP_2,13.99 //
yattu kālāntereṇāpi nānyāṃ saṃjñāmupaiti vai /
pariṇāmādisaṃbhūtāṃ tadvastu nṛpa tacca kim // ViP_2,13.100 //
tvaṃ rājā sarvalokasya pituḥ putro ripo ripuḥ /
patnyāḥ patiḥ pitā sūnoḥ kiṃ tvaṃ bhūpavadāmyaham // ViP_2,13.101 //
tvaṃ kimetacchiraḥ kiṃ nu grīvā tava tathodaram /
kimu pādādikaṃ tvaṃ vā tavaitatkiṃ mahīpate // ViP_2,13.102 //
samastāvayavebhyastvaṃ pṛthagbhūya vyavasthitaḥ /
ko 'hamityatra nipuṇo bhūtvā cintaya parthiva // ViP_2,13.103 //
evaṃ vyavasthite tattve mayāhamiti bhāṣitum /
pṛthakkaraṇaniṣpādyaṃ śakyate nṛpate katham // ViP_2,13.104 //
iti śrīviṣṇumahāpurāṇe dvitīyeṃse trayodaśo 'dhyāyaḥ (13)


_____________________________________________________________


śrīparāśara uvāca
niśamya tasyeti vacaḥ paramārthasamanvitam /
praśrayāvanato bhūtvā tamāha nṛpatirdvijam // ViP_2,14.1 //
rājovāca
bhagavanyattvayā proktaṃ paramārthamayaṃ vacaḥ /
śrute tasminbhramantīva manaso mama vṛttayaḥ // ViP_2,14.2 //
etadvivekavijñānaṃ yadaśeṣeṣu jantuṣu /
bhavatā darśitaṃ vipratatparaṃ prakṛtermahat // ViP_2,14.3 //
nāhaṃ vahāmi śibikāṃ śivikā na mayi sthitā /
śarīramanyadasmattau yoneyaṃ śibikā dhṛtā // ViP_2,14.4 //
guṇapravṛttyā bhūtānāṃ pravṛttiḥ karmacoditā /
pravartante guṇā hyete kiṃ mameti tvayoditam // ViP_2,14.5 //
etasminparamārthajña mama śrotrapathaṃ gate /
mano vihvalatāmeti paramārthārthitāṃ gatam // ViP_2,14.6 //
pūrvameva mahābhāgaṃ kapilarṣimahaṃ dvija /
praṣṭumabhyudyato gatvā śreyaḥ kiṃ tvatra śaṃsa me // ViP_2,14.7 //
tadantare ca bhavatā yadeta dvākyamīritam /
tenaiva paramārthārthaṃ tvayi cetaḥ pradhāvati // ViP_2,14.8 //
kapilarṣirbāgavataḥ sarvabhūtasya vai dvija /
viṣṇoraṃśo jaganmohanāśāyorvīmupāgataḥ // ViP_2,14.9 //
sa eva bhagavānnūnamasmākaṃ hitakāmyayā /
pratyakṣatāmatra gato yathaitadbhāvatocyate // ViP_2,14.10 //
tanmahyaṃ praṇatāya tvaṃ yacchreyaḥ paramaṃ dvijaḥ /
tadvadākhila vijñānajalavīcyudadhirbhavān // ViP_2,14.11 //
brāhmaṇa uvāca
bhūpa pṛcchasi kiṃ śreyaḥ paramārthaṃ nu pṛcchasi /
śreyāṃsyaparamārthāni aśeṣāṇi ca bhūpate // ViP_2,14.12 //
devatārādhanaṃ kṛtvā dhanasampadamicchati /
putrānicchati rājyaṃ ca śreyastasyaiva tannṛpa // ViP_2,14.13 //
karma yajñātmakaṃ śreyaḥ phalaṃ tatprāptilakṣaṇam /
śreyaḥ pradhānaṃ ca phale tadevānabhisaṃhite // ViP_2,14.14 //
ātmā dhyeyaḥ sadā bhupa yogayuktais tathā param /
śreyastasyaiva saṃyogaḥ śreyo yaḥ paramātmanaḥ // ViP_2,14.15 //
śreyāṃsyevamanekāni śataśoya sahasrasaḥ /
santyatra paramārthastu na tvete śrūyatāṃ ca me // ViP_2,14.16 //
dharmāya tyajyate kintu paramārtho dhanaṃ yadi /
vyayaś ca kriyate kasmāt kāmaprāptyupalakṣaṇaḥ // ViP_2,14.17 //
putraścetparamārthaḥ syātso 'py anyasya nareśvara /
paramārthabhūtaḥ sonyasya paramārtho hi tatpitā // ViP_2,14.18 //
evaṃ na paramārthosti jagatyasmiñcarācare /
paramārtho hi kāryāṇi kāraṇānāmaśeṣataḥ // ViP_2,14.19 //
rājyādiprāptiratroktā paramārthatayā yadi /
paramārthā bhavantyatra na bhavanti ca vai tataḥ // ViP_2,14.20 //
ṛgyajuḥsāmaniṣpādyaṃ yajñakarma mataṃ tava /
paramārthabhūtaṃ tatrāpi śruyatāṃ gadato mama // ViP_2,14.21 //
yattu niṣpādyate kāryaṃ mṛdā kāraṇabhūtayā /
tatkāraṇānugamanāj jñāyate nṛpa mṛṇmayam // ViP_2,14.22 //
evaṃ vināśibhir dravyaiḥ samidājyakuśādibhiḥ /
niṣpādyate kriyā yā tu sā bhavitrī vināśinī // ViP_2,14.23 //
anāśo paramārthaś ca prājñaurabhyupagamyate /
tattu nāśi na sandeho nāśidravyopapāditam // ViP_2,14.24 //
tadevāphaladaṃ karma paramārtho matastava /
muktisādhanabhūtatvātparamārtho na sādhanam // ViP_2,14.25 //
dhyānaṃ caivātmano bhūpu paramārthārthaśabditam /
bhedakāri parebhyastu paramārtho na bhedavān // ViP_2,14.26 //
paramātmātmanoryogaḥ paramārtha itīṣyate /
mithyaitadanyadravyaṃ hi naiti taddravyatāṃ yataḥ // ViP_2,14.27 //
tasmācchreyāṃsyaśeṣāṇi nṛvaitāni na saṃśayaḥ /
paramārthastu bhūpāla saṃkṣepācchrūyatāṃ mama // ViP_2,14.28 //
eko vyāpī samaḥ śuddho nirguṇaḥ prakṛteḥ paraḥ /
janmavṛddhyādirahita ātmā sarvagatovyayaḥ // ViP_2,14.29 //
parajñānamayo sadbhir nāmajātyādibhir vibhuḥ /
na yogavānna yuktobhūnnaiva pārthiva yokṣyate // ViP_2,14.30 //
tasyātmaparadeheṣu satopyekamayaṃ hi yat /
vijñānaṃ paramārtho 'sau dvaitino 'tathyarśinaḥ // ViP_2,14.31 //
veṇurandhraprabhedena bhedaḥ ṣaṅjādisaṃjñitaḥ /
abhedavyāpinovāyostathāsya paramātmanaḥ // ViP_2,14.32 //
ekasvarūpabhedaś ca brāhmakarmāvṛtiprajaḥ /
devādibhede 'padhvasteṃ nāstyevāvaraṇe hi saḥ // ViP_2,14.33 //
iti śrīviṣṇumahāpurāṇe dvitīye 'ṃśe caturdaśo 'dhyāyaḥ (14)
śrīparāśara uvāca


_____________________________________________________________


śrīparāśara uvāca
ityukte mauninaṃ bhūyaścintayānaṃ mahīpatim /
pratyuvācātha viprosāvadvaitāntargatāṃ kathām // ViP_2,15.1 //
brāhmaṇa uvāca
śrūyatāṃ nṛpaśārdūla yadgītamṛbhuṇā purā /
avabodhaṃ janayatā nidāghasya mahātmanaḥ // ViP_2,15.2 //
ṛbhunāmābhavatputro brahmaṇaḥ parameṣṭhinaḥ /
vijñātatattvasadbhāvo nisargādeva bhūpate // ViP_2,15.3 //
tasya śiṣyo nidāghobhūtpulastyatanayaḥ purā /
prādādaśeṣavijñānaṃ sa tasmai parayā mudā // ViP_2,15.4 //
apāptajñānatantrasya na tasyādvaitavāsanā /
sa ṛbhustarkayāmāsa nidāghasya nareśvara // ViP_2,15.5 //
devikāyāstaṭe vīranagaraṃ nāma vai puram /
samṛddamatiramyaṃ ca pulastyena viveśitma // ViP_2,15.6 //
ramyopavanaparyante sa tasminpārthivottama /
nidāgho nāma yogajña ṛbhuśiṣyo 'vasat purā // ViP_2,15.7 //
divye varṣasahasre tu samatītesya tatpuram /
jagāma sa ṛbhuḥ śiṣyaṃ nidāghamavalokakaḥ // ViP_2,15.8 //
sa tasya vaiśvadevānte dvārālokanagocare /
sthitastena gṛhītārghyo nijaveśma praveśitaḥ // ViP_2,15.9 //
prakṣālitāṅghripāṇiṃ ca kṛtā sanaparigrahma /
uvāca sa dvijāśreṣṭho bhujyatāmiti sādaram // ViP_2,15.10 //
ṛbhuruvāca
bho vipravarya bhoktavyaṃ yadannaṃ bhavato guhe /
tatkathyatāṃ kadanneṣu na prītiḥ satataṃ mama // ViP_2,15.11 //
nidāgha uvāca
saktuyāvakavāṭyānāmapūpānāṃ ca me gṛhe /
yadrocate dvijaśreṣṭha tattvaṃ bhukṣva yathecchayā // ViP_2,15.12 //
ṛbhuruvāca
kadannāni dvijautāni mṛṣṭamannaṃ prayaccha me /
saṃyāvapāyasādīni drapsaphāṇitavanti ca // ViP_2,15.13 //
nidāgha uvāca
hehe śālini madgehe yatkiñcidatiśobhanam /
bhakṣyopasādhanaṃ mṛṣṭaṃ tenāsyānnaṃ prasādhaya // ViP_2,15.14 //
brāhmaṇa uvāca
ityuktā tena sā patnīmṛṣṭamannaṃ dvijasya yat /
prasāditavatī tadvai bharturvacanagauravāt // ViP_2,15.15 //
taṃ bhuktavantamicchāto mṛṣṭamannaṃ mahāmunim /
nidādhaḥ prāha bhūpāla praśrayāvanataḥ sthitaḥ // ViP_2,15.16 //
nidāgha uvāca
apite paramā tṛptirutpannā tuṣṭireva ca /
api te mānasaṃsvasthamāhāreṇa kṛtaṃ dvija // ViP_2,15.17 //
kvanivāso bhavānvipra kva ca gantuṃsamudyataḥ /
āgamyate ca bhavatā yatastacca dvijocyatām // ViP_2,15.18 //
ṛmuruvāca
kṣudyasya tasya bhuktenne tṛptirbrāhmaṇa jāyate /
na me kṣunnābhavattṛptiḥ kasmānmāṃ paripṛcchasi // ViP_2,15.19 //
vahninā pārthive dhātau kṣapite kṣutsamudbhavaḥ /
bhavatyambhasi ca kṣīṇe nṛṇāṃ tṛḍapi jāyate // ViP_2,15.20 //
kṣuttuṣṇe dehadharmākhye na mamaite yato dvija /
tataḥ kṣutsambhavābhāvāttṛptirastyeva me sadā // ViP_2,15.21 //
manasaḥ svasthatā tuṣṭiścittadharmāvimau dvija /
cetaso yasya tatpṛccha pumān ebhir na yujyate // ViP_2,15.22 //
kva nivāsastavetyuktaṃ kva gantāsi ca yattvāyā /
kutāścāgamyate tatra tritayepi nibodha meḥ // ViP_2,15.23 //
pumānsarvagato vyāpī ākāśavadayaṃ yataḥ /
kutaḥ kutra kva gantāsītye tadapyarthavatkatham // ViP_2,15.24 //
so 'haṃ gantā na cāgantā naikadeśaniketanaḥ /
tvaṃ cānye ca na ca tvaṃ ca nānye naivāhamapyaham // ViP_2,15.25 //
mṛṣṭaṃ na mṛṣṭamapyeṣā jijñāsā me kṛtā tava /
kiṃ vakṣyasīti tatrāpi śrūyatāṃ dvijasattama // ViP_2,15.26 //
kimasvādvatha vā mṛṣṭaṃ bhuñjatosti dvijottama /
mṛṣṭameva yathā mṛṣṭaṃ tadevodvegakārakam // ViP_2,15.27 //
amṛṣṭaṃ jāyate mṛṣṭaṃ mṛṣṭādudvijate janaḥ /
ādimadhyāvasāneṣu kimannaṃ rucikārakam // ViP_2,15.28 //
mṛṇmayaṃ hi gṛhaṃ yadvan mṛdā liptaṃ sthiraṃ bhavet /
parthivoyaṃ tathā dehaḥ pārthivaiḥ paramāṇubhiḥ // ViP_2,15.29 //
yavagodhūmamudgādi ghṛtaṃ tailaṃ payo dadhi /
guḍaṃphalādīni tathā pārthivāḥ paramāṇavaḥ // ViP_2,15.30 //
tadetadbhavatā jñātvā mṛṣṭāmṛṣṭavicāri yat /
tanmanaḥsamatālambi kāryaṃ sāmyaṃ hi muktaye // ViP_2,15.31 //
brāhmaṇa uvāca
ityākarṇya vacastasya paramārthaśritaṃ nṛpa /
praṇipatya mahābhāgo nidāgho vākyamabravīt // ViP_2,15.32 //
prasīda maddhitārthāya kathyatāṃ yattvamāgataḥ /
naṣṭo mohastavākarṇya vacāṃsyetāni me dvīja // ViP_2,15.33 //
ṛbhuruvāca
ṛmurasmi tavācāryaḥ prajñādānāya te dvija /
ihāga tohaṃ yāsyāmi paramārthastavoditaḥ // ViP_2,15.34 //
evamekamidaṃ viddhi na bhedi sakalaṃ jagat /
vāsudevābhidheyasya svarūpaṃ paramātmanaḥ // ViP_2,15.35 //
brāhmaṇa uvāca
tathatyuktvā nidāghena praṇipātapuraḥsaram /
pūjataḥ parayā bhaktyā icchātaḥ prayayāv ṛbhuḥ // ViP_2,15.36 //
iti śrīviṣṇumahāpurāṇe dvitīye 'ṃśe pañcadaśo 'dhyāyaḥ (15)


_____________________________________________________________


brāhmaṇa uvāca
ṛbhurvarṣasahasre tu samatīte nareśvara /
nidāghajñānadānāya tadeva nagaraṃ yayau // ViP_2,16.1 //
nagarasya bahiḥ sotha nidāghaṃ dadṛśe muniḥ /
mahībalaparīvāre puraṃ viśati pārthive // ViP_2,16.2 //
dūre sthitaṃ mahābhāgaṃ najasaṃmardavarjakam /
kṣutkṣāmakaṇṭhamāyāntamaraṇyātsasamitkuśam // ViP_2,16.3 //
dṛṣṭvā nidāghaṃ sa ṛbhurupagamyābhivādya ca /
uvāca kasmādekānte sthīyate bhavatā dvija // ViP_2,16.4 //
nidāgha uvāca
bho vipra janasaṃmarde mahāneṣa nareśvaraḥ /
pravivikṣuḥ puraṃ ramyaṃ tenātra sthīyate mayā // ViP_2,16.5 //
ṛbhuruvāca
narādhipotra katamaḥ katamaścetarojanaḥ /
kathyatāṃ me dvija śreṣṭha tvamabhijño mato mama // ViP_2,16.6 //
nidāgha uvāca
yoyaṃ gajendramunmattamadriśṛṅgasamucchritam /
adhirūḍho naredro 'yaṃ parilo kastathetaraḥ // ViP_2,16.7 //
ṛbhuruvāca
etau hi gajarājānau yugapaddarśitau mama /
bhavatā na viśeṣeṇa pṛthakcihnopalakṣaṇau // ViP_2,16.8 //
tatkathyatāṃ mahābhāga viśeṣo bhavatānayoḥ /
jñātumicchāmyahaṃ kotra gajaḥ ko vā narādhipaḥ // ViP_2,16.9 //
nidāgha uvāca
gajo yoyamatho brahmannuparyasyaiṣa bhūpatiḥ /
vāhyavā hakasambandhaṃ ko na jānāni vai dvija // ViP_2,16.10 //
ṛbhuruvāca
jānāmyahaṃ yathā brahyaṃs tathā māmavabodhaya /
adhaḥśabdanigadyaṃ hi kiṃ cordhvamabhidhiyate // ViP_2,16.11 //
brāhmaṇa uvāca
ityuktaḥ sahasāruhya nidāghaḥ prāha tamṛbhum /
śrūyatāṃ kathayāmyeṣa yanmāṃ tvaṃ paripṛcchasi // ViP_2,16.12 //
uparyahaṃ yathā rājā tvamadhaḥ kuñjaro yathā /
avabodhāya te brahmandṛṣṭānto darśito mayā // ViP_2,16.13 //
ṛbhuruvāca
tvaṃ rājena dvijaśreṣṭha sthitohaṃ gajavadyadi /
tadetattvaṃ samācakṣva katamastvamahaṃ tathā // ViP_2,16.14 //
brāhmama uvāca
ityuktaḥ satvaraṃ tasya pragṛhya caramābubhau /
nidāghastvāha bhagavānācāryastvamṛbhurdhruvam // ViP_2,16.15 //
nānyasyādvaitasaṃskārasaṃskṛtaṃ mānasaṃ tathā /
yathācāryasya tena tvāṃ manye prāptamahaṃ gurum // ViP_2,16.16 //
ṛburuvāca
tavopadeśadānāya pūrvaśuśruṣaṇādṛtaḥ /
gurusnehādṛbhurnāma nidāgha samupāgataḥ // ViP_2,16.17 //
tadetadupadiṣṭaṃ te saṃkṣepeṇa mahāmate /
paramārthasārabhūtaṃ yad advaitam aśeṣataḥ // ViP_2,16.18 //
brāhma uvāca
evamuktvā yayau vidvānnidāghaṃ sa ṛbhurguruḥ /
nidāghopyupadeśena tenādvaitaparobhavat // ViP_2,16.19 //
sarvabhūtānyabhedena dadṛśe sa tadātmanaḥ /
yathā brahmaparo muktimavāpa paramāṃ dvijaḥ // ViP_2,16.20 //
tathā tvamapi dharmajña tulyotmarīpubāndhavaḥ /
bhava sargagataṃ jānannatmānamavanīpate // ViP_2,16.21 //
sitanīlā dibhedena yathaikaṃ dṛśyate nabhaḥ /
bhrāntadṛṣṭibhir ātmāpi tathaikaḥ sanpṛthakpṛthak // ViP_2,16.22 //
ekaḥ samastaṃ yadihāsti kiñcittadacyuto nāsti paraṃ tatonyat /
so 'haṃ sa ca tvaṃ ca sarvametadātmasvarūpaṃ tyaja bhedamoham // ViP_2,16.23 //
śrīparāśara uvāca
itīritastena sa rājavarstatyāja bhedaṃ paramārthadṛṣṭiḥ /
sa cāpi jātismaraṇāptabodhastatraiva janmanyapavargamāpa // ViP_2,16.24 //
iti bharatanarendrasāravṛttaṃ kathayati yaś ca śṛṇoti bhaktiyuktaḥ /
sa vimalamatireti nātma mohaṃ bhavati ca saṃsaraṇeṇu muktiyogyaḥ // ViP_2,16.25 //
iti śrīviṣṇumadṛdvidṛṣoḍaśo 'dhyāyaḥ (16)

iti śriviṣṇumahāpurāṇe dvitīyoṃśaḥ samāptaḥ



_____________________________________________________________


atha śrīviṣṇumahāpurāṇe viṣṇucittyātmaprakāśākhyaśrīdharīya vyākhyādvayopete tṛtīyoṃśaḥ prārabhyate
śrīmate rāmānujāya namaḥ

maitreya uvāca
kathitā gurūṇāsamyagbhūsamudrādisaṃsthitiḥ /
sūryādināṃ ca saṃsthānaṃ jyotiṣāṃ cātivistarāt // ViP_3,1.1 //
devādīnāṃ tathā sṛṣṭirṛṣīṇāṃ cāpi varṇitā /
cāturvarṇyasya cotpattistiryagyonigatasya ca // ViP_3,1.2 //
dhruvaprahlādacaritaṃ vistarācca tvayoditam /
manvantarāṇyaśeṣāṇi śrotumicchāmyanukramāt // ViP_3,1.3 //
manvantarādhipāṃścaiva śaka3devapurogamān /
bhavatā kathitānetāñchrotumicchāmyahaṃ guro // ViP_3,1.4 //
śrīparāśara uvāca
atītānāgatānīha yāni manvantarāṇi vai /
tānyahaṃ bhavataḥ samyaklathayāmi yathā kramam // ViP_3,1.5 //
svāyaṃbhuvo manuḥ pūrvaṃ paraḥ svārociṣas tathā /
uttamastāmasaścaiva raivataścākṣuṣas tathā // ViP_3,1.6 //
ṣaḍete manavotītāḥsāṃprataṃ tu raveḥsutaḥ /
vaivasvateyaṃ yastvetatmaptamaṃ vartatentaram // ViP_3,1.7 //
svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā /
devāḥ saptarṣayaś caiva yathāvat kathitā mayā // ViP_3,1.8 //
ata ūrdhvaṃ pravakṣyāmi manoḥsvārociṣasya tu /
manvantarādhipānsamyagdevarṣiṃstatsutāṃs tathā // ViP_3,1.9 //
pārāvatāḥ satuṣitā devāḥ svārociṣe 'ntare /
vipaścattatra devendro maitreyāsīnmahābalaḥ // ViP_3,1.10 //
ūrjastaṃbhas tathā prāṇovātortha pṛṣabhas tathā /
nirayaś ca parīvāṃś ca tatra saptarṣayo 'bhavan // ViP_3,1.11 //
caitrakiṃpuruṣādyāś ca sutāḥsvārociṣasya tu /
dvitīyametadvyākhyātamantaraṃ śṛṇu cottamam // ViP_3,1.12 //
tṛtīyepyantare brahmannuttamo nāma yo manuḥ /
suśāntirnāma devendro maitreyāsītsutāñchṛṇu // ViP_3,1.13 //
sudhāmānas tathā satyā japāścātha pratardanāḥ /
vaśavartiś ca pañcaite gaṇā dvādaśakāḥsmṛtāḥ // ViP_3,1.14 //
vasiṣṭhatanayā hyote sapta saptarṣayobhavan /
ajaḥ paraśudīptādyāstathottamamanoḥsutāḥ // ViP_3,1.15 //
tāmasasyāntare devāḥsupārā harayas tathā /
satyāś ca sudhiyaścaiva saptaviṃśatikā gaṇāḥ // ViP_3,1.16 //
śivirindras tathā cāsīcchatayajñopalakṣamaḥ /
saptarṣa yaś ca ye teṣāṃ teṣāṃ nāmāni me śṛṇu // ViP_3,1.17 //
jyotirdhāmā puthuḥ kātyaścaitrognirdhanakas tathā /
pīvaraścarṣayo hyete sapta tatrāpi cāntare // ViP_3,1.18 //
naraḥ khyātiḥ keturūpo jānujaṅghādayas tathā /
putrāstu tāmasasyāsannājānaḥsumahābalāḥ // ViP_3,1.19 //
pañcame vāpi maitreya raivato nāma nāmataḥ /
manurvibhuś ca tatrendro devāṃścātrāntare śṛṇu // ViP_3,1.20 //
amitābhā bhūtarayā vaikuṇṭhāḥsusamedhasaḥ /
ete devagaṇāstatra caturdaśa caturdaśa // ViP_3,1.21 //
hiraṇyaromā vedāśrirūrdhvabāhustathāvaraḥ /
vedabāhuḥsudhāmā ca parjanyaś ca mahāmuniḥ /
ete saptarṣayo vipra tatrāsanraivatentare // ViP_3,1.22 //
balabandhuś ca saṃbhāvyaḥsatyakādyāś ca tatsutāḥ /
narendrāś ca mahāvīryā babhūvurmunisattama // ViP_3,1.23 //
svārociṣaścauttamaś ca tāmaso raivatas tathā /
priyavratānvayā hyete catvāro manavaḥsmṛtāḥ // ViP_3,1.24 //
viṣṇumārādhya tapasā sa rājarṣiḥ priyavrataḥ /
manvantarādhipānetāllaṃbdhavānātmavaṃśajān // ViP_3,1.25 //
ṣaṣṭhe manvaṃrate cāsīccākṣuṣākhyas tathā manuḥ /
manojavastathaivendro devānapi nibodha me // ViP_3,1.26 //
āpyāḥ prasūtā bhavyāś ca pṛthukāścā divaukasaḥ /
mahānubhāvā lakhāś ca pañcaite hyaṣṭakā gaṇāḥ // ViP_3,1.27 //
sumedhā virajāścaiva haviṣmānuttamo madhuḥ /
atināmā sahiṣṇuś ca saptāsanniti carṣayaḥ // ViP_3,1.28 //
ūruḥ pūruḥ śatadhyumnapramukhāḥ sumahābalāḥ /
cākṣuṣasya manoḥ putrāḥ pṛthivīpatayo 'bhavan // ViP_3,1.29 //
vivasvataḥsuto vipra śrāddhadevo mahādyutiḥ /
manuḥsaṃvartate dhīmān sāṃprataṃ saptamentare // ViP_3,1.30 //
ādityavasurudrādyā devāścātra mahāmune /
purandarastathaivātra maitreya tridaśeśvaraḥ // ViP_3,1.31 //
vaśiṣṭhaḥ kāśyapothātrirjamadagniḥsagautamaḥ /
viśvāmitrabharadvājau sapta saptarṣayo 'bhavan // ViP_3,1.32 //
ikṣvākuś ca nṛgaścaiva dhṛṣṭaḥ śaryātireva ca /
nariṣyantaś ca vikhyāto nābhāgoriṣṭa eva ca // ViP_3,1.33 //
karūṣaś ca pṛṣadhraś ca sumahāṃllokaviśrutaḥ /
manorvaivasvatasyaite nava putrāḥ sudhārmikāḥ // ViP_3,1.34 //
viṣṇuśaktiranaupamyā sattvodriktā sthitau sthitā /
manvantareṣvaśeṣeṣu devatvenādhitiṣṭhati // ViP_3,1.35 //
aṃśena tasyā jajñe 'sau yajñaḥsvāyaṃbhuventare /
ākūtyāṃ mānaso deva utpannaḥ prathamentare // ViP_3,1.36 //
tataḥ punaḥ sa vai devaḥ prāpte svārociṣentare /
tuṣitāyāṃ samutpanno hyājiṣastuṣitaiḥ saha // ViP_3,1.37 //
auttamapyantare devastuṣitastu punaḥsa vai /
satyāyāmabhavatsatyaḥ satyaiḥ saha surottamaiḥ // ViP_3,1.38 //
tāmasasyāntare caiva saṃprāpto punareva hi /
haryāyāṃ haribhiḥ sārdha harireva babhūva ha // ViP_3,1.39 //
raivatepyantare devaḥsaṃbhūtyāṃ mānaso hariḥ /
saṃbhūto raivataiḥ sārdha devair devavaro hariḥ // ViP_3,1.40 //
cākṣuṣe cāntare devo vaikuṇṭhaḥ puruṣottamaḥ /
vikuṇṭhāyāmasau jajñe vaikuṇṭhair daivataiḥ saha // ViP_3,1.41 //
manvantaretra saṃprāpte tathā vaivasvatedvija /
vāmanaḥ kāśyapādviṣṇuradityāṃ saṃbabhūva ha // ViP_3,1.42 //
tribhiḥ kramair imāṃl lokāñ jitvā yena mahātmanā /
purandarāya trailokyaṃ dattaṃ nihatakaṇṭakam // ViP_3,1.43 //
ityetāstanavastasya saptamanvantareṣu vai /
saptasvevābhavanvipra yābhiḥ saṃvardhitāḥ prajāḥ // ViP_3,1.44 //
yasmād viṣṭamidaṃ viśvaṃ yasya śaktyā mahātmanaḥ /
tasmātsa procyate viṣṇurviśordhātoḥ praveśanāt // ViP_3,1.45 //
sarve ca devā manavaḥsamastāḥsaptarṣayo ye manusūnavaś ca /
indraścayo 'yaṃ tridaśeśabhūto viṣṇoraśoṣāstu vibhūtayastāḥ // ViP_3,1.46 //
iti śrīviṣṇumahāpurāṇe tṛtīyāṃśe prathamo 'dhyāyaḥ (1)


_____________________________________________________________


maitreya uvāca
proktānyetāni bhavatā sapta manvantarāṇi vai /
bhaviṣyāṇyapi viprarṣa mamākhyātuṃ tvamarhasi // ViP_3,2.1 //
śrīparāśara uvāca
sūryasya patnī saṃjñābhūttanayā viśvakarmaṇaḥ /
manuryamo yamī caiva tadapatyāni vai mune // ViP_3,2.2 //
asahantī tu sā bhartustejaśchāyāṃ yuyoja vai /
bhartṛśuśrūṣaṇe 'raṇyaṃsvayaṃ ca tapase yayau // ViP_3,2.3 //
saṃjñeyamityathārkaś ca chāyāyāmātmajatrayam /
śanaiścaraṃ manuṃ cānyaṃ tapatīṃ cāpyajājanat // ViP_3,2.4 //
chāyāsaṃjñā dadau śāpaṃ yamāya kupitā yadā /
tadānyeyamasau buddhirityāsīdyamasūryayoḥ // ViP_3,2.5 //
tato vivasvānākhyātāṃ tayaivāraṇyasaṃsthitām /
samādhidṛṣṭyādadṛśe tāmaśvāṃ tapasi sthitām // ViP_3,2.6 //
vājirūpadharaḥ sotha tasyāṃ devāvathāśvinau /
janayāmāsa revantaṃ retasoṃte ca bhāskaraḥ // ViP_3,2.7 //
āninye ca punaḥ saṃjñāṃ svasthānaṃ bhagavān raviḥ /
tejasaḥ śamanaṃ cāsya viśvakarmā cakāra ha // ViP_3,2.8 //
bhramamāropya sūryaṃ tu tasya tejoniśātanam /
kṛtavānaṣṭamaṃ bhāgaṃ sa vyaśātayadavyayam // ViP_3,2.9 //
yattasmādvaiṣṇavaṃ tejasśātitaṃ viśvakarmaṇā /
jājvalyamānamapatattadbhūmau munisattama // ViP_3,2.10 //
tvaṣṭaiva tejasā tena viṣṇoścakramakalpayat /
triśūlaṃ caiva śarvasya śibikāṃ dhanadasya ca // ViP_3,2.11 //
śaktiṃ guhasya devānāmanyeṣāṃ ca yadāyudham /
tatsarvaṃ tejasā tena viśvakarmā vyavardhayat // ViP_3,2.12 //
chāyāsaṃjñāsuto yosau dvitīyaḥ kathito manuḥ /
pūrvajasyāsavarṇosau sāvarṇistena kathyate // ViP_3,2.13 //
tasya manvantaraṃ hyotatsāvarṇikamathāṣṭamam /
tacchṛṇuṣva mahābhāga bhaviṣyatkathayāmi te // ViP_3,2.14 //
sāvarṇistu manuryosau maitreya bhavitā tataḥ /
sutapāścāmitābhāś ca mukhyāścāpi tathā surāḥ // ViP_3,2.15 //
teṣāṃ gaṇāś ca devānāmekaiko viṃśakaḥ smṛtaḥ /
saptarṣinapi vakṣyāmi bhaviṣyānmunisattama // ViP_3,2.16 //
dīptimān gālavo rāmaḥ kṛpo droṇis tathā paraḥ /
matputraś ca tathā vyāsa ṛṣyaśṛṅgaś ca saptamaḥ // ViP_3,2.17 //
viṣṇu prasādādanaghaḥ pātālāntaragocaraḥ /
virocanasutasteṣāṃ balirindro bhaviṣyati // ViP_3,2.18 //
virajāścorvarīvāṃś ca nirmokādyāstathāpare /
sāvarṇestu manoḥ putrā bhaviṣyanti nareśvarāḥ // ViP_3,2.19 //
navamo dakṣasāvarṇirbhaviṣyati mune manuḥ // ViP_3,2.20 //
pārā marīcigarbhāś ca sudharmāṇas tathā tridhā /
bhaviṣyanti tathā devā hyokaiko dvādaśo gaṇaḥ // ViP_3,2.21 //
teṣāmidro mahāvīryo bhaviṣyatyadbhuto dvija // ViP_3,2.22 //
savano dyutimān bhavyo vasurmedhātithis tathā /
jyotiṣmān saptamaḥ satyastatraite ca maharṣayaḥ // ViP_3,2.23 //
dhṛtaketurdīptiketuḥ pañcahastanirāmayau /
pṛthuśravādyāś ca tathā dakṣamāvarṇikātmajāḥ // ViP_3,2.24 //
dasamo brahmasāvarmirbhaviṣyati mune manuḥ /
sūdhāmāno viśuddhāś ca śatasaṃkhyās tathā surāḥ // ViP_3,2.25 //
teṣām indraś ca bhavitā śāntir nāma mahābalaḥ /
saptarṣayo bhaviṣyanti ye tathā tāñchṛṇuṣva ha // ViP_3,2.26 //
haviṣmānsukṛtaḥsatyastapomūrtistathāparaḥ /
nābhāgo 'pratimaujāścasatyaketustathaiva ca // ViP_3,2.27 //
sukṣetraścottamaujāścabhūriṣeṇādayo daśa /
brahmasāvarṇiputrāstu rakṣiṣyanti vasuṃdharām // ViP_3,2.28 //
ekādaśaś ca bhavitā dharmasāvarṇiko manuḥ // ViP_3,2.29 //
vihaṅgamāḥ kāmāgamā nirvāṇā ṛṣayas tathā /
gaṇāstvete tadā mukhyā devānāṃ ca bhaviṣyatām /
aikaikastriṃśakasteṣāṃ gaṇaścendraś ca vai pṛṣā // ViP_3,2.30 //
niḥ svaraścāgnitejāś ca vapuṣmānghaṇirāruṇiḥ /
haviṣmānanaghaścaiva bhāvyāḥ saptarṣayas tathā // ViP_3,2.31 //
sarvatragasśudharmā ca devānīkādayas tathā /
bhaviṣyanti manostasya tanayāḥ pṛtiviśvarāḥ // ViP_3,2.32 //
rudraputrastu sāvarṇirbhavitā dvādaśo manuḥ /
ṛkudhāmā ca tatredro bhavitā śṛṇu me surān // ViP_3,2.33 //
haritā rohitā devās tathā mumanaso dvija /
sukarmāṇaḥ surāpāś ca daśakāḥ pañca vai gaṇāḥ // ViP_3,2.34 //
tapasvī sutapāścaiva tapomūrtistaporatiḥ /
tapodhṛtirdyutiścānyaḥ saptamastu tapodhanaḥ /
saptarṣayastvime tasya putrānapi nibodha me // ViP_3,2.35 //
devavānupadevaś ca devaśreṣṭhādayas tathā /
manostasya mahāvīryā bhaviṣyanti mahānṛpāḥ // ViP_3,2.36 //
trayodaśo rucirnāmā bhaviṣyati mune manaḥ // ViP_3,2.37 //
sutrāmāṇaḥ sukarmāṇaḥ sudharmāṇastathāmarāḥ /
trayastriṃśadvibhedāsta devānāṃ yatra vai gaṇāḥ // ViP_3,2.38 //
divaspatirmahāvīryasteṣāmindrobhiviṣyati // ViP_3,2.39 //
nirmohastattvadarśi ca niṣprakaṃpyo nirutsukaḥ /
dhṛtimānavyayaścānyaḥsaptamaḥsutapā muniḥ /
saptarṣayastvamī tasya putrānapi nibodhe me // ViP_3,2.40 //
citrasenavicitrādyā bhaviṣyanti mahīkṣikaḥ // ViP_3,2.41 //
bhaumaścaturdaśaścātra maitreya bhavitā manaḥ /
śucirindraḥ suragaṇastatra pañca śṛṇuṣva tān // ViP_3,2.42 //
cākṣuṣāś ca pavitrāś ca kaniṣṭhā bhrājikās tathā /
vācavṛddhaś ca vai devāḥsaptarṣīnapi me śṛṇu // ViP_3,2.43 //
agnibāhuḥ śuciḥ śukro māgadhognīdhra eva ca /
yuktas tathā jitaścānyo manuputrānataḥ śṛṇu // ViP_3,2.44 //
ūrugaṃbhīrabuddhyādyā manostasya sutā nṛpāḥ /
kathitā muniśārdula pālayiṣyanti ye mahīm // ViP_3,2.45 //
caturyugānte vedānāṃ jāyate kila viplavaḥ /
pravartayanti tānetya bhuvaṃ saptarṣayo divaḥ // ViP_3,2.46 //
kṛtekṛte smṛter vipra praṇetā jāyate manuḥ /
devā yajñabhujaste tu yāvanmanvantaraṃ tu tat // ViP_3,2.47 //
bhavanti ye manoḥ putrā yāvanmanvaṃrataṃ tu taiḥ /
tadanvayodbhavaiś caiva tāvadbhūḥ parīpālyate // ViP_3,2.48 //
manuḥsaptarṣayo devā bhūpālāś ca manoḥ sutāḥ /
manvantare bhavantyete śakraścaivādhikārimaḥ // ViP_3,2.49 //
caturdaśabhir etais tu gatair manvantarair dvija /
sahasrayugaparyataḥ kalpo niḥśeṣa ucyate // ViP_3,2.50 //
tāvatpramāṇā ca niśā tato bhavati sattama /
brahmarūpadharaḥ śete śeṣāhāvaṃbusaṃplave // ViP_3,2.51 //
trailokyamakhilaṃ grastvā bhagavānādikṛdvibhuḥ /
svamāyāsaṃstito vipra sarvabhūto janārdanaḥ // ViP_3,2.52 //
tataḥ prabuddho bhagavān yathā pūrvaṃ tathā punaḥ /
sṛṣṭiṃ karotyavyayātmā kalpekalpe rajogumaḥ // ViP_3,2.53 //
manavo bhūbhujaḥseṃdrā devāḥsaptarṣayas tathā /
sāttvikoṃśaḥ sthitikaro jagato dvijasattama // ViP_3,2.54 //
caduryugopyasau viṣṇuḥ sthitivyāpāralakṣamaḥ /
yugavyavasthāṃ kurute tathā maitreya tacchṛṇu // ViP_3,2.55 //
kṛte yuge paraṃ jñānaṃ kapilādisvarūpadhṛk /
dadāti sarvabhūtātmā sarvabhūtahite rataḥ // ViP_3,2.56 //
cakravartisvarūpeṇa tretāyāmapi sa prabhūḥ /
duṣṭānāṃ nigraha kurvanparipāti jagattrayam // ViP_3,2.57 //
vedamekaṃ caturbhedaṃ kṛtvā śākhāśatair vibhuḥ /
karoti bahulaṃ bhūyo vedavyāsasvarūpadhṛk // ViP_3,2.58 //
vedāṃstu dvāpare vyasya kalerante punarhariḥ /
kalkisvarūpī durvṛttanmārge sthāpayati prabhuḥ // ViP_3,2.59 //
evametajjagatsarvaṃ śaśvatpāti karoti ca /
hanti cānteṣvanantātmā nāstyasmavdyatireki yat // ViP_3,2.60 //
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvabhūtānmahātmanaḥ /
tadatrānyatra vā vipra sadbhāvaḥ kathitastava // ViP_3,2.61 //
manvantarāṇyaśeṣāṇi kathitāni mayā tavā /
manvantarādhipāṃścaiva kimanyatkathayāmi te // ViP_3,2.62 //
iti śriviṣṇumahāpurāṇe tṛtīyāṃśe dvitīyo 'dhyāyaḥ (2)


_____________________________________________________________


maitreya uvāca
jñātametanmayā tvatto yathā sarvamidaṃ jagat /
viṣṇurviṣṇo viṣṇutaś ca na paraṃ vidyate tataḥ // ViP_3,3.1 //
etattu śrotumicchāmi vyastā vedā mahātmanā /
vedavyāsasvarūpeṇa yathā tena yugeyuge // ViP_3,3.2 //
yasminyasminyuge vyāso yo ya āsīnmahāmune /
tantamācakṣva bhagavañchāśābhedāṃś ca me vada // ViP_3,3.3 //
śrīparāśara uvāca
vedadrumasya maitreya śākhābhedāḥsahasraśaḥ /
na śakto vistarādvaktuṃ sekṣepeṇa śṛṇuṣva tam // ViP_3,3.4 //
dvāparedvāpare viṣṇurvyāsarūpī mahāmune /
vedamekaṃ subahudhā kurute jagato hitaḥ // ViP_3,3.5 //
vīryaṃ tejo balaṃ cālpaṃ manuṣyāṇāmavekṣya ca /
hitāya sarvabhūtānāṃ vedabhedānkaroti saḥ // ViP_3,3.6 //
yayāsau kurute tanvā vedamekaṃ pṛthak prabhuḥ /
vedavyāsābhidhānā tu sā ca mūrtirmadhrudviṣaḥ // ViP_3,3.7 //
yasminmanvaṃrate vyāsā yeye syustānnibodha me /
yathā ca bhedaḥ śākhānāṃ vyāsena kriyate mune // ViP_3,3.8 //
aṣṭaviṃśatikṛtvo vai vedo vyasto saharṣibhiḥ /
vaivasvatentare tasmindvāpareṣu punaḥ punaḥ // ViP_3,3.9 //
vedavyāsā vyatītā ye hyaṣṭarviśati sattama /
caturdhā yaiḥ kṛto vedo dvāpareṣu punaḥ punaḥ // ViP_3,3.10 //
dvāpare prathame vyastaḥsvayaṃ vedaḥ svayaṃbhuvā /
dvitīye dvāpare caiva vedavyāsaḥ prajāpati // ViP_3,3.11 //
tṛtīye cośanā vyāsaścaturthe ca bṛhaspatiḥ /
savitā pañcame vyāsaḥ ṣaṣṭhe mṛtyuḥ smṛtaḥ prabhuḥ // ViP_3,3.12 //
saptame ca tathaivendro vasiṣṭhaścāṣṭame smṛtaḥ /
sārasvataś ca navame tridhāmā daśame smṛtaḥ // ViP_3,3.13 //
ekādaśe tu triśikho bharadvājastataḥ paraḥ /
trayodaśe cāntarikṣo varṇī cāpi caturdaśe // ViP_3,3.14 //
trayyāruṇaḥ pañcadaśe ṣoḍaśe tu dhanañjayaḥ /
kratuñjayaḥ saptadaśe tadūrdhvaṃ ca jayaḥsmṛtaḥ // ViP_3,3.15 //
tato vyāso bharadvājo bharadvājācca gautamaḥ /
gautamāduttaro vyāso haryātmā yobhidhīyate // ViP_3,3.16 //
atha haryātmanonte ca smṛto vājaśravāmuniḥ /
somaśuṣkāyaṇas tasmāt tṛṇabinduriti smṛtaḥ // ViP_3,3.17 //
ṛkṣobhūdbhārgavastasmādvālmīkiryobhidhīyate /
tasmādasmatpitā śaktirvyāsastasmādahaṃ mune // ViP_3,3.18 //
jātukarṇobhavanmattaḥ kṛṣṇadvaipāyanastataḥ /
aṣṭaviṃśatirityete vedavyāsāḥ purātanāḥ // ViP_3,3.19 //
eko vedaścaturdhā tu taiḥ kṛto dvāparādiṣu // ViP_3,3.20 //
bhaviṣye dvāpare cāpi drauṇirvyāso bhaviṣyati /
vyatīte mama putresmin kṛṣṇadvaipāyane mune // ViP_3,3.21 //
dhruvamekākṣaraṃ brahma om ityeva vyavasthitam /
bṛhatvādbṛṃhaṇatvācca tadbrahyotyabhidhīyate // ViP_3,3.22 //
praṇavāvasthitaṃ nityaṃ bhūrbhuvaḥsvaritīryate /
ṛgyajuḥsāmātharvāṇo yattasmai brahmaṇe namaḥ // ViP_3,3.23 //
jagataḥ pralayotpattyoryattatkāraṇasaṃjñitam /
mahataḥ paramaṃ guhyaṃ tasmai subrahmaṇe namaḥ // ViP_3,3.24 //
agādhāpāramakṣayyaṃ jagatsaṃmohanālayam /
svaprakāśapravṛttibhyāṃ puruṣārthaprayojanam // ViP_3,3.25 //
saṃkhyajñānavatāṃ niṣṭhā gatiḥ śamadamātmanām /
yattadavyaktamamṛtaṃ pravṛttirbrahma śāśvatam // ViP_3,3.26 //
pradhānamātmayoniś ca guhāsaṃsthaṃ ca śabdyate /
avibhāgaṃ tathā śukramakṣayaṃ bahudhātmakam // ViP_3,3.27 //
paramabrahmaṇe tasmai nityameva namonamaḥ /
yadrūpaṃ vāsudevasya paramātmasvarūpiṇaḥ // ViP_3,3.28 //
etadbrahma tridhā bhedamabhedamapi sa prabhuḥ /
sarvabhedeṣvabhedosaubhidyate bhinnabuddhibhiḥ // ViP_3,3.29 //
sa ṛṅmayaḥsāmamayaḥ sarvātmā sa yajurmayaḥ /
ṛgyajuḥsāmasārātmā sa evātmā śarīriṇām // ViP_3,3.30 //
sa bhidyate vedamayaḥsvavedaṃ karoti bhedair bahubhiḥ saśākham /
śākhāpraṇetā sa samastaśākhājñānasvarūpo bhagavānasaṃgaḥ // ViP_3,3.31 //
iti kṣiviṣṇumahāpurāṇe tṛtīyāṃśe tṛtīyo 'dhyāyaḥ (3)


_____________________________________________________________


śrīparāśara uvāca
ādyo vedaścatuṣpādaḥ kṛtaḥ sāhasrasaṃmitaḥ /
tato daśagumaḥ kṛtsno yajñoyaṃ sarvakāmadhuk // ViP_3,4.1 //
tatotra matsuto vyāso aṣṭaviṃśatimentare /
vedamekaṃ catuṣpādaṃ caturdhā vyabhajatprabhuḥ // ViP_3,4.2 //
yathā ca tena vai vyastā vedabyāsena dhīmatā /
vedās tathā samastais tair vyastā vyastais tathā mayā // ViP_3,4.3 //
tadanenaiva vedānāṃ śākhābhedāndvijottama /
caturyugeṣu paṭhitānsamasteṣvavadhāraya // ViP_3,4.4 //
kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum /
ko hyanyo bhuvi maitreya mahābhāratakṛdbhavet // ViP_3,4.5 //
tena vyastā yathā vedā matputreṇa mahātmanā /
dvāpare hy atra maitreya tasmiñ śṛṇu yathātatham // ViP_3,4.6 //
brahmaṇā codito vyāso vedānvyastuṃ pracakrame /
atha śiṣyānprajagrāha caturo vedapāragān // ViP_3,4.7 //
ṛgvedapāṭhakaṃ pailaṃ jagrāha sa mahāmuniḥ /
vaiśaṃpāyananāmānaṃ yajurvedasya cāgrahīt // ViP_3,4.8 //
jaiminiṃ sāmavedasya tathaivātharvavedavit /
sumantustasya śiṣyobhūdvedavyāsasya dhīmataḥ // ViP_3,4.9 //
romaharṣaṇanāmānaṃ mahābuddhiṃ mahāmuniḥ /
sūtaṃ jagrāha śiṣyaṃ sa itihāsapurāṇayoḥ // ViP_3,4.10 //
eka āsīdyajurvedastaṃ caturdhā vyakalpayat /
cāturhetramabhūttasmiṃstena yajñamathākarot // ViP_3,4.11 //
ādhvaryavaṃ yajurbhis tu ṛgbhir hotraṃ tathā muniḥ /
audgātraṃ sāmābhiścakre brahmatvaṃ cāpyatharvabhiḥ // ViP_3,4.12 //
tataḥsa ṛca uddhṛtya ṛgvedaṃ kṛtavānmuniḥ /
yajṛṃṣi ca yajurvedaṃ sāmavedaṃ ca sāmābhaḥ // ViP_3,4.13 //
rājñāṃ cātharvavedena sarvakarmāṇi ca prabhuḥ /
kārayāmāsa maitreya brahmatvaṃ ca yathāsthiti // ViP_3,4.14 //
soyameko yathā vedastarustena pṛthakkṛtaḥ /
caturdhātha tato jātaṃ vedapādapakānanam // ViP_3,4.15 //
bibheda prathamaṃ vipra pailo ṛgvedapādapam /
indrapramitaye prādādbāṣkalāya ca saṃhite // ViP_3,4.16 //
caturdhā sa vibhedātha bāṣkalopi ca saṃhitām /
bodhādibhyo dadau tāś ca śiṣyebhyaḥ samahāmuniḥ // ViP_3,4.17 //
bodhyāgnimāḍhakau tadūdyājñavalkyaparāśarau /
pratiśākhāstu śākhāyāstasyāste jagṛhurmune // ViP_3,4.18 //
indrapramitirekāṃ tu saṃhitāṃ svasūtaṃ tataḥ /
māṇḍukeyaṃ mahātmānaṃ maitreyādhyāpayattadā // ViP_3,4.19 //
tasya śiṣyapraśiṣyebhyaḥ putraśiṣyakramādyayau // ViP_3,4.20 //
vedamitrastu śākalyaḥ saṃhitāṃ tāmadhītavān /
cakāra saṃhitāḥ pañca śiṣyebhyaḥ pradadau ca tāḥ // ViP_3,4.21 //
tasya śiṣyāstu ye pañca teṣāṃ nāmāni me śṛṇu /
mudgalo gomakhaścaiva vātsyaḥ śālīya eva ca /
śarīraḥ pañcamaścāsīnmaitreya sumahāmatiḥ // ViP_3,4.22 //
saṃhitātritayaṃ cakre śākapūrṇastathetaraḥ /
niruktamakarottadūccaturthaṃ munisattama // ViP_3,4.23 //
kraiñco vaitālikastadvadbalākaś ca mahāmuniḥ /
niruktaś ca caturthobhūdvedavedāṅgapāragaḥ // ViP_3,4.24 //
ityetāḥ pratiśākhābhyo hyanuśākhā dvijottama /
bāṣkalaścāparāstistraḥsaṃhitāḥ kṛtavāndvija /
śiṣyaḥ kālāyanirgārgyastṛtīyaś ca kathājapaḥ // ViP_3,4.25 //
ityetā bahvṛcāḥ proktāḥ saṃhitā yaiḥ pravartitāḥ // ViP_3,4.26 //
iti śrīviṣṇumahāpurāṇe tṛtīyāṃśecaturtho 'dhyāyaḥ (4)


_____________________________________________________________


śrīparāśara uvāca
yajurvetadarosśākhāḥsaptaviṃśanmahāmuniḥ /
vaiśaṃpāyananāmāso vyāsaśiṣyaścakāra vai // ViP_3,5.1 //
śiṣyebhyaḥ pradadau tāś ca jagṛhustepyanukramāt // ViP_3,5.2 //
yājñavalkyastu tatrābhūdbāhyarātasuto dvija /
śiṣyaḥ paramadharmajño guruvṛttiparaḥsadā // ViP_3,5.3 //
ṛṣiryodya mahāmeroḥ samāje nāgamiṣyati /
tasya vai saptarātrāttu brahmahattyā bhaviṣyati // ViP_3,5.4 //
pūrvamevaṃ munigaṇaiḥ samayo yaḥ kṛto dvija /
vaiśaṃpāyana ekastu taṃ vyatikrāntavāṃstadā // ViP_3,5.5 //
svastrīyaṃ bālakaṃ sotha padā spṛṣṭamatāḍayat // ViP_3,5.6 //
śiṣyānāha sa bhoḥ śiṣyā brahmahattyāpahaṃ vratam /
caradhvaṃ matkṛte sarve na vicāryamidaṃ tathā // ViP_3,5.7 //
athāha yājñavalkyastu kim ebhir bhagavan dvijaiḥ /
kleśitair alpatejobhiścāriṣyehamidaṃ vratam // ViP_3,5.8 //
tataḥ kruddho guruḥ prāha yājñavalkyaṃ mahāmunim /
mucyatāṃ yattvayādhītaṃ matto viprāvamānaka // ViP_3,5.9 //
nistejaso vadasyenānyattvaṃ brāhmaṇaṃpuṅgavān /
tena śiṣyeṇa nārthosti mamājñābhaṅgakāriṇā // ViP_3,5.10 //
yājñavalkyastataḥ prāha bhaktyaitat te mayoditam /
mamāpyalaṃ tvayādhītaṃ yanmayā tadidaṃ dvija // ViP_3,5.11 //
śrīparāśara uvāca
ityukto rudhirāktāni sarūpāṇi yajūṃṣisaḥ /
chardayitvā dadau tasmai yayau sa svecchayā muni // ViP_3,5.12 //
yajūṃṣyatha visṛṣṭāni yājñavalkyena vai dvija /
jagṛhustittirā bhūtvā taittirīyāstu te tataḥ // ViP_3,5.13 //
brahmahattyāvrataṃ cīrṇaṃ guruṇā coditais tu taiḥ /
cākrurādhvaryavaṃ te tu caraṇānmunisattama // ViP_3,5.14 //
yājñavalkyopi maitreya prāṇāyāmaparāyaṇaḥ /
tṛṣṭāva prayataḥsūryaṃ yajūṃṣyabhilaṣaṃstataḥ // ViP_3,5.15 //
yājñavalkya uvāca
namaḥ savitre dvārāya mukter amitatejase /
ṛgyajuḥsāmabhūtāya trayīdhāmne ca te namaḥ // ViP_3,5.16 //
namognīṣomabhūtāya jagataḥ kāraṇātmane /
bhāskarāya paraṃ tejaḥsauṣumṇarucibibhrate // ViP_3,5.17 //
kalākāṣṭhānimeṣādikālajñānātmarūpiṇe /
dhyeyāya viṣṇurūpāya paramākṣararūpiṇe // ViP_3,5.18 //
bibharti yaḥsuragaṇānāpyāyenduṃ svaraśmibhiḥ /
svadhāmṛtena ca pitṝṃs tasmai tṛptyātmane namaḥ // ViP_3,5.19 //
himāṃbugharmavṛṣṭīnāṃ kartā bhartā ca yaḥ prabhuḥ /
tasmai trikālarūpāya namaḥsūryāyavedhase // ViP_3,5.20 //
apahanti tabho yaś ca jagatosya jagatpatiḥ /
tasya dhāmadharo devo namastasmai vivasvate // ViP_3,5.21 //
satkarmayogyo na jano naivāpaḥ śuddhikāraṇam /
yasminnanudite tasmai namo devāya bhāsvate // ViP_3,5.22 //
spṛṣṭo yadaṃśubhir lokaḥ kriyāyogyo hi jāyate /
pavitrakāraṇātmāya tasmai śuddhātmane namaḥ // ViP_3,5.23 //
namaḥ savitre sūryāya bhāskarāya vivasvate /
ādityāyādibhūtāya devādīnāṃ namo namaḥ // ViP_3,5.24 //
hiraṇmayaṃ rathaṃ yasya ketavomṛtavājinaḥ /
vahanti bhuvanālokacakṣuṣaṃ taṃ namāmyaham // ViP_3,5.25 //
śrīparāśara uvāca
ityevamādibhis tena stūyamānaḥsa vai raviḥ /
vājirūpadharaḥ prāha vrīyatāmiti vāñchitam // ViP_3,5.26 //
yājñavalkyastadā prāha praṇipatya divākaram /
yajūṃṣi tāni me dehi yāni saṃti na me gurau // ViP_3,5.27 //
śrīparāśara uvāca
evamukto dadau tasmai yajūṃṣi bhagavānraviḥ /
ayātayāmasaṃjñāni yāni vetti na tadguruḥ // ViP_3,5.28 //
yajūṃṣi yair adhītāni tāni viprair dhijottama /
vājinaste samākhyātāḥ sūryopyaśvobhavadyataḥ // ViP_3,5.29 //
śākhābhedāstu teṣāṃ vai daśa pañca ca vājinām /
kāṇvādyāḥsumahābhāgā yājñavalkyāḥ prakīrtitāḥ // ViP_3,5.30 //
iti śrīviṣṇumahāpurāṇe tṛtīyāṃśe pañcamo 'dhyāyaḥ (5)


_____________________________________________________________


śrīparāśara uvāca
sāmavedataroḥ śākhā vyāsaśiṣyasya jauminiḥ /
krameṇa yena maitreya vibhedaśṛṇu tanmama // ViP_3,6.1 //
susaṃtustasya putrobhūtsūtvānaścābhavatsutaḥ /
adhītavantau caikaikāṃ saṃhitāṃ tau māhamatī // ViP_3,6.2 //
sahasrasaṃhitābhedaṃ sukarmātatsutastataḥ /
cakāra taṃ ca tacchiṣyau jagṛhāte mahāvratau // ViP_3,6.3 //
hiraṇyanābhaḥ kausalyaḥ pauṣpiṃjiś ca dvijottama /
udīcyāḥsāmagāḥ śiṣyāstasya pañcaśataṃ smṛtāḥ // ViP_3,6.4 //
hiraṇyanābhāttāvatyaḥsaṃhitā yair dvijottamaiḥ /
gṛhītāstepi cocyante paṇḍitaiḥ prācyasāmagāḥ // ViP_3,6.5 //
lokākṣirnaidhamiścaiva kakṣivāṃllāṅgalis tathā /
pauṣpijiśiṣyāstadbhedaiḥ saṃhitā bahulīkṛtāḥ // ViP_3,6.6 //
hiraṇyanābhaśiṣyastu caturviśatisaṃhitāḥ /
provāca kṛtanāmāsau śiṣyebhyaś ca mahāmuniḥ // ViP_3,6.7 //
taiś cāpi sāmavedo 'sau śākhābhir bahulīkṛtaḥ /
atharvaṇāmatho vakṣye saṃhitānāṃ samuccayam /
atharvavedaṃ sa muniḥsusaṃturamitadyutiḥ // ViP_3,6.8 //
śiṣyamadhyāpayāmāsa kabandhaṃ so 'pi taṃ dvidhā /
kṛtvā tudevadarsāya tathā pathyāya dattavān // ViP_3,6.9 //
devadarśasya śiṣyāstu medhobrahmabalis tathā /
śaulkāyaniḥ pippalādastathānyo dvijasattama // ViP_3,6.10 //
pathyasyāpi trayaḥ śiṣyāḥ kṛtā yair dvija saṃhitāḥ /
jābāliḥ kumudādiś ca tṛtīyaḥ śaunako dvija // ViP_3,6.11 //
śaunakastu dvidhā kṛtvā dadāvekāṃ tu babhrave /
dvitīyāṃ saṃhitāṃ prādātsaindhavāya ya saṃjñine // ViP_3,6.12 //
saindhavānmujikeśaś ca dvedhabhinnāstridhā punaḥ /
nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca // ViP_3,6.13 //
caturthaḥsyādāṅgirasaḥ śāntikalpaścapañcamaḥ /
śreṣṭhāstvatharvaṇāmete saṃhitānāṃ vikalpakāḥ // ViP_3,6.14 //
ākhyānaiś cāpy upākhyānair gāthābhiḥ kalpaśuddhibhiḥ /
purāṇasaṃhitāṃ cakrepurāṇārthaviśāradaḥ // ViP_3,6.15 //
prakhyāto vyāsaśiṣyobhūtsūto vai romaharṣaṇaḥ /
purāmasaṃhitāṃ tasmai dadau vyāso mahāmatiḥ // ViP_3,6.16 //
sumatiścāgnivarcāś ca mitrāyuḥśāṃsapāyanaḥ /
akṛtavraṇasāvarṇiṣpaṭśiṣyāstasya cābhavan // ViP_3,6.17 //
kāśyapaḥ saṃhitākartā sāvarṇiḥ śāṃsapāyanaḥ /
romaharṣāṇikācānyā tisṝṇāṃ mūlasaṃhitā // ViP_3,6.18 //
catuṣṭayena bhedena saṃhitānāmidaṃ mune // ViP_3,6.19 //
ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmamucyate /
aṣṭādaśapurāṇāni purāṇajñāḥ pracakṣate // ViP_3,6.20 //
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā /
tathānyaṃ nāradīyaṃ ca mārkaṇḍeyaṃ ca saptamam // ViP_3,6.21 //
āgneyamaṣṭamaṃ caiva bhaviṣyannavamaṃ smṛtam /
daśamaṃ brahmavaivartaṃ laiṅgamekādaśaṃ smṛtam // ViP_3,6.22 //
vārāhaṃ dvādaśaṃ caiva skāndaṃ cātra trayodaśam /
caturdaśaṃvāmanaṃ ca kaurmaṃ pañcadaśaṃ tathā /
mātsyaṃ ca gāruḍaṃ caiva brahmāṇḍaṃ ca tataḥ param /
mahāpurāṇānyetāni hyaṣṭādaśa mahāmune // ViP_3,6.23 //
tathā copa purāṇāni munibhiḥ kathitāni ca /
sargaś ca pratisargaś ca vaṃśamanvantarāṇi ca /
sarveṣveteṣu kathyante vaṃśānucārītaṃ ca yat // ViP_3,6.24 //
yadetattava maitreya purāṇaṃ kathyate mayā /
etadvaiṣṇavasaṃjñaṃ vai pādmasyasamanantaram // ViP_3,6.25 //
sarge ca pratisarge ca vaṃśamanvantarādiṣu /
kathyate bhagavān viṣṇur aśeṣeṣv iva sattama // ViP_3,6.26 //
aṅgāni vedāścatvāro mīmāṃsānyāyavistaraḥ /
purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa // ViP_3,6.27 //
āyurvedodhanurvedo gāndharvaścaiva te trayaḥ /
arthaśāstraṃ caturthaṃ tu vidya hyaṣṭādaśaiva tāḥ // ViP_3,6.28 //
jñeyā brahmarṣayaḥ pūrvaṃ tebhyo devarṣayaḥ punaḥ /
rājarṣayaḥ punastebhya ṛṣiprakṛtayastrayaḥ // ViP_3,6.29 //
iti śākhāḥsamākhyātaḥ śākhābhedāstathaiva ca /
kartāraścaiva śākhānāṃ bhedahetustathoditaḥ // ViP_3,6.30 //
sarvamanvantareṣvevaṃ śākhābhedāḥsamāḥ smṛtāḥ // ViP_3,6.31 //
prājāpatyā śrutirnityā tadvikalpāstvime dvija // ViP_3,6.32 //
etatte kathitaṃ sarvaṃ yatpṛṣṭohamihatvayā /
maitreya vedasaṃbandhaḥ kimanyatkathayāmi te // ViP_3,6.33 //
iti śrīviṣṇumahāpurāṇe tṛtīyāṃśeḥṣṭhodhyāyaḥ (6)


_____________________________________________________________


maitreya uvāca
yathā vatkathitaṃ sarvaṃ yatpṛṣṭosiṃ mayā guro /
śrotumicchāmyahaṃ tvekaṃ tadbhavānprabravītu me // ViP_3,7.1 //
saptadvīpāni pātālavidhayaś ca mahāmune /
spatalokāś ca yentasthā brahmāṇḍasyāsya sarvataḥ // ViP_3,7.2 //
sthūlaiḥ sūkṣmais tathā sūkṣmasūkṣmāsūkṣmataraiḥ smṛtā /
sthūlātsthūlataraiś caiva sarvaṃ prāṇibhir āvṛtam // ViP_3,7.3 //
aṅgulasyāṣṭabhāgopi na sosti munisattama /
vasaṃti prāṇino yatra karmabandhanibandhanāḥ // ViP_3,7.4 //
sarve caite vaśaṃ yānti yamasya bhagavan kila /
āyuṣonte tathā yānti yātanāstatpracoditāḥ // ViP_3,7.5 //
yātanābhyaḥ paribhraṣṭā devādyāsvatha yoniṣu /
jantavaḥ parivartante śāstrāṇāmeṣa nirṇayaḥ // ViP_3,7.6 //
sohamicchāmi tacchrotuṃ yamasya vaśavartinaḥ /
na bhavantinarā yena tatkarma kathayasva me // ViP_3,7.7 //
śrīparāśara uvāca
ayameva mune praśro nakulena mahātmanā /
pṛṣṭaḥ pitāmahaḥ prāha bhīṣmo yattacchṛṇuṣva me // ViP_3,7.8 //
bhīṣṇa uvāca
purā mamāgato vatsa sakhā kāliṅgako dvijaḥ /
sa māmuvāca praṣṭo vai mayā jātismaro muniḥ // ViP_3,7.9 //
tenākhyātamidaṃ sarvamitthaṃ caitadbhaviṣyati /
tathā ca tadabhūdvatsa yathoktaṃ tena dhīmatā // ViP_3,7.10 //
sa pṛṣṭaś ca mayā bhūyaḥ śraddadhānena vai dvijaḥ /
yadyadāha na taddṛṣṭamanyathā hi mayā kvacit // ViP_3,7.11 //
ekadā tu mayā pṛṣṭametadyadbhavatoditam /
prāha kāliṅgako vipraḥsmṛtvā tasya munervacaḥ // ViP_3,7.12 //
jātismareṇa kathito rahasyaḥ paramo mama /
yamakiṅkarayoryobhūtsaṃvādastaṃ bravīmi te // ViP_3,7.13 //
kāliṅga uvāca
svapuruṣamabhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle /
parihara madhusūdanaprapannānprabhurahamanyanṛṇāmavaiṣṇavānām // ViP_3,7.14 //
ahamamaravarārcitena dhātrā yama iti lokahitāhite niyuktaḥ /
hariguruvaśagosmi na svatantraḥ prabhavati saṃyamane mamāpi viṣṇuḥ // ViP_3,7.15 //
kaṇṭa kamukuṭakarṇikādibhedaiḥ kanakamabhedamapīṣyate yathaikam /
surapaśumanujādikalpanābhir harir akhilābhir udīryate tathaikaḥ // ViP_3,7.16 //
kṣititalaparamāṇavonilānte punarupayānti yathaikatāṃ dharitryāḥ /
surapaśumanujādayastathānte guṇakalaṣeṇa sanātanena tena // ViP_3,7.17 //
harimamaravarārcitāṅghripadmaṃpraṇamati yaḥ paramārthato hi martyaḥ /
tamapagatasamastapāpabandhaṃ vraja parihṛtya yathāgnimājyasiktam // ViP_3,7.18 //
iti yamavacanaṃ niśamya pāśī yama puruṣastamuvāca dharmarājam /
kathaya mama vibho samastadhāturbhavati hareḥ khalu yādṛśosya bhaktaḥ // ViP_3,7.19 //
yama uvāca
na calati nijavarmadharmato yaḥsamamatirātmasuhṛdvipakṣapakṣe /
na harati na ca hanti kiñciducchaiḥ sthitamanasaṃ tamavehi viṣṇubhaktam // ViP_3,7.20 //
kalikalupamalena yasya nā'tmā vimalamatemalinīkṛtastamenam /
manasi kṛtajanārdanaṃ manaṣyaṃ satatamavehi hareratīva bhaktam // ViP_3,7.21 //
kanakamapi rahasyavekṣya buddhyā tṛṇamiva yaḥsamavaiti vai parasvam /
bhavati ca bhagavatyananyacetāḥ puruṣavaraṃ tamavehi viṣṇubhaktam // ViP_3,7.22 //
sphaṭikagiriśilāmalaḥ kva viṣṇurmanasi nṛṇāṃ kva ca matsarādidoṣaḥ /
na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ // ViP_3,7.23 //
vimalamatiramatsaraḥ praśāntaḥ śucicaritokhilasattvamitrabhūtaḥ /
priyahitavacano 'stamānamāyo vasati sadā hṛdi tasya vāsudevaḥ // ViP_3,7.24 //
vasati hṛdisanātane ca tasminbhavati pumāñjagatosya saumyarūpaḥ /
kṣitirasamatiramyamātmanontaḥ kathayati cārutayaiva sālapotaḥ // ViP_3,7.25 //
yamaniyamavidhūta kalpaṣāṇāmanudinamacyutasaktamānasānām /
apagatamadamānamatsarāṇāṃ tyaja bhaṭa dūratareṇa mānavānām // ViP_3,7.26 //
hṛdi yadi bhagavānanādirāste harirariśaṅkhagadādharovyātmā /
tadaghavighātakartṛbhinnaṃ bhavati kathaṃ sati cāndhakāramarke // ViP_3,7.27 //
harati paradhanaṃ nihanti jantūnvadati tathā nṛtaniṣṭurāṇi yaś ca /
aśubhajanitaduramadasya puṃsaḥ kaluṣamaterhṛdi tasya nāstyanantaḥ // ViP_3,7.28 //
na sahati parasaṃpadaṃ vinindāṃ kaluṣamatiḥ kurute satāmasādhuḥ /
nayajati na dadāti yaś ca saṃtaṃ manasi na tasya janārdano 'dhamasya // ViP_3,7.29 //
paramasuhṛdibāndhave kalatre mutatanayāpitṛmātṛbhṛtyavarge /
śaṭhamatirupayāti yorthatṛṣṇāṃ tamadhamaceṣṭamavehi nāsya bhaktam // ViP_3,7.30 //
aśubhamatirasatpravṛtti saktaḥsatatamanāryakuśīlasaṃgamattaḥ /
anudinakṛtapāpabandhayuktaḥ paruṣapaśurna hi vāsudevabhaktaḥ // ViP_3,7.31 //
sakalamidamahaṃ ca vāsudevaḥ paramapumānparameśvaraḥsa ekaḥ /
iti matiracalābhavatyanante hṛdayagate vrajatānvihāya dūrāt // ViP_3,7.32 //
kamalanayana vāsudeva viṣṇo dharaṇidharācyuta śaṅkhacakrapāṇe /
bhavaśaraṇamitirayanti ye vai tyaja bhaṭa dūratareṇa tānapāpān // ViP_3,7.33 //
vasati manasi yasya sovyayātmā puruṣavarasya na tasya dṛṣṭipāte /
tava gatiratha vā mamāsti cakrapratihatavīryabalasya sonyalokyaḥ // ViP_3,7.34 //
kāliṅga uvāca
iti nijabhaṭaśāsanāya devo ravita nayasya kilāha dharmarājaḥ /
mama kathitamidaṃ ca tena tubhyaṃ kuruvara samyagidaṃ mayāpi coktam // ViP_3,7.35 //
śrībhīṣma uvāca
nakulaitanmamākhyātaṃ pūrvaṃ tena dvijanmanā /
kaliṅgadeśādeśyetya prītena sumahātmanā // ViP_3,7.36 //
mayāpyetadyathānyāyaṃ samyagvatsa tavoditam /
yathā viṣṇumṛtenānyattrāṇāṃ saṃsārasāgare // ViP_3,7.37 //
kiṅkarāḥ pāśadaṇḍāś ca na yamo na ca yātanāḥ /
samarthāstasya yasyātmā keśavālaṃbanaḥsadā // ViP_3,7.38 //
śrīparāśara uvāca
etanmune samākhyātaṃ gītaṃ vaivasvatena yat /
tvatpraśnānugataṃ samyakkimanyacchrotumicchasi // ViP_3,7.39 //
iti śrīviṣṇumahāpurāṇe tṛtīyāṃśe saptamo 'dhyāyaḥ (7)


_____________________________________________________________


maitreya uvāca
bhagavanbhagavāndevaḥ saṃsāravijigīṣubhiḥ /
samākhyāhi jagannātho viṣṇurārādhyate yathā // ViP_3,8.1 //
ārādhitācca govindādārādhanaparair naraiḥ /
yatprāpyate phalaṃ śrotuṃ taccecchāmi mahāmune // ViP_3,8.2 //
śrīparāśara uvāca
yatpṛcchati bhavānetatsagareṇa mahātmanā /
aurvaḥ prāha yathā pṛṣṭastanme nigadataḥ śṛṇu // ViP_3,8.3 //
sagaraḥ praṇipattyainamaurvaṃ papracchabhārgavam /
viṣṇorārādhanopāyasaṃbandhaṃ munisattama // ViP_3,8.4 //
phalaṃ cārādhite viṣṇo yatpuṃsāmabhijāyate /
sa cāha pṛṣṭo yatnena tasmai tanmekhilaṃ śṛṇu // ViP_3,8.5 //
aurva uvāca
bhaumaṃ manorathaṃ svargaṃ svarge ramyaṃ ca yatpadam /
prāpnotyārādhite viṣṇau nirvāṇamapi cottamam // ViP_3,8.6 //
yadyadicchati yāvacca phalamārādhite 'cyute /
tattadāpnoti rājendra bhūri svalpamathāpi vā // ViP_3,8.7 //
yattu pṛcchasi bhūpāla kathāmārādhyate hariḥ /
tadahaṃ sakalaṃ tubhyaṃ kathayāmi nibodha me // ViP_3,8.8 //
varṇāśramācāravatā puruṣeṇaparaḥ pumān /
viṣṇurārādhyate panthā nānyastattoṣakārakaḥ // ViP_3,8.9 //
yajanyajñānyajatyenaṃ japantyenaṃ japannṛpa /
nighnannanyānhinastyenaṃ sarvabhūto yato hariḥ // ViP_3,8.10 //
tasmātsadācāravatā puruṣeṇa janārdanaḥ /
ārādhyastu svavarṇoktadharmānuṣṭhānakārimā // ViP_3,8.11 //
brāhmaṇaḥ kṣatriyo vaiśyaḥ śudraś ca pṛthivīpate /
svadharmatatparo viṣṇumārādhayati nānyathā // ViP_3,8.12 //
parāpavādaṃ paiśunyamanṛtaṃ ca na bhāṣate /
anyodvegakaraṃ vāpi toṣyate tenakeśavaḥ // ViP_3,8.13 //
paradāraparadravyaparahiṃsāsu yo ratim /
na karoti pumānbhūpa toṣyate tena keśavaḥ // ViP_3,8.14 //
na tāḍayati no hanti prāṇino na ca hiṃsakaḥ /
yo manuṣyo manuṣyendra toṣyate tena keśavaḥ // ViP_3,8.15 //
devādvijagurūṇāṃ ca śuśrūṣāsu sadodyataḥ /
toṣyate tena govindaḥ puruṣeṇanareśvara // ViP_3,8.16 //
yathātmani ca putre ca sarvabhūteṣu yattathā /
hitakāmo haristena sarvadā toṣyate sukham // ViP_3,8.17 //
yasya rāgādidoṣeṇa na duṣṭaṃ nṛpa mānasam /
viśuddhacetasā viṣṇustoṣyate tena sarvadā // ViP_3,8.18 //
varṇāśrameṣu ye dharmāḥ śāstroktā munisattama /
teṣu tiṣṭhannaro viṣṇumāduṣṭaṃ nṛpa mānasam // ViP_3,8.19 //
sagara uvāca
tadahaṃ śrotumicchami varṇadharmānaśeṣataḥ /
tathaivāśramadharmaṃś ca dvijavarya bravīhi tān // ViP_3,8.20 //
aurva uvāca
brāhmaṇakṣatriyaviśāṃ śudrāṇāṃ ca yathākamam /
tvamekāgramatirbhūtvā śṛṇu dharmānmayoditān // ViP_3,8.21 //
dānaṃ dadyād yajed devān yajñiḥ svādhyāyatatparaḥ /
nityodakī bhavedvipraḥ kuryāccāgniparigraham // ViP_3,8.22 //
vṛttyarthaṃ yājayeccānyānanyānadhyāpayettathā /
kuryātpratigrahādānaṃśuklārthānnyāyato dvijaḥ // ViP_3,8.23 //
sarvabhūtahitaṃ kuryānnāhitaṃ kasyāciddvijaḥ /
maitrī samastabhūteṣu brāhmaṇasyottamaṃ dhanam // ViP_3,8.24 //
grāvṇiratne ca pārakye samabuddhirbhaveddvijaḥ /
ṛtāvabhigamaḥ patnyāṃ śastate cāsya pārthiva // ViP_3,8.25 //
dānāni dadyādicchāto dvijebhyaḥ kṣatriyopi vā /
yajecca vividhair yajñair adhīyīta ca pārthivaḥ // ViP_3,8.26 //
śastrājīvo mahīrakṣā pravarā tasya jīvikā /
tatrāpi prathamaḥ kalpaḥ pṛthivīparipāranam // ViP_3,8.27 //
dharitrīpālanenaiva kṛtakṛtyā narādhipāḥ /
bhavanti tṛpateraṃśā yato yajñādikarmaṇām // ViP_3,8.28 //
duṣṭānāṃ śāsanādrājā śiṣṭānāṃ paripālanāt /
prāpnotyabhimatāṃllokānvarṇasaṃsthāṃ karoti yaḥ // ViP_3,8.29 //
pāśupālyaṃ ca vāṇijyaṃ kṛṣiṃ ca manujeśvara /
vaiśyāya jīvikāṃ brahmā dadau lokapitāmahaḥ // ViP_3,8.30 //
tasyāpyadhyayanaṃ yajño dānaṃ dharmaś ca śasyate /
nityanaimittikādīnāmanuṣṭhānaṃ ca karmaṇām // ViP_3,8.31 //
dvijātisaṃśritaṃ karma tādarthyaṃ tena poṣaṇam /
krayavikrayajair vāpi dhanaiḥ kārūdbhavena vā // ViP_3,8.32 //
śudrasya sannatiḥ śaucaṃ sevā svāminyamāyayā /
amantrayajño hyasteyaṃ tatsaṃgo viprarakṣaṇam // ViP_3,8.33 //
dānaṃ ca dadyācchūdropi pākayajñair yajeta ca /
pitryādikaṃ ca tatsarvaṃ śudraḥ kurvīta tena vai // ViP_3,8.34 //
bhṛtyādibharaṇārthāya sarveṣāṃ ca parigrahaḥ /
ṛtukālebhigamanaṃ svadāreṣu mahīpate // ViP_3,8.35 //
dayā samastabhūteṣu titikṣā nātimānitā /
satyaṃ śaucamanāyāso maṅgalaṃ priyavāditā // ViP_3,8.36 //
maitryaspṛhā tathā tadvadakārpaṇyaṃnareśvara /
anusūyā ca sāmānyavarṇānāṃ kathitā guṇāḥ // ViP_3,8.37 //
āśramāṇāṃ ca sarveṣāmete sāmānyalakṣaṇāḥ /
guṇāṃstathāvaddharmāṃś ca viprādīnāmimāñchṛṇu // ViP_3,8.38 //
kṣāttraṃ karma dvijasyoktaṃ vaiśyaṃ karma tathā padi /
rājanyasya ca vaiśyoktaṃ śūdrakarma na caitayoḥ // ViP_3,8.39 //
sāmarthye sati tattyājyamubhābhyāmapi pārthiva /
tadevāpadi kartavyaṃ na kuryātkarmasaṃkaram // ViP_3,8.40 //
ityete kathitā rājanvarṇadharmā mayā tava /
dharmānāśramiṇāṃ samyagbruvato me niśāmaya // ViP_3,8.41 //
iti śriviṣṇumahāpurāṇe tṛtīyāṃśe 'ṣṭamodhyāyaḥ (7)


_____________________________________________________________


aurva uvāca
bālaḥ kṛtopanayano vedāharaṇatatparaḥ /
gurugehe vasedbhūpa brahmacārī samāhitaḥ // ViP_3,9.1 //
śaucā cāravrataṃ tatra kāryaṃ śuśrūṣaṇaṃ guroḥ /
vratāni caratā grāhyo vedaś ca kṛtabuddhinā // ViP_3,9.2 //
ubhe saṃdhye raviṃ bhūpa tathaivāgniṃ samāhitaḥ /
upatiṣṭhettadā kuryādgurorapyabhivādanam // ViP_3,9.3 //
sthite tiṣṭhedvājedyāte nīcair āsīta cāsati /
śiṣyo gurornṛpaśreṣṭha pratikūlaṃ na saṃcaret // ViP_3,9.4 //
tenai voktaṃ paṭhedvedaṃ nānyacittaḥ puraḥsthitaḥ /
anujñātaś ca bhikṣānnamaśnīyādguruṇā tataḥ // ViP_3,9.5 //
avagāhedapaḥ pūrvamācāryeṇāvagāhitaḥ /
samijjalādikaṃ cāsya kālyaṃ kālyamupānayet // ViP_3,9.6 //
gṛhītagrāhyavedaś ca tato 'nujñām avāpya ca /
gārhasthyamāviśet prājño niṣpannaguruṇiṣkṛtiḥ // ViP_3,9.7 //
vidhināvāptadārastu dhanaṃ prāpya svakarmaṇā /
gṛhasthakāryamakhilaṃ kuryādbhūpāla śaktitaḥ // ViP_3,9.8 //
nivāpena pitṝnarcan yajñair devāṃstathātithīn /
annair munīṃś ca svādhyāyair apatyena prajāpatim // ViP_3,9.9 //
bhūtāni balibhiścaiva vātsalyenākhilaṃ jagat /
prāpnoti lokānpuruṣo nijakarmasamārjitān // ViP_3,9.10 //
bikṣābhujaś ca ye kecitparivraḍbrahmacāriṇaḥ /
tepyatraiva pratiṣṭhante gārhasthyaṃ tena vai param // ViP_3,9.11 //
vedāharaṇakāryāya tīrthasnānāya ca prabho /
aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca // ViP_3,9.12 //
aniketā hyanāhārā yatra sāyaṅgṛhāś ca ye /
teṣāṃ gṛhasthaḥ sarveṣāṃ pratiṣṭhā yonireva ca // ViP_3,9.13 //
teṣāṃ svāgatadānādivaktavyaṃ madhuraṃ nṛpa /
gṛhāgatānāṃ dadyācca śayanāsanabhojanam // ViP_3,9.14 //
atithiryasya bhagnāśo gṛhātpratinivartate /
sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati // ViP_3,9.15 //
avajñānamahaṅkāro daṃbhaścaiva gṛha sataḥ /
paritāpopaghātau ca pāruṣyaṃ ca na śasyate // ViP_3,9.16 //
yastu samyakkarotyevaṃ gṛhasthaḥ paramaṃ vidhim /
sarvabandhavinirmukto lokānāpnotyanuttamān // ViP_3,9.17 //
vayaḥparīṇato rājankṛtakṛtyo gṛhāśramī /
putreṣu bhāryāṃ nikṣipya vanaṃ gacchetsahaiva vā // ViP_3,9.18 //
parṇamūlaphalāhāraḥ keśaśmaśrujaṭādharaḥ /
bhūmiśāyī bhavettatra muniḥsarvātithirnṛpa // ViP_3,9.19 //
carmakāśakuśaiḥ kuryātparidhānottarīyake /
tadvattriṣavaṇaṃ snānaṃ śastamasya nareśvaraḥ // ViP_3,9.20 //
devatābhyarcanaṃ homaḥsarvābhyāgatapūjanam /
bhikṣābalipradānaṃ ca śastamasya nareśvara // ViP_3,9.21 //
vanyastrehena gātrāṇāmabhyaṅgaścāsya śasyate /
tapaś ca tasya rājendra śītoṣṇādisahiṣṇutā // ViP_3,9.22 //
yastvetāṃ niyataścaryāṃ vānaprasthaścarenmuniḥ /
sa dahatyagnivaddoṣāñjayellokāṃś ca śāśvatān // ViP_3,9.23 //
caturthaścāśramo bhikṣoḥ projyate yo manīṣibhiḥ /
tasya svarūpaṃ gadato mama śrotuṃ nṛpārhasi // ViP_3,9.24 //
putradravyakalatreṣu tyaktastreho narādhipa /
caturthamāśramasthānaṃ gacchennirdhūtamatsaraḥ // ViP_3,9.25 //
traivargikāṃstyajetsarvānāraṃbhānavanīpate /
mitrādiṣu samo maitraḥsamasteṣveva jantuṣu // ViP_3,9.26 //
jarāyujāṇḍajādīnāṃ vāḍmanaḥkāyakarmabhiḥ /
yuktaḥ kurvīta na drohaṃ sarvasaṃgāṃścavarjayet // ViP_3,9.27 //
ekārātrasthitir grāme pañcarātrasthitiḥ pure /
tathā tiṣṭhedyathāprītirdveṣo vā nāsya jāyate // ViP_3,9.28 //
prāṇayātrānimittaṃ ca vyaṅgāre bhuktavajjane /
kāle praśastavarṇānāṃ bhikṣārthaṃ paryaṭedgṛhān // ViP_3,9.29 //
kāmaḥ krodhas tathā darpamohalobhādayaś ca ye /
tāṃstu sarvānparityajyaparivrāṇnirmamo bhavet // ViP_3,9.30 //
abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ /
tasyāpi sarvabhūtebhyo na bhayaṃ vidyate kvacit // ViP_3,9.31 //
kṛtvāgnihotraṃsvaśarīrasaṃsthaṃ śārīramagniṃ svamukhe juhoti /
viprastu bhaikṣyopahitair havirbhiścitāgnikānāṃ vrahati sma lokān // ViP_3,9.32 //
mokṣośramaṃ yaścarate yathoktaṃ śuciḥsukhaṃ kalpitabuddhiyuktaḥ /
anindhanaṃ jyotiriva praśāntaḥsa brahmalokaṃ śrayate dvijātiḥ // ViP_3,9.33 //
itiśrīviṣṇumahāpurāṇe tṛtīyāṃśe navamo 'dhyāyaḥ (9)


_____________________________________________________________


sagara uvāca
kathitaṃ cāturāśramyaṃ cāturvarṇyakriyās tathā /
puṃsaḥ kriyāmahaṃ śrotumicchāmi dvijasattama // ViP_3,10.1 //
nityanaimittikāḥ kāmyāḥ kriyāḥ puṃsāmaśeṣataḥ /
samākhyāhi bhṛguśreṣṭha sarvajño hyasi me mataḥ // ViP_3,10.2 //
aurva uvāca
yadetaduktaṃ bhavatā nityanaimittikāśrayam /
tadahaṃ kathayiṣyāṃmi śṛṇuṣvaikamanā mama // ViP_3,10.3 //
jātasya jātakarmādikriyākāṇḍamaśeṣataḥ /
putrasya kurvīta pitā śrāddhaṃ cābhyudayātmakam // ViP_3,10.4 //
yugmāṃstu prāḍmukhānviprānbhojayenmanubheśvara /
yathā tṛptis tathā kuryāddaivaṃ pitryaṃ dvijanmanām // ViP_3,10.5 //
dadhnā yuktaiḥ sabadarair miśrān piḍān mudā yutaḥ /
nāndīmukhebhyastīrthena dadyāddaivena pārthiva // ViP_3,10.6 //
prājāpatyena vā sarvamupacāraṃ pradakṣiṇam /
kurvīta tattathāśeṣavṛddhikāleṣu bhūpate // ViP_3,10.7 //
tataś ca nāma kurvīta pitaiva daśamehani /
devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam // ViP_3,10.8 //
śarmeti brāhyaṇasyoktaṃ varmeti kṣatrasaṃśrayam /
guptadāsātmakaṃ nāma praśastaṃ vaiśyaśudrayoḥ // ViP_3,10.9 //
nārthahīnaṃ na cāśastaṃ nāpaśabdayutaṃ tathā /
nāmaṅgalyaṃ jugupsākaṃ nāma kuryātsamākṣaram // ViP_3,10.10 //
nātidīrghaṃnātihrasvaṃ nātigurvakṣarānvitam /
sukhoccāryaṃ tu tannāma kuryādyatpraṇavākṣaram // ViP_3,10.11 //
tato 'nantarasaṃskārasaṃskṛto guruveśmani /
yathoktavidhimāśritya kuryādvidyāparigraham // ViP_3,10.12 //
gṛhītavidyo gurave dattvā ca gurudakṣiṇām /
gārhasthyamicchanbhūpāla kuryāddāraparigraham // ViP_3,10.13 //
brahmacaryeṇa vā kālaṃ kuryātsaṃkalpapūrvakam /
gugoḥ śuśruṣaṇaṃ kuryāttatputrāderathāpi vā // ViP_3,10.14 //
vaikhānaso vāpi bhavetparivrāḍatha vecchayā /
pūrvasaṃkalpitaṃ yādṛk tādṛkkuryānnarādhipa // ViP_3,10.15 //
varṣair ekaguṇāṃ bhāryāmudvahettrigumaḥsvayam /
nāti keśāmakeśāṃ vā nātikṛṣṇāṃ na piṅgalām // ViP_3,10.16 //
nisargatodhikāṅgāṃ vā nyūnāṅgāmapi nodvahet /
nāviśuddhāṃ saromāṃ vākulajāṃ vāpi rogiṇīm // ViP_3,10.17 //
na duṣṭāṃ duṣṭavākyāṃ vā vyaṅginīṃ putṛmātṛtaḥ /
na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim // ViP_3,10.18 //
na gharvarasvarāṃ kṣāmāṃ tathā kākasvarāṃ na ca /
nānibandhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahedbudhaḥ // ViP_3,10.19 //
yasyāś ca romaśe jaṅghe gulphau yasyāstathonnatau /
gaṇḍayoḥ kūparau yasyā hasaṃtyāstāṃ na codvahet // ViP_3,10.20 //
nātirūkṣacchaviṃ pāḍukarajāmaruṇekṣaṇām /
āpīna hastapādāṃ ca nakanyāmudvahedbudhaḥ // ViP_3,10.21 //
na vāmanāṃ nātidīrghāṃ nodvahetsaṃhatabhruvam /
na cāti cchidradaśanāṃ na karālamukhīṃ naraḥ // ViP_3,10.22 //
pañcamīṃ mātṛpakṣācca pitṛpakṣācca saptamīm /
gṛhasthaścodvahetkanyāṃ nyāyena vidhinā nṛpa // ViP_3,10.23 //
brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ /
gāndharvarākṣayau cānyau paiśācaś cāṣṭamo mataḥ // ViP_3,10.24 //
eteṣāṃ yasya yo dharmo varmasyokto maharṣibhiḥ /
kurvīta dāragrahaṇaṃ tenānyaṃ parivarjayet // ViP_3,10.25 //
sadharmacāriṇīṃ prāpya gārhasthyaṃ sahitastayā /
samudvaheddadātyetatsamyagūḍhaṃ mahāphalam // ViP_3,10.26 //
iti śrīviṣṇumahāpurāṇe tṛtīyāṃśe daśamo 'dhyāyaḥ (10)


_____________________________________________________________


sagara uvāca
gṛhasthasya sadācāraṃ śrotumicchāmyahaṃ mune /
lokādasmātparasmācca yamātiṣṭhanna hīyate // ViP_3,11.1 //
aurva uvāca
śrūyatāṃ pṛthivīpāla sadācārasya lakṣaṇam /
sadācāravatā puṃsā jitau lokāvubhāvapi // ViP_3,11.2 //
sādhavaḥ kṣīṇadeṣāstu saccabdaḥ sādhuvācakaḥ /
teṣāmācaraṇaṃ yastu sadācāraḥsa ucyate // ViP_3,11.3 //
saptarṣayotha manavaḥ prajānāṃ patayas tathā /
sadācārasya vaktāraḥ kartāraś ca mahīpate // ViP_3,11.4 //
brāhmo muhūrte cotthāya manasā matimātrṛpa /
prabuddhaścintayeddharmamarthaṃ cāpyavirodhinam // ViP_3,11.5 //
apīḍayā tayoḥ kāmamubhayorapi cintayet /
dṛṣṭādṛṣṭavināśāya trivarge samadarśinā // ViP_3,11.6 //
parityajedarthakāmau dharmapīḍākarau nṛpa /
dharmamapyasukhodarkaṃ lokavidveṣṭameva ca // ViP_3,11.7 //
tataḥ kālyaṃ samutthāya kuryānmūtraṃ nareśvara // ViP_3,11.8 //
nairṛtyāmiṣuvikṣepamatītyābhyadhikaṃ bhuvaḥ /
dvarādāvasathānmūtra purīṣaṃ ca visarjayet // ViP_3,11.9 //
pādāvanejanocchiṣṭe prakṣipenna gṛhāṅgaṇe // ViP_3,11.10 //
ātmacchāyāṃ tarucchāyāṃ gosūryāgnyanilāṃs tathā /
gurudvijādīṃstu budho nādhimehetkadācana // ViP_3,11.11 //
na kṛṣṭe sasyamadhye vā gauvraje janasaṃsadi /
na vartmani na nadyāditīrtheṣu puruṣarṣabha // ViP_3,11.12 //
nāpsu naivāṃbhasastīre śmaśāne na samācaret /
utsargaṃ vai purīṣasya mūtrasya ca visarjanam // ViP_3,11.13 //
udaṅmukho divāmūtraṃ viparītamukho niśi /
kurvitānāpadi prājño mūtrotsargaṃ ca pārthiva // ViP_3,11.14 //
tṛṇair āstīrya vasudhāṃ vastraprāvṛtamastakaḥ /
tiṣṭhennāticiraṃ tatra naiva kiñcidudīrayet // ViP_3,11.15 //
valmīkamūṣikodbhūtāṃ mṛdaṃ nāntarjalāṃ tathā /
śaucāvaśiṣṭāṃ gehāccanādadyāllepasaṃbhavām // ViP_3,11.16 //
aṇuprāṇyupapannāṃ ca halotkhātāṃ ca pārthiva /
parityajenmṛdo hyetāḥsakalāḥ śaucakarmaṇi // ViP_3,11.17 //
ekā liṅge gude tistro dasa vāmakare nṛpa /
hastadvaye ca spata syurmṛdaḥ śaucopapādikāḥ // ViP_3,11.18 //
acchenāgandhalepena jalenābudbudena ca /
ācāmeccamṛdaṃbhūyas tathā dadyātsamāhitaḥ // ViP_3,11.19 //
niṣpāditāṅghriśaucastu pādāvabhyukṣya taiḥ punaḥ /
triḥ pibetsalilaṃ tena tathā dviḥ parimārjayet // ViP_3,11.20 //
śirṣaṇyāni tataḥ khāni mūrdhānaṃ ca samālabhet /
bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet // ViP_3,11.21 //
svācāntastu tataḥ kuryātpumānkeśaprasādhanam /
ādarśāñjanamāṅgalyaṃ dūrvādyālaṃbhanāni ca // ViP_3,11.22 //
tataḥsvavarṇadharmeṇa vṛttyarthaṃ ca dhanārjanam /
kurvīta śraddhāsaṃpanno yajecca pṛthivīpate // ViP_3,11.23 //
somasaṃsthā haviḥsaṃsthāḥ pākasaṃsthāstu saṃsthitāḥ /
dhane yato manuṣyāṇāṃ yatetāto dhanārjane // ViP_3,11.24 //
nadīnadataṭākeṣu devakhātajaleṣu ca /
nityakriyārthaṃ snāyīta gīriprastravaṇeṣu ca // ViP_3,11.25 //
kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi /
gṛheṣūddhṛtatoyena hyathavā bhuvyasaṃbhave // ViP_3,11.26 //
śucivastradharaḥ snāto devarṣipitṛtarpaṇam /
teṣāmeva hi tīrthenakurvīta susamāhitaḥ // ViP_3,11.27 //
trirapaḥ prīṇanārthāya devānāmapavarjayet /
ṛṣīṇāṃ ca yathānyāyaṃ sakṛccāpi prajāpateḥ // ViP_3,11.28 //
pitṝṇāṃ prīṇanārthāya tadapaḥ pṛtivīpate /
pitāmahebhyaś ca tathā prīmayetprapitāmahān // ViP_3,11.29 //
mātāmahāya tatpitre tatpitre ca samāhitaḥ /
dadyātpaitreṇatīrthena kāmyaṃ cānyacchṛṇuṣva me // ViP_3,11.30 //
mātre svamātre tanmātre gurupatnyai tathā nṛpa /
gurūṇāṃ mātulānāṃ ca snigdhamitrāya bhūbhūje // ViP_3,11.31 //
idaṃ cāpi japedaṃbu dadyādātmecchayānṛpa /
upakārāya bhūtānāṃ kṛtadevāditarpaṇam // ViP_3,11.32 //
devāsurās tathā yakṣā nāgagandharvarākṣasāḥ /
piśācā guhyakāḥsiddhāḥ kūṣmāḍāḥ paśavaḥ khagāḥ // ViP_3,11.33 //
jalecarā bhūlecarā bhūnilayā vāyvāhārāś ca jatavaḥ /
tṛptimetena yāntyāśu maddattenāṃbunākhilāḥ // ViP_3,11.34 //
narakeṣu samasteṣu yātanāsu ca saṃsthitāḥ /
teṣāmāpyāyanāyautaddīyate salilaṃ mayā // ViP_3,11.35 //
ye bāndhavābāndhavā ye yenyajanmani bāndhavāḥ /
te tṛptimakhilā yāntu ye cāsmattobhivāñchati // ViP_3,11.36 //
yatra kvacanasaṃsthānāṃ kṣuttṛṣṇopahatātmanām /
idamāpyāyanāyāstu mayā dattaṃ tilodakam // ViP_3,11.37 //
kāmyodakapradānaṃ te mayaitatkathitaṃ nṛpa /
yaddattvā prīṇayatyetanmanuṣyaḥsakalaṃ jagat /
jagadāpyāyanodbhūtaṃ puṇyamāpnoti cānadha // ViP_3,11.38 //
dattvā kāmyodakaṃ samyagetebhyaḥ śrāddhayānvitaḥ /
ācamya ca tato dadyātsūryāya salilāñjalim // ViP_3,11.39 //
namo vivasvate brahmabhāsvate viṣṇutejase /
jagatsavitre śucaye savitre karmasākṣiṇe // ViP_3,11.40 //
tato gṛhār'canaṃ kuryādabhīṣṭasurapūjanam /
jalābhiṣekaiḥ puṣpaiś ca dhūpādyaiś ca nivedanam // ViP_3,11.41 //
apūrvamāgnihontra ca kuryātprāgbrahmaṇe nṛpa // ViP_3,11.42 //
prajāpatiṃ samuddiśya dadyādāhutimādarāt /
gṛhebhyaḥ kāśya pāyātha tatonumataye kramāt // ViP_3,11.43 //
taccheṣaṃ maṇike pṛthvīrpajanyebhyaḥ kṣipettataḥ /
dvāre dhāturvidhātuś ca madhye ca brahmaṇe kṣipet // ViP_3,11.44 //
gṛhasya puraṣabyāghra digdevānapi me śṛṇu // ViP_3,11.45 //
indrāya dharmarājāya varuṇāya tathendave /
prācyādiṣu budho dadyāddhutaśeṣātmakaṃ balim // ViP_3,11.46 //
prāguttare ca digbhāge dhanvantāribaliṃ budhaḥ /
nirvapaidvaiśvadevaṃ ca karma kuryādataḥ param // ViP_3,11.47 //
vāyavyāṃ vāyave dikṣu samastāsu yathādiśam /
brahmaṇe cāntārīkṣāya bhānave ca kṣipedbalim // ViP_3,11.48 //
viśvedavānviśvabhūtānaṣṭau viśvapatīnpitṝn /
yakṣāṇāṃ ca samuddiśya baliṃ dadyānnareśvara // ViP_3,11.49 //
tatonyadannamādāya bhūmi bhāge śucau budhaḥ /
dadyādaśeṣabhūtebhyaḥ sveccayā susamāhitaḥ // ViP_3,11.50 //
devā manuṣyāḥ paśavo vayāṃsi siddhāḥsayakṣoragadaityasaṃghāḥ /
pratoḥ piśācāstaravaḥsa mastā ye cānnamicchanti mayātra dattam // ViP_3,11.51 //
pipīlikāḥ kīṭapataṅgakādyā bubhukṣitāḥ karmanibandhabaddhāḥ /
prayānti te tṛptimidaṃ mayānnantebhyo visṛṣṭaṃ sukhino bhavantu // ViP_3,11.52 //
yeṣāṃ na mātā na pitā na bandhurnaivānnasiddhirna nathānnamasti /
tattṛpye 'nnaṃ bhuvi dattameva te yāntu tṛptiṃ muditā bhavantu // ViP_3,11.53 //
bhūtāni sarvāṇi tathānnametadahaṃ ca viṣṇurna yatonyadasti /
tasmādahaṃ bhūtanikāyabhūtamannaṃ prayacchāmi bhavāya teṣām // ViP_3,11.54 //
caturdaśo bhūtagaṇo ya eṣa tatra sthitā ye 'khilabhūtasaṃghāḥ /
tṛptyarthamannaṃ hi mayā nisṛṣṭaṃ teṣāmidaṃ te muditā bhavantu // ViP_3,11.55 //
ityuccārya naro dadyādannaṃ śraddhāsamanvitaḥ /
bhuvi sarvopakārāya gṛhī sarvāśrayo yataḥ // ViP_3,11.56 //
śvacaṇḍālavihaṅgānāṃ bhuvi dadyānnareśvara /
ye cānye patitāḥ kecidaputrāḥ saṃtimānavāḥ // ViP_3,11.57 //
tato godohamātraṃ vai kālaṃ tiṣṭhedgṛhāṅgaṇe /
atithigrahaṇārthāya tadūrdhvaṃ tu tathaicchāyā // ViP_3,11.58 //
atithiṃ tatra saṃprāptaṃ pūjayetsvāgadādinā /
tathāsanapradānena pādaprakṣālanena ca // ViP_3,11.59 //
śraddhayā cānnadānena priyapraśnottareṇa ca /
gacchataścānuyānena prītimutpādayedgṛhī // ViP_3,11.60 //
ajñātakulanāmānamanyadeśādupāgatam /
pūjayedatithiṃ samyaṅnaikagrāmanivāsinam // ViP_3,11.61 //
akiñcanamasaṃbandhamajñātakulaśīlinam /
asaṃpūjyātithiṃ bhuktvā bhoktukāmaṃ vrajatyadhaḥ // ViP_3,11.62 //
svādhyāyagotrācaraṇamapṛṣṭvā ca tathā kulam /
hiraṇyagarbhabuddhyā taṃ manyetābhyāgataṃ gṛhī // ViP_3,11.63 //
pitrarthaṃ cāparaṃ vipramekamapyāśayennṛpa /
taddeśyaṃ viditācārasaṃbhūtiṃ pāñcayajñikam // ViP_3,11.64 //
annāgrañca samuddhṛtya hantakāropakalpitam /
nirvāpabhūtaṃ bhūpāla śrotriyāyopapādayet // ViP_3,11.65 //
dadyācca bhikṣātritayaṃ parivrāḍbrahmacārīṇām /
icchayā ca budho dadyādvibhave satyavāritam // ViP_3,11.66 //
ityetetithayaḥ proktā prāguktā bhikṣavaś ca ye /
caturaḥ pūjāyitvaitānnṛpa pāpātpramucyate // ViP_3,11.67 //
atithiryasya bhagnāśo gṛhātpratinivartate /
sa tasmai duṣkṛtaṃ dattvā puṇyamādāya gacchati // ViP_3,11.68 //
dhātā prajāpatiḥ śakro vahnirvasugaṇor'yayā /
praviśyātithimete vai bhuñjantennaṃ nareśvara // ViP_3,11.69 //
tasmādatithipūjāyāṃ yateta satataṃnaraḥ /
sa kevalamaghaṃ bhuṅkte yo bhuṅkte hyatithiṃ vinā // ViP_3,11.70 //
tataḥ svavāsinīṃ duḥkhīṃ gurviṇīṃ vṛddhabālakān /
bhojayetsaṃskṛtānnena prathamaṃ caramaṃ gṛhī // ViP_3,11.71 //
abhuktavatsu caiteṣu bhuñjanbhuṅkte sa duṣkṛtam /
mṛtaś ca gatvā narakaṃ śloṣmabhugjāyate naraḥ // ViP_3,11.72 //
astrātāśī malaṃ bhukte hyajapī pūyaśoṇitam /
asaṃskṛtānnabhuṅmūtraṃ bālādiprathamaṃ śakṛt // ViP_3,11.73 //
ahomī ca kṛmīnbhuṅkte adattvā viṣamāśnute // ViP_3,11.74 //
tasmācchṛṇuṣva rājandra yathā bhuñjīta vai gṛhī /
bhuñjataś ca yathā puṃsaḥ pāpabandho na jāyate // ViP_3,11.75 //
iha cārogyavipulaṃ balabuddhis tathā nṛpa /
bhavatyariṣṭaśāntiś ca vairipakṣābhicāriṇaḥ // ViP_3,11.76 //
snāto tathāvatkṛtvā ca devarṣipitṛtarpaṇam /
praśastaratnapāṇistu bhuñjīta prayato gṛhī // ViP_3,11.77 //
kṛte jape hute vahnau śuddhavastradharo nṛpa /
dattvātithibhyo viprebhyo gurubhyaḥ saṃśritāya ca /
pumyagandhaśsastamālyadhārī caiva nareśvara // ViP_3,11.78 //
naikavastradharo nārdrapāṇipādo mahīpate /
vuśuddhavadanaḥ prīto bhuñjīta na vidiṅmukhaḥ // ViP_3,11.79 //
prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ /
annaṃ praśastaṃ pathyaṃ ca prokṣitaṃ prokṣaṇodakaiḥ // ViP_3,11.80 //
na kutsitāhṛ-taṃ naiva jugupsāpadasaṃskṛtam /
dattvā tu bhaktaṃ śiṣyebhyaḥ kṣudhitebhyas tathā gṛhī // ViP_3,11.81 //
praśastaśuddhapātre tu bhuñjītākupito dvijaḥ // ViP_3,11.82 //
nāsaṃdisaṃsthite pātre nādeśe ca nareśvara /
nākāle nātisaṃkīrṇe dattvāgraṃ ca narognaye // ViP_3,11.83 //
mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa /
anyatra phalamūlebhyaḥ śuṣkaśākhādikāttathā // ViP_3,11.84 //
tadvaddhārītakebhyaś ca guḍabhakṣyebhya eva ca /
bhuñjītoddhṛtasārāṇi na kadāpi nareśvara // ViP_3,11.85 //
na śeṣaṃ puruṣośnīyyādanyatra jagatīpate /
madhvaṃbudadhisarpibhyaḥ saktubhyaś ca vivekavān // ViP_3,11.86 //
aśnīyāttanmayo bhūtvā purvaṃ tu madhuraṃ rasam /
labaṇāmlo tathā madhye kaṭutiktādikāṃstataḥ // ViP_3,11.87 //
prāgdravaṃ puruṣośnīyānmadhye kaṭhinabhojanaḥ /
ante punardravāśī tu balārogye na muñcati // ViP_3,11.88 //
anindyaṃ bhakṣayeditthaṃ vāgyatonnamakutsayan /
pañcagrāsaṃ mahāmaunaṃ prāṇādyāpyāyanaṃ hi tat // ViP_3,11.89 //
bhuktvā samyagathācamya prāṅmukhodaṅmukho 'pi vā /
yathāvatpunarācāmetpāṇī prakṣālya mūlataḥ // ViP_3,11.90 //
svasthaḥ praśāntacittastu kṛtāsanaparigrahaḥ /
abhīṣṭadevatānāṃ tu kurvīta smaraṇaṃ naraḥ // ViP_3,11.91 //
agnirāpyāyayeddhātuṃ pārthivaṃ pavaneritaḥ /
dattāvakāśaṃnabhasā jarayatyastu me sukham // ViP_3,11.92 //
annaṃ balāya me bhūmerapāmagnyanilasya ca /
bhavatyetatparīṇataṃ mamāstyavyāhataṃ sukham // ViP_3,11.93 //
prāmāpānasamānānāmudānavyānayos tathā /
annaṃ puṣṭikaraṃ cāstu mamāpyavyāhataṃ sukham // ViP_3,11.94 //
agastiragnirvaḍavānalaś ca bhuktaṃ mayānnaṃ jarayatvaśeṣam /
sukhaṃ ca me tpariṇāmasaṃbhavaṃ yacchantvarogaṃ mama cāstu dehe // ViP_3,11.95 //
viṣṇuḥsamastendriyadehadehī vṛthā na bhūto bhagavānyathaikaḥ /
satyena tenāttamaśeṣamannamārogyatāṃ me pariṇāmametu // ViP_3,11.96 //
viṣṇurattā tathaivānnaṃ parimāmaś ca vai tathā /
satyena tena madbhuktaṃ jīryatyannamidaṃ tathā // ViP_3,11.97 //
ityuccārya svahastena parimṛjya tathodaram /
anāyāsapa3dāyīni kuryātkarmaṇyatandritaḥ // ViP_3,11.98 //
sacchāstrādivinodena sanmārgādavirodhinā /
dinaṃ nayettataḥsaṃdhyāmupatiṣṭhetsamāhitaḥ // ViP_3,11.99 //
dināntasaṃdhyāṃ sūryeṇa pūrvāmṛkṣair yutāṃ budhaḥ /
upatiṣṭhedhyathānyāyyaṃ samyagācamya pārthiva // ViP_3,11.100 //
saryeṇābhyudito yaś ca tyaktaḥ sūryeṇa vā svapan /
anyatrāturabhāvāttu prāyaścittī bhavennaraḥ // ViP_3,11.102 //
tasmādanudite sūrye samutthāya mahīpate /
upatiṣṭhennaraḥsaṃdhyāmasvapaṃś ca dināntajām // ViP_3,11.103 //
upatiṣṭhanti vai saṃdhyāṃ ye na pūrvaṃ na paścimām /
vrajanti te durātmānastamistraṃ narakaṃ nṛpa // ViP_3,11.104 //
punaḥ pākamupādāya sāyamapyavanīpate /
vaiśvadevanimittaṃ vai patnyā sārdhaṃ baliṃ haret // ViP_3,11.105 //
tatrāpi śvapacādibyastathaivānnavisarjanam // ViP_3,11.106 //
atithiṃ cāgataṃ tatra svaśaktyā pūjayedbudhaḥ /
pādaśaucāsanaprahvasvāgatoktyā ca pūjanam /
tataścānnapradānena śayanena ca parthiva // ViP_3,11.107 //
divātithau tu vimukhe gate yatpātakaṃ nṛpa /
tadevāṣṭaguṇaṃpuṃsaḥsūryoḍhe vimukhe gate // ViP_3,11.108 //
tasmātsvaśaktyā rājendra sūryoḍhamatithiṃ naraḥ /
pūjayetpūjite tasminpūjitāḥsarvadevatā // ViP_3,11.109 //
annaśākāṃbudānena svaśaktyā pūjayetpumān /
śayanaprastaramahīpradānair athavāpi tam // ViP_3,11.110 //
sṛtapādādiśaucastu bhuktvā sāyaṃ tato guhī /
gacchecchayyāmaṃsphuṭitāmapi dārumayīṃ nṛpa // ViP_3,11.111 //
nāviśālaṃ na vai bhugnāṃ nāsamāṃ malināṃ na ca /
naca jantumayīṃśayyāmadhitiṣṭhedanāstṛtām // ViP_3,11.112 //
prācyāṃ diśi śiraḥ śastaṃ yāmyāyāmatha vā nṛpa /
sadaiva svapataḥ puṃso viparītaṃ tu rogadam // ViP_3,11.113 //
ṛtāvupagamaḥ śastaḥsvapatnyāmavanīpate /
punnāmarkṣe śubhe kāle jyeṣṭhāyugmāsu rātriṣu // ViP_3,11.114 //
nādyunāṃ tu striyaṃ gacchennāturāṃ na rajasvalām /
nāniṣṭāṃ na prakupitāṃ na trastāṃ na ca gārbhiṇīm // ViP_3,11.115 //
nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānyayoṣitam /
kṣutkṣāmāṃ nātibhuktāṃ vā svayaṃ caibhir gurṇair yutaḥ // ViP_3,11.116 //
snātaḥsraggandhadhṛkprīto nādhmātaḥ kṣudhitopi vā /
sakāmaḥsānurāgaś ca vyavāyaṃ puruṣo vrajet // ViP_3,11.117 //
caturdaśyaṣṭamī caiva tathā mācātha pūrṇimā /
parvāṇyetāni rājandra ravīsaṃkrāntireva ca // ViP_3,11.118 //
tailastrīmāsasaṃbhogī sarvaiṃṣveteṣu vai pumān /
viṇmūtrabhojanaṃ nāma prayāti narakaṃ mṛtaḥ // ViP_3,11.119 //
aśeṣaparvasveteṣu tasmātsaṃyamibhir budhaiḥ /
bhāvyaṃ sacchāstradevejyādhyānajapyaparair naraiḥ // ViP_3,11.120 //
nānyayonāv ayonau vā nopayuktauṣadhas tathā /
dvijadevagurūṇāṃ ca vyavāyī nāśrame bhavet // ViP_3,11.121 //
caityacatvaratīreṣu naiva goṣṭhe catuṣpathe /
naiva śmaśānopavane salileṣu mahīpate // ViP_3,11.122 //
proktaparvasvaśeṣeṣu naiva bhūpāla saṃdhyayoḥ /
gacchevdyavāyaṃ manasā na mūtroccārapīḍitaḥ // ViP_3,11.123 //
parvasvabhigamonindyo divā pāpaprado nṛpa /
bhuvi rogāvaho nṝṇāmapraśasto jalāśaye // ViP_3,11.124 //
paradārānna gaccheta manasāpi pathañcana /
kimu vācāsthibandhopi nāsti teṣu vyavāyinām // ViP_3,11.125 //
mṛto narakamabhyeti hīyate trāpi cāyuṣaḥ /
paradāraratiḥ puṃsāmiha cāmutra bhītidā // ViP_3,11.126 //
iti matvā svadāreṣu ṛtumatsu budho vrajet /
yathoktadoṣahīneṣu sakāmeṣvanṛtāvapi // ViP_3,11.127 //
iti śrīviṣṇumahāpurāṇe tṛtīyāṃśa ekādaśo 'dhyāyaḥ (11)


_____________________________________________________________


aurva uvāca
devagobrāhmaṇāntsiddhānvṛddhācāryaṃ stathārcayet /
dvikālaṃ ca nametsaṃdhyāmagnīnupacarettathā // ViP_3,12.1 //
sadānupahate vastre praśastāś ca mahoṣadhīḥ /
gāruḍāni ca ratnāni bibhṛyātprayato naraḥ // ViP_3,12.2 //
prasnigdhāmalakeśaś ca sugandhaścāruveṣadhṛk /
sitāḥ sumanaso hṛdyā vibhṛyācca naraḥ sadā // ViP_3,12.3 //
kiñcitparasvaṃ na harennalpamapyapriyaṃ vadet /
priyaṃ ca nānṛtaṃ brūyānnānyadoṣānudīrayet // ViP_3,12.4 //
nānyastriyaṃ tathā vairaṃ rocayetpuruṣarṣabha /
na duṣṭaṃ yānamārohetkūlacchāyāṃ na saṃśrayet // ViP_3,12.5 //
vidviṣṭapatitonmattabahuvair ādikīṭakaiḥ /
vardhakībandhakībhartuḥ kṣudrānṛtakathaiḥ saha // ViP_3,12.6 //
tathātivyayaśīlaiś ca parivādarataiḥ śaṭhaiḥ /
budho maitrīṃ na kurvāta naikaḥ panthānamāśrayet // ViP_3,12.7 //
nāvagāhejjaloghasya vegamagre napeśvara /
pradīptaṃveśma na viśennārohecchikharaṃ taroḥ // ViP_3,12.8 //
na kuryāddantasaṃgharṣaṃ kuṣṇiyācca na nāsikām /
nāsaṃvṛtamukho jṛṃbhecchvāsakāso visarjayet // ViP_3,12.9 //
noccair haset sa śabdaṃ ca na muñcet pavanaṃ budhaḥ /
nakhānna khādayecchindyānna tṛmaṃ na mahīṃ likhet // ViP_3,12.10 //
na śmaśru bhakṣayelloṣṭaṃ na mṛdrīyādvicakṣaṇaḥ /
jyotīṃṣyamedhyaśastāni nābhivīkṣeta ca prabho // ViP_3,12.11 //
nagnāṃ parastriyaṃ caiva sūryaṃ cāstamayodaye /
na huṅkuryācchavaṃ gandhaṃ śavāgandhohi somaja // ViP_3,12.12 //
catuṣpathaṃ caityataruṃ śmaśānopavanāni ca /
duṣṭastrīsannikarṣaṃ ca varjayennaśi sarvadā // ViP_3,12.13 //
pūjyadevadvijajyotiśchāyāṃ nātikramed budhaḥ /
naikaḥ śūnyāṭavīṃ gacchettathā śūnyagṛhe vaset // ViP_3,12.14 //
keśāsthikaṇṭakāmedhyabalibhasmatuṣāṃs tathā /
snānārdradharaṇīṃ caiva dūrataḥ parivarjayet // ViP_3,12.15 //
nānāryānāśrayetkāścinna jihyaṃ rocayedbudhaḥ /
upasarpenna vai vyālaṃ ciraṃ tiṣṭhenna votthitaḥ // ViP_3,12.16 //
atīva jāgarasvapne tadvatsthānāsane budhaḥ /
na seveta tathā śayyāṃ vyāyāmaṃ ca nareśvara // ViP_3,12.17 //
daṃṣṭriṇaḥ śṛṅgiṇaścaiva prājño dūreṇa varjayet /
avaśyāyaṃ ca rājendra purovātātapau tathā // ViP_3,12.18 //
na snāyānna svapennagno na caivopaspṛśedbudhaḥ /
muktakeśaś ca nācāmeddevādyarcāṃ ca varjayet // ViP_3,12.19 //
homadevārcanādyāsu kriyāsvācamane tathā /
naikavastraḥ pravarteta dvijapādāvanejane // ViP_3,12.20 //
nāsamañjasaśīlais tu sahāsīta kathañcana /
sadbuttasannikarṣo hi kṣaṇārdhamapi śasyate // ViP_3,12.21 //
virodhaṃ nottamair gacchennādhamaiś ca sadā budhaḥ /
vivāhaś ca vivādaś ca tulyaśīlair nṛpeṣyate // ViP_3,12.22 //
nārabheta kalaṃ prājñaḥ śuṣkavairaṃ ca varjayet /
apyalpahāniḥsoḍhavyā vaireṇārthāgamantyajet // ViP_3,12.23 //
snāto nāṅgāni saṃmārjetsnānaśāṭyā na pāṇinā /
na ca nirdhūtayetkeśānnācāmeccaiva cotthitaḥ // ViP_3,12.24 //
pādena nākrametpādaṃ na pūjyābimukhaṃ nayet /
noccāsanaṃ guroragre bhajetāvinayānvitaḥ // ViP_3,12.25 //
apasavyaṃ na gacchecca devāgāracatuṣpathān /
māṅgalyapūjyāṃś ca tathā viparītānna dakṣiṇam // ViP_3,12.26 //
somārkāgnyaṃbuvāyūnāṃ pūjyānāṃ ca na saṃmukham /
kuryānniṣṭhīvaviṇmutrasamutsargaṃ ca paṇḍitaḥ // ViP_3,12.27 //
tiṣṭhanna mūtrayettadvatpathiṣvapi na mūtrayet /
śleṣmaviṇmūtraraktāni sarvadaiva na laṅghayet // ViP_3,12.28 //
śleṣmaśiṅghāṇikotsargau nānnakāle praśasyate /
balimaṅgalajapyādau na home na mahājane // ViP_3,12.29 //
yopito nāvamanyeta na cāsāṃ viśvasedbudhaḥ /
na caiverṣyā bhavettāsu na dhikkuryātkadācana // ViP_3,12.30 //
maṅgalyapūrvaratnājyapūjyānanabhivādya ca /
na niṣkramedgṛhātprājñaḥsadācāraparo naraḥ // ViP_3,12.31 //
catuṣpathānnamaskuryātkāle homaparo bhavet /
dīnānabhyuddharetsādhūnupāsīta bahuśrutān // ViP_3,12.32 //
devarṣipūjakaḥsamyakpitṛpiṇḍojakapradaḥ /
satkartā cātithīnāṃ yaḥ sa lokānuttamānvrajet // ViP_3,12.33 //
hitaṃ mitaṃ priyaṃ kāle vaśyātmā yobhibhāṣate /
sa yāti lokānāhlādahetubhūtān nṛpākṣayān // ViP_3,12.34 //
dhīmānhrīpānkṣamāyukto hyāstiko vinayānvitaḥ /
vidyābhijanavṛddhānāṃ yāti lokānanuttamān // ViP_3,12.35 //
akālagārjitādau ca parvasvāśaucakādiṣu /
anadhyāyaṃ budhaḥ kuryāduparāgādike tathā // ViP_3,12.36 //
samaṃ nayati yaḥ krudvānsarvabandhuramatsarī /
bhītāśvāsanakṛtsādhuḥsvargastasyālpakaṃ phalam // ViP_3,12.37 //
varṣātapādiṣu cchatrī daṇḍī rātryaṭavīṣu ca /
śarīratrāṇakāmo vai sopānatkaḥsadā vrajet // ViP_3,12.38 //
nordhvaṃ na tiryagdūraṃ vā na paśyanparyaṭedbudhaḥ /
yugamātraṃ mahīṣṭaṣṭhaṃ naro gacchedvilokayan // ViP_3,12.39 //
doṣahetūnaśeṣāṃś ca vaśyātmā yo nirasyati /
tasya dharmārthakāmānāṃ hānirnālpāpi jāyate // ViP_3,12.40 //
sadācārarataḥ prājño vidyāvinayaśikṣitaḥ /
pāpepyapāpaḥ paruṣe hyabhidhatte priyāṇi yaḥ /
maitrīdravāntaḥ karaṇastasya muktiḥ kare sthitā // ViP_3,12.41 //
ye kāmakrodhalobhānāṃ vītarāgā na gocare /
sadācārasthitāsteṣāmanubhāvair dhṛtā mahī // ViP_3,12.42 //
tasmātsatyaṃ vadetprājño yatparaprītikāraṇam /
satyaṃ yatparaduḥkhāya tadā maunaparo bhavet // ViP_3,12.43 //
priyamuktaṃ hitaṃ naitaditi matvā na tadvadet /
śreyastatra hitaṃ vācyaṃ yadyapyatyantamapriyam // ViP_3,12.44 //
prāṇīnāmupakārāya yathaiveha paratra ca /
karmaṇā manasā vācā tadeva matīmānvadet // ViP_3,12.44 //
iti śrīviṣṇumahāpurāṇe tṛtīyāṃśe dvādaśo 'dhyāyaḥ (12)


_____________________________________________________________


aurva uvāca
sacailasya pituḥ snānaṃ jāte putre vidhīyate /
jātakarma tadā kuryācchrāddhamabhyudaye ca yat // ViP_3,13.1 //
yugmāndevāṃś ca vitryāṃś ca samyaksavyakramāddvijān /
pūjāyedbhojayeccaiva tanmanā nānyamānasaḥ // ViP_3,13.2 //
dadhyakṣataiḥ sabadaraiḥ prāṅmukhodaṅmukho 'pi vā /
devatīrthena vai piṇḍāndadyātkāyena vā nṛpa // ViP_3,13.3 //
nāndīmukhaḥ pitṛgaṇas tena śrāddhena pārthiva /
prīyate tattu kartavyaṃ puruṣaiḥ sarvavṛddhiṣu // ViP_3,13.4 //
kanyāputravivāheṣu praveśeṣu ca veśmanaḥ /
nāmakarmaṇi bālānāṃ cūḍākarmādike tathā // ViP_3,13.5 //
sīmantonnayane caiva putrādimukhadarśane /
nāndīmukhaṃ pitṛgaṇaṃ pūjayetprayato gṛhī // ViP_3,13.6 //
pitṛpūjākramaḥ prokto vṛddhāveṣa sanātanaḥ /
śrūyatāmavanīpāla preta karma kriyāvidhiḥ // ViP_3,13.7 //
pretadehaṃ śabhaiḥ snānaiḥ snāpitaṃ sragvibhūṣitam /
dagdhvā grāmādbahiḥ snātvā sacailaḥsalilāśaye // ViP_3,13.8 //
yatra tatra sthitāyaitadamukāyeti vādinaḥ /
dakṣiṇābhimukhā dadyurbāndhavāḥsalilāñjalīn // ViP_3,13.9 //
praviṣṭāś ca samaṃ gobhir grāmaṃ nakṣatradarśane /
kaṭakarma tataḥ kuryād bhūmau prastaraśāyinaḥ // ViP_3,13.10 //
dātavyonadinaṃ piḍaḥ pretāya bhuvi pārthiva /
divā ca bhaktaṃ bhoktavyamamāṃsaṃ manujarṣabha // ViP_3,13.11 //
dināni tāni cecchātaḥ kartavya viprabhojanam /
pretā yānti tathā tṛptiṃ bandhuvargeṇa bhuñjatā // ViP_3,13.12 //
prathamehni tṛtīye ca saptame navame tathā /
vastratyāgabahiḥsnāne kṛtvā dadyāt tilodakam // ViP_3,13.13 //
caturthehnica kartavyaṃ tasyāsthicayanaṃ nṛpa /
tadūrdhvamaṅgasaṃsparśaḥsapiṇḍānāmapīṣyate // ViP_3,13.14 //
yogyāḥsarvakriyāṇāṃ tu samanasalilās tathā /
anulepanapuṣpādibhogād anyatra pārthiva // ViP_3,13.15 //
śayyāsanopabhogaś ca sapiṇḍānāmapīṣyate /
bhasmāsthicayanādūrdhvaṃ saṃyogo na tu yoṣitām // ViP_3,13.16 //
bāle deśāntarasthe ca patite ca munau mṛte /
sadyaḥ śaucaṃ tathecchāto jalāgnyudbandhanādiṣu // ViP_3,13.17 //
mṛtabandhordaśāhāni kulasyānnaṃ na bhujyate /
dānaṃ pratigraho homaḥ svādhyāyaś ca nivartate // ViP_3,13.18 //
viprasyaitaddvādaśāhaṃ rājanyasyāpyaśaucakam /
ardhamāsaṃ tu vaiśyasya māsaṃ śūdrasya śuddhaye // ViP_3,13.19 //
ayujo bhojayetkāmaṃ dvijānante tato dine /
dadyāddarbhaṣu piṇḍaṃ ca pretāyocchiṣṭasannidhau // ViP_3,13.20 //
vāryāyudhapratodāstu daṇḍaś ca dvijabhojanāt /
spraṣṭavyonantaraṃ varṇaiḥ śuddherate tataḥ kramāt // ViP_3,13.21 //
tataḥsarvaṇadharmā ye viprādināsudāhṛtāḥ /
tānkurvīta pumāñjīvennijadharmārjanais tathā // ViP_3,13.22 //
mṛtāhati ca kartavyamekoddiṣṭamataḥ param /
āhvānādikriyā daivaniyogarahitena yat // ViP_3,13.23 //
ekordhyastatra dātavyastathaivaikapavitrakam /
pretāya piṇḍo dātavyo bhuktavatsu dvijātiṣu // ViP_3,13.24 //
praśnaś ca tatrābhiratir yajamānadvijanmanām /
akṣayyamamukasyeti vaktavyaṃ viratau tathā // ViP_3,13.25 //
ekoddiṣṭamayo dharma itthamāvatsarātsmṛtaḥ /
sapiṇḍīkaraṇaṃ tasminkāle rājendra catchṛṇu // ViP_3,13.26 //
ekoddiṣṭavidhānena kāryaṃ tadapi pārthiva /
saṃvatsaretha ṣaṣṭhe vā māse vā dvādaśehni tat // ViP_3,13.27 //
tilagandhodakair yuktaṃ tatra pātracatuṣṭayam // ViP_3,13.28 //
pātraṃ pretasya tatraikaṃ paitraṃ pātratrayaṃ tathā /
secayetpitṛpātreṣu pretapātraṃ tatastriṣu // ViP_3,13.29 //
tataḥ pitṛtvamāpanne tasminprete mahīpate /
śrāddhadharmair aśaṣastu tatpūrvānarcayetpitṝn // ViP_3,13.30 //
putraḥ pautraḥ prapautro vā bhrātā vā bhrātṛsaṃtatiḥ /
sapiṇḍa saṃtatirvāpi kriyārhe nṛpa jāyate // ViP_3,13.31 //
teṣāmabhāve savaiṣāṃ samānodakasatatiḥ /
mātṛpakṣamapiṇḍena saṃbandhā ye jalena vā // ViP_3,13.32 //
kuladvayepi cocchinne strībhiḥ kāryāḥ kriyā nṛpa /
pitṛmātṛsapiṇḍais tu samānasalilais tathā // ViP_3,13.33 //
saṃghātāntargatair vāpi kāryāḥ pretasya ca kriyāḥ /
utsannabandhurikthādvā kārayedavanīpatiḥ // ViP_3,13.34 //
pūrvāḥ kriyā madhyamāś ca tathā caivottarāḥ kriyāḥ /
triḥprakārāḥ kriyāḥsarvāstāsāṃbhedaṃ śṛṇuṣva me // ViP_3,13.35 //
ādāhādyādaśāhāś ca sparśādyantāstu yāḥ kriyāḥ /
tāḥ pūrvā madhyamā māsi māsyekoddiṣṭasaṃjñitāḥ // ViP_3,13.36 //
prete pitṛtvamāpanne sapiṇḍikaraṇādanu /
kriyante yāḥ kriyāḥ pitryāḥ procyante tā nṛpottarāḥ // ViP_3,13.37 //
pitṛmātṛsapiṇḍais tu samānāsalilais tathā /
saṃghātāntargatair vāpi rājñā taddhanahāriṇā // ViP_3,13.38 //
pūrvāḥ kriyāś ca kartavyāḥ putrādyair eva cottarāḥ /
dauhitrair vā nṛpaśreṣṭha kāryāstattanayais tathā // ViP_3,13.39 //
mṛtāhani ca kartavyāstrīṇāmapyuttarāḥ kriyā /
pratisaṃvatsaraṃ rājannekoddiṣṭavidhānataḥ // ViP_3,13.40 //
tasmāduttarasaṃjñāyāḥ kriyāstāḥ śṛṇu pārthiva /
ya thāyathā ca kartavyā vidhinā yena cānagha // ViP_3,13.41 //
iti śriviṣṇumahāpurāṇe tṛtīyāṃśe trayodaśodhyāyaḥ (13)


_____________________________________________________________


aurva uvāca
brahmendrarudranāsatyasūryāgnivasumārutān /
viśvedevānpitṛgaṇānvayāṃsi manujānpaśun // ViP_3,14.1 //
sarīsṛpānṛṣigaṇānyaccānyadbhūta saṃjñitam /
śrāddhaṃ śraddhānvitaḥ kurvanprīṇayatyakhilaṃ jagat // ViP_3,14.2 //
māsimāsyasite pakṣe pañcadaśyāṃ nareśvara /
dathāṣṭakāsu kurvīta kāmyānkālāñchṛṇuṣva me // ViP_3,14.3 //
śrāddhārhamāgataṃ dravyaṃ viśiṣṭamatha vā dvijam /
śrāddhaṃ kurvīta vijñāya vyatīpāte 'yate tathā // ViP_3,14.4 //
viṣuve cāpi saṃprāpte grahaṇe śaśi sūryayoḥ /
samasteṣveva bhūpāla rāśiṣvarke ca gacchati // ViP_3,14.5 //
nakṣatragrahapīḍāsu duṣṭasvapnāvalokane /
icchāśrāddhāni kurvīta navasasyāgame tathā // ViP_3,14.6 //
amāvāsyā yadā maitraviśākhāsvātiyoginī /
śrīddhaiḥ pitṛgaṇastṛptiṃ tathāpnotyaṣṭavārṣikīm // ViP_3,14.7 //
amavāsyā yadā puṣye raudretharkṣe punarvasau /
dvādaśābdaṃ tadā tṛptiṃ prayānti piratorcitāḥ // ViP_3,14.8 //
vāsavājaikapādarkṣe pitaṇāṃ tṛptimicchatām /
vāruṇe vāpyamāvāsyā devānāmapi durlabhā // ViP_3,14.9 //
navasvṛkṣeṣvamāvāsyā yadaiteṣvavanīpate /
tadā hi tṛptidaṃ śrāddhaṃ pitṝṇāṃ śṛṇu cāparam // ViP_3,14.10 //
gītaṃ sanatkumāreṇa yathailāna mahātmane /
pṛcchate pitṛbhaktāya praśrayāvanātāya ca // ViP_3,14.11 //
sanatkumāra uvāca
vaiśākhamāsasya ca yā tṛtīyā navamyasau kartikaśuklapakṣe /
nabhasyamāsasya ca kṛṣṇapakṣe trayodaśī pañcadaśī ca māghe // ViP_3,14.12 //
etā yugādyāḥ kathitāḥ purāṇeṣvanantapuṇyāstitha yaścatastraḥ /
upaplave candramaso raveś ca triṣvaṣṭakāsvapyayanadvaye ca // ViP_3,14.13 //
pānīyamapyatra tilair vimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ /
śrāddhaṃ kṛte tena samāsahasraṃ rahasyametatpitaro vadanti // ViP_3,14.14 //
māghe 'siti pañcadaśī kadācidupaiti yogaṃ yadi vāruṇena /
ṛkṣeṇa kālaḥsa paraḥ pitṝṇāṃ na hyalpapuṇyair nṛpa labhyatesau // ViP_3,14.15 //
kāle dhaniṣṭhā yadi nāma tasminbhavettu bhūpāla tadā pitṛbhyaḥ /
dattaṃ jalānnaṃ pradadāti tṛptiṃ varṣāyutaṃ tatkulajair manuṣyaiḥ // ViP_3,14.16 //
tatraiva cedbhādrapadānupūrvāḥ kāle yathāvatkriyate pitṛbhyaḥ /
śrāddhaṃ parāṃ tṛptimupaiti tena yugaṃ sahasraṃ pitaraḥsvapanti // ViP_3,14.17 //
gaṅgāṃ śatadrūṃ yamunāṃ vipāśāṃ sarasvatīṃ naimiśagomatīṃ vā /
tatrāvagāhyarcanamādareṇa kṛtvā pitṝṇāṃ duritāni hanti // ViP_3,14.18 //
gāyanti caitatpitaraḥ kadānu harṣādamī tṛptimavāpya bhūyaḥ /
māghāsitānte śubhatīrthatoyair yāsyāma tṛptiṃ tanayādidattaiḥ // ViP_3,14.19 //
cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ śastaṃ ca kālaḥ kathito vidhiś ca /
pātraṃ yathoktaṃ paramā ca bhaktirnṛṇāṃ prayacchantyabhivāñchitāni // ViP_3,14.20 //
pitṛgītāntataivātra ślokāṃstañchṛṇu pārthiva /
śrutvā tathaiva bhavatā bhāvyaṃ tatrādṛtātmanā // ViP_3,14.21 //
api dhanyaḥ kule jāyādasmākaṃ matimānnaraḥ /
akurvanvittaśāṭhyaṃ yaḥ piṇḍānno nirvapiṣyati // ViP_3,14.22 //
ratnaṃ vastraṃ mahāyānaṃ sarvabhogādikaṃvasu /
vibhave sati viprebhyo yosmānuddiśya dāsyati // ViP_3,14.23 //
annena vā yathāśaktyā kālesminbhaktinamradhīḥ /
bhojayiṣyati viprāgryāṃstanmātravibhavo naraḥ // ViP_3,14.24 //
asamarthonnadānasya dhānyamāmaṃ svaśaktitaḥ /
pradāsyati dvijāgrebhyaḥ svalpālpāṃ vāpi dakṣiṇām // ViP_3,14.25 //
tatrāpyasāmarthyayutaḥ karāgrāgrasthitāṃstilān /
praṇamya dvijamukhyāya kasmaicidbhūpa dāsyati // ViP_3,14.26 //
tilaiḥ saptāṣṭabhir vāpi samavetaṃ jalāñjalim /
bhaktinamraḥ samuddiśya bhuvyasmākaṃ pradāsyati // ViP_3,14.27 //
yataḥ kutāścitsaṃprāpya gobhyo vāpi gavāhnikam /
abhāve prīṇayannasmāñcchraddhāyuktaḥ pradāsyati // ViP_3,14.28 //
sarvābhāve vanaṃ gatvā kakṣamūlapradarśakaḥ /
sūryādilokapālānāmidamuccervadiṣyati // ViP_3,14.29 //
na me 'sti vittaṃ na dhanaṃ ca nānyacchrāddhopayogyaṃ svapitṝnnatosmi /
tṛpyantu bhaktayā pitaro mayaitau kṛtau bhujau vartmani mārutasya // ViP_3,14.30 //
aurva uvāca
ity etat pitṛbhir gītaṃ bhāvābhāvaprayojanam /
yaḥ karoti kṛtaṃ tena śrāddhaṃ bhavati pārthiva // ViP_3,14.31 //
iti śrīviṣṇumahāpurāṇe tṛtīyāṃśe caturdaśo 'dhyāyaḥ (14)


_____________________________________________________________


aureva uvāca
brāhmaṇānbhojayecchraddhe yadguṇāṃstānnibhodha me // ViP_3,15.1 //
triṇāciketastrimadhustrisuparmaḥṣajaṅgavit /
vedavicchrotriyo yogī tathā vai jyeṣṭhasāmagaḥ // ViP_3,15.2 //
ṛtviksvastreyadauhitrajāmātṛśvaśurās tathā /
mātulotha taponiṣṭhaḥ pañcāgnyabhiratas tathā /
śiṣyāḥsaṃbandhinaścaiva mātāpitṛrataś ca yaḥ // ViP_3,15.3 //
etānniyojayecchrāddhe pūrvoktānprathame nṛpa /
brāhmaṇān pitṛtuṣṭyartham anukalpeṣv anantarān // ViP_3,15.4 //
mitradhrukkunakhī klībaḥ śyāvadantas tathā dvijaḥ /
kanyā dūṣayitāvahnivedojjhaḥsomavikrayī // ViP_3,15.5 //
abhiśastas tathā stenaḥ puśuno grāmayājakaḥ /
bhṛtakādhyāpakastadvadbhṛtakādhyāpitaś ca yaḥ // ViP_3,15.6 //
parapūrvāpatiścaiva mātāpitrostathojjhakaḥ /
vṛṣalīsūtipoṣṭā ca vṛṣalīpatireva ca // ViP_3,15.7 //
tathā devalakaścaiva śrāddhe nārhati ketanam // ViP_3,15.8 //
prathamehni budhaḥ śastāñchrotriyādīnnimantrayet /
kathayecca tathaivaiṣāṃ niyogānpitṛdaivikān // ViP_3,15.9 //
tataḥ krodhavyavāyādīnāyāsaṃ tair dhijaiḥ saha /
yajamāno na kurvīta doṣastatra mahānayam // ViP_3,15.10 //
śrāddhe niyukto bhuktvā vā bhojayitvā niyujya ca /
vyavāyī retaso garte majjayatyātmanaḥ pitṝn // ViP_3,15.11 //
tasmātprathamamatroktaṃ dvijāgryāṇāṃ nimantraṇam /
animantrya dvijānevamāgatānbho jayedyatīn // ViP_3,15.12 //
pādaśaucādinā gehamāgatānpūjayedddhijān // ViP_3,15.13 //
pavitrapāṇirācāntānāsaneṣūpaveśayet /
pitṝṇāmayujo yugmāndevānā micchayā dvijān // ViP_3,15.14 //
devānāmekamekaṃ vā pitṝṇāṃ ca niyojayet // ViP_3,15.15 //
tathā mātāmahaśrāddhaṃ vaiśvadevasamanvitam /
kurvīta bhaktīsaṃpannastatra vā vaiśvadaivikam // ViP_3,15.16 //
prāṅmukhānbhojayedviprāndevānāmubhayātmakān /
pitṝn pitāmahānāṃ ca bhojayeccāpyudaṅmukhān // ViP_3,15.17 //
pṛthaktayoḥ kecidāhuḥ śrāddhasya karaṇaṃ nṛpa /
ekatraikena pākena vadantyanye maharṣayaḥ // ViP_3,15.18 //
viṣṭarārthaṃ kuśaṃ dattvā saṃpūjyārghyaṃ vidhānataḥ /
kuryādāvāhanaṃ prājño devānāṃ tadanujñayā // ViP_3,15.19 //
yavāṃbunā ca devānāṃ dadyādarghyaṃ vidhānavit /
sraggandhadhūpadīpāṃś ca tebhyo dadyādyathāvidhi // ViP_3,15.20 //
pitṝṇāmapasavyaṃ tatsarvamevopakalpayet /
anujñāṃ ca tataḥ prāpya dattvā darbhandvidhākṛtān // ViP_3,15.21 //
mantrapūrvaṃ pitṝṇāṃ tu kuryāccāvāhanaṃ budhaḥ /
tilāṃbunā cāpasavya dadyādarghyādikaṃ nṛpa // ViP_3,15.22 //
kāle tatrātithiṃ prāptamannakāmaṃ nṛpādhvagam /
brahmaṇair abhyanujñātaḥ kāmaṃ tamapi bhojayet // ViP_3,15.23 //
yogino vividhai rūpair narāmāmupakārīṇaḥ /
bhramanti pṛthivīmetāmavijñātasvarūpimaḥ // ViP_3,15.24 //
tasmādabhyarcayetprāptaṃ śrāddhakāle 'tithiṃ budhaḥ /
śrāddhakriyāphalaṃ hṝnti naredrāpūjito 'tithiḥ // ViP_3,15.25 //
juhuyādvyañjanakṣāravarjamannaṃ tato 'nale /
anujñāto dvijais tais tu trikṛtvaḥ puruṣarṣabha // ViP_3,15.26 //
agnaye kavyavāhāya svadhetyādau nṛpāhutiḥ /
somāya vai pitṛmate dātavyā tadanantaram // ViP_3,15.27 //
vaivasvatāya caivānyā tṛtīyā dīyate tataḥ /
hutāvaśiṣṭamalpānnaṃ viprapātreṣu nirvepet // ViP_3,15.28 //
tatonnaṃ mṛṣṭamatyarthamabhīṣṭamatisaṃskṛtam /
dattvā juṣadhvamicchāto vācyametadaniṣṭhuram // ViP_3,15.29 //
bhoktavyaṃ taiś ca taccittair maunibhiḥ sumukhaiḥ sukham /
akrudvyatā cātvaratā deyaṃ tenāpi bhaktitaḥ // ViP_3,15.30 //
rakṣoghramantrapaṭhanaṃ bhūmerāstaraṇaṃ tilaiḥ /
kṛtvādhyeyāḥsvapitarasta eva dvijasattamāḥ // ViP_3,15.31 //
pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
mama tṛptiṃ prayāntvadya vipradeheṣu saṃsthitāḥ // ViP_3,15.32 //
pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
mama tṛptiṃ prayāntvadya homāpyāyitamūrtayaḥ // ViP_3,15.33 //
pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
tṛptiṃ prayātu piṇḍena mayā dattena bhūtale // ViP_3,15.34 //
pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
tṛptiṃ prayāntu me bhaktyā mayaitatsamudāhṛtam // ViP_3,15.35 //
mātāmahas tṛptim upaitu tasya tathā pitā tasya pitā tato 'nyaḥ /
viśve ca devāḥ paramāṃ prayāntu tṛptiṃ praṇaśyantu ca yātudhānāḥ // ViP_3,15.36 //
yajñeśvaro havyasamastakavyo bhoktāvyayātmā harirīśvaro 'tra /
tatsaṃnidhānādapayāntu sadyo rakṣāṃsyaśeṣaṇyasurāś ca sarve // ViP_3,15.37 //
tṛpteṣveteṣu vikiredannaṃ vipreṣu bhūtale /
dadyādācamanārthāya tebhyo vārī sakṛtsakṛt // ViP_3,15.38 //
sutṛptais tair anujñātaḥsarveṇānnena bhūtale /
satilona tataḥ piṇḍānsamyagdadyātsamāhitaḥ // ViP_3,15.39 //
pirṛtīrthena salilaṃ tathaiva salilāñjalim /
mātāmahebhyastenaiva piṇḍāṃstīrthena nirvapet // ViP_3,15.40 //
dakṣiṇāgreṣu darbheṣu puṣpadhūpādipūjitam /
svapitre prathamaṃ piṇḍaṃ dadyāducchiṣṭasannidhau // ViP_3,15.41 //
pitāmahāya caivānyaṃ tatpitre ca tathāparam /
darbhamūle lepabhujaḥ prīṇayellepagharṣaṇaiḥ // ViP_3,15.42 //
piṇḍair mātāmahāṃstadvadgandhamālyādisaṃyutaiḥ /
pūjāyitvā dvijāgryāṇāṃ dadyāccācamanaṃ tataḥ // ViP_3,15.43 //
pitṛbhyaḥ prathamaṃ bhaktyātanmanaskonareśvara /
susvadhetyāśiṣā yuktāṃ dadyācchaktyā ca dakṣiṇām // ViP_3,15.44 //
dattvā ca dakṣiṇāṃ tebhyo vācayed vaiśvadevikān /
prīyantāmihaye viśvedevāstena itīrayet // ViP_3,15.45 //
tatheti cokte tair vipraiḥ prārthanīyāstathāsiṣaḥ /
paścādvisarjayeddevānpūrvaṃ pai3tryānmahīpate // ViP_3,15.46 //
mātāmahānāmapyevaṃ saha devaiḥ kramaḥ smṛtaḥ /
bhojayecca svaśaktyā ca dāne tadvadvisarjane // ViP_3,15.47 //
āpādaśaucanātpūrvaṃ kuryāddevadvijanmasu /
visarjanaṃ tu prathamaṃ paitraṃ mātāmaheṣu vai // ViP_3,15.48 //
visarjayetprītivacaḥsaṃmānyābhyarthitāstataḥ /
nivartetābhyanujñāta ādvāraṃ tānanuvrajet // ViP_3,15.49 //
tatastu vaiśvadevākhyaṃ kuryānnityakriyaṃ budhaḥ /
bhuñjīyācca samaṃ pūjya bhṛtyabandhubhir ātmanaḥ // ViP_3,15.50 //
evaṃ śrāddhaṃ budhaḥ kuryātpaitryaṃ mātāmahaṃ tathā /
śrāddhair āpyāyitā dadyuḥsarvānkāmanpitāmahāḥ // ViP_3,15.51 //
trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapastilāḥ /
rajatasya kathā dānaṃ tathā saṃkīrtanādikam // ViP_3,15.52 //
jarjyāni kurvatā śrāddhaṃ krodhodhvagamanaṃ tvārā /
bhokturapyatra rājendra trayametanna śasyate // ViP_3,15.53 //
viśvedevāḥsapitaras tathā mātāmahā nṛpa /
kulaṃ cāpyāyate puṃsāṃ sarvaṃ śrāddhaṃ prakurvatām // ViP_3,15.54 //
somādhāraḥ pitṛgaṇo yogādhāraś ca candramāḥ /
śrāddhe yoginiyogastu tasmādbhupālaśasyate // ViP_3,15.55 //
sahasrasyāpi viprāṇāṃ yogī cetpurataḥsthitaḥ /
sarvān bhoktṝṃs tārayati yajamānaṃ tathā nṛpa // ViP_3,15.56 //
iti śrīviṣṇumahāpurāṇe tṛtīyāṃse pañcadaśo 'dhyāyaḥ (15)


_____________________________________________________________


aurva uvāca
haviṣyamatsyamāsais tu śaśasya nakulasya ca /
sokaracchākalaiṇeyarauravair gavayena ca // ViP_3,16.1 //
aurabhragavyaiś ca tathā māsavṛddhyā pitāmahāḥ /
prayānti tṛptiṃ māṃsais tu nityaṃ vārdhroṇasāmiṣaiḥ // ViP_3,16.2 //
khaḍgamāṃsamatīvātra kālaśākaṃ tathā madhu /
śastāni karmaṇyatyantatṛptidāni nareśvara // ViP_3,16.3 //
gayāmupetya yaḥ śrāddhaṃ karoti pṛthivīpate /
saphalaṃ tasya tajjanma jāyate pitṛtīṣṭidam // ViP_3,16.4 //
praśāntikāḥsamīvārāḥ śyāmākā dvividhās tathā /
vanyaiṣadhīpradhānāstu śrāddhārhāḥ puruṣarṣabha // ViP_3,16.5 //
yavāḥ priyaṅgavo mudgā godhūmā vrīhayastilāḥ /
niṣpāvāḥ kovidārāś ca sarṣapāścātra sobhanāḥ // ViP_3,16.6 //
akṛtāgrayaṇaṃ yacca dhānyajātaṃ nareśvara /
rājamāṣānaṇuṃścaiva masūrāṃś ca visarjayet // ViP_3,16.7 //
alābuṃ gṛñjanaṃ caiva palāṇḍuṃ piṇḍamūlakam /
gāndhārakakaraṃvādilavāṇānyauṣarāṇi ca // ViP_3,16.8 //
āraktāścaiva niryāsāḥ pratyakṣalavaṇāni ca /
varjyānyetāni vai śrāddhe yacca vācā na śasyate // ViP_3,16.9 //
naktāhṛtamanucchinnaṃ tṛpyate na ca yatra gauḥ /
durghadhiphenilaṃ cāṃbu śrāddhayogyaṃ na pārthiva // ViP_3,16.10 //
kṣiramekasaphānāṃ yadauṣṭramāvikameva ca /
mārgaṃ ca māhiṣaṃ caiva varjayecchrāddhakameṇi // ViP_3,16.11 //
ṣaṇḍāpaviddhacaṇḍālapāpipāṣaṇḍarogibhiḥ /
kṛkavākuśvānanagna-vānaragrāmasūkaraiḥ // ViP_3,16.12 //
udakyāsūtikāśaucamṛtahāraiś ca vīkṣite /
śrāddhe surā na pitaro bhuñjante puruṣarṣabha // ViP_3,16.13 //
tasmātparīśrite kuryācchrāddhaṃ śraddhāsamanvitaḥ /
urvyāṃ ca tilavikṣepādyātudhānānnivārayet // ViP_3,16.14 //
nakhādinā copapannaṃ keśakīṭādibhir nṛpa /
na caivābhiṣavair miśram annaṃ paryuṣitaṃ tathā // ViP_3,16.15 //
śraddhāsamanvitair dattaṃ pitṛbhyo nāmagotrataḥ /
yadāhārāstu te jātāstadāhāratvameti tat // ViP_3,16.16 //
śrūyate cāpi pitṛrbhigītā gāthā mahīpate /
ikṣvākormanuputrasya kalāpopavane purā // ViP_3,16.17 //
api naste bhaviṣyanti kule sanmārgaśīlinaḥ /
gayāmupetya ye piṇḍāndāsyantyasmākamādarāt // ViP_3,16.18 //
api naḥsa kule jāyādyo no dadyāttrayodaśīm /
pāyasaṃ madhusarpirbhyāṃ varṣāsu ca maghāsu ca // ViP_3,16.19 //
gaurīṃ vāpyudvahetkanyāṃ nīlaṃ vā vṛṣamutsṛjet /
yajeta vāśvamedhena vidhivaddakṣiṇāvatā // ViP_3,16.20 //
iti śrīviṣṇumahāpurāṇe tṛtīyāṃśe poḍaśo 'dhyāyaḥ (16)


_____________________________________________________________


śrīparāśara uvāca
ityāha bhagavānaurvaḥsagarāya mahātmane /
sadācāraṃ purā samyaṅ maitreya paripṛcchate // ViP_3,17.1 //
mayāpyetadaśeṣeṇa tathitaṃ bhavato dvija /
samullaṅghya sadācāraṃ kaścinnāpnoti śobhanam // ViP_3,17.2 //
śrīmaitreya uvāca
ṣaṇḍāpaviddhapramukhā viditā bhagavanmayā /
udakyādyāś ca me samyaṅ nagnamicchāmi veditum // ViP_3,17.3 //
konagnaḥ kiṃ samācāro nagnasaṃjñāṃ naro labhet /
nagnasvarūpamicchāmi yathāvatkathitaṃ tvāya /
śrotuṃ dharmabhṛtāṃ śreṣṭha na hyastyaviditaṃ tava // ViP_3,17.4 //
śrīparāśara uvāca
ṛgyajuḥsāmasaṃjñeyaṃ trayī varṇāvṛttirdvija /
etāmujjhati yo mohātsa nagnaḥ pātakī dvajaḥ // ViP_3,17.5 //
trayī samastavarṇānāṃ dvijasaṃvāraṇaṃ yataḥ /
nagno bhavatyujjhitāyāṃ yatastasyāṃ na saṃśayaḥ // ViP_3,17.6 //
idaṃ ca śruyatāmanyadyadbhīṣmāya mahātmane /
kathayāmāsa dharmajño vasiṣṭho 'smatpitāmahaḥ // ViP_3,17.7 //
mayāpi tasya gadataḥ śrutametanmahātmanaḥ /
nagnasaṃbandhi maitreya yatpṛṣṭohamiha tvāyā // ViP_3,17.8 //
devāsuramabhūdyuddhaṃ dvivyamabdaśataṃ purā /
tasminparajitā devā daityair hrādapurogamaiḥ // ViP_3,17.9 //
kṣīrodasyottaraṃ kūlaṃ gatvā tapyanta vai tapaḥ /
viṣṇorārādhanārthāya jaguścemaṃ stavaṃ tadā // ViP_3,17.10 //
devā ūcuḥ
ārādhanāya lokānāṃ viṣṇorīśasya yāṃ giram /
vakṣyāmo bhagavānadya tayā viṣṇuḥ prasīdatu // ViP_3,17.11 //
yato bhūtānyaśeṣāṇi prasūtāni mahātmanaḥ /
yasmiś ca layameṣyanti kastaṃ stotumiheśvaraḥ // ViP_3,17.12 //
tathāpyarātividhvaṃsadhvastavīryā bhayārthinaḥ /
tvāṃ stoṣyāmastavoktīnāṃ yāthārthyaṃ naiva gocare // ViP_3,17.13 //
tvamurvī salilaṃ vahnirvāyurākāśameva ca /
samastamantaḥkaraṇaṃ pradhānaṃ tatparaḥ pumān // ViP_3,17.14 //
ekaṃ tavaitadbhūtātmanmūrtamūrtamayaṃ vapuḥ /
ābrahmastaṃbaparyantaṃ sthānakālavibhedavat // ViP_3,17.15 //
tatraiśaṃ tava yatpūrvaṃ tvannābhikamalodbhavam /
rūpaṃ viśvopakārāya tasmai brahmātmane namaḥ // ViP_3,17.16 //
śakrārkarudravasvaśvimarutsomādibhedavat /
vayamekaṃ svarūpaṃ te tasmai devātmane namaḥ // ViP_3,17.17 //
daṃbhaprāyamasaṃbodhi titiśrādamavarjitam /
yadrūpaṃ tava govinda tasmai daityātmane namaḥ // ViP_3,17.18 //
nātijñānavahā yasminnāḍyastimitatejasi /
śabdādilobhi yastasmai tubhyaṃ yatrātmane namaḥ // ViP_3,17.19 //
krauryaṃ māyāmayaṃ ghoraṃ yacca rūpaṃ tavāsitam /
niśācarātmane tasmai namaste puruṣottama // ViP_3,17.20 //
svargasthadharmisaddharmaphalopakaraṇaṃ tava /
dharmākhyaṃ ca tathā rūpaṃ namastasmai janārdana // ViP_3,17.21 //
harṣaprāyamasaṃsargi gatimadgamanādiṣu /
siddhākhyaṃ tava yadrūpaṃ tasmai siddhātmane namaḥ // ViP_3,17.22 //
atitikṣāyanaṃ krūramupabhogasahaṃ hare /
dvijīhvantava yadrūpaṃ tasmai nāgātmane namaḥ // ViP_3,17.23 //
avabodhi ca yacchāntamadoṣamapakalpaṣam /
ṛṣirūpātmane tasmai viśvarūpāya te namaḥ // ViP_3,17.24 //
bhakṣayatyatha kalpānte bhūtāni yadavāritam /
tvadrūpaṃ puṇḍharīkākṣa tasmai kālātmane namaḥ // ViP_3,17.25 //
saṃbhakṣya sarvabhūtāni devādīny aviśeṣataḥ /
nṛtyatyante ca yadrūpaṃ tasmai rudrātmane namaḥ // ViP_3,17.26 //
pravṛttyā rajaso yacca karmaṇāṃ karaṇātmakam /
janardana namastasmai tvadrūpāya narātmane // ViP_3,17.27 //
aṣṭāviśadvadhopetaṃ yadrūpaṃ tāmasaṃ tava /
unmārgagāmi sarvātmaṃstasmai vaśyātmane namaḥ // ViP_3,17.28 //
yajñāṅgabhūtaṃ yadrūpaṃ jagataḥ sthitisādhanam /
vṛkṣādibhedaiḥ ṣaḍbhedi tasmai mukyātmane namaḥ // ViP_3,17.29 //
tiryaṅmanuṣyadevādivyomaśabdādikaṃ ca yat /
rūpaṃ tavādeḥ sarvasya tasmai sarvātmane namaḥ // ViP_3,17.30 //
pradhānabuddhyādimayādaśeṣādyadanyadasmātparamaṃ parātman /
rūpaṃ tavādyaṃ yadananyatulyaṃ tasmai namaḥ kāraṇakāraṇāya // ViP_3,17.31 //
śuklādidīrghādighanādihīnamagocaraṃ yacca viśeṣaṇānām /
suddhātiśuddhaṃ paramarṣidṛśyaṃ rūpāya tasmai bhagavannatāḥ smaḥ // ViP_3,17.32 //
yannaḥ śarīreṣu yadanyadeheṣvaśeṣavastuṣvajamakṣayaṃ yat /
tasmācca nānyavdyatiriktamasti brahmasvarūpāya natāḥ sma tasmai // ViP_3,17.33 //
sakalamidamajasya yasya rūpaṃ paramapadātmavataḥsanātanasya /
tamanidhanasaśeṣabījabhūtaṃ prabhumamalaṃ praṇatāḥsma vāsudevam // ViP_3,17.34 //
śrīparāśara uvāca
stotrasya cāvasāne te dadṛśuḥ parameśvaram /
śaṅkhacakragadāpāṇiṃ garuḍasthaṃ surā harim // ViP_3,17.35 //
tamucuḥsakalā devāḥ praṇipātapuraḥsuram /
prasīda nātha daityebhyastrāhi naḥ śaraṇārthinaḥ // ViP_3,17.36 //
trelokyayajñabhāgāś ca daityair hlādapurogamaiḥ /
hṛtā no brahmaṇopyayājñāmullaṅghya paramśvara // ViP_3,17.37 //
yadyapyaśeṣabhū tasya vayaṃ te ca tāvaṃśajāḥ /
tathāpyavidyābhedena bhinnaṃ paśyāmahe jagat // ViP_3,17.38 //
svavarṇadharmābhiratā vedamārgānusāriṇaḥ /
na śakyāsterayo hantumasmābhis tapasāvṛtāḥ // ViP_3,17.39 //
tamupāyamaśeṣātmannasmākaṃ dātumarhasi /
yena tānasurānhantuṃ bhavema bhagavankṣamāḥ // ViP_3,17.40 //
śrīparāśara uvāca
ityukto bhagavāṃstebhyo māyāmohaṃ śarīrataḥ /
samutpādya dadau viṣṇuḥ prāha cedaṃ surottamān // ViP_3,17.41 //
māyāmohoyamakhilāndaityāṃ stānmohayiṣyati /
tato vadhyā bhaviṣyanti vedamārgabahiṣkṛtāḥ // ViP_3,17.42 //
sthitau sthitasya me vadhyā yāvantraḥ paripanthinaḥ /
brahmaṇo hyadhikārasya devā daityādikāḥ surāḥ // ViP_3,17.43 //
tadgacchata nabhīḥ kāryā māyāmohoyamagrataḥ /
gacchannadyopakārāya bhavatāṃ bhavitā surāḥ // ViP_3,17.44 //
śrīparāśara uvāca
ityuktāḥ praṇipatyainaṃ yayurdevā yathāgatam /
māyāmoho 'pi taiḥ sārdha yayau yatra mahāsurāḥ // ViP_3,17.45 //
iti śrīviṣṇumahāpurāṇe tṛtīyāṃśe saptadaśo 'dhyāyaḥ (17)


_____________________________________________________________


śrīpāraśara uvāca
tapasy abhiratān so 'tha māyāmoho mahāsurān /
maitreya dadṛśe gatvānarmadātīrasaṃśritān // ViP_3,18.1 //
tato digaṃbaro muṇḍo barhipicchadharo dvija /
māyāmoho 'surān ślakṣṇamidaṃ vacanamabravīt // ViP_3,18.2 //
māyāmoha uvāca
he daityapatayo brūta yadartha tapyate tapaḥ /
aihikārthaś ca pāratryaṃ tapasaḥ phalamiccatha // ViP_3,18.3 //
asurā ūcuḥ
pāratryaphalalābhāya tapaścaryā mahāmate /
asmābhir iyam ārabdhā kiṃ vā te 'tra vivakṣitam // ViP_3,18.4 //
māyāmoha uvāca
kurudhvaṃ mama vākyāni yadi muktimabhīpsatha /
arhadhvaṃ dharmametaṃ ca sarve yūyaṃ mahābalāḥ // ViP_3,18.5 //
dharmo vimukterarheyaṃ naitasmādaparo varaḥ /
atraiva saṃsthitāḥ svargaṃ vimuktiṃ vā gamiṣyatha // ViP_3,18.6 //
arhadhvaṃ dharmametaṃ ca sarve yūyaṃ mahābalāḥ // ViP_3,18.7 //
śrīparāśara uvāca
evaṃprakārair bahubhir yuktidarśanacarcitaiḥ /
māyāmohena te daityā vedamārgādapā kṛtāḥ // ViP_3,18.8 //
dharmāyaitadadharmāya sadetanna sadityapi /
vimuktaye tvidaṃ naitadvimuktiṃ saṃprayacchati // ViP_3,18.9 //
paramārthoyamatyarthaṃ paramārtho na cāpyayam /
kāryametadakāryaṃ ca naitadevaṃ sphuṭaṃ tvidam // ViP_3,18.10 //
digvāsasāmayaṃ dharmo dharmoyaṃ bahuvāsasām // ViP_3,18.11 //
ityanekāntavādaṃ ca māyāmohena naikadhā /
tena darśayatā daityāḥsvadharmaṃ tyājitā dvija // ViP_3,18.12 //
arhataitaṃ mahādharmaṃ māyāmohena te yataḥ /
proktāstamāśritā dharmamarhatāstena te 'bhavan // ViP_3,18.13 //
trayīdharmasamutsargaṃ māyāmohena te 'surāḥ /
kārītāstanmayā hyāsaṃstatonye tatpracoditāḥ // ViP_3,18.14 //
tair apy anye pare taiś ca tair apy anye pare ca taiḥ /
alpair ahobhiḥ saṃtyaktā tair daityaiḥ prāyaśastrayī // ViP_3,18.15 //
punaś ca raktāṃbaradhṛṅ māyāmoho jitendriyaḥ /
anyānāhāsurān gatvāmṛddhalpamadhurākṣaram // ViP_3,18.16 //
svargārthaṃ yadi vo vāñchā nirvāṇārthamathāsurāḥ /
tadalaṃ paśughātādiduṣcadharmair nibodhata // ViP_3,18.17 //
vijñānamayamevaitadaśeṣamavagacchata /
budhyadhvaṃ me vacaḥ samyagbudhair evamihoditam // ViP_3,18.18 //
jagadetadanādhāraṃ bhrāntijñānārthatatparam /
rāgādiduṣṭamatyarthaṃ bhrāmyate bhavasaṃkaṭe // ViP_3,18.19 //
evaṃ budhyata budhyadhvaṃ budhyataivamitīrayan /
māyāmohaḥ sa daityeyāndharmamatyāñjayannijam // ViP_3,18.20 //
nānāprakāravacanaṃ sa teṣāṃ yuktiyojanam /
tathātathā trayīdharmaṃ tatyajuste yathāyathā // ViP_3,18.21 //
tepyanyeṣāṃ tathaivocuranyair anye tathoditā /
maitreya tatyajurdharmaṃ vedesmṛtyuditaṃ param // ViP_3,18.22 //
anyānapyanyapāṣaṇḍaprakārair bahubirdvija /
daiteyānmohayāmāsa māyāmohodimohakṛt // ViP_3,18.23 //
svalpenaiva hi kālena māyāmohena te 'surāḥ /
mohitāstatyajuḥsarvāṃ trayīmārgāśritāṃ kathām // ViP_3,18.24 //
kecidvinindāṃ vedānāṃ devānāmapare dvija /
yajñakarmakalāpasya tathānte ca dvijanmanām // ViP_3,18.25 //
nainadyuktisahaṃ vākyaṃ hiṃsādharmāya ceṣyate /
havīṃṣyanaladaghdhāni phalāyetyarthakoditam // ViP_3,18.26 //
yajñair anekair devatvam avāpyendreṇa bhujyate /
śamyādi yadi cetkāṣṭhaṃ tadvaraṃ patrabhukpaśu // ViP_3,18.27 //
nihatasya paśorjajñe svargaprāptiryadīṣyate /
svapitā yajamānena kinnu tasmānna hanyate // ViP_3,18.28 //
tṛptaye jāyate puṃso bhuktamanyena cettataḥ /
kuryācchrāddhaṃ śramāyānnaṃ na vaheyuḥ pravāsinaḥ // ViP_3,18.29 //
janaśraddheyamityetadavagamya tatotra vaḥ /
upekṣā śreyase vākyaṃ rocatāṃ yan mayeritam // ViP_3,18.30 //
na hyaptavādā nabhaso nipatanti mahīṃ surāḥ /
yuktimadvacanaṃ grāhyaṃ mayānyaiś ca bhavadvidhaiḥ // ViP_3,18.31 //
śrīparāśara uvāca
mayāmohena te daityāḥ prakārair bahubhis tathā /
vṛthāpitā yathā naiṣāṃ trayī kaścidarocayat // ViP_3,18.32 //
itthamunmārgayāteṣu teṣu daityeṣu te 'marāḥ /
udyogaṃ paramaṃ kṛtvā yuddhāya samupasthitāḥ // ViP_3,18.33 //
tato daivāsuraṃ yuddhaṃ punarevābhavaddvija /
hatāścate 'surā daivaiḥ sanmārgaparipanthinaḥ // ViP_3,18.34 //
svadharmakavacaṃ teṣāmabhūdyatprathamaṃ dvija /
tena rakṣābhavatpūrvaṃ neśurnaṣṭe ca tatra te // ViP_3,18.35 //
tato maitreya tanmārgavartino yebhavañjanāḥ /
nagnāste tair yatastyakta trayīsaṃvaraṇaṃ tathā /
kṛtāś ca te 'surā devair nānā vedavinindakāḥ // ViP_3,18.36 //
brahmacārīgṛhasthaś ca vānaprasthastathāśramī /
parivrāḍ vā caturthotra pañcamo nopapadyate // ViP_3,18.37 //
vastu saṃtyajya gārhasthyaṃ vānaprastho na jāyate /
parivrāṭ cāpi maitreya sa nagnaḥ pāpakṛnnaraḥ // ViP_3,18.38 //
nityānāṃ karmaṇāṃ vipra yasya hāniraharniśam /
akurvanvihitaṃ karma śaktaḥ patati taddine // ViP_3,18.39 //
prāyaścittena mahātā śuddhimāpnotyanāpadi /
pakṣaṃ nityakriyāhāneḥ kartā maitreya mānavaḥ // ViP_3,18.40 //
saṃvatsaraṃ kriyāhāniryasya puṃsobhijāyate /
tasyāvalokanātsūryo nirīkṣyaḥsādhubhiḥ sadā // ViP_3,18.41 //
spṛṣṭe snānaṃ sacelasya śuddherheturmahāmate /
puṃso bhavati tasyoktā na śuddhiḥ pāpakarmaṇaḥ // ViP_3,18.42 //
devarṣipitṛbhītāni yasya viprasya veśmani /
prayāntyanarcitānyatra loke tasmānna pāpakṛt // ViP_3,18.43 //
saṃbhāṣaṇānupraśnādi sahāsyāṃ caiva kurvataḥ /
jāyate tulyatā tasya tenaiva dvija vatsarāt // ViP_3,18.44 //
devādinisvāsahataṃ śarīraṃ yasya veśma ca /
na tena saṃkaraṃ kuryādgṛhāsanaparicchadaiḥ // ViP_3,18.45 //
atha bhuktaṃ gṛhe tasya karotyāsyāṃ tathāsane /
śete cāpyekaśayane sa sadyastatsamo bhavet // ViP_3,18.46 //
devatāpitṛbhūtāni tathānabhyarcya yo 'tithīn /
bhukte sa pātakaṃ bhuṅkte niṣkṛtistasya neṣyate // ViP_3,18.47 //
brāhmaṇādyāstu ye varṇāḥsvadharmādanyatomukhāḥ /
yānti te nagnasaṃjñāṃ tu hīnakarmasvavasthitaḥ // ViP_3,18.48 //
caturṇāṃ yatra varṇānāṃ maitreyātyantasaṃkaraḥ /
tatrāsyā sādhuvṛttināmupaghātāya jāyate // ViP_3,18.49 //
anabhyarcya ṛṣīndevānpitṛbhūtātithīs tathā /
yo bhuṅkte tasya saṃllāpātpatantinarake narāḥ // ViP_3,18.50 //
tasmādetānnaro nagnāṃstrayīsaṃtyāgadūṣitān /
sarvadā varjayetprājña ālāpasparśanādiṣu // ViP_3,18.51 //
śraddhāvadbhiḥ kṛtaṃ yatnā ddevānpitṛpitāmahān /
na prīṇayati tacchrāddhaṃ yadyebhir avalokitam // ViP_3,18.52 //
śrūyate ca purākhyāto rājā śatadhanurbhuvi /
patnī ca śaivyātasyābhūdatidharmaparāyaṇā // ViP_3,18.53 //
pativratā mahābhāgā satyaśaucadayānvitā /
sarvalakṣaṇasaṃpannā vinayena yanena ca // ViP_3,18.54 //
sa tu rājā tayā sārdhaṃ devadevaṃ janārdanam /
ārādhayāmāsa vibhuṃ parameṇa samādhinā // ViP_3,18.55 //
homair japais tathā dānair upavāsaiś ca bhaktitaḥ /
pujābhiścānudivasaṃ tanmanā nānyamānasaḥ // ViP_3,18.56 //
ekadā tu samaṃ snātau tau tu bhāryāpatī jale /
bhāgīrathyāḥsamuttīrṇau kārttikyāṃ samupoṣitau /
pāṣaṇḍinamapaśyetāmāyāntaṃ saṃmukhaṃ dvija // ViP_3,18.57 //
cāpācāryasya tasyāsau sakhā rājño mahātmanaḥ /
atastadgauravāttena sakhābhāvamathākarot // ViP_3,18.58 //
na tu sā vāgyatā devī tasya patnī pativratā /
upoṣitāsmīti raviṃ tasmindṛṣṭe dadarśa ca // ViP_3,18.59 //
samāgamya yathānyāyaṃ daṃpatī tau yathāvidhi /
viṣṇoḥ pūjādikaṃ sarvaṃ kṛtaṃvatau dvijottama // ViP_3,18.60 //
kālena gacchatā rājā mamārāsau sapatnajit /
anvāruroha taṃ devī citāsthaṃ bhūpatiṃ patim // ViP_3,18.61 //
sa tu tenāpacāreṇa śvā jajñe vasudhādhipaḥ /
upoṣitena pāṣaṇḍasaṃllāpo yatkṛto 'bhavat // ViP_3,18.62 //
sā tu jāti smarā jajñe kāśīrājasutā śubhā /
sarvavijñānasaṃpūrṇā sarvalakṣaṇapūjitā // ViP_3,18.63 //
tāṃ pitā dātukāmobhūdvarāya vinivāritaḥ /
tayaiva tanvyā virato vivāhāraṃbhato nṛpaḥ // ViP_3,18.64 //
tataḥsā divyayā dṛṣṭyā dṛṣṭvā śvānaṃ nijaṃ patim /
vidiśākhyaṃ puraṃ gatvā tadavasthaṃ dadarśa tam // ViP_3,18.65 //
taṃ dṛṣṭvaiva mahābhāgaṃ śvabhūtaṃ tu patiṃ tadā /
dadau tasmai varāhāraṃ satkārapravaṇaṃ śubhā // ViP_3,18.66 //
bhuñjan dattaṃ tayā so 'nnam atimṛṣṭam abhīpsitam /
svajāti lalitaṃ kurvanbahu cāṭu cakāra vai // ViP_3,18.67 //
atīva vrīḍitā balā kurvatā cāṭu tena sā /
praṇāmapūrvamāhedaṃ dayitaṃ taṃ kuyonijam // ViP_3,18.68 //
smaryatāṃ tanmahārāja dākṣiṇyalalitaṃ tvayā /
yena śvayonimāpanno mama cāṭukaro bhavān // ViP_3,18.69 //
pāṣaṇḍinaṃ samābhāṣya tīrthasnānādanantaram /
prāptosi kutsitāṃ yoniṃ kinna smarasi tatprabho // ViP_3,18.70 //
śrīparāśara uvāca
tayaivaṃ smārīti tasminpūrvajātikṛte tadā /
dadhyau ciramathā vāra nirvedamatidurlabham // ViP_3,18.71 //
nirviṇṇacittaḥsa tato nirgamya nagarādvahiḥ /
marutprapatanaṃ kṛtvā sārgālī yonimāgataḥ // ViP_3,18.72 //
sāpi dvitīye saṃprāpte vīkṣya divyena cakṣuṣā /
jñātvā sṛgālaṃ taṃ draṣṭuṃ yayau kolāhalaṃ girim // ViP_3,18.73 //
tatrāpi dṛṣṭvā taṃ prāha sārgālīṃ yonimāgatam /
bhartāramapi cārvaṅgī tanayā pṛthivīkṣitaḥ // ViP_3,18.74 //
api smarasi rājendra śvayonisthasya yanmayā /
proktaṃ te pūrvacaritaṃ pāṣaṇḍālāpasaṃśrayam // ViP_3,18.75 //
punasta yoktaṃ sa jñātvā satyaṃ satyavatāṃ varaḥ /
kānane sa nirāhārastatyāja svaṃ kalevaram // ViP_3,18.76 //
būyastato vṛko jajñe gatvā taṃ nirjane vane /
smārayāmāsa bhartāraṃ pūrvavṛttamaninditā // ViP_3,18.77 //
na tvaṃ vṛko mahābhāga rājā śatadhanurbhavān /
śvā bhūtvā tvaṃ sṛgālo 'bhūrvṛkatvaṃ sāṃprataṃ gataḥ // ViP_3,18.78 //
smāritena yathā vyaktastenātmā gṛdhratāṃ gataḥ /
apāpā sā punaścainaṃ bodhayāmāsa bhāmiti // ViP_3,18.79 //
naredra smaryatāmātmā hyalaṃ te gṛdhraceṣṭayā /
pāṣaṇḍālāpajāto 'yaṃ doṣo yadgṛdhratāṃ gataḥ // ViP_3,18.80 //
tataḥ kākatvamāpannaṃ samanantarajanmani /
uvāca tanvī bhartāramupalabhyātmayogataḥ // ViP_3,18.81 //
aśeṣabhūbhṛtaḥ pūrvaṃ vaśyā yasmai baliṃ daduḥ /
sa tvaṃ kākatvamāpanno jātodya balibhuk prabho // ViP_3,18.82 //
evameva bakatvepi smāritaḥ sa purātanam /
tat tyāja bhūpatiḥ prāṇān mayūratvamavāpa ca // ViP_3,18.83 //
mayūratve tataḥsā vai cakārānugatiṃ śubhā /
dattaiḥ pratikṣaṇaṃ bhojyair bālā tajjatibhojanaiḥ // ViP_3,18.84 //
tatastu janako rājā vājimedhaṃ mahākratum /
cakāra tasyāvabhṛthe snāpayāmāsa taṃ tadā // ViP_3,18.85 //
sasnau svayaṃ ca tanvaṅgī smārayāmāsa cāpi tam /
yathāsau śvasṛgālādiyoniṃ jagrāha pārthivaḥ // ViP_3,18.86 //
smṛtajanmakramaḥsotha tattyāja svakalevaram /
jajñe sa janakasyaiva putrosau sumahātmanaḥ // ViP_3,18.87 //
tataḥsā pitaraṃ tanvī vivāhārtham acodayat /
sa cāpi kāra yāmāsa tasyā rājā svayaṃvaram // ViP_3,18.88 //
svayaṃvare kṛte sā taṃ saṃprāptaṃ patimātmanaḥ /
varayāmāsa bhūyo 'pi bhartṛbhāvena bhāminī // ViP_3,18.89 //
bubhuje ca tayā sārdhaṃ saṃbhogānnṛpanandanaḥ /
pitaryuparate rājyaṃ videheṣu cakāra saḥ // ViP_3,18.90 //
iyāja jajñānsubahūndadau dānāni cārthinām /
putrānutpādayāmāsa yuyudhe ca sahāribhiḥ // ViP_3,18.91 //
rājyaṃ bhuktvā yathānyāyaṃ pālayitvā vasuṃdharām /
tattyāja sa priyānprāṇānsaṃgrāme dharmatonṛpaḥ // ViP_3,18.92 //
tataścitāsthaṃ taṃ bhūyo bhartāraṃ sā śubhekṣaṇā /
anvāruroha vidhivadyathāpūrvaṃ mudānvitā // ViP_3,18.93 //
tato 'vāpa tayā sārdhaṃ rājaputryā sa pārthivaḥ /
aindrān atītya vai lokāṃllokānprāpa tadākṣayān // ViP_3,18.94 //
svargākṣayatvamatulaṃ dāṃpatyamatidurlabham /
prāptaṃ puṇyaphalaṃ prāpya saṃśuddhiṃ tāṃ dvijottama // ViP_3,18.95 //
eṣa pāṣaṇṭasaṃbhāṣāddoṣaḥ prokto mayā dvija /
tathāśvamedhāvabhṛthasnānamāhātmyameva ca // ViP_3,18.96 //
tasmātpāṣaṇḍibhiḥ pāpair ālāpasparśanaṃ tyajet /
viśeṣataḥ kriyākāle yajñādau cāpi dīkṣitaḥ // ViP_3,18.97 //
kriyāhānirgṛhe yasya māsamekaṃ prajāyate /
tasyāvalokanātsūryaṃ paśyeta matimānnaraḥ // ViP_3,18.98 //
kiṃ punaryais tu saṃtyaktā trayī sarṃvātmanā dvija /
pāṣaṇḍabhojibhiḥ pāpaurvedavādavirodhibhiḥ // ViP_3,18.99 //
sahālāpastu saṃsargaḥ sahāsyā cātipāpinī /
pāṣaṇḍibhir durācārais tasmāttāṃ parivarjayet // ViP_3,18.100 //
pāṣaṇḍino vikarmasthānbaiḍālavratikāñchaṭhān /
haitukānbakavṛttīṃś ca vāṅmātreṇāpi nārcayet // ViP_3,18.101 //
dvaratastais tu saṃparkastyājyaścāpyatipāpibhiḥ /
pāṣaṇḍibhir durājārais tasmāt tān parivarjayet // ViP_3,18.102 //
ete nagnāstavākhyātā dṛṣṭā śrāddho paghātakāḥ /
yeṣāṃ saṃbhāṣaṇātpuṃsāṃ dinapuṇyaṃ praṇaśyati // ViP_3,18.103 //
ete pāṣaṇḍinaḥ pāpā na hyetānālapedbudhaḥ /
puṇyaṃ naśyati saṃbhāṣādeteṣāṃ taddinodbhavam // ViP_3,18.104 //
puṃsāṃ jaṭādharaṇamaiṇḍyavatāṃ vṛthaiva moghāśināmakhilaśaucanirākṛtānām /
toyapradānapitṛpiṇḍabahiṣkṛtānāṃ saṃbhāṣaṇādapi narā narakaṃ prayānti // ViP_3,18.105 //
iti śrīviṣṇumahāpurāṇe tṛtīyāṃśe 'ṣṭādaśo 'dhyāyaḥ (18)

śrīviṣṇumahāpurāṇe tṛtīyāṃśaḥsamāptaḥ
iti śrīviṣṇumahāpurāṇe viṣṇucittyātmaprakāśākhya śrīdharīyavyākhyādvayopete tṛtīyāṃśaḥ samāptaḥ /


_____________________________________________________________


atha śrīviṣṇumahāpurāṇe viṣṇucittyātmaprakāśākhya śrīdharīyavyākhyādvayopete caturthaṃśaḥ prārabhyate /
śrīmate rāmānujāya nāmaḥ
maitreya uvāca
bhagavanyannaraiḥ kāryaṃ sādhukarmaṇyavasthitaiḥ /
tanmahyaṃ guruṇākhyātaṃ nityanaimittikātmakam // ViP_4,1.1 //
varmadharmāstathākhyātā dharmā ye cāśrameṣu ca /
śrotumicchāmyahaṃ vaṃśaṃ rājñāṃ tadbrūhi me guro // ViP_4,1.2 //
śrīparāśara vāca
maitreya śrūyatāmayamanekayajśuravīradhīrabhūpālālaṅkṛto brahmādirmānavo vaṃśaḥ // ViP_4,1.3 //
tadasya vaṃśasyanupūrvīmaśeṣavaṃśapāpapraṇāśanāya maitreyaitāṃ kathaṃ śṛṇu // ViP_4,1.4 //
tadyathā sakalajagatāmādiranādibhūtaḥsa ṛgyajuḥsāmādimayo bhagavān viṣṇustasya brahmaṇo martaṃ rūpaṃ hiraṇyagarbho brahmāṇḍabhūto brahmā bhagavān prāgbabhūva // ViP_4,1.5 //
brahmaṇaś ca dakṣiṇāṅguṣṭhajanmā dakṣaprajāpatiḥ dakṣasyāpyaditiraditervivasvān vivasvato manuḥ // ViP_4,1.6 //
manorikṣvākunṛgadhṛṣṭaśaryātinariṣyantaprāṃśunābhagadiṣṭakarūṣapṛṣadhrākhyā daśa putrā babhūvuḥ // ViP_4,1.7 //
iṣṭhaṭiṃ ca mitrāvaruṇayor manuḥ putrakāmaścakāra // ViP_4,1.8 //
tatra tāvadahnute hoturapacārādilā nāma kanyā babhūva // ViP_4,1.9 //
saiva ca mitrāvaruṇayoḥ prasādātsudyumno nāma manoḥ putro maitreya āsīt // ViP_4,1.10 //
punaśceśvarakopātstrī satī sā tu somamūnorbudhasyāśramasamīpe babhrāma // ViP_4,1.11 //
sānurāgācca tasyāṃ budhaḥ purūravasamātmajamutpādayāmāsa // ViP_4,1.12 //
jātepi tasminnamitatejobhiḥ paramarṣibhir iṣṭimaya ṛṅmayo yajurmayaḥsāmamayotharvaṇamayaḥsar vavedamayo manomayo jñānamayo na kiñcinmayonnamayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhir yathāva diṣṭastatprasādādilā punarapu sudyumno 'bhavat // ViP_4,1.13 //
tasyāpyutakalagayavinatāstrayaḥ putrā babhūvuḥ // ViP_4,1.14 //
sudyumnastu strīpūrvakatvādrājyabhāgaṃ na lebhe // ViP_4,1.15 //
tatpitrā tu vasiṣṭhavacanātpratiṣṭhāna nāma nagaraṃ sudyumnāya dattaṃ taccāsau purūravase prādāt // ViP_4,1.16 //
tadanvayāścakṣatriyāḥsarvai dikṣvabhavan /
pṛṣadhrastu manuputro gurugovadhācchūdratvamagamat // ViP_4,1.17 //
manoḥ putraḥ karūṣaḥ karūṣātkārūṣāḥ kṣatriyā mahābalaparākramababhūvaḥ // ViP_4,1.18 //
diṣṭaputrastu nābhāgo vaiśyatāmagamattasmādbalandhanaḥ putrobhavat // ViP_4,1.19 //
balandhanādvatsaprītirudārakīrtiḥ // ViP_4,1.20 //
vatsaprīteḥ prāṃśurabhavat // ViP_4,1.21 //
prajāpatiś ca prāṃśoreko 'bhavat // ViP_4,1.22 //
tataś ca khanitraḥ // ViP_4,1.23 //
tasmāccakṣuṣaḥ // ViP_4,1.24 //
cakṣuṣāccatibalaparākramoviṃśurabhavat // ViP_4,1.25 //
tato viviṃśakaḥ // ViP_4,1.26 //
tasmācca khaninetraḥ // ViP_4,1.27 //
tataścātivibhūtiḥ // ViP_4,1.28 //
ativibhūteratibalaparākramaḥ karandhamaḥ putrobhavat // ViP_4,1.29 //
tasmādapyavikṣit // ViP_4,1.30 //
avikṣitopyatibalaparākramaḥ putro marutto nāmābhavat /
yasyemāvadyāpi ślokau gīyet // ViP_4,1.31 //
maruttasya yathā yajñas tathā kasyābhavadbhuvi /
sarvaṃ hiraṇmayaṃ yasya yajñavastvatiśobhanam // ViP_4,1.32 //
amādyadidraḥsomena dakṣiṇābhir dvijātayaḥ /
marutaḥ pariveṣṭāraḥsadasyāś ca divaukasaḥ // ViP_4,1.33 //
sa maruttaścakravarti nariṣyantanāmānaṃ putramavāpa // ViP_4,1.34 //
tasmācca damaḥ // ViP_4,1.35 //
damasya putro rājavardhano jajñe // ViP_4,1.36 //
rājavardhanātsuvṛddhiḥ // ViP_4,1.37 //
suvṛddheḥ kevalaḥ // ViP_4,1.38 //
kevalātsudhṛtirabhūt // ViP_4,1.39 //
tataś ca naraḥ // ViP_4,1.40 //
tasmāccandraḥ // ViP_4,1.41 //
tataḥ kevalobhūt // ViP_4,1.42 //
tataḥ kevalobhūt // ViP_4,1.43 //
bandhumato gṛvegavān // ViP_4,1.44 //
vegavato budhaḥ // ViP_4,1.45 //
tataś ca tṛṇabinduḥ // ViP_4,1.46 //
tasyāpyekā kanyā ilavilānāma // ViP_4,1.47 //
tataścālaṃbusānāma varāpsarāstṛṭaṇabinduṃ bheje // ViP_4,1.48 //
tasyāmapyasya viśālo jajñe yaḥ purīṃ viśālaṃ nirmame // ViP_4,1.49 //
hemacandraś ca viśālasya putrobhavat // ViP_4,1.50 //
tataścandraḥ // ViP_4,1.51 //
tattanayo dhūmrākṣaḥ // ViP_4,1.52 //
tasyāpi sṛṃjayo 'bhūt // ViP_4,1.53 //
sṛṃjayātsahadevaḥ // ViP_4,1.54 //
tataś ca kṛśāśvo nāma putrobhavat // ViP_4,1.55 //
somadattaḥ kṛśāśvājjajñe yośvamedhānāṃ śatamājahāra // ViP_4,1.56 //
tatputro janamejayaḥ // ViP_4,1.57 //
janamejayātsumatiḥ // ViP_4,1.58 //
ete vaiśālikā bhūbhṛtaḥ // ViP_4,1.59 //
ślokopyatra gīyate // ViP_4,1.60 //
tṛṇabindoḥ prasādena sarve vaiśālikā nṛpāḥ /
dīrghāyuṣo mahātmāno vīryavantotidharmikāḥ // ViP_4,1.61 //
śaryāteḥ kanyā sukanyānāmābhavat yāmupayemecyavan // ViP_4,1.62 //
ānartanāmā paramadhārmikaḥ śaryātiputrobhavat // ViP_4,1.63 //
ānartasyāpi revatanāmā putro jajñe yo 'sāvānarttaviṣayaṃ bubhuje purīṃ ca kuśasthalīmadhyuvāsa // ViP_4,1.64 //
revatāsyāpi raivataḥ putraḥ kakudmināmā dharmātmā bhrātṛśatasya jyoṣṭho 'bhavat // ViP_4,1.65 //
tasya revatīnāmakanyābhavat // ViP_4,1.66 //
sa tāmādāya kasyoyamarhatīti bhagavantamabjayoniṃ praṣṭuṃ brahmalokaṃ jagām // ViP_4,1.67 //
tāvacca brahmaṇontike hāhāhūhūsaṃjñābhyāṃ gandharvābhyāmatitānaṃ nāma divyaṃ gāndharvamagīyata // ViP_4,1.68 //
tacca trimārgaparivṛttair anekayugaparivṛttiṃ tiṣṭhannapi raivataḥ śṛṇvanmuhūrttamiva mene // ViP_4,1.69 //
gītāvasāne caja bhagavantamabjayoniṃ praṇamya raivataḥ kanyāyogyaṃ varamapṛcchat // ViP_4,1.70 //
tataścāsau bhagavānakathayat kathaya yobhimataste vara iti // ViP_4,1.71 //
punaś ca praṇamya bhagavate tasmai yathābhimatānātmanaḥsa varān kathayāmāsa /
ka eṣāṃ bhagavatobhimata iti yasmai kanyāmimāṃ prayacchāmīti // ViP_4,1.72 //
tataḥ kiñcidavanataśirāḥsasmitaṃ bhagavānabjayoniha // ViP_4,1.73 //
ya ete bhavatobhimatā naiteṣāṃ sāṃprataṃ putrapautrāpatyāpatyasaṃtatirastyavanītale // ViP_4,1.74 //
bahūni tavātraiva gāndharvaṃ śṛṇvataścaturyagānyatītāni // ViP_4,1.75 //
ya ete bhavatobhimatā mahītaleṣṭāviṃśatitamamanoścaturyugamatītaprāyañca vartate // ViP_4,1.76 //
āsanno hi kaliḥ // ViP_4,1.77 //
anyasmai kanyāratnamidaṃ bhavataikākinābhimatāya deyam // ViP_4,1.78 //
bhavatopi putramittrakalatramantribhṛtyabandhubalakośādayaḥsamastāḥ kālenaitenātyantamatītāḥ // ViP_4,1.79 //
tataḥ punarapyutpannasādhvaso rājā bhagavantaṃ praṇamya papraccha // ViP_4,1.80 //
bhagavannevamavasthite ma yeyaṃ kasmai deyeti // ViP_4,1.81 //
tataḥsa bhagavān kiñcidavanamrakandharaḥ kṛtāñjalirbhūtvā sarvalokagururaṃbhojayonirāha // ViP_4,1.82 //
brahmovāca
na hyādimadhyāntamajasya yasya vidmo vayaṃ sarvamayasya dhātuḥ /
na ca svarūpaṃ na paraṃ svabhāvaṃ na caiva sāraṃ parameśvarasya // ViP_4,1.83 //
kalāmuhūrttādimayaś ca kālo na yadvibhūteḥ pariṇāmahetuḥ /
ajmanāśasya sadaikamurtteranāmarūpasya sanātanasya // ViP_4,1.84 //
yasya prasādādahamacyutasya mūrtiḥ prajāsṛṣṭikaro 'ntakārī /
krodhācca rudraḥ sthitihetubhūto yasmāc madhye puruṣaḥ parasmāt // ViP_4,1.85 //
tadrūpam āsthāya sṛjaty ajo yaḥ sthitau ca yo 'sau puruṣasvarūpī /
rudrasvarūpeṇa ca yotti viśvaṃ dhatte tathānantavapuḥsamastam // ViP_4,1.86 //
pākāya yognitvamupaiti lokānbibhartti pṛthvīvapukhyāyātmā /
śakrādirūpī paripāti viśvamarkendurūpaś ca tamo hinasti // ViP_4,1.87 //
karoti ceṣṭāḥ śvasanasvarūpī lokasya tṛptiṃ ca jalānnarūpī /
dadāti viśvasthitisaṃsthitastu sarvāvakāśaṃ ca nabhaḥsvarūpī // ViP_4,1.88 //
yaḥsṛjyate sargakṛdātmanaiva yaḥ pālyate pālayitā ca devaḥ /
viśvatmakaḥsaṃhṛyatentakārī pṛthak trayasyāsya ca yovyayātmā // ViP_4,1.89 //
yasmiñjagadyo jagadetadādyo yaṃ cāśritosmiñjagati svayaṃbhūḥ /
sa sarvabhūtaprabhavo dharitryāṃ svāṃśena puṣṇurnṛpa te 'vatīrṇaḥ // ViP_4,1.90 //
kuśasthalī yā tava bhūpa ramyā purī purābhūdamarāvatīva /
sā dvārakā saṃprati tatra cāste sa keśavāṃśo baladevanāmā // ViP_4,1.91 //
tasmai tvamenāṃ tanayāṃ naredra prāyaccha māyāmanujāya jāyām /
śloghyo veresau tanayā taveyaṃ strīratnabhūtā sadṛśo hi yogaḥ // ViP_4,1.92 //
śrīparāśara uvāca
itīritosau kamalodbhavena bhuvaṃ samāsādya patiḥ prajānām /
dadarśa hrasvān puruṣān virūpānalpaujasaḥsvalpavivekaviryān // ViP_4,1.93 //
kuśasthaloṃ tāṃ ca puvarīmupetya dṛṣṭvānyarūpāṃ pradadau sa kanyām /
sīrāyudhāya sphaṭikācalābhavakṣasthalāyātuladhīrnaredraḥ // ViP_4,1.94 //
uccapramāṇāmiti tāmavekṣya svalāṅgalāgreṇa ca tālaketuḥ /
vinamrayāmāsa tataś ca sāpi babhūva sadyo vanitā yathānyā // ViP_4,1.95 //
tāṃ revatīṃraivatabhūpakanyāṃ sīrāyudho 'sau vidhinopayeme /
dattvātha sa nṛpo jagāma hemālayaṃ vai tapase dhṛtātmā // ViP_4,1.96 //
iti śrīviṣṇumahāpurāṇe caturthāśe prathamodhyāyaḥ (1)


_____________________________________________________________


śrīparāśara uvāca
yāvacca brahmalokātsa kakudmī raivato nābhyeti tāvatpuṇyajanasaṃjñā rākṣasāstāmasya purīṃ kuśasthalīṃ najaghnuḥ // ViP_4,2.1 //
taccāsya bhrātṛśataṃ puṇyajanatrāsāddiśo bheje // ViP_4,2.2 //
tadanvayāścakṣatriyāḥsarvadikṣvabhavan // ViP_4,2.3 //
vṛṣṭasyāpi vārṣṭakaṃ kṣatramabhavat // ViP_4,2.4 //
nābhāgasyātmajo nābhāgasaṃtrobhavat // ViP_4,2.5 //
tasyāpyaṃbarīṣaḥ // ViP_4,2.6 //
aṃbarīṣasyāpi virūpobhavat // ViP_4,2.7 //
virūpātpṛṣadaśvo jajñe // ViP_4,2.8 //
tataś ca rathītaraḥ // ViP_4,2.9 //
ātrāyaṃ ślokaḥ
ete kṣatraprasūtā vai punaścāṅgirasāḥ smṛtā /
rathītarāṇāṃ pravarāḥ kṣatropetā dvijātayaḥ // ViP_4,2.10 //
kṣutavataś ca manorikṣvākuḥ putro ja-jñe ghrāṇataḥ // ViP_4,2.11 //
tasya putraśatapradhānā vikukṣinimidaṇḍākhyāstrayaḥ putrā babhūvuḥ // ViP_4,2.12 //
pañcāśatputrāḥ uttarātharakṣitāro babhūvuḥ // ViP_4,2.13 //
catvāriṃśadaṣṭau ca dakṣiṇāpathabhūpālāḥ // ViP_4,2.14 //
sa cekṣvākuraṣṭakāyāḥ śrāddhamutpādya śrāddhārhaṃ māṃsamānayeti vikukṣimājñāpayāmāsa // ViP_4,2.15 //
sa tathe ti gṛhītājño vidhṛtaśārāsano vanamabhyetyānekaśo mṛgān hatvā śrāntotikṣutparīto vikukṣirekaṃ śaśamabhakṣayat /
śeṣaṃ ca māṃsamānīya pitrenivedayāmāsa // ViP_4,2.16 //
ikṣvākukulācāryo vaśiṣṭhastatprokṣaṇāya coditaḥ prāha /
alamanenāmedhyenāmiṣeṇa durātmanā tava putreṇaitanmāṃsamupahataṃ yato 'nena śaśo bhakṣitaḥ // ViP_4,2.17 //
tataścāsau vikukṣirgurūṇaivamuktaḥ śaśādasaṃjñāmavāpa pitrā ca parityaktaḥ // ViP_4,2.18 //
pitaryuparate cāsāvakhilāmetāṃ pṛthvīṃ dharmataḥ śāśāsa // ViP_4,2.19 //
śaśādasya tasya purañjayonāma putrobhavat // ViP_4,2.20 //
tasyedaṃ cānyat // ViP_4,2.21 //
purā hi tretāyāṃ devāsurayuddhamatibhīṣaṇamabhavat // ViP_4,2.22 //
tatra cātibalibhir asurair amarāḥ parājitāste bhagavantaṃ viṣṇumārādhayāñcakruḥ // ViP_4,2.23 //
prasannaś ca devānāmanādinidhanokhilajamatparāyaṇo nārāyaṇaḥ prāha // ViP_4,2.24 //
jñātametanmayā yuṣmābhir yadabhilaṣitaṃ tadarthamidaṃ śrūyatām // ViP_4,2.25 //
purañjayo nāma rājarṣeḥ śaśādasya tanayaḥ kṣatriyavaro yastasya śarīrehamaṃśena svayamevāvatīrya tānaśeṣanasurānnihaniṣyāmi tadbhavadbhiḥ purañjayo 'suravadhārthamudyogaṃ kāryatāmiti // ViP_4,2.26 //
etacca śrutvā praṇamya bhagavantaṃ viṣṇumamarāḥ purañjayasakāśamājagmurūcuścainam // ViP_4,2.27 //
bhobhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākamarātivadhodyatānāṃ kartavyaṃ sāhāyyamicchāmaḥ tadbhavatāsmākamabhyāgatānāṃ praṇayabhaṅgo na kārya ityuktaḥ puṃrajayaḥ prāha // ViP_4,2.28 //
trailokyanātho yoyaṃ yuṣmākamidraḥ śatakraturasya yadyahaṃ skandhādhirūḍho yuṣmākamarātibhaḥsaha yotsye tadahaṃ bhavatāṃ sahāyaḥ syām // ViP_4,2.29 //
ityākarṇya samastadevair indreṇa ca bāḍhamityevaṃ samanvicchitam // ViP_4,2.30 //
tataś ca śatakratorvṛṣarūpadhārīmaḥ kakudi sthito 'tiroṣasamanvito bhagavataścarāguroracyutasya tejasāpyāyito devāsurasaṃgrāme samastānevāsurānnijaghāna // ViP_4,2.31 //
yataś ca vṛṣabhakakudi sthitena rājñā daiteyabalaṃ niṣūditamataścāsau kakutsthasaṃjñāmavāpa // ViP_4,2.32 //
kakutsthasyāpyanenāḥ putro 'bhavat // ViP_4,2.33 //
puthunenasaḥ // ViP_4,2.34 //
puthorviṣṭarāśvaḥ // ViP_4,2.35 //
tasyāpi cāndro yuvanāśvaḥ // ViP_4,2.36 //
cāndrasya tasya yuvanāśvasya śāvastaḥ yaḥ purīṃ śāvastīṃ niveśayāmāsa // ViP_4,2.37 //
śāvastasya vṛhadaśvaḥ // ViP_4,2.38 //
tasyāpi kuvālāyāśvaḥ // ViP_4,2.39 //
yosāvudakasya maharṣerapakāriṇaṃ dundunāmānamasuraṃ vaiṣṇavena tejasāpyāyitaḥ putrasahasrair ekaviṃśadbhiḥ parivṛto javāna dundumārasaṃjñāmavāpa // ViP_4,2.40 //
tasya ca tanayāsptamastā eva dundumukhanisvāsāgninā vipluṣṭā vineśuḥ // ViP_4,2.41 //
dṛḍhāśvacandrāśvakapilāśvāś ca trayaḥ kevalaṃ śeṣitāḥ // ViP_4,2.42 //
vṛḍhāśvāddharyaśvaḥ // ViP_4,2.43 //
tasmācca nikuṃbhaḥ // ViP_4,2.44 //
nikuṃbhasyāmitāśvaḥ // ViP_4,2.45 //
tataś ca kṛśāśvaḥ // ViP_4,2.46 //
tasmācca prasenajit // ViP_4,2.47 //
prasenajito yuvanāśvobhavat // ViP_4,2.48 //
tasya cāputrasyātinirvedāmunīnāmāśramamaṇḍale nivasato dayālubhir munibhir apatyotpādanāyeṣṭaḥ kṛtā // ViP_4,2.49 //
tasyāṃ ca madhyārātrau nivṛttāyāṃ mantrapūtajalapūrṇaṃ kalaśaṃ vedimadhye nivesya te munayaḥ suṣupuḥ // ViP_4,2.50 //
supteṣu teṣu atīva tṛṭparītaḥsa bhūpālastamāśramaṃ viveśa // ViP_4,2.51 //
tānṛṣīnnaivotthāpayāmāsa // ViP_4,2.52 //
tacca kalaśamaparimeyamāhatmayamantrapūtaṃ papau // ViP_4,2.53 //
prabuddhāś ca ṛṣayaḥ paprachuḥ kenaitaṃ mantrapūtaṃ vāri pītam // ViP_4,2.54 //
atra hi rājño yuvanāsvasya patnī mahābalaparākramaṃ putraṃ janayiṣyati /
ityākarṇya sa rājā ajānatā mayā pītamityāha // ViP_4,2.55 //
garbhaś ca yuvanāśvasyodare abhavat krameṇa ca vavṛdhe // ViP_4,2.56 //
prāptasamayaś ca dakṣiṇāṅguṣṭhena kukṣimavanipaternirbhidya niścakrāma // ViP_4,2.57 //
sa cāsau rājā mamāra // ViP_4,2.58 //
jāto nāmaiṣa kaṃ dhāsyatīti te munayaḥ procuḥ // ViP_4,2.59 //
athāgatya devarājobrajīt māmayaṃ dhāsyatīti // ViP_4,2.60 //
tato mādhātṛnāmā sobhavat /
vakre cāsya pradeśinī nyastā devendreṇa nyastātāṃ papau // ViP_4,2.61 //
tāṃ cāmṛtastrāviṇīmāsvādyāhnaiva sa vyavardhata // ViP_4,2.62 //
tatastu māndhātā cakravartī saptadvīpāṃ mahīṃ vubhuje // ViP_4,2.63 //
tatrāyaṃ śvokaḥ // ViP_4,2.64 //
yāvatsūrya udetyastaṃ yāvacca pratitiṣṭhati /
sarvaṃ tadyauvanāśvasya māndhātupaḥ kṣetramucyate // ViP_4,2.65 //
māndhātā śatabindor duhitaraṃ bundumatīmupayem // ViP_4,2.66 //
purukutsamaṃbarīṣaṃ mucukundaṃ ca tasyāṃ putratrayamutpādayāmāsa // ViP_4,2.67 //
pañcāśadduhitarastasyāmeva tasya nṛpaterbabhūvuḥ // ViP_4,2.68 //
ekasminnantare bahūvṛcaścaja saubharirnāma maharṣirantarjale dvādaśābdaṃ kālamuvāsa // ViP_4,2.69 //tatra cāntarjale saṃmado nāmātibabahu prajotimātrapramāṇo mīnādhipatirāsīt // 70 //
tasya ca putrapautradauhitrāḥ pṛṣṭhato 'grataḥ pārśvayoḥ pakṣapucchaśirasāṃ copari bhramantastenaiva sadāharniśamatinirvṛttā remire // ViP_4,2.71 //
sa cāpatyasparśopacīyamānapraharṣaprakarṣo bahuprakāraṃ tasya ṛṣeḥ paśyatastair ātmajaputrapautradauhitrādibhiḥ sahānudinaṃ surāṃ reme // ViP_4,2.72 //
athāntarjalāvasthitaḥsaubharirekāgrataḥsamādhimapahāyānudinaṃ tasya satsyasyātmajaputrapautradauhitrā dibhiḥ sahātiramaṇīyatāmavekṣyācintayat // ViP_4,2.73 //
aho dhanyoyamīdṛśamanabhimataṃ yonyantaramavāpyaibhir ātmajaputrapautradauhitrādibhiḥ saha ramamāṇodīvāsmākaṃ spṛhāmutpādayati // ViP_4,2.74 //
vayamapyevaṃ putrādibhiḥ saha lalitaṃ ramiṣyāma ityevamabhikāṅkṣan sa tasmādantarja-lānniṣkramya saṃtānāya niveṣṭukāmaḥ kanyārthaṃ māndhātāraṃ rājānamagacchat // ViP_4,2.75 //
āgamanaśravaṇasamanantaraṃ cotthāya tena rājñā samyagarghyādinā saṃpūjitaḥ kṛtāsanaparigrahaḥ saubhariruvāca rājānam // ViP_4,2.76 //
anyepi saṃtyeva nṛpāḥ pṛthivyāṃ māndhātareṣāṃ prayaccha me mā praṇayaṃ vibhāṅkṣiḥ /
na hyarthinaḥ kāryavaśādupetāḥ kakutsthavaṃśe vimukhāḥ prayānti // ViP_4,2.77 //
anyepi saṃtyeva nṛpāḥ pṛtivyāṃ māndhātareṣāṃ tanayāḥ prasūtāḥ /
kiṃ tvarthināmarthitadānadīkṣākṛtavrataślāghyamidaṃ kulaṃ te // ViP_4,2.78 //
śatārdhasaṃkhyā stava saṃti kanyāstāsāṃ mamaikāṃ nṛpate prayaccha /
yatprārthanābhaṅgabhayādbibhemi tasmādahaṃ rājavarādiduḥkhāt // ViP_4,2.79 //
śrīparāśara uvāca
iti ṛṣivacanamākarṇya sa rājā jarārjaritadehamṛṣimālokya pratyākhyānakātarastasmāccaca śāpabhīto bibhyatkiñcidadhomukhaściraṃ dadhyau ca // ViP_4,2.80 //
saubhariruvāca
naredrakasmātsumupaiṣi cīntāmahyamuktaṃ na mayātra kiñcit /
yāvaśyadeyā tanayā tayaiva kṛtārthatā no yadi kiṃ na labdhā // ViP_4,2.81 //
śrīparāśara uvāca
atha tasya bhagavataḥ śāpabhītaḥsapraśrayastamuvācāsau rājā // ViP_4,2.82 //
rājovāca
bhagavan asmatkulasthitiriyaṃ ya eva kanyābhir ucito 'bhijavānvarastasmai kanyā pradīyate bhagavadyācñā cāsmanmanorathānāmapyatigocajaravartinī kathamapyeṣā saṃjātā tadevamupasthite na vidmaḥ kiṃ kurma ityetanmayācintyata ityabhihite ca tena bhūbhujā muniracintayat // ViP_4,2.83 //
ayamanyo 'smatpratyākhyānopāyo vṛddhoyamanabhimataḥ strīṇāṃ kimata kanyākānāmityamunā saṃcintyaitadabhihitamevamastu tathā kariṣyāmīti saṃcintya māndhātāramuvāca // ViP_4,2.84 //
yadyevaṃ tadādiśyatāmasmākaṃ praveśāya /
kaṃnyāntaḥpuraṃ varṣavaro yadi kanyaiva kācinmāmabhilaṣati tadāhaṃ dārasaṃgrahaṃ kariṣyāmi anyathā cettadalamasmākametenātītakālāraṃbhaṇenetyuktvā virarāma // ViP_4,2.85 //
tataś ca māndhātrā muniśāpaśaṃ kitena kanyāntaḥpuravarṣadharaḥsamājñaptaḥ // ViP_4,2.86 //
tena saha kanyāntaḥpuraṃ praviśānneva bhagavānakhilasiddhagandharvebhyotiśayena kamanīyaṃ rūpamakarot // ViP_4,2.87 //
praveśya ca tamṛṣimantaḥpure varṣadharastāḥ kanyāḥ prāha // ViP_4,2.88 //
bhavatīnāṃ janayitā mahārājaḥsamājñāpayati // ViP_4,2.89 //
ayamasmān brahmarṣiḥ kanyārthaṃ samabhyāgataḥ // ViP_4,2.90 //
mayā cāsya pratijñātaṃ yadyasmatkanyā yā kācidbhagavantaṃ varayati tatkanyācchande nāhaṃ paripaṃṣathānaṃ kariṣyāmītyākarmya sarvā eva tāḥ kanyāḥ sānurāgāḥ sapramadāḥ keṇava iva mṛgayūthapatiṃ tamṛṣimahamahamikayā varayāṃbabhūvurūcuś ca // ViP_4,2.91 //
alaṃ bhaginyohamimaṃ vṛṇomi vṛṇomyahaṃ naiṣa tavānurūpaḥ /
mamaiṣa bhartā vidhinaiva sṛṣṭaḥsṛṣṭāhamasyopaśamaṃ prayāhi // ViP_4,2.92 //
vṛto mayāyaṃ prathamaṃ mayāyaṃ gṛhaṃ viśanneva vihanyase kim /
mayā mayotikṣitipātmajānāṃ tadarthamatyarthakalirbabhūva // ViP_4,2.93 //
yadā munis tābhir atīvahārdāddhṛtaḥsa kanyābhir anindyakīrtiḥ /
tadā sa kanyādhikṛto nṛpāya yathāvajācaṣṭa vinamramūrtiḥ // ViP_4,2.94 //
śrīparāśara uvāca
tadavagamātkiṅkibhetatkathadhametatkiṃ kiṃ karomi kiṃ mayābhihitamityākulamatiranicchannapi kathamapi rājānumene // ViP_4,2.95 //
kṛtānurūpavivāhaś ca maharṣiḥsakalā eva tāḥ kanyāḥsvamāśramamanayat // ViP_4,2.96 //
tatra cāseṣaśilpakalpapraṇetāraṃ dhātāramivānyaṃ viśvakarmāṇamāhūya sakalakanyānāmekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṅgamābhirāmajalāśayāḥsopadhānāḥ /
sāvakāsāḥsādhuśayyāparicchadāḥ prāsādāḥ kriyantāmityādideśa // ViP_4,2.97 //
tacca tathaivānuṣṭhitamaśeṣaśilpaviseṣācāryastvaṣṭā darśitavān // ViP_4,2.98 //
tataḥ paramarṣiṇā saubhariṇājñaptasteṣu gṛheṣvanivāryānandakundamahānidhirāsāṃcakre // ViP_4,2.99 //
tato 'navalatena bhakṣyabhojyalehyādyupabhogaurāgatānugatabhṛtyādīnaharniśamaśeṣagṛheṣu tāḥ kṣitiśaduhirato bhojayāmāmuḥ // ViP_4,2.100 //
ekadātu duhitṛsnehākṛṣṭahṛdayaḥsa mahīpatiratiduḥkhitāstā uta sukhitā vā iti vicintya tasya maharṣerāśramasamīpamupetya sphuradaṃśumālālalāmāṃ sphaṭikamayaprāsādamālāmatiramyopavanajalāśayāṃ dadarśa // ViP_4,2.101 //
praviśya caikaṃ prāsādamātmajāṃ pariṣvajya kṛtāsanaparigrahaḥ pravṛddhasnehanayanāṃbugarbhanayanobravīt // ViP_4,2.102 //
apyatra vatse bhavatyāḥsukhamuna kiñcidamukhamapi te maharṣiḥsnehavānuta na smaryatesmadguhavāsa ityuktā taṃ tanayā pitaramāha // ViP_4,2.103 //
tātātiramaṇīyaḥ prāsādotrātimanojñamupavanamete kalavākyavihaṅgamābhirutāḥ protphullapadmākarajalāśayāḥ manonurūlabhakṣyabhojyānulepanavastrabhūṣaṇādibhogo mṛdūni śayanāsanāni sarvasaṃpatsametaṃ me gārhasthyam // ViP_4,2.104 //
tathāpi kena vā janmabhūmirna smaryate // ViP_4,2.105 //
tvatprasādādidamaśeṣamatiśobhanam // ViP_4,2.106 //
kiṃ tvekaṃ mamaitadduḥkhakāraṇaṃ yadasmadgṛhānmaharṣirayaṃmadbhartā na viṣkrāmati mamaiva kevalamatiprītyā samīpaparivartinīnāmanyāsāmasmadbhaginīnām // ViP_4,2.107 //
evaṃ ca mama sodaryotiduḥkhitā ityevamatiduḥkhakāraṇamityuktastayā dvitīyaṃ prāsādamupetya svatanayāṃ pariṣvajyopiṣṭastathaiva vṛṣṭavān // ViP_4,2.108 //
tayāpi ca sarvametattatprāsādādyupabhogasukhaṃ bhṛśamākhyātaṃ mamaiva kevalamatiprītyā pārśvaparivartinīnāmanyāsāmasmadbhaginīnāmityevamādiśrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tanayāṃ tathaivāvṛcchat // ViP_4,2.109 //
sarvābhiś ca tābhis tathaivābhihitaḥ paritoṣavismayanirbhavavivaśahṛdayo bhagavantaṃ saubharikekāntāvasthitamupetya kṛtapṛjobravīt // ViP_4,2.110 //
dṛṣṭaste bhagavan sumahāneṣa siddhiprabhāvo naivaṃvidhamanyasya kasyacidasmābhir vibhūtibhir vilāsitamupalakṣitaṃ yadetadbhagavatastapasaḥ phalamityabhipūjya tamṛṣiṃ tatraiva tena ṛṣivaryeṇa casaha kiñcitkālamabhimatopabhogān bubhuje svapuraṃ ca jagām // ViP_4,2.111 //
kālena gacchatā tasya tāsu rājatanayāsu putraśataṃ sārdhamabhavat // ViP_4,2.112 //
anudinānurūḍhasnehaprasāś ca sa tatrātīvamamatākṛṣṭahṛdayo 'bhavat // ViP_4,2.113 //
apyete 'smatputrāḥ kalabhāṣiṇaḥ pabhdyāṃ gaccheyuḥ apyete yauvanino bhaveyuḥ api kṛtadārānetān paśyeyamapyeṣāṃ putrā bhaveyuḥ apyetatputrānputrasamanvitānpasyāmītyādimanorathānanudinaṃ kālasaṃpattipravṛddhānupekṣyaitaccintayāmāsa // ViP_4,2.114 //
aho me mohasyātivistāraḥ // ViP_4,2.115 //
manorathānāṃ na samāptirasti varṣāyutenāpyatha vāpi lakṣaiḥ /
pūrṇeṣupūrṇeṣu manorathānāmutpattayaḥsaṃti punarnavānām // ViP_4,2.116 //
padbhyāṃ gatā yauvaninaś ca jātā dāraiś ca saṃyogamitāḥ prasūtāḥ /
dṛṣṭāḥ sutāstattanayaprasūtindraṣṭuṃ punarvāñcchati meṃ'tarātmā // ViP_4,2.117 //
drakṣyāmi teṣāmiti cetprasūtiṃ manoratho me bhavitā tatonyaḥ /
purṇopi tatrāpyaparasya janma nivaryate kena manorathasya // ViP_4,2.118 //
āmṛtyuto naiva manorathānāmantosti vijñātamidaṃ mayādya /
manorthāsaktiparasya cittaṃ na jāyate vai paramārthasaṃgi // ViP_4,2.119 //
sa me samādhirjalavāsamitramatsyasya saṃgātsa hasaiva naṣṭaḥ /
parigrahaḥsaṃgakṛto mayāyaṃ parigrahotthā ca mamātilipsā // ViP_4,2.120 //
duḥkhaṃ yadaivaikaśarīrajanma śatārdhasaṃkhyākamidaṃ prasūtam /
parigraheṇa kṣitipātmajānāṃ sutair anekair bahulīkṛtaṃ tata // ViP_4,2.121 //
mutātmajais tattanayaiś ca bhūyo bhūyaś ca teṣāṃ parigraheṇa /
vistārameṣyatyadiduḥkhahetuḥ parigraho vai mamatābhidhānaḥ // ViP_4,2.122 //
cīrṇaṃ tapo yattu jalāśrayeṇa tasyārdhireṣā tapasoṃtarāyaḥ /
matsyasya saṃgādabhavacca yo me sutādirāgo muṣitosmi nena // ViP_4,2.123 //
niḥsaṃgatā muktipadaṃ yatīnāṃ saṃgādaśeṣāḥ prabhavanti doṣāḥ /
ārūḍhayogo vinipātyatedhaḥsaṃgena yogī kimutālpabuddhiḥ // ViP_4,2.124 //
ahaṃ cariṣyāmi tadātmanorthe pariprahagrāhagṛhītabuddhiḥ /
yadā hi bhūyaḥ parihinadoṣo janasya duḥkhair bhavitā na duḥkhī // ViP_4,2.125 //
sarvasya dhātārama cintyarūpamaṇoraṇīyāṃsamatipramāṇam /
sitāsitaṃ ceśvaramīśvarāṇāmārādhayiṣye tapasaiva viṣṇum // ViP_4,2.126 //
tasminnaśeṣaujasi sarvarūpaṇyavyaktavispaṣṭatanāvanante /
mamācalaṃ cittamapetadoṣaṃ sadāstu viṣṇāvamavāya bhūyaḥ // ViP_4,2.127 //
samastabhūtādamalādanantātsarveśvarādanyadanādimadhyāt /
yasmānna kiñcittamahaṃ gurūṇāṃ paraṃ guruṃ saṃśrayamemi viṣṇumā // ViP_4,2.128 //
śrīparāśara uvāca
ityātmānimātmanaivābidāyāsau saubharirapahāya putragṛhāsanaparigrahādikamaśeṣamarthajātaṃ sakalabhāryāsamanvitoṃ vanaṃ praviveśa // ViP_4,2.129 //
tatrāpyanudinaṃ vaikhānasaniṣpādyamaśeṣakriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttirātmanyagnīnsamāropya bhikṣurabhavat // ViP_4,2.103 //
bhagavatyāsajyākhilaṃ karmakalāpaṃ hitvānaṃ tamajamanādinidhanamavikāramaraṇādidharmamavāpa paramanantaṃ paravatatmacyutaṃ padam // ViP_4,2.131 //
ityetanmāndhātṛduhitṛsaṃbandhādākhyātam // ViP_4,2.132 //
yaścaitatsaubharicaritamanusmarati paṭhati pāṭhayati śṛṇoti śrāvayati dharatyavadhārayati likhati lekhayati śikṣayatyadhyāpayatyupadiśati vā tasya ṣaṭ janmāni duḥsaṃtatirasaddharmo vāḍmanasorasanmārgācaraṇasaśeṣahetuṣu vā mamatvaṃ na bhavati // ViP_4,2.133 //
iti śriviṣṇumahāpurāṇe caturthāśe dvitīyo 'dhyāyaḥ (2)


_____________________________________________________________


ataś ca mādhātuḥ putrasaṃtatirabhidhīyate // ViP_4,3.1 //
aṃbarīṣasya māndhātṛtanayasya yuvanāśvaḥ putro 'bhūt // ViP_4,3.2 //
tasmāddhārītaḥ yatoṅgiraso hārītā // ViP_4,3.3 //
rasātale mauneyā nāma gandharvā babhūvuḥṣaṭkoṭisaṃkhyātāstair aśeṣāṇi nāgakulānyapahṛtapradhānaratnādhipatyānyakriyanta // ViP_4,3.4 //
taiś ca gandharvavīryāvabūtair urageśvaraiḥ stūyamāno bhagavānaśeṣadeveśa āste tacchravaṇonmīlilonnidrapuṇḍarīkanayano jalaśayano nidrāvasānapravṛddhaḥ praṇipatyābhihitaḥ | bhagavannasmākametebhyo gandharvebhyo bhayamutpannaṃ kathamupaśamameṣyatīti // ViP_4,3.5 //
āha ca bhagavānanādinidhanapuruṣottamo yosau yauvanāśvasya māndhātuḥ purukutsanāmā putrastamahāmanupraviśya tānaśeṣān duṣṭagandharvānupaśamaṃ nayiṣyāmīti // ViP_4,3.6 //
tadākarṇya bhagavate jalaśāyine kṛtapraṇāmāḥ punarnāgalokamāgatāḥ pannagādhipatayo narmadāñca purukutsānayanāya codayāmāsuḥ // ViP_4,3.7 //
sā cainaṃ rasātalaṃ nītavatī // ViP_4,3.8 //
rasātalagataścāsau yabhagavattejasāpyāyitātmavīryaḥsakalagandharvānnijaghāna // ViP_4,3.9 //
punaś ca svapuramājagāma // ViP_4,3.10 //
sakalapannagādhipatayaś ca narmadāyai varaṃ daduḥ /
yattenusmaraṇasamavetaṃ nāmagrahaṇaṃ kariṣyati na tasya sarpaviṣabhayaṃ bhaviṣyatīti // ViP_4,3.11 //
atra ca ślokaḥ // ViP_4,3.12 //
narmadāyai namaḥ prātarnarmadāyai namo niśi /
namostu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ // ViP_4,3.13 //
ityuccāryāharniśamandhakārapraveśe vā sarpair na daśyate na cāpi kṛtānusmaraṇabhujo viṣamapi bhuktamupaghātāya bhavati // ViP_4,3.14 //
purukutsāya saṃtativicchedo na bhaviṣyatītyuragapatayo paraṃ daduḥ // ViP_4,3.15 //
purukutso narmadāyāṃ trasaddasyumajījanat // ViP_4,3.16 //
trasaddasyutaḥsaṃbhūto 'naraṇyaḥ yaṃ rāvaṇodigvijaye jaghān // ViP_4,3.17 //
anaraṇyasya pṛṣaṭaśvaḥ pṛṣadaśvasya haryaśvaḥ putro 'bhavat // ViP_4,3.18 //
tasya ca hastaḥ putro 'bhavat // ViP_4,3.19 //
tataś ca sumanāstasyāpi tridhanvā tridhanvanastrayyāruṇiḥ // ViP_4,3.20 //
trayyāruṇeḥsatyavrataḥ yo 'sau triśaṅkusaṃjñāmavāpa // ViP_4,3.21 //
sa caṇḍālatāmupagataś ca // ViP_4,3.22 //
dvādaśavarṣikyāmanāvṛṣṭyāṃ viśvāmitrakalatrāpatyapoṣaṇārthaṃ caṇḍālapratigraharaṇāya ca jāhnavītīranyagrodhe mṛgamāṃsamanudinaṃ babandha // ViP_4,3.23 //
sa tu parituṣṭena viśvāmitreṇa saśarīraḥsvargamāropitaḥ // ViP_4,3.24 //
triśaṅkorhariścandrastasmācca rohitāśvastataś ca harito haritasya cañcuścañcorvijayavasudevau ruruko vijayādrukasya vṛkaḥ // ViP_4,3.25 //
tato vṛkasya bāhuḥ yo 'sau haihayatālajaṅghādibhiḥ parājitontarvatnyā mahiṣyā saha vanaṃ praviveśa // ViP_4,3.26 //
tasyāścā sapatnyā garbhastaṃbhanāya garo dattaḥ // ViP_4,3.27 //
tenāsya garbhaḥsaptavarṣāṇi jaṭhara eva tasthau // ViP_4,3.28 //
sa ca bāhurvṛddhabhāvādaurvāśramamamīpe mamāra // ViP_4,3.29 //
sā tasya bhāryā citāṃ kṛtvā tamāropyānuparaṇakṛtaniścayābhūt // ViP_4,3.30 //
athaitāmatītānāgatavartamānakālatrayavedī bhagavānaurvacaḥsvāśramānnirgatyābravīt // ViP_4,3.31 //
alamalamanenāsadgrāheṇākhilabhūmaṃ ḍalapatirativīryaparākramo naikayajñakṛdarātipakṣakṣayakartā tavodare cakravartī tiṣṭhati // ViP_4,3.32 //
naivamatisāhasādhyavasāyinī bhavatī tena tyuktā sā tasmādanumaraṇanirbandhādvirarāma // ViP_4,3.33 //
tenaiva ca bhagavatā svāśramamānītā // ViP_4,3.34 //
tatra kativayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe // ViP_4,3.35 //
tasyaurvo jātakarmādikriyā niṣpādya sagara iti nāma cakāra // ViP_4,3.36 //
kṛtopanayanaṃ cainamaurvo vedaśāstrāṇyastraṃ cāgneyaṃ bhārgavākhyamadhyāpayāmāsa // ViP_4,3.37 //utpannabuddhiś ca mātaramabravīt // 38 //
aṃba kathayātra vayaṃ kva tātosmākamitye vamādipṛcchantaṃ mātā sarvamevāvocat // ViP_4,3.39 //
tataś ca pitṛrājyapaharaṇādamarṣito haihayatālajaṅghādivadhāya pratijñāmakarot // ViP_4,3.40 //
prāyaśaś ca haihayatālajaṅghāñjaghāna // ViP_4,3.41 //
śakayavanakāṃbho0japāradapaplavāḥ hanyamānāstatkulaguruṃ vasiṣṭhaṃ śaraṇaṃ jagmuḥ // ViP_4,3.42 //
athainānvasiṣṭho jīvanamṛtakān kṛtvā sagaramāha // ViP_4,3.43 //
vatsālam ebhir jīvanmṛtakair anumṛtaiḥ // ViP_4,3.44 //
ete ca mayaiva tvatpratijñāpāripālanāya nijadharmadvijasaṃgaparityāgaṃ kāritāḥ // ViP_4,3.45 //
tatheti tadguruvacanabhinandya teṣāṃ veṣānyatvamakārayat // ViP_4,3.46 //
yavanānmuṇḍitaśirasordhamuṇḍitāñcchakān pralaṃbakeśān pāradān paplavāñ śmaśrudharān niḥsvādhyāyavaṣaṭkārānetānanyāṃś ca kṣatriyāṃścakāra // ViP_4,3.47 //
ete cātmadharmaparityāgādbāhyaṇaiḥ parityaktā mlecchatāṃ yayuḥ // ViP_4,3.48 //
sagaropi smadhiṣṭhānamāgamya askhalitacakraḥsaptadvīpavatīmimāmurvīṃ praśaśāsa // ViP_4,3.49 //
iti śrīviṣṇumahāpurāṇecaturthāṃśe tṛtīyo 'dhyāyaḥ (3)


_____________________________________________________________


śrīparāśara uvāca
kāśyapaduhitā mumatirvidarbharājatanayā keśinī ca dve bhārye sagarasyāstām // ViP_4,4.1 //
tābhyāṃ cāpatyārthamaurvaḥ parameṇa samādhinārādhito varamadāt // ViP_4,4.2 //
ekā vaṃśakaramekaṃ putramaparā ṣaṣṭiṃ putrasahasrāṇāṃ janayiṣyatīti yasyā yadabhimataṃ tadicchayā gṛhyatāmityukte keśinyekaṃ varayāmāsa // ViP_4,4.3 //
sumatiḥ putrasahasrāṇi ṣaṣṭiṃ vavre // ViP_4,4.4 //
tathetyukte alpair ahobhiḥ keśinī putramekamasamañjasanāmānaṃ vaṃśakaramasūta // ViP_4,4.5 //
kāśyapatanayāyāstu sumatyāḥ ṣaṣṭiṃ putrasahasrāṇyabhavan // ViP_4,4.6 //
tasmādasamañjasādaṃśumānnāma kumāro jajñe // ViP_4,4.7 //
sa tvasasaṃjaso bālo bālyādevāsadvṛttobhūt // ViP_4,4.8 //
pitā cāsyācintayadayamatītabālyaḥ subuddhimān bhaviṣyatīti // ViP_4,4.9 //
atha tatrāpi ca vayasyatīte asaccārītamenaṃ pitā tatyāja // ViP_4,4.10 //
tānyapi ṣaṣṭiḥ putrasahasrāṇyasamañjasacāritamevānucakruḥ // ViP_4,4.11 //
tataścāsasamajasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥsakalavidyāmayamasaṃspṛṣṭamaśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūta kapilaṃ praṇamya tadarthamūcuḥ // ViP_4,4.12 //
bhagavannebhiḥ sagaratanayair asamañjasacaritamanugamyate // ViP_4,4.13 //
katham ebhir asadvṛttamanusaradbhir jagad bhaviṣyatīti // ViP_4,4.14 //
atyārta jagatparitrāṇāya ca bhagavatotra śarīragrahaṇamityākarṇya bhagavānāhālpair eva dinair vinaṅkṣyantīti // ViP_4,4.15 //
atrāntare ca sagaro hayamedhamārabhata // ViP_4,4.16 //
tasya ca putrair adhiṣṭhitamasyāśvaṃ kopyapahṛtya bhuvo bilaṃ praviveśa // ViP_4,4.17 //
tatastattanayāścāśvakhuragatinirvandhenāvanīmekaiko yojanaṃ cakhnuḥ // ViP_4,4.18 //
pātāle cāśvaṃ paribhramantaṃ tamavanīpatitanayāste dadṛśuḥ // ViP_4,4.19 //
nātidūre 'vasthitaṃ ca bhagavantamapaghane śaratkālerkamiva tejobhir avanatamūrdhamadhaścāśeṣadiśaścodbhāsayamānaṃ hayahartāraṃ kapilarṣimapaśyan // ViP_4,4.20 //
tataścodyatāyudhā durātmāno 'yamasmadapakārī yajñavidhnakārī hanyatāṃ hayahartā hanyatāmītyavocnnabhyadhāvaṃś ca // ViP_4,4.21 //
tatastenāpi bhagavatā kiñcidīṣatparivartitalocanenāvalokitāḥsvaśarīrasamutthenāgninādahyamānā vineśuḥ // ViP_4,4.22 //
sagaropyavagamyāśvānusāri tatputrabalamaśeṣaṃ paramarṣiṇā kapilena tejasā dagdhaṃ tatoṃśumantamasamañjasaputramaśvānayanāyayuyoja // ViP_4,4.23 //
sa tu sagarakatayakhātamārgeṇa kapilamupagamya bhaktinamrastadā tṛṣṭāva // ViP_4,4.24 //
athainaṃ bhagavānāha // ViP_4,4.25 //
gacchainaṃ pitāmahāyāśvaṃ prāpaya varaṃ vṛṇīṣva ca putraka pautrāś ca cate svargādgaṅgāṃ bhuvamāneṣyanta iti // ViP_4,4.26 //
athāṃśumānapi svaryātānāṃ brahmadaṇḍahatānāmasmatpitṝṇāmasvargayogyānāṃ svargaprāptikaraṃ varamasmākaṃ prayaccheti pratyāha // ViP_4,4.27 //
tadākarṇya taṃ ca bhagavānāha uktamevaitanmayādya pautraste tridivādgaṅgāṃbhuvamānayiṣyatīti // ViP_4,4.28 //
tadaṃbhasā ca saṃspṛṣṭeṣvasthibhasmāsu ete ca svargamārokṣyanti // ViP_4,4.29 //
bhagavadviṣṇupādāṅguṣṭhanirgatasya hi jalasyaitanmāhātmyam // ViP_4,4.30 //
yanna kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakamanabhisāṃdhitamapyasyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajamapi patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatītyuktaḥ praṇamya bhavagate 'śvamādāya pitāmahāyajñamājagām // ViP_4,4.31 //
sagaropyaśvamāsādya taṃ yajñaṃ samāpayāmāsa // ViP_4,4.32 //
sāgaraṃ cātmajaprītyā putratve kalpitavān // ViP_4,4.33 //
tasyāṃśumato dilīpaḥ putrobhavat // ViP_4,4.34 //
dilīpasya bhagīrathaḥ yo 'sau gaṅgāṃ svargādihānīya bhagīrathīsaṃjñāṃ cakāra // ViP_4,4.35 //
bhagīrathātsuhotraḥsuhotrācchutaḥ tasyāpi nābhāgaḥ tatoṃbarīṣaḥ tatputraḥsiṃdhudvīpaḥ siṃdhudvīpādayutāyuḥ // ViP_4,4.36 //
tatputraś ca ṛtuparṇaḥ yo 'sau nalasahāyokṣahṛdayajñobhūt // ViP_4,4.37 //
ṛtuparṇaputraḥsarvakāmaḥ // ViP_4,4.38 //
tattanayaḥsudāsaḥ // ViP_4,4.39 //
sudāsātsaudāso mitra sahanāmā // ViP_4,4.40 //
sa cāṭavyāṃ mṛgayārtho paryaṭan vyāgradvayamapaśyat // ViP_4,4.41 //
tābhyāṃ tadvanamapamṛgaṃ kṛtaṃ matvaikaṃ tayorbāṇena jaghāna // ViP_4,4.42 //
mriyamāṇaścāsāvatibhīṣaṇākṛtiratikarālavadano rākṣaso 'bhūt // ViP_4,4.43 //
dvitīyopi pratikriyāṃ te kariṣyāmītyuktvāntardhānaṃ jagāma // ViP_4,4.44 //
kālena gacchatā saudāso yajñamayajat // ViP_4,4.45 //
pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tadrakṣo vasiṣṭharūpamāsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyamiti tatsaṃskriyatāṃ kṣaṇādāgamiṣyāmītyuktvā niṣkrāntaḥ // ViP_4,4.46 //
bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣaṃ māṃsaṃ saṃskṛtya rājñe nyavedayat // ViP_4,4.47 //asāvapi hiraṇyapātre māṃsamādāya vasiṣṭhāgamanapratīkṣako 'bhavat // 48 //
āgatāya vasiṣṭhāya niveditavān // ViP_4,4.49 //
sa cāpyacintayadahosya rājño dauḥśīlyaṃ yenaitanmāṃsamasmākaṃ prayacchati kimetaddravyajātamiti dhyānaparobhavat // ViP_4,4.50 //
apaśyacca tanmāṃsaṃmānuṣam // ViP_4,4.51 //
ataḥ krodhakaluṣīkṛtacetā rājani sāpamutsasarja // ViP_4,4.52 //
yasmādabhojyametadasmadvidhānāṃ tapasvināmavagacchannapi vānmahyaṃ dadāti tasmāttavaivātra lolupatā bhaviṣyatīti // ViP_4,4.53 //
anantaraṃ ca tenāpi bhagavataivābhihitosmītyukte kiṃ mayābhahitamiti muniḥ punarapi samādhau tasthau // ViP_4,4.54 //
samādhivijñānavigatārthaścānugrahaṃ tasmai cakāra nātyantikametaddvādaśābdaṃ tava bhojanaṃ bhaviṣyatīti // ViP_4,4.55 //
asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavannayamasmadgururnārhasyenaṃ kuladevatābhūtamācāryaṃ śaptumiti madayantyā svapatnyā prasāditaḥsasyāṃbudarakṣaṇārthaṃ tacchāpāṃvu norvyāṃ na cākāse cikṣepa kiṃ tu tenaiva svapadau siṣeca // ViP_4,4.56 //
tena ca kvodhāśritenāṃ cabunā dagdhacchāyau tatpādau kalmāṣatāmupagatau tataḥsa kalmāṣapādasaṃjñāmavāpa // ViP_4,4.57 //
vasiṣṭhaśāpācca ṣaṣṭheṣaṣṭhe kāle rākṣasasvabhāvametyā ṭavyāṃ paryaṭannanekaśo mānuṣānabhakṣayat // ViP_4,4.58 //
ekadā tu kañcinmunimṛtukāle bhāryāsaṃgataṃ dadarśa // ViP_4,4.59 //
tayoś ca tamatibhīṣaṇaṃ rākṣasasvarūpamavalokya trāsāddaṃpatyoḥ pradhāvitayorbrahmaṇaṃ jagraha // ViP_4,4.60 //
tataḥsā brahmaṇī bahuśastamabhiyācitavatī // ViP_4,4.61 //
prasīdekṣvākukulatilakabhūtastvaṃ mahārājo miyatrasaho na rākṣasaḥ // ViP_4,4.62 //
nārhasi strīdharmasukhābhijño mayyakṛtārthāyāmasmadbhartāraṃ hantumityevaṃ bahuprakāraṃ vilapantyāṃ vyāghraḥ paśumivāraṇye 'bhimataṃ taṃ brāhmaṇamabhakṣayat // ViP_4,4.63 //
tataścātikopasamanvitā brāhmaṇī taṃ rājānaṃ śaśāpa // ViP_4,4.64 //
yasmādevaṃ mayyatṛṣaptāyāṃ tvayāyaṃ matpatirbhakṣitaḥ tasmāttvamapi kāmopabhogapravṛttontaṃ prāpsyasīti // ViP_4,4.65 //
śaptvā caiva sāgniṃ praviveśa // ViP_4,4.66 //
tatastasya dvādaśābdaparyaye vimuktaśāpasya strīviṣayābhilāṣiṇo madayantī taṃ smārayāmāsa // ViP_4,4.67 //
tataḥ paramasau strībhogaṃ tatyāja // ViP_4,4.68 //
vasiṣṭhaścāputreṇa rājñā putrārthamabhyarthito madayantyāṃ garbhādhānaṃ cakāra // ViP_4,4.69 //
yadā ca saptavarṣāṇyasau garbheṇa jajñe tatastaṃ garbhamaśmanā sā devī jaghāna // ViP_4,4.70 //
putraścājāyata // ViP_4,4.71 //
tasya cāśmaka ityeva nāmābhavat // ViP_4,4.72 //
aśmasya mūlako nāma putro 'bhavat // ViP_4,4.73 //
yosau niḥkṣatre kṣmātalesmin kriyamāṇe strībhir vivastrabhiḥ parivārya rakṣitaḥ tatastaṃ nārīkavacamudāharanti // ViP_4,4.74 //
mūlakāddaśarathastasmādilivilastataś ca viśvasahaḥ // ViP_4,4.75 //
tasmācca khaṭvāṅgaḥ yosau devāsurasaṃgrāme devair abhyarthito 'surāñjaghāna // ViP_4,4.76 //
svarge ca kṛtapriyair devair varagrahaṇāya coditaḥ prāha // ViP_4,4.77 //
yadyavaśyaṃ varo grāhyaḥ tanmamāyuḥ kathyatāmiti // ViP_4,4.78 //
anantaraṃ ca tair uktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityuktothāḥsvalitagatinā vimānena laghimādiguṇo martyalokamāgamyedamāha // ViP_4,4.79 //
yathā na brāhmaṇebhyaḥ sakāśādātmāpi me priyataraḥ na ca sva dharmollaṅghanaṃ mayā kadaṭacidapyanuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭirmamābhūt tathā tamevaṃ munijanānusmṛtaṃ bhagavantamaskhalitagatiḥ prāpayeyamityaśeṣadevagurau bhagavatyanirdeśyavapuṣi sattāmātrātmanyātmānaṃ paramātmani vāsudevākhye yuyoja tatraiva ca layamavāpa // ViP_4,4.80 //
atrāpi śrūyate śloko gītaḥsaptarṣibhiḥ purā /
khaṭvāṅgena samo nānyaḥ kaścidurvyāṃ bhaviṣyati // ViP_4,4.81 //
yena svargādihāgamya muhūrtaṃ prāpya jīvitam /
trayotisaṃdhitā lokā buddhyā satyena caiva hi // ViP_4,4.82 //
khaṭvāṅgāddīrghabāhuḥ putro 'bhavat // ViP_4,4.83 //
tato raghurabhavat // ViP_4,4.84 //
tasmādapyajaḥ // ViP_4,4.85 //
ajāddaśarathaḥ // ViP_4,4.86 //
tasyāpi bhagavānabjanābho jagataḥ sthityarthamātmāṃśena rāmalakṣmaṇabharataśatrughnarūpeṇa caturdhā putratvamāyāsīt // ViP_4,4.87 //
rāmopi bāla eva viśvamitrayāgarakṣaṇāya gacchaṃstāṭakāṃ jaghāna // ViP_4,4.88 //
yajñe ca mārīcamiṣuvātāhataṃ samudre cikṣepa // ViP_4,4.89 //
subāhupramukhāṃś ca kṣayamanayat // ViP_4,4.90 //
darśanamātreṇāhalyāmapāpāṃ cakāra // ViP_4,4.91 //
janakagṛhe ca māheśvaraṃ cāpamanāyāsena babhañja // ViP_4,4.92 //
sītāmayonijāṃ janakarājatanayāṃ vīryaśulkāṃ lebhe // ViP_4,4.93 //
sakalakṣatriyakṣayakāriṇamaśeṣahaihayakuladhūmaketubhūtaṃ ca paraśurāmamapāstavīryabalāvalepaṃ cakāra // ViP_4,4.94 //
pitṛvacanāccāgaṇitarājyābhilāṣo bhrātṛbhāryāsameto vanaṃ praviveśa // ViP_4,4.95 //
virādhakharadūṣaṇādīn kabandhavālinau ca nijaghāna // ViP_4,4.96 //
baddhā cāṃbhonidhimaśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryaṃ tadvadhādapahṛtakalaṅkāmapyanalapraveśaśuddhāmaśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyāmayodhyāmāninye // ViP_4,4.97 //
tataścābhiṣekamaṅgalaṃ maitreya varṣaśatenāpi vaktuṃ na śakyate saṃkṣepeṇa śrūyatām // ViP_4,4.98 //
lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chatracāmarādiyutaiḥ sevyamāno daśarathirbrahmendrāgnijarṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastayaprabhṛtibhir munivaraiḥ ṛgyajusāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyaurvīṇāveśumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhaṭatāṃ madhye sakalalokarakṣārthaṃ yathocitamabhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥsiṃhāsanagata ekādasābdasahasraṃ rājyamakarot // ViP_4,4.99 //
bharatopi gandharvaviṣayasādhanāya gacchan saṃgrāme gandharvakoṭīstistro jaghāna // ViP_4,4.100 //
śatrughnenāpyamitabalaparākramo madhuputro lavaṇo nāma rābhaso nihāto mathurā ca niveśitā // ViP_4,4.101 //
ityevamādyatibalaparākramavikramaṇeradituṣṭasaṃhāriṇośeṣasya jagato niṣpāditasthitayo rāmalakṣamaṇa bharataśatrughnāḥ punarapi divamārūḍhāḥ // ViP_4,4.102 //
ye 'pi teṣu bhagavadaṃśeṣvanurāgiṇaḥ kosalanagarajānapadāstepi tanmanasastatsālokyatā mavāpuḥ // ViP_4,4.103 //
atiduṣṭasaṃhāriṇo rāmasya kuśalavo dvau putrau lakṣmaṇasyāṅgadacandraketū takṣapuṣkalau bharatasya subāhuśurasenau śatrughnasya // ViP_4,4.104 //
kuśasyātithiratitherapi niṣadhaḥ putro 'bhūt // ViP_4,4.105 //
niṣadhasyāpyanalastasmādapi nabhaḥ nabhasaḥ puṇḍarīkastattanayaḥ kṣemadhanvā tasya ca devānīkastasyāpyahīnako 'hīnakasyāpi rurustasya ca pāriyātrakaḥ pāriyātrāddevalo devalādvaccalaḥ tasyāpyutkaḥ utkācca vajranābhasta smācchaṅkhaṇastamādyuṣitāsvastataś ca viśvasaho jajñe // ViP_4,4.106 //
tasmāddhiraṇyanābhaḥ yo mahāyogīsvarājjaimineḥ śaṣyādyājñavaḥkyādyogamavāya // ViP_4,4.107 //
hiraṇyanābhasya putraḥ puṣyastasmād dhruvasaṃdhistataḥsudarśanastasmādagnivarmastataḥ śīghragastasmādapi maruḥ putro 'bhavat // ViP_4,4.108 //
yosau yogamāsthāyādyāpi kalāpagrāmamaśritya tiṣṭhati // ViP_4,4.109 //
āgāmiyuge sūryaśakṣatravrata āvartayitā bhaviṣyati // ViP_4,4.110 //
tasyātmajaḥ praśuśrukastasyapi susaṃdhistataścāpyamarṣastasya ca sahasvāṃstataś ca viśvabhavaḥ // ViP_4,4.111 //
tasya bṛhadbalaḥ yorjunatanayenābhimanyunābhāratayuddhe kṣayamanīyata // ViP_4,4.112 //
ete ikṣvākubhūpālāḥ prādhānyena mayeritāḥ /
eteṣāṃ caritaṃ śṛṇvan sarvapāpaiḥ pramucyate // ViP_4,4.113 //
iti śrīviṣṇumahāpurāṇe caturthaṃśe caturatho 'dhyāyaḥ (4)


_____________________________________________________________

śrīparāśara uvāca
ikṣvākutinayo yosau nimirnāmnā sahasraṃ vatsaraṃ satramārebhe // ViP_4,5.1 //
vasiṣṭhiṃ ca hotāraṃ varayāmāsa // ViP_4,5.2 //
tamāha vasiṣṭhohamindreṇa pañcavarṣaśatayāgārthaṃ prathamaṃ vṛtaḥ // ViP_4,5.3 //
tadanantaraṃ pratipālyatāmāgatastavāpi ṛtvik bhaviṣyamītyukte sa pṛthivīpatirna kiñciduktavān // ViP_4,5.4 //
vasiṣṭhopyanena samanvicchitamityamārapateryāgamakarot // ViP_4,5.5 //
so 'pi tatkāla evānyair gautamādibhir yāgam akarot // ViP_4,5.6 //
samāpte cāmarapateryāge tvarayā vasiṣṭhonimiyajñaṃ kariṣyāmītyājagām // ViP_4,5.7 //
tatkarmakartṛtvaṃ ca gautamasya dṛṣṭvā svapate tasmai rājñe māṃ pratyākhyāyaiva tadanena gautamāya karmāntaraṃ samarpitaṃ yasmāttasmādayaṃ videho bhaviṣyatīti śāpaṃ dadau // ViP_4,5.8 //
prabuddhaścāsāvavanipatirapi praha // ViP_4,5.9 //
yasmānmāmasaṃbhāṣyājñānata eva śayānasya śāpotsargamasau duṣṭaguruścakāra tasmāttasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā dehamatyajat // ViP_4,5.10 //
tacchāpācca mitrāvaruṇayostejasi vasiṣṭhasya cetaḥ praviṣṭam // ViP_4,5.11 //
ruśīdarśanādudbhutabījaprapātayostayoḥsakāśādvasiṣṭho dehamaparaṃ lebhe // ViP_4,5.12 //
nimerapi taccharīramatimanoharagandhatailādibhir upasaṃskriyamāṇaṃ naiva kledādikaṃ doṣamavāpa sadyo mṛta iva tasthau // ViP_4,5.13 //
yajñasamāptau bhāgagrahaṇāya devānāgatānṛtvija ūcuḥ /
yajamānāya varo dīyatāmiti // ViP_4,5.14 //
devaiś ca chanditosau nimirāha // ViP_4,5.15 //
bhagavantokhilasasāraduḥkhahantāraḥ // ViP_4,5.16 //
na hyetādṛganyadduḥkhamasti yaccharīrātmanorviyoge bhavati // ViP_4,5.17 //
tadahamicchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartumityevamuktair devair asāvaśeṣabhūtānāṃ netreṣvavatāritaḥ // ViP_4,5.18 //
tato bhūtānyunmeṣanimeṣaṃ cakruḥ // ViP_4,5.19 //
aputrasya ca tasya bhūbhujaḥ śarīramarājakabhīravo munayo 'raṇyā mamanthuḥ // ViP_4,5.20 //
tatra ca kumāro jajñe // ViP_4,5.21 //
jananājjanakasaṃjñāṃ cāvāpa // ViP_4,5.22 //
abhūdvidehosya piteti vaidehaḥ mathanānmithiriti // ViP_4,5.23 //
tasyodāvasuḥ putro 'bhavat // ViP_4,5.24 //
udāvasornadivardhanastataḥsuketuḥ tasmāddevarātastataś ca bṛhadukthaḥ tasya ce mahāvīryastasyāpi sudhṛti // ViP_4,5.25 //
tataścadhṛṣṭaketurajāyata // ViP_4,5.26 //
dhṛṣṭaketorharyaśvastasya ca manuḥ manoḥ patikaḥ tasmātkṛtarathastasya devamīḍhaḥ tasya ca vibudhaḥ vibudhasya mahādhṛtistataś ca kṛtarātaḥ tato mahāromā tasya svarṇaromā tatputro hrasvaroṇā hrasvaromṇaḥsīradhvajo 'bhavat // ViP_4,5.27 //
tasya putrarthaṃ yajanabhuvaṃ kṛṣataḥ sīre sītā duhitā samutpannā // ViP_4,5.28 //
sīradhvajasya bhrātā saṃkāśyadhipatiḥ kuśadhvajanāmāsīt // ViP_4,5.29 //
sīradhvajasyāpatyaṃ bhānumān bhānumataḥ śatadyumnaḥ tasya tu śuciḥ tasmāccorjanāmā putro jajñe // ViP_4,5.30 //
tasyāpi śatadhvajaḥ tataḥ kṛtiḥ kṛterañjanaḥ tatputraḥ kurujit tato 'riṣṭanemiḥ tasmācchutāyuḥ śrutāyuṣaḥ supārśvāḥ tasmātsṛṃjayaḥ tataḥ kṣemāvī kṣemāvino 'nenāḥ tasmādbhaumarathaḥ tasya satyarathaḥ tasmādupaguḥ upagor upaguptaḥ tatputraḥ svāgatastasya ca svānandaḥ tasmācca suvarcāḥ tasya supārśvaḥ tasyāpisubhāṣaḥ suśrutaḥ tasmāsuśrutājjayaḥ tasya putro vijayaḥ vijayasya ṛtaḥ ṛtātsunayaḥ sunayādvītahavyaḥ tasmāddhūtiḥ dhṛtervabahulāsvaḥ tasya putraḥ kṛtiḥ // ViP_4,5.31 //
kṛtau saṃtiṣṭhatyayaṃ janakavaṃśaḥ // ViP_4,5.32 //
ityete maithilāḥ // ViP_4,5.33 //
prāyeṇaite ātmavidyāśrayiṇo bhūpālā bhavanti // ViP_4,5.34 //
iti śrīviṣṇumahāpurāṇe caturthāṃse pañcamo 'dhyāyaḥ (5)


_____________________________________________________________


maitreya uvāca
sūryasya vaṃśyā bhagavankathitā bhavatā mama /
somasyāpyakhilānvaśyāñchrotumicchāmi pārthivān // ViP_4,6.1 //
kīrtyate sthirakīrtīnāṃ yeṣāmadyāpi saṃtatiḥ /
prasādasumukhastānme brahmannākhyātumarhasi // ViP_4,6.2 //
śrīparāśara uvāca
śrūyatāṃ muniśārdūla vaṃśaḥ pratithatejasaḥ /
somasyānukramātkhyātā yatrorvīpatayo 'bhavan // ViP_4,6.3 //
ayaṃ hi vaṃśotibalaparākramadyutiśīlaceṣṭavadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṅkṛtaḥ tamahaṃ kathayāmi śrūyatām // ViP_4,6.4 //
akhilajagatstraṣṭurbhagavato nārāyaṇasya nābhikalojasamudbhavābjayonerbrahmaṇaḥ putro 'triḥ // ViP_4,6.5 //
atreḥsomaḥ // ViP_4,6.6 //
taṃ ca bhagavānabjayoniḥ aśeṣauṣadhīdvijanakṣatrāṇāmādhipatye 'bhyaṣecayat // ViP_4,6.7 //
sa ca rājasūyamakarot // ViP_4,6.8 //
tatprabhāvādatyutkṛṣṭādhipatyādhiṣṭhātṛtvāccainaṃ mada āviveśa // ViP_4,6.9 //
madāvalepācca sakaladevagurorbṛspatestārāṃ nāma patnīṃ jahāra // ViP_4,6.10 //
bahuśaś ca bṛhaspaticoditena bhagavatā brahmaṇā codyamānasakalaiś ca devarṣibhir yācamāno 'pi na mumoca // ViP_4,6.11 //
tasya candrasya ca bṛhaspaterdvaṣāduśānā pārṣṇigrāhobhūt // ViP_4,6.12 //
aṅgīrasaś ca sakāśādupalabdhavidyo bhagavānrudro bṛhaspateḥ sahāyyamakarot // ViP_4,6.13 //
yataścośanā tato jaṃbhakuṃbhādyāḥ samastā eva daityadānavanikāyā mahāntamudyamaṃ cakruḥ // ViP_4,6.14 //
bṛhaspaterapi sakaladevasainyayutaḥ sahāyaḥ śakro ''bhavat // ViP_4,6.15 //
evaṃ ca tayoratīvograsaṃgrāmastārānimittastārakāmayo nāmābhūt // ViP_4,6.16 //
tataś ca samastaśastraṇyamureṣu rudrapurogamā devā deveṣu cāśeṣdānavā mumucuḥ // ViP_4,6.17 //evaṃ devāsurāhavasaṃkṣobhakṣubdhadṛdayamaśeṣameva jagadbrahmaṇaṃ śaraṇaṃ jagām // 18 //
tataś ca bhagavānabjayonirapyuśanasaṃ saṃkaramasurāndevāṃś ca nivārya bṛhaspataye tārāmadāpayat // ViP_4,6.19 //
tāṃ cāntaḥprasavāmavalokya bṛhaspatirapyāha // ViP_4,6.20 //
naiṣa mama kṣetre bhavatyānyasya suto dhāryaḥsamutsṛjainamalamalamatidhāṣṭaryeneti // ViP_4,6.21 //
sa ca tenaivamuktātipativratā bhartṛvacanānantaraṃ tamiṣīkāstaṃbe garbhamutsasarja // ViP_4,6.22 //
sa cotsṛṣṭamātra evātitejasā devānāṃ tejāṃsyācikṣepa // ViP_4,6.23 //
bṛhaspatiminduṃ ca tasya kumārasyāticārutayā sābhalāṣau dṛṣṭvā deviḥsamutpannasaṃdehāstārāṃ papracchuḥ // ViP_4,6.24 //
satyaṃ kathayāsmākamiti subhage somasyātha vā bṛhaspaterayaṃ putra iti // ViP_4,6.25 //
evaṃ tair uktā sā tārā hriyā kiñcinnovāca // ViP_4,6.26 //
bahuśopyabhihitā yadāsau devebhyo nāccakṣe tataḥsa kumārastāṃ śaptumudyataḥ prāha // ViP_4,6.27 //
duṣṭeṃba kasmānmama tātaṃ nākhyāsi // ViP_4,6.28 //
adyaiva te vyalīkalajjāvatyās tathā śāstimahaṃ karomi // ViP_4,6.29 //
yathā ca naivamadyāpyatimantharavacanābhaviṣyasīti // ViP_4,6.30 //
athāha bhagavān pitāmahaḥ taṃ kumāraṃ sannivārya svayamapṛcchattāṃ tārām // ViP_4,6.31 //
vatse kasyāyamātmajaḥ somasya vā bṛhaspatervā ityuktā lajjamānāha somasyeti // ViP_4,6.32 //
tataḥ prasphuraducdhvāsitāmalakapolakāntirbhagavānuḍupatiḥ kumāramāliṅgya sādhu sādhu vatsa prājñosītibudha iti tasya ca nāma cakre // ViP_4,6.33 //
tadākhyātamevaitat sa ca yathelāyāmātmajaṃ purūravamamutpādayāmāsa // ViP_4,6.34 //
purūravāstvatidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinamatirūpasvitaṃ manasvinaṃ mitrāvaruṇaśāpānmānuṣe loke mayā vastavyamiti kṛtamatirurvaśī dadarśa // ViP_4,6.35 //
dṛṣṭamātre ca tasminnapahāya mānamaśeṣamapāsya svargasukhābhilāṣaṃ tanmanaskā bhūtvā tamevopatasthe // ViP_4,6.36 //
so 'pi ca tāmatiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādigumāmavalokya tadāyattacittavṛttirbabhūva // ViP_4,6.37 //
ubhayamapi tanmanaskamananyadṛṣṭi parityaktasa mastānyaprayojanamabhūt // ViP_4,6.38 //
rājā tu prāgalbhyāttāmāha // ViP_4,6.39 //
subhru tvāmahamabhikāmo 'smi prasīdānurāgamudvahetyuktā lajjāvakhaṇḍitamurvaśī taṃ prāha // ViP_4,6.40 //
bhavatvevaṃ yadi me samayaparipālanaṃ bhavān karotītyākhyāte punapi tāmāha // ViP_4,6.41 //
ākhyāhi me samayamiti // ViP_4,6.42 //
atha pṛṣṭā punarapyabravīt // ViP_4,6.43 //
śayanasamīpe mamoraṇakadvayaṃ putrabhūtaṃ nāpaneyam // ViP_4,6.44 //
bhavāṃś ca mayā na nagnodraṣṭavyaḥ // ViP_4,6.45 //
ghṛtamātraṃ ca mamāhāra iti // ViP_4,6.46 //
evameveti bhūpātirapyāha // ViP_4,6.47 //
tayā saha sa cāvanipatiralākayāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardadhamānapramodo 'nayat // ViP_4,6.48 //
urvaśī ca tadupabhogātpratidinapravardhamānānu rāgā amaralokavāse 'pi na spṛhāṃ cakāra // ViP_4,6.49 //
vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat // ViP_4,6.50 //
tataścorvaśī purūravasoḥsamayavidviśvāsurgandharvasamaveto niśi śayanābhyāśādekamuraṇakaṃ jahāra // ViP_4,6.51 //
tasyākāśe nīyamānasyorvaśī śabdamaśṛṇot // ViP_4,6.52 //
evamuvāca ca mamānāthāyāḥ putraḥ kenāpahriyate kaṃ śaraṇamupayāmīti // ViP_4,6.53 //
tadākarṇya rājā māṃ devī vīkṣyatīti na yayau // ViP_4,6.54 //
athānyamapyuraṇakamādāya gandharvā yayuḥ // ViP_4,6.55 //
tasyāpyapahriyamāṇasyākarṇya śabdamākāśe punarapyanāthāsmyahamabhartṛkā kāpuruṣā śrayetyārtarāviṇī babhūva // ViP_4,6.56 //
rājāpyamarṣavaśādandhakārametaditi khaḍgamādāya duṣṭaduṣṭa hatosīti vyāharannabhyadhāvat // ViP_4,6.57 //
tāvacca gandharvai rapyatīvojjvalā vidyujjanitā // ViP_4,6.58 //
tatprabhayā corvaśī rājānamapagatāṃbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇādevāpakrāntā // ViP_4,6.59 //
parityajya tāvapyuraṇakau gandarvāḥsuralokamupagatāḥ // ViP_4,6.60 //
rājāpi ca tau meṣāvādāyātihṛṣṭamanāḥ svaśayanamāyāto norvaśīṃ dadarśa // ViP_4,6.61 //
tāṃ cāpaśyan vyapagatāṃbara evonmattarūpo babhrāma // ViP_4,6.62 //
kurukṣetre cāṃbhojasarasyanyābhiścatasṛbhir apsarobhiḥ samavetāmurvaśīṃ dadarśa // ViP_4,6.63 //
tataśconmattarūpo jāye he tiṣṭha manasi dhore tiṣṭha vacasi kapaṭike tiṣṭhetyevamanekaprakāraṃ sūktamavocat // ViP_4,6.64 //
āha corvaśī // ViP_4,6.65 //
mahārājālamanenāvivekaceṣṭitena // ViP_4,6.66 //
antarvatnyahamabdānte bhavatātrāgantavyaṃ kumāraste bhabiṣyati ekāṃ ca niśāmahaṃ tvayā saha vatsyāmītyuktaḥ prahṛṣṭaḥsvapuraṃ jagāma // ViP_4,6.67 //
tāsāṃ cāpsarasāmūrvaśī kathayāmāsa // ViP_4,6.68 //
ayaṃ sa puruṣotkṛṣṭo yenāhametāvantaṃ kālamanurāgākṛṣṭamānasā sahoṣiteti // ViP_4,6.69 //
evamuktāstāścāpsarasa ūcuḥ // ViP_4,6.70 //
sādhusādhvasya rūpamapyanena sahāsmākamapi sarvakālamāsyā bhavediti // ViP_4,6.71 //
abde ca pūrṇe sa rājā tatrājagāma // ViP_4,6.72 //
kumāraṃ cāyuṣamasmai corvaśī dadau // ViP_4,6.73 //
dattvā caikāṃ niśāṃ tena rājñā sahoṣitvā pañca putrotpattaye garbhamavāpa // ViP_4,6.74 //
uvāca cainaṃ rājānamasmatprītyā mahārājāya sarva eva gandharvā varadāḥsaṃvṛttāḥ vriyatāṃ ca vara iti // ViP_4,6.75 //
āha ca rājā // ViP_4,6.76 //
vijitasakalārātiravihatendriyasāmarthyo bandhumānamitabalakośo 'smi nānyadasmākamurvaśīsālokyātprāptavyamastitadahamanayā sahorvaśyā kālaṃ netumabhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ // ViP_4,6.77 //
ūcuścainamagnimāmnāyānusārī bhūtvā tridhā kṛtvervaśī salokatāmanorathamuddiśya samyagyajethāḥ tato 'vasyamabhilaṣitamavāpsyatītyuktastāmagnistālīmādāya jagāma // ViP_4,6.78 //
antaraṭavyāmacitayat aho me 'tīva muḍhatā kimahamakaravam // ViP_4,6.79 //
vahnisthālī mayaiṣānītā norvaśīti // ViP_4,6.80 //
athaināmaṭavyāmevāgnisthālīṃ tatyāja svapuraṃ ca jagām // ViP_4,6.81 //
vyatīter'ddharātre vinidraścācintayat // ViP_4,6.82 //
mamorvaśīsālokyaprāptayarthamagnisthālī gandharvair dattā sā ca mayāṭavyāṃ parityaktā // ViP_4,6.83 //
tadahaṃ tatra tadāharaṇāya yāsyāmītyutthāya tatrāpyupagato nāgnisthālīmapaśyat // ViP_4,6.84 //
śamīgarbhaṃ cāśvātthamagnisthālīsthāne dṛṣṭvācintayat // ViP_4,6.85 //
mayātrāgnisthālī nikṣiptā sā cāśvatthaḥ śamīgarbho 'bhūt // ViP_4,6.86 //
tadenamevāhamagnirūpamādāya svapuramabhigamyāraṇīṃ kṛtvā tadutpannāgnerupāstiṃ kariṣyāmīti // ViP_4,6.87 //
evameva svapuramabhigamyāraṇiṃ cakāra // ViP_4,6.88 //
tatpramāṇaṃ cāṅgulaiḥ kurvan gāyatrīmapaṭhat // ViP_4,6.89 //
paṭhataścākṣarasaṃkhyānyevāṅgulānyaraṇyabhavat // ViP_4,6.90 //
tatrāgniṃ nirmathyāgnitrayamāmnāyānusārī bhūtvā juhāva // ViP_4,6.91 //
urvaśīsālokyaṃ phalamabhisaṃdhitavān // ViP_4,6.92 //
tenaiva cāgnividhinā bahuvidhān yajñāniṣṭvā gāndharvalokāna vāpyorvaśyā sahāviyogamavāpa // ViP_4,6.93 //
eko 'gnirādāvabhavat ekena tvatra manvantare tredhā pravartitāḥ // ViP_4,6.94 //
iti śriviṣṇumahāpurāṇe caturthāṃśe ṣaṣṭho 'dhyāyaḥ (6)


_____________________________________________________________


śrīparāśara uvāca
tasyāpyāyurdhīmānamāvasurvaniśvāvasuḥśrutāyuḥ śayurayutāyuritisaṃjñāḥ ṣaṭ putrā abhavan // ViP_4,7.1 //
tathāmāvasorbhīmanāmā putro 'bhavat // ViP_4,7.2 //
bhīmasya kāñcanaḥ kāñcanātsuhotraḥ tasyāpi jahnuḥ // ViP_4,7.3 //
yo 'sau yajñavāṭamakhilaṃ gaṅgāṃbhasā plāvitamavalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣamātmani parameṇa samādhinā samāropyākhilameva gaṅgāmapibat // ViP_4,7.4 //
athainaṃ devarṣayaḥ prasādayāmāsuḥ // ViP_4,7.5 //
duhitṛtve cāsya gaṅgāmanayan // ViP_4,7.6 //
jahnoś ca sumandurnāma putro 'bhavat // ViP_4,7.7 //
tasyāpyajakastato balākāśvastasmātkuśastasyāpi kuśāṃbukuśanābhādhūrtarajaso vasuśceti catvāraḥ putrā babhūvuḥ // ViP_4,7.8 //
teṣāṃ kuśāṃbaḥ śakratulyo mutro bhavedititapaścakāra // ViP_4,7.9 //
taṃ cogratapasamavalokya mā bhavatvanayo 'mattulyo vīrya ityātmanaivāsyendraḥ putratvamagacchat // ViP_4,7.10 //
sa gādhirnāma putraḥ kauśiko 'bhavat // ViP_4,7.11 //
gādhiś ca satyavatīṃ kanyāmajanayat // ViP_4,7.12 //
tāṃ ca bhārgavaḥ ṛcīko vavre // ViP_4,7.13 //
gādhirapyatiroṣaṇāyātivṛddhāya brāhmaṇāya dātumanicchannekataḥ śyāmakarmānāminduvarcasāmanilaraṃhasāmaśvānāṃ sahasraṃ kanyāśulkamayācata // ViP_4,7.14 //
tenāpyṛṣiṇā varumasakāśādu palabhyāśvatīrthotpannaṃ tādṛśamaśvasahasraṃ dattam // ViP_4,7.15 //
tatastāmṛcīkaḥ kanyāmupayeme // ViP_4,7.16 //
ṛcīkaś ca tasyāścarumapatyārtaṃ cakāra // ViP_4,7.17 //
tatprasāditaś ca tanmātre kṣatravaraputrotpattaye caramaparaṃ sādhayāmāsa // ViP_4,7.18 //
eṣa carurbhavatyā ayamaparaścarustvanmātrā samya gupayojya ityuktvā vanaṃ jagāma // ViP_4,7.19 //
upayogakāle catāṃ mātā satyavatīmāha // ViP_4,7.20 //
putri sarva evātmaputramatiguṇamabhilaṣati nātmajāyābhrātṛguṇeṣvatīvādṛto bhavatīti // ViP_4,7.21 //
torhasi mamātmīyaṃ caruṃ madīyaṃ carumātmanopayoktum // ViP_4,7.22 //
matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyadvā brāhmaṇasya balavīryasaṃpadetyuktā sā svacaruṃ mātre dattavatī // ViP_4,7.23 //
atha vanādāgatya satyavatīmṛṣirapaśyat // ViP_4,7.24 //
āha caināmatipāpe kimidamakāryaṃ bhavatyā kṛtam atiraudraṃma te vapurlakṣyate // ViP_4,7.25 //
nīnaṃ tvāyā tvanmātṛsātkṛtaścārurūpayukto na yuktāmetat // ViP_4,7.26 //
mayā hi tatra carau sakalaiśvaryavīryasauryabalasaṃpadāropitā tvadīyacarāvapyakhilaśāntijñānatitikṣādibrāhmamaguṇasaṃpat // ViP_4,7.27 //
tacca viparītaṃ kurvantyāstavātiraudrāstradhāraṇapālananiṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyati tasyāścopaśamarucirbrāhmaṇācāra ityākarṇyaiva sā tasya pādau jagrāha // ViP_4,7.28 //
praṇipatya cainamāha // ViP_4,7.29 //
bhagavanmayaitadajñānādanuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmamevaṃvidhaḥ pautro bhavatvityukte munirapyāha // ViP_4,7.30 //
evamastviti // ViP_4,7.31 //
anantaraṃ ca sā jamadagnimajījanat // ViP_4,7.32 //
tanmātā ca viśvāmitraṃ janayāmāsa // ViP_4,7.33 //
satyavatyapi kauśikī nāma nadyabhavat // ViP_4,7.34 //
jamadagnirikṣvākuvaṃśodbhavasya reṇostanayāṃ reṇukāmupayeme // ViP_4,7.35 //
tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥsakalalokagurornārāyaṇasyāṃśaṃ jamadagnirajījanat // ViP_4,7.36 //
viśvāmītraputrastu bhārgava eva śunaḥśepo daivair dattaḥ tataś ca devarātanāmābhavat // ViP_4,7.37 //
tataścānye madhuśchandodhanañjayakṛtadevāṣṭakakacchapaharirākhyā viśvāmitraputrā babhūvuḥ // ViP_4,7.38 //
teṣāṃ ca bahūni kauśikagotrāṇi ṛṣyantareṣu vivāhyānyabhavat // ViP_4,7.39 //
iti śrīviṣṇumahāpurāṇe caturthaṃśe saptamo 'dhyāyaḥ (7)


_____________________________________________________________


śrīparāśara uvāca
purūravaso jyeṣṭhaḥ putro yastvāyurnāmā sa rāhorduhitaramupayeme // ViP_4,8.1 //
tasyāṃ ca pañca putrānutpādayāmāsa // ViP_4,8.2 //
nahuṣakṣatravṛddharaṃbharajisaṃjñāstathaivānenāḥ pañcamaḥ putro 'bhūt // ViP_4,8.3 //
kṣatravṛddhātsuhotraḥ putro 'bhavat // ViP_4,8.4 //
kāśyapakāśagṛtsamadāstrayastasya putrā babhūvuḥ // ViP_4,8.5 //
gṛtsamadasya śonakaścāturvarmyapravartayitābhūt // ViP_4,8.6 //
kāśyasya kāśeyaḥ kāśīrājaḥ tasmādrāṣṭraḥ rāṣṭrasya dīrghatapāḥ putro 'bhavat // ViP_4,8.7 //
dhanvantaristu dīrghatapasaḥ putro 'bhavat // ViP_4,8.8 //
sa hi saṃsiddhakāryakaramaḥsakalasaṃbhūtiṣvaśeṣajñānavidā bhagavatā nārāyaṇena cātīta saṃbhūtau tasmai varo dattaḥ // ViP_4,8.9 //
kāśīrājagotre 'vatīrya tvamaṣṭadhā samyagāyurvedaṃ kariṣyasi yajñabhāgabhugbhaviṣyasīti // ViP_4,8.10 //
tasya ca dhanvantareḥ patraḥ ketumān ketumato bhīmarathaḥ tasyāpi divodāsaḥ tasyāpi pratardanaḥ // ViP_4,8.11 //
sa ca bhadraśreṇyavaṃśavināśanādaśeṣaśatravonenajitā iti śatrujidabhavat // ViP_4,8.12 //
tena ca prītimatātmaputro vatsavatsetyabhihito vatso 'bhavat // ViP_4,8.13 //
satyaparatayā ṛtadhvajasaṃjñāmavāpa // ViP_4,8.14 //
tataś ca kuvalayanāmānamaśvaṃ lebhe tataḥ kuvalayāśva ityasyāṃ pṛthivyāṃ prathitaḥ // ViP_4,8.15 //
tasyaca ca vatsasya putro 'larkanāmābhavat yasyāyamadyāpiśloko gīyate // ViP_4,8.16 //
ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca /
alarkādaparo nānyo bubhuje medinīṃ yuvā // ViP_4,8.17 //
tasyāpyalarkasya sannatināmābhavadātmaja // ViP_4,8.18 //
sannateḥ sunīthaḥ tasyāpi suketuḥ tasmācca dharmaketurjajñe // ViP_4,8.19 //
tataś ca satyaketuḥ tasmādvibhuḥ tattayaḥsuvibhuḥ tataś ca sukumārastasyāpi dṛṣṭaketuḥ tataś ca vītihotraḥ tasmādbhārgaḥ bhārgasya bhārgabhūmiḥ tataścāturvarṇyaṃpravṛttirityete kāśyapabhūbhṛtaḥ kathitāḥ // ViP_4,8.20 //
rajestu saṃtatiḥ śruyatām // ViP_4,8.21 //
iti śrīviṣṇumāhāpurāṇe caturthāṃśe 'ṣṭamo 'dhyāya (8)


_____________________________________________________________


śrīparāśara uvāca
rajostu pañca putraśatānyatulabalaparākramasārāmāyasan // ViP_4,9.1 //
devāsurasaṃgrāmāraṃbhe ca parasparavadhepsavo devāścāsurāś ca brahmaṇāmupetya papracchuḥ // ViP_4,9.2 //
bhagavannasmākamatra virodhe katamaḥ pakṣo jetā bhaviṣyatīti // ViP_4,9.3 //
athāha bhagavān // ViP_4,9.4 //
yeṣāmarthe rajirātmāttāyudho yotsyati tatpakṣojeteti // ViP_4,9.5 //
atha daityair upetya rajirātmasāhāyyadānāyābhyarthitaḥ prāha // ViP_4,9.6 //
yotsyo 'haṃ bhavatāmarthe yadyahamamarajayādbhavatāmindro bhaviṣyāmītyākarṇyaitattair abhihitam // ViP_4,9.7 //
na vayamanyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākamindraḥ prahlādastadarthamevāyamudyama ityuktvā gateṣvasureṣu devair apyasāvavanipatirevamevoktastenāpi ca tathaivokte devair indrastvaṃ bhaviṣyasīti samanvicchitam // ViP_4,9.8 //
rajināpi devasainyasahāyenānekair mahāstrais tadaśeṣamahāsurabalaṃ niṣūditam // ViP_4,9.9 //
atha jitāripakṣaś ca devendro rajicaramayugalamātmanaḥ śirasā nipīḍyāha // ViP_4,9.10 //
bhayatrāṇādannadānādbhavānasmatpitāseṣalokānāmuttamottamo bhavān yasyāhaṃ putrastrilokendraḥ // ViP_4,9.11 //
sa cāpi rājā prahasyāha // ViP_4,9.12 //
evamastvevamastvanatikramaṇīyāhi vairikṣādapyanekavidhacāṭuvākyagārbhā praṇatirityuktvā svapuraṃ jagāma // ViP_4,9.13 //
śatakraturapīndratvaṃ cakāra // ViP_4,9.14 //
svaryāte tu rajau nāradarṣicoditā rajiputrāḥ śatakratumātmapitṛputraṃ samācārādrājyaṃ yācitavantaḥ // ViP_4,9.15 //
apradānena ca vijityendramatibalinaḥ svayamindratvaṃ cakruḥ // ViP_4,9.16 //
tataś ca bahutithe kāle hyatīte bṛhaspatimekānte dṛṣṭvā apahṛtatrailokyayajñabhāgaḥ śatakraturuvāca // ViP_4,9.17 //
badarīphalamātramapyarhasi mamāpyāyanāya puroḍāśakhaṇḍaṃ dātumityukto bṛhaspatiruvāca // ViP_4,9.18 //
yadyevantvayāhaṃ pūrvameva coditaḥsyāṃ tanmayā tvadarthaṃ kimakartavyamatyilpair evāhobhistvāṃ nijaṃ padaṃ prapayiṣyāmītyabhidhāya teṣāmanudinamābhicārakaṃ buddhimohāya śakrasya tejobhivṛddhaye juhāva // ViP_4,9.19 //
te cāpi tena buddhimohenābhibhūyamānā brahmadviṣo dharmatyāgino vedavādaparāṅmukhābabhuvūḥ // ViP_4,9.20 //
tatastānapetadharmācāranindro jaghāna // ViP_4,9.21 //
purohitāpyāyitatejāś ca śakro divamākramat // ViP_4,9.22 //
etadindrasya svapadacyavanādārohaṇaṃ śrutvā puruṣaḥ svapadabhraṃśaṃ daurātmayaṃ ca nāpnoti // ViP_4,9.23 //
raṃbhastvapattyo 'bhavat // ViP_4,9.24 //
kṣatravṛddhasutaḥ pratikṣatro 'bhavat // ViP_4,9.25 //
tatputraḥ saṃjayaḥ tasyāpi jayaḥ tasyāpi vijayaḥ tasmācca jajñe kṛtaḥ // ViP_4,9.26 //
tasya ca haryadhanaḥ haryadhanasutaḥsahadevaḥ tasmādadīnastasya jayatseya jayatsenaḥ tataś ca saṃkṛtiḥ tatputraḥ kṣatradharmā ityete kṣatravṛddhasya vaṃśyāḥ // ViP_4,9.27 //
tato nahuṣavaṃśaṃ pravakṣyāmi // ViP_4,9.28 //
iti śrīviṣṇumāhāpurāṇe caturthāṃśe navamo 'dhyāyaḥ (9)


_____________________________________________________________


śrīparāśara uvāca
yatiyayātisaṃyātyāyātiviyātikṛtisaṃjñā nahuṣasya ṣaṭ putrā mahābalaparākramā babhūvuḥ // ViP_4,10.1 //
yatistu rājyaṃ naicchat // ViP_4,10.2 //
yayātistu bhūbhṛdabhavat // ViP_4,10.3 //
uśanasaś ca duhitaraṃ devayānīṃ vārṣaparvaṇīṃ śarmiṣṭhāmupayeme // ViP_4,10.4 //
atrānuvaṃśaśloko bhavati // ViP_4,10.5 //
yaduṃ ca durvasuṃ caiva devayānī vyajāyata /
druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī // ViP_4,10.6 //
kāvyaśāpācca kālenaiva yayātirjarāmavāpa // ViP_4,10.7 //
prasannaśukravacanācca svajarāṃ saṃkrāmayituṃ jyeṣṭhaṃ putraṃ yadumuvāca // ViP_4,10.8 //
vatsa tvanmātāmahaśāpādiyamakālenaiva jarā mamopasthitā tāmahaṃ tasyai vānugrahādbhavataḥsaṃcārayāmi // ViP_4,10.9 //
ekaṃ varṣasahasramatṛpto 'smi viṣayeṣu tvadvayasā viṣayānahaṃ bhoktumicchami // ViP_4,10.10 //
nātra bhavatā pratyākhyānaṃ kartavyamityuktaḥsa yadurnaicchattāṃ jarāmādātum // ViP_4,10.11 //
taṃ ca pitā śaśāpa tvatprasūtirna rājyārhā bhaviṣyatīti // ViP_4,10.12 //
anantaraṃ ca durvasuṃ druhyamanuṃ ca pṛtivīpatirjarāgrahaṇārthaṃ svayauvanapradānāya cābhyarthayāmāsa // ViP_4,10.13 //
tair apyekaikena pratyākhyātastāñchaśāpa // ViP_4,10.14 //
atha śarmiṣṭhātanayamaśeṣakanīyāṃsaṃ puruṃ tathaivāha // ViP_4,10.15 //
sa cātipravaṇamatiḥ sabahumānaṃ pitaraṃ praṇamya mahāprasādoyamasmākamityudāramabhidhāyajarāṃ jagrāha // ViP_4,10.16 //
svakīyaṃ ca yauvanaṃ svapitre dadau // ViP_4,10.17 //
so 'pi pauravaṃ yauvanamāsādya dharmāvirodhena yathākāmaṃ yathākālopapannaṃ yathotsāhaṃ viṣayāṃścacāra // ViP_4,10.18 //
samyak ca prajāpālanamakarot // ViP_4,10.19 //
viśvācyā devayānyā ca sahopabhogaṃ bhuktvā kāmānāmantaṃ prāpsyāmītyanudinaṃ tanmanasko babhūva // ViP_4,10.20 //
anudinaṃ copabhogataḥ kāmānatiramyānmene // ViP_4,10.21 //
tataścainamagāyata // ViP_4,10.22 //
ślo-
na jātu kāmaḥ kāmānāmupabhogena śāmyati /
haviṣā kṛṣṇavartmeva bhūya evābhivardhate // ViP_4,10.23 //
yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
ekasyāpi na paryāptaṃ tasmāttṛṣṇāṃ parityajet // ViP_4,10.24 //
yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
samadṛṣṭostadā puṃsaḥ sarvāḥsukhamayā diśaḥ // ViP_4,10.25 //
yā dustyajā durmatibhir yā na jīryati jīryataḥ /
tāṃ tṛṣṇāṃ saṃtyajetprājñaḥsukhenaivābhipūryate // ViP_4,10.26 //
jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ /
dhanāśā jīvitāśā ca jīryato 'pi na jīryataḥ // ViP_4,10.27 //
pūrṇaṃ varṣasahasraṃ me viṣayāsaktacetasaḥ /
tathā pyanudinaṃ tṛṣṇā mama deṣūpajāyate // ViP_4,10.28 //
tasmādetāmahaṃ tyaktvā brahmaṇyādhāya mānasam /
nirdvandvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha // ViP_4,10.29 //
śrīparāśara uvāca
puroḥsakāśādādāya jarāṃ dattvā ca yovanam /
rājyebhiṣicca pūruṃ ca prayayau tapase vanam // ViP_4,10.30 //
diśidakṣiṇapūrvasyāṃ durvasuṃ ca samādiśat /
pratīcyāṃ ca tathā druhyuṃ dakṣiṇāyāṃ tato yadum // ViP_4,10.31 //
udīcyāṃ ca tathaivānuṃ kṛtvā maṇḍalino nṛpān /
sarvapṛthvīpatiṃ puruṃ sobhiṣicya vanaṃ yayau // ViP_4,10.32 //
iti śrīviṣṇumahāpurāṇe caturthāṃśe daśamo 'dhyāyaḥ (10)


_____________________________________________________________


śrīparāśara uvāca
ataḥ paraṃ yayāteḥ prathamaputrasya yadorvaṃśamahaṃ kathayāmi // ViP_4,11.1 //
yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣubhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavānanādinidhano viṣṇuravatatāra // ViP_4,11.2 //
atra ślokaḥ // ViP_4,11.3 //
yadorvaṃśaṃ naraḥ śrutvā sarvapāpaiḥ pramucyate /
yatrāvatīrṇaṃ kṛṣṇākhyaṃparaṃ brahmanarākṛti // ViP_4,11.4 //
sahasrajitkroṣṭunalanahuṣasaṃjñāścātvāro yaduputrā vabhuvuḥ // ViP_4,11.5 //
sahasrajitpuḥ śatajit // ViP_4,11.6 //
tasya haihayahehayaveṇuhayāstrayaḥ putrā babhūvuḥ // ViP_4,11.7 //
haihayaputro dharmaḥ tasyāpi dharmanetraḥ tataḥ kuntiḥ kunteḥ sahajit // ViP_4,11.8 //
tattanayo mahiṣmān yo 'sau māhiṣmatoṃ purīṃ nirvāpayāmāsa // ViP_4,11.9 //
tasmādbhadraśreṇyastato durdamastasmāddhanakaḥ dhanakasya kṛtavīryakṛtāgnikṛtadharmakṛtaujasaścatvāraḥ putrā babhūvuḥ // ViP_4,11.10 //
kṛtavīryādarjuḥsaptadvīpādhipatirbāhusahasro jajñe // ViP_4,11.11 //
yo 'sau bhagavadaṃśamatrikulaprasūtaṃ dattātreyākhyamārādhya bāhusahasramadharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataścānupālanamārātibhyo 'parājayamakhilajagatprakhyātapuruṣācca mṛtyumityetānvarānabhilaṣitavāṃllebhe ca // ViP_4,11.12 //
teneyamaśeṣadvīpavatī pṛthivī samyakparīpālitā // ViP_4,11.13 //
daśayajñasahasrāṇyasāvayajat // ViP_4,11.14 //
tasya ca śloko 'dyāpi gīyate // ViP_4,11.15 //
na nūnaṃ kārtavīryasya gātiṃ yāsyanti pārthivāḥ /
yajñair dānais tapobhir vā praśrayeṇa śrutena ca // ViP_4,11.16 //
anaṣṭadravyatā ca tasya rājye 'bhavat // ViP_4,11.17 //
evaṃ ca pañcāśītivarṣasahasraṇyavyāhaterogyaśrībalaparākramo rājyamakarot // ViP_4,11.18 //
māhiṣmatyāṃ digvijayābhyāgato sthāpitaḥ // ViP_4,11.19 //
yaś ca pañcāśītivarśasahasropalakṣaṇakālāvasāne bhagavannārāyaṇāṃśena paraśurāmeṇopasaṃhṛtaḥ // ViP_4,11.20 //
tasya ca putraśatapradhānāḥ pañcaputrā babhūvuḥ śuraśūrasenavṛṣasenamadhujayadhvajasaṃjñāḥ // ViP_4,11.21 //jayadhvajāttālajaṅghaḥ putrobhavat // 22 //
tālajaṅghasya tālajaṅghākhyaṃ putraśatamāsīt // ViP_4,11.23 //
eṣāṃ jyeṣṭhe vītihotrastathānyo bharataḥ // ViP_4,11.24 //
bharatādvṛṣaḥ // ViP_4,11.25 //
vaṣasya putro madhurabhavat // ViP_4,11.26 //
tasyāpi vṛṣṇipramukhaṃputraśatamāsīt // ViP_4,11.27 //
yato vṛṣṇisaṃjñāmetadgotramavāpa // ViP_4,11.28 //
madhusaṃjñāhetuś ca madhurabhavat // ViP_4,11.29 //
yādavāś ca yadunāmopalakṣaṇāditi // ViP_4,11.30 //
iti śrīviṣṇumahāpurāṇe caturthāṃśa ekādaśo 'dhyāyaḥ (11)


_____________________________________________________________


śrīparāśara uvāca
kroṣṭostu yaduputrasyātmajo dhvajinīvān // ViP_4,12.1 //
tataś ca svātiḥ tato ruśaṅkuḥ ruśaṅkościtrarathaḥ // ViP_4,12.2 //
tattanayaḥ śaśibinduḥ caturdaśamahāratneśaścakravartyabhavat // ViP_4,12.3 //
tasya ca śatasahasraṃ patnī nāmabhavat // ViP_4,12.4 //
daśalakṣasaṃkhyāś ca putrāḥ // ViP_4,12.5 //
teṣāṃ ca pṛthuśravāḥ pṛthukarmā pṛthukīrtiḥ pṛthuyaśāḥ pṛthujayaḥ pṛthudānaḥ ṣaṭputrāḥ pradhānāḥ // ViP_4,12.6 //
pṛthuśravasaś ca putraḥ pṛthutamaḥ // ViP_4,12.7 //
tasmāduśanā yo vājimedhānāṃ śatamājahāra // ViP_4,12.8 //
tasya ca śitapurnāma putro 'bhavat // ViP_4,12.9 //
tasyāpi rukmakavacastataḥ paravṛt // ViP_4,12.10 //
tasya parāvṛto rukmeṣupṛthujyāmaghavalitaharitasaṃjñāstasya pañcātmajā babhūvuḥ // ViP_4,12.11 //
tasmādyāpi jyāmaghasya śloko gīyate // ViP_4,12.12 //
bhāryāvaśyāstu ye kecidbhaviṣyantyatha vā mṛtāḥ /
teṣāṃ tu jyāmaghaḥ śreṣṭhaḥ śaivyāpatirabhūnnṛpaḥ // ViP_4,12.13 //
aputrā tasya sā patnī śaivyā nāma tathāpyasau /
apatyakāmo 'pi bhayānnānyāṃ bhāryāmavindata // ViP_4,12.14 //
sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yuddhyamānaḥca sakalamevāricakramajayat // ViP_4,12.15 //
taccāricakramapāstaputrakalatrabandhubalakośaṃ svamadhiṣṭhānaṃ parityajya diśaḥ pratividrutam // ViP_4,12.16 //
tasmiṃś ca vidrutetitrāsalolāyatalocanayugalaṃ trāhitrāhi māṃ tātāṃba bhratarityākulavilāpavidhuraṃ sa rājakanyāratnamadrākṣīt // ViP_4,12.17 //
taddarśanācca tasyāmanurāganugatāntarātmā sa nṛpo 'cintayat // ViP_4,12.18 //
sādhvidaṃ mamāpatyarahitasya vandhyābhartuḥ sāṃprataṃ vidhināpatyakāraṇaṃ kanyāratnamupapāditam // ViP_4,12.19 //
tadetatsamudvahāmīti // ViP_4,12.20 //
atha vaināṃ syandanamāropya svamadhiṣṭhānaṃ nayāmi // ViP_4,12.21 //
tayaiva devyāśaivyayāhamanujñātaḥsamudvahāmīti // ViP_4,12.22 //
athaināṃ rathamāropya svanagaramagacchat // ViP_4,12.23 //
vijayinaṃ ca rājānamaśeṣapaurabhṛtvayarijanāmātyasametā śaivyā draṣṭumadhiṣṭhanadvāramāgatā // ViP_4,12.24 //
sā cāvalokya rājñaḥ savyapārśavavarttinīṃ kanyāmīṣadudbhūtāmarṣasphuradadharapallavā rājānamavocat // ViP_4,12.25 //
aticapalacittātra syandane keyamāropiteti // ViP_4,12.26 //
asāvapyanālocitottaravacanotibhayāttāmāha snuṣā mameyamiti // ViP_4,12.27 //
athainaṃ śaivyovāca // ViP_4,12.28 //

nāhaṃ prasūtā putreṇa nānyā patnyabhavattava /
snuṣāsaṃbandhatā hyoṣā katamena sutena te // ViP_4,12.29 //

śrīparāśara uvāca
ityātmerṣyākopakaluṣitavacanamuṣitaviveko bhayādduruktāparihārārthamidamavanīpatirāha // ViP_4,12.30 //
yaste janiṣyatyātmajastasyeyamanāgatasyaiva bhāryā nirūpitetyākarṇyodbhūtamṛduhāsā tathetyāha // ViP_4,12.31 //
praviveśa ca rājñā sahādhiṣṭhānam // ViP_4,12.32 //
anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmalābhaguṇādvayasaḥ pariṇāmamupagatāpi śaivyā svalpair evāhobhir garbhamavāpa // ViP_4,12.33 //
kālena ca kumāramajījanat // ViP_4,12.34 //
tasya ca vidarbha iti pitā nāma cakre // ViP_4,12.35 //
sa ca tāṃ snuṣāmupayeme // ViP_4,12.36 //
tasyāṃ cāsaukrathakaiśikasaṃjñau putrāvajanayat // ViP_4,12.37 //
punaś ca tṛtīyaṃ romapādasaṃjñaṃ putramajījanadyo nāradādavāptajñānavānbhaviṣyatīti // ViP_4,12.38 //
romapādādbabhruḥ babhrordhṛtirḥ dhṛteḥ kaiśikaḥ kaiśikasyāpi cediḥ putro 'bhavat yasya saṃtatau caidyā bhūpālāḥ // ViP_4,12.39 //
krathasya snaṣāputrasyakuntirabhavat // ViP_4,12.40 //
kunterdhṛṣṭiḥ dhṛṣṭernidhṛtiḥ nidhṛterdaśārhastataś ca vyomaḥ tasyāpi jīmūtaḥ tataś ca vikṛtiḥ tataś ca bhībharathaḥ tasmānnavarathaḥ tasyāpi daśarathaḥ tataś ca śakuniḥ tattanayaḥ karaṃbhiḥ karaṃbherdevarāto 'bhavat // ViP_4,12.41 //
tasmāddevakṣatraḥ tasyāpi madhuḥ madhoḥ kumāravaṃśaḥ kumāravaṃśādanuḥ anoḥ purumitraḥ pṛthivīpatirabhavat // ViP_4,12.42 //
tataścāṃśustasmācca satvataḥ // ViP_4,12.43 //
satvatādete sātvatāḥ // ViP_4,12.44 //
ityetāṃ jyāmaghasya saṃtatiṃ samyakchraddhāsamanvitaḥ śrutvā pumān maitreya svapāpaiḥ pramucyate // ViP_4,12.45 //
iti śrīviṣṇumāhāpurāṇe caturthāṃśe dvādaśo 'dhyāyaḥ (12)


_____________________________________________________________


śrīparāśara uvāca
bhajanabhajamānadivyāndhakadevāvṛdhamahābhojavṛṣṇisaṃjñāḥsatvatasya putrā babhūvuḥ // ViP_4,13.1 //
bhajamānasya nimikṛkaṇavṛṣmayastathānye dvaimātrāḥ śatajitsahasrajidayutajitsaṃjñāstrayaḥ // ViP_4,13.2 //
devāvṛdhasyāpi babhruḥ putro 'bhavat // ViP_4,13.3 //
tayo ścāyaṃ śloko gīyate // ViP_4,13.4 //
yathaiva śṛṇumo dū6rātsaṃpaśyāmastathāntikāt /
babhruḥ śroṣṭho manuṣyāṇāṃ devair devāvṛdhaḥsamaḥ // ViP_4,13.5 //
puruṣāḥ ṣaṭ ca ṣaṣṭiś ca sahasrāṇi tathāṣṭa ye /
te 'mṛtatvamanuprāptā babhrordevāvṛdhādapi // ViP_4,13.6 //
mahābhojastvatidharmātmā tasyānvaye bhojāḥ mṛtti kāvarapuranivāsino mārtikāvarā babhūvuḥ // ViP_4,13.7 //
vṛṣṇe sumitro yudhājicca putrāvabhūtām // ViP_4,13.8 //
tataścānamitraḥ tathānamitrānnighnaḥ // ViP_4,13.9 //
nighnasya prasena satrājitau // ViP_4,13.10 //
tasya ca satrājito bhagavānādityaḥ sakhābhavat // ViP_4,13.11 //
ekadā tvaṃbhonidhitīrasaṃśrayaḥ sūryaṃ satrājittuṣṭāva tanmanaskatayā ca bhāsvānabhiṣṭūyamāno 'gratastasthau // ViP_4,13.12 //
tatastvaspaṣṭamūrtiraṃ cainamānokya satrājitsūryamāha // ViP_4,13.13 //
yathaiva vyomni bahnipiṇḍopamantvāmahamapaśyaṃ tathaivādyāgrato gatamapyatra bhagavatā kiñcinna prasādīkṛtaṃ viśeṣamupalakṣayāmītyevamukte bhagavatā sūryeṇa nijakaṇṭhādunmucya syamantakaṃ nāma mahāmaṇivaramavatāryaikānte nyastam // ViP_4,13.14 //
tatastamātāmrojjvalaṃ hrasvavapuṣamīṣadāpiṅgalanayanamādityamadrākṣīt // ViP_4,13.15 //
kṛtapraṇipātastavādikaṃ ca satrājitamāha bhagavānādityaḥsahasradīdhitiḥ varamasmattobhimataṃ vṛṇīṣveti // ViP_4,13.16 //
sa ca tadeva maṇiratnamayācata // ViP_4,13.17 //
sa cāpi tasmai taddattvā dīdhitipatirviyati svadhiṣmyamāruroha // ViP_4,13.18 //
satrājito 'pyamalamaṇiratnasanāthakaṇṭhatayā sūrya iva tejobhir aśeṣadigantarāṇyudbhāsayan dvārakāṃ viveśa // ViP_4,13.19 //
dvārakāvāsī janastu tamāyāntamavekṣya bhagavantamādipuruṣaṃ puruṣottamamavanibhārāvataraṇāyāṃśena mānuṣarūpadhārimaṃ praṇipatyāha // ViP_4,13.20 //
bhagavan bhavantaṃ draṣṭraṃ nūnamayamāditya āyātītyukto bhagavānuvāca // ViP_4,13.21 //
bhagavānnāyamādityaḥ satrājito 'yamādityadattasyamantakākhyaṃ mahāmaṇiratnaṃ bibhradatropayāti // ViP_4,13.22 //
tadenaṃ vistrabdhāḥ paśyatetyuktāste tathaiva dadṛśuḥ // ViP_4,13.23 //
sa ca taṃ syamantakamaṇimātmaniveśane cakre // ViP_4,13.24 //
pratidinaṃ tanmaṇiratnamaṣṭau kanakabhārānstravati // ViP_4,13.25 //
tatprabhāvācca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnito yaddurbhikṣādibhayaṃ na bhavati // ViP_4,13.26 //
acyuto 'pi taddivyaṃ ratnamugrasenasya bhūpateryogyametaditi lipsāṃ cakre // ViP_4,13.27 //gotrabhedabhayācchaktopi na jahāra // 28 //
satrājidapyacyuto māmetadyācayiṣyatītyavagamya ratnalobhādbhrātre prasenāya tadratnamadāt // ViP_4,13.29 //
tacca śucinā dhriyamāṇamaśeṣameva suvarṇastravādikaṃ guṇajātamutpādayati anyathā dhārayantameva hantītyajānannasāvapi prasenastena kaṇṭhasaktena syamantakenāśvamāruhyāṭavyāṃ mṛgayāmagacchat // ViP_4,13.30 //
tatra ca siṃhādvadhamavāpa // ViP_4,13.31 //
sāśvaṃ ca taṃ nihatya siṃhopyamalamaṇiratnamāsyāgreṇādāṃya gantumabhyudyataḥ ṛkṣādhipatinā jāṃbavatā dṛṣṭo ghātitaś ca // ViP_4,13.32 //
jāṃbavānapyamalamaṇiratnamādāya svabilaṃ praviveśa // ViP_4,13.33 //
sukumārasaṃjñāya bālakāya ca krīḍanakamakarot // ViP_4,13.34 //
anāgacchati tasminprasene kṛṣṇo maṇiratnamabhilaṣitavānsa ca prāptanānnūnametadasya karmetyakhila eva yadulokaḥ parasparaṃ karmākarṇyākathayat // ViP_4,13.35 //
viditalokāpavādavṛttāntaś ca bhagavān sarvayadusainyaparivāraparivṛtaḥ prasenāśvapadavīmanusasāra // ViP_4,13.36 //
dadarśa cāśvasamavetaṃ prasenaṃ siṃhena vinihatam // ViP_4,13.37 //
akhilajanamadhye siṃhapadadarśanakṛtapariśuddhaḥ siṃhapadamanusasāra // ViP_4,13.38 //
ṛkṣapatinihataṃ ca siṃhamapyalpe bhūmibhāge dṛṣṭvā tataścatadratnagauravādṛkṣasyāpi padānyanuyayau // ViP_4,13.39 //
giritaṭe ca sakalameva tadyadusainyamavasthāpya tatpadānusārī ṛkṣabilaṃ praviveśa // ViP_4,13.40 //
antaḥ praviṣṭaś ca dhātryāḥ sukumārakamullālayantyā vāṇīṃ śuśrāva // ViP_4,13.41 //
siṃhaḥ prasenamavadhītsiṃho jāmbavatā hataḥ /
sukumārakamā rodīstava hyeṣa syamantakaḥ // ViP_4,13.42 //
ityākarṇyopalabdhasyamantakontaḥpraviṣṭaḥ kumārakrīḍanakīkṛtaṃ ca dhātryā haste tejobhir jājvacalyamānaṃsyamantakaṃ dadarśa // ViP_4,13.43 //
taṃ ca syamantakābhilaṣitacakṣuṣamapūrvapuruṣamāgataṃ samavekṣya dhātrī trāhitrāhīti vyājahāra // ViP_4,13.44 //
tadārtaravaśravaṇānantaraṃ cāmarṣūrṇahṛdayaḥ sa jāṃbavānājagāma // ViP_4,13.45 //
tayoś ca parasparamuddhatāmarṣayoryuddhamakaviṃśatidinānyabhavat // ViP_4,13.46 //
te ca yadusainikāstatra maptāṣṭādināni tanniṣkrāntimudikṣamāṇāstasthuḥ // ViP_4,13.47 //
aniṣkramaṇe ca madhuripurasāvavaśyamatra bile 'tyantaṃ nāśamavāpto bhaviṣyatyanyathā tasya jīvataḥ kathametāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakāmāgamya hataḥ kṛṣṇa iti kathayāmāsuḥ // ViP_4,13.48 //
tadvāndhavāś ca tatkālocitamakhilamuttarakriyākalāpaṃ cakruḥ // ViP_4,13.49 //
tataścāsya yuddhyamānasyātiśraddhādattaviśiṣṭopapātrayuktānnatoyādinā śrīkṛṣṇasya balaprāṇapuṣṭacirabhūt // ViP_4,13.50 //
itarasyānudinamatigurupuruṣabhedyamānasya atiniṣṭhuraprahārapātapījitākhilāvayavasya nirāhāratayā balahānirabhūt // ViP_4,13.51 //
nirjitaś ca bhagavatā jāṃbavānapraṇipatya vyājahāra // ViP_4,13.52 //
surāsuragandharvayakṣarākṣalasādibhir apyakhilair bhavān na jetuṃ śakyaḥ kimutāvanigocarair alpavīryair narernarāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punarasmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇena nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyamityuktastasmai bhagavānakhilāvanibhārāvataraṇārthamavataraṇamācacakṣe // ViP_4,13.53 //
prītyabhivyañjitakaratalasparśanena cainamapagatayuddhakhedaṃ cakāra // ViP_4,13.54 //
sa ca praṇipatya punarapyenaṃ prasādya jāṃbavatīṃ nāma kanyāṃ gṛhāgatāyārghyabhūtāṃ grāhayāmāsa // ViP_4,13.55 //
syamantakamaṇiratnamapi praṇipatya tasmai pradadau // ViP_4,13.56 //
acyutopyatipraṇatāttasmādagrāhyamapi tanmaṇiratnamātmasaṃśodhanāyajagrāha // ViP_4,13.57 //
saha jāṃbavatyā sa dvārakāmājagāma // ViP_4,13.58 //
bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇavalokanāttatkṣaṇamevātipariṇatavayaso 'pi navayauvanamivābhavat // ViP_4,13.59 //
diṣṭyādiṣṭyeti sakalayādavāḥ striyaś ca sabhājayāmāsuḥ // ViP_4,13.60 //
bhagavānapi yathānubhūtamaśeṣaṃyādavasamāje yathāvadāccakṣe // ViP_4,13.61 //
syamantakaṃ ca satrājitāya dattvā mithyābhiśastipariśuddhimavāpa // ViP_4,13.62 //
jāṃbavatīṃ cāntaḥpuraṃ niveśayāmāsa // ViP_4,13.63 //
satrājitopi mayāsyābhūtamalinamāropitamiti jātasaṃtrāsātsvasutāṃ satyabhāmāṃ bhagavate bhāryārthaṃ dadau // ViP_4,13.64 //
tāṃ cākrūrakṛtavarmaśatadhanvapramukhā yādavāḥ prāgvarayāmbabhūvuḥ // ViP_4,13.65 //
tatastatpradānādavajñātamevātmānaṃ manyamānāḥ satrājite vairānubandhaṃ cakruḥ // ViP_4,13.66 //
akrūrakṛtavarmapramukhāś ca śatadhanvānamūcuḥ // ViP_4,13.67 //
ayamatīva durātmā satrājito yo 'smābhir bhavatā ca prārthito 'pyātmajāmasmān bhavantaṃ cāvigaṇayya kṛṣṇāya dattavān // ViP_4,13.68 //
tadalamanena jīvatā ghātayitvainaṃ tanmahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayamabhyupapatsyāmo yadyacyutastavopari vairānubandhaṃ kariṣyatītyevamuktastathetyasāvapyāha // ViP_4,13.69 //
jatugṛhadagdhānāṃ pāṇḍutanayānāṃ viditaparamārtho 'pi bhagavān duryodhanaprayatnaśauthilyakaraṇārtha pārthānukūlyakaraṇāya vāraṇāvataṃ gataḥ // ViP_4,13.70 //
gate ca tasmin suptameva satrājitaṃ śatadhanvā jaghāna maṇiratnaṃ cādadāt // ViP_4,13.71 //
pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanamārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditetyakṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syaṃmantakamaṇiratnamapahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati // ViP_4,13.72 //
tadīyaṃ tvadīyāpahāsanā tadālocya yadatra yuktaṃ tatkriyatāmiti kṛṣṇamāha // ViP_4,13.73 //
tayā caivamuktāḥ parītuṣṭāntaḥ karaṇo 'pi kṛṣṇaḥ satyabhāmāmamarṣatāmranayanaḥ prāha // ViP_4,13.74 //
satye mamaivaiṣāpahāsanā nāhametāṃ tasya durātmanaḥsahiṣye // ViP_4,13.75 //
na hyanullaṅghya parapādapaṃ tatkṛtanīḍāśrayiṇo vihaṅgamā vadhyante tadalamamunāsmatpurataḥ saukaproritavākyaparikareṇetyuktvā dvārakāmabhyetyai kānte baladevaṃ vāsudevaḥ prāha // ViP_4,13.76 //
mṛgayāgataṃ prasenamaṭavyāṃ mṛgapatirjaghāna // ViP_4,13.77 //
satrājito 'pyadhunā śatadhanvanā nidhanaṃ prāpitaḥ // ViP_4,13.78 //
tadubhayavināśāttanmaṇiratnamāvābhyāṃ sāmānyaṃ bhaviṣyati // ViP_4,13.79 //
taduttiṣṭhāruhyatāṃ rathaḥ śatadhanvanidhanāyodyamaṃ kurvityabhihitastatheti samanvicchitavān // ViP_4,13.80 //
kṛtodyamau ca tāvubhāvupalabhya śatadhanvā kṛtavarmāṇamupetya pārṣṇipūramakarmanimittamacodayat // ViP_4,13.81 //
āha cainaṃ kṛtavarmā // ViP_4,13.82 //
nāhaṃ baladevavāsudevābhyāṃ saha virodhāyālamityuktaścākrūramacodayat // ViP_4,13.83 //
asāvapyāha // ViP_4,13.84 //
na hi kaścidbhagavatā pādaprahāraparikaṃpitajagattrayeṇa surariṣuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānāmamaravarāṇāmapi yoddhuṃ samarthaḥ // ViP_4,13.85 //
kimutāhaṃ tadanyaḥ śaraṇamabhilaṣyatāmityuktaḥ śatadhanurāha // ViP_4,13.86 //
yadyasmatparitrāṇāsamarthaṃ bhavānātmanamadhigacchati tadayamasmattastāvanmaṇiḥ saṃgṛhya rakṣyatāmiti // ViP_4,13.87 //
ekamuktaḥ so 'pyāha // ViP_4,13.88 //
yadyantyayāmapyavasthāyāṃ na kasmaicidbhavān kathayiṣyati tadahametaṃ grahīṣyāmīti // ViP_4,13.89 //
tathetyukte cākrūrastanmaṇiratnaṃ jagrāha // ViP_4,13.90 //
śatadhanurapya tulavegāṃ śatayojanavāhinīṃvaḍavāmāruhyapakrāntaḥ // ViP_4,13.91 //
śaivyasugrīvamghapuṣpabalāhakāśvacatuṣṭayayuktarathasthitau baladevavāsudevai tamanuprayātau // ViP_4,13.92 //
sā ca vaḍavā śatayojanapramāṇamārgamatītā punarapi vāhyamānā mithilāvanoddeśe prāṇānutsasarja // ViP_4,13.93 //
śatadhanurapi tāṃ parityajya padātirevādravat // ViP_4,13.94 //
kṛṣṇopi balabhadramāha // ViP_4,13.95 //
tāvadatra syandane bhavatā stheyamahamenamadhamācāraṃ padātireva padātimanugamya yāvaddhātayāmi atra hi bhūbhāge dṛṣṭadoṣāḥsabhayā ato naiteśvā bhavatemaṃ bhūmibhāgamullaṅghanīyāḥ // ViP_4,13.96 //
tathetyuktva baladevo ratha eva tasthau // ViP_4,13.97 //
kṛṣṇopi dvikrośamātraṃ bhūmibhāgamanusṛtya dūrasthitasyaiva cakraṃ kṣiptvā śatadhanuṣaḥ śiraściccheda // ViP_4,13.98 //
taccharīrāṃbarādiṣu ca bahuprakāramanvicchannapi syamantakamaṇiṃ nāvāpa padā tadopagamya balabhadramāha // ViP_4,13.99 //
vṛthaivāsmābhiḥ śatadhanurghātitaḥ na prāptamaśilajagatsārabhūtaṃ tanmahāratnaṃ syamantakākhyamityākarṇyodbhūtakopo baladevo vāsudevamāha // ViP_4,13.100 //
dhiktvāṃ yastvamevamarthalipsuretacca te bhrātṛtvānmayā kṣāntaṃ tadayaṃ panthāḥsvecchayā gamyatāṃ na me dvārakayā na tvayā na cāśeṣabandhubhiḥ kāryamalamalamebhir mamāgrato 'līkaśapathair ityākṣipya tatkathāṃ kathañcitprasādyamānopi na tasthau // ViP_4,13.101 //
sa videhapurīṃ praviveśa // ViP_4,13.102 //
janakarājaścārghyapūrvakamenaṃ gṛhaṃ praveśayāmāsa // ViP_4,13.103 //
sa tatraiva ca tasthau // ViP_4,13.104 //
vāsudevo 'pi dvārakāmājagāma // ViP_4,13.105 //
yāvacca janakarājagṛhe balabhadro 'vatasthe tāvaddhārtarāṣṭro duryodhanastatsakāśādgadāśikṣāmaśikṣayat // ViP_4,13.106 //
varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tadratnaṃ kṛṣṇenāpahṛtamiti kṛtāvagatibhir videhanagarīṃ gatvā baladevaḥsaṃpratyāyya dvārakāmānītaḥ // ViP_4,13.107 //
akrūropyuttamamaṇisamudbhutasuvarṇena bhagavaddhyānaparo 'navarataṃ yajñāniyāja // ViP_4,13.108 //
savanagatau hi kṣatriyavaiśyau nighnanbrahyāhā bhavatītyevaṃprakāraṃ dīkṣākavacaṃ praviṣṭaḍa eva tasthau // ViP_4,13.109 //
dviṣaṣṭivarṣāṇyeva tanmaṇiprabhāvāttatropasargadurbhikṣamārikāmaraṇādikaṃ nābhūt // ViP_4,13.110 //
athākrūrapakṣīyair bhojaiḥ śatrughne sātvatasya prapautre vyāpādite bhojaiḥ sahākrūro dvārakāmapahāyāpakrāntaḥ // ViP_4,13.111 //
tadapakrāntidinādārabhya tatropasargadurbhikṣavyālānāvṛṣṭimārikādyupadravā babhūvuḥ // ViP_4,13.112 //
atha yādavā balabhadrograsenasamavetā mantramamantrayan // ViP_4,13.113 //
bhagavānuragāriketanaḥ kimidamekadaiva pracuropadravāgamanametadālocyatāmityuktendhakanāmā yaduvṛddhaḥ prāha // ViP_4,13.114 //
asyākrūrasya pitṛśvaphalko yatra yatrābhūttatratatra durbhikṣamārikānāvṛṣṭyādikaṃ nābhūt // ViP_4,13.115 //
kāśīrājasya viṣaye tvanāvṛṣṭyā ca śvaphalko nītaḥ tataś ca tatkṣaṇāddevo vavarṣa // ViP_4,13.116 //
kāśīrājapatnyāś ca garbhe kanyāratnaṃ pūrvamāsīt // ViP_4,13.117 //
sā ca kanyā pūrṇepi prasūtikāle naiva niścakrāma // ViP_4,13.118 //
evaṃ ca tasya garbhasya dvādaśavarśaṇyaniṣkrāmato yayuḥ // ViP_4,13.119 //
kāśīrājaś ca tāmātmajāṃ garbhasthāmāha // ViP_4,13.120 //
putri kasmānna jāyase niṣkramya tāmāsyaṃ te draṣṭumicchāmi etāṃ ca mātaraṃ kimiticiraṃ kleśayiṣyasītyuktā garbhasthaiva vyājahāra // ViP_4,13.121 //
tāta yadyekaikāṃ gāṃ dinedine brāhmaṇāya prayacchasi tadahamanyais tribhir varṣair asmādgarbhāttato 'vaśyaṃ niṣkramiṣyāmītyedvacanamākarṇya rājā dinedine brāhmaṇāya gāṃ prādāt // ViP_4,13.122 //
sāpi tāvatā kālena jātā // ViP_4,13.123 //
tatastasyāḥ pitā gāndinīti nāma cakāra // ViP_4,13.124 //
tāṃ ca gāndinīṃ kanyāṃ śphalakāyopakāriṇe gṛhamāgatāyārghya bhūtāṃ prādāt // ViP_4,13.125 //
tasyāmayamakrūraḥ śvaphalakājjajñe // ViP_4,13.126 //
tasyaivaṅguṇamithunādutpattiḥ // ViP_4,13.127 //
tatkathamasminnapakrānte atra durbhikṣamārikādyupadravā na bhaviṣyanti // ViP_4,13.128 //
tadayamātrānīyatāmalamatiguṇavatyaparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitadvacanamākarmya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalakaputraḥśvapumānītaḥ // ViP_4,13.129 //
tatra cāgatamātra eva tasya syamantakamaṇeḥ prabhāvādanāvṛṣṭimārikādurbhikṣavyālādyupadravopaśamā babhūvuḥ // ViP_4,13.130 //
kṛṣṇaścintayāmāsa // ViP_4,13.131 //
svalpametatkāraṇaṃ yadayaṃ gāndinyāṃ śvaphalakenākrūro janitaḥ // ViP_4,13.132 //
sumahāṃścāyamanāvṛṣṭidurbhikṣamārikādyupadravāpratiṣedhakārī prabhāvaḥ // ViP_4,13.133 //
tannṛna masya sarāśe sa mahāmaṇiḥ syamantakākhyastiṣṭhati // ViP_4,13.134 //
tasya hyovaṃvidhāḥ prabhāvāḥ śruyante // ViP_4,13.135 //
ayamapi ca yajñādanantaramanyatkratvantaraṃ tasyānantaramanyadyajñāntaraṃ cājastramavicchinnaṃ yajatīti // ViP_4,13.136 //
analpopādānaṃ cāsyāsaṃśayamatra'sau maṇivarastiṣṭhitīti kṛtādhyavasāyo 'nyatprayojanamuddiśya sakalayādavasamājamātmagṛha evācīkarat // ViP_4,13.137 //
tatra copaviṣṭoṣvakhileṣu yaduṣu pūrvaṃ prayojanamupanyasya paryavasite ca tasmin prasaṃgāntaraparihāsakathāmakrūreṇa kṛtvā janārdanastamakrūramāha // ViP_4,13.138 //
dānapate jānīma eva vaya yathā śatadhanvanā tadidamakhilajagatsārabhūtaṃ syamantakaṃ ratnaṃ bhavataḥ tadaśeṣarāṣṭropakarakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃ tveṣa balabhadro 'smānāśaṅkitavāṃśtadasmatprītaye darśayasvetyabhidāya joṣaṃ sthite bhagavati vāsudeve saratnaḥsocintayat // ViP_4,13.139 //
kimatrānuṣṭheyamanyathā cedbravīmyahaṃ tatkevalāṃbaratirodhānamanviṣyanto ratnamete drakṣyanti ativirodho na kṣama iti saṃcintya tamakhilajagatkāraṇabhūtaṃ nārāyaṇamāhakrūraḥ // ViP_4,13.140 //
bhagavanmamaitatsyamantakaratnaṃ satadhanuṣā samarpitamapagate ca tasminnadya śvaḥ paraśvo vā bhagavān yācayiṣyatīti kṛtamatiratikṛcchreṇaitāvantaṃ kālamadhārayam // ViP_4,13.141 //
tasya ca dhāraṇaśeklenāhamaśeṣopabhogeṣvasaṃgimānaso na vedbhisvasukhakalāmapi // ViP_4,13.142 //
etāvanmātramapyaśeṣarāṣṭropakārī dhārayituṃ na śaknoti bhavānmanyata ityātmanā na coditavān // ViP_4,13.143 //
tadīdaṃ syamantakaratnaṃ gṛhyatāmicchayā yasyābhimataṃ tasya samarpyatām // ViP_4,13.144 //
tataḥ svodaravastranigopitamatisaghukanakasamudgakagataṃ prakaṭīkṛtavān // ViP_4,13.145 //
tataś ca niṣkrāmya syamantakamaṇiṃ tasminyadukulasamāje mumoca // ViP_4,13.146 //
muktamātre ca tasminnatikāntyā tadakhilamāsthānamudyotitam // ViP_4,13.147 //
athāhākruraḥ sa eṣa maṇiḥ śatadhanvanāsmākaṃ samarpitaḥ yasyāyaṃ sa enaṃ gṛhṇātu iti // ViP_4,13.148 //
tamālokyasarvayādavānāṃ sādhusādhviti vismitamanasāṃ vāco 'śrūyanta // ViP_4,13.149 //
tamālokyātīva balabhadro mamāyamacyutenaiva sāmānyaḥsamanvicchita iti kṛtaspṛho 'bhūt // ViP_4,13.150 //
mamaivāyaṃ pitṛdhanamityatīva ca satyabhāmāpi spṛhayāñcakāra // ViP_4,13.151 //
balasatyāvalokanātkṛṣṇopyātmānaṃ gocakrāntarāvasthitamivamene // ViP_4,13.152 //
sakalayādavasamakṣaṃ cākrūramāha // ViP_4,13.153 //
etaddhi maṇiratnamātmasaṃsodhanāya eteṣāṃ yadūnāṃ mayā darśitam etacca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitatsatyabhāmāyā nānyasyaitat // ViP_4,13.154 //
etacca sarvakālaṃ śucinā brahmacaryādiguṇavatā dhriyamāmamaśeṣarāṣṭrasyopakārakamaśucinā dhrayamāṇamādhārameva hanti // ViP_4,13.155 //
atohamasya ṣoḍaśastrīsahasraparigrahādasamartho dhāraṇe kathametatsatyabāmā svīkaroti // ViP_4,13.156 //
ārbalabhadreṇāpi madirāpānādyaśeṣopabhogaparityāgaḥ karyaḥ // ViP_4,13.157 //
tadalaṃ yadulokoyaṃ balabhadraḥ ahaṃ ca satyā ca tvāṃ dānapate prārthayāmaḥ // ViP_4,13.158 //
tadbhavāneva dhārayituṃ samarthaḥ // ViP_4,13.159 //
tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tadbhavānaśeṣarāṣṭranimittametatpūrvavaddhārayatvanyanna vaktavyamityukto dānapatistathetyāha jagrāha ca tanmahāratnam // ViP_4,13.160 //
tataḥprabhṛtyakrūraḥ prakaṭenaiva tenātijājjvalyamnenātmakaṇṭhāvasaktenāditya ivāṃśumālī cacāra // ViP_4,13.161 //
ityetadbhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācidalpāpi mithyābhiśastirbhavati avyāhatāśilendriyaścākhilapāpamokṣamavāpnoti // ViP_4,13.162 //
iti śrīviṣṇumahāpurāṇe caturthāṃśe trayodaśo 'dhyāyaḥ (13)


_____________________________________________________________


śrīparāśara uvāca
anamitrasya putraḥ śinirnāmābhavat // ViP_4,14.1 //
tasyāpi satyakaḥ satyakātsātyakiryuyudhānāparanāmā // ViP_4,14.2 //
tasmādapi saṃjayaḥ tatputraś ca kuṇiḥ kuṇeryugandharaḥ // ViP_4,14.3 //
ityete śaineyāḥ // ViP_4,14.4 //
anamitrasyānvaye vṛṣṇiḥ tasmāt ścaphalkaḥ tatprabhāvaḥ kāthena eva // ViP_4,14.5 //
śvaphalkasyānyaḥ kanīyāṃścitrakonāma bhrātā // ViP_4,14.6 //
śvaphalkādakrūro gāndinyāmabhavat // ViP_4,14.7 //
tathopamadgaḥ // ViP_4,14.8 //
upamadgormṛdāmṛdaviśvārimejayagirikṣatropakṣatraśataghnārimardanadharmadṛgdṛṣṭadharmagandhamojavāhaprativāhākhyāḥ putrāḥsutārākhyā kanyā ca // ViP_4,14.9 //
devavānupadevaścākrūraputrau // ViP_4,14.10 //
pṛthuvivṛthupramukhāścitrakasya putrā bahavo babhūvuḥ // ViP_4,14.11 //
kukurabhajamānaśucikaṃbalabarhiṣākhyāstathāndhakasya catvāraḥ putrāḥ // ViP_4,14.12 //
kukurāddhṛṣṭaḥ tasmācca kapotaromā tataś ca vilomā tasmādapi tuṃburasakho 'bhavadanusaṃjñaś ca // ViP_4,14.13 //
anorānakadundabhiḥ tataścā bhijit abhijitaḥ punarvasuḥ // ViP_4,14.14 //
tasyāpyāhukaḥ āhukī ca kanyā // ViP_4,14.15 //
āhukasya devakograsenau dvau putrau // ViP_4,14.16 //
devavānupadevaḥ sahadevo devarakṣitā ca devakasya catvāraḥ putrāḥ // ViP_4,14.17 //
teṣāṃ vṛkadevopadevā devarakṣitā śrīdevā śāntidevā sahadevā devakī ca saptabhaginyaḥ // ViP_4,14.18 //
tāś ca sarvā vasudeva upayeme // ViP_4,14.19 //
ugrasenasyāpi kaṃsanyagrodhasunāmānakāhvaśaṅkusubhūmirāṣṭrapālayuddhatuṣṭisutuṣṭiṃmatsaṃjñāḥ putrā babhūvuḥ // ViP_4,14.20 //
kaṃsākaṃsavatīsutanūrāṣṭrapalikāhvāścograsenasya tanūjāḥ kanyāḥ // ViP_4,14.21 //
bhajamānācca vidūrathaḥ putro 'bhavat // ViP_4,14.22 //
vidūrathācchūraḥ śurācchamī śaminaḥ pratikṣatraḥ tasmātsvayaṃbhojaḥ tataś ca hṛdikaḥ // ViP_4,14.23 //
tasyāpi kṛtavarmaśatadhanurdavārhadevagarbhādyāḥ putrā babhūvuḥ // ViP_4,14.24 //
devagarbhasyāpi śuraḥ // ViP_4,14.25 //
śurasyāpi mārīṣā nāma patnyabhavat // ViP_4,14.26 //
tasyāṃ cāsau daśaputrānajanayadvasudevarūrvān // ViP_4,14.27 //
vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāramavyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayo vāditāḥ // ViP_4,14.28 //
tataścasāvānakadundubhisaṃjñāmavāpa // ViP_4,14.29 //
tasya ca devabhāgadevaśravāṣṭakakakuccakravatsadhārakasṛṃjayaśyāmaśamikagañjūṣasaṃjñā nava bhrataro 'bhavan // ViP_4,14.30 //
pṛthā śrutadevā śruta kīrtiḥ śrutaśravā rājādhidevī ca vasudedādīnāṃ pañca bhaginyo 'bhavan // ViP_4,14.31 //
śurasya kuntirnāma sakhābhavat // ViP_4,14.32 //
tasmai cāputrāya pṛthāmātmajāṃ vidhinā śuro dattavān // ViP_4,14.33 //
tāṃ ca pāṇḍuruvāha // ViP_4,14.34 //
tasyāṃ ca dharmānilendrair yudhiṣṭharabhīmasenārjunākhyāstrayaḥ putrāḥsamutpāditāḥ // ViP_4,14.35 //
pūrvamevānūḍhāyāś ca bhagavatā bhāsvatā kānīnaḥ karṇo nāma putro 'janyata // ViP_4,14.36 //
tasyāś ca sapatnī mādrī nāmābhūt // ViP_4,14.37 //
tasyāṃ ca nāsatyadastrābhyāṃ nakulasahadevau pāṇḍoḥ putrau janitau // ViP_4,14.38 //
śrutadevāṃ tu vṛddhadharmā nāma kārūśa uvayeme // ViP_4,14.39 //
tasyāñca ca dantavakro nāma mahāsuro jajñe // ViP_4,14.40 //
śrutakīrtimapi kekayarājā upayeme // ViP_4,14.41 //
tasyāṃ ca saṃtardanādayaḥ kaikeyāḥ pañca putrā babhūvuḥ // ViP_4,14.42 //
rājādhidevyamāvantyau vindānuvindau jajñāte // ViP_4,14.43 //
śrutaśravasamapi cedirājo damaghoṣanāmopayeme // ViP_4,14.44 //
tasyāṃ ca śiśupālamutpādayāmāsa // ViP_4,14.45 //
sa vā pūrvamapyudāravikramo daityānāmādipuruṣo hiraṇyakaśipurabhavat // ViP_4,14.46 //
yaś ca bhagavatā sakalalokaguruṇā nārasiṃhena ghātitaḥ // ViP_4,14.47 //
punarapi akṣayavīryaśauryasaṃpatparākramaguṇaḥsamākrāntasakalatrailokeśvaraprabhāvo daśānano nāmābhūt // ViP_4,14.48 //
bahukālopabhuktabhagavatsakāśāvāptaśarīrapātodbhavapuṇyaphalo bhagavatā rāghavarūpiṇā so 'pi nidhanamupapāditaḥ // ViP_4,14.49 //
punaścedirājasya damaghoṣasyātmajaḥ śiśu pālanāmābhavat // ViP_4,14.50 //
śiśupālatvepi bhagavato bhūbhārāvatāraṇāyāvatīrṇāṃśasya puṇḍarīkanayanākhyasyopari dveṣānubandhamatitarāñcakāra // ViP_4,14.51 //
bhagavatā ca sa nidhanamupānītastatraiva paramātmabhūte manasa ekāgratayā sāyujyamavāpa // ViP_4,14.52 //
bhagavān yadi prasanno yathābhilaṣitaṃ dadāti tathā agrasannopi nighnan divyamanupamaṃ sthānaṃ prayacchati // ViP_4,14.53 //
iti śriviṣṇumahāpurāṇe caturthāṃśe caturdaśo 'dhyāyaḥ (14)


_____________________________________________________________


maitreya uvāca
hiraṇyakaśiputve ca rāvaṇatve ca viṣṇunā /
avāpa nihato bhogānaprāpyān amarair api // ViP_4,15.1 //
na layaṃ tatra tenaiva nihataḥ sa kathaṃ punaḥ /
saṃprāptaḥ śiśupālatve sāyujyaṃ śāśvate harau // ViP_4,15.2 //
etadicchāmyahaṃ śrotuṃ sarvadharmabhṛttāṃ vara /
kautūhalapareṇaitatpṛṣṭo me vaktumarhasi // ViP_4,15.3 //
śrīparāśara uvāca
daityeśvarasya vadhāyāśilalokotpattisthitivināśakāriṇā pūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃha rūpamāviṣkṛtam // ViP_4,15.4 //
tatra ca hiraṇyakaśiporviṣṇurayamityetanna manasyabhūt // ViP_4,15.5 //
niratiśayapuṇyasamudbhūtametatsattvājātamiti // ViP_4,15.6 //
rajodrekapreritaikāgramatistadbhāvanāyogāttatovāptavadhahaitukīṃ niratiśayāmevākhilatrailokyakārīṇīṃ daśānanatve bhogasaṃpadamavāpa // ViP_4,15.7 //
na tu sa tasminnanādinidhane parabrahmabhūte bhagavatyanālaṃbini kṛte manasastallayamavāpa // ViP_4,15.8 //
evaṃ daśānanatvepyanaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathi rūpadhāriṇā hatasya tadrūpadarśanamevāsīt nāyamacyuta ityāsaktirvipadyatontaḥkaraṇe mānuṣabuddhireva kevalamasyābhūt // ViP_4,15.9 //
punarapyacyutavinipātamātraphalamakhilabhūmaṇḍalaślāghyacedirājakule janma avyāhataiśvaryaṃ śiśupālatvepyavāpa // ViP_4,15.10 //
tatra tvakhilānāmeva sa bhagavannāmnāṃ tvaṅkārakāraṇamabhavat // ViP_4,15.11 //
tataś ca tatkālakṛtānāṃ teṣāmaśeṣaṇāmevācyutanāmnāmanavaratamanekajanmasu vardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇamakarot // ViP_4,15.12 //
tacca rūpamutphullapadmadalāmalākṣimatyujjvalapītavastradhāryamalakiriṭakeyūrahārakaṭakādiśobhitamudāracaturbāhuśaṅkhacakragadādharamatiprarūḍhavairānubhāvādaṭanabhojanasnānāsanaśayanādiṣvaśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ // ViP_4,15.13 //
tatastamevākrośeṣūccārayaṃstameva hṛdayena dhārayannātmavadhāya yāvadbhagavaddhastacakrāṃśumālojjvālamakṣayatejaḥsvarūpaṃ brahmabhūtamapagatadveṣādidoṣaṃ bhagavantamadrākṣīt // ViP_4,15.14 //
tāvacca bhagavaccakreṇāśu vyāpāditastatsmaraṇadagdhākhilāghasaṃcayo bhagavatāntamupanītastatasminneva layamupayayau // ViP_4,15.15 //
etattavākhilaṃmayābhihitam // ViP_4,15.16 //
ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhilamurāsurādirdullabhaṃ phalaṃ prayacchati kimuta samyagbhaktimatmiti // ViP_4,15.17 //
vasudevasya tvānakadundubheḥ pauravīrohiṇīmadirābhadrādevakīpramukhā bahvyaḥ patnyo 'bhavan // ViP_4,15.18 //
balabhadraśaṭhasāraṇadurmadādīnputrārtnohiṇyānakadundubhir utpādayāmāsa // ViP_4,15.19 //
baladevopi revatyāṃ viśaṭholmukau putrāvajanayat // ViP_4,15.20 //
sārṣṭimārṣṭiśiśusatyasatyadhṛtipramukhāḥ sāraṇātmajāḥ // ViP_4,15.21 //
bhadrāśvabhadrabāhudurdamabhūtādyāḥ rohiṇyāḥ kulajāḥ // ViP_4,15.22 //
nandopanandakṛtakādya madirāyāstanayāḥ // ViP_4,15.23 //
bhadrāyāścopanidhigadādyāḥ // ViP_4,15.24 //
vaiśālyāṃ ca kauśikamekamevājanayat // ViP_4,15.25 //
ānakadundubherdavakyāmapi kīrtimatsuṣeṇodāyubhadrasenaṛjadāsabhadradevākhyāḥ ṣaṭ putrā jajñire // ViP_4,15.26 //
tāṃś ca sarvāneva kaṃsoghātitavān // ViP_4,15.27 //
anantaraṃ ca saptamaṃ garbhamardharātre bhagavatprahitāyoganidrā rohiṇyā jaṭharamākṛṣya nītavatī // ViP_4,15.28 //
karṣaṇāccāsāvapi saṃkarṣaṇākhyāmagamat // ViP_4,15.29 //
tataś ca sakalajaganmahātarumūlabhūtobhūtabhaviṣyadādisakalamurāsuramunijanamanasāmapyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavānanādimadhyanidhanodevakīgarbhamavatatāra vāsudevaḥ // ViP_4,15.30 //
tatprasādavivaddhamānorumahimā ca yoganidrā nandagopapatnyā yaśodāyā garbhamadhitiṣṭhitavatī // ViP_4,15.31 //
suprasannādityacandrādigrahamavyālādibhayaṃ svasthamānasamakhilamevaitajjagadapāstādharmamabhavattsmiś ca puṇḍarīkanayane jāyamāne // ViP_4,15.32 //
jātena ca tenākhilamevaitatsanmārgavarti jagadakriyata // ViP_4,15.33 //
bhagavatopyatra martyaloke 'vatīrṇasya ṣoḍaśasahasrāṇyekottaraśatādhikāni bhāryāṇāma bhavan // ViP_4,15.34 //
tāsāṃ ca rukmiṇī satyabhāmā jāṃbavatī cāruhāsinīpramukhā hyaṣṭau patnyaḥ pradhānā babhūcavuḥ // ViP_4,15.35 //
tāsu cāṣṭāvayutānilakṣaṃ ca putrāṇāṃ bhagavānakhilamūrtiranādimānajanayat // ViP_4,15.36 //
teṣāṃ ca pradyumnacārudeṣṇyasāṃbādayaḥ trayodaśa pradhānāḥ // ViP_4,15.37 //
pradyumnopi rukmiṇastanayāṃ rukmavatīṃ nāmopayeme // ViP_4,15.38 //
tasyāmaniruddho jajñe // ViP_4,15.39 //
aniruddho 'pi rukmiṇā eva pautrīṃ subhadrāṃ nāmo payeme // ViP_4,15.40 //
tasyāmasya vajro jajñe // ViP_4,15.41 //
vajrasya pratibāhuḥ tasyāpi sucāruḥ // ViP_4,15.42 //
evamanekaśatasahas6puṣasaṃkhyasya yadukulasya putrasaṃkhyā varṣaśatair api vaktuṃ na śakyate // ViP_4,15.43 //
yato hi ślokāvimāvatra caritārthau // ViP_4,15.44 //
tistraḥ koṭyaḥsahasrāṇāmaṣṭāśīti śatāni ca /
kumārāṇāṃ kṛhācāryāścāpayogeṣu ye ratāḥ // ViP_4,15.45 //
saṃkhyānaṃ yādavānāṃ kaḥ kariṣyati mahātmanām /
yatrāyutānāmayutalakṣeṇāste sadāhukaḥ // ViP_4,15.46 //
devāsure hatā ye tu daiteyāḥsumahābalāḥ /
utpannāste manuṣyeṣu pramāṇe ca prabhutve ca vyavasthitaḥ /
nideśasthāyinastasya vavṛdhuḥsarvayādavāḥ // ViP_4,15.49 //
iti prasūtiṃ vṛṣṇīnāṃ yaśrśṛṇoti naraḥ sadā /
sa sarvaiḥ pātakair mukto viṣṇulokaṃ prapadyate // ViP_4,15.50 //
iti śrīviṣṇumahāpurāṇe caturthāṃśe pañcadaśo 'dhyāyaḥ (15)


_____________________________________________________________


śrīparāśara uvāca
ityeṣa samāsataste yadorvaṃśaḥ kathitaḥ // ViP_4,16.1 //
atha durvasorvaśamavadhāraya // ViP_4,16.2 //
durvasorvahnirātmajaḥ bahnerbhārgaḥ bhārgādbhānuḥ tataś ca trayīsānuḥ tasmācca karandamaḥ tasyāpi maruttaḥ // ViP_4,16.3 //
sonapatyobhavat // ViP_4,16.4 //
tataś ca pauravaṃ duṣyantaṃ putramakalpayat // ViP_4,16.5 //
evaṃ yayātiśāpāttadvaṃśaḥ pauravameva vaṃśaṃ samāśritavān // ViP_4,16.6 //
iti śrīviṣṇumahāpurāme cuturthāṃśe ṣoḍaśo 'dhyāyaḥ (16)


_____________________________________________________________


śrīparāśara uvāca
druhyostu tanayo babhruḥ // ViP_4,17.1 //
babhroḥsetuḥ // ViP_4,17.2 //
setuputra ārabdhanāmā // ViP_4,17.3 //
ārabdhasyātmajo gāndhāraḥ gāndhārasya dharmaḥ dharmāt ghṛtaḥ ghṛtāt durdamaḥ tataḥ pracetāḥ // ViP_4,17.4 //
pracetasaḥ putraḥ śatadharmaḥ bahulānāṃ mlechānāmudīcyānāmādhipatyamakarot // ViP_4,17.5 //
iti viṣṇumahāpurāṇe caturthāṃśe saptadaśo 'dhyāyaḥ (17)


_____________________________________________________________


śrīparāśara uvāca
yayāleścāturthaputrasyānoḥsabhānalacakṣuḥ parameṣusaṃjñāstrayaḥ putrā babhūvuḥ // ViP_4,18.1 //sabhānalaputraḥ kālānalaḥ // 2 //
kālānalātsṛṃjayaḥ // ViP_4,18.3 //
sṛṃjayāt purañjayaḥ // ViP_4,18.4 //
purañjayājjanamejayaḥ // ViP_4,18.5 //
tasmānmahāśālaḥ // ViP_4,18.6 //
tasmācca mahāmanāḥ // ViP_4,18.7 //
tasmāduśīnaratitīkṣū dvau putrāvutpannau // ViP_4,18.8 //
uśīnarasyāpi śibinṛganavakṛmi varmākhyāḥ pañca putrā babhūvuḥ // ViP_4,18.9 //
pṛṣadarbhasuvīrakekayamadrakāścatvāraśiśabiputrāḥ // ViP_4,18.10 //
titīkṣorapi ruśadrathaḥ putro 'bhūt // ViP_4,18.11 //
tasyāpi hemaḥ hemasyāpi sutapāḥ sutapasaś ca baliḥ // ViP_4,18.12 //
yasya kṣetre dīrghatamasāṃgavaṅgakaliṅgasuhyapaiṇḍrākhyaṃ vāleyaṃ kṣatramajanyata // ViP_4,18.13 //
tannāmasaṃtasatisaṃjñāś ca pañcaviṣayāḥ babhūvuḥ // ViP_4,18.14 //
aṅgādanapānastato divirathastasmāddharmarathaḥ // ViP_4,18.15 //
tataścitrarathaḥ romapādasaṃjñaḥ // ViP_4,18.16 //
yasya daśaratho mitraṃ jajñe // ViP_4,18.17 //
yasyājaputro daśarathaḥ śāntāṃ nāma kanyāmanapatyasyaduhitṛtve yuyoja // ViP_4,18.18 //
romapādāccaturaṅgaḥ tasmātpṛthulākṣaḥ // ViP_4,18.19 //
tataścaṃpaḥ yaścaṃpāṃ niveśāyāmāsa // ViP_4,18.20 //
caṃpasya haryaṅgo nāmātmajo 'bhūt // ViP_4,18.21 //
haryaṅgādbhadrarathaḥ bhadrarathādbṛhadrathaḥ bṛhadrathādbṛhatkarmā bṛhatkarmaṇaś ca vṛhadbhānustasmācca bṛhanmanāḥ bṛhanmanaso jayadrathaḥ // ViP_4,18.22 //
jayadratho brahamakṣatrāntarālasaṃbhūtyāṃ patnyāṃ vijayaṃ nāma putramajījanat // ViP_4,18.23 //
vijayaś ca dhṛtiṃ putramavāpa // ViP_4,18.24 //
tasyāpi dhṛtavrataḥ putro 'bhūt // ViP_4,18.25 //
dhṛtavratātsatyakarmā // ViP_4,18.26 //
satyakarmaṇastvatirathaḥ // ViP_4,18.27 //
yo gaṅgāṅgato mañjūṣāgataṃ pṛthāpaviddhaṃ karṇaṃ putramavāpa // ViP_4,18.28 //
karṇādvṛṣasenaḥ ityetadantā aṅgavaṃśyāḥ // ViP_4,18.29 //
ataś ca puruvaṃśaṃ śrotumarhasi // ViP_4,18.30 //
iti śrīviṣṇumahāpurāṇe caturthāṃśe 'ṣṭādaśo 'dhyāyaḥ (18)


_____________________________________________________________


śrīparāśara uvāca
pūrorjanamejayastasyāpi pracinvān pracinvataḥ pravīraḥ pravīrānmanasyurmanasyoścābhayadaḥ tasyāpi sudyuḥsudyor bahugataḥ tasyāpi saṃyātiḥsaṃyāterahaṃyātiḥ tato raudrāśvaḥ // ViP_4,19.1 //
ṛteṣukakṣeṣusthaṇḍileṣukṛteṣujaleṣudharmedhṛteṣusthaleṣusannateṣunāmāno raudrāśvasya daśa putrā babhūvuḥ // ViP_4,19.2 //
ṛteṣorantināraḥ putro 'bhūt // ViP_4,19.3 //
sumatimapratirathaṃ dhruvaṃ cāpyantināraḥ putrānavāpa // ViP_4,19.4 //
apratiraṣasya kaṇvaḥ putro 'bhūt // ViP_4,19.5 //
tasyāpi medhātithiḥ // ViP_4,19.6 //
yataḥ kaṇvāyanā dvijā babhūvuḥ // ViP_4,19.7 //
apratirathasyāparaḥ putro 'bhūdailīnaḥ // ViP_4,19.8 //
elīnasya duṣyantādyāścatvāraḥ putrā babhūvuḥ // ViP_4,19.9 //
duṣyantāccakravartī bharato 'bhūt // ViP_4,19.10 //
yannāmaheturdevaiḥ śleko gīyate // ViP_4,19.11 //
mātā bhastra pituḥ putro yena jātaḥ sa eva saḥ /
bharasva putraṃ duṣyantamāvamaṃsthāḥ śakuntalām // ViP_4,19.12 //
retodhāḥ putro nayati naradeva yamakṣayāt /
tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā // ViP_4,19.13 //
bharatasya patnitraye nava putrā babhūvuḥ // ViP_4,19.14 //
naite mamānurūpā ityabhihitāstanmātaraḥ parityāgabhayāttatputrāñjaghnuḥ // ViP_4,19.15 //
tatosya vitathe putrajanmani putrārthino marutsomayājino dīrghatamasaḥ pārṣṇyapāstadvṛhaspativīryādutathyapatnyāṃ mamatāyāṃ samutpanno bharadvājākhyaḥ putro marudbhir dattaḥ // ViP_4,19.16 //
tasyāpi nāmanirvacanaślokaḥ paṭhyate // ViP_4,19.17 //
mūḍhe bhara dvājamimaṃ bharadvājaṃ bṛhaspate | yātau yaduktvā pitarau bharadvājastatastvayam // ViP_4,19.17 //
bharadvājaḥsa tasya vitathe putrajanmani marudbhir dattaḥ tato vitathasaṃjñāmavāpa // ViP_4,19.19 //
vitathasyāpi manyuḥ putro 'bhavat // ViP_4,19.20 //
bṛhatkṣatramahāvīryanagaragargā abhavanmanyuputrāḥ // ViP_4,19.21 //
nagarasya saṃkṛtiḥsaṃkṛterguruprītirantidevau // ViP_4,19.22 //
gargācchiniḥ tataś ca gārgyāḥ śainyāḥ kṣatropetā dvijātayo babhūvu // ViP_4,19.23 //
mahāvīryācca durukṣayo nāma putro 'bhavat // ViP_4,19.24 //
tasya trayyāruṇiḥ puṣkariṇaḥ kapiś ca putrakṣayamabhūt // ViP_4,19.25 //
tacca putratritayamapi paścādvipratāmupajagām // ViP_4,19.26 //
bṛhatkṣa6sya suhotraḥ // ViP_4,19.27 //
suhotraddhastī ya idaṃ hastinapuramāvāsayāmāsa // ViP_4,19.28 //
ajamīḍhadvijamīḍhāstrayo // ViP_4,19.29 //
ajamīḍhātkaṇvaḥ // ViP_4,19.30 //
kaṇvānmedhātithiḥ // ViP_4,19.31 //
yataḥ kaṇvāyanā dvijāḥ // ViP_4,19.32 //
ajamīḍhasyānyaḥ putro bṛhadiṣuḥ // ViP_4,19.33 //
bṛhadiṣorbṛhaddhanurbṛhaddhanuṣaś ca bṛhatkarmā tataś ca jayadrathastasmādapiviśvajit // ViP_4,19.34 //
tataś ca senajit // ViP_4,19.35 //
rucirāśvakāśyadṛḍhahanuvatsanusaṃjñāḥsenajitaḥ putrāḥ // ViP_4,19.36 //
rucirāśvaputraḥ pṛthusenaḥ pṛthusenātpāraḥ // ViP_4,19.37 //
pārānnīlaḥ // ViP_4,19.38 //
tasyaikaśataṃ putrāṇām // ViP_4,19.39 //
teṣāṃ pradhānaḥ kāṃpilyādhipatiḥsamaraḥ // ViP_4,19.40 //
samarasyāpi pārasupārasadaśvāstrayaḥca putrāḥ // ViP_4,19.41 //
supārātpṛthuḥ pṛthoḥsukṛtervibhrājaḥ // ViP_4,19.42 //
tasmāccāṇuhaḥ // ViP_4,19.43 //
yaḥ śukaduhitaraṅkīrti nāmopayeme // ViP_4,19.44 //
aṇuhādbrahyadattaḥ // ViP_4,19.45 //
tataś ca viṣvaksenastasmādudaksenaḥ // ViP_4,19.46 //
bhallābhastasya cātmajaḥ // ViP_4,19.47 //
dvijamīḍhasya tu yavīnarasaṃjñaḥ putraḥ // ViP_4,19.48 //
tasyāpi dhṛtimāṃstasmācca satyadhṛtistataś ca dṛḍhanemistasmācca supārśvastataḥsumatistataś ca sannatimān // ViP_4,19.49 //
sannatimataḥ kṛtaḥ putro 'bhūt // ViP_4,19.50 //
yaṃ hiraṇyanābho yogamadhyāpayāmāsa // ViP_4,19.51 //
yaścaturviṃśatiprācyasāmāgānāṃ saṃhitāścakāra // ViP_4,19.52 //
kṛtāccogrāyudhaḥ // ViP_4,19.53 //
yena prācuryeṇa nīpakṣayaḥ kṛtaḥ // ViP_4,19.54 //
ugrāyughātkṣemyaḥ kṣemyātsudhīrastasmādripuñjayaḥ tasmācca bahurathaityete pauravāḥ // ViP_4,19.55 //
ajamīḍhasya nalinī nāma patnī tasyāṃ nīlasaṃjñaḥ putro 'bhavat // ViP_4,19.56 //
tasmādapi śāntiḥ śānteḥsuśāntiḥsuśānteḥ purañjayaḥ tasmācca ṛkṣaḥ // ViP_4,19.57 //
tataś ca haryaśvaḥ // ViP_4,19.58 //
tasmānmudgalasṛṃjayabṛhadiṣuyavīnarakāṃpilyasaṃjñāḥ pañcānāmaiva teṣāṃ viṣayāṇāṃ rakṣaṇāyālamete matputrā iti pitrābhihitāḥ pāñcālāḥ // ViP_4,19.59 //
mudralācca maudgalyāḥ kṣatropetā dvijātayo babhūvuḥ // ViP_4,19.60 //
mudgalāddharyaśvaḥ // ViP_4,19.61 //
haryaśvāddivodāso 'halyā ca mithunamabhūt // ViP_4,19.62 //
śaradvataścāhalyāyāṃ śatānando 'bhavat // ViP_4,19.63 //
śatānandātsatyadhṛtirdhanurvedāntago jajñe // ViP_4,19.64 //
satyadhṛtervarāpsarasamurvaśīṃ dṛṣṭvā retaskannaṃ śarastaṃbe papāta // ViP_4,19.65 //
tacca dvidhāgatamapatyadvayaṃ kumāraḥ kanyā cābhavat // ViP_4,19.66 //
tau ca mṛgayāmupayātaḥ śantanurdṛṣṭvā kṛpayā jagrāha // ViP_4,19.67 //
tataḥ kunyā cāśvatthāmno jananī kṛpī droṇācāryasya patnya bhavat // ViP_4,19.68 //
divodāsasya putro mitrāyuḥ // ViP_4,19.69 //
mitrāyoścayavano nāma rājā // ViP_4,19.70 //
cyavanātsudāsaḥ sudāsātsaudāsaḥ saudāsātsahadevastasyāpi somakaḥ // ViP_4,19.71 //
somakājjantuḥ putraśatajyeṣṭho 'bhavat // ViP_4,19.72 //
teṣāṃ yavīyān pṛṣataḥ pṛṣatād drupadas tasmācca dhṛṣṭadyumnastatodhṛṣṭaketuḥ // ViP_4,19.73 //ajamīḍhasyānyo ṛkṣanāmā putro 'bhavat // 74 //
tasya saṃvaraṇaḥ // ViP_4,19.75 //
saṃvaraṇātsuraḥ // ViP_4,19.76 //
ya idaṃ dharmakṣetraṃ kurukṣetraṃ cakāra // ViP_4,19.77 //
sudhanurjahnuparīkṣitpramukhāḥ kuroḥ babhūvuḥ // ViP_4,19.78 //
sudhanuṣaḥ putraḥsuho6stasmāccyavanaḥ cyavanāt kṛtakaḥ // ViP_4,19.79 //
tataścoparicaro vasuḥ // ViP_4,19.80 //
bṛhadrathapratyagrakuśāṃbakucelamātsyapramukhāḥ vasoḥ putrāḥsaptājāyanta // ViP_4,19.81 //
vṛhadrathātkuśāgraḥ kuśāgrādvṛṣabhaḥ vṛṣabhāt puṣpavān tasmātsatyahitaḥ tasmātsudhanvā tasya ca jatuḥ // ViP_4,19.82 //
bṛṃhadrathāccānyaḥ śakaladvayajanmā jarayā saṃdhito jarāsaṃdhanāmā // ViP_4,19.83 //
tasmātsahadevaḥsahadevātsomapastataś ca śrutiśravāḥ // ViP_4,19.84 //
ityete mayā māgadhā bhūpālāḥ kathitāḥ // ViP_4,19.85 //
iti śrīviṣṇumahāpurāṇe caturthāṃśa ekonaviṃśo 'dhyāyaḥ (19)


_____________________________________________________________


śrīparāśara uvāca
parīkṣitaś ca janamejayaśrutasenograsenabhīmasenāścātvāraḥ putrāḥ // ViP_4,20.1 //
jahnostu surathonāmātmajo babhūva // ViP_4,20.2 //
tasyāpi vidūrathaḥ // ViP_4,20.3 //
tasmātsārvabhomaḥsārvabhaumājjayatsenastasmādārādhitastataścāyutāyurayutāyorakrodhanaḥ // ViP_4,20.4 //
tasmāddevātithiḥ // ViP_4,20.5 //
tataś ca ṛkṣo 'nyobhavat // ViP_4,20.6 //
ṛkṣādbhīmasenastataś ca dilīpaḥ // ViP_4,20.7 //
dilīpāt pratīpaḥ // ViP_4,20.8 //
tasyāpi devāpiśantanubāhlīkasaṃjñāstrayaḥ putrā babhūvuḥ // ViP_4,20.9 //
devāpirbāla evāraṇyaṃ viveśa // ViP_4,20.10 //
śantanustu mahīpālo 'bhūt // ViP_4,20.11 //
ayaṃ ca tasya ślokaḥ pṛthivyāṃ gīyate // ViP_4,20.12 //
yaṃyaṃ karābhyāṃ spṛśati vīrṇaṃ yauvanameti saḥ /
śāntiṃ cāpnoti yenāgryāṃ karmaṇā tena śantanuḥ // ViP_4,20.13 //
tasya ca śantano hāṣṭre dvādaśavarṣāṇi devo na vavarṣa // ViP_4,20.14 //
tataścāśeṣarāṣṭravināśamavekṣyāsau rājā brāhmaṇānapṛcchat kasmādasmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti // ViP_4,20.15 //
tataś ca tamūcurbrāhmaṇāḥ // ViP_4,20.16 //
agrajasya te hīyamavanistvayā saṃbhujyate ataḥ parivettā tvamityuktaḥsa rājā punastānapṛcchat // ViP_4,20.17 //
kiṃ mayātra vidheyamiti // ViP_4,20.18 //
tataste punarapyūcuḥ // ViP_4,20.19 //
yāvaddevāpirna patanādibhir deṣair abhibhūyate tāvadetattasyārhaṃ rājyam // ViP_4,20.20 //
tadalametena tu tasmaidīyatāmityukte tasyaṃ mantripravareṇāśmarāviṇā tatrāraṇye tapasvino vedavādavirodhavaktāraḥ prayuktāḥ // ViP_4,20.21 //
tair asyāpy atiṛjumater mahīpatiputrasya buddhir vedavādavirodhamārgānusāriṇyakriyata // ViP_4,20.22 //
rājā ca śantanurdvijavacanotpannaparidevanaśokastān brāhmaṇānagrataḥ kṛtvāgrajasya pradānāyāraṇyaṃ jagāma // ViP_4,20.23 //
tadāśramamupagatāś ca tamavanatamavanīpatiputraṃ devāpimupatasthuḥ // ViP_4,20.24 //
te brāhmaṇā vedavādānubandhīni vacāṃsi rājyamagrajena kartavyamityarthavanti tamūcuḥ // ViP_4,20.25 //
asāvapi devāpirvedavādavirodhayuktidūṣitamanekaprakāraṃ tānāha // ViP_4,20.26 //
tataste brāhmaṇāḥ śantanumūcuḥ // ViP_4,20.27 //
āgaccha he rājannalamatrātinirbadhena praśānta evāsāvanā vṛṣṭidoṣaḥ patitoyamanādikālamabhihitavedavacanadūṣaṇoccaraṇāt // ViP_4,20.28 //
patite cāgraje naiva te parivetṛtvaṃ bhavatītyuktaḥ śantanuḥsvapuramāgamya rājyamakarot // ViP_4,20.29 //
vedavādavirodhavacanoccāraṇadūṣite ca tasmindevāpau tiṣṭhatyapi jyeṣṭhabhrātaryakhilasasyaniṣpattaye vavarṣa bhagavānparjanyaḥ // ViP_4,20.30 //
bāhlīkātsomadattaḥ putro 'bhūt // ViP_4,20.31 //
somadattasyāpi bhūribhūriśravaśalyasaṃjñāstrayaḥ putrā babhūvuḥ // ViP_4,20.32 //
śantanorapyamaranadyāṃ jāhnavyāmudārakīrtiraśeṣaśāstrarthavidbhīṣmaḥ putro 'bhūt // ViP_4,20.33 //
satyavatyāṃ ca citrāṅgadavicitravīryau dvau putrāvutpādayāmāsa śantanuḥ // ViP_4,20.34 //
citrāṅgadastu bāla eva citrāṅgadenaiva gandharvoṇāhave nihataḥ // ViP_4,20.35 //
vicitravīryo 'pi kāśīrājatanaye aṃbāṃvālike upayeme // ViP_4,20.36 //
tadupabhogātikhedācca yakṣmaṇā gṛhītaḥ sa pañcatvamagamat // ViP_4,20.37 //
satyavatīniyogācca matputraḥ kṛṣṇadvaipāyano māturvacanamanatikramaṇīyamiti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍutatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa // ViP_4,20.38 //
dhatarāṣṭropi gāndhāryāṃ duryodhanaduḥ śāsanapradhānaṃ putraśatamutpādayāmāsa // ViP_4,20.39 //
pāṇḍhorapyaraṇye mṛgayāyāmṛṣiśāpopahataprajājananasāmarthyasya dharmavāyuśakrair yudhiṣṭhirabhīmasenārjunāḥ kuntyāṃ nakulasahadevau cāśvibhyāṃ mādrayāṃ pañcaputrāḥsamutpāditāḥ // ViP_4,20.40 //
teṣāṃ ca draupadyāṃ pañcaiva babhūvuḥ // ViP_4,20.41 //
yudhiṣṭhirātprativindhyaḥ bhīmasenācchutasenaḥ śrutakīrtirarjunācchutānīko nakulācchutakarmā sahadevāt // ViP_4,20.42 //
kāśī ca bhīmasenādeva sarvagaṃ sutamavāpa // ViP_4,20.43 //
yaudheyī yudhiṣchirāddevakaṃ putramavāpa // ViP_4,20.44 //
hiḍiṃbā ghaṭotkacaṃ bhīmasenātputraṃ lebhe // ViP_4,20.45 //
kāśī ca bhīmasenādeva sarvagaṃ sutamavāpa // ViP_4,20.46 //
sahadevācca vijayī kuhotraṃ putramavāpa // ViP_4,20.47 //
reṇumatyāṃ ca nakulopi niramitramajījanat // ViP_4,20.48 //
arjunasyāpyulūpyāṃ nāgakanyāyāmirāvānnāma putro 'bhavat // ViP_4,20.49 //
maṇīpurapatiputryāṃ putrikādharmeṇa babruvāhanaṃ nāma putramarjuno 'janayat // ViP_4,20.50 //
subhadrāyāṃ cārbhakatvepi yosāvatibalaparākramaḥsamastārātirathajetā so 'bhimanyurajāyata // ViP_4,20.51 //
abhimanyoruttarāyāṃ parikṣīṇeṣu kuruṣvaśvatthāmaprayuktabrahmastreṇa garbha eva bhasmīkṛto bhagavataḥsakalasurāsuravanditacaraṇayugalasyātmecchayā kāramamānuṣarūpadhārīṇonubhāvātpunarjīvitamavāpya parīkṣijjajñe // ViP_4,20.52 //
yo 'yaṃ sāṃpratamedadbhūmaṇḍalamakhaṇḍitāyatidharmeṇa pālayatīti // ViP_4,20.53 //
iti śrīviṣṇumahāpurāṇe caturthāṃśe viṃśo 'dhyāyaḥ (20 )


_____________________________________________________________


śrīparāśara uvāca
ataḥ paraṃ bhaviṣyānahaṃ bhūpālānkīrtayiṣyāmi // ViP_4,21.1 //
yo 'yaṃ sāṃpratamavanīpatiḥ parīkṣittasyāpi janamejayaśrutasenograsenabhīmasenāścatvāraḥ putrā bhaviṣyanti // ViP_4,21.2 //
janamejayasyāpi śatānīko bhaviṣyati // ViP_4,21.3 //
yo 'sau yājñavalkyādvedamadhītya kṛpādastrāmyavāpya viṣamaviṣayaviraktacittavṛttiś ca śaunakopadeśādātmajñānapravīṇaḥ paraṃ nirvāṇamavāpsyati // ViP_4,21.4 //
śatānīkādaśvamedhadatto bhavitā // ViP_4,21.5 //
tasmādapyacadhisīmakṛṣṇaḥ // ViP_4,21.6 //
adhisīmakṛṣṇānnicaknuḥ // ViP_4,21.7 //
yo gaṅgayāpahṛte hastinapure kauśāṃbyāṃ nivatsyati // ViP_4,21.8 //
tasyā pyuṣmaḥ putro bhavitā // ViP_4,21.9 //
uṣṇādvicitrarathaḥ // ViP_4,21.10 //
tataḥ śucirathaḥ // ViP_4,21.11 //
tasmādvṛṣṇimāṃstataḥsuṣeṇastasyāpi sunīthaḥsunīthānnṛpacakṣustasmādapi sukhibalastasya ca pāriplavastataś ca sunayastasyāpi medhāvī // ViP_4,21.12 //
medhāvino ripuñjayastatorvastasmācca tigmastasmādbṛhadrathaḥ bṛhadrathādvasudāsaḥ // ViP_4,21.13 //
tato 'paraḥ śatanīkaḥ // ViP_4,21.14 //
tasmāccodayana udayanādvihīnarastataścadaṇḍapāṇistato nimittaḥ // ViP_4,21.15 //
tasmācca kṣemakaḥ // ViP_4,21.16 //
atrāyaṃ ślokaḥ // ViP_4,21.17 //
brahmakṣatrasya yo yo nirvaṃśo devarṣisatkṛtaḥ /
kṣemakaṃ prāpya rājānaṃ saṃsthānaṃ prāpyate kalau // ViP_4,21.18 //
iti śrīviṣṇumahāpurāṇe caturthāṃśa evaviṃśo 'dhyāyaḥ (21)


_____________________________________________________________


śrīparāśara uvāca
ataścekṣvākavo bhaviṣyāḥ pārthivāḥ kathyante // ViP_4,22.1 //
bṛhadbalasya putro bṛhatkṣaṇaḥ // ViP_4,22.2 //
tasmādurukṣayastasmācca vatsavyūhastataś ca prativyomastasmādapi divārakaḥ // ViP_4,22.3 //
tasmātsahadevaḥ sahadevādbṛhadaśvastatsūnurbhānurathastasya caja pratītāśvastasyāpi supratīkastataś ca marudevastataḥ sunakṣatrastamātkinnaraḥ // ViP_4,22.4 //
kinnarādantarikṣastasmātsuparṇastataścāmitrajit // ViP_4,22.5 //
tataś ca bṛhadbhājastasyāpi dharmī dharmīṇaḥ kṛtañjayaḥ // ViP_4,22.6 //
kṛtañjayādraṇañjayaḥ // ViP_4,22.7 //
raṇañjayātsaṃjayastasmācchākyaśchākyācchuddhodanastasmādrāhulastataḥ prasenajit // ViP_4,22.8 //
tataś ca kṣudrakastataścaja kuṇḍakastasmādapi surathaḥ // ViP_4,22.9 //
tatputraś ca sumitraḥ // ViP_4,22.10 //
ityete cekṣvākavo bṛhadbalānvayāḥ // ViP_4,22.11 //
atrānuvaṃśaślokaḥ // ViP_4,22.12 //
ikṣvākūṇāmayaṃ vaṃśaḥsumitrānto bhaviṣyati /
yatastaṃ prāpya rājānaṃ saṃsthāṃ prāpsyati vai kalau // ViP_4,22.13 //
iti śrīmahāviṣṇupurāṇe cuturthāṃśe dvāviṃśo 'dhyāyaḥ (22)


_____________________________________________________________


śrīparāśara uvāca
māgadhānāṃ bārhadrathānāṃ bhāvināmanukramaṃ kathayiṣyāmi // ViP_4,23.1 //
atra hi vaṃśe mahābalaparākramā jarāṃsaṃdhapradhānā babhūvuḥ // ViP_4,23.2 //
jarāsaṃdhasya putraḥ sahadevaḥ // ViP_4,23.3 //
sahadevātsomāpistasyānuśrutaśravāstasyāpyayutāyustataś ca niramitrastattanayaḥsunetrastasmādapi bṛhatkarmā // ViP_4,23.4 //
tataś ca senajittataś ca śrutañjayastato viprastasya ca putraḥ śucināmā bhaviṣyati // ViP_4,23.5 //
tasyāpi kṣemyastataś ca suvrataḥsuvratāddharmastataḥsuśravā // ViP_4,23.6 //
tato dṛḍhasenaḥ // ViP_4,23.7 //
tasmātsubalaḥ // ViP_4,23.8 //
subalātsunīto bhavitā // ViP_4,23.9 //
tataḥsatyajit // ViP_4,23.10 //
tasmādviśvajit // ViP_4,23.11 //
tasyāpi ripuñjayaḥ // ViP_4,23.12 //
ityete bārhadrathā bhūpatayo varṣasahasramekaṃ bhaviṣyanti // ViP_4,23.13 //
iti śrīviṣṇumahāpurāṇe caturthāṃśe trayoviṃśo 'dhyāyaḥ (23)


_____________________________________________________________


śrīparāśara uvāca
yo 'yaṃ ripuñjayo nāma bārhadrathontyaḥ tasyāmātyo muniko nāma bhaviṣyati // ViP_4,24.1 //
sa cainaṃ svāminaṃ hatvā svuputraṃ pradyotanāmānamabhiṣekṣyati // ViP_4,24.2 //
tasyāpi balākanāmā putro bhavitā // ViP_4,24.3 //
tataś ca viśākhuyūpaḥ // ViP_4,24.4 //
tatputro janakaḥ // ViP_4,24.5 //
tasya ca nandivardhanaḥ // ViP_4,24.6 //
tato nandī // ViP_4,24.7 //
ityeteṣṭitriṃśaduttaramaṣṭaśataṃ pañca pradyotāḥ pṛthivīṃ bhokṣyanti // ViP_4,24.8 //
tataś ca śiśunābhaḥ // ViP_4,24.9 //
tatputraḥ kākavarṇo bhavitā // ViP_4,24.10 //
tasya ca putraḥ kṣemadharmā // ViP_4,24.11 //
tasyāpi kṣataujāḥ // ViP_4,24.12 //
tatputro vidhisāraḥ // ViP_4,24.13 //
tataścājātaśatruḥ // ViP_4,24.14 //
tasmādarbhakaḥ // ViP_4,24.15 //
tasmāccodayanaḥ // ViP_4,24.16 //
tasmādapinandivardhanaḥ // ViP_4,24.17 //
tato mahānandī // ViP_4,24.18 //
ityete śaiśanābhā bhūpālāstrīṇi varṣaśatāni dviṣaṣṭyadhikāni bhaviṣyanti // ViP_4,24.19 //
mahānandi nastataḥ śūdragarbhodbhavotilubdhotibalo mahāpadmanāmā nandaḥ paraśurāma ivārapo 'khilakṣatrāntakarī bhaviṣyati // ViP_4,24.20 //
tataḥ prabhṛti śudrā bhūpālā bhaviṣyanti // ViP_4,24.21 //
sa caikacchatrāmanullaṅghitaśāsano mahāpadmaḥ pṛthivīṃ bhokṣyate // ViP_4,24.22 //
tasyāpyaṣṭau sutāḥsumālyādya bhavitāraḥ // ViP_4,24.23 //
tasya mahāpadmasyānupṛthivīṃ bhokṣyanti // ViP_4,24.24 //
mahāpadmaputrāścakaṃ varṣaśatamavanīpatayo bhaviṣyanti // ViP_4,24.25 //
tataś ca navacaitānnandān kauṭilyo brāhmaṇaḥsamuddhariṣyati // ViP_4,24.26 //
teṣāmabhāve maurvyāḥ pṛthivīṃ bhokṣyanti // ViP_4,24.27 //
kauṭilya eva candraguptasutpannaṃ rājye 'bhiṣekṣyati // ViP_4,24.28 //
tasyāpi putro bindusāro bhaviṣyati // ViP_4,24.29 //
tasyāpyaśokavardhanastataḥsuyaśāstataś ca daśarathastataś ca saṃyutastataḥ śaliśukastasmātsomaśarmā tasyāpi somaśarmamaḥ śatadhanvā // ViP_4,24.30 //
tasyānubṛhadrathanāmā bhavitā // ViP_4,24.31 //
evamete mauryā daśa bhūpa tayo bhaviṣyanti abdaśataṃ saptatriṃśaduttaram // ViP_4,24.32 //
teṣāmante pṛthivīṃ daśa śuṅgā bhokṣyanti // ViP_4,24.33 //
puṣayamītraḥsenāpatiḥsvāminaṃ hatvā rājyaṃ kariṣyati tasyātmajo 'gnimitraḥ // ViP_4,24.34 //
tasmātsujyoṣṭhastato vasumitrastasmādapyudaṅkastataḥ pulindakastato ghoṣavasuskasmādapi bajramitrastato bhagavataḥ // ViP_4,24.35 //
tasmāddevabhūtiḥ // ViP_4,24.36 //
ityete śuṅgā dvādaśottaraṃ varṣaśataṃ pṛthivīṃ bhokṣyanti // ViP_4,24.37 //
tataḥ kaṇvāneṣābhūryāsyati // ViP_4,24.38 //
devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā taṃ nihatya svayamavanīṃ bhokṣyati // ViP_4,24.39 //
tasya putro bhūmitrastasyāpi nārāyaṇaḥ // ViP_4,24.40 //
nārāyaṇātmajaḥsuśarmā // ViP_4,24.41 //
ete kāmvāyanāścatvāraḥ pañcacatvārīśadūrṣāṇi bhūpatayo bhaviṣyanti // ViP_4,24.42 //
suśarmāṇaṃ tu kāṇvaṃ tadbhūtyo balipucchakanāmā hatvāndrajātīyo vasudhāṃ bhokṣyati // ViP_4,24.43 //
tataś ca kṛṣṇanāmā tadbhrātā pṛthivīpatirbhaviṣyati // ViP_4,24.44 //
tasyāpi putraḥ śāntakarṇistasyāpi pūrmotsaṃgastatputraḥ śatakarmistasmācca lambodarastasmācca pilakastato meghasvāti stataḥ paṭumān // ViP_4,24.45 //
tataścāriṣṭakarmā tato hālāhalaḥ // ViP_4,24.46 //
hālāhalātpalalakastataḥ pulindasenastataḥ suṃdarastataḥsātakarṇiḥ śivasvātistataś ca gomatiputrastatputro 'limān // ViP_4,24.47 //
tasyāpi śāntakarṇistataḥ śiviśritastaś ca śivaskandhastasmādapi yajñaśrīstato dviya5stasmāccandraśrīḥ // ViP_4,24.48 //
tasmātpulomāpihi // ViP_4,24.49 //
evameve triṃśaccatvāryabdaśatāni ṣaṭpañcāśadadhikāni pṛthivīṃ bhokṣyanti // ViP_4,24.50 //
āndhrabhṛtyāstaptābhīraprabhṛtayo daśagardabhinaś ca bhūbhujo bhaviṣyanti // ViP_4,24.51 //
tataḥṣoḍaśa bhūpatayo bhavitāraḥ // ViP_4,24.52 //
tataścāṣṭau yavanāścaturdaśa turuṣkārā muṇḍāś ca 6yodaśa yekādaśa maunā ete vai pṛthuvīpatayaḥ pṛthivarṣaśātāni navatyadhikāni bhokṣyanti // ViP_4,24.53 //
tataś ca maunā ekādaśa bhūpatayo 'bdaśātāni trīṇi pṛthivīṃ bhobhyanti // ViP_4,24.54 //
teṣūtsannoṣu kaiṃkilā yavanā būpatayo bhaviṣyantyamūrdhābhiṣiktāḥ // ViP_4,24.55 //
teṣāmapatyaṃ vindhyaśaktistataḥ puṃrajayastasmādrāmacandrastasmārmavarmā tato vaṅgastatobhūnnandanastataḥsunandī tadbhātā nandīyaśāḥ śukraḥ pravīra ete varṣaśataṃ ṣaḍvarṣāṇi bhūpatayo viṣyanti // ViP_4,24.56 //
tatastatputrāstrayodaśaute bāhlikāś ca trayaḥ // ViP_4,24.57 //
tataḥ puṣpamitrāḥ paṭumiyatrāstrayodasaikalāś ca saptāndhrāḥ // ViP_4,24.58 //
tataś ca kosalāyāṃ tu nava caiva bhūpatayo bhaviṣyanti // ViP_4,24.59 //
naiṣadhāstu ta eva // ViP_4,24.60 //
magadhāyāṃ tu viśvasphaṭika saṃjño 'nyānvarṇānkariṣyati // ViP_4,24.61 //
kaivartabaṭupulindabrāhmaṇānrājye sthapayiṣyati // ViP_4,24.62 //
utsādyākhilakṣatrajātiṃ nava nāgāḥ padmavatyāṃ nāma puryāmanugaṅgāprayāgaṃ gayā dguptāṃś ca māgadhā bhokṣyanti // ViP_4,24.63 //
kośalāndhrapuṇḍratāmraliptasamataṭapurīṃ ca devarakṣito rakṣitā // ViP_4,24.64 //
kaliṅgamāhiṣamahendrabhaumān guhā bhokṣyanti // ViP_4,24.65 //
naiṣanaimiṣakakālakośakāñjanapadānmaṇidhānyakavaṃśā bhokṣyanti // ViP_4,24.66 //
trairājyamuṣikajanapadānkanakāhvayaco bhokṣyati // ViP_4,24.67 //
saurāṣṭrāvantyaśudrābhīrānnarmadāmarubhūviṣayāṃś ca vrātyadvijābhīraśūdrādyā bhokṣyanti // ViP_4,24.68 //
siṃdhutaṭadāvikorvīcandra bhāgākāśmīraviṣayāṃścavrātyādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayolpasārāstamistraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāś ca bhaviṣyanti // ViP_4,24.69 //
ete ca tulyakālāḥsarve pṛthivyāṃ bhūbhujo bhaviṣyanti // ViP_4,24.70 //
alpaprasādā bṛhatkopāḥsārvakāla manṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayolpasārāstamistraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāś ca bhaviṣyanti // ViP_4,24.71 //
taiś ca vimiśrā najapadāstacchīlānuvartino rājāśrayaśuṣmiṇo mlecchācārāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti // ViP_4,24.72 //
tataścānudinamalpālpahrāsavyavacchedāddharmārthayorjagataḥsaṃkṣayo bhaviṣyati // ViP_4,24.73 //
tataścārtha evābhijanahetuḥ // ViP_4,24.74 //
balamevāśeṣadharmahetuḥ // ViP_4,24.75 //
abhirucireva dāṃpatyasaṃbandhahetuḥ // ViP_4,24.76 //
strītvamevopabhogahetuḥ // ViP_4,24.77 //
anṛtameva vyavahārajayahetuḥ // ViP_4,24.78 //
unnatāṃbutaiva pṛthivīhetu // ViP_4,24.79 //
brahmasūtrameva vipratvahetuḥ // ViP_4,24.80 //
ratnadhātutaiva ślāghyatāhetuḥ // ViP_4,24.81 //
liṅgadhārāṇamevāśramahetuḥ // ViP_4,24.82 //
anyāyameva vṛttihetuḥ // ViP_4,24.83 //
daurbalyamevāvṛttihetuḥ // ViP_4,24.84 //
abhayapragalbhoccāraṇameva pāṇḍityahetuḥ // ViP_4,24.85 //
anāḍhyataiva sādhutvahetuḥ // ViP_4,24.86 //
strānameva prasādhanahetuḥ // ViP_4,24.87 //
dānameva dharmahetuḥ // ViP_4,24.88 //
svīkaraṇameva vivāhahetuḥ // ViP_4,24.89 //
sadveṣadhāryeva pātram // ViP_4,24.90 //
dūrāyatananodakameva tīrthahetuḥ // ViP_4,24.91 //
kapaṭaveṣadhāraṇameva mahattvahetuḥ // ViP_4,24.92 //
ityevamanekadoṣottare tu bhūmaṇḍale sarvāvarṇeṣveva yoyo balavānsasa bhūpatirbhaviṣyati // ViP_4,24.93 //
evaṃ cātilubdhakarājāsahāḥ śolānāmantaradroṇīḥ prajāḥsaṃśrayiṣyanti // ViP_4,24.94 //
madhuśākamūlaphalapatrapuṣpādyāhārāś ca bhaviṣyanti // ViP_4,24.95 //
taruvalkalaparṇacīraprāvaraṇāścātibahuprajāḥ śītavātātapavarṣasahāś ca bhaviṣyanti // ViP_4,24.96 //
na ca kaścittrayoviṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge bhayamāyātyakhila evaiṣa janaḥ // ViP_4,24.97 //
śrautasmārte ca dharme viplavamatyantamupagate kṣīṇaprāye ca kalāvaśeṣajagatstraṣṭuścarācaragurorādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ śaṃbalagrāmapradhānabrāhmaṇasya viṣṇuyaśaso gaheṣṭaguṇardhisamanvitaḥ kalkirūpījagatyatrāvatīrya sakalamlecchadasyuduṣṭācaramacetasāmaśeṣāṇāmaparicchinnaśaktimāhātmyaḥ kṣayaṃ kariṣyati svadharmeṣu cā khilameva saṃsthāpayiṣyati // ViP_4,24.98 //
anantaraṃ cāśeṣakaleravasāne niśāvasāne vibuddhānāmiva teṣāmeva janapadānāmamalasphaṭitadalaśuddhā matayo bhaviṣyanti // ViP_4,24.99 //
teṣāṃ ca bījabhūtānāmaśeṣamanuṣyāṇāṃ pariṇatānāmapi tatkālakṛtāpatyaprasūtirbhaviṣyati // ViP_4,24.100 //
tāni ca tadapatyāni kṛtayugānusārīṇyeva bhaviṣyanti // ViP_4,24.101 //
atrocyate
yathā candraś ca sūryaś ca tathā tiṣyo bṛhaspatiḥ /
ekarāśau sameṣyanti tadā bhavati vai kṛtam // ViP_4,24.102 //
atītā vartamānāś ca tathaivānāgatāś ca ye /
ete vaṃśeṣu bhūpālāḥ kathitā munisattama // ViP_4,24.103 //
yāvatparīkṣito janma yāvannandābhiṣecanam /
etadvarṣasahasraṃ tu jñeyaṃ pañcāśaduttaram // ViP_4,24.104 //
saptarṣīṇāṃ tu yau pūrvau dṛśyete hyuditau divi /
tayostu madhye nakṣatraṃ dṛśyate yatsamaṃ niśi // ViP_4,24.105 //
tena saptarṣayo yuktāstiṣṭhantyabdaśataṃ nṛṇām /
te tu pārīkṣite kāle maghāsvāsandvijottama // ViP_4,24.106 //
tadā pravṛttaś ca kalirdvādaśābdaśatātmakaḥ // ViP_4,24.107 //
yadaiva bhagavānviṣṇoraṃśo yāto divaṃ dvija /
vasudevakulodbhūtastadaivātrāgataḥ kaliḥ // ViP_4,24.108 //
yāvatsapādapadmābhyāṃ pasparśemāṃ vasuṃdharām /
tāvatputhvīpariṣvaṅge samartho nābhavatkaliḥ // ViP_4,24.109 //
gate sanātanasyāṃśe viṣṇostatra bhuvo divam /
tatyāja sānujo rājyaṃ dharma putro yudhiṣṭhiraḥ // ViP_4,24.110 //
viparītāni dṛṣṭvā ca nimittāni hi pāṇḍavaḥ /
yāte kṛṣṇe cakārātha so 'bhiṣekaṃ parīkṣitaḥ // ViP_4,24.111 //
prayāsyanti yadā caite pūrvāṣāḍhāṃ maharṣayaḥ /
tadā nandātprabhṛtyeṣa gativṛddhiṃ gamiṣyati // ViP_4,24.112 //
yasmin kṛṣṇo divaṃ yātastasminneva tadā hani /
pratipannaṃ kaliyugaṃ tasya saṃkhyāṃ nibodha me // ViP_4,24.113 //
trīṇi lakṣāṇi varṣāṇāṃ dvija mānuṣyasaṃkhyayā /
ṣaṣṭiścaiva sahasrāṇi bhaviṣyatyeṣa vai kaliḥ // ViP_4,24.114 //
śātāni tāni divyānāṃ sapta pañca ca saṃkhyayā /
niḥśeṣeṇa gate tasminbhaviṣyati punaḥ kṛtam // ViP_4,24.115 //
brāhmaṇāḥ kṣittriyā vaiśyāḥ śudrāś ca dvijasattama /
yugeyuge mahātmānaḥ samatītāḥsahasraśaḥ // ViP_4,24.116 //
bahutvānnāmadheyānāṃ parisaṃkhyā kulekule /
paunaruktyāddhi sāmyāc ca na mayā parikīrtitā // ViP_4,24.117 //
devāpiḥ poravo rājā puruścekṣākuvaṃśajaḥ /
mahāyogabalopetau kalāpagramasaṃśritau // ViP_4,24.118 //
kṛte yuge tvihāgamya kṣatraprāvartakau hi tau /
bhaviṣyato manorvaśabījabhūtau vyavasthitau // ViP_4,24.119 //
etena kramayogena manuputraurvasuṃdharā /
kṛtatretādvāparāṇi yugāni trīṇi bhujyate // ViP_4,24.120 //
kalau te bījabhūtā vai kecittiṣṭhanti vai mune /
yathaiva devāpipurū sāṃprataṃ samadhiṣṭhitau // ViP_4,24.121 //
eṣa tūddeśato vaṃśastavokto bhūbhujāṃ mayā /
nikhilo gadituṃ śakyo naiṣa varṣaśatair api // ViP_4,24.122 //
ete cānye ca bhūpālā yair atra kṣitimaṇḍale /
kṛtaṃ mamatvaṃ mohāndhair nityaṃ heyakalevare // ViP_4,24.123 //
kathaṃ mameyamacalā matputrasya kathaṃ mahī /
madvaṃśasyeticintārtā jagmurantamime nṛpāḥ // ViP_4,24.124 //
tebhyaḥ pūrvatarāścānye tebhyastebhyas tathā pare /
bhaviṣyāścaiva yāsyanti teṣāmanye ca ye 'pyanu // ViP_4,24.125 //
vilokyātmajayodyogaṃ yātrāvyagrānnarādhipān /
puṣpaprahāsaiḥ śaradi hasaṃtīva vasuṃdharā // ViP_4,24.126 //
maitreya pṛthivīgītāñchlokāṃścātra nibodha me /
yānāha dharmadhvajine najakāyāsito muniḥ // ViP_4,24.127 //
pṛthivyuvāca
kathameṣa naredrāṇāṃ moho buddhimatāmapi /
yena kena sadharmāṇopyativiśvastacetasaḥ // ViP_4,24.128 //
pūrvamātmajayaṃ kṛtvā jetumicchanti mantriṇaḥ /
tato bhṛtyāṃś ca paurāṃś ca jigīṣante tathā ripūn // ViP_4,24.129 //
krameṇānena jeṣyāmo vayaṃ pṛthvīṃ sasāgarām /
ityāsaktadhiyo mṛtyuṃ na paśyantyavidvaragam // ViP_4,24.130 //
samudrāvaraṇaṃ yāti bhūmaṇḍalamatho vaśam /
kiyadātmajayasyaitanmuktirātmajayephalam // ViP_4,24.131 //
utsṛjya pūrvajā yātā yāṃ nādāya gataḥ pitā /
tāṃ māmatīva mūḍhatvājjetumicchanti pārthivāḥ // ViP_4,24.132 //
matkṛte pitṛ putrāṇāṃ bhrātṝṇāṃ cāpi vigrahaḥ /
jāyatetyantamohena mamatvādṛtacetasām // ViP_4,24.133 //
pṛthvī mameyaṃ sakalā mamaiṣā madanvayasyāpi ca śāśvatīyam /
yoyo mṛte 'nyatra babhūva rājā kubuddhirā sīditi tasyatasya // ViP_4,24.134 //
dṛṣṭvā mamatvādṛtacittamekaṃ vihāya māṃ mṛtyuvaśaṃ vrajantam /
tasyānuyastasya kathaṃ mamatvaṃ hṛdyāspadaṃ matprabhavaṃ karoti // ViP_4,24.135 //
pṛthvī mamaiṣā'śu parityajaināṃ vadanti ye dūtamukhaiḥ svaśatrūn /
narādhipāsteṣu mamātihāsaḥ punaś ca mūḍheṣu dayābhyupaiti // ViP_4,24.136 //
śrīparāśara uvāca
ityete dharaṇīgītaḥ ślokā maitreya yaiḥ śrutāḥ /
mamatvaṃ vilayaṃ yāti tapatyarke yathā himam // ViP_4,24.137 //
ityeṣa kathitaḥ samyaṅmanorvaśo mayā tava /
yatra sthitipravṛttasya viṣṇoraṃśāṃśakā nṛpāḥ // ViP_4,24.138 //
śṛṇoti ya imaṃ bhaktyā manorvaśamanukramāt /
tasya pāpamaśeṣaṃ vai praṇaśyatyamalātmanaḥ // ViP_4,24.139 //
dhanadhānyardhimatulāṃ prāpnotyavyāhatendriyaḥ /
śrutvaivamakhilaṃ vaṃśaṃ praśastaṃ śaśīsūryayoḥ // ViP_4,24.140 //
ikṣvākujahnumāndhātṛsagarāvikṣitānraghūn /
yayātinahuṣādyāṃś ca jñātvā niṣṭhāmupāgatān // ViP_4,24.141 //
mahābalānmahāvīryānanantadhanasaṃcayān /
kṛtānkālena balinā kathāśeṣānnarādhipān // ViP_4,24.142 //
śrutvā na putradārādau gṛhakṣetrādike tathā /
dravyādau vā kṛtaprajño mamatvaṃ kurute naraḥ // ViP_4,24.143 //
taptaṃ tapo yaiḥ puruṣapravīrair udvāhubhir varṣagaṇānanekān /
iṣṭvā suyajñair balinotivīryāḥ kṛtānukālena kathāvaśeṣāḥ // ViP_4,24.144 //
pṛthuḥsamastānvicacāra lokānavyāhato yovijitāricakraḥ /
sa kālavātābhihataḥ praṇaṣṭaḥ kṣiptaṃ yathā śālmalitūlamagnau // ViP_4,24.145 //
yaḥ kārtavīryo bubhuje samastāndvīpānsamākramyahatāricakraḥ /
kathāprasaṃgeṣvabhidhīyamānaḥsa eva saṃkalpavikalpahetuḥ // ViP_4,24.146 //
daśānanāvikṣatarāghavāṇāmaiśvaryamudbhāsitadiṅmukhānām /
bhasmāpi śiṣṭaṃ na kathaṃ kṣaṇena bhrūbhaṅgapātena dhigantakasya // ViP_4,24.147 //
kathāśarīratvamavāpa yadvai māndhātṛnāmā bhuvi cakravartī /
śrutvāpi tatkohi karoti sādhurmamatvamānmanyapi mandacetāḥ // ViP_4,24.148 //
bhagīrathādyāḥsagaraṃ kakutstho daśanano rāghavalakṣmaṇau ca /
yudhiṣṭhirādyāś ca babhūvurete satyaṃ na mithyā kva nu te na vidmaḥ // ViP_4,24.149 //
ye sāṃprataṃ ye ca nṛpā bhaviṣyāḥ proktā mayā vipravarogravīyāḥ /
ete tathānye ca tathābhidheyāḥ sarve bhaviṣyanti yathaiva pūrve // ViP_4,24.150 //
eta dviditvā na nareṇa kāryaṃ mamatvamātmanyapi paṇḍitena /
tiṣṭhantu tāvattanayātmajāyāḥ kṣetrādayo ye ca śarīriṇo 'nye // ViP_4,24.151 //
iti śrīviṣṇumāhapurāṇe caturthāṃśe caturviṃśodhyāyaḥ (24)
śrīviṣṇumāhapurāṇe catuthāsaḥ samāptaḥ
iti śrīviṣṇumahāpurāṇe viṣṇucittyātmaprakāśākhya śrīdharīyavyākhyādvayopete caturthośaḥ samāptaḥ /


_____________________________________________________________


ata śrīviṣṇumahāpurāṇe viṣṇucittyātmaprakāśākhya śrīdharīyavyākhyādvayopete pañcamāśaḥ prārabhyate
śrīmate rāmānujāya namaḥ

maitreya uvāca
nṛpāṇāṃ kathitaḥsarvo bhavatā vaṃśavistaraḥ /
vaṃśānucaritaṃ caiva yathāvadanuvarṇitam /
aṃśāvatāro brahmarṣe yo 'yaṃ yadukulodbhavaḥ /
viṣṇostaṃ vistareṇāhaṃ śrotumicchāmi tattvataḥ // ViP_5,1.2 //
cakāra yāni karmāṇi bhagavān puruṣottamaḥ /
aṃśāṃśenāvatīryorvyāṃ tatra tāni mune vada // ViP_5,1.3 //
śrīpāraśara uvāca
maitreya śrūyatāmetadyatpṛṣṭo 'hamiha tvayā /
viṣṇoraṃśāṃśasaṃbhūticaritaṃ jagato hitam // ViP_5,1.4 //
devakasya sutāṃ pūrvaṃ vasudevo mahāmune /
upayeme mahābhāgāṃ devakīṃ devatopamām // ViP_5,1.5 //
kaṃsastayorvararathaṃ codayāmāsa sārathiḥ /
vasudevasya devakyā saṃyoge bhojanandanaḥ // ViP_5,1.6 //
āthāntarikṣe vāguccaiḥ kaṃsamābhāṣya sādaram /
meghagaṃbhīranirghoṣaṃ samābhāṣyedamabravīt // ViP_5,1.7 //
yāmetāṃ vahase mūḍha saha bhartrā rathe sthitām /
asyās tavāṣṭamo garbhaḥ prāṇān apahariṣyati // ViP_5,1.8 //
śrīparāśara uvāca
ityākarṇyaṃ samutpāṭya khaḍgaṃ kaṃso mahābalaḥ /
devakīṃ hantumārabdho vasudevo 'bravīdidam // ViP_5,1.9 //
na hantavyā mahābhāga devakī bhavatānagha /
samarpayiṣye sakalāngarbhānasyodarodbhavān // ViP_5,1.10 //
śrīparāśara uvāca
tathetyāha tataḥ kaṃso vasudevaṃ dvijottama /
na ghātayāmāsa ca tāṃ devakīṃsatyagauravāt // ViP_5,1.11 //
etasminnevakāle tu bhūribhārāvapīḍitā /
jagāma dharaṇī merau samājaṃ tridivaukasām // ViP_5,1.12 //
sa brahmakānsurānsarvānpraṇipatyātha medini /
kathayāmāsa tatsarvaṃ khedātkaruṇabhāṣiṇī // ViP_5,1.13 //
bhūmiruvāca
agniḥsuvarṇasya gururgavāṃ sūryaḥ paro guruḥ /
mamāpyakhilalo kānāṃ kururnārāyaṇo garuḥ // ViP_5,1.14 //
prajāpatipatirbrahma pūrveṣāmapi pūrvajaḥ /
kalākāṣṭhānimeṣātmā kālaścāvyaktamūrtimān // ViP_5,1.15 //
tadaṃśabhūtaḥsarvaiṣāṃ samūho vaḥsurottamāḥ // ViP_5,1.16 //
ādityā sarutaḥsādhyā rudrā vasvaśvivahnayaḥ /
pitaro ye ca lokānāṃ sraṣṭāro 'tripurogamāḥ // ViP_5,1.17 //
ete tasyāprameyasya viṣṇo rūpaṃ mahātmanaḥ // ViP_5,1.18 //
yakṣarākṣasadaiteyapiśācoragadānavāḥ /
gandharvāpsarasaścaivarūpaṃ viṣṇormahātmanaḥ // ViP_5,1.19 //
graharkṣatārakācitragaganāgnijalānilāḥ /
ahaṃ ca viṣayāścaiva sarva viṣṇumayaṃ jagat // ViP_5,1.20 //
tathā cānekarūpasya yasya rūpāṇya harniśam /
bādhyabādhakatāṃ yānti kallolā iva sāgare // ViP_5,1.21 //
tatsāṃpratamamī daityāḥ kālanemipurogamāḥ /
martyalokaṃ samākramya bādhante 'harniśaṃ prajāḥ // ViP_5,1.22 //
kālanemirhato yo 'sau viṣṇunā prabhaviṣṇunā /
ugrasenasutaḥ kaṃsaḥsaṃbhūtaḥsa mahāsuraḥ // ViP_5,1.23 //
āriṣṭo dhenukaḥ keśī pralaṃbo narakas tathā /
suṃdo 'surastathātyugro bāṇaścāpi baleḥsutaḥ // ViP_5,1.24 //
tathānye ca mahāvīryā nṛpāṇāṃ bhavaneṣu ye /
samutpannā durātmānastānna saṃkhyātumutsahe // ViP_5,1.25 //
akṣohiṇyotra bahulā divyamūrtidharāḥsurāḥ /
mahābalānāṃ dṛptānāṃ daityendraṇāṃ mamopari // ViP_5,1.26 //
tadbhūribhāra pīḍārtā na śaknomyamareśvarāḥ /
bibhartumātmānamahamiti vijñāpayāmi vaḥ // ViP_5,1.27 //
kriyatāṃ tanmahābhāgā mama bhārāvatāraṇam /
yathā rasātalaṃ nāhaṃ gaccheyamativihvalā // ViP_5,1.28 //
ityākarṇya dharāvākyamaśeṣais tridaśeśvaraiḥ /
bhuvo bhārāvatārārthaṃ brahmā prāha pracoditaḥ // ViP_5,1.29 //
brahmovāca
yathāha vasudhā sarvaṃ satyameva divaukasaḥ /
ahaṃ bhavo bhavantaś ca sarve nārāyaṇātmakāḥ // ViP_5,1.30 //
vibhūtayaś ca yāstasya tāsāmeva parasparam /
ādhikyanyū6natābādhyabādhakatvena vartate // ViP_5,1.31 //
tadāgacchata gacchāmaḥ kṣīrābdhestaṭamuttamam /
tatrārādhya hariṃ tasmai sarvaṃ vijñāpayāma vai // ViP_5,1.32 //
sarvathaiva jagatyarthe sa sarvātmā jaganmayaḥ /
sattvāṃśenāvatīryorvyāṃ dharmasya kurute sthitim // ViP_5,1.33 //
śrīparāśara uvāca
ityuktvā prayayo tatra saha devaiḥ pitāmahaḥ /
samāhitamanāścaivaṃ tuṣṭāva garuḍadhvajam // ViP_5,1.34 //
brahmovāca
dve vidye tvamanāmnāyaparā caivāparā tathā /
ta eva bhavato rūpe mūrtāmūrtātmike prabho // ViP_5,1.35 //
dve brahmaṇī tvaṇīyotisthūlātmansarva sarvavit /
śabdabrahmaparaṃ caiva brahma brahmamayasya yat // ViP_5,1.36 //
ṛgvedastvaṃ yajurvedaḥsāmavedastvatharvaṇaḥ /
śikṣākalpo niruktaṃ ca cchando jyotiṣameva ca // ViP_5,1.37 //
itihāsapurāṇe ca tathā vyākaraṇaṃ prabho /
mīmāṃsā nyāyaśāstraṃ ca dharmaśāstrāṇyadhokṣaja // ViP_5,1.38 //
ātmā'tmadehaguṇavadvicārācāri yadvaca /
tadapyādyapate nānyadadhyātmātmasvarūpavat // ViP_5,1.39 //
tvamavyaktamanirdeśyamacintyānāmavarmavat /
apāṇipādarūpaṃ ca śuddhaṃ nityaṃ parātparam // ViP_5,1.40 //
śṛṇoṣyakarṇaḥ paripaśyasi tvamacakṣurūpo bahurūparūpaḥ /
apādahasto javano grahītā tvaṃ vetsi sarvaṃ ca sarvavedyaḥ // ViP_5,1.41 //
aṇoraṇīyāṃ samasatsvarūpaṃ tvāṃ paśyato jñānanivṛttiragryā /
dhīrasya dhīrasya bibharti nānyadvareṇyarūpātparataḥ parātman // ViP_5,1.42 //
tvaṃ viśvanābhir bhuvanasya goptā sarvāṇi bhūtāni tavāntarāṇi /
yadbhūtabhavyaṃ yadaṇoraṇīyaḥ pumāṃs tvam ekaḥ prakṛteḥ parastāt // ViP_5,1.43 //
ekaścaturdhā bhagavānhutāśo varcovibhūtaṃ jagato dadāsi /
tvaṃ viśvataścakṣuranantamūrte tredhā padaṃ tvaṃ nidadhāsi dhātaḥ // ViP_5,1.44 //
yathāgnireko bahudhā samidhyate vikārabhedair avikārarūpaḥ /
tathā bhavānsarvagataikarūpī rūpāṇyaśeṣāṇyanupuṣyatīśa // ViP_5,1.45 //
ekaṃ tavāgryaṃ paramaṃ padaṃ yatpaśyanti tvāṃ sūrayo jñānadṛśyam /
tvatto nānyatkiñcidasti svarūpaṃ yadvā bhūtaṃ yacca bhavyaṃ parātman // ViP_5,1.46 //
vyaktāvyaktasvarūpastvaṃ samaṣṭivyaṣṭirūpavān /
sarvajñaḥsarvanitsarvaśaktijñānabalardhimān // ViP_5,1.47 //
anyūnaścāpyavṛddhiś ca svādhīno nādimānvaśī /
klamatandrī bhayakrodhakāmādibhir asaṃyutaḥ // ViP_5,1.48 //
niravadyaḥ paraḥ prāpterniradhiṣṭho 'kṣaraḥ kramaḥ /
sarveśvaraḥ parādhāro dhāmnāṃ dhāmātmako 'kṣayaḥ // ViP_5,1.49 //
sakalāvaraṇānītanirālaṃbanabhāvana /
mahāvibhūtisaṃsthāna namaste puruṣottama // ViP_5,1.50 //
nākāraṇātkāraṇādvā kāraṇākāraṇānna ca /
śarīragrahaṇaṃ vāpi dharmatrāṇāya kevalam // ViP_5,1.51 //
śrīparāśara uvāca
ityevaṃ saṃstavaṃ śrutvā manasā bhagavānajaḥ /
brahmāṇamāha prītena viśvarūpaṃ prakāśayan // ViP_5,1.52 //
śrībhagavānuvāca
bhobho brahmaṃstvayā mattaḥsaha devair yadiṣyate /
taducyatāmaśeṣaṃ ca siddhamevāvadhāryatām // ViP_5,1.53 //
śrīparāśara uvāca
tato brahmā harerdivya viśvirūpamavekṣya tat /
tuṣṭāva bhūyo deveṣu sādhvasāvanatātmasu // ViP_5,1.54 //
brahmovāca
namo namastestu sahasrakṛtvaḥsahasrabāho bahuvaktrapāda /
namonamaste jagataḥ pravṛttivināśasaṃsthānakarāprameya // ViP_5,1.55 //
sūkṣmātisūkṣmātibṛhatpramāma garīyasāmapyatigauravātman /
pradhānabuddhīndriyavatpradhānamūlātparātmanbhagavanprasīda // ViP_5,1.56 //
eṣā mahī deva mahīprasūtair mahāsuraiḥ pīḍitaśailabandhā /
parāyaṇaṃ tvāṃ jagatāmupaiti bhārāvatārārthamapārasāra // ViP_5,1.57 //
ete vayaṃ vṛtraripustathāyaṃ nāsatyadastrau varuṇastathaiva /
ime ca rudrā vasavaḥsasūryāḥsamīraṇāgniprasukhāstathānye // ViP_5,1.58 //
surāḥsamastāḥsuranāthakāryamebhir mayā yacca tadīśa sarvām /
ājñāpayājñāṃ paripālayantastavaiva tiṣṭhāma sadāstadoṣāḥ // ViP_5,1.59 //
śrīparāśara uvāca
evaṃ saṃstūyamānastu bhagavānparameśvaraḥ /
ujjahārātmanaḥ keśau sitakṛṣṇau mahāmune // ViP_5,1.60 //
uvāca ca surānetau matkeśau vasudhātale /
avatīrya bhuvo bhārakleśahāniṃ kariṣyataḥ // ViP_5,1.61 //
surāś ca sakalāḥsvāṃśair avatīrya mahītale /
kurvantu yuddhamunmattaiḥ pūrvotpannair mahāsuraiḥ // ViP_5,1.62 //
tataḥ kṣayamaśeṣāste daiteyā dharamītale /
prayāsyanti na saṃdeho maddṛpātavicūrṇitāḥ // ViP_5,1.63 //
vasudevasya yā patnī devakī devatopamā /
tatrāyamaṣṭamo garbho matkeśo bhavitā surāḥ // ViP_5,1.64 //
avatīrya ca tatrāyaṃ kaṃsaṃ ghātayitā bhuvi /
kālanemīṃ samudbhūtamityuktvāntardadhe hariḥ // ViP_5,1.65 //
adṛśyāya tatastasmai praṇipatya mahāmune /
merupṛṣṭhaṃ surā jagmuravateruś ca bhūtale // ViP_5,1.66 //
kaṃsāya cāṣṭamo garbho devakyā dharaṇīdharaḥ /
bhaviṣyatītyāca cakṣe bhagavānnārado muniḥ // ViP_5,1.67 //
kaṃso 'pi tadupaśrutya nāradātkupitastataḥ /
devakīṃ vasudevaṃ ca gṛhe guptāvadhārayat // ViP_5,1.68 //
vasudevena kaṃsāya tenaivoktaṃ yathā purā /
tathaiva vasudevo 'pi putram arpitavān dvija // ViP_5,1.69 //
hiraṇyakaśipoḥ putrāḥṣaḍgarbhā iti viśrutāḥ /
viṣṇuprayuktā stānnidrākramādgarbhānayojayat // ViP_5,1.70 //
yoganidrā mahāmāyā vaiṣṇavī mohitaṃ yayā /
avidyayā jagatsarvaṃ tāmāha bhagavānhariḥ // ViP_5,1.71 //
śrībhagavānuvāca
nidre gaccha mamādeśātpātālātalasaṃśrayān /
ekaikatvena ṣaḍgarbhāndevakījaṭharaṃ naya // ViP_5,1.72 //
hateṣu teṣu kaṃsena śeṣākhyoṃśastato mama /
aṃśāṃśonādare tasyāḥsaptamaḥ saṃbhaviṣyati // ViP_5,1.73 //
gokule vasudevasya bhāryānyā rohiṇī sthitā /
tasyāḥsa saṃbhūtisamaṃ devi neyastvayodaram // ViP_5,1.74 //
saptamo bhojarā jasya bhayādrodhoparodhataḥ /
devakyāḥ pitito garbha iti loko vadiṣyati // ViP_5,1.75 //
garbhasaṃkarṣaṇātso 'tha loke saṃkarṣaṇeti vai /
saṃjñāmavāpsyate vīraḥ śvetādriśikharopamaḥ // ViP_5,1.76 //
tato 'haṃ saṃbhaviṣyāmi devakījaṭhare śubhe /
bhargaṃ tvayā yaśodāyā gantavyamavilaṃbitam // ViP_5,1.77 //
prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyāmahaṃ niśi /
utpatsyāmi navamyāṃ tu prasūtiṃ tvamavāpsyasi // ViP_5,1.78 //
yaśodāśayane māṃ tu devakyāstvāmanindite /
macchaktiproritamatirvasudevo nayiṣyati // ViP_5,1.79 //
kaṃsaś ca tvāmupādāya devi śailaśilātale /
prakṣepsyatyantārikṣe ca saṃsthānaṃ tvamavāpsyasi // ViP_5,1.80 //
tatastvāṃ śatadṛkchakraḥ praṇamya mama gauravāt /
praṇipātānataśirā bhaginītve grahīṣyati // ViP_5,1.81 //
tvaṃ ca śuṃbhaniśuṃbhādīnhatvā daityānsahasraśaḥ /
sthānair anekaiḥ pṛthivīmaśeṣāṃ maṇḍayiṣyasi // ViP_5,1.82 //
tvaṃ bhūtiḥ sannatiḥ kṣāntiḥ kāntirdyauḥ pṛthivī dhṛtiḥ /
lajjāpuṣṭī ruṣā yā tu kācidanyā tvameva sā // ViP_5,1.83 //
ye tvāmāryeti durgeti vedagarbhāṃbiketi ca /
bhadreti bhadrakālīti kṣemadā bhagyadeti ca // ViP_5,1.84 //
prātaścaivāparāhne ca stoṣyantyānamramūrtayaḥ /
teṣāṃ hi prārthitaṃ sarvaṃ matprasādādbhaviṣyati // ViP_5,1.85 //
surāmāṃsopaharaiś ca bhakṣyabhojyaiś ca pūjitā /
nṝṇāmaśeṣasāmāṃstvaṃ prasannā saṃpradāsyasi // ViP_5,1.86 //
te sarve sarvadā bhadre matprasādādasaṃśayam /
asaṃdigdhā bhaviṣyanti gaccha devi yathoditam /
iti viṣṇumahāpurāṇe pañcamāṃśe prathamo 'dhyāyaḥ (1)


_____________________________________________________________


śrīparāśara uvāca
yathoktaṃ sā jagaddhātrā devadevena vai tathā /
ṣaḍgarbhagarbavinyāsaṃ cakre cānyasya karṣaṇam // ViP_5,2.1 //
saptame rohiṇīṃ garbhe prāpte garbhaṃ tato hariḥ /
lokatra yopakārāya devakyāḥ praviveśa ha // ViP_5,2.2 //
yoganidrā yaśodāyāstasminneva tathā dine /
saṃbhūtā jaṭhare tadvadyathoktaṃ parameṣṭhinā // ViP_5,2.3 //
tato grahagaṇaḥsamyakpracacāra divi dvija /
viṣṇoraṃśe bhuvaṃ yāte ṛtavaścābabhuḥ śubhāḥ // ViP_5,2.4 //
na sehe devakīṃ draṣṭaṃ kaśtidapyatitejasā /
jājvalyamānāṃ tāṃ dṛṣṭvā manāṃsi kṣobhamāyayuḥ // ViP_5,2.5 //
adṛṣṭāḥ puruṣaiḥ strībhir devakīṃ devatāgaṇāḥ /
bibhrāṇāṃ vapuṣā viṣṇuṃ tuṣṭuvustāmaharniśam // ViP_5,2.6 //
devatā ūcuḥ
prakṛtistvaṃ parā sūkṣmā brahmagarbhābhavatpurā /
tato vāṇī jagaddhāturvedagarbhāsi śobhane // ViP_5,2.7 //
sṛjyasvarūpagarbhāsi sṛṣṭibhūtā sanātane /
bījabhūtā tu sarvasya yajñabhūtā bhavastrayī // ViP_5,2.8 //
phalagarbhā tvamevejyā vahnigarbhā tathāraṇiḥ /
aditirdevagarbhā tvaṃ daityagarbhā tathā ditiḥ // ViP_5,2.9 //
jyotsnā vāsaragarbhā tvaṃ jñānagarbhāsi sannatiḥ /
nayagarbhā parā nītirlajjā tvaṃ praśrayodvahā // ViP_5,2.10 //
kāmagarbhā tathecchā tvaṃ tuṣṭiḥ saṃtoṣagarbhiṇī /
medhā ca bodhagarbhasi dhairyagarbhodvahā dhṛtiḥ // ViP_5,2.11 //
graharkṣatārakāgarbhā dyaurasyākhilahaitukī /
etā vibhūtayo devi tathānyāś ca sahasraśaḥ // ViP_5,2.12 //
tathā saṃkhyā jagaddhātrī sāṃprataṃ jaṭhare tava /
samudrādrinadīdvīpavanapattanabhūṣaṇā /
grāmakharvaṭakheṭāḍhyā samastā pṛtivī śubhe // ViP_5,2.13 //
samastavahnayoṃ'bhāṃsi sakalāś ca samīraṇāḥ /
mahoragās tathā yakṣā rākṣasāḥ pretagudyakāḥ // ViP_5,2.14 //
graharkṣatārakācitravimānaśatasaṃkutam /
avakāśamaśeṣasya yaddadāti nabhasthalam // ViP_5,2.15 //
bhūlokaś ca bhuvarlokaḥsvarloko 'tha maharjanaḥ /
tapaś ca brahmalokaś ca brahmāṇḍamakhilaṃ śubhe // ViP_5,2.16 //
tadantare sthitā devā daityagandharvacāraṇāḥ /
mahoragās tathā yakṣā rākṣasāḥ pretaguhyakāḥ // ViP_5,2.17 //
manuṣyāḥ paśavaścānye ye ca jīvā yaśasvini /
tair antasthair ananto 'sau sarvagaḥ sarvabhāvanaḥ // ViP_5,2.18 //
rūpakarmasvarūpāṇi na paricchedagocare /
yasyākhilapramāṇāni sa viṣṇur garbhagas tava // ViP_5,2.19 //
tvaṃ svāhā tvaṃ svadhā vidyā svadhā tvaṃ jyotiraṃbare /
tvaṃ sarvalokarakṣārthamavatīrṇā mahītale // ViP_5,2.20 //
prasīda devi sarvasya jagataḥ śaṃ śubhe kuru /
prītyā taṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat // ViP_5,2.21 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe dvitīyo 'dhyāyaḥ (2)


_____________________________________________________________


śrīparāśara uvāca
evaṃ saṃstūyamānā sā devair devamadhārayat /
garbheṇa puṇḍarīkākṣaṃ jagatastrāṇakāraṇam // ViP_5,3.1 //
tato 'khilajagatpadmabodhāyācyutabhānunā /
devakīpūrvasaṃdhyāyāmāvirbhūtaṃ mahātmanā // ViP_5,3.2 //
tajjanmadinamatyarthamāhlādyamaladiṅmukham /
babhūva karvalokasya kaumudī śaśino yathā // ViP_5,3.3 //
saṃtaḥsaṃtoṣamadhakaṃ praśamaṃ cañjamārutāḥ /
prasādaṃ nimnagā yātā jāyamāne janārdane // ViP_5,3.4 //
siṃdhavo nijaśabdena vādyaṃ cakrurmanoharam /
jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ // ViP_5,3.5 //
sasṛjuḥ puṣpavarṣāṇi devā bhuvyantarikṣagāḥ /
jajvaluścāgnayaḥ śāntā jāyamāne janārdane // ViP_5,3.6 //
madaṃ jagurjurjaladāḥ puṣpavṛṣṭimuco dvija /
ardharātre 'khilādhāre jāyamāne janārdane // ViP_5,3.7 //
phullendīvarapatrābhaṃ caturbāhumudīkṣya tam /
śrīvatsavakṣasaṃ jātaṃ tuṣṭāvānakadundubhiḥ // ViP_5,3.8 //
abhiṣṭraya ca taṃ vāgbhiḥ prasannābhir mahāmatiḥ /
vijñāpayāmāsa tadā kaṃsādbhīto dvijottama // ViP_5,3.9 //
vasudeva uvāca
jātosi devadeveśa śaṅkhacakragadādharam /
divyarūpamidaṃ deva prasādenopasaṃhara // ViP_5,3.10 //
adyaiva deva kaṃsoyaṃ kurute mama ghātanam /
avatīrma iti jñātvā tvamasminmamamandire // ViP_5,3.11 //
devakyuvāca
yo 'nantarūpo 'khilaviśvarūpo garbhepi lokānvapuṣā bibharti /
prasītadāmeṣa sa devadevo yo māyayāviṣkṛtabālarūpaḥ // ViP_5,3.12 //
upasaṃhara sarvātmanrūpametaccaturbhujam /
jānātu māvatāraṃ te kaṃsoyaṃ ditijanmajaḥ // ViP_5,3.13 //
śrībhagavānuvāca
stuto 'haṃ ya ttvayā pūrvaṃ putrārthinyā tadadya te /
saphalaṃ devi saṃjātaṃ jāto 'haṃ yattavodarāt // ViP_5,3.14 //
śrīparāśara uvāca
ityuktvā bhagavāṃstūṣṇīṃ babhūva munisattama /
vasudevopi taṃ rātrāvādāya prayayau bahiḥ // ViP_5,3.15 //
mohitāścābhavestatra rakṣiṇo yoganidrayā /
mathurādvārapālāś ca vrajatyānakadundubhau // ViP_5,3.16 //
varṣatāṃ jaladānāṃ ca toyamātyulbaṇaṃ niśi /
saṃvṛtyānuyayau śeṣaḥ phaṇair ānakadundubhim // ViP_5,3.17 //
yamunāṃ cātigaṃbhīrāṃ nānāvartaśatākulām /
vasudevo vahanviṣṇuṃ jānumātravahāṃ yayau // ViP_5,3.18 //
kaṃsasya karadānāya tatraivābyāgatāstaṭe /
nandādīngopavuddhāṃś ca yamunāyā dadarśa saḥ // ViP_5,3.19 //
tasminkāle yaśodāpi mohitā yoganidrayā /
tāmeva kanyāṃ maitreya prasūtā mohite jane // ViP_5,3.20 //
vasudevopi vinyasya bālamādāya dārikām /
yaśodāśayanāttūrṇamājagāmāmitadyutiḥ // ViP_5,3.21 //
dadṛśe ca prabuddhā sā yaśodā jātamātmajam /
nīlotpaladalaśyāmaṃ tatotyarthaṃ mudaṃ yayau // ViP_5,3.22 //
ādāya vasudevo 'pi dārikāṃ nijamandire /
devakīśayane nyasya yathāpūrvamatiṣṭhata // ViP_5,3.23 //
tato bāladhvaniṃ śrutvā rakṣiṇaḥ sahasotthitāḥ /
kaṃsāyāvedayāmāsurdevakīprasavandvija // ViP_5,3.24 //
kaṃsastūrṇamupetyaināṃ tato jagraha bālikām /
muñcamuñceti devakyā sannakaṇṭhyā nivāritaḥ // ViP_5,3.25 //
cikṣepa ca śilāpṛṣṭhe sā kṣiptā viyati sthitā /
avāpa rūpaṃ sumahatsāyudhāṣṭamahābhujam // ViP_5,3.26 //
prajahāsa tathaivoccaiḥ kaṃsaṃ ca ruṣitābravīt /
kiṃ mayā kṣiptayā kaṃsa jātā yastvāṃ vadhiṣyati // ViP_5,3.27 //
sarvasvabhūto devānāmāsīnmṛtyuḥ purā sa te /
tadetatsaṃpradhāryāśu kriyatāṃ hitamātmanaḥ // ViP_5,3.28 //
ityuktvā prayayau devī divyasraggandhabhūṣaṇā /
paśyato bhojarājasya stutā siddhair vihāyasā // ViP_5,3.29 //
iti śriviṣṇumahāpurāṇe pañcamāṃśe tṛtīyo 'dhyāyaḥ (3)


_____________________________________________________________


śrīparāśara uvāca
kaṃsastatodvignamanāḥ prāha sarvānmahāsurān /
pralaṃbakeśipramukhānāhūyāsurapuṅgavān // ViP_5,4.1 //
kaṃsa uvāca
he pralaṃba mahābāho keśin dhenuka pūtane /
ariṣṭādyāstathaivānye śrūyatāṃ vacanaṃ mama // ViP_5,4.2 //
māṃ hantumamarair yatnaḥ kṛtaḥ kila durātmabhiḥ /
madvīryatāpitānvīro na tvetāngaṇayāmyaham // ViP_5,4.3 //
kimindreṇālpavīryeṇa kiṃ hareṇaikacāriṇā /
hariṇā vāpi kiṃ sādhyaṃ chidreṣvasuraghātinā // ViP_5,4.4 //
kimādityaiḥ kiṃ vasubhir alpavīryaiḥ kimagnibhiḥ /
kiṃvānyair amaraiḥ sarvair madbāhubalanirjitaiḥ // ViP_5,4.5 //
kiṃ na dṛṣṭomarapatirmayā saṃyugametya saḥ /
pṛṣṭhenaiva vahanbāṇānapagacchannavakṣasā // ViP_5,4.6 //
madrāṣṭre vāritā vṛṣṭiryadā śakreṇa kiṃ tadā /
madbāṇabhinnair jaladair āpo muktāyathepsitāḥ // ViP_5,4.7 //
kimurvyāmavanīpālā madbāhubalabhīravaḥ /
te sarve sannatiṃ yātā jarāsaṃdhamṛte guram // ViP_5,4.8 //
amareṣu mamāvajñā jāyate daityapuṅgavāḥ /
hāsyaṃ me jāyate vīrās teṣu yatnapareṣvapi // ViP_5,4.9 //
tathāpi khalu duṣṭānāṃ teṣāmapyadhikaṃ mayā /
apakārāya daityendrā yatanīyaṃ durātmanām // ViP_5,4.10 //
tadye yaśasvinaḥ kecitpṛthivyāṃ ye ca yajvanaḥ /
kāryo devāpakārāya teṣāṃ sarvātmanā vadhaḥ // ViP_5,4.11 //
utpannaścāpi me mṛtyurbhūtapūrvaḥsa vai kila /
ityetaddārikā prāha devakīgarbhasaṃbhavā // ViP_5,4.12 //
tasmādbāleṣu ca paro yatnaḥ kāryo mahītale /
yatrodriktaṃ balaṃ bāle sa hantavyaḥ prayatnataḥ // ViP_5,4.13 //
ityājñāpyāsurānkasaḥ praviśyāśu gṛhaṃ tataḥ /
mumoca vasudevaṃ ca devakīṃ ca nirodataḥ // ViP_5,4.14 //
kaṃsa uvāca
yuvayorghātitā garbhā vṛthaivaite mayādhunā /
kopyanya eva nāśāya mama garbhaḥsamudyataḥ // ViP_5,4.15 //
tadalaṃ paritāpena nunaṃ tadbhāvino hi te /
arbhakā yuvayordeṣāccāyuṣo yadviyojitāḥ // ViP_5,4.16 //
śrīparāśara uvāca
ityāśvāsya vimuktvā ca kaṃsastau pariśaṅkitaḥ /
antargṛhaṃ dvijaśreṣṭha praviveśa tataḥ svakam // ViP_5,4.17 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe caturtho 'dhyāyaḥ (4)


_____________________________________________________________


śrīparāśara uvāca
vimukto vasudevo 'pi nandasya śakaṭaṃ gataḥ /
prahṛṣṭaṃ dṛṣṭavānnandaṃ putro jāto mameti vai // ViP_5,5.1 //
vasudevopi taṃ prāha diṣṭyādiṣṭyeti sādaram /
vārdhake 'pi samutpannastanayo 'yaṃ tavādhunā // ViP_5,5.2 //
datto hi vārṣikaḥsarvo bhavadbhir nṛpateḥ karaḥ /
yadarthamāgatāstasmānnātra stheyaṃ mahādhanaiḥ // ViP_5,5.3 //
yadarthamāgatāḥ kāryaṃ tanniṣpannaṃ kimasyate /
bhavadbhir gamyatāṃ nanda tacchīghraṃ nijagokulam // ViP_5,5.4 //
mamāpi bālakastatra rohiṇī prabhavo hi yaḥ /
sa rakṣaṇīyo bhavatā yathāyaṃ tanayo nijaḥ // ViP_5,5.5 //
ityuktāḥ prayayurgopā nandagopapurogamāḥ /
śakaṭāropitair bhāḍaiḥ karaṃ dattvā mahābalāḥ // ViP_5,5.6 //
vasatāṃ gokule teṣāṃ pūtanā bālaghātinī /
suptaṃ kṛṣṇamupādāya rātrau tasmai stanaṃ dadau // ViP_5,5.7 //
yasmai yasmai stanaṃ rātrau pūtanā saṃprayacchati /
tasyatasya kṣaṇenāṅgaṃ bālakasyopahanyate // ViP_5,5.8 //
kṛṣṇastu tatstanaṃ gāḍhaṃ karābhyāmatipīḍitam /
gṛhītvā prāṇasahitaṃ papaukrodhasamanvitaḥ // ViP_5,5.9 //
sātimuktamahārāvā vicchinnastrāyubandhanā /
papāta pūtanā bhūmau mriyamāṇātibhīṣaṇā // ViP_5,5.10 //
tannādaśrutisaṃtrastāḥ pravuddhāste vrajaukasaḥ /
dadṛśuḥ pūtanotsaṃge kṛṣṇaṃ tāṃ ca nipātitām // ViP_5,5.11 //
ādāya kṛṣṇaṃ saṃtrastā yaśodāpi dvijottama /
gopucchabhrāmaṇenātha bāladoṣamapākarot // ViP_5,5.12 //
gokarīṣamupādāya nandagopopi mastake /
kṛṣṇasya pradado rakṣāṃ kurvaścaitadudīrayan // ViP_5,5.13 //
nandagopa uvāca
rakṣatu tvāmaśeṣāṇāṃ bhūtānāṃ prabhavo hariḥ /
yasya nābhisamudbhūtapaṅkajādabhavajjagat // ViP_5,5.14 //
yena daṃṣṭrāgravidhṛtā dhārayatyavanirjagat /
varāharūpadhṛgdevaḥsa tvāṃ rakṣatu keśavaḥ // ViP_5,5.15 //
nakhāṅkuravinirbhinnavairivakṣasthalo vibhuḥ /
nṛsiṃharūpī sarvatra rakṣatu tvāṃ janārdanaḥ // ViP_5,5.16 //
vāmano rakṣatu sadā bhavantaṃ yaḥ kṣaṇādabhūt /
trivikramaḥ kramākrāntatrailokyaḥ sphuradāyudhaḥ // ViP_5,5.17 //
śiraste pātu govindaḥ kaṇṭhaṃ rakṣatu keśavaḥ /
guhyaṃ ca jaṭharaṃ viṣṇurjaghe pādau janārdanaḥ // ViP_5,5.18 //
mukhaṃ bāhū prabāhū ca manaḥ sarvedriyāṇi ca /
rakṣatvavyāhataiśvaryastava nārāyaṇo 'vyayaḥ // ViP_5,5.19 //
śārṅgacakragadāpāṇeḥ śaṅkhanādahatāḥ kṣayam /
gacchantu pretakūṣmāṇḍarākṣasā ye tavāhitāḥ // ViP_5,5.20 //
tvāṃ pātu dikṣu vaikuṇṭho vidikṣu madhusūdanaḥ /
hṛṣīkeśoṃ'bare bhūmau rakṣatu tvāṃ mahīdharaḥ // ViP_5,5.21 //
śrīparāśara uvāca
evaṃ kṛtasvastyayano nandagopena bālakaḥ /
śāyitaḥ śakaṭasyādho bālaparyaṅkikātale // ViP_5,5.22 //
te ca gopā mahaddṛṣṭvā pūtanāyāḥ kalevaram /
mṛtāyāḥ paramaṃ trāsaṃ vismayaṃ ca tadā yayuḥ // ViP_5,5.23 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe pañcamo 'dhyāyaḥ (5)


_____________________________________________________________


śrīparāśara uvāca
kadācicchakaṭasyādhaḥ śayāno madhusūdanaḥ /
cikṣepa caraṇāvūrdhvaṃ stanyārthī praruroda ha // ViP_5,6.1 //
tasya pādaprahāreṇa śakaṭaṃ parivartitam /
vidhvastakuṃbhabhāṇḍaṃ tadviparītaṃ papāta vai // ViP_5,6.2 //
tato hāhākṛtaḥ sarvo goparopījano dvija /
ājagāmātha dadṛśe bālamutānaśāyinam // ViP_5,6.3 //
gopāḥ keneti kenedaṃ śakaṭaṃ parivartitam /
tatraiva bālakāḥ procurbālenānena pātitam // ViP_5,6.4 //
rudatā dṛṣṭamasmābhiḥ pādavikṣepapātitam /
śakaṭaṃ parivṛttaṃ vai naitadanyasya ceṣṭitam // ViP_5,6.5 //
tataḥ punaratīvāsangopā vismayacetasaḥ /
nandagopopi jagrāha bālamatyantavismitaḥ // ViP_5,6.6 //
yaśodā śakaṭārūḍhabhagnabhāṇḍakapālikā /
śakaṭaṃ cārcayāmāsa dadhipuṣpaphalākṣataiḥ // ViP_5,6.7 //
gargaś ca gokule tatra vasudevapracoditaḥ /
pracchanna eva gopānāṃ saṃskārāna karottayoḥ // ViP_5,6.8 //
jyeṣṭhaṃ ca rāmamityāha kṛṣṇaṃ caiva tathāvaram /
gargo matimatāṃ śreṣṭho nāma kurvanmahāmatiḥ // ViP_5,6.9 //
svalpenaiva tu kālena raṅgiṇau tau tadā vrahe /
ghṛṣṭajānukarau vipra babhūvaturubhāvapi // ViP_5,6.10 //
karīṣabhasmadigdhāṅgau bhramamāṇāvitastataḥ /
na nivārayituṃ sehe yaśodā tau na rohiṇī // ViP_5,6.11 //
govāṭamadhye krīḍantau vatsavāṭaṃ gatau punaḥ /
tadaharjātagovatsapucchākarṣaṇatatparau // ViP_5,6.12 //
yadā yaśodā tau bālāvekasthānacarāvubhau /
śaśāka no vārayituṃ krīḍantāvaticañcalau // ViP_5,6.13 //
dāmnā madhye tato baddhā babandha tamulūkhale /
kṛṣṇamakliṣṭakarmāṇamāha cedamamarṣitā // ViP_5,6.14 //
yadi śaknoṣi gaccha tvamaticañcalaceṣṭita /
ityuktvātha nijaṃ karma sā cakāra kuṭuṃbinī // ViP_5,6.15 //
vyāgrāyāmatha tasyāṃ sa karṣamāma ulūkhalam /
yamalārjunamadhyena jagāma kamalekṣaṇaḥ // ViP_5,6.16 //
karṣatā vṛkṣayormadhye tiryaggatamulūkhalam /
bhagnāvuttuṅgaśākhāgrau tena tau yamalārjunau // ViP_5,6.17 //
tataḥ kaṭakaṭaśabdasamākarmanatatparaḥ /
ājagāma vrajajano dadarśa ca mahādrumau // ViP_5,6.18 //
navodgatālpadantāṃśusitahāsaṃ ca bālakam /
tayormadhyagataṃ dāmnā baddhaṃ gāḍhaṃ tathodare // ViP_5,6.19 //
tataś ca tāmodaratāṃ sa yayau dāmabandhanāt // ViP_5,6.20 //
gopavṛddhāstataḥ sarve nandagopapurogamāḥ /
mantrayāmāsurudvignā mahotpātātibhīravaḥ // ViP_5,6.21 //
sthāneneha na naḥ kāryaṃ vrajāmonyanmahāvanam /
utpātā bahavo hyatra dṛśyante nāśahetavaḥ // ViP_5,6.22 //
pūtanāyā vināśaś ca śakaṭasya viparyayaḥ /
vinā vātādidoṣeṇa drumayoḥ patanantathā // ViP_5,6.23 //
vṛndāvanamitaḥsthānāttasmādgacchāma mā ciram /
yāvadbhaumamahotpātadoṣo nābhibhavevdrajam // ViP_5,6.24 //
iti kṛtvā matiṃ sarve gamane te vrajaukasaḥ /
ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ mā vilaṃbatha // ViP_5,6.25 //
tataḥ kṣaṇena prayayuḥ śakaṭair godhanais tathā /
yūthaśo vatsapālāś ca kālayanto vrajaukasaḥ // ViP_5,6.26 //
dravyāvayavanirdhūtaṃ kṣaṇamātreṇa tattathā /
kākabhāsasamākīrṇaṃ vrajasthānamabhūddūja // ViP_5,6.27 //
vṛndāvanaṃ bhagavatā kṛṣṇenā kliṣṭakarmaṇā /
śubhena manasā dhyātaṃ gavaṃ siddhimabhīpsatā // ViP_5,6.28 //
tatastatrātirūkṣe 'pi gharmakāle dvijottama /
prāvṛṭkāla ivodbhūtaṃ navaśaṣpaṃ samantataḥ // ViP_5,6.29 //
sa samāvāsitaḥ sarvo vrajo vṛndāvane tataḥ /
śakaṭāvāṭaparyantaścandrārdhākārasaṃsthitaḥ // ViP_5,6.30 //
vatsapālau ca saṃvṛttau rāmadāmodarau tataḥ /
eka sthanasthitau goṣṭhe ceraturbālalīlayā // ViP_5,6.31 //
barhipatrakṛtāpīḍau vanyapuṣpāvataṃsakau /
gopaveṇukṛtātodyapatravādyakṛtasvanau // ViP_5,6.32 //
kākapakṣadharau bālau kumārāviva pāvakī /
hasaṃtau ca ramantau ca ceratuḥ sma mahāvanam // ViP_5,6.33 //
kvacidvahantāvanyonyaṃ krīḍamānau tathā paraiḥ /
gopaputraiḥ samaṃ vatsāṃścārayantau viceratuḥ // ViP_5,6.34 //
kālena gacchatā tau tu saptavarṣau mahāvraje /
sarvasya jagataḥ pālau vatsapālau babhūvatuḥ // ViP_5,6.35 //
prāvṛṭkālastatotīva meghaughasthagitāṃbaraḥ /
babhūva vāridhārābhir aikyaṃ kurvandiśāmiva // ViP_5,6.36 //
prarūḍhanavaśaṣpāḍhyā śakragopācitā mahī /
tathā mārakatīvāsītpadmarāgavibhūṣitā // ViP_5,6.37 //
ūhurunmārgavāhīni nimnagāṃbhāṃsi sarvataḥ /
manāṃsi durvinītānāṃ prāpya lakṣmīṃ navāmiva // ViP_5,6.38 //
na rejentaritaścandro nirmalo malinair ghanaiḥ /
sadvādivādo mūrkhaṇāṃ pragalbhābhir ivoktibhiḥ // ViP_5,6.39 //
nirguṇenāpi cāpena śakrasya gagane padam /
avāpyatāvivekasya nṛpasyaiva parigrahe // ViP_5,6.40 //
meghapṛṣṭhe balākānāṃ rarāja vimalā tatiḥ /
durvatte vṛttaceṣṭeva kulīnasyātiśaubhanā // ViP_5,6.41 //
na ba bandhāṃbare sthairyaṃ vidyudatyantacañcalā /
maitrīva pravare puṃsi durjanena prayojitā // ViP_5,6.42 //
mārgā babhūvur aspaṣṭās tṛṇaśaṣpacayāvṛtāḥ /
arthāntaramanuprāptāḥ prajaḍānāmivoktayaḥ // ViP_5,6.43 //
unmattaśikhisāraṅge tasminkāle mahāvane /
kṛṣṇarāmau mudāyuktau gopālaiś ceratuḥ saha // ViP_5,6.44 //
kvicidgobhiḥ samaṃ ramyaṃ goyatānaratāvubhau /
ceratuḥ kvacidatyarthaṃ śītavṛkṣatalāśritau // ViP_5,6.45 //
kvacitkadaṃbasrakcitrau mayūrasragvirājitau /
viliptau kvacidāsātāṃ vividhair giridhātubhiḥ // ViP_5,6.46 //
parṇaśayyāsu saṃsuptau kvacinnidrāntaraiṣiṇau /
kvacidgarjati jīmūte hāhākāraravākulau // ViP_5,6.47 //
gāyatāmanya gopānāṃ praśaṃsāparamau kvacit /
mayūrakekānugatau gopaveṇupravādakau // ViP_5,6.48 //
iti nānāvidhair bhāvair uttamaprītisaṃyutau /
krīḍantau tau vane tasmiñceratustuṣṭamānasau // ViP_5,6.49 //
vikāle ca samaṃ gobhir gopavṛndasamanvitau /
vihṛtyātha yathāyogaṃ vrajametya mahābalau // ViP_5,6.50 //
gopaiḥ samānaiḥ sahitau krīḍantāvamarāviva /
evaṃ tāvūṣatustatra rāmakṛṣṇau mahādyutī // ViP_5,6.51 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe ṣaṣṭhodhyāyaḥ (6)


_____________________________________________________________


śrīparāśara uvāca
ekadā tu vinā rāmaṃ kṛṣṇo vṛndāvanaṃ yayau /
vicacāra vṛto gopair vanyapuṣpasragujjvalaḥ // ViP_5,7.1 //
sa jagāmātha kālindīṃ lola kallolaśālinīm /
tīrasaṃlagnaphenaughair hasantīm iva sarvataḥ // ViP_5,7.2 //
tasyāścatimahābhīmaṃ viṣāgniśritavāriṇam /
hradaṃ kālīyanāgasya dadarśativibhīṣaṇam // ViP_5,7.3 //
viṣāgninā prasaratā dagdhatīraṃmahīruham /
vātāhatāṃbuvikṣepasparśadagdhavihaṅgamam // ViP_5,7.4 //
tamatīva mahā raudraṃ mṛtyuvakramivāparam /
vilokya cintayāmāsa bhagavānmadhusūdanaḥ // ViP_5,7.5 //
asminvasati duṣṭātmā kālīyo 'sau viṣāyudhaḥ /
yo mayā nirjitastyaktvā duṣṭo gacchetpayonidhim // ViP_5,7.6 //
teneyaṃ dūṣitā sarvā yamunā sāgaraṅgamā /
na naraigodhanaiś cāpi tṛṣārtair upabhujyate // ViP_5,7.7 //
tadasya nāgarājasya kartavyo nigraho mayā /
nistrāsāstu sukhaṃ yena careyurvrajavāsinaḥ // ViP_5,7.8 //
etadarthaṃ tu lokesminnavatāraḥ kṛto mayā /
yadeṣāmutpathasthānāṃ kāryā śāntirdurātmanām // ViP_5,7.9 //
tadetaṃ nātidūrasthaṃ kadaṃbamuruśākhinam /
adirudya patiṣyāmi hrade 'sminnanilāśinaḥ // ViP_5,7.10 //
śrīparāśara uvāca
itthaṃ vicintya baddhā ca gāḍhaṃ parikaraṃ tataḥ /
nipapāta hrade tatra nāgarājasya vegataḥ // ViP_5,7.11 //
tenātipatatā tatra kṣobhitaḥsa mahāhradaḥ /
atyarthaṃ dūrajātāṃstu samasiṃcanmahīruhān // ViP_5,7.12 //
te hi duṣṭaviṣajvālātaptāṃbupavanokṣitāḥ /
jajvaluḥ pādāpāḥsadyo jvālāvyāptadigantarāḥ // ViP_5,7.13 //
āsphoṭayāmāsa tadā kṛṣṇo nāgahrane bhujam /
tacchabdaśravaṇāccāśu nāgarājo 'bhyupāgamat // ViP_5,7.14 //
ātāmranayanaḥ kopādviṣajvālākulair mukhaiḥ /
vṛto mahāviṣaiś cānyair uragair anilāśanaiḥ // ViP_5,7.15 //
nāgapatnyaś ca śataśo hārihāropaśobhitāḥ /
prakaṃpitatanukṣepacalatkuntasakāntayaḥ // ViP_5,7.16 //
tataḥ praveṣṭitaḥsarpaiḥ sa kṛṣṇe bhogabandhanaiḥ /
dadaṃśuste 'pi taṃ kṛṣṇaṃ viṣajvālākulair mukhaiḥ // ViP_5,7.17 //
taṃ tatra patitaṃ dṛṣṭvā sarpabhogaurnipīḍitam /
gopā vrajamupāgamya cukruśuḥ śokalālasāḥ // ViP_5,7.18 //
gopā ūcuḥ
eṣa mohaṃ gataḥ kṛṣṇo magnau vai kāliyahrade /
bhakṣyate nāgarājena tamāgacchata paśyata // ViP_5,7.19 //
tacchutvā tatra te gopā vajrapā topamaṃ vacaḥ /
gopyaś ca tvarītā jagmuryaśodāpramukhā hradam // ViP_5,7.20 //
hāhā kvāsāviti jano gopīnāmativihvalaḥ /
yaśodayā samaṃ bhrānto drutapraskhalitaṃ yayau // ViP_5,7.21 //
nandagopaś ca gopāś ca rāmaścādbhutavikramaḥ /
tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālāsāḥ // ViP_5,7.22 //
dadṛśuścāpi te tatra sarparājavaśaṅgatam /
niṣprayatnīkṛtaṃ kṛṣṇaṃ sarpabhogaviveṣṭitam // ViP_5,7.23 //
nandagopopi niśceṣṭo nyasya putramukhe dṛśam /
yaśodā ca mahābhāgā babhūva munisattama // ViP_5,7.24 //
gopyas tvanyā rudantyaś ca dadṛśuḥ śokakātarāḥ /
procuś ca keśavaṃ prītyā bhayakātaryagadgadam // ViP_5,7.25 //
gopya ūcuḥ
sarvā yaśodayā sārdha viśāmotra mahāhradam /
sarparājasya no gantumasmābhir yujyate vrajam // ViP_5,7.26 //
divasaḥ so vinā sūryaṃ vinā candreṇa kā niśā /
vinā vṛṣeṇa kā gāvo vinā kṛṣṇena ko vrajaḥ // ViP_5,7.27 //
vinākṛtā na yāsyāmaḥ kṛṣṇenānena gokulam /
aramyaṃ nātisevyaṃ ca vārihīnaṃ yathā saraḥ // ViP_5,7.28 //
yatra nendīvaraśyāmakāyakāntirayaṃ hariḥ /
tenāpi pāturvāsena ratirastīti vismayaḥ // ViP_5,7.29 //
utphullapaṅkajadalaspaṣṭakāntivilocanam /
apaśyanto hariṃ dīnāḥ kathaṃ goṣṭhe bhaviṣyatha // ViP_5,7.30 //
atyanta madhurālāpahṛtāśeṣamanoratham /
na vinā puṇḍarīkākṣaṃ yāsyāmo nandagokulam // ViP_5,7.31 //
bhogenāviṣṭitasyāpi sarparājasya paśyata /
smitaśobhimukhaṃ gopyaḥ kṛṣṇasyāsmadvilokane // ViP_5,7.32 //
śrīparāśara uvāca
iti gopīvacaḥ śrutvā rauhiṇeyo mahābalaḥ /
gopāṃś ca trāsavidhurānvi lokya stimitekṣaṇān // ViP_5,7.33 //
nandaṃ ca dīnamatyarthaṃ nyastadṛṣṭiṃ sutānane /
mūrchākulāṃ yaśodaṃ ca kṛṣṇamāhātmasaṃjñayā // ViP_5,7.34 //
kimidaṃ devadeveśa bhāvo 'yaṃ mānuṣastvayā /
vyajyatetyantamātmānaṃ kimanantaṃ na votsi yat // ViP_5,7.35 //
tvameva jagato nābhir arāṇāmiva saṃśrayaḥ /
kartāpahartā pātā ca traulokyaṃ tvaṃ trayīmayaḥ // ViP_5,7.36 //
sendrai rudrāgnivasubhir ādityair marudaśvibhiḥ /
cintyase tvamacintyātman samastaiś caiva yogibhiḥ // ViP_5,7.37 //
jagatyarthaṃ jagannātha bhārāvataraṇecchayā /
avatīrṇo 'si martyeṣu tavāṃśaścāhamagrajaḥ // ViP_5,7.38 //
manuṣyalīlāṃ bhagavan bhajatā bhavatā surāḥ /
viḍambayantastvallīlāṃ sarva eva sahā sate // ViP_5,7.39 //
avatārya bhavānpūrvaṃ gokule tu surāṅganāḥ /
krīḍārthamātmanaḥ paścādavartīrṇo 'si śāśvata // ViP_5,7.40 //
atrāvatīrṇayoḥ kṛṣṇa gopā eva hi bāndhavāḥ /
gopyaś ca sīdataḥ kasmādetānbandhūnupekṣase // ViP_5,7.41 //
darśito mānuṣo bhāvo darśitaṃ bālacāpalam /
tadayaṃ damyatāṃ kṛṣṇa duṣṭatmā daśanāyudhaḥ // ViP_5,7.42 //
śrīparāśara uvāca
iti saṃsmāritaḥ kṛṣṇaḥ smitabhinnoṣṭhasaṃpuṭaḥ /
āsphoṭya mocayāmāsa svadehaṃ bhogibandhanāt // ViP_5,7.43 //
ānamya cāpi hastābhyāmubhābhyāṃ madhyamaṃ śiraḥ /
āruhyābhugnaśirasaḥ praṇanartoruvikramaḥ // ViP_5,7.44 //
prāṇāḥ phaṇe 'bhavaṃścāsya kṛṣṇasyāṅghrinikuṭṭanaiḥ /
yatronnatiṃ ca kurute nanāmāsya tataḥ śiraḥ // ViP_5,7.45 //
mūrchāmupāyayau bhrāntyā nāgaḥ kṛṣṇasya recakaiḥ /
daṇḍapātanipātena vavāma rudhiraṃ bahu // ViP_5,7.46 //
taṃ vibhigraśirogrīvamāsyebhyasmutaśoṇitam /
vilokya karuṇaṃ jagmustatpatnyo madhusūdanam // ViP_5,7.47 //
nāgapatnya ūcuḥ
jñāto 'si devadeveśa sarvajñastvamanuttamaḥ /
paraṃ jyotiracintyaṃ yattadaṃśaḥ parameśvaraḥ // ViP_5,7.48 //
na samarthāḥ surāḥstotuṃ yamananyabhavaṃ vibhum /
svarūpavarṇanaṃ tasya kathaṃ yoṣitkariṣyati // ViP_5,7.49 //
yasyākhilamahīrvyomajalāgnipavanātmakam /
brahmāṇḍamalpakālpāṃśaḥ stoṣyāmastaṃ kathaṃ vayam // ViP_5,7.50 //
yamato na vidurnityaṃ yatsvarūpaṃ hi yoginaḥ /
paramārthamaṇoralpaṃ sthūlātsthūlaṃ natāḥ sma tam // ViP_5,7.51 //
na yasya janmane dhātā yasya cāntāya nāntakaḥ /
sthitikartā na cānyosti yasya tasmai namaḥsadā // ViP_5,7.52 //
kopaḥ svalpo 'pi te nāsti sthitipālanameva te /
kāraṇaṃ kāliya syāsya damane śruyatāṃ vacaḥ // ViP_5,7.53 //
striyonukaṃpyāḥsādhūnāṃ mūḍhā dīnāś ca jantavaḥ /
yatastatosya dīnasya kṣamyatāṃ kṣamatāṃvara // ViP_5,7.54 //
samasta jagadāvāro bhavānalpabalaḥ phaṇī /
tvatpādapīḍito jahyānmuhūrtārdhana jīvitam // ViP_5,7.55 //
kva pannago' lpavīryo 'yaṃ kva bhavānbhuvanāśrayaḥ /
prītidveṣau samotkṛṣṭagocarau bhavato 'vyaya // ViP_5,7.56 //
tataḥ kuru jagatsvāminprasādamavasīdataḥ /
prāṇāṃstyajati nāgo 'yaṃ bhartṛbhikṣā pradīyatām // ViP_5,7.57 //
bhuvaneśa jagannātha mahāpuruṣapūrvaja /
prāṇāṃstyajati nāgo 'yaṃ bhartṛbhikṣāṃ prayaccha naḥ // ViP_5,7.58 //
vedāntavedya deveśa duṣṭadaityanibarhama /
prāṇāṃstyajati nāgo 'yaṃ bhartabhikṣā pradīyatām // ViP_5,7.59 //
śrīparāśara uvāca
ityukte tābhir āśvasya klāntadehopi pannagaḥ /
prasīda devadeveti prāha vākyaṃ śanaiḥ śanaiḥ // ViP_5,7.60 //
kāliya uvāca
tavāṣṭaguṇamaiśvaryaṃ nātha svābhāvikaṃ param /
nirastātiśayaṃ yasya tasya stoṣyāmi kitrvaham // ViP_5,7.61 //
tvaṃ parastvaṃ parasyādyaḥ paraṃ tvattaḥ parātmaka /
parasmātparamo yas tvaṃ tasya stoṣyāmi kinnv aham // ViP_5,7.62 //
yasmādbahmāca rudraś ca candredramarudaśvinaḥ /
vasavaś ca sahādityais tasya stoṣyāmi kitrvaham // ViP_5,7.63 //
ekāvayavasūkṣmāṃśo yasyaitadakhilaṃ jagat /
kalpanāvayavasyāṃśastasya stoṣyāmi kitrvaham // ViP_5,7.64 //
sadasadrūpiṇo yasya brahmādyās tridaśeśvarāḥ /
paramārthaṃ na jānanti tasya stoṣyāmi kitrvaham // ViP_5,7.65 //
brahmādyaurarcite yastu gandhapuṣpānulepanaiḥ /
nandanādisamudbhūtaiḥ sorcyate vā kathaṃ mayā // ViP_5,7.66 //
yasyāvatārarūpāṇi devarājaḥsadārcati /
na vetti paramaṃ rūpaṃ sor'cyate vā kathaṃ mayā // ViP_5,7.67 //
viṣayebhyaḥ samāvṛttya sarvākṣāṇi ca yoginaḥ /
yamarcayanti dhyānena sor'cyate vā kathaṃ mayā // ViP_5,7.68 //
hṛdi saṃkalpya yadrūpaṃ dhyānenārcanti yoginaḥ /
bhāvapuṣpādinā nāthaḥ sorcyate vā kathaṃ mayā // ViP_5,7.69 //
so 'haṃ te devadeveśa nārcanādau stutau na ca /
sāmarthyavān kṛpāmātramanovṛttiḥ prasīda me // ViP_5,7.70 //
sarpajātiriyaṃ krurā yasyāṃ jātosmi keśava /
tatsvabhāvo 'yamatrāsti nāparādho mamācyuta // ViP_5,7.71 //
sṛjyate bhavatā sarvaṃ tathā saṃhrīyate jagat /
jātirūpasvabhāvāś ca sṛjyante sṛ-jatā tvayā // ViP_5,7.72 //
yathāhaṃ bhavatā sṛṣṭo jātyā rūpeṇa ceśvara /
svabhāvena ca sādhutvaṃ tathedaṃ ceṣṭitaṃ mayā // ViP_5,7.73 //
yadyanyathā pravarteyaṃ devadeva tato mayi /
nyāyo daṇḍanipāto vai tavaivavacanaṃ yathā // ViP_5,7.74 //
tathāpyajñe jagatsvāmindaṇḍaṃ pātitavānmayi /
sa ślāghyo 'yaṃ paro daṇḍas tvatto me nānyato varaḥ // ViP_5,7.75 //
hatavīryo hataviṣo damito 'haṃ tvayācyuta /
jīvitaṃ dīyatāmekamājñāpaya karomi kim // ViP_5,7.76 //
śrībhagavānuvāca
nātra stheyantvayā sarpa kadācidyamunājale /
saputraparivārastvaṃ samudrasalilaṃ vraja // ViP_5,7.77 //
matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare /
garuḍaḥ pannagaripustvayi na prahariṣyati // ViP_5,7.78 //
śrīparāśara uvāca
ityuktvā sarparājaṃ taṃ mumoca bhagavānhariḥ /
praṇamya so 'pi kṛṣṇāya jagāma payasāṃ nidhim // ViP_5,7.79 //
paśyatāṃ sarvabhūtānāṃ sabhṛtyasutabāndhavaḥ /
samastabhāryāsahitaḥ parityajya svakaṃ hradam // ViP_5,7.80 //
gate sarpe pariṣvajya mṛtaṃ punarivāgatam /
gopā mūrdhani hārdena siṣicur netrajair jalaiḥ // ViP_5,7.81 //
kṛṣṇāmākliṣṭakarmāṇamanye vismitacetasaḥ /
tuṣṭuvurmuditā gopā dṛṣṭvā śivajalāṃ nadīm // ViP_5,7.82 //
gīyamānaḥ sa gopībhiścāritaiḥ sādhuceṣṭitaiḥ /
saṃstūyamāno gopaiś ca kṛṣṇo vrajamupāgamat // ViP_5,7.83 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe saptamo 'dhyāyaḥ (7)


_____________________________________________________________


śrīparāśara uvāca
gāḥ pālayantau ca punaḥ sahitau balakeśavau /
bhramamāṇau vane tasminramyaṃ tālavanaṃ gatau // ViP_5,8.1 //
tattu tālavanaṃ divyaṃ dhenuko nāma dānavaḥ /
mṛgamāṃsakṛtāhāraḥ sadādhyāste kharākṛtiḥ // ViP_5,8.2 //
tattu tālavanaṃ pakvaphalasaṃpatsamanvitam /
dṛṣṭvā spṛhānvitā gopā phalādāne 'bruvanvacaḥ // ViP_5,8.3 //
gopā ūcuḥ
he rāma he kṛṣṇa sadā dhenukenaiṣa rakṣyate /
bhūpradeśo yatastasmātpakvānīmāni saṃti vai // ViP_5,8.4 //
phalāni paśya tālānāṃ gandhāmoditadiṃśi vai /
vayametānyabhīpsāmaḥ pātyantāṃ yadi rocate // ViP_5,8.5 //
śrīparāśara uvāca
iti gopakumārāṇāṃ śrutvā saṃkarṣaṇo vacaḥ /
etatkartavyamityuktvā pātayāmāsa tāni vai /
kṛṣṇaś ca pātayāmāsa bhuvitāni phalāni vai // ViP_5,8.6 //
phalānāṃ patatāṃ śabdamākarṇya sudurāsadaḥ /
ājagāma sa duṣṭātmā kopāddaiteyagardabhaḥ // ViP_5,8.7 //
padbhyāmubhābhyāṃ sa tadā paścimābhyāṃ balaṃ balī /
jaghānorasi tābhyāṃ ca sa ca tenābhyagṛhyata // ViP_5,8.8 //
gṛhītvā bhrāmayāmāsa soṃ'bare gatajīvitam /
tasminneva sa cikṣepa vegena tṛṇarājani // ViP_5,8.9 //
tataḥ phalānyanekāni tālāgrānnipatankharaḥ /
pṛthivyāṃ pātayāmāsa mahāvāto ghanāniva // ViP_5,8.10 //
anyā natha sajātīyānāgatāndaityagardabhān /
kṛṣṇaścikṣepa tālāgre balabhadraś ca līlayā // ViP_5,8.11 //
kṣaṇenālaṅkṛtā pṛthvī pakvais talaphalais tadā /
daitya gardabhadehaiś ca maitreya śuśubhe 'dhikam // ViP_5,8.12 //
tato gāvo nirābādhāstasmiṃstalavane dvija /
navaśaṣvaṃ sukhaṃ ceruryanna bhuktamabhūtpurā // ViP_5,8.13 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe 'ṣṭamo 'dhyāyaḥ (8)


_____________________________________________________________

śrīparāśara uvāca
tasminrāsabhadaiteye sānuge vinipātite /
saumyaṃ tadgopagopīnāṃ ramyaṃ tālavanaṃ babhau // ViP_5,9.1 //
tatastau jātaharṣau tu vasudevasutāvubhau /
hatvā dhenukadaiteyaṃ bhāṇḍīravaṭam āgatau // ViP_5,9.2 //
kṣvelamānau pragāyantau vicinvantau ca pādapān /
cārayantau ca gā dūre vyāharantau ca nāmabhiḥ // ViP_5,9.3 //
niryogapāśaskandhau tau vanamālāvibhūṣitau /
śuśubhāte mahātmānau balāśṛṅgāvivarṣabhau // ViP_5,9.4 //
suvarṇāñjanacūrṇābhyāṃ tau tadā rūṣitāṃbarau /
mahendrāyudhasaṃyuktau śvetakṛṣṇāvivāṃbudau // ViP_5,9.5 //
ceraturlaukasiddhābhiḥ krīḍābhir itaretaram /
samastalokanāthānāṃ nāthabhūtau bhuvaṃ gatau // ViP_5,9.6 //
manuṣyadharmābhiratau mānayantau manuṣyatām /
tajjātiguṇayuktābhiḥ kriḍābhiśceraturvanam // ViP_5,9.7 //
tatastvāndolikābhiś ca niyuddhaiś ca mahābalau /
vyāyāmaṃ cakratustatra kṣepaṇīyais tathāśmabhiḥ // ViP_5,9.8 //
tallipsurasurastatra hyubhayo ramamāṇayoḥ /
ājagāma pralaṃbākhyo gopaveṣatirohitaḥ // ViP_5,9.9 //
so 'vagāhata niḥśaṅkasteṣāṃ madhyamamānuṣaḥ /
mānuṣaṃ vapurāsthāya pralaṃbo dānavottamaḥ // ViP_5,9.10 //
tayośichdrāntaraprepsuraviṣahyamamanyata /
kṛṣṇaṃ tato rauhiṇeyaṃ hantuṃ cakre manoratham // ViP_5,9.11 //
hariṇākrīḍanaṃ nāma bālakrīḍanakaṃ tataḥ /
prakurvanto hi te sarve dvaudvau yugapadutthitau // ViP_5,9.12 //
śrīdāmnā saha govindaḥ pralaṃbena tathā balaḥ /
gopālauraparaiś cānye gopālāḥ pupluvustataḥ // ViP_5,9.13 //
śrīdāmānaṃ tataḥ kṛṣṇaḥ pralaṃbaṃ rohiṇīsutaḥ /
jitavānkṛṣṇapakṣīyair gopair anye parājitāḥ // ViP_5,9.14 //
te vāhayantastvanyonyaṃ bhāṇḍīraṃ vaṭametya vai /
punarnivavṛtuḥsarve yeye tatra parijitāḥ // ViP_5,9.15 //
saṃkarṣaṇaṃ tu skandhena śīghramutkṣipyadānavaḥ /
nabhaḥsthalaṃ jagāmāśu sacandra iva vāridaḥ // ViP_5,9.16 //
asahanrauhiṇeyasya sa bhāraṃ dānavottamaḥ /
vavṛdhe sa mahākāyaḥ prāvṛṣīva balāhakaḥ // ViP_5,9.17 //
saṃkarṣaṇastu taṃ dṛṣṭvā dagdhaśailopamākṛtim /
sragdāmalaṃbābharaṇaṃ makuṭāṭopamastakam // ViP_5,9.18 //
raudraṃ śakaṭacakrākṣaṃ pādanyāsa calatkṣitim /
abhītamanasā tena rakṣasā rohiṇīsutaḥ /
hriyamāmastataḥ kṛṣṇamidaṃ vacanamabravīt // ViP_5,9.19 //
kṛṣṇākṛṣṇa hriyāmyeṣa parvatodagramūrtinā /
kenāpi paśya daityena gopālacchadmarūpiṇā // ViP_5,9.20 //
yadatra sāṃprataṃ kāryaṃ mayā madhuniṣūdana /
tatkathyatāṃ prayātyeṣa durātmātitvarānvitaḥ // ViP_5,9.21 //
śrīparāśara uvāca
tamāha rāmaṃ govindaḥsmitabhinnoṣṭhasaṃpuṭaḥ /
mahātmā rauhiṇeyasya balavīryapramāmāvit // ViP_5,9.22 //
śrīkṛṣṇa uvāca
kimayaṃ mānuṣo bhāvo vyaktamevāvalaṃbyate /
sarvātman sarvaguhyānāṃ guhyaguhyātmanā tvayā // ViP_5,9.23 //
smarāśeṣajagadbījakāraṇaṃ kāraṇāgraja /
ātmānamekaṃ tadvacca jagatyekārṇave ca yat // ViP_5,9.24 //
kiṃ na vetsi yathāhaṃ ca tvaṃ caikaṃ kāraṇaṃ bhuvaḥ /
bhārāvatāraṇārthāya martyalokamupāgatau // ViP_5,9.25 //
nabhaśiśrasteṃbuvahāś ca keśāḥ pādau kṣitirvatrkramanantavahni /
somo manaste śvasitaṃ samīraṇo diśaścatasro 'vyaya bāhavaste // ViP_5,9.26 //
sahasrabatrkro bhagavānmahātmā sahasrahastāṅghriśarīrabhedaḥ /
sahasrapadmodbhavayonirādyaḥsahasraśastvāṃ munayo gṛṇanti // ViP_5,9.27 //
divyaṃ hi rūpaṃ tava vetti nānyo devair aśeṣair avatārarūpam /
tadarcyate vetsi na kiṃ yadante tvayyeva viśvaṃ layamabhyupaiti // ViP_5,9.28 //
tvayā dhṛteyaṃ dharaṇī bibharti carācaraṃ viśvamanantamūrte /
kṛtādibhedairaja kālarūpo nimeṣapūrvo jagadetadatsi // ViP_5,9.29 //
attaṃ yathā vaḍāvavahnināṃbu himasvarūpaṃ parigṛhya kāstam /
himācale bhānumatoṃśusaṃgājjalatvamabhyeti punastadeva // ViP_5,9.30 //
evaṃ tvayā saṃharaṇe 'ttametajjagatsamastaṃ tvadadhīnakaṃ punaḥ /
tavaiva sargāya samudyatasya jagattvamabhyetyasukalpamīśa // ViP_5,9.31 //
bhavānahaṃ ca viśvātmannekameva ca kāraṇam /
jagatosya jagatyarthe bhedenāvāṃ vyavasthitau // ViP_5,9.32 //
tatsmaryatāmameyātmastvayātmā jahi dānavam /
mānuṣyamevāvalaṃbya bandhūnāṃ kriyatāṃ hitam // ViP_5,9.33 //
śrī parāśara uvāca
iti saṃsmārito vipra kṛṣṇena sumahātmanā /
vihasya pīḍayāmāsa pralaṃbaṃ balavānbalaḥ // ViP_5,9.34 //
muṣṭinā sohananmūrdhni kopasaṃraktalocanaḥ /
tena cāsya prahāreṇa bahiryāte vilocane // ViP_5,9.35 //
sa niṣkāsitamastiṣko mukhācchoṇitamudvaman /
nipapāta mahīpṛṣṭhe datya varyo mamāra ca // ViP_5,9.36 //
pralaṃbaṃ nihataṃ dṛṣṭvā balenādbhutakarmaṇā /
prahṛṣṭāstuṣṭuvurgaupāḥsādhusādhviti cābruvan // ViP_5,9.37 //
saṃstūyamāno gopais tu rāmo daitye nipātite /
pralaṃbaṃ saha kṛṣṇena punargokulamāyayau // ViP_5,9.38 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe navamo 'dhyāyaḥ (9)


_____________________________________________________________


śrīparāśara uvāca
tayorviharatorevaṃ rāmakeśavayorvraje /
prāvṛḍ vyatītā vikasatsarojā cābhavaccharat // ViP_5,10.1 //
avāpustāpamatyarthaṃ śapharyaḥ palvalodake /
putrakṣetrādisaktena mamatvena yathā gṛhī // ViP_5,10.2 //
mayurā maunamātasthuḥ parityaktamadā vane /
asāratāṃ parijñāya saṃsārasyeva yoginaḥ // ViP_5,10.3 //
utsṛjya jalasarvasvaṃ vimalāḥsitamūrtayaḥ /
tatyajuścāṃbaraṃ meghā gṛhaṃ vijñānino yathā // ViP_5,10.4 //
śaratsūryāṃśutaptāni yayuḥ śoṣaṃ sarāṃsi ca /
bahvālaṃbamamatvena hṛdayānīva dehinām // ViP_5,10.5 //
kumudaiḥ śaradaṃbhāṃsi yogyatālakṣaṇaṃ yayuḥ /
avabodhair manāṃsīva samatvamamalātmanām // ViP_5,10.6 //
tārakāvimale vyomni rarājākhaṇḍamaṇḍalaḥ /
candraścaramadehātmā yogī sādhukule yathā // ViP_5,10.7 //
śanakaiḥ śanakais tīraṃ tatyajuś ca jalāśayāḥ /
mamatvaṃ kṣetraputrādirūḍhamuccair yathā budhāḥ // ViP_5,10.8 //
pūrvaṃ tyaktaiḥ saroṃbhobhir haṃsā yogaṃ punar yayuḥ /
kleśaiḥ kuyogino śeṣair antarāyahatā iva // ViP_5,10.9 //
nibhṛto bhavadatyarthaṃ samudraḥstimitodakaḥ /
kramāvāptamahāyogo viścalātmā yathā yatiḥ // ViP_5,10.10 //
sarvatrātiprasannāni salilāni tathābhavan /
jñāte sarvagate viṣṇau manāṃsīva sumedhasām // ViP_5,10.11 //
babhūva nirmalaṃ vyoma śaradā dhvastatoyadam /
yogāgnidagdhakleśaughaṃ yogināmiva mānasam // ViP_5,10.12 //
sūryāṃśujanitaṃ tāpaṃ nitye tārāpatiḥ śamam /
ahaṃmānodbhavaṃ duḥkhaṃ vivekaḥ sumahāniva // ViP_5,10.13 //
nabhasobdaṃ bhuvaḥ paṅkaṃ kāluṣyaṃ cāṃbhasaḥ śarat /
indriyāṇīndriyārthebhyaḥ pratyāhāra ivāharat // ViP_5,10.14 //
prāṇāyāma ivāṃbhobhiḥ sarasāṃ kṛtapūrakaiḥ /
abhyasyate 'nudivasaṃ recakākuṃbhakādibhiḥ // ViP_5,10.15 //
vimalāṃbaranakṣatre kāle cābhyāgate vraje /
dadarśedro mahāraṃbhāyodyatāṃstānvrajaukasaḥ // ViP_5,10.16 //
kṛṣṇastānutsukāndṛṣṭvā gopānutsavalālasān /
kautūhalādidaṃ vākyaṃ prāha vṛddhānmahāmatiḥ // ViP_5,10.17 //
ko 'yaṃ śakramaho nāma yena vo harṣa āgataḥ /
prāha taṃ nandagopaś ca pṛcchantamatisādaram // ViP_5,10.18 //
nandagopa uvāca
meghānāṃ payasāṃ ceśo devarājaḥ śatakratuḥ /
tena saṃcoditā meghā varṣatyaṃhumayaṃ rasam // ViP_5,10.19 //
tadvṛṣṭijanitaṃ sasyaṃ vayamanye ca dehinaḥ /
vartayāmopayuñjānāstarpayāmaś ca devatāḥ // ViP_5,10.20 //
kṣīravatya imā gāvo vatsavatyaś ca nirvṛtāḥ /
tena saṃvardhitaiḥ sasyais tuṣṭāḥ puṣṭāḥ bhavanti vai // ViP_5,10.21 //
nāsasyā nātṛṇā bhūmirna bubhukṣārdito janaḥ /
dṛśyate yatra dṛsyante vṛṣṭimanto balāhakāḥ // ViP_5,10.22 //
bhaumame tatpayo dugdhaṃ gobhiḥ sūryasya vāridaiḥ /
parjanyaḥsarvalokasyodbhavāya bhuvi varṣati // ViP_5,10.23 //
tasmātprāvṛṣi rājānaḥsarve śakraṃ mudā yutāḥ /
makhaiḥ sureśamarcanti vayamanye ca mānavāḥ // ViP_5,10.24 //
śrīparāśara uvāca
nandagopasya vacanaṃ śrutvetthaṃ śakrapūjane /
roṣāya tridaśendrasya prāhadāmodarastadā // ViP_5,10.25 //
na vayaṃ kṛṣikartāro vāṇijyājīvino na ca /
gāvosmaddaivataṃ tāta vayaṃ vanacarā yataḥ // ViP_5,10.26 //
ānvikṣikī trayī vārtā daṇḍanitis tathā parā /
vidyā catuṣṭayaṃ caitadvārtamātraṃ śṛṇuṣva me // ViP_5,10.27 //
kṛṣirvaṇijyā tadvacca tṛtīyaṃ paśupālanam /
vidyā hyekā mahābhāga vārtā vṛttitrayāśrayā // ViP_5,10.28 //
karṣakāṇāṃ kṛṣirvṛttiḥ paṇyaṃ vipaṇījīvinām /
asmākaṃ gauḥ parāvṛttirvārtābhedair iyaṃ tribhiḥ // ViP_5,10.29 //
vidyayā yo yayā yuktastasya sā daivataṃ mahat /
saiva pūjyārca nīyā ca saiva tasyopakārikā // ViP_5,10.30 //
yo yasya phalamaśranvai pūjayatyaparaṃ naraḥ /
iha ca pretya caivāsau na tadāpnoti śobhanam // ViP_5,10.31 //
kṛṣyāntā prathitā sīmā mīmāntaṃ ca punarvanam /
vanāntā girayaḥsarve te cāsmākaṃ parā gatiḥ // ViP_5,10.32 //
na dvārabandhāvaraṇā na gṛhakṣetriṇas tathā /
sukhinastvakhile loke yathā vai cakracāriṇaḥ // ViP_5,10.33 //
śrūyante girayaścaiva vanesminkāmarūpiṇaḥ /
tattadrūpaṃ samāsthāya ramante sveṣu sānuṣu // ViP_5,10.34 //
yadā caite prabādhyante teṣāṃ ye kānanaukasaḥ /
tadā siṃhādirūpais tānghātayanti mahīdharāḥ // ViP_5,10.35 //
girīyajñastvayaṃ tasmādgoyajñaś ca pravartyatām /
kimasmākaṃ mahendreṇa gāvaḥ śailāś ca devatāḥ // ViP_5,10.36 //
mantrayajñaparā viprāḥsīrayajñāś ca karṣakāḥ /
girigoyajñaśīlāś ca vayamadrivanāśrayāḥ // ViP_5,10.37 //
tasmādgovardhanaḥ śailo bhavadbhir vividhārhaṇaiḥ /
arcyatāṃ pūjyatāṃ medhyānpaśunhatvā vidhānataḥ // ViP_5,10.38 //
sarvaghoṣasya saṃdoho gṛhyatāṃ mā vicāryatām /
bhojyantāṃ tena vai viprās tathā ye cābhivāñchakāḥ // ViP_5,10.39 //
tatrārcite kṛte home bhojiteṣu dvijātiṣu /
śaratpuṣpakṛtāpīḍāḥ parigacchantu gogaṇāḥ // ViP_5,10.40 //
etanmama mataṃ gopāḥsaṃprītyā kriyate yadi /
tataḥ kṛtā bhavetprītirgavāmadres tathā mama // ViP_5,10.41 //
śrīparāśara uvāca
iti tasya vacaḥ śrutvā vandādyāste vrajaukasaḥ /
prītyutphullamukhā gopāḥsādhusādhvityathābruvan // ViP_5,10.42 //
śobhanaṃ te mataṃ vatsa yadetadbhavatoditam /
tatkariṣyāmahe sarvaṃ giriyajñaḥ pravartyatām // ViP_5,10.43 //
tathā ca kṛtavantaste giriyajña vrajaukasaḥ /
dadhipāyasamāṃsādyair daduḥ śailabaliṃ tataḥ // ViP_5,10.44 //
dvijāṃś ca bhojayāmāsusśātaśau'tha sahasraśaḥ // ViP_5,10.45 //
gāvaḥ śailaṃ tataścakurarcitāstāḥ pradakṣiṇam /
vṛṣabhāścātinardantaḥsatoyā jaladā iva // ViP_5,10.46 //
girimūrdhani kṛṣṇo 'pi śailohamiti mūrtimān /
bubhujennaṃ bahutaraṃ gopavaryāhṛtaṃ dvija // ViP_5,10.47 //
svenaiva kṛṣṇo rūpeṇa gopaiḥ saha gireḥ śiraḥ /
adhiruhyārcayāmāsa dvitīyāmātmanastanum // ViP_5,10.48 //
antardhānaṃ gate tasmingopā labdhvā tato varān /
kṛtvā girīmakhaṃ goṣṭhaṃ nijamabyāyayuḥ punaḥ // ViP_5,10.49 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe daśamo 'dhyāyaḥ (10)


_____________________________________________________________


śrīparāśara uvāca
makhe pratihate śakro maitreyātiruṣānvitaḥ /
saṃvartakaṃ nāma gaṇaṃ toyadānāmathābratrīt // ViP_5,11.1 //
bhobho medhā niśamyaitadvacanaṃ gadato mama /
ājñānantaramevāśu kriyatāmavicāritam // ViP_5,11.2 //
nandagopaḥsudurbuddhirgopair anyaiḥ sahāyavān /
kṛṣṇāśrayaṃ balādhmāto makhabhaṅgamacīkarat // ViP_5,11.3 //
ājīvo yāḥ parasteṣāṃ gāvastasya ca kāraṇam /
tāgāvo vṛṣṭipātena pīḍyantāṃ vacanānmama // ViP_5,11.4 //
aham apyadriśṛṅgābhaṃ tuṅgam āruhya vāraṇam /
sāhāyyaṃ vaḥ kariṣyāmi vāyvambūtsargayojitam // ViP_5,11.5 //
śrīparāśara uvāca
ityājñaptās tatas tena mumucus te balāhakāḥ /
vātavarṣaṃ mahābhīmamabhāvāya gavāṃ dvija // ViP_5,11.6 //
tataḥ kṣaṇena pṛthivī kakubhoṃbaram eva ca /
ekaṃ dhārāmahāsārapūreṇanābhavanmune // ViP_5,11.7 //
vidyullatākaṣāghātatrastair iva ghanair ghanam /
nādāpūritadikcakrair dhārāsāramapātyata // ViP_5,11.8 //
andhakārīkṛte loke varṣadbhir aniśaṃ ghanaiḥ /
adhaścordhvaṃ ca tiryak ca jagadāpyamivābhavat // ViP_5,11.9 //
gāvastu tena patatā varṣavātena vāginā /
dhūtāḥ prāṇāñ jahuḥ sannatrikasakthisirodharāḥ // ViP_5,11.10 //
kroḍena vatsān ākramya tasthur anyā mahāmune /
gāvo vivatsāś ca kṛtā vāripūreṇa cāparāḥ // ViP_5,11.11 //
vatsāś ca dīnavadanā vātakaṃpitakandharāḥ /
trāhitrāhītyalpasabdāḥ kṛṣṇamūcurivāturāḥ // ViP_5,11.12 //
tatastadgokulaṃ sarvaṃ gogopīgopasaṃkulam /
atīvārtaṃ harirdaṣṭvā maitreyācintayattadā // ViP_5,11.13 //
etatkṛtaṃ mahendreṇa sakhabhaṅgavirodhinā /
tadetadakhilaṃ goṣṭhaṃ trātavyamadhunā māya // ViP_5,11.14 //
imam adrimahaṃ dhairyād utpāṭyoruśikhāghanam /
dhārayiṣyāmi goṣṭhasya pṛthucchatramivopari // ViP_5,11.15 //
śrīparāśara uvāca
iti kṛtvāmatiṃ kṛṣṇo govardhanamahīdharam /
utpāṭyaikakareṇeva dhārayāmāsa līlayā // ViP_5,11.16 //
gopāṃścaha hasañchauriḥsamutpāṭitabhūdharaḥ /
viśadhvamatratvaritāḥ kṛtaṃ varṣanivāraṇam // ViP_5,11.17 //
sunivāteṣu deśeṣu yathā joṣamihāsyatām /
praviśyatāṃ na bhetavyaṃ girīpātācca nirbhayaiḥ // ViP_5,11.18 //
ityuktāstena te gopā viviśurgodhanaiḥ saha /
śakaṭāropitair bhāḍair gopyaścāsārapīḍitāḥ // ViP_5,11.19 //
kṛṣṇopi taṃ dadhāraiva śailamatyantaniścalam /
vrajaukavāsibhir harṣavismitākṣair nirikṣitaḥ // ViP_5,11.20 //
gopagopījanair hṛṣṭaiḥ prītivistāritekṣaṇaiḥ /
saṃstūyamānacaritaḥ kṛṣṇaḥ śailamadhārayat // ViP_5,11.21 //
saptarātraṃ mahāmedhā vavarṣurnandagokule /
indreṇa coditā vipra gopānāṃ nāśakāriṇā // ViP_5,11.22 //
tato dhṛte mahāśaile paritrāte ca gokule /
mithyāpratijño balabhidvārayāmāsa tānghanān // ViP_5,11.23 //
vyabhre nabhasi devendre vitathātmavacasyatha /
niṣkramya gokulaṃ hṛṣṭaṃ svasthānaṃ punarāgamat // ViP_5,11.24 //
mumoca kṛṣṇopi tadā govardhanamahācalam /
svasthāne vismitamukhair dṛṣṭas tais tu vrajaukasaiḥ // ViP_5,11.25 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśa ekādaśo 'dhyāyaḥ (11)


_____________________________________________________________


śrīparāśara uvāca
dhṛte govardhane śaile paritrāte ca gokule /
rojayāmāsa kṛṣṇasyadarśanaṃ pākaśāsanaḥ // ViP_5,12.1 //
so 'dhiruhya mahānāgam airāvatam amitrajit /
govardhanagirau kṛṣṇaṃ dadarśa tridaśeśvaraḥ // ViP_5,12.2 //
cārayantaṃ mahāvīryaṃ gāstu gopavapurdharam /
kṛtsnasya jagato gopaṃ vṛtaṃ gopakumārakaiḥ // ViP_5,12.3 //
garuḍaṃ ca dadarśoccair antardhānagataṃ dvija /
kṛtacchāyaṃ harermūrdhni pakṣābhyāṃ pakṣipuṅgavam // ViP_5,12.4 //
avaruhya sa nāgendrādekānte madhusūdanam /
śakraḥsasmitamāhedaṃ prītivistāritekṣaṇaḥ // ViP_5,12.5 //
indra uvāca
kṛṣṇakṛṣṇa śṛṇuṣvedaṃ yadartha mahāmāgataḥ /
tvatsamīpaṃ mahābāho naitac cintyaṃ tvāyānyathā // ViP_5,12.6 //
bhārāvatāraṇārthāya pṛthivyāḥ pṛthivītale /
avatīrṇo 'khilādhāra tvameva parameśvara // ViP_5,12.7 //
makhabhaṅgavirodhena mayā gokulānāśakāḥ /
samādiṣṭā mahāmeghāstaiś cedaṃ kadanaṃ kṛtam // ViP_5,12.8 //
trātāstāś ca tvāyā gāvaḥsamutpāṭya mahīdharam /
tenāhaṃ toṣito vīrakarmaṇātyadbhutena te // ViP_5,12.9 //
sādhinaṃ kṛṣṇa devānāmahaṃ manye prayojanam /
tvayāyamadripravaraḥ kareṇaikenayaddhṛtaḥ // ViP_5,12.10 //
gobhiś ca coditaḥ kṛṣṇa tvatsakāśamihāgataḥ /
tvayā trātābhir atyarthaṃ yuṣmatsatkārakāraṇāt // ViP_5,12.11 //
sa tvāṃ kṛṣṇābhiṣekṣyāmi gāvaṃ vākyapracoditaḥ /
upendratve gavamidro govindastvaṃ bhaviṣyasi // ViP_5,12.12 //
śrīparāśara uvāca
athopavāhyādādāya ghaṇṭām airāvatād gajāt /
abhiṣekaṃ tayā cakre pavitrajalapūrṇayā // ViP_5,12.13 //
kriyamāṇe 'bhiṣeke tu gāvaḥ kṛṣṇasya tatkṣaṇāt /
prasnavodbhūtadugdhārdrāṃ sadyaścakrurvasundharām // ViP_5,12.14 //
abhiṣicya gavāṃ vākyādupendraṃ vai janārdanam /
prītyā sapraśrayaṃ vākyaṃ punarāha śacīpatiḥ // ViP_5,12.15 //
gavāmetatkṛtaṃ vākyaṃ tathānyadapi me śṛṇu /
yadbavīmi mahābhāga bhārāvataraṇecchayā // ViP_5,12.16 //
mamāṃśaḥ puruṣavyāghra pṛthivyāṃ pṛthivīdhara /
avatīrṇor'junonāma saṃrakṣyo bhavatā sadā // ViP_5,12.17 //
bhārāvataraṇe sāhyaṃ sa te vīraḥ kariṣyati /
saṃrakṣaṇīyo bhavatā yathātmā madhusūdana // ViP_5,12.18 //
śrībhagavānuvāca
jānāmi bhārate vaṃśe jātaṃ pārthaṃ tavāṃśataḥ /
tamahaṃ pālayiṣyāmi yāvatsthāsyami bhūtale // ViP_5,12.19 //
yāvanmahītale śakra sthāsyāmyahamarindama /
na tāvadarjunaṃ kaściddevendra yudhi jeṣyati // ViP_5,12.20 //
kaṃso nāma mahābāhurdaityo 'riṣṭastathāsuraḥ /
keśī kuvalayāpīḍo narakādyās tathā pare // ViP_5,12.21 //
hateṣu teṣu devendra bhaviṣyati mahāhavaḥ /
tatra viddhi sahasrākṣa bhārāvataraṇaṃ kṛtam // ViP_5,12.22 //
sa tvaṃ gaccha na saṃtāpaṃ putrārthe kartumarhasi /
nārjunasya ripuḥ kaścinmamāgre prabhaviṣyati // ViP_5,12.23 //
arjunārthe tvahaṃ sarvānyudhiṣṭhirapurogamān /
nivṛtte bhārate yuddhe kuntyai dāsyāmyavikṣatām // ViP_5,12.24 //
śrīparāśara uvāca
ityuktaḥ saṃpariṣvajya devārājo janārdanam /
āruhyaurāvataṃ nāgaṃ punareva divaṃ yayau // ViP_5,12.25 //
kṛṣṇo hi sahito gobhir gopālaiś ca punarvrajam /
ājagāmātha gopīnāṃ dṛṣṭipūtena vartmanā // ViP_5,12.26 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe dvādaśo 'dhyāyaḥ (12)


_____________________________________________________________


śrīparāśara uvāca
gate śakre tu gopālāḥ kṛṣṇamakliṣṭakāriṇam /
ūcuḥ prītyā dhṛtaṃ dṛṣṭvā tena govardhanācalam // ViP_5,13.1 //
vayamasmānmahābhāga bhagavanmahato bhayāt /
gāvaś ca bhavatā trātā giridhāraṇakarmaṇā // ViP_5,13.2 //
bālakrīḍeyamatulā gopālatvaṃ jugupsitam /
divyaṃ ca bhavataḥ karma kimetattāta kathyatām // ViP_5,13.3 //
kālīyo damitastoye dhenuko vinipātitaḥ /
dhṛto govardhanaścāyaṃ śaṅkitāni manāṃsi naḥ // ViP_5,13.4 //
satyaṃ satyaṃ hareḥ pādau śapāmo 'mita vikrama /
yathāvadvīryamālokya na tvāṃ manyāmahe naram // ViP_5,13.5 //
prītiḥsastrīkumārasya vrajasya tvayi keśava /
karma cedamaśakyaṃ yatsamastais tridaśerapi // ViP_5,13.6 //
bālatvaṃ cātivīryatvaṃ janma cāsmāsu śobhanam /
cintyamānamameyātmañchaṅkāṃ kṛṣṇa prayacchati // ViP_5,13.7 //
devo vā dānavo vā tvaṃ yakṣo gandharva eva vā /
kimasmākaṃ vicāreṇa bāndhavo 'si namostu te // ViP_5,13.8 //
śrīparāśara uvāca
kṣaṇaṃ bhūtvā tvasau tūṣṇīṃ kiñcitpraṇayakopavān /
ity evam uktas tair gopaiḥ kṛṣṇo 'py āha mahāmatiḥ // ViP_5,13.9 //
śrībhagavānuvāca
matsaṃbandhena vo gopā yadi lajjā na jāyate /
ślāghyo vāhaṃ tataḥ kiṃ vo vicāreṇa prayojanam // ViP_5,13.10 //
yadi vo 'sti mayi prītiḥ ślāghyo 'haṃ bhavatāṃ yadi /
tadātmabandhusadṛśī buddhirvaḥ kriyātāṃ mayi // ViP_5,13.11 //
nāhaṃ devo na gāndharvo na yakṣo na ca dānavaḥ /
ahaṃ vo bāndhavo jāto naitaccintyamito 'nyathā // ViP_5,13.12 //
śrīparāśara uvāca
iti śrutvā harervākyaṃ baddhamaunāstato vanam /
yayurgopā mahābhāga tasmanpraṇayakopini // ViP_5,13.13 //
kṛṣṇastu vimalaṃ vyoma śaraccandrasya candrikām /
tadā kumudinīṃ phullāmāmoditadigantarām // ViP_5,13.14 //
vanarājīṃ tathā kūjandbhṛṅgamālāmanoharām /
vilokya saha gopībhir manaścakre ratiṃ prati // ViP_5,13.15 //
vinā rāmeṇa madhuramatīva vanitāpriyam /
jagau kalapadaṃ śauristāramandrakṛtakramam // ViP_5,13.16 //
ramyaṃ gītadhvaniṃ śrutvā saṃtyajyāvasathāṃstadā /
ājagmustvaritā gopyo yatrāste madhusūdanaḥ // ViP_5,13.17 //
śanaiḥ śanair jagau gopī kācittasya layānugam /
dattāvadhānā kācicca tameva manasāsmarat // ViP_5,13.18 //
kācitkṛṣṇetikṛṣṇeti proktvā lajjāmupāyayau /
yayau ca kācitpremāndhā tatpārśvamavilaṃbitam // ViP_5,13.19 //
kāciccāvasathasyānte sthitvā dṛṣṭvā bahirgurum /
tanmayatvena govindaṃ dadhyau mīlitalocanā // ViP_5,13.20 //
taccittavimalāhlādakṣīṇapuṇyacayā tathā /
tadaprāptimahāduḥkhavilīnāśeṣapātakā // ViP_5,13.21 //
cintayatī jagatsūtiṃ parabrahmasvarūpiṇam /
nirucchvāsatayā muktiṃ gatānyā gopakanyakā // ViP_5,13.22 //
gopīparivṛto rātriṃ śaraccandramanoramām /
mānayāmāsa govindo rāsāraṃbharasotsukaḥ // ViP_5,13.23 //
gopyaś ca vṛndaśaḥ kṛṣṇaceṣṭāsvāyattamūrtayaḥ /
anyadeśaṃ gate kṛṣṇe cerurvṛndāvanāntaram // ViP_5,13.24 //
kṛṣṇe nibaddhahṛdayā idamūcuḥ parasparam // ViP_5,13.25 //
kṛṣṇo 'hameṣa lalitaṃ vrajāmyālokyatāṃ gatiḥ /
anyā bravīnti kṛṣṇasya mama gītirniśamyatām // ViP_5,13.26 //
duṣṭakāliya tiṣṭhātra kṛṣṇohamiti cāparā /
bāhumāsphoṭya kṛṣṇasya līlayā sarvamādade // ViP_5,13.27 //
anyā bravīti bho gopā niḥśaṅkaiḥ sthīyatāmiti /
alaṃ vṛṣṭibhayenātra dhṛto govardhano mayā // ViP_5,13.28 //
dhenuko 'yaṃ mayākṣipto vicarantu yathecchayā /
gāvo bravīti caivānyā kṛṣṇalīlānusāriṇī // ViP_5,13.29 //
evaṃ nānāprakārāsu kṛṣṇaceṣṭa su tāstadā /
gopyo vyagrāḥsamaṃ cerū ramyaṃ vṛndāvanāntaram // ViP_5,13.30 //
vilokyaikā bhuvaṃ prāha gopī gopavarāṅganā /
pulakāñcitasarvāṅgī vikāsinayanotpalā // ViP_5,13.31 //
dhvajabajrāṅkuśābjāṅkarekhāvantyāli paśyata /
padānyetāni kṛṣṇasya līlālalitagāminaḥ // ViP_5,13.32 //
kāpi tena samāyātā kṛtapuṇyā madālasā /
padāni tasyāścaitāni ghanānyalpatanūni ca // ViP_5,13.33 //
puṣpāpacayamatroccaiś cakre dāmodare dhruvam /
yenāgrākrāntamātrāṇi padānyatra mahātmanaḥ // ViP_5,13.34 //
atropaviśya vai tena kācitpuṣpair alaṅkṛtā /
anyajanmani sarvātmā viṣṇur abhyarcitas tayā // ViP_5,13.35 //
puṣpabandhanasaṃmānakṛtamānāmapāsya tām /
nandagopasuto yāto mārgeṇānena paśyata // ViP_5,13.36 //
anuyātainamatrānyā nitaṃbabharamantharā /
yā gantavye drutaṃ yāti nimnapādāgrasaṃsthitiḥ // ViP_5,13.37 //
hastanyastāgrahasteyaṃ tena yāti tathā sakhī /
anāyattapadanyāsā lakṣyate padapaddhatiḥ // ViP_5,13.38 //
hastasaṃsparśamātreṇa dhūrtenaiṣā vimānitā /
nairāśyānmandagāminyā nivṛttaṃ lakṣyate padam // ViP_5,13.39 //
nūnamuktā tvarāmīti punareṣyāmitentikam /
tena kṛṣṇena yenaiṣā tvaritā padapaddhatiḥ // ViP_5,13.40 //
praviṣṭo gahanaṃ kṛṣṇaḥ padamatra na lakṣyate /
nivartadhvaṃ śaśāṅkasya naitaddī dhitigocare // ViP_5,13.41 //
nivṛttāstāstadā gopyo nirāśāḥ kṛṣṇadarśane /
yamunātīramāsādya jagustaccaritaṃ tathā // ViP_5,13.42 //
tato dadṛśurāyāntaṃ vikāsimukhapaṅkajam /
gopyas trailokyagoptāraṃ kṛṣṇamakliṣṭaceṣṭitam // ViP_5,13.43 //
kācidālokya govindamāyāntamatiharṣitā /
kṛṣṇākṛṣṇeti kṛṣṇeti prāha nānyadudīrayat // ViP_5,13.44 //
kācidbhrūbhaṅguraṃ kṛtvā lalāṭaphalakaṃ harim /
vilokya netrabhṛṅgābhyāṃ papau tanmukhapaṅkajam // ViP_5,13.45 //
kācidālokya govindaṃ nimīlitavilocanā /
tasyaiva rūpaṃ dhyāyantī yogārūḍheva sā babhau // ViP_5,13.46 //
tataḥ kāñcit priyālāpaiḥ kāñcid bhrūbhaṅgavīkṣitaiḥ /
ninye 'nunayamanyāṃ ca karasparśena mādhavaḥ // ViP_5,13.47 //
tābhiḥ prasannacittābhir gopībhiḥ saha sādaram /
rarāsa rāsagoṣṭhībhir udāracarito hariḥ // ViP_5,13.48 //
rāsamaṇḍalabandhopi kṛṣṇapārśvamanujjhatā /
gopījanena naivābhūdekasthānasthirātmanā // ViP_5,13.49 //
hastena gṛhya caikaikāṃ gopīnāṃ rāsamaṇḍale /
cakāra tatkarasparśanimīlitadṛśaṃ hariḥ // ViP_5,13.50 //
tataḥ pravavṛte rāsaścaladvalayanisvanaḥ /
anuyātaśaratkāvyagoyagītiranukramāt // ViP_5,13.51 //
kṛṣṇaḥ śaraccandramasaṃ kaumudīṃ kumudākaram /
jagau gopījanastveka kṛṣṇanāma punaḥpunaḥ // ViP_5,13.52 //
parivṛttiśrameṇaikā caladvalayalāpinīm /
dadau bāhulatāṃ skandhe gopī madhunighātinaḥ // ViP_5,13.53 //
kācitpravilasadbāhuṃ parirabhya cucuṃba tam /
gopīgītastutivyājānnipuṇā madhusūdanam // ViP_5,13.54 //
gopīkapolasaṃśleṣamabhigamya harerbhujau /
pulakodgamasasyāya svedāṃbughanatāṃ gatau // ViP_5,13.55 //
rāsageyaṃ jagau kṛṣṇo yāvattārataradhvaniḥ /
sādhu kṛṣṇeti kṛṣṇeti tāvattā dviguṇaṃ jaguḥ // ViP_5,13.56 //
gatenugamanaṃ cakrurvalanaṃ saṃmukhaṃ yayuḥ /
pratilomānulomābhyāṃ bhejurgaupāṅganā harim // ViP_5,13.57 //
sa tathā saha gopībhī rarāsa madhurūdanaḥ /
yathābdakoṭipratimaḥ śraṇastena vinābhavat // ViP_5,13.58 //
tā vāryamāṇāḥ patibhiḥ pitṛbhir bhrātṛbhis tathā /
kṛṣṇaṃ gopāṅganā rātrau ramayanti ratipriyāḥ // ViP_5,13.59 //
so 'pi kaiśorakavayo mānayanmadhusūdanaḥ /
reme tābhir ameyātmā kṣapāsukṣapitāhitaḥ // ViP_5,13.60 //
tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ /
ātmasvarūparūpo 'sau vyāpī vāyuriva sthitaḥ // ViP_5,13.61 //
yathā samastabhūteṣu nabhogniḥ pṛthivī jalam /
vāyuścātmā tathaivāsau vyāpya sarvamavasthitaḥ // ViP_5,13.62 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe trayodaśodhyāyaḥ (13)


_____________________________________________________________


śrīparāśara vāca
pradoṣāgro kadācittu rāsāsakte janārdane /
trāsayansamado gauṣṭhamariṣṭasamupāgamat // ViP_5,14.1 //
sa toyatoyadacchāyastīkṣṇaśṛṅgorkalocanaḥ /
khurāgrapātair atyarthaṃ dārayandhāraṇītalam // ViP_5,14.2 //
lelihānaḥsaniṣpeṣaṃ jihvayoṣṭhau punaḥpunaḥ /
saṃraṃbhāviddhalāṅgūlaḥ kaṭhinaskandhabandhanaḥ // ViP_5,14.3 //
udagrakakudābhogapramāṇo duratikramaḥ /
viṇmū6traliptapṛṣṭhāṅgo gavamudvegakārakaḥ // ViP_5,14.4 //
pralaṃbakaṇṭho 'timukhastarukhātāṅkitānanaḥ /
pātayansa gāvaṃ garbhandaityo vṛṣabharūpadhṛk // ViP_5,14.5 //
sūdayaṃstāpasānugro vanānaṭati yaḥsadā // ViP_5,14.6 //
tatastamatighorākṣamavekṣyātibhayāturāḥ /
gopā gopastriyaścaiva kṛṣṇakṛṣṇeti cukruśuḥ // ViP_5,14.7 //
siṃhanādaṃ tataś cakre talaśabdaṃ ca keśavaḥ /
tacchabda śravaṇāccāsau dāmodaramupāyayau // ViP_5,14.8 //
agranyastaviṣāṇāgraḥ kṛṣṇakukṣikṛtekṣaṇaḥ /
abhyadhāvata duṣṭātmā kṛṣṇaṃ vṛṣabhadānavaḥ // ViP_5,14.9 //
āyāntaṃ daityavṛṣabhaṃ dṛṣṭvā kṛṣṇo mahābalaḥ /
na cacāla tadāsthānādavajñāsmitalīlayā // ViP_5,14.10 //
āsannaṃ caiva jagrāha grāhavanmadhusūdanaḥ /
jaghāna jānunā kukṣau viṣāṇagrahaṇācalam // ViP_5,14.11 //
tasya darpabalaṃ bhaṅktvā gṛhītasya viṣāṇayoḥ /
apīḍayadariṣṭasya kaṇṭhaṃ klinnamivāṃbaram // ViP_5,14.12 //
utpāṭya śṛṅgamekaṃ tu tenaivātāḍayattataḥ /
mamāra sa mahādaityau mukhācchoṇitamudvaman // ViP_5,14.13 //
tuṣṭuvur nihate tasmin daitye gopā janārdanam /
jaṃbhe hate sahasrākṣaṃ purā devagaṇā yathā // ViP_5,14.14 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe caturdaśodhyāyaḥ (14)


_____________________________________________________________


śrīparāśara uvāca
kakudmati hate 'riṣṭe dhenuke vinipātite /
pralaṃbe nidhanaṃ nīte dhṛte govardhanācale // ViP_5,15.1 //
damite kāliye nāge bhagnetuṅgadrumadvaye /
hatāyāṃ pūtanāyāṃ ca śakaṭe parivartite // ViP_5,15.2 //
kaṃsāya nāradaḥ prāha yathāvṛttamanukramāt /
yaśodādevakīgarbaparivṛttadyaśeṣataḥ // ViP_5,15.3 //
śrutvā tatsakalaṃ kaṃso nāradāddevadarśanāt /
vasudevaṃ prati tadā kopaṃ cakre sudurmatiḥ // ViP_5,15.4 //
sotikopādupālabhya sarvayādavasaṃsadi /
jagarja yādavāṃścaiva kāryaṃ caitadacintayat // ViP_5,15.5 //
yāvanna balamārūḍhau rāmakṛṣṇau subālakau /
tāvadeva mayā vadhyāvasādhyau rūḍhayauvanau // ViP_5,15.6 //
cāṇūrotra mahāvīryo muṣṭikaś ca mahābalaḥ /
etābhyāṃ mallayuddhena mārayiṣyāma durmatī // ViP_5,15.7 //
dhanurmahamahāyogavyājenānīya tau vrajāt /
tathā tathā yatiṣyāmi yāsyete saṃkṣayaṃ yathā // ViP_5,15.8 //
śvaphalpatanayaṃ śūramakrūraṃ yadupuṅgavam /
tayorānayanārthāya preṣayiṣyāmi gokulam // ViP_5,15.9 //
vṛndā vanacaraṃ ghoramādekṣyāmi ca keśinam /
tatraivāsāvatibalastāvubhau ghātayiṣyati // ViP_5,15.10 //
gajaḥ kuvalāyāpīḍo matsakāśamihāgatau /
ghātayiṣyati vā goṣau vasudevasutāvubhau // ViP_5,15.11 //
śrīparāśara uvāca
ityālocya sa duṣṭātmā kaṃso rāmajanārdanau /
hantuṃ kṛtam artivīrāv akrūraṃ vākyam avṛbravīt // ViP_5,15.12 //
kaṃsa uvāca
bho bho dānapate vākyaṃ kriyatāṃ prītaye mama /
itaḥ syandanamāruhya gamyatāṃ nandagokulam // ViP_5,15.13 //
vasudevasutau tatra viṣṇor aṃśasamudbhavau /
nāśāya kila saṃbhūtau mama duṣṭau pravardhataḥ // ViP_5,15.14 //
dhanurmaho mamāpyatra caturdaśyāṃ bhaviṣyati /
āneyau bhavatā gatvā mallayuddhāya tatra tau // ViP_5,15.15 //
cāṇūramuṣṭikau mallau niyuddhakuśalau mama /
tābhyāṃ sahānayoryuddhaṃ sarvaloko 'tra paśyatu // ViP_5,15.16 //
gajaḥ kuvalayāpīḍo mahāmātrapracoditaḥ /
sa vā haniṣyate pāpau vasudevātmajau śiśu // ViP_5,15.17 //
tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim /
haniṣye pitaraṃ cainamugrasenaṃ sudurmatim // ViP_5,15.18 //
tataḥsamastagopānāṃ godhanānyakhilānyaham /
vittaṃ cāpahariṣyāmi duṣṭānāṃ madvadhaiṣiṇām // ViP_5,15.19 //
tvāmṛte yādavāścaite dviṣo dānapate mama /
eteṣāṃ ca vadhāyāhaṃ yatiṣye 'nukramāttataḥ // ViP_5,15.20 //
tadā niṣkaṇṭakaṃ sarvaṃ rājyametadayādavam /
prasādhiṣye tvayā tasmānmatprītyai vīra gamyatām // ViP_5,15.21 //
yathā ca māhiṣaṃ sarpirdadhicāpyupahārya vai /
gopāḥsamānayantvāśu tathā vācyāstvayā ca te // ViP_5,15.22 //
śrīparāśara uvāca
ityājñaptastadākrūromahābhāgavato dvaja /
prītimānabhavatkṛṣṇaṃ śvodrakṣyāmīti satvaraḥ // ViP_5,15.23 //
tathetyaktvā ca rājānaṃ rathamāruhya śobhanam /
niścakrāma tataḥ puryā mathurāyā madhupriyaḥ // ViP_5,15.24 //
iti śrīviṣṇumahāpurāṇe pañcamāse pañcadaśo 'dhyāyaḥ (15)


_____________________________________________________________


śrīparāśara uvāca
keśī cāpi balodagraḥ kaṃsadūtaḥ pracoditaḥ /
kṛṣṇasya nidhanākāṅkṣī vṛndāvanamupāgamat // ViP_5,16.1 //
sa khurakṣatabhūpṛṣṭhaḥsaṭākṣepadhutāṃbudaḥ /
drutavikrāntacandrārkamārgo gopānupādravat // ViP_5,16.2 //
tasya deṣitaśabdena gopālā daityavājinaḥ /
gopyaś ca bhayasaṃvignā govindaṃ śaraṇaṃ yayuḥ // ViP_5,16.3 //
trāhitrāhiti govindaḥśrutvāteṣāṃ tato vacaḥ /
satoyajaladadhvānagaṃbhīramidamuktavān // ViP_5,16.4 //
alaṃ trāsena gopālāḥ keśinaḥ kiṃ bhayāturaiḥ /
bhavidbhir gopajātī yair vīravīryaṃ vilopyate // ViP_5,16.5 //
kimanonālpasāreṇa haṣitāṭopakāriṇā /
daiteyabalavāhyena valgatā duṣṭavājinā // ViP_5,16.6 //
ehyehi duṣṭa kṛṣṇo 'haṃ pūṣṇastviva pinākadhṛt /
pātayiṣyāmi daśanānvadanādakhilāṃstava // ViP_5,16.7 //
ityuktvāsphoṭya govindaḥ keśinaḥsaṃmukhaṃ yayau /
vivṛtāsyaś ca so 'py enaṃ daiteyāśva upādravat // ViP_5,16.8 //
bāhumābhogitaṃ kṛtvā makhe tasya janārdanaḥ /
praveśayāmāsa tadā keśino duṣṭavājinaḥ // ViP_5,16.9 //
keśino vadanaṃ tena viśatā kṛṣṇabāhunā /
śātitā daśanāḥ petuḥ sitābbrāvayavā iva // ViP_5,16.10 //
kṛṣṇasya vavṛdhe bāhuḥ keśidehagato dvija /
vināśāya yathā vyādhirāsaṃbhūterupekṣitaḥ // ViP_5,16.11 //
vipāṭitoṣṭho bahulaṃ saphenaṃ rudhiraṃ vaman /
sokṣiṇī vivṛte cakre viśiṣṭe muktabandhane // ViP_5,16.12 //
jadhāna dharaṇīṃ pādaiḥ śakṛnmūtraṃ samutsṛjan /
svedārdragātrasśāntaś ca niryatnaḥso 'bhavattadā // ViP_5,16.13 //
vyāditāsyamahāṃrandhraḥso 'suraḥ kṛṣṇabāhunā /
nipātito dvidhā bhūmau vaidyutena yathā drumaḥ // ViP_5,16.14 //
dvipāde pṛṣṭhapucchārdha śravaṇaikākṣināsike /
keśinaste dvidhā bhūte śakale dve virejatuḥ // ViP_5,16.15 //
hatvā tu keśinaṃ kṛṣṇo gopālair muditair vṛtaḥ /
anāyastatanuḥsvastho hasaṃstatraiva tasthivān // ViP_5,16.16 //
tato gopyaś ca gopāś ca hate keśini vismitāḥ /
tuṣṭuvuḥ puṇḍarīkākṣamanurāgamanoramam // ViP_5,16.17 //
athāhāntarhito vipra nārado jalade sthitaḥ /
keśinaṃ nihataṃ dṛṣṭvā harṣanirbharamānasaḥ // ViP_5,16.18 //
sādhusādhu jagannātha līlayaiva yadacyuta /
nihato 'yaṃ tvayā keśī kleśadastridivaukāsām // ViP_5,16.19 //
yuddhotsukohamatyarthaṃ naravājimahāhavam /
abhūtapūrvamanyatra draṣṭuṃ svargādihāgataḥ // ViP_5,16.20 //
karmāṇya'trāvatāre te kṛtāni madhusūdana /
yāni tair vismitaṃ cetastoṣametena me gatam // ViP_5,16.21 //
turaṅgasyāsya śakropi kṛṣṇa devāś ca bibhyati /
dhutakesārajālasya hreṣato 'bhrāvalokinaḥ // ViP_5,16.22 //
yasmāttvayaiṣa duṣṭātmā hataḥ keśī janārdana /
tasmātkeśavanāmnā tvaṃ loke khyāto bhaviṣyasi // ViP_5,16.23 //
svastyastu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ /
paraśvo 'ha sameṣyāmi tvayā keśiniṣūdana // ViP_5,16.24 //
ugrasenasute kaṃse sānuge vinipātite /
bhārāvatārakartā tvaṃ pṛthivyā pṛthivīdhara // ViP_5,16.25 //
tatrāneka prakārāṇi yuddhāni pṛthivīkṣitām /
draṣṭavyāni mayā yuṣmatpraṇītāni janārdana // ViP_5,16.26 //
so 'haṃ yāsyāmi govinda devakāryaṃ mahatkṛtam /
tvayaiva viditaṃ sarvaṃ svasti te 'stu vrajāmyaham // ViP_5,16.27 //
nārade tu gate kṛṣṇaḥ saha gopaiḥ sabhājitaḥ /
viveśa gokulaṃ gopīnetrapānaikabhājanam // ViP_5,16.28 //
iti śrīviṣṇumāhapurāṇe pañcamāṃśe ṣoṭaśo 'dhyāyaḥ (16)


_____________________________________________________________


śrīparāśara uvāca
akrūro 'pi viniṣkramya syandanenāśugāminā /
kṛṣṇasaṃdarśanākāṅkṣī prayayau nandagokulam // ViP_5,17.1 //
cintayāmāsa cākrūro nāsti dhanyataro mayā /
yo 'ham aṃśāvatīrṇasya mukhaṃ drakṣyāmi cakriṇaḥ // ViP_5,17.2 //
adya me saphalaṃ janma suprabhātābhavanniśā /
yadunnidrābhapatrākṣaṃ viṣṇordrakṣyāmyahaṃ mukham // ViP_5,17.3 //
pāpaṃ harati yatpuṃsāṃ smṛtaṃ saṃkalpanāmayam /
tatpuṇḍarīkanayanaṃ viṣṇordrakṣyāmyahaṃ mukham // ViP_5,17.4 //
vinirjagmuryato vedā vedāṅgānyakhilāni ca /
drakṣyāmi tatparaṃ dhāma dhāmrāṃ bhagavato mukham // ViP_5,17.5 //
yajñeṣu yajñapuruṣaḥ puruṣaiḥ puruṣottamaḥ /
ijyate yo 'khilādhārastaṃ drakṣyāmi jagatpatim // ViP_5,17.6 //
iṣṭvā yamindro yajñānāṃ śatenāmararājatām /
avāpa tamanantādimahaṃ drakṣyāmi keśavam // ViP_5,17.7 //
na brahma nendrarudrāśvivasvādityamarudgaṇāḥ /
yasya svarūpaṃ jānanti pratyakṣaṃ yāti me hariḥ // ViP_5,17.8 //
sarvātmā sarvavit sarvaḥ sarvabhūteṣv avasthitaḥ /
yohya'cintyo 'vyayo vyāpī sa vakṣyati mayā saha // ViP_5,17.9 //
matsya kūrmavarāhāśvasiṃharūpādibhiḥ sthitim /
cakāra jagato yo 'jaḥ jagato yo 'jaḥ so 'dya māṃ pralapiṣyati // ViP_5,17.10 //
sāṃprataṃ ca jagatsvāmī kāryamātmahṛdi sthitam /
kartuṃ manuṣyatāṃ prāptaḥsvecchādehadhṛdavyayaḥ // ViP_5,17.11 //
yonantaḥ pṛthivīṃ dhatte śekharasthitisaṃsthitām /
so 'vatīrṇo jagatyarthe māma krūreti vakṣyati // ViP_5,17.12 //
pitṛputrasuhṛdbhrātṛmātṛbandhumayīmimām /
yanmāyāṃ nālamuttartuṃ jagattasmai namonamaḥ // ViP_5,17.13 //
taratyavidyāṃ vitatāṃ hṛdi yasminniveśite /
yogamāyāmameyāya tasmai vidyātmane namaḥ // ViP_5,17.14 //
yajvabhir yajñapuruṣo vāsudevaś ca sāttvataiḥ /
vedāntavedibhir viṣṇuḥ procyate yo natosmi tam // ViP_5,17.15 //
yathā yatra jagaddhāmni dhātaryetatpratiṣṭhitam /
sadasattena satyena mayyasau yātu saumyātām // ViP_5,17.16 //
smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
puruṣastamajaṃ nityaṃ vrajāmi śaraṇaṃ harim // ViP_5,17.17 //
śrīparāśara uvāca
itthaṃ saṃcintayanviṣṇuṃ bhaktinamrātmamānasaḥ /
akrūro gokulaṃ prāptaḥ kiñcitsūrye virājati // ViP_5,17.18 //
sa dadarśa tadā kṛṣṇamādāvādohane gavām /
vatsamadhyāgataṃ phullanī lotpaladalacchavim // ViP_5,17.19 //
praphullapadmapatrākṣaṃ śrīvatsāṃkitavakṣasam /
pralaṃbabāhumāyāmatuṅgorasthalamunnasam // ViP_5,17.20 //
savilāsasmitādhāraṃ bibhrāṇaṃ mukhapaṅkajam /
juṅgaraktanakhaṃ padybhāṃ dharaṇyāṃ supratiḥṣitam // ViP_5,17.21 //
bibhrāṇaṃ vāsasī pīte vanyapuṣpavibhūṣitam /
seṃdunīlācalābhaṃ taṃ sitāṃbhojāvataṃsakam // ViP_5,17.22 //
haṃsakundendudhavalaṃ nīlāṃbaradharaṃ dvija /
tasyānu balabhadraṃ ca dadarśa yadunandanam // ViP_5,17.23 //
prāṃśumuttuṅgabāhvaṃsaṃ vikāsi mukhapaṅkajam /
meghamālāparivṛtaṃ kailāsādrimivāparam // ViP_5,17.24 //
tau dṛṣṭvā vikasadvaktrasarojaḥ sa mahāmatiḥ /
pulakāñcitasarvāṅgastadākrūro 'jagaddhātari bhavanmune // ViP_5,17.25 //
tadetatparamaṃ dhāma tadetatparamaṃ padam /
bhagavadvāsudevāṃśo dvidhā yo 'yaṃ vyavasthitaḥ // ViP_5,17.26 //
sāphalyamakṣṇoryugametadatra dṛṣṭe jagaddhātari yātamuccaiḥ /
apyaṅgametadbhagavatprasādāttadaṅgasaṃge phalavanmama syāt // ViP_5,17.27 //
apyeṣa pṛṣṭhe mama hastapadmaṃ kariṣyati śrīmadanantamūrtiḥ /
yasyāṅgulisparśahatākhilāghair avāpyate siddhirapāstadoṣā // ViP_5,17.28 //
yenāgnividyudraviraśmimālākarālamatyugramapeta caktram /
cakraṃ ghnatā daityapaterhṛtāni daityāṅganānāṃ nayanāñjanāni // ViP_5,17.29 //
yatrāṃbu vinyasya balirmanojñānavāpa bhogānvasudhātavalasthaḥ /
tathāmaratvaṃ tridaśādhipatvaṃ manvantaraṃ pūrṇamapetaśatrum // ViP_5,17.30 //
apyeṣa māṃ kaṃsaparigraheṇa doṣāspadībhūtamadoṣaduṣṭam /
kartāmānopahataṃ dhigastu tajjanma yatsādhubahiṣkṛtasya // ViP_5,17.31 //
jñānātmakasyāmalasattvarāśerapetadoṣasya sadā sphuṭasya /
kiṃ vā jagatyatra samastapuṃsāmajñātamasyāsti hṛdi sthitasya // ViP_5,17.32 //
tasmādahaṃ bhaktivinamracetā vrajāmi sarveśvamīśvarāṇām /
aṃśāvatāraṃ puruṣottamasya hyanādimadhyāntamajasya viṣṇoḥ // ViP_5,17.33 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe saptaśo 'dhyāyaḥ (17)


_____________________________________________________________


śrīparāśara uvāca
cintayannitigovindamupagamya sa yādavaḥ /
akrurosmīti caraṇau nanāma śirasā hareḥ // ViP_5,18.1 //
so 'pyenaṃ dhvajavajrābjakṛtacihnena pāṇinā /
saṃspṛśyākṛṣya ca prītya sugāḍhaṃ pariṣasvaje // ViP_5,18.2 //
kṛtasaṃvandanau tena yathāvadbalakeśavau /
tataḥ pravīṣṭau saṃhṛṣṭau tamādāyātmamandiram // ViP_5,18.3 //
saha tābhyāṃ tadākrūraḥ kṛtasaṃvandanādikaḥ /
bhuktabhojyo yathānyāyyamācacakṣe tatastayoḥ // ViP_5,18.4 //
yathā nirbhatsitastena kaṃsenānakadundubhiḥ /
yathā ca devakī devī dānavena durātmanā // ViP_5,18.5 //
ugrasene yathā kaṃsaḥsa durātmā ca vartate /
yaṃ caivārthaṃ samuddiśya kaṃsena tu visarjitaḥ // ViP_5,18.6 //
tatsarvaṃ vistarācchutvā bhagavāndevakīsutaḥ /
uvācākhilamapyetajjñātaṃ dānapate mayā // ViP_5,18.7 //
kariṣye tanmāhabhāga yadatraupayikaṃ matam /
vicintyaṃ nānyathaitatte viddhi kaṃsaṃ hataṃ mayā // ViP_5,18.8 //
ahaṃ rāmaś ca mathurāṃ śvo yāsyāvaḥsaha tvayā /
gopavṛddhāś ca yāsyanti hyādāyopāyanaṃ bahu // ViP_5,18.9 //
niśeyaṃ nīyatāṃ vīra na cintāṃ kartumarhasi /
trirātrābhyantare kaṃsaṃ nihanaṣyāmi sānugam // ViP_5,18.10 //
śrīparāśara uvāca
samādiśya tato gopānakrūro 'pi ca keśavaḥ /
suṣvāpa balabhadraś ca nandagopagṛhe tataḥ // ViP_5,18.11 //
tataḥ prabhāte vimale kṛṣṇarāmau mahādyutī /
akrūreṇa samaṃ gantumudyatau mathurāṃ purīm // ViP_5,18.12 //
dṛṣṭvā gopījanaḥsāsraḥ ślathadvalayabāhukaḥ /
niśaśvasātiduḥkhārtaḥ prāha parasparam // ViP_5,18.13 //
mathurāṃ prāpya govindaḥ kathaṃ gokulameṣyati /
nagarastrīkalālāpamadhu śrotreṇa pāsyati // ViP_5,18.14 //
vilāsivākyapāneṣu nāgarīṇāṃ kṛtāspadam /
cittamasya kathaṃ bhūyo grāmyagopīṣu yāsyati // ViP_5,18.15 //
sāraṃ samastagoṣṭhasya vidhinā haratā harim /
prahṛtaṃ gopayoṣitsu nirghṛṇena durātmanā // ViP_5,18.16 //
bhāvargabhasmitaṃ vākyaṃ vilāsalalitā gatiḥ /
nāgarīṇāmatīvaitatkaṭākṣekṣitameva ca // ViP_5,18.17 //
grāmyo harirayaṃ tāsāṃ vilāsanigaḍair yutaḥ /
bhavatīnāṃpunaḥ pārśvaṃ kayā yuktyā sameṣyati // ViP_5,18.18 //
eṣaiṣa rathamāruhya mathurāṃ yāti keśavaḥ /
krūreṇākrūrakeṇātra nirghṛṇena pratāritaḥ // ViP_5,18.19 //
kiṃ na vetti nṛśaṃsoyamanurāgaparaṃ janam /
yenaivamakṣṇorāhlādaṃ nayatyanyatra no harim // ViP_5,18.20 //
eṣa rāmeṇa sahitaḥ prayātyatyantanirghṛṇaḥ /
rathamāruhya govindastvaryatāmasya vāraṇe // ViP_5,18.21 //
gurūṇāmagrato vaktuṃ viṃ bravītha na naḥ kṣamam /
guravaḥkiṃ kariṣyanti dagdhānāṃ virahāgninā // ViP_5,18.22 //
nadaṅgopamikhā gopā gantumete samudyatāḥ /
nodyamaṃ kurute kaścidgovindavinivartane // ViP_5,18.23 //
suprabhātādya rajanī mathurāvāsayoṣitām /
pāsyantyacyutavaktrābjaṃ yāsāṃ netrālipaṅktayaḥ // ViP_5,18.24 //
dhanyāste pathi ye kṛṣṇamito yāntyanivāritāḥ /
udvahiṣyanti paśyantaḥ svadehaṃ pulakāñcitam // ViP_5,18.25 //
mathurānagarīpauranayanānāṃ mahotsavaḥ /
govindāvayavair dṛṣṭair atīvādya bhaviṣyati // ViP_5,18.26 //
ko nu svapraḥsabhāgyābhir dṛṣṭastābhir adhokṣajam /
vistārikāṃ tinayanā yā drakṣyantyanivāritāḥ // ViP_5,18.27 //
aho gopījanasyāsya darśayitvā mahānidhim /
utkṛttānyatra netrāṇi vidhinā karuṇātmanā // ViP_5,18.28 //
anurāgeṇa śaithilyamasmāsu vrajite harauḥ /
śaithilyamupayāntyāśu kareṣu valayānyapi // ViP_5,18.29 //
akrūraḥ krūrahṛdayaḥ śīvraṃ prerayate hayān /
eva mārtāsu yoṣitsu kṛpā kasya na jāyate // ViP_5,18.30 //
eṣa kṛṣṇarathasyoccaiś cakrareṇur nirīkṣyatām /
dūrībhūto hariryena so 'pi reṇurnalakṣyate // ViP_5,18.31 //
śrīparāśara uvāca
ityevamatihārdena gopījananirīkṣitaḥ /
tatyāja vrajabhūbhāgaṃ saha rāmeṇa keśavaḥ // ViP_5,18.32 //
gacchanto javanāśvena rathena yamunātaṭam /
praptamadhyāhnasamaye rāmākrūrajanārdanāḥ // ViP_5,18.33 //
athāha kuṣmamakrūro bhavadybhāṃ tāvadāsyatām /
yāvatkaromi kālindyā āhnikārhaṇamaṃbhasi // ViP_5,18.34 //
śrīparāśara uvāca
tathetyuktastatasnātaḥsvācāntaḥsa mahāmatiḥ /
dadhyau brahma paraṃ vipra graviṣṭo yamunājale // ViP_5,18.35 //
phaṇāsahasramālāḍhyaṃ balabhadraṃ dadarśa saḥ /
kundamālāṅgamunnidrapadmapatrāyatekṣaṇam // ViP_5,18.36 //
vṛtaṃ vāsukiraṃbhādyair mahadbhiḥ pavanā śibhiḥ /
saṃstūyamānamudgandhivanamālāvibhūṣitam // ViP_5,18.37 //
dadhānamasite vastre cārurūpāvataṃsakam /
cārukuṇḍalinaṃ bhāntamantarjalatale sthitam // ViP_5,18.38 //
tasyotsaṃge ghanaśyāmamātāmrāyatalocanam /
caturbāhumudārāṅgaṃ cakrādyāyudhabhūṣaṇam // ViP_5,18.39 //
pīte vasānaṃ vasane citramālyopaśobhitam /
śakracāpata-ḍinmālāvicitramiva toyadam // ViP_5,18.40 //
śrīvatsavakṣasaṃ cāru sphuranmakarakuṇḍalam /
dadarśa kṛṣṇamakliṣṭaṃ puṇḍarīkāvataṃsakam // ViP_5,18.41 //
sanandanādyair munibhiḥ saddhayogair akalmaṣaiḥ /
saṃcintyamānaṃ tatrasthair nāsāgranyastalocanaiḥ // ViP_5,18.42 //
balakṛṣṇau tathākrūraḥ pratyabhijñāya vismitaḥ /
acintayadrathācchīghraṃ kathamatrāgatāviti // ViP_5,18.43 //
vivakṣostaṃbhayāmāsa vācaṃ tasya janārdanaḥ /
tato niṣkramya salilādrathamabhyāgataḥ punaḥ // ViP_5,18.44 //
dadarśa tatra caivobhau rathasyopari niṣṭhitau /
rāmakṛṣṇau yathāpūrvaṃ manuṣyavapuṣānvitau // ViP_5,18.45 //
nimagnaś ca punas toye dadarśa ca tathaiva tau /
saṃstūyamānau gandharvair munisiddhamahoragaiḥ // ViP_5,18.46 //
tato vijñātasadbhāvaḥsa tu dānapatistadā /
tuṣṭāva sarva vijñānamayamacyutamīśvaram // ViP_5,18.47 //
akrūra uvāca
sanmātrarūpiṇetintyamahimre paramātmane /
vyāpine naikarūpaikasvarūpāya namo namaḥ // ViP_5,18.48 //
sarvarūpāya te 'cintyahavirbhūtāya te namaḥ /
namo vijñānapārāya parāya prakṛteḥ prabhoḥ // ViP_5,18.49 //
bhūtātmā cendriyātmā ca pradhānātmā tathā bhavān /
ātmā ca paramātmā ca tvamekaḥ pañcadhā sthitaḥ // ViP_5,18.50 //
prasīda sarva sarvātmna kṣarākṣaramayeśvara /
brahmaviṣṇuśivākhyābhiḥ kalpanābhir udīritaḥ // ViP_5,18.51 //
anākhyeyasvarūpātmannanākhyeyaprayojana /
anākhyena bhidhānaṃ tvāṃ natosmi parameśvara // ViP_5,18.52 //
na yatra nātha vidyante nāmajātyādikalpanāḥ /
tadbrahma paramaṃ nityamavikāri bhavānajaḥ // ViP_5,18.53 //
na kalpanāmṛterthasya sarvasyādhigamo yataḥ /
tataḥ kṛṣṇacyutānantaviṣṇusaṃjñābhiriḍyate // ViP_5,18.54 //
sarvārthastvamaja vikalpanābhir etair vādyair bhavati hi yair anantaviśvam /
viśvātmā tvamiti vikārahīnametatsarvasminna hi bhavatosti kiñcidanyat // ViP_5,18.55 //
tvaṃ brahmā paśupatiryamā vidhātā dhātā tvaṃ tridaśapatiḥsamīraṇo 'gniḥ /
toyeśo dhanapatiṃratakastvameko bhinnārthair jagadabhipāsiśaktibhedaiḥ // ViP_5,18.56 //
viśvaṃ bhavānsṛjati sūryagabhastirūpo viśveśa te guṇamayoyamataḥ prapañcaḥ /
rūpaṃ paraṃ saditi vācakamakṣaraṃ yajjñānātmane sadasate praṇato 'smi tasmai // ViP_5,18.57 //
oṃ namo vāsudevāya namaḥsaṃkarṣaṇāya ca /
pradyumnāya namastubhyamaniruddhāya te namaḥ // ViP_5,18.58 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe 'ṣṭāśo 'dhyāyaḥ (18)


_____________________________________________________________


śrīparāśara uvāca
evamantarjale viṣṇumabhiṣṭūya sa yādavaḥ /
arcayāmāsa sarveśaṃ dhūpapuṣpair manomayaiḥ // ViP_5,19.1 //
parityaktānyaviṣayo manastatra niveśya saḥ /
brahmabhūte ciraṃ sthitvā virarāma samādhinaḥ // ViP_5,19.2 //
kṛtakṛtyamivātmānaṃ manyamāmau mahāmatiḥ /
ājagāma rathaṃ bhūyo nirgamya yamunāṃbhasaḥ // ViP_5,19.3 //
dadarśa rāmakṛṣṇau ca yathāpurvamavasthitau /
vismitākṣastadākrūrastaṃ ca kṛṣṇo 'bhyabhāṣata // ViP_5,19.4 //
śrīkṛṣṇa uvāca
nūnaṃ te dṛṣṭamāścaryamakrūra yamunājale /
vismayotphullanayano bhavānsaṃlakṣyate yataḥ // ViP_5,19.5 //
akrūra uvāca
antarjale yadāścaryaṃ dṛṣṭaṃ tatra mayācyuta /
tadatrāpi hi paśyāmi mūrtimatpurataḥ sthitam // ViP_5,19.6 //
jagadetanmahāścaryarūpaṃ yasya mahātmanaḥ /
tenāścaryapareṇāhaṃ bhavatā kṛṣṇa saṃgataḥ // ViP_5,19.7 //
tatkimetena mathurāṃ yāsyāmo madhusūdana /
bibhemi kaṃsāddhigjanma paripiṇḍopajīvinām // ViP_5,19.8 //
ityuktvā codayāmāsa sa hayān vātaraṃhasaḥ /
saṃprāptaścāpi sāyāhne so 'krūro mathurāṃ purīm // ViP_5,19.9 //
vilokya mathurāṃ kṛṣṇaṃ rāmaṃ cāha sa yādavaḥ /
padybhāṃ yātaṃ mahāvīrau rathenaiko viśāmyaham // ViP_5,19.10 //
gantavyaṃ vasudevasya no bhavadybhāṃ tathā gṛham /
yuvayorhi kṛte vṛddhaḥsa kaṃsena nirasyate // ViP_5,19.11 //
śrīparāśara uvāca
ityuktvā praviveśātha so 'krūro mathurāṃ purīm /
praviṣṭau rāmakṛṣṇau ca rājamārgamupāgatau // ViP_5,19.12 //
strībhir naraiś ca sānandaṃ lotanair abhivīkṣitau /
jagmaturlīlayā vīrau mattau bālagajāviva // ViP_5,19.13 //
bhramamāṇau tato dṛṣṭvā rajakaṃ raṅgakārakam /
ayocetāṃ sūrūpāṇi vāsāṃsi rucirāṇi tau // ViP_5,19.14 //
kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ /
bahūnyākṣepavākyāni prāhoccai rāmakeśavau // ViP_5,19.15 //
tatastalaprahāreṇa kṛṣṇastasya durātmanaḥ /
pātayāmāsa roṣeṇa rajakasya śiro bhuvi // ViP_5,19.16 //
hatvā'dāya ca vastrāṇi pītanīlāṃbarau tataḥ /
kṛṣṇarāmau mudā yuktau mālākāragṛhaṃ gatau // ViP_5,19.17 //
vikāsinetrayugalo mālākārotivismitaḥ /
etau kasya sutau yātau maitreyācintayattadā // ViP_5,19.18 //
pītanīlāṃbaradharau tau dṛṣṭvātimanoharau /
sa tarkayāmāsa tadā bhuvaṃ devāvupāgatau // ViP_5,19.19 //
vikāsimukhapadmābhyāṃ tābhyāṃ puṣpāṇi yācitaḥ /
bhivaṃ viṣṭabhya hastābhyāṃ pasparśa śirasā mahīm // ViP_5,19.20 //
prasādaparamau nāthau mama gehamupāgatau /
dhanyo 'hamarcayiṣyāmītyāha tau mālyajīvanaḥ // ViP_5,19.21 //
tataḥ prahṛṣṭavadanastayoḥ puṣpaṇi kāmataḥ /
cārūṇyetānyathaitāni pradadau sa pralobhayan // ViP_5,19.22 //
punaḥpunaḥ praṇamyobhau mālākāro narottamau /
dadau puṣpāṇi cārūṇi gandhavantyamalāni ca // ViP_5,19.23 //
mālākārāya kṛṣṇo pi prasannaḥ pradadau varān /
śrīstvāṃ matsaṃśrayā bhadra na kadācittyajiṣyati // ViP_5,19.24 //
balahānirna te saumya dhanahānirathāpi vā /
yāvaddināni tāvacca na naśiṣyati saṃtatiḥ // ViP_5,19.25 //
bhuktvā ca vipulānbhogāṃstvamante matprasādataḥ /
mamānusmaraṇaṃ prāpyadivyaṃ lokamavāpsyasi // ViP_5,19.26 //
dharme manaś ca te bhadra sārvakālaṃ bhaviṣyati /
yuṣmatsaṃtatijātānāṃ dhīrghamāyurbhaviṣyati // ViP_5,19.27 //
nopasargādikaṃ doṣaṃ yuṣmatsaṃtatisaṃbhavaḥ /
avāpsyati mahābhāgā yāvatsūryo bhaviṣyati // ViP_5,19.28 //
śrīparāśara uvāca
atyuktvā tadgṛhātkṛṣṇo baladevasahāyavān /
nirjagāma muniśreṣṭha mālākāreṇa pūjitaḥ // ViP_5,19.29 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśa ekonaviśodhyāyaḥ (19)


_____________________________________________________________


śrīparāśara uvāca
rājamārge tataḥ kṛṣṇaḥsānulepanabhājanām /
dadarśa kubjāmāyāntīṃ navayovanagocarām // ViP_5,20.1 //
tāmāha lalitaṃ kṛṣṇaḥ kasyedamanulepanam /
bhavatyā nīyate satyaṃ vadendīvaralocane // ViP_5,20.2 //
sakāmeneva sā proktā sānurāgā hariṃ prati /
prāha sā lalitaṃ kubjā taddarśanabalātkṛtā // ViP_5,20.3 //
kānta kasmānna jānāsi kaṃsena viniyojitām /
naikavakreti vikhyātāmanulepanakarmaṇi // ViP_5,20.4 //
nānyapiṣṭaṃ hi kaṃsasya prītaye hyanulepanam /
bhavāmyahamatīvāsya prasādadhanabhājanam // ViP_5,20.5 //
śrīkṛṣṇa uvāca
sugandhametadrājārhaṃ ruciraṃ rucirānane /
āvayorgātra sadṛśaṃ dīyatāmanulepanam // ViP_5,20.6 //
śrīparāśara uvāca
śrutvaitadāha sā kubjā gṛhyatāmiti sādaram /
anulepanaṃ ca pradadau gātrayogyamathobhayoḥ // ViP_5,20.7 //
bhakticchedānuliptāṅgau tatastau puruṣarṣabhau /
seṃdracāpau vyarājetāṃ sitakṛṣṇāvivāṃbudau // ViP_5,20.8 //
tatastāṃ cubuke śaurirullāpana vidhānavit /
utpāṭya tolayāmāsa vdyaṅgulenāgrapāṇinā // ViP_5,20.9 //
cakarṣa padybhāṃ ca tadā ṛjutvaṃ keśavo 'nayat /
tataḥsā ṛjutāṃ prāptāyoṣitamabhavadvarā // ViP_5,20.10 //
vilāsalilitaṃ prāha premagarbhabharālasam /
vastre pragṛhya govindaṃ mama gehaṃ vrajeti vai // ViP_5,20.11 //
evamuktastayā śaurī rāmasyālokya cānanam /
prahasya kubjāṃ tāmāha naikavakrāmaninditām // ViP_5,20.12 //
āyāsye bhavatīgehamiti tāṃ prahasanhariḥ /
visasarja jahāsoccai rāmasyālokya cānanam // ViP_5,20.13 //
bhaktibhedānuniptāṅgau nīlapītāṃbarau tu tau /
dhanuḥśālāṃ tato yātau citramālyopasobhitau // ViP_5,20.14 //
āyāgaṃ taddhanūratnaṃ tābhyāṃ pṛṣṭais tu rakṣibhiḥ /
ākhyāte sahasā kṛṣṇo gṛhītvā pūrayaddhanuḥ // ViP_5,20.15 //
tataḥ pūrayatā tena bhajyamānaṃ balāddhanuḥ /
cakāra sumahacchabdaṃ mathurā yena pūritā // ViP_5,20.16 //
anuyuktau tatastau tu bhagre dhanuṣi rakṣibhiḥ /
rakṣisainyaṃ nihatyobhau niṣkrāntau kārmukālayāt // ViP_5,20.17 //
akrūrāgamavṛttāntamupalabhya mahaddhanuḥ /
bhagnaṃ śrutvā ca kaṃso 'pi prāha cāṇūramuṣṭikau // ViP_5,20.18 //
kaṃsa uvāca
gopāladārakau prāptau bhavadybhāṃ tu mamāgrataḥ /
mallayuddhena hantavyau mama prāṇaharau di tau // ViP_5,20.19 //
niyuddhe tadvināśena bhavadbhyāṃ toṣito hy aham /
dāsyāmyabhimatānkāmānnānyathaitau mahābalau // ViP_5,20.20 //
nyāyatonyāyato vāpi bhavadybhāṃ tau mamāhitau /
hantāvyau tadvadhādrājyaṃ sāmānyaṃ vāṃ bhaviṣyati // ViP_5,20.21 //
ityādiśya sa tau mallau tataścāhūya hastipam /
provācoccais tvayā mallasamājadvāri kuñjaraḥ // ViP_5,20.22 //
sthāpyaḥ kuvalayāpīḍastena tau gopadārakau /
ghātanīyau niyuddhāya raṅgadvāramupāgatau // ViP_5,20.23 //
tamapyājñāpya dṛṣṭvā ca sarvānmañcānupākṛtān /
āsannamaraṇaḥ kaṃsaḥ sūryodayamudaikṣata // ViP_5,20.24 //
tataḥ samastamañceṣu nāgaraḥsa tadā janaḥ /
rājamañceṣu cārūḍhāḥsaha bhṛtyair narādhipāḥ // ViP_5,20.25 //
mallaprāśrikavargaś ca raṅgamadhyasamīpagaḥ /
kṛtaḥ kaṃsena kaṃso 'pi tuṅgamañce vyavasthitaḥ // ViP_5,20.26 //
antaḥpurāṇāṃ mañcāś ca tathānye parikalpitāḥ /
anye ca vāramukhyānāmanye nāgarayoṣitām // ViP_5,20.27 //
nandagopādayo gopā mañceṣv anyeṣv avasthitāḥ /
akrūravasudevau ca mañcaprānte vyavasthitau // ViP_5,20.28 //
nāgarīyoṣitāṃ madhye devakīputragardhinī /
antakāle 'pi putrasya drakṣyāmīti mukhaṃ sthitā // ViP_5,20.29 //
vādyamāneṣu turyeṣu cāṇūre cātivalgati /
hāhākārapare loke hyāsphoṭayati muṣṭike // ViP_5,20.30 //
īṣaddhasaṃtau tau vīrau balabhadrajanārdanau /
gopaveṣadhārau vālau raṅgadvāramupāgatau // ViP_5,20.31 //
tataḥ kuvalayāpīḍo mahāmātrapracoditaḥ /
abhyadhāvata vegena hantuṃ gopakumārakau // ViP_5,20.32 //
hāhākāro mahāñjajñe raṅgamadhye dvijottama /
baladevo 'nujaṃ dṛṣṭvā vacanaṃ cedam abravīt // ViP_5,20.33 //
hantavyo hi mahābhāga nāgo 'yaṃ śatrucoditaḥ // ViP_5,20.34 //
ityuktaḥso 'grajenātha baladevena vai dvija /
siṃhanādaṃ tataścakre mādhavaḥ paravīrahā // ViP_5,20.35 //
kareṇa karamakṛṣya tasya keśiniṣūdanaḥ /
bhramayāmāsa taṃ śairir airāvatasamaṃ bale // ViP_5,20.36 //
īśopi sarvajagatāṃ bālalīlānusārataḥ /
krīḍitvā suciraṃ kṛṣṇaḥ kadirantapadāntare // ViP_5,20.37 //
utpāṭya vāmadantaṃ tu dakṣiṇenaiva pāṇinā /
tāḍayāmāsa yantāraṃ tasyāsīcchatadhā śiraḥ // ViP_5,20.38 //
dakṣiṇa dantamutpāṭya balabhadro 'pi tatkṣaṇāt /
sa roṣastena pārśvasthān gajapālānapothayat // ViP_5,20.39 //
tatastūtplutya vegena rauhiṇeyo mahābalaḥ /
jaghāna vāmapādena mastake hastinaṃ ruṣā // ViP_5,20.40 //
sa papāta hatastena balabhadreṇa līlayā /
sahasrākṣeṇa vajreṇa tāḍitaḥ parvato yathā // ViP_5,20.41 //
hatvā kuvalayāpīḍaṃ hastyārohapracoditam /
madāsṛganuliptāṅgau hastidantavarāyudhau // ViP_5,20.42 //
mṛgamadhye yathā siṃhau garvalīlāvalokinau /
praviṣṭau sumahāraṅgaṃ balabhadrajanārdanau // ViP_5,20.43 //
hāhākāro mahāñjajñe mahāraṅge tvanantaram /
kṛṣṇo 'yaṃ balabhadbhoyamiti lokasya vismayaḥ // ViP_5,20.44 //
so 'yaṃ yena hatā ghorā pūtanā bālaghātinī /
kṣiptaṃ tu śakaṭaṃ yena bhagnau tu yamalārjunau // ViP_5,20.45 //
soyaṃ yaḥ kāliyaṃ nāgaṃ mamardāruhya vālakaḥ /
dhṛto govardhano yena saptarātraṃ mahāgiriḥ // ViP_5,20.46 //
ariṣṭo dhenukaḥ keśī līlayaiva mahātmanā /
nihatā yena durvṛttā dṛśyatāmeṣa so 'cyutaḥ // ViP_5,20.47 //
ayaṃ cāsya mahābāhurbalabhadro 'grato 'grajaḥ /
prayāti līlayā yoṣinmanonayananandanaḥ // ViP_5,20.48 //
ayaṃ sa kathyate prājñaiḥ purāṇārthaviśāradaiḥ /
gopālo yādavaṃ vaṃśaṃ magnamabhyaddhariṣyati // ViP_5,20.49 //
ayaṃ hi sarvalokasya viṣṇorakhilajanmanaḥ /
avatīrṇo mahīmaṃśo nūnaṃ bhāraharo bhuvaḥ // ViP_5,20.50 //
ityevaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt /
urastatāpa devakyāḥ snehasnutapayodharam // ViP_5,20.51 //
mahotsavam ivāsādya putrānanavilokanāt /
yuvave vasudevo 'bhūdvihāyābhyāgatāṃ jarām // ViP_5,20.52 //
vistāritākṣiyugalo rājāntaḥpurayoṣitām /
nāgārastrīsamūhaś ca draṣṭuṃ na virarāma tam // ViP_5,20.53 //
sakhyaḥ paśyata kṛṣṇasya mukhamatyaruṇekṣaṇam /
gajayuddhakṛtāyāsasvedāṃbukaṇikacitam // ViP_5,20.54 //
vikāsiśaradaṃbhojamapaśyāmajalokṣitam /
paribhūyaṃ sthitaṃ janma saphalaṃ kriyatāṃ dṛśaḥ // ViP_5,20.55 //
śrīvatsāṃkaṃ mahaddhāma bālasyaitadvilokyatām /
vipakṣakṣapaṇaṃ vakṣo bhujayugyaṃ ca bhāmīni // ViP_5,20.56 //
kiṃ na paśyasi dugdhendumṛṇāladhavalākṛtim /
balabhadramimaṃ nīlaparidhānamupagatam // ViP_5,20.57 //
valgatāmuṣṭikenaiva cāṇūreṇa tathā sakhi /
krīḍatobalabhadrasya harerhāsyaṃ vilokyatām // ViP_5,20.58 //
sakhyaḥ paśyata cāṇūraṃ niyuddhārthamayaṃ hariḥ /
samupaiti na saṃtyatra kiṃ vṛddhā muktakārimaḥ // ViP_5,20.59 //
kva yauvanonmukhībhūtamukumāratanurhariḥ /
kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ // ViP_5,20.60 //
imau sulalitair aṅgair vartete navayauvanau /
daiteyamallāścāṇūrapramukhāstvatidāruṇāḥ // ViP_5,20.61 //
niyuddhaprāśnikānāṃ tu mahāneṣa vyatikramaḥ /
yadbālabalinor yuddhaṃ madhyasthaiḥ samupekṣyate // ViP_5,20.62 //
śrīpāraśara uvāca
itthaṃ purastrīlokasva vadataścālayanbhuvam /
vavalga baddhakakṣyontarjanasya bhagavānhariḥ // ViP_5,20.63 //
balabhadro 'pi cāsphoṭya vavalgalalitaṃ tathā /
padepade tathā bhūmiryanna śīrṇā tadadbhutam // ViP_5,20.64 //
cāṇūreṇa tataḥ kṛṣṇo yayudhe 'mitavikramaḥ /
niyuddhakuśalo daityau balabhadreṇa muṣṭikaḥ // ViP_5,20.65 //
sannipātāvadhūtais tu cāṇūreṇa samaṃ hariḥ /
prakṣepaṇair muṣṭibhiś ca kīlavajranipātanaiḥ // ViP_5,20.66 //
pādoddhūtaiḥ pramṛṣṭaiś ca tayoryuddham abhūn mahat // ViP_5,20.67 //
aśastramatighoraṃ tat tayor yuddhaṃ sudāruṇam /
balaprāṇaviniṣpādyaṃ samājotsavasannidhau // ViP_5,20.68 //
yāvadyāvacca cāṇūro yuyudhe hariṇā saha /
prāmahānimavāpāgryāṃ tāvattavallavāllavam // ViP_5,20.69 //
kṛṣṇopi yuyudhe tena līlayaiva jaganmayaḥ /
khedāccālayatā kopānnijakesaraśekharam // ViP_5,20.70 //
balakṣayaṃ vivṛddhiṃ ca dṛṣṭvā cāṇūrakṛṣṇayoḥ /
vārayāmāsa tūryāṇi kaṃsaḥ kopaparāyaṇaḥ // ViP_5,20.71 //
mṛdaṅgādiṣu tūryeṣu pratiṣiddheṣu tatkṣaṇāt /
khe saṃgatānyavādyanta devatūryāṇyanekaśaḥ // ViP_5,20.72 //
jaya govinda cāṇūraṃ jahi keśava dānavam /
antardhānagatā devāstamūcuratiharṣitāḥ // ViP_5,20.73 //
cāṇūreṇa ciraṃ kālaṃ pīḍitvā madhusūdanaḥ /
utpāṭya bhramayāmāsa tadvadhāya kṛto dyamaḥ // ViP_5,20.74 //
bhrāmayitvā śataguṇaṃ daityamallamamitrajit /
bhūbhāvātphoṭayāmāsa gagane gatajīvitam // ViP_5,20.75 //
bhūmāvāsphoṭitastenacāṇūraḥ śatadhābhavat /
raktasrāvamahāpaṅkāṃ cakāra ca tadā bhavam // ViP_5,20.76 //
baladevo 'pi tatkālaṃ muṣṭikena mahābalaḥ /
yayudhe daityamallena cāṇūreṇa yathā hariḥ // ViP_5,20.77 //
so 'pyenaṃ muṣṭinā mūrdhni vakṣasyāhatya jānunā /
pātayitvā dharāpṛṣṭhe niṣpipeṣa gatāyuṣam // ViP_5,20.78 //
kṛṣṇa stośalakaṃ bhūyo mallarājaṃ mahābalam /
vāmamuṣṭiprahāreṇa pātayāmāsa bhūtale // ViP_5,20.79 //
cāṇūre nahate malle muṣṭeke vinipātite /
nīte kṣayaṃ tośalake sarve mallāḥ pradudruvuḥ // ViP_5,20.80 //
vavalgatustato raṅge kṛṣṇasaṃkarṣaṇāvubhau /
samānavayaso gopānbalādākṛṣyaharṣitau // ViP_5,20.81 //
kaṃso 'pi koparaktākṣaḥ prāhoccair vyāyatānnarān /
gopāvetau samājaughānniṣkrāmyetāṃ balāditaḥ // ViP_5,20.82 //
nando 'pi gṛhyatāṃ pāpo nirgalair āyasair iha /
avṛddhārhaima daṇḍena vasudevo 'pi badhyatām // ViP_5,20.83 //
valganti gopāḥ kṛṣṇena ye ceme sahitāḥ purāḥ /
gāvo nigṛhya tāmeṣāṃ yaccāsti vasu kiñcana // ViP_5,20.84 //
evamājñāpayānaṃ tu prahasya madhusūdanaḥ /
utplutyāruhya taṃ mañcaṃ kaṃsaṃ jagrāha vegataḥ // ViP_5,20.85 //
keśeṣvā kṛṣya vigalatkirīṭamavanītale /
saṃ kaṃsaṃ pātayāmāsa tasyopari papāta ca // ViP_5,20.86 //
aśeṣajagadādhāraguruṇā patatopari /
kṛṣṇena tyājitaḥ prāṇānugrasenātmajo nṛpaḥ // ViP_5,20.87 //
mṛtasya keśeṣu tadā gṛhītvā madhusūdanaḥ /
cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ // ViP_5,20.88 //
gauravemātipatatā parighātena kṛṣyatā /
kṛtā kaṃsasya dehena vegeneva mahāṃbhasaḥ // ViP_5,20.89 //
kaṃse gṛhīte kṛṣṇena tadbhrātābhyāgato ruṣā /
sunāmā bala bhadreṇa līlayaiva nipātitaḥ // ViP_5,20.90 //
tato hāhākṛtaṃ sarvamāsīttadraṅgamaṇḍalam /
avajñayā hataṃ dṛṣṭvā kṛṣṇena mathureśvaram // ViP_5,20.91 //
kṛṣṇe 'pi vasudevasya pādau jagrāha satvaraḥ /
devakyāś ca mahābāhurbaladevasahāyavān // ViP_5,20.92 //
utthāpya vasudevastaṃ devakī ca janārdanam /
smṛtajanmoktavacanau tāve va praṇatau sthitau // ViP_5,20.93 //
śrīvasudeva uvāca
prasīda sīdatāṃ datto devānāṃ yo varaḥ prabho /
tathāvayoḥ prasādena kṛtoddhāraḥsa keśava // ViP_5,20.94 //
ārādhito yadbhagavānavatīrṇo gṛhe mama /
durvṛttanidhanārthāya tena naḥ pāvitaṃ kulam // ViP_5,20.95 //
tvamantaḥ sarvabhūtānāṃ sarvabhūtamayasthitaḥ /
pravartete samastātmaṃstvatto bhūtabhaviṣyati // ViP_5,20.96 //
yajñais tvam ijyase 'cintya sarvadevamayācyuta /
tvameva yajño yaṣṭā ca yajvanāṃ parameśvaraḥ // ViP_5,20.97 //
samudbhavaḥsamastasya jagatastvaṃ janārdana // ViP_5,20.98 //
sāpahnavaṃ mama mano yadetattvayi jāyate /
devakyāścātmajaprītyā tadatyantaviḍaṃbanā // ViP_5,20.99 //
tvaṃ kartā sarvabhūtānāmanādinidhano bhavān /
tvaṃ manuṣyasya kasyaiṣā jihvā putrete vakṣyati // ViP_5,20.100 //
jagadetajjagannātha saṃbhūtamakhilaṃ yataḥ /
kayā yuktyā vinā māyāṃ so 'smattaḥ saṃbhaviṣyati // ViP_5,20.101 //
yasminpratiṣṭhitaṃ sarvaṃ jagatsthāvarajaṅgamam /
sa koṣṭhotsaṃgaśayane mānuṣo jāya te katham // ViP_5,20.102 //
sa tvaṃ prasīda paramśvara pāhi viśvamaṃśāvatārakaraṇair na mamāsi putraḥ /
ābrahyapādapamidaṃ jagadetadīśa tvatto vimohayasi kiṃ puruṣottamāsmān // ViP_5,20.103 //
māyāvimohitadṛśā tanayo mameti kaṃsādbhāyaṃ kṛtamapāstabhayo 'titīvram /
nito 'si gokulamarātibhayā kulena vṛddhiṃ gato 'si mama nāsti mamatvamīśa // ViP_5,20.104 //
karmāṇi rudramarudaśviśatakratūnāṃ sādhyāni yasya na bhavanti nirīkṣitāni /
tvaṃ viṣṇurīśa jagatāmupakārahetoḥ prāptosi naḥ parigato vigato hi mohaḥ // ViP_5,20.105 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe viṃśodhyāyaḥ (20)


_____________________________________________________________


śrīparāśara uvāca
tau samutpannavijñānau bhagavatkarmadarśanāt /
devakī vasudevau kudṛṣṭvā māyāṃ punarhariḥ /
mohāya yaducakrasya vitatāna sa vaiṣṇavīm // ViP_5,21.1 //
uvāca cāṃba he tāta cirādutkaṇṭhitena me /
bhavantau kaṃsabhītena dṛṣṭau saṃkarṣaṇena ca // ViP_5,21.2 //
kurvatāṃ yāti yaḥ kālo mātāpitrorapūjanam /
tatkhaṇḍamāyuṣo vyarthamasādhūnāṃ hi jāyate // ViP_5,21.3 //
gurudevadvijātīnāṃ mātāpitroś ca pūjanam /
kurvatāṃ saphalaḥ kālo dehināṃ tāta jāyate // ViP_5,21.4 //
tatkṣantavyamidaṃ sarvamatikramakṛtaṃ pitaḥ /
kaṃsavīryapratāpābhyāmāvayoḥ paravaśyayoḥ // ViP_5,21.5 //
śrīparāśara uvāca
ityuktvātha praṇamyobhau yaduvṛddhānanukramāt /
yathāvadabhipūjyātha cakratuḥ pauramānanam // ViP_5,21.6 //
kaṃsapatnyastataḥ kaṃsaṃ parivārya hataṃ bhuvi /
vilepurmātaraścāsya duḥkhaśokapariplutāḥ // ViP_5,21.7 //
bahuprakāramasvasthāḥ paścāttāpāturo hariḥ /
tāḥsamāśvāsayāmāsa svayamasrāvilekṣamaḥ // ViP_5,21.8 //
ugrasenaṃ tato bandhāmumoca madhusūdanaḥ /
abhyasiṃcattadaivainaṃ nijarājye hatātmajam // ViP_5,21.9 //
rājyobhiṣiktaḥ kṛṣṇena yadusiṃhaḥsutasya saḥ /
cakāra pretakāryāṇi ye cānye tatra ghātitāḥ // ViP_5,21.10 //
kṛtaurdhadaihikaṃ cainaṃ siṃhāsanagataṃ hariḥ /
uvācājñāpaya vibho yatkāryamaviśaṅkitaḥ // ViP_5,21.11 //
yayātiśāpādvaṃśoyamarājyārhepi sāṃpratam /
mayi bhṛtye sthite devanājñāpayatu kiṃ nṛpaiḥ // ViP_5,21.12 //
śrīparāśara uvāca
ityuktvā so 'smaradvāyumājagāma ca tatkṣaṇāt /
uvāca cainaṃ bhagavānkeśavaḥ kāryamānuṣaḥ // ViP_5,21.13 //
gacchedaṃ brūhi vāyo tvamalaṃ garvoṇa vāsava /
dīyatāmugrasenāya sudharmā bhavatā sabhā // ViP_5,21.14 //
kṛṣṇo bravīti rājārhametadratnamanuttamam /
sūdharmākhyasabhāyuktamasyāṃ yadubhir āsitum // ViP_5,21.15 //
śrīparāśara uvāca
ityuktaḥ pavano gatvā sarvamāha śacīpatim /
dadau so 'pi sudharmākhyāṃ sabhāṃ vāyoḥ purandaraḥ // ViP_5,21.16 //
vāyunā cāhṛtāṃ divyāṃ sabhāṃ te yadupuṅgavāḥ /
bubhujuḥsarvaratnāḍhyāṃ govindabhujasaṃśrayāḥ // ViP_5,21.17 //
viditākhilavijñānau sarvajñānamayāvapi /
śiṣyācāryakramaṃ vīrau khyāpayantau sadūttamau // ViP_5,21.18 //
tataḥsāṃdīpaniṃ kāśyamavantīpuravāsinam /
vidyārthaṃ jagmaturbālau kṛtopanayanakramau // ViP_5,21.19 //
vedābhyāsakṛtaprīti saṃkarṣaṇajanārdanau /
tasya śiṣyatvamabhyetya guruvṛttipurau hi tau /
darśayāñcakratur vīrā vācāramakhile jane // ViP_5,21.20 //
sarahasyaṃ dhanurvedaṃ sasaṃgrahamadhīyatām /
ahorātracatuḥṣaṣṭyā tadadbhutamabhūddvūja // ViP_5,21.21 //
sāṃdīpanirasaṃbhāvyaṃ tayoḥ karmātimānuṣam /
vicintya tau tadā mene prāptau candradivākarau // ViP_5,21.22 //
sāṃgāṃś ca caturo vedānsarvaśāstrāṇi caiva hi /
astragrāmamaśeṣaṃ ca proktamātramavāpya tau // ViP_5,21.23 //
ūcuturvriyatāṃ yā te dātavyā gurudakṣimā // ViP_5,21.24 //
so 'py atīndriyamālokya tayoḥ karma mahāmati /
ayācata sṛtaṃ putraṃ prabhāse lavaṇārṇave // ViP_5,21.25 //
gṛhītāstrau tatastau tu sārghyahasto mahodadhiḥ /
uvāca na mayā putro hṛtaḥsāṃdīpaneriti // ViP_5,21.26 //
daityaḥ pañcajano nāma śaṅkharūpaḥ sa bālakam /
jagrāha yosti salile mamaivā surasūdana // ViP_5,21.27 //
śrīparāśara uvāca
ityuktvontarjalaṃ gatvā hatvā pañcajanaṃ ca tam /
kaṣṇo jagrāha tasyāsthiprabhavaṃ śaṅkhamuttamam // ViP_5,21.28 //
yasya nādena daityānāṃ balahānirajāyata /
devānāṃ vavṛdhe tejo yātyadharmaś ca saṃkṣayam // ViP_5,21.29 //
taṃ pāñcajanyamāpūrya gatvā yamapuraṃ hariḥ /
baladevaś ca balavāñjitvā vaivasvataṃ yamam // ViP_5,21.30 //
taṃ bālaṃ yātanāsaṃstha yathāpūrvaśarīriṇam /
pitre pradattavānkṛṣṇo balaś ca balināṃ varaḥ // ViP_5,21.31 //
mathurāṃ ca punaḥ prāptābugrasenena pālitām /
prahṛṣṭapuruṣastrīkāmubhau rāmajanārdanau // ViP_5,21.32 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśa evaviṃśodhyāyaḥ (21)


_____________________________________________________________


śrīparāśara uvāca
jarāsaṃdhamute kasa upayeme mahābalaḥ /
astiṃ prāptiṃ ca maitreya cayorbhartṛhaṇaṃ harim // ViP_5,22.1 //
mahā balaparīvāro magadhādhipatirbalī /
hantumabhyāyayau kopājjarāsaṃdhaḥsayādavam // ViP_5,22.2 //
upetya mathurāṃ so 'tha rurodha magadheśvaraḥ /
akṣauhiṇībhiḥ sainyasya trayoviṃśatibhir vṛtaḥ // ViP_5,22.3 //
niṣkramyālpaparīvārāvubhau rāmajanārdanau /
yuyudhāte samaṃ tasya balinau balisainikaiḥ // ViP_5,22.4 //
tato rāmaś ca kṛṣṇaś ca matiṃ cakraturañjasā /
āyudhānāṃ purāṇānāmādāne munisattama // ViP_5,22.5 //
anantaraṃ hareḥ śārṅgaṃ tūṇī cākṣayasāyakau /
ākāśādāgatau vipra tathā kaumodakī gadā // ViP_5,22.6 //
halaṃ ca balabhadrasya gaganādāgataṃ mahat /
manaso 'bhimataṃ vipra sānandaṃ musalaṃ tathā // ViP_5,22.7 //
tato yuddhe parājitya sasainyaṃ sagadhādhipam /
purīṃ viviśaturvīrāvubhau rāmajanārdanau // ViP_5,22.8 //
jite tasminsudurvṛtte jarāsaṃdhe mahā mune /
jīvamāne gate kṛṣṇastenāmanyata nājitam // ViP_5,22.9 //
punarapyājagāmātha jarāsaṃdho balānvitaḥ /
jitaś ca rāmakṛṣṇābhyāmapakrānto dvijottama // ViP_5,22.10 //
daśa cāṣṭau ca saṃgramānevamatyantadurmadaḥ /
yadubhir māgadho rājā cakre kṛṣṇapurogamaiḥ // ViP_5,22.11 //
sarveṣveteṣu yuddheṣu yādavaiḥ sa parājitaḥ /
apakrāñco jarāsaṃdhaḥsvalpasainyair balādhikaḥ // ViP_5,22.12 //
na tadbalaṃ yādavānāṃ vijitaṃ yadanekaśaḥ /
tat tu saṃnidhimāhātmyaṃ viṣṇor aṃśasya cakriṇaḥ // ViP_5,22.13 //
manuṣyadharmaśīlasya līlā sā jagatīpateḥ /
astrāṇyanekarūpāṇi yadarātiṣu muñcati // ViP_5,22.14 //
manasaiva jagatsṛṣṭiṃ saṃhāraṃ ca karoti yaḥ /
tasyāpipakṣakṣapaṇe kiyānudyamavistaraḥ // ViP_5,22.15 //
tathāpi yo manuṣyāṇāṃ dharmastamanuvartate /
kurvanbalavatā saṃdhiṃ hīnair yuddhaṃ karotyasau // ViP_5,22.16 //
sāma copapradānaṃ ca tathā bhedaṃ ca darśayan /
karoti daṇḍapātaṃ ca kvacideva palāyanam // ViP_5,22.17 //
manuṣyadehināṃ ceṣṭāmityevamanuvartate /
līlā jagatpatestasya cchandataḥ parivartate // ViP_5,22.18 //
iti śrīviṣṇumahāpurāṇe pañcamāśe dvāviṃśo 'dhyāyaḥ (22)


_____________________________________________________________


śrīparāśara uvāca
gārgyaṃ goṣṭhyāṃ dvijaṃ śyālaḥṣaṇḍa ityuktavāndvija /
yadūnāṃ sannidhau sarve jahasuryādavāstadā // ViP_5,23.1 //
tataḥ kopaparītātmā dakṣiṇāpathametya saḥ /
sutamicchaṃstapastepe yaducakrabhayāvaham // ViP_5,23.2 //
ārādhayanmahādevaṃ lohacūrṇamabhakṣayat /
dadau varaṃ ca tuṣṭo 'smai varṣe tu dvādaśe haraḥ // ViP_5,23.3 //
saṃtoṣayāmāsa ca taṃ yavaneśo hyanātmajaḥ /
tadyoṣitsaṃgamāccāsya putro 'bhūdalisannibhaḥ // ViP_5,23.4 //
taṃ kālayavanaṃ nāma rāye sve yavaneśvaraḥ /
abhiṣicya vanaṃ yāto vajragrakaṭhinorasam // ViP_5,23.5 //
sa tu vīryamadonmattaḥ pṛthivyāṃ balino nṛpān /
apṛcchannāradastasmai kathayāmāsa yādavān // ViP_5,23.6 //
mlecchakoṭisahasrāṇāṃ sahasraiḥ so 'bhisaṃvṛtaḥ /
gajāśvarathasaṃpannaiś cakāra paramodyamam // ViP_5,23.7 //
prayayau sa vyavacchinnaṃ chinnayāno dinedine /
yādavānprati sāmarṣo maitreya mathurāṃ purīm // ViP_5,23.8 //
kṛṣṇo 'pi cintayāmāsa kṣapitaṃ yādavaṃ balam /
yavanena raṇe gamyaṃ māgadhasya bhaviṣyati // ViP_5,23.9 //
māgadhasya balaṃ kṣīṇaṃ sa kālayavano balī /
hantaitadevamāyātaṃ yadūnāṃ vyasanaṃ dvidhā // ViP_5,23.10 //
tasmāddurgaṃ kariṣyāmi yadūnāmaridurjayam /
striyo 'pi yatra yuddheyuḥ kiṃ punarvṛṣṇipuṅgavāḥ // ViP_5,23.11 //
mayi matte pramatte vā supte pravasite 'pi vā /
yādavābhibhavaṃ duṣṭā mā kurvaṃstvarayodhikāḥ // ViP_5,23.12 //
iti saṃcintya govindo yojanānāṃ mahodadhim /
yayāce dvādaśapurīṃ dvārakāṃ tatra nirmame // ViP_5,23.13 //
mahodyānāṃ mahāvaprāṃ taṭākaśataśobhitām /
prāsādagṛhasaṃbādhāmindrasyevāmarāvatīm // ViP_5,23.14 //
mathurāvāsinaṃ lokaṃ tatrānīya janārdanaḥ /
āsanne kālayavane mathurāṃ ca svayaṃ yayau // ViP_5,23.15 //
bahirāvāsite sainye mathurāyā nirāyudhaḥ /
nirjagāma ca govindo dadarśa yavanaś ca tam // ViP_5,23.16 //
sa jñātvā vāsudevaṃ taṃ bāhupraharaṇaṃ nṛpaḥ /
anuyāto mahāyogī cetobhiḥ prāpyate na yaḥ // ViP_5,23.17 //
tenānuyātaḥ kṛṣṇo 'pi praviveśa mahāguhām /
yatra śete mahāvīryo mucukundo nareśvaraḥ // ViP_5,23.18 //
so 'pi praviṣṭo yavano dṛṣṭvā śayyāgataṃ nṛpam /
pādena tāḍayāmāsa matvā kṛṣṇaṃ sudurmatiḥ // ViP_5,23.19 //
utthāya mucukundo 'pi dadarśa yavanaṃ nṛpaḥ // ViP_5,23.20 //
dṛṣṭamātraś ca tenāsau jajvāla yavanogninā /
tatkrodhajena maitreya bhasmībhūtaś ca tatkṣaṇāt // ViP_5,23.21 //
sa hi devāsure yuddhe gato hatvā mahāsurān /
nidrārtaḥsumahākālaṃ nidrāṃ vavre varaṃ surān // ViP_5,23.22 //
proktaś ca devaiḥ saṃsuptaṃ yastvāmutthāpayiṣyati /
dehajenāgninā sadyaḥsa tu bhasmībhaviṣyati // ViP_5,23.23 //
evaṃ dagdhvā sa taṃ pāpaṃ dṛṣṭvā ca madhusūdanam /
kastvamityāha so 'pyāha jātohaṃ śaśinaḥ kule /
vasudevasya tanayo yadorvaṃśasamudbavaḥ // ViP_5,23.24 //
mucukundo 'pi tatrāsau vṛddhagargyāvaco 'smarat // ViP_5,23.25 //
saṃsmṛtya praṇipatyainaṃ sarvaṃ sarveśvaraṃ harim /
prāha jñāto bhavān viṣṇor aṃśastvaṃ parameśvara // ViP_5,23.26 //
purā gārgyeṇa kathitamaṣṭāviṃśatime yuge /
dvāparānte harerjanma yaduvaṃśe bhaviṣyati // ViP_5,23.27 //
sa tvaṃ prāpto na saṃdeho martyānāmupakārakṛt // ViP_5,23.28 //
tathāhi sumahattejo nālaṃ soḍhumahaṃ tava /
tathāhi sajalāṃbhodanādadhīrataraṃ tava /
vākyaṃ namati caivorvī yuṣmatpādaprapīḍitā // ViP_5,23.29 //
devāsuramahāyuddhe daityasainyamahābhaṭāḥ /
na sehurmama te jaste tvattejo na sahāmyaham // ViP_5,23.30 //
saṃsārapatitasyaiko jantostvaṃ śaraṇaṃ param /
prasīda tvaṃ prapannārtihara nāśaya me 'śubham // ViP_5,23.31 //
tvaṃ payo nidhayaḥ śailasaritastvaṃ vanāni ca /
medinī gaganaṃ vāyurāpognistvaṃ tathā manaḥ // ViP_5,23.32 //
buddhiravyākṛtaprāṇāḥ prāṇeśastvaṃ tathā pumān /
puṃsaḥ parataraṃ yacca vyāpya janma vikāravat // ViP_5,23.33 //
śabdādihīnamajaramameyaṃ kṣayavarjitam /
avṛddhināśaṃ tadbrahma tvamādyantavivarjitam // ViP_5,23.34 //
tvatto 'marāḥsapitaro yakṣagandharvakinnarāḥ /
siddhāścāpsarasastvatto manuṣyāḥ paśavaḥ khagāḥ // ViP_5,23.35 //
sarīsṛpā mṛgāḥsarve tvattaḥsarve mahīruhāḥ /
yacca bhūtaṃ bhaviṣyaṃ ca kiñcidatra carācaram // ViP_5,23.36 //
mūrtāmūrtaṃ tathā cāpi sthūlaṃ sūkṣmataraṃ tathā /
tatsarvaṃ tvaṃ jagatkartā nāsti kiñcittvā yā vinā // ViP_5,23.37 //
mayā saṃsāracakre 'sminbhramatā bhagavaṃstadā /
tāpatrayābhibhūtena na prāptā nirvṛtiḥ kvicit // ViP_5,23.38 //
duḥkhānyeva sukhānīti mṛgatṛṣṇājalāśayāḥ /
mayā nātha gṛhītāni tāni tāpāya me 'bhavan // ViP_5,23.39 //
rājyamurvī balaṃ kośo mitrapakṣastathātmajāḥ /
bhāryā bhṛtya jano ye ca śabdādya viṣayāḥ prabho // ViP_5,23.40 //
sukhabuddhyā mayā sarvaṃ gṛhītamidamavyayam /
pariṇāme tadeveśa tāpātmakamabhūnmama // ViP_5,23.41 //
devalokagatiṃ prāpto nātha devagaṇo 'pi hi /
mattaḥsāhāyyakāmobhūcchāśvatī kutra nirvṛtiḥ // ViP_5,23.42 //
tvāmanārādhya jagatāṃ sarveṣāṃ prabhavāspadam /
śāśvatī prāpyate kena parameśvara nirvṛtiḥ // ViP_5,23.43 //
tvanmāyāmūḍhamanaso janmamṛtyujarādikān /
avāpya tāpānpaśyanti pretarājamanantaram // ViP_5,23.44 //
tato nijakriyāsūtinarakeṣvatidāruṇam /
prāpnuvanti narā duḥkhamasvarūpavidastava // ViP_5,23.45 //
ahamatyantaviṣayī mohitastava māyayā /
mamatvagarvagartāntarbhramāmi parameśvara // ViP_5,23.46 //
so 'haṃ tvāṃ śaraṇamapāramaprameyaṃ saṃprāptaḥ paramapadaṃ yato na kiñcit /
saṃsārabhramaparitāpataptacetānirvāṇe pariṇatadhāmni sābhilāṣaḥ // ViP_5,23.47 //
iti śrīviṣṇumahāpurāṇeca pañcamāṃśe trayoviṃśo 'dhyāyaḥ (23)


_____________________________________________________________


śrīparāśara uvāca
itthaṃstutastadā tena mucukundena dhīmatā /
prāheśaḥ sarvabhūtānāmanādinidhano hariḥ // ViP_5,24.1 //
śrībhagavānuvāca
yathābhivāñchitāndivyāngacchalokānnarādhipa /
avyāhataparaiśvaryo matprasādopabṛṃhitaḥ // ViP_5,24.2 //
bhuktvā divyanmahā bhogānbhaviṣyasi mahākule /
jātismaro matprasādāttatomokṣamavāpsyasi // ViP_5,24.3 //
śrīparāśara uvāca
ityuktaḥ praṇipatyeśaṃ jagatāmacyutaṃ nṛpaḥ /
guhāmukhādviniṣkrāntataḥsa dadarśālpakānnarān // ViP_5,24.4 //
tataḥ kaliyugaṃ matvā prāptaṃ taptuṃ nṛpastapaḥ /
naranārāyaṇasthānaṃ prayayau gandhamādanam // ViP_5,24.5 //
kṛṣṇopi ghātayitvārimupāyena hi tadvalam /
jagrāha mathurāmetya hastyaśvasyandanojjvalam // ViP_5,24.6 //
ānīya cograsenāya dvāravatvāṃ nyavedayat /
parābhibhavaniḥ śaṅkaṃ babhūva ca yadoḥ kulam // ViP_5,24.7 //
baladevo 'pi maitreya praśāntākhilavigrahaḥ /
jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam // ViP_5,24.8 //
tato gopāś ca gopyaś ca yathā pūrvam amitrajit /
tathaivābhyavadatpramṇā bahumānapuraḥsaram // ViP_5,24.9 //
sa kaiścit saṃpariṣvaktaḥ kāṃścicca pariṣasvaje /
hāsyaṃ cakre samaṃ kaiścid gopair gopījanais tathā // ViP_5,24.10 //
priyāṇyanekānyavadan gopāstatra halāyudham /
gopyaś ca premakupitāḥ procuḥserṣyamathāparāḥ // ViP_5,24.11 //
gopyaḥ papracchuraparā nāgarījanavallabham /
kaccidāste sukhaṃ kṛṣṇaścalapremalavātmakaḥ // ViP_5,24.12 //
asmacceṣṭāmapahasanna kaccitpurayoṣitām /
saubhāgyamāna madhikaṃ karoti kṣaṇasauhṛdaḥ // ViP_5,24.13 //
kaccitsmarati naḥ kṛṣṇo gītānugamanaṃ kalam /
apyasau mātaraṃ draṣṭu sakṛdapyāgamiṣyati // ViP_5,24.14 //
atha vā kiṃ tadālāpaiḥ kriyantāmaparāḥ kathāḥ /
yasyāsmabhir vinā tena vināsmākaṃ bhaviṣyati // ViP_5,24.15 //
pitā mātā tathā bhrātā bhartā bandhujanaś ca kim /
saṃtyaktastatkṛtesmābhir akṛtajñadhvajo hi saḥ // ViP_5,24.16 //
tathāpi kaccidālāpamihāgamanasaṃśrayam /
karoti kṛṣṇo vaktavyaṃ bhavatā rāma nānṛtam // ViP_5,24.17 //
dāmodaro 'sau govindaḥ purastrīsaktamānasaḥ /
apetaprītirasmāsu durdarśaḥ pratibhāti naḥ // ViP_5,24.18 //
āmantritaś ca kṛṣṇeti punardāmodareti ca /
jahasuḥsasvaraṃ gopyo hariṇā hṛtacetasaḥ // ViP_5,24.19 //
saṃdeśaiḥ sāmamadhuraiḥ premagarbhair agarvitaiḥ /
rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimanoharaiḥ // ViP_5,24.20 //
gopaiś ca pūrvavadrāmaḥ parihāsamanoharāḥ /
kathāścakāra reme ca saha tair vrajabhūmiṣu // ViP_5,24.21 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe caturviṃśodhyāyaḥ (24)


_____________________________________________________________


śrīparāśara uvāca
vane vicaratas tasya saha gopair mahātmanaḥ /
mānuṣacchadmarūpasya śeṣasya dharaṇīdhṛtaḥ // ViP_5,25.1 //
niṣpādito rukāryasya kāryoṇorvīpracāriṇaḥ /
upabhogārthamatyarthaṃ varuṇaḥ prāha vāruṇīm // ViP_5,25.2 //
abhīṣṭā sarvadā yasya madire tvaṃ mahaujasaḥ /
anantasyopabhogāya tasya gaccha mude śubhe // ViP_5,25.3 //
ityuktā vāruṇī tena sannidhānamathākaret /
vṛndāvanasamutpannakadaṃ batarukoṭare // ViP_5,25.4 //
vicaran baladevo 'pi madirāgandhamuttamam /
āghrāya madirātarṣamavāpātha varānanaḥ // ViP_5,25.5 //
tataḥ kadaṃbātsahasāmadyadhārāṃ sa lāṅgalī /
patantīṃ vīkṣya maitreya prayayau paramāṃ mudam // ViP_5,25.6 //
papau ca gopagopībhiḥ samupeto mudānvitaḥ /
pragīyamāno lalītaṃ gītavādyaviśāradaiḥ // ViP_5,25.7 //
sa mattotyantagharmāṃbhaḥkaṇikāmauktikojjvalaḥ /
āgaccha yamune snātumicchāmītyāha vihvalaḥ // ViP_5,25.8 //
tasya vācaṃ nadī sā tu mattoktāmavamatya vai /
nājagāma tataḥ ktruddho halaṃ jagrāha lāṅgalī // ViP_5,25.9 //
gṛhītvā tāṃ halāntena cakarṣa madavihvalaḥ /
pāpe nāyāsi nāyāsi gamyatāmicchayānyataḥ // ViP_5,25.10 //
sākṛṣṭā sahasā tena mārgaṃ saṃtyajya nimragā /
yatrāste balabhadro 'sau plāvayāmāsa tadvanam // ViP_5,25.11 //
śorīriṇī tadābhyetya trāsavihvalalocanā /
prasīdetyabravīdrāmaṃ muñca māṃ musalāyudha // ViP_5,25.12 //
tatastasyāḥ suvacanamākarṇya sa halā yudhaḥ /
so 'bravīdavajānāsi mama śauryabale nadi /
so 'haṃ tvāṃ halapātena nayiṣyāmi sahasradhā // ViP_5,25.13 //
śrīparāśara uvāca
ityuktayāti saṃtrāsāttayā nadya prasāditaḥ /
bhūbhāge plāvite tasminmumoca yamunāṃ balaḥ // ViP_5,25.14 //
tataḥ snātasya vai kāntir ajāyata mahātmanaḥ // ViP_5,25.15 //
avataṃsotpalaṃ cāru gṛhītvaikaṃ ca kuṇḍalam /
varuṇaprahitāṃ cāsmai mālāmamlānapaṅkajām /
samudrābhe tathā vastre nīle lakṣmīrayacchata // ViP_5,25.16 //
kṛtāvataṃsaḥ sa tadā cārukuṃḍalabhūṣitaḥ /
nīlāṃbaradharaḥsragvī śuśubhe kāntisaṃyutaḥ // ViP_5,25.17 //
itthaṃ vibhūṣito reme tatra rāmas tathā vraje /
māsadvayena yātaś ca sa punardvārakāṃ purīm // ViP_5,25.18 //
revatīṃ nāma tanayāṃ raivatasya mahīpateḥ /
upayeme balastasyāṃ jajñāte niśitolmukau // ViP_5,25.19 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe pañcaviṃśodhyāyaḥ (25)


_____________________________________________________________


śrīparāśara uvāca
bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat /
rukmītasyabhavatputro rukmiṇī ca varānanā // ViP_5,26.1 //
rukmiṇīṃ cakame kṛṣṇaḥsā ca taṃ cāruhīsini /
na dadau yācate caināṃ rukmī dveṣeṇa cakriṇe // ViP_5,26.2 //
dadau ca śiśupālāya jarāsandhapracoditaḥ /
bhīṣmako rukmiṇā sārdha rukmiṇīmuruvikramaḥ // ViP_5,26.3 //
vivāhāryaṃ tataḥ sarve jarāsaṃdhamukhā nṛpāḥ /
bhīṣmakasya puraṃ jagmuḥ śiśupālapriyaiṣiṇaḥ // ViP_5,26.4 //
kṛṣṇo 'pi balabhadrādyair yadubhiḥ parivāritaḥ /
prayayau kuṇḍinaṃ draṣṭuṃ vivāhaṃ caidyabhūbhṛtaḥ // ViP_5,26.5 //
śvo bhāvini vivāhe tu tāṃ kanyāṃ hṛtavānhariḥ /
vipakṣabhāram āsajya rāmādiṣv atha bandhuṣu // ViP_5,26.6 //
tataś ca paiṇḍrakaśrśrīmāndantavakro vidūrathaḥ /
śiśupālajarāsaṃdhaśālvādyāś ca mahībhṛtaḥ // ViP_5,26.7 //
kupitāste hariṃ hantuṃ cakrurudyogamuttamam /
nirjitāś ca samāgamya rāmādyoryadupuṅgavaiḥ // ViP_5,26.8 //
kuṇḍinaṃ na pravekṣyāmi hyahatvā yudhi keśavam /
kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇamanudrutaḥ // ViP_5,26.9 //
hatvā balaṃ sanāgāśvaṃ pattisyandanasaṃkulam /
nirjitaḥ pātitaścorvyāṃ līlayaiva sa cakriṇā // ViP_5,26.10 //
nirjitya rukmiṇaṃ samyagupayeme ca rukmiṇīm /
rākṣasena vivāhena saṃprāptāṃ madhusudanaḥ // ViP_5,26.11 //
tasyāṃ jajñe ca pradyumno madanāṃśaḥsavīryavān /
jahāra śaṃbaro yaṃ vai yo jaghāna ca śaṃbaram // ViP_5,26.12 //
iti śriviṣṇumahāpurāṇe pañcamāṃśe ṣaḍviśodhyāyaḥ (26)


_____________________________________________________________


śrīmaitreya uvāca
saṃbareṇahṛto vīraḥ pradyumnaḥ sa kathaṃ mune /
śaṃbaraḥ sa mahāvīryaḥ pradyumnena kathaṃ hataḥ // ViP_5,27.1 //
yastenāpahṛtaḥ pūrvaṃ sa kathaṃ vijaghāna tam /
etadvistarataḥ śrotumicchāmi saralaṃ guro // ViP_5,27.2 //
śrīparāśara uvāca
ṣaṣṭhehni jātamātraṃ tu pradyumnaṃ sūtikāgṛhāt /
mamaiṣa hanteti mune hṛtavānkālaśaṃbaraḥ // ViP_5,27.3 //
hṛtvā cikṣepa caivainaṃ grāhogre lavaṇārṇave /
kallolajanitāvarte sughore makārālaye // ViP_5,27.4 //
pātitaṃ tatra caivaiko matsyo jagrāha bālakam /
na mamāra ca tasyāpi jaṭharāgnipradīpitaḥ // ViP_5,27.5 //
matsyabandhaiś ca matsyo 'sau matsyair anyaiḥ saha dvaja /
ghātito 'sūravaryāya śaṃbarāya niveditaḥ // ViP_5,27.6 //
tasya māyā vatī nāma patnī sarvagṛheśvarī /
kārayāmāsa sūdānāmādhipatyamaninditā // ViP_5,27.7 //
dārite matsyajaṭhare sā dadarśātiśobhanam /
kumāraṃ manmathatarordagdhasya prathamāṅkuram // ViP_5,27.8 //
ko 'yaṃ kathamayaṃ matsyajaṭhare praviveśitaḥ /
ityevaṃ kaunupāviṣṭāṃ nanvīṃ prāhātha nāradaḥ // ViP_5,27.9 //
ayaṃ samastajagataḥ sthitisaṃhārakāriṇaḥ /
śaṃbareṇa hṛto viṣṇostanayaḥ sūtikāgṛhāt // ViP_5,27.10 //
kṣiptaḥsamudre matsyena nigīrṇaste gṛhaṃ gataḥ /
nararatnamidaṃ subhru visrabdhā paripālaya // ViP_5,27.11 //
śrīparāśara uvāca
nāradenaivam uktā sā pālayāmāsa taṃ śiśum /
bālyādevātirāgeṇarūpātiśayamohitā // ViP_5,27.12 //
sa yadā yauvanābhogabhūṣito 'bhūnmahāmate /
sābhilāṣā tadā sāpi babhūva gajagāmini // ViP_5,27.13 //
māyāvatī dadau tasmai māyāḥ sarvā mahāmune /
pradyumnāyānurāgāndhā tatryastahṛdayekṣaṇā // ViP_5,27.14 //
prasājjantīṃ tu tāṃ prāha sa kārṣṇiḥ kamalebhaṇām /
mātṛtvamapahāyādya kimevaṃ vartase 'nyathā // ViP_5,27.15 //
sā tasmai kathayāmāsana putrastvaṃ mameti vai /
tanayaṃ tvāmayaṃ viṣṇorhṛtavānkālaśaṃbaraḥ // ViP_5,27.16 //
kṣiptaḥ samudre matsyasya saṃprāpto jaṭharānmayā /
sā hi roditite mātā kāntādyāpyativatsalā // ViP_5,27.17 //
śrīparāśara uvāca
ityuktaḥ śaṃbaraṃ yuddhe pradyumnaḥ sa samāhvayat /
krodhākulīkṛtamanā yuyudhe ca mahā balaḥ // ViP_5,27.18 //
hatvā sainyamaśeṣaṃ tu tasya daityasya yādavaḥ /
saptamāyā vyatikramya māyāṃ prayuyuje 'ṣṭamīm // ViP_5,27.19 //
tayā jaghāna taṃ daityaṃ māyayā kālaśaṃbaram /
utpattya ca tayā sārdhamājagāma pituḥ puram // ViP_5,27.20 //
antaḥpure nipatitaṃ māyāvatyā samanvitam /
taṃ dṛṣṭvā kṛṣṇa saṃkalpā babhūvuḥ kṛṣṇayoṣitaḥ // ViP_5,27.21 //
rukmiṇī sābhavatpremṇā sāsradṛṣṭiraninditā /
dhanyāyā khalv ayaṃ putro vartate navayauvane // ViP_5,27.22 //
asminvayasi putro me pradyumno yadi jīvati /
sabhāgyā jananī vatsa sā tvāyā kā vibhīṣitā // ViP_5,27.23 //
atha vā yādṛsaḥ sneho mama yādṛgvapustava /
harerapatyaṃ suvyaktaṃ bhavānvatsa bhaviṣyati // ViP_5,27.24 //
śrīparāśara uvāca
etasminnantare prāptaḥsaha kṛṣṇena nāradaḥ /
antaḥpuracarāṃ devīṃ rukmiṇīṃ prāha harṣayan // ViP_5,27.25 //
eṣa te tanayaḥ subhru hatvā śaṃbaramāgataḥ /
hṛto yenābhavadbālo bhavatyāḥsūtikāgṛhāt // ViP_5,27.26 //
iyaṃ māyāvatī bhāryā tanayasyāsya te satī /
śaṃbarasya na bhāryeyaṃ śrūyatāmatra kāraṇam // ViP_5,27.27 //
manmathe tu gate nāśaṃ tadudbhavaparayaṇā /
śaṃbaraṃ mohayāmāsa māyārūpeṇa rūpiṇī // ViP_5,27.28 //
vihārādyupabhogeṣu rūpaṃ māyāmayaṃ śubham /
darśayāmāsa daityasya tasyeyaṃ madirekṣaṇā // ViP_5,27.29 //
kāmo 'vatīrṇaḥ putraste tasyeyaṃ dayitā ratiḥ /
viśaṅkā nātra kartavyā snuṣeyaṃ tava śobhane // ViP_5,27.30 //
tato harṣasamāviṣṭau rukmiṇī keśavautadā /
nagarī ca samastā sā sādhusādhvityabhāṣata // ViP_5,27.31 //
ciraṃ naṣṭena putreṇa saṃgatāṃ prekṣya rukmiṇīm /
avāpa vismayaṃ sarvo dvāravatyāṃ tadā janaḥ // ViP_5,27.32 //
iti śrīviṣṇumahāpurāṇe pañcasāṃśe spataviṃśodhyāyaḥ (27)


_____________________________________________________________


śrīparāśara uvāca
cārudeṣṇaṃ sudeṣṇaṃ ca cārudehaṃ ca vīryavān /
suṣeṇaṃ cāruguptaṃ ca bhadracāruṃ tathā param // ViP_5,28.1 //
cāruvindaṃ sucāruṃ ca cāruṃ cabalināṃ varam /
rukmiṇyajanayatputrānkanyāṃ cārumatīṃ tathā // ViP_5,28.2 //
anyāś ca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ /
kālidī mitravindā ca satyā cāgnajitī tathā // ViP_5,28.3 //
devī jāmbavatī cāpi rohiṇī kāmarūpiṇī /
madrarājasutā cānyā suśīlā śīlamaṇḍanā // ViP_5,28.4 //
satrājitī satyabhāmā lakṣmaṇā cāruhāsinī /
ṣoḍaśāsan sahasrāṇi strīṇāmanyāni cakriṇaḥ // ViP_5,28.5 //
pradyumna'pi mahāvīryo rukmiṇastanayāṃ śubhām /
svayaṃbare tāṃ jagrāha sā ca taṃ tanayaṃ hareḥ // ViP_5,28.6 //
tasyāmasyābhaktaputro mahābalaparākramaḥ /
aniruddho raṇe ruddhavīryodadhirarindamaḥ // ViP_5,28.7 //
tasyāpi rukmiṇaḥ pautrīṃ varayāmāsa keśavaḥ /
dauhitrāya dadau rakmī tāṃ spardhannapi cakriṇā // ViP_5,28.8 //
tasyā vivāhe rāmādyā yādavā hariṇā saha /
kalyāṇārthaṃ tataḥsarve ye cānye bhūbhṛtas tathā /
rukmiṇī nagaraṃ jagmurnāmnā bhojakaṭaṃ dvija // ViP_5,28.9 //
vivāhe tatra nirvṛtte pradyumnasya mahātmanaḥ /
kaliṅgarājapramukhā rukmiṇaṃ vākyamabruvan // ViP_5,28.10 //
anakṣajño halī dyute tathāsya vyasanaṃ mahat /
tajjayāmo balaṃ kasmāddyutenainaṃ mahābalam // ViP_5,28.11 //
śrīparāśara uvāca
tatheti tānāha nṛpānrukmī balamadānvitaḥ /
sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā // ViP_5,28.12 //
sahasramekaṃ niṣkāṇāṃ rukmiṇā vijito balaḥ /
dvitīye 'pipaṇe cānyatsahasraṃ rukmiṇā jitaḥ // ViP_5,28.13 //
tato daśasahasrāṇi niṣkāṇāṃ paṇamādade /
balabhadro 'jayattāni rukmī dyutavidāṃ varaḥ // ViP_5,28.14 //
tato jahāsa svanavatkaliṅgādhipatirdhija /
dantān vidarśayan mūḍho rukmī cāha madoddhataḥ // ViP_5,28.15 //
avidyo 'yaṃ mayā dyūte balabhadraḥ parājitaḥ /
bhudhaivākṣāvalepāndho yo 'vamene 'kṣakovidān // ViP_5,28.16 //
dṛṣṭvā kaliṅgarājānaṃ prakāśadaśanānanam /
rikmiṇaṃ cāpi durvākyaṃ kopaṃ cakre halāyudhaḥ // ViP_5,28.17 //
tataḥ kopaparītātmā niṣkakoṭiṃ samādade /
glahaṃ jagrāha rukmī ca tadarthekṣānapātayat // ViP_5,28.18 //
ajayadbaladevastaṃ prāhoccair vijitaṃ mayā /
mayeti rukmī prāhoccair alīkokter alaṃ bala // ViP_5,28.19 //
tvayokto 'yaṃ glahaḥsatyaṃ na mayaiṣonumoditaḥ /
evaṃ tvayā cedvijitaṃ vijitaṃ na mayā katham // ViP_5,28.20 //
śrīparāśara uvāca
athāntarikṣe vāgucceḥ prāha gaṃbhīranādinī /
baladevasya taṃ kopaṃ vardhayantī mahātmanaḥ // ViP_5,28.21 //
jitaṃ balena dharmeṇa rukmiṇā bhāṣitaṃ mṛṣā /
anuktvāpi vacaḥ kiñcit kṛta bhavati karmaṇā // ViP_5,28.22 //
tato balaḥ samutthāya kopasaṃrakkalocanaḥ /
jaghānāṣṭapadenaiva rikmiṇaṃ sa mahābalaḥ // ViP_5,28.23 //
kaliṅgarājaṃ cādāya visphurantaṃ balādbalaḥ /
babhañja dantānkupito yaiḥ prakāśair jahāsa saḥ // ViP_5,28.24 //
ākṛṣya ca mahāstaṃbhaṃ jātarūpamayaṃ balaḥ /
jaghāna tānye tatpakṣe bhūbhṛtaḥ kupito bhṛśam // ViP_5,28.25 //
tato hāhākṛtaṃ sarvaṃ palāyana paraṃ dvija /
tadrājamaṇḍalaṃ bhītaṃ babhūva kupite bale // ViP_5,28.26 //
balena nihataṃ dṛṣṭvā rukmiṇaṃ madhusūdanaḥ /
novāca kiñcinmaitreya rukmiṇī balayorbhayāt // ViP_5,28.27 //
tatoniruddhamādāya kṛtadāraṃ dvijottama /
dvārakāmājagāmātha yaducakraṃ ca keśavaḥ // ViP_5,28.28 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe 'ṣṭāviṃśodhyāyaḥ (28)


_____________________________________________________________


śrīparāśara uvāca
dvāravatyāṃ sthite kṛṣṇe śakrastribhuvaneśvaraḥ /
ājagāmātha maitreya mattairāvatapṛṣṭhagaḥ // ViP_5,29.1 //
praviśya dvārakāṃ so 'tha sametya hariṇā tataḥ /
kathayāmāsa daityasya narakasya vicoṣṭitam // ViP_5,29.2 //
tvayānāthena devānāṃ manaṣyatvepi tiṣṭhatā /
praśamaṃ sarvaduḥkhāni nītāni madhusūdana // ViP_5,29.3 //
tapasvivyamanārthāya soriṣṭo dhenukas tathā /
pravṛtto yas tathā keśīte sarve nihatāstvayā // ViP_5,29.4 //
kaṃsaḥ kuvalayāpīḍaḥ pūtanā bālaghātinī /
nāśaṃ nītāstvayā sarve ye 'nye jagadupadravāḥ // ViP_5,29.5 //
yuṣmaddordaḍasaṃbhūtiparitrāte jagattraye /
yajvayajñāṃśasaṃprāptyā tṛptiṃ yānti divaukasaḥ // ViP_5,29.6 //
so 'haṃ sāṃpratamāyāto yannimittaṃ janārdana /
tacchutvā tatpratīkāraprayatnaṃ kartumarhasi // ViP_5,29.7 //
bhaumo 'yaṃ narako nāma prāgjyotiṣapureśvaraḥ /
karoti sarvabhūtānām upaghātam arindama // ViP_5,29.8 //
devasiddasurādīnāṃ nṛpāṇāṃ ca najārdana /
hṛtvā tu so 'suraḥ kanyā rurudhe nijamandire // ViP_5,29.9 //
chatraṃ yatsalilasrāvi tajjahāra pracetasaḥ /
madaṃrasya tathā śṛṅgaṃ hṛtavānmaṇiparvatam // ViP_5,29.10 //
amṛtastrāviṇī divye manmātuḥ kṛṣṇakuñjale /
jahāra so 'suro dityā vāñchatyairāvataṃ gajam // ViP_5,29.11 //
durnītametadgovindamayā tasya niveditam /
yadatra pratikartavyaṃ tatsvayaṃ parimṛśyatām // ViP_5,29.12 //
śrīparāśasa uvāca
itiśrutvā smitaṃ kṛtvā bhagavāndevakīsutaḥ /
gṛhītvā vāsavaṃ haste samuttasthau varāsanāt // ViP_5,29.13 //
saṃcintyāgatamāruhya garuḍaṃ gaganecaram /
satyabhāmāṃ samāropya yayau prāgjyotiṣaṃ puram // ViP_5,29.14 //
āruhyaurāvataṃ nāgaṃ śakro 'pi tridivaṃ yayau /
tatau jagāma kṛṣṇaś ca paśyatāṃ dvārakaukasām // ViP_5,29.15 //
prāgjyotiṣapurasyāpi samantācchatayojanam /
ācitā mauravaiḥ pāśaiḥ kṣurāntair bhūr dvijottama // ViP_5,29.16 //
tāñciccheda hariḥ pāśānkṣiptvā cakraṃ sudarśanam /
tato muraḥsamuttasthau taṃ jaghāna ca keśavaḥ // ViP_5,29.17 //
murasya tanayānsapta sahasrāṃstāṃstato hariḥ /
cakradhārāgninirdagdhāṃścakāra śalabhāniva // ViP_5,29.18 //
hatvāsuraṃ hayagrīvaṃ tathā pañcajanaṃ dvija /
prāgjyotiṣapuraṃ dhīmāṃstvārāvānsamupādravat // ViP_5,29.19 //
narakeṇāsya tatrābhūnmahāsainyena saṃyugam /
kṛṣṇasya yatra govindo yatra govindo jaghne daityānsahasraśaḥ // ViP_5,29.20 //
śastrāstravarṣaṃ muñcantaṃ taṃ bhaumaṃ narakaṃ balī /
kṣiptvā cakraṃ dvidhā cakre cakrī daiteyacakrahā // ViP_5,29.21 //
hate tu narake bhūmirgṛhītvāditikuṇḍale /
upatasthe jagannāthaṃ vākyaṃ cedamathābravīt // ViP_5,29.22 //
pṛthvyuvāca
yadāhamuddhṛtā nātha tvayā sūkaramūrtinā /
tvatsparśasaṃbhavaḥ putrastadāyaṃ mayyajāyata // ViP_5,29.23 //
so 'yaṃ tvayaiva datto me tvayaiba vinipātitaḥ /
gṛhāma kuṇḍale ceme pālayāsya ca saṃtatim // ViP_5,29.24 //
bhārāvataraṇārthāya mamaiva bhagavānimam /
aṃśena lokamāyātaḥ prasādasumukhaḥ prabho // ViP_5,29.25 //
tvaṃ kartā ca vikartā ca saṃhartā prabhavo 'pyayaḥ /
jagatāntvaṃ jagadrūpaḥstūyate 'cyuta kiṃ tava // ViP_5,29.26 //
vyāptivyāpyaṃ kriyākartā kāryaṃ ca bhagavānyathā /
sarvabhūtātmabhūtasya stūyate tava kiṃ tathā // ViP_5,29.27 //
paramātmā ca bhūtātmā tvamātmā cāpyayo bhavān /
yathātathā stutirnātha kimarthaṃ te pravartate // ViP_5,29.28 //
prasīda sarvabhūtātmannarakeṇa tu yatkṛtam /
tatkṣamyatāmadoṣāya tvatsutastvannipātitaḥ // ViP_5,29.29 //
śrīparāśara uvāca
tatheti coktvā dharaṇīṃ bhagavān bhūtabhāvanaḥ /
ratnāni narakāvāsājjagrāha munisattama // ViP_5,29.30 //
kanyāpure sa kanyānāṃ ṣoḍaḥśātulavikramaḥ /
śatādhikāni dadṛśe sahasrāṇi mahāmune // ViP_5,29.31 //
caturdaṃṣṭrāngajāṃścāgryān ṣaṭsahasrāṃś ca dṛṣṭavān /
kāṃbhojānāṃ tathāśvānāṃ niyutānyekaviṃśatim // ViP_5,29.32 //
tāḥ kanyāstāṃs tathā nāgāṃstānaśvān dvārakāṃ purīm /
prāpayāmāsa govindaḥsadyo narakakiṅkaraiḥ // ViP_5,29.33 //
dadṛśe vāruṇaṃ cchatraṃ tathaiva maṇiparvatam /
āropayāmāsa harirgaruḍepatageśvare // ViP_5,29.34 //
āruhya ca svayaṃ kṛṣṇaḥ satyabhāmāsahāyavān /
adityāḥ kuṇḍale dānuṃ jagāma tridaśālayam // ViP_5,29.35 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśa ekonatrindhyāyaḥ (29)


_____________________________________________________________


śrīparāśara uvāca
garuḍo vāruṇaṃ chatraṃ tathaiva maṇiparvatam /
sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahanyayau // ViP_5,30.1 //
tataḥ śakhamupādhmāsītsvargadvāragato hariḥ /
upatasthus tathā devāḥsārghyahastā janarjanam // ViP_5,30.2 //
sa devair arcitaḥ kṛṣṇo devamāturniveśanam /
sitābhraśikharākāraṃ praviśya dadṛśe 'ditim // ViP_5,30.3 //
sa tāṃ praṇamya śakreṇa saha te kuṇḍalottame /
dadau narakanāśaṃ ca śaśaṃsāsyai janārdanaḥ // ViP_5,30.4 //
tataḥ prītājaganmātā dhātāraṃ jagatāṃ harim /
tuṣṭavāditiravyagrā kṛtvā tatpravaṇaṃ manaḥ // ViP_5,30.5 //
aditiruvāca
namaste puṇḍarīkākṣa bhaktānāmabhayaṅkara /
sanātanātman sarvātman bhūtātman bhūtabhāvana // ViP_5,30.6 //
praṇetarmanaso buddherindriyāṇāṃ guṇātmaka /
triguṇātīta nirdvadva śuddhasattva hṛdi sthita // ViP_5,30.7 //
sitadīrghādiniḥ śeṣakalpanāparivarjita /
janmādibhir asaṃspṛṣṭa svapnādiparivarjita // ViP_5,30.8 //
saṃdhyārātriraho bhūmirgaganaṃ vāyuraṃbu ca /
hutāśano mano buddhirbhūtādistvaṃ tathācyuta // ViP_5,30.9 //
sargasthitivināśānāṃ kartā kartṛpatirbhavān /
brahmaviṣṇuśivākhyābhir ātmamūrtibhir īśvara // ViP_5,30.10 //
devā daityās tathā yakṣā rākṣasāḥ siddhapannagāḥ /
kūṣmāṇḍāś ca pisācāś ca gandharvā manujās tathā // ViP_5,30.11 //
paśavaś ca mṛgāścaiva pataṅgāś ca sarīsṛpāḥ /
vṛkṣagulmalatābahvyaḥsamastāstṛṇajātayaḥ // ViP_5,30.12 //
sthūlā madhyās tathā sūkṣmāḥsūkṣmātsūkṣmatarāś ca ye /
dehabhedā bhavān sarve ye kecitpurgalāśrayāḥ // ViP_5,30.13 //
māyā taveyamajñātaparamārthātimohinī /
anātmanyātmavijñānaṃ yayā mūḍho niruddhyate // ViP_5,30.14 //
asve svamiti bhāvotra yatpuṃsāmupajāyate /
ahaṃ mameti bhāvo yatprāyeṇaivābhijāyate /
saṃsāramātur māyāyās tavaitannātha ceṣṭitam // ViP_5,30.15 //
yaiḥ svadharmaparair nātha narair ārādhito bhavān /
te tarantyakhilāmetāṃ māyāmātmavimuktaye // ViP_5,30.16 //
brahmādyāḥsakalā devā manuṣyāḥ paśavas tathā /
viṣṇumāyā mahāvartamohāndhatamasāvṛtāḥ // ViP_5,30.17 //
ārādhya tvāmabhīpsaṃte kāmānātmabhavakṣayam /
yadete puruṣā māyā saiveyaṃ bhagavaṃstava // ViP_5,30.18 //
mayā tvaṃ putrakāminyā vairipakṣajayāya ca /
ārādhito na mokṣāya māyāvilasitaṃ hi tat // ViP_5,30.19 //
kaupīnācchādanaprāyā vāñchā kalpadrumādapi /
jāyate yadapuṇyānāṃ soparādhaḥ svadoṣajaḥ // ViP_5,30.20 //
tatprasīdākhilajaganmāyāmohakarāvyaya /
ajñānaṃ jñānasadbhāvabhūtaṃ bhūteśa nāśaya // ViP_5,30.21 //
namaste cakrahastāya śārṅgahastāya te namaḥ /
nandahastāya te viṣṇo śaṅkhahastāya te namaḥ // ViP_5,30.22 //
etatpaśyāmi te rūpaṃ sthūlacihnopalakṣitam /
na jānāmi paraṃ yatte prasīda parameśvara // ViP_5,30.23 //
śrīparāśara uvāca
adityaivaṃ stuto viṣṇuḥ prahasyāha surāraṇim /
mātā devi tvamasmākaṃ prasīda varadā bhava // ViP_5,30.24 //
adidiruvāca
evamastu yathecchā te tvamaśeṣaiḥ surāsuraiḥ /
ajeyaḥ puruṣavyāghra sartyaloke bhaviṣyasi // ViP_5,30.25 //
śrīparāśara uvāca
tataḥ kṛṣṇasya patnī ca śakreṇa sahitāditim /
satyabhāmā praṇamyāha prasīdeti punaḥ punaḥ // ViP_5,30.26 //
aditiruvāca
matpa3sādānna te subhru jarā vairūpyameva vā /
bhaviṣyatyanavadyāṅgi susthiraṃ navayauvanam // ViP_5,30.27 //
śrīparāśara uvāca
adityā tu kṛtānujño devarājo janārdanam /
yathāvatpūjayāmāsa bahumānapuraḥsaram // ViP_5,30.28 //
śacī ca satyabhāmāyai pārijātasya puṣpakam /
na dadau mānuṣīṃ matvā svayaṃ puṣpair alaṅkṛtā // ViP_5,30.29 //
tato dadarśa kṛṣṇo 'pi satyabhāmāsahāyavān /
davodyānāni hṛdyāni nandanādīni sattama // ViP_5,30.30 //
dadarśa ca sugandhāḍhyaṃ mañjarīpuñjadhāriṇam /
nityāhlādakaraṃ tāmrabālapallavaśobhitam // ViP_5,30.31 //
mathyamāne 'mṛte jātaṃ jātarūpopamatvacam /
pārijātaṃ jagannāthaḥ keśavaḥ keśisūdanaḥ // ViP_5,30.32 //
tutoṣa paramaprītyā tarurājamanuttamam /
taṃ dṛṣṭvā prāha govindaṃ satyabhāmā dvijottama /
kasmānna dvārakāmeṣa nīyate kṛṣṇa pādapaḥ // ViP_5,30.33 //
yadi cettvadvacaḥ satyaṃ tvamatyarthaṃ priyeti me /
madgehaniṣkuṭārthāya tadayaṃ nīyatāṃ taruḥ // ViP_5,30.34 //
na me jāṃbavatī tādṛgabhīṣṭā na ca rukmiṇī /
satye yathā tvamityuktaṃ tvayā kṛṣṇāsakṛtpriyam // ViP_5,30.35 //
satyaṃ tadyadi govinda nopacārakṛtaṃ mama /
tadastu pārijāto 'yaṃ mama gehavibhūṣaṇam // ViP_5,30.36 //
bibhratī pārijātasya keśapakṣeṇa mañjarīm /
sapatnīnāmahaṃ madhye śobheyamiti kāmaye // ViP_5,30.37 //
śrīparāśara uvāca
ityuktaḥsa prahasyaināṃ pārijātaṃ garutmati /
āropayāmāsa haristamūcurvanarakṣiṇaḥ // ViP_5,30.38 //
bho śacī devarājasya mahiṣī tatparīgraham /
pārijātaṃ na govinda hartumarhasi pādapam // ViP_5,30.39 //
utpanno devarājāya dattaḥso 'pi dadau punaḥ /
mahiṣyai sumahābhāga devyai śacyai kurūhalāt // ViP_5,30.40 //
śacīvibhūṣaṇārthāya devair amṛtamanthane /
utpādito 'yaṃ na kṣemī gṛhītvainaṃ gamiṣyasi // ViP_5,30.41 //
devarājo mukhaprekṣī yasyāstasyāḥ parigraham /
maiḍhyātprārthayase kṣemī gṛhītvainaṃ hi ko vrajet // ViP_5,30.42 //
avaśyamasya devendro niṣkṛtiṃ kṛṣṇa yāsyati /
vajrodyatakaraṃ śakramanuyāsyanti cāmarāḥ // ViP_5,30.43 //
tadalaṃ sakalair devair vigraheṇa tavācyuta /
vipākakaṭu yatkarma tanna śaṃsaṃti paṇḍitāḥ // ViP_5,30.44 //
śrīparāśara uvāca
ityukte tair uvācaitān satyabhāmātikopinī /
kā śacī pārijātasya ko vā śakraḥsurādhipaḥ // ViP_5,30.45 //
sāmānyaḥsarvalokasya yadyeṣo 'mṛtamanthane /
samutpannastaruḥ kasmādoko gṛhṇāti vāsavaḥ // ViP_5,30.46 //
yathā surā yathaivenduryathā śrīrvanarakṣiṇaḥ /
sāmānyaḥsarvalokasya pārijātas tathā drumaḥ // ViP_5,30.47 //
bhartṛ bahumahāgarvādruṇaddhyenamatho śacī /
tatkathyatāmalaṃ kṣāntyā satvā hārayati drumam // ViP_5,30.48 //
kathyatāṃ ca drutaṃ gatvā paulomyā vacanaṃ mama /
satyabhāmā vadatyetaditigarvoddhatākṣaram // ViP_5,30.49 //
yadi tvaṃ dayitā bharturyadi vaśyaḥ patistava /
madbharturharato vṛkṣaṃ tatkāraya nivāraṇam // ViP_5,30.50 //
jānāmi te patiṃ śakraṃ jānāmi tridaśeśvaram /
pārijātaṃ tathāpyenaṃ mānuṣī hārayāmi te // ViP_5,30.51 //
śrīparāśara uvāca
ityuktā rakṣiṇo gatvā śacyāḥ procuryathoditam /
śrutvā cotsāhayāmāsa śacī cakraṃ surādhipam // ViP_5,30.52 //
tataḥsamastadevānāṃ sainyaiḥ parivṛto harim /
prayayau pārijātārthamindroyoddhuṃ dvijottama // ViP_5,30.53 //
tataḥ parighanistriṃśagadāśūlavarāyudhāḥ /
babhūvustridasāḥsajjāḥ śakre vajrakare sthite // ViP_5,30.54 //
tato nirikṣya govindo nāgarājopari sthitam /
śakraṃ devaparivāraṃ yuddhāya samupasthitam // ViP_5,30.55 //
cakāra śaṅkhanirghoṣaṃ diśaḥ śabdena pūrayan /
mumoca śarasaṃghātān sahasrāyutaśaḥ śitān // ViP_5,30.56 //
tato diśo nabhaścaiva dṛṣṭvā śaraśataiścitam /
mumucustridaśāḥsarve hyastraśastrāmyanekaśaḥ // ViP_5,30.57 //
ekaikamastraṃ śastraṃ ca daivair muktaṃ sahasraśaḥ /
ciccheda līlayaiveśo jagatāṃ madhusūdanaḥ // ViP_5,30.58 //
pāśaṃ salilarājasya samākṛṣyīragātpunaḥ /
cakāra khaṇḍaśaścañcvā bālapannagadehavat // ViP_5,30.59 //
yamena prahitaṃ daṇḍaṃ gadāvikṣepakhaṇḍitam /
pṛthivyāṃ pātayāmāsa bhagavān devakīsutaḥ // ViP_5,30.60 //
śibikāṃ ca dhaneśasya cakreṇa tilaśo vibhuḥ /
cakāra śaurirarkaṃ ca dṛṣṛdṛṣṭahataujasam // ViP_5,30.61 //
nīto 'gniḥ śītatāṃ bāṇair drāvitā vasavo diśaḥ /
cakravicchinnaśulāgrā rudrā bhuvi nipātitāḥ // ViP_5,30.62 //
sādhyā viśve 'tha maruto gandharvāścaiva sā yakaiḥ /
śārṅgiṇā preritair astā vyomni śālmalitūlavat // ViP_5,30.63 //
garutmānapi tuṇḍena pakṣābhyāṃ ca nakhāṅkuraiḥ /
bhakṣayaṃstāḍayan devān dārayaṃś ca cacāra vai // ViP_5,30.64 //
tataḥ śatasahasreṇa devendramadhusūdanau /
parasparaṃ vavarṣāte dhārābhir iva toyadau // ViP_5,30.65 //
airāvatena garuḍo yuyudhe tatra saṃkule /
devaiḥ samastair yuyudhe śakreṇa ca janārdanaḥ // ViP_5,30.66 //
bhinneṣvaśeṣabāṇeṣu śastreṣvastreṣu ca tvaran /
jagrāha vāsavo vajraṃ kṛṣṇaścakraṃ sudarśanam // ViP_5,30.67 //
tato hāhākṛtaṃ sarvaṃ trailokyaṃ dvijasattama /
vajracakrakarau dṛṣṭvā devārājajanārdanau // ViP_5,30.68 //
kṣiptaṃ vajramathendreṇa jagrāha bhagavānhariḥ /
na mumoca tadā cakraṃ śakraṃ tiṣṭheti cābravīt // ViP_5,30.69 //
praṇaṣṭavajraṃ devendraṃ garuḍakṣatavāhanam /
satyabhāmābravīdvīraṃ palāyanaparāyaṇam // ViP_5,30.70 //
trailokyeśa na te yuktaṃ śacībhartuḥ palāyanam /
pārijātasragābhogā tvāmupasthāsyate śacī // ViP_5,30.71 //
kīdṛśaṃ devarājyaṃ te pārijātisragujjvalām /
apakyeto yathāpūrvaṃ graṇayābhyāgatāṃ śacīm // ViP_5,30.72 //
alaṃ śakra prayāsena na vrīḍāṃ gantumarhasi /
nīyatāṃ pārijātoyaṃ devāḥsaṃtu gatavyathāḥ // ViP_5,30.73 //
parigarvāvalepena bahumānapuraḥsaram /
na dadarśa gṛhaṃ yātāmupacāreṇa māṃ śacī // ViP_5,30.74 //
strītvādagurucittāhaṃ svabhartṛślāghanāparā /
tataḥ kṛtavatī śakra bhavatā saha vigraham // ViP_5,30.75 //
tadala pārījātena parasvena hṛtena me /
rūpeṇa garvitā sā tu bhartrā kā strī na garvitā // ViP_5,30.76 //
śrīparāśara uvāca
ityukto vai nivavṛte devarājastayā dvija /
prāha caināmalaṃ caṇḍi sakhyuḥ khe doktivistaraiḥ // ViP_5,30.77 //
indra uvāca
na cāpi sargasaṃhārasthitikartākhilasya yaḥ /
jitasya tena me vrīḍā jāyate viśvarūpiṇā // ViP_5,30.78 //
yasmājjagatsakalametadanādimadhyādyasminyataś ca na bhaviṣyati sarvabhūtāt /
tenodbhavapralayapālanakāraṇena vrīḍā kathaṃ bhavati devi nirākṛtasya // ViP_5,30.79 //
sakalabhuvanasūtirmūrtiralpālpasūkṣmāviditasakalabaidyair jñāyate yasya nānyaiḥ /
tamajamakṛtamīśaṃ śāśvataṃ svecchayainaṃ jagadupakṛtimartyaṃ ko vijetuṃ samarthaḥ // ViP_5,30.80 //
iti śrīpiṣṇumahāpurāṇe pañcamāṃse triṃśodhyāyaḥ (30)


_____________________________________________________________


śrīparāśara uvāca
saṃstuto bhagavānitthaṃ devarājena keśavaḥ /
prahasya bhāvagaṃbhīramuvācendraṃ dvijottama // ViP_5,31.1 //
śrīkṛṣṇa uvāca
devarājo bhavānindro vayaṃ martyā jagatpate /
kṣantavyaṃ bhavataivedam aparādhaṃ kṛtaṃ mama // ViP_5,31.2 //
pārijātataruścāyaṃ nīyatāmucitāspadam /
gṛhītoyaṃ mayā śakra satyāvacanakāraṇāt // ViP_5,31.3 //
vajraṃ cedaṃ gṛhāma tvaṃ yadatra prahitaṃ tvayā /
tabaivaitatpraharaṇaṃ śakra vairividāraṇam // ViP_5,31.4 //
indra uvāca
vimohayasi māmīśa martyo 'hamiti kiṃ vadan /
jānīmastvāṃ bhagavato na tu sūkṣmavido vayam // ViP_5,31.5 //
yo 'si so 'si jagattraṇapravṛttau nātha saṃsthitaḥ /
jagataḥ śalyaniṣkarṣaṃ karoṣyamurasūdana // ViP_5,31.6 //
nīyatāṃ pārījāto 'yaṃ kṛṣṇa dvāravatīṃpurīm /
martyaloke tvayā tyakte nāyaṃ saṃsthāsyate bhuvi // ViP_5,31.7 //
devadeva jagannātha kṛṣṇa viṣṇo mahābhuja /
śaṅkhacakragadāpāṇe kṣamasvaitad vyatikramam // ViP_5,31.8 //
śrīparāśara uvāca
tathetyuktvā ca devendramājagāma bhuvaṃ hariḥ /
prasaktaiḥ siddhagandharvaiḥ stūyamānaḥ surarṣibhiḥ // ViP_5,31.9 //
tataḥ śaṅkhamupādhmāya dvārakopari saṃsthitaḥ /
harṣamutpādayāmāsa dvārakāvāsināṃ dvaja // ViP_5,31.10 //
avatīryātha garuḍātsatyabhāmā sahāyavān /
niṣkuṭe sthāpayāmāsa pārijātaṃ mahātarum // ViP_5,31.11 //
yam abhyetya janaḥ sarvo jātiṃ smarati paurvikīm /
vāsyate yasya puṣpotthagandhenorvī triyojanam // ViP_5,31.12 //
tataste yādavāḥsarve dehavandhānamānuṣān /
dadṛśuḥ pādape tasmin kurvanto makhadarśanam // ViP_5,31.13 //
kiṅkaraiḥ samupānītaṃ hastyaśvādi tato dhanam /
vibhajya pradadau kṛṣṇo bāndhavānāṃ mahāmatiḥ // ViP_5,31.14 //
kanyāś ca kṛṣṇe jagrāha narakasya parigrahān // ViP_5,31.15 //
tataḥ kāle śubhe prāpte upayeme janārdanaḥ /
tāḥ kanyā narakeṇāsansarvato yāḥsamāhṛtāḥ // ViP_5,31.16 //
ekasminneva govindaḥ kāle tāsāṃ mahāmune /
jagrāha vidhivatvāṇīnpṛthaggeheṣu dharmataḥ // ViP_5,31.17 //
ṣoḍaśastrīsahasrāṇi śatamekaṃ tatodhikam /
tāvanti cakrerūpāṇi bhagavān madhusūdanaḥ // ViP_5,31.18 //
ekaikameva tāḥ kanyā menire madhusūdanaḥ /
mamaiva pāṇigrahaṇaṃ maitreya kṛtavāniti // ViP_5,31.19 //
niśāsuca jagatsraṣṭā tāsāṃ geheṣu keśavaḥ /
uvāsa vipra sarvāsāṃ viśvarūpadharo hariḥ // ViP_5,31.20 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśa ekatriṃśo 'dhyāyaḥ (31)


_____________________________________________________________


śrīparāśara uvāca
pradyumnādyā hareḥ putrā rukmiṇyāṃ kvathitāstava /
bhānubhaumerikādyaṃś ca satyabhāmā vyajāyata // ViP_5,32.1 //
dīptimattāmrapakṣādya rohiṇyāṃ kathitā hareḥ /
babhūvurjāmbavatyāṃ ca sāṃbādyā bāhuśālinaḥ // ViP_5,32.2 //
tanayā bhadravindādyā nāgnajityāṃ mahābalāḥ /
saṃgrāmajitpradhānāstu śaibyāyāṃ ca hareḥsutāḥ // ViP_5,32.3 //
vṛkādyāś ca sutā mādryāṃ gātravatpramukhān sutān /
avāpa lakṣmāṇā putrānkālindyāś ca śrutādayaḥ // ViP_5,32.4 //
anyāsāṃ caiva bhāryāṇāṃ samutpannāni cakriṇaḥ /
aṣṭāyutāni putrāṇāṃ sahasrāṇī śataṃ tathā // ViP_5,32.5 //
pradyumnaḥ prathamasteṣāṃ sarveṣāṃ rukmiṇīsutaḥ /
pradyumnādaniruddho 'bhūdvajrastasmādajāyata // ViP_5,32.6 //
aniruddho raṇe 'ruddho baleḥ pautrīṃ mahābalaḥ /
uṣāṃbāṇasya tanayāmupayeme dvijottama // ViP_5,32.7 //
yatra yuddhamabhūddhoraṃ hariśaṅkarayormahat /
chinnaṃ sahasraṃ bāhūnāṃ yatra bāṇasya cākriṇā // ViP_5,32.8 //
maitreya uvāca
kathaṃ yuddamabhūdbrahyannuṣārthe harakṛṣṇayoḥ /
kathaṃ kṣayaṃ ca bāṇasya bāhūnāṃ kṛtavānhariḥ // ViP_5,32.9 //
etatsarvaṃ mahābhāga mamākhyātuṃ tvamarhasi /
mahatkautūhalaṃ jātaṃ kathāṃ śrotumimāṃ hareḥ // ViP_5,32.10 //
śrīparāśara uvāca
uṣā bāṇasutā vipra pārvatīṃ saha śaṃbhunā /
krīḍantīmupalakṣyoccaiḥ spṛhāṃ cakre tadāśrayām // ViP_5,32.11 //
tataḥsakalacittajñā gaurī tāmāha bhāminīm /
alamatyarthatāpena bhartrā tvamapi raṃsyase // ViP_5,32.12 //
ityuktā sā tayā cakre kadeti matimātmanaḥ /
ko vā bhartā mametyāha punastāmāha pārvatī // ViP_5,32.13 //
pārvatyuvāca
vaiśākhaśukladvādaśyāṃ svapne yobhibhavaṃ tava /
kariṣyati sa te bhartā rājaputri bhaviṣyati // ViP_5,32.14 //
śrīparāśara uvāca
tasyāṃ tithābuṣāsvapne yathā devyā samīritam /
tathaivā bhibhavaṃ cakre kaścidrāgaṃ ca tatra sā // ViP_5,32.15 //
tataḥ prabuddhā puruṣamapaśyantī samutmukā /
kva gatesīti nirlajjā maitreyoktavatī sakhim // ViP_5,32.16 //
bāṇasya mantrī kuṃbhāṇḍaṃ citrarekhā ca tatsutā /
tasyāḥsakhyabhavatsā ca prāha koyaṃ tvayocyate // ViP_5,32.17 //
yadā lajjākulā nāsyai kathayāmāsa sā sakhī /
tadā viśvāsamānīya sarvamevābhyavādayat // ViP_5,32.18 //
viditārthāṃ tu tāmāha punaścoṣā yathoditam /
devyā tathaiva tatprāptau yo hyupāyaḥ kuruṣva tam // ViP_5,32.19 //
citralekhovāca
durvijñeyamidaṃ vaktuṃ prāptuṃ vāpi na sakyate /
tathāpi kiñcatkartavyamupakāraṃ priye tava // ViP_5,32.20 //
saptāṣṭadinaparyantaṃ tāvatkālaḥ pratīkṣyatām /
ityuktvābhyantaraṃ gatvā upāyaṃ tamathākarot // ViP_5,32.21 //
śrīparāśara uvāca
tataḥ pade surāndaityangandharvāṃś ca pradhānataḥ /
manuṣyāṃś ca vilikhyāsyai citralekhā vyadarśayat // ViP_5,32.22 //
apāsya sā tu gandharvāṃs tathoragasurāsurān /
manuṣyeṣu dadau dṛṣṭiṃ teṣv apy andhakavṛṣṇiṣu // ViP_5,32.23 //
kṛṣṇarāmau vilokyāsīt subhrūr lajjājaḍeva sā /
pradyumnadarśane vrīḍedṛṣṭiṃ ninyenyato dvija // ViP_5,32.24 //
dṛṣṭamātre tataḥ kānte pradyumnatanaye dvija /
dṛṣṭatyarthavilāsinyā lajjā kvāpi nirākṛtā // ViP_5,32.25 //
soyaṃsoyamitītyukte tayā sā yogagāminī /
citralekhābrajīdenāmuṣāṃ bāṇasurāṃ tadā // ViP_5,32.26 //
citralekhovāca
ayaṃ kṛṣṇasya pautraste bhartā devyā prasāditaḥ /
aniruddha iti khyātaḥ prakhyātaḥ priyadarśanaḥ // ViP_5,32.27 //
prāpnoṣi yadi bhartāramimaṃ prāptaṃ tvayākhilam /
duṣpraveśā purī pūrvaṃ dvārakā kṛṣṇapālitā // ViP_5,32.28 //
tathāpi yatnādbhartāramānayiṣyāmi te sakhi /
rahasyametadvaktavyaṃ na kasyacidapi tvayā // ViP_5,32.29 //
acirādāgamiṣyāmi sahasva virahaṃ mama /
yayau dvāravatīṃ coṣāṃ samāśvāsya tataḥ sakhīm // ViP_5,32.30 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe dvātriṃśo 'dhyāyaḥ (32)


_____________________________________________________________


śrīparāśara uvāca
bāṇopi praṇipatyāgre maitreyāha trilocanam /
deva bāhusahasreṇa nirviṇṇosmyāhavaṃ vinā // ViP_5,33.1 //
kaccinmamaiṣāṃ bāhūnāṃ sāphalyajanako raṇaḥ /
bhaviṣyati vinā yuddhaṃ bhārāya mama kiṃ bhujaiḥ // ViP_5,33.2 //
śrīśaṅkara uvāca
mayūradhvajabhaṅgaste yadā bāṇā bhaviṣyati /
piśitāśijanānandaṃ prapsyase tvaṃ tadā raṇam // ViP_5,33.3 //
śrīparāśara uvāca
tataḥ praṇamya varadaṃ śaṃbhumabhyāgato gṛham /
sabhagnaṃ dhvajamālokya hṛṣṭo harṣaṃ punaryayau // ViP_5,33.4 //
etasminneva kāle tu yogavidyābalena tam /
aniruddhamathāninye citralekhā varāpsarāḥ // ViP_5,33.5 //
kanyāntaḥpuramabhyetya ramamāṇaṃ sahoṣayā /
vijñāya rakṣiṇo gatvā śaśaṃsurdaityabhūpate // ViP_5,33.6 //
vyādiṣṭaṃ kiṅkarāṇāṃ tu sainyaṃ tena mahātmanā /
jaghāna parighaṃ ghoramādāya paravīrahā // ViP_5,33.7 //
hateṣu teṣu bāṇopi rathasthastadvadhodyataḥ /
yudhyamāno yathāśakti yaduvīreṇa nirjitaḥ // ViP_5,33.8 //
māyayā yuyudhe tena sa tadā mantricoditaḥ /
tatastaṃ pannagāstreṇa babandha yadunandanam // ViP_5,33.9 //
dvāravatyāṃ kva yāto 'sāvaniruddheti jalpatām /
yadūnāmācacakṣe taṃ baddhaṃ bāṇena nāradaḥ // ViP_5,33.10 //
taṃ śośitapuraṃ nītaṃ śrutvā vidyāvidagdhayā /
yoṣitā pratyayaṃ jagmuryādavā nāmarair iti // ViP_5,33.11 //
tato garuḍamāruhya smṛtamātrāgataṃ hariḥ /
balapradyumnasahito bāṇasya prayayau puram // ViP_5,33.12 //
purapraveśe pramathair yuddhamāsīnmahātmanaḥ /
yayau bāṇapurābhyāśaṃ nītvā tānsaṃkṣayaṃ hariḥ // ViP_5,33.13 //
tatastripādastriśirā jvaro māheśvaro mahān /
bāṇarakṣārthamabhyetya yuyudhe śārṅgadhanvanā // ViP_5,33.14 //
tadbhasmasparśasaṃbhūtatāpaḥ kṛṣṇāṅgasaṃgamāt /
avāpa baladevopi śramamāmīlitekṣaṇaḥ // ViP_5,33.15 //
tataḥsa yuddhyamānastu saha devena śārṅgiṇā /
vaiṣṇavena jvareṇāśu kṛṣṇadehānnirākṛtaḥ // ViP_5,33.16 //
nārāyaṇabhujāghātapāripījanavihvalam /
taṃ vīkṣya kṣamyatāmasyetyāha devaḥ pitāmahaḥ // ViP_5,33.17 //
tataś ca kṣāntameveti proktvā taṃ vaiṣṇavaṃ jvaram /
ātmanyevalayaṃ ninye bhagavānmadhusūdanaḥ // ViP_5,33.18 //
jvara uvāca
mama tvāya samaṃ yuddhaṃ ye smarīṣyanti mānavāḥ /
vijvarāste bhaviṣyantī tyuktvā cainaṃ yayau jvaraḥ // ViP_5,33.19 //
tatognīnbhagavānpañca jitvā nītvā tathā kṣayam /
dānavānāṃ balaṃ kṛṣṇaścūrṇayāmāsa līlayā // ViP_5,33.20 //
tataḥsamastasainyena daiteyānāṃ baleḥsutaḥ /
yuyudhe śaṅkaraścaiva kārttikeyaś ca śauriṇā // ViP_5,33.21 //
hariśaṅkarayoryuddhamatīvāsītsudāruṇam /
cukṣubhuḥsa kalā lokāḥ śastrāstrāṃśupratāpitiḥ // ViP_5,33.22 //
pralayoyamaśeṣasya jagato nūnamāgataḥ /
menire tridaśāstatra vartamāne mahāraṇe // ViP_5,33.23 //
jṛṃbha kāstreṇa govindo jṛṃbhayāmāsa śaṅkaram /
tataḥ praṇemurdaiteyāḥ pramathāś ca samantataḥ // ViP_5,33.24 //
jṛṃbhābhibhūtasyu haro rathopastha upāviśat /
na śaśāka tato yoddhuṃ kṛṣṇenākliṣṭakarmaṇā // ViP_5,33.25 //
garujakṣatavāhaś ca pradyumnāstreṇa pīḍitaḥ /
kṛṣṇahuṅkāranirdhūtaśaktiścāpayayau guhaḥ // ViP_5,33.26 //
jṛṃbhite śaṅkare naṣṭe daityasainye guhe jite /
nīte pramathasainye ca saṃkṣayaṃ śārṅgadhanvanā // ViP_5,33.27 //
nandinā saṃgṛhītāśvamadhirūḍho mahāratham /
bāṇastatrāyayau yoddhuṃ kṛṣṇakārṣṇibalaiḥ saha // ViP_5,33.28 //
balabhadro mahāvīryo bāṇasainyamanekadhā /
vivyādha bāṇaiḥ prabhraśya dharmataścāpalāyata // ViP_5,33.29 //
ākṛṣya lāṅgalāgreṇa mukalenāśu tāḍitam /
balaṃ balena dadṛśe bāṇo bāṇaiś ca cakriṇā // ViP_5,33.30 //
tataḥ kṛṣṇena bāṇasya yuddhamāsītsudāruṇam // ViP_5,33.31 //
samasyatoriṣūndīptānkāyatrāṇavibhedinaḥ /
kṛṣṇaściccheda bāṇais tān bāṇena prahitāñchitān /
vivyādha keśavaṃ bāṇo bāṇaṃ vivyādha cakradhṛk // ViP_5,33.32 //
mumucāte tathāstrāṇi bāṇakṛṣṇau jigīṣayā /
parasparakṣatikarau lāghavādaniśaṃ dvija // ViP_5,33.33 //
bhidyamāneṣvaśeṣeṣu śareṣvastre ca sīdati /
prācuryeṇa tato bāṇaṃ hantuṃ cakre harirmanaḥ // ViP_5,33.34 //
tatorkaśatasaṃghātatejasā sadṛśadyuti /
jagrāha daityacakrārirhariścakraṃ sudarśanam // ViP_5,33.35 //
muñcato bāṇanāśāya tataścakraṃ madhudviṣaḥ /
nagnā daiteyavidyābhūtkoṭarī purato hareḥ // ViP_5,33.36 //
tāmagrato harirdṛṣṭvā mīlitākṣaḥsudarśanam /
mumoca bāṇamuddiśya cchettuṃ bāhuvanaṃ ripoḥ // ViP_5,33.37 //
krameṇa tattu bāhūnāṃ bāṇasyācyutacoditam /
chedaṃ cakre 'surāpāstaśastrau ghakṣapaṇādṛtam // ViP_5,33.38 //
chinne bāhuvane tattu karasthaṃ madhusūtanaḥ /
mumukṣurbāṇanāśāya vijñātastripuradviṣā // ViP_5,33.39 //
samupetyāha govindaṃ sāmapūrvamumāpatiḥ /
vilokya bāmaṃ dādaḍacchedāsṛksrāvavarṣiṇam // ViP_5,33.40 //
śaṅkara uvāca
kṛṣṇakṛṣṇa jagannātha jāne tvāṃ puruṣottamam /
pareśaṃ paramātmānamanādinidhanaṃ harim // ViP_5,33.41 //
devatiryaṅmanuṣyeṣu śarīragrahaṇātmikā /
līleyaṃ sarvabhūtasya tava ceṣṭopalakṣaṇā // ViP_5,33.42 //
tatprasīdābhayaṃ dattaṃ bāṇasyāsya mayā prabho /
tattvāya nānṛtaṃ kāryaṃ yanmayā vyāhṛtaṃ vacaḥ // ViP_5,33.43 //
asmatsaṃśrayadṛptoyaṃ nāparādhī tavāvyaya /
mayā dattavaro daityastatastvāṃ kṣamayāmyaham // ViP_5,33.44 //
śrīparāśara uvāca
ityuktaḥ prāha govidaḥ śulapāṇimumāpatim /
prasannapadano bhūtvā gatāmarṣo 'suraṃ prati // ViP_5,33.45 //
śrībhagavānuvāca
yuṣmaddattavaro bāṇo jīvatāmeṣa śaṅkara /
tvadvākyagauravādetanmayā cakraṃ nivartitam // ViP_5,33.46 //
tvayā yadabhayaṃ dattaṃ taddattamakhilaṃ mayā /
matto 'vibhinnamātmānaṃ draṣṭumarhasi śaṅkara // ViP_5,33.47 //
yohaṃ sa tvaṃ jagaccedaṃ sadevāsuramānuṣam /
matto nānyadaśeṣaṃ yattattvañjñātumihārhasi // ViP_5,33.48 //
avidyāmohitātmānaḥ puruṣā bhinnadarśinaḥ /
vadanti bhedaṃ paśyanti cāvayorantaraṃ hara // ViP_5,33.49 //
prasanno 'haṃ gamiṣyāmi tvaṃ gaccha vṛṣabhadhvaja // ViP_5,33.50 //
śrīparāśara uvāca
ityuktvā prayayau kṛṣṇaḥ prādyumniryatra tiṣṭhati /
tadbandhaphaṇino neśurgaruḍānilapothitāḥ // ViP_5,33.51 //
tato 'niruddhamāropya sapatnīkaṃ garutmati /
ājagmurdvārakāṃ rāmakārṣṇidāmodarāḥ purīm // ViP_5,33.52 //
putrapautraiḥ parivṛtastatra reme janārdanaḥ /
devībhiḥ satataṃ vipra bhūbhārataramecchayā // ViP_5,33.53 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe trayastriṃśo 'dhyāyaḥ (33)


_____________________________________________________________


maitreya uvāca
cakre karma mahacchaurirbībhraṇo mānuṣīṃ tanum /
jigāya śakraṃ śarvaṃ ca sarvāndevāṃś ca līlayā // ViP_5,34.1 //
yac cānyad akarot karma divyaceṣṭavighātakṛt /
tatkathyatāṃ mahābhāga paraṃ kautūhalaṃ hi me // ViP_5,34.2 //
śrīparāśara uvāca
gadato mama viprarṣe śrūyatāmidamādarāt /
narāvatāre kṛṣṇena dagdhā vārāṇasī yathā // ViP_5,34.3 //
paiṇḍrako vāsudevastu vāsudevo 'bhavadbhuvi /
avatīrmastvamityukto janair ajñānamohitaiḥ // ViP_5,34.4 //
sa mene vāsudevohamavatīrṇo mahītale /
naṣṭasmṛtistataḥsarvaṃ viṣṇucihnamacīkarat // ViP_5,34.5 //
dūtaṃ ca preṣayāmāsa kṛṣṇāya sumahātmane /
tyaktvā cakrādikaṃ cihnaṃ madīyaṃ nāma cātmanaḥ // ViP_5,34.6 //
vāsudevātmakaṃ mūḍha tyaktvā sarvamaśeṣataḥ /
ātmano jīvitārthāya tato me praṇati vraja // ViP_5,34.7 //
ityuktaḥsaṃprahasyainaṃ dūtaṃ prāhajanārdanaḥ /
nijacihnamahaṃ cakraṃ samutsṛkṣye tvayīti vai // ViP_5,34.8 //
vācyaś ca paiṇḍrako gatvā tvayā dūta vaco mama /
jñātas tvadvākyasadbhāvo yatkāryaṃ tadvidhīyatām // ViP_5,34.9 //
gṛhītacihnaveṣohamāgamiṣyāmi te puram /
utsrakṣyāmi ca taccakraṃ nijacihnamasaṃśayam // ViP_5,34.10 //
ājñāpūrvaṃ ca yadidamāgaccheti tvayoditam /
saṃpādayiṣye śvastubhyaṃ samāgamyāvilaṃbitam // ViP_5,34.11 //
śaraṇaṃ te samabhyetya kartāsmi nṛpate tathā /
yathā tvatto bhayaṃ bhūyo na me kiñcid bhaviṣyati // ViP_5,34.12 //
śrīparāśara uvāca
ityuktepagate dūte saṃsmṛtyābhyāgataṃ hariḥ /
garutmantamathāruhya tvaritastatpuraṃ yayau // ViP_5,34.13 //
tatastu keśavodyogaṃ śrutvā kāśīpatistadā /
sarvasainyaparivāraḥ pārṣṇigrāha upāyayau // ViP_5,34.14 //
tato balena mahatā kāśīrājabalena ca /
paiṇḍrako vāsudevo 'sau keśavābhimukho yayau // ViP_5,34.15 //
taṃ dadarśa harirdūrādudārasyandane sthitam /
cakrahastaṃ gadāśārṅgabāhuṃ pāṇigatāṃbujam // ViP_5,34.16 //
sragdharaṃ pītavasanaṃ suparmaracitadhvajam /
vakṣasthale kṛtaṃ cāsya śrīvatsaṃ dadṛśe hariḥ // ViP_5,34.17 //
kirīṭakuṇḍaladharaṃ nānāratnopaśobhitam /
taṃ dṛṣṭvā bhāvagaṃbhīraṃ jahāsa garuḍadhvajaḥ // ViP_5,34.18 //
yuyudhe ca balenāsya hastyaśvabalinā dvija /
nistriṃśāsigadāśūlaśaktikārmukaśālinā // ViP_5,34.19 //
kṣaṇena śārṅganirmuktaiḥ śarair arividāraṇaiḥ /
gadācakranipātaiś ca sūdayāmāsa tadbalam // ViP_5,34.20 //
kāśīrājabalaṃ caivaṃ kṣayaṃ nītvā janārdanaḥ /
uvāca paiṇḍrakaṃ mūḍhamātmacihnopalakṣitam // ViP_5,34.21 //
śrībhagavānuvāca
paiṇḍrakoktaṃ tvayā yattudūtavaktreṇa māṃ prati /
samutsṛjeti cihnāni tatte saṃpādayāmyaham // ViP_5,34.22 //
cakrametatsamutsṛṣṭaṃ gadeyaṃ te visarjitā /
garutmāneṣa cotsṛṣṭaḥsamārohatu te dhvajam // ViP_5,34.23 //
śrīparāśara uvāca
ityuccārya vimuktena cakreṇāsau vidāritaḥ /
pātito gadayā bhagno dhvajaścāsya garutmatā // ViP_5,34.24 //
tato hāhākṛte loke kāśīpuryadhipo balī /
yuyudhe vāsudevena mitrasyāpacitau sthitaḥ // ViP_5,34.25 //
tataḥ śārṅgadhanurmuktaiś chittvā tasya śiraḥ śaraiḥ /
kāśīpuryāṃ sa cikṣepa kurvaṃllokasya vismayam // ViP_5,34.26 //
hatvā ta pauḍrakaṃ śauri kāśīrājaṃ ca sānugam /
punardvāravatīṃ prāpto reme svargagato yatā // ViP_5,34.27 //
tacchiraḥ patitaṃ tatradṛṣṭvā kāśīpateḥ pure /
janaḥ kimetadityāha cchinnaṃ keneti vismitaḥ // ViP_5,34.28 //
jñātvā taṃ vāsudevena hataṃ tasya sutastataḥ /
purohitena sahitastoṣayāmāsa śaṅkaram // ViP_5,34.29 //
avimukte mahākṣetre toṣitastena śaṅkaraḥ /
varaṃ vṛṇīṣveti tadā taṃ provāca nṛpātmajam // ViP_5,34.30 //
sa vavre bhagavankṛtyā pitṛhanturvadhāya me /
samutiṣṭhatu kṛṣṇasya tvatprasādānmaheśvara // ViP_5,34.31 //
śrīparāśara uvāca
evaṃ bhaviṣyatītyukte dakṣiṇāgneranantaram /
mahākṛtyā samuttasthau tasyaivāgnervināśanī // ViP_5,34.32 //
tato jvālākarālāsyā jvalatkeśakapālikā /
kṛṣṇakṛṣṇeti kupitā kṛtyā dvāravarīṃ yayau // ViP_5,34.33 //
tāmavekṣya janastrāsādvicalallocano mune /
yayau śaraṇyaṃ jagatāṃ śaraṇaṃ madhusūdanam // ViP_5,34.34 //
kāśīrājasuteneyamārādhya vṛṣabhadhvajam /
utpāditā mahākṛtyetyavagamyātha cakriṇā // ViP_5,34.35 //
jahikṛtyāmimāmugrāṃ vahnijvālājaṭālakām /
cakramutsṛṣṭamakṣeṣu krīḍāsaktena līlayā // ViP_5,34.36 //
tadagnimālājaṭilajvālodgārātibhīṣaṇām /
kṛtyāmanujagāmāśu viṣṇucakraṃ sudarśanam // ViP_5,34.37 //
cakrapratāpanirdagdhā kṛtyā māheśvarī tadā /
nanāśa veginī vegāttadapyanujagāma tām // ViP_5,34.38 //
kṛtyā vārāṇasīmeva praviveśa tvarānvitā /
viṣṇucakrapratihataprabhāvā munisattama // ViP_5,34.39 //
tataḥ kāśībalaṃ bhūri pramathānāṃ tathā balam /
samastaśastrāstrayutaṃ cakrasyābhimukhaṃ yayau // ViP_5,34.40 //
śastrāstramokṣacaturaṃ dagdhvā tadbalamojasā /
kṛtyā garbhamaśeṣāṃ tāṃ tadā vārāṇasīṃpurīm // ViP_5,34.41 //
sabhūbhṛdbhṛtyapaurāṃ tu sāśvamātaṅgamānavām /
aśeṣagoṣṭhakośāṃ tāṃ durnirikṣyāṃ surair api // ViP_5,34.42 //
jvālāpariṣkṛtāśeṣagṛhaprākāracatvarām /
dadāha taddhareścakraṃ sakalāmeva tāṃ purīm // ViP_5,34.43 //
akṣīṇāmarṣamatyugraṃ sādhyasādhanasaspṛham /
taccakraṃ prasphuraddīpti viṣṇorabhyāyayau karam // ViP_5,34.44 //
iti śrīviṣṇumahāpurāṇe pañjamāṃśe catustriṃśo 'dhyāyaḥ (34)


_____________________________________________________________


maitreya uvāca
bhūya evāhamicchāmi balabhadrasya dhīmataḥ /
śrotuṃ parākramaṃ brahman tanmamākhyātumarhasi // ViP_5,35.1 //
yamunākarṣaṇādīni śrutāni bhagavanmayā /
tatkathyatāṃ mahābhāga yadanyatkṛtavānbalaḥ // ViP_5,35.2 //
śrīparāśara uvāca
maitreya śruyatāṃ karma yadrāmeṇābhavatkṛtam /
anante nāprameyena śeṣeṇa dharaṇīdhṛtā // ViP_5,35.3 //
suyodhanasya tanayāṃ svayaṃvarakṛtakṣaṇām /
balādādattavānvīraḥ sāṃbo jāṃbavatīsutaḥ // ViP_5,35.4 //
tataḥ kruddhāmahāvīryāḥ karṇaduryodhanādayaḥ /
bhīṣmadroṇādayaścainaṃ babandhuryudhi nirjitam // ViP_5,35.5 //
tacchutvā yādavāḥsarve krodhaṃ duryodhanādiṣu /
maitreya cakruḥ kṛṣṇaś ca tānnihantuṃ mahodyamam // ViP_5,35.6 //
tānnivārya balaḥ prāha madalolakalākṣaram /
mokṣyanti te madvacanādyāsyāmyeko hi kauravān // ViP_5,35.7 //
śrīparāśara uvāca
baladevastato dṛṣṭvā nagaraṃ nāgasāhvayam /
bāhyopavanamadhye 'bhūnna viveśa ca tatpuram // ViP_5,35.8 //
balamāgatamājñāya bhūpā duryodhanādayaḥ /
gāmarghyamudakaṃ caiva rāmāya pratyavedayan // ViP_5,35.9 //
gṛhītvā vidhivatsarvaṃ tatastānāha kauravān /
ājñāpayatyugrasenaḥsāṃbamāśu vimuñcata // ViP_5,35.10 //
tatastadvacanaṃ śrutvā bhīṣmadroṇādayo nṛpāḥ /
karmaduryodhanādyāś ca cukṣubhurdvijasattama // ViP_5,35.11 //
ūcuś ca kupitāḥsarve bāhlikādyāś ca kauravāḥ /
arājyārhaṃ yadorvaśamavekṣya musalāyudha // ViP_5,35.12 //
bhobhoḥ kimetadbhavatā balabhadreritaṃ vacaḥ /
ājñāṃ kurukulotthānāṃ yādavaḥ kaḥ pradāsyati // ViP_5,35.13 //
ugraseno 'pi yadyājñāṃ kauravāṇāṃ pradāsyati /
tadalaṃ pāṇḍuraiś chatrair nṛpayogyair viḍaṃbanaiḥ // ViP_5,35.14 //
tadgaccha bala mā vā tvaṃ sāṃbamanyāyaceṣṭitam /
vimokṣyāmo na bhavataścograsenasya śāsanāt // ViP_5,35.15 //
praṇatiryā kṛtāsmākaṃ mānyānāṃ kukurāndhakaiḥ /
na nāma sā kṛtā keyamājñā svāmini bhṛtyataḥ // ViP_5,35.16 //
garvamāropitā yūyaṃ samānāsanabhojanaiḥ /
ko doṣo bhavatāṃ nītiryatprītyā nāvalokitā // ViP_5,35.17 //
asmābhir argho bhavato yoyaṃ bala niveditaḥ /
premṇaitannaitadasmākaṃ kulādyuṣmatkulocitam // ViP_5,35.18 //
śrīparāśara uvāca
ityuktvā kuravaḥ sāṃbaṃ muñcāmo na hareḥsutam /
kṛtaitaniścayastūrṇaṃ viviśurgajasāhvayam // ViP_5,35.19 //
mattaḥ kopena cāghūrmastatodhikṣepajanmanā /
utthāya pārṣṇyā vasudhāṃ jaghāna sa halāyudhaḥ // ViP_5,35.20 //
tato vidāritā pṛthvī pārṣṇighātānmahātmanaḥ /
āsphoṭayāmāsa tadā diśaḥ śabdena pūrayan // ViP_5,35.21 //
uvāca cātitāmrākṣo bhṛkuṭīkuṭilānanaḥ // ViP_5,35.22 //
aha madāvalepoyamasārāṇāṃ durātmanām /
kauravāṇāṃ mahīpatvamasmākaṃ kila kālajam /
ugrasenasya yenājñāṃ manyante 'dyapi laṅghanam // ViP_5,35.23 //
ugrasenaḥ samadhyāste sudhārmā na śacīpatiḥ /
dhiṅmānuṣaśatocchiṣṭe tuṣṭireṣāṃ nṛpāsane // ViP_5,35.24 //
pārijātataroḥ puṣpamañjarīrvanitājanaḥ /
bibharti yasya bhatyānāṃ so 'pyeṣāṃ na mahīpatiḥ // ViP_5,35.25 //
samastabhūbhṛtāṃ nātha ugrasenaḥ sa tiṣṭhatu /
adya niṣkauravāmurvī kṛtvā yāsyāmi tatpurīm // ViP_5,35.26 //
karṇaṃ duryodhanaṃ droṇamadya bhīṣmaṃ sabāhlikam /
duḥśasanādīnbhūriṃ ca bhūriśravasameva ca // ViP_5,35.27 //
somadattaṃ śalaṃ caiva bhīmārjunayudhiṣṭhirān /
yamau ca kauravāṃścānyānhatvā sāśvarathadvipān // ViP_5,35.28 //
vīramādāya taṃ sāṃbaṃ sapatnīkaṃ tataḥ purīm /
dvārakāmugrasenādīngatvā drakṣyāmi bāndhavān // ViP_5,35.29 //
atha vā kauravāvāsaṃ samastaiḥ kurubhiḥ saha /
bhāgīrathyāṃ kṣipāmyāśu nagaraṃ nāgasāhvayam // ViP_5,35.30 //
śrīparāśara uvāca
ityuktvā madaraktākṣaḥ karṣaṇādhomukhaṃ halam /
prākāravapradurgasya cakarṣa musalāyudhaḥ // ViP_5,35.31 //
āghūrṇitaṃ tatsahasā tato vai hāstinaṃ puram /
dṛṣṭvā saṃkṣubdhahṛdayāścukṣubhuḥsarvakauravāḥ // ViP_5,35.32 //
rāmarāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā /
upasaṃhriyatāṃ kopaḥ prasīda musalāyudha // ViP_5,35.33 //
eṣa sāṃbaḥsapatnīkastavaniryātito balāt /
avijñātaprabhāvāṇāṃ kṣmayatāmaparādhinām // ViP_5,35.34 //
śrīparāśara uvāca
tato niryātayāmāsuḥsāṃbaṃ patnīsamanvitam /
niṣkramya svapurāttūrṇaṃ kauravā munipuṅgava // ViP_5,35.35 //
bhīṣmadroṇakṛpādīnāṃ praṇamya vadatāṃ priyam /
kṣāntameva mayetyāha balo balavatāṃ varaḥ // ViP_5,35.36 //
adyāpyāghūrṇitākāraṃ lakṣyate tatpuraṃ dvija /
eṣa prabhāvo rāmasya balaśauryopalakṣaṇaḥ // ViP_5,35.37 //
tatastu kauravāḥsāṃbaṃ saṃpūjya bali nā saha /
preṣayāmāsurudvāhadhanabhāryāsamanvitam // ViP_5,35.38 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe pañcatriṃśo 'dhyāyaḥ (35)


_____________________________________________________________


śrīparāśara uvāca
maitreyaitadbalaṃ tasya balasya balaśālinaḥ /
kṛtaṃ yadanyattenābhūttadapi śrūyatāṃ tvayā // ViP_5,36.1 //
narakasyāsuredrasya devapakṣavirodhinaḥ /
sakhābhavanmahāvīryo dvivido vānararṣabhaḥ // ViP_5,36.2 //
vairānubandhaṃ balavānsa cakāra surānprati /
narakaṃ hatavānkṛṣṇo devarājena coditaḥ // ViP_5,36.3 //
kariṣye sarvadevānāṃ tasmādetatpratīkriyām /
yajñavidhvaṃsanaṃ kurvan martyalokakṣayaṃ tathā // ViP_5,36.4 //
tato vidhvaṃsayāmāsa yajñānajñānamohitaḥ /
bibheda sādhumaryādāṃ kṣayaṃ cakre ca dehinām // ViP_5,36.5 //
dadāha savanāndeśānpuragramāntarāṇi ca /
kvacicca parvatākṣepergramādīnsamacūrṇayat // ViP_5,36.6 //
śailānutpāṭya toyeṣu mumocāṃbunidhau tathā /
punaścārmavamadhyasthaḥ kṣobhayāmāsa sāgaram // ViP_5,36.7 //
tena vikṣobhitaścābdhirudvelo dvija jāyate /
plāvayaṃstīrajāngramānpurādīnativegavān // ViP_5,36.8 //
kāmarūpī mahārūpī kṛtvā sasyānyaśeṣataḥ /
luṭhanbhramaṇasaṃmardaiḥ saṃcūrmayati vānaraḥ // ViP_5,36.9 //
tena viprakṛtaṃ sarvaṃ jagadetaddurātmanā /
niḥsvādhyāyavaṣaṭkāraṃ maitreyāsītsuduḥkhitam // ViP_5,36.10 //
ekadāraivatodyāne papau pānaṃ halā yudhaḥ /
revatī ca mahābhāgā tathaivānyā varastriyaḥ // ViP_5,36.11 //
udgīyamāno vilasallalanāmaulimadhyagaḥ /
reme yadukulaśreṣṭhaḥ kubera iva nandane // ViP_5,36.12 //
tataḥsa vānaro 'bhyetya gṛhītvā sīriṇo halam /
musalaṃ ca cakārāsya saṃmukhaṃ ca viḍaṃbanam // ViP_5,36.13 //
tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ /
pānapūrmāś ca karakāñcikṣepāhatya vai tadā // ViP_5,36.14 //
tataḥ kopaparītātmā bhartsayāmāsa taṃ halī /
tathāpi tamavajñāya cakrekilakiladhvanim // ViP_5,36.15 //
tataḥ smayitvā sa balo jagrāha musalaṃ ruṣā /
so 'pi śailaśilāṃ bhīmāṃ jagrāha plavagottamaḥ // ViP_5,36.16 //
cikṣepa sa ca tāṃ kṣiptāṃ musalena sahasradhā /
vibheda yādavaśreṣṭhaḥsā papāta mahītale // ViP_5,36.17 //
atha tanmusalaṃ cāsau samullaṅghya plavaṅgamaḥ /
vegenāgatya roṣeṇa kareṇorasyatāḍayat // ViP_5,36.18 //
tato balena kopena muṣṭinā mūrdhni tāḍitaḥ /
papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ // ViP_5,36.19 //
patatā taccharīreṇa gireḥ śṛgamaśīryata /
maitreya śatadhā vajrivajremeva vidāritam // ViP_5,36.20 //
puṣpavṛṣṭiṃ tato devā rāmasyopari cikṣipuḥ /
praśaśaṃsustato 'bhyetya sādhvetatte mahatkṛtam // ViP_5,36.21 //
anena duṣṭakapinā daityapakṣopakāriṇā /
jagannirākṛtaṃ vīra diṣṭyā sa kṣayamāgataḥ // ViP_5,36.22 //
ityuktvā divamājagmurdevā hṛṣṭaḥsaguhyakāḥ // ViP_5,36.23 //
śrīparāśara uvāca
evaṃvidhānyanekāni baladevasya dhīmataḥ /
karmāṇyaparimeyāniśeṣasya dharaṇībhṛtaḥ // ViP_5,36.24 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe ṣaṭtriṃśodhyāyaḥ (36)


_____________________________________________________________


śrīparāśara uvāca
evaṃ daityavadhaṃ kṛṣṇe baladeva sahāyavān /
cakre duṣṭakṣitīśānāṃ tathaiva jagataḥ kṛte // ViP_5,37.1 //
kṣiteś ca bhāraṃ bhagavānphālgunena samanvitaḥ /
avatārayāmāsa vibhuḥsamastākṣohiṇīvadhāt // ViP_5,37.2 //
kṛtvā bhārāvataramaṃ bhuvo hatvākhilānnṛpān /
śāpavyājena viprāṇāmupasaṃhṛtavānkulam // ViP_5,37.3 //
utsṛjya dvārakāṃ kṛṣṇastyaktvā mānuṣyamātmanaḥ /
sāṃśo viṣṇumayaṃ sthānaṃ praviveśa mune nijam // ViP_5,37.4 //
maitreya uvāca
sa vipraśāpavyājena saṃjahresvakulaṃ katham /
kathaṃ ca mānuṣaṃ dehamutsasarjajanārdanaḥ // ViP_5,37.5 //
śrīparāśara uvāca
viśvamitrastathākaṇvo nāradaścamahāmuniḥ /
piṇḍārake mahārīrthe dṛṣṭvā yadukumārakaiḥ // ViP_5,37.6 //
tataste yauvanonmattā bhāvikāryapracoditāḥ /
sāṃbaṃ jāṃbavatīputraṃ bhūṣayitvā striyaṃ yathā // ViP_5,37.7 //
praśritāstānmunīnūcuḥ praṇipātapuraḥsaram /
iyaṃ strī putrakāmā vai brūta kiṃ janayiṣyati // ViP_5,37.8 //
śrīparāśara uvāca
divyajñānopapannāste vipralabdhāḥ kumārakaiḥ /
munayaḥ kupitāḥ procurmusalaṃ janayiṣyati // ViP_5,37.9 //
sarvayādavasaṃhārakāraṇaṃ bhuvanottaram /
yenākhilakulotsādau yādavānāṃ bhaviṣyati // ViP_5,37.10 //
ityuktāste kumārāstu ācacakṣuryathātatham /
ugrasenāya musalaṃ jajñe sāṃbasya codarāt // ViP_5,37.11 //
tadugraseno musalamayaścūrṇamakārayat /
jajñe taderakāyūrṇaṃ prakṣiptaṃ tair mahodadhau // ViP_5,37.12 //
musalasyātha lohasya pūrṇitasya tu yādavaiḥ /
khaṇḍaṃ cūrṇitaśeṣaṃ tu tato yattomarākṛti // ViP_5,37.13 //
tadapyaṃbunidhau kṣiptaṃ matsyo jagrāha jālibhiḥ /
ghātitasyodarāttasya lubdho jagraha tajjārāḥ // ViP_5,37.14 //
vijñātaparamārthopi bhagavānmadhusūdanaḥ /
naicchattadanyathā kartuṃ vidhinā yatsamīhitam // ViP_5,37.15 //
devaiś ca prahito vāyuḥ praṇipattyāha keśavam /
rajasyevamahaṃ dūtaḥ prahito bhagavansuraiḥ // ViP_5,37.16 //
vasvaśvimarudādityarudrasādhyādibhiḥ saha /
vijñāpayati śakrastvāṃ tadidaṃ śrūyatāṃ vibho // ViP_5,37.17 //
bhārāvataraṇārthāya varṣāṇāmadhikaṃ śatam /
bhagavānavatīrṇotra tridaśeḥsaha coditaḥ // ViP_5,37.18 //
durvṛttā nihatā daityā bhuvo bhāro 'vatāritaḥ /
tvayā manāthāstridaśā bhavantu tridive sadā // ViP_5,37.19 //
tadatītaṃ jagannātha varṣāṇāmadhikaṃ śatam /
idānīṃ gamyatāṃ svargo bhavatā yadi rocate // ViP_5,37.20 //
devair vijñāpyate deva tathātraiva ratistava /
tatsthīyatāṃ yathākālamāstheyamanujīvibhiḥ // ViP_5,37.21 //
śrībhagavānuvāca
yattvamātthākhilaṃ dūta vedmy etad aham apy uta /
prārabdha eva hi mayā yādavānāṃparikṣayaḥ // ViP_5,37.22 //
bhuvo nādyāpi bhāro 'yaṃ yādavairanibarhitaiḥ /
avatārya karomyetat saptarātreṇa satvaraḥ // ViP_5,37.23 //
yathā gṛhītamaṃbhodherdattvāhaṃ dvārakābhuvam /
yādavānupasaṃhṛtya yāsyāmi tridaśālayam // ViP_5,37.24 //
manuṣyadehamutsṛjya saṃkarṣamasahāyavān /
prāpta evāsmi mantavyo devendreṇa tathāmaraiḥ // ViP_5,37.25 //
jarāsaṃdhādayo ye 'nye nihatā bhārahetavaḥ /
kṣitestebhyaḥ kumāro 'pi yadūnāṃ nāpacīyate // ViP_5,37.26 //
tadetaṃ sumahābhāram avatārya kṣiter aham /
yāsyāmyamaralokasya pālanāya bravīhi tān // ViP_5,37.27 //
śrīparāśara uvāca
ityukto vāsudevena devadūtaḥ praṇamya tam /
maitreya divyayā gatyā devarājāntikaṃ yayau // ViP_5,37.28 //
bhagavānapyathotpātāndivyabhaumāntarikṣajān /
dadarśa dvārakāpuryāṃ vināśāya divāniśam // ViP_5,37.29 //
tāndṛṣṭvā yādavānāha paśyadhvamatidāruṇān /
mahotpātāñchamāyaiṣāṃ prabhāsaṃ yāma mā ciram // ViP_5,37.30 //
śrīparāśara uvāca
evamukte tu kṛṣṇena yādavapravārastataḥ /
mahābhāgavataḥ prāha praṇipatyoddhavo harim // ViP_5,37.31 //
bhagavanyanmayā kāryaṃ tadājñāpaya sāṃpratam /
manye kulamidaṃ sarvaṃ bhagavānsaṃhariṣyati // ViP_5,37.32 //
nāśāyāsya nimittāni kulasyācyuta lakṣaye // ViP_5,37.33 //
śrībhagavānuvāca
gaccha tvaṃ divyayā gatyā matprasādasamutthayā /
yadbadaryāśramaṃ puṇyaṃ gandhamādanaparvate /
naranārāyaṇasthāne tatpavitraṃ mahītale // ViP_5,37.34 //
manmanā matprasādena tatra siddhimavāpsyasi /
ahaṃ svargaṃ gamiṣyāmi hyupasaṃhṛtya vaikulam // ViP_5,37.35 //
dvārakāṃ ca mayā tyaktāṃ samudraḥ plāvayiṣyati /
madveśma caikaṃ muktvātu bhayānmatto jalāśaye /
tatra sannihitaścāhaṃ bhaktānāṃ hitakāmyayā // ViP_5,37.36 //
śrīparāśara uvāca
ityuktaḥ praṇipatyainaṃ jagāmāśu tapevanam /
naranārāyaṇasthānaṃ keśavenānumoditaḥ // ViP_5,37.37 //
tataste yādavāḥsarve rathānāruhya śīghragān /
prabhāsaṃ prayayuḥsārdhaṃ kṛṣṇarāmādibhir dvija // ViP_5,37.38 //
prabhāsaṃ samanuprāptāḥ kukurāndhakavṛṣṇayaḥ /
cakrustatra mahāpānaṃ vāsudevena coditāḥ // ViP_5,37.39 //
pibatāṃ tatra caiteṣāṃ saṃgharṣeṇa parasparam /
ativādendhano jajñe kalahāgniḥ kṣayāvahaḥ // ViP_5,37.40 //
maitreya uvāca
svaṃsvaṃ vai bhuñjatāṃ teṣāṃ kalahaḥ kiṃnimittakaḥ /
saṃgharṣo vā dvijaśreṣṭha tanmamākhyātumarhasi // ViP_5,37.41 //
śrīparāśara uvāca
mṛṣṭaṃ madīyamannaṃ te na mṛṣṭamiti jalpatām /
mṛṣṭāmṛṣṭakathā jajñe saṃgharṣakalahau tataḥ // ViP_5,37.42 //
tataścānyonyamabhyetya kridhasaṃraktalocanāḥ /
jaghnuḥ parasparaṃ te tu śastrair daivabalātkṛtāḥ // ViP_5,37.43 //
kṣīṇaśastrāś ca jagṛhuḥ pratyāsannāmathairakām // ViP_5,37.44 //
erakā tu gṛhītā vai vajrabhūteva lakṣyate /
tayā parasparaṃ jaghnuḥsaṃprahāre sudāruṇe // ViP_5,37.45 //
pradyumnasāṃbapramukhāḥ kṛtavarmātha sātyakiḥ /
aniruddhādayaścānye pṛthurvipṛthureva ca // ViP_5,37.46 //
cāruvarmā cārukaś ca tathākrūrādayo dvija /
erakārūpibhir vajrais te nijaghnuḥ parasparam // ViP_5,37.47 //
nivārayāmāsa hariryādavāṃste ca keśavam /
sahāyaṃ menirerīṇāṃ prāptaṃ jaghnuḥ parasparam // ViP_5,37.48 //
kṛṣṇo 'pi kupitasteṣāmerakāmuṣṭimādade /
vadhāya so 'pi musalaṃ muṣṭarlauhamabhūttadā // ViP_5,37.49 //
jaghāna tena niḥśeṣānyādavānātatāyinaḥ /
jaghnuste sahasābhyetya tathānyepi parasparam // ViP_5,37.50 //
tataścārṇavamadhyena jaitro 'sau cakriṇo rathaḥ /
paśyato dārukasyātha prāyādaśvair dhṛto dvija // ViP_5,37.51 //
cakraṃ gadā tathā śārṅga tūṇīśaṅkhosireva ca /
pradakṣiṇaṃ hariṃ kṛtvā jagmurādityavartmanā // ViP_5,37.52 //
kṣaṇena nābhavatkaścidyādavānāmaghātitaḥ /
ṛte kṛṣṇaṃ mahātmānaṃ dārukaṃ ca mahāmune // ViP_5,37.53 //
caṅkramyamāṇau tau rāmaṃ vṛkṣamūle kṛtāsanam /
dadṛśāte mukhāccāsya niṣkrāmantaṃ mahoragam // ViP_5,37.54 //
niṣkramya sa makhāttasya mahābhogo bhujaṅgamaḥ /
prayayāvarṇavaṃ siddhaiḥ pujyamānastathoragaiḥ // ViP_5,37.55 //
tatorghyamādāya tadā jaladhiḥsaṃmukhaṃ yayau /
praviveśa tatastoyaṃ pūjitaḥ pannagottamaiḥ // ViP_5,37.56 //
dṛṣṭvā balasya niryāṇaṃ dārukaṃ prāha keśavaḥ /
idaṃ sarvaṃ samācakṣva vasudevograsenayoḥ // ViP_5,37.57 //
niryāṇaṃ balabhadrasya yādavānāṃ tathā kṣayam /
yogo sthitvāhamapyetatparityakṣye kalevaram // ViP_5,37.58 //
vācyaś ca dvārakāvāsī janaḥ sarvas tathāhukaḥ /
yathomāṃ nagarīṃ sarvāṃ samudraḥ plāvayiṣyati // ViP_5,37.59 //
tasmādbhavadbhiḥ sarvais tu pratīkṣyo hyarjunāgamaḥ /
na stheyaṃ dvārakāmadhye niṣkrānte tatra pāṇḍave // ViP_5,37.60 //
tenaiva saha gantavyāṃ yatra yāti sa kauravaḥ // ViP_5,37.61 //
gatvā ca brūhi kainteyamarjunaṃ vacanānmama /
pālanīyastvayā śaktyā jano 'yaṃ matparigrahaḥ // ViP_5,37.62 //
tvamarjunena sahito dvāravatyāṃ tathā janam /
gṛhītvā yādi vajraś ca yadurājo bhaviṣyati // ViP_5,37.63 //
śrīparāśara uvāca
ityukto dārukaḥ kṛṣṇaṃ praṇipatya punaḥ punaḥ /
pradakṣiṇaṃ ca bahuśaḥ kṛtvā prāyādyathoditam // ViP_5,37.64 //
sa ca gatvā tadācaṣṭa dvārakāyāṃ tathār'junam /
ānināya mahābuddhirvajraṃ cakre tathā nṛpam // ViP_5,37.65 //
bhagavānapi govindo vāsudevātmakaṃ param /
brahmātmani samāropya sarvabhūteṣvadhārayat /
niṣprapañce mahābhāga saṃyojyātmānamātmani /
turyāvasthasalīlaṃ ca śetesma puruṣottamaḥ // ViP_5,37.66 //
saṃmānayandvijavaco durvāsā yaduvāca ha /
yogayukto 'bhavatpādaṃ kṛtvā jānuni sattama // ViP_5,37.67 //
āyayau sa jarānāma tadā tatra sa lubdhakaḥ /
musalāvaśeṣalohaikasāyakanyastatomaraḥ // ViP_5,37.68 //
sa tatpādaṃ mṛgākaramavekṣyārādavisthitaḥ /
tale vivyādha tenaiva tomareṇa dvijottama // ViP_5,37.69 //
tataś ca dadṛśe tatra cadurbāhudharaṃ naram /
praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ // ViP_5,37.70 //
ajānatā kṛtamidaṃ mayā hariṇaśaṅkayā /
kṣamyatāṃ mama pāpena dagdhaṃ māṃ trātumarhasi // ViP_5,37.71 //
śrīparāśara uvāca
tatastaṃ bhagavānāha na testu bhayamaṇvapi /
gaccha tvaṃ matprasādena lubdha svargaṃ surāspadam // ViP_5,37.72 //
śrīparāśara uvāca
vimānamāgataṃ sadyastadvākyasamanantaram /
āruhya prayayau svargaṃ lubdhakastatprasādataḥ // ViP_5,37.73 //
gate tasminsabhagavānsaṃyojyātmānamātmani /
brahmabhūte 'vyayecintye vāsudevamaye 'male // ViP_5,37.74 //
ajanmanyamare viṣṇavāprameye 'khilātmani /
tatyāja mānuṣaṃ dehamatītya trividhāṃ gatim // ViP_5,37.75 //
iti śrīviṣṇumahāpurāṇe pañcamāṃśe saptatriṃśodhyāyaḥ (37)


_____________________________________________________________


śrīparāśara uvāca
arjunopi tadānvīkṣya rāmakṛṣṇakalevare /
saṃskāraṃ laṃbhayāmāsa tathānyeṣāmanukramāt // ViP_5,38.1 //
aṣṭau mahiṣyaḥ kathitā rukmiṇīpramukhāstu yāḥ /
upaguhya harerdeha viviśustā hutāśanam // ViP_5,38.2 //
revatī cāpi rāmasya dehamāśliṣya sattamā /
viveśa jvalitaṃ vāhniṃ tatsaṃgāhlādaśītalam // ViP_5,38.3 //
ugrasenastu tacchutvā tathaivānakadundubhiḥ /
devakī rohiṇī caiva viviśurjātavedasam // ViP_5,38.4 //
tatorjunaḥ pretakāryaṃ kṛtvā teṣāṃ yathāvidhi /
niścakrāma janaṃ sarve gṛhītvā vajrameva ca // ViP_5,38.5 //
dvāravatyā viniṣkrāntāḥ kṛṣṇapatnyaḥ sahasraśaḥ /
vajraṃ janaṃ ca kauteyaḥ pālayañchanakair yayau // ViP_5,38.6 //
sabhā sudharmā kṛṣṇena kartyaloke samujjhite /
svargaṃ jagāma maitreya pārijātaś ca pādapaḥ // ViP_5,38.7 //
yasmindine hariryāto divaṃ saṃtyajya medinīm /
tasminnevāvatīrṇo 'yaṃ kālakāyo balī kaliḥ // ViP_5,38.8 //
plāvayāmāsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ /
vāsudevagṛhaṃ tvekaṃ na plāvayati sāgaraḥ // ViP_5,38.9 //
nātikrāntumalaṃ brahmaṃstadadyāpi mahodadhiḥ /
nityaṃ sannihitastatra bhagavānkeśavo yataḥ // ViP_5,38.10 //
tadatīva mahāpuṇyaṃ sarvapātakanāśanam /
viṣṇuśriyānvitaṃ sthānaṃ dṛṣṭvā pāmādvimucyate // ViP_5,38.11 //
pārthaḥ pañcanade deśe bahudhānyadhanānvite /
cakāra vāsaṃ sarvasya janasya munisattamaḥ // ViP_5,38.12 //
tato lobhaḥsamabhavatpārthenaikena dhanvinā /
dṛṣṭvāstriyo nīyamānā dasyūnāṃ nihateśvarāḥ // ViP_5,38.13 //
tataste pāpakamāṇo lobhopahṛtacetasaḥ /
ābhīrā mantrayāmāsuḥsametyānyantadurmadāḥ // ViP_5,38.14 //
ayamekor'juno dhanvī strījanaṃ nihateśvaram /
nayatyasmānatikramya dhigetadbhavatāṃ balam // ViP_5,38.15 //
hatvā garvasamārūḍho bhīṣmadromajayadrathān /
karṇādīṃś ca na jānāti balaṃ grāmanivāsinām // ViP_5,38.16 //
yaṣṭihastānavekṣyāsmāndhanuṣpāṇiḥsa durmatiḥ /
sarvānevāvajānāti kiṃ vo bāhubhir unnataiḥ // ViP_5,38.17 //
tato yaṣṭipraharaṇādasyavo loṣṭadhāriṇaḥ /
sahasraśobhyadhāvanta taṃ janaṃ nihateśvaram // ViP_5,38.18 //
tato nirbhartsya kauteyaḥ prāhābhīrānhasanniva /
nivartadhvamadharmajñā yadi na stha mumūrṣavaḥ // ViP_5,38.19 //
avajñāya vacastasya jagṛhuste tadā dhanam /
strīdhanaṃ caiva maitreya viṣvaksena piragraham // ViP_5,38.20 //
tatorjuno dhanurdivyaṃ gāṇḍīvamajaraṃ yudhi /
āropayitumārebhe na śaśāka ca vīryavān // ViP_5,38.21 //
cakāra sajyaṃ kṛcchrāccataccābhūcchithilaṃ punaḥ /
na sasmāra tatostrāṇi cintayannapi pāṇḍavaḥ // ViP_5,38.22 //
śarānmumoca caiteṣu pārthā vairiṣvamarṣitaḥ /
tvagbhedaṃ de paraṃ cakrurastā gāṇḍīvadhanvinā // ViP_5,38.23 //
vahninā ye 'kṣayā dattāḥ śarāstepi kṣayaṃ yayuḥ /
yuddhyataḥsaha gopālair arjunasya bhavakṣaye // ViP_5,38.24 //
acintayacca kainteyaḥ kṛṣṇasyaiva hi tadbalam /
yanmayā śarasaṃghātaiḥ sakalā bhūbhṛto hatāḥ // ViP_5,38.25 //
miṣataḥ pāṇḍuputrasya tatastāḥ pramadottamāḥ /
ābhīrair apakṛṣyanta kāmaṃ cānyāḥ pradudruvuḥ // ViP_5,38.26 //
tataḥ śareṣu kṣīṇeṣu dhanuṣkoṭyā dhanañjayaḥ /
jaghāna dasyūṃste cāsya prahārāñjahasurmune // ViP_5,38.27 //
prekṣatastasya pārthasya puṣṇyandhakavarastriyaḥ /
jagmurādāya te mlecchāḥ samastā munisattama // ViP_5,38.28 //
tataḥsuduḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭamiti bruvan /
aho bhagavatānena muṣṭosmīti ruroda vai // ViP_5,38.29 //
taddhanustāni śastrāṇi sa rathaste ca vājinaḥ /
sarvamekapade naṣṭaṃ dānamaśrotriye yathā // ViP_5,38.30 //
ahotibalabaddaivaṃ vinā tena mahātmanā /
yadasāmarthyayuktepi nicavarge jayapradam // ViP_5,38.31 //
tau bāhū sa ca me muṣṭiḥ sthānaṃ tatsosmi cārjunaḥ /
puṇyenaiva vinā tena gataṃ sarvamasāratām // ViP_5,38.32 //
mamārjunatvaṃ bhīmasya bhīmatvaṃ tatkṛte dhruvam /
vinā tena yadā bhīrair jitohaṃ rathināṃ varaḥ // ViP_5,38.33 //
śrīparāśara uvāca
itthaṃ vadanyayau jiṣmuridraprasthaṃ purottamam /
cakāra tatra rājānaṃ vajraṃ yādavanandanam // ViP_5,38.34 //
sa dadarśa tato vyāsaṃ phālgunaḥ kānanāśrayam /
tamupetya mahābhāgaṃ vinayenābyavādayat // ViP_5,38.35 //
taṃ vandamānaṃ caraṇāvavalokya muniściram /
uvāca vākyaṃ vicchāyaḥ kathamadya tvamīdṛśaḥ // ViP_5,38.36 //
avīrajonugamanaṃ brahmahatyā kṛtātha vā /
dṛḍhāśābhaṅgaduḥkhīva bhraṣṭacchāyo 'si sāṃpratam // ViP_5,38.37 //
sāṃtānikādayo vāte yācamānā nirākṛtāḥ /
agamyastrīratirvā tvaṃ yenāsi vigataprabhaḥ // ViP_5,38.38 //
bhuṅte 'pradāyaviprebhyo mṛṣṭamekotha vā bhavān /
kiṃ vā kṛpaṇavittāni hṛtāni bhavatār'juna // ViP_5,38.39 //
kacinnu śurpavātasya gocaratvaṃ gator'juna /
duṣṭacakṣurhato vāsi niḥśrīkaḥ kathamanyathā // ViP_5,38.40 //
spṛṣṭo nakhāṃbhasā vātha ghaṭavāryukṣitopi vā /
kena tvaṃ vāsi vicchāyo nyūnair vā yudhi nījātaḥ // ViP_5,38.41 //
śrīparāśarauvāca
tataḥ pārtho viniśvāsya śrūyatāṃ bhagavanniti /
proktvā yathāvadācaṣṭe vyāsāyātmaparābhavam // ViP_5,38.42 //
arjuna uvāca
yadbalaṃ yacca mattejo yadvīryaṃ yaḥ parākramaḥ /
yā śrīśchāyā ca naḥ sosmānparityajya harirgataḥ // ViP_5,38.43 //
īśvareṇāpi mahatā smitapūrvābhibhāṣiṇā /
hīnā vayaṃ mune tena jātāstṛṇamayā iva // ViP_5,38.44 //
astrāṇāṃ sāyakānāṃ ca gāṇḍīvasya tathā mama /
sāratā yābhavanmūrtiḥsa gataḥ puruṣottamaḥ // ViP_5,38.45 //
yasyāvalokanādasmāñchrīrjayaḥ saṃpadunnatiḥ /
na tatyāja sa govindastyaktvāsmānbhagavāngataḥ // ViP_5,38.46 //
bhīṣmadroṇāṅgarājādyā s tathā duryodhanādayaḥ /
yatprabhāvena nirdagdhāḥ sa kṛṣṇastyaktavānbhuvam // ViP_5,38.47 //
niryauvanā gataśrīkā naṣṭacchāyeva medinī /
vibhāti tāta naikohaṃ virahe tasya cakriṇaḥ // ViP_5,38.48 //
yasya prabhāvādbhīṣmādyair mayy agnau śalabhāyatam /
vinā tenādya kṛṣṇena gopālaurasmi nirjitaḥ // ViP_5,38.49 //
gāṇḍīvastriṣu lokeṣu khyātiṃ yadanubhāvataḥ /
gatastena vinā'bhīralaguḍaiḥ sa tiraskṛtaḥ // ViP_5,38.50 //
strīsahasrāṇyanekāni mannāthāni mahāmune /
yatato mama nītāni dasyubhir laguḍāyudhaiḥ // ViP_5,38.51 //
ānīyamānamābhīraiḥ kṛṣṇa kṛṣṇāvarodhanam /
hṛtaṃ yaṣṭipraharaṇaiḥ paribhūya balaṃ mama // ViP_5,38.52 //
niḥśrīkatā na me citraṃ yajjīvāmi tadadbhutam /
nīcāvamānapaṅkāṅkī nirlajjosmi pitāmaha // ViP_5,38.53 //
vyāsa uvāca
alaṃ te vrīḍayā pārtha na tvaṃ śocitum arhasi /
avehi sarvabhūteṣu kālasya gatirīdṛśī // ViP_5,38.54 //
kālo bhavāya bhūtānāmabhavāya ca pāṇḍava /
kālamūlam idaṃ jñātvā bhava sthairyaparo 'rjuna // ViP_5,38.55 //
nadyaḥ samudrā girayaḥsakalā ca vasuṃdharā /
devā manuṣyāḥ paśavastaravaś ca sarīsṛpāḥ // ViP_5,38.56 //
sṛṣṭāḥ kālena kālena punar yāsyanti saṃkṣayam /
kālātmakamidaṃ sarvaṃ jñātvā śamamavāpnuhi // ViP_5,38.57 //
kālasvarūpī bhagavānkṛṣṇaḥ kamalalocanaḥ /
yaccāttha kṛṣṇamāhātmyaṃ tattathaiva dhanañjaya // ViP_5,38.58 //
bhārāvatārakāryārthamavatīrṇasya medinīm /
bhārākrāntā dharā yātā devānāṃ samitiṃ purā // ViP_5,38.59 //
tadarthamavatīrṇo 'sau kālarūpī janārdanaḥ /
tacca niṣpādinaṃ kāryamaśeṣā bhūbhujo hatāḥ // ViP_5,38.60 //
vaṣṇyandhakakulaṃ sarvaṃ tathā pārthopasaṃhṛtam /
na kiñcidanyatkartavyaṃ tasya bhūmitale prabhoḥ // ViP_5,38.61 //
ato gataḥsa bhagavānkatakṛtyo yathecchayā /
sṛṣṭiṃ sarge karotyeṣa devadevaḥ sthitau sthitim /
antentāya samarthoyaṃ sāṃprataṃ vai yathā gataḥ // ViP_5,38.62 //
tasmātyārtha na saṃtāpastvayā kāryaḥ parābhave /
bhavanti bhāvāḥ kāleṣu puruṣāṇāṃ yataḥ stutiḥ // ViP_5,38.63 //
tvayaikena hatā bhīṣmadroṇakarmādayo raṇe /
teṣāmarjuna kālotthaḥ kiṃ nyūnābhibhavo na saḥ // ViP_5,38.64 //
viṣṇostasya prabhāveṇa yathā teṣāṃ parābhavaḥ /
kṛtastathaiva bhavato dasyubhyaḥ sa parābhavaḥ // ViP_5,38.65 //
sa deveśaḥ śarīrāṇi samāviśya jagatsthitim /
karoti sarvabhūtānāṃ nāśamante jagatpatiḥ // ViP_5,38.66 //
bhagodaye te kainteya sahāyo 'bhūjjanārdanaḥ /
tathānte tadvipakṣāste keśavena vināśitāḥ // ViP_5,38.67 //
kaḥ śraddaddhyātsagāṅgoyānhanyāstvaṃ kauravāniti /
ābhīrebhyaś ca bhavataḥ kaḥ śraddadhyātparābhavam // ViP_5,38.68 //
pārthaitatsarvabhūtasya harerlīlāvicoṣṭitam /
tvayā yatkaurāvā dhvastā yadābhīrair bhavāñjitaḥ // ViP_5,38.69 //
gṛhītā dasyubhir yāś ca bhavāñchocati tāḥstriyaḥ /
etasyāhaṃ yathāvṛttaṃ kathayāmi tavārjuna // ViP_5,38.70 //
aṣṭāvakaḥ purā vipro jalavāsarato 'bhavat /
bahūnvarṣagaṇānpārtha gṛṇanbrahma sanātanam // ViP_5,38.71 //
jiteṣvasurasaṃghaṣu merupṛṣṭhe mahotsavaḥ /
babhūva tatra gacchantyo dadṛśustaṃ surastriyaḥ // ViP_5,38.72 //
raṃbhātilottamādyāstu śataśo 'tha sahasraśaḥ /
tuṣṭuvustaṃ mahātmānaṃ praśaśaṃsuś ca pāṇḍava // ViP_5,38.73 //
ākaṇṭhamagnaṃ salile jaṭābhāravahaṃ munim /
vinayāvanatāścainaṃ praṇemustotratatparāḥ // ViP_5,38.74 //
yathāyathā prasanno 'sau tuṣṭuvustaṃ tathātathā /
sarvāstāḥ kauravaśreṣṭha taṃ variṣṭhaṃ dvijanmanām // ViP_5,38.75 //
aṣṭāvakra uvāca
prasanno 'haṃ mahābhāgā bhavatīnāṃ yadiṣyate /
mattastadvrayatāṃ sarvaṃ pradāsyāmyatidurlabham // ViP_5,38.76 //
raṃbhātilottamādyāstaṃ vaidikyopsarasobruvan /
prasanne tvayyaparyāptaṃ kimasmākamiti dvija // ViP_5,38.77 //
itarāstvabruvanvipra prasanno bhagavānyadi /
tadicchāmaḥ patiṃ prāptuṃ viprendra puruṣottama // ViP_5,38.78 //
vyāsa uvāca
evaṃ bhaviṣyatītyuktvā hyuttatāra jalānmuniḥ /
tamuttīrṇaṃ ca dṛdṛśurvirūpaṃ vakramaṣṭadhā // ViP_5,38.79 //
taṃ dṛṣṭvā gūhamānānāṃ yāsāṃ hāsaḥ sphuṭo 'bhavat /
tāḥ śaśāpa muniḥ kopamavāpya kurunandana // ViP_5,38.80 //
yasmādvikṛtarūpaṃ māṃ matvā hīsā vamānanā /
bhavatībhiḥ kṛtā tasmādetaṃ śāpaṃ dadāmi vaḥ // ViP_5,38.81 //
matprasādena bhartāraṃ labdhvā tu puruṣottamam /
macchāpopahatāḥsarvā dasyuhastaṃ gamiṣyatha // ViP_5,38.82 //
vyāsa uvāca
ityudīritamākarṇya munistābhiḥ prasāditaḥ /
punaḥsuredralokaṃ vai prāha bhūyo gamiṣyatha // ViP_5,38.83 //
evaṃ tasya muneḥ śāpādaṣṭāvakrasya cakriṇam /
bhartāraṃ prāpya tā yātā dasyuhastaṃ surāṅganāḥ // ViP_5,38.84 //
tattvāya nātra kartavyaḥ śoko 'lpopi hi pāṇḍava /
tenaivākhilanāthena sarvaṃ tadupasaṃhṛtam // ViP_5,38.85 //
bhavatāṃ copasaṃhāra āsannastena pāṇḍava /
balaṃ lejas tathā vīryaṃ māhātmyaṃ copasaṃhṛtam // ViP_5,38.86 //
jātasya niyato mṛtyuḥ patanaṃ ca tathonnateḥ /
viprayogāvamānastu saṃyogaḥ saṃcaye kṣayaḥ // ViP_5,38.87 //
vijñāya na budhāḥ śokaṃ na harṣamupayānti ye /
teṣāmevetare ceṣṭāṃ śikṣantaḥsaṃti tādṛśāḥ // ViP_5,38.88 //
tasmāt tvayā naraśreṣṭha jñātvaitadbhrātṛbhiḥ saha /
parityajyākhilaṃ tantraṃ gantavyaṃ tapase vanam // ViP_5,38.89 //
tadraccha dharmarājāya nivedyautadvaco mama /
paraśvo bhrātṛbhiḥ sārdha yathā yāsi tathā kuru // ViP_5,38.90 //
ityuktobhyetya pārthābhyāṃ yamābhyāṃ ca sahārjunaḥ /
dṛṣṭaṃ caivānubhūtaṃ ca sarvamākhyātavāṃs tathā // ViP_5,38.91 //
vyāsavākyaṃ ca te sarve śrutvārjunamukheritam /
rājye parīkṣitaṃ kṛtvā yayuḥ pāṇḍusutā vanam // ViP_5,38.92 //
ityetattava maitreya vistareṇa mayoditam /
jātasya yadyadorvaśe vāsudevasya ceṣṭitam // ViP_5,38.93 //
yaścaitaccaritaṃ tasya kṛṣṇasya śṛmuyātsadā /
sarvapāpavinirmukto viṣṇulokaṃ sa gacchati // ViP_5,38.94 //
iti śrīviṣṇumahāpurāṇe pañcamāśe 'ṣṭatriṃśo 'dhyāyaḥ (38)
iti śrīviṣṇumahāpurāṇe viṣṇucittyātmaprakāśākhya śrīdharīyavyākhyādvayopete pañca māṃśaḥ samāptaḥ /


_____________________________________________________________


atha śrīviṣṇumahāpurāṇe viṣṇucittyātmaprakāśākhyaśrīdharīya vyākhyādvayopete ṣaṣṭhāṃśaḥ prārabhyate /
śrīmate rāmānujāya namaḥ
maitreya uvāca
vyākhyātā bhavatā sargavaṃśamanvantarasthitiḥ /
vaṃśānucaritaṃ caiva vistareṇa mahāmune // ViP_6,1.1 //
śrotumicchāmyahaṃ tvatto yathāvadupasaṃhṛtim /
mahāpralayasaṃjñāṃ ca kalpānte ca mahāmune // ViP_6,1.2 //
śrīparāśara uvāca
maitreya śrūyatāṃ matto yathāvadupasaṃhṛtiḥ /
kalpānte prākṛte caiva pralayo jāyate yathā // ViP_6,1.3 //
ahorātraṃ pitṝṇāṃ tu māso 'bdastridivaukasām /
caturyugamahasre tu brahmaṇo vai dvijottama // ViP_6,1.4 //
kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam /
divyair varṣasahasrais tu taddvādaśabhir ucyate // ViP_6,1.5 //
caturyugāṇy aśeṣāṇi sadṛśāni svarūpataḥ /
ādyaṃ kṛtayugaṃ muktvā maitreyāntyaṃ tathā kalim // ViP_6,1.6 //
ādye kṛtayuge sargo brahmaṇā kriyate yathā /
kriyate copasaṃhārastathāṃ'te ca kalau yuge // ViP_6,1.7 //
maitreya uvāca
kaleḥsvarūpaṃ bhagavanvistarādvaktumarhasi /
dharmaś catuṣpād bhagavān yasmin viplavam ṛcchati // ViP_6,1.8 //
śrīparāśara uvāca
kaleḥsvarūpaṃ maitreya yadbhavāñchrotu micchati /
tannibodha samāsena vartate yanmahāmune // ViP_6,1.9 //
varṇāśramācāravatī pravṛttirna kalau nṛṇām /
na sāmaṛgyajurdharmaviniṣpādanahaitukī // ViP_6,1.10 //
vivāhā na kalau dharmyā na śiṣyagurusaṃsthitiḥ /
na dāṃpatyakramo naiva vahnidevātmakaḥ kramaḥ // ViP_6,1.11 //
yatra kutra kule jāto balī sarveśvaraḥ kalau /
sarvebhya eva varṇebhyo yogyaḥ kanyāvarodhane // ViP_6,1.12 //
yena kena ca yogena dvijātirdīkṣitaḥ kalau /
yaiva saiva ca maitreya prāyaścittaṃ kalau kriyā // ViP_6,1.13 //
sarvameva kalau śāstraṃ yasya yadvajanaṃ dvija /
devatā ca kalau sarvā sarvaḥsarvasya cāśramaḥ // ViP_6,1.14 //
upavāsastathā'yāsau vittotsargastapaḥ kalau /
dharmo yathābhirucitair anuṣṭhanair anuṣṭhitaḥ // ViP_6,1.15 //
vittena bhavitā puṃsāṃ svalpenāḍhyamadaḥ kalau /
strīṇāṃ rūpamadaścaivaṃ keśair eva bhaviṣyati // ViP_6,1.16 //
muvarṇamaṇiratnādau vastre copakṣayaṃ gate /
kalau striyo bhaviṣyanti tadā keśair alaṅkṛtāḥ // ViP_6,1.17 //
parityakṣyanti bhartāraṃ vittahīnaṃ tathā striyaḥ /
bhartā bhaviṣyati kalau vittavāneva yoṣitām // ViP_6,1.18 //
yo vai dadāti bahulaṃ svaṃ sa svāmī sadā nṛṇām /
svāmitvahetuḥsaṃbandho na cābhijanatā tathā // ViP_6,1.19 //
gṛhāntā dravysaṃghātā dravyāntā ca tathā matiḥ /
arthāścātmopabhogyāntā bhaviṣyanti kalau yuge // ViP_6,1.20 //
striyaḥ kalau bhaviṣyanti svairiṇyo lalitaspṛhāḥ /
anyāyādāptavitteṣu puruṣāḥ spṛhayālabaḥ // ViP_6,1.21 //
abhyarthitāpi suhṛdā svārthameva nirīkṣyate /
paṇārdhārdhāddhamātre 'pi kariṣyanti tathā spṛhām // ViP_6,1.22 //
samānapauruṣaṃ ceto bhuvi vipreṣu vai kalau /
kṣīrapradānasaṃbandhi bhāvi goṣu ca gauravam // ViP_6,1.23 //
anāvṛṣṭibhayaprāyāḥ prajāḥ kṣudbhayakātarāḥ /
bhaviṣyanti tadā sarve gaganāsaktadṛṣṭayaḥ // ViP_6,1.24 //
kandamūlaphalāhārāstāpasā iva mānavāḥ /
ātmānaṃ ghātayiṣyanti hyanāvṛṣṭyādiduḥkhitāḥ // ViP_6,1.25 //
durbhikṣameva satataṃ tathā kleśamanīśvarāḥ /
prāpsyanti vyāhatasukhapramodā mānavāḥ kalau // ViP_6,1.26 //
asnānabhojino nāgnidevatātithipūjaṃnam /
kariṣyanti kalau prāpte na ca piṇḍodakakriyām // ViP_6,1.27 //
lolupā hrasvadehāś ca bahvannādanatatparāḥ /
bahuprajālpabhāgyāś ca bhaviṣyanti kalau striyaḥ // ViP_6,1.28 //
ubhābhyāmapi pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ /
kurvantyo gurubhartṝṇām ājñāṃ bhartsyantyanādarāḥ // ViP_6,1.29 //
svapoṣaṇaparāḥ kṣudrā dehasaṃskāravarjitāḥ /
paruṣānṛtabhāṣiṇyo bhaviṣyanti kalau striyaḥ // ViP_6,1.30 //
duḥśīlā duṣṭaśīleṣu kurvantyaḥsatataṃ spṛhām /
asadvṛttā bhaviṣyanti puruṣeṣu kulāṅganāḥ // ViP_6,1.31 //
vedādānaṃ kariṣyanti baṭavaścākṛtavratāḥ /
gṛhasthāś ca na hoṣyanti na dāsyantyucitānyapi // ViP_6,1.32 //
vānaprasthā bhaviṣyanti grāmyāhāraparigrahāḥ /
bhikṣavaścāpi mitrādisnehasaṃbandhayantraṇāḥ // ViP_6,1.33 //
arakṣitāro hartāraḥ śulkavyājena pārthivāḥ /
hāriṇo janavittānāṃ saṃprāpte tu kalau yuge // ViP_6,1.34 //
yoyo 'śvarathanāgāḍhyaḥsa sa rājā bhaviṣyati /
yaś ca yaścābalaḥ sarvaḥ sa sa bhṛtyaḥ kalau yuge // ViP_6,1.35 //
vaiśyāḥ kṛṣivaṇijyādi saṃtyajya nijakarma yat /
śūdravṛttyā pravartsyanti kārukarmopajīvinaḥ // ViP_6,1.36 //
bhaikṣavrataparāḥ śūdrā pravrajyāliṅgino 'dhamāḥ /
pāṣaṇḍasaṃśrayāṃ vṛttimāśrayiṣyanti satkṛtāḥ // ViP_6,1.37 //
durbhikṣakarapīḍābhir atīvopadrutā janāḥ /
godhūmānnayavānnāḍhyāndeśānyāsyanti duḥkhitāḥ // ViP_6,1.38 //
vedamārge pralīne ca pāṣaṇḍāḍhye tato jane /
adharmavṛddhyā lokānāmalpamāyurbhaviṣyati // ViP_6,1.39 //
aśāstravihitaṃ ghoraṃ tapyamāneṣu vai tapaḥ /
nareṣu nṛpadoṣeṇa bālye mṛtyurbhaviṣyati // ViP_6,1.40 //
bhavitā yoṣitāṃ sūtiḥ pañcaṣaṭmaptavārṣikī /
navāṣṭadaśavarṣāṇāṃ manuṣyāṇāṃ tathā kalau // ViP_6,1.41 //
palitodbhavaś ca bhavitā tathā dvādaśavārṣikaḥ /
nātijīvati vai kaścitkalau varṣāṇi viṃśatiḥ // ViP_6,1.42 //
alpaprajñā vṛthāliṅgā duṣṭāntaḥkaraṇāḥ kalau /
yatastato vinaṅkṣyanti kālenālpena mānavāḥ // ViP_6,1.43 //
yadāyādā hi maitreya hānirdharmasya lakṣyate /
tadātadā kalervṛddhiranumeyā vicakṣaṇaiḥ // ViP_6,1.44 //
yadāyadā hi pāṃṣaḍavṛddhirmaitreya lakṣyate /
tadātadā kalervṛddhiranumeyā mahātmabhiḥ // ViP_6,1.45 //
yadāyadā satāṃ hīnirvedamārgānusāriṇām /
tadātadā kalervṛddhiranumeyā vicakṣaṇaiḥ // ViP_6,1.46 //
prāraṃbhāścāvasīdanti yadā dharmabhṛtāṃ nṛṇām /
tadānumeyaṃ prādhānyaṃ kaler maitreya paṇḍitaiḥ // ViP_6,1.47 //
yadāyāda na yajñānāmīśvaraḥ puruṣottamaḥ /
ijyate puruṣair yajñais tadā jñeyaṃ kaler balam // ViP_6,1.48 //
na prītirvedavādeṣu pāṣaṇḍeṣu yadā ratiḥ /
kalervṛddhistadā prājñair anumeyā vicakṣaṇaiḥ // ViP_6,1.49 //
kalau jagatpatiṃ viṣṇuṃsarvasraṣṭāramīśvaram /
nārcayiṣyanti maitreya pāṣaṇḍopahatā janāḥ // ViP_6,1.50 //
kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śauce nāṃbujanmanā /
ityevaṃ vipravakṣyanti pāṣaṇḍopahatā janāḥ // ViP_6,1.51 //
svalpāṃbuvṛṣṭiḥ parjanyaḥ sasyaṃ svalpaphalaṃ tathā /
phalaṃ tathālpasāraṃ ca vipra prāpte kalau yuge // ViP_6,1.52 //
śāṇīprāyāṇi vastrāṇi śamīprāyā mahīruhāḥ /
śūdraprāyās tathā varṇā bhaviṣyanti kalau yuge // ViP_6,1.53 //
aṇuprāyāṇi dhānyāni cājyaprāyaṃ tathā payaḥ /
bhaviṣyati kalau prāpte hyauśīraṃ cānulepanam // ViP_6,1.54 //
śvaśrūśvaśurabhūyiṣṭhā guravaś ca nṛṇāṃ kalau /
śyālādya hāribhāryāś ca sṛhṛdo munisattama // ViP_6,1.55 //
kasya mātā pitā kasya yathā karmānugaḥ pumān /
iti codāhariṣyanti śvaśurānugatānarāḥ // ViP_6,1.56 //
vāṅmanaḥkāyagair doṣair abhibhūtāḥ punaḥ punaḥ /
narāḥ pāpānyanudinaṃ kariṣyantyalpamedhasaḥ // ViP_6,1.57 //
niḥsattvānāmaśaucānāṃ nihrīkāṇāṃ tathā nṛṇām /
yadyadduḥkhāya tatsarvaṃ kalikāle bhaviṣyati // ViP_6,1.58 //
niḥsvādhyāyavaṣaṭkāre svadhāsvāhāvivarjite /
tadā praviralo dharmaḥ kvacilloke nivatsyati // ViP_6,1.59 //
tatrālpenaiva yatnena puṇyaskandhamanuttamam /
karotiyaḥ kṛtayuge kriyate tapasā hi saḥ // ViP_6,1.60 //
iti śrīviṣṇumahāpurāṇe ṣaṣṭhāṃśe prathamo 'dhyāyaḥ


_____________________________________________________________


śrīparāśara uvāca
vyāsaścāha mahābuddhiryadatraiva hi vastuni /
tacchrūyatāṃ mahābhāgā gadato mama tattvataḥ // ViP_6,2.1 //
kasminkāle 'lpako dharmo dadāni sumahatphalam /
munīnāṃ puṇyavādo 'bhūtkaiś cāsau kriyate sukham // ViP_6,2.2 //
saṃdehanirṇayārthāya vedavyāsaṃ mahāmunim /
yayuste saṃśayaṃ praṣṭuṃ maitreya munipuṅgavāḥ // ViP_6,2.3 //
dṛdṛśuste muniṃ tatra jāhnavīsalile dvija /
vedavyāsaṃ mahābhāgamardhasnātaṃ sutaṃ mama // ViP_6,2.4 //
snānāvasānaṃ te tasya pratīkṣanto maharṣayaḥ /
tasthus tīre mahānadyās taruṣaṇḍam upāśritāḥ // ViP_6,2.5 //
magno 'tha jāhnavītoyādutthāyāha suto mama /
śudraḥsādhuḥ kaliḥsādhurityevaṃ śṛṇvatāṃ vacaḥ /
teṣāṃ munīnāṃ bhūyaś ca mamajja sa nadījale // ViP_6,2.6 //
sādhusādhviti cotthāya śūdra dhanyosi cābravīt // ViP_6,2.7 //
nimagnaś ca samutthāya punaḥ prāha mahāmuniḥ /
yoṣitaḥ sādhu dhanyāstāstābyo dhanyatarostikaḥ // ViP_6,2.8 //
tataḥ snātvā yathānyāyamācāntaṃ ca kṛtakriyam /
upatasthurmahābhāgaṃ munayaste sutaṃ mama // ViP_6,2.9 //
kṛtasaṃvandanāṃścāha kṛtāsanaparigrahān /
kimartha māgatā yūyamiti satyavatīsutaḥ // ViP_6,2.10 //
śrīparāśara uvāca
tamūcuḥsaṃśayaṃ praṣṭaṃ bhavantaṃ vayamāgatāḥ /
alaṃ tenāstu tāvannaḥ kathyatāmaparaṃ tvayā // ViP_6,2.11 //
kaliḥsādhviti yatproktaṃ śūdraḥ sādhviti yoṣitaḥ /
yadāha bhagavāntsādhu dhanyāśceti punaḥ punāḥ // ViP_6,2.12 //
tat sarvaṃ śrotum icchāmo na ced guhyaṃ mahāmune /
tatkathyatāṃ tato hṛtsthaṃ pṛcchāmastvāṃ prayojanam // ViP_6,2.13 //
śrīparāśa uvāca
ityukto munibhir vyāsaḥ prahasyedamathābravīt /
śrūyatāṃ bho muniśreṣṭhā yaduktaṃ sādhusādhviti // ViP_6,2.14 //
vyāsa uvāca
yatkṛte daśabhir varṣais tretāyāṃ hāyanena tat /
dvāpare tacca māsena hyahorātreṇa tatkalau // ViP_6,2.15 //
tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ /
prāpnoti puraṣastena kaliḥsādhviti bhāṣitam // ViP_6,2.16 //
dhyāyankṛte yajanyajñais tretāyāṃ dvāparer'cayan /
yadāpnoti tadāpnoti kalau saṃkīrtya keśavam // ViP_6,2.17 //
dharmotkarṣamatīvātra prāpnoti puruṣaḥ kalau /
alpāyāsena dharmajñāstena tuṣṭosmyahaṃ kaleḥ // ViP_6,2.18 //
vratacaryāparair grāhyā vedāḥ pūrvaṃ dvijātibhiḥ /
tataḥsa dharmasaṃprāptair yaṣṭavyaṃ vidhivad dhanaiḥ // ViP_6,2.19 //
vṛthā kathā vṛthā bhojyaṃ vṛthejyā ca dvijanmanām /
patanāya tato bhāvyaṃ tais tu saṃyamibhiḥ sadā // ViP_6,2.20 //
asamyakkaraṇe doṣasteṣāṃ sarveṣu vastuṣu /
bhojyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ // ViP_6,2.21 //
pāratantryaṃ samasteṣu teṣāṃ kāryeṣu vai yataḥ /
jayanti te nijāṃllokānkleśena mahatādvijāḥ // ViP_6,2.22 //
dvijaśuśrūṣayaivaiṣa pākayajñādhikāravān /
nijāñjayati vai lokāñchūdro dhanyatarastataḥ // ViP_6,2.23 //
bhakṣyābhakṣyeṣu nāsyāsti peyāpeyeṣu vai yataḥ /
niyamo muniśārdūlāstenāsau sādhvitīritaḥ // ViP_6,2.24 //
svadharmasyāvirodhena narair labdhaṃ dhanaṃ sadā /
pratipādanīyaṃ pātreṣu yaṣṭavyaṃ ca yathāvidhi // ViP_6,2.25 //
tasyārjane mahākleśaḥ pālane ca dvijottamāḥ /
tathāsadviniyogena vijñātaṃ gahanaṃ nṛṇām // ViP_6,2.26 //
evamanyais tathā kleśaiḥ puruṣā dvijasattamāḥ /
nijāñjayanti vai lokānprājāpatyādikānkramāt // ViP_6,2.27 //
yoṣicchuśrūṣaṇādbhartuḥ karmaṇā manasā girā /
taddhitā śubhamāpnoti tatsālokyaṃ yato dvijāḥ // ViP_6,2.28 //
nātikleśena mahatā tāneva puruṣo yathā /
tṛtīyaṃ vyāhṛtaṃ tena mayā sādhviti yoṣitaḥ // ViP_6,2.29 //
etadvaḥ kathitaṃ viprāyannimittamihāgataḥ /
tatpṛcchataḥ yathākāmaṃ sava bakṣyāmi vaḥ sphuṭam // ViP_6,2.30 //
ṛṣayaste tataḥ procuryatpraṣṭavyaṃ mahāmune /
asminneva ca tatpraśne yathāvatkathitaṃ tvayā // ViP_6,2.31 //
śrīparāśara uvāca
tataḥ prahasya tānāha kṛṣṇadvaipāyanomuniḥ /
vismayotphullanayanāṃstāpasāṃstānupāgatān // ViP_6,2.32 //
mayaiṣa bhavatāṃ praśro jñāto divyena cakṣuṣā /
tatohaṃ vaḥ prasaṃgena sādhusādhviti bhāṣitam // ViP_6,2.33 //
svalpena hi pratyanenadharmaḥsidhyati vai kalau /
narair ātmaguṇāṃbhobhiḥ kṣalitākhilakilbiṣaiḥ // ViP_6,2.34 //
śudraiś ca dvijaśuśrūṣātatparair dvijasattamāḥ /
tathā strībhir anāyā sātpatiśuśrūṣayaiva hi // ViP_6,2.35 //
tatastritayamapyetanmama dhanyataraṃ matam /
dharmasaṃpādane kleśo dvijātīnāṃ kṛtādiṣu // ViP_6,2.36 //
bhavadbhir yad abhipretaṃ tadetatkathitaṃ mayā /
apṛṣṭenāpi dharmajñāḥ kimanyatkriyatāṃ dvijāḥ // ViP_6,2.37 //
śrīparāśara uvāca
tataḥsaṃpūjya te vyāsaṃ praśaśaṃsuḥ punaḥ punaḥ /
yathāgatandvijā jagmurvyāsoktikṛtaniścayāḥ // ViP_6,2.38 //
bhavato 'pi mahābhāga rahasyaṃ kathitaṃ mayā /
atyantaduṣṭasya kalerayameko mahānmuṇaḥ // ViP_6,2.39 //
yaccāhaṃ bhavatā pṛṣṭo jagatāmupasaṃhṛtim /
prākṛtāmantarālāṃ ca tāmapyeṣa vadāmi te // ViP_6,2.40 //
iti śrīviṣṇumāhapurāṇe ṣaṣṭhāṃśe dvitīyo 'dhyāyaḥ (2)


_____________________________________________________________


śrīparāśara uvāca
sarveṣāmeva bhūtānāṃ trividhaḥ pratisaṃcaraḥ /
naimittikaḥ prākṛtikaḥ tathaivātyantiko layaḥ // ViP_6,3.1 //
brāhmo naimittikasteṣāṃ kalpānte pratisaṃcaraḥ /
ātyantikastu mokṣākhyaḥ prākṛto dviparārdhakaḥ // ViP_6,3.2 //
maitreya uvāca
parārdhasaṃkhyāṃ bhagavanmamācakṣva yayā tu saḥ /
dviguṇīkṛtayā jñeyaḥ prākṛtaḥ pratisaṃcaraḥ // ViP_6,3.3 //
śrīparāśara uvāca
sthānātsthānaṃ daśaguṇamekasmādraṇyate dvija /
tatoṣṭādaśame bhāge parārdhamabhidhīyate // ViP_6,3.4 //
parārdhadviguṇaṃ yattu prākṛtaḥsa layo dvija /
tadāvyaktekhilaṃ vyaktaṃ svahetau layameti vai // ViP_6,3.5 //
nimeṣo mānuṣo yo 'sau mātrāmātrāpramāṇataḥ /
taiḥ pañcadaśabhiḥ kāṣṭhā triṃśatkāṣṭha kalā smṛtā // ViP_6,3.6 //
nāḍikā tu pramāṇena sā kalā daśa pañca ca // ViP_6,3.7 //
unmānenāṃbhasaḥsā tu palānyardhatrayodaśa /
māgadhena tu mānena jalaprasthastu sa smṛtaḥ /
hemamāṣaiḥ kṛtacchidracaturbhiścāturaṅgulaiḥ // ViP_6,3.8 //
nāḍikābhyāmatha dvābhyāṃ muhūrto dvijasattama /
ahorātraṃ muhurtāstu triṃśanmāso dinais tathā // ViP_6,3.9 //
māsair dvādaśabhir varṣamahorātraṃ tutaddivi /
tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām // ViP_6,3.10 //
tais tu dvādaśasāhastraiś caturyugamudāhṛtam /
caturyugasahasraṃ tu kathyate brahmaṇo dinam // ViP_6,3.11 //
sa kalpastatra manavaścaturdaśa mahāmune /
tadante caiva maitreya brāhmo nemittiko layaḥ // ViP_6,3.12 //
tasya svarūpamatyugraṃ maitreya gadato mama /
śṛṇuṣva prākṛtaṃ bhūyastava vakṣyāmyahaṃ layam // ViP_6,3.13 //
caturyugasahasrānte kṣīṇaprāye mahītale /
anāvṛṣṭiratīvogrā jāyate śatavārṣikī // ViP_6,3.14 //
tato yānyalpasārāṇi tāni sattvānyaśeṣataḥ /
kṣayaṃ yānti muniśreṣṭha pārthivānyanupījanāt // ViP_6,3.15 //
tataḥ sabhagavānviṣṇu rudrarūpadharo 'vyayaḥ /
kṣayāya yatate kartumātmasthāḥsakalāḥ prajāḥ // ViP_6,3.16 //
tataḥ sa bhagavān viṣṇur bhānoḥ saptasu raśmiṣu /
sthitaḥ pibatyaśeṣāṇi jalāni munisaptama // ViP_6,3.17 //
pītvāṃbhāṃsi samastāni prāṇibhūmigatānyapi /
śoṣaṃ nayati maitreya samastaṃ pṛthivītalam // ViP_6,3.18 //
samudrānsāritaḥ śailanadīprasravaṇāni ca /
pātāleṣu ca yattoyaṃ tatsarvaṃ nayati kṣayam // ViP_6,3.19 //
tatastasyānubhāvena toyāhāropabṛṃhitāḥ /
ta eva raśmayaḥsapta jāyante sapta bhāskarāḥ // ViP_6,3.20 //
adhaścordhvaṃ ca te dīptā stataḥsapta divākarāḥ /
dahantyaśaṣaṃ trailokyaṃ sapātālatalaṃ dvija // ViP_6,3.21 //
dahyamānaṃ tu tair dīptais trailokyaṃ dvija bhāskaraiḥ /
sādrinadyarṇavābhogaṃ nisnehamabhijāyate // ViP_6,3.22 //
tato nirdagdhavṛkṣāṃbutrailokyamākhitaṃ dvija /
bhavatyeṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ // ViP_6,3.23 //
tataḥ kālāgnirudro 'sau bhūtvā sarvaharo 'nalaḥ /
śeṣāhiśvāsasaṃbhūtaḥ pātālāni dahatyadhaḥ // ViP_6,3.24 //
pātālāni samastāni sa dagdhvā jvalano mahān /
bhūmimabhyetya sakalaṃ babhasti vasudhātalam // ViP_6,3.25 //
bhuvarlokaṃ tataḥsarvaṃ svarlokaṃ ca sudāruṇaḥ /
jvālāmālāmahāvartastatraiva parivartate // ViP_6,3.26 //
aṃbarīṣamivābhāti trailokyamakhilaṃ tadā /
jvālāvartaparivāramupakṣīṇacarācaram // ViP_6,3.27 //
tatastāpaparītāstu lokadvayanivāsinaḥ /
kṛtādhikārāgacchanti maharlokaṃ mahāmune // ViP_6,3.28 //
tasmādapi mahātāpataptā lokāttataḥ param /
gañcchanti janalokaṃ te daśāvṛttyā paraiṣiṇaḥ // ViP_6,3.29 //
tato dagdhvā jagatsarvaṃ rudrarūpījanārdanaḥ /
mukhaniśvāsajānmeghānkaroti munisattama // ViP_6,3.30 //
tato gajakulaprakhyāstaḍitvanto 'tinādinaḥ /
uttiṣṭhanti tathā vyomnighorāḥsaṃvartakā ghanāḥ // ViP_6,3.31 //
kecinnīlotpalaśyāmāḥ kecitkumudasannibhāḥ /
dhūmravarṇā ghanāḥ kecitkecitpītāḥ payo dharāḥ // ViP_6,3.32 //
kecidrāsabhavarṇābhā lākṣārasanibhās tathā /
kecidvaiḍūryasaṃkāśā indranīlanibhāḥ kvacit // ViP_6,3.33 //
śaṅkhakundanibhāś cānye jātyaṃ jananibhāḥ pare /
indragopanibhāḥ kecit tataḥ śakhinibhās tathā // ViP_6,3.34 //
manaḥśilābhāḥ kecid vai haritālanibhāḥ pare /
cāṣapatranibhāḥ keciduttiṣṭhante mahāghanāḥ // ViP_6,3.35 //
kecitpuravarākārāḥ kecitparvatasannibhāḥ /
kūṭāgāranibhāścānye kecitsthalanibā ghanāḥ // ViP_6,3.36 //
mahārāvā mahākāyāḥ pūrayanti nabhaḥsthalam /
varṣantaste mahāsārāstamagnimatibhairavam /
śamayantyakhilaṃ vipra trailokyāntaradhiṣṭhitam // ViP_6,3.37 //
naṣṭe cāgnau ca satataṃ varṣamāṇā hyaharniśam /
plāvayanti jagat sarvam aṃbhobir munisattama // ViP_6,3.38 //
dhārābhir atimātrābhiḥ plāvayitvākhilāṃ bhuvam /
bhuvarlokaṃ tathevordhū plāvayanti hi te dvija // ViP_6,3.39 //
andhakārīkṛte loke naṣṭe sthāvarajaṅgame /
varṣati te mahāmeghā varṣāṇāmadhikaṃ śatam // ViP_6,3.40 //
evaṃ bhavati kalpānte samastaṃ munisattama /
vāsudevasya māhātmyānnityasya paramātmanaḥ // ViP_6,3.41 //
iti śrīviṣṇumahāpurāṇe ṣaṣṭhāṃśe tṛtīyo 'dhyāyaḥ (3)


_____________________________________________________________


śrīparāśara uvāca
saptarśisthānāmākramya sthiteṃbhasi mahāmune /
ekārṇavaṃ bhavatyetattrailokyamakhilaṃ tataḥ // ViP_6,4.1 //
mukhaniśvāsajo viṣṇorvāyustāñjaladāṃstataḥ /
nāśayanvāti maitreya varṣāṇāmaparaṃ śatam // ViP_6,4.2 //
sarvabhūtamayo 'cintyo bhagavānbhūtabhāvanaḥ /
anādirādirviśvasya pītvā vāyumaśeṣataḥ // ViP_6,4.3 //
ekārṇave tatastasmiñcheṣaśayyāgataḥ prabhuḥ /
brahmarūpadharaḥ śete bhagavānādikṛddhariḥ // ViP_6,4.4 //
janalokagataiḥ siddhaiḥ samakādyair abhiṣṭutaḥ /
brahmalokagataiś caiva cintyamāno mumukṣubhiḥ // ViP_6,4.5 //
ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ /
ātmānaṃ vāsudevākhyaṃ cintayanmadhusūdanaḥ // ViP_6,4.6 //
eṣa naimittiko nāma maitreyaḥ pratisaṃcaraḥ /
nimittaṃ tatra yacchete brahmarūpadharo hariḥ // ViP_6,4.7 //
yadā jāgarti sarvātmā sa tadā ceṣṭate jagat /
nimīlatyetadakhilaṃ māyāśayyāṃ gate 'cyute // ViP_6,4.8 //
padmayonerdinaṃ yattu caturyugasahasravat /
ekārṇavīkṛte loke tāvatī rātririṣyate // ViP_6,4.9 //
tataḥ prabuddho rātryante punaḥsṛṣṭiṃ karotyajaḥ /
brahmasvarūpadhṛgviṣṇuryathā te kathitaṃ purā // ViP_6,4.10 //
ityeṣa kalpasaṃhāro 'vāntarapralayo dvija /
naimittikaste kathitaḥ prākṛtaḥ śṛṇvataḥ param // ViP_6,4.11 //
anāvṛṣṭyādisaṃparkāt kṛte saṃkṣālane mune /
samasteṣveva lokeṣu pātāleṣvakhileṣu ca // ViP_6,4.12 //
mahadādervikārasya viśeṣāntasya saṃkṣaye /
kṛṣṇecchākārite tasminpravṛtte pratisaṃcare // ViP_6,4.13 //
āpo grasaṃti vai pūrvaṃ bhūmergandhātmakaṃ guṇam /
āttagandhā tato bhūmiḥ pralayatvāya kalpate // ViP_6,4.14 //
praṇaṣṭe gandhatanmātre bhavatyurvī jalātmikā /
āpastadā pravṛddhāstu vegavatyo mahāsvanāḥ // ViP_6,4.15 //
sarvamāpūrayantīdaṃ tiṣṭhanti vicaranti ca /
salilenormimālena ālokāntātsamantataḥ // ViP_6,4.16 //
apāmapi guṇo yastu jyotiṣā pīyate tu saḥ /
naśyantyāpastatastāś ca rasatanmātrasaṃkṣayāt // ViP_6,4.17 //
tataścāpo hṛtarasājyotiṣaṃ prāpnuvanti vai /
agnāvasthe tu salile tejasā sarvato vṛte // ViP_6,4.18 //
sa cāgniḥ sarvato vyāpya cādatte tajjalaṃ tathā /
sarvamāpūryatercirbhis tadā jagadidaṃ śanaiḥ // ViP_6,4.19 //
arcirbhiḥ saṃvṛte tasmiṃstiryagūrdhvamadhastadā /
jyotiṣo 'pi paraṃ rūpaṃ vāyuratti prabhākaram // ViP_6,4.20 //
pralīne ca tatastasminvāyubhūte 'khilātmani /
pranaṣṭe rūpatanmātre hṛtarūpo vibhāvasuḥ // ViP_6,4.21 //
praśāmyati tadājyotirvāyurdedhūyate mahān /
nirā loke tathā loke vāyvavasthe ca tejasi // ViP_6,4.22 //
tatastu mūlamāsādya vāyuḥsaṃbhavamātmanaḥ /
ūrdhvaṃ cādhaś ca tiryakca dodhavīti diśo daśa // ViP_6,4.23 //
vāyorapi guṇaṃ sparśamākāśo grasate tataḥ /
praśāmyati tato vāyuḥ khaṃ tu tiṣṭhatyanāvṛtam // ViP_6,4.24 //
arūparasamasparśamagandhaṃ na ca mūrtimat /
sarvamāpūrayaccaiva sumahāttatprakāśate // ViP_6,4.25 //
bhūtendriyeṣu yugapadbhūtādau saṃsthiteṣu vai /
abimānātmako hyeṣa bhūtādistāmasaḥsmṛtaḥ // ViP_6,4.27 //
bhītādiṃ grasate cāpi mahānve buddhilakṣaṇaḥ // ViP_6,4.28 //
urvī mahaṃś ca jagataḥ pratintarbāhyatas tathā // ViP_6,4.29 //
evaṃ sapta mahābuddhe kramātprakṛtayaḥsmṛtāḥ /
pratyāhāre tu tāḥsarvāḥ praviśanti parasparam // ViP_6,4.30 //
yenedamāvṛtaṃ sarvamaṇḍamapsu pralīyate /
saptadvīpasamudrāntaṃ saptalokaṃ saparvatam // ViP_6,4.31 //
udakāvaraṇaṃ yattu jyotiṣā pīyate tu tam /
jyotirvāyau layaṃ yāti yātyākāśe samīramaḥ // ViP_6,4.32 //
ākāśaṃ caiva bhūtādirgrasate taṃ tathā mahān /
mahāntamebhiḥ sahitaṃ prakṛtirgrasate dvija // ViP_6,4.33 //
gumasāmyamanudriktamanyūnaṃ ca mahāmune /
procyate prakatirhetuḥ pradhānaṅkāraṇaṃ param // ViP_6,4.34 //
ityeṣā prakṛtiḥsarvā vyaktāvyaktasvarūpiṇī /
vyaktasvarūpamavyakte tasmānmaitreya līyate // ViP_6,4.35 //
ekaḥ śuddho 'kṣaro nityaḥsarvavyāpī tathā pumān /
so 'py aṃśaḥsarvabhūtasya maitreya paramātmanaḥ // ViP_6,4.36 //
na saṃti yatra sarveśe nāmajātyādikalpanāḥ /
sattāmātratmake jñeye jñānātmanyātmanaḥ pare // ViP_6,4.37 //
tadbrahma paramaṃ dhāma paramātmā sa ceśvaraḥ /
sa viṣṇuḥsarvamevedaṃ yato nāvartate yatiḥ // ViP_6,4.38 //
prakṛtiryā mayākhyātā vyaktāvyaktasvarūpiṇī /
puruṣaścāpyubhāvetau liyate paramātmani // ViP_6,4.39 //
paramātmā ca sarveṣāmādhāraḥ parameśvaraḥ /
viṣṇunāmā sa vedeṣu vedānteṣu ca gīyate // ViP_6,4.40 //
pravṛttaṃ ca nivṛttaṃ ca dvividhaṅkarma vaidikam /
tābhyāmubhābhyāṃ puruṣaiḥ sarvamūrtiḥsa ijyate // ViP_6,4.41 //
ṛgyajuḥsāmabhir mārgaiḥ pravṛtterijyate hyasau /
yajñeśvaro yajñapumānpuruṣaiḥ puruṣottamaḥ // ViP_6,4.42 //
jñānātmā jñānayogena jñānamūrtiḥ sa cejyate /
nivṛtte yogibhir mārge viṣṇurmuktiphalapradaḥ // ViP_6,4.43 //
hrasvadīrghaplutair yattu kiñcidvastvabhidhīyate /
yacca vācāmaviṣayaṃ tatsarvaṃ viṣṇuravyayaḥ // ViP_6,4.44 //
vyaktaḥsa eva cāvyaktaḥsa eva puruṣottamaḥ /
paramātmā ca viśvātmā viśvarūpadharohariḥ // ViP_6,4.45 //
vyaktāvyaktātmikā tasminprakṛtiḥsaṃpralīyate /
puruṣaścāpi maitreya vyāpinyavyāhatātmani // ViP_6,4.46 //
dviparārdhātmakaḥ kālaḥ kathito yo mayā tava /
tadahastasya maitreya viṣṇorīśasya kathyate // ViP_6,4.47 //
vyakte ca prakṛtau līne prakṛtyāṃ puruṣe tathā /
tatra sthite niśā cāsya tatpramāṇā mahāmune // ViP_6,4.48 //
naivāhastasya na niśā nityasya paramātmanaḥ /
upacārastathāpyeṣa tasyeśasya dvijocyate // ViP_6,4.49 //
ityeṣa tava maitreya kathitaḥ prākṛto layaḥ /
ātyantikamatho brahmannibodha pratisaṃcaram // ViP_6,4.50 //
iti śrīviṣṇumahāpurāṇe ṣaṣṭhāṃśe caturtho 'dhyāyaḥ (4)


_____________________________________________________________


śrīparāśara uvāca
ādhyātmikādi maitreya jñātvā tāpatrayaṃ budhaḥ /
utpannajñānavairāgyaṃ prāpnotyātyantikaṃ layam // ViP_6,5.1 //
ādhyātmikopi dvividhaḥ śarīro mānasas tathā /
śarīro bahubhir bhedair bhidyate śruyatāṃ ca saḥ // ViP_6,5.2 //
śirorogapratiśyāyajvaraśūlabhagandaraiḥ /
gulmārśaḥ śvayayuśvāsacchardyādibhir anekadhā // ViP_6,5.3 //
tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñitaiḥ /
bhidyate dehajastāpo mānasaṃ śrotumarhasi // ViP_6,5.4 //
kāmakrodhabhayadveṣalobhamohaviṣādajaḥ /
śokāsūyāvamānerṣyāmātsaryādimayas tathā // ViP_6,5.5 //
mānaso 'pi dvijaśreṣṭha tāpo bhavati naikadhā /
ityevamādibhir bhedais tāpo hyādhyātmikaḥ smṛtaḥ // ViP_6,5.6 //
mṛgapakṣimanuṣyādyaiḥ piśācoragarākṣasaiḥ /
sarīsṛpādyaiś ca nṛṇāṃ jāyate cādhibhautikaḥ // ViP_6,5.7 //
śītavā toṣṇavārṣābubaidyutādisamudbhavaḥ /
tāpo dvijavaraśreṣṭhaiḥ kathyate cādhidaivikaḥ // ViP_6,5.8 //
garbhajanmajarājñānamṛtyunārakajaṃ tathā /
duḥkhaṃ sahasraśo bhedair bhidyate munisattama // ViP_6,5.9 //
sukumāratanurgarbhe janturbahumalāvṛte /
ulvasaṃveṣṭito bhugnapṛṣṭhagrīvāsthisaṃhatiḥ // ViP_6,5.10 //
atyamlakaṭutīkṣmoṣṇalavaṇair mātṛbhojanaiḥ /
atyantatāpair atyarthaṃ vardhamānātivedanaḥ // ViP_6,5.11 //
prasāraṇākuñcanādau nāṅgānāṃ prabhurātmanaḥ /
śakṛnmūtramahāpaṅkaśāyī sarvatra pīḍitaḥ // ViP_6,5.12 //
nirucchvāsaḥ sacaitanyaḥ smarañ janmaśatāny atha /
āste garbhe 'tiduḥkhena nijakarmanibandhanaḥ // ViP_6,5.13 //
jāyamānaḥ purīṣāsṛṅmūtraśukrāvilānanaḥ /
prājāpatyena vātena pīḍyamānāsthibandhanaḥ // ViP_6,5.14 //
adhomukho vai kriyate prabalaiḥ sūtimārutaiḥ /
kleśānniṣkrāntimāpnoti jaṭharānmāturāturaḥ // ViP_6,5.15 //
murchāmavāpya mahatīṃ saṃspṛṣṭo bāhyavāyunā /
vijñānabhraṃśamāpnoti jātaś ca munisattama // ViP_6,5.16 //
kaṇṭakair iva tunnāṅgaḥ krakacair iva dāritaḥ /
pūtivraṇānnipatito dharaṇyāṃ krimiko yathā // ViP_6,5.17 //
kaṇḍūyane 'pi cāśaktaḥ parivartepyanīśvaraḥ /
snānapānādikāhāram apy āpnoti parecchayā // ViP_6,5.18 //
aśuciprastare suptaḥ kīṭadraṃśādibhis tathā /
bhakṣyamāṇo 'pi naivaiṣāṃ samartho vinivāraṇe // ViP_6,5.19 //
janmaduḥkhānyanekāni janmanonantariṇī ca /
bālabhāve yadā pnoti hyādhibhautādikāni ca // ViP_6,5.20 //
ajñānatamasācchanno mūḍhāntaḥkaraṇo naraḥ /
na jānāti kutaḥ kohaṃ kvāhaṃ gantā kimātmanaḥ // ViP_6,5.21 //
kenabandhena baddhohaṃ kāraṇaṃ kimakāraṇam /
kiṃ kāryaṃ kimakāryaṃ vā kiṃ vācyaṃ kiṃ ca nocyate // ViP_6,5.22 //
ko dharmaḥ kaś ca vādharmaḥ kasminvarte 'tha vā katham /
kiṃ kartavyamakartavyaṃ kiṃ vā kiṅguṇadoṣavat // ViP_6,5.23 //
evaṃ paśusamair muḍhair ajñānaprabhavaṃ mahat /
avāpyate narair duḥkhaṃ śiśrodaraparāyaṇaiḥ // ViP_6,5.24 //
ajñānaṃ tāmaso bhāvaḥ kāryāraṃbhapravṛttayaḥ /
ajñānināṃ pravartante karmalopāstato dvija // ViP_6,5.25 //
narakaṃ karmaṇāṃ lopātphalamāhurmanīṣiṇaḥ /
tasmādajñānināṃ duḥkhamiha cāmutra cottamam // ViP_6,5.26 //
jarājarjaradehaś ca śithilāvayavaḥ pumān /
vicalacchīrṇadaśano valisnāyuśirāvṛtaḥ // ViP_6,5.27 //
dūrapranaṣṭanayano vyomāntargatatārakaḥ /
nāsāvivalaniryātalomapuñjaścaladvapuḥ // ViP_6,5.28 //
prakaṭībhūtasarvāsthirnatapṛṣṭhāsthisaṃhatiḥ /
utsannajaṭharāgnitvād alpāhāro 'placeṣṭitaḥ // ViP_6,5.29 //
kṛcchrāccaṅkramaṇotthānaśayanāsanaceṣṭitaḥ /
mandībhavacchrotranetraḥsravallālāvilānanaḥ // ViP_6,5.30 //
anāyattaiḥ samastaiś ca karaṇermaraṇonmukhaḥ /
tatkṣaṇepyanubhūtānāmasmarta'khilavastunām // ViP_6,5.31 //
sakṛduccārite vākye samudbhūta mahāśramaḥ /
śvāsakāśasamudbhūtamahāyāsaprajāgaraḥ // ViP_6,5.32 //
anyenotthāpyate 'nyena tathā saṃveśyate jarī /
bhṛtyātmaputradārāṇāmavāmānāspadī kṛtaḥ // ViP_6,5.33 //
prakṣīṇākhilaśaucaś ca vihārāhārasaspṛhaḥ /
hāsyaḥ parijanasyāpi nirviṇṇāśeṣabāndhavaḥ // ViP_6,5.34 //
anubhūtamivānyasmiñjanmanyātmaviceṣṭitam /
saṃsmaranyauvane dīrghaṃ niśvasatyabhitāpitaḥ // ViP_6,5.35 //
evamādīni duḥkhāni jarāyāmanubūya vai /
maraṇe yāni duḥkhāni prāpnoti śṛṇutānyapi // ViP_6,5.36 //
ślathadgrīvāṅghrihaste 'tha vyāpto vepathunā bhṛśam /
muhurglāniḥ paravaśo muhurjñānalavānvitaḥ // ViP_6,5.37 //
hiraṇyadhānyatanayabhāryābhṛtyagṛhādiṣu /
ete kathaṃ bhaviṣyantītyatīva mamatākulaḥ // ViP_6,5.38 //
marmabhidbhir bhahārogaiḥ krakacair iva dāruṇaiḥ /
śarair ivāntakasyograiś chadyamānāsubandhanaḥ // ViP_6,5.39 //
parivartitatārākṣo hastapādaṃ muhuḥ kṣipan /
saṃśuṣyamāṇatālvoṣṭhapuṭo ghuraghurāyate // ViP_6,5.40 //
niruddhakaṇṭho doṣaughair udānaśvasāpīḍitaḥ /
tāpena mahatā vyāptastṛṣā cārtas tathā kṣudhā // ViP_6,5.41 //
kleśādutkrāntimāpnoti yamakiṅkarapīḍitaḥ /
tataś ca yātanādehaṃ kleśena pratipadyate // ViP_6,5.42 //
etānyanyāni cogrāṇi duḥkhāni maraṇe nṛṇām /
śṛṇuṣva narake yāni prāpyante puruṣair mṛtaiḥ // ViP_6,5.43 //
yāmyakiṅkarapāśādigrahaṇaṃ daṇḍatāḍanam /
yamasya darśanaṃ cogramugramārgavilokanam // ViP_6,5.44 //
karaṃbhavālukāvahniyantraśastrāsibhīṣaṇe /
pratyekaṃ narakeyāś ca yātanā dvija duḥsahāḥ // ViP_6,5.45 //
krakacaiḥ pāṭyamānānāṃ mūṣāyāṃ cāpi dahyatām /
kuṭhāraiḥ kṛtyamānānāṃ bhūmau cāpi nikhanyatām // ViP_6,5.46 //
śūleṣvāropyamāṇānaṃ vyāghravaktre praveśyatām /
gṛdhraiḥ saṃbhakṣyamāṇānāṃ dvīpibhiścopabhūjyatām // ViP_6,5.47 //
kvāthyatāṃ tailamadhye ca klidyatāṃ kṣārakardame /
uccānnipātyamānānāṃ kṣipyatāṃ kṣepayantrakaiḥ // ViP_6,5.48 //
narake yāni duḥkhāni pāpahetūdbhavāni vai /
prāpyante nārakair vipra teṣāṃ saṃkhyā na vidyate // ViP_6,5.49 //
na kevalaṃ dvijaśreṣṭha narake duḥkhapaddhatiḥ /
svagaṃpi pātabhītasta kṣayiṣṇornāsti nirvṛtiḥ // ViP_6,5.50 //
punaś ca garbhe bhavati jāyate ca punaḥ punaḥ /
garbhe vilīyate bhūyo jāyamāno 'stameti vai // ViP_6,5.51 //
jātamātraś ca mriyate bālabhāve 'tha yauvane /
madhyamaṃ vā vayaḥ prāpya vārdhake vātha vā mṛtiḥ // ViP_6,5.52 //
yāvajjīvati tāvacca duḥkhair nānāvidhaiḥ plutaḥ /
taṃ tu kāraṇapakṣmaughair āste kārpāsabījavat // ViP_6,5.53 //
dravyanāśe tathotpattau pālane ca sadā nṛṇām /
bhavantyanekaduḥkhāni tathaiveṣṭavipattiṣu // ViP_6,5.54 //
yadyatprītikaraṃ puṃsāṃ vastu maitreya jāyate /
tadeva duḥkhavṛkṣasya bījatvamupagacchati // ViP_6,5.55 //
kalatraputramitrārthagṛhakṣetradhanādikaiḥ /
kriyate na tathā bhūri sukhaṃ puṃsāṃ yathā sukham // ViP_6,5.56 //
iti saṃsāraduḥkhārkatāpatāpitacetasām /
vimuktipādapacchāyāmṛte kutra sukhaṃ nṛṇām // ViP_6,5.57 //
tadasya trividhasta'pi duḥkhajātasya vai mama /
garbhajanmajarādyeṣu sthāneṣu prabhaviṣyataḥ // ViP_6,5.58 //
nirastātiśayāhlādasukhabhāvaikalakṣaṇā /
bheṣajaṃ bhagavatprāptirekāntātyantikī matā // ViP_6,5.59 //
tasmāt tatprāptaye yatnaḥ kartavyaḥ paṇḍitair naraiḥ /
tatprāptiheturjñānaṃ ca karma coktaṃ mahāmune // ViP_6,5.60 //
āgamotthaṃ vivekācca dvidhā jñānaṃ tad ucyate /
śabdabrahmāgamamayaṃ paraṃ brahma vivekajam // ViP_6,5.61 //
andhaṃ tama ivājñānaṃ dīpavaccendriyodbhavam /
yathā sūryas tathā jñānaṃ yadviprarṣe vivekajam // ViP_6,5.62 //
manurapyāha vedārthaṃ smṛtvā yanmunisattama /
tadetacchrūyatāmatra saṃbandhe gadato mama // ViP_6,5.63 //
dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati // ViP_6,5.64 //
dve vai vidye veditavye iti cātharvaṇī śrutiḥ /
parayā tvakṣaraprāptirṛgvedādimayāparā // ViP_6,5.65 //
yat tad avyaktam ajaram acintyam ajam avyayam /
anirdeśyamarūpaṃ ca pāṇipādādyasaṃyutam // ViP_6,5.66 //
vibhu sarvagataṃ nityaṃ bhūtayonirakāraṇam /
vyāpya vyāptaṃ yataḥ sarvaṃ yad vai paśyanti sūrayaḥ // ViP_6,5.67 //
tadbrahma tatparaṃ dhāma tad dhyeyaṃ mokṣakāṃkṣibhiḥ /
śrutivākyoditaṃ sūkṣmaṃ tadviṣṇoḥ paramaṃ padam // ViP_6,5.68 //
tadeva bhagavadvācyaṃ svarūpaṃ paramātmanaḥ /
vācako bhagavacchabdastasyādyasvākṣayātmanaḥ // ViP_6,5.69 //
evaṃ nigaditārthasta tattattvaṃ tasya tattvataḥ /
jñāyate yena tajjñānaṃ paramanyattrayīmayam // ViP_6,5.70 //
aśabdagocarasyāpi tasya vai brahmaṇo dvija /
pūjāyāṃ bhagavacchabdaḥ kriyate hyupacārataḥ // ViP_6,5.71 //
śuddhe mahāvibhūtvākhye pare brahmaṇi śabdite /
maitreya bhagavacchabdaḥsarvakāraṇakāraṇe // ViP_6,5.72 //
saṃbharteti tathā bhartā bhakārorthadvayānvitaḥ /
netā gamayatā sraṣṭā gakārārthas tathā mune // ViP_6,5.73 //
aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ /
jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīraṇā // ViP_6,5.74 //
vasaṃti tatra bhūtāni bhūtātmanyakhilātmani /
sa ca bhūteṣvaśeṣeṣu vakārārthastato 'vyayaḥ // ViP_6,5.75 //
evameṣa mahāñchabdo maitreya bhagavāniti /
paramabrahmabhūtasya vāsudevasya nānyagaḥ // ViP_6,5.76 //
tatra pūjyapadārthoktiparibhāṣāsamanvitaḥ /
śabdo 'yaṃ nopacāreṇa tvanyatra hy upacārataḥ // ViP_6,5.77 //
utpattiṃ pralayaṃ caiva bhūtānāmāgatiṃ gatim /
vetti vidyāmāvidyāṃ ca sa vācyo bhagavāniti // ViP_6,5.78 //
jñānaśaktibalaiśvayavīryatejāṃsyaśeṣataḥ /
bhagavacchabdavācyāti vinā heyair guṇādibhiḥ // ViP_6,5.79 //
sarvāṇi tatra bhūtāni vasāṃti paramātmani /
bhūteṣu ca sa sarvātmā vāsudevastataḥ smṛtaḥ // ViP_6,5.80 //
khāṇḍikyajanakāyāha pṛṣṭaḥ keśidhvajaḥ purā /
nābhavyākhyāmanantasya vāsudevasya tattvataḥ // ViP_6,5.81 //
bhūteṣu vasate soṃ'tarvasaṃtyatra ca tāni yat /
dhātā vidhātā jagatāṃ vāsudevastataḥ prabhuḥ // ViP_6,5.82 //
sa sarvabhūtaprakṛtiṃ vikārānguṇādidośāṃś ca mune vyatītaḥ /
atītasarvāvaraṇokhilātmā tenāstṛtaṃ yadbhuvanāntarāle // ViP_6,5.83 //
samastakalyāṇaguṇātmako 'sau svaśaktileśāvṛtabhūtavargaḥ /
icchāgṛhītābhimatorudehaḥsaṃsādhitāśeṣajagadvito yaḥ // ViP_6,5.84 //
tejobalaiśvaryamahāvabodha suvīryaśaktyādiguṇaikarāśiḥ /
paraḥ parāṇāṃ sakalā na yatra kleśādayaḥsaṃti parāvareśe // ViP_6,5.85 //
sa īśvaro vyaṣṭisamaṣṭirūpo vyaktasvarūpaḥ /
sarveśvaraḥsarvadṛk sarvavicca samastaśaktiḥ parameśvarākhyaḥ // ViP_6,5.86 //
saṃjñāyate yena tadastadoṣaṃ śuddhaṃ paraṃ nirmalamekarūpam /
saṃdṛśyate vāpyavagamyate vā tajjñānamajñānamatonyaduktam // ViP_6,5.87 //
iti śrīviṣṇumahāpurāṇe ṣaṣṭhāṃśe pañcamo 'dhyāyaḥ (5)


_____________________________________________________________


śrīparāśara uvāca
svādhyāyasaṃyamābhyāṃ sa dṛśyate puruṣottamaḥ /
tatprāptikāraṇaṃ brahma tad etad iti paṭhyate // ViP_6,6.1 //
svādhyāyādhyogamāsīta yogātsvādhyāyamāvaset /
svādhyāyayogasaṃpattyā paramātmā prakāśate // ViP_6,6.2 //
tadīkṣaṇāya svādhyāyaścakṣuryogas tathā param /
na māṃ sa cakṣuṣā draṣṭuṃ brahmabhūtaḥsa śakyate // ViP_6,6.3 //
maitreya uvāca
bhagavaṃstamahaṃ yogaṃ jñātumicchāmi taṃ vada /
jñāte yatrākhilādhāraṃ paśyeyaṃ parameśvaram // ViP_6,6.4 //
śrīparāśara uvāca
yathā keśidhvajaḥ prāha khāṇḍikyāya mahātmane /
najakāya purā yoga tamahaṃ kathayāmi te // ViP_6,6.5 //
maitreya uvāca
khāṇḍikya ko 'bhavadbrahmanko vā keśidhvajaḥ kṛtī /
kathaṃ tayoś ca saṃvādo yogasaṃbandhakāraṇāt // ViP_6,6.6 //
śrīparāśara uvāca
dharmadhvajo vai janaka stasya putro 'mitadhvajaḥ /
kṛtadhvajaś ca nāmnāsītsadādhyātmaratirnṛpaḥ // ViP_6,6.7 //
kṛtadhvajasya putro 'bhūtkhyātaḥ keśidhvajo nṛpaḥ /
putromitadhvajasyāpi khāṇḍikyajanako 'bhavat // ViP_6,6.8 //
karmamārgeṇa khāṇḍikyaḥ pṛtivyāmabhavatpatiḥ /
keśidhvajo 'pyatīvāsīdātmavidyāviśāradaḥ // ViP_6,6.9 //
tāvubhāvapi caivāstāṃ vijigīṣū parasparam /
keśidhyajena khāṇḍikyaḥsvarājyādavaropitaḥ // ViP_6,6.10 //
purodhasā mantribhiś ca samaveto 'lpasādhanaḥ /
rājyānnirākṛtaḥso 'tha durgāraṇyacaro 'bhavat // ViP_6,6.11 //
iyāha so 'pi subahūnyajñāñjñānavyapāśrayaḥ /
brahmavidyāmadhiṣṭhāya tarttu mṛtyumavidyayā // ViP_6,6.12 //
ekadā varttamānasya yāgo yogavidāṃ vara /
gharmadhenuṃ jaghānograḥ śārdulo vijane vane // ViP_6,6.13 //
tato rājā hatāṃ śrutvā dhanuṃ vyāghreṇa cartvijaḥ /
prāyaścitaṃ sa papraccha kimatreti vidhīyatām // ViP_6,6.14 //
tepyūcurna vayaṃ vidma kaśeruḥ pṛcchatāmiti /
kaśerurapi tenoktastathaiva prāha bhārgavam // ViP_6,6.15 //
śunakaṃ pṛccha rājaindra nāhaṃ vedmi sa vetsyati /
sa gatvā kamapṛcchacca so 'py āha śṛṇu yanmune // ViP_6,6.16 //
na keśarurna caivāhaṃ na caikaḥsāṃprataṃ bhuvi /
vettyeka eva tvacchatruḥ khāṇḍikyo yo jitastvayā // ViP_6,6.17 //
sa cāha taṃ vrajāmyeṣa praṣṭumātmarīpuṃ mune /
prāpta eva mahāyajño yadi māṃ sa haniṣyati // ViP_6,6.18 //
prāyaścittamaśeṣeṇa sa cetpṛṣṭo vadiṣyati /
tataścāvikalo yogo muniśreṣṭha bhaviṣyati // ViP_6,6.19 //
śrīparāśara uvāca
ityuktvā rathamāruhya kṛṣṇājinadharo nṛpaḥ /
vanaṃ jagāma yatrāste sa khāṇḍikyo mahāmatiḥ // ViP_6,6.20 //
tamāpatantamālokya khāṇḍikyo ripumātmanaḥ /
provāca krodhatāmrākṣaḥsamāropitakārmukaḥ // ViP_6,6.21 //
khāṇḍikya uvāca
kṛṣṇājinaṃ tvaṃ kavacamābadhyāsmānhaniṣyasi /
kṛṣṇājinadhare vetsi na mayi prahariṣyati // ViP_6,6.22 //
mṛgāṇāṃ vada pṛṣṭheṣu mūḍha kṛṣṇājinaṃ na kim /
yeṣāṃ mayā tvāya cogrāḥ prahitāḥ śitasāyakāḥ // ViP_6,6.23 //
sa tvāmahaṃ haniṣyāmi na me jīvanvimokṣyase /
ātatāyyasi durbuddhe mama rājyaharo ripuḥ // ViP_6,6.24 //
keśidhvaja uvāca
khāṇḍikya saṃśayaṃ praṣṭuṃ bhavantamahāmāgataḥ /
na tvāṃ hantuṃ vicāryaitatkopaṃ bāṇaṃ vimuñca vā // ViP_6,6.25 //
śrīparāśara uvāca
tataḥsa mantribhiḥ sārdhamekānte sapurohitaḥ /
mantrayāmāsa khāṇḍikyaḥsarvair eva mahāmatiḥ // ViP_6,6.26 //
tamūcurmatriṇo vadhyo ripureṣa vaśaṃ gataḥ /
hate 'smin pṛthivī sarvā tava vaśyā bhaviṣyati // ViP_6,6.27 //
khāṇḍikyaścāha tānsarvānevametanna saṃśayaḥ /
hatesminpṛtivī sarvā mama vaśyā bhaviṣyati // ViP_6,6.28 //
paralokajayastasya pṛthivī sakalā mama /
na hanmi cellokajayo mama tasya vasuṃdharā // ViP_6,6.29 //
nāhaṃ manye lokajayādadhikā syādvasuṃdharā /
paralokajayo 'nantaḥsvalpakālo mahījayaḥ // ViP_6,6.30 //
tasmānnainaṃ haniṣyāmi yatpṛcchati vadāmi tat // ViP_6,6.31 //
śrīparāśara uvāca
tatastamabyupetyāha khāṇḍikyajanako ripum /
praṣṭavyaṃ yattvāya sarvaṃ tatpṛcchasva vadāmyaham // ViP_6,6.32 //
śrīparāśara uvāca
tataḥ sarvaṃ yathāvṛttaṃ gharmadhenuvadhaṃ dvija /
kathāṃyatvā sa papraccha prāyaśtittaṃ hi tadgatam // ViP_6,6.33 //
sa cācaṣṭa yathānyāyaṃ dvija keśidhvajāya tat /
prāyaścittamaśeṣeṇa yaddhai tatra vidhīyate // ViP_6,6.34 //
viditārthaḥsa tenaiva hyanujñāto mahātmanā /
yāgabhūmim upāgamya cakre sarvāḥ kriyāḥ kramāt // ViP_6,6.35 //
krameṇa vidhivadyāgaṃ nītvā so 'vabhṛthāplutaḥ /
kṛtakṛtyastato bhūtvā cintayāmāsa pārthivaḥ // ViP_6,6.36 //
pūjitāś ca dvijāḥsarve sadasyā mānitā mayā /
tathaivārthijano 'py arthair yo 'rjito 'bhimatair mayā // ViP_6,6.37 //
yathārhamasya lokasya mayā sarvaṃ viceṣṭitam /
aniṣpannakriyaṃ cetastathāpi mama kiṃ yathā // ViP_6,6.38 //
itthaṃ saṃcintayannaiva sasmāra sa mahīpatiḥ /
khāṇḍikyāya na datteti mayā vai gurudakṣiṇā // ViP_6,6.39 //
sa jagāma tadā bhūyo rathamāruhya pārthivaḥ /
maitreya durgagahanaṃ khāṇḍikyo yatra saṃsthitaḥ // ViP_6,6.40 //
khāṇḍikyo 'pi punardṛṣṭvā tamāyāntaṃ dhṛtāyudham /
tasthau hantuṃ kṛtamatistamāha sa punarnṛpaḥ // ViP_6,6.41 //
bho nāhaṃ te 'parādhāya prāptaḥ khāṇḍikya mā kruddhāḥ /
gurornikrayadānāya māmavehi tvamāgatam // ViP_6,6.42 //
niṣpādito mayā yāgaḥ samyaktvadupadeśataḥ /
so 'haṃ te dātumicchāmi vṛṇīṣva gurudakṣiṇām // ViP_6,6.43 //
śrīparāśara uvāca
bhūyasya mantribhiḥ sārdhaṃ mantrayāmāsa pārthivaḥ /
guruniṣkrayakāmo 'yaṃ kiṃ mayā prārthyatāmiti // ViP_6,6.44 //
tamūcurmatriṇo rājyamaśaṃṣaṃ prārthyatāmayam /
śatribhiḥ prārthyate rājyamanā yāsitasainikaiḥ // ViP_6,6.45 //
prahasya tānāha nṛpaḥsa khāṇḍikyo mahāmatiḥ /
svalpakālaṃ mahīpālyaṃ mādṛśaiḥ prārthyate katham // ViP_6,6.46 //
evametadbhavanto 'tra hyarthasādhanamantriṇaḥ /
paramārthaḥ kathaṃ ko 'tra yūyaṃ nātra vicakṣaṇāḥ // ViP_6,6.47 //
śrīparāśara uvāca
ityuktvā samupetyainaṃ sa tu keśidhvajaṃ nṛpaḥ /
uvāca kimavaśyaṃ tvaṃ dadāsi gurudakṣiṇām // ViP_6,6.48 //
bāḍhamityeva tenoktaḥ khāṇḍikyastamathābravīt /
bhavānadyātma vijñānaparamārthavicakṣaṇaḥ // ViP_6,6.49 //
yadi ceddīyate mahyaṃ bhavatā guruniṣkrayaḥ /
tatkleśapraśamāyālaṃ yatkarma tadudīraya // ViP_6,6.50 //
iti śrīviṣṇumahāpurāṇe ṣaṣṭhāṃśe ṣaṣṭhodhyāyaḥ (6)


_____________________________________________________________


keśidhvaja uvāca
na prārthitaṃ tvayā kasmādasmadrājyamakaṇṭakam /
rājyalābhādvinā nānyatkṣatriyāṇā matipriyam // ViP_6,7.1 //
khāṇḍikya uvāca
keśidhvaja nibodha tvaṃ mayā na prārthitaṃ yataḥ /
rājyametadaśeṣaṃ te yatra gṛdhnantyapaṇḍitāḥ // ViP_6,7.2 //
kṣatriyāṇāmayaṃ dharmo yatprajāparipālanam /
vadhaś ca dharmayuddhena svarājyaparipanthinām // ViP_6,7.3 //
tatrāśaktasya me doṣo naivāstyapahṛte tvayā /
bandhāyaiva bhavatyeṣā hyavidyāpyakramojjhitā // ViP_6,7.4 //
alpopabhogalipsārtham iyaṃ rājyaspṛhā mama /
anyeṣāṃ doṣaja saiva dharmaṃ vai nānurudhyate // ViP_6,7.5 //
na yācñā kṣatrabandhūnāṃ dharmayaitatsatāṃ matam /
ato na yācitaṃ rājyamavidyāntargataṃ tava // ViP_6,7.6 //
rājye gṛdhnantyavidvāṃso mamatvāhṛtacetasaḥ /
ahaṃmānamahāpānamadamattā na mādṛśāḥ // ViP_6,7.7 //
śrīparāśara uvāca
prahṛṣṭaḥsādhviti tataḥ prāha keśidhvajo nṛpaḥ /
khāṇḍikyajanakaṃ prītyā śrūyatāṃ vacanaṃ mama // ViP_6,7.8 //
keśidhvaja uvāca
ahaṃ hyavidyayā kṛtyuṃ tartukāmaḥ karomi vai /
rājyaṃ yāgāṃś ca vividhānyogaiḥ puṇyakṣayaṃ tathā // ViP_6,7.9 //
tadidaṃ te mano diṣṭyā vivekaiśvaryatāṃ gatam /
tacchrūyatāmavidyāyāḥsvarūpaṃ kulanandana // ViP_6,7.10 //
anātmanyātmabuddhiryā cāsve svamiti yā matiḥ /
saṃsāratarusaṃbhūtibījametaddvidhā sthitam // ViP_6,7.11 //
pañcabhūtātmake dehe dehī mohatamovṛtaḥ /
ahaṃ mamaitadityuccaiḥ kurute kumatirmatim // ViP_6,7.12 //
ākāśavāyvagnijalapṛthivībhyaḥ pṛthak sthite /
ātmanyātmamayaṃ bhāvaṃ kaḥ karoti kalevare // ViP_6,7.13 //
kalevaropabhogyaṃhi gṛhakṣetrādikaṃ ca kaḥ /
adehe hyātmani prājñe mamedamiti manyate // ViP_6,7.14 //
itthaṃ ca puttrapauttreṣu taddehotpāditeṣu kaḥ /
karoti paṇḍitaḥsvāmyamanātmani kalevare // ViP_6,7.15 //
sarvaṃ dehopabhogāya kurute karma mānavaḥ /
dehaścānyo yadā puṃsastadā bandhāya tatparam // ViP_6,7.16 //
mṛṇmayaṃ hi yathā gehaṃ lipyate vai mṛdaṃbhasā /
pārthivo 'yaṃ tathā deho mṛdaṃbvālepanasthitaḥ // ViP_6,7.17 //
pañjabhūtatmakair bhogoḥ pañcabhūtātmakaṃ vapuḥ /
āpyāyate yadi tataḥ puṃso bhogo 'tra kiṃ kṛtaḥ // ViP_6,7.18 //
anekajanmasāhasrīṃ saṃsārapadavīṃ vrajan /
mohaśramaṃ prayāto 'sau vāsanaremukuṇṭhitaḥ // ViP_6,7.19 //
prakṣālyate yadā sosya reṇujñānoṣṇavāriṇā /
tadā saṃsārapānthasya yāti mohaśramaḥ śamam // ViP_6,7.20 //
mohaśrame śamaṃ yāte svasthāntaḥkaraṇaḥ pumān /
ananyātiśayābādhaṃ paraṃ nirvāṇamṛcchati // ViP_6,7.21 //
nirvāṇamaya evāyam ātmā jñānamayo 'malaḥ /
duḥkhājñānamayā dharmāḥ prakṛtes te tu nātmanaḥ // ViP_6,7.22 //
jalasya nāgnisaṃsargasthālīsaṃgāttathāpi hi /
śabdodrekādikāndharmāṃstatkaroti yathā nṛpa // ViP_6,7.23 //
tathātmā prakṛteḥsaṃgādahaṃmānādidūṣitaḥ /
bhajate prākṛtān dharmān anyas tebhyo hi so 'vyayaḥ // ViP_6,7.24 //
tadetatkathitaṃ bījamavidyāyā mayā tava /
kleśānāṃ ca kṣayakaraṃ yogādanyanna vidyate // ViP_6,7.25 //
khāṇḍikya uvāca
taṃ bravīhi mahābhāga yogaṃ yogaviduttama /
vijñātayogaśāstrārthastvamasyāṃ nimisaṃtatau // ViP_6,7.26 //
keśidhvaja uvāca
yogasvarūpaṃ khāṇḍikya śrūyatāṃ gadato mama /
yatra sthito na cyavate prāpya brahmalayaṃ muniḥ // ViP_6,7.27 //
mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
bandhāya viṣayāsaṃgi muktyai nirviṣayaṃ manaḥ // ViP_6,7.28 //
viṣayebhyaḥ samāhṛtya vijñānātmāmano muniḥ /
cintayenmuktaye tena brahmabhūtaṃ pareśvaram // ViP_6,7.29 //
ātmabhāvaṃ nayatyenaṃ tadbahya dhyāyinaṃ munim /
vikāryamātmanaḥ śaktyā lohamākarṣako yathā // ViP_6,7.30 //
ātmaprayatnasāpekṣā viśiṣṭā yā manogatiḥ /
tasya brahmaṇi saṃyogo yoga ityabhidhīyate // ViP_6,7.31 //
evamatyantavaiśiṣṭyayuktadharmopalakṣaṇaḥ /
yasya yogaḥsa vai yogī mumukṣurabhidhīyate // ViP_6,7.32 //
yogayuk prathamaṃ yogī yuñjāno hyabhidhīyate /
viniṣpannasamādhistu paraṃ brahmopalabdhimān // ViP_6,7.33 //
yadyantarāyadoṣeṇa dūṣyate cāsya mānasam /
janmāntarair abhyasato muktiḥ purvasya jāyate // ViP_6,7.34 //
viniṣpannasamādhistu muktiṃ tatraiva janmani /
prāpnoti yogī yogāgnidagdhakarmacayo 'cirāt // ViP_6,7.35 //
brahmacaryamahiṃsāṃ ca satyāsteyāparigrahān /
seveta yogī niṣkāmo yogyatāṃ svamano nayan // ViP_6,7.36 //
svādhyāyaśaucasaṃtoṣatapāṃsi niyatātmavān /
kurvīta brahmaṇi tathā parasminpravaṇaṃmanaḥ // ViP_6,7.37 //
ete yamāḥsaniyamāḥ pañca pañca ca kīrtitāḥ /
viśiṣṭaphaladāḥ kāmyā niṣkāmānāṃ vimuktidāḥ // ViP_6,7.38 //
ekaṃ bhadrāsanādīnāṃ samāsthāya guṇair yutaḥ /
yamākhyair niyamākhyaiś ca yuñjīta niyato yatiḥ // ViP_6,7.39 //
prāṇākhyamanilaṃ vaśyamabhyāsātkurute tu yat /
prāṇāyāmaḥsavijñeyaḥsabījo 'bīja eva ca // ViP_6,7.40 //
paraspareṇābhibhavaṃ prāṇāpānau yathānilau /
kurutaḥsadvidhānena tṛtīyaḥsaṃyamāttayoḥ // ViP_6,7.41 //
tasya cālaṃbanavataḥ sthūlarūpaṃ dvijottama /
ālaṃbanamanantasya yogino 'bhyasataḥ smṛtam // ViP_6,7.42 //
śabdādiṣvanuraktāni nigṛhyākṣāṇi yogavit /
kuryāccittānukārīṇi pratyāhāraparāyaṇaḥ // ViP_6,7.43 //
vaśyatā paramā tena jāyateti calātmanām /
indriyāṇāmavaśyais tair na yogī yogasādhakaḥ // ViP_6,7.44 //
prāṇayāmena pavane pratyāhāreṇa cendriye /
vaśīkṛte tataḥ kuryātsthitaṃ cetaḥ śubhāśraye // ViP_6,7.45 //
khāḍikya uvāca
kathyatāṃ me mahābhāgā cetaso yaḥ śubhāśrayaḥ /
yadādhāramaśeṣaṃ taddhanti doṣamalodbhavam // ViP_6,7.46 //
keśidhvāja uvāca
āśrayaścetaso brahma dvidhā taccasvabhāvataḥ /
bhūpa mūrtamamūrtaṃ ca paraṃ cāparameva ca // ViP_6,7.47 //
trividhā bhāvanā bhūpa viśvametannibodhatām /
brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā // ViP_6,7.48 //
karmabhāvātmikā hyekābrahmabhāvātmikā parā /
ubhayātmikā tathaivānyā trividhā bhāvabhāvanā // ViP_6,7.49 //
sanandanādayo ye tu brahmabhāvanayā yutāḥ /
karmabhāvanayā cānye devādyāḥ sthāvarāvarāḥ // ViP_6,7.50 //
hiraṇyagarbhādiṣu ca brahmakarmātmikā dvidhā /
bodhādhikārayukteṣu vidyate bhāvabhāvanā // ViP_6,7.51 //
akṣīṇeṣu samasteṣu viśeṣajñānakarmasu /
viśvametatparaṃ cānyadbhedabhinnadṛśāṃ nṛṇām // ViP_6,7.52 //
pratyastamitabhedaṃ yatsattāmātramagocaram /
vacasāmātmasaṃvedyaṃ tajjñānaṃ brahmasaṃjñitam // ViP_6,7.53 //
tacca viṣṇoḥ paraṃ rūpamarūpākhyamanuttamam /
viśvasvarūpavairūpyalakṣaṇaṃ paramātmanaḥ // ViP_6,7.54 //
na tadyogayujā śakyaṃ nṛpa cintayituṃyataḥ /
tataḥsthūlaṃ hare rūpaṃ cintayedviśvagocaram // ViP_6,7.55 //
hiraṇyagarbho bhagavānvāsudevaḥ prajāpatiḥ /
maruto vasavo rudrā bhāskarāstārakā grahāḥ // ViP_6,7.56 //
gandharvayakṣadaityādyaḥsakalā devayonayaḥ /
manuṣyāḥ paśavaḥ śailāḥsamudrāḥsarito drumāḥ // ViP_6,7.57 //
bhūpa bhūtānyaśeṣāṇi bhūtānāṃ ye ca hetavaḥ /
pradhānādiviśeṣāntaṃ cetanācetanātmakam // ViP_6,7.58 //
ekapādaṃ dvipādaṃ ca bahupādamapādakam /
mūrtametaddhare rūpaṃ bhāvanātritayātmakam // ViP_6,7.59 //
etatsarvamidaṃ viśvaṃ jagadetaccarācaram /
parabrahmasvarūpasya viṣṇoḥ śaktisamanvitam // ViP_6,7.60 //
viṣṇuśaktiḥ parā proktā kṣetrajñākhyā tathāparā /
avidyākarmasaṃjñānyā tṛtīyā śaktiriṣyate // ViP_6,7.61 //
yayā kṣetrajñaśaktiḥsā veṣṭitā nṛpasarvagā /
saṃsāratāpānakhilānavāprotyatisaṃtatān // ViP_6,7.62 //
tayā tirohitatvācca śaktiḥ kṣetrajñasaṃjñitā /
sarvabhūteṣu bhūpāla tāratamyenalakṣyate // ViP_6,7.63 //
aprāṇavatsusvalpā sā sthāvareṣu tato 'dhikā /
sarīsṛpeṣu tebhyopi hyatiśaktyā patattriṣu // ViP_6,7.64 //
pātattriṃbhyo mṛgāstebhyastacchaktyā paśavo 'dhikāḥ /
paśubhyo manujāścātiśaktyā puṃsaḥ prabhāvitāḥ // ViP_6,7.65 //
tebhyopi nāgagandharvayakṣādyā devatā nṛpa // ViP_6,7.66 //
śakraḥsamastadevebhyastataścātiprajāpatiḥ /
hiraṇyagarbho 'pi tataḥ puṃsaḥ śaktyupalakṣitaḥ // ViP_6,7.67 //
etānyaśeṣarūpāṇi tasya rūpāṇi pārthiva /
yatastacchaktiyogena yuktāni nabhasā yathā // ViP_6,7.68 //
dvitīyaṃ viṣṇusaṃjñasya yogidhyeyaṃ mahāmate /
amūrtaṃ brahmaṇo rūpaṃ yat sad ityu cyate budhaiḥ // ViP_6,7.69 //
samastāḥ śaktayaścaitā nṛpa yatra pratiṣṭhitāḥ /
tadviśvarūpavairūpyaṃ rūpam anyad dharer mahat // ViP_6,7.70 //
samastaśaktirūpāṇi tatkaroti janeśvara /
devatiryaṅmanuṣyādiceṣṭāvanti svalīlayā // ViP_6,7.71 //
jagatāmupakārāya na sā karmanimittajā /
ceṣṭā tasyāprameyasya vyāpinyavyāhatātmikā // ViP_6,7.72 //
tadrūpaṃ viśvarūpasya tasya yogayujā nṛpa /
cintyamātmaviśuddhyarthaṃ sarvakilbiṣanāśanam // ViP_6,7.73 //
yathāgniruddhataśikhaḥ kakṣaṃ dahati sānilaḥ /
tathā cittasthito viṣṇuryogināṃ sarvakilbiṣam // ViP_6,7.74 //
tasmātsamastaśaktīnāmādhāre tatra cetasaḥ /
kurvīta saṃsthitiṃ sā tu vijñeyā śuddhadhāraṇā // ViP_6,7.75 //
śubhāśrayasya cittasya sarvagasyācalātmanaḥ /
tribhāvabhāghanātīto muktaye yogino nṛpa // ViP_6,7.76 //
anye tu puruṣavyāghra cetaso ye vyāpāśrayāḥ /
aśuddhāste samastāstu devādyāḥ karmayonayaḥ // ViP_6,7.77 //
mūrtaṃ bhagavato rūpaṃ sarvāpāśrayanispṛham /
eṣā vai dhāraṇa proktā yaccittaṃ tatra dhāryate // ViP_6,7.78 //
yacca mūrtaṃ hare rūpaṃ yādṛkcintyaṃ narādhipa /
tacchrūyatāmanādhārā dhāramā nopapadyate // ViP_6,7.79 //
prasannavadanaṃ cārupadmapatropamekṣaṇam /
sukapolaṃ suvistīrṇalalāṭaphalakojjvalam // ViP_6,7.80 //
samakarṇāntavinyastacārukuṇḍalabhūṣaṇam /
kaṃbugrīvaṃ suvīstīrṇaśrīvatsāṃkitavakṣasam // ViP_6,7.81 //
valitribhaṅginā magnanābhinā hyudareṇa ca /
pralaṃbāṣṭabhujaṃ viṣṇumathavāpi caturbhujam // ViP_6,7.82 //
samasthitorujaṅghaṃ ca susthitāṅghrivarāṃbujam /
cintayedbrahmabhūtaṃ taṃ pītanirmalavāsasam // ViP_6,7.83 //
kirīṭahārakeyūrakaṭakādivibhūṣitam // ViP_6,7.84 //
śārṅgaśaṅkhagadākhaḍgacakrākṣavalayānvitam /
varadābhayahastaṃ ca mudrikāratnabhūṣitam // ViP_6,7.85 //
cintayettanmayo yogī samādhāyātmamānasam /
tāvadyāvadṛḍhībhūtā tatraiva nṛpa dhāraṇā // ViP_6,7.86 //
vrajatastiṣṭhatonyadvā svecchayā karma kurvataḥ /
nāpayāti yadā cittatsiddhāṃ manyeta tāṃ tadā // ViP_6,7.87 //
tataḥ śaṅkhagadācakraśarṅgīdirahitaṃ budhaḥ /
cintayedbhagavadrūpaṃ praśāntaṃ sākṣasūtrakam // ViP_6,7.88 //
sā yadā dhāraṇā tadvadavasthānavatī tataḥ /
kiriṭakeyūramukhair bhūṣaṇai rahitaṃ smaret // ViP_6,7.89 //
tadekāvayavaṃ devaṃ cetasā hi punarbudhaḥ /
kuryāttato 'vayavini praṇidhānaparo bhavet // ViP_6,7.90 //
tadrūpapratyayā caikā saṃtatiścānyaniḥspṛhā /
taddhyānaṃ prathamair aṅgaiḥ ṣaḍbhir niṣpādyate nṛpa // ViP_6,7.91 //
tasyaiva kalpanāhīnaṃ svarūpagrahaṇaṃ hiyat /
manasā dhyānaniṣpādyaṃ samādhiḥso 'bhidhīyate // ViP_6,7.92 //
vijñānaṃ prāpakaṃ prāpye pare brahmaṇi pārthiva /
prāpaṇīyastathaivātmā prakṣīṇāśeṣabhāvanaḥ // ViP_6,7.93 //
kṣetrajñaḥ karaṇī jñānaṃ karaṇaṃ tasya tena tat /
niṣpādya muktikāryaṃ vai kṛtakṛtyaṃ nivartate // ViP_6,7.94 //
tadbhāvabhāvamāpannastato 'sau paramātmanā /
bhavatyabhedī bhedaś ca tasyājñānakṛto bhavet // ViP_6,7.95 //
vibhedajanake jñāne nāśamātyantikaṃ gate /
ātmano brahmaṇo bhedama saṃtaṃ kaḥ karīṣyati // ViP_6,7.96 //
ityuktaste mayā yogaḥ khāṇḍikya paripṛcchataḥ /
saṃkṣepavistarābhyāṃ tu kimanyatkriyatāṃ tava // ViP_6,7.97 //
khāṇḍikya uvāca
kathite yogasadbhāve sarvameva kṛtaṃ mama /
tavopadeśenāśeṣo naṣṭaścittamalo yataḥ // ViP_6,7.98 //
mameti yanmayā coktamasadetanna cānyathā /
naredra gadituṃ śakyamapi vijñeyavedibhiḥ // ViP_6,7.99 //
ahaṃ mametyavidyeyaṃ vyavahārastathānayoḥ /
paramārthastvasaṃlāpo gocare vacasāṃ na yaḥ // ViP_6,7.100 //
tadgaccha śreyase sarvaṃ mamaitadbhavatā kṛtam /
yadvimuktiprado yogaḥ proktaḥ keśidhvajāvyayaḥ // ViP_6,7.101 //
śrīparāśara uvāca
yathārhaṃ pūjayā tena khāṇḍikyena sa pūjitaḥ /
ājagāma puraṃ brahmaṃstataḥ keśidhvajo nṛpaḥ // ViP_6,7.102 //
khāṇḍikyo 'pi sutaṃ kṛtvā rājānaṃ yogasiddaye /
vanaṃ jagāma govinde viniveśitamānasaḥ // ViP_6,7.103 //
tatraikāntamatirbhūtvā yamādiguṇasaṃyutaḥ /
viṣṇvākhye nirmale brahmaṇy avāpa nṛpatir layam // ViP_6,7.104 //
keśidhvajo vimuktyarthaṃ svakarmakṣapaṇonmukhaḥ /
bubhuje viṣayānkarma cakre cānabhisaṃhitam // ViP_6,7.105 //
akalyāṇopabhogaiś ca kṣīṇapāpo 'malas tathā /
avāpa siddhimatyantāṃ tāpakṣayaphalāṃ dvija // ViP_6,7.106 //
iti śrīviṣṇumahāpurāṇe ṣaṣṭhāṃśe saptamo 'dhyāyaḥ (7)


_____________________________________________________________


śrīparāśara uvāca
ityeṣa kathitaḥsamyak tṛtīyaḥ pratisaṃcaraḥ /
ātyantiko vimuktiryā layo brahmaṇi śāśvate // ViP_6,8.1 //
sargaś ca pratisargaś ca vaṃśamanvantarāṇi ca /
vaṃśānucaritaṃ caiva bhavato gaditaṃ mayā // ViP_6,8.2 //
purāmaṃ baiṣṇavaṃ caitatsarvakilbiṣanāśanam /
viśiṣṭaṃ sarvaśāstrebhyaḥ puruṣārthopapādakam // ViP_6,8.3 //
tubhyaṃ yathāvanmaitreya proktaṃ śuśruṣave 'vyayam /
yadanyadapi vaktavyaṃ tṛtpṛcchādya vadāmi te // ViP_6,8.4 //
maitreya uvāca
bhagavankathitaṃ sarvaṃ yatpṛṣṭosi mayā mune /
śrutaṃ caitanmayā bhaktyā nānyatpraṣṭavyamasti me // ViP_6,8.5 //
vicchinnāḥsarvasaṃdehā vaimalyaṃ manasaḥ kṛtam /
tvatprasādānmayā jñātā utpattisthitisaṃkṣayāḥ // ViP_6,8.6 //
jñātaś ca trividho rāśiḥ śaktiś ca trividhā guro /
vijñātā sā ca kārtsnyena trividhā bhāvabhāvanā // ViP_6,8.7 //
tvatprasādānmayā jñātaṃ jñeyamanyair alaṃ dvija /
yadetadakhilaṃ viṣṇorjaganna vyatiricyate // ViP_6,8.8 //
kṛtārthohamasaṃdehastvatprasādānmahāmune /
varṇadharmādayo dharmā viditā yadaśeṣataḥ // ViP_6,8.9 //
pravṛttaṃ ca nivṛttaṃ ca jñānaṃ karmamayākhilam /
prasīda viprapravara nānyatpraṣṭavyamasti me // ViP_6,8.10 //
yadasya kathanāyāsair yo 'rjito 'si mayā guro /
tatkṣamyatāṃ viśeṣosti na satāṃ putraśiṣyayoḥ // ViP_6,8.11 //
śrīparāśara uvāca
etatte yanmayākhyātaṃ purāṇaṃ vedasaṃmatam /
śrute 'sminsarvadoṣotthaḥ pāparāśiḥ praṇaśyati // ViP_6,8.12 //
sargaś ca pratisargaś ca vaṃśamanvantarāmi ca /
vaṃśānucaritaṃ kṛtsnaṃ mayātra tava kīrtitam // ViP_6,8.13 //
atra devās tathā daityā gandharvoragarākṣasāḥ /
yakṣavidyādharāḥsiddhāḥ kathyante 'psarasas tathā // ViP_6,8.14 //
munayo bhāvitātmānaḥ kathyante tapasānvitāḥ /
cāturvaṇyaṃ tathā puṃsā viśiṣṭacaritānica // ViP_6,8.15 //
puṇyāḥ pradeśā medinyāḥ puṇyā nadyo 'tha sāgarāḥ /
parvatāś ca mahāpuṇyāścaritāni ca dhīmatām // ViP_6,8.16 //
varṇadharmādayo dharmāvedaśāstrāṇi kṛtsnaśaḥ /
yeṣāṃ saṃsmaramātsadyaḥsarvapāpaiḥ pramucyate // ViP_6,8.17 //
utpattisthitināśānāṃ heturyo jagato 'vyayaḥ /
sa sarvabhūtaḥsarvātmā kathyate bhagavānhariḥ // ViP_6,8.18 //
avaśenāpi yannāmni kīrtite sarvapātakaiḥ /
pumānvimanacye sadyaḥsiṃhatrastair mṛgair iva // ViP_6,8.19 //
yannāmakīrtanaṃ bhaktyā vilāyanamanuttamam /
maitreyāseṣapāpānāṃ dhātūnāmiva pāvakaḥ // ViP_6,8.20 //
kalikalmaṣamatyugraṃ narakārttipradaṃ nṛṇām /
prayāti vilayaṃ sadyaḥsakṛdyatra ca saṃsmṛte // ViP_6,8.21 //
hiraṇyagarbhadevendrarudrādityāśvivāyubhiḥ /
pāvakair vasubhiḥ sādhyair viśvedevādibhiḥ suraiḥ // ViP_6,8.22 //
yakṣarakṣoragaiḥ siddhair daityagandharvadānavaiḥ /
apsarobhis tathā tārānakṣatraiḥ sakalair grahaiḥ // ViP_6,8.23 //
saptarṣibhis tathā dhiṣṇyair dhiṣṇyādhipatibhis tathā /
brahmaṇādyair manuṣyaiś ca tathaiva paśubhir mṛgaiḥ // ViP_6,8.24 //
sarīsṛpair vihaṅgaiś ca palāśādyair mahīruhaiḥ /
vanāgnisāgarasaritpātālaiḥ sasurāgnibhiḥ // ViP_6,8.25 //
śabdādibhiścasahitaṃ brahmāṇḍamakhilaṃ dvija /
merorivāṇuryasyaitadyanmayaṃ ca dvijottama // ViP_6,8.26 //
sa sarvaḥ sarvavitsarvasvarūpo rūpavarjitaḥ /
bhagavānkīrtito viṣṇuratra pāpapraṇāśanaḥ // ViP_6,8.27 //
yadaśvamedhāvabhṛthe snātaḥ prāpnoti vai phalam /
mānavastadavāpnoti śrutvaitanmunisattama // ViP_6,8.28 //
prayāge puṣkarecaiva kurukṣetre tathār'ṇave /
kṛtopavāsaḥ prāpnoti tadasya śravaṇānnaraḥ // ViP_6,8.29 //
yadagnihotre suhute varṣeṇāpnoti mānavaḥ /
mahāpuṇyaphalaṃ vipra tadasya śravaṇātsakṛt // ViP_6,8.30 //
yajjyeṣṭhasukladvādaśyāṃ snātvā vai yamunājale /
mathurāyāṃ hariṃ dṛṣṭvā prāpnoti puruṣaḥ phalam // ViP_6,8.31 //
tadāpnotyakhilaṃ samyagadhyāyaṃ yaḥ śṛṇoti vai /
purāṇasyāsya viprarṣa keśavārpitamānasaḥ // ViP_6,8.32 //
yamunāsalilasnātaḥ puruṣo munisattama /
jyeṣṭhāmūle site pakṣe dvādaśyāṃ samupoṣitaḥ // ViP_6,8.33 //
samabhyarcyācyutaṃ samyaṅ mathurāyāṃ samāditaḥ /
aśvamedhasya yajñasya prāpnotyavikalaṃ phalam // ViP_6,8.34 //
ālokyardhimathānyeṣāmunnītānāṃ svavaṃśajaiḥ /
etatkilocurapyeṣāṃ pitaraḥ sapitāmahāḥ // ViP_6,8.35 //
kaccidasmatkule jātaḥ kālindīsalilāplutaḥ /
artayiṣyati govindaṃ mathurāyāmupoṣitaḥ // ViP_6,8.36 //
jyoṣṭhāmūle site pakṣe kenaivaṃ vayamapyuta /
parāmṛddhimavāpsyāmastāritāḥsvakulodbhavaiḥ // ViP_6,8.37 //
jyeṣṭhāmūle site pakṣe samabhyarcya janārdanam /
dhanyānāṃ kulajaḥ piṇḍānyamunāyāṃ pradāsyati // ViP_6,8.38 //
tasminkāle samabhyarcya tatra kṛṣṇaṃ samāhitaḥ /
dattvā piṇḍaṃ pitṛbhyaś ca yamunāsalilāplutaḥ // ViP_6,8.39 //
yadāpnoti naraḥ puṇyaṃ tārayansvapitāmahān /
śrutvādhyāyaṃ tadāpnoti purāṇasyāsya śaktitaḥ // ViP_6,8.40 //
etatsaṃsārabhīrūṇāṃ paritrāṇamanuttamam /
śrāvyāṇāṃ paramaṃ śrāvyaṃ pavitrāṇāmanuttamam // ViP_6,8.41 //
duḥsvapnanāśanaṃ nṝṇāṃ sarvaduṣṭanibarhaṇam /
maṅgalaṃ maṅgalānāṃ ca putrasaṃpatpradāyakam // ViP_6,8.42 //
idamārṣaṃ purā prāha ṛbhave kamalodbhavaḥ /
ṛbhuḥ priyavratāyāha sa ca bhāguraye 'bavīt // ViP_6,8.43 //
bhāguristaṃbhamitrāya dadhīcāya sa coktavān /
sārasvatāya tenoktaṃ bhṛguḥsārasvatena ca // ViP_6,8.44 //
bhṛguṇā purukutsāya narmadāyai sa coktavān /
narmadā dhṛtarāṣṭrāyanāgāyāpūraṇāya ca // ViP_6,8.45 //
tābhyāṃ ca nāgarājāya proktaṃ vāsukaye dvija /
vāsukiḥ prāha vatsāya vatsaścāśvatarāya vai // ViP_6,8.46 //
kaṃbalāya ca tenoktamelāputrāya tena vai // ViP_6,8.47 //
pātālaṃ samanuprāptaḥ tato vedaśirā muniḥ /
prāptavānetadakhilaṃ sa ca pramataye dadau // ViP_6,8.48 //
dattaṃ pramatinā caitajjātukarṇāya dhīmate /
jātukarṇena caivoktamanyeṣāṃ puṇyakarmaṇām // ViP_6,8.49 //
pulastyavaradānena mamāpyetatsmṛtiṃ gatam /
mayāpi tūbhyaṃ maitreya yathāvatkathitaṃ tbidam // ViP_6,8.50 //
tvamapyetacchinīkāya kalerante vadiṣyasi // ViP_6,8.51 //
ityetatparamaṃ guhyaṃ kalikalmaṣanāśanam /
yaḥ śṛṇoti naro bhaktyā sarvapāpaiḥ pramucyate // ViP_6,8.52 //
samastatīrthasnānāni samastāmarasaṃstutiḥ /
kṛtā tena bhavedetadyaḥ śṛṇotidinedite // ViP_6,8.53 //
kapilādānajanitaṃ pumyamatyantadurlabham /
śrutvaitasya daśādhyāyānavāpnoti na saṃśayaḥ // ViP_6,8.54 //
yastvetatsakalaṃ śṛṇotipuruṣaḥ kṛtvā manasyacyutaṃ sarvaṃ sarvamayaṃ samastajagatāmādhāramātmāśrayam /
jñānajñeyamanādimantarahitaṃ sarvāmarāṇāṃ hitaṃ sa prāpnoti na saṃśayostyavikalaṃ yadvājimedhe phalam // ViP_6,8.55 //
yatrādau bhagavāṃścarācaragururmadhye tathānte ca sa brahmajñānamayo 'cyuto 'khilajaganmadhyāntasargaprabhuḥ /
tatasarvaṃ puruṣaḥ pavitramamalaṃ śṛṇvanpaṭhanvācayanprāpnotyasti na tatphalaṃ tribhuvaneṣvekāntasiddhirhariḥ // ViP_6,8.56 //
yasminnyastamanirna yāti narakaṃ svargo 'pi yaccintane vighno yatra niveśitātmamanaso brāhmo 'pi loko 'lpakaḥ /
muktiṃ cetasi yaḥsthito maladhiyāṃ puṃsāṃ dadātyavyayaḥ kiṃ citraṃ yadaghaṃ prayāti vilayaṃ tatrācyute kīrtite // ViP_6,8.57 //
yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo yaṃ vai brahmamayaṃ parāvaramayaṃ dhyāyanti ca jñāninaḥ /
yaṃ saṃcitya na jāyate na mriyate no vardhate hīyate naivāsanna ca sadbhavatyati tataḥ kiṃ vā hareḥ śrūyatām // ViP_6,8.58 //
kavyaṃ yaḥ putṛrūpadhṛgvidhihutaṃ havyaṃ ca bhuktaṃ vibhurdevatve bhagavānanādinidhanaḥsāvahāsvadhāsaṃjñite /
yasminbrahmaṇi sarvaśaktinilaye mānāni no mānināṃ viṣṭhāyai prabhavanti hanti kaluṣaṃ śrotraṃ sa yāto hariḥ // ViP_6,8.59 //
nāntosti yasya na ca yasya samudbhavo 'sti vṛddhirna yasya pariṇāmavivarjitasya /
nāpakṣayaṃ ca samupaityavikāri vastu yastaṃ natosmi puruṣotmamīśamīḍyam // ViP_6,8.60 //
tasyaiva yonu gumabhugbahudhaika eva suddhopyaśuddha iva bhāti hi mūrtibhedaiḥ /
jñānānvitaḥsakalasattvavibhūtikartā tasmai namostu puruṣāya sadāvyayāya // ViP_6,8.61 //
jñānapravṛttiniyamaikyamayāya puṃso bhogapradānapaṭave triguṇātmakāya /
avyākṛtāya bhavabāvanakāraṇāya vande svarūpabhavanāya sadājarāya // ViP_6,8.62 //
vyomānilāgnijalabhūracanāmayāya śabdādibhogyaviṣayopanayakṣamāya /
puṃsaḥsamastakaraṇair upakārakāya vyaktāya sūkṣmabṛhadātmavate natosmi // ViP_6,8.63 //
iti vividhamajasya yasya rūpaṃ prakṛtiparātmamayaṃ sanātanasya /
pradiśatu bhagavānaśeṣapuṃsāṃ harirapajanmajarādikāṃ siddhim // ViP_6,8.64 //
iti śrīviṣṇumahāpurāṇe ṣaṣṭhāṃśe 'ṣṭamo 'dhyāyaḥ (8)

samāpto 'yaṃ ṣaṣṭhāṃśaḥ
iti śrīviṣṇumahāpurāṇaṃ samāptam