Visnu-Purana Based on the edition Bombay : Venkatesvara Steam Press 1910 Input by members of the SANSKNET-project (http://www.sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, many word boundaries are not marked by spaces. The Nagari e-text follows the layout and graphic appearance of the printed edition very closely. It sometimes even adds blanks when a line break cuts through a word or compound. These and other irregularities cannot be standardized at present. After more than 1,500 corrections, the text still needs further proof-reading! Mistakes may stem from the Devanagari version, or in a few cases they may have occured during conversion. In case of doubt, they may be checked against the online Devanagari files avaible from the SANSKNET server. Please report possible conversion errors. This will help improve the routine for future tasks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ atha श्रीविष्णुमहापुराणं विष्णुचित्त्यात्मप्रकाशाख्यश्रीधरीय व्याख्याद्वयोपेतं प्रारभ्यते श्रीमते रामानुजाय नमः नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीव्यासं ततो जयमुदीरयेत् ॥ ViP_1,1.0 ॥ श्रीसूत उवाच ओं पराशरं मुनिवरं कृतपौर्वाह्निकक्रियम् । मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च ॥ ViP_1,1.1 ॥ त्वत्तो हि वेदाध्ययनम् अधीतम् अखिलं गुरो । धर्मशास्त्राणि सर्वाणि तथाङ्गानि यथाक्रमम् ॥ ViP_1,1.2 ॥ त्वाप्रसादान् मुनिश्रेष्ट मामन्ये नाकृतश्रमम् । वक्ष्यन्ति सर्वशास्त्रेषु प्रयशो येपि विद्विषः ॥ ViP_1,1.3 ॥ सोहमिच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् । बभूव भूयश् च यथा महाभाग भविष्यति ॥ ViP_1,1.4 ॥ यन्मयं च जगद्ब्रह्मन्यतश्चउतच्चराचरम् । लीनमासीद्यथा यत्र लयमेष्यति यत्र च ॥ ViP_1,1.5 ॥ यत्प्रमाणानि भूतानि देवादीनां च संभवम् । समुद्रपर्वतानां च संस्थानं च यथा भुवः ॥ ViP_1,1.6 ॥ सूर्यादीनां च संस्थानं प्रमाणं मुनिसत्तम । देवादीनां तथा वंशान्मनून्मन्वन्तराणिच ॥ ViP_1,1.7 ॥ कल्पान् कल्पविभागांश् च चातुर्युगविकल्पितान् । कल्पान्तस्य स्वरूपं च युगधर्मांश् च कृत्स्नशः ॥ ViP_1,1.8 ॥ देवर्षिपार्थिवानां च चरितं यन्महामुने । वेदशाखाप्रणयनं यथावव्द्यासकर्तृकम् ॥ ViP_1,1.9 ॥ धर्मांश् च ब्रह्मणादीनां तथा चाश्रमवासिनाम् । श्रेतुमिच्छाम्यहं सर्वं त्वत्तो वासिष्ठनन्दन ॥ ViP_1,1.10 ॥ ब्रह्मन्प्रसादप्रवणं कुरुष्व मयि मानसम् । येनाहमेतज्जानीयां त्वत्प्रसादान्महामुने ॥ ViP_1,1.11 ॥ श्रीपराशर उवाच साधु मैत्रेय धर्मज्ञ स्मारितोस्मि पुरातनम् । पितुः पिता मे भगवान् वसिष्ठो यदुवाच ह ॥ ViP_1,1.12 ॥ विश्वामित्रपुयुक्तेन रक्षसा भक्षितः पुरा । श्रुतस्तातस्ततः क्रोधे मैत्रेयाभून्ममातुलः ॥ ViP_1,1.13 ॥ ततो ऽहं रक्षसां सत्रं विनाशाय समारभम् । भस्मी भूताश् च शतशस्तस्मिन्सत्रे निशाचराः ॥ ViP_1,1.14 ॥ ततः संक्षीयमाणेषु तेषु रक्षस्वशेषतः । मामुवाच महाभागो वसिष्ठी मत्पितामहः ॥ ViP_1,1.15 ॥ अलमत्यन्तकोपेन तात मन्युमिमं जहि । राक्षसा नापराध्यन्ति पितुस् ते विहितं हि तत् ॥ ViP_1,1.16 ॥ mƬhÃnÃmeva भवति क्रोधो ज्ञानवतां कुतः । हन्यते तात कः केन यतः स्वकृतभुक्पुमान् ॥ ViP_1,1.17 ॥ सञ्चिचस्यापि महता वत्स क्लेशेन मानवैः । यशसस्तपसश्चैव क्रोधो नाशकरः परः ॥ ViP_1,1.18 ॥ स्वर्गापवर्गव्यासेधकारणं परमर्षयः । वर्जयन्ति सदा क्रोधं तात मा तद्वशो भवः ॥ ViP_1,1.19 ॥ अलं निशाचरैर् धग्धैर् दीनैर् अनपकारिभिः । सत्रं ते विरमत्वेतत्क्षमासारा हि साधवः ॥ ViP_1,1.20 ॥ एवं तातेन तेनाहमनुनीतो महात्मना । उपसंहृतवान्सत्रं सद्यस्तद्वाक्यगौरवात् ॥ ViP_1,1.21 ॥ ततः प्रीतः स भगवान्वसिष्ठो मुनिसत्तमः । संप्राप्तश् च तदा तत्र पुलस्त्यो ब्रह्मणः सुतः ॥ ViP_1,1.22 ॥ पितामहेन दत्तर्घ्यः कृतासनपरिग्रहः । मामुवाच महाभागो मैत्रेय पुलहाग्रजः ॥ ViP_1,1.23 ॥ पुलास्त्य उवाच वैरे महति यद्वाक्याद्गुरोरद्याश्रिता क्षमा । त्वया तस्मात्समस्तानि bhaväÓÃstrÃïi वेत्स्यति ॥ ViP_1,1.24 ॥ संततेर्न ममोच्छेदः क्रुद्धेनापि यतः कृतः । त्वया तस्मान्महाभाग ददाम्यन्यं महावरम् ॥ ViP_1,1.25 ॥ पुराणसंहिताकर्त भवान्वत्स भविष्यति । देवतापारमार्थ्यं च यथावद्वेत्स्यते भवान् ॥ ViP_1,1.26 ॥ प्रवृत्ते च निवृत्ते च कर्मण्यस्तमला मतिः । मत्प्रसादादसंदिग्धा तव वत्स भविष्यति ॥ ViP_1,1.27 ॥ ततश् च प्राह भगवान्वसिष्ठो मे पितामहः । पुलस्त्येन यदुक्तं ते सर्वमेतद्भविष्यति ॥ ViP_1,1.28 ॥ इति पूर्वं वसिष्ठेन पुलस्त्येन च धीमता । यदुक्तं तत्स्मृतिं याति त्वत्प्रश्रादखिलं मम ॥ ViP_1,1.29 ॥ सो ऽहं वदाम्यशेषं ते मैत्रेय परिपृच्छते । पुरामसंहितां सम्यक् तां निबोध यथातथम् ॥ ViP_1,1.30 ॥ विष्णोः सकाशादुद्भुतं जतत्तत्रैव च स्थितम् । स्थितिसंयमकर्तासौ जगतोस्य जगच्च सः ॥ ViP_1,1.31 ॥ इति श्रिविष्णुपुराणे प्रथमे ऽंशे प्रथमो ऽध्यायः (1) _____________________________________________________________ श्रीपराशर उवाच अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ViP_1,2.1 ॥ नमो हिरण्यगर्भाय हरये शङ्कराय च । वासुदेवाय ताराय सर्वस्थित्यन्तकारिणे ॥ ViP_1,2.2 ॥ एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे ॥ ViP_1,2.3 ॥ सर्गस्थितिविनाशानां जगतो यो जगन्मयः । मूलभूतो नसम्तस्मै विष्णवे परमात्मने ॥ ViP_1,2.4 ॥ आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् । प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ ViP_1,2.5 ॥ ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रन्तिदर्शनतः स्थितम् ॥ ViP_1,2.6 ॥ विष्णु ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् । प्रणम्य जगतामीशमजमक्षयमव्ययम् ॥ ViP_1,2.7 ॥ कथयामि यथापूर्वं दक्षाद्यैर् मुनिसत्तमैः । पृष्टः प्रोवाच भगवानब्जयोनिः पितामहः ॥ ViP_1,2.8 ॥ तैश् चोक्तं पुरुकुत्साय भूभुजे नर्मदातटे । सारस्वताय तेनापि मह्यं सारस्वतेन च ॥ ViP_1,2.9 ॥ परः पराणां परमः परमात्मात्मसंस्थितः । रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥ ViP_1,2.10 ॥ अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः । वर्जितः शक्यते वक्तुं यः सदास्तीति केवलम् ॥ ViP_1,2.11 ॥ सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥ ViP_1,2.12 ॥ तद्ब्रह्म परमं नित्यमजमक्षयमव्ययम् । एकस्वरूपं तु सदा हेयाभावाच्च निर्मलम् ॥ ViP_1,2.13 ॥ तदेव सर्वमेवैतद्व्यक्ताव्यक्तस्वरूपवत् । तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥ ViP_1,2.14 ॥ परस्य ब्रह्मणो रूपं पुरूषः प्रथमं द्विज । व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथापरम् ॥ ViP_1,2.15 ॥ प्रधानपूरुषव्यक्तकालानां परमं हि यत् । पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम् ॥ ViP_1,2.16 ॥ प्रधानपूरुषव्यक्तकालास्तु प्रविभागशः । रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतवः ॥ ViP_1,2.17 ॥ व्यक्तं विष्णुस्तथव्यक्तं पुरूषः काल एव च । krŬato बालकस्येव चेष्टां तस्य निशामय ॥ ViP_1,2.18 ॥ अव्यक्तं कारणं यत्तत्प्रधानमृषिसत्तमैः । प्रोच्यते प्रकृतिः सीक्ष्मा नित्यं सदसदात्मकम् ॥ ViP_1,2.19 ॥ अक्षय्यं नान्यदाधारममेयमजरं ध्रुवम् । शब्दस्पर्शविहीनं तद्रूपादिभिर् असंहितम् ॥ ViP_1,2.20 ॥ त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् । तेनाग्रे सर्वमेवासीव्द्याप्तं वै प्रलयादनु ॥ ViP_1,2.21 ॥ वेदवादविदो विद्वन्नियता ब्रह्मवादिनः । पठन्ति चैतमेवार्थं प्रधानप्रतिपादकम् ॥ ViP_1,2.22 ॥ नाहो न रात्रिर्न नभो न भूमिर्नासीत्तमोज्योतिरभूच्च नान्यत् । श्रोत्रादिबुद्ध्यानुपलभ्यमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत् ॥ ViP_1,2.23 ॥ विष्णोः स्वरूपात्परतोदिते द्वे रूपे प्रधानं पुरूषश् च विप्र । तस्यैव ते ऽन्येन धृते वियुक्ते रूपातरं तद्द्विज कालसंज्ञम् ॥ ViP_1,2.24 ॥ प्रकृतौ संस्थितं व्यक्तमतीतप्रलये तु यत् । तस्मात्प्राकृतसंज्ञोयमुच्यते प्रतिसंचरः ॥ ViP_1,2.25 ॥ अनादिर्भगवान्कालो नान्तोस्त द्विज विद्यते । अव्युच्छिन्नस्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ॥ ViP_1,2.26 ॥ गुणसाम्ये ततस्तस्मिन्पृथक्पुंसि व्यवस्थिते । कालस्वरूपं तद्विष्णोर्मैत्रेय परिवर्तते ॥ ViP_1,2.27 ॥ ततस्तु तत्परं ब्रह्म परमात्मा जगन्मयः । सर्वगः सर्वभूतेशः सर्वात्मा परमेश्वरः ॥ ViP_1,2.28 ॥ प्रधानपुरूषौ चापि प्रविश्यात्मेच्छया हरिः । क्षोभयामास संप्राप्ते सर्गकाले व्ययाव्ययौ ॥ ViP_1,2.29 ॥ यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते । मनसो नोपकर्तृत्वात्तथासौ परमेश्वरः ॥ ViP_1,2.30 ॥ स एव क्षोभको ब्रह्मन् क्षोभ्यश् च पुरूषोत्तमः । स संकोचविकासाभ्यां प्रधानत्वेपि च स्थितः ॥ ViP_1,2.31 ॥ विकासाणुस्वरूपैश् च ब्रह्मरूपादिभिस् तथा । व्यक्तस्वरूपश् च तथा विष्णुः सर्वेश्वरेश्वरः ॥ ViP_1,2.32 ॥ गुणसाम्यात्ततस्तस्मात्क्षेत्रज्ञाधिष्ठितान्मुने । गुणव्यञ्जनसंभूतिः सर्गकाले द्विजोत्तम ॥ ViP_1,2.33 ॥ प्रधानतत्त्वमुद्भूतं महान्तं तत्समावृणोत् । सात्त्विको राजसश्चैव तामसश् च त्रिधा महान् ॥ ViP_1,2.34 ॥ प्रधानतत्त्वेन समं त्वचा बीज मिवावृतम् । वैकारेकस्तैजसश् च भूतादिश्चैव तामसः ॥ ViP_1,2.35 ॥ त्रिविधोयमहङ्कारो महत्तत्त्वादजायत । भीतेन्द्रियाणां हेतुःस त्रिगुणत्वान्महामुने । यथा प्रधानेन महान्महता स तथा वृतः ॥ ViP_1,2.36 ॥ भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः । ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ॥ ViP_1,2.37 ॥ शब्दमात्रं तथाकाशं भूतादिः स समावृणोत् । अकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ॥ ViP_1,2.38 ॥ बलवानभवद्वायुस्तस्य स्पर्शो मुणो मतः । आकाशं शब्दमात्रं तु स्वर्शमात्रं समावृणोत् ॥ ViP_1,2.39 ॥ ततो वायुर्विकुर्वाणो रूपमात्रं ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥ ViP_1,2.40 ॥ स्पर्शमात्रं तु वै वायू रूपमात्रं समावृणोत् । ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ॥ ViP_1,2.41 ॥ सम्भवन्ति ततोंभांसि रसाधाराणि तानि च । रसमात्राणि चाम्भांसि रूपमात्रं समावृणोत् ॥ ViP_1,2.42 ॥ विकुर्वाणानि चाम्भांसि गन्धमात्रं सस र्जिरे । संघातो जायते तस्मात्तस्य गन्धो गुणो मतः ॥ ViP_1,2.43 ॥ तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रता स्मृता ॥ ViP_1,2.44 ॥ तन्मात्रण्यविशेषाणि अविशेषास्ततो हि ते ॥ ViP_1,2.45 ॥ न शान्ता नापि धोरास्ते न mƬhÃÓcÃviÓe«iïa÷ / भूततन्मात्रसर्गोयमहङ्कारात्तु तामसात् ॥ ViP_1,2.46 ॥ तेजसानीन्द्रियाण्याहुर्देवा वैकारिका दश । एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥ ViP_1,2.47 ॥ त्वक् चक्षुर्नासिका जिह्वा श्रोत्रमत्र च पञ्च मम् । शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि वै द्विज ॥ ViP_1,2.48 ॥ पायूपस्थौ करौ पादौ वाक् च मैत्रेय पञ्चमी । विसर्गशिल्पगत्युक्ति कर्म तेषां च कथ्यते ॥ ViP_1,2.49 ॥ आकाशवायुतेजांसि सलिलं पृथिवी तथा । शब्दादिभिर् गुणैर् ब्रह्मन्संयुक्तान्युत्तरोत्तरै ॥ ViP_1,2.50 ॥ शान्ता घोराश् च mƬhÃÓ च विशेषस्तेन ते स्मृताः ॥ ViP_1,2.51 ॥ नानाविर्याः पृथग्भूतास्ततस्ते संहतिं विना । नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य सृत्स्त्रशः ॥ ViP_1,2.52 ॥ समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । एकसंघातलक्ष्याश् च संप्राप्यैक्यमशेषतः ॥ ViP_1,2.53 ॥ पुरुषाधिष्ठितत्वाच्च प्रधानानुग्रहेण च । महदाद्य विशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ ViP_1,2.54 ॥ तत्क्रमेण विवृद्धं सज्जलबुद्बुदवत्समम् । भूतेभ्योण्डं महाबुद्धे महत्तदुदकेशयम् । प्रकृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम् ॥ ViP_1,2.55 ॥ तत्राव्यक्तस्वरूपो ऽसौ व्यक्तरूपो जगत्पतिः । विष्णुर्ब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः ॥ ViP_1,2.56 ॥ मेरुरुल्बमभूत्तस्य जरायुश् च महीधराः । गर्भोदकं समुद्राश् च तस्यासन्सुमहात्मनः ॥ ViP_1,2.57 ॥ साद्रिद्वीपसमुद्राश् च सज्योतिर्लोकसंग्रहः । तस्मिन्नण्डे ऽभवद्विप्र सदेवासुरमानुषाः ॥ ViP_1,2.58 ॥ वारिवह्न्यनिलाकाशैस् ततो भूतादिना बहिः । वृतं दशगुणैर् अण्डं भूतादिर्महता तथा ॥ ViP_1,2.59 ॥ अव्यक्तेनावृतो ब्रह्मंस्तै सर्वैः सहितो महान् । एभिर् आवरणैर् अण्डं सप्तभिः प्रकृतैर् वृतम् । नालिकेरफलस्यान्तर्बाजं बाह्यदलैर् इव ॥ ViP_1,2.60 ॥ जुषन् रजो गुणं तत्र स्वयं विश्वेश्वरो हरिः । ब्रह्माभूत्वास्य जगतो विसृष्टौ संप्रवर्तते ॥ ViP_1,2.61 ॥ सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना । सत्त्वभृद्भगवान्विष्णुरप्रमेयपराक्रमः ॥ ViP_1,2.62 ॥ तमोद्रेकी च कल्पान्ते रुद्ररूपी जर्नादनः । मैत्रेयाखिलभूतानि भक्षयत्यतिदारूणः ॥ ViP_1,2.63 ॥ भक्षयित्वा च भूतानि जगत्येकाणवीकृते । नागपर्यङ्कशयने शेते च परमेश्वरः ॥ ViP_1,2.64 ॥ प्रबुद्धश् च पुनः सृष्टिं करोति ब्रह्मरूपधृक् ॥ ViP_1,2.65 ॥ सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् । स संज्ञां याति भगवानेक एव जनार्दनः ॥ ViP_1,2.66 ॥ स्त्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च । उपसंह्रियते चान्ते संहर्ता च स्वयं प्रभुः ॥ ViP_1,2.67 ॥ पृथिव्यापस् तथा तेजो वायुराकाश एव च । सर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यज्जगत् ॥ ViP_1,2.68 ॥ स एव सर्वभूतात्मा विश्वरूपो यतो ऽव्ययः । सर्गादिकं तु तस्यैव भूतस्थमुपकारकम् ॥ ViP_1,2.69 ॥ स एव सृज्यः स च सर्गकर्ता स एव पात्यत्ति च पाल्यते च । ब्रह्माद्यवस्थाभिर् अशेषमूर्तिर्विष्णुर्वरिष्ठो वरदो वरेण्यः ॥ ViP_1,2.70 ॥ इति श्रीविष्णुपुराणे प्रथमे ऽंशें द्वितीयो ऽध्यायः (2) _____________________________________________________________ मैत्रेय उवाच निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः । कथं सर्गादिकर्तृत्वं ब्रह्मणोभ्युपगम्यते ॥ ViP_1,3.1 ॥ श्रीपराशार उवाच शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः । यतो ऽतो ब्रह्मणस्तस्तु सर्गाद्या भावशक्तयः । भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ॥ ViP_1,3.2 ॥ तन्निबोध यथा सर्गे भगवान्संप्रवर्तते । नारायणाख्यो भगवान्ब्रह्मा लोकपितामाहः ॥ ViP_1,3.3 ॥ उत्पन्नः प्रोच्यते विद्वन्नित्यमेवोपचारतः ॥ ViP_1,3.4 ॥ निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् । तत्पराख्यं तदर्द्ध च परार्धमभिधियते ॥ ViP_1,3.5 ॥ कालस्वरूपं विष्णोश् च यन्मयोक्तं तवानघ । तेन तस्य निबोधे त्वं परिमाणोपपादनम् ॥ ViP_1,3.6 ॥ अन्येषां चैव जन्तूनां चराणामचराश् च ये । भूभूभृत्सागरादीनामशेषाणां च सत्तम ॥ ViP_1,3.7 ॥ këÂhà पञ्चदशाख्याता निमेषा मुनिसत्तम । këÂhÃtriæÓatkalà त्रिंशत्कला मौहूर्तिको विधिः ॥ ViP_1,3.8 ॥ तावत्संख्यैर् अहोरात्रं मुहूर्तैर् मानुषं स्मृतम् । अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ॥ ViP_1,3.9 ॥ तैः षड्भिर् अयनं वर्षं द्वे ऽयने दक्षिणोत्तरे । अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ॥ ViP_1,3.10 ॥ दिव्यैर् वर्षसहस्रैस् तु कृतत्रेतादिसंज्ञितम् । चतुर्युगं द्वादशभिस् तद्विभागं निबोद मे ॥ ViP_1,3.11 ॥ चत्वारित्रीणि द्वे चैकं कृतादिषु यथाक्रमम् । द्विव्याब्दानां सहस्राणि युगोष्वाहुः पुराविदः ॥ ViP_1,3.12 ॥ तत्प्रमाणैः शतैः संध्या पूर्वा तत्राभिधीयते । सन्ध्यांशश्चैव तत्तुल्यो युगस्यानन्तरो हि सः ॥ ViP_1,3.13 ॥ सन्ध्यासंध्यांशयोरन्तर्यः कालो मुनिसत्तम । युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञितः ॥ ViP_1,3.14 ॥ कृतं त्रेता द्वापरश् च कलिश्चैव चतुर्युगम् । प्रोच्यते तत्सहस्रं व ब्रह्मणां दिवसं मुने ॥ ViP_1,3.15 ॥ ब्रह्मणो दिवसे ब्रह्मन्मनवस्तु चतुर्दश । भवन्ति परिणामं च तेषां कालकृतं शृणु ॥ ViP_1,3.16 ॥ सप्तर्षयः सुराः शक्त्रो मनुस्तत्सूनवो नृपाः । एककाले हि सृज्यन्ते संह्नियन्ते च पूर्ववत् ॥ ViP_1,3.17 ॥ चतुर्युगाणां संख्याता साधिका ह्येकसप्ततिः । मन्वन्तरं मनोः कालः सुरादीनां च सत्तम ॥ ViP_1,3.18 ॥ अष्टौ शत सहस्राणि दिव्यया संख्यया स्मृतम् । द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु ॥ ViP_1,3.19 ॥ त्रिंशत्कोट्यस्तु संपूर्णाः संख्याताः संख्यया द्विज । सप्तषष्टिस्तथान्यानि नियुतानि महामुने ॥ ViP_1,3.20 ॥ विंशतिस्तु सहस्राणि कालोयमधिकं विना । मन्वन्तरस्य संख्येयं मानुषैर् वत्सरैर् द्विज ॥ ViP_1,3.21 ॥ चतुर्दशगुणो ह्येष कालो ब्रह्ममहः स्मृतम् । ब्रह्मो नैमित्तिको नाम तस्यान्ते प्रतिसञ्चरः ॥ ViP_1,3.22 ॥ तदा हि दह्यते सर्व त्रैलोक्यं भूर्भुवादिकम् । जनं प्रयान्ति तापार्ता महर्लोकनिवासिनः ॥ ViP_1,3.23 ॥ एकार्णवे तु त्रैतोक्ये ब्रह्मा नारायणात्मकः । भोगिशय्यां गतः शेते त्रैलोक्यग्रासबृंहितः ॥ ViP_1,3.24 ॥ जनस्थैर् योगिभिर् देवश्चित्यमानोब्जसम्भवः । तत्प्रमाणां हि तांरात्रिं तदन्ते सृजते पुनः ॥ ViP_1,3.25 ॥ एवं तु ब्रह्मणो वर्षमेवं वर्षशतं च यत् । शतं हिं तस्य वर्षाणां परमायुर्महात्मनः ॥ ViP_1,3.26 ॥ एकमस्य व्यतीतं तु परार्धं ब्रह्मणो ऽनघ । तस्यान्तेभून्महाकल्पः पाद्म इत्यभिविश्रुतः ॥ ViP_1,3.27 ॥ द्वितीयस्य परार्धस्य वर्तमानस्य वै द्विज । वाराह इति कल्पोयः प्रथमः परिकीर्तितः ॥ ViP_1,3.28 ॥ इति श्रीविष्णुपुराणे प्रथमे ऽंशे तृतीयो ऽध्यायः (3) _____________________________________________________________ श्रीमैत्रेय उवाच ब्रह्मनारायणाख्यो ऽसइ कल्पादौ भगवान्यथा । ससर्ज सर्वभूतानि तदाचक्ष्व महामुने ॥ ViP_1,4.1 ॥ श्रीपराशर उवाच प्रजाः ससर्ज भगवान्ब्रह्मा नारायणात्मकः । प्रजापतिपतिर्देवो यथा तन्मे निशामय ॥ ViP_1,4.2 ॥ अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः । सत्त्वोद्रिक्तस् तथा ब्रह्मा शून्यं लोकमवैक्षत ॥ ViP_1,4.3 ॥ नारायणः परो ऽचिन्त्यः परेषामपि स प्रभुः । ब्रह्मस्वरूपी भगवाननादिः सर्वसम्भवः ॥ ViP_1,4.4 ॥ इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति । ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ॥ ViP_1,4.5 ॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ ViP_1,4.6 ॥ तोयान्तःस्थां महीं ज्ञात्वा जगत्येकार्णवीकृते । अनुमानात्तदुद्धारं कर्तुकामः प्रजापतिः ॥ ViP_1,4.7 ॥ अकरोत्स्वतनूमन्यां कल्पादिषु यथा पुरा । सत्स्यकूर्मादिकां तद्वद्वाराहं वरुरास्थितः ॥ ViP_1,4.8 ॥ वेदयज्ञमयं रूपमशेषजगतः स्थितौ । स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः ॥ ViP_1,4.9 ॥ जनलोकगतैः सिद्धैः सनकाद्यैर् अभिष्टुतः । प्रविवेश तदा तोयमात्माधारो धराधरः ॥ ViP_1,4.10 ॥ निरीक्ष्य तं तदा देवी पातालातलमागतम् । तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुन्धरा ॥ ViP_1,4.11 ॥ श्रीपृथिव्युवाच नमस्ते पुण्डरीकाक्ष शङ्खचक्रगदाधर । मामुद्धरास्मादद्य त्वं त्वत्तो ऽहं पूर्वसुत्थिता ॥ ViP_1,4.12 ॥ त्वयाहमुद्धृता पूर्वं त्वन्मयाहं जनार्दन । तथान्यानि च भूतानि गगनादिन्यशेषतः ॥ ViP_1,4.13 ॥ नमस्ते पर मात्मात्मन्पुरुषात्मन्नमोस्तु ते । प्रधानव्यक्तभूताय कालभूताय ते नमः ॥ ViP_1,4.14 ॥ त्वं कर्ता सर्वभूतानां त्वं पाता त्वं विनाशकृत् । सर्गादिषु प्रभो ब्रह्मविष्णुरुद्रात्मरूपधृक् ॥ ViP_1,4.15 ॥ सम्भक्षयित्वा सकलं जगत्येकार्णवीकृते । शेषे त्वमेव गोविन्द चिन्त्यमानो मनीषिभिः ॥ ViP_1,4.16 ॥ भवतो यत्परं तत्त्वं तन्न जानाति कश्चन । अवतारेषु यद्रूपं तदर्चन्ति दिवौकसः ॥ ViP_1,4.17 ॥ त्वामाराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः । वासुदेवमनाराध्य को मोक्षं समवाप्स्यति ॥ ViP_1,4.18 ॥ यत्किञ्चिन्मनसा ग्राह्यं यद्ग्रह्यं चक्षुरादिभिः । बुद्ध्या च यत्परिच्छेद्यं तद्रूपमखिलं तव ॥ ViP_1,4.19 ॥ त्वन्मयाहं त्वदाधारा त्वत्सृष्टा त्वत्समाश्रया । माधवीमिति लोकोयमभिधत्ते ततो हि माम् ॥ ViP_1,4.20 ॥ जयाखिलज्ञानमय जय स्थूलमयाव्यय । जयानन्त जयाव्यक्त जय व्यक्तमय प्रभो ॥ ViP_1,4.21 ॥ परापरात्मन्विश्वात्मञ्जय यज्ञ पते ऽनघ । त्वं यज्ञस्त्वं पषट्कारस्त्वमोङ्कारस्त्वमग्नयः ॥ ViP_1,4.22 ॥ त्वं वेदास्त्वं तदङ्गानि त्वं यज्ञपुरुषो हरे । सूर्यादयो ग्रहास्तारा नक्षत्राण्य खितं जगत् ॥ ViP_1,4.23 ॥ मूर्तामूर्तमदृश्यं च दृश्यं च पूरुषोत्तम । यच्चोक्तं यच्च नैवोक्तं मयात्र परमेश्वर । तत्सर्वं त्वं नमस्तुभ्यं भूयोभूयो नमोनमः ॥ ViP_1,4.24 ॥ श्रीपराशर उवाच एवं संस्तूयमानस्तु पृथिव्या धरणीधरः । सामस्वरध्वनिः ÓrÅmä जगर्ज परिघर्घरम् ॥ ViP_1,4.25 ॥ ततः समुत्क्षिप्य धरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः । रसातलादुत्पलपत्रसन्निभः समुत्थितो नील इवाचलो महान् ॥ ViP_1,4.26 ॥ उत्तिष्ठता तेन मुखानिलाहतं तत्संभवाम्भो जनलोकसंश्रयान् । प्रक्षालयामास हि तान्महाद्युतीन् सनान्दनादीनपकल्मषान् मुनीन् ॥ ViP_1,4.27 ॥ प्रयानिति तोयानि खुराग्रविक्षतरसातले ऽधः कृतशब्दसन्तति । श्वसानिलास्ताझ परितः प्रयान्ति सिद्धा जने ये नियता वसन्ति ॥ ViP_1,4.28 ॥ उत्तिष्ठतस्तस्य जलार्द्रकुक्षेर्महावराहस्य महीं विगृह्य । विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयः स्तुवन्ति ॥ ViP_1,4.29 ॥ त तुष्टुवुस्तोषपरीतचेतसो लोके जने ये निवसन्ति योगिनः । सनन्दनाद्या ह्यतिनम्रकन्धरा धराधरं धीरतरोद्धतेक्षणम् ॥ ViP_1,4.30 ॥ जयेश्वराणां परमेश केशव प्रभो गदाशङ्खधरासिचक्रधृक् । प्रसूतिनाशस्थिहेतुरीश्वरस्त्वमेव नान्यत्परमं च यत्पदम् ॥ ViP_1,4.31 ॥ पादेषु देदास्तव यूपदंष्ट्रा दन्तेषु जज्ञाश्चितयश् च वक्त्रे । हुताशजिह्वोसि तनुरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव ॥ ViP_1,4.32 ॥ विलोचने रात्र्यहनी महात्मन्सर्वाश्रयं ब्रह्मपरं शिरस्ते । सूक्तान्यशेषाणि सटाकलापो घ्राणं समस्तानि हवींषि देव ॥ ViP_1,4.33 ॥ मुक्तुण्डसामस्वरधीरनादप्राग्वंशकाया खिलसत्रसन्धे । पूर्तेष्टधर्मश्रवणोसि देव सनातनात्मन्भगवन्प्रसीद ॥ ViP_1,4.34 ॥ पदक्रमाक्रान्तभुवं भवन्तमादिस्थितं चाक्षरविश्वमूर्ते । विश्वस्य विद्मः परमेश्वरोऽसि प्रसीद नाथोसि परावरस्त ॥ ViP_1,4.35 ॥ दंष्ट्राग्रविन्यस्तमशेषमेतद्भुमण्डलं नाथ विभाव्यते ते । विगाहतः पद्मवनं विलगानं सरोजिनीपत्रमिवोढपङ्कम् ॥ ViP_1,4.36 ॥ द्यावापृथिव्योरतुलप्रभाव यदन्तरं तद्वपुषा तवैव । व्याप्तं जगव्द्याप्तिसमर्थदीप्ते हिताय विश्वस्य विभो भव त्वम् ॥ ViP_1,4.37 ॥ परमार्थस्त्वमेवैको नान्योस्ति जगतः पते । तवैष महिमा येन व्याप्तमेतच्चराचरम् ॥ ViP_1,4.38 ॥ यदेतद्दृश्यते मूर्तमेतज्ज्ञानात्मनस्तव । भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपमयोगिनः ॥ ViP_1,4.39 ॥ ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः । अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे ॥ ViP_1,4.40 ॥ येतु ज्ञानविदः सुद्धचेतसस्ते ऽखिलं जगत् । ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर ॥ ViP_1,4.41 ॥ प्रसीद सर्व सर्वात्मन्भवाय जगतामिमाम् । उद्धरोर्वीममेयात्मञ्छन्नो देह्यब्जलोचन ॥ ViP_1,4.42 ॥ सत्त्वोद्रिक्तो ऽसि भगवन् गोविन्द पृथिवीमिमाम् । समुद्धर भवायेश शन्नो देह्यब्जलोचन ॥ ViP_1,4.43 ॥ सर्गप्रवृत्तिर्भवतो जगतामुपकारिणि । भवत्वेषा नमस्ते ऽस्तु शन्नो देह्यब्जलोचन ॥ ViP_1,4.44 ॥ श्रीपारशर उवाच एवं संस्तूयमानस्तु परमात्मा महीधरः । उज्जहार क्षितिं क्षिप्रं न्यस्तवांश् च महाम्भसि ॥ ViP_1,4.45 ॥ तस्योपरि जलौघस्य सहती नौरिव स्थिता । विततत्त्वात्तु देहस्य न मही याति संप्लावम् ॥ ViP_1,4.46 ॥ ततः क्षितिं समां कृत्वा पृथिव्यां सोचिनोद्गिरीन् । यथाविभागं भगवाननादिः परमेश्वरः ॥ ViP_1,4.47 ॥ प्राक्सर्गदग्धान् अखिलान् पर्वतान् पृथिवीतले । अमोघेन प्रभावेण sasarjÃmoghavächita÷ // ViP_1,4.48 // भूविभागं ततः कृत्वा सप्तद्वीपान्यथातथम् । भूराद्यांश्चतुरो लोकान्पूर्ववत्समकल्पयत् ॥ ViP_1,4.49 ॥ ब्रह्मरूपधरो देवस्ततो ऽसौ रजसा वृतः । चकार सृष्टिं भगवांश्चतुर्वक्रधरो हरिः ॥ ViP_1,4.50 ॥ निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥ ViP_1,4.51 ॥ निमित्तमात्रं मुक्त्वैवं नान्यत्किञ्चिदपेक्षते । नीयते तपतां श्रेष्ट स्वशक्त्या वस्तु वस्तुताम् ॥ ViP_1,4.52 ॥ इति श्रीविष्णुपुराणे प्रथमे ऽंशे पृथिव्युद्धारश्चतुर्थो ऽध्यायः (4) _____________________________________________________________ श्रीमैत्रेय उवाच यथा ससर्ज देवो ऽसौ देवर्षिपितृदान वान् । मनुष्यतिर्यग्वृक्षादीन्भूव्योमसलिलौकसः ॥ ViP_1,5.1 ॥ यद्गुणं यत्स्वभावं च यद्रूपं च जगद्द्विज । सर्गादौ सृष्टवान्ब्रह्मा तन्ममाचक्ष्व कृत्स्त्रशः ॥ ViP_1,5.2 ॥ श्रीपराशर उवाच मैत्रेय कथयाम्येतच्छृषुष्व सुसमाहितः । यथा ससर्ज देवोसौ देवादीनखिलान्विभुः ॥ ViP_1,5.3 ॥ सृष्टिं चिन्तय तस्तस्य कल्पादिषु यथा पुरा । अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः ॥ ViP_1,5.4 ॥ तमोमोहो महामोहस्तामिस्त्रो ह्यन्धसंज्ञितः । अविद्य पञ्चपर्वैषा प्रागुर्भूता महात्मनः ॥ ViP_1,5.5 ॥ पञ्चधावस्थितः सर्गो ध्यायतो प्रतिबोधवान् । बहिरन्तो ऽप्रकाशश् च संवृतात्मा नगात्मकः ॥ ViP_1,5.6 ॥ मुख्या नगा यतः प्रोक्ता मुख्यसर्गस्ततस्त्वयम् ॥ ViP_1,5.7 ॥ तं दृष्वासाधकं सर्गममन्यदपरं पुनः ॥ ViP_1,5.8 ॥ तस्याभिध्यायतः सर्गस्तिर्यक्स्त्रोतोभ्यवर्तत । यस्मात्तिर्यक्प्रवृत्तिस्य तिर्यक्स्त्रोतास्ततः स्मृतः ॥ ViP_1,5.9 ॥ पश्वादयस्ते विख्याता स्तमःप्राया ह्यवेदिनः । उत्पथग्राहिणश्चैव ते ऽज्ञाने ज्ञानमानिनः ॥ ViP_1,5.10 ॥ अहङ्कृता अहंमाना अष्टाविंशद्वधात्मकाः । अतः प्रकाशास्ते सर्वे आवृताश् च परस्परम् ॥ ViP_1,5.11 ॥ तमप्यसाधकं मत्वा ध्यायतोन्यस्ततो ऽभवत् । ऊर्ध्वस्त्रेतास्तृतीयस्तु सात्त्विकोर्ध्वमवर्तत ॥ ViP_1,5.12 ॥ ते सुखप्रीतिबहुला बहिरन्तश् च नावृताः । प्रकाशा बहिरन्तश् च ऊर्ध्वस्त्रोतोद्भवाः स्मृताः ॥ ViP_1,5.13 ॥ तुष्टात्मानस्तृतीयस्तु देवसर्गस्तु स स्मृतः । तस्मिन्सर्गेभवत्प्रीतिर्निष्पन्ने ब्रह्मणस्त दा ॥ ViP_1,5.14 ॥ ततोन्यं स तदा दध्यौ साधकं सर्गमुत्तमम् । असाधकांस्तु täj¤ÃtvÃ÷ मुख्यसर्गादिसम्भवान् ॥ ViP_1,5.15 ॥ तथाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः । प्रादुर्बभूव चाव्यक्तादर्वास्त्रेतास्तु साधकः ॥ ViP_1,5.16 ॥ यस्मादर्वाग्व्यवर्तन्त ततोर्वाक्स्त्रोतसस्तु ते । ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः ॥ ViP_1,5.17 ॥ तस्मात्ते दुःखबहुला भूयोभूयश् च कारिणः । प्रकाशा बहिरन्तश् च मनुष्याः साधकास्तु ते ॥ ViP_1,5.18 ॥ इत्येते कथिताः सर्गाः षडत्र मुनिसत्तम । प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ॥ ViP_1,5.19 ॥ तन्मात्राणां द्वितीयश् च भूतसर्गो हि स स्मृतः । वैकारिकस्तृतीयस्तु सर्ग एन्द्रियकः स्म-तः ॥ ViP_1,5.20 ॥ इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः । मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥ ViP_1,5.21 ॥ तिर्यक्स्त्रोतास्तु यः प्रोक्तस् तैर्यग्योन्यः स उच्यते । तदूर्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु संस्मृतः ॥ ViP_1,5.22 ॥ tator'vÃkstrotasÃæ सर्गः सप्तमः स तु मानुषः ॥ ViP_1,5.23 ॥ अष्टमो ऽनुग्रहः सर्गः सात्त्विकस्तामसश् च सः । पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः ॥ ViP_1,5.24 ॥ प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः । इत्येते वै समाख्याता नव सर्गाः प्रजापतेः ॥ ViP_1,5.25 ॥ प्राकृता वैकृताश्चैव जगतो मूलहेतवः । सृजतो जगदीशस्य किमन्यञ्छ्रोतुमिच्छसि ॥ ViP_1,5.26 ॥ श्रीमैत्रेय उवाच संक्षेपात्कथितः सर्गे देवादीनां मुने त्वया । विस्तराच्छ्रोतुमिच्छमि त्वत्तो मुनिवरोत्तम ॥ ViP_1,5.27 ॥ श्रीपराशर उवाच कर्मभिर् भाविताः पूर्वैः कुशलाः कुशलैस् तु ताः । ख्यात्या तया ह्यनिर्मुक्ताः संहारे ह्युपसंहृताः ॥ ViP_1,5.28 ॥ स्थावरान्ताः सुराद्यास्तु प्रजा ब्रह्मश्चतुर्विधाः । ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसास्तु ताः ॥ ViP_1,5.29 ॥ ततो देवासुरपितॄन्मनुष्यांश् च चतुष्टयम् । सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत् ॥ ViP_1,5.30 ॥ युक्तात्मनस्तमोमात्रा ह्य् उद्रिक्ताभूत्प्रजापतेः । सिसृक्षोर्जघनात्पूर्वमसुरा जज्ञिरे ततः ॥ ViP_1,5.31 ॥ उत्ससर्ज ततस्तां तु तमोमात्रात्मिकां तनुम् । सा तु व्यक्ता तनुस्तेन मैत्रेयाभूद्विभावरी ॥ ViP_1,5.32 ॥ सिसृक्षुरन्यदेहस्थः प्रीतिमाप ततः सुराः । सत्त्वोद्रिक्ताः समुद्भुता मुखतो ब्रह्मणो द्विजः ॥ ViP_1,5.33 ॥ त्यक्ता सापि तनुस्तेन सत्त्वप्रायमभूद्दिनम् । ततो हि बलिनो रात्रावसुरा देवता दिवा ॥ ViP_1,5.34 ॥ सत्त्वमात्रात्मिकामेव ततोन्यां जगृहे तनुम् । पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे ॥ ViP_1,5.35 ॥ उत्ससर्ज ततस्तां तु पितॄन्सृष्ट्वापि स प्रभुः । सा चोत्सृष्टाभवत्संध्या दिन नक्तान्तरस्थिता ॥ ViP_1,5.36 ॥ रजोमात्रात्मिकामन्यां जगृहे स तनुं ततः । रजोमात्रोत्कटा जाता मनुष्या द्विजसत्तम ॥ ViP_1,5.37 ॥ तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः । ज्योत्स्त्रा समभवत्सापि प्राक्सन्ध्या याभिधीयते ॥ ViP_1,5.38 ॥ ज्योत्स्त्रागमे तु बलिनो मनुष्याः पितरस् तथा । मैत्रेय संध्यासमये तस्मादेते भवन्ति वै ॥ ViP_1,5.39 ॥ ज्योत्स्ना रात्र्यहनि संध्या चत्वार्यतानि वै प्रभोः । ब्रह्मणस्तु शरीराणि त्रिगुणोपाश्रयाणि तु ॥ ViP_1,5.40 ॥ रजोमात्रात्मिकामेव ततोन्यां जगृहे तनुम् । ततः क्षुद्ब्रह्मणो जाता जज्ञे कामस्तया ततः ॥ ViP_1,5.41 ॥ क्षुत्क्षामानन्धकारेथ सोसृजद्भगवांस्ततः । वुरूपाः श्मश्रुला जातास्तेभ्यधावं स्ततः प्रभुम् ॥ ViP_1,5.42 ॥ मैवं भो रक्ष्यतामेष यैर् उक्तं राक्षसास्तु ते । ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु जक्षणात् ॥ ViP_1,5.43 ॥ अप्रियेण तु तान्दृष्ट्वा केशाः शीर्यन्तवेधसः । हीनाश् च शिरसो भूयः समारोहन्त तच्छिरः ॥ ViP_1,5.44 ॥ सर्पणात्ते ऽभवन् सर्पा हीनत्वादहयः स्मृताः । ततः क्रुद्धो जगत्स्त्रष्टा क्रोधात्मानो विनिर्ममे । वर्णेन कपिशेनोग्रभूतास्ते पिशिताशनाः ॥ ViP_1,5.45 ॥ ध्यायतोङ्गात्समुत्पन्ना गन्धर्वास्तस्य तत्क्षणात् । पिबन्तो जज्ञिरे वाचं गन्धर्वास्तेन ते द्विज ॥ ViP_1,5.46 ॥ एतानि सृष्ट्वा भगवान्ब्रह्म तच्छक्तिचोदितः । ततः स्वच्छन्दतोन्यानि वयांसि वयसो ऽसृजत् ॥ ViP_1,5.47 ॥ अपयो वक्षसश्चक्रे मुखतोजाः sa s­«­vÃn । s­Ó­vÃnudarÃdgÃÓ ca पार्श्वभ्यां च प्रजापतिः ॥ ViP_1,5.48 ॥ पद्भ्यां चाश्वान्समातङ्गान्रासभान्गवयान्मृगान् । उष्ट्रानश्वतरांश्चैव न्यङ्कूनन्याश् च जातयः ॥ ViP_1,5.49 ॥ ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जत्रिरे । त्रेतायुगमुखे ब्रह्मा कल्पस्यादौ द्विजोत्तम । सृष्ट्वापश्चौषधीः सम्यग्युयोजस तदाध्वरे ॥ ViP_1,5.50 ॥ गौरजः पुरुषो मेषश्चाश्वाश्वतरगर्दभाः । एतान्ग्राम्यान्पशूनाहुरारण्यांश् च निबोध मे ॥ ViP_1,5.51 ॥ श्वापदा द्विखुरा हस्ती वानराः पक्षिपञ्चमाः । औदकाः पशवः षष्ठा सप्तमास्तु सरीसृपाः ॥ ViP_1,5.52 ॥ गायत्रं च ऋचश्चैव त्रिवृत्सोमं रथन्तरम् । अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ ViP_1,5.53 ॥ यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा । बृहत्साम तथोक्थं च दक्षिणादसृजन्मु खात् ॥ ViP_1,5.54 ॥ सामानि जगतीछन्दः स्तोमं सप्तदशं तथा । वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ॥ ViP_1,5.55 ॥ एकविंशमथर्वाणमाप्तोर्यामाणमेव च । अनुष्टुभं च वैराजमुत्तरादसृजन्मुखात् ॥ ViP_1,5.56 ॥ उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे । देवासुरपितॄन् सृष्ट्वा मनुष्यांश् च प्रजापतिः ॥ ViP_1,5.57 ॥ ततः पुनः ससर्जादौ संकल्पस्य पितामहः । यक्षान् पिशाचान्गन्धर्वान् तथैवाप्सरसां गणान् ॥ ViP_1,5.58 ॥ नरकिन्नररक्षांसि वयः पशुमृगोरगान् । अव्ययं च व्ययं चैव यदिदं स्थाणुजङ्गमम् ॥ ViP_1,5.59 ॥ तत्ससर्ज तदा ब्रह्म भगवानादिकृत्प्रभुः । तेषां ये यानि कर्माणि प्रक्सृष्ट्यां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनःपुनः ॥ ViP_1,5.60 ॥ हिस्त्राहिंस्त्रे मृदुक्रूरे धर्मधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ViP_1,5.61 ॥ इन्द्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः । नानात्वं विनियोगं च धातैवं व्यसृजत्स्वयम् ॥ ViP_1,5.62 ॥ नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः ॥ ViP_1,5.63 ॥ ऋषीणां नामधेयानि यथा वेदश्रुतानि वै । तथा नियोगयोग्यानि ह्यन्येषामपि सो ऽकरोत् ॥ ViP_1,5.64 ॥ यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्य ये । दृस्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ViP_1,5.65 ॥ करोत्येवंविधां सृष्टिं कल्पादौ स पुनः पुनः । सिसृक्षाशक्तियुक्तोसौ सृज्यशक्तिप्रचोदितः ॥ ViP_1,5.66 ॥ इति श्रीविष्णुपुराणे प्रथमे ऽंशे पञ्चमो ऽध्यायः (5) _____________________________________________________________ श्रीमैत्रेय उवाच अर्वाक्स्त्रोतास्तु कथितो भवता यस्तु मानुषः । ब्रह्मन्विस्तरतो ब्रूहि ब्रह्म तमसृजद्यथा ॥ ViP_1,6.1 ॥ यथा च वर्णानसृजद्यद्गुणां Ó च प्रजापतिः । यच्च तेषां स्मृतं कर्म विप्रादीनां तदुच्यताम् ॥ ViP_1,6.2 ॥ श्रीपराशर उवाच सत्याभिध्यायिनः पूर्वं सिसृक्षेर्ब्रह्मणो जगत् । अजायन्त द्विजश्रेष्ठ सत्त्वोद्रिक्ता मुखात्प्रजाः ॥ ViP_1,6.3 ॥ वक्षमो रजसोद्रिक्तास् तथा वै ब्रह्मणो ऽभवन् । रजसा तमसा चैव समुद्रिक्तास्तथोरुतः ॥ ViP_1,6.4 ॥ पद्भ्यामन्याः प्रजा ब्रह्मा ससर्ज द्विजसत्तम । तमःप्रधानास्ताः सर्वश्चातुर्वर्ण्यमिदं ततः ॥ ViP_1,6.5 ॥ ब्रह्मणाः क्षत्रिया वेश्याः शूद्राश् च द्विजसत्तम । पादोरुवक्षस्थलतो मुखतश् च समुद्गताः ॥ ViP_1,6.6 ॥ यज्ञनिष्पत्तये सर्वमेतद्ब्रह्या चकार वै । चातुर्वर्ण्यं महाभाग यज्ञसाधनमुत्तमम् ॥ ViP_1,6.7 ॥ यज्ञैर् आप्यायिता देवा वृष्ट्युत्सर्गेण वै प्रजाः । आप्याययन्ते धर्मज्ञ यज्ञाः कल्याणहेतवः ॥ ViP_1,6.8 ॥ निष्पाद्यन्ते नरैस् तैस् तु स्वधर्माभिरतैः सदा । विशुद्धाचरणैपेतैः सद्भिः सन्मार्गगामिभिः ॥ ViP_1,6.9 ॥ स्वर्गापवर्गौ मानुष्यात्प्राप्नुवन्ति नरा मुने । यच्चाभिर् उचितं स्थानं तद्यान्ति मनुजा द्विज ॥ ViP_1,6.10 ॥ प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्वर्ण्यव्यवस्थि ताः । सम्यक्छ्रद्धाः समाचारप्रवणा मुनिसत्तम ॥ ViP_1,6.11 ॥ यथेच्छावासनिरताः सर्वबाधाविवर्जिताः । शुद्धान्तः करणाः शुद्धाः कर्मानुष्ठा ननिर्मलाः ॥ ViP_1,6.12 ॥ शुद्धे च तासां मनसि शुद्धेन्तःसंस्थिते हरौ । सुद्धज्ञानं प्रपश्यन्ति बिल्वाख्यं येन तत्पदम् ॥ ViP_1,6.13 ॥ ततः कालात्म को यो ऽसौ स चांशः कथितो हरेः । स पातयत्यघं घोरम् अल्पम् अल्पाल्पसारवत् ॥ ViP_1,6.14 ॥ अधर्मबीजमुद्भुतं तमोलोभसमुद्भवम् । प्रजासु तासु मैत्रेय रागादिकमसाधकम् ॥ ViP_1,6.15 ॥ ततः सा सहजा सिद्धस्तासां नातीव जायते । रसोल्लासादयश्चान्याः सिद्धयोष्टौ भवन्ति याः ॥ ViP_1,6.16 ॥ तासु क्षीणास्वशेषासु वर्धमाने च पातके । द्वन्द्वाभिभवदुःखार्तास्ता भवन्ति ततः प्रजाः ॥ ViP_1,6.17 ॥ ततो दुर्गाणि ताश्चक्रुर्धान्वं पार्वतमौदकम् । कृत्रिमं च तथा दुर्गं पुरखर्वटकादिकम् ॥ ViP_1,6.18 ॥ गृहीणि च यथान्यायं तेषु चकुः पुरादिषु । शीतातपादिबाधानां प्रशमाय महामते ॥ ViP_1,6.19 ॥ प्रतीकारमिमं कत्वा शीतादेस्ताः प्रजाः पुनः । वार्तोपायं ततश्चक्रुर्हस्तसिद्धिं च कर्मजाम् ॥ ViP_1,6.20 ॥ व्रीहयश् च यवाश्चैव गोधूमाश्चणवस्तिलाः । प्रियङ्गवो ह्युदा राश् च कोरदूषाः सतीनकाः ॥ ViP_1,6.21 ॥ mëà मुद्गा मसूराश् च निष्पावाः सकुलात्थकाः । ìhakyaÓcaïakÃÓcaiva शणाः सप्तदश स्मृताः ॥ ViP_1,6.22 ॥ इत्येता ओषधीनां तु ग्राम्यानां जातयो मुने । ओषध्यो यज्ञियाश्चैव ग्राम्यारण्याश्चतुर्दश ॥ ViP_1,6.23 ॥ व्रीहयःसयवा mëà गोधूमाश्चाणव स्तिलाः । प्रियङ्गुसप्तमा ह्येते अष्टमास्तु कुलत्थकाः ॥ ViP_1,6.24 ॥ श्यामाकास्त्वथ नीवारा जर्तिलाः सगवेधुकाः । तथा वेणुयवाः प्रोक्तस् तथा मर्कटका मुने ॥ ViP_1,6.25 ॥ ग्राम्यारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्दश । यज्ञनिष्पत्तये यज्ञस्तथासां हेतुरुत्तमः ॥ ViP_1,6.26 ॥ एताश् च सह यज्ञेन प्रजानां कारणं परम् । परावरविदः प्राज्ञास्ततो यज्ञान्वितन्वेत ॥ ViP_1,6.27 ॥ अहन्यहन्यनुष्ठानं यज्ञानां मुनिसत्तम । उपकारकरं पुंसां क्रियमाणा घशान्तिदम् ॥ ViP_1,6.28 ॥ येषां तु कालसृषो ऽसौ पापबन्दुर्महामुने । चेतःसु ववृधे चक्रुस्ते न यज्ञेषु मानसम् ॥ ViP_1,6.29 ॥ वेदवादांस् तथा वेदान्यज्ञ कर्मादिकं च यत् । तत्सर्वं निन्दयामासुर्यज्ञव्यासेधकारिणः ॥ ViP_1,6.30 ॥ प्रवृत्तिमार्गव्युच्छित्तिकारिणो वेदनिन्दकाः । दुरात्मानो दुराचारा बभूवुः कुटिलाशयाः ॥ ViP_1,6.31 ॥ संसिद्धायां तु वार्तायां प्रजाः सृष्ट्वा प्रजापतिः । सर्यादां स्थापयामास यथास्थानं यथागुणम् ॥ ViP_1,6.32 ॥ वर्णा नामाश्रमाणां च धर्मधर्मभृतां वर । लोकांश् च सर्ववर्णानां सम्यग्धर्मानुपालिनाम् ॥ ViP_1,6.33 ॥ प्रजापत्यं ब्रह्मणानां स्मृतं स्थानं क्रियावताम् । स्थानमैन्द्रं क्षत्रियाणां संग्रमेष्वनिवर्तताम् ॥ ViP_1,6.34 ॥ वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तिनाम् । गान्धर्वं शूद्रजातीनां.परिचर्यानुवर्तिनाम् ॥ ViP_1,6.35 ॥ अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् । स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥ ViP_1,6.36 ॥ सप्तर्षिणां तु यत्स्थानं स्मृतं तद्वै वनौकसाम् । प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मसंज्ञितम् ॥ ViP_1,6.37 ॥ योगिनाममृतं स्थानं स्वात्मसंतोषकारिणाम् ॥ ViP_1,6.38 ॥ एकान्तिनः सदा ब्रह्मध्यायिनो योगिनश् च ये । तेषां तु परमं स्थानं यत्तत्पश्यन्ति सूरयः ॥ ViP_1,6.39 ॥ गत्वागत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥ ViP_1,6.40 ॥ तामिस्त्रमन्धतामिस्त्रं महारौरवरौरवौ । असिपत्रवनं घोरं कालसूत्रमवीचिकम् ॥ ViP_1,6.41 ॥ विनिन्दकानां वेदस्य यज्ञव्याघातकारिणाम् । स्थानमेतत्समाख्यातं स्वधर्मत्यागिनश् च ये ॥ ViP_1,6.42 ॥ इति श्रीविष्णुरुराणे प्रथमे ऽंशे षष्ठो ऽध्यायः (6) _____________________________________________________________ श्रीपराशर उवाच ततोभिध्यायतस्तस्य जज्ञिरे मानसाः प्रजाः । तच्छरीरसमुत्पन्नैः कार्यैस् तैः करणैः सह । क्षेत्रज्ञाः समवर्तन्त गात्रेभ्यस्य स्यः धीमतः ॥ ViP_1,7.1 ॥ ते सर्वे समावर्तन्त ये मया प्रागुदाहताः । देवाद्याः स्थावरान्ताश् च त्रैगुण्यविषये स्थिताः ॥ ViP_1,7.2 ॥ एवंभूतानि सृष्टानि चराणि स्थावराणि च ॥ ViP_1,7.3 ॥ यदास्य ताः प्रजाः सर्वा न व्यवर्धन्त धीमतः । अथान्यान्मानसान्पुत्रान्सदृशानात्मनो ऽसृजत् ॥ ViP_1,7.4 ॥ भृगुं पुलस्त्यं पुलहं क्रतुमङ्गिरसं तथा । मरीचिं दभमत्रिं च वसिष्ठं चैव मानसान् ॥ ViP_1,7.5 ॥ नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ ViP_1,7.6 ॥ ख्यातिं भूतिं च संभूतिं क्षमां प्रीतिं तथैव च । सन्नतिं च तथैवोर्जमनसूयां तथैव च ॥ ViP_1,7.7 ॥ प्रसूतिं च ततः सृष्ट्वा ददौ तेषां महात्मनाम् । पत्न्यो भवध्व मित्युक्त्वा तेषामेव तु दत्तवान् ॥ ViP_1,7.8 ॥ सनन्दनादयो ये च पूर्वसृष्टास्तु वेधसा । न ते लोकेष्वसज्जन्त निरपेक्षाः प्रजासु ते ॥ ViP_1,7.9 ॥ सर्वे ते ऽभ्या गतज्ञाना वीतरागा विमत्सराः । तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनाः ॥ ViP_1,7.10 ॥ ब्रह्मणोभून्महान् क्रोधस्त्रैलोक्यदहनक्षमः । तस्य क्रोधात्स मुद्भूतज्वालामालातिदीपितम् । ब्रह्मणोभूत्तदा सर्वं त्रैलोक्यमखिलं मुने ॥ ViP_1,7.11 ॥ भ्रकुटीकुटिलात्तस्य ललाटात् क्रोधदीपितात् । समुत्पन्न स्तदा रुद्रो मध्याह्नार्कसमप्रभः ॥ ViP_1,7.12 ॥ अर्धनारीनरवपुः प्रचण्डो ऽतिशरीरवान् । विभजात्मानमित्युक्त्वा तं ब्रह्मान्तर्दधे ततः ॥ ViP_1,7.13 ॥ तथोक्तोसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाकरोत् । विभेदपुरुषत्वं च दशधा चैकधा पुनः ॥ ViP_1,7.14 ॥ सौम्यासौम्योस्तदाशान्ताशान्तैः स्त्रीत्वं च स प्रभुः । विभेद बहुधा देवाः स्वरूपैर् असितैः सितैः ॥ ViP_1,7.15 ॥ ततो ब्रह्मात्मसंभूतं पूर्वं स्वायंभुवं प्रभु । आत्मानमेव कृत वान्प्रजापाल्ये मनुं द्विज ॥ ViP_1,7.16 ॥ शतरूपां च तां नारीं तपोनिर्धूतकल्पषाम् । स्वायंभुवो मनुर्देवः पत्नीत्वे जगृहे प्रभुः ॥ ViP_1,7.17 ॥ तस्मात्तु पुरुषाद्देवी शतरूपा व्यजायत । प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञितम् ॥ ViP_1,7.18 ॥ कन्याद्वयं च धर्मज्ञ रूपौदार्यगुणान्वितम् । ददौ प्रसूतिं दक्षाय आकूतिं रुचये पुरा ॥ ViP_1,7.19 ॥ प्रजापतिः स जग्राह तयोर्जज्ञे सदक्षिणः । पुत्रो यज्ञे महाभाग दम्पत्योर्मिथुनं ततः ॥ ViP_1,7.20 ॥ यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे । यामा इति समाख्याता देवाः स्वायंभुवे मनौ ॥ ViP_1,7.21 ॥ प्रसूत्यां च तथा दक्षश्चतस्त्रो विंशतिस् तथा । ससर्ज कन्यास्तासां च सम्यङ्नामानि मे शृणु ॥ ViP_1,7.22 ॥ श्रद्धा लक्ष्मीर्धृतिस्तुष्टिर्मेधा पुष्टिस् तथा क्रिया । बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ ViP_1,7.23 ॥ पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः । ताभ्यः शिष्टयवीयस्य एकादश सुलोचनाः ॥ ViP_1,7.24 ॥ ख्यातिः सत्यथ संभूतिः स्मृतिः पीतिः क्षमा तथा । सन्ततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ ViP_1,7.25 ॥ भृतुर्भवो मरीचिश् च तथा चैवाङ्गिरा मुनिः । पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस् तथा ॥ ViP_1,7.26 ॥ अत्रिर्वसिष्ठो वह्निश् च पितरश् च यथाक्रमम । ख्यात्याद्य जगृहुः कन्या मुनयो मुनि सत्तम ॥ ViP_1,7.27 ॥ श्रद्धा कामं चला दर्पं नियमं धृतिरात्मजम् । सन्तोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत ॥ ViP_1,7.28 ॥ मेधा श्रुतं क्रिया दण्डं नयं विनयमेव च ॥ ViP_1,7.29 ॥ बोधं बुद्धिस् तथा लज्जा विनयं वपुरात्मजम् । व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयता ॥ ViP_1,7.30 ॥ सुखं सिद्धिर्यशः कीर्तिरित्येते धर्मसूनवः । कामाद्रतिः सुतं हर्षं धर्मपौत्रमसूयत ॥ ViP_1,7.31 ॥ हिंसा भार्या त्वधर्मस्य ततो जज्ञे तथानृतम् । कन्या च निकृतिस्ताभ्यां माया जज्ञे च वेदना ॥ ViP_1,7.32 ॥ माया च वेदना चैव मिथुनं त्विदमेतयोः । तयोर्जज्ञेथ वै माया मृत्युं भूतापहारिणम् ॥ ViP_1,7.33 ॥ वेदना स्वसूतं चापि दुःखं जज्ञे ऽथ रौरवात् । मृत्योर्व्याधिजराशोकतृष्णक्रोधाश् च जज्ञिरे ॥ ViP_1,7.34 ॥ दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः । नैषां पुत्रोस्ति वै भार्या ते सर्वे ह्यूर्ध्वरेतसः ॥ ViP_1,7.35 ॥ रौद्राण्येतानिरूपाणि विष्णोर्मुनिवरात्मज । नित्यप्रलयहेतुत्वं जगतोस्य प्रयान्ति वै ॥ ViP_1,7.36 ॥ दक्षो मरीचिरत्रिश् च भृग्वाद्याश् च प्रजेश्वराः । जगत्यत्र महाभाग नित्यसर्गस्य हेतवः ॥ ViP_1,7.37 ॥ मनवो मनुपुत्राश् च भूपा वीर्यधराश् च ये । सन्मार्गनिरताः शूरास्ते सर्वे स्थितिकारिणः ॥ ViP_1,7.38 ॥ श्रीमैत्रेय उवाच येयं नित्या स्थितिर्ब्रह्मन्नित्यसर्गस्तथेरितः । नित्याभावश् च तेषां वै स्वरूपं मम कथ्यताम् ॥ ViP_1,7.39 ॥ श्रीपराशर उवाच सर्गस्थितिविनाशांश् च भगवान्मधुसूदनः । तैस् तै रूपैर् अचिन्त्यात्मा करोत्यव्याहतो विभुः ॥ ViP_1,7.40 ॥ नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको द्विज । नित्यश् च सर्वभूतानां प्रलयो ऽयं चतुर्विधः ॥ ViP_1,7.41 ॥ ब्रह्मो नैमित्तिकस्तत्र च्छेतेयं जगतीपतिः । प्रयाति प्राकृतं चैव ब्रह्मण्डं प्रकृतौ लयम् ॥ ViP_1,7.42 ॥ ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि । नित्यः सदैव भूतानां यो विनाशो दिवानिशम् ॥ ViP_1,7.43 ॥ प्रसूतिः प्रकृतेर्या तु सा सृष्टिः प्राकृता स्मृता । दैनन्दिनी तथा प्रोक्ता नान्तरप्रलयादनु ॥ ViP_1,7.44 ॥ भूतान्यनुदिने यत्र जायन्ते मुनिसत्तम । नित्यसर्गो हि स प्रोक्तः पुराणार्थविचक्षणैः ॥ ViP_1,7.45 ॥ एवं सर्वशरीरेषु भगवान्भूतभावनः । संस्थितः कुरुते विष्णुरुत्पत्तिस्थितिसंयमान् ॥ ViP_1,7.46 ॥ सृष्टि स्थितिविनाशानां शक्तयः सर्वदेहिषु । वैष्णव्यः परिवर्तन्ते मैत्रेयाहर्निशं समाः ॥ ViP_1,7.47 ॥ गुणत्रयमयं ह्यतद्ब्रह्यन् शक्तित्रयं महत् । यो ऽतियाति सा यात्येव परं नावर्तते पुनः ॥ ViP_1,7.48 ॥ इति श्रीविष्णुपुराणे प्रथमे ऽंशे सप्तमो ऽध्यायः (7) _____________________________________________________________ श्रीपारशर उवाच कथितस्तामसः सर्गो ब्रह्मणस्ते महामुने । रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ ViP_1,8.1 ॥ कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः । प्रादुरासीत्प्रभोरङ्के कुमारो नीललोहितः ॥ ViP_1,8.2 ॥ रुरोद सुस्वरं सोथ प्राद्रवद्दि जसत्तम । किं त्वं रोदिषि तं ब्रह्म रुदन्तं प्रत्युवाच ह ॥ ViP_1,8.3 ॥ नाम देहीति तं सो ऽथ प्रत्युवाच प्रजापतिः । रुद्रस्त्वं देवनाम्नासि मारो दीर्धैर्यमावह । एवमुक्तः पुनः सो ऽथ सप्तकृत्वो रुरोद वै ॥ ViP_1,8.4 ॥ ततोन्यानि ददौ तस्मै सप्त नामानि वै प्रभुः । स्थानानि चैषामष्टानां पत्नीः पुत्रांश् च स प्रभुः ॥ ViP_1,8.5 ॥ भवं शर्वमथेशानं तथा पशुपतिं द्विज । भीममुग्रं महादेवमुवाच स पितामहः ॥ ViP_1,8.6 ॥ चक्रे नामान्यथैतानि स्थानान्येषां चकार सः । सूर्यो जलं मही वायुर्वह्निराकाशमेव च । दीक्षितो ब्रह्मणः सोम इत्येतास्तनवः क्रमात् ॥ ViP_1,8.7 ॥ सुवर्चला तथैवोषा विकेशी चापरा शिवा । स्वाहा दिशस् तथा दीक्षा रोहिणी च यथाक्रमम् ॥ ViP_1,8.8 ॥ सूर्यादीनां द्विजश्रेष्ठ रुद्राद्यैर् नामभिः सह । पत्न्यः स्मृता महाभाग तदपत्यानि मे शृणु ॥ ViP_1,8.9 ॥ एषां सूतिप्रसूतिभ्यामिदमापूरितं जगत् ॥ ViP_1,8.10 ॥ शनैश्चरस् तथा शुक्रो लोहिताङ्गो मनोजवः । स्कन्दः सर्गो ऽथ सन्तानो बुधश्चानुक्रमात्सुताः ॥ ViP_1,8.11 ॥ एवंप्रकारो रुद्रो ऽसौ सतीं भार्यामनिन्दिताम् । उपयेमे दुहितरं रक्षस्यैव प्रजापतेः ॥ ViP_1,8.12 ॥ दक्षकोपाच्च तत्याज स सती स्वकलेवरम् । हिमवद्दुहित साभून्मेनायां द्विजसत्तम ॥ ViP_1,8.13 ॥ उपयेमे पुनश्चोमामनन्यां भगवान्हरः ॥ ViP_1,8.14 ॥ देवौ धातृविधातारौ भृगोः ख्यातिरसूयत । श्रियं च देवदेवस्य पत्नी नारायणस्य या ॥ ViP_1,8.15 ॥ श्रीमैत्रेय उवाच क्षीराब्धौ श्रीः समुत्पन्ना श्रूयते ऽमृतमन्थने । भृगोः ख्यात्यां समुत्पन्नेत्येतदाह कथं भवात् ॥ ViP_1,8.16 ॥ श्रीपराशर उवाच नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनि । यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम ॥ ViP_1,8.17 ॥ अर्थो विष्णुरियं वाणी नीतिरेषा नयो हरिः । बोधो विष्णुरियं बुद्धिर्धर्मो ऽसौ सत्क्रिया त्वियम् ॥ ViP_1,8.18 ॥ स्त्रष्टा विष्णुरियं सृष्टिः श्रीर्भूमिर्भूधरो हरिः । सन्तोषो भगवाल्लङ्क्ष्मीस्तुष्टिर्मैत्रेय शाश्वती ॥ ViP_1,8.19 ॥ इच्छा श्रीर्भगवान्कामो यज्ञो ऽसौ दक्षिणा त्वियम् । आज्याहुतिरसौ देवी पुरोडाशो जनार्दनः ॥ ViP_1,8.20 ॥ पत्नीशाला मुने लक्ष्मीः प्राग्वंशौ मधुसूदनः । चितिर्लक्ष्मीर्हरिर्यूप इध्मा श्रीर्भगवान्कुशः ॥ ViP_1,8.21 ॥ सामास्वरूपी भगवानुद्गीतिः कमलालया । स्वाहा लक्ष्मीर्जगन्नाथो वासुदेवो हुता शनः ॥ ViP_1,8.22 ॥ शङ्करो bhagavächaurirgaurÅlak«mÅrdvijottama / मैत्रेय केशवः सूर्यस्तत्प्रभा कमलालया ॥ ViP_1,8.23 ॥ विष्णुः पितृगणः पद्मा स्वधा शाश्वतपुष्टिदा । द्यौः श्रीः सर्वात्मको विष्णुरवकाशोतिविस्तरः ॥ ViP_1,8.24 ॥ शशाङ्कः श्रीधरः कान्तिः श्रीस्तथैवानपायिनी । धृतिर्लक्ष्मीर्जगच्चेष्टा वायुः सर्वत्रगो हरिः ॥ ViP_1,8.25 ॥ जलधिर्द्विजगोविन्दस्तद्वेला श्रीर्महामुने । लक्ष्मीस्वरूपमिन्द्राणी देवेन्द्रो मधुसूदनः ॥ ViP_1,8.26 ॥ यमश्चक्रधरः साक्षाद्धूमोर्णा कमलालया । ऋद्धिः श्रीः श्रीधरो देवः स्वयमेव धनेश्वरः ॥ ViP_1,8.27 ॥ गौरी लक्ष्मीमंहाबागा केशवो वरुणः स्वयम् । श्रीर्देवसेना विप्रेन्द्र देवसेनापतिर्हरिः ॥ ViP_1,8.28 ॥ अवष्टंभो गदापाणिः शक्तिर्लक्ष्मीर् द्विजोत्तम । këÂhà लक्ष्मीर्निमेषो ऽसौ मुहूर्तो ऽसौ कला त्वियम् ॥ ViP_1,8.29 ॥ ज्योत्स्ना लक्ष्मीः प्रदीपो ऽसौ सर्वः सर्वेश्वरो हरिः । लताभूता जगन्माता श्रीर्विष्णुर्द्रुमसंज्ञितः ॥ ViP_1,8.30 ॥ विभावरी श्रीर्दिवसो देवचक्रगदाधरः । वरप्रदो वरो विष्णुर्वधूः पद्मवनाल या ॥ ViP_1,8.31 ॥ नदस्वरूपी bhagavächrÅrnadÅrÆpasaæsthità / ध्वजश् च पुण्डरीकाक्षः पताका कमलालया ॥ ViP_1,8.32 ॥ तृष्णा लक्ष्मीर्जगन्नाथो लोभो नारायणः परः । रती रागश् च मैत्रेय लक्ष्मीर्गोविन्द एव च ॥ ViP_1,8.33 ॥ किं चातिबहुनोक्तेन संक्षेपेणेदमुच्यते ॥ ViP_1,8.34 ॥ देवतिर्यङ्मनुष्यादौ पुन्नामा भगवान्हरिः । स्त्रीनाम्नी श्रीश् च विज्ञेया नानयोर्विद्यते परम् ॥ ViP_1,8.35 ॥ इति श्रीविष्णुपुराणे प्रथमे ऽंशे अष्टमो ऽध्यायः (8) _____________________________________________________________ श्रीपराशर उवाच इदं च शृणु मैत्रेय यत्पृष्टोहमिह त्वया । श्रीसम्बन्धं मायाप्येतच्छ्रुतमासीन्मरीचितः ॥ ViP_1,9.1 ॥ दुर्वासाः शङ्करस्यांशश्चार पृथिविमिमाम । स ददर्श स्रजं दिव्यामृषिर्विद्याधरीकरे ॥ ViP_1,9.2 ॥ संतानकानामखिलं यस्या गन्धेन वासितम् । अतिसेव्यमभूद्ब्रह्यन् तद्वनं वनचारिणाम् ॥ ViP_1,9.3 ॥ उन्मत्तव्रतधृग्विप्रस्तां दृष्ट्वा शोभनां स्रजम् । तां ययाचे वरारोहां विद्याधरवधूं ततः ॥ ViP_1,9.4 ॥ याचिता तेन तन्वङ्गी मालां विद्याधराङ्गना । ददौ तस्मै विशालाक्षी सादरं प्रणिपत्य तम् ॥ ViP_1,9.5 ॥ तामादायात्मनो मूर्ध्नि स्रजमुन्मत्तरूपधृक् । कृत्वा स विप्रो मैत्रेय परिबभ्राम मेदिनीम् ॥ ViP_1,9.6 ॥ स ददर्श तमायान्तमुन्मत्तैरावते स्थितम् । त्रैलोक्याधिपतिं देवं सह देवैः शचीपतिम् ॥ ViP_1,9.7 ॥ तामात्मनः स शिरसः स्रजमुन्मत्त षट्पदाम् । आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः ॥ ViP_1,9.8 ॥ गृहीत्वामरराजेन स्रगैरावतमूर्धनि । न्यस्ता रराज कैलासशिखरे जाह्नवी यथा ॥ ViP_1,9.9 ॥ मदान्धकारिताक्षोसौ गन्धाकृष्टेन वारणः । करेणाघ्राय चिक्षेप तां स्रजं धरणीतले ॥ ViP_1,9.10 ॥ ततश्चुक्रोध भगवान्दुर्वासा मुनि सत्तमः । मैत्रेय देवराजानं क्रुद्धश्चैतदुवाच ह ॥ ViP_1,9.11 ॥ दुर्वासा उवाच ऐश्वर्यमददुष्टात्मन्नतिस्तब्धोसि वासव । श्रियो धाम स्रजं यस्त्वं मद्दत्तां नाभिनन्दसि ॥ ViP_1,9.12 ॥ प्रसाद इति नोक्तं ते प्रणिपातपुरः सरम् । हर्षोत्फुल्लकपोलेन न चापि शिरसा धृता ॥ ViP_1,9.13 ॥ मया दत्तामि मां मालं यस्मान्न बहु मन्यसे । त्रैलोक्यश्रीरतो mƬha विनाशमुपयास्यति ॥ ViP_1,9.14 ॥ मां मन्यसे त्वं मदृशं नूनं शक्रतरद्विजैः । अतोवमा नमस्मासु मानिना भवता कृतम् ॥ ViP_1,9.15 ॥ मद्दत्त भवता यस्मात्क्षिप्ता माला महीतले । तस्मात्प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति ॥ ViP_1,9.16 ॥ यस्य संजातकोपस्य भयमेति चराचरम् । तं त्वं मामतिगर्वेण देवराजवमन्यसे ॥ ViP_1,9.17 ॥ श्रीपराशर उवाच महेन्द्रो वारणस्कन्धादवतीर्य त्वरान्वितः । प्रसादयामास मुनिं दुर्वाससमकल्मषम् ॥ ViP_1,9.18 ॥ प्रसाद्यमानः स तदा प्रणिपातपुरःसरम् । इत्युवाच सहस्राक्षं दुर्वासा मुनिसत्तम ॥ ViP_1,9.19 ॥ दुर्वासा उवाच नाहं कृपालुहृदयो न चमां भजते क्षमा । अन्ये ते मुनयः शक्र दुर्वाससमवेहि माम ॥ ViP_1,9.20 ॥ गौतमादिभिर् अन्यैस् त्वं गर्वमारोपितो मुधा । अक्षान्तिसारसर्वस्वं दुर्वाससमवेहि माम् ॥ ViP_1,9.21 ॥ वसिष्ठाद्यैर् दयासारैः स्तोत्रं कुर्वद्भिर् उच्चकैः । गर्वं गतो सि येनैवं मामप्यद्यावमन्यसे ॥ ViP_1,9.22 ॥ ज्वलज्जटाकलापस्य भृकुटीकुटिलं मुखम् । निरीक्ष्य कस्त्रिभुवने मम यो न गतो भयम् ॥ ViP_1,9.23 ॥ नाहं क्षमिष्ये बहुना किमुक्तेन शतक्रतो । विडंबनामिमां भूयः करोष्यनुनयात्मिकाम् ॥ ViP_1,9.24 ॥ श्रीपराशर उवाच इत्युक्त्वा प्रययै विप्रो देवराजोपि तं पुनः । आरुह्यैरावतं ब्रह्मन् प्रययावमरावतीम् ॥ ViP_1,9.25 ॥ ततः प्रभृति निःश्रीकं सशक्रं भुवनत्रयम् । मैत्रेयासीदपध्वस्तं संक्षा णौषधिवीरुधम् ॥ ViP_1,9.26 ॥ न यज्ञाः समवर्तन्ते न तपस्यन्ति तापसाः । न च दानादिधर्मेणु मनश्चक्रे तदा जनः ॥ ViP_1,9.27 ॥ निःसत्त्वाः सकला लोका लोभाद्युपहतेन्द्रियाः । स्वल्पेपि हि बभूवुस्ते sÃbhilëà द्विजोत्तम ॥ ViP_1,9.28 ॥ यतः सत्त्वं ततो लक्ष्मीः सत्त्वं भूत्यनुसारि च । निःश्रीकाणां कुतः सत्त्वं विना तेन गुणाः कुतः ॥ ViP_1,9.29 ॥ बलशौर्याद्यभावश् च पुरुषाणां गुणैर् विना । लवनायः समस्तस्य बलशौर्यविवर्जितः ॥ ViP_1,9.30 ॥ भवत्यपध्वस्तमतिर्लघितः प्रथितः पुमान् । एवमत्यन्तनिःश्रीके त्रैलोक्ये सत्त्ववर्जिते ॥ ViP_1,9.31 ॥ दवान् प्रति बलोद्योगं चक्रुर्दैतेयदानवाः ॥ ViP_1,9.32 ॥ लोभाभिभूता निःश्रीका दैत्याः सत्त्वविवर्जिताः । श्रिपाविहीनैर् निःसत्त्वैर् देवैश् चक्रुस् ततो रणम् ॥ ViP_1,9.33 ॥ विजितास्त्रिदशा दैत्यैर् इन्द्राद्याः शरणं ययुः । पितामहं महाभागं हुताशनपुरोगमाः ॥ ViP_1,9.34 ॥ यथावत्कथितो देवैर् ब्रह्मा प्राह ततः सुरान् । परावरेशं शरणं व्रजध्वमसुरार्दनम् ॥ ViP_1,9.35 ॥ उत्पत्तिस्थितिनाशानामहेतुं हेतुमीश्वरम् । प्रजा पतिपतिं विष्णुमनन्तमपराजितम् ॥ ViP_1,9.36 ॥ प्रधानपुंसोरजयोः कारणं कार्यभूतयोः । प्रणतार्तिहरं विष्णुं स वः श्रेयो विधास्यति ॥ ViP_1,9.37 ॥ श्रीपराशर उवाच एवमुक्त्वा सुरान्सर्वान् ब्रह्मा लोकपितामहः । क्षीरोदस्योत्तरं तीरं तैर् एव सहितो ययौ ॥ ViP_1,9.38 ॥ स गत्वा त्रिदशैः सर्वैः समवेतः पितामहः । तुष्टाव वाग्भिर् इष्टाभिः परावरपतिं हरिम् ॥ ViP_1,9.39 ॥ ब्रह्मोवाच नमामि सर्वं सर्वेशमनन्तमजमव्ययम् । लोकधाम धराधारमप्रकाशमभेदिनम् ॥ ViP_1,9.40 ॥ नारायणमणीयांसमशेषणामणीयसाम् । समस्तानां गरिष्ठं च भूरादीनां गरीयसाम् ॥ ViP_1,9.41 ॥ यत्र सर्वं यतः सर्वमुत्पन्नं मत्पुरःसरम् । सर्वभूतश् च यो देवः पराणामपि यः परः ॥ ViP_1,9.42 ॥ परः परस्मात्पुरुषात्परमात्मस्वरूपधृक् । योगिभिश्चिन्त्यते यो ऽसौ सुक्तिहेतोर्मुमुक्षुभिः ॥ ViP_1,9.43 ॥ सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । स शुद्धः सर्वशुद्धेभ्यः पुमानाद्यः प्रसीदतु ॥ ViP_1,9.44 ॥ कला këÂhà मुहूर्तादिकालासूत्रस्य गोचरे । यस्य शक्तिर्न शुद्धस्य स नो विष्णुः प्रसीदतु ॥ ViP_1,9.45 ॥ प्रोच्यते परमेशो हि यः शुद्धो ऽप्युपचारतः । प्रसीदतु स नो विष्णुरात्मा यः सर्वदेहिनाम् ॥ ViP_1,9.46 ॥ यः कारणं च कार्यं च कारणस्यापि कारणम् । कार्य स्यापि च यः कार्यं प्रसीदतु स नो हरिः ॥ ViP_1,9.47 ॥ कार्यकार्यस्य यत्कार्यं तत्कार्यस्यापि यः स्वयम् । तत्कार्यकार्यभूतो यस्ततश् च प्रणतास्म तम् ॥ ViP_1,9.48 ॥ कारणं कारणस्यापि तस्य कारणकारणम् । तत्कारणानां हेतुं तं प्रणता स्म परेश्वरम् ॥ ViP_1,9.49 ॥ भोक्तारं भोग्यभूतं च स्रष्टारं सृज्यमेव च । कार्यकर्तृस्वरूपं तं प्रणता स्म परं पदम् ॥ ViP_1,9.50 ॥ विशुद्धबोधवन्नित्यमजमक्षयमव्ययम् । अव्यक्तमविकारं यत्तद्विष्णोः परमं पदम् ॥ ViP_1,9.51 ॥ न स्थुलं न च सूक्ष्मं यन्न विशेषणगोचरम् । तत्पदं परमं विष्णोः प्रणमाम सदामलम् ॥ ViP_1,9.52 ॥ यस्या युतायुतांशांशे विश्वशक्तिरियं स्थिता । परब्रह्मस्वरूपं यत्प्रणमामस्तमव्ययम् ॥ ViP_1,9.53 ॥ यद्योगिनः सदोद्युक्ताः पुण्यपापक्षयेक्षयम् । पश्यन्ति प्रणवे चिन्त्यं तद्विष्णोः परमं पदम् ॥ ViP_1,9.54 ॥ यन्न देवा न मुनयो न चाहं न च शङ्करः । जानन्ति परमेश स्य तद्विष्णोः परमं पदम् ॥ ViP_1,9.55 ॥ शक्तयो यस्य देवस्य ब्रह्मविष्णुशिवात्मिकाः । भवन्त्यभूतपूर्वस्य तद्विष्णोः परमं पदम् ॥ ViP_1,9.56 ॥ सर्वेश सर्वभूतात्मन्सर्व सर्वाश्रयाच्युत । प्रसीद विष्णो भक्तानां व्रज नो दृष्टिगोचरम् ॥ ViP_1,9.57 ॥ श्रीपराशर उवाच इत्युदीरितमाकर्ण्य ब्रह्मणस्त्रिदशास्ततः । प्रणम्योचुः प्रसीदेति व्रज नो दृष्टि गोचरम् ॥ ViP_1,9.58 ॥ यन्नायं भगवान् ब्रह्म जानाति परमं पदम् । तन्नताः स्म-जगद्धाम तव सर्वगताच्युत ॥ ViP_1,9.59 ॥ इत्यन्ते वचसस्तेषां देवानां ब्रह्मणस्त था । ऊचुर्देवर्षयःसर्व बृहस्पतिपुरोगमाः ॥ ViP_1,9.60 ॥ अद्यो यज्ञः pumÃnŬya÷ पूर्वेषां यश् च पूर्वजः । तन्नताः स्म जगत्स्त्रष्टुः स्रष्टारम विशेषणम् ॥ ViP_1,9.61 ॥ भगवन्भूतभव्येश यज्ञमूर्तिधराव्यय । प्रसीद प्रणतानां त्वं सर्वेषां देहि दर्शनम् ॥ ViP_1,9.62 ॥ एष ब्रह्म सहास्माभिः सह रुद्रैस् त्रिलोचनः । सर्वादित्यैः समं पूषा पावको ऽयं सहाग्निभः ॥ ViP_1,9.63 ॥ अश्विनौ वसवश्चेमे सर्वे चैते मरुद्गणाः । साध्या विश्वे तथा देवा देवेन्द्रश्चायमीश्वरः ॥ ViP_1,9.64 ॥ प्रणामप्रवणा नाथ दैत्यसैन्यैः पराजिताः । शरणं त्वामनुप्राप्ताः समस्ता देवतागणाः ॥ ViP_1,9.65 ॥ श्रीपराशर उवाच एवं संस्तूयमानस्तु bhagavächaækhacakradh­k / जगाम दर्शनं तेषां मैत्रेय परमे श्वरः ॥ ViP_1,9.66 ॥ तं दृष्ट्वा ते तदा देवाः शङ्खचक्रगदाधरम् । अपूर्वरूपसंस्थानं तेजसां राशिमूर्जितम् ॥ ViP_1,9.67 ॥ प्रणम्य प्रणताः सर्वे संक्षोभ स्तिमितेक्षणाः । तुष्टुवुः पुण्डरीकाक्षं पितामहपुरोगमाः ॥ ViP_1,9.68 ॥ देवा ऊचुः । नमोनमो विशेषस्त्वं त्वं ब्रह्म त्वं पिनाकधृक् । इन्द्रस्त्वम ग्निः पवनो वरुणः सविता यमः ॥ ViP_1,9.69 ॥ वसवो मरुतः साध्या विश्वेदेवगणा भवान् । यो ऽयं तवाग्रतो देव समीपं देवतागणः । स त्वमेव जगत्स्त्रष्टा यतः सर्वगतो भवान् ॥ ViP_1,9.70 ॥ त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः प्रजापतिः । विद्या वेद्यं च सर्वात्मंस्त्वन्मयं चाखिलं जगत् ॥ ViP_1,9.71 ॥ त्वमार्ताः शरणं विष्णो प्रयाता दैत्यनिर्जिताः । वयं प्रसीद सर्वात्मंस्तेजसाप्याययस्व नः ॥ ViP_1,9.72 ॥ तावदार्तिस् तथा vächà ताव न्मोहस् तथा मुखम् । यावन्न याति शरणं त्वामशेषाघनाशनम् ॥ ViP_1,9.73 ॥ त्वं प्रसादं प्रसन्नत्मन् प्रपन्नानां कुरुष्व नः । तेजसां नाथ सर्वेषां स्वशक्त्याप्यायनं कुरु ॥ ViP_1,9.74 ॥ श्रीपराशर उवाच एवं संस्तूयमानस्तु प्रणतैर् अमरैर् हरिः । प्रसन्नदृश्टिर्भगवानिदमाह स विश्वकृत् ॥ ViP_1,9.75 ॥ तेजसो भवतां देवाः करिष्याम्युपबृंहणम् । वदाम्यहं यत्क्रियतां भवद्भिस् तदिदं सुराः ॥ ViP_1,9.76 ॥ आनीय सहिता दैत्यैः क्षीराब्धौ सरलौ षधीः । प्रक्षिप्यात्रमृतार्थं ताः सकला दैत्यदानवैः । मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् ॥ ViP_1,9.77 ॥ मथ्यताममृते देवाः सहाये मय्यवस्थिते ॥ ViP_1,9.78 ॥ सामपूर्वं च दैतेयास्तत्र साहाय्यकर्मणि । सामान्यफलभोक्तारो यूयं वाच्या भविष्यथ ॥ ViP_1,9.79 ॥ मथ्यमाने च तत्राब्धौ यत्समुत्पत्स्यते ऽमृतम् । तत्पानाद्बलिनो यूयममराश् च भविष्यथ ॥ ViP_1,9.80 ॥ तथा चाहं करिष्यामि ते यथा त्रिदशद्विषः । न प्राप्स्यन्त्यमृतं देवाः केवलं क्लेशभागिनः ॥ ViP_1,9.81 ॥ श्रीपराशर उवाच इत्युक्ता देवदेवेन सर्व एव तदा सुराः । सन्धानमसूरैः कृत्वा यत्नवन्तो ऽमृते ऽभवन् ॥ ViP_1,9.82 ॥ नानौषधीः समानीय देवदैतेयदानवाः । क्षिप्त्वा क्षीराब्धिपयसि शर दभ्रामलत्विषि ॥ ViP_1,9.83 ॥ मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् । ततो मथितुमारब्धा मैत्रेय तरसामृतम् ॥ ViP_1,9.84 ॥ विबुधाः सहिताः सर्वे यतः पुच्छं ततः कृताः । कृष्णेन वासुकेर्दैत्याः पूर्वकाये निवेशिताः ॥ ViP_1,9.85 ॥ ते तस्य मुखनिश्वासवह्नितापहतत्विषः । निस्तेजसो ऽसुराः सर्वे बभूवुरमितौजसः ॥ ViP_1,9.86 ॥ तेनैव मुखनिश्वासवायुनास्तबलाहकैः । पुच्छप्रदेशे वर्षद्भिस् तदा चाप्यायिताः सुराः ॥ ViP_1,9.87 ॥ क्षीरो दमध्ये भगवान्कूर्मरूपी स्वयं हरिः । मन्थनाद्रेरधिष्ठानं भ्रमतो ऽभून्महामुने ॥ ViP_1,9.88 ॥ रूपेणान्येन देवानां मध्ये चक्रगदाधरः । चकर्ष नाग राजानं दैत्यमध्ये ऽपरेण च ॥ ViP_1,9.89 ॥ uparyÃkrÃntaväÓailaæ बृहद्रूपेण केशवः । तथापरेण मैत्रेय यन्न दृष्टं सुरासुरैः ॥ ViP_1,9.90 ॥ तेजसा नागरा जानं तथाप्यायितवान्हरिः । अन्येन तेजसा देवानुपबृंहितवान्प्रभुः ॥ ViP_1,9.91 ॥ मथ्यमाने ततस्तस्मिन्क्षिराब्धो देवदानवैः । हविर्धामाभवत्पूर्वं सुरभिः सुरपूजीता ॥ ViP_1,9.92 ॥ जग्मुर्मुदं ततो देवा दानवाश् च महामुने । व्याक्षिप्तचेतसश्चैव बभूवुस्तिमितेक्षणाः ॥ ViP_1,9.93 ॥ किमेतदितिसिद्धानां दिवि चिन्तयतां ततः । बभूव वारुणी देवी मदाघूर्णितलोचना ॥ ViP_1,9.94 ॥ कृतावर्तात्ततस्तस्मात्क्षीरोदाद्वासयञ्जगत् । गन्धेन पारीजातोभूद्देवस्त्रीनन्दनस्तरुः ॥ ViP_1,9.95 ॥ रूपौदार्यगुणोपेतस् तथा चाप्सरसां गणः । क्षीरोदधेः समुत्पन्नो मैत्रेय परमाद्भुतः ॥ ViP_1,9.96 ॥ ततः शीतांशुरभवज्जगृहे तं महेश्वरः । जगृहुश् च विषं नागाः क्षीरोदाब्धिसमुत्थितम् ॥ ViP_1,9.97 ॥ ततो धन्वन्तरिर्देवः श्वेताम्बरधरस्वयम् । बिभ्रत्कमण्डलुं पूर्णममृतस्य समुत्थितः ॥ ViP_1,9.98 ॥ ततः स्वस्थमनस्कास्ते सर्वे दैतैयदानवाः । बभूवुर्मुदिताः सर्वे मैत्रेय मुनिभिः सह ॥ ViP_1,9.99 ॥ ततः स्फुरत्कान्तिमती विकासिकमले स्थिता । श्रीर्देवी पयसस्तस्मादुद्भूता धृतपङ्कजा ॥ ViP_1,9.100 // तां तुष्टुवुर्मुदा युक्ताः श्रीसूक्तेन महर्षयः ॥ ViP_1,9.101 // विश्वावसुमुखास्तस्या गन्धर्वाः पुरतो जगुः । घृताचीप्रमुखास्तत्र ननृतुश्चाप्सरोगणाः ॥ ViP_1,9.102 // गङ्गाद्याः सरितस्तोयैः स्नानार्थमुपतस्थिरे । दिग्गजा हेमपात्रस्थमादाय विमलं जलम् । strÃpayäcakrire देवीं सर्वलोकमहेश्वरीम् ॥ ViP_1,9.103 // क्षीरोदो रूपधृक्तस्यै मालामम्लानपङ्कजाम् । ददौ विभूषणान्यङ्गे विश्वकर्मा चकार ह ॥ ViP_1,9.104 // दिव्यमाल्याम्बरधरास्त्राता भूषणभूषिता । पश्यतां सर्वदेवानां ययौ वक्षस्थलं हरेः ॥ ViP_1,9.105 // तया विलोकिता देवा हरिवक्षस्थलस्थया । लक्ष्म्या मैत्रेय सहसा परां निर्वृतिमागताः ॥ ViP_1,9.106 // उद्वेगं परमं जग्मुर्दैत्या विष्णुपराङ्मुखाः । त्यक्ता लक्ष्म्या महाभाग विप्रचित्तिरुरोगमाः ॥ ViP_1,9.107 // ततस्ते जगृहुर्दैत्या धन्वन्तरिकरस्थितम् । कमण्डलुं महावीर्या यत्राऽस्ते ऽमृतमुत्तमम् ॥ ViP_1,9.108 // मायया मोहयित्वा तान्विष्णुः स्त्रीरूपसंस्थितः । दानवेभ्यस्तदादाय देवेभ्यः प्रददौ प्रभुः ॥ ViP_1,9.109 // ततः पपुः सुरगुणाः शक्राद्यास्तत्तदामृतम् । उद्यतायुधनिस्त्रंशा दैत्यास्तांश् च समाभ्ययुः ॥ ViP_1,9.110 // पीते ऽमृते च बलिभिर् देवैर् दैत्यचमूस्तदा । वध्यमाना दिशो भेजे पातालं च विवेश वै ॥ ViP_1,9.111 // ततो देवा मुदा युक्ताः शङ्खचक्रगदाभृतम् । प्रणिपत्य यथापूर्वमाशासत्तत्त्रिविष्टपम् ॥ ViP_1,9.112 // ततः प्रसन्नभाः सूर्यः प्रययौ स्वेन वर्त्मना । ज्योतींषि च यथामार्गं प्रययुर्मुनिसत्तम ॥ ViP_1,9.113 // जज्वाल भगवांश्चोच्चैश् चारुदीप्तिर्विभावसुः । धर्मे च सर्वभूतानां तदा मतिरजायत ॥ ViP_1,9.114 // त्रैलोक्यं च श्रिया जुष्टं बभूव द्विजसत्तम । शक्रश् च त्रिदशश्रेष्ठः पुनः श्रीमा नजायत ॥ ViP_1,9.115 // सिंहासनगतः शक्रःसंप्राप्य त्रिदिवं पुनः । देवराज्ये स्तितो देवीं तुष्टावाब्जकरां ततः ॥ ViP_1,9.116 // इन्द्र उवाच नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् । श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षस्थलस्थिताम् ॥ ViP_1,9.117 // पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् । वन्दे पद्मसुखीं देवीं पद्मनाभप्रियामहम् ॥ ViP_1,9.118 // त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी । सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥ ViP_1,9.119 // यज्ञविद्या महाविद्य गुह्यविद्य च शोभने । आत्मविद्या च देवि त्वं विसुक्तिफलदायिनी ॥ ViP_1,9.120 // आन्वीक्षिकीत्रयीवार्त दण्डनीतिस्त्वमेव च । सैम्यासौम्यैर् जगद्रूपैस् त्वयैत्तद्देवि पूरितम् ॥ ViP_1,9.121 // का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः । अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः ॥ ViP_1,9.122 // त्वाया देवि परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत्त्वयेदानीं समेधितम् ॥ ViP_1,9.123 // दाराः पुत्रास्तथागारसुहृद्धान्यधनादिकम् । भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्तृणाम् ॥ ViP_1,9.124 // शरीरारोग्यमैश्वर्यम् अरिपक्षक्षयः सुखम् । देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥ ViP_1,9.125 // त्वं माता सर्वलोकानां देवदेवो हरिः पिता । त्वयैतद्विष्णुना चाम्ब जगव्द्याप्तं चराचरम् ॥ ViP_1,9.126 // मा नः कोशं तथा गोष्ठं मा गृहं मा परिच्छदम् । मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ॥ ViP_1,9.127 // मा पुत्रान्मा सुहृर्द्वग मा पशुन्मा विभूषणम् । त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलालये ॥ ViP_1,9.128 // सत्त्वेन सत्यशौचाभ्यां तथा शीलदिभिर् गुणैः । त्यज्यन्ते ते नराः सद्यः संत्यक्ता ये त्वायामले ॥ ViP_1,9.129 // त्वया विलोकिताः सद्यः शीलाद्यैर् अखिलैर् गुणैः । कुलैश्वर्यैश् च युज्यन्ते पुरुषा निर्गुणा अपि ॥ ViP_1,9.130 // सर् श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् । स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥ ViP_1,9.131 // सद्यो वैगुण्यमायान्ति शीलाद्यः सकला गुणाः । पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥ ViP_1,9.132 // न ते वर्णयितुं शक्ता guïäcihvÃpi बेधसः । प्रसीद देवि पद्माक्षि मास्मांस्त्याक्षीः कदाटन ॥ ViP_1,9.133 // श्रीपरशर उवाच एवं श्रीः संस्तुता सम्यक् प्राह देवी शतक्रतुम् । शृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज ॥ ViP_1,9.134 // श्रीरुवाच परितुष्टास्मि देवेशे स्तोत्रेणानेन ते हरे । वरं वृणीष्व यस्त्विष्टो वर दाहं तवागता ॥ ViP_1,9.135 // इन्द्र उवाच वरदा यदि मे देवि वारर्हे यदि वाप्यहम् । त्रैलोक्यं न त्वया त्याज्यमेष मेस्तु वरः परः ॥ ViP_1,9.136 // स्तोत्रेण यस्तथैतेन त्वां स्तोष्यत्यब्धिसम्भवे । स त्वया न परीत्याज्यो द्वितीयोस्तु वरो मम ॥ ViP_1,9.137 // श्रीरुवाच त्रैलोक्यं त्रिद शश्रेष्ठ न सन्त्यक्ष्यामि वासव । दत्तो वरो मयायन्ते स्तौत्राराधनतुष्टया ॥ ViP_1,9.138 // यश् च सायं तथा प्रातः स्तोत्रेणानेन मानवः । मां स्तोष्यति न तस्याहं भविष्यामि पराङ्मुखी ॥ ViP_1,9.139 // श्रीपराशर उवाच एवं ददौ वरं देवी देवराजाय वै पुरा । मैत्रेय श्रीर्महाभागा स्तोत्राराधनतोषिता ॥ ViP_1,9.140 // भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वमुदधेः पुनः । देवदानवयत्नेन प्रसूतामृतमन्थने ॥ ViP_1,9.141 // एवं यदा जगत्स्वामी देवदेवो जनार्दनः । अवतारं करोत्येषा तदा श्रीस्तत्महायिनि ॥ ViP_1,9.142 // पुनश् च पद्मादुत्पन्ना आदित्योभूद्यदा हरिः । यदा तु भार्गवो रामस्तदाभूद्धरणी त्वियम् ॥ ViP_1,9.143 // राघवत्वे ऽभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येषु चावतारेषु विष्णोरेषानपायिनि ॥ ViP_1,9.144 // देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी । विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम् ॥ ViP_1,9.145 // यश्चैतच्छृणुयाज्जन्म लक्ष्म्या यश् च पठेन्नरः । श्रियो न विच्युतिस्तस्य गृहे यावत्कुलत्रयम् ॥ ViP_1,9.146 // पठ्यते येषु चैवेयं गृहेषु श्रीस्तुतिर्मुने । अलक्ष्मीः कलहाधारा न ते ष्वास्ते कदाचन ॥ ViP_1,9.147 // एतते कथितं ब्रह्मन्यन्मां त्वं परिपृच्छसि । क्षीराब्धो श्रीर्यथा जाता पूर्वं भृगुसुता सती ॥ ViP_1,9.148 // इति सकल विभूत्यवाप्तिहेतुः स्तुतिरियमिन्द्रमुखोद्गता हि लक्ष्म्याः । अनुदिनमिह पठ्यते नृभिर् यैर् वसति न तेषु कदाचिदप्यलक्ष्मीः ॥ ViP_1,9.149 // इति श्रीविष्णुपुराणे प्रथमे ऽंशे नवमो ऽध्यायः (9) _____________________________________________________________ श्रीमैत्रेय उवाच कथितं मे त्वाया सर्वं यत्पृष्टोसि मया मुने । भृगुसर्गात्प्रभृत्येष सर्गो मे कथ्यतां पुनः ॥ ViP_1,10.1 ॥ श्रीपराशर उवाच भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्विष्णुपरिग्रहः । तथा धातृविधातारौ ख्यात्यां जातौ सुतौ भृगोः ॥ ViP_1,10.2 ॥ आयतिर्नियतिश्चैव मेरोः कन्ये महात्मनः । भार्ये धातृविधात्रोस्ते तयोर्जातौ सुतावुभौ ॥ ViP_1,10.3 ॥ प्राणश्चैव मृकण्डुश् च मार्कण्डेयो मृकण्डुतः । ततो वेदशिरा जज्ञे प्राणस्यापि सुतं शृणु ॥ ViP_1,10.4 ॥ प्राणस्य द्युतिमान्पुत्रो राजवांश् च ततो ऽभवत् । ततो वंशो महाभाग विस्तरं भार्गवो गतः ॥ ViP_1,10.5 ॥ पत्नी मरीचेः संभूतिः पौर्णमासमसूयता । विरजाः पर्वतश्चैव तस्य पुत्रो महात्मनः ॥ ViP_1,10.6 ॥ वंशसंकीर्तने पुत्रान्वदिष्येहं ततो द्विज । स्मृतिश्चाङ्गीरसः पत्नी प्रसूता कन्यकास् तथा । सिनीवाली कुहूश्चैव राका चानुमती तथा ॥ ViP_1,10.7 ॥ अनसूया तथैवात्रेर्जज्ञे निष्कल्मषान्सुतान् । सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ॥ ViP_1,10.8 ॥ प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतो ऽभवत् । पूर्वजन्मनि यो ऽगस्त्यः स्मृतः स्वायंभुवेन्तरे ॥ ViP_1,10.9 ॥ कर्दमश्चार्वरीवांश् च सहिष्णुश् च सुतास्त्रयः । क्षमा तु सुषवे भार्या पुलहस्य प्रजापतेः ॥ ViP_1,10.10 // क्रतोश् च संततिर्भार्या वालखिल्यानसूयत । षष्टिपुत्रसहस्राणि मुनीनामूर्ध्वरेतसाम् । अङ्गुष्ठपर्वमात्राणां ज्वलद्भास्करतेजसाम् ॥ ViP_1,10.11 // ऊर्जायां तु वसिष्ठस्य सप्ताजायन्त वै सुताः ॥ ViP_1,10.12 // रजो गोत्रोर्ध्वबाहुश् च सवनश्चानघस् तथा । सुतपाः शुक्र इत्येते सर्वे सप्तर्षयो ऽमलाः ॥ ViP_1,10.13 // यो ऽसावग्न्यभिमानी स्यात् ब्रह्मणस्तनयो ऽग्रजः । तस्मात्स्वाहा सुतांल्लेभे त्रीनुदारौजसो द्विज ॥ ViP_1,10.14 // पावकं पवमानं तु शुचिं चापि जलाशिनम् ॥ ViP_1,10.15 // तेषां तु सन्ततावन्ये चत्वारिंशच्च पञ्च च । कथ्यन्ते वह्नयश्चैते पितापुत्रत्रयं च यत् ॥ ViP_1,10.16 // एवमेकोनपञ्चशद्वह्नयः परिकीर्तिताः ॥ ViP_1,10.17 // पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया द्विज । आग्निष्वात्त बर्हिषदो ऽनग्नयः साग्नयश् च ये ॥ ViP_1,10.18 // तेभ्यः स्वधा सुते जज्ञे मेनां वै धारीणीं तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यावप्युभे द्विज ॥ ViP_1,10.19 // उत्तमज्ञानसंपन्ने सर्वैः समुदिर्तैर् गुणैः ॥ ViP_1,10.20 // इत्येषा दक्षकन्यानां कथिता सत्यसंततिः । श्रद्धावान्संस्मरन्नेतामनपत्यो न जायते ॥ ViP_1,10.21 // इति श्रीविष्णुपुराणे प्रथमे ऽंशे दशमो ऽध्यायः (10) _____________________________________________________________ श्रीपराशर उवाच प्रियव्रतोत्तानपादौ मनोः स्वायंभुवस्य तु । द्वौ पुत्रौ तु महावीर्यौ धर्मज्ञौ कथितौ तव ॥ ViP_1,11.1 ॥ तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः । अभीष्टायामभूद्ब्रह्यन्पितुरत्यन्तवल्लभः ॥ ViP_1,11.2 ॥ सुनीतिर्नाम या राज्ञस्तस्यासीन् महिषी द्विज । स नाति प्रीतिमांस्तस्यामभूद्यस्या ध्रुवः सुतः ॥ ViP_1,11.3 ॥ राजासनस्थितस्याङ्कं पितुर्भ्रतरमाश्रितम् । दृष्ट्वोत्तमं ध्रुव श्चक्रे तमारोढुं मनोरथम् ॥ ViP_1,11.4 ॥ प्रत्यक्षं भूपतिस्तस्याः सुरुच्या नाभ्यनन्दत । प्रणयेनागतं पुत्रमुत्संगारोहणोत्सुकम् ॥ ViP_1,11.5 ॥ सपत्नी तनयं दृष्ट्वा तमङ्कारोहणोत्सुकम् । स्वपुत्रं च tathÃrƬhaæ सुरुचिर्वाक्यमब्रवीत् ॥ ViP_1,11.6 ॥ क्रियते किं वृथा वत्स महानेष मनोरथः । अन्यस्त्रीगर्भजातेन ह्य् असंभूय ममोदरे ॥ ViP_1,11.7 ॥ उत्तमोत्तममप्राप्यमविवेको हि vächasi । सत्यं सुतस्त्वमप्य् अस्य किं तु न त्वं मया धृतः ॥ ViP_1,11.8 ॥ एतद्राजासनं सर्व भूभृत्संश्रयकेतनम् । योग्यं ममैव पुत्रस्य किमात्मा क्लिश्यतेत्वया ॥ ViP_1,11.9 ॥ उच्चैर्मनोरथस्तेयं मत्पुत्रस्येव किं वृथा । सुनीत्यामात्मनो जन्म किं त्वया नावगम्यते ॥ ViP_1,11.10 // श्रीपराशर वाच उत्सृज्य पितरं बालस्तच् छ्रुत्वा mÃt­bhëitam । जगाम कुपितो मातुर्निजाया द्विजमन्दिरम् ॥ ViP_1,11.11 // तं दृष्ट्वा कुपितं पुत्रमीषत्प्रस्फुरिताधरम् । सुनीतिरङ्कमारोप्य maitreyedamabhëata // ViP_1,11.12 // वत्स कः कोपहेतुस्ते कश् च त्वां नाभि नन्दति । कोवजानाति पितरं वत्स यस्तेपराध्यति ॥ ViP_1,11.13 // श्रीपराशर वाच इत्युक्तः सकलं मात्रे कथयामास तद्यथा । सुरुचिः प्राह भूपालप्रत्यक्षमतगर्विता ॥ ViP_1,11.14 // विनिश्वस्येति कथिते तस्मिन्पुत्रेण दुर्मनाः । श्वसक्षामेक्षणा दीना सुनीतिर्वाक्यमब्रवीत् ॥ ViP_1,11.15 // सुनीतिरुवाच सुरुचिः सत्यमाहेदं मन्दभाग्योसिःपुत्रक । न हि पुण्यवतां वत्स सपत्नैर् एव मुच्यते ॥ ViP_1,11.16 // नोद्वेगस्तात कर्तव्यः कृतं यद्भवता पुरा । तत्कोपहर्तु शक्नोति दातुं कश्चाकृतं त्वया ॥ ViP_1,11.17 // तत्त्वया नात्र कर्तव्यं दुःखं तद्वाक्यसम्भवम् ॥ ViP_1,11.18 // राजासनं राजच्छत्रं वराश्चावरवारणाः । यस्य पुण्यानि तस्यैते मत्वैतच्छांम्य पुत्रक ॥ ViP_1,11.19 // अन्यजन्मकृतैः पुण्यैः सुरुच्या सुरुचिर्नृपः । भार्येति प्रोच्यते चान्यां मद्विधा पुण्यवर्जिता ॥ ViP_1,11.20 // पुण्योपचयसंपन्नस्तस्याः पुत्रस्तथोत्तमः । मम पुत्रस् तथा जातः स्वल्पपुण्यो ध्रुवो भवान् ॥ ViP_1,11.21 // तथापि दुःखं न भवान् कर्तुमर्हसि पुत्रक । यस्य यावत्स तेनैव स्वेन तुष्यति मानवः ॥ ViP_1,11.22 // यदि ते दुःखमत्यर्थं सुरुच्या वचसाभवत् । तत्पुण्योपचये यत्नं कुरु सर्वफलप्रदे ॥ ViP_1,11.23 // सुशीलो भव धर्मात्मा मैत्रः प्राणिहिते रतः । निम्नं यथापः प्रवणाः पात्रमायान्ति सम्पदः ॥ ViP_1,11.24 // ध्रुव उवाच अम्ब यत्त्वमिदं प्रात्थ प्रशमाय वचो मम । नैतद्दुर्वाचसा भिन्ने हृदये मम तिष्ठति ॥ ViP_1,11.25 // सो ऽहं तथा यतिष्यामि यथा सर्वोत्तमोत्तमम् । स्थानं प्राप्स्याम्यशोषाणां जगतामभि पूजितम् ॥ ViP_1,11.26 // सुरुचिर्दयिता राज्ञस्तस्या जातोस्मि नोदरात् । प्रभावं पश्य मेंब त्वं वृद्धस्यापि तवोदरे ॥ ViP_1,11.27 // उत्तमः स मम भ्राता यो गर्भेण धृतस्तया । स राजासनमाप्नोतु पित्रा दत्तं तथास्तु तत् ॥ ViP_1,11.28 // नान्यदत्तमभीप्स्यामि स्तानमम्ब स्वकर्मणा । इच्छामि तदहं स्थानं यत्र प्राप पिता मम ॥ ViP_1,11.29 // श्रीपराशर उवाच निर्जगाम गृहान्मातुरित्युक्त्वा मातरं ध्रुवः । पुराच्च निर्गम्य ततस्तद्बाह्योपवनं ययो ॥ ViP_1,11.30 // स ददर्श मुनींस् तत्र सप्तपूर्वागतान्ध्रुवः । कुष्माजिनोत्तरीयेषु विष्टरेषु समास्थितान् ॥ ViP_1,11.31 // स राजपुत्रस्तान्सर्वान्प्रणिपत्याभ्य bhëata । प्रश्रयावनतः सम्यगभिवादनपूर्वकम् ॥ ViP_1,11.32 // ध्रुव उवाच उत्तानपादतनयं मां निबोधत सत्तमाः । जातं सुनीत्यां निर्वेदाद्युष्माकं प्राप्तमन्तिकम् ॥ ViP_1,11.33 // ऋषय ऊचुः चतुःपञ्चा ब्दसंभूतो बालस्त्वं तृपनन्दन । निर्वेदकारणं किञ्चित्तव नाद्यापि वर्तते ॥ ViP_1,11.34 // न चिन्त्यं भवतः किञ्चिद्ध्रयते भूपतिः पिता । न चैवैष्ट वियोगादि तव पश्याम बालक ॥ ViP_1,11.35 // शरीरे न च ते व्याधिरस्माभिर् उपलक्ष्यते । निर्वेदः किन्निमित्तस्ते कथ्यतां यदि विद्यते ॥ ViP_1,11.36 // श्रीपराशर उवाच ततः स कथयामास सुरुच्या यदुदाहृतम् । तन्निशम्य ततः प्रोचुर्मुनयस्ते परस्परम् ॥ ViP_1,11.37 // अहो क्षात्रं परं तेजो बालस्यापि यदक्षमा । सपत्न्या मातुरुक्तं यद्धृदयान्नापसर्पति ॥ ViP_1,11.38 // भोभोः क्षत्रियदायादः निर्वेदाद्यत्त्वायाधुना । कर्तुं व्यवसितं तन्नः कथ्यतां यदि रोचते ॥ ViP_1,11.39 // यच्च कार्यं तवास्माभिः साहाय्यममितद्युते । तदुच्यतां विवक्षुस्त्वमस्माभिर् उपलक्ष्यसे ॥ ViP_1,11.40 // ध्रुव उवाच नाह मर्थमभीप्सामि न राज्यं द्विजसत्तमाः । तत्स्थानमेकमिच्छामि भुक्तं नान्येन यत्पुरा ॥ ViP_1,11.41 // एतन्मे क्रियतां सम्यक्कथ्यतां प्राप्यते यथा । स्थानमग्र्यं समस्तेभ्यः स्थानेभ्यो मुनिसत्तमाः ॥ ViP_1,11.42 // मरीचिरुवाच अनाराधितगोविन्दैर् नरैः स्थानं नृपात्मज । न हि संप्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम् ॥ ViP_1,11.43 // अत्रिरुवाच परः पराणां पुरुषो यस्य तुष्टो जनार्दनः । संप्राप्नोत्यक्षयं स्थानमेतत्सत्यं मयोदितम् ॥ ViP_1,11.44 // अङ्गिरा उवाच यस्यान्तः सर्वमेवेदमच्युतस्याव्ययात्मनः । तमाराधय गोविन्दं स्थानमग्र्यं यदीच्छसि ॥ ViP_1,11.45 // पुलस्त्य उवाच परं ब्रह्म परं धाम यो ऽसौ ब्रह्म तथा परम् । तमाराध्य हरिं याति मुक्तिमप्यति दुर्लभाम् ॥ ViP_1,11.46 // पुलह उवाच ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् । प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत ॥ ViP_1,11.47 // क्रतुरुवाच यो यज्ञपुरुषो यज्ञो योगेशः परमः पुमान् । तस्मिंस्तुष्टे यदप्राप्यं किन्तदस्ति जनार्दने ॥ ViP_1,11.48 // वसिष्ठ उवाच प्राप्नोष्याराधिते विष्णौ मनसा यद्यदिच्छति । त्रेलोक्यान्तर्गतं स्थानं किमु वत्सोत्तमोत्तमम् ॥ ViP_1,11.49 // ध्रुव उवाच आराध्यः कथितो देवो भवद्भिः प्रणतस्य मे । मया तत्परीतोषाय यज्जप्तव्यं तदुच्यताम् ॥ ViP_1,11.50 // यथा चाराधनं तस्य मया कार्यं महात्मनः । प्रसादसुमुखास्तन्मे कथयन्तु महर्षयः ॥ ViP_1,11.51 // ऋषय ऊचुः राजपुत्र यथा विष्णोराराधनपरैर् नरैः । कार्यमाराधनं तन्नो यथावच्छ्रोतुमर्हसि ॥ ViP_1,11.52 // बाह्यार्थादखिलाच्चित्तं त्याजयेत्प्रथमं नरः । तस्मिन्नेव जगद्धाम्नि ततः कुर्वित निश्चलम् ॥ ViP_1,11.53 // एवमेकाग्रचित्तेन तन्मयेन धृतात्मना । जप्तव्यं यन्नि बोधैतत्तन्रः पार्थिवनन्दन ॥ ViP_1,11.54 // हिरण्यगर्भपुरुषप्रधानव्यक्तरूपिणे । ओं नमो वासुदेवाय शुद्धज्ञानस्वरूपिमे ॥ ViP_1,11.55 // एतज्जजाप भगवान् जप्यं स्वायंभुवो मनुः । पितामहस्तव पुरा तस्य तुष्टो जनार्दनः ॥ ViP_1,11.56 // ददो यथाभिलषितां सिद्धिं त्रैलोक्यदुर्लभाम् । तथा त्वमपि गोविन्दं तोषयैतत्सदा जपन् ॥ ViP_1,11.57 // इति श्रीविष्णुपुराणे प्रथमेंश एकादशो ऽध्यायः (11) _____________________________________________________________ श्रीपराशर उवाच निशम्यैतदशेषेण मैत्रेय नृपते सुतः । निर्जगाम वनात्तस्मात्प्रणिपत्य स तानृषीन् ॥ ViP_1,12.1 ॥ कृतकृत्यमिवात्मानं मन्यमानस्ततो द्विज । मधुसंज्ञं महापुण्यं जगाम यमुनातटम् ॥ ViP_1,12.2 ॥ पुनश् च मधुसंज्ञेन दैत्येनाधिष्ठितं यतः । ततो मधुवनं नाम्ना ख्यातमत्र महीतले ॥ ViP_1,12.3 ॥ हत्वा च लवणं रक्षो मधुपुत्रं महाबलम् । शत्रुघ्नो मधुरां नाम पुरीं यत्र चकार वै ॥ ViP_1,12.4 ॥ यत्र वै देवदेवस्य सान्निध्यं हरिमेधसः । सर्वपापहरे तस्मिंस्तपस्तीर्थे चकार सः ॥ ViP_1,12.5 ॥ मरीचिमुख्यैर् मुनिभिर् यथोद्दिष्टमभूत्तथा । आत्मन्यशेपदेवेशं स्थितं विष्णुममन्यत ॥ ViP_1,12.6 ॥ अनन्यचेतसस्तस्य ध्यायतो भगवान्हरिः । सर्वभूतगतो विप्र सर्वभावगतो ऽभवत् ॥ ViP_1,12.7 ॥ मनस्यवस्थिते तस्मिन्विष्णौ मैत्रेय योगिनः । न शशाक धरा भारमुद्वोढुं भूतधारिणी ॥ ViP_1,12.8 ॥ वामपादस्थिते तस्मिन्ननामार्धेन मेदिनी । द्वितीयं च ननामार्धं क्षितेर्दक्षिणतः स्थिते ॥ ViP_1,12.9 ॥ पादांसुष्ठेन saæpŬya यथा स वसुधां स्थितः । तदा समस्ता वसुधा चचाल सह पर्वतैः ॥ ViP_1,12.10 // नद्यो नदाः समुद्राश् च संक्षोभं परमं ययुः । तत्क्षोभादमराः क्षोभं परं जग्मुर्महामुने ॥ ViP_1,12.11 // यामा नाम तदा देवा मैत्रेय परमाकुलाः । इन्द्रेण सह संमन्त्र्य ध्यानभङ्गं प्रचक्रमुः ॥ ViP_1,12.12 // कूष्माण्डा विविधै रूपैर् महेन्द्रेण महामुने । समाधिभङ्गमत्यन्तमारब्धाः कर्तुमातुराः ॥ ViP_1,12.13 // सुनीतिर्नाम तन्माता सास्त्रा तत्पुरतः स्थिता । पुत्रेति करुणां वाचमाह मायामयी तदा ॥ ViP_1,12.14 // पुत्रकास्मान्निवर्तस्व शरीरात्ययदारुणात् । निर्बन्धतो मया लब्धो बहुभिस् त्वं मनोरथै ॥ ViP_1,12.15 // दीनामेकां परित्यक्तुमनाथां न त्वमर्हसि । सपत्नीवचनाद्वत्स अगतेस्त्वं गतिर्मम ॥ ViP_1,12.16 // क्व च त्वं पञ्चवर्षीयः क्वचैतद्दारूणं तपः । निवर्ततां मनः कष्टान्निर्बन्धात्फलवर्जितात् ॥ ViP_1,12.17 // कालः krŬanakÃnÃnte तदन्ते ऽध्ययनस्य ते । ततः समस्तभोगानां तदन्ते चेष्यते तपः ॥ ViP_1,12.18 // कालः krŬanakÃnÃæ यस्तव बालस्य पुत्रक । तस्मिंस्त्वमिच्छसि तपः किं नाशायात्मनो रतः ॥ ViP_1,12.19 // मत्प्रीतिः परमो धर्मो वयोवस्थाक्रियाक्रमम् । अनुवर्तस्व मा मोहान्निवर्तास्मादधर्मतः ॥ ViP_1,12.20 // परित्यजति वत्साध्य यध्येतन्न भवांस्तपः । त्यक्ष्याम्यहमिह प्राणांस्ततो वै पश्यतस्तव ॥ ViP_1,12.21 // श्रीपराशर उवाच तां प्रलापवतीमेवं bëpÃkulavilocanÃm / समाहितमना विष्णौ पश्यन्नपि न दृष्टवान् ॥ ViP_1,12.22 // वत्स वत्स सुघोराणि रक्षांस्येतानि भीषणे । वने ऽभ्युद्यतशस्त्राणीः समायान्त्यपगम्यताम् ॥ ViP_1,12.23 // इत्युक्त्वा प्रययौ साथ रक्षांस्याविर्बभुस्ततः । अभ्युद्यतोग्रशस्त्राणि ज्वालामालाकुलैर् मुखैः ॥ ViP_1,12.24 // ततो नादानतीवोग्रन्राजपुत्रस्य ते पुरः । मुमुचुर्दीप्तशस्त्राणि भ्रामयन्तो निशाचराः ॥ ViP_1,12.25 // शिवाश् च शतशो नेदुः सज्वालाः कवलैर् मुखैः । त्रासाय तस्य बालस्य योगयुक्तस्य सर्वदा ॥ ViP_1,12.26 // हन्यतां दन्यतामेष छिद्यतां छिद्यतामयम् । भक्ष्यतां भक्ष्यतां चाय मित्युचुस्ते निशाचराः ॥ ViP_1,12.27 // ततो नानाविधान्नादान् सिंहोष्ट्रमकराननाः । त्रासाय राजपुत्रस्य नेदुस्ते रजनीचराः ॥ ViP_1,12.28 // रक्षांसि तानि ते नादाः शिवास्तान्यायुधानि च । गोविन्दासक्तचित्तस्य ययुर्नन्द्रियगोचरम् ॥ ViP_1,12.29 // एकाग्रचेताः सततं विष्णुमेवात्मसंश्रयम् । दृष्टवान् पृथिवीनाथपुत्रो नान्यं कथञ्चन ॥ ViP_1,12.30 // ततः सर्वासु मायासु विलीनासु पुनः सुराः । संक्षोभं परमं जग्मुस्तत्पराभवशङ्किताः ॥ ViP_1,12.31 // ते समेत्य जगद्योनिमनादिनिधनं हरिम् । शरण्यं शरणं यातास्तपसा तस्य तापिताः ॥ ViP_1,12.32 // देवा ऊचुः देवदेव जगन्नाथ परेश पुरुषोत्तम । ध्रुवस्य तपसा तप्तास्त्वां वयं शरणं गताः ॥ ViP_1,12.33 // दिने दिने कलालेशैः शशाङ्क पूर्यते यथा । तथायं तपसा देव प्रयात्यृद्धिम् अहर्निंशम् ॥ ViP_1,12.34 // औतानपादितपसा वयमित्थं जनार्दन । भीतास्त्वां शरणं यातास्तपसस्तं निवर्तय ॥ ViP_1,12.35 // नविद्मः किं स शक्रत्वं सूर्यत्वं किमभीप्सति । वित्तपाम्बुपसोमानां sÃbhilëa÷ पदेषु किम् ॥ ViP_1,12.36 // तदस्माकं प्रसीदेश हृदयाच्छल्यमुद्धर । उत्तानपादतनयं तपसः सन्निवर्तय ॥ ViP_1,12.37 // श्रीभगवानुवाच नेन्द्रत्वं न च सूर्यत्वं नैवाम्बुपधनेशताम् । प्रार्थयत्येष यं कामं तं करोम्यखिलं सुरा ॥ ViP_1,12.38 // यात देवा यथाकाम स्वस्थानं विगतज्वराः । निवर्तयाम्यहं बालं तपस्यासक्तमानसम् ॥ ViP_1,12.39 // श्रीपराशर उवाच इत्युक्ता देवदेवेन प्रणम्य त्रिदशास्ततः । प्रययुः स्वानि धिष्ण्यानि शतक्रतुपुरोगमाः ॥ ViP_1,12.40 // भगवानपि सर्वात्मा तन्मयत्वेन तोषितः । गत्वा ध्रुवमुवाचेदं चतुर्भुजवपुर् हरिः ॥ ViP_1,12.41 // श्रीभगवानुवाच औत्तानपादे भद्रं ते तपसा परितोषितः । वरदोहमनुप्राप्तो वरं वरय सुव्रत ॥ ViP_1,12.42 // ब्राह्यार्थनिरपेक्षं ते मयि चित्तं यदा हितम् । तुष्टोहं भवतस्तेन तद्वृणीष्व वरं परम् ॥ ViP_1,12.43 // पराशर उवाच श्रुत्वेत्थं गदितं तस्य देवदेवस्य बालकः । उन्मीलिताक्षो ददृशे ध्यानदृष्टं हरिं पुरः ॥ ViP_1,12.44 // शङ्खचक्रगदाशार्ङ्गवरासिधरमच्युतम् । किरीटिनं समालोक्य जगाम शिरसा महीम् ॥ ViP_1,12.45 // romäcitÃÇga÷ सहसा साध्वसं परमं गतः । स्तवाय देवदेवस्य स चक्रे मानसं ध्रुवः ॥ ViP_1,12.46 // किं वदामि स्तुतावस्य केनोक्तेनास्य संस्तुतिः । इत्याकुल मतिर्देवं तमेव शरणं ययौ ॥ ViP_1,12.47 // ध्रुव उवाच भगवन्यदि मे तोषं तपसा परमं गतः । स्तोतुं तदहमिच्छामि वरमेनं प्रयच्छ मे ॥ ViP_1,12.48 // (ब्रह्माद्यौर्यस्य वेदज्ञैर् ज्ञायते यस्य नो गतिः । तं त्वां कथमहं देव स्तोतुं शक्रोमि बालकः । त्वद्भक्तिप्रवणं ह्येतत्परमेश्वर मे मनः । स्तोतुं प्रवृत्तं त्वत्पादौ तत्र प्रज्ञां प्रयच्च मे) श्रीपराशर उवाच शङ्खप्रान्तेन गोविन्दस्तं पस्पर्श k­täjalim । उत्तानपादतनयं द्विजवर्य जगत्पतिः ॥ ViP_1,12.49 // अथ प्रसन्नवदनः स क्षणान्नृपनन्दनः । तुष्टाव प्रणतो भूत्वा भूतधातारमच्युतम् ॥ ViP_1,12.50 // ध्रुव उवाच भूमिरापोनलो वायुः खं मनो बुद्धिरेव च । भूतादिरादि प्रकृतिर्यस्य रूपं नतोस्मि तम् ॥ ViP_1,12.51 // शुद्धः सूक्ष्मोखिलव्यापी प्रधानात्परतः पुमान् । यस्य रूपं नमस्तस्मै पुरुषाय गुणात्मने ॥ ViP_1,12.52 // भूतादीनां समस्तानां गन्धादीनां च शाश्वतः । बुध्यादीनां प्रधानस्य पुरुषस्य च यः परः ॥ ViP_1,12.53 // तं ब्रह्मभूतमात्मानमशेषजगतः पतिम् । प्रपद्ये शरणं शुद्धं त्वद्रूपं परमेश्वर ॥ ViP_1,12.54 // बृहत्त्वाद्बृंहणत्वाच्च यद्रूपं ब्रह्मसंज्ञितम् । तस्मै नमस्ते सर्वात्मन्योगिचिन्त्याविकारिणे ॥ ViP_1,12.55 // सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सर्वव्यापी भुवः स्पर्शादत्यतिष्ठद्दशाङ्गुलम् ॥ ViP_1,12.56 // यद्भूतं यच्च वै भव्यं पुरूषोत्तम तद्भवान् । त्वत्तौ विरास्वरासम्रात्वत्तश्चप्यधिपूरुषः ॥ ViP_1,12.57 // अत्यरिच्यत सोधश् च तिर्यगूर्ध्वं च वै भुवः । त्वत्तो विश्वमिदं जातं त्वत्तौ भूतं भविष्यति ॥ ViP_1,12.58 // त्वद्रूपधारिणश्चान्तः सर्वभूतमिदं जगत् । त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर्द्विधा ॥ ViP_1,12.59 // त्वत्तो ऋचोथ सामानि त्वत्तश्छन्दांसि जज्ञिरे । त्वत्तो यजूंष्यजायन्त त्वत्तोश्वाश्चैकतो दतः ॥ ViP_1,12.60 // गावस्त्वत्तः समुद्भूतास्त्व त्तोजा अवयो मृगाः । त्वमन्मुखाद्ब्राह्मणा बाह्वोस् त्वत्तो क्षत्रमजायत ॥ ViP_1,12.61 // वैश्वास्तवोरुजाः शूद्रास्तव पद्भ्यां समुद्गताः । आक्ष्णोः सूर्यो ऽनिलः प्राणाच्चन्द्रमा मनसस्तव ॥ ViP_1,12.62 // प्राणोन्तः मुषिराज्जातो मुखादग्निरजायत । नाभितो गगनं द्यौश् च शिरसः समवर्तत ॥ ViP_1,12.63 // दिशः श्रोत्रात्क्षितिः पद्भ्यां त्वत्तः सर्वमभूदिदिम् ॥ ViP_1,12.64 // न्यग्रोधः सुमहानल्पे यथा बीजे व्यवस्थितः । संयमे विस्वमखिलं बीजभूते तथात्वायि ॥ ViP_1,12.65 // बीजादङ्कुरसम्भूते न्यग्रोधस्तु समुत्थितः । विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत् ॥ ViP_1,12.66 // यथा हि कदली नान्या त्वक्पत्रादपि दृस्यते । एवं विश्वस्य नान्यस्त्वं त्वस्थयीश्वर दृश्येत ॥ ViP_1,12.67 // ह्लादिनी संधिनी संवित्त्वय्येका सर्वसंस्थितौ । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ ViP_1,12.68 // पृथग्भूतैकभूताय भूतभूताय ते नमः । प्रभूतभूतभूताय तुभ्यं भूतात्मने नमः ॥ ViP_1,12.69 // व्यक्तं प्रधानपुरुषौ विरासम्रास्वरातथा । विभाव्यतेन्तःकरणे पुरुषेष्वक्षयो भवान् ॥ ViP_1,12.70 // सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक् । सर्वं त्वत्तस्ततश् च त्वं नमः सर्वात्मने ऽस्तु ते ॥ ViP_1,12.71 // सर्वात्मकोसि सर्वेश सर्वभूतस्थितो यतः । कथयामि ततः किं ते सर्वं वेत्सि हृति स्थितम् ॥ ViP_1,12.72 // सर्वात्मन्सर्वभूतेश सर्वसत्त्वसमुद्भव । सर्वभूतो भवान्वेत्ति सर्वसत्त्वमनोरथम् ॥ ViP_1,12.73 // यो मे मनोरथो नाथ सफलः स त्वया कृतः । तपश् च तप्तं सफलं यद्दृष्टो ऽसि जगत्पते ॥ ViP_1,12.74 // श्रीभगवानुवाच तपसस्तत्फलं यद्दृष्टो ऽहं त्वया ध्रुव । मदृर्शनं हि विफलं राजपुत्र न जायते ॥ ViP_1,12.75 // वरं वरय तस्मात्त्वं यथाभिमतमात्मनः । सर्वं संपद्यते पुंसां मयि दृष्टिपथं गते ॥ ViP_1,12.76 // ध्रुव उवाच भगवन्भूतभव्येश सर्वस्यास्ते भवान् हृदि । किमज्ञातं तव ब्रह्मन्मनसा यन्मयेक्षितम् ॥ ViP_1,12.77 // तथापि तुभ्यं देवेश कथयिष्यामि यन्मया । प्रार्थ्यते दुर्विनीतेन हृदयेनातिदुर्लभम् ॥ ViP_1,12.78 // किं वा सर्वजगत्स्त्रष्टः प्रसन्ने त्वयि दुर्लभम् । त्वत्प्रसादफलं भुङ्क्ते त्रैलोक्यं मघ वानपि ॥ ViP_1,12.79 // नैतद्राजासनं योग्यमजातस्य ममोदरात् । इति गर्वदवोचन्मां सपत्नीमातुरुच्चकैः ॥ ViP_1,12.80 // आधारभूतं जगतः सर्वेषामुत्तमोत्तमम् । प्रार्थयामि प्रभो स्थानं त्वत्प्रसादादतोव्ययम् ॥ ViP_1,12.81 // श्रीभगवानुवाच यत्त्वया प्रार्थ्यते स्थानमेतत्प्राप्स्यति वै भवान् । त्वयाहं तोषितः पूर्वमन्यजन्मनि वालक ॥ ViP_1,12.82 // त्वमासीर्ब्रह्मणः पूर्वं मय्येकाग्रमतिः सदा । मातापित्रोश् च शुश्रषुर्निजधर्मानुपालकः ॥ ViP_1,12.83 // कालेन गच्छता मित्रं राजपुत्रस्तवाभवत् । yovanekhilabhogìhyo दर्शनीयोज्ज्वलाकृतिः ॥ ViP_1,12.84 // तत्सङ्गात्तस्य तामृद्धिमवलोक्यादिदुर्लभाम् । भवेयं राजपुत्रोहमिति vächà त्वया कृता ॥ ViP_1,12.85 // ततो यथाभिलषिता प्राप्ता ते राजपुत्रता । उत्तानपादस्य गृहे जातोसि ध्रुव दुर्लभे ॥ ViP_1,12.86 // अन्येषां दुर्लभं स्थानं कुले स्वायम्भुवस्य यत् ॥ ViP_1,12.87 // तस्यैतदपरं बाल येनाहं परितोषितः । मामाराध्य नरो मुक्तिमवाप्नोत्यविलम्बिताम् ॥ ViP_1,12.88 // मय्यर्पितमना बाल किमु स्वर्गादिकं पदम् ॥ ViP_1,12.89 // त्रैलोक्यादधिके स्थाने सर्वताराग्रहाश्रयः । भविष्यति न संदेहो मत्प्रसादाद्भावन्ध्रुव ॥ ViP_1,12.90 // सूर्यात्सोमात्तथा भौमात्सोमपुत्राद्बृहस्पतेः । सितार्कतनयादीनां सर्वर्क्षाणां तथा ध्रुवः ॥ ViP_1,12.91 // सप्तर्षिणामशेषाणां ये च वैमानिकाः सुराः । सर्वेषामुपरि स्थानं तव दत्तं मया ध्रुव ॥ ViP_1,12.92 // केचिच्चतुर्युगं यावत्केचिन्मन्वन्तरं सुराः । तिष्ठन्ति भवतो दत्ता मया वै कल्पसंस्थितिः ॥ ViP_1,12.93 // सुनीतिरपि ते माता त्वदासन्नातिनिर्मला । विमाने तारका भूत्वा तावत्कालं निवत्स्यति ॥ ViP_1,12.94 // ये च त्वां मानवाः प्रातः सायं च सुसमाहि ताः । कीर्तयिष्यन्ति तेषां च महत्पुण्यं भविष्यति ॥ ViP_1,12.95 // श्रीपराशर उवाच एवं पूर्वं जगन्नाथाद्देवदेवाज्जनार्दनात् । वरं प्राप्य ध्रुवः स्थान मध्यास्ते स महामते ॥ ViP_1,12.96 // स्वयं शुश्रूषणाद्धर्म्यान्मातापित्रोश् च वै तथा । द्धादशाक्षरमाहत्म्यात्तपसश् च प्रभावतः ॥ ViP_1,12.97 // तस्याभिमानमृद्धिं च महिमानं निरिक्ष्य हि । देवासुराणामाचार्यः श्लोकमत्रोशना जगौ ॥ ViP_1,12.98 // अहोस्य तपसो वीर्यमहोस्य तपसः फलम् । यदेनं पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ ViP_1,12.99 // ध्रुवस्य जननी चेयं सुनीतिर्नाम सूनृता । अस्याश् च महिमानं कः शक्तो वर्णयितुं भुवि ॥ ViP_1,12.100 // त्रैलोक्यश्रयतां प्राप्तं परं स्थानं स्तिरायति । स्थानं प्राप्ता परं धृत्वा या कुक्षिविवरे ध्रुवम् ॥ ViP_1,12.101 // यश्चैतत्कीर्तयेन्नित्यं ध्रुवस्यारोहणं दिवि । सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ ViP_1,12.102 // स्थानभ्रंशं न चाप्नोति दिवि वा यदि वा भुवि । सर्वकल्याणसंयुक्तो दीर्घकालं स जीवति ॥ ViP_1,12.103 // इति श्रीविष्णुपुराणे प्रथमे ऽंशे द्वादशो ऽध्यायः (12) _____________________________________________________________ श्रीपराशर उवाच ध्रुवाच्छिष्टिं च भव्यं च भव्याच्छम्भुर्व्यजायत । शिष्टोराधत्त सुच्छाया पञ्चपुत्रानकल्मषान् ॥ ViP_1,13.1 ॥ रिपुं रिपुञ्जयं विप्रं वृकलं वृकतेजसम् । रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ॥ ViP_1,13.2 ॥ अजीजनत्पुष्करिण्यां वारुण्यां चाक्षुषो मनुम् । प्रजापतेरात्मजायां वीरणस्य महात्मनः ॥ ViP_1,13.3 ॥ मनोरजायन्त दश नड्वलायां महौजसः । कन्यायां तपतां श्रेष्ठ वैराजस्य प्रजापतेः ॥ ViP_1,13.4 ॥ कुरुः पुरुः शत द्युम्नस्तपस्वी satyavächuci÷ / अग्निष्टोमोतिरात्रश् च सुद्युम्नश्चेति ते नव । अभिमन्युश् च दशमो नड्वलायां महौजसः ॥ ViP_1,13.5 ॥ कुरोरजनयत्पुत्रान् षडाग्नोयी महाप्रभान् । अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं शिबिम् ॥ ViP_1,13.6 ॥ अङ्गात्सुनीथापत्यं वै वेनमेकमजायत । प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम् ॥ ViP_1,13.7 ॥ वेनस्य पाणौ मथिते सम्बभूव महामुने । वैन्यो नाम महीपालो यः पृथुः परिकीर्तितः ॥ ViP_1,13.8 ॥ येन दुग्धा मही पूर्वं प्रजानां हितकारणात् ॥ ViP_1,13.9 ॥ मैत्रेय उवाच किमर्थं मथितः पाणिर्वेनस्य परमर्षिभिः । यत्र जज्ञे महावीर्यः स पृथृर्मुनिसत्तम ॥ ViP_1,13.10 // श्रीपराशर उवाच सुनीथा नाम या कन्या कृत्यो प्रथमतो ऽभवत् । अङ्गस्य भार्या सा दत्ता तस्यां वेनो व्यजायत ॥ ViP_1,13.11 // स मातामहदोषेण तेन मृत्योः सुतात्मजः । निसर्गादेष मैत्रेय दुष्ट एव व्यजायत ॥ ViP_1,13.12 // अभिषिक्तो यदा राज्ये स वेनः परमर्षिभिः । घोष यामास स तदा पृथिव्यां पृथिवीपतिः ॥ ViP_1,13.13 // न यष्टव्यं न दातव्यं न होतव्यं कथञ्चन । भोक्ता यज्ञस्य कस्त्वन्यो ऽह्यहं यज्ञपतिः प्रभुः ॥ ViP_1,13.14 // ततस्तमृषयः पूर्व संपूज्यं पृथिवीपतिम् । ऊचुः सामाकलं वाक्यं मैत्रेय समपस्थिताः ॥ ViP_1,13.15 // ऋषय ऊचुः भोभो राजन् शृणुष्व त्वं यद्वदाम महीपते । राज्यं देहोपकाराय प्रजानां च हितं परम् ॥ ViP_1,13.16 // दीर्घसत्रेण देवेशं सर्वयज्ञेश्वरं हरिम् । पूजयिष्याम भद्रं ते तस्यांशस्ते भविष्यति ॥ ViP_1,13.17 // यज्ञेन यज्ञपुरुषो विष्णुः संप्रीणिते नृप । अस्माभिर् भवतः कामान्सर्वानेव प्रदास्यति ॥ ViP_1,13.18 // यज्ञैर् यज्ञेश्वरो येषां rëÂre संपूज्यते हरिः । तेषां सर्वेप्सितावाप्तिं ददाति नृप भूभृताम् ॥ ViP_1,13.19 // वेन उवाच मत्तः को ऽभ्यधिकोन्योस्ति कश्चाराध्यो ममापरः । कोयं हरिरिति ख्यातो यो वो यज्ञश्वरो मतः ॥ ViP_1,13.20 // ब्रह्मा जनार्दनः शम्भुरिन्द्रो वायुर्यमो रविः । हुतभुग्वरुणो धाता पूषा भूमिर्निंशाकरः ॥ ViP_1,13.21 // एते चान्ये च ये देवाः शापानुग्रहकारिणः । नृपस्यैते शरीरस्थाः सर्वदेवमयो नृपः ॥ ViP_1,13.22 // एवं ज्ञास्वा मयाज्ञप्तं यद्यथा क्रियतां तथा । न दातव्यं न यष्टव्यं न होतव्यं च भो द्विजाः ॥ ViP_1,13.23 // भर्तृशुश्रूषणं धर्मो यथा स्त्रीणां परो मतः । ममाज्ञापालनं धर्मो भवतां च तथा द्विजाः ॥ ViP_1,13.24 // ऋषय ऊचुः देह्यनुज्ञां महाराज मा धर्मो यातु संक्षयम् । हविषां परिणामो ऽयं यदेतदखिलं जगत् ॥ ViP_1,13.25 // श्रीपराशर उवाच इति विज्ञाप्यमानो ऽपि स वेनः परमर्षिभिः । यदा ददाति नानुज्ञं प्रोक्तः प्रोक्तः पुनः पुनः ॥ ViP_1,13.26 // ततस्ते मुनयः सर्वे कोपामर्षसमन्विताः । हन्यतां हन्यतां पाप इत्यूचुस्ते परस्परम् ॥ ViP_1,13.27 // यो यज्ञपुरुषं विष्णुमनादिनिधनं प्रभुम् । विनिन्दत्यधमाचारो न स योग्यो भुवः पतिः ॥ ViP_1,13.28 // इत्युक्त्वा मन्त्रपूतैस् तैः कुशैर् मुनिगणानृपम् । निजघ्नुर्निहतं पुर्वं भगवन्निन्दनादिना ॥ ViP_1,13.29 // ततश् च मुनयो रेणुं ददृशुः सर्वतो द्विज । किमेतदिति चासन्नात्पप्रच्छुस्ते जनास्तदा ॥ ViP_1,13.30 // आख्यातं च जनैस् तेषां चोरीभूतैर् अराजके । rëÂre तु लोकैर् आरब्धं परस्वादानमातुरैः ॥ ViP_1,13.31 // तेषामुदीर्णवेगानां चोराणां मुनिसत्तमाः । सुमहद्दृश्यते रेणुः परवित्तापहारिणाम् ॥ ViP_1,13.32 // ततः संमन्त्र्य ते सर्वे सुनयस्तस्य भूभृतः । ममन्थुरूरुं पुत्रार्थमनपत्यस्य यत्नतः ॥ ViP_1,13.33 // मथ्यमानात्समुत्तस्थौ तस्योरोः पुरुषः किल । दग्धस्थूणाप्रतीकाशः खल्वाटास्योतिह्रस्वकः ॥ ViP_1,13.34 // किं करोमीति तान्सर्वान्स विप्रानाह चातुरः । निषीदेति तमूचुस्ते निषादस्तेन सो ऽभवत् ॥ ViP_1,13.35 // ततस्तत्संभवा जाता विन्ध्यशैलनिवासिनः । निषादा मुनिशार्दूल पापकर्मोपलक्षणाः ॥ ViP_1,13.36 // तेन द्वारेण तत्पापं निष्क्रान्तं तस्य भूपतेः । निषादास्ते ततो जाता वेनकल्मषनाशनाः ॥ ViP_1,13.37 // तस्यैव दक्षिणं हस्तं ममन्थुस्ते ततो द्विजाः ॥ ViP_1,13.38 // मथ्यमाने च तत्राभूत्पृथुर्वैन्यः प्रतापवान् । दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् ॥ ViP_1,13.39 // आद्यमाजगवं नाम खात्पपात ततो धनुः । शराश् च दिव्या नभसः कवचं च पपात ह ॥ ViP_1,13.40 // तस्मिन् जाते तु भूतानि संप्रहृष्टानि सर्वशः ॥ ViP_1,13.41 // सत्पुत्रेणैव जातेन वेनोपि त्रिदिवं ययो । पुन्नाम्नो नरकात् त्रातः सुतेन सुमहात्मना ॥ ViP_1,13.42 // तं समुद्राश् च नद्यश् च रत्नान्यादाय सर्वशः । तोयानि चाभिषेकार्थं सर्वाण्येवोपतस्थिरे ॥ ViP_1,13.43 // पितामहश् च भगवान्देवैर् आङ्गिरसैः सह । स्थावराणि च भूतानि जङ्गमानि च सर्वशः । समागम्य तदा वैन्यमभ्यसिञ्चन्नराधिपम् ॥ ViP_1,13.44 // हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः । विष्णोरंशं षृथुं मत्वा परितोषं परं ययै ॥ ViP_1,13.45 // विष्णुचक्र करे चिह्नं सर्वेषां चक्रवर्तिनाम् । भवत्यव्याहतो यस्य प्रभावस्त्रिदशेरपि ॥ ViP_1,13.46 // महता राजराज्येन पृथुर्वैन्यः प्रतापवान् । सोभिषिक्तो महातेजा विधिवद्धर्मकोविदै ॥ ViP_1,13.47 // पित्रा पराजितास्तस्य प्रजास्तेनानुरञ्चिताः । अनुरागात्ततस्तस्य नाम राजेत्यजायत ॥ ViP_1,13.48 // आपस्तस्तंभिरे चास्य समुद्रमभियास्यतः । पर्वताश् च ददुर्मार्गं ध्वजभङ्गश् च नाभवत् ॥ ViP_1,13.49 // अकृष्टपच्या पृथिवी सिद्धन्त्यन्नानि चिन्तया । सर्वकामदुघा गावः पुटके पुटके मधु ॥ ViP_1,13.50 // तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे । सूतः सूत्यां समुत्पन्नः सौत्ये ऽहनि महामतिः ॥ ViP_1,13.51 // तस्मिन्नेव महायज्ञेजज्ञे प्राज्ञे ऽथ मागधः । प्रोक्तौ तदा मुनिवरैस् तावुभौ सूतमागधौ ॥ ViP_1,13.52 // स्तूयतामेष नृपतिः पृथुर्वैन्यः प्रतापवान् । कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चापरम् ॥ ViP_1,13.53 // ततस्तावूचतुर्विप्रान्सर्वानेव k­täjalÅ । अद्य जातस्य नो कर्म ज्ञायतेस्य महीपतेः ॥ ViP_1,13.54 // गुणा न चास्य ज्ञायन्ते न चास्य प्रथितं यशः । स्तोत्रं किमाश्रयं त्वस्य कार्यमस्माभिर् उच्यताम् ॥ ViP_1,13.55 // कृषय ऊचुः करिष्यत्येष यत्कर्म चक्रवर्ति महाबलः । गुणा भविष्या ये चास्य तैर् अयं स्तूयतां नृपः ॥ ViP_1,13.56 // श्रीपराशर उवाच ततः स नृपतिस्तोषं तच्छ्रत्वा परमं ययौ । सद्गुणैः श्लाघ्यतामेति तस्माच्छ्लाघ्या गुणा मम ॥ ViP_1,13.57 // तस्माद्यदद्य स्तोत्रेण गुणनिर्वर्णनं त्विमौ । करिष्येते करिष्यामि तदेवाहं समाहितः ॥ ViP_1,13.58 // यदिमौ वर्जनीयं च किञ्चिदत्र वदिष्यतः । तदहं वर्जयिष्यामीत्येवं चक्रे मतिं नृपः ॥ ViP_1,13.59 // अथ तौ चक्रतुः स्तोत्रं पृथोर्वैन्यस्य धीमतः । भविष्यैः कर्मभिः सम्यक्सुस्वरौ सूतमागधौ ॥ ViP_1,13.60 // सत्यवाग्दानशीलोयं सत्यसन्धो नरेश्वरः । ह्रीमान्मैत्रः क्षमाशीलो विक्रान्तो दुष्टशानः ॥ ViP_1,13.61 // धर्मज्ञश् च कृतज्ञश् च दयावान् priyabhëaka÷ / मान्यान्मानयिता यज्वा ब्रह्मण्यः साधुसंमतः ॥ ViP_1,13.62 // समः शत्रौ च मित्रे च व्यवहारस्थितौ नृपः ॥ ViP_1,13.63 // सूतेनोक्तान् गुणानित्थं स तदा मागधेन च । चकार हृदि तादृक् च कर्मणा कृतवानसौ ॥ ViP_1,13.64 // ततस्तु पृथिवीपालः पालयन्पृथिवीमिमाम् । इयाज विविधैर् यज्ञैर् महद्भिर् भूरिदक्षिणैः ॥ ViP_1,13.65 // तं प्रजाः पृथिवीनाथमुपतस्थुः क्षुधार्दिताः । ओषधीषु प्रणष्टासु तस्मिन्काले ह्यराजके । तमूचुस्ते नताः पृष्टास्तत्रागमनकारणम् ॥ ViP_1,13.66 // प्रजा ऊचुः अराजके नृपश्रष्ठ धरित्र्या सकलौषधीः । ग्रस्तास्ततः क्षयं यान्ति प्रजाः सर्वाः प्रजेश्वर ॥ ViP_1,13.67 // त्वन्नो वृत्तिप्रदो धात्रा प्रजापालो निरूपितः । देहि नः क्षुत्परीता नां प्रजानां जीवनौषधीः ॥ ViP_1,13.68 // श्रीपराशर उवाच ततस्तु नपतिर्दिव्यमादायजगवं धनुः । शरांश् च दिव्यान्कुपितः सोन्वधावद्वसुन्धराम् ॥ ViP_1,13.69 // ततो ननाश त्वरीता गौर्भूत्वा च वसुन्धरा । सा लोकान्ब्रह्मलोकादीन्संत्रासादगमन्मही ॥ ViP_1,13.70 // यत्र यत्र ययौ देवी सा तदा भूतधारिणी । तत्र तत्र तु सा वैन्यं ददृशे ऽभ्युद्यतायुधम् ॥ ViP_1,13.71 // ततस्तं प्राह वसुधा पृथुं राजपराक्रमम् । प्रवेपमाना तद्बाणपरित्राणपरायणा ॥ ViP_1,13.72 // पृथिव्युवाच स्त्रीवधे त्वं महापापं किं नरेन्द्र न पश्यसि । येन मां हन्तुमत्यर्थं प्रकरोषि नृपोद्यमम् ॥ ViP_1,13.73 // पृथुरुवाच एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि । बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ॥ ViP_1,13.74 // पृथुव्युवाच प्रजानामुपकाराय यदि मां त्वं हनिष्यसि । आधारः कः प्रजानां ते नृपश्रेष्ठ भविष्यति ॥ ViP_1,13.75 // पृथुरुवाच त्वां हत्वा वसुधे बाणैर् मच्छासनपराङ्मुखीम् । आत्म योगबलेनेमा धारयिष्याम्यहं प्रजाः ॥ ViP_1,13.76 // श्रीपराशर उवाच ततः वसुधा तं भूयः तं भूयः प्राह पार्थिवम् । प्रवेपिताङ्गी परमं साध्वसं समुपागता ॥ ViP_1,13.77 // पृथिव्युवाच उपायतः समारब्धाः सर्वे सिद्ध्यन्त्युपक्रमाः । तस्माद्वदाम्युपायं ते तं कुरुष्व यदीच्छसि ॥ ViP_1,13.78 // समस्ता या मया जीर्णा नरनाथ महौषधीः । यदीच्छसि प्रदास्यामि ताः क्षीरपरिणामिनीः ॥ ViP_1,13.79 // तस्मात्प्रजाहितार्थाय मम धर्मभृतां वर । तं तु वत्सं कुरुष्व त्वं क्षरेयं येन वत्सला ॥ ViP_1,13.80 // समां च कुरु सर्वत्र येन क्षीरं समन्ततः । वरौषधीबीजभूतं बीजं सर्वत्र भावये ॥ ViP_1,13.81 // श्रीपराशर उवाच तत उत्सारयामास शैलान् शतसहस्रशः । धनुष्कोट्या पदा वैन्यस्तेन शौला विवर्धिताः ॥ ViP_1,13.82 // न हि पूर्वविसर्गे वै विषमे पृथिवीतले । प्रवीभागः पुराणां वा ग्रामाणां वा पुराभवात् ॥ ViP_1,13.83 // न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः । वैन्यात्प्रभृति मैत्रेय सर्वस्यैतस्य सम्भवः ॥ ViP_1,13.84 // यत्रयत्र समं त्वस्य भूमेरासीद्द्द्वजोत्तम । तत्रतत्र प्रजाः सर्वा निवासं समरोचयन्त् ॥ ViP_1,13.85 // आहारः फलमूलानि प्रजानामभवत्तदा । कृच्छ्रेण महता सो ऽपि प्रणष्टास्वैषदीषु वै ॥ ViP_1,13.86 // स कल्पयित्वा वत्सं तु मनुं स्वायंभुवं प्रभुम् । स्वपाणौ पृतिवीनाथो दुदोह पृथिवीं पृथुः । सस्याजातानि सर्वाणि प्रजानां हितकाम्यया ॥ ViP_1,13.87 // तेनान्नेन प्रजास्तात वर्तन्तेद्यापि नित्यशः ॥ ViP_1,13.88 // प्राणप्रदाता स पृथुर्यस्माद्भुमेरभीत्पिता । ततस्तु पृथिवीसंज्ञामवापाखिलाधारिणी ॥ ViP_1,13.89 // ततश् च देवैर् मुनिभिर् दैत्यै रक्षोभिर् अद्रिभिः । गन्धर्वैर् उरगैर् यक्षैः पितृभिस् तरुभिस् तथा ॥ ViP_1,13.90 // तत्तत्पात्रमुपादाय तत्तद्दुग्धं मुने पयः । वत्सदो ग्धृविशेषाश् च तेषां तद्योनयो ऽभवन् ॥ ViP_1,13.91 // सैषा धत्री विधात्री च धारिणी पोषणी तथा । सर्वस्य तु ततः पृथ्वी विष्णुपादतलोद्भावा ॥ ViP_1,13.92 // एवं प्रभावःस पृथुः पुत्रो वैन्यस्य वीर्यवान् । जज्ञे महीपतिः पूर्वो राजाभूज्जनरञ्जनात् ॥ ViP_1,13.93 // य इदं जन्म वैन्यस्य पृथोः संकीर्तरेन्नरः । न तस्य दुष्कृतं किञ्चित्फलदायि प्रजायते ॥ ViP_1,13.94 // दुःस्वप्नोपशमं नॄणां शृण्वतामेतदुत्तमम् । पृथोर्जन्म प्रभावश् च करोति सततं नृणाम् ॥ ViP_1,13.95 // इति श्रीविष्णुपुराणे प्रथमे ऽंशे त्रयोदशोध्यायः (13) _____________________________________________________________ श्रीपराशर उवाच पृतोः पुत्रो तु धर्मज्ञो जज्ञातेन्तर्धिवादिनौ । शिखण्डिनी हविर्धानमन्तर्धानाव्द्यजायत ॥ ViP_1,14.1 ॥ हविर्धानात् षडाग्नोयी धिषणाजयत्सुताना । प्राचीनबर्हिषं शुक्रं गयं कृष्णं वृजाजिनौ ॥ ViP_1,14.2 ॥ प्रचीनबर्हिर्भगवान्महानासीत्प्रजापतिः । हविर्धानान्महाभाग येन संवर्धिताः प्रजाः ॥ ViP_1,14.3 ॥ प्राचीनाग्राः कुशास्तस्य पृथिव्यां विश्रुता मुने । प्राचीनवर्हिरभवत्ख्यातो भुवि महाबलः ॥ ViP_1,14.4 ॥ समुद्रतनयायां तु कृतदारो महीपतिः । महतस्तमसः पारे सवर्णायां महामते ॥ ViP_1,14.5 ॥ सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः । सर्वे प्राचेतसो नाम धनुर्वेदस्य पारगाः ॥ ViP_1,14.6 ॥ अपृथग्धर्मचरणास्ते तप्यन्त महत्तपः । दशवर्षसहस्राणि समुद्रसलिलेशयः ॥ ViP_1,14.7 ॥ श्रीमैत्रेय उवाच यदर्थं ते महात्मानस्तपस्तेपुर्महामुने । प्राचेतसः समुद्राम्भस्येतदाख्यातुमर्हसि ॥ ViP_1,14.8 ॥ श्रीपराशर उवाच पित्रा प्रचेतसः प्रोक्ताः प्रजार्थममितात्मना । प्रजापतिनियुक्तेन बहुमानपुरःसरम् ॥ ViP_1,14.9 ॥ प्राचीनबर्हिरुवाच ब्रह्मणा देवदेवेन समादिष्टोस्म्यहं सुताः । प्रजाः संवर्धनीयास्ते मया चोक्तं तथेति तत् ॥ ViP_1,14.10 // तन्मम प्रीतये पुत्राः प्रजावृद्धिमतन्द्रिताः । कुरुध्वं माननीया वः सम्यगाज्ञा प्रजापतेः ॥ ViP_1,14.11 // श्रीपराशर उवाच ततस्ते तत्पितुः श्रुत्वा वचनं नृपनन्दनाः । तथेत्युक्त्वा च तं भूयः पप्रच्छुः पितरं मुने ॥ ViP_1,14.12 // प्रचेतस ऊचुः येन तात प्रजावृद्धौ समर्था कर्मणा वयम् । भवेम तत् समस्तं नः कर्म व्याख्यातुमर्हसि ॥ ViP_1,14.13 // पितोवाच आराध्य वरदं विष्णुम् इष्टप्राप्तिम् असंशयम् । समेति नान्यथा मर्त्यः किम न्यत्कथयामि वः ॥ ViP_1,14.14 // तस्मात्प्रजा विवृद्ध्यर्थं सर्वभूतप्रभुं हरिम् । आराधयत गोविन्दं यदि सिद्धिमभीप्सथः ॥ ViP_1,14.15 // धर्ममर्थं च कामं च मोक्षं चान्विच्छतां सदा । आराधनीयो भगवाननादिपुरुषोत्तमः ॥ ViP_1,14.16 // यस्मिन्नाराधिते सर्गं चकारादौ प्रजापतिः । तमाराध्याच्युतं वृद्धिः प्रजानां वो भविष्यति ॥ ViP_1,14.17 // श्रीपराशर उवाच इत्येवमुक्तास्ते पित्रा पुत्राः प्राचेतसो दश । मग्नाः पयोधिसलिले तपस्तेषुः समाहिताः ॥ ViP_1,14.18 // दशवर्षसहस्राणि न्यस्तचित्ता जगत्पतौ । नारायणे मुनिश्रेष्ठ सर्वलोकपरायणे ॥ ViP_1,14.19 // तत्रैवावस्थिता देवमेकाग्रमनसो हरिम् । तुष्टुवुर्यःस्तुतः कामान् स्तोतुरिष्टान्प्रयच्छति ॥ ViP_1,14.20 // श्रीमैत्रेय उवाच स्तवं प्रचेतसो विष्णोः समुद्राम्भसि संस्थिताः । चक्रुस्तन्मे मुनिश्रेष्ठ सुपुण्यं वक्तुमर्हसि ॥ ViP_1,14.21 // श्रीपराशर उवाच शृणु मैत्रेय गोविन्दं यथापूर्वं प्रचेतसः । तुष्टुवुस् तन्मयीभूताः समुद्रसलिलेशयाः ॥ ViP_1,14.22 // प्रचेतस ऊचुः नताः स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती । तमाद्यन्तमशेषस्य जगतः परमं प्रभुम् ॥ ViP_1,14.23 // ज्योतिराद्यमनौपम्यमण्वनन्तमपारवत् । योनिभूतमशेषस्य स्थावरस्य चरस्य च ॥ ViP_1,14.24 // यस्याहः प्रथमं रूपमरूपस्य तथा निशा । संध्या च परमेशस्य तस्मै कालात्मने नमः ॥ ViP_1,14.25 // बुज्यते ऽनुदिनं देवैः पितृभिश् च सुधात्मकः । बीजभूतं समस्तस्य तस्मै सोमात्मनेन मः ॥ ViP_1,14.26 // यस्तमास्यत्ति तीव्रात्मा प्रभाभिर् भासयन्नभः । घर्मशीताम्भसा योनिस्तस्मै सूर्यत्मने नमः ॥ ViP_1,14.27 // काठिन्यवान् यो बिभर्ति जगदेतदशेषतः । शब्दादिसंश्रयो व्यापी तस्मै भूम्यात्मने नमः ॥ ViP_1,14.28 // यद्योनिभूतं जगतो वीजं यत्सर्वदेहिनाम् । तत्तोयरूपमीशस्य नमामो हरिमेधसः ॥ ViP_1,14.29 // यो मुखं सर्वदेवानां हव्यभुक्कव्यभुक् तथा । पितॄणां च नमस्तस्मै विष्णवे पावकात्मने ॥ ViP_1,14.30 // पञ्चधावस्थितो देहे यश्चेष्टां कुरुते ऽनिशम् । आकाशयोनिर्भगवांस्तस्मै वाय्वात्मने नमः ॥ ViP_1,14.31 // अवकाशमशेषाणां भूतानां यः प्रयच्छति । anantamÆrtimädhuddhastasmai व्योमात्मने नमः ॥ ViP_1,14.32 // समस्तोन्द्रियसर्गस्य यः सदा स्थानमुत्तमम् । तस्मै शब्दादिरूपाय नमः कृष्णाय वेधसे ॥ ViP_1,14.33 // गृह्णाति विषयान्नित्यमिन्द्रियात्माक्षराक्षरः । यस्तस्मै ज्ञानमूलाय नतास्म हरिमेधसे ॥ ViP_1,14.34 // हृहीतानिन्द्रियैर् अर्थानात्मने यः प्रयच्छति । अन्तःकरणरूपाय तस्मै विश्वत्मने नमः ॥ ViP_1,14.35 // यस्मिन्ननन्ते सकलं विश्वं यस्मात्तथोद्गतम् । लयस्थानं च यस्तस्मै नमः प्रकृतिधर्मिणे ॥ ViP_1,14.36 // शुद्धः संल्लक्ष्यते भ्रान्त्या गुणवानिव यो ऽगुणः । तमात्मरूपिणं देव नतास्म पुरुषोत्तमम् ॥ ViP_1,14.37 // अविकारमजं शुद्धं निर्गुणं यन्निरजनम् । नताःस्मतत्परं ब्रह्म विष्णोर्यत्परमं पदम् ॥ ViP_1,14.38 // अदीर्घह्रस्वमस्थूलण्वनमश्यामलोहितम् । अस्नेहच्छायमतनुमसक्तमशरीरीणम् ॥ ViP_1,14.39 // अनाकाशमसंस्पर्शमगन्धमरसं च यत् । अचक्षुश्रोत्रमचलमवाक्पाणिममानिसम् ॥ ViP_1,14.40 // अनामगोमत्रसुखमतेजस्कमहेतुकम् । अभयं भ्रान्तिरहितम निद्रमजरामरम् ॥ ViP_1,14.41 // अरजोशब्दममृतमप्लुतं यदसंवृतम् । पूर्वापरेण वै यस्मिस्तद्विष्णोः परमं पदम् ॥ ViP_1,14.42 // परमेशत्वगुणवत्सर्वभूतम संशयम् । नतास्म तत्पदं विष्णोर्जिह्वादृग्गोचरं न यत् ॥ ViP_1,14.43 // श्रीपराशर उवाच एवं प्रचेतसो विष्णुं स्तुवन्तस्तत्समाधयः । दशवर्षसहस्राणि तपश्चेरुर्महार्णवे ॥ ViP_1,14.44 // ततः प्रसन्नो भगवांस्तेषामन्तर्जले हरिः । ददौ दर्शनमुन्निद्रनीलोत्पलदलच्छविः ॥ ViP_1,14.45 // पतत्रि rÃjamÃrƬhamavalokya प्रचेतसः । प्रणिपेतुः शिरोभिस् तं भक्तिभारावनामितैः ॥ ViP_1,14.46 // ततस्तानाह भगवान्व्रयतामीप्सतो वरः । प्रसाद सुमुखोहं वो वरदः समुपस्थितः ॥ ViP_1,14.47 // ततस्तमूचुर्वरदं प्रणिपत्य प्रचेतसः । यथा पित्रा समादिष्टं प्रजानां वृद्धिकारणम् ॥ ViP_1,14.48 // स चापि देवस्तं दत्त्वा यथभिलषितं वरम् । अन्तर्धानं जगामाशु ते च निश्चक्रमुर्जलात् ॥ ViP_1,14.49 // इति श्रीविष्णुपुराणे प्रथमे ऽंशे प्रचेतास्तवो नाम चतुर्दशो ऽध्यायः (14) _____________________________________________________________ श्रीपराशर उवाच तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः । अरक्ष्यमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥ ViP_1,15.1 ॥ नाशकन्मरुतो वातुं वृतं खमभवद्द्रुमैः । दशवर्षसहस्राणि न शकुश्चेष्टितुं प्रजाः ॥ ViP_1,15.2 ॥ तान्दृष्ट्वा जलनिष्क्रान्ताः सर्वे क्रुद्धाः प्रचेतसः । मुखेभ्यो वायुमग्निं च ते ऽसृजन् जातमन्यवः ॥ ViP_1,15.3 ॥ उन्मूलानथ तान्वृक्षान्कृत्वा वायुरशोषयत् । तानग्निरदहद् घोरस् तत्राभूद् द्रुमसंक्षयः ॥ ViP_1,15.4 ॥ द्रुमक्षयम् अथो दृष्ट्वा किञ्चिच्छिष्टेषु शाखिषु । उपगम्याब्रवीदेतान्राजा सोमः प्रजापतीन् ॥ ViP_1,15.5 ॥ कोपं यच्छत राजानः शृणुध्वञ्च वचो मम । सन्धानं वः करिष्यामि सह क्षितिरुहैर् अहम् ॥ ViP_1,15.6 ॥ रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी । भविष्यज्जानता पूर्वं मया गोभिर् विवर्धिता ॥ ViP_1,15.7 ॥ मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता । भार्या वो ऽस्तु महाभागा ध्रुवं वंशविवर्धिनी ॥ ViP_1,15.8 ॥ युष्माकं तेज सोर्धेन मम चार्धेन तेजसः । अस्यामुत्पत्स्यते विद्वान्दक्षोनाम प्रजापतिः ॥ ViP_1,15.9 ॥ मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै । तेजसाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥ ViP_1,15.10 // कण्डुर्नाम मुनिः पूर्वमासीद्वेदविदां वरः । मुरम्ये गोमतीतीरे म तेपे परमं तपः ॥ ViP_1,15.11 // तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः । प्रयुक्ता क्षोभयामास तमृषिं सा शुचिस्मिता ॥ ViP_1,15.12 // क्षोभितः स तया सार्धं वर्षाणामधिकं शतम् । अतिष्ठन्मन्दरद्रोण्यां विषयासक्तमानसः ॥ ViP_1,15.13 // तं सा प्राह महाभाग गन्तुमिच्छाम्यहं दिवम् । प्रसादसुमुखो ब्रह्मन्ननुज्ञां दातुमर्हसि ॥ ViP_1,15.14 // तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः । दिनानि कतिचिद्भद्रे sthÅyatÃmityabhëata // ViP_1,15.15 // एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः । बुभुजे विषयांस्तन्वी तेन साकं महात्मना ॥ ViP_1,15.16 // अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम् । उक्तस्तथेति स पुनः sthÅyatÃmityabhëata // ViP_1,15.17 // पुनर्गते वर्षशते साधिक सा शुभानना । यामीत्याह दिवं ब्रह्मन्प्रणयस्मितशोभनम् ॥ ViP_1,15.18 // उक्तस्तयैवं स मुनिरुपगुह्यायते क्षणाम् । इहास्यतां क्षणं सुभु चिरकालं गमिष्यसि ॥ ViP_1,15.19 // सा krŬamÃnà सुश्रोणी सह तेनर्षिणा पुनः । शतद्वयं किञ्चिदूनं वर्षणामन्वतिष्ठत ॥ ViP_1,15.20 // गमनाय महाभाग देवराजनिवेशनम् । प्रोक्तः प्रोक्तस्तया तन्व्या sthÅyatÃmityabhëata // ViP_1,15.21 // तस्य शापभयाद्भीता दाक्षिण्येन च दक्षिणा । प्रोक्ता प्रणयभङ्गर्तिवेदिनी न जहौ मुनिम् ॥ ViP_1,15.22 // तया च रमतस्तस्य परमर्षेरहर्निशम् । नवंनवमभूत्प्रम मन्मथाविष्टचेतसः ॥ ViP_1,15.23 // एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः । निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥ ViP_1,15.24 // इत्युक्तः स तया प्राह परिवृत्तमहः शुभे । सन्ध्योपास्तिं करिष्यामि क्रियालोपोन्यथा भवेत् ॥ ViP_1,15.25 // ततः प्रहस्य सुददी तं सा प्राह महामुनिम् । किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव ॥ ViP_1,15.26 // बहूनां विप्र वर्षाणां परिवृत्तम हस्तव । गतमेतन्न कुरुते विस्मयं कस्य कथ्यताम् ॥ ViP_1,15.27 // मुनिरुवाच प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् । मया दृष्टासि तन्वङ्गि प्रविष्टासि ममाश्रमम् ॥ ViP_1,15.28 // इयं च वर्तते सन्ध्या परिणाममहर्गतम् । उपहासः किमर्थोयं सद्भावः कथ्यतां मम ॥ ViP_1,15.29 // प्रम्लोचोवाच प्रत्यूषस्यागता ब्रह्मन् सत्यमेतन्न तन्मृषा । नन्वस्य तस्य कालस्य गतान्यब्दशतानि ते ॥ ViP_1,15.30 // सोम उवाच ततः स साध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् । कथ्यतां भीरु कः कालस् त्वया मे रमतः सह ॥ ViP_1,15.31 // प्रम्लोचोवाच सप्तोत्तराम्यतीतानि नववर्षशतानि ते । मासाश् च षट्तथैवान्यत्समतीतं दिनत्रयम् ॥ ViP_1,15.32 // ऋषिरुवाच सत्यं भीरु वदस्य् एतत् परिहासो ऽथवा शुभे । दिनमेकमहं मन्येत्वया सार्धमिहासितम् ॥ ViP_1,15.33 // प्रम्लोचोवाच वदिष्याम्यनृतं ब्रह्मन्कथमत्र तवान्तिके । विशेषेणाद्य भवता पृष्टा मार्गानुवर्तिना ॥ ViP_1,15.34 // सोम उवाच निशम्य तद्वचः सत्यं स मुनिर्नृपनन्दनाः । धिक्धिक् मामित्यतीवेत्थं निनिन्दात्मानमात्मना ॥ ViP_1,15.35 // मुनिरुवाच तपांसि मम नष्टनि हतं ब्रह्मविदां धनम् । हतो विवेकः केनापि योषिन्मोहाय निर्मिताः ॥ ViP_1,15.36 // ऊर्मिषट्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे । मतिरेषा हृता येन धिक् तं कामं महाग्रहम् ॥ ViP_1,15.37 // व्रतानि वेदवेद्याप्तिकाराणान्यखिलानि च । नरकग्राममर्गेण सङ्गेनापहृतानि मे ॥ ViP_1,15.38 // विनिन्द्येत्थं स धर्मज्ञः स्वयमात्मानमात्मना । तामप्सरसमासीनामिदं वचनमब्रवीत् ॥ ViP_1,15.39 // गच्छ पापे यथाकामं यत्कार्यं तत्कृतं त्वया । देवराजस्य मत्क्षोभं कुर्वन्त्या भावचेष्टितैः ॥ ViP_1,15.40 // न त्वां करोण्यहं भस्म क्रोधतीव्रेण वह्निना । सतां सप्तपदं मैत्रुमुषि तोहं त्वया सह ॥ ViP_1,15.41 // अथ वा तव को दोषः किं वा कुप्याम्यहं तव । ममैव दोषो नितरां येनाहमजितेन्द्रियः ॥ ViP_1,15.42 // यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः । त्वया धिक्तां महामोहमञ्जृषां सुजुगुप्सिताम् ॥ ViP_1,15.43 // सोम उवाच यावदित्थं स विप्रर्षिस् तां ब्रवीति समुध्यमाम् । तावद्गलत्स्वेदजला साबभूवातिवेपथुः ॥ ViP_1,15.44 // प्रवेपमानां सततं खिन्नगात्रलतां सतीम् । गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥ ViP_1,15.45 // सा तु निर्भर्त्सिता तेन vinëkramya तदाश्रमात् । आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥ ViP_1,15.46 // निर्मार्जमाना गात्राणि गलत्स्वेदजलानि वै । वृक्षाद्धृक्षं ययौ बला तदग्ररुणपल्लवैः ॥ ViP_1,15.47 // ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः । निर्जगाम स romäcasvedarÆpÅ तदङ्गतः ॥ ViP_1,15.48 // तं वृक्षा जगृहुर्गर्भमेकं चक्रे तु मारुतः । मया चाप्यायितो गोभिः स तदा ववधे शनैः ॥ ViP_1,15.49 // वृक्षाग्रगर्भसम्भूता मारिषाख्या वरानना । तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशाम्यताम् ॥ ViP_1,15.50 // कण्डोरपत्यमेवं सा वृक्षेभ्यश् च समुद्गता । ममापत्यं तथा वायोः प्रम्लोचातनया च सा ॥ ViP_1,15.51 // स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः । पुरुषोत्तमाख्यं मैत्रेय विष्णोरायतनं ययौ ॥ ViP_1,15.52 // तत्रैकाग्रमतिर्भूत्वा चकाराराधनं हरेः । ब्रह्मपारमयं कुर्वञ्जपमेकाग्रमानसः । ऊर्ध्वबाहुर्महायोगी स्थित्वासौ भूपनन्दनाः ॥ ViP_1,15.53 // प्रचेतस ऊचुः ब्रह्मपारं मुने श्रोतुमिच्छामः परमं स्तवम् । जपता कण्डुना देवो येनाराध्यत केशवः ॥ ViP_1,15.54 // सोम उवाच पारं परं विष्णुरपारपारः परः परेभ्यः पामारथरूपी । सब्रह्पारः परपारभूतः परः पराणामपि पारपारः ॥ ViP_1,15.55 // स कारणं कारणतस्ततोपि तस्यापि हेतुः । कार्येषु चैवं सह कर्मकर्तृरूपैर् अशेषैर् अवतीह सर्वम् ॥ ViP_1,15.56 // ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो ब्रह्म प्रजानां पतिरच्युतो ऽसौ । ब्रह्माव्ययं नित्यमजं स विष्णुरपक्षयाद्यैर् अखिलैर् असङ्गि ॥ ViP_1,15.57 // ब्रह्माक्षरमजं नित्यं यथासौ पुरुषोत्तमः । तथा रागादयो दोषः प्रयान्तु प्रशमं मम ॥ ViP_1,15.58 // सोम उवाच एतद्ब्रह्म पराख्यं वै संस्तवं परमं जपन् । अवाप परमांसिद्धिं स तमाराध्य केशवम् ॥ ViP_1,15.59 // इमं स्तवं यः पठति शृणुयाद्वापिनित्यशः । स कामदेषैर् अशिलैर् मुक्तः प्राप्रोति vächitam ॥ ViP_1,15.59/1 // इयं च मारीषा पूर्वमासीद्य तां ब्रवीमि वः । कार्यगौरवमेतस्याः कथने फलदायि वः ॥ ViP_1,15.60 // अपुत्रा प्रागियं विष्णुं मृते भर्तरि सत्तमाः । भीपपत्नी महाभागा तोषयामास भक्तितः ॥ ViP_1,15.61 // आराधितस्तया विष्णुः प्राह प्रत्यक्षतां गतः । वरं वृणीष्वेति शुभे सा च prÃhÃtmavächitam // ViP_1,15.62 // भगवन्बालवैधव्याद्वृथाजन्माहमीदृशी । मन्दभाग्या समुद्भुता विफला च जगत्पते ॥ ViP_1,15.63 // भवन्तु पतयः श्लाघ्या मम जन्मनि जन्मनि । त्वत्प्रसादात्तथा पुत्रः प्रजापतिसमोस्तु मे ॥ ViP_1,15.64 // कुलं शीलं वयः सत्यं दाक्षिण्यं क्षिप्रकारिता । अविसंवादिता सत्त्वं वृद्धसेवा कृतज्ञता ॥ ViP_1,15.65 // रूपसम्पत्समायुक्ता सर्वस्य प्रियदर्शना । अयोनिजा च जायेयं त्वन्प्रसादादाधेक्षज ॥ ViP_1,15.66 // सोम उवाच तयैवमुक्तो देवेशो हृषीकेश उवाच ताम् । प्रणामनम्रामुत्थाप्य वरदः परमेश्वरः ॥ ViP_1,15.67 // देव उवाच भविष्यन्ति महावीर्या एकस्मिन्नेव जन्मनि । प्रख्यातोदारकर्णाणो भवत्याः पतयो दश ॥ ViP_1,15.68 // पुत्रञ्च सुमहावीर्यं महाबलपराक्रमम् । प्रजापतिगुणैर् युक्तं त्वमवाप्स्यसि शोभने ॥ ViP_1,15.69 // वंशानां तस्य कर्तृत्वं जगत्यस्मिन्भविष्यति । त्रैलोक्यमखिला सूतिस्तस्य चापूरयिष्यति ॥ ViP_1,15.70 // त्वं चाप्ययोनिजा साध्वी रूपौदार्यगुणान्विता । मनः प्रीतिकरी नॄणां मत्प्रसादाद्भविष्यसि ॥ ViP_1,15.71 // इत्युक्त्वान्तर्दधे देवस्तां विशालविलोचनाम् । सा चेयं मारिषा जाता युष्मत्पत्नी नृपात्मजाः ॥ ViP_1,15.72 // श्रीपराशर उवाच ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः । संहृत्य कोपं वृक्षेभ्यः पत्नीधर्मोण मारीषाम् ॥ ViP_1,15.73 // दशभ्यस्तु प्रचेतोभ्यो मारीषायां प्रजापतिः । जज्ञे दक्षो महाभागो यः पूर्वं ब्रह्मणो ऽभवत् ॥ ViP_1,15.74 // स तु दक्षो महाभागःसृष्ट्यर्थं सुमहामते । पुत्रानुत्पादयामास प्रजासृष्ट्यर्थमात्मनः ॥ ViP_1,15.75 // अवरांश् च वरांश्चैव द्विपदोथ चतुष्पदान् । आदेशं ब्रह्मणः कुर्वन् सृष्ट्यर्थं समुपस्थितः ॥ ViP_1,15.76 // स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः । ददौ स दश धर्माय कश्यपाय त्रयोदश । कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥ ViP_1,15.77 // तासु देवास् तथा दैत्या नागा गावस् तथा खगाः । गन्धर्वाप्सरसश्चैव दानवाद्याश् च जज्ञिरे ॥ ViP_1,15.78 // ततः प्रभृति मैत्रेय प्रजा मैथुनसम्भवाः । संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषामभवन् प्रजाः । तपोविशेषैः सिद्धानां तदात्यन्ततपस्विनाम् ॥ ViP_1,15.79 // श्रीमैत्रेय उवाच अङ्गुष्ठाद्दक्षिणाद्दक्षः पूर्वं जातो मया श्रुतः । कथं प्राचेतसो भूयः समुत्पन्नो महामुने ॥ ViP_1,15.80 // एष मे संशयो ब्रह्मन्सुमहान्हृदि वर्तते । यद्दैहित्रश् च सोमस्य पुनः श्वशुरतां गतः ॥ ViP_1,15.81 // श्रीराशर उवाच उत्पत्तिश् च निरोधश् च नित्यो भूतेषु सर्वाद । ऋषयोत्र न सुह्यन्ति ये चान्ये दिव्यचक्षुषः ॥ ViP_1,15.82 // युगेयुगे भवन्त्येते दक्षाद्या मुनिसत्तम । पुनश्चैवं निरुद्ध्यन्ते विद्वांस्तत्र न मुह्यति ॥ ViP_1,15.83 // कानिष्ठ्यं ज्यैष्ठ्यमप्येषां पूर्वं नाभूद्द्द्विजोत्तम । तप एव गरीयोभूत्प्रभा वश्चैव कारणम् ॥ ViP_1,15.84 // मैत्रेय उवाच देवानां दानवानां च गन्धर्वोरगरक्षसाम् । उत्पत्तिं विस्तरेणेह मम ब्रह्मन्प्रकीर्तय ॥ ViP_1,15.85 // श्रीपराशर उवाच प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा । यथा ससर्ज भूतानि तथा ӭणु महामुने ॥ ViP_1,15.86 // मानसान्येव भूतानि पूर्वं दक्षो ऽसृजत्तदा । देवानृषीन्सगन्धर्वानसुरान्पन्नगांस् तथा ॥ ViP_1,15.87 // यदास्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः । ततः संचिन्त्य स पुनः सृष्टिहेतोः प्रजापतिः ॥ ViP_1,15.88 // मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः । असक्नीमावहत्कन्यां वीरणस्य प्रजापतेः । सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ॥ ViP_1,15.89 // अथ पुत्रसहस्राणइ वैरुण्यां पञ्च वीर्यवान् । असिक्न्यां जनयामास सर्गहेतोः प्रजापतिः ॥ ViP_1,15.90 // तान्दृष्ट्वा नारदो विप्र संविवर्धयिषून्प्रजाः । संगम्य प्रियसंवादो देवर्षिरिदमब्रवीत् ॥ ViP_1,15.91 // हे हर्यश्वा महावीर्याः प्रजा यूयं करिष्यथ । ईदृशो दृश्यते यत्नो भवतां श्रूयतामीदम् ॥ ViP_1,15.92 // बालिश बत यूयं वै नास्या जानीत वै भुवः । अन्तरूर्ध्वमधश्चैव कथं सृक्ष्यथ वै प्रजाः ॥ ViP_1,15.93 // ऊर्ध्वं तिर्यगधश्चैव यदाप्रतिहता गतिः । तदा कस्माद्भुवो नान्तं सर्वे द्रक्ष्यथ बालिशाः ॥ ViP_1,15.94 // ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशम् । अद्यापि नो निवर्तन्ते समुद्रेभ्य इवापगाः ॥ ViP_1,15.95 // हर्य श्वेष्वथ नष्टोषु दक्षः प्राचेतसः पुनः । वैरुण्यामथ पुत्राणां सहस्रमसृजत्प्रभुः ॥ ViP_1,15.96 // विवर्धयिषवस्ते तु शबलाश्वाः प्रजाः पुनः । पूर्वोक्तं वचनं ब्रह्मन्नारदेनैव नोदिताः ॥ ViP_1,15.97 // अन्योन्यमूचुस्ते सर्वे सम्यग् आह महामुनिः । भ्रतॄणां पदवी चैव गन्तव्या नात्र संशयः ॥ ViP_1,15.98 // ज्ञात्वा प्रमाणं पृथ्व्याश् च प्रजाःसृज्यामहे ततः ॥ ViP_1,15.99 // तेपि तेनैव मार्गेण प्रयाताः सर्वतोमुखम् । अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः । ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विज । प्रयातो नश्यति तथा तन्न कार्यं विजानता ॥ ViP_1,15.100 // तां श्चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः । क्रोधं चक्रे महाभागो नारदं स शशाप च ॥ ViP_1,15.101 // सर्गकामस्ततो विद्वान्स मैत्रेय प्रजापतिः । षष्टिं तक्षो ऽसृजत्कन्या वैरुण्यामिति नः श्रुतम् ॥ ViP_1,15.102 // ददौ स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशति सोमाय चतस्त्रो ऽरिष्टनेमिने ॥ ViP_1,15.103 // द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा । द्वेकृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ ViP_1,15.104 // अरुन्धती वसुर्जामिर्लङ्घा भानुमरुत्वती । संकल्पा च मुहूर्ता च साध्या विश्वा च तादृशी । धर्मपत्न्यो दशत्वेतास्तास्वपत्यानि मे शृणु । विश्वेदेवास्तु विश्वायाः साध्या साध्यानजायत । मरुत्वत्यां सरुत्वन्तो वसोश् च वसवः स्मृता ॥ ViP_1,15.105 // भानोस्तु भानवः पुत्रा मुहूर्तायां मुहूर्तजाः ॥ ViP_1,15.106 // लङ्घायाश्चैव घोषोथ नागवीथी तु जामिता ॥ ViP_1,15.107 // पृथिवीविषयं सर्वमरुन्धत्याम जायत । संकल्पायास्तु सर्वात्मा जज्ञे संकल्प एव हि ॥ ViP_1,15.108 // ये त्वनेकवसुप्राणदेवा ज्योतिः पुरोगमाः । वसवोष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥ ViP_1,15.109 // आपो ध्रुवश् च सोमश् च धर्मश्चैवानिलो ऽनलः । प्रत्यूषश् च प्रभासश् च वसवो नामभिः स्मृताः ॥ ViP_1,15.110 // आपस्य पुत्रो वैतण्डः श्रमः शान्तो ऽध्वनिस् तथा । ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ ViP_1,15.111 // सोमस्य भगवान्वर्चो वर्चस्वी येन जायते ॥ ViP_1,15.112 // धर्मस्य पुत्रो द्रविणो हुतहव्यवहस् तथा । मनोहरायां शिशिरः प्राणोथ रवणस् तथा ॥ ViP_1,15.113 // अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः । अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥ ViP_1,15.114 // अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत । तस्य शाखो विशाखश् च नैगमेयश् च पृष्ठजाः ॥ ViP_1,15.115 // अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः ॥ ViP_1,15.116 // प्रत्यूषस्य विदुः पुत्रं ऋषि नाम्नाथ देवलम् । द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥ ViP_1,15.117 // बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत्कृत्स्नमसक्ता विचरत्युत । प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु ॥ ViP_1,15.118 // विश्वकर्मा महाभागस्तस्यां जज्ञे प्रजापतिः । कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः ॥ ViP_1,15.119 // भूषणानां च सर्वेषां कर्ताशिल्पवतां वरः । यः सर्वैषां विमानानि देवतानां चकार ह । मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥ ViP_1,15.120 // अजैकपाद् अहिर्बुध्न्यस् त्वष्टा रुद्रश् च वीर्यवान् । त्वष्टुश्चाप्यात्मजः पुत्रो विश्वरूपो महातपाः ॥ ViP_1,15.121 // हरश् च बहुरूपश् च त्र्यम्बकश्चापराजितः । वृषाकपिश् च शम्भुश् च कपर्दीरैवतः स्मृतः ॥ ViP_1,15.122 // मृगव्याधश् च शर्वश् च कपाली च महामुने । एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ ViP_1,15.123 // शतं त्वेकं समाख्यातं रुद्राणाममितौजसाम् । काश्यपस्य तु भार्या यास्तासां नामानि मे शृणु । अदितिर्दितिर्दनुश्चैवारिष्टा च सुरसा खसा ॥ ViP_1,15.124 // सुरभिर् विनता चैव ताम्रा क्रोधवशा इरा । कद्रुर्मुनिश् च धर्मज्ञ तदपत्यानि मे शृणु ॥ ViP_1,15.125 // पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः । तुषिता नाम ते ऽन्योन्यमूचुर्वैवस्वतेन्तरे ॥ ViP_1,15.126 // उपस्थिते ऽतियशसश्चाक्षुषस्यान्तरे मनोः । समवायीकृताः सर्वे समागम्य परस्परम् ॥ ViP_1,15.127 // आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै । मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भवेदिति ॥ ViP_1,15.128 // एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । मारीचात्कश्यपाज्जाता अदित्या दक्षकन्यया ॥ ViP_1,15.129 // तत्र विष्णुश् च शक्रश् च जज्ञाते पुनर् एव हि । अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ ViP_1,15.130 // विवस्वान्सविता चैव मित्रो वरुण एव च । अंशुर्भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ ViP_1,15.131 // चाक्षुषस्यान्तरे पूर्वमासन्ये तुषिताः सुराः । वैवस्वते ऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥ ViP_1,15.132 // सप्तविंशति याः प्रोक्ताः सोमपत्न्योथ सुव्रताः । सर्वा नक्षत्रयोगिन्यस्तन्नाम्नश्चैव ताः स्मृताः । तासामपत्यान्यभवन्दीप्तान्यमिततेजसाम् ॥ ViP_1,15.133 // अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ ViP_1,15.134 // बहुपुत्रस्य विदुषश्चतस्त्रोविद्युतः स्मृताः ॥ ViP_1,15.135 // प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ॥ ViP_1,15.136 // कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः स्मृताः ॥ ViP_1,15.137 // एते युगसहस्रान्ते जायन्ते पुनरेव हि । सर्वे देवगणास्तात त्रयस्त्रिंशत्तु छन्दजाः । तेषामपीह सततं निरोधोत्पत्तिरुच्यते ॥ ViP_1,15.138 // यथा सूर्यस्य मैत्रेय उदयास्तमनाविह । एवं देवनिकायास्ते सम्भवन्ति युगेयुगे ॥ ViP_1,15.139 // दित्या पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् । हिरण्यकशिपुश्चैव हिरण्याक्षश् च दुर्जयः ॥ ViP_1,15.140 // सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ॥ ViP_1,15.141 // हिरण्यकशिपोः पुत्राश्चात्वारः प्रथितौजसः । अनुह्लादश् च ह्लादश् च प्रह्लादश्चैव बुद्धिमान् । संह्लादश् च महावीर्या दैत्यवंशविवर्धनाः ॥ ViP_1,15.142 // तेषां मध्ये महाभाग सर्वत्र समदृग्वाशी । प्रह्लादः परमां भक्तिं च उवाच जनार्दने ॥ ViP_1,15.143 // दैत्येन्द्रदीपितो वह्निः सर्वाङ्गोपचितो द्विज । न ददाह च यं विप्र वासुदेव हृदि स्थिते ॥ ViP_1,15.144 // महार्णवान्तः सलिले स्थितस्य चलतो मही । चचाल चलता यस्य पाशबद्धस्य धीमतः ॥ ViP_1,15.145 // न भिन्नं विविधैः शस्त्रैर् यस्य दैत्येन्द्रपातितैः । शरीरमद्रिकठिनं सर्वत्राच्युतचेतसः ॥ ViP_1,15.146 // विषानलोज्ज्वलमुखा यस्य दैत्यप्रचोदिताः । नान्ताय सर्पपतयो बभूवुरुरुतेजसः ॥ ViP_1,15.147 // शैलैर् आक्रान्तदेहोपि यः स्मरन्पुरुषोत्तमम् । तत्याज नात्मनः प्राणान् विष्णुस्मरणदंशितः ॥ ViP_1,15.148 // पतन्तमुच्चादवनिर्यमुपेत्य महामतिम् । दधार दैत्यपतिना क्षिप्तं स्वर्गनिवासिना ॥ ViP_1,15.149 // यस्य सशोषको वायुर्देहे दैत्येन्द्रयोजितः । अवाप संक्षयं सद्यश्चित्तस्थे मधुसूदने ॥ ViP_1,15.150 // विषाणभङ्गमुन्मत्ता मदहानिं च दिग्गजाः । यस्य वक्षःस्थले प्राप्ता दैत्येन्द्रपरिणामिताः ॥ ViP_1,15.151 // यस्य चोत्पादिता कृत्या दैत्यराजपुरोहितैः । बभूव नान्ताय पुरा गोविन्दासक्तचेतसः ॥ ViP_1,15.152 // शम्बरस्य च मायानां सहस्रमतिमायिनः । यस्मिन्प्रयुक्तं चक्रेण कृष्णस्य वितथिकृतम् ॥ ViP_1,15.153 // दैत्येन्द्रसूदोपहृतं यस्य हालाहलं विषम् । जरयामास मतिमानविकारममत्सरी ॥ ViP_1,15.154 // समचेता जगत्यस्मिन्यः सर्वेष्वेव जन्तुषु । यथात्मनि तथान्येषां परं मैत्रगुणान्वितः ॥ ViP_1,15.155 // धर्मात्मा सत्यशौर्यादिगुणानामाकरः परः । उपमानमशेषाणां साधूनां यः सदाभवत् ॥ ViP_1,15.156 // इतिश्रीविष्णुपुराणे प्रथमे ऽंशे पञ्चदशो ऽध्यायः (15) _____________________________________________________________ श्रीमैत्रेय उवाच कथितो भवता वंशो मानवानां महात्मनाम् । कारणं चास्य जगतो विष्णुरेव सनातनः ॥ ViP_1,16.1 ॥ यत्त्वेतद्भगवानाह प्रह्लादं दैत्यसत्तमम् । ददाह नाग्निर्नास्त्रैश् च क्षुण्णस्तत्याज जीवितम् ॥ ViP_1,16.2 ॥ जगाम वसुधा क्षोभं यत्राब्धिसलिले स्थिते । पाशौर्बद्धे विचलति विक्षिप्ताङ्गैः समाहता ॥ ViP_1,16.3 ॥ शैलैर् आक्रान्तदेहोपि न ममार च यः पुरा । त्वाय चातीव माहात्म्यं कथितं यस्य धीमतः ॥ ViP_1,16.4 ॥ तस्य प्रभावमतुलं विष्णोर्भक्तिमतो मुने । श्रोतुमिच्छामि यस्यैतच्चरितं दीप्ततेजसः ॥ ViP_1,16.5 ॥ किंनिमित्तमसौ शस्त्रैर् विक्षिप्तो दितिजेमुन । किमर्थं चाब्धिसलिले विक्षिप्तो धर्मतत्परः ॥ ViP_1,16.6 ॥ आक्रान्तः पर्वतैः कस्माद्दष्टश्चैव महोरगैः । क्षिप्तः किमद्रिशिखराक्तिं वा पावकसञ्चये ॥ ViP_1,16.7 ॥ दिग्दन्तिनां दन्तभूमिं स च कस्मान्निरूपितः । सशोषकोनिलश्चास्य प्रयुक्तः किं महासुरैः ॥ ViP_1,16.8 ॥ कृत्यां च दैत्यगुरवो युयुजुस् तत्र किं मुने । शम्बरश्चापि मायानां सहस्रं किं प्रयुक्तावान् ॥ ViP_1,16.9 ॥ हालाहलं विषमहो दैत्यसूदैर् महात्मनः । कस्माद्दत्तं विनाशाय यज्जीर्णं तेन धीमता ॥ ViP_1,16.10 // एतत्सर्वं महाभाग प्रह्लादस्य महात्मनः । चरितं श्रोतुमिच्छामि महामाहात्म्यसूचकम् ॥ ViP_1,16.11 // न हि कौतूहलं तत्र यद्दैत्यौर्निहतो हि सः । अनन्यमनसो विष्णो कः समर्थो निपातने ॥ ViP_1,16.12 // तस्मिन्धर्मपरेनित्यं केशवाराधनोद्यते । स्ववंशप्रभवैर् दैत्यैः कृतो द्वेषोतिदुप्करः ॥ ViP_1,16.13 // धर्मात्मनि महाभागो विष्णुभक्ते विमत्सरे । दैतयैः प्रहृतं कस्मात्तन्ममाख्यातुमर्हसि ॥ ViP_1,16.14 // प्रहरन्ति महात्मानो विपक्षा अपि नेद्दशे । गुणैः समन्विते साधौ किं पुनर्यः स्वपक्षजः ॥ ViP_1,16.15 // तदेतत्कथ्यतां सर्वं विस्तरान्मुनिपुङ्गव । दैत्येश्वरस्य चारितं श्रोतुमिच्छाम्यशेषतः ॥ ViP_1,16.16 // इति श्रीविष्णुपुराणे प्रथमे ऽंशे षोडशो ऽध्यायः (16) _____________________________________________________________ श्रीपराशर उवाच मैत्रेय क्षूयतां सम्यक् चरितं तस्य धीमतः । प्रह्लादस्य सदोदारचरितस्य महात्मनः ॥ ViP_1,17.1 ॥ दितेः पुत्रो महावीर्यो हिरण्यकशिपुः पुरा । त्रैलोक्यं वशमानिन्ये ब्रह्मणो वरदर्पितः ॥ ViP_1,17.2 ॥ इन्द्रत्वमकरोद्दैत्यः स चासीत्सविता स्वयम् । वायुरग्निरपां नाथः सोमश्चाभून्महासुरः ॥ ViP_1,17.3 ॥ धनानामधिपः सो ऽभूत् स एवासीत्स्वयं यमः । यज्ञभागानशेषांस्तु स स्वयं बुभुजे ऽसुरः ॥ ViP_1,17.4 ॥ देवाः स्वर्गं परित्यज्य तर्त्रासान् मुनिसत्तम । विचेरुरवनौ सर्वे बिभ्राणा मानुषीं तनुम् ॥ ViP_1,17.5 ॥ जित्वा त्रिभुवनं सर्वं त्रैलोक्यैश्वर्यदर्पितः । उपगीयमानो गन्धर्वैर् बुभुजे विषयान्प्रियान् ॥ ViP_1,17.6 ॥ पानासक्तं महात्मानं हिरण्यकशिपुं तदा । उपासांचक्रिरे सर्वे सिद्धगन्धर्वपन्नगाः ॥ ViP_1,17.7 ॥ अवादयन् जगुश्चान्ये जयशब्दं तथापरे । दैत्यराजस्य पुरतश्चक्रुः सिद्धा मुदान्विताः ॥ ViP_1,17.8 ॥ तत्र प्रनृत्तप्सरसि स्फाटिकाभ्रमये ऽसुरः । पपौ पानं मुदा युक्तः प्रासादे सुमनोहरे ॥ ViP_1,17.9 ॥ तस्य पुत्रो महाभागः प्रह्लादो नाम नामतः । पपाठ बालपाठ्यानि gurugehaÇgator'bhaka÷ // ViP_1,17.10 // एकदा तु स धर्मात्मा जगाम गुरुणा सह । पानासक्तस्य पुरतः पुतुर्दैत्यपतेस्तदा ॥ ViP_1,17.11 // पादप्रणामावनतं तमुत्थाप्य पिता सुतम् । हिरण्यकशिपुः प्राह प्रह्लादममितौजसम् ॥ ViP_1,17.12 // हिरण्यकशिपुर् उवाच पठ्यतां भवता वत्स सारभूतं subhëitam । कालेनैतावता यत्ते सदोद्योक्तेन शिक्षितम् ॥ ViP_1,17.13 // प्रह्लाद उवाच श्रूयतां तात वक्ष्यामि सारभूतं तवाज्ञया । समाहितमना भूत्वा यन्मे चेतस्यवस्थितम् ॥ ViP_1,17.14 // अनादिमध्यान्तमजमवृद्धिक्षयमच्युतम् । प्रणतोस्म्यन्तमन्तानं सर्वकारणकारणम् ॥ ViP_1,17.15 // श्रीपराशर उवाच एतन्निशम्य दैत्येन्द्रः सकोपो रक्तलोचनः । विलोक्य तद्गुरुं प्राह स्फुरिताधरपल्लवः ॥ ViP_1,17.16 // हिरण्यकशिपुरुवाच ब्रह्मबन्धो किमेतत्ते विपक्षस्तुतिसंहितम् । असारं ग्राहितो बालो मामवज्ञाय दुर्मते ॥ ViP_1,17.17 // गुरुरुवाच दैत्येश्वर न कोपस्य वशमागन्तुमर्हसि । ममोपदेशजनितंनायं वदति ते सुतः ॥ ViP_1,17.18 // हिरण्यकशिपुरुवाच अनुशिष्टोसि केनेदृग्वत्स ब्रह्लाद कथ्यताम् । मयोपदिष्टं नेत्येष प्रब्रवीति गुरुस्तव ॥ ViP_1,17.19 // प्रह्लाद उवाच शास्ता विष्णुरशेषस्य जगतो यो हृदि स्थितः । तमृते परमात्मानं तात कः केन शास्यते ॥ ViP_1,17.20 // हिरण्यकशिपुर् उवाच कोयं विष्णुः सुदुर्बुद्धे यं ब्रवीषि पुनः पुनः । जगतामीश्वरस्येह पुरतः प्रसभ मम ॥ ViP_1,17.21 // प्रह्लाद उवाच न शब्दगोचरे यस्य योगिध्येयं परं पदम् । यतो यश् च स्वयं विश्वं स विष्णुः परमेश्वरः ॥ ViP_1,17.22 // हिरण्यकशिपुर् उवाच परमेश्वरसंज्ञोज्ञ किमन्यो मय्यवस्थिते । तथापि मर्तुकामस्त्वं प्रब्रवीषि पुनः पुनः ॥ ViP_1,17.23 // प्रह्लाद उवाच न केवलं तात मम प्रजानां स ब्रह्मभूतो भवतश् च विष्णुः । धाता विधाता परमेश्वरश् च प्रकीद कोपं कुरुषे किमर्थम् ॥ ViP_1,17.24 // हिरण्यकशिपुर् उवाच प्रविष्टः को ऽस्य हृदये दुर्बुद्धेरतिपापकृत् । येनेदृशान्यसाधूनि वदत्याविष्टमानसः ॥ ViP_1,17.25 // प्रह्लाद उवाच न केवलं मद्धृदयं स विष्णुराक्रम्य ललोकानखिलानवस्थितः । स मां त्वदान्दीश् च पितःसमस्तान्समस्तचेष्टासु युनक्ति सर्वगः ॥ ViP_1,17.26 // हिरण्यकिशिपुर् उवाच निष्कास्यतामयं पापः शास्यतां च गुरोर्गृहे । योजितो दुर्मतिः केन विपक्षविषयस्तुतौ ॥ ViP_1,17.27 // श्रीपारशर उवाच इत्युक्तो ऽसौ तदा दैत्यैर् नीतो गुरुगृहं पुनः । जग्राह विद्यमनिशं गुरुशुश्रूषणोद्यतः ॥ ViP_1,17.28 // कालोतीतेति महति प्रह्लादमसुरेश्वरः । समाहूयाब्रवीद्राथा काचित्पुत्रक गीयताम् ॥ ViP_1,17.29 // प्रह्लाद उवाच यतः प्रधानपुरुषौ यतश्चैतच्चराचरम् । कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु ॥ ViP_1,17.30 // हिरण्यकशिपुर् उवाच दुरात्मा वध्यतामेष नानेनार्थोस्ति जीवता । स्वपक्षहानिकर्तृत्वाद्यः कुलाङ्गारतां गतः ॥ ViP_1,17.31 // श्रीपराशर उवाच इत्याज्ञप्तास्ततस्तेन प्रगृहीतमहायुधाः । उद्यतास्तस्य नाशाय दैत्याः शतसहस्रशः ॥ ViP_1,17.32 // प्रह्लाद उवाच विष्णुः शस्त्रेषु युष्मासु मयि चासौ व्यवस्थितः । दैतेयास्तेन सत्येन माक्रमन्त्वायुधानि मे ॥ ViP_1,17.33 // श्रीपराशर उवाच ततस्तैः शतशो दैत्यैः शस्त्रोघैर् आहतोपि सन् । नावाच वेदनामल्पामभूच्चैव पुनर्नवः ॥ ViP_1,17.34 // हिरण्यकशिपुर् उवाच दुर्बुद्धे विनिवर्तस्व वैरिपक्षस्तवाहतः । अभयं ते प्रयच्छामि mÃtimƬhamatirbhava // ViP_1,17.35 // प्रह्लाद उवाच भयं भयानामपहारिण स्थिते मनस्यनन्ते मम कुत्र तिष्ठति । यस्मिन्स्मृते जन्मजरान्तकादिभयानि सर्वाम्यपयान्ति तात ॥ ViP_1,17.36 // हिरण्यकशिपुर् उवाच भोभोः सर्पाः दुराचारमेनमत्यन्तदुर्मतिम् । विषज्वालाकुलैर् वक्रैः सद्यो नयतः संक्षयम् ॥ ViP_1,17.37 // श्रीपराशर उवाच इत्युक्तास्ते ततः सर्पाः कुहकास्तक्षकादयः । अदशन्त समस्तेषु गात्रेष्वतिविषोल्बणाः ॥ ViP_1,17.38 // स त्वासक्तमतिः कृष्णे दश्यमानो महोरगैः । न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसुस्थितः ॥ ViP_1,17.39 // सर्पा ऊचुः दंष्ट्रा विशीर्णा मण्यः स्फुटन्ति फणेषु तापो हृदयेषु कंपः । नास्य त्वचः स्वल्पमपीह भिन्नं प्रसाधि दैत्येश्वर कार्यमन्यत ॥ ViP_1,17.40 // हिरण्यकशिपुर् उपाच हे दिग्गाजाः संकटदन्तमिश्र घ्नतैनमस्मद्रिपुपक्षभिन्नम् । तज्जा विनाशाय भवन्ति तस्य यथारणेः प्रज्वलितो हुताशः ॥ ViP_1,17.41 // श्रीपराशर उवाच ततः स दिग्गजैर् बालो भूभृच्छिखरसन्निभैः । पातितो धरणीपृष्ठे विषाणैर् vÃvapŬita÷ ॥ ViP_1,17.42 // स्मरतस्तस्य गोविन्दमिभदन्ताः सहस्रशः । शीर्णा वक्षस्थलं प्राप्य स प्राह पितरं ततः ॥ ViP_1,17.43 // दन्ता गजानां कुलिशाग्रनिष्ठुराझ शीर्णा यदेतेन बलं ममैतत् । महाविपत्तापविनाशनो ऽयं जनार्दनानुस्मरणानुभावः ॥ ViP_1,17.44 // हिरण्यकशिपुर् उवाच ज्वाल्यतामसुरा बह्निरपसर्पत दिग्गजाः । वायो समेधयाग्निं त्वं दह्यतामेष पापकृत् ॥ ViP_1,17.45 // श्रीपराशर उवाच mahÃkëÂhacayasthaæ तमसुरेन्द्रसुतं ततः । प्रज्वाल्य दानवा वह्निं ददहुः स्वामिनोदिताः ॥ ViP_1,17.46 // प्रह्लाद उवाच तातैष वह्निः पवनेरितोपि न मां दहत्यत्र समन्ततोहम् । पश्यामि पद्मास्तरणास्तृतानि शीतानि सर्वाणि दिशां मुखानि ॥ ViP_1,17.47 // श्रीपराशर उवाच अथ दैत्येश्वरं प्रोचुर्भार्गवस्यात्मजा द्वाजाः । पुरोहिता महात्मानः साम्ना संस्तूय वाग्मिनः ॥ ViP_1,17.48 // पुरोहिता ऊचुः राजन्नियम्यतां कोपो बालेपि तनये निजे । कोपो देवनिकायेषु तेषु ते शपलो यतः ॥ ViP_1,17.49 // (ततः पुरोहितैर् उक्तो हिरण्यकशिपुः स्वकैः) तथातथैनं बालं ते शासितारो वयं नृपः । यथा विपभनाशाय विनीतस्ते भविष्यति ॥ ViP_1,17.50 // बालत्वं सर्वदोषाणां दैत्यराजास्पदं यतः । ततोत्र कोपमत्यर्थं योक्तुमर्हसि नार्भके ॥ ViP_1,17.51 // न त्यक्ष्यति हरेः पक्षमस्माकं वचनाद्यदि । ततः कृत्यां वधायास्य करिष्यामो ऽनिवर्तिनीम् ॥ ViP_1,17.52 // श्रीपराशर उवाच एवमभ्यर्थितस्तैस् तु दैत्यराजः पुरोहितैः । दैत्यैर् निष्कासयामास पुत्रं पावकसंचयात् ॥ ViP_1,17.53 // ततो गुरुगृहे वालः स वसन्बालदानवान् । अध्यापयामास मुहुरुपदेशान्तरे गुरोः ॥ ViP_1,17.54 // प्रह्लाद उवाच श्रूयतां परमार्थो मे दैतेया दितिजात्मजाः । न चान्यथैतन्मन्तव्यं नात्र लोभादिकारणम् ॥ ViP_1,17.55 // जन्म बाल्यं ततः सर्वो जन्तुः प्राप्नोति यौवनम् । अव्याहतैव भवति ततोनुदिवसं जराः ॥ ViP_1,17.56 // ततश् च सृत्युमभ्येति जन्तुर्दैत्येश्वरात्मजाः । प्रत्यक्षं दृस्यते चैतदस्माकं भवतां तथा ॥ ViP_1,17.57 // मृतस्य च पुनर्जन्म भवत्येतच्च नान्यथा । आगमो ऽयं तथा यच्च नोपादानं विनोद्भवः ॥ ViP_1,17.58 // गर्भवासादि यावत्तु पुनर्जन्मोपपादनम् । सह स्तावस्थकं तावद्दुःखमेवावगम्यताम् ॥ ViP_1,17.59 // क्षुत्तृष्णोपशमं तद्वच् छीताद्युपशमं मुखम् । मन्यते बालबुद्धित्वाद्दुःखमेव हि तत्पुनः ॥ ViP_1,17.60 // अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम् । भ्रान्तिज्ञानावृताक्षाणां दुःखमेव सुखायते ॥ ViP_1,17.61 // क्व शरीरमशेषाणां श्लेष्मादीनां महाचयः । क्व कान्तिशोभासौन्दर्यरमणीयादयो गुणाः ॥ ViP_1,17.62 // मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतौ । देहे चेत्प्रीतिमान् mƬho भविता नरकेप्यसौ ॥ ViP_1,17.63 // अग्नोः शीतेन तोयस्य तृषा भक्तस्य च क्षुधा । क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः ॥ ViP_1,17.64 // करोति हे दैत्यसुता यावन्मात्रं परिग्रहम् । तावन्मात्रं स एवास्य दुःखं चेतसि यच्छति ॥ ViP_1,17.65 // यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् । तावन्तोस्य निखन्यन्ते हृदये शोकशङ्कवः ॥ ViP_1,17.66 // यद्यद्गृहे तन्मनसि यत्र तत्रावतिष्ठतः । नाशदाहोपकरणं तस्य तत्रैव तिष्ठति ॥ ViP_1,17.67 // जन्मन्यत्र महद्दुःखं म्रियमाणस्य चापि तत् । यातनासु यमस्योग्रं गर्भसंक्रमणेषु च ॥ ViP_1,17.68 // गर्भेषु सुखलोशोपि भवद्भिर् अनुमीयते । यदि तत्कथ्यतामेवं सर्वं दुःखमयं जगत् ॥ ViP_1,17.69 // तदेवमतिदुखानामास्पदेत्र भवार्मवे । भवतां कथ्यते सत्यं विष्णुरेकः परायणः ॥ ViP_1,17.70 // मा जानीत वयं बाला देही देहेषु शाश्वतः । जरायौवनजन्माद्य धर्मा देहस्य नात्मनः ॥ ViP_1,17.71 // बालोहं तावदिच्छातो यतिष्ये श्रेयसे युवा । युवाहं वार्धके प्राप्ते करिष्याम्यत्मनो हितम् ॥ ViP_1,17.72 // वृद्धो ऽहं मम कार्याणि समस्तानि न गोचरे । किं करिष्यामि मन्दात्मा समर्थेन न यत्कृतम् ॥ ViP_1,17.73 // एवं दुराशया क्षिप्तमानसः पुरुषः सदा । श्रेयसो ऽभिमुखं याति न कादाचित्पिपासितः ॥ ViP_1,17.74 // बाल्ये क्रिडनकासक्ता योवने विषयोन्मुखाः । अज्ञा नयन्त्यशक्त्या च वार्धकं समुपस्थितम् ॥ ViP_1,17.75 // तस्माद्बाल्ये विवेकात्मा यतेत श्रेयसे सदा । बाल्ययौवनवृद्वाद्यैर् देहभावैर् असंयुतः ॥ ViP_1,17.76 // तदेतद्वो मयाख्यातं यदि जानीत नानृतम् । तदस्मत्प्रीतये विष्णुः स्मर्यतां बन्धमुक्तिदः ॥ ViP_1,17.77 // प्रयासः स्मरणे कोस्य स्मृतो यच्छति शोभनम् । पापक्षयश् च भवति स्मरतां तमहर्निशम् ॥ ViP_1,17.78 // सर्वभूतस्थिते तस्मिन्मतिर्मैत्री दिवानिशम् । भवतां जायतामेवं सर्वक्लेशान्प्रहास्यथ ॥ ViP_1,17.79 // तापत्रयेणाभिहतं यदेतदखिलं जगत् । तदा शोच्येषु भूतेषु द्वेषं प्राज्ञः करोति कः ॥ ViP_1,17.80 // अथ भद्राणि भूतानि हीनशक्तिरहं परम् । मुदं तदापि कुर्वित हानिर्द्वेषफलं यतः ॥ ViP_1,17.81 // बद्धवैराणि भूतानि द्वेषं कुर्वन्ति चेत्ततः । सुशोच्यान्यतिमोहेन व्याप्तानीति मनीषिणाम् ॥ ViP_1,17.82 // एते भिन्नदृसां दैत्या विकल्पाः कथिता मया । कृत्वाभ्युपगमं तत्र संभेपः श्रूयतां मम ॥ ViP_1,17.83 // विस्तारः सर्वभूतस्य विष्णोः सर्वमिदं जगत् । द्रष्टव्यमात्मवत्तस्मादभेदेन विचक्षणैः ॥ ViP_1,17.84 // समुत्सृज्यासुरं भावं तस्माद्ययं यथा वयम् । तथा यत्नं करिष्यामो यथा प्राप्स्याम निर्वृतिम् ॥ ViP_1,17.85 // या नाग्निना न चार्केण नेन्दुना न च वायुना । पजन्यवरुणाभ्यां वा न सिद्धेर्न च साक्षसैः ॥ ViP_1,17.86 // न यक्षैर् न च दैत्येन्द्रैर् नोरगैर् न च किन्नरैः । न मनुष्यैर् न पशुभिर् दोषैर् नैवात्मसम्भवैः ॥ ViP_1,17.87 // ज्वाराक्षिरोगातीसारप्लीहगुल्मादिकैस् तथा । द्वेषोर्ष्यामत्सराद्यौर्वा रागलोभादिभिः क्षयम् ॥ ViP_1,17.88 // न चान्यैर् नीयते कैश्चिन्नित्या यात्यन्तनिर्मला । तामाप्नोत्यमलेन्यस्य केशवे हृदयं नरः ॥ ViP_1,17.89 // असारसंसारविवर्तनेषु मा यात तोषं प्रसभं ब्रवीमि । सर्वत्र दैत्याःसमतामुपैत समत्वमाराधनमच्युतस्य ॥ ViP_1,17.90 // तस्मिन्प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैर् अलमल्पकास्ते । समाश्रिताद्ब्रह्यतरोरनन्तान्निः संशयं प्राप्स्तथ वै महत्फलम् ॥ ViP_1,17.91 // इति श्रीविष्णुपुराणे प्रथमे ऽंशे प्रह्लादानुचरितं नाम सप्तदशोध्यायः (17) _____________________________________________________________ श्रीपारशर उवाच तस्यैतां दानवाश्चेष्टां दृष्ट्वा दैत्यपतेर्भयात् । आचचख्युः स चोवाच सूदानाहूय सत्वरः ॥ ViP_1,18.1 ॥ हिरण्यकशिपुर् उवाच हे सूदाःमम पुत्रोसावन्योषामपि दुर्मतिः । कुमार्गदेशिको दुष्टो हन्यतामविलम्बितम् ॥ ViP_1,18.2 ॥ हालाहलं विषं तस्य सर्वभक्षेषु दीयताम् । अविज्ञातमसौ पापो हन्यतां मा विचार्यताम् ॥ ViP_1,18.3 ॥ श्रीपराशर उवाच ते तथैव ततश्चक्रुः प्रह्लादाय महात्मने । विषदानं यथाज्ञाप्तं पित्रा तस्य महात्मनः ॥ ViP_1,18.4 ॥ हालाहलं विषं घोरमनन्तोच्चारणेन सः । अभिमन्त्र्य सहान्नेन मैत्रेय बुभुजे तदा ॥ ViP_1,18.5 ॥ अविकारं स तद्भुक्त्वा प्रह्लादः स्वस्थमानसः । अनन्तख्यातिनिर्विर्यजरयामास तद्विषम् ॥ ViP_1,18.6 ॥ ततः सूदा भयत्रस्ता जीर्णं दृष्ट्वा महद्विषम् । दैत्येश्वरमुपागम्य प्रणिपत्येदमब्रुवन् ॥ ViP_1,18.7 ॥ सूदा ऊचुः दैत्यराज विषं दत्तमस्माभिर् अतिभीषणम् । जीर्णं तेन सहान्नेन प्रह्लाहेन सुतेन ते ॥ ViP_1,18.8 ॥ हिरण्यकशिपुर् उवाच त्वर्यतां त्वर्यतां हे हे सद्यो दैत्यपुरोहिताः । कृत्यां तस्यविनाशाय उत्पादयत मा चिरम् ॥ ViP_1,18.9 ॥ श्रीपराशर उवाच सकाशमागम्य ततः प्रह्लादस्य पुरोहिताः । सामपूर्वमथोचुस्ते प्रह्लादं विनयान्वितम् ॥ ViP_1,18.10 // पुरोहिता ऊचुः जातस्त्रैलोक्यविख्यात आयुष्मन्ब्रह्मणः कुले । दैत्यराजस्य तनयो हिरण्यकशिपोर्भवात् ॥ ViP_1,18.11 // किन्देवैः किमनन्तेन किमन्येन तवाश्रयः । पिता ते सर्वलोकानां त्वं तथैव भविष्यसि ॥ ViP_1,18.12 // तस्मात्परित्यजैनां त्वं विपक्षस्तवसंहिताम् । श्लाघ्यः पिता समस्तानां गुरूणां परमो गुरुः ॥ ViP_1,18.13 // प्रह्लाद उवाच एवम् एतन् महाभागाः श्लाघ्यमेतन्महाकुलम् । मरिचेः सकलेप्यस्मिन् त्रैलोक्ये ना न्याथा वदेत् ॥ ViP_1,18.14 // पिता च मम सर्वास्मिञ्जगत्युक्तृष्टचेष्टितः । एतदप्यवगच्छामि सत्यमत्रापि नानृतम् ॥ ViP_1,18.15 // गुरूणामपि सर्वेषां पिता परमको गुरुः । यदुक्तं भ्रान्तिस्तत्रापि स्वल्पापि हि न विद्यते ॥ ViP_1,18.16 // पिता गुरुर्न सन्देहः पूजनीयः पूयत्नतः । तत्रापि नापराध्यामीत्येवं मनसि से स्थितम् ॥ ViP_1,18.17 // यत्त्वेतत्किमनन्तेनेत्युक्तं युष्माभिर् इदृसम् । को ब्रवीति यथान्याय्यं किं तु नैतद्वचोर्थवत् ॥ ViP_1,18.18 // इत्युक्त्वा सो ऽभवन्मौनी तेषां गोरवयन्त्रितः । प्रहस्य च पुनः प्राह किमनन्तेन साध्विति ॥ ViP_1,18.19 // साधु भोः किमनन्तेन साधु भो गुरुवो मम । श्रूयतां यदनन्तेन यदि खेदं न यास्यथ ॥ ViP_1,18.20 // धर्मार्थकाममोक्षाश् च पुरुषार्था उदाहृताः । चतुष्टयमिदं यस्मात्तस्माक्तिं किमिदं वच ॥ ViP_1,18.21 // मरीचिमिश्रैर् दक्षाद्यैस् तथैवान्यैर् अनन्ततः । धर्म प्राप्तस् तथा चान्यैर् अर्थः कामस्तथापरैः ॥ ViP_1,18.22 // तन्तत्त्ववेदिनो भूत्वा ज्ञानध्यानसमाधिभिः । अवापुर्मुक्तिमपरे पुरुषा ध्वस्तबन्धनाः ॥ ViP_1,18.23 // सम्पदैश्वर्यमाहात्म्य-ज्ञानसंततिकर्मणाम् । विमुक्तेश्चैकतो लभ्यं मूलमाराधनं हरेः ॥ ViP_1,18.24 // यतो धर्मार्थकामाख्यं मुक्तिश्चपि फलं द्विजाः । तेनापि किङ्किमित्येवमनन्तेन किमुच्यते ॥ ViP_1,18.25 // किं चापि बहुनोक्तेन भवन्तो गुरवो मम । वदन्तु साधु वासाधु विवेको ऽस्माकम् अल्पकः ॥ ViP_1,18.26 // बहुनात्र किमुक्तेन स एव जगतः पतिः । स कर्ता च विकर्ता च संहर्ता च हृदि स्थितः ॥ ViP_1,18.27 // स भोक्ता भोज्यमप्येवं स एव जगदीश्वरः । भवद्भिर् एतत्क्षन्तव्यं बाल्यादुक्तं तु यन्मया ॥ ViP_1,18.28 // पुरोहिता ऊचुः दह्यमानस्त्वमस्माभिर् अग्निना बाल रक्षितः । भूयो न वक्ष्यसीत्येवं नैव ज्ञातोस्यबुद्धिमान् ॥ ViP_1,18.29 // यदास्मद्वचनान्मोहग्राहं न त्यक्षते भवान् । ततः कृत्यां विनाशाय तव सृक्ष्याम दुर्मते ॥ ViP_1,18.30 // प्रह्लाद उवाच कः केन हन्यते जन्तुर् जन्तुः कः केन रक्ष्यते । हन्ति रक्षति चैवात्मा ह्यसत्साधु समाचरन् ॥ ViP_1,18.31 // कर्मणा जायते सर्वं कर्मैव गतिसाधनम् । तस्मात्सर्वप्रयत्नेन साधु कर्म समाचरेत् ॥ ViP_1,18.32 // श्रीपराशर उवाच इत्युक्तास्तेन ते क्रुद्धा दैत्यराजपुरोहिताः । कृत्यामुत्पादयामासुर्ज्वालामालोज्ज्वलाकृतिम् ॥ ViP_1,18.33 // अतिभीमा समागम्य पादन्यासक्षतक्षितिः । शुलेन साधु संक्रुद्धा तं जघानाशु वक्षसि ॥ ViP_1,18.34 // तत्तस्य हृदयं प्राप्य शूलं बालस्य दीप्तिमत् । जगाम खण्डितं भूमौ तत्रापि शतधा गतम् ॥ ViP_1,18.35 // यत्रानपायी भगवान् हृद्यास्ते हरिरिश्वरः । भङ्गो भवति वज्रस्य तत्र शूलस्य का कथा ॥ ViP_1,18.36 // आपापे तत्र पापैश् च पातिता दैत्यायाजकैः । तानेव सा जघानाशु कृत्या नाशं जगाम च ॥ ViP_1,18.37 // कृत्यया दह्यमानांस्तन्विलोक्य स महामतिः । त्राहि कृष्णेत्यनन्तेति वदन्नभ्यवपद्यत ॥ ViP_1,18.38 // प्रह्लाद उवाच सर्वव्यापिन् जगद्रूप जगत्स्त्रष्टर्जनार्दन । पाहि विप्रानिमानस्माद्दुः सहान्मन्त्रपावकात् ॥ ViP_1,18.39 // यथा सर्वेषु भूतेषु सर्वव्यापी जगद्गुरुः । विष्णुरेव तथा सर्वे जीवन्त्वेते पुरोहिताः ॥ ViP_1,18.40 // यथा सर्वगतं विष्णुं मन्यमानोनपायिनम् । चिन्तयाम्यरिपक्षेपि जीवन्त्वेते पुरोहिताः ॥ ViP_1,18.41 // ये हन्तुमागता दत्तं योर्विषं यैर् हुताशनः । यैर् दिग्गजैर् अहं क्षुण्णो दष्टः सर्पैश् च यैर् अपि ॥ ViP_1,18.42 // तेष्वहं मित्रभावेन समः पापोस्मि न क्वचित् । यथा तेनाद्य सत्येन जीवन्त्वसुरयाजकाः ॥ ViP_1,18.43 // श्रीपराशर उवाच इत्युक्तास्तेन ते सर्वे संस्पृष्टाश् च निरामयाः । समुत्तस्थुर्द्विजा भूयस्तमूचुः प्रश्रयान्वितम् ॥ ViP_1,18.44 // पुरोहिता ऊचुः दीर्घायुरप्रतिहतो बलवीर्यसमन्वितः । पुत्रपौत्रधनश्वैर् यैर् युक्तो वत्स भवोत्तमः ॥ ViP_1,18.45 // श्रीपराशर उवाच इत्युक्त्वा तं ततो गत्वा यथावृत्तं पुरोहिताः । दैत्यराजाय सकलमाचचख्युर्महामुने ॥ ViP_1,18.46 // इति श्रीविष्णुपुराणे प्रथमे ऽंशे प्रह्लादचारिते ऽष्टादशो ऽध्यायः (18) _____________________________________________________________ श्रीपराशर उवाच हिरण्यकशिपुः श्रुत्वा तां कृत्यां वितथीकृताम् । आहूय पुत्रं पप्रच्छ प्रभावस्यास्य कारणम् ॥ ViP_1,19.1 ॥ हिरण्यकशिपुर् उवाच प्रह्लाद सुप्रभावोसि किमेतत्ते विचेष्टितम् । एतन्मन्त्रादिजनितमुताहो सहजं तव ॥ ViP_1,19.2 ॥ श्रीपराशर उवचा एवं पृष्टस्तदा पित्रा प्रह्लादो ऽसुरबालकः । प्रणिपत्य पितुः पादाविदं वचनमब्रवीत् ॥ ViP_1,19.3 ॥ न मन्त्रादिकृतं तात न च नैसर्गिको मम । प्रभाव एष सामान्यो यस्य यस्याच्युतो हृदि ॥ ViP_1,19.4 ॥ अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा । तस्य पापागमस्तात हेत्व भावान्न विद्यते ॥ ViP_1,19.5 ॥ कर्मणा मनसा वाच paripŬÃæ करोति यः । तद्वीजं जन्म फलति प्रभूतं तस्य चाशुभम् ॥ ViP_1,19.6 ॥ सो ऽहं न पाप मिच्छामि न करोमि वदामि वा । चिन्तयन्सर्वभूतस्थमात्मन्यपि च केशवम् ॥ ViP_1,19.7 ॥ शारीरं मानसं दुःखं दैवं भूतभवं तथा । सर्वत्र शुभचित्तस्य तस्य मे जायेत कुतः ॥ ViP_1,19.8 ॥ एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी । कर्तव्या पण्डितैर् ज्ञात्वा सर्वभूतमयं हरिम् ॥ ViP_1,19.9 ॥ श्रीपराशर उवाच इति श्रुत्वा स दैत्येन्द्रः प्रासादशिखरे स्थितः । क्रोधान्धकारितमुखः प्राह दैतेयकिङ्करान् ॥ ViP_1,19.10 // हिरण्यकशिपुर् उवाच दुरात्मा क्षिप्यतामस्मात्प्रासादाच्छतयोजनात् । गिरिपृष्ठे पतत्वस्मिन् शिलाभिन्नाङ्गसंहतिः ॥ ViP_1,19.11 // ततस्तं चिक्षुपुः सर्वे बालं दैतेयदानवाः । पपात सो ऽप्य् अधः क्षिप्तो हृदयेनोद्वहह्नरिम् ॥ ViP_1,19.12 // पतमानं जगद्धात्री जगद्धातरि केशवे । भक्तियुक्तं दधारैनमुपसंगम्यमैजिनी ॥ ViP_1,19.13 // ततो विलोक्य तं स्वस्थमविशिर्णस्थिपञ्जरम् । हिरण्यकशिपुः प्राह शम्बरं मायिनां वरम् ॥ ViP_1,19.14 // हिरण्यकशिपुर् उवाच नास्माभिः शक्यते हन्तुमसौ दुर्बुद्धिबालकः । मायां वेत्ति भवांस्तस्मान्माययैनं निषूदय ॥ ViP_1,19.15 // शम्बर उवाच सूदयाम्येव दैत्यैन्द्र पश्य मायाबलं मम । सहस्रमत्र मायानां पश्य कोटिशतं तथा ॥ ViP_1,19.16 // श्रीपराशर उवाच ततः स ससृजे मायां प्रह्लादे शम्बरो ऽसुरः । विनाशमिच्छन्दुर्बुद्धिः सर्वत्र समदर्शिनि ॥ ViP_1,19.17 // समाहितमतिर्भूत्वा शम्बरेपि विमत्सरः । मैत्रेय सो ऽपि प्रह्लादः सस्मार मधुसूदनम् ॥ ViP_1,19.18 // श्रीपराशर उवाच ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम् । आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् ॥ ViP_1,19.19 // तेन मायामहस्रं तच्छम्बरस्याशुगामिना । बालस्य रक्षता देहमेकैकं चारिशोधितम् ॥ ViP_1,19.20 // संशोषकं तथा वायुं दैत्येन्द्रस्त्विदमब्रवीत् । शीग्रमेष ममादेशाद्दुरात्मा नीयतां क्षयम् ॥ ViP_1,19.21 // तथेत्युक्त्वा तु सो ऽप्य् एनं विवेश पवनो लघु । शीतोतिरुक्षः शोषाय तद्देहस्यातिदुः सहः ॥ ViP_1,19.22 // तेनाविष्टमथात्मानं स बुद्ध दत्यबालकः । हृदयेन महात्मानं दधार धरणीधरम् ॥ ViP_1,19.23 // हृदयस्थस्ततस्तस्य तं वायुमति भीषणम् । पपौ जनार्धनः क्रुद्धः स ययौ पवनः क्षयम् ॥ ViP_1,19.24 // क्षीणासु सर्वमायासु पवने च क्षयं गते । जगाम सो ऽपि भवनं कुरोरेव महामतिः ॥ ViP_1,19.25 // अहन्यहन्यथाचार्यो नीतिं राज्यफलप्रदाम् । ग्राहयामास तं बालं राज्ञामुसनसा कृताम् ॥ ViP_1,19.26 // गृहीतनीतिशास्त्रं तं विनीतं च यदा गुरुः । मेने तदैनं तत्पित्रे कथयामास शिक्षितम् ॥ ViP_1,19.27 // आचार्य उवाच गृहीतनीतिशास्त्रस्ते पुत्रो दैत्यपते कृतः । प्रह्लादस्तत्त्वतो वेत्ति भार्गवेण यदीरितम् ॥ ViP_1,19.28 // हिरण्यकशिपुर् उवाच मित्रेषु वर्तेत कथमरिवर्गेषु भूपतिः । प्रह्लाद त्रिषु लोकेषु मध्यस्थेषु कथं चरेत् ॥ ViP_1,19.29 // कथं मन्त्रि ष्वमात्येषु बाह्योष्वाभ्यन्तरेषु च । चारेषु पौरवर्गेषु शङ्कितेष्वितरेषु च ॥ ViP_1,19.30 // कृत्याकृत्यविधानञ्च दुर्गाटविकसाधनम् । प्रह्लाद कथ्यतां सम्यक् तथा कण्टकशोधनम् ॥ ViP_1,19.31 // एतच्चान्यच्च सकलमधीतं भवता यथा । तथा मे कथ्यतां ज्ञातुं तवेच्छामि मनोगतम् ॥ ViP_1,19.32 // श्रीपराशर उवाच प्रणिपत्य पितुः पादौ तदा प्रश्रयभूषणः । प्रह्लादः प्राह दैत्येन्द्रं k­täjalipuÂas तथा ॥ ViP_1,19.33 // प्रह्लाद उवाच ममो पदिष्टं सकलं गुरुमा नात्र संशयः । गृहीतन्तु मया किन्तु न सदेतन्मतंमम ॥ ViP_1,19.34 // साम चोपप्रदानं च भेददण्डौ तथापरौ । उपायाः कथिताः सर्वे मित्रादिनां च साधने ॥ ViP_1,19.35 // परमात्मनि गोविन्दे मित्रादींस्तात मा क्रुद्धः । साध्याभावे महाबाहो साधनैः किं प्रयोजनम् ॥ ViP_1,19.36 // सर्वभूतात्मके तात जगन्नाथे जगन्मये । परमात्मनि गोविन्दै मित्रादींस्तात मा क्रुद्धः । साध्याभावे महाबाहो साधनैः किं प्रयोजनम् ॥ ViP_1,19.36 // सर्वबूतात्मके तात जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥ ViP_1,19.37 // त्वाय्यस्ति भगवान् विष्णुर्मयि चान्यत्र चास्ति सः । यतस्ततोयं मित्रं मे शत्रुश्चेति पृथक्तुतः ॥ ViP_1,19.38 // तद् एभिर् अलम् अत्यर्थं दुष्टारम्भोक्तिविस्तरैः । अविद्यान्तर्गतैर् यत्नः कर्तव्यस्तात शोभेने ॥ ViP_1,19.39 // विद्याबुद्धिरविद्यायामज्ञानान्तात जायते । बालो ऽग्निं किं न खद्योतम् असुरेश्वर मन्यते ॥ ViP_1,19.40 // तत्कर्म यन् न बन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥ ViP_1,19.41 // तदेतदवगम्याहमसारं सारमुत्तमम् । निशामय महाभाग प्रणिपत्य ब्रवीमि ते ॥ ViP_1,19.42 // न चिन्तयति को राज्यं को धनं nÃbhivächati । तथापि भाव्यमेवैतदुभयं प्राप्यते नरैः ॥ ViP_1,19.43 // सर्व एव महाभाग महत्त्वं प्रति सोद्यमाः । तथापि पुंसां भग्यानि नोद्यमा भूतिहेतवः ॥ ViP_1,19.44 // जडानामविवेकानामशूराणमपि प्रभो । भाग्यभोज्यानि राज्यानि सन्त्यनीतिमतामपि ॥ ViP_1,19.45 // तस्माद्यतेत पुण्येषु य इच्छेन्महतीं श्रियम् । यतितव्यं समत्वे च निर्वाणमपि चेच्छता ॥ ViP_1,19.46 // देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः । रूपमेतदनन्तस्य विष्णोर् भिन्नम् इव स्थितम् ॥ ViP_1,19.47 // एतद्विजानता सर्वं जगत्स्थावरजङ्गमम् । द्रष्टव्यमात्मवद्विष्णुर् यतो ऽयं विश्वरूपधृक् ॥ ViP_1,19.48 // एवं ज्ञाते स भगवाननादिः परमेश्वरः । प्रसीदत्यच्युतस्तस्मिन्प्रसन्ने क्लेशसंक्षयः ॥ ViP_1,19.49 // श्रीपराशर उवाच एतच्छ्रुत्वा तु कोपेन समुत्थाय वरासनात् । हिरण्यकशिपुः पुत्रं पदा vak«asyatìayat // ViP_1,19.50 // उवाच च स कोपेन सामर्षः प्रज्यलन्निव । निष्पिष्य पाणिना पिणिं हन्तुकामो जगद्यथा ॥ ViP_1,19.51 // हिरण्यकशिपुर् उवाच हे विप्रचित्ते हे राहो हे बलैष महार्णवे । नागापाशैर् दढैर् बद्धा क्षिप्यतां मा विलंब्यताम् ॥ ViP_1,19.52 // अन्यथा सकला लोकास् तथा दैतेयदानवाः । अनुयास्यन्ति mƬhasya मतमस्य दुरात्मनः ॥ ViP_1,19.53 // बहुशो वारि तोस्माभिर् अयं पापस्तथाप्यरेः । स्तुतिं करोति दुष्टानां वध एवोपकारकः ॥ ViP_1,19.54 // पराशर उवाच ततस्ते सत्वरा दैत्या बद्धा तं नागबन्धनैः । भर्तुराज्ञां पुरस्कृत्य चिक्षिपुः सलिलार्णवे ॥ ViP_1,19.55 // ततश्चचाल चलता प्रह्लादेन महार्णवः । उद्वेलोभूत्परं क्षोभमुपेत्य च सम न्ततः ॥ ViP_1,19.56 // भुर्लोकमखिलं दृष्ट्वा प्लाव्यमानं महाम्भसा । हिरण्यकशिपुर्दैत्यानिदमाह माहमते ॥ ViP_1,19.57 // हिरण्यकशिपुर् उवाच दैतेयाः सकलैः शैलैर् अत्रैव वरुणालये । निश्छिद्रैः सर्वशः सर्वैश् चीयतामेष दुर्मतिः ॥ ViP_1,19.58 // नाग्निर्दहति नैवायं शस्त्रैश् छिन्नो न चोरगैः । क्षयं नीतो न वातेन न विषेण न कृत्यया ॥ ViP_1,19.59 // न मायाभिर् न चैवोच्चत्पातितो न च दिग्गजैः । बालोतिदुष्टचित्तोयं नानेनार्थोस्ति जीवता ॥ ViP_1,19.60 // तदेष तोयमध्ये तु समाक्रान्तो महीधरैः । तिष्ठत्वब्दसहस्रान्तं प्राणान्हास्यति दुर्मतिः ॥ ViP_1,19.61 // ततो दैत्यादानवाश् च पर्वतैस् तं महोदधौ । आक्रम्य चयनं चक्रुर्योजनानि सहस्रशः ॥ ViP_1,19.62 // स चितः पर्वतेरन्तः समुद्रस्य महामतिः । तुष्टावाह्निक वेलायामेकाग्रमतिरच्युतम् ॥ ViP_1,19.63 // प्रह्ला उवाच नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम । नमस्ते सर्वलोकात्मन्नमस्ते तिग्मचक्रिणे ॥ ViP_1,19.64 // नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ॥ ViP_1,19.65 // ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः । रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ॥ ViP_1,19.66 // देवा यक्षाः सुराः सिद्धा नागा गन्धर्वकिन्नराः । पिशाचा राक्षसाश्चैव मनुष्याः पशवस् तथा ॥ ViP_1,19.67 // पक्षिणस्थावराश्चैव पिपीलिकसरीसृपाः । भूम्यापोग्निर्नभोवायुः शब्दः स्पर्शस् तथा रसः ॥ ViP_1,19.68 // रूपं गन्धो मनो बुद्धिरात्मा कालस् तथा गुणाः । एतेषां परमार्थश् च सर्वमेतत्त्वमच्युत ॥ ViP_1,19.69 // विद्याविद्ये भवान्सत्यमसत्यं त्वं विषामृते । प्रवृत्तं च निवृत्तं च कर्म वेदोदितं भवान् ॥ ViP_1,19.70 // समस्तकर्मभोक्ता च कर्मोपकरणानि च । त्वमेव विष्णो सर्वाणि सर्वकर्मफलं च यत् ॥ ViP_1,19.71 // मय्यन्यत्र तथान्येषु भूतेषु भुवनेषु च । तवैवाव्याप्तिरैश्वर्यगुणसंसूचिकी प्रभो ॥ ViP_1,19.72 // त्वां योगिनश्चिन्तयन्ति त्वां यजन्ति च याजकाः । हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक् ॥ ViP_1,19.73 // रूपं महत्ते स्थितमत्र विश्वं ततश् च सूक्ष्मं जगदेतदीश । रूपामि सर्वाणि च भूतभेदास्तेष्वन्तरात्माख्यमतीव सूक्ष्मम् ॥ ViP_1,19.74 // तस्माच्च सूक्ष्मादिविशेषणानामगोचरे यत्परमात्मरूपम् । किमप्यचिन्त्यं तव रूपमस्ति तस्मै नमस्ते पुरुषोत्तमाय ॥ ViP_1,19.75 // सर्वभूतेषु सर्वात्मन्या शक्तिरपरा तव । गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर ॥ ViP_1,19.76 // यातीतगोचरा वाचां मनासां चाविशेषणा । ज्ञानिज्ञानपरिच्छेद्य तां वन्दे स्वेश्वरीं पराम् ॥ ViP_1,19.77 // ओं नमो वासुदेवाय तस्मै भगवते सदा । व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोखिलस्य यः ॥ ViP_1,19.78 // नमस्तस्मै नमस्तस्मै नमस्तस्मै महात्मने । नाम रूपं न यस्यैको योस्तित्वेनोपलभ्यते ॥ ViP_1,19.79 // यस्यावताररूपामि समर्चन्ति दिवौकसः । अपश्यन्तः परं रूपं नमस्तस्मै महात्मने ॥ ViP_1,19.80 // योन्तस्तिष्ठन्नशोषस्य पश्यतीशः शुभाशुभम् । तं सर्वसाक्षिणं विश्वं नमस्ये परमेश्वरम् ॥ ViP_1,19.81 // नमोस्तु विष्णवे तस्मै यस्या भिन्नमिदं जगत् । ध्येयः स जगतामाद्यः स प्रसीदतु मे ऽव्ययः ॥ ViP_1,19.82 // यत्रोतमेतत्प्रोतं च विश्वमक्षरमव्ययम् । आधारभूतः सर्वस्य स प्रसीदतु मे हरिः ॥ ViP_1,19.83 // ओं नमो विष्णवे तस्मै नमस्तस्मै पुनः पुनः । यत्र सर्वं यतः सर्वं यः सर्वं सर्वसंश्रयः ॥ ViP_1,19.84 // सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तः सर्वमहं सर्वं मयि सर्वं सनातने ॥ ViP_1,19.85 // अहमेवाक्षयो नित्यः परमात्मात्मसंश्रयः । ब्रह्मसंज्ञो ऽहमेवाग्रे तथान्ते च परः पुमान् ॥ ViP_1,19.86 // इति श्रीविष्णुपुराणे प्रथमेंश एकोनविंशतितमो ऽध्यायः (19) _____________________________________________________________ श्रीपराशर उवाच एवं संचिन्तयन्विष्णुमभेदेनात्मनो द्विज । तन्मयत्वमवाप्यग्र्य मेने चात्मानमच्युतम् ॥ ViP_1,20.1 ॥ विसस्मार तथात्मानं नान्यत्किञ्चिदजानत । अहमेवाव्ययो ऽनन्तः परमात्मेत्यचिन्तयत् ॥ ViP_1,20.2 ॥ तस्य तद्भावनायोगात्क्षीणपापस्य वै क्रमात् । शुद्धेन्तःकरणे विष्णुस्तस्थौ ज्ञानमयोच्युतः ॥ ViP_1,20.3 ॥ योगप्रभावात्प्रह्लादे जाते विष्णुमये ऽसुरे । चलत्युरगबन्धैस् तैर् मैत्रेय त्रुटितं क्षणात् ॥ ViP_1,20.4 ॥ भ्रन्तग्राहगमः सोर्मिर्ययौ क्षोभं महार्णवः । चचाल च मही सर्वा सशैलवनकानना ॥ ViP_1,20.5 ॥ स च तं शैलसंघातं दैत्यैर् न्यस्तमथोपरि । उत्क्षिप्य तस्मात्सलिलान्निश्चक्राम महामतिः ॥ ViP_1,20.6 ॥ दृष्ट्वा च स जगद्भू6यो गगनाद्युपलक्षणम् । प्रह्लादोस्मीति सस्मार पुनरात्मानमात्मनि ॥ ViP_1,20.7 ॥ तुष्टाव च पुनर्धामाननादिं पुरुषोत्तमम् । एकाग्रमतिरव्यग्रो यतवाक्वायमानसः ॥ ViP_1,20.8 ॥ प्रह्लाद उवाच ओंनमः परमार्थाय स्थूल सूक्ष्मक्षराक्षर । व्यक्ताव्यक्तकलातीत सकलेश निचञ्जन ॥ ViP_1,20.9 ॥ guïäjana गुणाधार निर्गुणात्मन् गुणस्थित । मूर्तामूर्तमहामूर्ते सूक्ष्ममूर्ते स्फुटास्फुट ॥ ViP_1,20.10 // करालसौम्यरूपात्मन्विद्याविद्यामयाच्युत । सदसद्रूपसद्भाव सदसद्भावभावन ॥ ViP_1,20.11 // नित्यानित्यप्रपञ्चात्मन्निष्प्रपञ्चामलाश्रित । एकानेक नमस्तुभ्यं वासुदेवादिकारण ॥ ViP_1,20.12 // यः स्थूलसूक्ष्मः प्रकटः प्रकाशो यः सर्वभूतो न च सर्वभूतः । विश्वं यतश्चैतदविश्वहेतो नमोस्तु तस्मै पुरुषोत्तमाय ॥ ViP_1,20.13 // पराशर उवाच तस्य तच्चेतसो देवः स्तुतिमित्थं प्रकृर्वतः । आविर्बभूव भगवान् पीताम्बरधरो हरिः ॥ ViP_1,20.14 // ससम्भ्रमस् तम् आलोक्य समुत्थायाकुलाक्षरम् । नमोस्तु विष्णवेत्येतव्द्याजहारास कृद्द्विज ॥ ViP_1,20.15 // प्रह्लाद उवाच देव प्रपन्नार्तिहर प्रसादं कुरु केशव । अवलोकनदानेन भूयो मां पावयाच्युत ॥ ViP_1,20.16 // श्रीभगवान् उवाच कुर्वतस्ते प्रसन्नोहं भक्तिमव्यभिचारिणीम् । यथाभिलषितो मत्तः प्रह्लाद व्रीयतां वरः ॥ ViP_1,20.17 // प्रह्लाद उवाच नाथ योनिसहस्रेषु येषु येषु व्रजाम्य् अहम् । तेषु तेष्वच्युताभक्तिरच्युतास्तु सदा त्वयि ॥ ViP_1,20.18 // या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥ ViP_1,20.19 // श्रीभगवानुवाच मयि भक्तिस्तवास्त्येव भूयो ऽप्य् एवं भविष्यति । वरस्तु मत्तः प्रह्लाद व्रीयतां यस्तवेप्सितः ॥ ViP_1,20.20 // प्रह्लाद उवाच मयि द्वेषानुबन्धोभूत्संस्तुतावुद्यते तव । मत्पितुस्तत्कृतं पापं देव तस्य प्रमश्यतु ॥ ViP_1,20.21 // शस्त्राणि पातितान्यङ्गे क्षिप्तो यच्चाग्निसंहतौ । दंशितश्चोरगैर् दत्तं यद्विषं मम भोजने ॥ ViP_1,20.22 // बद्धा समुद्रे यत्क्षिप्तो यच्चितो ऽस्मि शिलोच्चयैः । अन्यानि चाप्यसाधूनि यानि पित्रा कृताति मे ॥ ViP_1,20.23 // त्वयि भक्तिमतो द्वेषादघं तत्संभवं च यत् । त्वत्प्रसादात्प्रभो सद्यस्तेन मुच्यतु मे पिता ॥ ViP_1,20.24 // श्रीभगवानुवाच प्रह्लाद सर्वमेतत्ते मत्प्रसादाद्भाविष्यति । अन्यच्च ते वरं दघ्नि व्रीयतामसुरात्मज ॥ ViP_1,20.25 // प्रहलाद उवाच कृतकृत्योस्मि भगवन्वरे णानेन यत्त्वयि । भवित्री त्वत्प्रसादेन भक्तिरव्यभिचारिणी ॥ ViP_1,20.26 // धर्मार्थकामैः किं तस्य मुक्तिस्तस्य करे स्तिता । समस्तजगतां मूले यस्य भक्तिः स्थिरा त्वयि ॥ ViP_1,20.27 // श्रीभगवानुवाच यथा ते निश्चलं चेतो मयि भक्तिसमन्वितम् । तथा त्वं मत्प्रसादेन निर्वाणम्परमाप्स्यसि ॥ ViP_1,20.28 // श्रीपराशर उवाच इत्युक्त्वान्तर्दधे विष्णुस् तस्य मैत्रेय पश्यतः । स चापि पुनरागम्य ववन्दे चरणौ पितुः ॥ ViP_1,20.29 // तं पिता मूर्ध्न्युपाघ्राय परिष्वज्य च pŬitam । जीवसीत्याह वत्सेति bëpÃrdranayanodvija // ViP_1,20.30 // प्रीतिमांश्चाभवत्तस्मिन्ननुतापी महासुरः । गुरुपित्रोश्चकारैवं शुश्रूषां सो ऽपि धर्मतम् ॥ ViP_1,20.31 // पितर्युपरतिं नीते नरसिंह स्वरूपिणा । विष्णुना सो ऽपि दैत्यानां मैत्रेयाभूत्पतिस्ततः ॥ ViP_1,20.32 // ततो राज्यद्युतिं प्राप्य कर्मशुद्धिकरीं द्वीज । पुत्रपौत्रांश् च सुबहून् अवाप्यैश्वर्यमेव च ॥ ViP_1,20.33 // क्षीणाधिकारः स यदा पुण्यपापविविर्जितः । तदा स भगवद्ध्यानात्परं नीर्वाणमाप्पवान् ॥ ViP_1,20.34 // एवं प्रभावो दैत्यो ऽसौ मैत्रेयासीन् महामतिः । प्रह्लादो भगवद्भक्तो यं त्वं माम् अनुपृच्छसि ॥ ViP_1,20.35 // यस्त्वेतच्चारीतं तस्य प्रह्लादस्य महात्मनः । शृणोति तस्य पापानि सद्यो गच्छन्ति संक्षयम् ॥ ViP_1,20.36 // अहोरात्रकृतं पापं प्रह्लादचरितं नरः । शृण्वन् पठंश् च मैत्रेय व्यपोहति न संशयः ॥ ViP_1,20.37 // पौर्ममास्याममावास्यामष्टम्यामथ वा पठन् । द्वादश्यां तदाप्रन्तोति गोप्रदानफलं द्विज ॥ ViP_1,20.38 // प्रह्लादं सकलापत्सु यथा रक्षितवान्हरिः । तथा रक्षति यस्तस्य शृणोति चरितं सदा ॥ ViP_1,20.39 // इति श्रीविष्णुपुराणे प्रथमेंशोध्यायः (20) _____________________________________________________________ प्रह्लादपुत्र Ãyu«mächibirbëkala एव च । विरोचनस्तु प्राह्लदिर्बलिर्जज्ञे विरोचनात् ॥ ViP_1,21.1 ॥ बलेः पुत्रशतं त्वसीद्बाणज्येष्ठं महामुने । हिरण्याक्षसुताश्चासन्सर्व एव महा बला ॥ ViP_1,21.2 ॥ झर्झरः शकुनिश्चैव भूतसन्तापनस् तथा । महानाभो महाबाहुः कालनाभस्तथापरः ॥ ViP_1,21.3 ॥ अभवन्दनुपूत्राश् च द्विमूर्ध शंबरस् तथा । अयोमुखः शङ्कुशिराः कपिलः शङ्करस् तथा ॥ ViP_1,21.4 ॥ एकचक्रो महाबाहुस्तारकश् च महाबलः । स्वर्भानुर्वृषपर्वा च पुलोम च महाबलः ॥ ViP_1,21.5 ॥ एते दनोः सुताः ख्याता विप्रचित्तिश् च विर्यवान् ॥ ViP_1,21.6 ॥ स्वर्भानोस्तु प्रभा कन्या शर्मिष्ठा वार्षपर्वणी । उपदानी हयशिरः प्रख्याता वरकन्यकाः ॥ ViP_1,21.7 ॥ वैश्वानरसुते चोभे पुलोमा कालका तथा । उभे सुते महाभागे मारीचेस्तु परिग्रहः ॥ ViP_1,21.8 ॥ ताभ्या पुत्रसहस्राणि षष्टिर्दानवसत्तमाः । पौलोमाः कालके याश् च मारीचतनयाः स्मृताः ॥ ViP_1,21.9 ॥ ततो ऽपरे महावीर्या दारुणा स्त्वतिनिर्घृणा । सिंहिकायामथोत्पन्ना विप्रचित्ते सुतास् तथा ॥ ViP_1,21.10 // त्र्यंशः शल्यश् च बलवान् नभश्चैव महाबलः । वातापी नमुचिश्चैव इल्वलः खसृमस् तथा ॥ ViP_1,21.11 // आन्धको नरकश्चैव कालनाभस्तथैव च । स्वर्भानुश् च महावीर्यो वक्त्रयोधी महासुरः ॥ ViP_1,21.12 // एते वै दानवाः श्रेष्ठा दनुवंशविवर्धनाः । एतेषां पुत्रपौत्रश् च शतशो ऽथ सहस्रशः ॥ ViP_1,21.13 // प्रह्लादस्य तु दैत्यस्य निवात कवचाः कुले । समुत्पन्नाः सुमहता तपसा भावितात्मनः ॥ ViP_1,21.14 // ष सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्तिताः । शुकी श्येनी च भासी च सुग्रीवी शुचिगृद्ध्रका ॥ ViP_1,21.15 // शुकी शुकानजनयदुलूकप्रत्युलूकिकान् । श्येनी श्येनांस् तथा भासी भासान्गृर्ध्यांश् च गृद्ध्र्यपि ॥ ViP_1,21.16 // शुच्यौ दकान्पक्षिगणान्सुग्रीवी तु व्यजायत । अश्वानुष्ट्रान्गर्दभां Ó च ताम्रावंशः प्रकीर्तितः ॥ ViP_1,21.17 // विनतायास्तु द्वौ पुत्रौ विरतौ गरुडारुणौ । सुपर्णः पततां श्रेष्ठो दारुणः पन्नगाशनः ॥ ViP_1,21.18 // सुरसायां सहस्रं तु सर्पाणाममितौजसाम् । अनेकशिरसां ब्रह्मन् खेचरामां महात्मनाम् ॥ ViP_1,21.19 // कान्द्रवेयास्तु बलिनः सहस्रममितौजसः । सुपर्णवशागा ब्रह्मन् जज्ञिरे नैकमस्तकाः ॥ ViP_1,21.20 // तेषां प्रधानभूतास्तु शेषवासुकितक्षकाः । शङ्खश्वेतो महापद्मः कम्बलाश्वतरौ तथा ॥ ViP_1,21.21 // एलापुत्रस् तथा नागः कर्कोटकधनञ्जयौ । एते चान्ये च बहवो दन्दशुका विषोल्बणा ॥ ViP_1,21.22 // गणं क्रोधवशं विद्धि तस्याः सर्वे च दंष्ट्रिणः । स्थलजाः पक्षिणोब्जाश् च दारुणाः पिशिताशनाः ॥ ViP_1,21.23 // क्रोधात्तु पिशाचांश् च जनयामास महाबलान् । गास्तु वै जनयामास सुराभीर्महिषीस् तथा । इरावृक्षलतावल्लीस्तृमजतीश् च सर्वशः ॥ ViP_1,21.24 // स्वसा तु यक्षरक्षांसि मुनिरप्सरसस् तथा । आरीष्टा तु महासत्त्वान् गन्धर्वान्समजीजनत् ॥ ViP_1,21.25 // एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः । तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः ॥ ViP_1,21.26 // एष मन्वन्तरे सर्गो ब्रह्मन्स्वारोचिषेस्मृतः ॥ ViP_1,21.27 // वैवस्वते च महति वारुणे वितते कृतौ । जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ॥ ViP_1,21.28 // पूर्वं यत्र तु सप्तर्षिनुत्पन्नान्सप्तमानसान् । पुत्रत्वे कल्पयामास स्वयमेव पितामहः । गन्धर्वभोगिदेवानां दानवानां च सत्तम ॥ ViP_1,21.29 // दितिर्विनष्टपुत्रा वै तोषयामास काश्यपम् । तया चाराधितः सम्यक्काश्यपस्तपतां परः ॥ ViP_1,21.30 // वरेण च्छन्दयामास सा च वव्रे ततो वरम् । पुत्रमिन्द्रवधार्थाय समर्थम मितौजसम् ॥ ViP_1,21.31 // स च तस्मै वरं प्रादाद्भार्यायै मुनिसत्तमः । दत्त्वा च वरमत्युग्रं कश्यपस्तामुवाच ह ॥ ViP_1,21.32 // शक्रं पुत्रो निहन्ता ते यदि गर्भं शरच्छतम् । समाहितातिप्रयता शौचिनी धारयिष्यसि ॥ ViP_1,21.33 // इत्येवसुक्त्वा तां देवीं संगतः कश्यपो मुनिः । दधार सा च तं गर्भं सम्यक्छोचसमन्विता ॥ ViP_1,21.34 // गर्भमात्मवधार्थाय ज्ञात्वा तं मघवानपि । शुश्रूषुस्तामथागच्छद्विनयादमराधिपः ॥ ViP_1,21.35 // तस्या श्चैवान्तरप्रेप्सुरतिष्ठत्पाकशासनः । ऊने वर्षशते चास्या ददर्शान्तरमात्मना ॥ ViP_1,21.36 // अकृत्वा पादयोः शौचं दितिः शयनमाविशत् । निद्रां चाहारयामास तस्याः कुक्षिं प्रविश्य सः ॥ ViP_1,21.37 // वज्रपाणिर्महागर्भं चिच्छेदाथ स सप्तधा । sampŬyamÃno पज्रेण स रुरोदादिदारुणम् ॥ ViP_1,21.38 // मा रोदीरिति तं शक्रः puna÷punarabhëata / सो ऽभवत्सप्तधा गर्भस्तमिद्रः कुपितः पुनः ॥ ViP_1,21.39 // एकैकं सप्तधा चक्रे वज्रेणारिविदारिणा । मरुतो नाम देवास्ते बभूवुरतिवेगिनः ॥ ViP_1,21.40 // यदुक्तं वै भगवता तेनैव मरुतो ऽभवन् । देवा एकोनपछ्चाशत्सहाया वज्रपाणिनः ॥ ViP_1,21.41 // इति श्रिविष्णुपुरामे प्रथमइंश एकविंशोध्यायः (21) _____________________________________________________________ श्रीपराशर उवाच यदाभिषिक्तः स पृथुः पूर्वं राज्ये महर्षिभिः । ततः क्रमेण राज्यानि ददौ लोकपितामहः ॥ ViP_1,22.1 ॥ नक्षत्रग्रहविप्राणां वीरुधां चाप्यशेषतः । सोमं राज्ये दधद्ब्रह्म यज्ञानां तपसामपि ॥ ViP_1,22.2 ॥ राज्ञां वैश्रवणं राज्ये जलानां वरुणं तथा । आदित्यानां पतिं विष्णुं वसूनामथ पावकम् ॥ ViP_1,22.3 ॥ प्रजापतीनां दक्षं तु वासवं मरुतामपि । दैत्यानां दानवानां च प्रह्लादमधिपं ददौ ॥ ViP_1,22.4 ॥ पितॄणां धर्मराजानं यमं राज्ये ऽभ्यषेचयत् । ऐरावतं गर्जेद्राणामशोषाणां पतिं ददौ ॥ ViP_1,22.5 ॥ पतत्रिणां तु गुरुडं देवानामपि वासवम् । उच्चैःश्रवसमश्वानां वृषभं तु गवामपि ॥ ViP_1,22.6 ॥ मृगाणां चैव सर्वेषां राज्ये सिंहं ददौ प्रभुः । शेषं तु दन्दशूकानामकरोत्पतिमव्ययः ॥ ViP_1,22.7 ॥ हिमालयं स्थावरणां मुनीनां कपिलं मुनिम् । नखिनां देष्ट्रिणां चैव मृगाणां व्याघ्रमीश्वरम् ॥ ViP_1,22.8 ॥ वनस्पतीनां राजानेः प्लक्षमैवाब्यषेचयत् । एवमेवान्यजातीनां प्राधान्येनाकरोत्प्रभून् ॥ ViP_1,22.9 ॥ एवं विभज्य राज्यानि दिशां पालाननन्तरम् । प्रजापतिपतिर्ब्रह्मा स्थापयामास सर्वतः ॥ ViP_1,22.10 // पूर्वस्यां दिशि राजानं वैराजस्य प्रजापतेः । दिशापालं सुधन्वानं सुतं वै सो ऽभ्यषेचयत् ॥ ViP_1,22.11 // दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः । पुत्रं शङ्खपदं नाम राजानं सो ऽभ्यषेचयत् ॥ ViP_1,22.12 // पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् । केतुमन्तं महात्मानं राजानं सो ऽभ्यषैचयत् ॥ ViP_1,22.13 // तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः । उदीच्यां दिशि दुर्धर्षं राजानमभ्यषेचयत् ॥ ViP_1,22.14 // तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना । यथाप्रदेशमद्यापि धर्मतः परिपाल्यते ॥ ViP_1,22.15 // एते सर्वे प्रवृत्तस्य स्थितौ विष्णोर्महात्मनः । विभूतिभूता राजानो ये चान्ये मुनिसत्तम ॥ ViP_1,22.16 // ये भविष्यन्ति ये भूताः सर्वे भूतेश्वरा द्विज । ते सर्वे सर्वभूतस्य विष्णोरंशा द्विजोत्तम ॥ ViP_1,22.17 // ये तु देवाधिपतयो ये च दैत्याधिपास् तथा । दानवानां च ये नाथा ये नाथाः पिशिताशिनाम् ॥ ViP_1,22.18 // पशुनां ये च पतयः पतयो ये च पक्षिणाम् । मनुष्याणां च सर्पाणां नागानामधिपाश् च ये ॥ ViP_1,22.19 // वृक्षाणां पर्वतानां च ग्रहाणां चापि ये ऽधिपाः । अतीता वर्तमानाश् च ये भविष्यन्ति चापरे । ते सर्वे सर्वभूतस्य विष्णोरंशसमुद्भावाः ॥ ViP_1,22.20 // न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् । स्थितं स्थितौ महाप्राज्ञ भवत्यन्यस्य कस्यचित् ॥ ViP_1,22.21 // सृजत्येष जगत्सृष्टौ स्थितौ पाति सनातनः । हन्ति चैवान्तकत्वेन रजःसत्त्वादिसंश्रयः ॥ ViP_1,22.22 // चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ । प्रलयं च करोत्यन्ते चतुर्भेदो जनार्दनः ॥ ViP_1,22.23 // एकेनांशेन ब्रह्मसौ भवत्यव्यक्तमूर्तिमान् । मरीचिमिश्राः पतयः prajÃnäcÃnyabhÃgaÓa÷ // ViP_1,22.24 // कालस्तृतीयस्तस्यांशः सर्वभूतानि चापरः । इत्थं चतुर्धा संसृष्टौ वर्ततेसौ रजोगुणः ॥ ViP_1,22.25 // एकांशेनास्थितो विष्णुः करोति प्रतिपालनम् । मन्वादिरूपश्चान्येन कालरूपो ऽपरोण च ॥ ViP_1,22.26 // सर्वभूतेषु चान्येन संश्थितः कुरुते स्थितिम् । सत्त्वं गुणं समाश्रित्य जगतः पुरुषोत्तमः ॥ ViP_1,22.27 // आश्रित्य तमसो वृत्तिमन्तकाले तथा पुनः । रुद्रस्वरूपो भगवानेकांशेन भवत्यजः ॥ ViP_1,22.28 // अग्न्यन्तकादिरूपेण भागेनान्येन वर्तते । कालस्वरूपो भागो यःसर्वभूतानि चापरः ॥ ViP_1,22.29 // विनाशं कुर्वतस्तस्य चतुर्धैवं महात्मनः । विभागकल्पना ब्रह्मन् कथ्यते सार्वकालिकी ॥ ViP_1,22.30 // ब्रह्म दक्षादयः कालस्तथै वाखिलजन्तवः । विभूतयो हरेरेता जगतः सृष्टिहेतवः ॥ ViP_1,22.31 // विष्णुर्मन्वादयः कालः सर्वभूतानि च द्विज । स्थितेर्निमित्तभूतस्य विष्णोरेता विभूतयः ॥ ViP_1,22.32 // रुद्रः कालान्तकाद्याश् च समस्ताश्चैव जन्तवः । चतुर्धा प्रलायायैता जनार्दनविभूतयः ॥ ViP_1,22.33 // जगदादौ तथा मध्ये सृष्टिराप्रलया द्विज । धात्रा मरीचिमिश्रैश् च क्रियते जन्तुभिस् तथा ॥ ViP_1,22.34 // ब्रह्म सृजत्यादिकाले मरीचिप्रमुखास्ततः । उत्पादयन्त्यपत्यानि जन्तवश् च प्रतिक्षणम् ॥ ViP_1,22.35 // कालेन न विना ब्रह्म सृष्टिनिष्पादको द्विज । न प्रजापतयः सर्वे न चैवाखिलजन्तवः ॥ ViP_1,22.36 // एवमेव विभागोयं स्तितावप्युपदिश्यति । चतुर्दा तस्य देवस्य मैत्रेय प्रलये तथा ॥ ViP_1,22.37 // यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज । तस्य सृज्यस्य सम्भूतो तत्सर्वं वै हरेस्तनुः ॥ ViP_1,22.38 // हन्ति यावच्च यत्किञ्चित्सत्त्वं स्थावरजङ्गमम् । जनार्दनस्य तद्रौद्रं मैत्रेयान्तकरं वतुः ॥ ViP_1,22.39 // एवमेष जगत्स्त्रष्टा जगत्पाता तथा जगत् । जगद्भक्षयिता देवः समस्तस्य जनार्दनः ॥ ViP_1,22.40 // सृष्ठिस्थित्यन्तकालेषु त्रिधैवं संप्रवर्तते । गुणप्रवृत्या परमं पदं तस्यागुणं महत् ॥ ViP_1,22.41 // तच्च ज्ञानमयं व्यापि स्वासंवेद्यमनौपमम् । चतुष्प्रकारं तदपि स्वरूपं परमात्मनः ॥ ViP_1,22.42 // श्रीमैत्रेय उवाच चतुःप्रकारतां तस्य ब्रह्मभूतस्य हे मुने । ममाचक्ष्व यथान्यायं यदुक्तं परमं पदम् ॥ ViP_1,22.43 // श्रीपरासर उवाच मैत्रेय कारणं प्रोक्तं साधनं सर्ववस्तुषु । साध्यं च वस्त्वभिमतं यत्साधयितुमात्मनः ॥ ViP_1,22.44 // योगिनो मुक्तिकामस्य प्राणायामादिसाधनम् । साध्यं च परमं ब्रह्म पुनर्नवर्ततेयतः ॥ ViP_1,22.45 // साधनालम्बनं ज्ञानं मुक्तये योगिनां हि यत् । स भेदः प्रथमस्तस्य ब्रह्मभूतस्य वै मुने ॥ ViP_1,22.46 // युञ्जतः क्लेशमुक्त्यर्थं साध्यं यद्ब्रह्म योगिनः । तदालम्बनविज्ञानं द्वितीयो ऽंशो महामुने ॥ ViP_1,22.47 // उभयोस्त्वविभागेन साध्यसाधनयोर्हि यत् । विज्ञानमद्वैतमयं तद्भागोन्यो मयोदितः ॥ ViP_1,22.48 // ज्ञानत्रयस्य वै तस्य विशेषो यो महामुने । तन्निराकरणद्वारा दर्शितात्मस्वरूपवत् ॥ ViP_1,22.49 // निर्व्यापारमनाख्येयं व्याप्तिमात्रमनूपमम् । आत्मसम्बोधविषयं सत्तामात्रमलक्षणम् ॥ ViP_1,22.50 // प्रशान्तमभयं शुद्धं दुर्विभाव्यमसंश्रयम् । विष्णोर्ज्ञानमयस्योक्तं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ ViP_1,22.51 // तत्र ज्ञाननिरोधेन योगिनो यान्ति ये लयम् । संसारकर्षणोप्तौ ते यान्ति निर्बीजतां द्विजा ॥ ViP_1,22.52 // एवंप्रकारममलं नित्यं व्यापकमक्षयम् । समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥ ViP_1,22.53 // तद्ब्रह्म परमं योगी यतो नावर्तते पुनः । श्रयत्यपुण्योपरमे क्षीणक्लेशे ऽतिनिर्मले ॥ ViP_1,22.54 // द्वे रूपे ब्रह्मणस्तस्य मूर्त चामूर्तमेव च । क्षराक्षरास्वरूपे ते सर्वभूतेष्ववस्थिते ॥ ViP_1,22.55 // अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत् । एकदेशस्थितस्याग्नेर्ज्योत्स्त्रा विस्तारिणि यथा । परस्य ब्रह्मणः शक्तिस्तथोदमखिलं जगत् ॥ ViP_1,22.56 // तत्राप्यासन्नदूरत्वाद् बहुत्वस्वल्पतामयः । ज्योत्स्नाभेदोस्ति तच्छक्तेस्तद्वन्मैत्रेय विद्यते ॥ ViP_1,22.57 // ba3ह्मविष्णुशिवा ब्रह्मन्प्रधाना ब्रह्मशक्तयः । ततश् च देवा मैत्रेय न्यूना दक्षादयस्ततः ॥ ViP_1,22.58 // ततो मनुष्याः पशवौ मृगपक्षिसरीसृपाः । न्यूनान्यूनतराश्चैव वृक्षगुल्मादयस् तथा ॥ ViP_1,22.59 // तदेतदक्षरं नित्यं जगन्मुनिवराखितम् । आविर्भावतिरोभाव-जन्मनाशविकल्पवत् ॥ ViP_1,22.60 // सर्वशक्ति मयो विष्णुः स्वरूपं ब्रह्मणः परम् । मूर्तं यद्योगिभिः पुर्वं योगारम्भेषु चिन्त्यते ॥ ViP_1,22.61 // सालम्बनो महायोगः सबीजो यत्रसंस्थितः । मनस्यव्याहते सम्यग्युञ्जतां जायते मुने ॥ ViP_1,22.62 // स परः परशक्तीनां ब्रह्मणः समनन्तरम् । मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥ ViP_1,22.63 // यत्र सर्वमिदं प्रोतमोतं चैवाखितं जगत् । ततो जगज्जगत्यस्मिन्स जगच्चखिलं मुने ॥ ViP_1,22.64 // क्षराक्षरमयो विष्णुर्बिभर्त्यखिलमीश्वरः । पुरुषाव्याकृतमयं भूषणास्त्रस्वरूपवत् ॥ ViP_1,22.65 // श्रीमैत्रेय उवाच भूषणास्त्रस्वरूपस्थं यच्चैतदखिलं जगत् । बिभर्ति भगवन्विष्णु स्तन्ममाख्यातुमर्हसि ॥ ViP_1,22.66 // श्रीपराशर उवाच नमस्कृत्वाप्रमेयाय विष्णवे प्रभविष्णवे । कथयामि यथाख्यातं वसिष्ठेन ममा भवत् ॥ ViP_1,22.67 // आत्मानमस्य जगतो निर्लेपमगुणामलम् । बिभर्ति कौस्तुभमणिस्वरूपं भगवान्हरिः ॥ ViP_1,22.68 // श्रीवत्ससंस्थानधर मनन्ते न समाश्रितम् । प्रधानं बुद्धिरप्यास्ते गदरूपेण माधवे ॥ ViP_1,22.69 // भूतादिमिन्द्रियादिं च द्विधाहङ्कारमीश्वरः । बिभर्ति शंखरूपेण शार्ङ्गरूपेण च स्थितम् ॥ ViP_1,22.70 // चलत्स्वरूपमत्यन्तं जवेनान्तारितानिलम् । चक्रस्वरूपं च मनो धत्ते विष्णुकरे स्थितम् ॥ ViP_1,22.71 // पञ्चरूपा तु या माला वैजयन्ती गदाभृतः । सा भूतहेतुसंघाता भूतमाला च वै द्विज ॥ ViP_1,22.72 // यानीन्द्रियाण्यशेषाणि बुद्धिकर्मात्मकानि वै । शररूपाण्यशेषाणि तानि धत्ते जनार्दनः ॥ ViP_1,22.73 // बिभर्ति यच्चासिरत्नमच्युतोत्यन्तनिर्मलम् । विद्यामय तु तज्ज्ञानमविद्याकोशसंस्थितम् ॥ ViP_1,22.74 // इत्थं पुमान्प्रधानं च बुद्ध्यहङ्कारमेव च । भूतानि च हृषीकेशे मनः सर्वेन्द्रियाणि च । विद्याविद्ये च मैत्रेय सर्वमेतत्समाश्रितम् ॥ ViP_1,22.75 // अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितः । बिभार्ति मायारूपोसौ श्रेयसे प्राणिनां हरिः ॥ ViP_1,22.76 // सविकारं प्रधानं च पुमांश्चैवाखिलं जगत् । बिभर्ति पुण्डहीकाक्षस्तदेवं परमेश्वरः ॥ ViP_1,22.77 // या विद्या या तथाविद्या यत्सद्यच्चासदव्ययम् । तत्सर्वं सर्वभूतेशे मैत्रेय मधुसूदने ॥ ViP_1,22.78 // kalÃkëÂhÃnime«ÃdidinartvayanahÃyanai÷ / कालस्वरूपो भगवानपापो हरिरव्ययः ॥ ViP_1,22.79 // भूर्लोकोथ भुवर्लोकः स्वर्लोको मुनिसत्तम । महर्जनस्तपः सत्यं सप्त लोका इमे विभुः ॥ ViP_1,22.80 // लोकात्ममूर्तिः सर्वेषां पूर्वेषामपि पूर्वजः । आधारः सर्वविद्यानां स्वयमेव हरिः स्थितः ॥ ViP_1,22.81 // देवमानुषपश्वादिश्वरूपैर् बहुभिः स्थितः । ततः सर्वेश्वरो ऽनन्तो भूतमूर्तिरमूर्तिमान् ॥ ViP_1,22.82 // ऋचो यजूंषि सामानि तथैवाथर्वाणानि वै । इतिहासोपवेदाश् च वेदान्तेषु तथोक्तयः ॥ ViP_1,22.83 // वेदाङ्गानि समस्तानि मन्वादिगदितानि च । शास्त्राण्यशेषाण्याख्यानान्य् अनुवाकाश् च ये क्वचित् ॥ ViP_1,22.84 // काव्यालापाश् च ये केचिद्रीतकान्यखिलानि च । शब्दमूर्तिधरस्यैतद् वपुर्विष्णोर् महात्मनः ॥ ViP_1,22.85 // यानि मूर्तान्य् अमूर्तानि यान्यत्रान्यत्र वा क्वचित् । सन्ति वै वस्तुजातानि तानि सर्वाणि तद्वपुः ॥ ViP_1,22.86 // अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम् । ईदृङ्मनो यस्य न तस्यट भूयो भवोद्भावा द्वन्द्वगदा भवन्ति ॥ ViP_1,22.87 // इत्यैष तेंशः प्रथमः पुराणस्यास्य वै द्विज । यथावत्कथितो यस्मिन्धृते पापैः प्रमुच्यते ॥ ViP_1,22.88 // कार्त्तिक्यां पुष्करस्नाने द्वादशाब्देन यत्फलम् । तदस्य श्रवणात्सव मैत्रेयाप्नोति मानवः ॥ ViP_1,22.89 // देवर्षिपितृगन्धर्वयक्षादिनां च सम्भवम् । भवन्ति शृण्वतः पुंसो देवाद्य वरदा मुने ॥ ViP_1,22.90 // इति श्रिविष्णुमहापुराणे प्रथमे ऽंशे द्वाविंशो ऽध्यायः इति श्रीपराशरमुनिविरचिते श्रिविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे प्रथमांशः समाप्तः । _____________________________________________________________ अथ श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्यश्रीधरीय व्याख्याद्वयोपेते द्वितीयोंशः प्रारभ्यते श्रीमते रामानुजाय नमः मैत्रेय उवाच भगवन्सम्यगाख्यातं ममैतदखिलं त्वाया । जगतः सर्गसम्बन्धि यत्पृष्टोसि गुरो मया ॥ ViP_2,1.1 ॥ योयमंशो जगत्सृष्टिसम्बन्धो गदितस्त्वया । तत्राहं श्रोतुमिच्छामि भूयोपि मुनिसत्तम ॥ ViP_2,1.2 ॥ प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य यौ । तयोरुत्तानपादस्य ध्रुवः पुत्रस्त्वयोदितः ॥ ViP_2,1.3 ॥ प्रियव्रतस्य नैवोक्ता भवता द्विज सन्ततिः । तामहं श्रोतुमिच्छामि प्रसन्नो वक्तुमर्हसि ॥ ViP_2,1.4 ॥ श्रीपराशर उवाच कर्दमस्यात्मजां कन्यामुपयेमे प्रयिव्रतः । सम्राकुक्षि च तत्कन्ये दशपुत्रस्तथापरे ॥ ViP_2,1.5 ॥ महाप्रज्ञा महावीर्या विनीता दयिताः पितुः । प्रियव्रतसुताः ख्यातास्तेषां नामानि मे शृणु ॥ ViP_2,1.6 ॥ आग्नीध्रश्चाग्निबाहुश् च वपुष्मान्द्युतिमांस् तथा । मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च ॥ ViP_2,1.7 ॥ ज्योतिष्मान्दशमस्तेषां सत्यनामा सुतो ऽभवत् । प्रियव्रतस्य पुत्रास्ते प्रख्याता बलवीर्यतः ॥ ViP_2,1.8 ॥ मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः । जातिस्मारा महाभागान राज्याय मनो दधुः ॥ ViP_2,1.9 ॥ निर्मलाः सर्वकालन्तु समस्तार्थेषु वै मुने । चक्रुः क्रियां यथान्यायमफलाकाक्षिणो हि ते ॥ ViP_2,1.10 ॥ प्रियव्रतो ददौ तेषां सप्तानां मुनिसत्तम । सप्तद्वीपानि मैत्रेय विभज्य सुमहात्मनाम् ॥ ViP_2,1.11 ॥ जम्बूद्वीपे महाभाग सोग्नीध्राय ददौ पिता । मेधातिथेस् तथा प्रादात्प्लक्षद्वीपं तथापरम् ॥ ViP_2,1.12 ॥ शाल्मले च वपुष्मन्तं नरेन्द्रमभिषिक्तवान् । ज्योतिष्मन्तं कुशद्वीपे राजानं कृतावान्प्रभुः ॥ ViP_2,1.13 ॥ द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् । शाकद्वीपेश्वरं चापि भव्यं चक्रे प्रियव्रतः ॥ ViP_2,1.14 ॥ पुष्कराधिपतिं चक्रे सवनं चापि स प्रभुः । जम्बूद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम ॥ ViP_2,1.15 ॥ तस्य पुत्रा बभूवुस्ते प्रजापतिसमा नव । नाभिः किंपुरुषश्चैव हरिवर्ष इलावृतः ॥ ViP_2,1.16 ॥ रम्यो हिरण्वान्षष्ठश् च कुरुभद्राश्व एव च । केतुमालस्तथैवान्यः साधुचेष्टो ऽभवन्तृपः ॥ ViP_2,1.17 ॥ जन्बूद्वीपवि भागांश् च तेषां विप्र निशामय । पित्रा दत्तं हिमाह्वं तु वर्षं नाभेस्तु दक्षिणम् ॥ ViP_2,1.18 ॥ हेमकूटं तथा वर्षं ददौ किंपुरुषाय सः । तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान् ॥ ViP_2,1.19 ॥ इलावृताय प्रददौ मेरुर्यत्र तु मध्यमः । नीलाचलाश्रितं वर्ष रम्याय प्रददौ पिता ॥ ViP_2,1.20 ॥ श्वेतं यदुत्तरं तस्मात्पित्रा दत्तं हिरण्वते ॥ ViP_2,1.21 ॥ यदुत्तरं शृङ्गवतो वर्ष तत्कुरवे ददौ । मेरोः पुर्वेण यद्वर्ष भद्राश्वाय प्रदत्तवान् ॥ ViP_2,1.22 ॥ गन्धमाधनवर्ष तु केतुमालाय दत्तवान् । इत्येतानि ददौ तेभ्यः पुत्रेभ्यः स नरेश्वरः ॥ ViP_2,1.23 ॥ वर्षेष्वेतेषु तान्पुत्रानभिषिच्य स भूमिपः । सालाग्रामं महापुण्यं मैत्रेय तपसे ययौ ॥ ViP_2,1.24 ॥ यनि किंपुरुषादीति वर्षाव्यष्टौ महामुने । तेषां स्वाभाविकि सिद्धिः सुखप्राया ह्ययत्नतः ॥ ViP_2,1.25 ॥ विपर्ययो न तेष्वस्ति जरामृत्युभयं न च । धर्मधमौ न तेष्वास्तां नोत्तमाधममध्यमाः ॥ ViP_2,1.26 ॥ न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टसु सर्वदा । हिमाह्वयं तु वै वर्षं नाबेरासीन्महात्मनः । तस्यर्षभो ऽभवत्पुत्रो मेरुदेव्यां महाद्युतिः ॥ ViP_2,1.27 ॥ ऋषभाद्भारतो जज्ञे ज्येष्ठः पुत्रशतस्य सः । कृत्वा राज्यं स्वधर्मेण तथैष्ट्वा विविधान्मखान् ॥ ViP_2,1.28 ॥ अभिषिच्य सुतं वीरं भरतं पृथिवीपतिः । तपसे स महाभागः पुलहस्याश्रमं ययौ ॥ ViP_2,1.29 ॥ वानप्रस्थविधानेन तत्रापि कृतनिश्चयः । तपस्तेपे यथान्यायमियाज स महीपतिः ॥ ViP_2,1.30 ॥ तपसा कर्षितोत्यर्थं कृशो धमनिसन्ततः । नग्नो वीटां मुखे कृत्वा वीराध्वानं ततो गतः ॥ ViP_2,1.31 ॥ ततश् च भारतं वर्षमेतल्लोकेषु गीयते । भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् ॥ ViP_2,1.32 ॥ सुमतीर्भरतस्याभूत्पुत्रः परमधार्मिकः । कृत्वा सम्यग्ददौ तस्मै राज्यमिष्टमखं पिता ॥ ViP_2,1.33 ॥ पुत्रसंक्रामित श्रीस्तु भरतः स महीपतिः । योगाभ्यासरतः प्राणान्सालग्रामे ऽयजन्मुने ॥ ViP_2,1.34 ॥ अजायत च विप्रोसौ योगीनां प्रवरे कुले । मैत्रेय तस्य चरितं कथयिष्यामि ते पुनः ॥ ViP_2,1.35 ॥ मुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत । परमेष्ठी ततस्तस्मात्प्रतिहारस्तदन्वयः ॥ ViP_2,1.36 ॥ प्रतिहर्तेति विख्यात उत्पन्नस्तस्य चात्मजः । भवस्तस्मादथोद्गीथः प्रास्तविस्तत्सुतो विभुः ॥ ViP_2,1.37 ॥ पृथुस्ततस्ततो नक्तो नक्तस्यापि गयः सुतः । नरो गयस्य नतयस्तत्पुत्रोभूद्विराततः ॥ ViP_2,1.38 ॥ तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत । महान्तस्तत्सुतश्चाभून्मनस्युस्तस्य चात्मजः ॥ ViP_2,1.39 ॥ त्पष्टा त्वष्टुश् च विरजो रजस्तस्याप्यभूत्सुतः । शतजिद्रजसस्तस्य जज्ञे पुत्रशन्त मुने ॥ ViP_2,1.40 ॥ विष्वग्ज्योतिप्रधानास्ते यैर् इमा वर्धिताः प्रजाः । तैर् इदं भारतं वर्षं नवभेदमलङ्कृतम् ॥ ViP_2,1.41 ॥ तेषां वंशप्रसूतैश् च भुक्तेयं भारती पुरा । कृतत्रेतादिसर्गेण युगाख्यामेकसप्ततिम् ॥ ViP_2,1.42 ॥ एष स्वायंभुवः सर्गौ येनेदं पूरितं जगत् । वाराहे तु मुने कल्पे पूर्वमन्वन्तराधिपः ॥ ViP_2,1.43 ॥ इति श्रीविष्णुपुराणे द्वितीये ऽंशे प्रथमो ऽध्यायः (1) _____________________________________________________________ श्रीमैत्रेय उवाच कथितो भवता ब्रह्मन्सर्गः स्वायम्भुवश् च मे । श्रोतुमिच्छाम्यहं त्वत्तः सकलं मण्डलं भुवः ॥ ViP_2,2.1 ॥ यावन्तः सागर द्वीपास् तथा वर्षाणि पर्वताः । वनानि सतितः पुर्यो देवादीनां तथा मुने ॥ ViP_2,2.2 ॥ यत्प्रमाणमिदं सर्वं यदाधारं यदात्मकम् । संस्थानमस्य च मुने यथाबद्वक्तुमर्हसि ॥ ViP_2,2.3 ॥ श्रीपराशर उवाच मैत्रेय श्रूयतामेतत्संक्षेपाद्गदतो मम । नास्य वर्षशतेनापि वक्तुं शक्यो हि विस्तरः ॥ ViP_2,2.4 ॥ जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो द्विज । कुशः क्रइञ्चस् तथा शाकः पुष्करश्चैव सप्तमः ॥ ViP_2,2.5 ॥ एते द्वीपाः समुद्रैस् तु सप्तसप्तभिर् आवृताः । लवणेक्षुसुरासर्पिर्दधिगुग्धजलैः समम् ॥ ViP_2,2.6 ॥ प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्रि विस्तृत । मूले षोडशसाहस्रो विस्तारस्तस्य सर्वशः ॥ ViP_2,2.9 ॥ भूपद्मस्यास्य शैलोसौ कर्णिकाकारसंस्थितः ॥ ViP_2,2.10 ॥ हिमावान्हेमकूटश् च विषधश्चस्य दक्षिणे । नीलः श्वेतश् च शृङ्गी च उत्तरे वर्षपर्वताः ॥ ViP_2,2.11 ॥ लक्षप्रमाणो द्वौ मध्यौ दशहीनास्तथापरे । सहस्रद्वितयोच्छ्रायास् तावद्विस्तारिणश् च ते ॥ ViP_2,2.12 ॥ भारतं प्रथमं वर्षं ततः किपुरुषं स्मृतम् । हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विज ॥ ViP_2,2.13 ॥ रम्यकं चोत्तरं वर्षं तस्यैवानु हिरण्मयम् । उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥ ViP_2,2.14 ॥ नवसाहस्रमैकैकम् एतेषां द्विजसत्तम । इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥ ViP_2,2.15 ॥ मेरोश्चतुर्दिशं तत्तु नवसाहस्रविस्तृतम् । इलावृतं महाभाग चत्वारश्चात्र पर्वताः ॥ ViP_2,2.16 ॥ विष्कंभारचिता मेरोर्योजनायुतमुच्छ्रितः । नवैः सरोभिश् च समं दिक्ष्वेते केशवाचलाः ॥ ViP_2,2.17 ॥ पुर्वेण मन्दरो नाम दक्षिणे गन्धमादनः । विप्ललः पश्चिमे पार्श्वे मुपार्श्वश्चोत्तर स्मृतः ॥ ViP_2,2.18 ॥ कदम्बस्तेषु जम्बूश् च पिप्पलो वट एव च । एकादशशतायामाः पादपा गिरिकेतवः ॥ ViP_2,2.19 ॥ जम्बूद्वीपस्य सा जम्बूर् नामहेतुर् महामुने । महागजप्रमामानि जम्ब्वास्तस्याः फलनि वै । पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ ViP_2,2.20 ॥ रसेन तेषां प्रख्याता तत्र जाम्बूनदीति वै । सरित्प्रवर्तते चापि पीयते तन्निवासिभिः ॥ ViP_2,2.21 ॥ न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । तत्पानात्स्वच्छमनासांजनानां तत्र जायते ॥ ViP_2,2.22 ॥ तीरमृत्तद्रसं प्राप्य सुखवायुविशोषिता । जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ ViP_2,2.23 ॥ भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे । वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्यमिलावृतः ॥ ViP_2,2.24 ॥ वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् । वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥ ViP_2,2.25 ॥ अरुणोदं महाभद्रमसितोदं समानसम् । सरांस्योतानि चत्वारि देवभोग्यानि सर्वदा ॥ ViP_2,2.26 ॥ शीताम्भश् च कुमुन्दश् च कुररी माल्यवांस् तथा । वैकङ्कप्रसुखा मेरोः पूर्वतः केसराचलाः ॥ ViP_2,2.27 ॥ त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस् तथा । निषदाद्या दक्षिणतस्तस्य केसरपर्वतः ॥ ViP_2,2.28 ॥ शिखिवासाः सवैडूर्यः कपिलो गन्धमादनः । जारुधिप्रमुखास्तद्वत् पश्चिमे केसराचलाः ॥ ViP_2,2.29 ॥ मेरोर् अनन्तराङ्गेषु जठरादिष्ववस्थिताः । शंशकूटोथ ऋषभो हंसो नागस् तथा परः । कालञ्जनाद्याश् च तथा उत्तरे केसराचलाः ॥ ViP_2,2.30 ॥ चतुर्दशसहस्राणि योजनानां महापुरी । मेरोरुपरि मैत्रेय ब्रह्मणः प्रथिता दिवि ॥ ViP_2,2.31 ॥ tasyÃ÷samantataÓcëÂau दिशासु विदिशासु च । इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः ॥ ViP_2,2.32 ॥ विष्णुपादविनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् । समन्ताद्ब्रह्यणः पुर्यां गङ्ग पतति वै दिवः ॥ ViP_2,2.33 ॥ सा तत्र पतिता दिक्षु चतुर्धा प्रतिपद्यते । सीता चालकनन्दा च चक्षुर्भद्रा च वै क्रमात् ॥ ViP_2,2.34 ॥ पूर्वेण शैलाच्छीता तु शैलं यात्यन्तरीक्षगा । ततश् च पूर्ववर्षैण भद्राश्वैनैति सार्णवम् ॥ ViP_2,2.35 ॥ तथैवालकनन्दापि दक्षिणेनैत्य भारतम् । प्रयाति सागरं भूत्वा सप्तभेदा महामुने ॥ ViP_2,2.36 ॥ चक्षुश्चं पश्चिमगिरीनतीत्य सकलांस्ततः । पश्चिमं केतुमालाख्य वर्षं गत्वैति सागरम् ॥ ViP_2,2.37 ॥ भद्रा तथोत्तरगिरीनुत्तरांश् च तथा कुरून् । अतीत्योत्तरमम्भोधिं समभ्येति महामुने ॥ ViP_2,2.38 ॥ आनीलनिषधायामौ माल्यवद्गन्धमादनौ । तयोर्मध्यगतो मेरूः कर्णिकाकारसंस्थितः ॥ ViP_2,2.39 ॥ भारताः केतुमालाश् च भद्राश्वाः कुरवस् तथा । पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः ॥ ViP_2,2.40 ॥ जठरो हेमकूटश् च मर्यादापर्वतावुभौ । तौ दक्षिमोत्तरायामावानीलनिषधायतौ ॥ ViP_2,2.41 ॥ गन्धमादनकैलासौ पूर्ववच्चायतावुभौ । आशीति योजनायामावर्णवान्तव्यवस्थितौ ॥ ViP_2,2.42 ॥ निषधः परियात्रश् च मर्यादापर्वतावुभौ । मेरोः पश्चिमदिग्भागे यथा पूर्वे तथा स्थितौ ॥ ViP_2,2.43 ॥ त्रिशृङ्गो जारुधिश्चैव उत्तरौ वर्षपर्वतौ । पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ ViP_2,2.44 ॥ इत्येते मुनिवर्योक्ता मर्यादापर्वतास्तव । जठराद्याः स्थिता मेरोस्तेषां द्वौद्वौ चतुर्दिशम् ॥ ViP_2,2.45 ॥ मेरो श्चतुर्दिशं येतु प्रोक्ताः केसरपर्वताः । शीतान्ताद्या मुने तेषामतीव हि मनोरमाः । शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः ॥ ViP_2,2.46 ॥ सुरम्याणि तथा तासु काननानि पुराणि च । लक्ष्मीविष्ण्वग्निसूर्यादिदेवानां मुनि सत्तम । तास्वायतनवर्याणि जुष्टानि वरकिन्नरैः ॥ ViP_2,2.47 ॥ गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः । krŬanti तासु रम्यासु शैलद्रोणीष्वहर्निसम् ॥ ViP_2,2.48 ॥ भौमा ह्येते स्मृताः स्वर्गा धर्मिणामालया मुने । नैतुषु पापकर्माणो यान्ति जन्मशतैर् अपि ॥ ViP_2,2.49 ॥ भद्राश्वे भगवान्विष्णुरास्ते हयशिरा द्विज । वराजः केतुमाले तु भारते कूर्मरूपधृक् ॥ ViP_2,2.50 ॥ मत्स्यरूपश् च गोविन्दः कुरुष्वास्ते जनार्दनः । विश्वरूपेण सर्वत्र सर्वः सर्वत्रगो हरिः ॥ ViP_2,2.51 ॥ सर्वस्याधारभूतोसौ मैत्रेयास्तेखिलात्मकः ॥ ViP_2,2.52 ॥ यानिं किंपुरुषादिनि वर्षाण्यष्टौ महामुने । न तेषु शौको नायासो नोद्वेगः क्षुद्भयादिकम् ॥ ViP_2,2.53 ॥ स्वस्थाः प्रजा निरातङ्काःसर्वदुःखविवर्जिताः । दश द्वादशवर्षाणां सहस्राणि स्थिरायुषः ॥ ViP_2,2.54 ॥ न तेषु वर्षते देवो भौमान्यम्भांसि तेषु वै । कृतत्रेतादिकं नैव तेषु स्थानेषु कल्पना ॥ ViP_2,2.55 ॥ सर्वेष्वेतेषु वर्षेषु सप्तसप्तकुलाचलाः । नद्यश् च शतशस्तेभ्यः प्रसूता या द्विजोत्तम ॥ ViP_2,2.56 ॥ इति श्रिविष्णुमहापुराणे द्वितीये ऽंशे द्वितीयो ऽध्यायः (2) _____________________________________________________________ श्रीपराशर उवाच उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥ ViP_2,3.1 ॥ नवयोजनसाहस्रो विस्तारोस्य महामुने । कर्मभूमिरियं स्वर्गमपवर्गं च गच्छताम् ॥ ViP_2,3.2 ॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विन्ध्यश् च पारीयात्रश् च सप्तात्र कुलपर्वताः ॥ ViP_2,3.3 ॥ अतः संप्राप्यते स्वर्गो सुक्तिमस्मात्प्रयान्ति वै । तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा मुने ॥ ViP_2,3.4 ॥ इतः स्वर्गश् च मोक्षश् च मध्यं चान्तश् च गम्यते । न ख्लवन्यत्र मर्त्यानां कर्मभूमौ विधीयते ॥ ViP_2,3.5 ॥ भारतस्यास्य वर्षस्य नवभादान्नशामय । इद्रद्वीपः कसेरुश् च ताम्रपर्णां गभस्तिमान् ॥ ViP_2,3.6 ॥ नागद्वीपस् तथा साम्यो गन्धर्वस्त्वथ चारुणः । अयं तु नवमस्तषां द्वीपः सागारसंवृतः ॥ ViP_2,3.7 ॥ योजनानां सहस्रं तु द्वीपोयं दक्षिणोत्तरात् । पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ॥ ViP_2,3.8 ॥ ब्राह्मणाः क्षत्रिया वैश्या मध्ये शब्द्राश् च भागशः । इज्यायुधवणिज्याद्यैर् वर्तयन्तो व्यवस्थिताः ॥ ViP_2,3.9 ॥ शतद्रूचन्द्रभागाद्या हिमयत्पादनिर्गताः । वेदस्मृतिमुखाद्याश् च पारीयात्रोद्भवा मुने ॥ ViP_2,3.10 ॥ नर्मदा मुरसाद्याश् च नद्यो विन्ध्याद्रिनिर्गताः । तापीपयोष्णीनिर्विन्ध्या प्रसूखा ऋक्षसंभवाः ॥ ViP_2,3.11 ॥ गोदावरी भीमरथी कृष्णवेण्यादिकास् तथा । सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥ ViP_2,3.12 ॥ कृतमाला ताम्रपर्णिप्रसुखा मलयोद्भवाः । त्रिसामा चर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥ ViP_2,3.13 ॥ ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः । आसां नद्य उपानद्यः सन्त्यन्याश् च सहस्रशः ॥ ViP_2,3.14 ॥ तास्विमे kurupäcÃlà मध्यदेशादयो जनाः । पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ॥ ViP_2,3.15 ॥ पुण्ड्राः कलिङ्गा मगधा दक्षिणाद्याश् च सर्वशः । तथापरान्ताः saurëÂrÃ÷ शूराभीरास्तथार्बुदाः ॥ ViP_2,3.16 ॥ कारूषा मालबाश्चैव पारियात्र निवासिनः । सौवीराः सैन्धवा हूणाः साल्वाः कोसलवासिनाः ॥ ViP_2,3.17 ॥ माद्रारामास्तथाम्बष्ठा पारसीकादयस् तथा । आसां पिबन्ति सलिलं वसन्ति सहिताः सदा । समीपतो महाभाग हृष्टपुष्टजनाकुलाः ॥ ViP_2,3.18 ॥ चत्वारि भारते वर्षे युगान्यत्र महामुने । कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित् ॥ ViP_2,3.19 ॥ तपस्तप्यन्ति मुनयो जुह्वते चात्र यज्वनः । दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ ViP_2,3.20 ॥ पुरुषैर् यज्ञपुरुषो जम्बूद्वीपे सदेज्यते । यज्ञैर् यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ ViP_2,3.21 ॥ अत्रापि भारतं श्रेष्ठं जन्बूद्वीपे महामुने । यतो हि कर्मभूरेषा ह्यतोन्या भोगभूमयः ॥ ViP_2,3.22 ॥ अत्र जन्मसहस्राणां सहस्रैर् अपि सत्तम । कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसंचयात् ॥ ViP_2,3.23 ॥ गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारत भूमिभागे । स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥ ViP_2,3.24 ॥ कर्माण्यसंकल्पिततत्फलानि संन्यस्य विष्णो परमात्म्भूते । अवाप्य तां कर्ममहीमनन्ते तस्मिल्लयं ये त्वमलाः प्रयान्ति ॥ ViP_2,3.25 ॥ जानीम नैतत्क्व वयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम् । प्राप्स्याम धन्याः खलु ते मनुष्या ये भारते नेन्द्रियविप्रहीनाः ॥ ViP_2,3.26 ॥ नववर्षं तु मैत्रेय जम्बुद्वीपमिदं मया । लक्षयोजनविस्तारं संक्षेपात् कथितं तव ॥ ViP_2,3.27 ॥ जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः । मैत्रेय वलयाकारः स्थितः क्षारोदधिर्बहिः ॥ ViP_2,3.28 ॥ इति श्रिविष्णुमहापुराणे द्वितीये ऽंशे तृतीयोध्यायः (3) _____________________________________________________________ श्रीपराशर उवाच क्षारोदेन यथा द्वीपो जम्बूसंज्ञो ऽभिवेष्टितः । संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस् तथा स्थितः ॥ ViP_2,4.1 ॥ जम्बूद्वीपस्य विस्तारः शतसाहस्रसंमितः । स एवं द्विगुणो ब्रह्मन् प्लक्षद्वीप उदाहृतः ॥ ViP_2,4.2 ॥ सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै । ज्येष्ठ शान्तहयो नाम शिशिरस्तदनन्तरः ॥ ViP_2,4.3 ॥ सुखोदयस्तथानन्दः शिवः क्षेमक एव च । ध्रुवश् च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥ ViP_2,4.4 ॥ पूर्वं शान्तहयं वर्षं शिशिरं च सुखं तथा । आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥ ViP_2,4.5 ॥ मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः । सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम ॥ ViP_2,4.6 ॥ गोमदेश्चैव चन्द्रश् च नारदौ दुन्दुभिस् तथा । सोमकः मुमनाश्चैव वैभ्राजश्चैव सप्तमः ॥ ViP_2,4.7 ॥ वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघाः । वसंति देवगन्धर्वसहिताः सततं प्रजाः ॥ ViP_2,4.8 ॥ तेषु पुण्या जनपदाश्चिराच्च म्रियते जनः । नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥ ViP_2,4.9 ॥ तेषां नद्यस्तु सप्तैव वर्षाणां च समुद्रगाः । नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥ ViP_2,4.10 ॥ अनुतप्ता शिखी चैव विपाशा त्रिदिवाक्लमः । अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥ ViP_2,4.11 ॥ एते शैलास् तथा नद्यः प्रधानाः कथितास्तव । क्षुद्रशैलास् तथा नद्यस्तत्र सन्ति सहस्रशः । ताः पिबन्दि सदाहृष्टा नदीर्जनपदास्तुते ॥ ViP_2,4.12 ॥ अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी द्विज । न त्वेवास्ति युगावस्था तेषु स्तानेषु सप्तसु ॥ ViP_2,4.13 ॥ त्रेतायुगसमः कालः सर्वदैव महामते । प्लक्षद्वीपादिषु ब्रह्मञ् शाकद्वीपान्तिकेषु वै ॥ ViP_2,4.14 ॥ पञ्च वर्षसहस्राणि जना जीवन्त्यनामयाः । धर्मः पञ्चस्वथैतेषु वर्णाश्रमविभागशः ॥ ViP_2,4.15 ॥ वर्णाश् च तत्र चत्वारस्तान्निबोध वदामि ते ॥ ViP_2,4.16 ॥ आर्यकाः कुरारश्चैव विदिश्या भाविनश्चे ते । विप्रक्षत्रिवैश्यास्ते शूद्राश् च मुनिसत्तम ॥ ViP_2,4.17 ॥ ज्मबूवृक्षप्रमाणस्तु तन्मध्ये सुमहांस्तरुः । प्लक्षस्तन्नामसंज्ञोयं प्लक्षद्वीपो द्विजोत्तम ॥ ViP_2,4.18 ॥ इज्यते तत्र भगवांस्तैर् वर्णैर् आर्यकादिभिः । सीमरूपि जगत्स्त्रष्टा सर्वः सर्वेश्वरो हरिः ॥ ViP_2,4.19 ॥ प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः । तथैवेक्षुरमोदेन परिवेषानुकारिणा ॥ ViP_2,4.20 ॥ इत्येवं तव मैत्रेय प्लक्षद्वीप उदाहृतः । संक्षेपेण मया भूयः शाल्मलं मे निसामय ॥ ViP_2,4.21 ॥ शाल्ममस्येश्वरोःवीरो vapu«mÃæstatsutäch­ïu / तेषां तु नामसंज्ञानि सप्तवर्षाणि तानि वै ॥ ViP_2,4.22 ॥ श्वेतोथ हरितश्चैव जीमूतो रोहितस् तथा । वैद्युतो मानसश्चैव सुप्रभश् च महामुने ॥ ViP_2,4.23 ॥ शाल्मलेन समुद्रोसौ द्वीपेनेक्षुरसोदकः । विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः ॥ ViP_2,4.24 ॥ तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः । वर्षाभिव्यञ्जका ये तु तथा सप्त च निम्नगाः ॥ ViP_2,4.25 ॥ कुमुदश्चेन्नतश्चैव तृतीयश् च बलाहकः । द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥ ViP_2,4.26 ॥ कङ्कस्तुपञ्चमः षष्ठी महिषः सप्तमस् तथा । ककुद्मान्पर्वतवरः सरिन्नामानि मे शृणु ॥ ViP_2,4.27 ॥ योनितोयो वितृष्णा च चन्द्रा मुक्ता विमोचनी । निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥ ViP_2,4.28 ॥ श्वेतञ्च हरितं चैव वैद्युतं मानसं तथा । जीमूतं रोहितं चैव सुप्रभं चापि शोभनम् । सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि वै ॥ ViP_2,4.29 ॥ शाल्मले ये तु वर्णाश् च वसन्त्येते महामुने । कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक् ॥ ViP_2,4.30 ॥ ब्रह्मणाः क्षत्रया वैश्याः शुद्राश्चैव यजन्तितम् । भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् । वायुभूतं मखश्रेष्ठैर् यज्वनो यज्ञसंस्थितिम् ॥ ViP_2,4.31 ॥ देवानामत्र सान्नध्यमतीव सुमनोहरे । शाल्मलिः सुमहान्वृक्षो नाम्ना निर्वृतिकारकः ॥ ViP_2,4.32 ॥ एष द्वीपः समुद्रेण सुरोदेन समावृतः । विस्ताराच्छाल्मलस्यैव समेन तु समन्ततः ॥ ViP_2,4.33 ॥ सुरोदकः परिवृतः कुशद्वीपेन सर्वतः । शाल्मलस्य तु विस्तराद्द्विगुणेन समन्ततः ॥ ViP_2,4.34 ॥ ज्योतिष्मतः कुशद्वीपे सप्त puträch­ïu«va तान् ॥ ViP_2,4.35 ॥ उद्भिदो वेणुमांश्चैव वेरथो लम्बनो धृतिः । प्रभाकरोतिकपिलस्तन्नामा वर्षपद्धतिः ॥ ViP_2,4.36 ॥ तस्मिन्वसन्ति मनुजाः सह दैते यदानवैः । तथैव देवगन्धर्वयक्षकिंपुरुषादयः ॥ ViP_2,4.37 ॥ वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः । दमिनः शुष्मिणः स्नेहा मन्देहाश् च महामुने ॥ ViP_2,4.38 ॥ ब्रह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥ ViP_2,4.39 ॥ यथोस्ककर्मकर्तृत्वात्स्वाधिकारोक्षयाय ते । तत्रैव तं कुशद्वीपे ब्रह्मरूपं जनार्दनम् । यजन्तः क्षपयन्त्य् उग्रम् अधिकारफलप्रदम् ॥ ViP_2,4.40 ॥ विद्रुमो हेमशैलश् च द्यतिमान् पुष्पवांस् तथा । कुशशयो हरिश्चैव सप्तमो मन्दराचलः ॥ ViP_2,4.41 ॥ वर्षाचलास्तु सप्तैते तत्र द्वीपे महामुने । नद्यश् च सप्त तासां तु शृणु नामान्यनुक्रमात् ॥ ViP_2,4.42 ॥ धूतपापा शिवा चैव पवित्रा संमतिस् तथा । विद्युदम्भा मही चान्या सर्वपाप हरास्त्विमाः ॥ ViP_2,4.43 ॥ अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः । कुशद्वीपे गुशस्तम्बः संज्ञया तस्य तत्स्मृतम् ॥ ViP_2,4.44 ॥ तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः । घृतोदश् च समुद्रो वै क्रौञ्चद्वीपेन संवृतः ॥ ViP_2,4.45 ॥ क्रौञ्चद्वीपो महाभाग ÓruyatäcÃparo महान् । कुशद्वीपस्य विस्तारा द्द्विगुणो यस्य विस्तरः ॥ ViP_2,4.46 ॥ क्रौञ्चद्वीपे द्युतिमतः पुत्रास्तस्य महात्मनः । तन्नामानि च वर्षाणि तेषां चक्रे महीपतिः ॥ ViP_2,4.47 ॥ कुशलो मल्लगश्चोष्णः पीवरोथान्धकारकः । मुनिश् च दुन्दुभिश्चैव सप्तैते तत्सुता मुने ॥ ViP_2,4.48 ॥ तत्रापि देवगन्धर्वसेविताः सुमनोहराः । वर्षाचला महाबुद्धे तेषां नामानि मे शृणु ॥ ViP_2,4.49 ॥ क्रौञ्चश् च वामनश्चैव तृतीयश्चान्धकारकः । चतुर्थो रत्नशैलश् च स्वाहिनी हयसन्निभः ॥ ViP_2,4.50 ॥ दिवावृत्पञ्चमश्चात्र तथान्यः पुण्डरीकवान् । दुन्दुभिश् च महाशैलो द्विगुणास्त परस्परम् । द्वीपाद्वीपेषु ये शैला यथा द्वीपानि ते तथा ॥ ViP_2,4.51 ॥ वर्षेष्वेतेषु रम्येषु तथा शैलवरेषु च । निवसंति निरातङ्काः सह देवगणैः प्रजाः ॥ ViP_2,4.52 ॥ पुष्कराः पुष्कला धन्यास्तितिख्याश् च महामुने । ब्रह्मणाः क्षत्रिया वैश्याः शुद्राश्चानुक्रमोदिताः ॥ ViP_2,4.53 ॥ नदीर्मैत्रेय ते तत्र याः पिबन्ति शृणुष्व ताः । सप्तप्रधानाः शतशस् तत्रान्याः क्षुद्रनिम्नगाः ॥ ViP_2,4.54 ॥ गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा । क्षान्तिश् च पुण्डरीका च सप्तैता वर्षनिम्नगाः ॥ ViP_2,4.55 ॥ तत्रापि विष्णुर्भगवान्पुष्काराद्यैर् जानार्दनः । यागौ रुद्रस्वरूपश् च इज्यते यज्ञसन्निधौ ॥ ViP_2,4.56 ॥ क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन च । आवृतः सर्वतः क्रौञ्च द्वीपतुल्येन मानतः ॥ ViP_2,4.57 ॥ दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः । क्रौञ्चद्वीपस्य विस्ताराद्द्विगुणेन महामुने ॥ ViP_2,4.58 ॥ शाकद्वीपेश्वरस्यापि भव्यस्य मुमहात्मनः । सप्तैव तनयास्तषां ददौ वर्षाणि सप्त सः ॥ ViP_2,4.59 ॥ जलदश् च कुमारश् च मुकुमारो मरीचकः । कुसुमोदश् च मौदाकिः सप्तमश् च महाद्रुमः ॥ ViP_2,4.60 ॥ तत्संज्ञान्येव तत्रापि सप्त वर्षाण्यनुक्रमात् । तत्रापि पर्वताः स्पत वर्षविच्छेदकारिणः ॥ ViP_2,4.61 ॥ पूर्वस्तत्रोदयगिरिर्जलाधारस्तथापरः । तथा रैवतकः श्यामस्तथैवास्तगिरिर्द्विज । आम्बिकेयस् तथा रम्यः केसरी पर्वतोत्तमः ॥ ViP_2,4.62 ॥ शाकस्तत्र महावृक्षः सिद्धगन्धर्वसेवितः । यत्रत्यवातसंस्पार्शादाह्लादो जायते परः ॥ ViP_2,4.63 ॥ तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । नद्यश्चात्र महापुण्याः सर्वपापभयापहाः ॥ ViP_2,4.64 ॥ सुकुमारी कुमारी च नलिनी धेनुका च या । इक्षुश् च वेणुका चैव गभस्ती सप्तमी तथा ॥ ViP_2,4.65 ॥ अन्याश् च शतशस्तत्र क्षुद्रनद्यो महामुने । महीधरास् तथा सन्ति शतशोथ सहस्रशः ॥ ViP_2,4.66 ॥ ताः पिबन्ति मुदायुक्ता जलदादिषु ये स्थिताः । वर्षषु ते जनपदाः स्वर्गादभ्येत्य मेदिनीम् ॥ ViP_2,4.67 ॥ धर्महानिर्न तेष्वस्ति न संघर्षः परस्परम् । मर्यादाव्युत्क्रमो नापि तेषु देशेषु सप्तसु ॥ ViP_2,4.68 ॥ वङ्गाश् च मागधाश्चैव मानसा मन्दगास् तथा । वङ्गा ब्रह्मणभूयिष्ठा मागधाः क्षत्रियास् तथा । वैश्यास्तु मानसास्तेषां शूद्रस्तेषां तु मन्दगाः ॥ ViP_2,4.69 ॥ शाकद्वीपे तु तैर् विष्णुः सूर्यरूपधरो मुनें । यथोक्तौरिज्यते सम्यक्कर्मभिर् नियतात्मभिः ॥ ViP_2,4.70 ॥ शाकद्वीपस्तु मैत्रेय क्षिरोदेन समावृतः । शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः ॥ ViP_2,4.71 ॥ क्षिराब्धिः सर्वतो ब्रह्मन्पुष्कराख्येन वेष्टितः । द्वीपेन शाकद्वीपात्तु द्वीगुणेन समन्ततः ॥ ViP_2,4.72 ॥ पुष्करे सवनस्यापि महावीरो ऽभवत्सुतः । धातुकिश् च तयोस्तत्र द्वे वर्षे नामचिह्निते । महावीरं तथैवान्यद्धातुकीखण्डसंज्ञितम् ॥ ViP_2,4.73 ॥ एकश्चत्र महाभाग प्रख्यातो वर्षपर्वतः । मानासोत्तरसंज्ञो वै मध्यतो वलयाकृतिः ॥ ViP_2,4.74 ॥ योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः । तावदेव च विस्तीर्णः सर्वतः परिमण्डलः ॥ ViP_2,4.75 ॥ पुष्करद्वीपवलयं मध्येन विभजन्निव । स्थितोसौ तेन विछिन्नं जातं तद्वर्षकद्वयम् ॥ ViP_2,4.76 ॥ वलयाकारमेकैकं तयोर्वर्षं तथा गिरिः ॥ ViP_2,4.77 ॥ दशवर्षसहस्राणि तत्र जीवन्ति मानवाः । विरामया विशोकाश् च रागद्वेषादिवर्जिताः ॥ ViP_2,4.78 ॥ अधमोत्तमौ न तेष्वास्तां न वध्यवधकौ द्विज । नेर्ष्यासूया भयं द्वेषो दोषो लोभादिको न च ॥ ViP_2,4.79 ॥ महापीतंबहिर्वर्षं धातकीखण्डमन्ततः । मानसोत्तरशौलस्य देवदैत्यादिसेवितम् ॥ ViP_2,4.80 ॥ सत्यानृतेन तत्रास्तां द्वीपे पुष्करसंज्ञिते । न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते ॥ ViP_2,4.81 ॥ तुल्यपेषास्तु मनुजा देवास्तत्रैकरूपिणः ॥ ViP_2,4.82 ॥ वर्णाश्रमाचारहीनं धर्माचरणवर्जितम् । त्रयीवार्तादण्डनीतिशुश्रूषारहितञ्च यत् ॥ ViP_2,4.83 ॥ वर्षद्वयं तु मैत्रेय भौमः स्वर्गोयमुत्तमः । सर्वर्तुसुखदः कालो जरारोगादिवर्जितः । धातकीखण्डसंज्ञे ऽथ महावीरे च वै मुने ॥ ViP_2,4.84 ॥ न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् । तस्मिन्नवसति ब्रह्मा पूज्यमानः सुरासुरैः ॥ ViP_2,4.85 ॥ स्वादूदकेनोदधिना पुष्करः परिवेष्टितः । समेन पुष्करस्यैव विस्तारान्मण्डलं तथा ॥ ViP_2,4.86 ॥ एवं द्वीपाः समुद्रैश् च सप्तसप्तभिर् आवृताः । द्वीपश्चैव समुद्रश् च समानो द्विगुणौ परौ ॥ ViP_2,4.87 ॥ पयांसि सर्वदा सर्वसमुद्रेषु समानि वै । न्यूनातिरिक्तता तेषां कदाचिन्नैव जायते ॥ ViP_2,4.88 ॥ स्थालीस्थमग्नीसंयोगादुद्रेकिसलिले यथ । तथेन्दुवृद्धौ सलिलमंभोधौ मुनिसत्तम ॥ ViP_2,4.89 ॥ अन्यूनानतिरिक्ताश् च वर्धन्त्यापो ह्रसंति च । उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः ॥ ViP_2,4.90 ॥ दशोत्तराणि पञ्चैव ह्यङ्गुलानां शतानि वै । अपां वृद्धिक्षणो दृष्टौ सामुद्रीणां महामुने ॥ ViP_2,4.91 ॥ भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् । षड्रसं भुञ्जते विप्र प्रजाः सर्वाः सदैव हि ॥ ViP_2,4.92 ॥ स्वादूदकस्य परितो दृस्यते लोकसंस्थितिः । द्विगुणा käcanÅ भूमिः सर्वजन्तुविवर्जिता ॥ ViP_2,4.93 ॥ लोकालोकस्ततः शैलो जोजनायुतविस्तृतः । उच्छ्रायेणापि तावन्ति सहस्राण्यचलो हि सः ॥ ViP_2,4.94 ॥ ततस्तमः समावृत्य तं शौलं सर्वतः स्थितम् । तमश्चाण्डकटाहेन समन्तात्परिवेष्टितम् ॥ ViP_2,4.95 ॥ पञ्चशत्कोटिविस्तारा सेयमुर्व महामुने । सहैवाण्डकटाहेन सद्वीपाब्धिमहीधरा ॥ ViP_2,4.96 ॥ सेयं धात्री विधात्री च सर्वभूतगुणाधिका । आधारभू6ता सर्वेषां मैत्रेय जगतामिति ॥ ViP_2,4.97 ॥ इति श्रीविष्णुमहापुराणे द्वितीये ऽंशे चतुर्थो ऽध्यायः (4) _____________________________________________________________ श्रीपराशर उवाच विस्तार एष कथितः पृथिव्या भवतो मया । सप्ततिस्तु सहस्राणि द्विजोच्छ्रायोपि कथ्यते ॥ ViP_2,5.1 ॥ दशसाहस्रमेकैकं पातालं मुनिसत्तम । अतलं वितलं चैव नितलं च गभस्तिमत् । महाख्यं सुतलं चाग्र्यं पातालं चापि सप्तमम् ॥ ViP_2,5.2 ॥ शुक्लाकृष्णारुणाः पीताः शर्कराः ÓailakäcanÃ÷ / भूमयो यत्र मैत्रेय परग्रासादमण्डिताः ॥ ViP_2,5.3 ॥ तेषु दानवदैतेया यक्षाश् च शतशस् तथा । निवसन्ति महानागजा तयश् च महामुने ॥ ViP_2,5.4 ॥ स्वर्लोकादपि रम्याणि पातालानीति नारदः । प्राह स्वर्गसदं मध्ये पातालाभ्यागतो दिवि ॥ ViP_2,5.5 ॥ आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः । नागाभरणभूषासु पातालं केन तत्समम् ॥ ViP_2,5.6 ॥ दैत्यदानवकन्याभिर् इतश्चैतश् च शोभिते । पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते ॥ ViP_2,5.7 ॥ दिवार्करश्मयो यत्र प्रभां तन्वन्ति नातपम् । शशिरश्मिर् न शीताय निशि द्योताय केवलम् ॥ ViP_2,5.8 ॥ भक्ष्यभोज्यमहापानमुदितैर् अपि भोगिभिः । यत्र न ज्ञायते कालो गतोपि दनुजादिभिः ॥ ViP_2,5.9 ॥ वनानि नद्यो रम्याणि सरांसि कमलाकराः । पुंस्कोकिलाभिलापाश् च मनोज्ञान्यम्बराणि च ॥ ViP_2,5.10 ॥ भूषणान्यतिशुभ्राणि gandhìhyaæ चानुलेपनम् । वीणावेणुमृदङ्गानां स्वनैर् अपूरितानि च ॥ ViP_2,5.11 ॥ एतान्यन्यानि चोदारभग्यभोग्यानि तानवैः । दैत्योरगैश् च भुज्यन्ते पातालान्तरगोचरैः ॥ ViP_2,5.12 ॥ पातालानामधश्चास्ते विष्णोर्या तामसी तनुः । शेषख्या यद्रुणान्वक्तुं न शक्ता दैत्यदानवाः ॥ ViP_2,5.13 ॥ योनन्तः पाठ्यते सिद्धैर् दैवो देवर्षिपूजितः । स सहस्रशिरा व्यक्तस्वस्तिकामलभूषणः ॥ ViP_2,5.14 ॥ फणामणिसहस्रेण यः स विद्योतयन्दिशः । सर्वान्करोति निर्विर्यान् हिताय जगतो ऽसुरान् ॥ ViP_2,5.15 ॥ मदाघूर्णितनेत्रोसौ यः सदैवैककुम्डलः । किरिटी स्रग्धरो भाति साग्निः श्वेत इवाचलः ॥ ViP_2,5.16 ॥ नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः । साभ्रगङ्गाप्रवाहोसौ कैलासाद्रिरिवापरः ॥ ViP_2,5.17 ॥ लाङ्गलासक्तहस्ताग्रो बिभ्रन्मुसलमुतमम् । उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तया ॥ ViP_2,5.18 ॥ कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः । संकर्षणात्मको रूद्रो निष्क्रम्यात्ति जगत्त्रयम् ॥ ViP_2,5.19 ॥ स बिभ्रच्छेखरीभूतमशेषं क्षितिमण्डलम् । आस्ते पातालमूलस्थः शेषो ऽशेषसुरार्चितः ॥ ViP_2,5.20 ॥ तस्य वीर्यं प्रभावश् च स्वरूपं रूपमेव च । न हि वर्णयितुं शक्यं ज्ञातुं च त्रिदशैर् अपि ॥ ViP_2,5.21 ॥ यस्यैषा सकला पृथ्वी फणामणिशिखारूणा । आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति ॥ ViP_2,5.22 ॥ यदा विजृम्भतेनन्तो मदाघूर्णितलोचनः । तदा चलति भूरेषा साब्धितोया सकानना ॥ ViP_2,5.23 ॥ गन्धर्वाप्सरसः सिद्धाः किन्नरोरगचारणाः । नान्तं गुणानां गच्छन्ति तेनानन्तोयमव्ययः ॥ ViP_2,5.24 ॥ यस्य नागवधूहस्तैर् लंबितं हरि चन्दनम् । मुहुः श्वासानिलापास्तं याति दिक्क्षोदवासताम् ॥ ViP_2,5.25 ॥ यमाराध्य पूराणर्षिर्गर्गो ज्योतींषि तत्त्वतः । ज्ञातवान्सकलं चैव निमित्तपठितं फलम् ॥ ViP_2,5.26 ॥ तेनेयं नागवर्येण शिरसा विधृता मही । बिभर्ति मालां लोकानां सदेवासुरमानुषाम् ॥ ViP_2,5.27 ॥ इति श्रीविष्णुमहाहुराणे द्वितीरये ऽंशे पञ्चमो ऽध्याय (5) _____________________________________________________________ पराशर उवाच ततश् च नरका विप्र भुवोधः सलिलस्य च । पापिनो येषु पात्यन्ते täch­ïu«vamahÃmune // ViP_2,6.1 // रौरवः सूकरो रोधस्तालो विशसनस् तथा । महाज्वालस्तप्तकुम्भो लवणेथ विलोहितः ॥ ViP_2,6.2 ॥ रूधिराम्भो वैतरणिः क्रिमिशः क्रिमिभोजनः । असिपत्रवनं कृष्णो लालाभक्षश् च दारुणः ॥ ViP_2,6.3 ॥ तथा पूयवहः पापो वह्निज्वालो ह्यधः शिराः । संदंशः कालसूत्रश् च तमश्चावीचिरेव च ॥ ViP_2,6.4 ॥ श्वभोजनोथाप्रतिष्ठश्चाप्रचिश् च तथा परः । इत्येवमादयश्चान्ये नरका भृशदारूणाः ॥ ViP_2,6.5 ॥ यमस्य विषये घोराः शस्त्राग्निभयदायिनः । पतन्ति येषु पुरुषाः पापकर्मरतास्तु ये ॥ ViP_2,6.6 ॥ कूटसाक्षी तथासम्यक्पक्षपातेन यो वदेत् । यश्चान्यदनृतं वक्ति स नरो याति रौरवम् ॥ ViP_2,6.7 ॥ भ्रूणहा पुरहन्ता च गौघ्नश् च मुनिसत्तम । यान्ति ते नरकं रोधं यश्चोच्छ्वासनिरोधकः ॥ ViP_2,6.8 ॥ सुरापो ब्रह्महा हर्ता सुवर्णस्य च सूकरे । प्रयान्ति नरके यश् च तैः संसर्गमुपैति वै ॥ ViP_2,6.9 ॥ राजन्यवैश्यहन्ता च तथैव गुरुतल्पगः । तप्तकुण्डेस्वसृगामी हन्ति राजभटांश् च यः ॥ ViP_2,6.10 ॥ साध्वीविक्रयकृद्बन्धपालः केसरिविक्रयी । तप्तलोहे पतन्त्य् एते यश् च च भक्तं परित्यजेत् ॥ ViP_2,6.11 ॥ स्नुषां सुतां चापि गत्वा महाज्वाले निपात्यते । अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥ ViP_2,6.12 ॥ वेददूषयितायश् च वेदविक्रयकश् च यः । अगम्यगामी यश् च स्यात्ते यान्ति लवणं द्विज ॥ ViP_2,6.13 ॥ चोरो विलोहे पतति मर्यादादूषकस् तथा ॥ ViP_2,6.14 ॥ देवद्विजपितृद्वेष्टा रत्नद्वषयिता च यः । स याति क्रिमिभक्षे वै क्रिमिशे च दुरिष्टकृत् ॥ ViP_2,6.15 ॥ पितृदेवातिथींस् त्यक्त्वा पर्यश्नाति नराधमः । लालाभक्षे स यात्य् उग्रे शरकर्ता च वेधके ॥ ViP_2,6.16 ॥ करोति कर्णनो यश् च यश् च खङ्गादिकृन्नरः । प्रयान्त्येते विशसने नरके भृशदरुणे ॥ ViP_2,6.17 ॥ असत्प्रतिगृहीता तु नरके यात्यधोमुखे । अयाज्ययाजकश्चैव तथा नक्षत्रसूचकः ॥ ViP_2,6.18 ॥ वेगी पूयवहे चैको याति मष्टान्नभुङ्गरः ॥ ViP_2,6.19 ॥ लाक्षामासरसानां च तिलानां लवणस्य च । विक्रेता ब्रह्मणो याति तमेव नरकं द्विज ॥ ViP_2,6.20 ॥ मार्जारकुक्कुटच्छाग श्ववराहविहङ्गमान् । पोषयन्नरकं याति तमेव द्विजसत्तम ॥ ViP_2,6.21 ॥ रङ्गोपजीवी कैवर्तः kum¬ÃÓÅ garadas तथा । सूची माहिषकश्चैव पर्वकारी च यो द्विजः ॥ ViP_2,6.22 ॥ अगारदाही मित्रघ्नः शाकुनिर्ग्रमयाजकः । रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥ ViP_2,6.23 ॥ मखहा ग्रामहन्ता च याति वैतरणीं नरः ॥ ViP_2,6.24 ॥ रेतः पातादिकर्तारो मर्यादाभेदिनो हि ये । ते कृष्णे यान्त्यशौचाश् च कुहकाजीविनश् च ये ॥ ViP_2,6.25 ॥ असिपत्रवनं याति वनच्छेदी वृथैव यः । औरभ्रिको मृगव्याधो वह्निज्वाले पतन्ति वै ॥ ViP_2,6.26 ॥ यान्त्येते द्विज तत्रैव ये चापाकेषु वह्निदाः ॥ ViP_2,6.27 ॥ व्रतानां लोपको यश्चस्वाश्रमाद्विच्युतश् च यः । सन्दंशयातनामध्ये पततस्तावुभावपि ॥ ViP_2,6.28 ॥ दिवा स्वप्ने च स्कन्दन्ते ये नरा ब्रह्मचारिणः । पुत्रैर् अध्यापिता ये च ते पतन्ति श्वभोजने ॥ ViP_2,6.29 ॥ एते चान्ये च नरकाः शतशोथ सहस्रशः । येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ ViP_2,6.30 ॥ यथैव पापान्येतानि तथान्यानि सहस्रशः । भुज्यन्ते तानि पुरुषैर् नरकान्तरगोचरैः ॥ ViP_2,6.31 ॥ वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः । कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥ ViP_2,6.32 ॥ अधः शिरोभिदृश्यन्ते नारकैर् दिवि देवताः । देवाश्चाधोमुखान्सर्वानधः पश्यन्ति नारकान् ॥ ViP_2,6.33 ॥ स्थावराः क्रिमयोब्जाश् च पक्षिणः पशवो नराः । धार्मिकास्त्रिदशास्तद्धन्मोक्षिणश् च यथाक्रमम् ॥ ViP_2,6.34 ॥ सहस्रभागप्रथमा द्वितीयानुक्रमास् तथा । सर्वे ह्येते महाभागा यावन्मुक्तिसमाश्रयाः ॥ ViP_2,6.35 ॥ यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः । पापकृद्याति नरकं प्रायाश्चित्तपराङ्मुखः ॥ ViP_2,6.36 ॥ पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा । तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥ ViP_2,6.37 ॥ पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः । प्रायश्चित्तानि मैत्रेय जगुः स्वायंभुवादयः ॥ ViP_2,6.38 ॥ प्रायश्चित्तान्यशेषाणि तपःकर्मत्मकानि वै । यानि तेषाणशेषाणां कृष्णानुस्मरणम्परम् ॥ ViP_2,6.39 ॥ कृते पापे ऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ ViP_2,6.40 ॥ प्रातर्निशि तथा सन्ध्यामध्याह्नादिषु संस्मरन् । नारायणमवाप्नोति सद्यः पापक्षयन्नरः । विष्णुसंस्मरणात्क्षीणसमस्तक्लेशसञ्चयः । मुक्तिं प्रयाति स्वर्गाप्तिस्तस्य विघ्नोनुमीयते ॥ ViP_2,6.42 ॥ वासुदेवे मनो यस्यजपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥ ViP_2,6.43 ॥ क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ ViP_2,6.44 ॥ तस्मादहर्निशं विष्णु संस्मरन्पुरुषो मुने । न याति नरकं मर्त्यः संक्षीणाखिलपातकः ॥ ViP_2,6.45 ॥ मनः प्रीतिकरः स्वर्गो नरकस्तद्विपर्ययः । नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम ॥ ViP_2,6.46 ॥ वस्त्वेकमेव दुःखाय सुखायेष्र्यागमाय च । कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः ॥ ViP_2,6.47 ॥ तदेव प्रीतये भूत्वा पुनर्दुःखा य जायते । तदेव कोपाय यतः प्रसादाय च जायते ॥ ViP_2,6.48 ॥ तस्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम् । मनसः परिमामोयं सुखदुःखादिलक्षमः ॥ ViP_2,6.49 ॥ ज्ञानमेव परं ब्रह्म ज्ञानं बन्धाय चेष्यते । ज्ञानत्मकमिदं विश्वं न ज्ञानाद्विद्यते परम् ॥ ViP_2,6.50 ॥ विद्याविद्येति मैत्रेय ज्ञानमेवोपधारय ॥ ViP_2,6.51 ॥ एवमेतन्मयाख्यातं भवतो मण्डलं भुवः । पातालानि च सर्वाणि तथाव नरका द्विज ॥ ViP_2,6.52 ॥ समुद्राः पर्वताश्चैव द्वीपा वर्षाणि निम्नगाः । संक्षेपात्सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ ViP_2,6.53 ॥ इति श्रीविष्णुमहापुराणे द्वितीये ऽंशे षष्ठो ऽध्यायः (6) _____________________________________________________________ मैत्रेय उवाच कथितं भूतलं ब्रह्मन्भमैतदखिलं त्वया । भुवर्लोकादिकांल् lokä छ्रोतुमिच्छाम्यहं मुने ॥ ViP_2,7.1 ॥ तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा । समाचक्ष्व महाभाग तन्मह्यं परिपृच्छते ॥ ViP_2,7.2 ॥ श्रीपराशर उवाच रविचन्द्रमसोर्यावन्मयूखैर् अवभास्यते । ससमुद्रसरिच्छैला तावती पृथिवी स्मृता ॥ ViP_2,7.3 ॥ यावत्प्रमाणा पृथिवी विस्तारपरिमण्डलात् । नभस्तावन्प्रमाणं वै व्यासमण्डलतो द्विज ॥ ViP_2,7.4 ॥ भूमेर्यो जनलक्षे तु सौरं मैत्रेय मण्डलम् । लक्षाद्दिवाकरस्यापि मण्डलं शशिनः स्थितम् ॥ ViP_2,7.5 ॥ पूर्णो शतसहस्रे तु योजनानां निशाकरात् । नक्षत्रमण्डलं कृत्स्त्रमुपरिष्टात्प्रकाशते ॥ ViP_2,7.6 ॥ द्वे लक्षे चोत्तरे ब्रह्मन् बुधो नक्षत्रमण्डलात् । तावत्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ॥ ViP_2,7.7 ॥ अङ्गरकोपि शुक्रस्य तत्प्रमाणे व्यवस्थितः । लक्षद्वये तु भौमस्य स्थितो देवपुरोहितः ॥ ViP_2,7.8 ॥ सौरिर्बृहस्पतेश्चोर्ध्वं द्विलक्षे समवस्थितः । सप्तर्षिमण्डलं तस्माल्लक्षमेकं द्विजोत्तमा ॥ ViP_2,7.9 ॥ ऋषिभ्यस्तु सहस्राणां शतादूर्ध्वं व्यवस्थितः । मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥ ViP_2,7.10 ॥ त्रैलोक्यमेतत्कथितमुत्सेधेन महामुने । इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता ॥ ViP_2,7.11 ॥ ध्रुवादूर्ध्वं महर्लोको यत्र ते कल्पवासिनाः । एकयोजनकोटिस्तु यत्र ते कल्पवासिनः ॥ ViP_2,7.12 ॥ द्वे कोटी तु जनो लोको यत्र ते ब्रह्मणः सुताः । सनन्दनाद्याः प्रथिता मैत्रेयामलचेतसः ॥ ViP_2,7.13 ॥ चतुर्गणोत्तरे चोर्ध्वं जनलोकात्तपः स्थितः । वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः ॥ ViP_2,7.14 ॥ षड्गुणेनतपोलोकान्सत्यलोको विराजते । अपुनर्मारका यत्र ब्रह्मलोको हि संस्मृतः ॥ ViP_2,7.15 ॥ पादगम्यन्तु यत्किञ्चिद्वस्त्वस्ति पृथिवीमयम् । स भूर्लोकः समाख्यातो विस्तरो ऽस्य मयोदितः ॥ ViP_2,7.16 ॥ भूमिमूर्यान्तरं यच्च सिद्धादिमुनिसेवितम् । भुवर्लोकस्तु सो ऽप्य् उक्तो द्वितीयो मुनिसत्तम ॥ ViP_2,7.17 ॥ ध्रुवसूर्यान्तरं यच्च नियुतानि चतुर्दश । स्वर्लोकः सो ऽपि गदितो लोकसंस्थानचिन्तकैः ॥ ViP_2,7.18 ॥ त्रैलोक्यमतत्कृतकं मैत्रेय परिपठ्यते । जनस्तपस् तथा सत्यमिति चाकृतकं त्रयम् ॥ ViP_2,7.19 ॥ कृतकाकृतयोर्मध्ये महर्लोक इति स्मृतः । शुन्यो भवति कल्पान्ते योत्यन्तं न विनश्यति ॥ ViP_2,7.20 ॥ एते सप्त मया लोका मैत्रेय कथितास्तव । पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः ॥ ViP_2,7.21 ॥ एतदण्डकटाहेन तिर्यक् चोध्वमधस् तथा । कपित्थस्य यथा बीजं सर्वतो वै समावृतम् ॥ ViP_2,7.22 ॥ दशोत्तरेण पयसा मैत्रेयाण्डं च तद्वृतम् । सर्वोम्बुपरिधानोसौ वह्निना वेष्टितो बहिः ॥ ViP_2,7.23 ॥ वह्निश् च वायुना वायुर्मैत्रेय नभसा वृतः । भूतादिना नभः सो ऽपि महता परिवेष्टितः । देशोत्तराम्यशेषाणि मैत्रेयैतानि सप्त वै ॥ ViP_2,7.24 ॥ महान्तं च समावृत्य प्रधानं समवस्थितम् । अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते ॥ ViP_2,7.25 ॥ तदनन्तम् असंख्यात-प्रमाणं चापि वै यतः । हेतुभूतमशेषस्य प्रकृतिः सा परा मुने ॥ ViP_2,7.26 ॥ अण्डानां तु सहस्राणां सहस्राण्ययुतानि च । ईदृशानां तथा तत्र कोटिकोटिशतानि च ॥ ViP_2,7.27 ॥ हारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि । प्रधाने ऽवस्थितो व्यापी चेतनात्मात्मवेदनः ॥ ViP_2,7.28 ॥ प्रधानं च पुमांश्चैव सर्वभूतात्मभूतया । विष्णुशक्त्या महाबुद्धे वृतौ संश्रयधर्मिणौ ॥ ViP_2,7.29 ॥ तयोः सैव पृथग्भावकारणं संश्रयस्य च । क्षोभकारणभूता च सर्गकाले महामते ॥ ViP_2,7.30 ॥ यथा सक्तं जले वातो बिभर्ति कणिकाशतम् । शक्तिः सापि तथा विष्णोः प्रधानपुरुषात्मकम् ॥ ViP_2,7.31 ॥ यथा च पादयौर् मूलस्कन्धशाखादिसंयुतः । आदिबीजात्प्रभवति बीजान्यन्यानि वै ततः ॥ ViP_2,7.32 ॥ प्रभावन्तिततस्तेभ्यः सम्भवन्त्यपरे द्रुमाः । तेपि तल्लक्षणद्रव्यकारणानुगता मुने ॥ ViP_2,7.33 ॥ एवमव्याकृतात्पूर्वं जायन्ते महदादयः । विशंषान्ता स्ततस्तेभ्यः संभवन्त्यसुरादयः । तेभ्यश् च पुत्रास्तेषां च पुत्राणामपरे सुताः ॥ ViP_2,7.34 ॥ बीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः । भूतानां भूतसर्गेण नैवास्त्यपचयस् तथा ॥ ViP_2,7.35 ॥ सन्निधानाद्यथाकाशकालाद्याः कारणं तरोः । तथैवापरिणामेव विश्वस्य भगवान्हरिः ॥ ViP_2,7.36 ॥ व्रीहिबीजे यथा मूलं नालं पत्राङ्कुरौ तथा । काण्डकोषस्तु पुष्पं च क्षीरं तद्वच्च तण्जुलाः ॥ ViP_2,7.37 ॥ तुषाः कणाश् च सन्तो वै यान्त्याविर्भावमात्मनः । प्ररोहहेतुसामग्र्यमासाद्य मुनिसत्तम ॥ ViP_2,7.38 ॥ तथा कर्मस्वनेकेषु देवाद्याः समवस्थिताः । विष्णुशक्तिं समासाद्य प्ररोहमुपयान्ति वै ॥ ViP_2,7.39 ॥ स च विष्णुः परं ब्रह्म यतः सर्वमिदं जगत् । जगच्च यो यत्र चेदं यस्मिंश् च लयमेष्यति ॥ ViP_2,7.40 ॥ तद्ब्रह्म तत्परं धाम सदसत्परमं पदम् । यस्य सर्वमभेदेन यतश्चैतच्चराचरम् ॥ ViP_2,7.41 ॥ स एव मूल प्रकृतिर्व्यक्तरूपी जगच्च सः । तस्मिन्नेव लयं सर्वं याति तत्र च तिष्ठति ॥ ViP_2,7.42 ॥ कत्ता क्रियाणां स च इज्यते क्रतुः स एवतत्कर्मफलं च तस्य । स्त्रुगादियत्साधनमप्यशेषं हरेर्न किञ्चिव्द्यतिरिक्तमस्ति ॥ ViP_2,7.43 ॥ इति श्रीविष्णुमहापुराणे द्वितीये ऽंशे सप्तमो ऽध्यायः (7) _____________________________________________________________ प्राशर उवाच व्याख्यातमैतद्ब्रह्मण्डसंस्थानं तव सुव्रत । ततः प्रमाणसंस्थाने सूर्यादीनां शृणुष्व मै ॥ ViP_2,8.1 ॥ योजनानां सहस्राणि भास्करस्य रथो नव । ईषादण्डस्तथैवास्य द्विगुणो मुनिसत्तम ॥ ViP_2,8.2 ॥ सार्धकोटिस् तथा सप्त नियुतान्यधिकानि वै । योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥ ViP_2,8.3 ॥ त्रिनाभिमति पञ्चारे षण्णेमिन्यत्रयात्मके । संवत्सरमये कृत्स्त्रं कालचक्रं प्रतिष्ठितम् ॥ ViP_2,8.4 ॥ हयाश् च सप्तच्छदांसि तेषां नामानि मे शृणु । गायत्री च बृहत्युष्णिग्जगती त्रिष्टुभेव च । अनुष्टुप्पङ्क्तिरित्युक्ता छन्दांसि हरयो रवेः ॥ ViP_2,8.5 ॥ चत्वारिंशत्सहस्राणि द्वितीयो ऽक्षो विवस्वतः । पञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते ॥ ViP_2,8.6 ॥ आक्षप्रमाणमुभयोः प्रमाणं तद्युगार्धयो । ह्रस्वोक्षस्तद्युगार्धेन ध्रुवाधारो रथस्य वै । द्वितीयेक्षे तु तच्चक्रं सस्थितं मानसाचले ॥ ViP_2,8.7 ॥ मानसोत्तरशैलस्य पूर्वतो वासवी पुरी । दक्षिणे तु यम स्यान्याप्रतीच्यां वरुणस्य च । उत्तरेण च सोमस्य तासां नामानि मे शृणु ॥ ViP_2,8.8 ॥ वस्वौकसारा शक्रस्य याम्या संयमनी तथा । पुरी सुखाजलेशस्य सोमस्य च विभावरी ॥ ViP_2,8.9 ॥ këÂhÃæ गतो दक्षिणतः क्षिप्तेषुरिव सर्पति । मैत्रेय भगवान्भानुर्ज्योतिषां चक्रसंयुतः ॥ ViP_2,8.10 ॥ अहोरात्रव्यवस्थानकारणं भगवान्रविः । देवयानः परः पन्था योगिनां क्लेशसंक्षये ॥ ViP_2,8.11 ॥ दिवसस्य वरिर्मध्ये सर्वाकालं व्यवस्थितः । सर्वद्वीपेषु मैत्रेय निशार्धस्य च सन्मुखः ॥ ViP_2,8.12 ॥ उदयास्तमने चैव सर्वकालं तु संमुखे । विदिशासु त्वशेषासु तथा ब्रह्मन् दिशासु च ॥ ViP_2,8.13 ॥ यैर् यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥ ViP_2,8.14 ॥ नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ ViP_2,8.15 ॥ शक्रादीनां पुरे तिष्ठन् स्पृशत्येष पुरत्रयम् । विकोणौ द्वौ विकोणस्थस्त्रीन् कोणान्द्वे पुरे तथा ॥ ViP_2,8.16 ॥ उदितो वर्धमानाभिरामध्याह्नात्तपन्रविः । ततः परं ह्रसन्तीभिर् गोभिर् अस्तं नियच्छति ॥ ViP_2,8.17 ॥ उदयास्तमनाभ्यां च स्मृते पूर्वापरे दिशौ । यावत्पुरस्तात्तपति तावत्पृष्ठे च पार्श्वयोः ॥ ViP_2,8.18 ॥ ऋते ऽमरगिरेर्मेरोरुपरि ब्रह्मणः सभाम् । येये मरीचयोर्कस्य प्रयान्ति ब्रह्मणः सभाम् । तेते निरस्तास्तद्भासा प्रतीपमुपयान्ति वै ॥ ViP_2,8.19 ॥ तस्माद्दिश्युत्तरस्यां वै दिवारात्रिः सदैव हि । सर्वेषां द्वीपवर्षाणां सेरुरुत्तरतो यतः ॥ ViP_2,8.20 ॥ प्रभा विवस्वतो रात्रावस्तं गच्छति भास्करे । विशत्यग्निमतो रात्रौ वह्निर्दूरात्प्रकाशते ॥ ViP_2,8.21 ॥ वह्नोः प्रभा तथा भानुर्दिनेष्वाविशति द्विज । अतीव वह्निसंयोगादतः सूर्यः प्रकाशते ॥ ViP_2,8.22 ॥ तेजसी भास्कराग्नेये प्रकाशोष्णस्वरूपिणी । परस्परानुप्रवेशादाप्यायेते दिवानिशम् ॥ ViP_2,8.23 ॥ दक्षिणोत्तरभूम्यर्ध समुत्तिष्ठति भास्करे । आहोरात्रं विशत्यम्भस्तमः प्राकाश्यशीलवत् ॥ ViP_2,8.24 ॥ आताम्रा हि भवत्यापो दिवानक्तप्रवेशनात् । दिनं विशति चैवांभो भास्करेस्तमुपेयुषि । तस्माच्छुक्ला भवन्त्यापो नक्तमह्नः प्रवेशनात् ॥ ViP_2,8.25 ॥ एवं पुष्करमध्येन यदा याति दिवाकरः । त्रिंशद्भागस्तु मेदिन्यास्तदा मौहूर्तिकी गतिः ॥ ViP_2,8.26 ॥ कुलालचक्रपर्यन्ते भ्रमन्नेष दिवाकरः । करोत्यहस् तथा रात्रिं विमुञ्चन्मेदिनीं द्विजः ॥ ViP_2,8.27 ॥ अयनस्योत्तरस्यादौ मकरं याति भास्करः । ततः कुम्भं च मीनं च राशे राश्यन्तरं द्विज ॥ ViP_2,8.28 ॥ त्रिष्वेतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम् । प्रयाति सविता कुर्वन्नहोरात्रं ततः समम् ॥ ViP_2,8.29 ॥ ततो रात्रिः क्षयं याति वर्धते ऽनुदिनं दिनम् ॥ ViP_2,8.30 ॥ ततश् च मिथुनस्यान्ते परां këÂhÃmupÃgata÷ / राशिं कर्कटकं प्राप्य कुरुते दक्षिणायनम् ॥ ViP_2,8.31 ॥ कुलालचक्रपर्यन्तो यथाशीघ्रं प्रवर्तते । दक्षिणप्रक्रमे सूर्यस् तथा शीघ्रं प्रवर्तते ॥ ViP_2,8.32 ॥ अतिवेगितया कालं वायुवेगबलाच्चरन् । तस्मात्प्रकष्टां भूमिं तु कालेनाल्पेन गच्छति ॥ ViP_2,8.33 ॥ सूर्यो द्वादशभिः शैघ्र्यान् मुहूर्ते दक्षिणायने । त्रयोदशार्धमृक्षाणामह्ना तु चरति द्विज । मुहूर्तैस् तावदृक्षाणि नक्तमष्टादशैश् चरन् ॥ ViP_2,8.34 ॥ कुलालचक्रमध्यस्थो यथा मन्दं प्रसर्पति । तथोदगयने सूर्यः सर्पते मन्दविक्रमः ॥ ViP_2,8.35 ॥ तस्माद्दीर्घेण कालेन भूमिमल्पां तु गच्चति । अष्टादशसुहूर्तं यदुत्तरायणपश्चिमम् ॥ ViP_2,8.36 ॥ अहर्भवति तच्चापि चरते मन्दविक्रमः ॥ ViP_2,8.37 ॥ त्रयोदशार्धमह्ना तु ऋक्षाणां चरते रविः । मुहूर्तैस् तावदृक्षाणि रात्रौ द्वादशभिश्चरन् ॥ ViP_2,8.38 ॥ अतो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा । मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ॥ ViP_2,8.39 ॥ कुलालचक्रनाभिस् तु यथा तत्रैववर्तते । ध्रुवस् तथा हि मैत्रेय तत्रैव परिवर्तते ॥ ViP_2,8.40 ॥ उभयोः këÂhayormadhye भ्रमतो मण्डलानि तु । दिवा नक्तं च सूर्यस्य मन्दा शीघ्राच वै गतिः ॥ ViP_2,8.41 ॥ मन्दाह्नि यस्मिन्नयने शीघ्रा नक्तं तदा गतिः । शीघ्रा निशि यदा चास्य तदा मन्दा दिवा गतिः ॥ ViP_2,8.42 ॥ एक प्रमाणमेवैष मार्गं याति दिवाकरः । अहोरात्रेण यो भुङ्क्ते समस्ता राशयो द्विज ॥ ViP_2,8.43 ॥ षडेव राशीन् यो भुङ्क्ते रात्रावन्यांश् च षड्दिवा ॥ ViP_2,8.44 ॥ राशिप्रमाणजनिता दीर्घह्रस्वात्मता दिने । तथा निशायां राशीनां प्रमाणैर् लघुदीर्घता ॥ ViP_2,8.45 ॥ दिनादेर्दिर्घह्रस्वत्वं तद्भोगेनैव जायते । उत्तरे प्रक्रमे शीघ्रा निशि मन्दा गतिर्दिवा ॥ ViP_2,8.46 ॥ दक्षिणे त्वयने चैव विपरीतां विवस्वतः ॥ ViP_2,8.47 ॥ उषा रात्रिः समाख्याताव्युष्टिश्चाप्युच्यते दिनम् । प्रोच्यते च तथा संध्या उषाव्युष्ट्योर्यदन्तरम् ॥ ViP_2,8.48 ॥ संध्याकाले च संप्राप्ते रौद्रे परमदारुणे । मन्देहा राक्षसा घोराः सूर्यमिच्छिन्ति खादितुम् ॥ ViP_2,8.49 ॥ प्रजापतिकृतः शापस्तेषां मैत्रेय रक्षसाम् । अक्षयत्वं शरीराणां मरणं च दिने दिने ॥ ViP_2,8.50 ॥ ततः सूर्यस्य तैर् युद्धं भवत्यत्यन्तदारुणम् । ततो द्विजोत्तमा स्तोयं संक्षिपन्ति महामुने ॥ ViP_2,8.51 ॥ ओङ्कारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम् । तेन दह्यन्ति ते पापा वज्रीभूतेन वारिणा ॥ ViP_2,8.52 ॥ अग्निहोत्रे हूयते या समन्त्रा प्रथमाहुतिः । सूर्योज्योतिः सहस्रांशु समा दीप्यति भास्करः ॥ ViP_2,8.53 ॥ ओङ्कारो भगवान्विष्णुस्त्रिधामा वचसां पतिः । तदुच्चारणतस्ते तु विनाशं यान्ति राक्षसाः ॥ ViP_2,8.54 ॥ वैष्णुवोंशः परः सूर्यो योन्तर्ज्योतिरसंप्लवम् । अभियायक ओङ्कारस्तस्य तत्प्रेरकं परम् ॥ ViP_2,8.55 ॥ तेन संप्रेरितं ज्योतिर् ओंकारेणाथ दीप्तिमत् । दहत्यशेषरक्षांसि मन्देहाख्यान्यघानि वै ॥ ViP_2,8.56 ॥ तस्मान्नोल्लङ्घनं कार्यं संध्योपासनकर्मणः । स हन्ति सूर्यं सन्ध्याया नोपास्तिं कुरुते तु यः ॥ ViP_2,8.57 ॥ ततः प्रयाति भगवान्ब्राह्मणैर् अभिरक्षितः । वालखिल्यादिभिश्चैव जगतः पालनोद्यतः ॥ ViP_2,8.58 ॥ këÂhà निमेषा दश पञ्च चैव त्रिंशच्च këÂhà गणयेत्कलां च । त्रिंशत्कलश्चैव भवेन्मुहूर्तस्तैस् त्रिंशता रात्र्यहनी समेते ॥ ViP_2,8.59 ॥ ह्रासवृद्धी त्वहर्भागोर्दिवसानां यथाक्रमम् । सन्ध्यामुहूर्तमात्रा वै ह्रासवृद्धौ समा स्मृता ॥ ViP_2,8.60 ॥ रेखाप्रभृत्यथादित्ये त्रिमुहूर्तगते रवौ । प्रातः स्मृतस्ततः कालो भागश्चाह्नः स पञ्चमः ॥ ViP_2,8.61 ॥ तस्मात्प्रातस्तनात्कालात्त्रमुहूर्तस्तु सङ्गवः । मध्याह्नस्त्रिमुहूर्तस्तु तस्मात्कालात्तु सङ्गवात् ॥ ViP_2,8.62 ॥ तस्मान्माध्याह्निकात्कालादपराह्न इति स्मृतः । त्रय एव मुहूर्तास्तु कालभागः स्मृतो बुधैः ॥ ViP_2,8.63 ॥ आपराह्ने व्यतीते तु कालः सायाह्न एव च । दशपञ्च मुहूर्तं वै मुहूर्तास्त्रय एव च ॥ ViP_2,8.64 ॥ दशपञ्च मुहूर्तं वै अहर्वैषुवतं स्मृतम् ॥ ViP_2,8.65 ॥ वर्धते ह्रसेत चैवाप्ययने दक्षिणोत्तरे । अहस्तु ग्रसते रात्रिं रात्रिर्ग्रसति वासरम् ॥ ViP_2,8.66 ॥ शरद्वसन्तयोर्मध्ये विषुवं तु विभाव्यते । तुलामेषगते भानौ समरात्रिदिनं तु तत् ॥ ViP_2,8.67 ॥ कर्कटावस्थिते भानौ दक्षिणायनमुच्यते । उत्तरायणमप्युक्तं मकरस्थे दिवाकरे ॥ ViP_2,8.68 ॥ त्रिंशन्मुहूर्तं कथितमहोरात्रं तु यन्मया । तानिपञ्चदश ब्रह्मन् पक्ष इत्यभिधीयते ॥ ViP_2,8.69 ॥ मासः पक्षद्वयेनोक्तो द्वौ मासौ चार्कजावृतुः । ऋतुत्रयं चाप्ययनं द्वे ऽयने वर्षसंज्ञिते ॥ ViP_2,8.70 ॥ संवत्सरादयः पञ्च चतुर्मासविकल्पिताः । निश्चयः सर्वकाल्सय युगमित्यभिधीयते ॥ ViP_2,8.71 ॥ संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः । इद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः । वत्सरः पञ्चमश्चात्र कालोयं युगसंज्ञितः ॥ ViP_2,8.72 ॥ यः श्वेतस्योत्तरः शैलः शृङ्गवानिति विश्रुतः । त्रीणि तस्य तु शृङ्गाणि मैरयं शृङ्गवान् स्मृतः ॥ ViP_2,8.73 ॥ दक्षिणं चोत्तरं चैव मध्यं वैषुवतं तथा । शरद्वसंतयोर्मध्ये तद्भानुः प्रतिपद्यते । मेषादौ च तुलादौ च मैत्रेय विषुवं स्मृतम् ॥ ViP_2,8.74 ॥ तदा तुल्यमहोरात्रं करोति तिमिरापहः । दशपञ्च मुहूर्तं वै तद् एतद् उभयं स्मृतम् ॥ ViP_2,8.75 ॥ प्रथमे कृत्तिकाभागे यदा भास्वांस्तदा शशी । विशाखानां चतुर्थे ऽंशे मुने तिष्ठत्यसंशयम् ॥ ViP_2,8.76 ॥ विशाखानां यदा सूर्यश्चरत्यंशं तृतीयकम् । तदा चन्द्रं विजानीयात्कृत्तिकाशिरसि स्थितम् ॥ ViP_2,8.77 ॥ तदैव विषुवाख्यो ऽयं कालः पुण्यो ऽभिधीयते । तदा दानादि देयानि देवेभ्यः प्रयतात्मभिः ॥ ViP_2,8.78 ॥ ब्रह्मणेभ्यः पितृभ्यश् च मुखमेतत्तु दानाजम् । दत्तदानस्तु विषुवे कृतकृत्योभिजायते ॥ ViP_2,8.79 ॥ अहोरात्रार्धमासा तु कलाः këÂhÃ÷ क्षणास् तथा । पौर्णमासी तथा ज्ञेया अमावास्या तथैव च । सिनीवाली कुहूश्चैव एका चानुमतिस् तथा ॥ ViP_2,8.80 ॥ तपस्तपस्यै मधुमाधवौ च शुक्रः शुचिश्चायनमुत्तरं स्यात् । नभोनभस्यौ च इषस्तथोर्जःसहः सहस्याविति दक्षिणं तत् ॥ ViP_2,8.81 ॥ लोका लोकश् च यः शैलः प्राग् उक्तो भवतो मया । लोकपालास्तु चत्वारस्तत्र तिष्ठन्ति सुव्रताः ॥ ViP_2,8.82 ॥ सुधामा शङ्खपाच्चैव कर्दमस्यात्मजौ द्विज । हिरण्यरोमा चैवान्यश्चतुर्थः केकुमानपि ॥ ViP_2,8.83 ॥ निर्धन्द्वा निरभीमाना निस्तन्द्रा निष्परिग्रहाः । लोकपालाः स्थिता ह्येते लोका लोके चतुर्दिशम् ॥ ViP_2,8.84 ॥ उत्तरं पदगस्त्यस्य अजवीथ्याश् च दक्षिणम् । पितृयानः स वै पन्था वैश्वानरपथाद्बाहिः ॥ ViP_2,8.85 ॥ तत्रासते महात्मान ऋषयो ये ऽग्निहोत्रिणः । भूतारंभकृतं ब्रह्म शंसन्तो ऋत्विगुद्यताः । प्रारभन्ते तु ये लोकास्तेषां पन्थाः स दक्षिणः ॥ ViP_2,8.86 ॥ चलितं ते पुनर्ब्रह्म स्थापयन्ति युगेयुगे । सन्तत्या तपसा चैव मर्यादाभिः श्रुतेन च ॥ ViP_2,8.87 ॥ जायमानास्तु पूर्वे च पश्चिमानां गृहेषु वै । पश्चिमाश्चैव पूर्वेषां जायन्ते विधनेष्विह ॥ ViP_2,8.88 ॥ एवमावर्तमानास्ते तिष्ठन्ति नियतव्रताः । सवितुर्दक्षिणं मार्गं श्रिता ह्यचन्द्रतारकम् ॥ ViP_2,8.89 ॥ नागावीथ्युत्तरं यच्च सप्तर्षिभ्यश् च दक्षिणम् । उत्तरः सवितुः पन्था देवयानश् च स स्मृतः ॥ ViP_2,8.90 ॥ तत्र ते वासिनः सिद्धाविमला ब्रह्मचारिणः । सन्ततिं ते जुगुप्संति तस्मान्मृत्युर्जितश् च तैः ॥ ViP_2,8.91 ॥ अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेत साम् । उदक्पन्थनमर्यम्णः स्थिता ह्याभूतसंप्लवम् ॥ ViP_2,8.92 ॥ ते सेप्रयोगाल्लोभस्य मैथुनस्य च वर्जनात् । इच्छाद्वेषाप्रवृत्त्या च भूतारम्भवि वर्जनात् ॥ ViP_2,8.93 ॥ पुनश् च कामासंयोगाच्छब्दादेर्देषदर्शनात् । इत्येभिः कारणैः शुद्धास्तेमृतत्वं हि भेजिरे ॥ ViP_2,8.94 ॥ आभूतसंप्लवं स्थानममृतत्वं विभाव्यते । त्रैलोक्यस्थितिकालोयमपुनर्मार उच्यते ॥ ViP_2,8.95 ॥ ब्रह्महत्याश्वमेधाभ्यां पापपुण्यकृतो विधिः । आभूतसंप्लवान्तन्तु फलमुक्तं तयोर्द्विज ॥ ViP_2,8.96 ॥ यावन्मात्रे प्रदेशे तु मैत्रेयावस्थितो ध्रुवः । क्षयमायाति तावत्तु भूमेराभूतसंप्लवात् ॥ ViP_2,8.97 ॥ ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः । एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भासुरम् ॥ ViP_2,8.98 ॥ निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम् । स्थानं तत्परमं विप्र पुण्यपापपरिक्षये ॥ ViP_2,8.99 ॥ अपुण्यपुण्योपरमे क्षीणाशेषाप्तिहेतवः । यत्र गत्वा न शोचन्ति तद्विष्णोः परपं पदम् ॥ ViP_2,8.100 // धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणः । तत्सार्ष्ट्योत्पन्नयोगर्धिस्तद्विष्णोः परमंपदम् ॥ ViP_2,8.101 // यत्रोतमेतत्प्रोतं च यद्भूतं सचराचरम् । भव्यं य विश्वं मैत्रेय तद्विष्णोः परमं पदम् ॥ ViP_2,8.102 // दिवीव चक्षुराततंयोगिनां तन्मयात्मनाम् । विवेकज्ञानदृष्टं च तद्विष्णोः परमं पदम् ॥ ViP_2,8.103 // यस्मिन्प्रतिष्ठितो भास्वान्मेढीभूतः स्वयं ध्रुवः । ध्रुवे च सर्वज्योतींषि ज्योतिष्वम्भोमुचो द्विज ॥ ViP_2,8.104 // मेघेषु संगता वृष्टिर्वृष्टेः सृष्टेश् च पोषणम् । आप्यायनं च सर्वेषां देवादीनां महामुने ॥ ViP_2,8.105 // ततश्चाज्याहुतिद्वारा पोषितास्ते हविर्भुजः । वृष्टेः कारणतां यान्ति भूतानां स्थितये पुनः ॥ ViP_2,8.106 // एवमेतत्पदं विष्णोस्तृतीयममलात्मकम् । आधारभूतं लोकानां त्रयाणां वृष्टिकारणम् ॥ ViP_2,8.107 // ततः प्रभवति ब्रह्मन् सर्वपापहरा सरित् । गङ्गा देवाङ्गनाङ्गानामनुलेपनपिञ्जरा ॥ ViP_2,8.108 // वामपादाम्बुजाङ्गुष्ठ-नखस्त्रोतोविनिर्गताम् । विष्णोर्बिभार्ति यां भक्त्या शिरसाहर्निशं ध्रुवः ॥ ViP_2,8.109 // ततः सप्तर्षयो यस्याः प्राणायामपरा यणाः । तिष्ठन्ति वीचिमालाभिरुह्यमानजटाजले ॥ ViP_2,8.110 // वार्योघैः संततैर् यस्याः प्लावितं शशिमण्डलम् । भूयोधिकतरां कान्तिं वहत्येतदुह क्षये ॥ ViP_2,8.111 // मेरुपृष्टे पतत्युच्चैर् निष्क्रान्ता शशिमण्डलात् । जगतः पावनार्थाय प्रयाति च चतुर्दिशम् ॥ ViP_2,8.112 // सीती चालकनन्दा च चक्षुर्भद्रा च संस्थिता । एकैव या चतुर्भेदा दिग्भेदगतिलक्षणा ॥ ViP_2,8.113 // भेदं चालकनन्दाख्यं यस्याः शर्वोपि दक्षिणाम् । दधार शिरसा प्रीत्य वर्षाणामधिकं शतम् ॥ ViP_2,8.114 // शम्भोर्जटाकलापाच्च विनिष्क्रान्ताश्थिशर्कराः । प्लावयित्वा दिवं निन्ये या पापान्सगरात्मजान् ॥ ViP_2,8.115 // स्त्रातस्य सलिले यस्याः सद्यः पापं प्रणश्यति । अपूर्वपुण्यप्राप्तिश् च सद्यो मैत्रेय जायते ॥ ViP_2,8.116 // दत्ताः पितृभ्यो यत्रापस्तनयैः श्रद्धयान्वितैः । समाशतं प्रयच्छन्ति तृप्तिं मैत्रेय दुर्लभाम् ॥ ViP_2,8.117 // यस्यामिष्ट्वा महायज्ञैर् यज्ञेशं पुरुषोत्तमम् । द्विजभूपाः परां सिद्धिमवापुर्दिवि चेह च ॥ ViP_2,8.118 // स्नानाद्विधूतपापाश् च यज्जलैर् यतयस् तथा । केशबासक्तमनसः प्राप्ता निर्वाणमुत्तमम् ॥ ViP_2,8.119 // श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता । या पावयति भूतानि कीर्तिता च दिवेदिने ॥ ViP_2,8.120 // गगागङ्गेति यैर् नामयोजनाना शतष्वपि । स्थितैर् उच्चारितं हन्ति पापं जन्मत्रयार्जितम् ॥ ViP_2,8.121 // यतः सा पावनायालं त्रयाणां जगतामपि । समुद्भूता परं तत्तु तृतीयं भगवत्पदम् ॥ ViP_2,8.122 // इति श्रीविष्णुमहापुराणे द्वितीये ऽंशे ऽष्टमो ऽध्यायः (8) _____________________________________________________________ श्रीपारशर उवाच तारामयं भगवतः शिशुमाराकृति प्रभोः । दिवि रूपं हरेर् यत्तु तस्य पुच्छे स्थितो ध्रुवः ॥ ViP_2,9.1 ॥ सैष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् । भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ ViP_2,9.2 ॥ सूर्याचन्द्रमसौ तारा नक्षत्रामि ग्रहैः सह । वातानीकमयैर् बन्धैर् ध्रुवे बद्धानि तानि वै ॥ ViP_2,9.3 ॥ शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि । नारायणो ऽयनं धाम्नां तस्याधारः स्वयं हृदि ॥ ViP_2,9.4 ॥ उत्तानपादपुत्रस्तु तमाराध्य जगत्पतिम् । स तारा शिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥ ViP_2,9.5 ॥ आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः । ध्रुवस्य शिशुमारस्तु ध्रुवे भानुर्व्यवस्थितः ॥ ViP_2,9.6 ॥ तदाधारं जगच्चेदं सदेवासुरमानुषम् ॥ ViP_2,9.7 ॥ येन विप्रविधानेन तन्ममैकमनाः शृणु । विवस्वानष्टभिर् मासैर् आदायापो रसात्मिकाः । वर्षत्यम्बुततश्चान्नमन्नादप्यखिलं जगत् ॥ ViP_2,9.8 ॥ विवस्वानंशुभिस् तीक्ष्णैर् आदाय जगतो जतम् । सोमं पुष्मात्यथेन्दुश् च vÃyunìÅmayair दिवि । नालैर् विक्षिपते ऽभ्रेषु धूमाग्न्यनिलमूर्तिषु ॥ ViP_2,9.9 ॥ न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः । अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः । संस्कारं कांलजनितं मैत्रेयासाद्य निर्मलाः ॥ ViP_2,9.10 ॥ सरित्समुद्रभोमास्तु तथापः प्राणिसम्भवाः । चतुष्प्रकारा भगवानादत्ते सविता मुने ॥ ViP_2,9.11 ॥ आकाशगङ्गासलिलं तथादायगभस्तिमान् । अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥ ViP_2,9.12 ॥ तस्य संस्पर्शनिर्धूतपापपङ्को द्विजोत्तम । न याति नरकं मर्त्यो दिव्यं स्नानं हि तत्स्मृतम् ॥ ViP_2,9.13 ॥ दृष्टसूर्यं हि यद्वारि पतत्यभ्रैर् विना दिवः । आकाशगङ्गासलिलं तद्गोभिः क्षिप्यते रवेः ॥ ViP_2,9.14 ॥ कृत्तिकादिषु ऋक्षेषु विषमेषु च यद्दिवः । दृष्टार्कपतितं ज्ञेयं तद्गाङ्गं दिग्गजोज्झितम् ॥ ViP_2,9.15 ॥ युग्मर्क्षेषु च यत्तोयं पतत्यर्कोज्झितं दिवः । तत्सूर्यरश्मिभिः सर्वं समादाय निरस्यते ॥ ViP_2,9.16 ॥ उभयं पुण्यमत्यर्थं नृणां पापभयापहम् । आकाशगङ्गासलिलं दिव्यं स्नानं महामुने ॥ ViP_2,9.17 ॥ यत्तु मैघैः समुत्सृष्टं वारि तत्प्राणिनां द्विज । पुष्णात्यौषधयः सर्वा जीवनायामृतं हि तत् ॥ ViP_2,9.18 ॥ तेन वृद्धिं परां नीतः सकलश्चौषधीगणः । साधकः फलपाकन्तः प्रजानां द्विज जायते ॥ ViP_2,9.19 ॥ तेन यज्ञान्यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः । कुर्वन्त्यहरहस्तैश् च देवानाप्याययन्तिते ॥ ViP_2,9.20 ॥ एवं यज्ञाश् च वेदाश् च वर्णाश् च द्विजपूर्वकाः । सर्वे देवनिकायाश् च सर्वे भूतगणाश् च ये ॥ ViP_2,9.21 ॥ वृष्ट्या धृतमिदं सर्वमन्नं निष्पाद्यते यया । सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तम ॥ ViP_2,9.22 ॥ आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तम । ध्रुवस्य शिशुपारो ऽसौ सो ऽपि नारायणात्मकः ॥ ViP_2,9.23 ॥ हृदि नारायणस्तस्य शिशुमारस्यं संस्थितः । बिभर्ता सर्वभूतानामादिभूतः सनातनः ॥ ViP_2,9.24 ॥ इति श्रीविष्णुमहापुराणे द्वितीये ऽंशे नवमो ऽध्यायः (9) _____________________________________________________________ श्रीपराशर उवाच त्र्यशीतिमण्डलशतं këÂhayorantaraæ द्वयोः । आरोहणावरोहाभ्यां भानोरब्देन या गतिः ॥ ViP_2,10.1 ॥ स रथोधिष्ठितो देवैर् आदित्यै ऋषिभिस् तथा । गन्धर्वैर् अप्सरोभिश् च ग्रामणीसर्पराक्षसैः ॥ ViP_2,10.2 ॥ धाता क्रतुस्थला चैव पुलस्त्यो बासुकिस् तथा । रथभृद्ग्रामणीर्हेतिस्तुम्बुरुश्चैव सप्तमः ॥ ViP_2,10.3 ॥ एते वसन्ति वै चैत्रे मधुमासे सदैव हि । मैत्रेय स्यन्दने भानोः सप्तमासाधिकारिणः ॥ ViP_2,10.4 ॥ अर्यमा पुलहश्चैव रथौजाः पुञ्चिकस्थला । प्रहेतिः कच्छवीरश्व नारदश् च रथे रवेः ॥ ViP_2,10.5 ॥ माधवे निवसन्त्येते शुचिसंज्ञे निबोध मे ॥ ViP_2,10.6 ॥ मित्रोत्रिस्तक्षको रक्षः पौरुषेयोथ मेनका । हाहा रथस्वनश्चैव मैत्रेयैते वसन्ति वै ॥ ViP_2,10.7 ॥ वरुणो वसिष्ठो रम्भा च सहजन्या हुहूरथः । रथचित्रस् तथा शुक्रे vasantyëìhasaæj¤ake // ViP_2,10.8 // इन्द्रो विश्वावसुः स्रोता एलापुत्रस्तथाङ्गिराः । प्रम्लोचा च न भस्येते सप्तिश्चार्के वसन्ति वै ॥ ViP_2,10.9 ॥ विवस्वानुग्रसेनश् च भृगुरापूरणस् तथा । अनुम्लोचा शङ्खपालो व्याघ्रो भाद्रपदे तथा ॥ ViP_2,10.10 // पूषा च सुरुचिर्वातो गौतमोथ धनञ्जयः । सुषेणो ऽन्यो घृताची च वसन्त्याश्वयुजे रवौ ॥ ViP_2,10.11 // विश्वावसुर्भरद्वाजः पर्जन्यैर् आवतौ तथा । विश्वाची सेनजिच्चापि कार्त्तिके च वसन्ति वै ॥ ViP_2,10.12 // अंशः काश्यपतार्क्ष्यास्तु महापद्मस्तथोर्वशी । चित्रसेनस् तथा विद्युन्मार्गशीर्षेधिकारिणः ॥ ViP_2,10.13 // क्रतुर्भगस्ततोर्णायुः स्फूर्जः कार्कोटकस् तथा । अरिष्टनेमिश्चैवान्या पूर्वाचित्तिर्वराप्सराः ॥ ViP_2,10.14 // पौषमासे वसन्त्येते सप्तभास्करमणाले । लोकप्रकाशनार्थाय विग्रवर्याधिकारिणः ॥ ViP_2,10.15 // त्वष्टाथ जमदग्निश् च कम्बलोभ तिलोत्तमा । ब्रह्मोपेतोथ ­tajiddh­tarëÂrotha सप्तमः ॥ ViP_2,10.16 // माघमासे वसन्त्त्येते सप्त मैत्रेय भास्करे । श्रूयतां चापरे सूर्ये फाल्गुनेनिवसन्ति यो ॥ ViP_2,10.17 // विष्णुरश्वतरो रम्भा सूर्यवर्चाश् च सत्यजित् । विश्वामित्रस् तथा रक्षो यज्ञोपेतो महामुने ॥ ViP_2,10.18 // मासेष्वेतेषु मैत्रेय वसन्त्येते तु सप्तकाः । सवितुर्मण्डले ब्रह्मन्विष्णुसक्त्युपबृंहिताः ॥ ViP_2,10.19 // स्तुवन्ति मुनयः सूर्यं गन्धर्वैर् गीयते पुरः । नृत्यन्त्यप्सरसो यान्ति सूर्यस्यानुनिशाचराः ॥ ViP_2,10.20 // वहन्ति पन्नगा यक्षैः क्रियते ऽभीषुसंग्रहः ॥ ViP_2,10.21 // वालखित्यास्तथैवैनं परिवार्य समासते ॥ ViP_2,10.22 // सोयं सप्तगणः सूर्यमण्डले मुनिसत्तम । हिमोष्णवारिवृष्टीनां हेतुः स्वसमयं गतः ॥ ViP_2,10.23 // इति क्षिविष्णुमहापुराणे द्वितीये ऽंशे दशमो ऽध्यायः (10) _____________________________________________________________ मैत्रेय उवाच यदेतद्भगवानाह गणः सप्तविधो रवेः । मण्डले हिमतापादेः कारणं तन्मया श्रुतम् ॥ ViP_2,11.1 ॥ व्यापारश्चापिकथितो गन्धर्वोरगरक्षसाम् । ऋषीणां वालखिल्यानां तथैवाप्सरसां गुरो ॥ ViP_2,11.2 ॥ यक्षाणां च रथे भानोर्विष्णुशक्तिधृतात्मनाम् । किं चादित्यस्य यत्कर्म तन्नात्रोक्तं त्वया मुने ॥ ViP_2,11.3 ॥ यदि सप्तगणो वारि हिममुष्णं च वर्षति । तत्किमत्र रवेर्येन वृष्टिः सूर्यादितीर्यते ॥ ViP_2,11.4 ॥ विवस्वानुदितो मध्ये यात्यस्तमिति किं जनः । ब्रवीत्येतत्समं कर्म यदि सप्तगणस्य तत् ॥ ViP_2,11.5 ॥ पराशर उवाच मैत्रेयश्रूयतामेतद्यद्भवान्परिपृच्चति । यथा सप्तगणोप्येकः प्राधान्येनाधिको रविः ॥ ViP_2,11.6 ॥ सर्वशक्तिः परा विष्णो ऋग्यजुःसामसंज्ञिता । सैषात्रयी तपत्यंहो जगतश् च हिनस्ति या ॥ ViP_2,11.7 ॥ सैष विष्णुः स्थितः स्थित्यां जगतः पालनोद्यतः । ऋग्यजुः सामभूतोन्तः सवितुर्द्विजतिष्ठति ॥ ViP_2,11.8 ॥ मासिमासि रविर्योयस्तत्र तत्र हि सा परा । त्रयीमयी विष्णुशक्तिरवस्थानं करोति वै ॥ ViP_2,11.9 ॥ ऋचस्तुवन्तिः पूर्वाह्ने मध्याह्नेथ यजूंषि वै । बृहद्रथन्तरादीनि सामान्यह्नः क्षये रविम् ॥ ViP_2,11.10 // अङ्गमेषा त्रयी विष्णो ऋग्यजुः सामसंज्ञिता । विष्णुशक्तिरवस्थानं सदादित्ये करोति सा ॥ ViP_2,11.11 // न केवलं रवेः शक्तिर्वैष्णवी सा त्रयीमयी । ब्रह्माथ पुरुषो रुद्रस्त्रयमेतत्त्रयीमयम् ॥ ViP_2,11.12 // सर्गादौ ऋङ्मयो ब्रह्मा स्थितौ विष्णुर्यजुर्मयः । रुद्रः साममयोन्ताय तस्मात्तस्याशुचिर्थ्वनिः ॥ ViP_2,11.13 // एवं सा सात्त्विकी शक्तिर्वैष्णवी या त्रयीमयी । आत्मसप्तगणस्थं तं भास्वन्तमधितिष्ठति ॥ ViP_2,11.14 // तया चाधिष्ठितः सो ऽपि जाज्वलीति स्वरश्मिभिः । तमः समस्तजगतां नाशंनयति चाखिलम् ॥ ViP_2,11.15 // स्तुवन्ति चैनं मुनयो गन्धर्वैर् गीयते पुरः । नृत्यन्त्यो ऽप्सरसो यान्ति तस्य चानु निशाचराः ॥ ViP_2,11.16 // वहन्ति पन्नगा यक्षैः क्रियते ऽभीषुसंग्रहः । वालखिल्यास्तथैवैनं परिवार्य समासते ॥ ViP_2,11.17 // नोदेता नास्तमेता च कदाचिच्छक्तिरूपधृक् । विष्णुर्विष्णोः पृथक् तस्य गणाःसप्तविधो ऽप्ययम् ॥ ViP_2,11.18 // स्तम्भस्थदर्पणस्येव यो ऽयमासन्नतां गतः । छायादर्शनसंयोगं स तं प्राप्नोत्यथात्मनः ॥ ViP_2,11.19 // एवं सा वैष्णवी शक्तिर्नैवापैति ततो द्विज । मासानुमासं भास्वन्तमध्यास्ते तत्र संस्थितम् ॥ ViP_2,11.20 // पितृदेवमनुष्यादीन्स सदाप्याययन्प्रभुः । परिवर्तत्यहोरात्रकारणं सविता द्वज ॥ ViP_2,11.21 // सूर्यरश्मिसुषुम्णायस्तर्पितस्तेन चन्द्रमाः । कृष्णपक्षेमरैः शश्वत्पीयते वै सुधामयः ॥ ViP_2,11.22 // पीतं तं द्विकलं सोमं कृष्णपक्षक्षये द्विज । पिबन्ति पतरस्तेषां भास्करात्तर्पमं तथा ॥ ViP_2,11.23 // आदत्ते रश्मिभिर् यंतु क्षितिसंस्थं रसं रविः । तमुत्सृजति भूतानां पुष्ट्यर्थं सस्यवृद्धये ॥ ViP_2,11.24 // तेन प्रीणात्यशेषाणि भूतानि भगवान्रविः । पितृदेवमनुष्यादीनेवमाप्याययत्यसौ ॥ ViP_2,11.25 // पक्षतृप्तिं तु देवानां पितॄणां चैव मासिकीम् । शश्वत्तृप्तिं च मर्त्यानां मैत्रेयार्कः प्रयच्छति ॥ ViP_2,11.26 // इति श्रीविष्णुमहापुराणे द्वितीयेंश एकादशो ऽध्यायः (11) _____________________________________________________________ श्रीपराशर उवाच रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दशतेन चरत्यसौ ॥ ViP_2,12.1 ॥ वीथ्याश्रयाणि ऋक्षाणि ध्रुवाधारेण वेगिना । ह्रासवृद्धिक्रमस्तस्य रश्मीनां सवितुर्यथा ॥ ViP_2,12.2 ॥ अर्कस्येव हि तस्याश्वाः सकृद्युक्ता वहन्ति ते । कल्पमेकं मुनिश्रेष्ठ वारीगर्भसमुद्भवाः ॥ ViP_2,12.3 ॥ क्षीणं पीतं सुरैः सोममाप्याययति दीप्तिमान् । मैत्रेयैककलं सन्तं रश्मिनैकेन भास्करः ॥ ViP_2,12.4 ॥ क्रमेण येन पीतो ऽसौ देवैस् तेन निशाकरम् । आप्याययत्यनुदिनं भास्करो वारितस्करः ॥ ViP_2,12.5 ॥ संभृतं चार्धमासेन तत्सोमस्थं सुधामृतम् । पिबन्दि देवा मैत्रेय सुधाहारा यतो ऽमराः ॥ ViP_2,12.6 ॥ त्रयास्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च । त्रयस्त्रिंशत्तथा देवाः पिबन्ति क्षणदाकरम् ॥ ViP_2,12.7 ॥ कलाद्वयाविशिष्टस्तु प्रविष्टः सूर्यमण्डलम् । अमाख्यारश्मौ वसति अमावास्या ततः स्मृता ॥ ViP_2,12.8 ॥ अप्सु तस्मिन्नहोरात्रे पूर्वम् विशति चन्द्रमाः । ततो वीरुत्सु वसति प्रयात्यर्कं ततः क्रमात् ॥ ViP_2,12.9 ॥ छिनत्ति विरुधो यस्तु वीरुत्संस्थे निशाकरे । पत्रं वा पातयत्येकं ब्रह्महत्यां स विन्दति ॥ ViP_2,12.10 // सोमं पञ्चदशे भागे किञ्चिच्छिष्टे कलात्मके । अपाराह्ने पितृगणाजघन्यं पर्युपासते ॥ ViP_2,12.11 // पिबन्ति द्विकलाकारं शिष्टा तस्य कला तु या । सुधामृतमयी पुण्या तामिन्दोः पितरो मुने ॥ ViP_2,12.12 // निःसृतन्तदमावास्यां गभस्तिभ्यः सुधामृतम् । मासं तृप्तिमवाप्याग्र्यां पितरः सन्ति निर्वृताः । सौम्या बर्हिषदश्चैव अग्निष्वात्ताश् च ते त्रिधा ॥ ViP_2,12.13 // एवं देवान् सिते पक्षे कृष्णपक्षे तथा पितॄन् । वीरुधश्चामृतमयैः शीतैर् अप्परमाणुभिः ॥ ViP_2,12.14 // वीरुधौषधिनिष्पत्त्या मनुष्यपशुकीटकान् । आप्याययति शीतांशुः प्राकाश्याह्लादनेन तु ॥ ViP_2,12.15 // वाय्वग्निद्रव्यसंभूतो रथश्चन्द्रसुतस्य च । पिशङ्गैस् तुरगैर् युक्तः सो ऽष्टाभिर् वायुवेगिभिः ॥ ViP_2,12.16 // सवरूथः सानुकर्षो युक्तो भूसंभवैर् हयैः । सोपासंगपताकस्तु शुक्रस्यापि रथो महान् ॥ ViP_2,12.17 // अष्टाश्वः käcana÷ श्रीमान्भौमस्यापि रथो महान् । पद्मरागारुणैर् अश्वैः संयुक्तो वह्निसम्भवैः ॥ ViP_2,12.18 // अष्टाभिः पाण्डुरैर् युक्तो वाजिभिः käcanoratha÷ / तस्मिंस्तिष्ठति वर्षान्ते राशौराशौ वृहस्पतिः ॥ ViP_2,12.19 // आकाशसम्भवैर् अश्वैः शबलैः स्यन्दनं युतम् । तमारुह्य शनैर् याति मन्दगामीशनैश्चरः ॥ ViP_2,12.20 // स्वर्भानोस्तुरगा ह्यष्टौ भृङ्गाभा धूसरं रथम् । सकृद्युक्तास्तु मैत्रेय वहन्त्यविरतं सदा ॥ ViP_2,12.21 // आदित्यान्निःसृतो राहुः सोमं गच्छति पर्वसु । आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु ॥ ViP_2,12.22 // तथा केतुरथस्याश्वा अप्यष्टौ वातरंहसः । पलालधूमवर्णाभा लाक्षारसनिभारुणाः ॥ ViP_2,12.23 // एते मया ग्रहाणां वै तवाख्याता रथा नव । सर्वे ध्रुवे महाभाग प्रबद्धा वायुरश्मिभिः ॥ ViP_2,12.24 // ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धान्यशेषतः । भ्रमन्त्युचितचारेण मैत्रेयानिलरश्मिभिः ॥ ViP_2,12.25 // यावान्त्यश्चैव तारास्ता तावन्तो वातरश्मयः । सर्वे ध्रुवे निबद्धास्ते भ्रमन्तो भ्रामयन्ति तम् ॥ ViP_2,12.26 // tailapŬà यथा चक्रं भ्रमन्तो भ्रामयन्ति वै । तथा भ्रमन्ति ज्योतींषि वातविद्धानि सर्वशः ॥ ViP_2,12.27 // अलातचक्रवद्यान्ति वातचक्रेरितानि तु । यस्मज्योतींषि वहति प्रवहस्तेन स स्मृतः ॥ ViP_2,12.28 // शिशुमारस्तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति । सन्निवेशं च तस्यापि शृणुष्व मुनिसत्तम ॥ ViP_2,12.29 // यदह्ना कुरुते पापं तं दृष्ट्वा निशि मुच्यते । यावन्त्यश्चैव तारास्ताः शिशुमाराश्रिता दिवि । तावन्त्येव तु वर्षाणि जीवत्यभ्यधिकानिच ॥ ViP_2,12.30 // उत्तानपादस्तस्याधो विज्ञेयो ह्युत्तरो हनुः । यज्ञो ऽधरश् च विज्ञेयो धर्मो मूर्धानमाश्रितः ॥ ViP_2,12.31 // हृदि नारायणश्चास्ते अश्विनौ पूर्वपादयोः । वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी ॥ ViP_2,12.32 // शिश्रः संवत्सरस्तस्य मित्रो ऽपानं समाश्रितः ॥ ViP_2,12.33 // पुच्छेग्निश् च महेन्द्रश् च कस्यपोथ ततो ध्रुवः । तारका शिशुमारस्य नास्तमेति चतुष्टयम् ॥ ViP_2,12.34 // इत्येष सन्निवेशो ऽयं पृथिव्या ज्योतिषां तथा । द्वीपानामुदधीनां च पर्वतानां च कीर्तितः ॥ ViP_2,12.35 // वर्षाणां च नदीनां च ये च तेषु वसन्ति वै । तेषां स्वरूपमाख्यातं संक्षेपः श्रुयतां पुनः ॥ ViP_2,12.36 // यदम्बु वैष्णवः कायस्ततो विप्र वसुन्धरा । पद्माकारा समुद्भूता पर्वताब्ध्यादिसंयुता ॥ ViP_2,12.37 // ज्योतीषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश् च । नद्यः समुद्राश् च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य ॥ ViP_2,12.38 // ज्ञानस्वरूपो भगवान्यतोसा वशेषमूर्तिर्न तु वस्तुभूतः । ततो हि ÓailabdhidharÃdibhedäjÃnÅhi विज्ञानविजृम्भितानि ॥ ViP_2,12.39 // यदा तु शुद्धं निजरूपि सर्वं कर्मक्षये ज्ञानमपास्तदोषम् । तदा हि संकल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः ॥ ViP_2,12.40 // वस्त्वस्ति किं कुत्राचिदादिमध्यपर्यन्तहीनं सततैकरूपम् । यच्चान्यथात्वं द्विज याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम् ॥ ViP_2,12.41 // मही घटत्वं घटतः कपालिका कपालिकाचूर्णरजस्ततो ऽणुः । जनैः स्वकर्मस्तिमितात्मनिश्चयैर् आलक्ष्यते ब्रूहि किमत्र वस्तु ॥ ViP_2,12.42 // तस्मान् न विज्ञानम् ऋते ऽस्ति किंचित् क्वचित् कदाचिद् द्विज वस्तुजातम् । विज्ञानम् एकं निजकर्मभेदविभिन्नचित्तेर् बहुधाभ्युपेतम् ॥ ViP_2,12.43 // ज्ञानं विशुद्धं विमलं विशो कमशेषलोभादिनिरस्तसङ्गम् । एकं सदैकं परमः स वासुदेवो न यतो ऽन्यदस्ति ॥ ViP_2,12.44 // सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमस्तयत्यमन्यत् । एतत्तु यत्संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते ॥ ViP_2,12.45 // यज्ञः पशुर्वह्निरशेषऋत्विक्सोमः सुराः स्वर्गमयश् च कामः । इत्यादिकर्माश्रितमार्गदृष्टं भूरादिभोगाश् च फलानि तेषाम् ॥ ViP_2,12.46 // यच्चैतद्भुवनगतं मया तवोक्तं सर्वत्र व्रजति हि तत्र कर्मवश्यः । ज्ञात्वैवं ध्रुवमचलं सदैकरूपं तत्कुर्याद्विशति हि येन वासुदेवम् ॥ ViP_2,12.47 // इति श्रीविष्णुमहापुराणे द्वितीये ऽंशे द्वादशो ऽध्यायः (12) _____________________________________________________________ मैत्रेय उवाच भगवन्सम्यगाख्यातं यत्पृष्टोसि मया किल । भूसमुद्रादिसरितां संस्थानं ग्रहसं स्थितिः ॥ ViP_2,13.1 ॥ विष्ण्वाधारं यथा चैतत्त्रैलोक्यं समवस्थितम् । परमार्थस्तु ते प्रोक्तो यथाज्ञानं प्रधानतः ॥ ViP_2,13.2 ॥ यत्त्वेतद्भगवानाह भरतस्य महीपतेः । श्रोतुमिच्छमि चरितं तन्ममाख्यातुमर्हसि ॥ ViP_2,13.3 ॥ भरतः स महीपालः सालग्रामे ऽवसत्किल । योगयुक्तः समाधाय वासुदेवे सदा मनः ॥ ViP_2,13.4 ॥ पुण्येदेशप्रभावेन ध्यायतश् च सदा हरिम् । कथं तु नाभवन्मुक्तिर्यदभूत्स द्विजः पुनः ॥ ViP_2,13.5 ॥ विप्रत्वे च कृतं तेन यद्भूयः सुमहात्मना । भरतेन मुनिश्रेष्ठ तत्सर्वं वक्तुमर्हसि ॥ ViP_2,13.6 ॥ श्रीपराशर उवाच सालग्रामे महाभागो भगवन्न्यस्तमानसः । स उवास चिरं कालं मैत्रेय पृतिवीपतिः ॥ ViP_2,13.7 ॥ अहिंसादिष्वशेषेषु गुणेषु गुणिनां वरः । अवाप परमां këÂhÃæ मनसश्चापि संयमे ॥ ViP_2,13.8 ॥ यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कृष्ण विष्णो हृषीकेश वासुदेव नमोस्तु ते ॥ ViP_2,13.9 ॥ इति राजाह भरतो हरेर्नामानि केवलम् । नान्यज्जगाद मैत्रेय किञ्चित्स्वप्रान्तरेपि च । एतत्पदन्तदर्थं च विना नान्यदचिन्तयत् ॥ ViP_2,13.10 // समित्पुष्पकुशादानं चक्रे देवक्रियाकृते । नान्यानि चक्रे कर्माणि निःसङ्गो योगतापसः ॥ ViP_2,13.11 // जगाम सोभिषेकार्थमेकदा तु महानदीम् । सस्नौ तत्र तदा चक्रे स्नानस्यानन्तरक्रियाः ॥ ViP_2,13.12 // अथाजगाम तत्तीरं जलं पातुं पिपासिता । आसन्नप्रसवा ब्रह्मन्नेकैव हरिणी वनात् ॥ ViP_2,13.13 // ततः समभवत्तत्र पीतप्राये जले तथा । सिंहस्य नादः सुमहान्सर्वप्राणिभयङ्करः ॥ ViP_2,13.14 // ततः सा सहसा त्रासादाप्लुता निम्नगातटम् । अत्युच्चारोहणेनास्या नद्यां गर्भः पपात ह ॥ ViP_2,13.15 // तमूह्यमानं वेगेन वीचिमालापरिप्लुतम् । जग्राह स नृपो गर्भात्पतितं मृगपोतकम् ॥ ViP_2,13.16 // गर्भप्रच्युतिदोषेण प्रोत्तुङ्गाक्रमणेन च । मैत्रेय सापि हरिणी पपात च ममार च ॥ ViP_2,13.17 // हरिणीं तां विलोक्याथ विपन्नां तृपतापसः । मृगपोतं समादाय निजमाश्रममागतः ॥ ViP_2,13.18 // चकारानुदिनं चासौ मृगपोतस्य वै नृपः । पोषणं पुष्यमाणश् च स तेन ववृधे मुने ॥ ViP_2,13.19 // चचाराश्रमपर्यन्ते तृणानि गहनेषु सः । द्वरं गत्वा च शार्दुलत्रासादभ्याययौ पुनः ॥ ViP_2,13.20 // प्रातर्गत्वातिदूरं च सायमायात्यथाश्रमम् । पुनश् च भरतस्यभूदाश्रमस्योटजाजिरे ॥ ViP_2,13.21 // तस्य तस्मिन्मृगे दूरसमीपपरिवर्तिनि । आसीच्चेतः समासक्तं न ययावन्यतो द्विज ॥ ViP_2,13.22 // विमुक्तराज्यतनयः प्रोज्झिताशेषबान्धवः । ममत्वं स चकारोच्चैस् तस्मिन्हरिणबालके ॥ ViP_2,13.23 // किं वृकैर् भक्षितो व्यघ्रैः किं सिंहेन निपातितः । चिरायमाणे निष्क्रान्ते तस्यासीदिति मानसम् ॥ ViP_2,13.24 // एषा वसुमती तस्य खुराग्रक्षतकर्बुरा ॥ ViP_2,13.25 // प्रीतये मम जातोसौ क्व ममइणकबालकः । विषामाग्रोण मद्बाहुं कण्डूयनपरो हि सः । क्षेमेणाभ्यागतोरण्यादपि मां सुखयिष्यति ॥ ViP_2,13.26 // एते लूनशिखास्तस्य दशनैर् अचिरोद्गतैः । कुशाः काशा विराजन्ते बटवः सामागा इव ॥ ViP_2,13.27 // इत्थं चिरगते तस्मिन्स चक्रे मानसं मुनिः । प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे ॥ ViP_2,13.28 // समाधिभङ्गस्तस्यासीत्तन्मयत्वादृतात्मनः । सन्त्यक्तराज्यभोगर्धिस्वजनस्यापि भूपतेः ॥ ViP_2,13.29 // चपलं चपले तस्मिन्दूरगं दूरगामिनि । मृगपोते ऽभवच्चित्तं स्तैर्यवत्तस्य भूपतेः ॥ ViP_2,13.30 // कालेन गच्छता सो ऽथ कालं चक्रे महीपतिः । पितेव सास्त्रं पुत्रेण मृगपोतेन वीक्षितः ॥ ViP_2,13.31 // मृगमेव तदाद्राक्षीत्त्यजन्प्राणानसावपि । तन्मयत्वेन मैत्रेय नान्यत्किञ्चिदचिन्तयत् ॥ ViP_2,13.32 // ततश् च तत्कालकृतां भावनां प्राप्य तादृशीम् । जम्बूमार्गे महारण्ये जातो जातिस्मरोमृगः ॥ ViP_2,13.33 // जातिस्मरत्वदुद्विग्नः संसारस्य द्विजोत्तम । विहाय मातरं भूयः सालग्राममुपाययो ॥ ViP_2,13.34 // शुष्कैस् तृणैस् तथा पर्णैः स कुर्वन्न् आत्मपोषणम् । मृगत्वहेतुभूतस्य कर्मणो निष्कृतिं ययौ ॥ ViP_2,13.35 // तत्र चोत्सृष्टदेहो ऽसौ जज्ञे जातिस्मरो द्विजः । सदाचारवतांशुद्धे योगिनां प्रवरे कुले ॥ ViP_2,13.36 // सर्वविज्ञानसंपन्नः सर्वशास्त्रर्थतत्त्ववित् । अपश्यत्य च मैत्रेय आत्मानं प्रकृतेः परम् ॥ ViP_2,13.37 // आत्मनो ऽधिगतज्ञानो देवादीनि महामुने । सर्वभूतान्यभेदेन स ददर्श तदात्मनः ॥ ViP_2,13.38 // न पपाठ गुरुप्रोक्तं कृतोपनयनः श्रुतिम् । न ददर्श च कर्माणि शास्त्राणि जगृहे न च ॥ ViP_2,13.39 // उक्तोपि बहुशः ki¤cijja¬avÃkyamabhëata / तदप्यसंस्कारगुणं ग्राम्यवाक्योक्तिसंश्रितम् ॥ ViP_2,13.40 // अपध्वस्तवपुः सो ऽपि मलिनाम्बरग्द्विजः । क्लिन्नदन्तान्तरः सर्वैः परिभूतः स नागरैः ॥ ViP_2,13.41 // संमाननापरां हानिं योगर्धः कुरुते यतः । जनेनावमतो योगी योगसिद्धं च विन्दति ॥ ViP_2,13.42 // तस्माच्चरेत वै योगी सतां धर्ममदूषयन् । जना यथा वमन्येरन्गच्छेयुर्नैव सङ्गतिम् ॥ ViP_2,13.43 // हिरण्यगर्भवचनं विचिन्त्येत्थं महामतिः । आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने ॥ ViP_2,13.44 // भुक्ते kulmëavÃÂyÃdiÓÃkaæ वन्यं फलं कणान् । यद्यदाप्नोति सुबहु तदत्ते कालसंयमम् ॥ ViP_2,13.45 // पितर्युपरते सो ऽथ भ्रातृभ्रातृव्यबान्धवैः । कारितः क्षेत्रकर्मादिकदन्नाहारपोषितः ॥ ViP_2,13.46 // समाक्षपीनावयवो जडकारी च कर्मणि । सर्वलोकोपकरणं बभूवाहारचेतनः ॥ ViP_2,13.47 // तं तादृशमसंस्कारं विप्राकृतिविचेष्टितम् । क्षत्तासौवीरराजस्य काल्यै पशुमकल्पयत् ॥ ViP_2,13.48 // रात्रौ तं समलङ्कृत्य वैशसस्य विधानतः । अधिष्ठितं महाकाली ज्ञात्वा योगेश्वरं तथा ॥ ViP_2,13.49 // ततः खङ्गं समादाय निशितं निशि सा तथा । क्षत्तारं क्रूरकर्माणमच्छिनत्कण्ठमूलतः । स्वपार्षदयुता देवी पपौ रुधिरमुल्बणम् ॥ ViP_2,13.50 // ततःसौवीरराजस्य प्रयातस्य महात्मनः । विष्टकर्ताथ मन्येत विष्टियोग्योयमित्यपि ॥ ViP_2,13.51 // तं तादृशं महात्मानं भस्मच्छन्नमिवानलम् । क्षत्ता सौवीरराजस्य विष्टियोग्यममन्यत ॥ ViP_2,13.52 // स राजा ÓibikÃrƬho गन्तुं कृतमतिर्द्विज । बभूवेक्षुमतीतीरे कपिलर्षेर् वराश्रमम् ॥ ViP_2,13.53 // श्रेयः किमत्र संसारे दुःखप्राये नृणामिति । प्रष्टुं तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम् ॥ ViP_2,13.54 // उवाह शिबिकां तस्य क्षत्तुर्वचनचोदितः । नृणां विष्टिगृहीतानामन्येषां सो ऽपि मध्यगः ॥ ViP_2,13.55 // गृहीतो विष्टिना विप्रः सर्वज्ञानैकभाजनम् । जातिस्मरोसौ पपास्य क्षयकाम उवाह ताम् ॥ ViP_2,13.56 // ययौ जडमतिः सोथ मृगमात्रावलोकनम् । कुर्वन्मतिमतां श्रष्ठस्तदन्ये त्वरितं ययुः ॥ ViP_2,13.57 // विलोक्य नृपतिः सोथ विषमां शिबिकागतिम् । किमेतदित्याह समं गम्यतां शिबिकावहाः ॥ ViP_2,13.58 // पुनस्तथैव शिबिकं विलोक्य विषमां हि सः । नृपः किमेतदित्याह भवद्भिर् गम्यतेन्यथा ॥ ViP_2,13.59 // भूपतेर्वदतस्तस्य श्रुत्वेत्थंबहुशो वचः । शिबिकावाहकाः प्रोजुरयं यातीत्यसत्वरम् ॥ ViP_2,13.60 // राजोवाच किं श्रिन्तोस्यल्पमध्वानं त्वयोढा शिबिका मम । किमाया ससहो न त्वं पीवानसि निरीक्ष्यसे ॥ ViP_2,13.61 // ब्राह्मण उवाच नाहं पीवा न चैवोढा शिबिका भवतो मया । न श्रान्तोस्मि न चायासो सोढव्योस्ति महीपते ॥ ViP_2,13.62 // राजोवाच प्रत्यक्षं दृश्यसे पीवानद्यापि शिबिका त्वयि । श्रमश् च भारोद्वहने भवत्येव हि देहिनाम् ॥ ViP_2,13.63 // ब्रह्मण उवाच प्रत्यक्षं भवता भूप यद्दृष्टं मम तद्वद । बलवानबलश्चेति वाच्यं पश्चाद्विशेषणम् ॥ ViP_2,13.64 // त्वयोढा शिबिका चेति त्वय्यद्यापि च संस्थिता । मिथ्यैतदत्र तु bhaväch­ïotu वचनं मम ॥ ViP_2,13.65 // भूमौ पादयुगं त्वास्ते जङ्घे पादद्वये स्थिते । ऊर्वोर्जङ्घाद्वयावस्थौ तदाधारं तथोदरम् ॥ ViP_2,13.66 // वक्षस्थलं तथा बाहू स्कन्धौ चोदरसंस्थितौ । स्कन्धाश्रितेयं शिबिका मम भारोत्र किं कृतः ॥ ViP_2,13.67 // शिबिकायां स्थितं चेदं वपुस्त्वदुपलक्षितम् । तत्र त्वमहमप्यत्र प्रोज्यते चेदमन्यथा ॥ ViP_2,13.68 // अहं त्वं च तथान्ये च भूतैर् उह्याम पर्थिव । गुणप्रवाहपतितो भूतवर्गौपि यात्ययम् ॥ ViP_2,13.69 // कर्मवश्या गुणश्चैते सत्त्वाद्याः पृथिवीपते । अविद्यासंचितं कर्म तच्चासेषेषु जन्तुषु ॥ ViP_2,13.70 // आत्मा शुद्धोक्षरः शान्तो निर्गुणः प्रकृतेः परः । प्रवृद्ध्यपचयौ नास्य एकस्याखिलजन्तुषु ॥ ViP_2,13.71 // यदा नोपचयस्तस्य न चैवापचयो नृप । तदा पीवानसीतीत्थं कया युक्त्या त्वयेरितम् ॥ ViP_2,13.72 // भूपादजङ्घाकट्यूरुजठरादिषु संस्थिते । शिबिकेयं यथा स्कन्धे तथा भारः समस्त्वया ॥ ViP_2,13.73 // तथान्यैर् जन्तुभिर् भूप शिबिकोढा न केवलम् । शैलद्रुमगृहोत्थोपि पृथिवी संभवोपि वा ॥ ViP_2,13.74 // यदा पुंसः सृथग्भावः प्राकृतैः कारणेर्नृप । सोढव्यस्तु तदायासः कथं वा नृपते मया ॥ ViP_2,13.75 // यद्द्रव्या शिबिका चेयं तद्द्रव्यो भूतसंग्रहः । भवतो मे ऽकिलस्यास्य ममत्वेनोपबृंहितः ॥ ViP_2,13.76 // श्रीपारशर उवाच एवमुक्त्वाभवन्मौनी स वहञ्छिबिकां द्विज । सो ऽपि राजावतीर्योव्यां तत्पादौ जगृहे त्वरन् ॥ ViP_2,13.77 // राजोवाच भोभोविसृज्य शिबिकां प्रसादं कुरु मे द्विजः । कथ्यतां को भवानत्र जाल्मरूपधरः स्थितः ॥ ViP_2,13.78 // यो भवान्यन्निमित्तं वा यदागमनकारणम् । तत्सर्वं कथ्यतां विद्वन्मह्यं शुश्रूषवे त्वया ॥ ViP_2,13.79 // ब्रह्मण उवाच श्रूयतां सोहमित्येतद्वक्तुं भूप न शक्यते । उपभोगनिमित्तं च सर्वत्रागमनक्रिया ॥ ViP_2,13.80 // सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ । धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देहादिमृच्छति ॥ ViP_2,13.81 // सर्वस्यैव हि भूपाल जन्तोः सर्वत्र कारणम् । धर्माधर्मौ यतः कस्मात्कारणं पृच्छते त्वया ॥ ViP_2,13.82 // राजोवाच धर्माधर्मौ न सन्देहःसर्वकार्येषु कारणम् । उपभोगनिमित्तं च देहाद्देहान्तरागमः ॥ ViP_2,13.83 // यस्त्वेतद्भवता प्रोक्तं सोहमित्येतदात्मनः । वक्तुं न सक्यते श्रोतुं तन्ममेच्छा प्रवर्तते ॥ ViP_2,13.84 // योस्ति सोहमिति ब्रह्मन्कथं वक्तुं न शक्यते । आत्मन्येष न दोषाय शब्दोहमिति यो द्विज ॥ ViP_2,13.85 // ब्राह्मण उवाच शब्दोहमिति दोषाय नात्मन्येष तथैव तत् । अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ॥ ViP_2,13.86 // जिह्वा ब्रवीत्यहमिति दन्तोष्ठौ तालुके नृप । एतेनाहं यतः सर्वे वाङ्निष्पादनहेतवः ॥ ViP_2,13.87 // किं हेतुभिर् वदत्येषा वागेवाहमिति स्वयम् । अतः पीवानसीत्येतद् वक्तुम् इत्थं न युज्यते ॥ ViP_2,13.88 // पिण्डः पृथग्यतः पुंसः शिरः पाण्यादिलक्षणः । ततोहमिति कुत्रैतां संज्ञां राजन्करोम्यहम् ॥ ViP_2,13.89 // यद्यन्योस्ति परः कोपि मत्तः पार्थिवसत्तम । तदैषोहमयं चान्यो वक्तुमेवमपीष्यते ॥ ViP_2,13.90 // यदा समस्तदेहेषु पुमानेको व्यवस्थितः । तदा हि को भवान्सोहमित्येतद्विफलं वचः ॥ ViP_2,13.91 // त्वं राजा शिबिका चेयमिमे वाहाः पुरः सराः । अयं च भवतो लोको न सदेतन्नृपोच्यते ॥ ViP_2,13.92 // वृक्षाद्दारु ततश्चेयं शिबिका त्वदधिष्ठिता । किं वृक्षसंज्ञा वास्याः स्याद्दारुसंज्ञाथ वा नृप ॥ ViP_2,13.93 // v­k«ÃrƬho महाराजो नायं वदति ते जनः । न च दारुणि सर्वस्त्वां ब्रवीतिशिबिकागतम् ॥ ViP_2,13.94 // शिबिकादारुसंघातो रचनास्थितिसंस्थितः । अन्विष्यतां नृपश्रेष्ठ तद्भेदे शिबिका त्वया ॥ ViP_2,13.95 // एवं छत्रशलाकानां पृथग्भावे विमृश्यताम् । क्व यातं छत्रमित्येतन्न्यायस्त्वयि तथा मयि ॥ ViP_2,13.96 // पुमांस्त्रीगौरजो वाजी कुञ्जरो विहगस्तरुः । देहेषुलोकसंज्ञेयं विज्ञेया कर्महेतुषु ॥ ViP_2,13.97 // पुमान्न देवो न नरो न पशुर्न च पादपः । शरीराकृतिभेदास्तु भूपैते कर्मयोनयः ॥ ViP_2,13.98 // वस्तु राजेति यल्लोके यच्च राजभटात्मकम् । तथान्यच्च नृपेत्थं तन्न सत्संकल्पनामयम् ॥ ViP_2,13.99 // यत्तु कालान्तेरेणापि नान्यां संज्ञामुपैति वै । परिणामादिसंभूतां तद्वस्तु नृप तच्च किम् ॥ ViP_2,13.100 // त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपो रिपुः । पत्न्याः पतिः पिता सूनोः किं त्वं भूपवदाम्यहम् ॥ ViP_2,13.101 // त्वं किमेतच्छिरः किं नु ग्रीवा तव तथोदरम् । किमु पादादिकं त्वं वा तवैतत्किं महीपते ॥ ViP_2,13.102 // समस्तावयवेभ्यस्त्वं पृथग्भूय व्यवस्थितः । को ऽहमित्यत्र निपुणो भूत्वा चिन्तय पर्थिव ॥ ViP_2,13.103 // एवं व्यवस्थिते तत्त्वे मयाहमिति bhëitum । पृथक्करणनिष्पाद्यं शक्यते नृपते कथम् ॥ ViP_2,13.104 // इति श्रीविष्णुमहापुराणे द्वितीयेंसे त्रयोदशो ऽध्यायः (13) _____________________________________________________________ श्रीपराशर उवाच निशम्य तस्येति वचः परमार्थसमन्वितम् । प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम् ॥ ViP_2,14.1 ॥ राजोवाच भगवन्यत्त्वया प्रोक्तं परमार्थमयं वचः । श्रुते तस्मिन्भ्रमन्तीव मनसो मम वृत्तयः ॥ ViP_2,14.2 ॥ एतद्विवेकविज्ञानं यदशेषेषु जन्तुषु । भवता दर्शितं विप्रतत्परं प्रकृतेर्महत् ॥ ViP_2,14.3 ॥ नाहं वहामि शिबिकां शिविका न मयि स्थिता । शरीरमन्यदस्मत्तौ योनेयं शिबिका धृता ॥ ViP_2,14.4 ॥ गुणप्रवृत्त्या भूतानां प्रवृत्तिः कर्मचोदिता । प्रवर्तन्ते गुणा ह्येते किं ममेति त्वयोदितम् ॥ ViP_2,14.5 ॥ एतस्मिन्परमार्थज्ञ मम श्रोत्रपथं गते । मनो विह्वलतामेति परमार्थार्थितां गतम् ॥ ViP_2,14.6 ॥ पूर्वमेव महाभागं कपिलर्षिमहं द्विज । प्रष्टुमभ्युद्यतो गत्वा श्रेयः किं त्वत्र शंस मे ॥ ViP_2,14.7 ॥ तदन्तरे च भवता यदेत द्वाक्यमीरितम् । तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ॥ ViP_2,14.8 ॥ कपिलर्षिर्बागवतः सर्वभूतस्य वै द्विज । विष्णोरंशो जगन्मोहनाशायोर्वीमुपागतः ॥ ViP_2,14.9 ॥ स एव भगवान्नूनमस्माकं हितकाम्यया । प्रत्यक्षतामत्र गतो यथैतद्भावतोच्यते ॥ ViP_2,14.10 // तन्मह्यं प्रणताय त्वं यच्छ्रेयः परमं द्विजः । तद्वदाखिल विज्ञानजलवीच्युदधिर्भवान् ॥ ViP_2,14.11 // ब्राह्मण उवाच भूप पृच्छसि किं श्रेयः परमार्थं नु पृच्छसि । श्रेयांस्यपरमार्थानि अशेषाणि च भूपते ॥ ViP_2,14.12 // देवताराधनं कृत्वा धनसम्पदमिच्छति । पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप ॥ ViP_2,14.13 // कर्म यज्ञात्मकं श्रेयः फलं तत्प्राप्तिलक्षणम् । श्रेयः प्रधानं च फले तदेवानभिसंहिते ॥ ViP_2,14.14 // आत्मा ध्येयः सदा भुप योगयुक्तैस् तथा परम् । श्रेयस्तस्यैव संयोगः श्रेयो यः परमात्मनः ॥ ViP_2,14.15 // श्रेयांस्येवमनेकानि शतशोय सहस्रसः । सन्त्यत्र परमार्थस्तु न त्वेते श्रूयतां च मे ॥ ViP_2,14.16 // धर्माय त्यज्यते किन्तु परमार्थो धनं यदि । व्ययश् च क्रियते कस्मात् कामप्राप्त्युपलक्षणः ॥ ViP_2,14.17 // पुत्रश्चेत्परमार्थः स्यात्सो ऽप्य् अन्यस्य नरेश्वर । परमार्थभूतः सोन्यस्य परमार्थो हि तत्पिता ॥ ViP_2,14.18 // एवं न परमार्थोस्ति जगत्यस्मिञ्चराचरे । परमार्थो हि कार्याणि कारणानामशेषतः ॥ ViP_2,14.19 // राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि । परमार्था भवन्त्यत्र न भवन्ति च वै ततः ॥ ViP_2,14.20 // ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव । परमार्थभूतं तत्रापि श्रुयतां गदतो मम ॥ ViP_2,14.21 // यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया । तत्कारणानुगमनाज् ज्ञायते नृप मृण्मयम् ॥ ViP_2,14.22 // एवं विनाशिभिर् द्रव्यैः समिदाज्यकुशादिभिः । निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥ ViP_2,14.23 // अनाशो परमार्थश् च प्राज्ञौरभ्युपगम्यते । तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम् ॥ ViP_2,14.24 // तदेवाफलदं कर्म परमार्थो मतस्तव । मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् ॥ ViP_2,14.25 // ध्यानं चैवात्मनो भूपु परमार्थार्थशब्दितम् । भेदकारि परेभ्यस्तु परमार्थो न भेदवान् ॥ ViP_2,14.26 // परमात्मात्मनोर्योगः परमार्थ इतीष्यते । मिथ्यैतदन्यद्रव्यं हि नैति तद्द्रव्यतां यतः ॥ ViP_2,14.27 // तस्माच्छ्रेयांस्यशेषाणि नृवैतानि न संशयः । परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ॥ ViP_2,14.28 // एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः । जन्मवृद्ध्यादिरहित आत्मा सर्वगतोव्ययः ॥ ViP_2,14.29 // परज्ञानमयो सद्भिर् नामजात्यादिभिर् विभुः । न योगवान्न युक्तोभून्नैव पार्थिव योक्ष्यते ॥ ViP_2,14.30 // तस्यात्मपरदेहेषु सतोप्येकमयं हि यत् । विज्ञानं परमार्थो ऽसौ द्वैतिनो ऽतथ्यर्शिनः ॥ ViP_2,14.31 // वेणुरन्ध्रप्रभेदेन भेदः षङ्जादिसंज्ञितः । अभेदव्यापिनोवायोस्तथास्य परमात्मनः ॥ ViP_2,14.32 // एकस्वरूपभेदश् च ब्राह्मकर्मावृतिप्रजः । देवादिभेदे ऽपध्वस्तें नास्त्येवावरणे हि सः ॥ ViP_2,14.33 // इति श्रीविष्णुमहापुराणे द्वितीये ऽंशे चतुर्दशो ऽध्यायः (14) श्रीपराशर उवाच _____________________________________________________________ श्रीपराशर उवाच इत्युक्ते मौनिनं भूयश्चिन्तयानं महीपतिम् । प्रत्युवाचाथ विप्रोसावद्वैतान्तर्गतां कथाम् ॥ ViP_2,15.1 ॥ ब्राह्मण उवाच श्रूयतां नृपशार्दूल यद्गीतमृभुणा पुरा । अवबोधं जनयता निदाघस्य महात्मनः ॥ ViP_2,15.2 ॥ ऋभुनामाभवत्पुत्रो ब्रह्मणः परमेष्ठिनः । विज्ञाततत्त्वसद्भावो निसर्गादेव भूपते ॥ ViP_2,15.3 ॥ तस्य शिष्यो निदाघोभूत्पुलस्त्यतनयः पुरा । प्रादादशेषविज्ञानं स तस्मै परया मुदा ॥ ViP_2,15.4 ॥ अपाप्तज्ञानतन्त्रस्य न तस्याद्वैतवासना । स ऋभुस्तर्कयामास निदाघस्य नरेश्वर ॥ ViP_2,15.5 ॥ देविकायास्तटे वीरनगरं नाम वै पुरम् । समृद्दमतिरम्यं च पुलस्त्येन विवेशित्म ॥ ViP_2,15.6 ॥ रम्योपवनपर्यन्ते स तस्मिन्पार्थिवोत्तम । निदाघो नाम योगज्ञ ऋभुशिष्यो ऽवसत् पुरा ॥ ViP_2,15.7 ॥ दिव्ये वर्षसहस्रे तु समतीतेस्य तत्पुरम् । जगाम स ऋभुः शिष्यं निदाघमवलोककः ॥ ViP_2,15.8 ॥ स तस्य वैश्वदेवान्ते द्वारालोकनगोचरे । स्थितस्तेन गृहीतार्घ्यो निजवेश्म प्रवेशितः ॥ ViP_2,15.9 ॥ प्रक्षालिताङ्घ्रिपाणिं च कृता सनपरिग्रह्म । उवाच स द्विजाश्रेष्ठो भुज्यतामिति सादरम् ॥ ViP_2,15.10 // ऋभुरुवाच भो विप्रवर्य भोक्तव्यं यदन्नं भवतो गुहे । तत्कथ्यतां कदन्नेषु न प्रीतिः सततं मम ॥ ViP_2,15.11 // निदाघ उवाच सक्तुयावकवाट्यानामपूपानां च मे गृहे । यद्रोचते द्विजश्रेष्ठ तत्त्वं भुक्ष्व यथेच्छया ॥ ViP_2,15.12 // ऋभुरुवाच कदन्नानि द्विजउतानि मृष्टमन्नं प्रयच्छ मे । संयावपायसादीनि द्रप्सफाणितवन्ति च ॥ ViP_2,15.13 // निदाघ उवाच हेहे शालिनि मद्गेहे यत्किञ्चिदतिशोभनम् । भक्ष्योपसाधनं मृष्टं तेनास्यान्नं प्रसाधय ॥ ViP_2,15.14 // ब्राह्मण उवाच इत्युक्ता तेन सा पत्नीमृष्टमन्नं द्विजस्य यत् । प्रसादितवती तद्वै भर्तुर्वचनगौरवात् ॥ ViP_2,15.15 // तं भुक्तवन्तमिच्छातो मृष्टमन्नं महामुनिम् । निदाधः प्राह भूपाल प्रश्रयावनतः स्थितः ॥ ViP_2,15.16 // निदाघ उवाच अपिते परमा तृप्तिरुत्पन्ना तुष्टिरेव च । अपि ते मानसंस्वस्थमाहारेण कृतं द्विज ॥ ViP_2,15.17 // क्वनिवासो भवान्विप्र क्व च गन्तुंसमुद्यतः । आगम्यते च भवता यतस्तच्च द्विजोच्यताम् ॥ ViP_2,15.18 // ऋमुरुवाच क्षुद्यस्य तस्य भुक्तेन्ने तृप्तिर्ब्राह्मण जायते । न मे क्षुन्नाभवत्तृप्तिः कस्मान्मां परिपृच्छसि ॥ ViP_2,15.19 // वह्निना पार्थिवे धातौ क्षपिते क्षुत्समुद्भवः । भवत्यम्भसि च क्षीणे नृणां तृडपि जायते ॥ ViP_2,15.20 // क्षुत्तुष्णे देहधर्माख्ये न ममैते यतो द्विज । ततः क्षुत्सम्भवाभावात्तृप्तिरस्त्येव मे सदा ॥ ViP_2,15.21 // मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज । चेतसो यस्य तत्पृच्छ पुमान् एभिर् न युज्यते ॥ ViP_2,15.22 // क्व निवासस्तवेत्युक्तं क्व गन्तासि च यत्त्वाया । कुताश्चागम्यते तत्र त्रितयेपि निबोध मेः ॥ ViP_2,15.23 // पुमान्सर्वगतो व्यापी आकाशवदयं यतः । कुतः कुत्र क्व गन्तासीत्ये तदप्यर्थवत्कथम् ॥ ViP_2,15.24 // सो ऽहं गन्ता न चागन्ता नैकदेशनिकेतनः । त्वं चान्ये च न च त्वं च नान्ये नैवाहमप्यहम् ॥ ViP_2,15.25 // मृष्टं न मृष्टमप्येषा जिज्ञासा मे कृता तव । किं वक्ष्यसीति तत्रापि श्रूयतां द्विजसत्तम ॥ ViP_2,15.26 // किमस्वाद्वथ वा मृष्टं भुञ्जतोस्ति द्विजोत्तम । मृष्टमेव यथा मृष्टं तदेवोद्वेगकारकम् ॥ ViP_2,15.27 // अमृष्टं जायते मृष्टं मृष्टादुद्विजते जनः । आदिमध्यावसानेषु किमन्नं रुचिकारकम् ॥ ViP_2,15.28 // मृण्मयं हि गृहं यद्वन् मृदा लिप्तं स्थिरं भवेत् । पर्थिवोयं तथा देहः पार्थिवैः परमाणुभिः ॥ ViP_2,15.29 // यवगोधूममुद्गादि घृतं तैलं पयो दधि । गुडंफलादीनि तथा पार्थिवाः परमाणवः ॥ ViP_2,15.30 // तदेतद्भवता ज्ञात्वा मृष्टामृष्टविचारि यत् । तन्मनःसमतालम्बि कार्यं साम्यं हि मुक्तये ॥ ViP_2,15.31 // ब्राह्मण उवाच इत्याकर्ण्य वचस्तस्य परमार्थश्रितं नृप । प्रणिपत्य महाभागो निदाघो वाक्यमब्रवीत् ॥ ViP_2,15.32 // प्रसीद मद्धितार्थाय कथ्यतां यत्त्वमागतः । नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्वीज ॥ ViP_2,15.33 // ऋभुरुवाच ऋमुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज । इहाग तोहं यास्यामि परमार्थस्तवोदितः ॥ ViP_2,15.34 // एवमेकमिदं विद्धि न भेदि सकलं जगत् । वासुदेवाभिधेयस्य स्वरूपं परमात्मनः ॥ ViP_2,15.35 // ब्राह्मण उवाच तथत्युक्त्वा निदाघेन प्रणिपातपुरःसरम् । पूजतः परया भक्त्या इच्छातः प्रययाव् ऋभुः ॥ ViP_2,15.36 // इति श्रीविष्णुमहापुराणे द्वितीये ऽंशे पञ्चदशो ऽध्यायः (15) _____________________________________________________________ ब्राह्मण उवाच ऋभुर्वर्षसहस्रे तु समतीते नरेश्वर । निदाघज्ञानदानाय तदेव नगरं ययौ ॥ ViP_2,16.1 ॥ नगरस्य बहिः सोथ निदाघं ददृशे मुनिः । महीबलपरीवारे पुरं विशति पार्थिवे ॥ ViP_2,16.2 ॥ दूरे स्थितं महाभागं नजसंमर्दवर्जकम् । क्षुत्क्षामकण्ठमायान्तमरण्यात्ससमित्कुशम् ॥ ViP_2,16.3 ॥ दृष्ट्वा निदाघं स ऋभुरुपगम्याभिवाद्य च । उवाच कस्मादेकान्ते स्थीयते भवता द्विज ॥ ViP_2,16.4 ॥ निदाघ उवाच भो विप्र जनसंमर्दे महानेष नरेश्वरः । प्रविविक्षुः पुरं रम्यं तेनात्र स्थीयते मया ॥ ViP_2,16.5 ॥ ऋभुरुवाच नराधिपोत्र कतमः कतमश्चेतरोजनः । कथ्यतां मे द्विज श्रेष्ठ त्वमभिज्ञो मतो मम ॥ ViP_2,16.6 ॥ निदाघ उवाच योयं गजेन्द्रमुन्मत्तमद्रिशृङ्गसमुच्छ्रितम् । adhirƬho नरेद्रो ऽयं परिलो कस्तथेतरः ॥ ViP_2,16.7 ॥ ऋभुरुवाच एतौ हि गजराजानौ युगपद्दर्शितौ मम । भवता न विशेषेण पृथक्चिह्नोपलक्षणौ ॥ ViP_2,16.8 ॥ तत्कथ्यतां महाभाग विशेषो भवतानयोः । ज्ञातुमिच्छाम्यहं कोत्र गजः को वा नराधिपः ॥ ViP_2,16.9 ॥ निदाघ उवाच गजो योयमथो ब्रह्मन्नुपर्यस्यैष भूपतिः । वाह्यवा हकसम्बन्धं को न जानानि वै द्विज ॥ ViP_2,16.10 // ऋभुरुवाच जानाम्यहं यथा ब्रह्यंस् तथा मामवबोधय । अधःशब्दनिगद्यं हि किं चोर्ध्वमभिधियते ॥ ViP_2,16.11 // ब्राह्मण उवाच इत्युक्तः सहसारुह्य निदाघः प्राह तमृभुम् । श्रूयतां कथयाम्येष यन्मां त्वं परिपृच्छसि ॥ ViP_2,16.12 // उपर्यहं यथा राजा त्वमधः कुञ्जरो यथा । अवबोधाय ते ब्रह्मन्दृष्टान्तो दर्शितो मया ॥ ViP_2,16.13 // ऋभुरुवाच त्वं राजेन द्विजश्रेष्ठ स्थितोहं गजवद्यदि । तदेतत्त्वं समाचक्ष्व कतमस्त्वमहं तथा ॥ ViP_2,16.14 // ब्राह्मम उवाच इत्युक्तः सत्वरं तस्य प्रगृह्य चरमाबुभौ । निदाघस्त्वाह भगवानाचार्यस्त्वमृभुर्ध्रुवम् ॥ ViP_2,16.15 // नान्यस्याद्वैतसंस्कारसंस्कृतं मानसं तथा । यथाचार्यस्य तेन त्वां मन्ये प्राप्तमहं गुरुम् ॥ ViP_2,16.16 // ऋबुरुवाच तवोपदेशदानाय पूर्वशुश्रुषणादृतः । गुरुस्नेहादृभुर्नाम निदाघ समुपागतः ॥ ViP_2,16.17 // तदेतदुपदिष्टं ते संक्षेपेण महामते । परमार्थसारभूतं यद् अद्वैतम् अशेषतः ॥ ViP_2,16.18 // ब्राह्म उवाच एवमुक्त्वा ययौ विद्वान्निदाघं स ऋभुर्गुरुः । निदाघोप्युपदेशेन तेनाद्वैतपरोभवत् ॥ ViP_2,16.19 // सर्वभूतान्यभेदेन ददृशे स तदात्मनः । यथा ब्रह्मपरो मुक्तिमवाप परमां द्विजः ॥ ViP_2,16.20 // तथा त्वमपि धर्मज्ञ तुल्योत्मरीपुबान्धवः । भव सर्गगतं जानन्नत्मानमवनीपते ॥ ViP_2,16.21 // सितनीला दिभेदेन यथैकं दृश्यते नभः । भ्रान्तदृष्टिभिर् आत्मापि तथैकः सन्पृथक्पृथक् ॥ ViP_2,16.22 // एकः समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततोन्यत् । सो ऽहं स च त्वं च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ॥ ViP_2,16.23 // श्रीपराशर उवाच इतीरितस्तेन स राजवर्स्तत्याज भेदं परमार्थदृष्टिः । स चापि जातिस्मरणाप्तबोधस्तत्रैव जन्मन्यपवर्गमाप ॥ ViP_2,16.24 // इति भरतनरेन्द्रसारवृत्तं कथयति यश् च शृणोति भक्तियुक्तः । स विमलमतिरेति नात्म मोहं भवति च संसरणेणु मुक्तियोग्यः ॥ ViP_2,16.25 // इति श्रीविष्णुमदृद्विदृषोडशो ऽध्यायः (16) इति श्रिविष्णुमहापुराणे द्वितीयोंशः समाप्तः _____________________________________________________________ अथ श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्यश्रीधरीय व्याख्याद्वयोपेते तृतीयोंशः प्रारभ्यते श्रीमते रामानुजाय नमः मैत्रेय उवाच कथिता गुरूणासम्यग्भूसमुद्रादिसंस्थितिः । सूर्यादिनां च संस्थानं ज्योतिषां चातिविस्तरात् ॥ ViP_3,1.1 ॥ देवादीनां तथा सृष्टिरृषीणां चापि वर्णिता । चातुर्वर्ण्यस्य चोत्पत्तिस्तिर्यग्योनिगतस्य च ॥ ViP_3,1.2 ॥ ध्रुवप्रह्लादचरितं विस्तराच्च त्वयोदितम् । मन्वन्तराण्यशेषाणि श्रोतुमिच्छाम्यनुक्रमात् ॥ ViP_3,1.3 ॥ मन्वन्तराधिपांश्चैव शक3देवपुरोगमान् । भवता kathitÃnetächrotumicchÃmyahaæ गुरो ॥ ViP_3,1.4 ॥ श्रीपराशर उवाच अतीतानागतानीह यानि मन्वन्तराणि वै । तान्यहं भवतः सम्यक्लथयामि यथा क्रमम् ॥ ViP_3,1.5 ॥ स्वायंभुवो मनुः पूर्वं परः स्वारोचिषस् तथा । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस् तथा ॥ ViP_3,1.6 ॥ षडेते मनवोतीताःसांप्रतं तु रवेःसुतः । वैवस्वतेयं यस्त्वेतत्मप्तमं वर्ततेन्तरम् ॥ ViP_3,1.7 ॥ स्वायंभुवं तु कथितं कल्पादावन्तरं मया । देवाः सप्तर्षयश् चैव यथावत् कथिता मया ॥ ViP_3,1.8 ॥ अत ऊर्ध्वं प्रवक्ष्यामि मनोःस्वारोचिषस्य तु । मन्वन्तराधिपान्सम्यग्देवर्षिंस्तत्सुतांस् तथा ॥ ViP_3,1.9 ॥ पारावताः सतुषिता देवाः स्वारोचिषे ऽन्तरे । विपश्चत्तत्र देवेन्द्रो मैत्रेयासीन्महाबलः ॥ ViP_3,1.10 ॥ ऊर्जस्तंभस् तथा प्राणोवातोर्थ पृषभस् तथा । निरयश् च परीवांश् च तत्र सप्तर्षयो ऽभवन् ॥ ViP_3,1.11 ॥ चैत्रकिंपुरुषाद्याश् च सुताःस्वारोचिषस्य तु । द्वितीयमेतद्व्याख्यातमन्तरं शृणु चोत्तमम् ॥ ViP_3,1.12 ॥ तृतीयेप्यन्तरे ब्रह्मन्नुत्तमो नाम यो मनुः । सुशान्तिर्नाम देवेन्द्रो maitreyÃsÅtsutäch­ïu // ViP_3,1.13 // सुधामानस् तथा सत्या जपाश्चाथ प्रतर्दनाः । वशवर्तिश् च पञ्चैते गणा द्वादशकाःस्मृताः ॥ ViP_3,1.14 ॥ वसिष्ठतनया ह्योते सप्त सप्तर्षयोभवन् । अजः परशुदीप्ताद्यास्तथोत्तममनोःसुताः ॥ ViP_3,1.15 ॥ तामसस्यान्तरे देवाःसुपारा हरयस् तथा । सत्याश् च सुधियश्चैव सप्तविंशतिका गणाः ॥ ViP_3,1.16 ॥ शिविरिन्द्रस् तथा चासीच्छतयज्ञोपलक्षमः । सप्तर्ष यश् च ये तेषां तेषां नामानि मे शृणु ॥ ViP_3,1.17 ॥ ज्योतिर्धामा पुथुः कात्यश्चैत्रोग्निर्धनकस् तथा । पीवरश्चर्षयो ह्येते सप्त तत्रापि चान्तरे ॥ ViP_3,1.18 ॥ नरः ख्यातिः केतुरूपो जानुजङ्घादयस् तथा । पुत्रास्तु तामसस्यासन्नाजानःसुमहाबलाः ॥ ViP_3,1.19 ॥ पञ्चमे वापि मैत्रेय रैवतो नाम नामतः । मनुर्विभुश् च तत्रेन्द्रो देवांश्चात्रान्तरे शृणु ॥ ViP_3,1.20 ॥ अमिताभा भूतरया वैकुण्ठाःसुसमेधसः । एते देवगणास्तत्र चतुर्दश चतुर्दश ॥ ViP_3,1.21 ॥ हिरण्यरोमा वेदाश्रिरूर्ध्वबाहुस्तथावरः । वेदबाहुःसुधामा च पर्जन्यश् च महामुनिः । एते सप्तर्षयो विप्र तत्रासन्रैवतेन्तरे ॥ ViP_3,1.22 ॥ बलबन्धुश् च संभाव्यःसत्यकाद्याश् च तत्सुताः । नरेन्द्राश् च महावीर्या बभूवुर्मुनिसत्तम ॥ ViP_3,1.23 ॥ स्वारोचिषश्चउत्तमश् च तामसो रैवतस् तथा । प्रियव्रतान्वया ह्येते चत्वारो मनवःस्मृताः ॥ ViP_3,1.24 ॥ विष्णुमाराध्य तपसा स राजर्षिः प्रियव्रतः । मन्वन्तराधिपानेताल्लंब्धवानात्मवंशजान् ॥ ViP_3,1.25 ॥ षष्ठे मन्वंरते चासीच्चाक्षुषाख्यस् तथा मनुः । मनोजवस्तथैवेन्द्रो देवानपि निबोध मे ॥ ViP_3,1.26 ॥ आप्याः प्रसूता भव्याश् च पृथुकाश्चा दिवौकसः । महानुभावा लखाश् च पञ्चैते ह्यष्टका गणाः ॥ ViP_3,1.27 ॥ सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः । अतिनामा सहिष्णुश् च सप्तासन्निति चर्षयः ॥ ViP_3,1.28 ॥ ऊरुः पूरुः शतध्युम्नप्रमुखाः सुमहाबलाः । चाक्षुषस्य मनोः पुत्राः पृथिवीपतयो ऽभवन् ॥ ViP_3,1.29 ॥ विवस्वतःसुतो विप्र श्राद्धदेवो महाद्युतिः । मनुःसंवर्तते धीमान् सांप्रतं सप्तमेन्तरे ॥ ViP_3,1.30 ॥ आदित्यवसुरुद्राद्या देवाश्चात्र महामुने । पुरन्दरस्तथैवात्र मैत्रेय त्रिदशेश्वरः ॥ ViP_3,1.31 ॥ वशिष्ठः काश्यपोथात्रिर्जमदग्निःसगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयो ऽभवन् ॥ ViP_3,1.32 ॥ इक्ष्वाकुश् च नृगश्चैव धृष्टः शर्यातिरेव च । नरिष्यन्तश् च विख्यातो नाभागोरिष्ट एव च ॥ ViP_3,1.33 ॥ करूषश् च पृषध्रश् च सुमहांल्लोकविश्रुतः । मनोर्वैवस्वतस्यैते नव पुत्राः सुधार्मिकाः ॥ ViP_3,1.34 ॥ विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थितौ स्थिता । मन्वन्तरेष्वशेषेषु देवत्वेनाधितिष्ठति ॥ ViP_3,1.35 ॥ अंशेन तस्या जज्ञे ऽसौ यज्ञःस्वायंभुवेन्तरे । आकूत्यां मानसो देव उत्पन्नः प्रथमेन्तरे ॥ ViP_3,1.36 ॥ ततः पुनः स वै देवः प्राप्ते स्वारोचिषेन्तरे । तुषितायां समुत्पन्नो ह्याजिषस्तुषितैः सह ॥ ViP_3,1.37 ॥ औत्तमप्यन्तरे देवस्तुषितस्तु पुनःस वै । सत्यायामभवत्सत्यः सत्यैः सह सुरोत्तमैः ॥ ViP_3,1.38 ॥ तामसस्यान्तरे चैव संप्राप्तो पुनरेव हि । हर्यायां हरिभिः सार्ध हरिरेव बभूव ह ॥ ViP_3,1.39 ॥ रैवतेप्यन्तरे देवःसंभूत्यां मानसो हरिः । संभूतो रैवतैः सार्ध देवैर् देववरो हरिः ॥ ViP_3,1.40 ॥ चाक्षुषे चान्तरे देवो वैकुण्ठः पुरुषोत्तमः । विकुण्ठायामसौ जज्ञे वैकुण्ठैर् दैवतैः सह ॥ ViP_3,1.41 ॥ मन्वन्तरेत्र संप्राप्ते तथा वैवस्वतेद्विज । वामनः काश्यपाद्विष्णुरदित्यां संबभूव ह ॥ ViP_3,1.42 ॥ त्रिभिः क्रमैर् इमांल् lokä जित्वा येन महात्मना । पुरन्दराय त्रैलोक्यं दत्तं निहतकण्टकम् ॥ ViP_3,1.43 ॥ इत्येतास्तनवस्तस्य सप्तमन्वन्तरेषु वै । सप्तस्वेवाभवन्विप्र याभिः संवर्धिताः प्रजाः ॥ ViP_3,1.44 ॥ यस्माद् विष्टमिदं विश्वं यस्य शक्त्या महात्मनः । तस्मात्स प्रोच्यते विष्णुर्विशोर्धातोः प्रवेशनात् ॥ ViP_3,1.45 ॥ सर्वे च देवा मनवःसमस्ताःसप्तर्षयो ये मनुसूनवश् च । इन्द्रश्चयो ऽयं त्रिदशेशभूतो विष्णोरशोषास्तु विभूतयस्ताः ॥ ViP_3,1.46 ॥ इति श्रीविष्णुमहापुराणे तृतीयांशे प्रथमो ऽध्यायः (1) _____________________________________________________________ मैत्रेय उवाच प्रोक्तान्येतानि भवता सप्त मन्वन्तराणि वै । भविष्याण्यपि विप्रर्ष ममाख्यातुं त्वमर्हसि ॥ ViP_3,2.1 ॥ श्रीपराशर उवाच सूर्यस्य पत्नी संज्ञाभूत्तनया विश्वकर्मणः । मनुर्यमो यमी चैव तदपत्यानि वै मुने ॥ ViP_3,2.2 ॥ असहन्ती तु सा भर्तुस्तेजश्छायां युयोज वै । भर्तृशुश्रूषणे ऽरण्यंस्वयं च तपसे ययौ ॥ ViP_3,2.3 ॥ संज्ञेयमित्यथार्कश् च छायायामात्मजत्रयम् । शनैश्चरं मनुं चान्यं तपतीं चाप्यजाजनत् ॥ ViP_3,2.4 ॥ छायासंज्ञा ददौ शापं यमाय कुपिता यदा । तदान्येयमसौ बुद्धिरित्यासीद्यमसूर्ययोः ॥ ViP_3,2.5 ॥ ततो विवस्वानाख्यातां तयैवारण्यसंस्थिताम् । समाधिदृष्ट्याददृशे तामश्वां तपसि स्थिताम् ॥ ViP_3,2.6 ॥ वाजिरूपधरः सोथ तस्यां देवावथाश्विनौ । जनयामास रेवन्तं रेतसोंते च भास्करः ॥ ViP_3,2.7 ॥ आनिन्ये च पुनः संज्ञां स्वस्थानं भगवान् रविः । तेजसः शमनं चास्य विश्वकर्मा चकार ह ॥ ViP_3,2.8 ॥ भ्रममारोप्य सूर्यं तु तस्य तेजोनिशातनम् । कृतवानष्टमं भागं स व्यशातयदव्ययम् ॥ ViP_3,2.9 ॥ यत्तस्माद्वैष्णवं तेजस्शातितं विश्वकर्मणा । जाज्वल्यमानमपतत्तद्भूमौ मुनिसत्तम ॥ ViP_3,2.10 ॥ त्वष्टैव तेजसा तेन विष्णोश्चक्रमकल्पयत् । त्रिशूलं चैव शर्वस्य शिबिकां धनदस्य च ॥ ViP_3,2.11 ॥ शक्तिं गुहस्य देवानामन्येषां च यदायुधम् । तत्सर्वं तेजसा तेन विश्वकर्मा व्यवर्धयत् ॥ ViP_3,2.12 ॥ छायासंज्ञासुतो योसौ द्वितीयः कथितो मनुः । पूर्वजस्यासवर्णोसौ सावर्णिस्तेन कथ्यते ॥ ViP_3,2.13 ॥ तस्य मन्वन्तरं hyotatsÃvarïikamathëÂamam / तच्छृणुष्व महाभाग भविष्यत्कथयामि ते ॥ ViP_3,2.14 ॥ सावर्णिस्तु मनुर्योसौ मैत्रेय भविता ततः । सुतपाश्चामिताभाश् च मुख्याश्चापि तथा सुराः ॥ ViP_3,2.15 ॥ तेषां गणाश् च देवानामेकैको विंशकः स्मृतः । सप्तर्षिनपि वक्ष्यामि भविष्यान्मुनिसत्तम ॥ ViP_3,2.16 ॥ दीप्तिमान् गालवो रामः कृपो द्रोणिस् तथा परः । मत्पुत्रश् च तथा व्यास ऋष्यशृङ्गश् च सप्तमः ॥ ViP_3,2.17 ॥ विष्णु प्रसादादनघः पातालान्तरगोचरः । विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥ ViP_3,2.18 ॥ विरजाश्चोर्वरीवांश् च निर्मोकाद्यास्तथापरे । सावर्णेस्तु मनोः पुत्रा भविष्यन्ति नरेश्वराः ॥ ViP_3,2.19 ॥ नवमो दक्षसावर्णिर्भविष्यति मुने मनुः ॥ ViP_3,2.20 ॥ पारा मरीचिगर्भाश् च सुधर्माणस् तथा त्रिधा । भविष्यन्ति तथा देवा ह्योकैको द्वादशो गणः ॥ ViP_3,2.21 ॥ तेषामिद्रो महावीर्यो भविष्यत्यद्भुतो द्विज ॥ ViP_3,2.22 ॥ सवनो द्युतिमान् भव्यो वसुर्मेधातिथिस् तथा । ज्योतिष्मान् सप्तमः सत्यस्तत्रैते च महर्षयः ॥ ViP_3,2.23 ॥ धृतकेतुर्दीप्तिकेतुः पञ्चहस्तनिरामयौ । पृथुश्रवाद्याश् च तथा दक्षमावर्णिकात्मजाः ॥ ViP_3,2.24 ॥ दसमो ब्रह्मसावर्मिर्भविष्यति मुने मनुः । सूधामानो विशुद्धाश् च शतसंख्यास् तथा सुराः ॥ ViP_3,2.25 ॥ तेषाम् इन्द्रश् च भविता शान्तिर् नाम महाबलः । सप्तर्षयो भविष्यन्ति ये तथा täch­ïu«va ह ॥ ViP_3,2.26 ॥ हविष्मान्सुकृतःसत्यस्तपोमूर्तिस्तथापरः । नाभागो ऽप्रतिमौजाश्चसत्यकेतुस्तथैव च ॥ ViP_3,2.27 ॥ सुक्षेत्रश्चोत्तमौजाश्चभूरिषेणादयो दश । ब्रह्मसावर्णिपुत्रास्तु रक्षिष्यन्ति वसुंधराम् ॥ ViP_3,2.28 ॥ एकादशश् च भविता धर्मसावर्णिको मनुः ॥ ViP_3,2.29 ॥ विहङ्गमाः कामागमा निर्वाणा ऋषयस् तथा । गणास्त्वेते तदा मुख्या देवानां च भविष्यताम् । ऐकैकस्त्रिंशकस्तेषां गणश्चेन्द्रश् च वै पृषा ॥ ViP_3,2.30 ॥ निः स्वरश्चाग्नितेजाश् च वपुष्मान्घणिरारुणिः । हविष्माननघश्चैव भाव्याः सप्तर्षयस् तथा ॥ ViP_3,2.31 ॥ सर्वत्रगस्शुधर्मा च देवानीकादयस् तथा । भविष्यन्ति मनोस्तस्य तनयाः पृतिविश्वराः ॥ ViP_3,2.32 ॥ रुद्रपुत्रस्तु सावर्णिर्भविता द्वादशो मनुः । ऋकुधामा च तत्रेद्रो भविता ӭणु मे सुरान् ॥ ViP_3,2.33 ॥ हरिता रोहिता देवास् तथा मुमनसो द्विज । सुकर्माणः सुरापाश् च दशकाः पञ्च वै गणाः ॥ ViP_3,2.34 ॥ तपस्वी सुतपाश्चैव तपोमूर्तिस्तपोरतिः । तपोधृतिर्द्युतिश्चान्यः सप्तमस्तु तपोधनः । सप्तर्षयस्त्विमे तस्य पुत्रानपि निबोध मे ॥ ViP_3,2.35 ॥ देववानुपदेवश् च देवश्रेष्ठादयस् तथा । मनोस्तस्य महावीर्या भविष्यन्ति महानृपाः ॥ ViP_3,2.36 ॥ त्रयोदशो रुचिर्नामा भविष्यति मुने मनः ॥ ViP_3,2.37 ॥ सुत्रामाणः सुकर्माणः सुधर्माणस्तथामराः । त्रयस्त्रिंशद्विभेदास्त देवानां यत्र वै गणाः ॥ ViP_3,2.38 ॥ दिवस्पतिर्महावीर्यस्तेषामिन्द्रोभिविष्यति ॥ ViP_3,2.39 ॥ निर्मोहस्तत्त्वदर्शि च निष्प्रकंप्यो निरुत्सुकः । धृतिमानव्ययश्चान्यःसप्तमःसुतपा मुनिः । सप्तर्षयस्त्वमी तस्य पुत्रानपि निबोधे मे ॥ ViP_3,2.40 ॥ चित्रसेनविचित्राद्या भविष्यन्ति महीक्षिकः ॥ ViP_3,2.41 ॥ भौमश्चतुर्दशश्चात्र मैत्रेय भविता मनः । शुचिरिन्द्रः सुरगणस्तत्र पञ्च शृणुष्व तान् ॥ ViP_3,2.42 ॥ चाक्षुषाश् च पवित्राश् च कनिष्ठा भ्राजिकास् तथा । वाचवृद्धश् च वै देवाःसप्तर्षीनपि मे शृणु ॥ ViP_3,2.43 ॥ अग्निबाहुः शुचिः शुक्रो मागधोग्नीध्र एव च । युक्तस् तथा जितश्चान्यो मनुपुत्रानतः शृणु ॥ ViP_3,2.44 ॥ ऊरुगंभीरबुद्ध्याद्या मनोस्तस्य सुता नृपाः । कथिता मुनिशार्दुल पालयिष्यन्ति ये महीम् ॥ ViP_3,2.45 ॥ चतुर्युगान्ते वेदानां जायते किल विप्लवः । प्रवर्तयन्ति तानेत्य भुवं सप्तर्षयो दिवः ॥ ViP_3,2.46 ॥ कृतेकृते स्मृतेर् विप्र प्रणेता जायते मनुः । देवा यज्ञभुजस्ते तु यावन्मन्वन्तरं तु तत् ॥ ViP_3,2.47 ॥ भवन्ति ये मनोः पुत्रा यावन्मन्वंरतं तु तैः । तदन्वयोद्भवैश् चैव तावद्भूः परीपाल्यते ॥ ViP_3,2.48 ॥ मनुःसप्तर्षयो देवा भूपालाश् च मनोः सुताः । मन्वन्तरे भवन्त्येते शक्रश्चैवाधिकारिमः ॥ ViP_3,2.49 ॥ चतुर्दशभिर् एतैस् तु गतैर् मन्वन्तरैर् द्विज । सहस्रयुगपर्यतः कल्पो निःशेष उच्यते ॥ ViP_3,2.50 ॥ तावत्प्रमाणा च निशा ततो भवति सत्तम । ब्रह्मरूपधरः शेते शेषाहावंबुसंप्लवे ॥ ViP_3,2.51 ॥ त्रैलोक्यमखिलं ग्रस्त्वा भगवानादिकृद्विभुः । स्वमायासंस्तितो विप्र सर्वभूतो जनार्दनः ॥ ViP_3,2.52 ॥ ततः प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः । सृष्टिं करोत्यव्ययात्मा कल्पेकल्पे रजोगुमः ॥ ViP_3,2.53 ॥ मनवो भूभुजःसेंद्रा देवाःसप्तर्षयस् तथा । सात्त्विकोंशः स्थितिकरो जगतो द्विजसत्तम ॥ ViP_3,2.54 ॥ चदुर्युगोप्यसौ विष्णुः स्थितिव्यापारलक्षमः । युगव्यवस्थां कुरुते तथा मैत्रेय तच्छृणु ॥ ViP_3,2.55 ॥ कृते युगे परं ज्ञानं कपिलादिस्वरूपधृक् । ददाति सर्वभूतात्मा सर्वभूतहिते रतः ॥ ViP_3,2.56 ॥ चक्रवर्तिस्वरूपेण त्रेतायामपि स प्रभूः । दुष्टानां निग्रह कुर्वन्परिपाति जगत्त्रयम् ॥ ViP_3,2.57 ॥ वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर् विभुः । करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ॥ ViP_3,2.58 ॥ वेदांस्तु द्वापरे व्यस्य कलेरन्ते पुनर्हरिः । कल्किस्वरूपी दुर्वृत्तन्मार्गे स्थापयति प्रभुः ॥ ViP_3,2.59 ॥ एवमेतज्जगत्सर्वं शश्वत्पाति करोति च । हन्ति चान्तेष्वनन्तात्मा नास्त्यस्मव्द्यतिरेकि यत् ॥ ViP_3,2.60 ॥ भूतं भव्यं भविष्यं च सर्वभूतान्महात्मनः । तदत्रान्यत्र वा विप्र सद्भावः कथितस्तव ॥ ViP_3,2.61 ॥ मन्वन्तराण्यशेषाणि कथितानि मया तवा । मन्वन्तराधिपांश्चैव किमन्यत्कथयामि ते ॥ ViP_3,2.62 ॥ इति श्रिविष्णुमहापुराणे तृतीयांशे द्वितीयो ऽध्यायः (2) _____________________________________________________________ मैत्रेय उवाच ज्ञातमेतन्मया त्वत्तो यथा सर्वमिदं जगत् । विष्णुर्विष्णो विष्णुतश् च न परं विद्यते ततः ॥ ViP_3,3.1 ॥ एतत्तु श्रोतुमिच्छामि व्यस्ता वेदा महात्मना । वेदव्यासस्वरूपेण यथा तेन युगेयुगे ॥ ViP_3,3.2 ॥ यस्मिन्यस्मिन्युगे व्यासो यो य आसीन्महामुने । तन्तमाचक्ष्व भगवञ्छाशाभेदांश् च मे वद ॥ ViP_3,3.3 ॥ श्रीपराशर उवाच वेदद्रुमस्य मैत्रेय शाखाभेदाःसहस्रशः । न शक्तो विस्तराद्वक्तुं सेक्षेपेण शृणुष्व तम् ॥ ViP_3,3.4 ॥ द्वापरेद्वापरे विष्णुर्व्यासरूपी महामुने । वेदमेकं सुबहुधा कुरुते जगतो हितः ॥ ViP_3,3.5 ॥ वीर्यं तेजो बलं चाल्पं मनुष्याणामवेक्ष्य च । हिताय सर्वभूतानां वेदभेदान्करोति सः ॥ ViP_3,3.6 ॥ ययासौ कुरुते तन्वा वेदमेकं पृथक् प्रभुः । वेदव्यासाभिधाना तु सा च मूर्तिर्मध्रुद्विषः ॥ ViP_3,3.7 ॥ यस्मिन्मन्वंरते व्यासा येये स्युस्तान्निबोध मे । यथा च भेदः शाखानां व्यासेन क्रियते मुने ॥ ViP_3,3.8 ॥ अष्टविंशतिकृत्वो वै वेदो व्यस्तो सहर्षिभिः । वैवस्वतेन्तरे तस्मिन्द्वापरेषु पुनः पुनः ॥ ViP_3,3.9 ॥ वेदव्यासा व्यतीता ये ह्यष्टर्विशति सत्तम । चतुर्धा यैः कृतो वेदो द्वापरेषु पुनः पुनः ॥ ViP_3,3.10 ॥ द्वापरे प्रथमे व्यस्तःस्वयं वेदः स्वयंभुवा । द्वितीये द्वापरे चैव वेदव्यासः प्रजापति ॥ ViP_3,3.11 ॥ तृतीये चोशना व्यासश्चतुर्थे च बृहस्पतिः । सविता पञ्चमे व्यासः षष्ठे मृत्युः स्मृतः प्रभुः ॥ ViP_3,3.12 ॥ सप्तमे च तथैवेन्द्रो vasi«ÂhaÓcëÂame स्मृतः । सारस्वतश् च नवमे त्रिधामा दशमे स्मृतः ॥ ViP_3,3.13 ॥ एकादशे तु त्रिशिखो भरद्वाजस्ततः परः । त्रयोदशे चान्तरिक्षो वर्णी चापि चतुर्दशे ॥ ViP_3,3.14 ॥ त्रय्यारुणः पञ्चदशे षोडशे तु धनञ्जयः । क्रतुञ्जयः सप्तदशे तदूर्ध्वं च जयःस्मृतः ॥ ViP_3,3.15 ॥ ततो व्यासो भरद्वाजो भरद्वाजाच्च गौतमः । गौतमादुत्तरो व्यासो हर्यात्मा योभिधीयते ॥ ViP_3,3.16 ॥ अथ हर्यात्मनोन्ते च स्मृतो वाजश्रवामुनिः । सोमशुष्कायणस् तस्मात् तृणबिन्दुरिति स्मृतः ॥ ViP_3,3.17 ॥ ऋक्षोभूद्भार्गवस्तस्माद्वाल्मीकिर्योभिधीयते । तस्मादस्मत्पिता शक्तिर्व्यासस्तस्मादहं मुने ॥ ViP_3,3.18 ॥ जातुकर्णोभवन्मत्तः कृष्णद्वैपायनस्ततः । अष्टविंशतिरित्येते वेदव्यासाः पुरातनाः ॥ ViP_3,3.19 ॥ एको वेदश्चतुर्धा तु तैः कृतो द्वापरादिषु ॥ ViP_3,3.20 ॥ भविष्ये द्वापरे चापि द्रौणिर्व्यासो भविष्यति । व्यतीते मम पुत्रेस्मिन् कृष्णद्वैपायने मुने ॥ ViP_3,3.21 ॥ ध्रुवमेकाक्षरं ब्रह्म ओम् इत्येव व्यवस्थितम् । बृहत्वाद्बृंहणत्वाच्च तद्ब्रह्योत्यभिधीयते ॥ ViP_3,3.22 ॥ प्रणवावस्थितं नित्यं भूर्भुवःस्वरितीर्यते । ऋग्यजुःसामाथर्वाणो यत्तस्मै ब्रह्मणे नमः ॥ ViP_3,3.23 ॥ जगतः प्रलयोत्पत्त्योर्यत्तत्कारणसंज्ञितम् । महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः ॥ ViP_3,3.24 ॥ अगाधापारमक्षय्यं जगत्संमोहनालयम् । स्वप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम् ॥ ViP_3,3.25 ॥ संख्यज्ञानवतां निष्ठा गतिः शमदमात्मनाम् । यत्तदव्यक्तममृतं प्रवृत्तिर्ब्रह्म शाश्वतम् ॥ ViP_3,3.26 ॥ प्रधानमात्मयोनिश् च गुहासंस्थं च शब्द्यते । अविभागं तथा शुक्रमक्षयं बहुधात्मकम् ॥ ViP_3,3.27 ॥ परमब्रह्मणे तस्मै नित्यमेव नमोनमः । यद्रूपं वासुदेवस्य परमात्मस्वरूपिणः ॥ ViP_3,3.28 ॥ एतद्ब्रह्म त्रिधा भेदमभेदमपि स प्रभुः । सर्वभेदेष्वभेदोसौभिद्यते भिन्नबुद्धिभिः ॥ ViP_3,3.29 ॥ स ऋङ्मयःसाममयः सर्वात्मा स यजुर्मयः । ऋग्यजुःसामसारात्मा स एवात्मा शरीरिणाम् ॥ ViP_3,3.30 ॥ स भिद्यते वेदमयःस्ववेदं करोति भेदैर् बहुभिः सशाखम् । शाखाप्रणेता स समस्तशाखाज्ञानस्वरूपो भगवानसंगः ॥ ViP_3,3.31 ॥ इति क्षिविष्णुमहापुराणे तृतीयांशे तृतीयो ऽध्यायः (3) _____________________________________________________________ श्रीपराशर उवाच आद्यो वेदश्चतुष्पादः कृतः साहस्रसंमितः । ततो दशगुमः कृत्स्नो यज्ञोयं सर्वकामधुक् ॥ ViP_3,4.1 ॥ ततोत्र मत्सुतो व्यासो अष्टविंशतिमेन्तरे । वेदमेकं चतुष्पादं चतुर्धा व्यभजत्प्रभुः ॥ ViP_3,4.2 ॥ यथा च तेन वै व्यस्ता वेदब्यासेन धीमता । वेदास् तथा समस्तैस् तैर् व्यस्ता व्यस्तैस् तथा मया ॥ ViP_3,4.3 ॥ तदनेनैव वेदानां शाखाभेदान्द्विजोत्तम । चतुर्युगेषु पठितान्समस्तेष्ववधारय ॥ ViP_3,4.4 ॥ कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यो भुवि मैत्रेय महाभारतकृद्भवेत् ॥ ViP_3,4.5 ॥ तेन व्यस्ता यथा वेदा मत्पुत्रेण महात्मना । द्वापरे ह्य् अत्र मैत्रेय तस्मिञ् शृणु यथातथम् ॥ ViP_3,4.6 ॥ ब्रह्मणा चोदितो व्यासो वेदान्व्यस्तुं प्रचक्रमे । अथ शिष्यान्प्रजग्राह चतुरो वेदपारगान् ॥ ViP_3,4.7 ॥ ऋग्वेदपाठकं पैलं जग्राह स महामुनिः । वैशंपायननामानं यजुर्वेदस्य चाग्रहीत् ॥ ViP_3,4.8 ॥ जैमिनिं सामवेदस्य तथैवाथर्ववेदवित् । सुमन्तुस्तस्य शिष्योभूद्वेदव्यासस्य धीमतः ॥ ViP_3,4.9 ॥ रोमहर्षणनामानं महाबुद्धिं महामुनिः । सूतं जग्राह शिष्यं स इतिहासपुराणयोः ॥ ViP_3,4.10 ॥ एक आसीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् । चातुर्हेत्रमभूत्तस्मिंस्तेन यज्ञमथाकरोत् ॥ ViP_3,4.11 ॥ आध्वर्यवं यजुर्भिस् तु ऋग्भिर् होत्रं तथा मुनिः । औद्गात्रं सामाभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः ॥ ViP_3,4.12 ॥ ततःस ऋच उद्धृत्य ऋग्वेदं कृतवान्मुनिः । यजृंषि च यजुर्वेदं सामवेदं च सामाभः ॥ ViP_3,4.13 ॥ राज्ञां चाथर्ववेदेन सर्वकर्माणि च प्रभुः । कारयामास मैत्रेय ब्रह्मत्वं च यथास्थिति ॥ ViP_3,4.14 ॥ सोयमेको यथा वेदस्तरुस्तेन पृथक्कृतः । चतुर्धाथ ततो जातं वेदपादपकाननम् ॥ ViP_3,4.15 ॥ बिभेद प्रथमं विप्र पैलो ऋग्वेदपादपम् । इन्द्रप्रमितये prÃdÃdbëkalÃya च संहिते ॥ ViP_3,4.16 ॥ चतुर्धा स विभेदाथ bëkalopi च संहिताम् । बोधादिभ्यो ददौ ताश् च शिष्येभ्यः समहामुनिः ॥ ViP_3,4.17 ॥ bodhyÃgnimìhakau तदूद्याज्ञवल्क्यपराशरौ । प्रतिशाखास्तु शाखायास्तस्यास्ते जगृहुर्मुने ॥ ViP_3,4.18 ॥ इन्द्रप्रमितिरेकां तु संहितां स्वसूतं ततः । माण्डुकेयं महात्मानं मैत्रेयाध्यापयत्तदा ॥ ViP_3,4.19 ॥ तस्य शिष्यप्रशिष्येभ्यः पुत्रशिष्यक्रमाद्ययौ ॥ ViP_3,4.20 ॥ वेदमित्रस्तु शाकल्यः संहितां तामधीतवान् । चकार संहिताः पञ्च शिष्येभ्यः प्रददौ च ताः ॥ ViP_3,4.21 ॥ तस्य शिष्यास्तु ये पञ्च तेषां नामानि मे शृणु । मुद्गलो गोमखश्चैव वात्स्यः शालीय एव च । शरीरः पञ्चमश्चासीन्मैत्रेय सुमहामतिः ॥ ViP_3,4.22 ॥ संहितात्रितयं चक्रे शाकपूर्णस्तथेतरः । निरुक्तमकरोत्तदूच्चतुर्थं मुनिसत्तम ॥ ViP_3,4.23 ॥ क्रइञ्चो वैतालिकस्तद्वद्बलाकश् च महामुनिः । निरुक्तश् च चतुर्थोभूद्वेदवेदाङ्गपारगः ॥ ViP_3,4.24 ॥ इत्येताः प्रतिशाखाभ्यो ह्यनुशाखा द्विजोत्तम । bëkalaÓcÃparÃstistra÷saæhitÃ÷ कृतवान्द्विज । शिष्यः कालायनिर्गार्ग्यस्तृतीयश् च कथाजपः ॥ ViP_3,4.25 ॥ इत्येता बह्वृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः ॥ ViP_3,4.26 ॥ इति श्रीविष्णुमहापुराणे तृतीयांशेचतुर्थो ऽध्यायः (4) _____________________________________________________________ श्रीपराशर उवाच यजुर्वेतदरोस्शाखाःसप्तविंशन्महामुनिः । वैशंपायननामासो व्यासशिष्यश्चकार वै ॥ ViP_3,5.1 ॥ शिष्येभ्यः प्रददौ ताश् च जगृहुस्तेप्यनुक्रमात् ॥ ViP_3,5.2 ॥ याज्ञवल्क्यस्तु तत्राभूद्बाह्यरातसुतो द्विज । शिष्यः परमधर्मज्ञो गुरुवृत्तिपरःसदा ॥ ViP_3,5.3 ॥ ऋषिर्योद्य महामेरोः समाजे नागमिष्यति । तस्य वै सप्तरात्रात्तु ब्रह्महत्त्या भविष्यति ॥ ViP_3,5.4 ॥ पूर्वमेवं मुनिगणैः समयो यः कृतो द्विज । वैशंपायन एकस्तु तं व्यतिक्रान्तवांस्तदा ॥ ViP_3,5.5 ॥ स्वस्त्रीयं बालकं सोथ पदा sp­«Âamatìayat // ViP_3,5.6 // शिष्यानाह स भोः शिष्या ब्रह्महत्त्यापहं व्रतम् । चरध्वं मत्कृते सर्वे न विचार्यमिदं तथा ॥ ViP_3,5.7 ॥ अथाह याज्ञवल्क्यस्तु किम् एभिर् भगवन् द्विजैः । क्लेशितैर् अल्पतेजोभिश्चारिष्येहमिदं व्रतम् ॥ ViP_3,5.8 ॥ ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामुनिम् । मुच्यतां यत्त्वयाधीतं मत्तो विप्रावमानक ॥ ViP_3,5.9 ॥ निस्तेजसो वदस्येनान्यत्त्वं ब्राह्मणंपुङ्गवान् । तेन शिष्येण नार्थोस्ति ममाज्ञाभङ्गकारिणा ॥ ViP_3,5.10 ॥ याज्ञवल्क्यस्ततः प्राह भक्त्यैतत् ते मयोदितम् । ममाप्यलं त्वयाधीतं यन्मया तदिदं द्विज ॥ ViP_3,5.11 ॥ श्रीपराशर उवाच इत्युक्तो रुधिराक्तानि सरूपाणि यजूंषिसः । छर्दयित्वा ददौ तस्मै ययौ स स्वेच्छया मुनि ॥ ViP_3,5.12 ॥ यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वै द्विज । जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते ततः ॥ ViP_3,5.13 ॥ ब्रह्महत्त्याव्रतं चीर्णं गुरुणा चोदितैस् तु तैः । चाक्रुराध्वर्यवं ते तु चरणान्मुनिसत्तम ॥ ViP_3,5.14 ॥ याज्ञवल्क्योपि मैत्रेय प्राणायामपरायणः । तृष्टाव प्रयतःसूर्यं यजूंष्यभिलषंस्ततः ॥ ViP_3,5.15 ॥ याज्ञवल्क्य उवाच नमः सवित्रे द्वाराय मुक्तेर् अमिततेजसे । ऋग्यजुःसामभूताय त्रयीधाम्ने च ते नमः ॥ ViP_3,5.16 ॥ नमोग्नीषोमभूताय जगतः कारणात्मने । भास्कराय परं तेजःसौषुम्णरुचिबिभ्रते ॥ ViP_3,5.17 ॥ kalÃkëÂhÃnime«ÃdikÃlaj¤ÃnÃtmarÆpiïe / ध्येयाय विष्णुरूपाय परमाक्षररूपिणे ॥ ViP_3,5.18 ॥ बिभर्ति यःसुरगणानाप्यायेन्दुं स्वरश्मिभिः । स्वधामृतेन च पितॄंस् तस्मै तृप्त्यात्मने नमः ॥ ViP_3,5.19 ॥ हिमांबुघर्मवृष्टीनां कर्ता भर्ता च यः प्रभुः । तस्मै त्रिकालरूपाय नमःसूर्यायवेधसे ॥ ViP_3,5.20 ॥ अपहन्ति तभो यश् च जगतोस्य जगत्पतिः । तस्य धामधरो देवो नमस्तस्मै विवस्वते ॥ ViP_3,5.21 ॥ सत्कर्मयोग्यो न जनो नैवापः शुद्धिकारणम् । यस्मिन्ननुदिते तस्मै नमो देवाय भास्वते ॥ ViP_3,5.22 ॥ स्पृष्टो यदंशुभिर् लोकः क्रियायोग्यो हि जायते । पवित्रकारणात्माय तस्मै शुद्धात्मने नमः ॥ ViP_3,5.23 ॥ नमः सवित्रे सूर्याय भास्कराय विवस्वते । आदित्यायादिभूताय देवादीनां नमो नमः ॥ ViP_3,5.24 ॥ हिरण्मयं रथं यस्य केतवोमृतवाजिनः । वहन्ति भुवनालोकचक्षुषं तं नमाम्यहम् ॥ ViP_3,5.25 ॥ श्रीपराशर उवाच इत्येवमादिभिस् तेन स्तूयमानःस वै रविः । वाजिरूपधरः प्राह व्रीयतामिति vächitam ॥ ViP_3,5.26 // याज्ञवल्क्यस्तदा प्राह प्रणिपत्य दिवाकरम् । यजूंषि तानि मे देहि यानि संति न मे गुरौ ॥ ViP_3,5.27 ॥ श्रीपराशर उवाच एवमुक्तो ददौ तस्मै यजूंषि भगवान्रविः । अयातयामसंज्ञानि यानि वेत्ति न तद्गुरुः ॥ ViP_3,5.28 ॥ यजूंषि यैर् अधीतानि तानि विप्रैर् धिजोत्तम । वाजिनस्ते समाख्याताः सूर्योप्यश्वोभवद्यतः ॥ ViP_3,5.29 ॥ शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम् । काण्वाद्याःसुमहाभागा याज्ञवल्क्याः प्रकीर्तिताः ॥ ViP_3,5.30 ॥ इति श्रीविष्णुमहापुराणे तृतीयांशे पञ्चमो ऽध्यायः (5) _____________________________________________________________ श्रीपराशर उवाच सामवेदतरोः शाखा व्यासशिष्यस्य जउमिनिः । क्रमेण येन मैत्रेय विभेदशृणु तन्मम ॥ ViP_3,6.1 ॥ सुसंतुस्तस्य पुत्रोभूत्सूत्वानश्चाभवत्सुतः । अधीतवन्तौ चैकैकां संहितां तौ माहमती ॥ ViP_3,6.2 ॥ सहस्रसंहिताभेदं सुकर्मातत्सुतस्ततः । चकार तं च तच्छिष्यौ जगृहाते महाव्रतौ ॥ ViP_3,6.3 ॥ हिरण्यनाभः कौसल्यः पौष्पिंजिश् च द्विजोत्तम । उदीच्याःसामगाः शिष्यास्तस्य पञ्चशतं स्मृताः ॥ ViP_3,6.4 ॥ हिरण्यनाभात्तावत्यःसंहिता यैर् द्विजोत्तमैः । गृहीतास्तेपि चोच्यन्ते पण्डितैः प्राच्यसामगाः ॥ ViP_3,6.5 ॥ लोकाक्षिर्नैधमिश्चैव कक्षिवांल्लाङ्गलिस् तथा । पौष्पिजिशिष्यास्तद्भेदैः संहिता बहुलीकृताः ॥ ViP_3,6.6 ॥ हिरण्यनाभशिष्यस्तु चतुर्विशतिसंहिताः । प्रोवाच कृतनामासौ शिष्येभ्यश् च महामुनिः ॥ ViP_3,6.7 ॥ तैश् चापि सामवेदो ऽसौ शाखाभिर् बहुलीकृतः । अथर्वणामथो वक्ष्ये संहितानां समुच्चयम् । अथर्ववेदं स मुनिःसुसंतुरमितद्युतिः ॥ ViP_3,6.8 ॥ शिष्यमध्यापयामास कबन्धं सो ऽपि तं द्विधा । कृत्वा तुदेवदर्साय तथा पथ्याय दत्तवान् ॥ ViP_3,6.9 ॥ देवदर्शस्य शिष्यास्तु मेधोब्रह्मबलिस् तथा । शौल्कायनिः पिप्पलादस्तथान्यो द्विजसत्तम ॥ ViP_3,6.10 ॥ पथ्यस्यापि त्रयः शिष्याः कृता यैर् द्विज संहिताः । जाबालिः कुमुदादिश् च तृतीयः शौनको द्विज ॥ ViP_3,6.11 ॥ शौनकस्तु द्विधा कृत्वा ददावेकां तु बभ्रवे । द्वितीयां संहितां प्रादात्सैन्धवाय य संज्ञिने ॥ ViP_3,6.12 ॥ सैन्धवान्मुजिकेशश् च द्वेधभिन्नास्त्रिधा पुनः । नक्षत्रकल्पो वेदानां संहितानां तथैव च ॥ ViP_3,6.13 ॥ चतुर्थःस्यादाङ्गिरसः शान्तिकल्पश्चपञ्चमः । श्रेष्ठास्त्वथर्वणामेते संहितानां विकल्पकाः ॥ ViP_3,6.14 ॥ आख्यानैश् चाप्य् उपाख्यानैर् गाथाभिः कल्पशुद्धिभिः । पुराणसंहितां चक्रेपुराणार्थविशारदः ॥ ViP_3,6.15 ॥ प्रख्यातो व्यासशिष्योभूत्सूतो वै रोमहर्षणः । पुरामसंहितां तस्मै ददौ व्यासो महामतिः ॥ ViP_3,6.16 ॥ सुमतिश्चाग्निवर्चाश् च मित्रायुःशांसपायनः । अकृतव्रणसावर्णिष्पट्शिष्यास्तस्य चाभवन् ॥ ViP_3,6.17 ॥ काश्यपः संहिताकर्ता सावर्णिः शांसपायनः । रोमहर्षाणिकाचान्या तिसॄणां मूलसंहिता ॥ ViP_3,6.18 ॥ चतुष्टयेन भेदेन संहितानामिदं मुने ॥ ViP_3,6.19 ॥ आद्यं सर्वपुराणानां पुराणं ब्राह्ममुच्यते । अष्टादशपुराणानि पुराणज्ञाः प्रचक्षते ॥ ViP_3,6.20 ॥ ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम् ॥ ViP_3,6.21 ॥ आग्नेयमष्टमं चैव भविष्यन्नवमं स्मृतम् । दशमं ब्रह्मवैवर्तं लैङ्गमेकादशं स्मृतम् ॥ ViP_3,6.22 ॥ वाराहं द्वादशं चैव स्कान्दं चात्र त्रयोदशम् । चतुर्दशंवामनं च कौर्मं पञ्चदशं तथा । मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् । महापुराणान्येतानि ह्यष्टादश महामुने ॥ ViP_3,6.23 ॥ तथा चोप पुराणानि मुनिभिः कथितानि च । सर्गश् च प्रतिसर्गश् च वंशमन्वन्तराणि च । सर्वेष्वेतेषु कथ्यन्ते वंशानुचारीतं च यत् ॥ ViP_3,6.24 ॥ यदेतत्तव मैत्रेय पुराणं कथ्यते मया । एतद्वैष्णवसंज्ञं वै पाद्मस्यसमनन्तरम् ॥ ViP_3,6.25 ॥ सर्गे च प्रतिसर्गे च वंशमन्वन्तरादिषु । कथ्यते भगवान् विष्णुर् अशेषेष्व् इव सत्तम ॥ ViP_3,6.26 ॥ अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ ViP_3,6.27 ॥ आयुर्वेदोधनुर्वेदो गान्धर्वश्चैव ते त्रयः । अर्थशास्त्रं चतुर्थं तु विद्य ह्यष्टादशैव ताः ॥ ViP_3,6.28 ॥ ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः । राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रयः ॥ ViP_3,6.29 ॥ इति शाखाःसमाख्यातः शाखाभेदास्तथैव च । कर्तारश्चैव शाखानां भेदहेतुस्तथोदितः ॥ ViP_3,6.30 ॥ सर्वमन्वन्तरेष्वेवं शाखाभेदाःसमाः स्मृताः ॥ ViP_3,6.31 ॥ प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे द्विज ॥ ViP_3,6.32 ॥ एतत्ते कथितं सर्वं यत्पृष्टोहमिहत्वया । मैत्रेय वेदसंबन्धः किमन्यत्कथयामि ते ॥ ViP_3,6.33 ॥ इति श्रीविष्णुमहापुराणे तृतीयांशेःष्ठोध्यायः (6) _____________________________________________________________ मैत्रेय उवाच यथा वत्कथितं सर्वं यत्पृष्टोसिं मया गुरो । श्रोतुमिच्छाम्यहं त्वेकं तद्भवान्प्रब्रवीतु मे ॥ ViP_3,7.1 ॥ सप्तद्वीपानि पातालविधयश् च महामुने । स्पतलोकाश् च येन्तस्था ब्रह्माण्डस्यास्य सर्वतः ॥ ViP_3,7.2 ॥ स्थूलैः सूक्ष्मैस् तथा सूक्ष्मसूक्ष्मासूक्ष्मतरैः स्मृता । स्थूलात्स्थूलतरैश् चैव सर्वं प्राणिभिर् आवृतम् ॥ ViP_3,7.3 ॥ aÇgulasyëÂabhÃgopi न सोस्ति मुनिसत्तम । वसंति प्राणिनो यत्र कर्मबन्धनिबन्धनाः ॥ ViP_3,7.4 ॥ सर्वे चैते वशं यान्ति यमस्य भगवन् किल । आयुषोन्ते तथा यान्ति यातनास्तत्प्रचोदिताः ॥ ViP_3,7.5 ॥ यातनाभ्यः परिभ्रष्टा देवाद्यास्वथ योनिषु । जन्तवः परिवर्तन्ते शास्त्राणामेष निर्णयः ॥ ViP_3,7.6 ॥ सोहमिच्छामि तच्छ्रोतुं यमस्य वशवर्तिनः । न भवन्तिनरा येन तत्कर्म कथयस्व मे ॥ ViP_3,7.7 ॥ श्रीपराशर उवाच अयमेव मुने प्रश्रो नकुलेन महात्मना । पृष्टः पितामहः प्राह भीष्मो यत्तच्छृणुष्व मे ॥ ViP_3,7.8 ॥ भीष्ण उवाच पुरा ममागतो वत्स सखा कालिङ्गको द्विजः । स मामुवाच प्रष्टो वै मया जातिस्मरो मुनिः ॥ ViP_3,7.9 ॥ तेनाख्यातमिदं सर्वमित्थं चैतद्भविष्यति । तथा च तदभूद्वत्स यथोक्तं तेन धीमता ॥ ViP_3,7.10 ॥ स पृष्टश् च मया भूयः श्रद्दधानेन वै द्विजः । यद्यदाह न तद्दृष्टमन्यथा हि मया क्वचित् ॥ ViP_3,7.11 ॥ एकदा तु मया पृष्टमेतद्यद्भवतोदितम् । प्राह कालिङ्गको विप्रःस्मृत्वा तस्य मुनेर्वचः ॥ ViP_3,7.12 ॥ जातिस्मरेण कथितो रहस्यः परमो मम । यमकिङ्करयोर्योभूत्संवादस्तं ब्रवीमि ते ॥ ViP_3,7.13 ॥ कालिङ्ग उवाच स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनप्रपन्नान्प्रभुरहमन्यनृणामवैष्णवानाम् ॥ ViP_3,7.14 ॥ अहममरवरार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः । हरिगुरुवशगोस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः ॥ ViP_3,7.15 ॥ कण्ट कमुकुटकर्णिकादिभेदैः कनकमभेदमपीष्यते यथैकम् । सुरपशुमनुजादिकल्पनाभिर् हरिर् अखिलाभिर् उदीर्यते तथैकः ॥ ViP_3,7.16 ॥ क्षितितलपरमाणवोनिलान्ते पुनरुपयान्ति यथैकतां धरित्र्याः । सुरपशुमनुजादयस्तथान्ते गुणकलषेण सनातनेन तेन ॥ ViP_3,7.17 ॥ हरिममरवरार्चिताङ्घ्रिपद्मंप्रणमति यः परमार्थतो हि मर्त्यः । तमपगतसमस्तपापबन्धं व्रज परिहृत्य यथाग्निमाज्यसिक्तम् ॥ ViP_3,7.18 ॥ इति यमवचनं निशम्य पाशी यम पुरुषस्तमुवाच धर्मराजम् । कथय मम विभो समस्तधातुर्भवति हरेः खलु यादृशोस्य भक्तः ॥ ViP_3,7.19 ॥ यम उवाच न चलति निजवर्मधर्मतो यःसममतिरात्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति किञ्चिदुच्छैः स्थितमनसं तमवेहि विष्णुभक्तम् ॥ ViP_3,7.20 ॥ कलिकलुपमलेन यस्य नाऽत्मा विमलमतेमलिनीकृतस्तमेनम् । मनसि कृतजनार्दनं मनष्यं सततमवेहि हरेरतीव भक्तम् ॥ ViP_3,7.21 ॥ कनकमपि रहस्यवेक्ष्य बुद्ध्या तृणमिव यःसमवैति वै परस्वम् । भवति च भगवत्यनन्यचेताः पुरुषवरं तमवेहि विष्णुभक्तम् ॥ ViP_3,7.22 ॥ स्फटिकगिरिशिलामलः क्व विष्णुर्मनसि नृणां क्व च मत्सरादिदोषः । न हि तुहिनमयूखरश्मिपुञ्जे भवति हुताशनदीप्तिजः प्रतापः ॥ ViP_3,7.23 ॥ विमलमतिरमत्सरः प्रशान्तः शुचिचरितोखिलसत्त्वमित्रभूतः । प्रियहितवचनो ऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः ॥ ViP_3,7.24 ॥ वसति हृदिसनातने च तस्मिन्भवति pumäjagatosya सौम्यरूपः । क्षितिरसमतिरम्यमात्मनोन्तः कथयति चारुतयैव सालपोतः ॥ ViP_3,7.25 ॥ यमनियमविधूत कल्पषाणामनुदिनमच्युतसक्तमानसानाम् । अपगतमदमानमत्सराणां त्यज भट दूरतरेण मानवानाम् ॥ ViP_3,7.26 ॥ हृदि यदि भगवाननादिरास्ते हरिररिशङ्खगदाधरोव्यात्मा । तदघविघातकर्तृभिन्नं भवति कथं सति चान्धकारमर्के ॥ ViP_3,7.27 ॥ हरति परधनं निहन्ति जन्तून्वदति तथा नृतनिष्टुराणि यश् च । अशुभजनितदुरमदस्य पुंसः कलुषमतेर्हृदि तस्य नास्त्यनन्तः ॥ ViP_3,7.28 ॥ न सहति परसंपदं विनिन्दां कलुषमतिः कुरुते सतामसाधुः । नयजति न ददाति यश् च संतं मनसि न तस्य जनार्दनो ऽधमस्य ॥ ViP_3,7.29 ॥ परमसुहृदिबान्धवे कलत्रे मुततनयापितृमातृभृत्यवर्गे । शठमतिरुपयाति योर्थतृष्णां तमधमचेष्टमवेहि नास्य भक्तम् ॥ ViP_3,7.30 ॥ अशुभमतिरसत्प्रवृत्ति सक्तःसततमनार्यकुशीलसंगमत्तः । अनुदिनकृतपापबन्धयुक्तः परुषपशुर्न हि वासुदेवभक्तः ॥ ViP_3,7.31 ॥ सकलमिदमहं च वासुदेवः परमपुमान्परमेश्वरःस एकः । इति मतिरचलाभवत्यनन्ते हृदयगते व्रजतान्विहाय दूरात् ॥ ViP_3,7.32 ॥ कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे । भवशरणमितिरयन्ति ये वै त्यज भट दूरतरेण तानपापान् ॥ ViP_3,7.33 ॥ वसति मनसि यस्य सोव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते । तव गतिरथ वा ममास्ति चक्रप्रतिहतवीर्यबलस्य सोन्यलोक्यः ॥ ViP_3,7.34 ॥ कालिङ्ग उवाच इति निजभटशासनाय देवो रवित नयस्य किलाह धर्मराजः । मम कथितमिदं च तेन तुभ्यं कुरुवर सम्यगिदं मयापि चोक्तम् ॥ ViP_3,7.35 ॥ श्रीभीष्म उवाच नकुलैतन्ममाख्यातं पूर्वं तेन द्विजन्मना । कलिङ्गदेशादेश्येत्य प्रीतेन सुमहात्मना ॥ ViP_3,7.36 ॥ मयाप्येतद्यथान्यायं सम्यग्वत्स तवोदितम् । यथा विष्णुमृतेनान्यत्त्राणां संसारसागरे ॥ ViP_3,7.37 ॥ किङ्कराः पाशदण्डाश् च न यमो न च यातनाः । समर्थास्तस्य यस्यात्मा केशवालंबनःसदा ॥ ViP_3,7.38 ॥ श्रीपराशर उवाच एतन्मुने समाख्यातं गीतं वैवस्वतेन यत् । त्वत्प्रश्नानुगतं सम्यक्किमन्यच्छ्रोतुमिच्छसि ॥ ViP_3,7.39 ॥ इति श्रीविष्णुमहापुराणे तृतीयांशे सप्तमो ऽध्यायः (7) _____________________________________________________________ मैत्रेय उवाच भगवन्भगवान्देवः संसारविजिगीषुभिः । समाख्याहि जगन्नाथो विष्णुराराध्यते यथा ॥ ViP_3,8.1 ॥ आराधिताच्च गोविन्दादाराधनपरैर् नरैः । यत्प्राप्यते फलं श्रोतुं तच्चेच्छामि महामुने ॥ ViP_3,8.2 ॥ श्रीपराशर उवाच यत्पृच्छति भवानेतत्सगरेण महात्मना । और्वः प्राह यथा पृष्टस्तन्मे निगदतः शृणु ॥ ViP_3,8.3 ॥ सगरः प्रणिपत्त्यैनमौर्वं पप्रच्छभार्गवम् । विष्णोराराधनोपायसंबन्धं मुनिसत्तम ॥ ViP_3,8.4 ॥ फलं चाराधिते विष्णो यत्पुंसामभिजायते । स चाह पृष्टो यत्नेन तस्मै तन्मेखिलं शृणु ॥ ViP_3,8.5 ॥ और्व उवाच भौमं मनोरथं स्वर्गं स्वर्गे रम्यं च यत्पदम् । प्राप्नोत्याराधिते विष्णौ निर्वाणमपि चोत्तमम् ॥ ViP_3,8.6 ॥ यद्यदिच्छति यावच्च फलमाराधिते ऽच्युते । तत्तदाप्नोति राजेन्द्र भूरि स्वल्पमथापि वा ॥ ViP_3,8.7 ॥ यत्तु पृच्छसि भूपाल कथामाराध्यते हरिः । तदहं सकलं तुभ्यं कथयामि निबोध मे ॥ ViP_3,8.8 ॥ वर्णाश्रमाचारवता पुरुषेणपरः पुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ ViP_3,8.9 ॥ यजन्यज्ञान्यजत्येनं जपन्त्येनं जपन्नृप । निघ्नन्नन्यान्हिनस्त्येनं सर्वभूतो यतो हरिः ॥ ViP_3,8.10 ॥ तस्मात्सदाचारवता पुरुषेण जनार्दनः । आराध्यस्तु स्ववर्णोक्तधर्मानुष्ठानकारिमा ॥ ViP_3,8.11 ॥ ब्राह्मणः क्षत्रियो वैश्यः शुद्रश् च पृथिवीपते । स्वधर्मतत्परो विष्णुमाराधयति नान्यथा ॥ ViP_3,8.12 ॥ परापवादं पैशुन्यमनृतं च न bhëate । अन्योद्वेगकरं वापि तोष्यते तेनकेशवः ॥ ViP_3,8.13 ॥ परदारपरद्रव्यपरहिंसासु यो रतिम् । न करोति पुमान्भूप तोष्यते तेन केशवः ॥ ViP_3,8.14 ॥ न tìayati नो हन्ति प्राणिनो न च हिंसकः । यो मनुष्यो मनुष्येन्द्र तोष्यते तेन केशवः ॥ ViP_3,8.15 ॥ देवाद्विजगुरूणां च शुश्रूषासु सदोद्यतः । तोष्यते तेन गोविन्दः पुरुषेणनरेश्वर ॥ ViP_3,8.16 ॥ यथात्मनि च पुत्रे च सर्वभूतेषु यत्तथा । हितकामो हरिस्तेन सर्वदा तोष्यते सुखम् ॥ ViP_3,8.17 ॥ यस्य रागादिदोषेण न दुष्टं नृप मानसम् । विशुद्धचेतसा विष्णुस्तोष्यते तेन सर्वदा ॥ ViP_3,8.18 ॥ वर्णाश्रमेषु ये धर्माः शास्त्रोक्ता मुनिसत्तम । तेषु तिष्ठन्नरो विष्णुमादुष्टं नृप मानसम् ॥ ViP_3,8.19 ॥ सगर उवाच तदहं श्रोतुमिच्छमि वर्णधर्मानशेषतः । तथैवाश्रमधर्मंश् च द्विजवर्य ब्रवीहि तान् ॥ ViP_3,8.20 ॥ और्व उवाच ब्राह्मणक्षत्रियविशां शुद्राणां च यथाकमम् । त्वमेकाग्रमतिर्भूत्वा ӭणु धर्मान्मयोदितान् ॥ ViP_3,8.21 ॥ दानं दद्याद् यजेद् देवान् यज्ञिः स्वाध्यायतत्परः । नित्योदकी भवेद्विप्रः कुर्याच्चाग्निपरिग्रहम् ॥ ViP_3,8.22 ॥ वृत्त्यर्थं याजयेच्चान्यानन्यानध्यापयेत्तथा । कुर्यात्प्रतिग्रहादानंशुक्लार्थान्न्यायतो द्विजः ॥ ViP_3,8.23 ॥ सर्वभूतहितं कुर्यान्नाहितं कस्याचिद्द्विजः । मैत्री समस्तभूतेषु ब्राह्मणस्योत्तमं धनम् ॥ ViP_3,8.24 ॥ ग्राव्णिरत्ने च पारक्ये समबुद्धिर्भवेद्द्विजः । ऋतावभिगमः पत्न्यां शस्तते चास्य पार्थिव ॥ ViP_3,8.25 ॥ दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्रियोपि वा । यजेच्च विविधैर् यज्ञैर् अधीयीत च पार्थिवः ॥ ViP_3,8.26 ॥ शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका । तत्रापि प्रथमः कल्पः पृथिवीपरिपारनम् ॥ ViP_3,8.27 ॥ धरित्रीपालनेनैव कृतकृत्या नराधिपाः । भवन्ति तृपतेरंशा यतो यज्ञादिकर्मणाम् ॥ ViP_3,8.28 ॥ दुष्टानां शासनाद्राजा शिष्टानां परिपालनात् । प्राप्नोत्यभिमतांल्लोकान्वर्णसंस्थां करोति यः ॥ ViP_3,8.29 ॥ पाशुपाल्यं च वाणिज्यं कृषिं च मनुजेश्वर । वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥ ViP_3,8.30 ॥ तस्याप्यध्ययनं यज्ञो दानं धर्मश् च शस्यते । नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम् ॥ ViP_3,8.31 ॥ द्विजातिसंश्रितं कर्म तादर्थ्यं तेन पोषणम् । क्रयविक्रयजैर् वापि धनैः कारूद्भवेन वा ॥ ViP_3,8.32 ॥ शुद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया । अमन्त्रयज्ञो ह्यस्तेयं तत्संगो विप्ररक्षणम् ॥ ViP_3,8.33 ॥ दानं च दद्याच्छूद्रोपि पाकयज्ञैर् यजेत च । पित्र्यादिकं च तत्सर्वं शुद्रः कुर्वीत तेन वै ॥ ViP_3,8.34 ॥ भृत्यादिभरणार्थाय सर्वेषां च परिग्रहः । ऋतुकालेभिगमनं स्वदारेषु महीपते ॥ ViP_3,8.35 ॥ दया समस्तभूतेषु तितिक्षा नातिमानिता । सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥ ViP_3,8.36 ॥ मैत्र्यस्पृहा तथा तद्वदकार्पण्यंनरेश्वर । अनुसूया च सामान्यवर्णानां कथिता गुणाः ॥ ViP_3,8.37 ॥ आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः । गुणांस्तथावद्धर्मांश् च viprÃdÅnÃmimäch­ïu // ViP_3,8.38 // क्षात्त्रं कर्म द्विजस्योक्तं वैश्यं कर्म तथा पदि । राजन्यस्य च वैश्योक्तं शूद्रकर्म न चैतयोः ॥ ViP_3,8.39 ॥ सामर्थ्ये सति तत्त्याज्यमुभाभ्यामपि पार्थिव । तदेवापदि कर्तव्यं न कुर्यात्कर्मसंकरम् ॥ ViP_3,8.40 ॥ इत्येते कथिता राजन्वर्णधर्मा मया तव । धर्मानाश्रमिणां सम्यग्ब्रुवतो मे निशामय ॥ ViP_3,8.41 ॥ इति श्रिविष्णुमहापुराणे तृतीयांशे ऽष्टमोध्यायः (7) _____________________________________________________________ और्व उवाच बालः कृतोपनयनो वेदाहरणतत्परः । गुरुगेहे वसेद्भूप ब्रह्मचारी समाहितः ॥ ViP_3,9.1 ॥ शौचा चारव्रतं तत्र कार्यं शुश्रूषणं गुरोः । व्रतानि चरता ग्राह्यो वेदश् च कृतबुद्धिना ॥ ViP_3,9.2 ॥ उभे संध्ये रविं भूप तथैवाग्निं समाहितः । उपतिष्ठेत्तदा कुर्याद्गुरोरप्यभिवादनम् ॥ ViP_3,9.3 ॥ स्थिते तिष्ठेद्वाजेद्याते नीचैर् आसीत चासति । शिष्यो गुरोर्नृपश्रेष्ठ प्रतिकूलं न संचरेत् ॥ ViP_3,9.4 ॥ तेनै वोक्तं पठेद्वेदं नान्यचित्तः पुरःस्थितः । अनुज्ञातश् च भिक्षान्नमश्नीयाद्गुरुणा ततः ॥ ViP_3,9.5 ॥ अवगाहेदपः पूर्वमाचार्येणावगाहितः । समिज्जलादिकं चास्य काल्यं काल्यमुपानयेत् ॥ ViP_3,9.6 ॥ गृहीतग्राह्यवेदश् च ततो ऽनुज्ञाम् अवाप्य च । गार्हस्थ्यमाविशेत् प्राज्ञो निष्पन्नगुरुणिष्कृतिः ॥ ViP_3,9.7 ॥ विधिनावाप्तदारस्तु धनं प्राप्य स्वकर्मणा । गृहस्थकार्यमखिलं कुर्याद्भूपाल शक्तितः ॥ ViP_3,9.8 ॥ निवापेन पितॄनर्चन् यज्ञैर् देवांस्तथातिथीन् । अन्नैर् मुनींश् च स्वाध्यायैर् अपत्येन प्रजापतिम् ॥ ViP_3,9.9 ॥ भूतानि बलिभिश्चैव वात्सल्येनाखिलं जगत् । प्राप्नोति लोकान्पुरुषो निजकर्मसमार्जितान् ॥ ViP_3,9.10 ॥ बिक्षाभुजश् च ये केचित्परिव्रड्ब्रह्मचारिणः । तेप्यत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै परम् ॥ ViP_3,9.11 ॥ वेदाहरणकार्याय तीर्थस्नानाय च प्रभो । अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥ ViP_3,9.12 ॥ अनिकेता ह्यनाहारा यत्र सायङ्गृहाश् च ये । तेषां गृहस्थः सर्वेषां प्रतिष्ठा योनिरेव च ॥ ViP_3,9.13 ॥ तेषां स्वागतदानादिवक्तव्यं मधुरं नृप । गृहागतानां दद्याच्च शयनासनभोजनम् ॥ ViP_3,9.14 ॥ अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ ViP_3,9.15 ॥ अवज्ञानमहङ्कारो दंभश्चैव गृह सतः । परितापोपघातौ च पारुष्यं च न शस्यते ॥ ViP_3,9.16 ॥ यस्तु सम्यक्करोत्येवं गृहस्थः परमं विधिम् । सर्वबन्धविनिर्मुक्तो लोकानाप्नोत्यनुत्तमान् ॥ ViP_3,9.17 ॥ वयःपरीणतो राजन्कृतकृत्यो गृहाश्रमी । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा ॥ ViP_3,9.18 ॥ पर्णमूलफलाहारः केशश्मश्रुजटाधरः । भूमिशायी भवेत्तत्र मुनिःसर्वातिथिर्नृप ॥ ViP_3,9.19 ॥ चर्मकाशकुशैः कुर्यात्परिधानोत्तरीयके । तद्वत्त्रिषवणं स्नानं शस्तमस्य नरेश्वरः ॥ ViP_3,9.20 ॥ देवताभ्यर्चनं होमःसर्वाभ्यागतपूजनम् । भिक्षाबलिप्रदानं च शस्तमस्य नरेश्वर ॥ ViP_3,9.21 ॥ वन्यस्त्रेहेन गात्राणामभ्यङ्गश्चास्य शस्यते । तपश् च तस्य राजेन्द्र शीतोष्णादिसहिष्णुता ॥ ViP_3,9.22 ॥ यस्त्वेतां नियतश्चर्यां वानप्रस्थश्चरेन्मुनिः । स दहत्यग्निवद्दोषाञ्जयेल्लोकांश् च शाश्वतान् ॥ ViP_3,9.23 ॥ चतुर्थश्चाश्रमो भिक्षोः प्रोज्यते यो मनीषिभिः । तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि ॥ ViP_3,9.24 ॥ पुत्रद्रव्यकलत्रेषु त्यक्तस्त्रेहो नराधिप । चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः ॥ ViP_3,9.25 ॥ त्रैवर्गिकांस्त्यजेत्सर्वानारंभानवनीपते । मित्रादिषु समो मैत्रःसमस्तेष्वेव जन्तुषु ॥ ViP_3,9.26 ॥ जरायुजाण्डजादीनां vìmana÷kÃyakarmabhi÷ / युक्तः कुर्वीत न द्रोहं सर्वसंगांश्चवर्जयेत् ॥ ViP_3,9.27 ॥ एकारात्रस्थितिर् ग्रामे पञ्चरात्रस्थितिः पुरे । तथा तिष्ठेद्यथाप्रीतिर्द्वेषो वा नास्य जायते ॥ ViP_3,9.28 ॥ प्राणयात्रानिमित्तं च व्यङ्गारे भुक्तवज्जने । काले प्रशस्तवर्णानां भिक्षार्थं पर्यटेद्गृहान् ॥ ViP_3,9.29 ॥ कामः क्रोधस् तथा दर्पमोहलोभादयश् च ये । तांस्तु सर्वान्परित्यज्यपरिव्राण्निर्ममो भवेत् ॥ ViP_3,9.30 ॥ अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः । तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ॥ ViP_3,9.31 ॥ कृत्वाग्निहोत्रंस्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति । विप्रस्तु भैक्ष्योपहितैर् हविर्भिश्चिताग्निकानां व्रहति स्म लोकान् ॥ ViP_3,9.32 ॥ मोक्षोश्रमं यश्चरते यथोक्तं शुचिःसुखं कल्पितबुद्धियुक्तः । अनिन्धनं ज्योतिरिव प्रशान्तःस ब्रह्मलोकं श्रयते द्विजातिः ॥ ViP_3,9.33 ॥ इतिश्रीविष्णुमहापुराणे तृतीयांशे नवमो ऽध्यायः (9) _____________________________________________________________ सगर उवाच कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास् तथा । पुंसः क्रियामहं श्रोतुमिच्छामि द्विजसत्तम ॥ ViP_3,10.1 ॥ नित्यनैमित्तिकाः काम्याः क्रियाः पुंसामशेषतः । समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्यसि मे मतः ॥ ViP_3,10.2 ॥ और्व उवाच यदेतदुक्तं भवता नित्यनैमित्तिकाश्रयम् । तदहं कथयिष्यांमि शृणुष्वैकमना मम ॥ ViP_3,10.3 ॥ जातस्य जातकर्मादिक्रियाकाण्डमशेषतः । पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम् ॥ ViP_3,10.4 ॥ युग्मांस्तु prìmukhÃnviprÃnbhojayenmanubheÓvara / यथा तृप्तिस् तथा कुर्याद्दैवं पित्र्यं द्विजन्मनाम् ॥ ViP_3,10.5 ॥ दध्ना युक्तैः सबदरैर् मिश्रान् पिडान् मुदा युतः । नान्दीमुखेभ्यस्तीर्थेन दद्याद्दैवेन पार्थिव ॥ ViP_3,10.6 ॥ प्राजापत्येन वा सर्वमुपचारं प्रदक्षिणम् । कुर्वीत तत्तथाशेषवृद्धिकालेषु भूपते ॥ ViP_3,10.7 ॥ ततश् च नाम कुर्वीत पितैव दशमेहनि । देवपूर्वं नराख्यं हि शर्मवर्मादिसंयुतम् ॥ ViP_3,10.8 ॥ शर्मेति ब्राह्यणस्योक्तं वर्मेति क्षत्रसंश्रयम् । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशुद्रयोः ॥ ViP_3,10.9 ॥ नार्थहीनं न चाशस्तं नापशब्दयुतं तथा । नामङ्गल्यं जुगुप्साकं नाम कुर्यात्समाक्षरम् ॥ ViP_3,10.10 // नातिदीर्घंनातिह्रस्वं नातिगुर्वक्षरान्वितम् । सुखोच्चार्यं तु तन्नाम कुर्याद्यत्प्रणवाक्षरम् ॥ ViP_3,10.11 // ततो ऽनन्तरसंस्कारसंस्कृतो गुरुवेश्मनि । यथोक्तविधिमाश्रित्य कुर्याद्विद्यापरिग्रहम् ॥ ViP_3,10.12 // गृहीतविद्यो गुरवे दत्त्वा च गुरुदक्षिणाम् । गार्हस्थ्यमिच्छन्भूपाल कुर्याद्दारपरिग्रहम् ॥ ViP_3,10.13 // ब्रह्मचर्येण वा कालं कुर्यात्संकल्पपूर्वकम् । गुगोः शुश्रुषणं कुर्यात्तत्पुत्रादेरथापि वा ॥ ViP_3,10.14 // वैखानसो वापि bhavetparivrìatha वेच्छया । पूर्वसंकल्पितं यादृक् तादृक्कुर्यान्नराधिप ॥ ViP_3,10.15 // वर्षैर् एकगुणां भार्यामुद्वहेत्त्रिगुमःस्वयम् । नाति केशामकेशां वा नातिकृष्णां न पिङ्गलाम् ॥ ViP_3,10.16 // निसर्गतोधिकाङ्गां वा न्यूनाङ्गामपि नोद्वहेत् । नाविशुद्धां सरोमां वाकुलजां वापि रोगिणीम् ॥ ViP_3,10.17 // न दुष्टां दुष्टवाक्यां वा व्यङ्गिनीं पुतृमातृतः । न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम् ॥ ViP_3,10.18 // न घर्वरस्वरां क्षामां तथा काकस्वरां न च । नानिबन्धेक्षणां तद्वद्वृत्ताक्षीं नोद्वहेद्बुधः ॥ ViP_3,10.19 // यस्याश् च रोमशे जङ्घे गुल्फौ यस्यास्तथोन्नतौ । गण्डयोः कूपरौ यस्या हसंत्यास्तां न चोद्वहेत् ॥ ViP_3,10.20 // नातिरूक्षच्छविं pìukarajÃmaruïek«aïÃm / आपीन हस्तपादां च नकन्यामुद्वहेद्बुधः ॥ ViP_3,10.21 // न वामनां नातिदीर्घां नोद्वहेत्संहतभ्रुवम् । न चाति च्छिद्रदशनां न करालमुखीं नरः ॥ ViP_3,10.22 // पञ्चमीं मातृपक्षाच्च पितृपक्षाच्च सप्तमीम् । गृहस्थश्चोद्वहेत्कन्यां न्यायेन विधिना नृप ॥ ViP_3,10.23 // ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः । गान्धर्वराक्षयौ चान्यौ पैशाचश् cëÂamo मतः ॥ ViP_3,10.24 // एतेषां यस्य यो धर्मो वर्मस्योक्तो महर्षिभिः । कुर्वीत दारग्रहणं तेनान्यं परिवर्जयेत् ॥ ViP_3,10.25 // सधर्मचारिणीं प्राप्य गार्हस्थ्यं सहितस्तया । samudvaheddadÃtyetatsamyagƬhaæ महाफलम् ॥ ViP_3,10.26 // इति श्रीविष्णुमहापुराणे तृतीयांशे दशमो ऽध्यायः (10) _____________________________________________________________ सगर उवाच गृहस्थस्य सदाचारं श्रोतुमिच्छाम्यहं मुने । लोकादस्मात्परस्माच्च यमातिष्ठन्न हीयते ॥ ViP_3,11.1 ॥ और्व उवाच श्रूयतां पृथिवीपाल सदाचारस्य लक्षणम् । सदाचारवता पुंसा जितौ लोकावुभावपि ॥ ViP_3,11.2 ॥ साधवः क्षीणदेषास्तु सच्चब्दः साधुवाचकः । तेषामाचरणं यस्तु सदाचारःस उच्यते ॥ ViP_3,11.3 ॥ सप्तर्षयोथ मनवः प्रजानां पतयस् तथा । सदाचारस्य वक्तारः कर्तारश् च महीपते ॥ ViP_3,11.4 ॥ ब्राह्मो मुहूर्ते चोत्थाय मनसा मतिमात्रृप । प्रबुद्धश्चिन्तयेद्धर्ममर्थं चाप्यविरोधिनम् ॥ ViP_3,11.5 ॥ apŬayà तयोः काममुभयोरपि चिन्तयेत् । दृष्टादृष्टविनाशाय त्रिवर्गे समदर्शिना ॥ ViP_3,11.6 ॥ परित्यजेदर्थकामौ dharmapŬÃkarau नृप । धर्ममप्यसुखोदर्कं लोकविद्वेष्टमेव च ॥ ViP_3,11.7 ॥ ततः काल्यं समुत्थाय कुर्यान्मूत्रं नरेश्वर ॥ ViP_3,11.8 ॥ नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः । द्वरादावसथान्मूत्र पुरीषं च विसर्जयेत् ॥ ViP_3,11.9 ॥ पादावनेजनोच्छिष्टे प्रक्षिपेन्न गृहाङ्गणे ॥ ViP_3,11.10 // आत्मच्छायां तरुच्छायां गोसूर्याग्न्यनिलांस् तथा । गुरुद्विजादींस्तु बुधो नाधिमेहेत्कदाचन ॥ ViP_3,11.11 // न कृष्टे सस्यमध्ये वा गौव्रजे जनसंसदि । न वर्त्मनि न नद्यादितीर्थेषु पुरुषर्षभ ॥ ViP_3,11.12 // नाप्सु नैवांभसस्तीरे श्मशाने न समाचरेत् । उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम् ॥ ViP_3,11.13 // उदङ्मुखो दिवामूत्रं विपरीतमुखो निशि । कुर्वितानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव ॥ ViP_3,11.14 // तृणैर् आस्तीर्य वसुधां वस्त्रप्रावृतमस्तकः । तिष्ठेन्नातिचिरं तत्र नैव किञ्चिदुदीरयेत् ॥ ViP_3,11.15 // वल्मीकमूषिकोद्भूतां मृदं नान्तर्जलां तथा । शौचावशिष्टां गेहाच्चनादद्याल्लेपसंभवाम् ॥ ViP_3,11.16 // अणुप्राण्युपपन्नां च हलोत्खातां च पार्थिव । परित्यजेन्मृदो ह्येताःसकलाः शौचकर्मणि ॥ ViP_3,11.17 // एका लिङ्गे गुदे तिस्त्रो दस वामकरे नृप । हस्तद्वये च स्पत स्युर्मृदः शौचोपपादिकाः ॥ ViP_3,11.18 // अच्छेनागन्धलेपेन जलेनाबुद्बुदेन च । आचामेच्चमृदंभूयस् तथा दद्यात्समाहितः ॥ ViP_3,11.19 // निष्पादिताङ्घ्रिशौचस्तु पादावभ्युक्ष्य तैः पुनः । त्रिः पिबेत्सलिलं तेन तथा द्विः परिमार्जयेत् ॥ ViP_3,11.20 // शिर्षण्यानि ततः खानि मूर्धानं च समालभेत् । बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत् ॥ ViP_3,11.21 // स्वाचान्तस्तु ततः कुर्यात्पुमान्केशप्रसाधनम् । ÃdarÓäjanamÃÇgalyaæ दूर्वाद्यालंभनानि च ॥ ViP_3,11.22 // ततःस्ववर्णधर्मेण वृत्त्यर्थं च धनार्जनम् । कुर्वीत श्रद्धासंपन्नो यजेच्च पृथिवीपते ॥ ViP_3,11.23 // सोमसंस्था हविःसंस्थाः पाकसंस्थास्तु संस्थिताः । धने यतो मनुष्याणां यतेतातो धनार्जने ॥ ViP_3,11.24 // नदीनदतटाकेषु देवखातजलेषु च । नित्यक्रियार्थं स्नायीत गीरिप्रस्त्रवणेषु च ॥ ViP_3,11.25 // कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि । गृहेषूद्धृततोयेन ह्यथवा भुव्यसंभवे ॥ ViP_3,11.26 // शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् । तेषामेव हि तीर्थेनकुर्वीत सुसमाहितः ॥ ViP_3,11.27 // त्रिरपः प्रीणनार्थाय देवानामपवर्जयेत् । ऋषीणां च यथान्यायं सकृच्चापि प्रजापतेः ॥ ViP_3,11.28 // पितॄणां प्रीणनार्थाय तदपः पृतिवीपते । पितामहेभ्यश् च तथा प्रीमयेत्प्रपितामहान् ॥ ViP_3,11.29 // मातामहाय तत्पित्रे तत्पित्रे च समाहितः । दद्यात्पैत्रेणतीर्थेन काम्यं चान्यच्छृणुष्व मे ॥ ViP_3,11.30 // मात्रे स्वमात्रे तन्मात्रे गुरुपत्न्यै तथा नृप । गुरूणां मातुलानां च स्निग्धमित्राय भूभूजे ॥ ViP_3,11.31 // इदं चापि जपेदंबु दद्यादात्मेच्छयानृप । उपकाराय भूतानां कृतदेवादितर्पणम् ॥ ViP_3,11.32 // देवासुरास् तथा यक्षा नागगन्धर्वराक्षसाः । पिशाचा गुह्यकाःसिद्धाः kÆ«mìÃ÷ पशवः खगाः ॥ ViP_3,11.33 // जलेचरा भूलेचरा भूनिलया वाय्वाहाराश् च जतवः । तृप्तिमेतेन यान्त्याशु मद्दत्तेनांबुनाखिलाः ॥ ViP_3,11.34 // नरकेषु समस्तेषु यातनासु च संस्थिताः । तेषामाप्यायनायौतद्दीयते सलिलं मया ॥ ViP_3,11.35 // ये बान्धवाबान्धवा ये येन्यजन्मनि बान्धवाः । ते तृप्तिमखिला यान्तु ये cÃsmattobhivächati // ViP_3,11.36 // यत्र क्वचनसंस्थानां क्षुत्तृष्णोपहतात्मनाम् । इदमाप्यायनायास्तु मया दत्तं तिलोदकम् ॥ ViP_3,11.37 // काम्योदकप्रदानं ते मयैतत्कथितं नृप । यद्दत्त्वा प्रीणयत्येतन्मनुष्यःसकलं जगत् । जगदाप्यायनोद्भूतं पुण्यमाप्नोति चानध ॥ ViP_3,11.38 // दत्त्वा काम्योदकं सम्यगेतेभ्यः श्राद्धयान्वितः । आचम्य च ततो दद्यात्सूर्याय saliläjalim ॥ ViP_3,11.39 // नमो विवस्वते ब्रह्मभास्वते विष्णुतेजसे । जगत्सवित्रे शुचये सवित्रे कर्मसाक्षिणे ॥ ViP_3,11.40 // ततो g­hÃr'canaæ कुर्यादभीष्टसुरपूजनम् । जलाभिषेकैः पुष्पैश् च धूपाद्यैश् च निवेदनम् ॥ ViP_3,11.41 // अपूर्वमाग्निहोन्त्र च कुर्यात्प्राग्ब्रह्मणे नृप ॥ ViP_3,11.42 // प्रजापतिं समुद्दिश्य दद्यादाहुतिमादरात् । गृहेभ्यः काश्य पायाथ ततोनुमतये क्रमात् ॥ ViP_3,11.43 // तच्छेषं मणिके पृथ्वीर्पजन्येभ्यः क्षिपेत्ततः । द्वारे धातुर्विधातुश् च मध्ये च ब्रह्मणे क्षिपेत् ॥ ViP_3,11.44 // गृहस्य पुरषब्याघ्र दिग्देवानपि मे शृणु ॥ ViP_3,11.45 // इन्द्राय धर्मराजाय वरुणाय तथेन्दवे । प्राच्यादिषु बुधो दद्याद्धुतशेषात्मकं बलिम् ॥ ViP_3,11.46 // प्रागुत्तरे च दिग्भागे धन्वन्तारिबलिं बुधः । निर्वपैद्वैश्वदेवं च कर्म कुर्यादतः परम् ॥ ViP_3,11.47 // वायव्यां वायवे दिक्षु समस्तासु यथादिशम् । ब्रह्मणे चान्तारीक्षाय भानवे च क्षिपेद्बलिम् ॥ ViP_3,11.48 // विश्वेदवान्विश्वभूतानष्टौ विश्वपतीन्पितॄन् । यक्षाणां च समुद्दिश्य बलिं दद्यान्नरेश्वर ॥ ViP_3,11.49 // ततोन्यदन्नमादाय भूमि भागे शुचौ बुधः । दद्यादशेषभूतेभ्यः स्वेच्चया सुसमाहितः ॥ ViP_3,11.50 // देवा मनुष्याः पशवो वयांसि सिद्धाःसयक्षोरगदैत्यसंघाः । प्रतोः पिशाचास्तरवःस मस्ता ये चान्नमिच्छन्ति मयात्र दत्तम् ॥ ViP_3,11.51 // पिपीलिकाः कीटपतङ्गकाद्या बुभुक्षिताः कर्मनिबन्धबद्धाः । प्रयान्ति ते तृप्तिमिदं मयान्नन्तेभ्यो विसृष्टं सुखिनो भवन्तु ॥ ViP_3,11.52 // येषां न माता न पिता न बन्धुर्नैवान्नसिद्धिर्न नथान्नमस्ति । तत्तृप्ये ऽन्नं भुवि दत्तमेव ते यान्तु तृप्तिं मुदिता भवन्तु ॥ ViP_3,11.53 // भूतानि सर्वाणि तथान्नमेतदहं च विष्णुर्न यतोन्यदस्ति । तस्मादहं भूतनिकायभूतमन्नं प्रयच्छामि भवाय तेषाम् ॥ ViP_3,11.54 // चतुर्दशो भूतगणो य एष तत्र स्थिता ये ऽखिलभूतसंघाः । तृप्त्यर्थमन्नं हि मया निसृष्टं तेषामिदं ते मुदिता भवन्तु ॥ ViP_3,11.55 // इत्युच्चार्य नरो दद्यादन्नं श्रद्धासमन्वितः । भुवि सर्वोपकाराय गृही सर्वाश्रयो यतः ॥ ViP_3,11.56 // श्वचण्डालविहङ्गानां भुवि दद्यान्नरेश्वर । ये चान्ये पतिताः केचिदपुत्राः संतिमानवाः ॥ ViP_3,11.57 // ततो गोदोहमात्रं वै कालं तिष्ठेद्गृहाङ्गणे । अतिथिग्रहणार्थाय तदूर्ध्वं तु तथैच्छाया ॥ ViP_3,11.58 // अतिथिं तत्र संप्राप्तं पूजयेत्स्वागदादिना । तथासनप्रदानेन पादप्रक्षालनेन च ॥ ViP_3,11.59 // श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च । गच्छतश्चानुयानेन प्रीतिमुत्पादयेद्गृही ॥ ViP_3,11.60 // अज्ञातकुलनामानमन्यदेशादुपागतम् । पूजयेदतिथिं सम्यङ्नैकग्रामनिवासिनम् ॥ ViP_3,11.61 // अकिञ्चनमसंबन्धमज्ञातकुलशीलिनम् । असंपूज्यातिथिं भुक्त्वा भोक्तुकामं व्रजत्यधः ॥ ViP_3,11.62 // स्वाध्यायगोत्राचरणमपृष्ट्वा च तथा कुलम् । हिरण्यगर्भबुद्ध्या तं मन्येताभ्यागतं गृही ॥ ViP_3,11.63 // पित्रर्थं चापरं विप्रमेकमप्याशयेन्नृप । तद्देश्यं विदिताचारसंभूतिं päcayaj¤ikam ॥ ViP_3,11.64 // अन्नाग्रञ्च समुद्धृत्य हन्तकारोपकल्पितम् । निर्वापभूतं भूपाल श्रोत्रियायोपपादयेत् ॥ ViP_3,11.65 // दद्याच्च भिक्षात्रितयं parivrìbrahmacÃrÅïÃm / इच्छया च बुधो दद्याद्विभवे सत्यवारितम् ॥ ViP_3,11.66 // इत्येतेतिथयः प्रोक्ता प्रागुक्ता भिक्षवश् च ये । चतुरः पूजायित्वैतान्नृप पापात्प्रमुच्यते ॥ ViP_3,11.67 // अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥ ViP_3,11.68 // धाता प्रजापतिः शक्रो vahnirvasugaïor'yayà / प्रविश्यातिथिमेते वै भुञ्जन्तेन्नं नरेश्वर ॥ ViP_3,11.69 // तस्मादतिथिपूजायां यतेत सततंनरः । स केवलमघं भुङ्क्ते यो भुङ्क्ते ह्यतिथिं विना ॥ ViP_3,11.70 // ततः स्ववासिनीं दुःखीं गुर्विणीं वृद्धबालकान् । भोजयेत्संस्कृतान्नेन प्रथमं चरमं गृही ॥ ViP_3,11.71 // अभुक्तवत्सु चैतेषु भुञ्जन्भुङ्क्ते स दुष्कृतम् । मृतश् च गत्वा नरकं श्लोष्मभुग्जायते नरः ॥ ViP_3,11.72 // अस्त्राताशी मलं भुक्ते ह्यजपी पूयशोणितम् । असंस्कृतान्नभुङ्मूत्रं बालादिप्रथमं शकृत् ॥ ViP_3,11.73 // अहोमी च कृमीन्भुङ्क्ते अदत्त्वा विषमाश्नुते ॥ ViP_3,11.74 // तस्माच्छृणुष्व राजन्द्र यथा भुञ्जीत वै गृही । भुञ्जतश् च यथा पुंसः पापबन्धो न जायते ॥ ViP_3,11.75 // इह चारोग्यविपुलं बलबुद्धिस् तथा नृप । भवत्यरिष्टशान्तिश् च वैरिपक्षाभिचारिणः ॥ ViP_3,11.76 // स्नातो तथावत्कृत्वा च देवर्षिपितृतर्पणम् । प्रशस्तरत्नपाणिस्तु भुञ्जीत प्रयतो गृही ॥ ViP_3,11.77 // कृते जपे हुते वह्नौ शुद्धवस्त्रधरो नृप । दत्त्वातिथिभ्यो विप्रेभ्यो गुरुभ्यः संश्रिताय च । पुम्यगन्धश्सस्तमाल्यधारी चैव नरेश्वर ॥ ViP_3,11.78 // नैकवस्त्रधरो नार्द्रपाणिपादो महीपते । वुशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः ॥ ViP_3,11.79 // प्राङ्मुखोदङ्मुखो वापि न चैवान्यमना नरः । अन्नं प्रशस्तं पथ्यं च प्रोक्षितं प्रोक्षणोदकैः ॥ ViP_3,11.80 // न कुत्सिताहृ-तं नैव जुगुप्सापदसंस्कृतम् । दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस् तथा गृही ॥ ViP_3,11.81 // प्रशस्तशुद्धपात्रे तु भुञ्जीताकुपितो द्विजः ॥ ViP_3,11.82 // नासंदिसंस्थिते पात्रे नादेशे च नरेश्वर । नाकाले नातिसंकीर्णे दत्त्वाग्रं च नरोग्नये ॥ ViP_3,11.83 // मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप । अन्यत्र फलमूलेभ्यः शुष्कशाखादिकात्तथा ॥ ViP_3,11.84 // तद्वद्धारीतकेभ्यश् च गुडभक्ष्येभ्य एव च । भुञ्जीतोद्धृतसाराणि न कदापि नरेश्वर ॥ ViP_3,11.85 // न शेषं पुरुषोश्नीय्यादन्यत्र जगतीपते । मध्वंबुदधिसर्पिभ्यः सक्तुभ्यश् च विवेकवान् ॥ ViP_3,11.86 // अश्नीयात्तन्मयो भूत्वा पुर्वं तु मधुरं रसम् । लबणाम्लो तथा मध्ये कटुतिक्तादिकांस्ततः ॥ ViP_3,11.87 // प्राग्द्रवं पुरुषोश्नीयान्मध्ये कठिनभोजनः । अन्ते पुनर्द्रवाशी तु बलारोग्ये न मुञ्चति ॥ ViP_3,11.88 // अनिन्द्यं भक्षयेदित्थं वाग्यतोन्नमकुत्सयन् । पञ्चग्रासं महामौनं प्राणाद्याप्यायनं हि तत् ॥ ViP_3,11.89 // भुक्त्वा सम्यगथाचम्य प्राङ्मुखोदङ्मुखो ऽपि वा । यथावत्पुनराचामेत्पाणी प्रक्षाल्य मूलतः ॥ ViP_3,11.90 // स्वस्थः प्रशान्तचित्तस्तु कृतासनपरिग्रहः । अभीष्टदेवतानां तु कुर्वीत स्मरणं नरः ॥ ViP_3,11.91 // अग्निराप्याययेद्धातुं पार्थिवं पवनेरितः । दत्तावकाशंनभसा जरयत्यस्तु मे सुखम् ॥ ViP_3,11.92 // अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च । भवत्येतत्परीणतं ममास्त्यव्याहतं सुखम् ॥ ViP_3,11.93 // प्रामापानसमानानामुदानव्यानयोस् तथा । अन्नं पुष्टिकरं चास्तु ममाप्यव्याहतं सुखम् ॥ ViP_3,11.94 // अगस्तिरग्निर्वडवानलश् च भुक्तं मयान्नं जरयत्वशेषम् । सुखं च मे त्परिणामसंभवं यच्छन्त्वरोगं मम चास्तु देहे ॥ ViP_3,11.95 // विष्णुःसमस्तेन्द्रियदेहदेही वृथा न भूतो भगवान्यथैकः । सत्येन तेनात्तमशेषमन्नमारोग्यतां मे परिणाममेतु ॥ ViP_3,11.96 // विष्णुरत्ता तथैवान्नं परिमामश् च वै तथा । सत्येन तेन मद्भुक्तं जीर्यत्यन्नमिदं तथा ॥ ViP_3,11.97 // इत्युच्चार्य स्वहस्तेन परिमृज्य तथोदरम् । अनायासप3दायीनि कुर्यात्कर्मण्यतन्द्रितः ॥ ViP_3,11.98 // सच्छास्त्रादिविनोदेन सन्मार्गादविरोधिना । दिनं नयेत्ततःसंध्यामुपतिष्ठेत्समाहितः ॥ ViP_3,11.99 // दिनान्तसंध्यां सूर्येण पूर्वामृक्षैर् युतां बुधः । उपतिष्ठेध्यथान्याय्यं सम्यगाचम्य पार्थिव ॥ ViP_3,11.100 // सर्येणाभ्युदितो यश् च त्यक्तः सूर्येण वा स्वपन् । अन्यत्रातुरभावात्तु प्रायश्चित्ती भवेन्नरः ॥ ViP_3,11.102 // तस्मादनुदिते सूर्ये समुत्थाय महीपते । उपतिष्ठेन्नरःसंध्यामस्वपंश् च दिनान्तजाम् ॥ ViP_3,11.103 // उपतिष्ठन्ति वै संध्यां ये न पूर्वं न पश्चिमाम् । व्रजन्ति ते दुरात्मानस्तमिस्त्रं नरकं नृप ॥ ViP_3,11.104 // पुनः पाकमुपादाय सायमप्यवनीपते । वैश्वदेवनिमित्तं वै पत्न्या सार्धं बलिं हरेत् ॥ ViP_3,11.105 // तत्रापि श्वपचादिब्यस्तथैवान्नविसर्जनम् ॥ ViP_3,11.106 // अतिथिं चागतं तत्र स्वशक्त्या पूजयेद्बुधः । पादशौचासनप्रह्वस्वागतोक्त्या च पूजनम् । ततश्चान्नप्रदानेन शयनेन च पर्थिव ॥ ViP_3,11.107 // दिवातिथौ तु विमुखे गते यत्पातकं नृप । tadevëÂaguïaæpuæsa÷sÆryo¬he विमुखे गते ॥ ViP_3,11.108 // तस्मात्स्वशक्त्या राजेन्द्र सूर्योढमतिथिं नरः । पूजयेत्पूजिते तस्मिन्पूजिताःसर्वदेवता ॥ ViP_3,11.109 // अन्नशाकांबुदानेन स्वशक्त्या पूजयेत्पुमान् । शयनप्रस्तरमहीप्रदानैर् अथवापि तम् ॥ ViP_3,11.110 // सृतपादादिशौचस्तु भुक्त्वा सायं ततो गुही । गच्छेच्छय्यामंस्फुटितामपि दारुमयीं नृप ॥ ViP_3,11.111 // नाविशालं न वै भुग्नां नासमां मलिनां न च । नच जन्तुमयींशय्यामधितिष्ठेदनास्तृताम् ॥ ViP_3,11.112 // प्राच्यां दिशि शिरः शस्तं याम्यायामथ वा नृप । सदैव स्वपतः पुंसो विपरीतं तु रोगदम् ॥ ViP_3,11.113 // ऋतावुपगमः शस्तःस्वपत्न्यामवनीपते । पुन्नामर्क्षे शुभे काले ज्येष्ठायुग्मासु रात्रिषु ॥ ViP_3,11.114 // नाद्युनां तु स्त्रियं गच्छेन्नातुरां न रजस्वलाम् । नानिष्टां न प्रकुपितां न त्रस्तां न च गार्भिणीम् ॥ ViP_3,11.115 // नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् । क्षुत्क्षामां नातिभुक्तां वा स्वयं चैभिर् गुर्णैर् युतः ॥ ViP_3,11.116 // स्नातःस्रग्गन्धधृक्प्रीतो नाध्मातः क्षुधितोपि वा । सकामःसानुरागश् च व्यवायं पुरुषो व्रजेत् ॥ ViP_3,11.117 // चतुर्दश्यष्टमी चैव तथा माचाथ पूर्णिमा । पर्वाण्येतानि राजन्द्र रवीसंक्रान्तिरेव च ॥ ViP_3,11.118 // तैलस्त्रीमाससंभोगी सर्वइंष्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥ ViP_3,11.119 // अशेषपर्वस्वेतेषु तस्मात्संयमिभिर् बुधैः । भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर् नरैः ॥ ViP_3,11.120 // नान्ययोनाव् अयोनौ वा नोपयुक्तौषधस् तथा । द्विजदेवगुरूणां च व्यवायी नाश्रमे भवेत् ॥ ViP_3,11.121 // चैत्यचत्वरतीरेषु नैव गोष्ठे चतुष्पथे । नैव श्मशानोपवने सलिलेषु महीपते ॥ ViP_3,11.122 // प्रोक्तपर्वस्वशेषेषु नैव भूपाल संध्ययोः । गच्छेव्द्यवायं मनसा न mÆtroccÃrapŬita÷ // ViP_3,11.123 // पर्वस्वभिगमोनिन्द्यो दिवा पापप्रदो नृप । भुवि रोगावहो नॄणामप्रशस्तो जलाशये ॥ ViP_3,11.124 // परदारान्न गच्छेत मनसापि पथञ्चन । किमु वाचास्थिबन्धोपि नास्ति तेषु व्यवायिनाम् ॥ ViP_3,11.125 // मृतो नरकमभ्येति हीयते त्रापि चायुषः । परदाररतिः पुंसामिह चामुत्र भीतिदा ॥ ViP_3,11.126 // इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् । यथोक्तदोषहीनेषु सकामेष्वनृतावपि ॥ ViP_3,11.127 // इति श्रीविष्णुमहापुराणे तृतीयांश एकादशो ऽध्यायः (11) _____________________________________________________________ और्व उवाच देवगोब्राह्मणान्त्सिद्धान्वृद्धाचार्यं स्तथार्चयेत् । द्विकालं च नमेत्संध्यामग्नीनुपचरेत्तथा ॥ ViP_3,12.1 ॥ सदानुपहते वस्त्रे प्रशस्ताश् च महोषधीः । गारुडानि च रत्नानि बिभृयात्प्रयतो नरः ॥ ViP_3,12.2 ॥ प्रस्निग्धामलकेशश् च सुगन्धश्चारुवेषधृक् । सिताः सुमनसो हृद्या विभृयाच्च नरः सदा ॥ ViP_3,12.3 ॥ किञ्चित्परस्वं न हरेन्नल्पमप्यप्रियं वदेत् । प्रियं च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ॥ ViP_3,12.4 ॥ नान्यस्त्रियं तथा वैरं रोचयेत्पुरुषर्षभ । न दुष्टं यानमारोहेत्कूलच्छायां न संश्रयेत् ॥ ViP_3,12.5 ॥ विद्विष्टपतितोन्मत्तबहुवैर् आदिकीटकैः । वर्धकीबन्धकीभर्तुः क्षुद्रानृतकथैः सह ॥ ViP_3,12.6 ॥ तथातिव्ययशीलैश् च परिवादरतैः शठैः । बुधो मैत्रीं न कुर्वात नैकः पन्थानमाश्रयेत् ॥ ViP_3,12.7 ॥ नावगाहेज्जलोघस्य वेगमग्रे नपेश्वर । प्रदीप्तंवेश्म न विशेन्नारोहेच्छिखरं तरोः ॥ ViP_3,12.8 ॥ न कुर्याद्दन्तसंघर्षं कुष्णियाच्च न नासिकाम् । नासंवृतमुखो जृंभेच्छ्वासकासो विसर्जयेत् ॥ ViP_3,12.9 ॥ नोच्चैर् हसेत् स शब्दं च न मुञ्चेत् पवनं बुधः । नखान्न खादयेच्छिन्द्यान्न तृमं न महीं लिखेत् ॥ ViP_3,12.10 // न श्मश्रु भक्षयेल्लोष्टं न मृद्रीयाद्विचक्षणः । ज्योतींष्यमेध्यशस्तानि नाभिवीक्षेत च प्रभो ॥ ViP_3,12.11 // नग्नां परस्त्रियं चैव सूर्यं चास्तमयोदये । न हुङ्कुर्याच्छवं गन्धं शवागन्धोहि सोमज ॥ ViP_3,12.12 // चतुष्पथं चैत्यतरुं श्मशानोपवनानि च । दुष्टस्त्रीसन्निकर्षं च वर्जयेन्नशि सर्वदा ॥ ViP_3,12.13 // पूज्यदेवद्विजज्योतिश्छायां नातिक्रमेद् बुधः । नैकः शून्याटवीं गच्छेत्तथा शून्यगृहे वसेत् ॥ ViP_3,12.14 // केशास्थिकण्टकामेध्यबलिभस्मतुषांस् तथा । स्नानार्द्रधरणीं चैव दूरतः परिवर्जयेत् ॥ ViP_3,12.15 // नानार्यानाश्रयेत्काश्चिन्न जिह्यं रोचयेद्बुधः । उपसर्पेन्न वै व्यालं चिरं तिष्ठेन्न वोत्थितः ॥ ViP_3,12.16 // अतीव जागरस्वप्ने तद्वत्स्थानासने बुधः । न सेवेत तथा शय्यां व्यायामं च नरेश्वर ॥ ViP_3,12.17 // दंष्ट्रिणः शृङ्गिणश्चैव प्राज्ञो दूरेण वर्जयेत् । अवश्यायं च राजेन्द्र पुरोवातातपौ तथा ॥ ViP_3,12.18 // न स्नायान्न स्वपेन्नग्नो न चैवोपस्पृशेद्बुधः । मुक्तकेशश् च नाचामेद्देवाद्यर्चां च वर्जयेत् ॥ ViP_3,12.19 // होमदेवार्चनाद्यासु क्रियास्वाचमने तथा । नैकवस्त्रः प्रवर्तेत द्विजपादावनेजने ॥ ViP_3,12.20 // नासमञ्जसशीलैस् तु सहासीत कथञ्चन । सद्बुत्तसन्निकर्षो हि क्षणार्धमपि शस्यते ॥ ViP_3,12.21 // विरोधं नोत्तमैर् गच्छेन्नाधमैश् च सदा बुधः । विवाहश् च विवादश् च तुल्यशीलैर् नृपेष्यते ॥ ViP_3,12.22 // नारभेत कलं प्राज्ञः शुष्कवैरं च वर्जयेत् । अप्यल्पहानिःसोढव्या वैरेणार्थागमन्त्यजेत् ॥ ViP_3,12.23 // स्नातो नाङ्गानि संमार्जेत्स्नानशाट्या न पाणिना । न च निर्धूतयेत्केशान्नाचामेच्चैव चोत्थितः ॥ ViP_3,12.24 // पादेन नाक्रमेत्पादं न पूज्याबिमुखं नयेत् । नोच्चासनं गुरोरग्रे भजेताविनयान्वितः ॥ ViP_3,12.25 // अपसव्यं न गच्छेच्च देवागारचतुष्पथान् । माङ्गल्यपूज्यांश् च तथा विपरीतान्न दक्षिणम् ॥ ViP_3,12.26 // सोमार्काग्न्यंबुवायूनां पूज्यानां च न संमुखम् । कुर्यान्निष्ठीवविण्मुत्रसमुत्सर्गं च पण्डितः ॥ ViP_3,12.27 // तिष्ठन्न मूत्रयेत्तद्वत्पथिष्वपि न मूत्रयेत् । श्लेष्मविण्मूत्ररक्तानि सर्वदैव न लङ्घयेत् ॥ ViP_3,12.28 // श्लेष्मशिङ्घाणिकोत्सर्गौ नान्नकाले प्रशस्यते । बलिमङ्गलजप्यादौ न होमे न महाजने ॥ ViP_3,12.29 // योपितो नावमन्येत न चासां विश्वसेद्बुधः । न चैवेर्ष्या भवेत्तासु न धिक्कुर्यात्कदाचन ॥ ViP_3,12.30 // मङ्गल्यपूर्वरत्नाज्यपूज्याननभिवाद्य च । न निष्क्रमेद्गृहात्प्राज्ञःसदाचारपरो नरः ॥ ViP_3,12.31 // चतुष्पथान्नमस्कुर्यात्काले होमपरो भवेत् । दीनानभ्युद्धरेत्साधूनुपासीत बहुश्रुतान् ॥ ViP_3,12.32 // देवर्षिपूजकःसम्यक्पितृपिण्डोजकप्रदः । सत्कर्ता चातिथीनां यः स लोकानुत्तमान्व्रजेत् ॥ ViP_3,12.33 // हितं मितं प्रियं काले वश्यात्मा yobhibhëate । स याति लोकानाह्लादहेतुभूतान् नृपाक्षयान् ॥ ViP_3,12.34 // धीमान्ह्रीपान्क्षमायुक्तो ह्यास्तिको विनयान्वितः । विद्याभिजनवृद्धानां याति लोकाननुत्तमान् ॥ ViP_3,12.35 // अकालगार्जितादौ च पर्वस्वाशौचकादिषु । अनध्यायं बुधः कुर्यादुपरागादिके तथा ॥ ViP_3,12.36 // समं नयति यः क्रुद्वान्सर्वबन्धुरमत्सरी । भीताश्वासनकृत्साधुःस्वर्गस्तस्याल्पकं फलम् ॥ ViP_3,12.37 // वर्षातपादिषु च्छत्री दण्डी रात्र्यटवीषु च । शरीरत्राणकामो वै सोपानत्कःसदा व्रजेत् ॥ ViP_3,12.38 // नोर्ध्वं न तिर्यग्दूरं वा न पश्यन्पर्यटेद्बुधः । युगमात्रं महीष्टष्ठं नरो गच्छेद्विलोकयन् ॥ ViP_3,12.39 // दोषहेतूनशेषांश् च वश्यात्मा यो निरस्यति । तस्य धर्मार्थकामानां हानिर्नाल्पापि जायते ॥ ViP_3,12.40 // सदाचाररतः प्राज्ञो विद्याविनयशिक्षितः । पापेप्यपापः परुषे ह्यभिधत्ते प्रियाणि यः । मैत्रीद्रवान्तः करणस्तस्य मुक्तिः करे स्थिता ॥ ViP_3,12.41 // ये कामक्रोधलोभानां वीतरागा न गोचरे । सदाचारस्थितास्तेषामनुभावैर् धृता मही ॥ ViP_3,12.42 // तस्मात्सत्यं वदेत्प्राज्ञो यत्परप्रीतिकारणम् । सत्यं यत्परदुःखाय तदा मौनपरो भवेत् ॥ ViP_3,12.43 // प्रियमुक्तं हितं नैतदिति मत्वा न तद्वदेत् । श्रेयस्तत्र हितं वाच्यं यद्यप्यत्यन्तमप्रियम् ॥ ViP_3,12.44 // प्राणीनामुपकाराय यथैवेह परत्र च । कर्मणा मनसा वाचा तदेव मतीमान्वदेत् ॥ ViP_3,12.44 // इति श्रीविष्णुमहापुराणे तृतीयांशे द्वादशो ऽध्यायः (12) _____________________________________________________________ और्व उवाच सचैलस्य पितुः स्नानं जाते पुत्रे विधीयते । जातकर्म तदा कुर्याच्छ्राद्धमभ्युदये च यत् ॥ ViP_3,13.1 ॥ युग्मान्देवांश् च वित्र्यांश् च सम्यक्सव्यक्रमाद्द्विजान् । पूजायेद्भोजयेच्चैव तन्मना नान्यमानसः ॥ ViP_3,13.2 ॥ दध्यक्षतैः सबदरैः प्राङ्मुखोदङ्मुखो ऽपि वा । देवतीर्थेन वै पिण्डान्दद्यात्कायेन वा नृप ॥ ViP_3,13.3 ॥ नान्दीमुखः पितृगणस् तेन श्राद्धेन पार्थिव । प्रीयते तत्तु कर्तव्यं पुरुषैः सर्ववृद्धिषु ॥ ViP_3,13.4 ॥ कन्यापुत्रविवाहेषु प्रवेशेषु च वेश्मनः । नामकर्मणि बालानां cƬÃkarmÃdike तथा ॥ ViP_3,13.5 ॥ सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने । नान्दीमुखं पितृगणं पूजयेत्प्रयतो गृही ॥ ViP_3,13.6 ॥ पितृपूजाक्रमः प्रोक्तो वृद्धावेष सनातनः । श्रूयतामवनीपाल प्रेत कर्म क्रियाविधिः ॥ ViP_3,13.7 ॥ प्रेतदेहं शभैः स्नानैः स्नापितं स्रग्विभूषितम् । दग्ध्वा ग्रामाद्बहिः स्नात्वा सचैलःसलिलाशये ॥ ViP_3,13.8 ॥ यत्र तत्र स्थितायैतदमुकायेति वादिनः । दक्षिणाभिमुखा dadyurbÃndhavÃ÷saliläjalÅn // ViP_3,13.9 // प्रविष्टाश् च समं गोभिर् ग्रामं नक्षत्रदर्शने । कटकर्म ततः कुर्याद् भूमौ प्रस्तरशायिनः ॥ ViP_3,13.10 // दातव्योनदिनं पिडः प्रेताय भुवि पार्थिव । दिवा च भक्तं भोक्तव्यममांसं मनुजर्षभ ॥ ViP_3,13.11 // दिनानि तानि चेच्छातः कर्तव्य विप्रभोजनम् । प्रेता यान्ति तथा तृप्तिं बन्धुवर्गेण भुञ्जता ॥ ViP_3,13.12 // प्रथमेह्नि तृतीये च सप्तमे नवमे तथा । वस्त्रत्यागबहिःस्नाने कृत्वा दद्यात् तिलोदकम् ॥ ViP_3,13.13 // चतुर्थेह्निच कर्तव्यं तस्यास्थिचयनं नृप । तदूर्ध्वमङ्गसंस्पर्शःसपिण्डानामपीष्यते ॥ ViP_3,13.14 // योग्याःसर्वक्रियाणां तु समनसलिलास् तथा । अनुलेपनपुष्पादिभोगाद् अन्यत्र पार्थिव ॥ ViP_3,13.15 // शय्यासनोपभोगश् च सपिण्डानामपीष्यते । भस्मास्थिचयनादूर्ध्वं संयोगो न तु योषिताम् ॥ ViP_3,13.16 // बाले देशान्तरस्थे च पतिते च मुनौ मृते । सद्यः शौचं तथेच्छातो जलाग्न्युद्बन्धनादिषु ॥ ViP_3,13.17 // मृतबन्धोर्दशाहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहो होमः स्वाध्यायश् च निवर्तते ॥ ViP_3,13.18 // विप्रस्यैतद्द्वादशाहं राजन्यस्याप्यशौचकम् । अर्धमासं तु वैश्यस्य मासं शूद्रस्य शुद्धये ॥ ViP_3,13.19 // अयुजो भोजयेत्कामं द्विजानन्ते ततो दिने । दद्याद्दर्भषु पिण्डं च प्रेतायोच्छिष्टसन्निधौ ॥ ViP_3,13.20 // वार्यायुधप्रतोदास्तु दण्डश् च द्विजभोजनात् । स्प्रष्टव्योनन्तरं वर्णैः शुद्धेरते ततः क्रमात् ॥ ViP_3,13.21 // ततःसर्वणधर्मा ये विप्रादिनासुदाहृताः । तान्कुर्वीत pumäjÅvennijadharmÃrjanais तथा ॥ ViP_3,13.22 // मृताहति च कर्तव्यमेकोद्दिष्टमतः परम् । आह्वानादिक्रिया दैवनियोगरहितेन यत् ॥ ViP_3,13.23 // एकोर्ध्यस्तत्र दातव्यस्तथैवैकपवित्रकम् । प्रेताय पिण्डो दातव्यो भुक्तवत्सु द्विजातिषु ॥ ViP_3,13.24 // प्रश्नश् च तत्राभिरतिर् यजमानद्विजन्मनाम् । अक्षय्यममुकस्येति वक्तव्यं विरतौ तथा ॥ ViP_3,13.25 // एकोद्दिष्टमयो धर्म इत्थमावत्सरात्स्मृतः । सपिण्डीकरणं तस्मिन्काले राजेन्द्र चत्छृणु ॥ ViP_3,13.26 // एकोद्दिष्टविधानेन कार्यं तदपि पार्थिव । संवत्सरेथ षष्ठे वा मासे वा द्वादशेह्नि तत् ॥ ViP_3,13.27 // तिलगन्धोदकैर् युक्तं तत्र पात्रचतुष्टयम् ॥ ViP_3,13.28 // पात्रं प्रेतस्य तत्रैकं पैत्रं पात्रत्रयं तथा । सेचयेत्पितृपात्रेषु प्रेतपात्रं ततस्त्रिषु ॥ ViP_3,13.29 // ततः पितृत्वमापन्ने तस्मिन्प्रेते महीपते । श्राद्धधर्मैर् अशषस्तु तत्पूर्वानर्चयेत्पितॄन् ॥ ViP_3,13.30 // पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसंततिः । सपिण्ड संततिर्वापि क्रियार्हे नृप जायते ॥ ViP_3,13.31 // तेषामभावे सवैषां समानोदकसततिः । मातृपक्षमपिण्डेन संबन्धा ये जलेन वा ॥ ViP_3,13.32 // कुलद्वयेपि चोच्छिन्ने स्त्रीभिः कार्याः क्रिया नृप । पितृमातृसपिण्डैस् तु समानसलिलैस् तथा ॥ ViP_3,13.33 // संघातान्तर्गतैर् वापि कार्याः प्रेतस्य च क्रियाः । उत्सन्नबन्धुरिक्थाद्वा कारयेदवनीपतिः ॥ ViP_3,13.34 // पूर्वाः क्रिया मध्यमाश् च तथा चैवोत्तराः क्रियाः । त्रिःप्रकाराः क्रियाःसर्वास्तासांभेदं शृणुष्व मे ॥ ViP_3,13.35 // आदाहाद्यादशाहाश् च स्पर्शाद्यन्तास्तु याः क्रियाः । ताः पूर्वा मध्यमा मासि मास्येकोद्दिष्टसंज्ञिताः ॥ ViP_3,13.36 // प्रेते पितृत्वमापन्ने सपिण्डिकरणादनु । क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः ॥ ViP_3,13.37 // पितृमातृसपिण्डैस् तु समानासलिलैस् तथा । संघातान्तर्गतैर् वापि राज्ञा तद्धनहारिणा ॥ ViP_3,13.38 // पूर्वाः क्रियाश् च कर्तव्याः पुत्राद्यैर् एव चोत्तराः । दौहित्रैर् वा नृपश्रेष्ठ कार्यास्तत्तनयैस् तथा ॥ ViP_3,13.39 // मृताहनि च कर्तव्यास्त्रीणामप्युत्तराः क्रिया । प्रतिसंवत्सरं राजन्नेकोद्दिष्टविधानतः ॥ ViP_3,13.40 // तस्मादुत्तरसंज्ञायाः क्रियास्ताः शृणु पार्थिव । य थायथा च कर्तव्या विधिना येन चानघ ॥ ViP_3,13.41 // इति श्रिविष्णुमहापुराणे तृतीयांशे त्रयोदशोध्यायः (13) _____________________________________________________________ और्व उवाच ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् । विश्वेदेवान्पितृगणान्वयांसि मनुजान्पशुन् ॥ ViP_3,14.1 ॥ सरीसृपानृषिगणान्यच्चान्यद्भूत संज्ञितम् । श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत् ॥ ViP_3,14.2 ॥ मासिमास्यसिते पक्षे पञ्चदश्यां नरेश्वर । dathëÂakÃsu कुर्वीत kÃmyÃnkÃläch­ïu«va मे ॥ ViP_3,14.3 ॥ श्राद्धार्हमागतं द्रव्यं विशिष्टमथ वा द्विजम् । श्राद्धं कुर्वीत विज्ञाय व्यतीपाते ऽयते तथा ॥ ViP_3,14.4 ॥ विषुवे चापि संप्राप्ते ग्रहणे शशि सूर्ययोः । समस्तेष्वेव भूपाल राशिष्वर्के च गच्छति ॥ ViP_3,14.5 ॥ nak«atragrahapŬÃsu दुष्टस्वप्नावलोकने । इच्छाश्राद्धानि कुर्वीत नवसस्यागमे तथा ॥ ViP_3,14.6 ॥ अमावास्या यदा मैत्रविशाखास्वातियोगिनी । श्रीद्धैः पितृगणस्तृप्तिं तथाप्नोत्यष्टवार्षिकीम् ॥ ViP_3,14.7 ॥ अमवास्या यदा पुष्ये रौद्रेथर्क्षे पुनर्वसौ । द्वादशाब्दं तदा तृप्तिं प्रयान्ति पिरतोर्चिताः ॥ ViP_3,14.8 ॥ वासवाजैकपादर्क्षे पितणां तृप्तिमिच्छताम् । वारुणे वाप्यमावास्या देवानामपि दुर्लभा ॥ ViP_3,14.9 ॥ नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते । तदा हि तृप्तिदं श्राद्धं पितॄणां शृणु चापरम् ॥ ViP_3,14.10 // गीतं सनत्कुमारेण यथैलान महात्मने । पृच्छते पितृभक्ताय प्रश्रयावनाताय च ॥ ViP_3,14.11 // सनत्कुमार उवाच वैशाखमासस्य च या तृतीया नवम्यसौ कर्तिकशुक्लपक्षे । नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ॥ ViP_3,14.12 // एता युगाद्याः कथिताः पुराणेष्वनन्तपुण्यास्तिथ यश्चतस्त्रः । उपप्लवे चन्द्रमसो रवेश् च त्रिष्वष्टकास्वप्ययनद्वये च ॥ ViP_3,14.13 // पानीयमप्यत्र तिलैर् विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः । श्राद्धं कृते तेन समासहस्रं रहस्यमेतत्पितरो वदन्ति ॥ ViP_3,14.14 // माघे ऽसिति पञ्चदशी कदाचिदुपैति योगं यदि वारुणेन । ऋक्षेण कालःस परः पितॄणां न ह्यल्पपुण्यैर् नृप लभ्यतेसौ ॥ ViP_3,14.15 // काले धनिष्ठा यदि नाम तस्मिन्भवेत्तु भूपाल तदा पितृभ्यः । दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर् मनुष्यैः ॥ ViP_3,14.16 // तत्रैव चेद्भाद्रपदानुपूर्वाः काले यथावत्क्रियते पितृभ्यः । श्राद्धं परां तृप्तिमुपैति तेन युगं सहस्रं पितरःस्वपन्ति ॥ ViP_3,14.17 // गङ्गां शतद्रूं यमुनां विपाशां सरस्वतीं नैमिशगोमतीं वा । तत्रावगाह्यर्चनमादरेण कृत्वा पितॄणां दुरितानि हन्ति ॥ ViP_3,14.18 // गायन्ति चैतत्पितरः कदानु हर्षादमी तृप्तिमवाप्य भूयः । माघासितान्ते शुभतीर्थतोयैर् यास्याम तृप्तिं तनयादिदत्तैः ॥ ViP_3,14.19 // चित्तं च वित्तं च नृणां विशुद्धं शस्तं च कालः कथितो विधिश् च । पात्रं यथोक्तं परमा च भक्तिर्नृणां prayacchantyabhivächitÃni // ViP_3,14.20 // पितृगीतान्ततैवात्र श्लोकांस्तञ्छृणु पार्थिव । श्रुत्वा तथैव भवता भाव्यं तत्रादृतात्मना ॥ ViP_3,14.21 // अपि धन्यः कुले जायादस्माकं मतिमान्नरः । अकुर्वन्वित्तशाठ्यं यः पिण्डान्नो निर्वपिष्यति ॥ ViP_3,14.22 // रत्नं वस्त्रं महायानं सर्वभोगादिकंवसु । विभवे सति विप्रेभ्यो योस्मानुद्दिश्य दास्यति ॥ ViP_3,14.23 // अन्नेन वा यथाशक्त्या कालेस्मिन्भक्तिनम्रधीः । भोजयिष्यति विप्राग्र्यांस्तन्मात्रविभवो नरः ॥ ViP_3,14.24 // असमर्थोन्नदानस्य धान्यमामं स्वशक्तितः । प्रदास्यति द्विजाग्रेभ्यः स्वल्पाल्पां वापि दक्षिणाम् ॥ ViP_3,14.25 // तत्राप्यसामर्थ्ययुतः कराग्राग्रस्थितांस्तिलान् । प्रणम्य द्विजमुख्याय कस्मैचिद्भूप दास्यति ॥ ViP_3,14.26 // तिलैः saptëÂabhir वापि समवेतं jaläjalim । भक्तिनम्रः समुद्दिश्य भुव्यस्माकं प्रदास्यति ॥ ViP_3,14.27 // यतः कुताश्चित्संप्राप्य गोभ्यो वापि गवाह्निकम् । अभावे prÅïayannasmäcchraddhÃyukta÷ प्रदास्यति ॥ ViP_3,14.28 // सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः । सूर्यादिलोकपालानामिदमुच्चेर्वदिष्यति ॥ ViP_3,14.29 // न मे ऽस्ति वित्तं न धनं च नान्यच्छ्राद्धोपयोग्यं स्वपितॄन्नतोस्मि । तृप्यन्तु भक्तया पितरो मयैतौ कृतौ भुजौ वर्त्मनि मारुतस्य ॥ ViP_3,14.30 // और्व उवाच इत्य् एतत् पितृभिर् गीतं भावाभावप्रयोजनम् । यः करोति कृतं तेन श्राद्धं भवति पार्थिव ॥ ViP_3,14.31 // इति श्रीविष्णुमहापुराणे तृतीयांशे चतुर्दशो ऽध्यायः (14) _____________________________________________________________ औरेव उवाच ब्राह्मणान्भोजयेच्छ्रद्धे यद्गुणांस्तान्निभोध मे ॥ ViP_3,15.1 ॥ त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्मःषजङ्गवित् । वेदविच्छ्रोत्रियो योगी तथा वै ज्येष्ठसामगः ॥ ViP_3,15.2 ॥ ऋत्विक्स्वस्त्रेयदौहित्रजामातृश्वशुरास् तथा । मातुलोथ तपोनिष्ठः पञ्चाग्न्यभिरतस् तथा । शिष्याःसंबन्धिनश्चैव मातापितृरतश् च यः ॥ ViP_3,15.3 ॥ एतान्नियोजयेच्छ्राद्धे पूर्वोक्तान्प्रथमे नृप । ब्राह्मणान् पितृतुष्ट्यर्थम् अनुकल्पेष्व् अनन्तरान् ॥ ViP_3,15.4 ॥ मित्रध्रुक्कुनखी क्लीबः श्यावदन्तस् तथा द्विजः । कन्या दूषयितावह्निवेदोज्झःसोमविक्रयी ॥ ViP_3,15.5 ॥ अभिशस्तस् तथा स्तेनः पुशुनो ग्रामयाजकः । भृतकाध्यापकस्तद्वद्भृतकाध्यापितश् च यः ॥ ViP_3,15.6 ॥ परपूर्वापतिश्चैव मातापित्रोस्तथोज्झकः । वृषलीसूतिपोष्टा च वृषलीपतिरेव च ॥ ViP_3,15.7 ॥ तथा देवलकश्चैव श्राद्धे नार्हति केतनम् ॥ ViP_3,15.8 ॥ प्रथमेह्नि बुधः ÓastächrotriyÃdÅnnimantrayet / कथयेच्च तथैवैषां नियोगान्पितृदैविकान् ॥ ViP_3,15.9 ॥ ततः क्रोधव्यवायादीनायासं तैर् धिजैः सह । यजमानो न कुर्वीत दोषस्तत्र महानयम् ॥ ViP_3,15.10 // श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च । व्यवायी रेतसो गर्ते मज्जयत्यात्मनः पितॄन् ॥ ViP_3,15.11 // तस्मात्प्रथममत्रोक्तं द्विजाग्र्याणां निमन्त्रणम् । अनिमन्त्र्य द्विजानेवमागतान्भो जयेद्यतीन् ॥ ViP_3,15.12 // पादशौचादिना गेहमागतान्पूजयेद्द्धिजान् ॥ ViP_3,15.13 // पवित्रपाणिराचान्तानासनेषूपवेशयेत् । पितॄणामयुजो युग्मान्देवाना मिच्छया द्विजान् ॥ ViP_3,15.14 // देवानामेकमेकं वा पितॄणां च नियोजयेत् ॥ ViP_3,15.15 // तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् । कुर्वीत भक्तीसंपन्नस्तत्र वा वैश्वदैविकम् ॥ ViP_3,15.16 // प्राङ्मुखान्भोजयेद्विप्रान्देवानामुभयात्मकान् । पितॄन् पितामहानां च भोजयेच्चाप्युदङ्मुखान् ॥ ViP_3,15.17 // पृथक्तयोः केचिदाहुः श्राद्धस्य करणं नृप । एकत्रैकेन पाकेन वदन्त्यन्ये महर्षयः ॥ ViP_3,15.18 // विष्टरार्थं कुशं दत्त्वा संपूज्यार्घ्यं विधानतः । कुर्यादावाहनं प्राज्ञो देवानां तदनुज्ञया ॥ ViP_3,15.19 // यवांबुना च देवानां दद्यादर्घ्यं विधानवित् । स्रग्गन्धधूपदीपांश् च तेभ्यो दद्याद्यथाविधि ॥ ViP_3,15.20 // पितॄणामपसव्यं तत्सर्वमेवोपकल्पयेत् । अनुज्ञां च ततः प्राप्य दत्त्वा दर्भन्द्विधाकृतान् ॥ ViP_3,15.21 // मन्त्रपूर्वं पितॄणां तु कुर्याच्चावाहनं बुधः । तिलांबुना चापसव्य दद्यादर्घ्यादिकं नृप ॥ ViP_3,15.22 // काले तत्रातिथिं प्राप्तमन्नकामं नृपाध्वगम् । ब्रह्मणैर् अभ्यनुज्ञातः कामं तमपि भोजयेत् ॥ ViP_3,15.23 // योगिनो विविधै रूपैर् नरामामुपकारीणः । भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिमः ॥ ViP_3,15.24 // तस्मादभ्यर्चयेत्प्राप्तं श्राद्धकाले ऽतिथिं बुधः । श्राद्धक्रियाफलं हॄन्ति नरेद्रापूजितो ऽतिथिः ॥ ViP_3,15.25 // जुहुयाद्व्यञ्जनक्षारवर्जमन्नं ततो ऽनले । अनुज्ञातो द्विजैस् तैस् तु त्रिकृत्वः पुरुषर्षभ ॥ ViP_3,15.26 // अग्नये कव्यवाहाय स्वधेत्यादौ नृपाहुतिः । सोमाय वै पितृमते दातव्या तदनन्तरम् ॥ ViP_3,15.27 // वैवस्वताय चैवान्या तृतीया दीयते ततः । हुतावशिष्टमल्पान्नं विप्रपात्रेषु निर्वेपेत् ॥ ViP_3,15.28 // ततोन्नं मृष्टमत्यर्थमभीष्टमतिसंस्कृतम् । दत्त्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम् ॥ ViP_3,15.29 // भोक्तव्यं तैश् च तच्चित्तैर् मौनिभिः सुमुखैः सुखम् । अक्रुद्व्यता चात्वरता देयं तेनापि भक्तितः ॥ ViP_3,15.30 // रक्षोघ्रमन्त्रपठनं भूमेरास्तरणं तिलैः । कृत्वाध्येयाःस्वपितरस्त एव द्विजसत्तमाः ॥ ViP_3,15.31 // पिता पितामहश्चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्वद्य विप्रदेहेषु संस्थिताः ॥ ViP_3,15.32 // पिता पितामहश्चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्वद्य होमाप्यायितमूर्तयः ॥ ViP_3,15.33 // पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयातु पिण्डेन मया दत्तेन भूतले ॥ ViP_3,15.34 // पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु मे भक्त्या मयैतत्समुदाहृतम् ॥ ViP_3,15.35 // मातामहस् तृप्तिम् उपैतु तस्य तथा पिता तस्य पिता ततो ऽन्यः । विश्वे च देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः ॥ ViP_3,15.36 // यज्ञेश्वरो हव्यसमस्तकव्यो भोक्ताव्ययात्मा हरिरीश्वरो ऽत्र । तत्संनिधानादपयान्तु सद्यो रक्षांस्यशेषण्यसुराश् च सर्वे ॥ ViP_3,15.37 // तृप्तेष्वेतेषु विकिरेदन्नं विप्रेषु भूतले । दद्यादाचमनार्थाय तेभ्यो वारी सकृत्सकृत् ॥ ViP_3,15.38 // सुतृप्तैस् तैर् अनुज्ञातःसर्वेणान्नेन भूतले । सतिलोन ततः पिण्डान्सम्यग्दद्यात्समाहितः ॥ ViP_3,15.39 // पिरृतीर्थेन सलिलं तथैव saliläjalim । मातामहेभ्यस्तेनैव पिण्डांस्तीर्थेन निर्वपेत् ॥ ViP_3,15.40 // दक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजितम् । स्वपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ ॥ ViP_3,15.41 // पितामहाय चैवान्यं तत्पित्रे च तथापरम् । दर्भमूले लेपभुजः प्रीणयेल्लेपघर्षणैः ॥ ViP_3,15.42 // पिण्डैर् मातामहांस्तद्वद्गन्धमाल्यादिसंयुतैः । पूजायित्वा द्विजाग्र्याणां दद्याच्चाचमनं ततः ॥ ViP_3,15.43 // पितृभ्यः प्रथमं भक्त्यातन्मनस्कोनरेश्वर । सुस्वधेत्याशिषा युक्तां दद्याच्छक्त्या च दक्षिणाम् ॥ ViP_3,15.44 // दत्त्वा च दक्षिणां तेभ्यो वाचयेद् वैश्वदेविकान् । प्रीयन्तामिहये विश्वेदेवास्तेन इतीरयेत् ॥ ViP_3,15.45 // तथेति चोक्ते तैर् विप्रैः प्रार्थनीयास्तथासिषः । पश्चाद्विसर्जयेद्देवान्पूर्वं pai3त्र्यान्महीपते ॥ ViP_3,15.46 // मातामहानामप्येवं सह देवैः क्रमः स्मृतः । भोजयेच्च स्वशक्त्या च दाने तद्वद्विसर्जने ॥ ViP_3,15.47 // आपादशौचनात्पूर्वं कुर्याद्देवद्विजन्मसु । विसर्जनं तु प्रथमं पैत्रं मातामहेषु वै ॥ ViP_3,15.48 // विसर्जयेत्प्रीतिवचःसंमान्याभ्यर्थितास्ततः । निवर्तेताभ्यनुज्ञात आद्वारं ताननुव्रजेत् ॥ ViP_3,15.49 // ततस्तु वैश्वदेवाख्यं कुर्यान्नित्यक्रियं बुधः । भुञ्जीयाच्च समं पूज्य भृत्यबन्धुभिर् आत्मनः ॥ ViP_3,15.50 // एवं श्राद्धं बुधः कुर्यात्पैत्र्यं मातामहं तथा । श्राद्धैर् आप्यायिता दद्युःसर्वान्कामन्पितामहाः ॥ ViP_3,15.51 // त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः । रजतस्य कथा दानं तथा संकीर्तनादिकम् ॥ ViP_3,15.52 // जर्ज्यानि कुर्वता श्राद्धं क्रोधोध्वगमनं त्वारा । भोक्तुरप्यत्र राजेन्द्र त्रयमेतन्न शस्यते ॥ ViP_3,15.53 // विश्वेदेवाःसपितरस् तथा मातामहा नृप । कुलं चाप्यायते पुंसां सर्वं श्राद्धं प्रकुर्वताम् ॥ ViP_3,15.54 // सोमाधारः पितृगणो योगाधारश् च चन्द्रमाः । श्राद्धे योगिनियोगस्तु तस्माद्भुपालशस्यते ॥ ViP_3,15.55 // सहस्रस्यापि विप्राणां योगी चेत्पुरतःस्थितः । सर्वान् भोक्तॄंस् तारयति यजमानं तथा नृप ॥ ViP_3,15.56 // इति श्रीविष्णुमहापुराणे तृतीयांसे पञ्चदशो ऽध्यायः (15) _____________________________________________________________ और्व उवाच हविष्यमत्स्यमासैस् तु शशस्य नकुलस्य च । सोकरच्छाकलैणेयरौरवैर् गवयेन च ॥ ViP_3,16.1 ॥ औरभ्रगव्यैश् च तथा मासवृद्ध्या पितामहाः । प्रयान्ति तृप्तिं मांसैस् तु नित्यं वार्ध्रोणसामिषैः ॥ ViP_3,16.2 ॥ खड्गमांसमतीवात्र कालशाकं तथा मधु । शस्तानि कर्मण्यत्यन्ततृप्तिदानि नरेश्वर ॥ ViP_3,16.3 ॥ गयामुपेत्य यः श्राद्धं करोति पृथिवीपते । सफलं तस्य तज्जन्म जायते पितृतीष्टिदम् ॥ ViP_3,16.4 ॥ प्रशान्तिकाःसमीवाराः श्यामाका द्विविधास् तथा । वन्यैषधीप्रधानास्तु श्राद्धार्हाः पुरुषर्षभ ॥ ViP_3,16.5 ॥ यवाः प्रियङ्गवो मुद्गा गोधूमा व्रीहयस्तिलाः । निष्पावाः कोविदाराश् च सर्षपाश्चात्र सोभनाः ॥ ViP_3,16.6 ॥ अकृताग्रयणं यच्च धान्यजातं नरेश्वर । rÃjamëÃnaïuæÓcaiva मसूरांश् च विसर्जयेत् ॥ ViP_3,16.7 ॥ अलाबुं गृञ्जनं चैव पलाण्डुं पिण्डमूलकम् । गान्धारककरंवादिलवाणान्यौषराणि च ॥ ViP_3,16.8 ॥ आरक्ताश्चैव निर्यासाः प्रत्यक्षलवणानि च । वर्ज्यान्येतानि वै श्राद्धे यच्च वाचा न शस्यते ॥ ViP_3,16.9 ॥ नक्ताहृतमनुच्छिन्नं तृप्यते न च यत्र गौः । दुर्घधिफेनिलं चांबु श्राद्धयोग्यं न पार्थिव ॥ ViP_3,16.10 // क्षिरमेकसफानां यदौष्ट्रमाविकमेव च । मार्गं च माहिषं चैव वर्जयेच्छ्राद्धकमेणि ॥ ViP_3,16.11 // «aï¬Ãpaviddhacaï¬ÃlapÃpipëaï¬arogibhi÷ / कृकवाकुश्वाननग्न-वानरग्रामसूकरैः ॥ ViP_3,16.12 // उदक्यासूतिकाशौचमृतहारैश् च वीक्षिते । श्राद्धे सुरा न पितरो भुञ्जन्ते पुरुषर्षभ ॥ ViP_3,16.13 // तस्मात्परीश्रिते कुर्याच्छ्राद्धं श्रद्धासमन्वितः । उर्व्यां च तिलविक्षेपाद्यातुधानान्निवारयेत् ॥ ViP_3,16.14 // नखादिना चोपपन्नं केशकीटादिभिर् नृप । न चैवाभिषवैर् मिश्रम् अन्नं पर्युषितं तथा ॥ ViP_3,16.15 // श्रद्धासमन्वितैर् दत्तं पितृभ्यो नामगोत्रतः । यदाहारास्तु ते जातास्तदाहारत्वमेति तत् ॥ ViP_3,16.16 // श्रूयते चापि पितृर्भिगीता गाथा महीपते । इक्ष्वाकोर्मनुपुत्रस्य कलापोपवने पुरा ॥ ViP_3,16.17 // अपि नस्ते भविष्यन्ति कुले सन्मार्गशीलिनः । गयामुपेत्य ये पिण्डान्दास्यन्त्यस्माकमादरात् ॥ ViP_3,16.18 // अपि नःस कुले जायाद्यो नो दद्यात्त्रयोदशीम् । पायसं मधुसर्पिर्भ्यां वर्षासु च मघासु च ॥ ViP_3,16.19 // गौरीं वाप्युद्वहेत्कन्यां नीलं वा वृषमुत्सृजेत् । यजेत वाश्वमेधेन विधिवद्दक्षिणावता ॥ ViP_3,16.20 // इति श्रीविष्णुमहापुराणे तृतीयांशे पोडशो ऽध्यायः (16) _____________________________________________________________ श्रीपराशर उवाच इत्याह भगवानौर्वःसगराय महात्मने । सदाचारं पुरा सम्यङ् मैत्रेय परिपृच्छते ॥ ViP_3,17.1 ॥ मयाप्येतदशेषेण तथितं भवतो द्विज । समुल्लङ्घ्य सदाचारं कश्चिन्नाप्नोति शोभनम् ॥ ViP_3,17.2 ॥ श्रीमैत्रेय उवाच षण्डापविद्धप्रमुखा विदिता भगवन्मया । उदक्याद्याश् च मे सम्यङ् नग्नमिच्छामि वेदितुम् ॥ ViP_3,17.3 ॥ कोनग्नः किं समाचारो नग्नसंज्ञां नरो लभेत् । नग्नस्वरूपमिच्छामि यथावत्कथितं त्वाय । श्रोतुं धर्मभृतां श्रेष्ठ न ह्यस्त्यविदितं तव ॥ ViP_3,17.4 ॥ श्रीपराशर उवाच ऋग्यजुःसामसंज्ञेयं त्रयी वर्णावृत्तिर्द्विज । एतामुज्झति यो मोहात्स नग्नः पातकी द्वजः ॥ ViP_3,17.5 ॥ त्रयी समस्तवर्णानां द्विजसंवारणं यतः । नग्नो भवत्युज्झितायां यतस्तस्यां न संशयः ॥ ViP_3,17.6 ॥ इदं च श्रुयतामन्यद्यद्भीष्माय महात्मने । कथयामास धर्मज्ञो वसिष्ठो ऽस्मत्पितामहः ॥ ViP_3,17.7 ॥ मयापि तस्य गदतः श्रुतमेतन्महात्मनः । नग्नसंबन्धि मैत्रेय यत्पृष्टोहमिह त्वाया ॥ ViP_3,17.8 ॥ देवासुरमभूद्युद्धं द्विव्यमब्दशतं पुरा । तस्मिन्परजिता देवा दैत्यैर् ह्रादपुरोगमैः ॥ ViP_3,17.9 ॥ क्षीरोदस्योत्तरं कूलं गत्वा तप्यन्त वै तपः । विष्णोराराधनार्थाय जगुश्चेमं स्तवं तदा ॥ ViP_3,17.10 // देवा ऊचुः आराधनाय लोकानां विष्णोरीशस्य यां गिरम् । वक्ष्यामो भगवानद्य तया विष्णुः प्रसीदतु ॥ ViP_3,17.11 // यतो भूतान्यशेषाणि प्रसूतानि महात्मनः । यस्मिश् च लयमेष्यन्ति कस्तं स्तोतुमिहेश्वरः ॥ ViP_3,17.12 // तथाप्यरातिविध्वंसध्वस्तवीर्या भयार्थिनः । त्वां स्तोष्यामस्तवोक्तीनां याथार्थ्यं नैव गोचरे ॥ ViP_3,17.13 // त्वमुर्वी सलिलं वह्निर्वायुराकाशमेव च । समस्तमन्तःकरणं प्रधानं तत्परः पुमान् ॥ ViP_3,17.14 // एकं तवैतद्भूतात्मन्मूर्तमूर्तमयं वपुः । आब्रह्मस्तंबपर्यन्तं स्थानकालविभेदवत् ॥ ViP_3,17.15 // तत्रैशं तव यत्पूर्वं त्वन्नाभिकमलोद्भवम् । रूपं विश्वोपकाराय तस्मै ब्रह्मात्मने नमः ॥ ViP_3,17.16 // शक्रार्करुद्रवस्वश्विमरुत्सोमादिभेदवत् । वयमेकं स्वरूपं ते तस्मै देवात्मने नमः ॥ ViP_3,17.17 // दंभप्रायमसंबोधि तितिश्रादमवर्जितम् । यद्रूपं तव गोविन्द तस्मै दैत्यात्मने नमः ॥ ViP_3,17.18 // नातिज्ञानवहा yasminnìyastimitatejasi / शब्दादिलोभि यस्तस्मै तुभ्यं यत्रात्मने नमः ॥ ViP_3,17.19 // क्रौर्यं मायामयं घोरं यच्च रूपं तवासितम् । निशाचरात्मने तस्मै नमस्ते पुरुषोत्तम ॥ ViP_3,17.20 // स्वर्गस्थधर्मिसद्धर्मफलोपकरणं तव । धर्माख्यं च तथा रूपं नमस्तस्मै जनार्दन ॥ ViP_3,17.21 // हर्षप्रायमसंसर्गि गतिमद्गमनादिषु । सिद्धाख्यं तव यद्रूपं तस्मै सिद्धात्मने नमः ॥ ViP_3,17.22 // अतितिक्षायनं क्रूरमुपभोगसहं हरे । द्विजीह्वन्तव यद्रूपं तस्मै नागात्मने नमः ॥ ViP_3,17.23 // अवबोधि च यच्छान्तमदोषमपकल्पषम् । ऋषिरूपात्मने तस्मै विश्वरूपाय ते नमः ॥ ViP_3,17.24 // भक्षयत्यथ कल्पान्ते भूतानि यदवारितम् । त्वद्रूपं पुण्ढरीकाक्ष तस्मै कालात्मने नमः ॥ ViP_3,17.25 // संभक्ष्य सर्वभूतानि देवादीन्य् अविशेषतः । नृत्यत्यन्ते च यद्रूपं तस्मै रुद्रात्मने नमः ॥ ViP_3,17.26 // प्रवृत्त्या रजसो यच्च कर्मणां करणात्मकम् । जनर्दन नमस्तस्मै त्वद्रूपाय नरात्मने ॥ ViP_3,17.27 // अष्टाविशद्वधोपेतं यद्रूपं तामसं तव । उन्मार्गगामि सर्वात्मंस्तस्मै वश्यात्मने नमः ॥ ViP_3,17.28 // यज्ञाङ्गभूतं यद्रूपं जगतः स्थितिसाधनम् । वृक्षादिभेदैः षड्भेदि तस्मै मुक्यात्मने नमः ॥ ViP_3,17.29 // तिर्यङ्मनुष्यदेवादिव्योमशब्दादिकं च यत् । रूपं तवादेः सर्वस्य तस्मै सर्वात्मने नमः ॥ ViP_3,17.30 // प्रधानबुद्ध्यादिमयादशेषाद्यदन्यदस्मात्परमं परात्मन् । रूपं तवाद्यं यदनन्यतुल्यं तस्मै नमः कारणकारणाय ॥ ViP_3,17.31 // शुक्लादिदीर्घादिघनादिहीनमगोचरं यच्च विशेषणानाम् । सुद्धातिशुद्धं परमर्षिदृश्यं रूपाय तस्मै भगवन्नताः स्मः ॥ ViP_3,17.32 // यन्नः शरीरेषु यदन्यदेहेष्वशेषवस्तुष्वजमक्षयं यत् । तस्माच्च नान्यव्द्यतिरिक्तमस्ति ब्रह्मस्वरूपाय नताः स्म तस्मै ॥ ViP_3,17.33 // सकलमिदमजस्य यस्य रूपं परमपदात्मवतःसनातनस्य । तमनिधनसशेषबीजभूतं प्रभुममलं प्रणताःस्म वासुदेवम् ॥ ViP_3,17.34 // श्रीपराशर उवाच स्तोत्रस्य चावसाने ते ददृशुः परमेश्वरम् । शङ्खचक्रगदापाणिं गरुडस्थं सुरा हरिम् ॥ ViP_3,17.35 // तमुचुःसकला देवाः प्रणिपातपुरःसुरम् । प्रसीद नाथ दैत्येभ्यस्त्राहि नः शरणार्थिनः ॥ ViP_3,17.36 // त्रेलोक्ययज्ञभागाश् च दैत्यैर् ह्लादपुरोगमैः । हृता नो ब्रह्मणोप्ययाज्ञामुल्लङ्घ्य परम्श्वर ॥ ViP_3,17.37 // यद्यप्यशेषभू तस्य वयं ते च तावंशजाः । तथाप्यविद्याभेदेन भिन्नं पश्यामहे जगत् ॥ ViP_3,17.38 // स्ववर्णधर्माभिरता वेदमार्गानुसारिणः । न शक्यास्तेरयो हन्तुमस्माभिस् तपसावृताः ॥ ViP_3,17.39 // तमुपायमशेषात्मन्नस्माकं दातुमर्हसि । येन तानसुरान्हन्तुं भवेम भगवन्क्षमाः ॥ ViP_3,17.40 // श्रीपराशर उवाच इत्युक्तो भगवांस्तेभ्यो मायामोहं शरीरतः । समुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमान् ॥ ViP_3,17.41 // मायामोहोयमखिलान्दैत्यां स्तान्मोहयिष्यति । ततो वध्या भविष्यन्ति वेदमार्गबहिष्कृताः ॥ ViP_3,17.42 // स्थितौ स्थितस्य मे वध्या यावन्त्रः परिपन्थिनः । ब्रह्मणो ह्यधिकारस्य देवा दैत्यादिकाः सुराः ॥ ViP_3,17.43 // तद्गच्छत नभीः कार्या मायामोहोयमग्रतः । गच्छन्नद्योपकाराय भवतां भविता सुराः ॥ ViP_3,17.44 // श्रीपराशर उवाच इत्युक्ताः प्रणिपत्यैनं ययुर्देवा यथागतम् । मायामोहो ऽपि तैः सार्ध ययौ यत्र महासुराः ॥ ViP_3,17.45 // इति श्रीविष्णुमहापुराणे तृतीयांशे सप्तदशो ऽध्यायः (17) _____________________________________________________________ श्रीपारशर उवाच तपस्य् अभिरतान् सो ऽथ मायामोहो महासुरान् । मैत्रेय ददृशे गत्वानर्मदातीरसंश्रितान् ॥ ViP_3,18.1 ॥ ततो दिगंबरो मुण्डो बर्हिपिच्छधरो द्विज । मायामोहो ऽसुरान् श्लक्ष्णमिदं वचनमब्रवीत् ॥ ViP_3,18.2 ॥ मायामोह उवाच हे दैत्यपतयो ब्रूत यदर्थ तप्यते तपः । ऐहिकार्थश् च पारत्र्यं तपसः फलमिच्चथ ॥ ViP_3,18.3 ॥ असुरा ऊचुः पारत्र्यफललाभाय तपश्चर्या महामते । अस्माभिर् इयम् आरब्धा किं वा ते ऽत्र विवक्षितम् ॥ ViP_3,18.4 ॥ मायामोह उवाच कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ । अर्हध्वं धर्ममेतं च सर्वे यूयं महाबलाः ॥ ViP_3,18.5 ॥ धर्मो विमुक्तेरर्हेयं नैतस्मादपरो वरः । अत्रैव संस्थिताः स्वर्गं विमुक्तिं वा गमिष्यथ ॥ ViP_3,18.6 ॥ अर्हध्वं धर्ममेतं च सर्वे यूयं महाबलाः ॥ ViP_3,18.7 ॥ श्रीपराशर उवाच एवंप्रकारैर् बहुभिर् युक्तिदर्शनचर्चितैः । मायामोहेन ते दैत्या वेदमार्गादपा कृताः ॥ ViP_3,18.8 ॥ धर्मायैतदधर्माय सदेतन्न सदित्यपि । विमुक्तये त्विदं नैतद्विमुक्तिं संप्रयच्छति ॥ ViP_3,18.9 ॥ परमार्थोयमत्यर्थं परमार्थो न चाप्ययम् । कार्यमेतदकार्यं च नैतदेवं स्फुटं त्विदम् ॥ ViP_3,18.10 // दिग्वाससामयं धर्मो धर्मोयं बहुवाससाम् ॥ ViP_3,18.11 // इत्यनेकान्तवादं च मायामोहेन नैकधा । तेन दर्शयता दैत्याःस्वधर्मं त्याजिता द्विज ॥ ViP_3,18.12 // अर्हतैतं महाधर्मं मायामोहेन ते यतः । प्रोक्तास्तमाश्रिता धर्ममर्हतास्तेन ते ऽभवन् ॥ ViP_3,18.13 // त्रयीधर्मसमुत्सर्गं मायामोहेन ते ऽसुराः । कारीतास्तन्मया ह्यासंस्ततोन्ये तत्प्रचोदिताः ॥ ViP_3,18.14 // तैर् अप्य् अन्ये परे तैश् च तैर् अप्य् अन्ये परे च तैः । अल्पैर् अहोभिः संत्यक्ता तैर् दैत्यैः प्रायशस्त्रयी ॥ ViP_3,18.15 // पुनश् च रक्तांबरधृङ् मायामोहो जितेन्द्रियः । अन्यानाहासुरान् गत्वामृद्धल्पमधुराक्षरम् ॥ ViP_3,18.16 // स्वर्गार्थं यदि वो vächà निर्वाणार्थमथासुराः । तदलं पशुघातादिदुष्चधर्मैर् निबोधत ॥ ViP_3,18.17 // विज्ञानमयमेवैतदशेषमवगच्छत । बुध्यध्वं मे वचः सम्यग्बुधैर् एवमिहोदितम् ॥ ViP_3,18.18 // जगदेतदनाधारं भ्रान्तिज्ञानार्थतत्परम् । रागादिदुष्टमत्यर्थं भ्राम्यते भवसंकटे ॥ ViP_3,18.19 // एवं बुध्यत बुध्यध्वं बुध्यतैवमितीरयन् । मायामोहः स daityeyÃndharmamatyäjayannijam // ViP_3,18.20 // नानाप्रकारवचनं स तेषां युक्तियोजनम् । तथातथा त्रयीधर्मं तत्यजुस्ते यथायथा ॥ ViP_3,18.21 // तेप्यन्येषां तथैवोचुरन्यैर् अन्ये तथोदिता । मैत्रेय तत्यजुर्धर्मं वेदेस्मृत्युदितं परम् ॥ ViP_3,18.22 // anyÃnapyanyapëaï¬aprakÃrair बहुबिर्द्विज । दैतेयान्मोहयामास मायामोहोदिमोहकृत् ॥ ViP_3,18.23 // स्वल्पेनैव हि कालेन मायामोहेन ते ऽसुराः । मोहितास्तत्यजुःसर्वां त्रयीमार्गाश्रितां कथाम् ॥ ViP_3,18.24 // केचिद्विनिन्दां वेदानां देवानामपरे द्विज । यज्ञकर्मकलापस्य तथान्ते च द्विजन्मनाम् ॥ ViP_3,18.25 // नैनद्युक्तिसहं वाक्यं हिंसाधर्माय चेष्यते । हवींष्यनलदघ्धानि फलायेत्यर्थकोदितम् ॥ ViP_3,18.26 // यज्ञैर् अनेकैर् देवत्वम् अवाप्येन्द्रेण भुज्यते । शम्यादि यदि cetkëÂhaæ तद्वरं पत्रभुक्पशु ॥ ViP_3,18.27 // निहतस्य पशोर्जज्ञे स्वर्गप्राप्तिर्यदीष्यते । स्वपिता यजमानेन किन्नु तस्मान्न हन्यते ॥ ViP_3,18.28 // तृप्तये जायते पुंसो भुक्तमन्येन चेत्ततः । कुर्याच्छ्राद्धं श्रमायान्नं न वहेयुः प्रवासिनः ॥ ViP_3,18.29 // जनश्रद्धेयमित्येतदवगम्य ततोत्र वः । उपेक्षा श्रेयसे वाक्यं रोचतां यन् मयेरितम् ॥ ViP_3,18.30 // न ह्यप्तवादा नभसो निपतन्ति महीं सुराः । युक्तिमद्वचनं ग्राह्यं मयान्यैश् च भवद्विधैः ॥ ViP_3,18.31 // श्रीपराशर उवाच मयामोहेन ते दैत्याः प्रकारैर् बहुभिस् तथा । वृथापिता यथा नैषां त्रयी कश्चिदरोचयत् ॥ ViP_3,18.32 // इत्थमुन्मार्गयातेषु तेषु दैत्येषु ते ऽमराः । उद्योगं परमं कृत्वा युद्धाय समुपस्थिताः ॥ ViP_3,18.33 // ततो दैवासुरं युद्धं पुनरेवाभवद्द्विज । हताश्चते ऽसुरा दैवैः सन्मार्गपरिपन्थिनः ॥ ViP_3,18.34 // स्वधर्मकवचं तेषामभूद्यत्प्रथमं द्विज । तेन रक्षाभवत्पूर्वं नेशुर्नष्टे च तत्र ते ॥ ViP_3,18.35 // ततो मैत्रेय तन्मार्गवर्तिनो येभवञ्जनाः । नग्नास्ते तैर् यतस्त्यक्त त्रयीसंवरणं तथा । कृताश् च ते ऽसुरा देवैर् नाना वेदविनिन्दकाः ॥ ViP_3,18.36 // ब्रह्मचारीगृहस्थश् च वानप्रस्थस्तथाश्रमी । parivrì वा चतुर्थोत्र पञ्चमो नोपपद्यते ॥ ViP_3,18.37 // वस्तु संत्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परिव्राचापि मैत्रेय स नग्नः पापकृन्नरः ॥ ViP_3,18.38 // नित्यानां कर्मणां विप्र यस्य हानिरहर्निशम् । अकुर्वन्विहितं कर्म शक्तः पतति तद्दिने ॥ ViP_3,18.39 // प्रायश्चित्तेन महाता शुद्धिमाप्नोत्यनापदि । पक्षं नित्यक्रियाहानेः कर्ता मैत्रेय मानवः ॥ ViP_3,18.40 // संवत्सरं क्रियाहानिर्यस्य पुंसोभिजायते । तस्यावलोकनात्सूर्यो निरीक्ष्यःसाधुभिः सदा ॥ ViP_3,18.41 // स्पृष्टे स्नानं सचेलस्य शुद्धेर्हेतुर्महामते । पुंसो भवति तस्योक्ता न शुद्धिः पापकर्मणः ॥ ViP_3,18.42 // देवर्षिपितृभीतानि यस्य विप्रस्य वेश्मनि । प्रयान्त्यनर्चितान्यत्र लोके तस्मान्न पापकृत् ॥ ViP_3,18.43 // saæbhëaïÃnupraÓnÃdi सहास्यां चैव कुर्वतः । जायते तुल्यता तस्य तेनैव द्विज वत्सरात् ॥ ViP_3,18.44 // देवादिनिस्वासहतं शरीरं यस्य वेश्म च । न तेन संकरं कुर्याद्गृहासनपरिच्छदैः ॥ ViP_3,18.45 // अथ भुक्तं गृहे तस्य करोत्यास्यां तथासने । शेते चाप्येकशयने स सद्यस्तत्समो भवेत् ॥ ViP_3,18.46 // देवतापितृभूतानि तथानभ्यर्च्य यो ऽतिथीन् । भुक्ते स पातकं भुङ्क्ते निष्कृतिस्तस्य नेष्यते ॥ ViP_3,18.47 // ब्राह्मणाद्यास्तु ये वर्णाःस्वधर्मादन्यतोमुखाः । यान्ति ते नग्नसंज्ञां तु हीनकर्मस्ववस्थितः ॥ ViP_3,18.48 // चतुर्णां यत्र वर्णानां मैत्रेयात्यन्तसंकरः । तत्रास्या साधुवृत्तिनामुपघाताय जायते ॥ ViP_3,18.49 // अनभ्यर्च्य ऋषीन्देवान्पितृभूतातिथीस् तथा । यो भुङ्क्ते तस्य संल्लापात्पतन्तिनरके नराः ॥ ViP_3,18.50 // तस्मादेतान्नरो नग्नांस्त्रयीसंत्यागदूषितान् । सर्वदा वर्जयेत्प्राज्ञ आलापस्पर्शनादिषु ॥ ViP_3,18.51 // श्रद्धावद्भिः कृतं यत्ना द्देवान्पितृपितामहान् । न प्रीणयति तच्छ्राद्धं यद्येभिर् अवलोकितम् ॥ ViP_3,18.52 // श्रूयते च पुराख्यातो राजा शतधनुर्भुवि । पत्नी च शैव्यातस्याभूदतिधर्मपरायणा ॥ ViP_3,18.53 // पतिव्रता महाभागा सत्यशौचदयान्विता । सर्वलक्षणसंपन्ना विनयेन यनेन च ॥ ViP_3,18.54 // स तु राजा तया सार्धं देवदेवं जनार्दनम् । आराधयामास विभुं परमेण समाधिना ॥ ViP_3,18.55 // होमैर् जपैस् तथा दानैर् उपवासैश् च भक्तितः । पुजाभिश्चानुदिवसं तन्मना नान्यमानसः ॥ ViP_3,18.56 // एकदा तु समं स्नातौ तौ तु भार्यापती जले । भागीरथ्याःसमुत्तीर्णौ कार्त्तिक्यां समुपोषितौ । pëaï¬inamapaÓyetÃmÃyÃntaæ संमुखं द्विज ॥ ViP_3,18.57 // चापाचार्यस्य तस्यासौ सखा राज्ञो महात्मनः । अतस्तद्गौरवात्तेन सखाभावमथाकरोत् ॥ ViP_3,18.58 // न तु सा वाग्यता देवी तस्य पत्नी पतिव्रता । उपोषितास्मीति रविं तस्मिन्दृष्टे ददर्श च ॥ ViP_3,18.59 // समागम्य यथान्यायं दंपती तौ यथाविधि । विष्णोः पूजादिकं सर्वं कृतंवतौ द्विजोत्तम ॥ ViP_3,18.60 // कालेन गच्छता राजा ममारासौ सपत्नजित् । अन्वारुरोह तं देवी चितास्थं भूपतिं पतिम् ॥ ViP_3,18.61 // स तु तेनापचारेण श्वा जज्ञे वसुधाधिपः । उपोषितेन pëaï¬asaællÃpo यत्कृतो ऽभवत् ॥ ViP_3,18.62 // सा तु जाति स्मरा जज्ञे काशीराजसुता शुभा । सर्वविज्ञानसंपूर्णा सर्वलक्षणपूजिता ॥ ViP_3,18.63 // तां पिता दातुकामोभूद्वराय विनिवारितः । तयैव तन्व्या विरतो विवाहारंभतो नृपः ॥ ViP_3,18.64 // ततःसा दिव्यया दृष्ट्या दृष्ट्वा श्वानं निजं पतिम् । विदिशाख्यं पुरं गत्वा तदवस्थं ददर्श तम् ॥ ViP_3,18.65 // तं दृष्ट्वैव महाभागं श्वभूतं तु पतिं तदा । ददौ तस्मै वराहारं सत्कारप्रवणं शुभा ॥ ViP_3,18.66 // भुञ्जन् दत्तं तया सो ऽन्नम् अतिमृष्टम् अभीप्सितम् । स्वजाति ललितं कुर्वन्बहु चाटु चकार वै ॥ ViP_3,18.67 // अतीव vrŬità बला कुर्वता चाटु तेन सा । प्रणामपूर्वमाहेदं दयितं तं कुयोनिजम् ॥ ViP_3,18.68 // स्मर्यतां तन्महाराज दाक्षिण्यललितं त्वया । येन श्वयोनिमापन्नो मम चाटुकरो भवान् ॥ ViP_3,18.69 // pëaï¬inaæ samÃbhëya तीर्थस्नानादनन्तरम् । प्राप्तोसि कुत्सितां योनिं किन्न स्मरसि तत्प्रभो ॥ ViP_3,18.70 // श्रीपराशर उवाच तयैवं स्मारीति तस्मिन्पूर्वजातिकृते तदा । दध्यौ चिरमथा वार निर्वेदमतिदुर्लभम् ॥ ViP_3,18.71 // निर्विण्णचित्तःस ततो निर्गम्य नगराद्वहिः । मरुत्प्रपतनं कृत्वा सार्गाली योनिमागतः ॥ ViP_3,18.72 // सापि द्वितीये संप्राप्ते वीक्ष्य दिव्येन चक्षुषा । ज्ञात्वा सृगालं तं द्रष्टुं ययौ कोलाहलं गिरिम् ॥ ViP_3,18.73 // तत्रापि दृष्ट्वा तं प्राह सार्गालीं योनिमागतम् । भर्तारमपि चार्वङ्गी तनया पृथिवीक्षितः ॥ ViP_3,18.74 // अपि स्मरसि राजेन्द्र श्वयोनिस्थस्य यन्मया । प्रोक्तं ते पूर्वचरितं pëaï¬ÃlÃpasaæÓrayam // ViP_3,18.75 // पुनस्त योक्तं स ज्ञात्वा सत्यं सत्यवतां वरः । कानने स निराहारस्तत्याज स्वं कलेवरम् ॥ ViP_3,18.76 // बूयस्ततो वृको जज्ञे गत्वा तं निर्जने वने । स्मारयामास भर्तारं पूर्ववृत्तमनिन्दिता ॥ ViP_3,18.77 // न त्वं वृको महाभाग राजा शतधनुर्भवान् । श्वा भूत्वा त्वं सृगालो ऽभूर्वृकत्वं सांप्रतं गतः ॥ ViP_3,18.78 // स्मारितेन यथा व्यक्तस्तेनात्मा गृध्रतां गतः । अपापा सा पुनश्चैनं बोधयामास भामिति ॥ ViP_3,18.79 // नरेद्र स्मर्यतामात्मा ह्यलं ते गृध्रचेष्टया । pëaï¬ÃlÃpajÃto ऽयं दोषो यद्गृध्रतां गतः ॥ ViP_3,18.80 // ततः काकत्वमापन्नं समनन्तरजन्मनि । उवाच तन्वी भर्तारमुपलभ्यात्मयोगतः ॥ ViP_3,18.81 // अशेषभूभृतः पूर्वं वश्या यस्मै बलिं ददुः । स त्वं काकत्वमापन्नो जातोद्य बलिभुक् प्रभो ॥ ViP_3,18.82 // एवमेव बकत्वेपि स्मारितः स पुरातनम् । तत् त्याज भूपतिः प्राणान् मयूरत्वमवाप च ॥ ViP_3,18.83 // मयूरत्वे ततःसा वै चकारानुगतिं शुभा । दत्तैः प्रतिक्षणं भोज्यैर् बाला तज्जतिभोजनैः ॥ ViP_3,18.84 // ततस्तु जनको राजा वाजिमेधं महाक्रतुम् । चकार तस्यावभृथे स्नापयामास तं तदा ॥ ViP_3,18.85 // सस्नौ स्वयं च तन्वङ्गी स्मारयामास चापि तम् । यथासौ श्वसृगालादियोनिं जग्राह पार्थिवः ॥ ViP_3,18.86 // स्मृतजन्मक्रमःसोथ तत्त्याज स्वकलेवरम् । जज्ञे स जनकस्यैव पुत्रोसौ सुमहात्मनः ॥ ViP_3,18.87 // ततःसा पितरं तन्वी विवाहार्थम् अचोदयत् । स चापि कार यामास तस्या राजा स्वयंवरम् ॥ ViP_3,18.88 // स्वयंवरे कृते सा तं संप्राप्तं पतिमात्मनः । वरयामास भूयो ऽपि भर्तृभावेन भामिनी ॥ ViP_3,18.89 // बुभुजे च तया सार्धं संभोगान्नृपनन्दनः । पितर्युपरते राज्यं विदेहेषु चकार सः ॥ ViP_3,18.90 // इयाज जज्ञान्सुबहून्ददौ दानानि चार्थिनाम् । पुत्रानुत्पादयामास युयुधे च सहारिभिः ॥ ViP_3,18.91 // राज्यं भुक्त्वा यथान्यायं पालयित्वा वसुंधराम् । तत्त्याज स प्रियान्प्राणान्संग्रामे धर्मतोनृपः ॥ ViP_3,18.92 // ततश्चितास्थं तं भूयो भर्तारं सा शुभेक्षणा । अन्वारुरोह विधिवद्यथापूर्वं मुदान्विता ॥ ViP_3,18.93 // ततो ऽवाप तया सार्धं राजपुत्र्या स पार्थिवः । ऐन्द्रान् अतीत्य वै लोकांल्लोकान्प्राप तदाक्षयान् ॥ ViP_3,18.94 // स्वर्गाक्षयत्वमतुलं दांपत्यमतिदुर्लभम् । प्राप्तं पुण्यफलं प्राप्य संशुद्धिं तां द्विजोत्तम ॥ ViP_3,18.95 // एष pëaïÂasaæbhëÃddo«a÷ प्रोक्तो मया द्विज । तथाश्वमेधावभृथस्नानमाहात्म्यमेव च ॥ ViP_3,18.96 // tasmÃtpëaï¬ibhi÷ पापैर् आलापस्पर्शनं त्यजेत् । विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः ॥ ViP_3,18.97 // क्रियाहानिर्गृहे यस्य मासमेकं प्रजायते । तस्यावलोकनात्सूर्यं पश्येत मतिमान्नरः ॥ ViP_3,18.98 // किं पुनर्यैस् तु संत्यक्ता त्रयी सर्ंवात्मना द्विज । pëaï¬abhojibhi÷ पापौर्वेदवादविरोधिभिः ॥ ViP_3,18.99 // सहालापस्तु संसर्गः सहास्या चातिपापिनी । pëaï¬ibhir दुराचारैस् तस्मात्तां परिवर्जयेत् ॥ ViP_3,18.100 // pëaï¬ino vikarmasthÃnbai¬ÃlavratikächaÂhÃn / हैतुकान्बकवृत्तींश् च वाङ्मात्रेणापि नार्चयेत् ॥ ViP_3,18.101 // द्वरतस्तैस् तु संपर्कस्त्याज्यश्चाप्यतिपापिभिः । pëaï¬ibhir दुराजारैस् तस्मात् तान् परिवर्जयेत् ॥ ViP_3,18.102 // एते नग्नास्तवाख्याता दृष्टा श्राद्धो पघातकाः । येषां saæbhëaïÃtpuæsÃæ दिनपुण्यं प्रणश्यति ॥ ViP_3,18.103 // एते pëaï¬ina÷ पापा न ह्येतानालपेद्बुधः । पुण्यं नश्यति saæbhëÃdete«Ãæ तद्दिनोद्भवम् ॥ ViP_3,18.104 // पुंसां जटाधरणमैण्ड्यवतां वृथैव मोघाशिनामखिलशौचनिराकृतानाम् । तोयप्रदानपितृपिण्डबहिष्कृतानां saæbhëaïÃdapi नरा नरकं प्रयान्ति ॥ ViP_3,18.105 // इति श्रीविष्णुमहापुराणे तृतीयांशे ऽष्टादशो ऽध्यायः (18) श्रीविष्णुमहापुराणे तृतीयांशःसमाप्तः इति श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते तृतीयांशः समाप्तः । _____________________________________________________________ अथ श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते चतुर्थंशः प्रारभ्यते । श्रीमते रामानुजाय नामः मैत्रेय उवाच भगवन्यन्नरैः कार्यं साधुकर्मण्यवस्थितैः । तन्मह्यं गुरुणाख्यातं नित्यनैमित्तिकात्मकम् ॥ ViP_4,1.1 ॥ वर्मधर्मास्तथाख्याता धर्मा ये चाश्रमेषु च । श्रोतुमिच्छाम्यहं वंशं राज्ञां तद्ब्रूहि मे गुरो ॥ ViP_4,1.2 ॥ श्रीपराशर वाच मैत्रेय श्रूयतामयमनेकयज्शुरवीरधीरभूपालालङ्कृतो ब्रह्मादिर्मानवो वंशः ॥ ViP_4,1.3 ॥ तदस्य वंशस्यनुपूर्वीमशेषवंशपापप्रणाशनाय मैत्रेयैतां कथं शृणु ॥ ViP_4,1.4 ॥ तद्यथा सकलजगतामादिरनादिभूतःस ऋग्यजुःसामादिमयो भगवान् विष्णुस्तस्य ब्रह्मणो मर्तं रूपं हिरण्यगर्भो ब्रह्माण्डभूतो ब्रह्मा भगवान् प्राग्बभूव ॥ ViP_4,1.5 ॥ ब्रह्मणश् च दक्षिणाङ्गुष्ठजन्मा दक्षप्रजापतिः दक्षस्याप्यदितिरदितेर्विवस्वान् विवस्वतो मनुः ॥ ViP_4,1.6 ॥ मनोरिक्ष्वाकुनृगधृष्टशर्यातिनरिष्यन्तप्रांशुनाभगदिष्टकरूषपृषध्राख्या दश पुत्रा बभूवुः ॥ ViP_4,1.7 ॥ इष्ठटिं च मित्रावरुणयोर् मनुः पुत्रकामश्चकार ॥ ViP_4,1.8 ॥ तत्र तावदह्नुते होतुरपचारादिला नाम कन्या बभूव ॥ ViP_4,1.9 ॥ सैव च मित्रावरुणयोः प्रसादात्सुद्युम्नो नाम मनोः पुत्रो मैत्रेय आसीत् ॥ ViP_4,1.10 ॥ पुनश्चेश्वरकोपात्स्त्री सती सा तु सोममूनोर्बुधस्याश्रमसमीपे बभ्राम ॥ ViP_4,1.11 ॥ सानुरागाच्च तस्यां बुधः पुरूरवसमात्मजमुत्पादयामास ॥ ViP_4,1.12 ॥ जातेपि तस्मिन्नमिततेजोभिः परमर्षिभिर् इष्टिमय ऋङ्मयो यजुर्मयःसाममयोथर्वणमयःसर् ववेदमयो मनोमयो ज्ञानमयो न किञ्चिन्मयोन्नमयो भगवान् यज्ञपुरुषस्वरूपी सुद्युम्नस्य पुंस्त्वमभिलषद्भिर् यथाव दिष्टस्तत्प्रसादादिला पुनरपु सुद्युम्नो ऽभवत् ॥ ViP_4,1.13 ॥ तस्याप्युतकलगयविनतास्त्रयः पुत्रा बभूवुः ॥ ViP_4,1.14 ॥ सुद्युम्नस्तु स्त्रीपूर्वकत्वाद्राज्यभागं न लेभे ॥ ViP_4,1.15 ॥ तत्पित्रा तु वसिष्ठवचनात्प्रतिष्ठान नाम नगरं सुद्युम्नाय दत्तं तच्चासौ पुरूरवसे प्रादात् ॥ ViP_4,1.16 ॥ तदन्वयाश्चक्षत्रियाःसर्वै दिक्ष्वभवन् । पृषध्रस्तु मनुपुत्रो गुरुगोवधाच्छूद्रत्वमगमत् ॥ ViP_4,1.17 ॥ मनोः पुत्रः करूषः करूषात्कारूषाः क्षत्रिया महाबलपराक्रमबभूवः ॥ ViP_4,1.18 ॥ दिष्टपुत्रस्तु नाभागो वैश्यतामगमत्तस्माद्बलन्धनः पुत्रोभवत् ॥ ViP_4,1.19 ॥ बलन्धनाद्वत्सप्रीतिरुदारकीर्तिः ॥ ViP_4,1.20 ॥ वत्सप्रीतेः प्रांशुरभवत् ॥ ViP_4,1.21 ॥ प्रजापतिश् च प्रांशोरेको ऽभवत् ॥ ViP_4,1.22 ॥ ततश् च खनित्रः ॥ ViP_4,1.23 ॥ तस्माच्चक्षुषः ॥ ViP_4,1.24 ॥ चक्षुषाच्चतिबलपराक्रमोविंशुरभवत् ॥ ViP_4,1.25 ॥ ततो विविंशकः ॥ ViP_4,1.26 ॥ तस्माच्च खनिनेत्रः ॥ ViP_4,1.27 ॥ ततश्चातिविभूतिः ॥ ViP_4,1.28 ॥ अतिविभूतेरतिबलपराक्रमः करन्धमः पुत्रोभवत् ॥ ViP_4,1.29 ॥ तस्मादप्यविक्षित् ॥ ViP_4,1.30 ॥ अविक्षितोप्यतिबलपराक्रमः पुत्रो मरुत्तो नामाभवत् । यस्येमावद्यापि श्लोकौ गीयेत् ॥ ViP_4,1.31 ॥ मरुत्तस्य यथा यज्ञस् तथा कस्याभवद्भुवि । सर्वं हिरण्मयं यस्य यज्ञवस्त्वतिशोभनम् ॥ ViP_4,1.32 ॥ अमाद्यदिद्रःसोमेन दक्षिणाभिर् द्विजातयः । मरुतः परिवेष्टारःसदस्याश् च दिवौकसः ॥ ViP_4,1.33 ॥ स मरुत्तश्चक्रवर्ति नरिष्यन्तनामानं पुत्रमवाप ॥ ViP_4,1.34 ॥ तस्माच्च दमः ॥ ViP_4,1.35 ॥ दमस्य पुत्रो राजवर्धनो जज्ञे ॥ ViP_4,1.36 ॥ राजवर्धनात्सुवृद्धिः ॥ ViP_4,1.37 ॥ सुवृद्धेः केवलः ॥ ViP_4,1.38 ॥ केवलात्सुधृतिरभूत् ॥ ViP_4,1.39 ॥ ततश् च नरः ॥ ViP_4,1.40 ॥ तस्माच्चन्द्रः ॥ ViP_4,1.41 ॥ ततः केवलोभूत् ॥ ViP_4,1.42 ॥ ततः केवलोभूत् ॥ ViP_4,1.43 ॥ बन्धुमतो गृवेगवान् ॥ ViP_4,1.44 ॥ वेगवतो बुधः ॥ ViP_4,1.45 ॥ ततश् च तृणबिन्दुः ॥ ViP_4,1.46 ॥ तस्याप्येका कन्या इलविलानाम ॥ ViP_4,1.47 ॥ ततश्चालंबुसानाम वराप्सरास्तृटणबिन्दुं भेजे ॥ ViP_4,1.48 ॥ तस्यामप्यस्य विशालो जज्ञे यः पुरीं विशालं निर्ममे ॥ ViP_4,1.49 ॥ हेमचन्द्रश् च विशालस्य पुत्रोभवत् ॥ ViP_4,1.50 ॥ ततश्चन्द्रः ॥ ViP_4,1.51 ॥ तत्तनयो धूम्राक्षः ॥ ViP_4,1.52 ॥ तस्यापि सृंजयो ऽभूत् ॥ ViP_4,1.53 ॥ सृंजयात्सहदेवः ॥ ViP_4,1.54 ॥ ततश् च कृशाश्वो नाम पुत्रोभवत् ॥ ViP_4,1.55 ॥ सोमदत्तः कृशाश्वाज्जज्ञे योश्वमेधानां शतमाजहार ॥ ViP_4,1.56 ॥ तत्पुत्रो जनमेजयः ॥ ViP_4,1.57 ॥ जनमेजयात्सुमतिः ॥ ViP_4,1.58 ॥ एते वैशालिका भूभृतः ॥ ViP_4,1.59 ॥ श्लोकोप्यत्र गीयते ॥ ViP_4,1.60 ॥ तृणबिन्दोः प्रसादेन सर्वे वैशालिका नृपाः । दीर्घायुषो महात्मानो वीर्यवन्तोतिधर्मिकाः ॥ ViP_4,1.61 ॥ शर्यातेः कन्या सुकन्यानामाभवत् यामुपयेमेच्यवन् ॥ ViP_4,1.62 ॥ आनर्तनामा परमधार्मिकः शर्यातिपुत्रोभवत् ॥ ViP_4,1.63 ॥ आनर्तस्यापि रेवतनामा पुत्रो जज्ञे यो ऽसावानर्त्तविषयं बुभुजे पुरीं च कुशस्थलीमध्युवास ॥ ViP_4,1.64 ॥ रेवतास्यापि रैवतः पुत्रः ककुद्मिनामा धर्मात्मा भ्रातृशतस्य ज्योष्ठो ऽभवत् ॥ ViP_4,1.65 ॥ तस्य रेवतीनामकन्याभवत् ॥ ViP_4,1.66 ॥ स तामादाय कस्योयमर्हतीति भगवन्तमब्जयोनिं प्रष्टुं ब्रह्मलोकं जगाम् ॥ ViP_4,1.67 ॥ तावच्च ब्रह्मणोन्तिके हाहाहूहूसंज्ञाभ्यां गन्धर्वाभ्यामतितानं नाम दिव्यं गान्धर्वमगीयत ॥ ViP_4,1.68 ॥ तच्च त्रिमार्गपरिवृत्तैर् अनेकयुगपरिवृत्तिं तिष्ठन्नपि रैवतः शृण्वन्मुहूर्त्तमिव मेने ॥ ViP_4,1.69 ॥ गीतावसाने चज भगवन्तमब्जयोनिं प्रणम्य रैवतः कन्यायोग्यं वरमपृच्छत् ॥ ViP_4,1.70 ॥ ततश्चासौ भगवानकथयत् कथय योभिमतस्ते वर इति ॥ ViP_4,1.71 ॥ पुनश् च प्रणम्य भगवते तस्मै यथाभिमतानात्मनःस वरान् कथयामास । क एषां भगवतोभिमत इति यस्मै कन्यामिमां प्रयच्छामीति ॥ ViP_4,1.72 ॥ ततः किञ्चिदवनतशिराःसस्मितं भगवानब्जयोनिह ॥ ViP_4,1.73 ॥ य एते भवतोभिमता नैतेषां सांप्रतं पुत्रपौत्रापत्यापत्यसंततिरस्त्यवनीतले ॥ ViP_4,1.74 ॥ बहूनि तवात्रैव गान्धर्वं शृण्वतश्चतुर्यगान्यतीतानि ॥ ViP_4,1.75 ॥ य एते भवतोभिमता महीतलेष्टाविंशतितममनोश्चतुर्युगमतीतप्रायञ्च वर्तते ॥ ViP_4,1.76 ॥ आसन्नो हि कलिः ॥ ViP_4,1.77 ॥ अन्यस्मै कन्यारत्नमिदं भवतैकाकिनाभिमताय देयम् ॥ ViP_4,1.78 ॥ भवतोपि पुत्रमित्त्रकलत्रमन्त्रिभृत्यबन्धुबलकोशादयःसमस्ताः कालेनैतेनात्यन्तमतीताः ॥ ViP_4,1.79 ॥ ततः पुनरप्युत्पन्नसाध्वसो राजा भगवन्तं प्रणम्य पप्रच्छ ॥ ViP_4,1.80 ॥ भगवन्नेवमवस्थिते म येयं कस्मै देयेति ॥ ViP_4,1.81 ॥ ततःस भगवान् किञ्चिदवनम्रकन्धरः k­täjalirbhÆtvà सर्वलोकगुरुरंभोजयोनिराह ॥ ViP_4,1.82 ॥ ब्रह्मोवाच न ह्यादिमध्यान्तमजस्य यस्य विद्मो वयं सर्वमयस्य धातुः । न च स्वरूपं न परं स्वभावं न चैव सारं परमेश्वरस्य ॥ ViP_4,1.83 ॥ कलामुहूर्त्तादिमयश् च कालो न यद्विभूतेः परिणामहेतुः । अज्मनाशस्य सदैकमुर्त्तेरनामरूपस्य सनातनस्य ॥ ViP_4,1.84 ॥ यस्य प्रसादादहमच्युतस्य मूर्तिः प्रजासृष्टिकरो ऽन्तकारी । क्रोधाच्च रुद्रः स्थितिहेतुभूतो यस्माच् मध्ये पुरुषः परस्मात् ॥ ViP_4,1.85 ॥ तद्रूपम् आस्थाय सृजत्य् अजो यः स्थितौ च यो ऽसौ पुरुषस्वरूपी । रुद्रस्वरूपेण च योत्ति विश्वं धत्ते तथानन्तवपुःसमस्तम् ॥ ViP_4,1.86 ॥ पाकाय योग्नित्वमुपैति लोकान्बिभर्त्ति पृथ्वीवपुख्यायात्मा । शक्रादिरूपी परिपाति विश्वमर्केन्दुरूपश् च तमो हिनस्ति ॥ ViP_4,1.87 ॥ करोति चेष्टाः श्वसनस्वरूपी लोकस्य तृप्तिं च जलान्नरूपी । ददाति विश्वस्थितिसंस्थितस्तु सर्वावकाशं च नभःस्वरूपी ॥ ViP_4,1.88 ॥ यःसृज्यते सर्गकृदात्मनैव यः पाल्यते पालयिता च देवः । विश्वत्मकःसंहृयतेन्तकारी पृथक् त्रयस्यास्य च योव्ययात्मा ॥ ViP_4,1.89 ॥ यस्मिञ्जगद्यो जगदेतदाद्यो यं चाश्रितोस्मिञ्जगति स्वयंभूः । स सर्वभूतप्रभवो धरित्र्यां स्वांशेन पुष्णुर्नृप ते ऽवतीर्णः ॥ ViP_4,1.90 ॥ कुशस्थली या तव भूप रम्या पुरी पुराभूदमरावतीव । सा द्वारका संप्रति तत्र चास्ते स केशवांशो बलदेवनामा ॥ ViP_4,1.91 ॥ तस्मै त्वमेनां तनयां नरेद्र प्रायच्छ मायामनुजाय जायाम् । श्लोघ्यो वेरेसौ तनया तवेयं स्त्रीरत्नभूता सदृशो हि योगः ॥ ViP_4,1.92 ॥ श्रीपराशर उवाच इतीरितोसौ कमलोद्भवेन भुवं समासाद्य पतिः प्रजानाम् । ददर्श ह्रस्वान् पुरुषान् विरूपानल्पउजसःस्वल्पविवेकविर्यान् ॥ ViP_4,1.93 ॥ कुशस्थलों तां च पुवरीमुपेत्य दृष्ट्वान्यरूपां प्रददौ स कन्याम् । सीरायुधाय स्फटिकाचलाभवक्षस्थलायातुलधीर्नरेद्रः ॥ ViP_4,1.94 ॥ उच्चप्रमाणामिति तामवेक्ष्य स्वलाङ्गलाग्रेण च तालकेतुः । विनम्रयामास ततश् च सापि बभूव सद्यो वनिता यथान्या ॥ ViP_4,1.95 ॥ तां रेवतींरैवतभूपकन्यां सीरायुधो ऽसौ विधिनोपयेमे । दत्त्वाथ स नृपो जगाम हेमालयं वै तपसे धृतात्मा ॥ ViP_4,1.96 ॥ इति श्रीविष्णुमहापुराणे चतुर्थाशे प्रथमोध्यायः (1) _____________________________________________________________ श्रीपराशर उवाच यावच्च ब्रह्मलोकात्स ककुद्मी रैवतो नाभ्येति तावत्पुण्यजनसंज्ञा राक्षसास्तामस्य पुरीं कुशस्थलीं नजघ्नुः ॥ ViP_4,2.1 ॥ तच्चास्य भ्रातृशतं पुण्यजनत्रासाद्दिशो भेजे ॥ ViP_4,2.2 ॥ तदन्वयाश्चक्षत्रियाःसर्वदिक्ष्वभवन् ॥ ViP_4,2.3 ॥ वृष्टस्यापि वार्ष्टकं क्षत्रमभवत् ॥ ViP_4,2.4 ॥ नाभागस्यात्मजो नाभागसंत्रोभवत् ॥ ViP_4,2.5 ॥ तस्याप्यंबरीषः ॥ ViP_4,2.6 ॥ अंबरीषस्यापि विरूपोभवत् ॥ ViP_4,2.7 ॥ विरूपात्पृषदश्वो जज्ञे ॥ ViP_4,2.8 ॥ ततश् च रथीतरः ॥ ViP_4,2.9 ॥ आत्रायं श्लोकः एते क्षत्रप्रसूता वै पुनश्चाङ्गिरसाः स्मृता । रथीतराणां प्रवराः क्षत्रोपेता द्विजातयः ॥ ViP_4,2.10 ॥ क्षुतवतश् च मनोरिक्ष्वाकुः पुत्रो ज-ज्ञे घ्राणतः ॥ ViP_4,2.11 ॥ तस्य पुत्रशतप्रधाना विकुक्षिनिमिदण्डाख्यास्त्रयः पुत्रा बभूवुः ॥ ViP_4,2.12 ॥ पञ्चाशत्पुत्राः उत्तराथरक्षितारो बभूवुः ॥ ViP_4,2.13 ॥ चत्वारिंशदष्टौ च दक्षिणापथभूपालाः ॥ ViP_4,2.14 ॥ स चेक्ष्वाकुरष्टकायाः श्राद्धमुत्पाद्य श्राद्धार्हं मांसमानयेति विकुक्षिमाज्ञापयामास ॥ ViP_4,2.15 ॥ स तथे ति गृहीताज्ञो विधृतशारासनो वनमभ्येत्यानेकशो मृगान् हत्वा श्रान्तोतिक्षुत्परीतो विकुक्षिरेकं शशमभक्षयत् । शेषं च मांसमानीय पित्रेनिवेदयामास ॥ ViP_4,2.16 ॥ इक्ष्वाकुकुलाचार्यो वशिष्ठस्तत्प्रोक्षणाय चोदितः प्राह । अलमनेनामेध्येनामिषेण दुरात्मना तव पुत्रेणैतन्मांसमुपहतं यतो ऽनेन शशो भक्षितः ॥ ViP_4,2.17 ॥ ततश्चासौ विकुक्षिर्गुरूणैवमुक्तः शशादसंज्ञामवाप पित्रा च परित्यक्तः ॥ ViP_4,2.18 ॥ पितर्युपरते चासावखिलामेतां पृथ्वीं धर्मतः शाशास ॥ ViP_4,2.19 ॥ शशादस्य तस्य पुरञ्जयोनाम पुत्रोभवत् ॥ ViP_4,2.20 ॥ तस्येदं चान्यत् ॥ ViP_4,2.21 ॥ पुरा हि त्रेतायां देवासुरयुद्धमतिभीषणमभवत् ॥ ViP_4,2.22 ॥ तत्र चातिबलिभिर् असुरैर् अमराः पराजितास्ते भगवन्तं vi«ïumÃrÃdhayäcakru÷ // ViP_4,2.23 // प्रसन्नश् च देवानामनादिनिधनोखिलजमत्परायणो नारायणः प्राह ॥ ViP_4,2.24 ॥ ज्ञातमेतन्मया युष्माभिर् यदभिलषितं तदर्थमिदं श्रूयताम् ॥ ViP_4,2.25 ॥ पुरञ्जयो नाम राजर्षेः शशादस्य तनयः क्षत्रियवरो यस्तस्य शरीरेहमंशेन स्वयमेवावतीर्य तानशेषनसुरान्निहनिष्यामि तद्भवद्भिः पुरञ्जयो ऽसुरवधार्थमुद्योगं कार्यतामिति ॥ ViP_4,2.26 ॥ एतच्च श्रुत्वा प्रणम्य भगवन्तं विष्णुममराः पुरञ्जयसकाशमाजग्मुरूचुश्चैनम् ॥ ViP_4,2.27 ॥ भोभोः क्षत्रियवर्यास्माभिर् अभ्यर्थितेन भवतास्माकमरातिवधोद्यतानां कर्तव्यं साहाय्यमिच्छामः तद्भवतास्माकमभ्यागतानां प्रणयभङ्गो न कार्य इत्युक्तः पुंरजयः प्राह ॥ ViP_4,2.28 ॥ त्रैलोक्यनाथो योयं युष्माकमिद्रः शतक्रतुरस्य यद्यहं skandhÃdhirƬho युष्माकमरातिभःसह योत्स्ये तदहं भवतां सहायः स्याम् ॥ ViP_4,2.29 ॥ इत्याकर्ण्य समस्तदेवैर् इन्द्रेण च bìhamityevaæ समन्विच्छितम् ॥ ViP_4,2.30 ॥ ततश् च शतक्रतोर्वृषरूपधारीमः ककुदि स्थितो ऽतिरोषसमन्वितो भगवतश्चरागुरोरच्युतस्य तेजसाप्यायितो देवासुरसंग्रामे समस्तानेवासुरान्निजघान ॥ ViP_4,2.31 ॥ यतश् च वृषभककुदि स्थितेन राज्ञा दैतेयबलं निषूदितमतश्चासौ ककुत्स्थसंज्ञामवाप ॥ ViP_4,2.32 ॥ ककुत्स्थस्याप्यनेनाः पुत्रो ऽभवत् ॥ ViP_4,2.33 ॥ पुथुनेनसः ॥ ViP_4,2.34 ॥ पुथोर्विष्टराश्वः ॥ ViP_4,2.35 ॥ तस्यापि चान्द्रो युवनाश्वः ॥ ViP_4,2.36 ॥ चान्द्रस्य तस्य युवनाश्वस्य शावस्तः यः पुरीं शावस्तीं निवेशयामास ॥ ViP_4,2.37 ॥ शावस्तस्य वृहदश्वः ॥ ViP_4,2.38 ॥ तस्यापि कुवालायाश्वः ॥ ViP_4,2.39 ॥ योसावुदकस्य महर्षेरपकारिणं दुन्दुनामानमसुरं वैष्णवेन तेजसाप्यायितः पुत्रसहस्रैर् एकविंशद्भिः परिवृतो जवान दुन्दुमारसंज्ञामवाप ॥ ViP_4,2.40 ॥ तस्य च तनयास्प्तमस्ता एव दुन्दुमुखनिस्वासाग्निना विप्लुष्टा विनेशुः ॥ ViP_4,2.41 ॥ दृढाश्वचन्द्राश्वकपिलाश्वाश् च त्रयः केवलं शेषिताः ॥ ViP_4,2.42 ॥ वृढाश्वाद्धर्यश्वः ॥ ViP_4,2.43 ॥ तस्माच्च निकुंभः ॥ ViP_4,2.44 ॥ निकुंभस्यामिताश्वः ॥ ViP_4,2.45 ॥ ततश् च कृशाश्वः ॥ ViP_4,2.46 ॥ तस्माच्च प्रसेनजित् ॥ ViP_4,2.47 ॥ प्रसेनजितो युवनाश्वोभवत् ॥ ViP_4,2.48 ॥ तस्य चापुत्रस्यातिनिर्वेदामुनीनामाश्रममण्डले निवसतो दयालुभिर् मुनिभिर् अपत्योत्पादनायेष्टः कृता ॥ ViP_4,2.49 ॥ तस्यां च मध्यारात्रौ निवृत्तायां मन्त्रपूतजलपूर्णं कलशं वेदिमध्ये निवेस्य ते मुनयः सुषुपुः ॥ ViP_4,2.50 ॥ सुप्तेषु तेषु अतीव तृट्परीतःस भूपालस्तमाश्रमं विवेश ॥ ViP_4,2.51 ॥ तानृषीन्नैवोत्थापयामास ॥ ViP_4,2.52 ॥ तच्च कलशमपरिमेयमाहत्मयमन्त्रपूतं पपौ ॥ ViP_4,2.53 ॥ प्रबुद्धाश् च ऋषयः पप्रछुः केनैतं मन्त्रपूतं वारि पीतम् ॥ ViP_4,2.54 ॥ अत्र हि राज्ञो युवनास्वस्य पत्नी महाबलपराक्रमं पुत्रं जनयिष्यति । इत्याकर्ण्य स राजा अजानता मया पीतमित्याह ॥ ViP_4,2.55 ॥ गर्भश् च युवनाश्वस्योदरे अभवत् क्रमेण च ववृधे ॥ ViP_4,2.56 ॥ प्राप्तसमयश् च दक्षिणाङ्गुष्ठेन कुक्षिमवनिपतेर्निर्भिद्य निश्चक्राम ॥ ViP_4,2.57 ॥ स चासौ राजा ममार ॥ ViP_4,2.58 ॥ जातो नामैष कं धास्यतीति ते मुनयः प्रोचुः ॥ ViP_4,2.59 ॥ अथागत्य देवराजोब्रजीत् मामयं धास्यतीति ॥ ViP_4,2.60 ॥ ततो माधातृनामा सोभवत् । वक्रे चास्य प्रदेशिनी न्यस्ता देवेन्द्रेण न्यस्तातां पपौ ॥ ViP_4,2.61 ॥ तां चामृतस्त्राविणीमास्वाद्याह्नैव स व्यवर्धत ॥ ViP_4,2.62 ॥ ततस्तु मान्धाता चक्रवर्ती सप्तद्वीपां महीं वुभुजे ॥ ViP_4,2.63 ॥ तत्रायं श्वोकः ॥ ViP_4,2.64 ॥ यावत्सूर्य उदेत्यस्तं यावच्च प्रतितिष्ठति । सर्वं तद्यौवनाश्वस्य मान्धातुपः क्षेत्रमुच्यते ॥ ViP_4,2.65 ॥ मान्धाता शतबिन्दोर् दुहितरं बुन्दुमतीमुपयेम् ॥ ViP_4,2.66 ॥ पुरुकुत्समंबरीषं मुचुकुन्दं च तस्यां पुत्रत्रयमुत्पादयामास ॥ ViP_4,2.67 ॥ पञ्चाशद्दुहितरस्तस्यामेव तस्य नृपतेर्बभूवुः ॥ ViP_4,2.68 ॥ एकस्मिन्नन्तरे बहूवृचश्चज सौभरिर्नाम महर्षिरन्तर्जले द्वादशाब्दं कालमुवास ॥ ViP_4,2.69 //तत्र चान्तर्जले संमदो नामातिबबहु प्रजोतिमात्रप्रमाणो मीनाधिपतिरासीत् ॥ 70 ॥ तस्य च पुत्रपौत्रदौहित्राः पृष्ठतो ऽग्रतः पार्श्वयोः पक्षपुच्छशिरसां चोपरि भ्रमन्तस्तेनैव सदाहर्निशमतिनिर्वृत्ता रेमिरे ॥ ViP_4,2.71 ॥ स चापत्यस्पर्शोपचीयमानप्रहर्षप्रकर्षो बहुप्रकारं तस्य ऋषेः पश्यतस्तैर् आत्मजपुत्रपौत्रदौहित्रादिभिः सहानुदिनं सुरां रेमे ॥ ViP_4,2.72 ॥ अथान्तर्जलावस्थितःसौभरिरेकाग्रतःसमाधिमपहायानुदिनं तस्य सत्स्यस्यात्मजपुत्रपौत्रदौहित्रा दिभिः सहातिरमणीयतामवेक्ष्याचिन्तयत् ॥ ViP_4,2.73 ॥ अहो धन्योयमीदृशमनभिमतं योन्यन्तरमवाप्यइभिर् आत्मजपुत्रपौत्रदौहित्रादिभिः सह रममाणोदीवास्माकं स्पृहामुत्पादयति ॥ ViP_4,2.74 ॥ वयमप्येवं पुत्रादिभिः सह ललितं रमिष्याम इत्येवमभिकाङ्क्षन् स तस्मादन्तर्ज-लान्निष्क्रम्य संतानाय निवेष्टुकामः कन्यार्थं मान्धातारं राजानमगच्छत् ॥ ViP_4,2.75 ॥ आगमनश्रवणसमनन्तरं चोत्थाय तेन राज्ञा सम्यगर्घ्यादिना संपूजितः कृतासनपरिग्रहः सौभरिरुवाच राजानम् ॥ ViP_4,2.76 ॥ अन्येपि संत्येव नृपाः पृथिव्यां मान्धातरेषां प्रयच्छ मे मा प्रणयं विभाङ्क्षिः । न ह्यर्थिनः कार्यवशादुपेताः ककुत्स्थवंशे विमुखाः प्रयान्ति ॥ ViP_4,2.77 ॥ अन्येपि संत्येव नृपाः पृतिव्यां मान्धातरेषां तनयाः प्रसूताः । किं त्वर्थिनामर्थितदानदीक्षाकृतव्रतश्लाघ्यमिदं कुलं ते ॥ ViP_4,2.78 ॥ शतार्धसंख्या स्तव संति कन्यास्तासां ममैकां नृपते प्रयच्छ । यत्प्रार्थनाभङ्गभयाद्बिभेमि तस्मादहं राजवरादिदुःखात् ॥ ViP_4,2.79 ॥ श्रीपराशर उवाच इति ऋषिवचनमाकर्ण्य स राजा जरार्जरितदेहमृषिमालोक्य प्रत्याख्यानकातरस्तस्माच्चच शापभीतो बिभ्यत्किञ्चिदधोमुखश्चिरं दध्यौ च ॥ ViP_4,2.80 ॥ सौभरिरुवाच नरेद्रकस्मात्सुमुपैषि चीन्तामह्यमुक्तं न मयात्र किञ्चित् । यावश्यदेया तनया तयैव कृतार्थता नो यदि किं न लब्धा ॥ ViP_4,2.81 ॥ श्रीपराशर उवाच अथ तस्य भगवतः शापभीतःसप्रश्रयस्तमुवाचासौ राजा ॥ ViP_4,2.82 ॥ राजोवाच भगवन् अस्मत्कुलस्थितिरियं य एव कन्याभिर् उचितो ऽभिजवान्वरस्तस्मै कन्या प्रदीयते भगवद्याच्ञा चास्मन्मनोरथानामप्यतिगोचजरवर्तिनी कथमप्येषा संजाता तदेवमुपस्थिते न विद्मः किं कुर्म इत्येतन्मयाचिन्त्यत इत्यभिहिते च तेन भूभुजा मुनिरचिन्तयत् ॥ ViP_4,2.83 ॥ अयमन्यो ऽस्मत्प्रत्याख्यानोपायो वृद्धोयमनभिमतः स्त्रीणां किमत कन्याकानामित्यमुना संचिन्त्यैतदभिहितमेवमस्तु तथा करिष्यामीति संचिन्त्य मान्धातारमुवाच ॥ ViP_4,2.84 ॥ यद्येवं तदादिश्यतामस्माकं प्रवेशाय । कंन्यान्तःपुरं वर्षवरो यदि कन्यैव काचिन्मामभिलषति तदाहं दारसंग्रहं करिष्यामि अन्यथा चेत्तदलमस्माकमेतेनातीतकालारंभणेनेत्युक्त्वा विरराम ॥ ViP_4,2.85 ॥ ततश् च मान्धात्रा मुनिशापशं कितेन कन्यान्तःपुरवर्षधरःसमाज्ञप्तः ॥ ViP_4,2.86 ॥ तेन सह कन्यान्तःपुरं प्रविशान्नेव भगवानखिलसिद्धगन्धर्वेभ्योतिशयेन कमनीयं रूपमकरोत् ॥ ViP_4,2.87 ॥ प्रवेश्य च तमृषिमन्तःपुरे वर्षधरस्ताः कन्याः प्राह ॥ ViP_4,2.88 ॥ भवतीनां जनयिता महाराजःसमाज्ञापयति ॥ ViP_4,2.89 ॥ अयमस्मान् ब्रह्मर्षिः कन्यार्थं समभ्यागतः ॥ ViP_4,2.90 ॥ मया चास्य प्रतिज्ञातं यद्यस्मत्कन्या या काचिद्भगवन्तं वरयति तत्कन्याच्छन्दे नाहं परिपंषथानं करिष्यामीत्याकर्म्य सर्वा एव ताः कन्याः सानुरागाः सप्रमदाः केणव इव मृगयूथपतिं तमृषिमहमहमिकया वरयांबभूवुरूचुश् च ॥ ViP_4,2.91 ॥ अलं भगिन्योहमिमं वृणोमि वृणोम्यहं नैष तवानुरूपः । ममैष भर्ता विधिनैव सृष्टःसृष्टाहमस्योपशमं प्रयाहि ॥ ViP_4,2.92 ॥ वृतो मयायं प्रथमं मयायं गृहं विशन्नेव विहन्यसे किम् । मया मयोतिक्षितिपात्मजानां तदर्थमत्यर्थकलिर्बभूव ॥ ViP_4,2.93 ॥ यदा मुनिस् ताभिर् अतीवहार्दाद्धृतःस कन्याभिर् अनिन्द्यकीर्तिः । तदा स कन्याधिकृतो नृपाय यथावजाचष्ट विनम्रमूर्तिः ॥ ViP_4,2.94 ॥ श्रीपराशर उवाच तदवगमात्किङ्किभेतत्कथधमेतत्किं किं करोमि किं मयाभिहितमित्याकुलमतिरनिच्छन्नपि कथमपि राजानुमेने ॥ ViP_4,2.95 ॥ कृतानुरूपविवाहश् च महर्षिःसकला एव ताः कन्याःस्वमाश्रममनयत् ॥ ViP_4,2.96 ॥ तत्र चासेषशिल्पकल्पप्रणेतारं धातारमिवान्यं विश्वकर्माणमाहूय सकलकन्यानामेकैकस्याः प्रोत्फुल्लपङ्कजाः कूजत्कलहंसकारण्डवादिविहङ्गमाभिरामजलाशयाःसोपधानाः । सावकासाःसाधुशय्यापरिच्छदाः प्रासादाः क्रियन्तामित्यादिदेश ॥ ViP_4,2.97 ॥ तच्च तथैवानुष्ठितमशेषशिल्पविसेषाचार्यस्त्वष्टा दर्शितवान् ॥ ViP_4,2.98 ॥ ततः परमर्षिणा सौभरिणाज्ञप्तस्तेषु गृहेष्वनिवार्यानन्दकुन्दमहानिधिरासांचक्रे ॥ ViP_4,2.99 ॥ ततो ऽनवलतेन भक्ष्यभोज्यलेह्याद्युपभोगौरागतानुगतभृत्यादीनहर्निशमशेषगृहेषु ताः क्षितिशदुहिरतो भोजयामामुः ॥ ViP_4,2.100 // एकदातु दुहितृस्नेहाकृष्टहृदयःस महीपतिरतिदुःखितास्ता उत सुखिता वा इति विचिन्त्य तस्य महर्षेराश्रमसमीपमुपेत्य स्फुरदंशुमालाललामां स्फटिकमयप्रासादमालामतिरम्योपवनजलाशयां ददर्श ॥ ViP_4,2.101 // प्रविश्य चैकं प्रासादमात्मजां परिष्वज्य कृतासनपरिग्रहः प्रवृद्धस्नेहनयनांबुगर्भनयनोब्रवीत् ॥ ViP_4,2.102 // अप्यत्र वत्से भवत्याःसुखमुन किञ्चिदमुखमपि ते महर्षिःस्नेहवानुत न स्मर्यतेस्मद्गुहवास इत्युक्ता तं तनया पितरमाह ॥ ViP_4,2.103 // तातातिरमणीयः प्रासादोत्रातिमनोज्ञमुपवनमेते कलवाक्यविहङ्गमाभिरुताः प्रोत्फुल्लपद्माकरजलाशयाः मनोनुरूलभक्ष्यभोज्यानुलेपनवस्त्रभूषणादिभोगो मृदूनि शयनासनानि सर्वसंपत्समेतं मे गार्हस्थ्यम् ॥ ViP_4,2.104 // तथापि केन वा जन्मभूमिर्न स्मर्यते ॥ ViP_4,2.105 // त्वत्प्रसादादिदमशेषमतिशोभनम् ॥ ViP_4,2.106 // किं त्वेकं ममैतद्दुःखकारणं यदस्मद्गृहान्महर्षिरयंमद्भर्ता न विष्क्रामति ममैव केवलमतिप्रीत्या समीपपरिवर्तिनीनामन्यासामस्मद्भगिनीनाम् ॥ ViP_4,2.107 // एवं च मम सोदर्योतिदुःखिता इत्येवमतिदुःखकारणमित्युक्तस्तया द्वितीयं प्रासादमुपेत्य स्वतनयां परिष्वज्योपिष्टस्तथैव वृष्टवान् ॥ ViP_4,2.108 // तयापि च सर्वमेतत्तत्प्रासादाद्युपभोगसुखं भृशमाख्यातं ममैव केवलमतिप्रीत्या पार्श्वपरिवर्तिनीनामन्यासामस्मद्भगिनीनामित्येवमादिश्रुत्वा समस्तप्रासादेषु राजा प्रविवेश तनयां तनयां तथैवावृच्छत् ॥ ViP_4,2.109 // सर्वाभिश् च ताभिस् तथैवाभिहितः परितोषविस्मयनिर्भवविवशहृदयो भगवन्तं सौभरिकेकान्तावस्थितमुपेत्य कृतपृजोब्रवीत् ॥ ViP_4,2.110 // दृष्टस्ते भगवन् सुमहानेष सिद्धिप्रभावो नैवंविधमन्यस्य कस्यचिदस्माभिर् विभूतिभिर् विलासितमुपलक्षितं यदेतद्भगवतस्तपसः फलमित्यभिपूज्य तमृषिं तत्रैव तेन ऋषिवर्येण चसह किञ्चित्कालमभिमतोपभोगान् बुभुजे स्वपुरं च जगाम् ॥ ViP_4,2.111 // कालेन गच्छता तस्य तासु राजतनयासु पुत्रशतं सार्धमभवत् ॥ ViP_4,2.112 // anudinÃnurƬhasnehaprasÃÓ च स तत्रातीवममताकृष्टहृदयो ऽभवत् ॥ ViP_4,2.113 // अप्येते ऽस्मत्पुत्राः kalabhëiïa÷ पभ्द्यां गच्छेयुः अप्येते यौवनिनो भवेयुः अपि कृतदारानेतान् पश्येयमप्येषां पुत्रा भवेयुः अप्येतत्पुत्रान्पुत्रसमन्वितान्पस्यामीत्यादिमनोरथाननुदिनं कालसंपत्तिप्रवृद्धानुपेक्ष्यैतच्चिन्तयामास ॥ ViP_4,2.114 // अहो मे मोहस्यातिविस्तारः ॥ ViP_4,2.115 // मनोरथानां न समाप्तिरस्ति वर्षायुतेनाप्यथ वापि लक्षैः । पूर्णेषुपूर्णेषु मनोरथानामुत्पत्तयःसंति पुनर्नवानाम् ॥ ViP_4,2.116 // पद्भ्यां गता यौवनिनश् च जाता दारैश् च संयोगमिताः प्रसूताः । दृष्टाः सुतास्तत्तनयप्रसूतिन्द्रष्टुं punarväcchati meæ'tarÃtmà // ViP_4,2.117 // द्रक्ष्यामि तेषामिति चेत्प्रसूतिं मनोरथो मे भविता ततोन्यः । पुर्णोपि तत्राप्यपरस्य जन्म निवर्यते केन मनोरथस्य ॥ ViP_4,2.118 // आमृत्युतो नैव मनोरथानामन्तोस्ति विज्ञातमिदं मयाद्य । मनोर्थासक्तिपरस्य चित्तं न जायते वै परमार्थसंगि ॥ ViP_4,2.119 // स मे समाधिर्जलवासमित्रमत्स्यस्य संगात्स हसैव नष्टः । परिग्रहःसंगकृतो मयायं परिग्रहोत्था च ममातिलिप्सा ॥ ViP_4,2.120 // दुःखं यदैवैकशरीरजन्म शतार्धसंख्याकमिदं प्रसूतम् । परिग्रहेण क्षितिपात्मजानां सुतैर् अनेकैर् बहुलीकृतं तत ॥ ViP_4,2.121 // मुतात्मजैस् तत्तनयैश् च भूयो भूयश् च तेषां परिग्रहेण । विस्तारमेष्यत्यदिदुःखहेतुः परिग्रहो वै ममताभिधानः ॥ ViP_4,2.122 // चीर्णं तपो यत्तु जलाश्रयेण तस्यार्धिरेषा तपसोंतरायः । मत्स्यस्य संगादभवच्च यो मे सुतादिरागो मुषितोस्मि नेन ॥ ViP_4,2.123 // निःसंगता मुक्तिपदं यतीनां संगादशेषाः प्रभवन्ति दोषाः । ÃrƬhayogo विनिपात्यतेधःसंगेन योगी किमुताल्पबुद्धिः ॥ ViP_4,2.124 // अहं चरिष्यामि तदात्मनोर्थे परिप्रहग्राहगृहीतबुद्धिः । यदा हि भूयः परिहिनदोषो जनस्य दुःखैर् भविता न दुःखी ॥ ViP_4,2.125 // सर्वस्य धातारम चिन्त्यरूपमणोरणीयांसमतिप्रमाणम् । सितासितं चेश्वरमीश्वराणामाराधयिष्ये तपसैव विष्णुम् ॥ ViP_4,2.126 // तस्मिन्नशेषौजसि सर्वरूपण्यव्यक्तविस्पष्टतनावनन्ते । ममाचलं चित्तमपेतदोषं सदास्तु विष्णावमवाय भूयः ॥ ViP_4,2.127 // समस्तभूतादमलादनन्तात्सर्वेश्वरादन्यदनादिमध्यात् । यस्मान्न किञ्चित्तमहं गुरूणां परं गुरुं संश्रयमेमि विष्णुमा ॥ ViP_4,2.128 // श्रीपराशर उवाच इत्यात्मानिमात्मनैवाबिदायासौ सौभरिरपहाय पुत्रगृहासनपरिग्रहादिकमशेषमर्थजातं सकलभार्यासमन्वितों वनं प्रविवेश ॥ ViP_4,2.129 // तत्राप्यनुदिनं वैखानसनिष्पाद्यमशेषक्रियाकलापं निष्पाद्य क्षपितसकलपापः परिपक्वमनोवृत्तिरात्मन्यग्नीन्समारोप्य भिक्षुरभवत् ॥ ViP_4,2.103 // भगवत्यासज्याखिलं कर्मकलापं हित्वानं तमजमनादिनिधनमविकारमरणादिधर्ममवाप परमनन्तं परवतत्मच्युतं पदम् ॥ ViP_4,2.131 // इत्येतन्मान्धातृदुहितृसंबन्धादाख्यातम् ॥ ViP_4,2.132 // यश्चैतत्सौभरिचरितमनुस्मरति पठति पाठयति शृणोति श्रावयति धरत्यवधारयति लिखति लेखयति शिक्षयत्यध्यापयत्युपदिशति वा तस्य ष जन्मानि दुःसंततिरसद्धर्मो vìmanasorasanmÃrgÃcaraïasaÓe«ahetu«u वा ममत्वं न भवति ॥ ViP_4,2.133 // इति श्रिविष्णुमहापुराणे चतुर्थाशे द्वितीयो ऽध्यायः (2) _____________________________________________________________ अतश् च माधातुः पुत्रसंततिरभिधीयते ॥ ViP_4,3.1 ॥ अंबरीषस्य मान्धातृतनयस्य युवनाश्वः पुत्रो ऽभूत् ॥ ViP_4,3.2 ॥ तस्माद्धारीतः यतोङ्गिरसो हारीता ॥ ViP_4,3.3 ॥ रसातले मौनेया नाम गन्धर्वा बभूवुःषट्कोटिसंख्यातास्तैर् अशेषाणि नागकुलान्यपहृतप्रधानरत्नाधिपत्यान्यक्रियन्त ॥ ViP_4,3.4 ॥ तैश् च गन्धर्ववीर्यावबूतैर् उरगेश्वरैः स्तूयमानो भगवानशेषदेवेश आस्ते तच्छ्रवणोन्मीलिलोन्निद्रपुण्डरीकनयनो जलशयनो निद्रावसानप्रवृद्धः प्रणिपत्याभिहितः । भगवन्नस्माकमेतेभ्यो गन्धर्वेभ्यो भयमुत्पन्नं कथमुपशममेष्यतीति ॥ ViP_4,3.5 ॥ आह च भगवाननादिनिधनपुरुषोत्तमो योसौ यौवनाश्वस्य मान्धातुः पुरुकुत्सनामा पुत्रस्तमहामनुप्रविश्य तानशेषान् दुष्टगन्धर्वानुपशमं नयिष्यामीति ॥ ViP_4,3.6 ॥ तदाकर्ण्य भगवते जलशायिने कृतप्रणामाः पुनर्नागलोकमागताः पन्नगाधिपतयो narmadäca पुरुकुत्सानयनाय चोदयामासुः ॥ ViP_4,3.7 ॥ सा चैनं रसातलं नीतवती ॥ ViP_4,3.8 ॥ रसातलगतश्चासौ यभगवत्तेजसाप्यायितात्मवीर्यःसकलगन्धर्वान्निजघान ॥ ViP_4,3.9 ॥ पुनश् च स्वपुरमाजगाम ॥ ViP_4,3.10 ॥ सकलपन्नगाधिपतयश् च नर्मदायै वरं ददुः । यत्तेनुस्मरणसमवेतं नामग्रहणं करिष्यति न तस्य सर्पविषभयं भविष्यतीति ॥ ViP_4,3.11 ॥ अत्र च श्लोकः ॥ ViP_4,3.12 ॥ नर्मदायै नमः प्रातर्नर्मदायै नमो निशि । नमोस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः ॥ ViP_4,3.13 ॥ इत्युच्चार्याहर्निशमन्धकारप्रवेशे वा सर्पैर् न दश्यते न चापि कृतानुस्मरणभुजो विषमपि भुक्तमुपघाताय भवति ॥ ViP_4,3.14 ॥ पुरुकुत्साय संततिविच्छेदो न भविष्यतीत्युरगपतयो परं ददुः ॥ ViP_4,3.15 ॥ पुरुकुत्सो नर्मदायां त्रसद्दस्युमजीजनत् ॥ ViP_4,3.16 ॥ त्रसद्दस्युतःसंभूतो ऽनरण्यः यं रावणोदिग्विजये जघान् ॥ ViP_4,3.17 ॥ अनरण्यस्य पृषटश्वः पृषदश्वस्य हर्यश्वः पुत्रो ऽभवत् ॥ ViP_4,3.18 ॥ तस्य च हस्तः पुत्रो ऽभवत् ॥ ViP_4,3.19 ॥ ततश् च सुमनास्तस्यापि त्रिधन्वा त्रिधन्वनस्त्रय्यारुणिः ॥ ViP_4,3.20 ॥ त्रय्यारुणेःसत्यव्रतः यो ऽसौ त्रिशङ्कुसंज्ञामवाप ॥ ViP_4,3.21 ॥ स चण्डालतामुपगतश् च ॥ ViP_4,3.22 ॥ द्वादशवर्षिक्यामनावृष्ट्यां विश्वामित्रकलत्रापत्यपोषणार्थं चण्डालप्रतिग्रहरणाय च जाह्नवीतीरन्यग्रोधे मृगमांसमनुदिनं बबन्ध ॥ ViP_4,3.23 ॥ स तु परितुष्टेन विश्वामित्रेण सशरीरःस्वर्गमारोपितः ॥ ViP_4,3.24 ॥ त्रिशङ्कोर्हरिश्चन्द्रस्तस्माच्च रोहिताश्वस्ततश् च हरितो हरितस्य चञ्चुश्चञ्चोर्विजयवसुदेवौ रुरुको विजयाद्रुकस्य वृकः ॥ ViP_4,3.25 ॥ ततो वृकस्य बाहुः यो ऽसौ हैहयतालजङ्घादिभिः पराजितोन्तर्वत्न्या महिष्या सह वनं प्रविवेश ॥ ViP_4,3.26 ॥ तस्याश्चा सपत्न्या गर्भस्तंभनाय गरो दत्तः ॥ ViP_4,3.27 ॥ तेनास्य गर्भःसप्तवर्षाणि जठर एव तस्थौ ॥ ViP_4,3.28 ॥ स च बाहुर्वृद्धभावादौर्वाश्रमममीपे ममार ॥ ViP_4,3.29 ॥ सा तस्य भार्या चितां कृत्वा तमारोप्यानुपरणकृतनिश्चयाभूत् ॥ ViP_4,3.30 ॥ अथैतामतीतानागतवर्तमानकालत्रयवेदी भगवानौर्वचःस्वाश्रमान्निर्गत्याब्रवीत् ॥ ViP_4,3.31 ॥ अलमलमनेनासद्ग्राहेणाखिलभूमं डलपतिरतिवीर्यपराक्रमो नैकयज्ञकृदरातिपक्षक्षयकर्ता तवोदरे चक्रवर्ती तिष्ठति ॥ ViP_4,3.32 ॥ नैवमतिसाहसाध्यवसायिनी भवती तेन त्युक्ता सा तस्मादनुमरणनिर्बन्धाद्विरराम ॥ ViP_4,3.33 ॥ तेनैव च भगवता स्वाश्रममानीता ॥ ViP_4,3.34 ॥ तत्र कतिवयदिनाभ्यन्तरे च सहैव तेन गरेणातितेजस्वी बालको जज्ञे ॥ ViP_4,3.35 ॥ तस्यउर्वो जातकर्मादिक्रिया निष्पाद्य सगर इति नाम चकार ॥ ViP_4,3.36 ॥ कृतोपनयनं चैनमौर्वो वेदशास्त्राण्यस्त्रं चाग्नेयं भार्गवाख्यमध्यापयामास ॥ ViP_4,3.37 //उत्पन्नबुद्धिश् च मातरमब्रवीत् ॥ 38 ॥ अंब कथयात्र वयं क्व तातोस्माकमित्ये वमादिपृच्छन्तं माता सर्वमेवावोचत् ॥ ViP_4,3.39 ॥ ततश् च पितृराज्यपहरणादमर्षितो हैहयतालजङ्घादिवधाय प्रतिज्ञामकरोत् ॥ ViP_4,3.40 ॥ प्रायशश् च haihayatÃlajaÇghäjaghÃna // ViP_4,3.41 // शकयवनकांभो0जपारदपप्लवाः हन्यमानास्तत्कुलगुरुं वसिष्ठं शरणं जग्मुः ॥ ViP_4,3.42 ॥ अथैनान्वसिष्ठो जीवनमृतकान् कृत्वा सगरमाह ॥ ViP_4,3.43 ॥ वत्सालम् एभिर् जीवन्मृतकैर् अनुमृतैः ॥ ViP_4,3.44 ॥ एते च मयैव त्वत्प्रतिज्ञापारिपालनाय निजधर्मद्विजसंगपरित्यागं कारिताः ॥ ViP_4,3.45 ॥ तथेति तद्गुरुवचनभिनन्द्य तेषां वेषान्यत्वमकारयत् ॥ ViP_4,3.46 ॥ yavanÃnmuï¬itaÓirasordhamuï¬itäcchakÃn प्रलंबकेशान् पारदान् paplavä श्मश्रुधरान् निःस्वाध्यायवषट्कारानेतानन्यांश् च क्षत्रियांश्चकार ॥ ViP_4,3.47 ॥ एते चात्मधर्मपरित्यागाद्बाह्यणैः परित्यक्ता म्लेच्छतां ययुः ॥ ViP_4,3.48 ॥ सगरोपि स्मधिष्ठानमागम्य अस्खलितचक्रःसप्तद्वीपवतीमिमामुर्वीं प्रशशास ॥ ViP_4,3.49 ॥ इति श्रीविष्णुमहापुराणेचतुर्थांशे तृतीयो ऽध्यायः (3) _____________________________________________________________ श्रीपराशर उवाच काश्यपदुहिता मुमतिर्विदर्भराजतनया केशिनी च द्वे भार्ये सगरस्यास्ताम् ॥ ViP_4,4.1 ॥ ताभ्यां चापत्यार्थमौर्वः परमेण समाधिनाराधितो वरमदात् ॥ ViP_4,4.2 ॥ एका वंशकरमेकं पुत्रमपरा षष्टिं पुत्रसहस्राणां जनयिष्यतीति यस्या यदभिमतं तदिच्छया गृह्यतामित्युक्ते केशिन्येकं वरयामास ॥ ViP_4,4.3 ॥ सुमतिः पुत्रसहस्राणि षष्टिं वव्रे ॥ ViP_4,4.4 ॥ तथेत्युक्ते अल्पैर् अहोभिः केशिनी पुत्रमेकमसमञ्जसनामानं वंशकरमसूत ॥ ViP_4,4.5 ॥ काश्यपतनयायास्तु सुमत्याः षष्टिं पुत्रसहस्राण्यभवन् ॥ ViP_4,4.6 ॥ तस्मादसमञ्जसादंशुमान्नाम कुमारो जज्ञे ॥ ViP_4,4.7 ॥ स त्वससंजसो बालो बाल्यादेवासद्वृत्तोभूत् ॥ ViP_4,4.8 ॥ पिता चास्याचिन्तयदयमतीतबाल्यः सुबुद्धिमान् भविष्यतीति ॥ ViP_4,4.9 ॥ अथ तत्रापि च वयस्यतीते असच्चारीतमेनं पिता तत्याज ॥ ViP_4,4.10 ॥ तान्यपि षष्टिः पुत्रसहस्राण्यसमञ्जसचारितमेवानुचक्रुः ॥ ViP_4,4.11 ॥ ततश्चाससमजसचरितानुकारिभिः सागरैर् अपध्वस्तयज्ञैः सन्मार्गे जगति देवाःसकलविद्यामयमसंस्पृष्टमशेषदोषैर् भगवतः पुरुषोत्तमस्यांशभूत कपिलं प्रणम्य तदर्थमूचुः ॥ ViP_4,4.12 ॥ भगवन्नेभिः सगरतनयैर् असमञ्जसचरितमनुगम्यते ॥ ViP_4,4.13 ॥ कथम् एभिर् असद्वृत्तमनुसरद्भिर् जगद् भविष्यतीति ॥ ViP_4,4.14 ॥ अत्यार्त जगत्परित्राणाय च भगवतोत्र शरीरग्रहणमित्याकर्ण्य भगवानाहाल्पैर् एव दिनैर् विनङ्क्ष्यन्तीति ॥ ViP_4,4.15 ॥ अत्रान्तरे च सगरो हयमेधमारभत ॥ ViP_4,4.16 ॥ तस्य च पुत्रैर् अधिष्ठितमस्याश्वं कोप्यपहृत्य भुवो बिलं प्रविवेश ॥ ViP_4,4.17 ॥ ततस्तत्तनयाश्चाश्वखुरगतिनिर्वन्धेनावनीमेकैको योजनं चख्नुः ॥ ViP_4,4.18 ॥ पाताले चाश्वं परिभ्रमन्तं तमवनीपतितनयास्ते ददृशुः ॥ ViP_4,4.19 ॥ नातिदूरे ऽवस्थितं च भगवन्तमपघने शरत्कालेर्कमिव तेजोभिर् अवनतमूर्धमधश्चाशेषदिशश्चोद्भासयमानं हयहर्तारं कपिलर्षिमपश्यन् ॥ ViP_4,4.20 ॥ ततश्चोद्यतायुधा दुरात्मानो ऽयमस्मदपकारी यज्ञविध्नकारी हन्यतां हयहर्ता हन्यतामीत्यवोच्न्नभ्यधावंश् च ॥ ViP_4,4.21 ॥ ततस्तेनापि भगवता किञ्चिदीषत्परिवर्तितलोचनेनावलोकिताःस्वशरीरसमुत्थेनाग्निनादह्यमाना विनेशुः ॥ ViP_4,4.22 ॥ सगरोप्यवगम्याश्वानुसारि तत्पुत्रबलमशेषं परमर्षिणा कपिलेन तेजसा दग्धं ततोंशुमन्तमसमञ्जसपुत्रमश्वानयनाययुयोज ॥ ViP_4,4.23 ॥ स तु सगरकतयखातमार्गेण कपिलमुपगम्य भक्तिनम्रस्तदा तृष्टाव ॥ ViP_4,4.24 ॥ अथैनं भगवानाह ॥ ViP_4,4.25 ॥ गच्छैनं पितामहायाश्वं प्रापय वरं वृणीष्व च पुत्रक पौत्राश् च चते स्वर्गाद्गङ्गां भुवमानेष्यन्त इति ॥ ViP_4,4.26 ॥ अथांशुमानपि स्वर्यातानां ब्रह्मदण्डहतानामस्मत्पितॄणामस्वर्गयोग्यानां स्वर्गप्राप्तिकरं वरमस्माकं प्रयच्छेति प्रत्याह ॥ ViP_4,4.27 ॥ तदाकर्ण्य तं च भगवानाह उक्तमेवैतन्मयाद्य पौत्रस्ते त्रिदिवाद्गङ्गांभुवमानयिष्यतीति ॥ ViP_4,4.28 ॥ तदंभसा च संस्पृष्टेष्वस्थिभस्मासु एते च स्वर्गमारोक्ष्यन्ति ॥ ViP_4,4.29 ॥ भगवद्विष्णुपादाङ्गुष्ठनिर्गतस्य हि जलस्यैतन्माहात्म्यम् ॥ ViP_4,4.30 ॥ यन्न केवलम् अभिसंधिपूर्वकं स्नानाद्युपभोगेषूपकारकमनभिसांधितमप्यस्यां प्रेतप्राणस्यास्थिचर्मस्नायुकेशाद्युपस्पृष्टं शरीरजमपि पतितं सद्यः शरीरिणं स्वर्गं नयतीत्युक्तः प्रणम्य भवगते ऽश्वमादाय पितामहायज्ञमाजगाम् ॥ ViP_4,4.31 ॥ सगरोप्यश्वमासाद्य तं यज्ञं समापयामास ॥ ViP_4,4.32 ॥ सागरं चात्मजप्रीत्या पुत्रत्वे कल्पितवान् ॥ ViP_4,4.33 ॥ तस्यांशुमतो दिलीपः पुत्रोभवत् ॥ ViP_4,4.34 ॥ दिलीपस्य भगीरथः यो ऽसौ गङ्गां स्वर्गादिहानीय भगीरथीसंज्ञां चकार ॥ ViP_4,4.35 ॥ भगीरथात्सुहोत्रःसुहोत्राच्छुतः तस्यापि नाभागः ततोंबरीषः तत्पुत्रःसिंधुद्वीपः सिंधुद्वीपादयुतायुः ॥ ViP_4,4.36 ॥ तत्पुत्रश् च ऋतुपर्णः यो ऽसौ नलसहायोक्षहृदयज्ञोभूत् ॥ ViP_4,4.37 ॥ ऋतुपर्णपुत्रःसर्वकामः ॥ ViP_4,4.38 ॥ तत्तनयःसुदासः ॥ ViP_4,4.39 ॥ सुदासात्सौदासो मित्र सहनामा ॥ ViP_4,4.40 ॥ स चाटव्यां मृगयार्थो पर्यटन् व्याग्रद्वयमपश्यत् ॥ ViP_4,4.41 ॥ ताभ्यां तद्वनमपमृगं कृतं मत्वैकं तयोर्बाणेन जघान ॥ ViP_4,4.42 ॥ म्रियमाणश्चासावतिभीषणाकृतिरतिकरालवदनो राक्षसो ऽभूत् ॥ ViP_4,4.43 ॥ द्वितीयोपि प्रतिक्रियां ते करिष्यामीत्युक्त्वान्तर्धानं जगाम ॥ ViP_4,4.44 ॥ कालेन गच्छता सौदासो यज्ञमयजत् ॥ ViP_4,4.45 ॥ परिनिष्ठितयज्ञे आचार्ये वसिष्ठे निष्क्रान्ते तद्रक्षो वसिष्ठरूपमास्थाय यज्ञावसाने मम नरमांसभोजनं देयमिति तत्संस्क्रियतां क्षणादागमिष्यामीत्युक्त्वा निष्क्रान्तः ॥ ViP_4,4.46 ॥ भूयश् च सूदवेषं कृत्वा राजाज्ञया मानुषं मांसं संस्कृत्य राज्ञे न्यवेदयत् ॥ ViP_4,4.47 //असावपि हिरण्यपात्रे मांसमादाय वसिष्ठागमनप्रतीक्षको ऽभवत् ॥ 48 ॥ आगताय वसिष्ठाय निवेदितवान् ॥ ViP_4,4.49 ॥ स चाप्यचिन्तयदहोस्य राज्ञो दौःशील्यं येनैतन्मांसमस्माकं प्रयच्छति किमेतद्द्रव्यजातमिति ध्यानपरोभवत् ॥ ViP_4,4.50 ॥ अपश्यच्च तन्मांसंमानुषम् ॥ ViP_4,4.51 ॥ अतः क्रोधकलुषीकृतचेता राजनि सापमुत्ससर्ज ॥ ViP_4,4.52 ॥ यस्मादभोज्यमेतदस्मद्विधानां तपस्विनामवगच्छन्नपि वान्मह्यं ददाति तस्मात्तवैवात्र लोलुपता भविष्यतीति ॥ ViP_4,4.53 ॥ अनन्तरं च तेनापि भगवतैवाभिहितोस्मीत्युक्ते किं मयाभहितमिति मुनिः पुनरपि समाधौ तस्थौ ॥ ViP_4,4.54 ॥ समाधिविज्ञानविगतार्थश्चानुग्रहं तस्मै चकार नात्यन्तिकमेतद्द्वादशाब्दं तव भोजनं भविष्यतीति ॥ ViP_4,4.55 ॥ असावपि pratig­hyodakäjaliæ मुनिशापप्रदानायोद्यतो भगवन्नयमस्मद्गुरुर्नार्हस्येनं कुलदेवताभूतमाचार्यं शप्तुमिति मदयन्त्या स्वपत्न्या प्रसादितःसस्यांबुदरक्षणार्थं तच्छापांवु नोर्व्यां न चाकासे चिक्षेप किं तु तेनैव स्वपदौ सिषेच ॥ ViP_4,4.56 ॥ तेन च क्वोधाश्रितेनां चबुना दग्धच्छायौ तत्पादौ kalmëatÃmupagatau ततःस kalmëapÃdasaæj¤ÃmavÃpa // ViP_4,4.57 // वसिष्ठशापाच्च षष्ठेषष्ठे काले राक्षसस्वभावमेत्या टव्यां पर्यटन्ननेकशो मानुषानभक्षयत् ॥ ViP_4,4.58 ॥ एकदा तु कञ्चिन्मुनिमृतुकाले भार्यासंगतं ददर्श ॥ ViP_4,4.59 ॥ तयोश् च तमतिभीषणं राक्षसस्वरूपमवलोक्य त्रासाद्दंपत्योः प्रधावितयोर्ब्रह्मणं जग्रह ॥ ViP_4,4.60 ॥ ततःसा ब्रह्मणी बहुशस्तमभियाचितवती ॥ ViP_4,4.61 ॥ प्रसीदेक्ष्वाकुकुलतिलकभूतस्त्वं महाराजो मियत्रसहो न राक्षसः ॥ ViP_4,4.62 ॥ नार्हसि स्त्रीधर्मसुखाभिज्ञो मय्यकृतार्थायामस्मद्भर्तारं हन्तुमित्येवं बहुप्रकारं विलपन्त्यां व्याघ्रः पशुमिवारण्ये ऽभिमतं तं ब्राह्मणमभक्षयत् ॥ ViP_4,4.63 ॥ ततश्चातिकोपसमन्विता ब्राह्मणी तं राजानं शशाप ॥ ViP_4,4.64 ॥ यस्मादेवं मय्यतृषप्तायां त्वयायं मत्पतिर्भक्षितः तस्मात्त्वमपि कामोपभोगप्रवृत्तोन्तं प्राप्स्यसीति ॥ ViP_4,4.65 ॥ शप्त्वा चैव साग्निं प्रविवेश ॥ ViP_4,4.66 ॥ ततस्तस्य द्वादशाब्दपर्यये विमुक्तशापस्य strÅvi«ayÃbhilëiïo मदयन्ती तं स्मारयामास ॥ ViP_4,4.67 ॥ ततः परमसौ स्त्रीभोगं तत्याज ॥ ViP_4,4.68 ॥ वसिष्ठश्चापुत्रेण राज्ञा पुत्रार्थमभ्यर्थितो मदयन्त्यां गर्भाधानं चकार ॥ ViP_4,4.69 ॥ यदा च सप्तवर्षाण्यसौ गर्भेण जज्ञे ततस्तं गर्भमश्मना सा देवी जघान ॥ ViP_4,4.70 ॥ पुत्रश्चाजायत ॥ ViP_4,4.71 ॥ तस्य चाश्मक इत्येव नामाभवत् ॥ ViP_4,4.72 ॥ अश्मस्य मूलको नाम पुत्रो ऽभवत् ॥ ViP_4,4.73 ॥ योसौ निःक्षत्रे क्ष्मातलेस्मिन् क्रियमाणे स्त्रीभिर् विवस्त्रभिः परिवार्य रक्षितः ततस्तं नारीकवचमुदाहरन्ति ॥ ViP_4,4.74 ॥ मूलकाद्दशरथस्तस्मादिलिविलस्ततश् च विश्वसहः ॥ ViP_4,4.75 ॥ तस्माच्च खट्वाङ्गः योसौ देवासुरसंग्रामे देवैर् अभ्यर्थितो 'suräjaghÃna ॥ ViP_4,4.76 // स्वर्गे च कृतप्रियैर् देवैर् वरग्रहणाय चोदितः प्राह ॥ ViP_4,4.77 ॥ यद्यवश्यं वरो ग्राह्यः तन्ममायुः कथ्यतामिति ॥ ViP_4,4.78 ॥ अनन्तरं च तैर् उक्तं मुहूर्तम् एकं प्रमाणं तवायुरित्युक्तोथाःस्वलितगतिना विमानेन लघिमादिगुणो मर्त्यलोकमागम्येदमाह ॥ ViP_4,4.79 ॥ यथा न ब्राह्मणेभ्यः सकाशादात्मापि मे प्रियतरः न च स्व धर्मोल्लङ्घनं मया कदटचिदप्यनुष्ठितं न च सकलदेवमानुषपशुपक्षिवृक्षादिकेष्वच्युतव्यतिरेकवती दृष्टिर्ममाभूत् तथा तमेवं मुनिजनानुस्मृतं भगवन्तमस्खलितगतिः प्रापयेयमित्यशेषदेवगुरौ भगवत्यनिर्देश्यवपुषि सत्तामात्रात्मन्यात्मानं परमात्मनि वासुदेवाख्ये युयोज तत्रैव च लयमवाप ॥ ViP_4,4.80 ॥ अत्रापि श्रूयते श्लोको गीतःसप्तर्षिभिः पुरा । खट्वाङ्गेन समो नान्यः कश्चिदुर्व्यां भविष्यति ॥ ViP_4,4.81 ॥ येन स्वर्गादिहागम्य मुहूर्तं प्राप्य जीवितम् । त्रयोतिसंधिता लोका बुद्ध्या सत्येन चैव हि ॥ ViP_4,4.82 ॥ खट्वाङ्गाद्दीर्घबाहुः पुत्रो ऽभवत् ॥ ViP_4,4.83 ॥ ततो रघुरभवत् ॥ ViP_4,4.84 ॥ तस्मादप्यजः ॥ ViP_4,4.85 ॥ अजाद्दशरथः ॥ ViP_4,4.86 ॥ तस्यापि भगवानब्जनाभो जगतः स्थित्यर्थमात्मांशेन रामलक्ष्मणभरतशत्रुघ्नरूपेण चतुर्धा पुत्रत्वमायासीत् ॥ ViP_4,4.87 ॥ रामोपि बाल एव विश्वमित्रयागरक्षणाय गच्छंस्ताटकां जघान ॥ ViP_4,4.88 ॥ यज्ञे च मारीचमिषुवाताहतं समुद्रे चिक्षेप ॥ ViP_4,4.89 ॥ सुबाहुप्रमुखांश् च क्षयमनयत् ॥ ViP_4,4.90 ॥ दर्शनमात्रेणाहल्यामपापां चकार ॥ ViP_4,4.91 ॥ जनकगृहे च माहेश्वरं चापमनायासेन बभञ्ज ॥ ViP_4,4.92 ॥ सीतामयोनिजां जनकराजतनयां वीर्यशुल्कां लेभे ॥ ViP_4,4.93 ॥ सकलक्षत्रियक्षयकारिणमशेषहैहयकुलधूमकेतुभूतं च परशुराममपास्तवीर्यबलावलेपं चकार ॥ ViP_4,4.94 ॥ pit­vacanÃccÃgaïitarÃjyÃbhilëo भ्रातृभार्यासमेतो वनं प्रविवेश ॥ ViP_4,4.95 ॥ विराधखरदूषणादीन् कबन्धवालिनौ च निजघान ॥ ViP_4,4.96 ॥ बद्धा चांभोनिधिमशेषराक्षसकुलक्षयं कृत्वा दशाननापहृतां भार्यं तद्वधादपहृतकलङ्कामप्यनलप्रवेशशुद्धामशेषदेवसङ्घैः स्तूयमानशीलां जनकराजकन्यामयोध्यामानिन्ये ॥ ViP_4,4.97 ॥ ततश्चाभिषेकमङ्गलं मैत्रेय वर्षशतेनापि वक्तुं न शक्यते संक्षेपेण श्रूयताम् ॥ ViP_4,4.98 ॥ लक्ष्मणभरतशत्रुघ्नविभीषणसुग्रीवाङ्गदजाम्बवद्धनुमत्प्रभृतिभिः समुत्फुल्लवदनैश् छत्रचामरादियुतैः सेव्यमानो दशरथिर्ब्रह्मेन्द्राग्निजरृतिवरुणवायुकुबेरेशानप्रभृतिभिः सर्वामरैर् वसिष्ठवामदेववाल्मीकिमार्कण्डेयविश्वामित्रभरद्वाजागस्तयप्रभृतिभिर् मुनिवरैः ऋग्यजुसामाथर्वैः संस्तूयमानो नृत्यगीतवाद्याद्यखिललोकमङ्गलवाद्यौर्वीणावेशुमृदङ्गभेरीपटहशङ्खकाहलगोमुखप्रभृतिभिः सुनादैः समस्तभूभटतां मध्ये सकललोकरक्षार्थं यथोचितमभिषिक्तो दाशरथिः कोसलेन्द्रो रघुकुलतिलको जानकीप्रियो भ्रातृत्रयप्रियःसिंहासनगत एकादसाब्दसहस्रं राज्यमकरोत् ॥ ViP_4,4.99 ॥ भरतोपि गन्धर्वविषयसाधनाय गच्छन् संग्रामे गन्धर्वकोटीस्तिस्त्रो जघान ॥ ViP_4,4.100 // शत्रुघ्नेनाप्यमितबलपराक्रमो मधुपुत्रो लवणो नाम राभसो निहातो मथुरा च निवेशिता ॥ ViP_4,4.101 // इत्येवमाद्यतिबलपराक्रमविक्रमणेरदितुष्टसंहारिणोशेषस्य जगतो निष्पादितस्थितयो रामलक्षमण भरतशत्रुघ्नाः पुनरपि divamÃrƬhÃ÷ ॥ ViP_4,4.102 // ये ऽपि तेषु भगवदंशेष्वनुरागिणः कोसलनगरजानपदास्तेपि तन्मनसस्तत्सालोक्यता मवापुः ॥ ViP_4,4.103 // अतिदुष्टसंहारिणो रामस्य कुशलवो द्वौ पुत्रौ लक्ष्मणस्याङ्गदचन्द्रकेतू तक्षपुष्कलौ भरतस्य सुबाहुशुरसेनौ शत्रुघ्नस्य ॥ ViP_4,4.104 // कुशस्यातिथिरतिथेरपि निषधः पुत्रो ऽभूत् ॥ ViP_4,4.105 // निषधस्याप्यनलस्तस्मादपि नभः नभसः पुण्डरीकस्तत्तनयः क्षेमधन्वा तस्य च देवानीकस्तस्याप्यहीनको ऽहीनकस्यापि रुरुस्तस्य च पारियात्रकः पारियात्राद्देवलो देवलाद्वच्चलः तस्याप्युत्कः उत्काच्च वज्रनाभस्त स्माच्छङ्खणस्तमाद्युषितास्वस्ततश् च विश्वसहो जज्ञे ॥ ViP_4,4.106 // तस्माद्धिरण्यनाभः यो महायोगीस्वराज्जैमिनेः Óa«yÃdyÃj¤avaþkyÃdyogamavÃya // ViP_4,4.107 // हिरण्यनाभस्य पुत्रः पुष्यस्तस्माद् ध्रुवसंधिस्ततःसुदर्शनस्तस्मादग्निवर्मस्ततः शीघ्रगस्तस्मादपि मरुः पुत्रो ऽभवत् ॥ ViP_4,4.108 // योसौ योगमास्थायाद्यापि कलापग्राममश्रित्य तिष्ठति ॥ ViP_4,4.109 // आगामियुगे सूर्यशक्षत्रव्रत आवर्तयिता भविष्यति ॥ ViP_4,4.110 // तस्यात्मजः प्रशुश्रुकस्तस्यपि सुसंधिस्ततश्चाप्यमर्षस्तस्य च सहस्वांस्ततश् च विश्वभवः ॥ ViP_4,4.111 // तस्य बृहद्बलः योर्जुनतनयेनाभिमन्युनाभारतयुद्धे क्षयमनीयत ॥ ViP_4,4.112 // एते इक्ष्वाकुभूपालाः प्राधान्येन मयेरिताः । एतेषां चरितं शृण्वन् सर्वपापैः प्रमुच्यते ॥ ViP_4,4.113 // इति श्रीविष्णुमहापुराणे चतुर्थंशे चतुरथो ऽध्यायः (4) _____________________________________________________________ श्रीपराशर उवाच इक्ष्वाकुतिनयो योसौ निमिर्नाम्ना सहस्रं वत्सरं सत्रमारेभे ॥ ViP_4,5.1 ॥ वसिष्ठिं च होतारं वरयामास ॥ ViP_4,5.2 ॥ तमाह वसिष्ठोहमिन्द्रेण पञ्चवर्षशतयागार्थं प्रथमं वृतः ॥ ViP_4,5.3 ॥ तदनन्तरं प्रतिपाल्यतामागतस्तवापि ऋत्विक् भविष्यमीत्युक्ते स पृथिवीपतिर्न किञ्चिदुक्तवान् ॥ ViP_4,5.4 ॥ वसिष्ठोप्यनेन समन्विच्छितमित्यमारपतेर्यागमकरोत् ॥ ViP_4,5.5 ॥ सो ऽपि तत्काल एवान्यैर् गौतमादिभिर् यागम् अकरोत् ॥ ViP_4,5.6 ॥ समाप्ते चामरपतेर्यागे त्वरया वसिष्ठोनिमियज्ञं करिष्यामीत्याजगाम् ॥ ViP_4,5.7 ॥ तत्कर्मकर्तृत्वं च गौतमस्य दृष्ट्वा स्वपते तस्मै राज्ञे मां प्रत्याख्यायैव तदनेन गौतमाय कर्मान्तरं समर्पितं यस्मात्तस्मादयं विदेहो भविष्यतीति शापं ददौ ॥ ViP_4,5.8 ॥ प्रबुद्धश्चासाववनिपतिरपि प्रह ॥ ViP_4,5.9 ॥ yasmÃnmÃmasaæbhëyÃj¤Ãnata एव शयानस्य शापोत्सर्गमसौ दुष्टगुरुश्चकार तस्मात्तस्यापि देहः पतिष्यतीति शापं दत्त्वा देहमत्यजत् ॥ ViP_4,5.10 ॥ तच्छापाच्च मित्रावरुणयोस्तेजसि वसिष्ठस्य चेतः प्रविष्टम् ॥ ViP_4,5.11 ॥ रुशीदर्शनादुद्भुतबीजप्रपातयोस्तयोःसकाशाद्वसिष्ठो देहमपरं लेभे ॥ ViP_4,5.12 ॥ निमेरपि तच्छरीरमतिमनोहरगन्धतैलादिभिर् उपसंस्क्रियमाणं नैव क्लेदादिकं दोषमवाप सद्यो मृत इव तस्थौ ॥ ViP_4,5.13 ॥ यज्ञसमाप्तौ भागग्रहणाय देवानागतानृत्विज ऊचुः । यजमानाय वरो दीयतामिति ॥ ViP_4,5.14 ॥ देवैश् च छन्दितोसौ निमिराह ॥ ViP_4,5.15 ॥ भगवन्तोखिलससारदुःखहन्तारः ॥ ViP_4,5.16 ॥ न ह्येतादृगन्यद्दुःखमस्ति यच्छरीरात्मनोर्वियोगे भवति ॥ ViP_4,5.17 ॥ तदहमिच्छामि सकललोकलोचनेषु वस्तुं न पुनः शरीरग्रहणं कर्तुमित्येवमुक्तैर् देवैर् असावशेषभूतानां नेत्रेष्ववतारितः ॥ ViP_4,5.18 ॥ ततो भूतान्युन्मेषनिमेषं चक्रुः ॥ ViP_4,5.19 ॥ अपुत्रस्य च तस्य भूभुजः शरीरमराजकभीरवो मुनयो ऽरण्या ममन्थुः ॥ ViP_4,5.20 ॥ तत्र च कुमारो जज्ञे ॥ ViP_4,5.21 ॥ जननाज्जनकसंज्ञां चावाप ॥ ViP_4,5.22 ॥ अभूद्विदेहोस्य पितेति वैदेहः मथनान्मिथिरिति ॥ ViP_4,5.23 ॥ तस्योदावसुः पुत्रो ऽभवत् ॥ ViP_4,5.24 ॥ उदावसोर्नदिवर्धनस्ततःसुकेतुः तस्माद्देवरातस्ततश् च बृहदुक्थः तस्य चे महावीर्यस्तस्यापि सुधृति ॥ ViP_4,5.25 ॥ ततश्चधृष्टकेतुरजायत ॥ ViP_4,5.26 ॥ धृष्टकेतोर्हर्यश्वस्तस्य च मनुः मनोः पतिकः तस्मात्कृतरथस्तस्य devamŬha÷ तस्य च विबुधः विबुधस्य महाधृतिस्ततश् च कृतरातः ततो महारोमा तस्य स्वर्णरोमा तत्पुत्रो ह्रस्वरोणा ह्रस्वरोम्णःसीरध्वजो ऽभवत् ॥ ViP_4,5.27 ॥ तस्य पुत्रर्थं यजनभुवं कृषतः सीरे सीता दुहिता समुत्पन्ना ॥ ViP_4,5.28 ॥ सीरध्वजस्य भ्राता संकाश्यधिपतिः कुशध्वजनामासीत् ॥ ViP_4,5.29 ॥ सीरध्वजस्यापत्यं भानुमान् भानुमतः शतद्युम्नः तस्य तु शुचिः तस्माच्चोर्जनामा पुत्रो जज्ञे ॥ ViP_4,5.30 ॥ तस्यापि शतध्वजः ततः कृतिः कृतेरञ्जनः तत्पुत्रः कुरुजित् ततो ऽरिष्टनेमिः तस्माच्छुतायुः श्रुतायुषः सुपार्श्वाः तस्मात्सृंजयः ततः क्षेमावी क्षेमाविनो ऽनेनाः तस्माद्भौमरथः तस्य सत्यरथः तस्मादुपगुः उपगोर् उपगुप्तः तत्पुत्रः स्वागतस्तस्य च स्वानन्दः तस्माच्च सुवर्चाः तस्य सुपार्श्वः tasyÃpisubhëa÷ सुश्रुतः तस्मासुश्रुताज्जयः तस्य पुत्रो विजयः विजयस्य ऋतः ऋतात्सुनयः सुनयाद्वीतहव्यः तस्माद्धूतिः धृतेर्वबहुलास्वः तस्य पुत्रः कृतिः ॥ ViP_4,5.31 ॥ कृतौ संतिष्ठत्ययं जनकवंशः ॥ ViP_4,5.32 ॥ इत्येते मैथिलाः ॥ ViP_4,5.33 ॥ प्रायेणैते आत्मविद्याश्रयिणो भूपाला भवन्ति ॥ ViP_4,5.34 ॥ इति श्रीविष्णुमहापुराणे चतुर्थांसे पञ्चमो ऽध्यायः (5) _____________________________________________________________ मैत्रेय उवाच सूर्यस्य वंश्या भगवन्कथिता भवता मम । somasyÃpyakhilÃnvaÓyächrotumicchÃmi पार्थिवान् ॥ ViP_4,6.1 ॥ कीर्त्यते स्थिरकीर्तीनां येषामद्यापि संततिः । प्रसादसुमुखस्तान्मे ब्रह्मन्नाख्यातुमर्हसि ॥ ViP_4,6.2 ॥ श्रीपराशर उवाच श्रूयतां मुनिशार्दूल वंशः प्रतिथतेजसः । सोमस्यानुक्रमात्ख्याता यत्रोर्वीपतयो ऽभवन् ॥ ViP_4,6.3 ॥ अयं हि वंशोतिबलपराक्रमद्युतिशीलचेष्टवद्भिर् अतिगुणान्वितैर् नहुषययातिकार्तवीर्यार्जुनादिभिर् भूपालैर् अलङ्कृतः तमहं कथयामि श्रूयताम् ॥ ViP_4,6.4 ॥ अखिलजगत्स्त्रष्टुर्भगवतो नारायणस्य नाभिकलोजसमुद्भवाब्जयोनेर्ब्रह्मणः पुत्रो ऽत्रिः ॥ ViP_4,6.5 ॥ अत्रेःसोमः ॥ ViP_4,6.6 ॥ तं च भगवानब्जयोनिः अशेषौषधीद्विजनक्षत्राणामाधिपत्ये ऽभ्यषेचयत् ॥ ViP_4,6.7 ॥ स च राजसूयमकरोत् ॥ ViP_4,6.8 ॥ तत्प्रभावादत्युत्कृष्टाधिपत्याधिष्ठातृत्वाच्चैनं मद आविवेश ॥ ViP_4,6.9 ॥ मदावलेपाच्च सकलदेवगुरोर्बृस्पतेस्तारां नाम पत्नीं जहार ॥ ViP_4,6.10 ॥ बहुशश् च बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्यमानसकलैश् च देवर्षिभिर् याचमानो ऽपि न मुमोच ॥ ViP_4,6.11 ॥ तस्य चन्द्रस्य च बृहस्पतेर्द्वषादुशाना पार्ष्णिग्राहोभूत् ॥ ViP_4,6.12 ॥ अङ्गीरसश् च सकाशादुपलब्धविद्यो भगवान्रुद्रो बृहस्पतेः सहाय्यमकरोत् ॥ ViP_4,6.13 ॥ यतश्चोशना ततो जंभकुंभाद्याः समस्ता एव दैत्यदानवनिकाया महान्तमुद्यमं चक्रुः ॥ ViP_4,6.14 ॥ बृहस्पतेरपि सकलदेवसैन्ययुतः सहायः शक्रो ''भवत् ॥ ViP_4,6.15 ॥ एवं च तयोरतीवोग्रसंग्रामस्तारानिमित्तस्तारकामयो नामाभूत् ॥ ViP_4,6.16 ॥ ततश् च समस्तशस्त्रण्यमुरेषु रुद्रपुरोगमा देवा देवेषु चाशेष्दानवा मुमुचुः ॥ ViP_4,6.17 //एवं देवासुराहवसंक्षोभक्षुब्धदृदयमशेषमेव जगद्ब्रह्मणं शरणं जगाम् ॥ 18 ॥ ततश् च भगवानब्जयोनिरप्युशनसं संकरमसुरान्देवांश् च निवार्य बृहस्पतये तारामदापयत् ॥ ViP_4,6.19 ॥ तां चान्तःप्रसवामवलोक्य बृहस्पतिरप्याह ॥ ViP_4,6.20 ॥ नैष मम क्षेत्रे भवत्यान्यस्य सुतो dhÃrya÷samuts­jainamalamalamatidhëÂaryeneti // ViP_4,6.21 // स च तेनैवमुक्तातिपतिव्रता भर्तृवचनानन्तरं तमिषीकास्तंबे गर्भमुत्ससर्ज ॥ ViP_4,6.22 ॥ स चोत्सृष्टमात्र एवातितेजसा देवानां तेजांस्याचिक्षेप ॥ ViP_4,6.23 ॥ बृहस्पतिमिन्दुं च तस्य कुमारस्यातिचारुतया sÃbhalëau दृष्ट्वा देविःसमुत्पन्नसंदेहास्तारां पप्रच्छुः ॥ ViP_4,6.24 ॥ सत्यं कथयास्माकमिति सुभगे सोमस्याथ वा बृहस्पतेरयं पुत्र इति ॥ ViP_4,6.25 ॥ एवं तैर् उक्ता सा तारा ह्रिया किञ्चिन्नोवाच ॥ ViP_4,6.26 ॥ बहुशोप्यभिहिता यदासौ देवेभ्यो नाच्चक्षे ततःस कुमारस्तां शप्तुमुद्यतः प्राह ॥ ViP_4,6.27 ॥ दुष्टेंब कस्मान्मम तातं नाख्यासि ॥ ViP_4,6.28 ॥ अद्यैव ते व्यलीकलज्जावत्यास् तथा शास्तिमहं करोमि ॥ ViP_4,6.29 ॥ यथा च नैवमद्याप्यतिमन्थरवचनाभविष्यसीति ॥ ViP_4,6.30 ॥ अथाह भगवान् पितामहः तं कुमारं सन्निवार्य स्वयमपृच्छत्तां ताराम् ॥ ViP_4,6.31 ॥ वत्से कस्यायमात्मजः सोमस्य वा बृहस्पतेर्वा इत्युक्ता लज्जमानाह सोमस्येति ॥ ViP_4,6.32 ॥ ततः प्रस्फुरदुच्ध्वासितामलकपोलकान्तिर्भगवानुडुपतिः कुमारमालिङ्ग्य साधु साधु वत्स प्राज्ञोसीतिबुध इति तस्य च नाम चक्रे ॥ ViP_4,6.33 ॥ तदाख्यातमेवैतत् स च यथेलायामात्मजं पुरूरवममुत्पादयामास ॥ ViP_4,6.34 ॥ पुरूरवास्त्वतिदानशीलो ऽतियज्वातितेजस्वी यं सत्यवादिनमतिरूपस्वितं मनस्विनं मित्रावरुणशापान्मानुषे लोके मया वस्तव्यमिति कृतमतिरुर्वशी ददर्श ॥ ViP_4,6.35 ॥ दृष्टमात्रे च तस्मिन्नपहाय मानमशेषमपास्य svargasukhÃbhilëaæ तन्मनस्का भूत्वा तमेवोपतस्थे ॥ ViP_4,6.36 ॥ सो ऽपि च तामतिशयितसकललोकस्त्रीकान्तिसौकुमार्यलावण्यगतिविलासहासादिगुमामवलोक्य तदायत्तचित्तवृत्तिर्बभूव ॥ ViP_4,6.37 ॥ उभयमपि तन्मनस्कमनन्यदृष्टि परित्यक्तस मस्तान्यप्रयोजनमभूत् ॥ ViP_4,6.38 ॥ राजा तु प्रागल्भ्यात्तामाह ॥ ViP_4,6.39 ॥ सुभ्रु त्वामहमभिकामो ऽस्मि प्रसीदानुरागमुद्वहेत्युक्ता लज्जावखण्डितमुर्वशी तं प्राह ॥ ViP_4,6.40 ॥ भवत्वेवं यदि मे समयपरिपालनं भवान् करोतीत्याख्याते पुनपि तामाह ॥ ViP_4,6.41 ॥ आख्याहि मे समयमिति ॥ ViP_4,6.42 ॥ अथ पृष्टा पुनरप्यब्रवीत् ॥ ViP_4,6.43 ॥ शयनसमीपे ममोरणकद्वयं पुत्रभूतं नापनेयम् ॥ ViP_4,6.44 ॥ भवांश् च मया न नग्नोद्रष्टव्यः ॥ ViP_4,6.45 ॥ घृतमात्रं च ममाहार इति ॥ ViP_4,6.46 ॥ एवमेवेति भूपातिरप्याह ॥ ViP_4,6.47 ॥ तया सह स चावनिपतिरलाकयां चैत्ररथादिवनेष्वमलपद्मखण्डेषु मानसादिसरःस्वतिरमणीयेषु रममाण एकषष्टिवर्षाण्यनुदिनप्रवर्दधमानप्रमोदो ऽनयत् ॥ ViP_4,6.48 ॥ उर्वशी च तदुपभोगात्प्रतिदिनप्रवर्धमानानु रागा अमरलोकवासे ऽपि न स्पृहां चकार ॥ ViP_4,6.49 ॥ विना चोर्वश्या सुरलोको ऽप्सरसां सिद्धगन्धर्वाणां च नातिरमणीयो ऽभवत् ॥ ViP_4,6.50 ॥ ततश्चोर्वशी पुरूरवसोःसमयविद्विश्वासुर्गन्धर्वसमवेतो निशि शयनाभ्याशादेकमुरणकं जहार ॥ ViP_4,6.51 ॥ तस्याकाशे नीयमानस्योर्वशी शब्दमशृणोत् ॥ ViP_4,6.52 ॥ एवमुवाच च ममानाथायाः पुत्रः केनापह्रियते कं शरणमुपयामीति ॥ ViP_4,6.53 ॥ तदाकर्ण्य राजा मां देवी वीक्ष्यतीति न ययौ ॥ ViP_4,6.54 ॥ अथान्यमप्युरणकमादाय गन्धर्वा ययुः ॥ ViP_4,6.55 ॥ तस्याप्यपह्रियमाणस्याकर्ण्य शब्दमाकाशे पुनरप्यनाथास्म्यहमभर्तृका कापुरुषा श्रयेत्यार्तराविणी बभूव ॥ ViP_4,6.56 ॥ राजाप्यमर्षवशादन्धकारमेतदिति खड्गमादाय दुष्टदुष्ट हतोसीति व्याहरन्नभ्यधावत् ॥ ViP_4,6.57 ॥ तावच्च गन्धर्वै रप्यतीवोज्ज्वला विद्युज्जनिता ॥ ViP_4,6.58 ॥ तत्प्रभया चोर्वशी राजानमपगतांबरं दृष्ट्वापवृत्तसमया तत्क्षणादेवापक्रान्ता ॥ ViP_4,6.59 ॥ परित्यज्य तावप्युरणकौ गन्दर्वाःसुरलोकमुपगताः ॥ ViP_4,6.60 ॥ राजापि च तौ मेषावादायातिहृष्टमनाः स्वशयनमायातो नोर्वशीं ददर्श ॥ ViP_4,6.61 ॥ तां चापश्यन् व्यपगतांबर एवोन्मत्तरूपो बभ्राम ॥ ViP_4,6.62 ॥ कुरुक्षेत्रे चांभोजसरस्यन्याभिश्चतसृभिर् अप्सरोभिः समवेतामुर्वशीं ददर्श ॥ ViP_4,6.63 ॥ ततश्चोन्मत्तरूपो जाये हे तिष्ठ मनसि धोरे तिष्ठ वचसि कपटिके तिष्ठेत्येवमनेकप्रकारं सूक्तमवोचत् ॥ ViP_4,6.64 ॥ आह चोर्वशी ॥ ViP_4,6.65 ॥ महाराजालमनेनाविवेकचेष्टितेन ॥ ViP_4,6.66 ॥ अन्तर्वत्न्यहमब्दान्ते भवतात्रागन्तव्यं कुमारस्ते भबिष्यति एकां च निशामहं त्वया सह वत्स्यामीत्युक्तः प्रहृष्टःस्वपुरं जगाम ॥ ViP_4,6.67 ॥ तासां चाप्सरसामूर्वशी कथयामास ॥ ViP_4,6.68 ॥ अयं स पुरुषोत्कृष्टो येनाहमेतावन्तं कालमनुरागाकृष्टमानसा सहोषितेति ॥ ViP_4,6.69 ॥ एवमुक्तास्ताश्चाप्सरस ऊचुः ॥ ViP_4,6.70 ॥ साधुसाध्वस्य रूपमप्यनेन सहास्माकमपि सर्वकालमास्या भवेदिति ॥ ViP_4,6.71 ॥ अब्दे च पूर्णे स राजा तत्राजगाम ॥ ViP_4,6.72 ॥ कुमारं चायुषमस्मै चोर्वशी ददौ ॥ ViP_4,6.73 ॥ दत्त्वा चैकां निशां तेन राज्ञा सहोषित्वा पञ्च पुत्रोत्पत्तये गर्भमवाप ॥ ViP_4,6.74 ॥ उवाच चैनं राजानमस्मत्प्रीत्या महाराजाय सर्व एव गन्धर्वा वरदाःसंवृत्ताः व्रियतां च वर इति ॥ ViP_4,6.75 ॥ आह च राजा ॥ ViP_4,6.76 ॥ विजितसकलारातिरविहतेन्द्रियसामर्थ्यो बन्धुमानमितबलकोशो ऽस्मि नान्यदस्माकमुर्वशीसालोक्यात्प्राप्तव्यमस्तितदहमनया सहोर्वश्या कालं नेतुमभिलषामीत्युक्ते गन्धर्वा राज्ञे ऽग्निस्थालीं ददुः ॥ ViP_4,6.77 ॥ ऊचुश्चैनमग्निमाम्नायानुसारी भूत्वा त्रिधा कृत्वेर्वशी सलोकतामनोरथमुद्दिश्य सम्यग्यजेथाः ततो ऽवस्यमभिलषितमवाप्स्यतीत्युक्तस्तामग्निस्तालीमादाय जगाम ॥ ViP_4,6.78 ॥ अन्तरटव्यामचितयत् अहो मे ऽतीव मुढता किमहमकरवम् ॥ ViP_4,6.79 ॥ वह्निस्थाली मयैषानीता नोर्वशीति ॥ ViP_4,6.80 ॥ अथैनामटव्यामेवाग्निस्थालीं तत्याज स्वपुरं च जगाम् ॥ ViP_4,6.81 ॥ vyatÅter'ddharÃtre विनिद्रश्चाचिन्तयत् ॥ ViP_4,6.82 ॥ ममोर्वशीसालोक्यप्राप्तयर्थमग्निस्थाली गन्धर्वैर् दत्ता सा च मयाटव्यां परित्यक्ता ॥ ViP_4,6.83 ॥ तदहं तत्र तदाहरणाय यास्यामीत्युत्थाय तत्राप्युपगतो नाग्निस्थालीमपश्यत् ॥ ViP_4,6.84 ॥ शमीगर्भं चाश्वात्थमग्निस्थालीस्थाने दृष्ट्वाचिन्तयत् ॥ ViP_4,6.85 ॥ मयात्राग्निस्थाली निक्षिप्ता सा चाश्वत्थः शमीगर्भो ऽभूत् ॥ ViP_4,6.86 ॥ तदेनमेवाहमग्निरूपमादाय स्वपुरमभिगम्यारणीं कृत्वा तदुत्पन्नाग्नेरुपास्तिं करिष्यामीति ॥ ViP_4,6.87 ॥ एवमेव स्वपुरमभिगम्यारणिं चकार ॥ ViP_4,6.88 ॥ तत्प्रमाणं चाङ्गुलैः कुर्वन् गायत्रीमपठत् ॥ ViP_4,6.89 ॥ पठतश्चाक्षरसंख्यान्येवाङ्गुलान्यरण्यभवत् ॥ ViP_4,6.90 ॥ तत्राग्निं निर्मथ्याग्नित्रयमाम्नायानुसारी भूत्वा जुहाव ॥ ViP_4,6.91 ॥ उर्वशीसालोक्यं फलमभिसंधितवान् ॥ ViP_4,6.92 ॥ तेनैव चाग्निविधिना बहुविधान् यज्ञानिष्ट्वा गान्धर्वलोकान वाप्योर्वश्या सहावियोगमवाप ॥ ViP_4,6.93 ॥ एको ऽग्निरादावभवत् एकेन त्वत्र मन्वन्तरे त्रेधा प्रवर्तिताः ॥ ViP_4,6.94 ॥ इति श्रिविष्णुमहापुराणे चतुर्थांशे षष्ठो ऽध्यायः (6) _____________________________________________________________ श्रीपराशर उवाच तस्याप्यायुर्धीमानमावसुर्वनिश्वावसुःश्रुतायुः शयुरयुतायुरितिसंज्ञाः ष पुत्रा अभवन् ॥ ViP_4,7.1 ॥ तथामावसोर्भीमनामा पुत्रो ऽभवत् ॥ ViP_4,7.2 ॥ भीमस्य käcana÷ käcanÃtsuhotra÷ तस्यापि जह्नुः ॥ ViP_4,7.3 ॥ यो ऽसौ यज्ञवाटमखिलं गङ्गांभसा प्लावितमवलोक्य क्रोधसंरक्तलोचनो भगवन्तं यज्ञपुरुषमात्मनि परमेण समाधिना समारोप्याखिलमेव गङ्गामपिबत् ॥ ViP_4,7.4 ॥ अथैनं देवर्षयः प्रसादयामासुः ॥ ViP_4,7.5 ॥ दुहितृत्वे चास्य गङ्गामनयन् ॥ ViP_4,7.6 ॥ जह्नोश् च सुमन्दुर्नाम पुत्रो ऽभवत् ॥ ViP_4,7.7 ॥ तस्याप्यजकस्ततो बलाकाश्वस्तस्मात्कुशस्तस्यापि कुशांबुकुशनाभाधूर्तरजसो वसुश्चेति चत्वारः पुत्रा बभूवुः ॥ ViP_4,7.8 ॥ तेषां कुशांबः शक्रतुल्यो मुत्रो भवेदितितपश्चकार ॥ ViP_4,7.9 ॥ तं चोग्रतपसमवलोक्य मा भवत्वनयो ऽमत्तुल्यो वीर्य इत्यात्मनैवास्येन्द्रः पुत्रत्वमगच्छत् ॥ ViP_4,7.10 ॥ स गाधिर्नाम पुत्रः कौशिको ऽभवत् ॥ ViP_4,7.11 ॥ गाधिश् च सत्यवतीं कन्यामजनयत् ॥ ViP_4,7.12 ॥ तां च भार्गवः ऋचीको वव्रे ॥ ViP_4,7.13 ॥ गाधिरप्यतिरोषणायातिवृद्धाय ब्राह्मणाय दातुमनिच्छन्नेकतः श्यामकर्मानामिन्दुवर्चसामनिलरंहसामश्वानां सहस्रं कन्याशुल्कमयाचत ॥ ViP_4,7.14 ॥ तेनाप्यृषिणा वरुमसकाशादु पलभ्याश्वतीर्थोत्पन्नं तादृशमश्वसहस्रं दत्तम् ॥ ViP_4,7.15 ॥ ततस्तामृचीकः कन्यामुपयेमे ॥ ViP_4,7.16 ॥ ऋचीकश् च तस्याश्चरुमपत्यार्तं चकार ॥ ViP_4,7.17 ॥ तत्प्रसादितश् च तन्मात्रे क्षत्रवरपुत्रोत्पत्तये चरमपरं साधयामास ॥ ViP_4,7.18 ॥ एष चरुर्भवत्या अयमपरश्चरुस्त्वन्मात्रा सम्य गुपयोज्य इत्युक्त्वा वनं जगाम ॥ ViP_4,7.19 ॥ उपयोगकाले चतां माता सत्यवतीमाह ॥ ViP_4,7.20 ॥ पुत्रि सर्व एवात्मपुत्रमतिगुणमभिलषति नात्मजायाभ्रातृगुणेष्वतीवादृतो भवतीति ॥ ViP_4,7.21 ॥ तोर्हसि ममात्मीयं चरुं मदीयं चरुमात्मनोपयोक्तुम् ॥ ViP_4,7.22 ॥ मत्पुत्रेण हि सकलभूमण्डलपरिपालनं कार्यं कियद्वा ब्राह्मणस्य बलवीर्यसंपदेत्युक्ता सा स्वचरुं मात्रे दत्तवती ॥ ViP_4,7.23 ॥ अथ वनादागत्य सत्यवतीमृषिरपश्यत् ॥ ViP_4,7.24 ॥ आह चैनामतिपापे किमिदमकार्यं भवत्या कृतम् अतिरौद्रंम ते वपुर्लक्ष्यते ॥ ViP_4,7.25 ॥ नीनं त्वाया त्वन्मातृसात्कृतश्चारुरूपयुक्तो न युक्तामेतत् ॥ ViP_4,7.26 ॥ मया हि तत्र चरौ सकलैश्वर्यवीर्यसौर्यबलसंपदारोपिता त्वदीयचरावप्यखिलशान्तिज्ञानतितिक्षादिब्राह्ममगुणसंपत् ॥ ViP_4,7.27 ॥ तच्च विपरीतं कुर्वन्त्यास्तवातिरौद्रास्त्रधारणपालननिष्ठः क्षत्रियाचारः पुत्रो भविष्यति तस्याश्चोपशमरुचिर्ब्राह्मणाचार इत्याकर्ण्यैव सा तस्य पादौ जग्राह ॥ ViP_4,7.28 ॥ प्रणिपत्य चैनमाह ॥ ViP_4,7.29 ॥ भगवन्मयैतदज्ञानादनुष्ठितं प्रसादं मे कुरु मैवंविधः पुत्रो भवतु काममेवंविधः पौत्रो भवत्वित्युक्ते मुनिरप्याह ॥ ViP_4,7.30 ॥ एवमस्त्विति ॥ ViP_4,7.31 ॥ अनन्तरं च सा जमदग्निमजीजनत् ॥ ViP_4,7.32 ॥ तन्माता च विश्वामित्रं जनयामास ॥ ViP_4,7.33 ॥ सत्यवत्यपि कौशिकी नाम नद्यभवत् ॥ ViP_4,7.34 ॥ जमदग्निरिक्ष्वाकुवंशोद्भवस्य रेणोस्तनयां रेणुकामुपयेमे ॥ ViP_4,7.35 ॥ तस्यां चाशेषक्षत्रहन्तारं परशुरामसंज्ञं भगवतःसकललोकगुरोर्नारायणस्यांशं जमदग्निरजीजनत् ॥ ViP_4,7.36 ॥ विश्वामीत्रपुत्रस्तु भार्गव एव शुनःशेपो दैवैर् दत्तः ततश् च देवरातनामाभवत् ॥ ViP_4,7.37 ॥ ततश्चान्ये madhuÓchandodhana¤jayak­tadevëÂakakacchapaharirÃkhyà विश्वामित्रपुत्रा बभूवुः ॥ ViP_4,7.38 ॥ तेषां च बहूनि कौशिकगोत्राणि ऋष्यन्तरेषु विवाह्यान्यभवत् ॥ ViP_4,7.39 ॥ इति श्रीविष्णुमहापुराणे चतुर्थंशे सप्तमो ऽध्यायः (7) _____________________________________________________________ श्रीपराशर उवाच पुरूरवसो ज्येष्ठः पुत्रो यस्त्वायुर्नामा स राहोर्दुहितरमुपयेमे ॥ ViP_4,8.1 ॥ तस्यां च पञ्च पुत्रानुत्पादयामास ॥ ViP_4,8.2 ॥ नहुषक्षत्रवृद्धरंभरजिसंज्ञास्तथैवानेनाः पञ्चमः पुत्रो ऽभूत् ॥ ViP_4,8.3 ॥ क्षत्रवृद्धात्सुहोत्रः पुत्रो ऽभवत् ॥ ViP_4,8.4 ॥ काश्यपकाशगृत्समदास्त्रयस्तस्य पुत्रा बभूवुः ॥ ViP_4,8.5 ॥ गृत्समदस्य शोनकश्चातुर्वर्म्यप्रवर्तयिताभूत् ॥ ViP_4,8.6 ॥ काश्यस्य काशेयः काशीराजः tasmÃdrëÂra÷ rëÂrasya दीर्घतपाः पुत्रो ऽभवत् ॥ ViP_4,8.7 ॥ धन्वन्तरिस्तु दीर्घतपसः पुत्रो ऽभवत् ॥ ViP_4,8.8 ॥ स हि संसिद्धकार्यकरमःसकलसंभूतिष्वशेषज्ञानविदा भगवता नारायणेन चातीत संभूतौ तस्मै वरो दत्तः ॥ ViP_4,8.9 ॥ काशीराजगोत्रे ऽवतीर्य त्वमष्टधा सम्यगायुर्वेदं करिष्यसि यज्ञभागभुग्भविष्यसीति ॥ ViP_4,8.10 ॥ तस्य च धन्वन्तरेः पत्रः केतुमान् केतुमतो भीमरथः तस्यापि दिवोदासः तस्यापि प्रतर्दनः ॥ ViP_4,8.11 ॥ स च भद्रश्रेण्यवंशविनाशनादशेषशत्रवोनेनजिता इति शत्रुजिदभवत् ॥ ViP_4,8.12 ॥ तेन च प्रीतिमतात्मपुत्रो वत्सवत्सेत्यभिहितो वत्सो ऽभवत् ॥ ViP_4,8.13 ॥ सत्यपरतया ऋतध्वजसंज्ञामवाप ॥ ViP_4,8.14 ॥ ततश् च कुवलयनामानमश्वं लेभे ततः कुवलयाश्व इत्यस्यां पृथिव्यां प्रथितः ॥ ViP_4,8.15 ॥ तस्यच च वत्सस्य पुत्रो ऽलर्कनामाभवत् यस्यायमद्यापिश्लोको गीयते ॥ ViP_4,8.16 ॥ षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । अलर्कादपरो नान्यो बुभुजे मेदिनीं युवा ॥ ViP_4,8.17 ॥ तस्याप्यलर्कस्य सन्नतिनामाभवदात्मज ॥ ViP_4,8.18 ॥ सन्नतेः सुनीथः तस्यापि सुकेतुः तस्माच्च धर्मकेतुर्जज्ञे ॥ ViP_4,8.19 ॥ ततश् च सत्यकेतुः तस्माद्विभुः तत्तयःसुविभुः ततश् च सुकुमारस्तस्यापि दृष्टकेतुः ततश् च वीतिहोत्रः तस्माद्भार्गः भार्गस्य भार्गभूमिः ततश्चातुर्वर्ण्यंप्रवृत्तिरित्येते काश्यपभूभृतः कथिताः ॥ ViP_4,8.20 ॥ रजेस्तु संततिः श्रुयताम् ॥ ViP_4,8.21 ॥ इति श्रीविष्णुमाहापुराणे चतुर्थांशे ऽष्टमो ऽध्याय (8) _____________________________________________________________ श्रीपराशर उवाच रजोस्तु पञ्च पुत्रशतान्यतुलबलपराक्रमसारामायसन् ॥ ViP_4,9.1 ॥ देवासुरसंग्रामारंभे च परस्परवधेप्सवो देवाश्चासुराश् च ब्रह्मणामुपेत्य पप्रच्छुः ॥ ViP_4,9.2 ॥ भगवन्नस्माकमत्र विरोधे कतमः पक्षो जेता भविष्यतीति ॥ ViP_4,9.3 ॥ अथाह भगवान् ॥ ViP_4,9.4 ॥ येषामर्थे रजिरात्मात्तायुधो योत्स्यति तत्पक्षोजेतेति ॥ ViP_4,9.5 ॥ अथ दैत्यैर् उपेत्य रजिरात्मसाहाय्यदानायाभ्यर्थितः प्राह ॥ ViP_4,9.6 ॥ योत्स्यो ऽहं भवतामर्थे यद्यहममरजयाद्भवतामिन्द्रो भविष्यामीत्याकर्ण्यैतत्तैर् अभिहितम् ॥ ViP_4,9.7 ॥ न वयमन्यथा वदिष्यामो ऽन्यथा करिष्यामो ऽस्माकमिन्द्रः प्रह्लादस्तदर्थमेवायमुद्यम इत्युक्त्वा गतेष्वसुरेषु देवैर् अप्यसाववनिपतिरेवमेवोक्तस्तेनापि च तथैवोक्ते देवैर् इन्द्रस्त्वं भविष्यसीति समन्विच्छितम् ॥ ViP_4,9.8 ॥ रजिनापि देवसैन्यसहायेनानेकैर् महास्त्रैस् तदशेषमहासुरबलं निषूदितम् ॥ ViP_4,9.9 ॥ अथ जितारिपक्षश् च देवेन्द्रो रजिचरमयुगलमात्मनः शिरसा nipŬyÃha ॥ ViP_4,9.10 // भयत्राणादन्नदानाद्भवानस्मत्पितासेषलोकानामुत्तमोत्तमो भवान् यस्याहं पुत्रस्त्रिलोकेन्द्रः ॥ ViP_4,9.11 ॥ स चापि राजा प्रहस्याह ॥ ViP_4,9.12 ॥ एवमस्त्वेवमस्त्वनतिक्रमणीयाहि वैरिक्षादप्यनेकविधचाटुवाक्यगार्भा प्रणतिरित्युक्त्वा स्वपुरं जगाम ॥ ViP_4,9.13 ॥ शतक्रतुरपीन्द्रत्वं चकार ॥ ViP_4,9.14 ॥ स्वर्याते तु रजौ नारदर्षिचोदिता रजिपुत्राः शतक्रतुमात्मपितृपुत्रं समाचाराद्राज्यं याचितवन्तः ॥ ViP_4,9.15 ॥ अप्रदानेन च विजित्येन्द्रमतिबलिनः स्वयमिन्द्रत्वं चक्रुः ॥ ViP_4,9.16 ॥ ततश् च बहुतिथे काले ह्यतीते बृहस्पतिमेकान्ते दृष्ट्वा अपहृतत्रैलोक्ययज्ञभागः शतक्रतुरुवाच ॥ ViP_4,9.17 ॥ बदरीफलमात्रमप्यर्हसि ममाप्यायनाय पुरोडाशखण्डं दातुमित्युक्तो बृहस्पतिरुवाच ॥ ViP_4,9.18 ॥ यद्येवन्त्वयाहं पूर्वमेव चोदितःस्यां तन्मया त्वदर्थं किमकर्तव्यमत्यिल्पैर् एवाहोभिस्त्वां निजं पदं प्रपयिष्यामीत्यभिधाय तेषामनुदिनमाभिचारकं बुद्धिमोहाय शक्रस्य तेजोभिवृद्धये जुहाव ॥ ViP_4,9.19 ॥ ते चापि तेन बुद्धिमोहेनाभिभूयमाना ब्रह्मद्विषो धर्मत्यागिनो वेदवादपराङ्मुखाबभुवूः ॥ ViP_4,9.20 ॥ ततस्तानपेतधर्माचारनिन्द्रो जघान ॥ ViP_4,9.21 ॥ पुरोहिताप्यायिततेजाश् च शक्रो दिवमाक्रमत् ॥ ViP_4,9.22 ॥ एतदिन्द्रस्य स्वपदच्यवनादारोहणं श्रुत्वा पुरुषः स्वपदभ्रंशं दौरात्मयं च नाप्नोति ॥ ViP_4,9.23 ॥ रंभस्त्वपत्त्यो ऽभवत् ॥ ViP_4,9.24 ॥ क्षत्रवृद्धसुतः प्रतिक्षत्रो ऽभवत् ॥ ViP_4,9.25 ॥ तत्पुत्रः संजयः तस्यापि जयः तस्यापि विजयः तस्माच्च जज्ञे कृतः ॥ ViP_4,9.26 ॥ तस्य च हर्यधनः हर्यधनसुतःसहदेवः तस्माददीनस्तस्य जयत्सेय जयत्सेनः ततश् च संकृतिः तत्पुत्रः क्षत्रधर्मा इत्येते क्षत्रवृद्धस्य वंश्याः ॥ ViP_4,9.27 ॥ ततो नहुषवंशं प्रवक्ष्यामि ॥ ViP_4,9.28 ॥ इति श्रीविष्णुमाहापुराणे चतुर्थांशे नवमो ऽध्यायः (9) _____________________________________________________________ श्रीपराशर उवाच यतिययातिसंयात्यायातिवियातिकृतिसंज्ञा नहुषस्य ष पुत्रा महाबलपराक्रमा बभूवुः ॥ ViP_4,10.1 ॥ यतिस्तु राज्यं नैच्छत् ॥ ViP_4,10.2 ॥ ययातिस्तु भूभृदभवत् ॥ ViP_4,10.3 ॥ उशनसश् च दुहितरं देवयानीं वार्षपर्वणीं शर्मिष्ठामुपयेमे ॥ ViP_4,10.4 ॥ अत्रानुवंशश्लोको भवति ॥ ViP_4,10.5 ॥ यदुं च दुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ ViP_4,10.6 ॥ काव्यशापाच्च कालेनैव ययातिर्जरामवाप ॥ ViP_4,10.7 ॥ प्रसन्नशुक्रवचनाच्च स्वजरां संक्रामयितुं ज्येष्ठं पुत्रं यदुमुवाच ॥ ViP_4,10.8 ॥ वत्स त्वन्मातामहशापादियमकालेनैव जरा ममोपस्थिता तामहं तस्यै वानुग्रहाद्भवतःसंचारयामि ॥ ViP_4,10.9 ॥ एकं वर्षसहस्रमतृप्तो ऽस्मि विषयेषु त्वद्वयसा विषयानहं भोक्तुमिच्छमि ॥ ViP_4,10.10 // नात्र भवता प्रत्याख्यानं कर्तव्यमित्युक्तःस यदुर्नैच्छत्तां जरामादातुम् ॥ ViP_4,10.11 // तं च पिता शशाप त्वत्प्रसूतिर्न राज्यार्हा भविष्यतीति ॥ ViP_4,10.12 // अनन्तरं च दुर्वसुं द्रुह्यमनुं च पृतिवीपतिर्जराग्रहणार्थं स्वयौवनप्रदानाय चाभ्यर्थयामास ॥ ViP_4,10.13 // तैर् अप्येकैकेन pratyÃkhyÃtastächaÓÃpa // ViP_4,10.14 // अथ शर्मिष्ठातनयमशेषकनीयांसं पुरुं तथैवाह ॥ ViP_4,10.15 // स चातिप्रवणमतिः सबहुमानं पितरं प्रणम्य महाप्रसादोयमस्माकमित्युदारमभिधायजरां जग्राह ॥ ViP_4,10.16 // स्वकीयं च यौवनं स्वपित्रे ददौ ॥ ViP_4,10.17 // सो ऽपि पौरवं यौवनमासाद्य धर्माविरोधेन यथाकामं यथाकालोपपन्नं यथोत्साहं विषयांश्चचार ॥ ViP_4,10.18 // सम्यक् च प्रजापालनमकरोत् ॥ ViP_4,10.19 // विश्वाच्या देवयान्या च सहोपभोगं भुक्त्वा कामानामन्तं प्राप्स्यामीत्यनुदिनं तन्मनस्को बभूव ॥ ViP_4,10.20 // अनुदिनं चोपभोगतः कामानतिरम्यान्मेने ॥ ViP_4,10.21 // ततश्चैनमगायत ॥ ViP_4,10.22 // श्लो- न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ ViP_4,10.23 // यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । एकस्यापि न पर्याप्तं तस्मात्तृष्णां परित्यजेत् ॥ ViP_4,10.24 // यदा न कुरुते भावं सर्वभूतेषु पापकम् । समदृष्टोस्तदा पुंसः सर्वाःसुखमया दिशः ॥ ViP_4,10.25 // या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः । तां तृष्णां संत्यजेत्प्राज्ञःसुखेनैवाभिपूर्यते ॥ ViP_4,10.26 // जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । धनाशा जीविताशा च जीर्यतो ऽपि न जीर्यतः ॥ ViP_4,10.27 // पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः । तथा प्यनुदिनं तृष्णा मम देषूपजायते ॥ ViP_4,10.28 // तस्मादेतामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् । निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह ॥ ViP_4,10.29 // श्रीपराशर उवाच पुरोःसकाशादादाय जरां दत्त्वा च योवनम् । राज्येभिषिच्च पूरुं च प्रययौ तपसे वनम् ॥ ViP_4,10.30 // दिशिदक्षिणपूर्वस्यां दुर्वसुं च समादिशत् । प्रतीच्यां च तथा द्रुह्युं दक्षिणायां ततो यदुम् ॥ ViP_4,10.31 // उदीच्यां च तथैवानुं कृत्वा मण्डलिनो नृपान् । सर्वपृथ्वीपतिं पुरुं सोभिषिच्य वनं ययौ ॥ ViP_4,10.32 // इति श्रीविष्णुमहापुराणे चतुर्थांशे दशमो ऽध्यायः (10) _____________________________________________________________ श्रीपराशर उवाच अतः परं ययातेः प्रथमपुत्रस्य यदोर्वंशमहं कथयामि ॥ ViP_4,11.1 ॥ यत्राशेषलोकनिवासो मनुष्यसिद्धगन्धर्वयक्षराक्षसगुह्यककिंपुरुषाप्सरोरगविहगदैत्यदानवादित्यरुद्रवस्वश्विमरुद्देवर्षिभिर् मुमुक्षुभिर् धर्मार्थकाममोक्षार्थिभिश् च तत्तत्फललाभाय सदाभिष्टुतो ऽपरिच्छेद्यमाहात्म्यांशेन भगवाननादिनिधनो विष्णुरवततार ॥ ViP_4,11.2 ॥ अत्र श्लोकः ॥ ViP_4,11.3 ॥ यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते । यत्रावतीर्णं कृष्णाख्यंपरं ब्रह्मनराकृति ॥ ViP_4,11.4 ॥ सहस्रजित्क्रोष्टुनलनहुषसंज्ञाश्चात्वारो यदुपुत्रा वभुवुः ॥ ViP_4,11.5 ॥ सहस्रजित्पुः शतजित् ॥ ViP_4,11.6 ॥ तस्य हैहयहेहयवेणुहयास्त्रयः पुत्रा बभूवुः ॥ ViP_4,11.7 ॥ हैहयपुत्रो धर्मः तस्यापि धर्मनेत्रः ततः कुन्तिः कुन्तेः सहजित् ॥ ViP_4,11.8 ॥ तत्तनयो महिष्मान् यो ऽसौ माहिष्मतों पुरीं निर्वापयामास ॥ ViP_4,11.9 ॥ तस्माद्भद्रश्रेण्यस्ततो दुर्दमस्तस्माद्धनकः धनकस्य कृतवीर्यकृताग्निकृतधर्मकृतौजसश्चत्वारः पुत्रा बभूवुः ॥ ViP_4,11.10 // कृतवीर्यादर्जुःसप्तद्वीपाधिपतिर्बाहुसहस्रो जज्ञे ॥ ViP_4,11.11 // यो ऽसौ भगवदंशमत्रिकुलप्रसूतं दत्तात्रेयाख्यमाराध्य बाहुसहस्रमधर्मसेवानिवारणं स्वधर्मसेवित्वं रणे पृथिवीजयं धर्मतश्चानुपालनमारातिभ्यो ऽपराजयमखिलजगत्प्रख्यातपुरुषाच्च मृत्युमित्येतान्वरानभिलषितवांल्लेभे च ॥ ViP_4,11.12 // तेनेयमशेषद्वीपवती पृथिवी सम्यक्परीपालिता ॥ ViP_4,11.13 // दशयज्ञसहस्राण्यसावयजत् ॥ ViP_4,11.14 // तस्य च श्लोको ऽद्यापि गीयते ॥ ViP_4,11.15 // न नूनं कार्तवीर्यस्य गातिं यास्यन्ति पार्थिवाः । यज्ञैर् दानैस् तपोभिर् वा प्रश्रयेण श्रुतेन च ॥ ViP_4,11.16 // अनष्टद्रव्यता च तस्य राज्ये ऽभवत् ॥ ViP_4,11.17 // एवं च पञ्चाशीतिवर्षसहस्रण्यव्याहतेरोग्यश्रीबलपराक्रमो राज्यमकरोत् ॥ ViP_4,11.18 // माहिष्मत्यां दिग्विजयाभ्यागतो स्थापितः ॥ ViP_4,11.19 // यश् च पञ्चाशीतिवर्शसहस्रोपलक्षणकालावसाने भगवन्नारायणांशेन परशुरामेणोपसंहृतः ॥ ViP_4,11.20 // तस्य च पुत्रशतप्रधानाः पञ्चपुत्रा बभूवुः शुरशूरसेनवृषसेनमधुजयध्वजसंज्ञाः ॥ ViP_4,11.21 //जयध्वजात्तालजङ्घः पुत्रोभवत् ॥ 22 ॥ तालजङ्घस्य तालजङ्घाख्यं पुत्रशतमासीत् ॥ ViP_4,11.23 // एषां ज्येष्ठे वीतिहोत्रस्तथान्यो भरतः ॥ ViP_4,11.24 // भरताद्वृषः ॥ ViP_4,11.25 // वषस्य पुत्रो मधुरभवत् ॥ ViP_4,11.26 // तस्यापि वृष्णिप्रमुखंपुत्रशतमासीत् ॥ ViP_4,11.27 // यतो वृष्णिसंज्ञामेतद्गोत्रमवाप ॥ ViP_4,11.28 // मधुसंज्ञाहेतुश् च मधुरभवत् ॥ ViP_4,11.29 // यादवाश् च यदुनामोपलक्षणादिति ॥ ViP_4,11.30 // इति श्रीविष्णुमहापुराणे चतुर्थांश एकादशो ऽध्यायः (11) _____________________________________________________________ श्रीपराशर उवाच क्रोष्टोस्तु यदुपुत्रस्यात्मजो ध्वजिनीवान् ॥ ViP_4,12.1 ॥ ततश् च स्वातिः ततो रुशङ्कुः रुशङ्कोश्चित्ररथः ॥ ViP_4,12.2 ॥ तत्तनयः शशिबिन्दुः चतुर्दशमहारत्नेशश्चक्रवर्त्यभवत् ॥ ViP_4,12.3 ॥ तस्य च शतसहस्रं पत्नी नामभवत् ॥ ViP_4,12.4 ॥ दशलक्षसंख्याश् च पुत्राः ॥ ViP_4,12.5 ॥ तेषां च पृथुश्रवाः पृथुकर्मा पृथुकीर्तिः पृथुयशाः पृथुजयः पृथुदानः षट्पुत्राः प्रधानाः ॥ ViP_4,12.6 ॥ पृथुश्रवसश् च पुत्रः पृथुतमः ॥ ViP_4,12.7 ॥ तस्मादुशना यो वाजिमेधानां शतमाजहार ॥ ViP_4,12.8 ॥ तस्य च शितपुर्नाम पुत्रो ऽभवत् ॥ ViP_4,12.9 ॥ तस्यापि रुक्मकवचस्ततः परवृत् ॥ ViP_4,12.10 // तस्य परावृतो रुक्मेषुपृथुज्यामघवलितहरितसंज्ञास्तस्य पञ्चात्मजा बभूवुः ॥ ViP_4,12.11 // तस्माद्यापि ज्यामघस्य श्लोको गीयते ॥ ViP_4,12.12 // भार्यावश्यास्तु ये केचिद्भविष्यन्त्यथ वा मृताः । तेषां तु ज्यामघः श्रेष्ठः शैव्यापतिरभून्नृपः ॥ ViP_4,12.13 // अपुत्रा तस्य सा पत्नी शैव्या नाम तथाप्यसौ । अपत्यकामो ऽपि भयान्नान्यां भार्यामविन्दत ॥ ViP_4,12.14 // स त्वेकदा प्रभूतरथतुरगगजसंमर्दातिदारुणे महाहवे युद्ध्यमानःच सकलमेवारिचक्रमजयत् ॥ ViP_4,12.15 // तच्चारिचक्रमपास्तपुत्रकलत्रबन्धुबलकोशं स्वमधिष्ठानं परित्यज्य दिशः प्रतिविद्रुतम् ॥ ViP_4,12.16 // तस्मिंश् च विद्रुतेतित्रासलोलायतलोचनयुगलं त्राहित्राहि मां तातांब भ्रतरित्याकुलविलापविधुरं स राजकन्यारत्नमद्राक्षीत् ॥ ViP_4,12.17 // तद्दर्शनाच्च तस्यामनुरागनुगतान्तरात्मा स नृपो ऽचिन्तयत् ॥ ViP_4,12.18 // साध्विदं ममापत्यरहितस्य वन्ध्याभर्तुः सांप्रतं विधिनापत्यकारणं कन्यारत्नमुपपादितम् ॥ ViP_4,12.19 // तदेतत्समुद्वहामीति ॥ ViP_4,12.20 // अथ वैनां स्यन्दनमारोप्य स्वमधिष्ठानं नयामि ॥ ViP_4,12.21 // तयैव देव्याशैव्ययाहमनुज्ञातःसमुद्वहामीति ॥ ViP_4,12.22 // अथैनां रथमारोप्य स्वनगरमगच्छत् ॥ ViP_4,12.23 // विजयिनं च राजानमशेषपौरभृत्वयरिजनामात्यसमेता शैव्या द्रष्टुमधिष्ठनद्वारमागता ॥ ViP_4,12.24 // सा चावलोक्य राज्ञः सव्यपार्शववर्त्तिनीं कन्यामीषदुद्भूतामर्षस्फुरदधरपल्लवा राजानमवोचत् ॥ ViP_4,12.25 // अतिचपलचित्तात्र स्यन्दने केयमारोपितेति ॥ ViP_4,12.26 // असावप्यनालोचितोत्तरवचनोतिभयात्तामाह स्नुषा ममेयमिति ॥ ViP_4,12.27 // अथैनं शैव्योवाच ॥ ViP_4,12.28 // नाहं प्रसूता पुत्रेण नान्या पत्न्यभवत्तव । स्नुषासंबन्धता ह्योषा कतमेन सुतेन ते ॥ ViP_4,12.29 // श्रीपराशर उवाच इत्यात्मेर्ष्याकोपकलुषितवचनमुषितविवेको भयाद्दुरुक्तापरिहारार्थमिदमवनीपतिराह ॥ ViP_4,12.30 // यस्ते जनिष्यत्यात्मजस्तस्येयमनागतस्यैव भार्या निरूपितेत्याकर्ण्योद्भूतमृदुहासा तथेत्याह ॥ ViP_4,12.31 // प्रविवेश च राज्ञा सहाधिष्ठानम् ॥ ViP_4,12.32 // अनन्तरं चातिशुद्धलग्नहोरांशकावयवोक्तकृतपुत्रजन्मलाभगुणाद्वयसः परिणाममुपगतापि शैव्या स्वल्पैर् एवाहोभिर् गर्भमवाप ॥ ViP_4,12.33 // कालेन च कुमारमजीजनत् ॥ ViP_4,12.34 // तस्य च विदर्भ इति पिता नाम चक्रे ॥ ViP_4,12.35 // स च तां स्नुषामुपयेमे ॥ ViP_4,12.36 // तस्यां चासौक्रथकैशिकसंज्ञौ पुत्रावजनयत् ॥ ViP_4,12.37 // पुनश् च तृतीयं रोमपादसंज्ञं पुत्रमजीजनद्यो नारदादवाप्तज्ञानवान्भविष्यतीति ॥ ViP_4,12.38 // रोमपादाद्बभ्रुः बभ्रोर्धृतिर्ः धृतेः कैशिकः कैशिकस्यापि चेदिः पुत्रो ऽभवत् यस्य संततौ चैद्या भूपालाः ॥ ViP_4,12.39 // क्रथस्य स्नषापुत्रस्यकुन्तिरभवत् ॥ ViP_4,12.40 // कुन्तेर्धृष्टिः धृष्टेर्निधृतिः निधृतेर्दशार्हस्ततश् च व्योमः तस्यापि जीमूतः ततश् च विकृतिः ततश् च भीभरथः तस्मान्नवरथः तस्यापि दशरथः ततश् च शकुनिः तत्तनयः करंभिः करंभेर्देवरातो ऽभवत् ॥ ViP_4,12.41 // तस्माद्देवक्षत्रः तस्यापि मधुः मधोः कुमारवंशः कुमारवंशादनुः अनोः पुरुमित्रः पृथिवीपतिरभवत् ॥ ViP_4,12.42 // ततश्चांशुस्तस्माच्च सत्वतः ॥ ViP_4,12.43 // सत्वतादेते सात्वताः ॥ ViP_4,12.44 // इत्येतां ज्यामघस्य संततिं सम्यक्छ्रद्धासमन्वितः श्रुत्वा पुमान् मैत्रेय स्वपापैः प्रमुच्यते ॥ ViP_4,12.45 // इति श्रीविष्णुमाहापुराणे चतुर्थांशे द्वादशो ऽध्यायः (12) _____________________________________________________________ श्रीपराशर उवाच भजनभजमानदिव्यान्धकदेवावृधमहाभोजवृष्णिसंज्ञाःसत्वतस्य पुत्रा बभूवुः ॥ ViP_4,13.1 ॥ भजमानस्य निमिकृकणवृष्मयस्तथान्ये द्वैमात्राः शतजित्सहस्रजिदयुतजित्संज्ञास्त्रयः ॥ ViP_4,13.2 ॥ देवावृधस्यापि बभ्रुः पुत्रो ऽभवत् ॥ ViP_4,13.3 ॥ तयो श्चायं श्लोको गीयते ॥ ViP_4,13.4 ॥ यथैव शृणुमो dÆ6रात्संपश्यामस्तथान्तिकात् । बभ्रुः श्रोष्ठो मनुष्याणां देवैर् देवावृधःसमः ॥ ViP_4,13.5 ॥ पुरुषाः ष च षष्टिश् च सहस्राणि tathëÂa ये । ते ऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि ॥ ViP_4,13.6 ॥ महाभोजस्त्वतिधर्मात्मा तस्यान्वये भोजाः मृत्ति कावरपुरनिवासिनो मार्तिकावरा बभूवुः ॥ ViP_4,13.7 ॥ वृष्णे सुमित्रो युधाजिच्च पुत्रावभूताम् ॥ ViP_4,13.8 ॥ ततश्चानमित्रः तथानमित्रान्निघ्नः ॥ ViP_4,13.9 ॥ निघ्नस्य प्रसेन सत्राजितौ ॥ ViP_4,13.10 // तस्य च सत्राजितो भगवानादित्यः सखाभवत् ॥ ViP_4,13.11 // एकदा त्वंभोनिधितीरसंश्रयः सूर्यं सत्राजित्तुष्टाव तन्मनस्कतया च भास्वानभिष्टूयमानो ऽग्रतस्तस्थौ ॥ ViP_4,13.12 // ततस्त्वस्पष्टमूर्तिरं चैनमानोक्य सत्राजित्सूर्यमाह ॥ ViP_4,13.13 // यथैव व्योम्नि बह्निपिण्डोपमन्त्वामहमपश्यं तथैवाद्याग्रतो गतमप्यत्र भगवता किञ्चिन्न प्रसादीकृतं विशेषमुपलक्षयामीत्येवमुक्ते भगवता सूर्येण निजकण्ठादुन्मुच्य स्यमन्तकं नाम महामणिवरमवतार्यैकान्ते न्यस्तम् ॥ ViP_4,13.14 // ततस्तमाताम्रोज्ज्वलं ह्रस्ववपुषमीषदापिङ्गलनयनमादित्यमद्राक्षीत् ॥ ViP_4,13.15 // कृतप्रणिपातस्तवादिकं च सत्राजितमाह भगवानादित्यःसहस्रदीधितिः वरमस्मत्तोभिमतं वृणीष्वेति ॥ ViP_4,13.16 // स च तदेव मणिरत्नमयाचत ॥ ViP_4,13.17 // स चापि तस्मै तद्दत्त्वा दीधितिपतिर्वियति स्वधिष्म्यमारुरोह ॥ ViP_4,13.18 // सत्राजितो ऽप्यमलमणिरत्नसनाथकण्ठतया सूर्य इव तेजोभिर् अशेषदिगन्तराण्युद्भासयन् द्वारकां विवेश ॥ ViP_4,13.19 // द्वारकावासी जनस्तु तमायान्तमवेक्ष्य भगवन्तमादिपुरुषं पुरुषोत्तममवनिभारावतरणायांशेन मानुषरूपधारिमं प्रणिपत्याह ॥ ViP_4,13.20 // भगवन् भवन्तं द्रष्ट्रं नूनमयमादित्य आयातीत्युक्तो भगवानुवाच ॥ ViP_4,13.21 // भगवान्नायमादित्यः सत्राजितो ऽयमादित्यदत्तस्यमन्तकाख्यं महामणिरत्नं बिभ्रदत्रोपयाति ॥ ViP_4,13.22 // तदेनं विस्त्रब्धाः पश्यतेत्युक्तास्ते तथैव ददृशुः ॥ ViP_4,13.23 // स च तं स्यमन्तकमणिमात्मनिवेशने चक्रे ॥ ViP_4,13.24 // प्रतिदिनं तन्मणिरत्नमष्टौ कनकभारान्स्त्रवति ॥ ViP_4,13.25 // तत्प्रभावाच्च सकलस्यैव rëÂrasyopasargÃnÃv­«ÂivyÃlÃgnito यद्दुर्भिक्षादिभयं न भवति ॥ ViP_4,13.26 // अच्युतो ऽपि तद्दिव्यं रत्नमुग्रसेनस्य भूपतेर्योग्यमेतदिति लिप्सां चक्रे ॥ ViP_4,13.27 //गोत्रभेदभयाच्छक्तोपि न जहार ॥ 28 ॥ सत्राजिदप्यच्युतो मामेतद्याचयिष्यतीत्यवगम्य रत्नलोभाद्भ्रात्रे प्रसेनाय तद्रत्नमदात् ॥ ViP_4,13.29 // तच्च शुचिना ध्रियमाणमशेषमेव सुवर्णस्त्रवादिकं गुणजातमुत्पादयति अन्यथा धारयन्तमेव हन्तीत्यजानन्नसावपि प्रसेनस्तेन कण्ठसक्तेन स्यमन्तकेनाश्वमारुह्याटव्यां मृगयामगच्छत् ॥ ViP_4,13.30 // तत्र च सिंहाद्वधमवाप ॥ ViP_4,13.31 // साश्वं च तं निहत्य सिंहोप्यमलमणिरत्नमास्याग्रेणादांय गन्तुमभ्युद्यतः ऋक्षाधिपतिना जांबवता दृष्टो घातितश् च ॥ ViP_4,13.32 // जांबवानप्यमलमणिरत्नमादाय स्वबिलं प्रविवेश ॥ ViP_4,13.33 // सुकुमारसंज्ञाय बालकाय च krŬanakamakarot // ViP_4,13.34 // अनागच्छति तस्मिन्प्रसेने कृष्णो मणिरत्नमभिलषितवान्स च प्राप्तनान्नूनमेतदस्य कर्मेत्यखिल एव यदुलोकः परस्परं कर्माकर्ण्याकथयत् ॥ ViP_4,13.35 // विदितलोकापवादवृत्तान्तश् च भगवान् सर्वयदुसैन्यपरिवारपरिवृतः प्रसेनाश्वपदवीमनुससार ॥ ViP_4,13.36 // ददर्श चाश्वसमवेतं प्रसेनं सिंहेन विनिहतम् ॥ ViP_4,13.37 // अखिलजनमध्ये सिंहपददर्शनकृतपरिशुद्धः सिंहपदमनुससार ॥ ViP_4,13.38 // ऋक्षपतिनिहतं च सिंहमप्यल्पे भूमिभागे दृष्ट्वा ततश्चतद्रत्नगौरवादृक्षस्यापि पदान्यनुययौ ॥ ViP_4,13.39 // गिरितटे च सकलमेव तद्यदुसैन्यमवस्थाप्य तत्पदानुसारी ऋक्षबिलं प्रविवेश ॥ ViP_4,13.40 // अन्तः प्रविष्टश् च धात्र्याः सुकुमारकमुल्लालयन्त्या वाणीं शुश्राव ॥ ViP_4,13.41 // सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः । सुकुमारकमा रोदीस्तव ह्येष स्यमन्तकः ॥ ViP_4,13.42 // इत्याकर्ण्योपलब्धस्यमन्तकोन्तःप्रविष्टः kumÃrakrŬanakÅk­taæ च धात्र्या हस्ते तेजोभिर् जाज्वचल्यमानंस्यमन्तकं ददर्श ॥ ViP_4,13.43 // तं च स्यमन्तकाभिलषितचक्षुषमपूर्वपुरुषमागतं समवेक्ष्य धात्री त्राहित्राहीति व्याजहार ॥ ViP_4,13.44 // तदार्तरवश्रवणानन्तरं चामर्षूर्णहृदयः स जांबवानाजगाम ॥ ViP_4,13.45 // तयोश् च परस्परमुद्धतामर्षयोर्युद्धमकविंशतिदिनान्यभवत् ॥ ViP_4,13.46 // ते च यदुसैनिकास्तत्र maptëÂÃdinÃni तन्निष्क्रान्तिमुदिक्षमाणास्तस्थुः ॥ ViP_4,13.47 // अनिष्क्रमणे च मधुरिपुरसाववश्यमत्र बिले ऽत्यन्तं नाशमवाप्तो भविष्यत्यन्यथा तस्य जीवतः कथमेतावन्ति दिनानि शत्रुजये व्याक्षेपो भविष्यतीति कृताध्यवसाया द्वारकामागम्य हतः कृष्ण इति कथयामासुः ॥ ViP_4,13.48 // तद्वान्धवाश् च तत्कालोचितमखिलमुत्तरक्रियाकलापं चक्रुः ॥ ViP_4,13.49 // ततश्चास्य युद्ध्यमानस्यातिश्रद्धादत्तविशिष्टोपपात्रयुक्तान्नतोयादिना श्रीकृष्णस्य बलप्राणपुष्टचिरभूत् ॥ ViP_4,13.50 // इतरस्यानुदिनमतिगुरुपुरुषभेद्यमानस्य अतिनिष्ठुरप्रहारपातपीजिताखिलावयवस्य निराहारतया बलहानिरभूत् ॥ ViP_4,13.51 // निर्जितश् च भगवता जांबवानप्रणिपत्य व्याजहार ॥ ViP_4,13.52 // सुरासुरगन्धर्वयक्षराक्षलसादिभिर् अप्यखिलैर् भवान् न जेतुं शक्यः किमुतावनिगोचरैर् अल्पवीर्यैर् नरेर्नरावयवभूतैश् च तिर्यग्योन्यनुसृतिभिः किं पुनरस्मद्विधैर् अवश्यं भवतास्मत्स्वामिना रामेणेन नारायणस्य सकलजगत्परायणस्यांशेन भगवता भवितव्यमित्युक्तस्तस्मै भगवानखिलावनिभारावतरणार्थमवतरणमाचचक्षे ॥ ViP_4,13.53 // प्रीत्यभिव्यञ्जितकरतलस्पर्शनेन चैनमपगतयुद्धखेदं चकार ॥ ViP_4,13.54 // स च प्रणिपत्य पुनरप्येनं प्रसाद्य जांबवतीं नाम कन्यां गृहागतायार्घ्यभूतां ग्राहयामास ॥ ViP_4,13.55 // स्यमन्तकमणिरत्नमपि प्रणिपत्य तस्मै प्रददौ ॥ ViP_4,13.56 // अच्युतोप्यतिप्रणतात्तस्मादग्राह्यमपि तन्मणिरत्नमात्मसंशोधनायजग्राह ॥ ViP_4,13.57 // सह जांबवत्या स द्वारकामाजगाम ॥ ViP_4,13.58 // भगवदागमनोद्भूतहर्षोत्कर्षस्य द्वारकावासिजनस्य कृष्णवलोकनात्तत्क्षणमेवातिपरिणतवयसो ऽपि नवयौवनमिवाभवत् ॥ ViP_4,13.59 // दिष्ट्यादिष्ट्येति सकलयादवाः स्त्रियश् च सभाजयामासुः ॥ ViP_4,13.60 // भगवानपि यथानुभूतमशेषंयादवसमाजे यथावदाच्चक्षे ॥ ViP_4,13.61 // स्यमन्तकं च सत्राजिताय दत्त्वा मिथ्याभिशस्तिपरिशुद्धिमवाप ॥ ViP_4,13.62 // जांबवतीं चान्तःपुरं निवेशयामास ॥ ViP_4,13.63 // सत्राजितोपि मयास्याभूतमलिनमारोपितमिति जातसंत्रासात्स्वसुतां सत्यभामां भगवते भार्यार्थं ददौ ॥ ViP_4,13.64 // तां चाक्रूरकृतवर्मशतधन्वप्रमुखा यादवाः प्राग्वरयाम्बभूवुः ॥ ViP_4,13.65 // ततस्तत्प्रदानादवज्ञातमेवात्मानं मन्यमानाः सत्राजिते वैरानुबन्धं चक्रुः ॥ ViP_4,13.66 // अक्रूरकृतवर्मप्रमुखाश् च शतधन्वानमूचुः ॥ ViP_4,13.67 // अयमतीव दुरात्मा सत्राजितो यो ऽस्माभिर् भवता च प्रार्थितो ऽप्यात्मजामस्मान् भवन्तं चाविगणय्य कृष्णाय दत्तवान् ॥ ViP_4,13.68 // तदलमनेन जीवता घातयित्वैनं तन्महारत्नं स्यमन्तकाख्यं त्वया किं न गृह्यते वयमभ्युपपत्स्यामो यद्यच्युतस्तवोपरि वैरानुबन्धं करिष्यतीत्येवमुक्तस्तथेत्यसावप्याह ॥ ViP_4,13.69 // जतुगृहदग्धानां पाण्डुतनयानां विदितपरमार्थो ऽपि भगवान् दुर्योधनप्रयत्नशौथिल्यकरणार्थ पार्थानुकूल्यकरणाय वारणावतं गतः ॥ ViP_4,13.70 // गते च तस्मिन् सुप्तमेव सत्राजितं शतधन्वा जघान मणिरत्नं चाददात् ॥ ViP_4,13.71 // पितृवधामर्षपूर्णा च सत्यभामा शीघ्रं syandanamÃrƬhà वारणावतं गत्वा भगवते ऽहं प्रतिपादितेत्यक्षान्तिमता शतधन्वनास्मत्पिता व्यापादितः तच्च स्यंमन्तकमणिरत्नमपहृतं यस्यावभासनेनापहृततिमिरं त्रैलोक्यं भविष्यति ॥ ViP_4,13.72 // तदीयं त्वदीयापहासना तदालोच्य यदत्र युक्तं तत्क्रियतामिति कृष्णमाह ॥ ViP_4,13.73 // तया चैवमुक्ताः परीतुष्टान्तः करणो ऽपि कृष्णः सत्यभामाममर्षताम्रनयनः प्राह ॥ ViP_4,13.74 // सत्ये ममैवैषापहासना नाहमेतां तस्य दुरात्मनःसहिष्ये ॥ ViP_4,13.75 // न ह्यनुल्लङ्घ्य परपादपं tatk­tanŬÃÓrayiïo विहङ्गमा वध्यन्ते तदलममुनास्मत्पुरतः सौकप्रोरितवाक्यपरिकरेणेत्युक्त्वा द्वारकामभ्येत्यै कान्ते बलदेवं वासुदेवः प्राह ॥ ViP_4,13.76 // मृगयागतं प्रसेनमटव्यां मृगपतिर्जघान ॥ ViP_4,13.77 // सत्राजितो ऽप्यधुना शतधन्वना निधनं प्रापितः ॥ ViP_4,13.78 // तदुभयविनाशात्तन्मणिरत्नमावाभ्यां सामान्यं भविष्यति ॥ ViP_4,13.79 // तदुत्तिष्ठारुह्यतां रथः शतधन्वनिधनायोद्यमं कुर्वित्यभिहितस्तथेति समन्विच्छितवान् ॥ ViP_4,13.80 // कृतोद्यमौ च तावुभावुपलभ्य शतधन्वा कृतवर्माणमुपेत्य पार्ष्णिपूरमकर्मनिमित्तमचोदयत् ॥ ViP_4,13.81 // आह चैनं कृतवर्मा ॥ ViP_4,13.82 // नाहं बलदेववासुदेवाभ्यां सह विरोधायालमित्युक्तश्चाक्रूरमचोदयत् ॥ ViP_4,13.83 // असावप्याह ॥ ViP_4,13.84 // न हि कश्चिद्भगवता पादप्रहारपरिकंपितजगत्त्रयेण सुररिषुवनितावैधव्यकारिणा प्रबलरिपुचक्राप्रतिहतचक्रेण चक्रिणा मदमुदितनयनावलोकनाखिलनिशातनेनातिगुरुवैरिवारणापकर्षणाविकृतमहिमोरुसीरेण सीरिणा च सह सकलजगद्वन्द्यानाममरवराणामपि योद्धुं समर्थः ॥ ViP_4,13.85 // किमुताहं तदन्यः शरणमभिलष्यतामित्युक्तः शतधनुराह ॥ ViP_4,13.86 // यद्यस्मत्परित्राणासमर्थं भवानात्मनमधिगच्छति तदयमस्मत्तस्तावन्मणिः संगृह्य रक्ष्यतामिति ॥ ViP_4,13.87 // एकमुक्तः सो ऽप्याह ॥ ViP_4,13.88 // यद्यन्त्ययामप्यवस्थायां न कस्मैचिद्भवान् कथयिष्यति तदहमेतं ग्रहीष्यामीति ॥ ViP_4,13.89 // तथेत्युक्ते चाक्रूरस्तन्मणिरत्नं जग्राह ॥ ViP_4,13.90 // शतधनुरप्य तुलवेगां शतयोजनवाहिनींवडवामारुह्यपक्रान्तः ॥ ViP_4,13.91 // शैव्यसुग्रीवम्घपुष्पबलाहकाश्वचतुष्टययुक्तरथस्थितौ बलदेववासुदेवै तमनुप्रयातौ ॥ ViP_4,13.92 // सा च वडवा शतयोजनप्रमाणमार्गमतीता पुनरपि वाह्यमाना मिथिलावनोद्देशे प्राणानुत्ससर्ज ॥ ViP_4,13.93 // शतधनुरपि तां परित्यज्य पदातिरेवाद्रवत् ॥ ViP_4,13.94 // कृष्णोपि बलभद्रमाह ॥ ViP_4,13.95 // तावदत्र स्यन्दने भवता स्थेयमहमेनमधमाचारं पदातिरेव पदातिमनुगम्य यावद्धातयामि अत्र हि भूभागे दृष्टदोषाःसभया अतो नैतेश्वा भवतेमं भूमिभागमुल्लङ्घनीयाः ॥ ViP_4,13.96 // तथेत्युक्त्व बलदेवो रथ एव तस्थौ ॥ ViP_4,13.97 // कृष्णोपि द्विक्रोशमात्रं भूमिभागमनुसृत्य दूरस्थितस्यैव चक्रं क्षिप्त्वा शतधनुषः शिरश्चिच्छेद ॥ ViP_4,13.98 // तच्छरीरांबरादिषु च बहुप्रकारमन्विच्छन्नपि स्यमन्तकमणिं नावाप पदा तदोपगम्य बलभद्रमाह ॥ ViP_4,13.99 // वृथैवास्माभिः शतधनुर्घातितः न प्राप्तमशिलजगत्सारभूतं तन्महारत्नं स्यमन्तकाख्यमित्याकर्ण्योद्भूतकोपो बलदेवो वासुदेवमाह ॥ ViP_4,13.100 // धिक्त्वां यस्त्वमेवमर्थलिप्सुरेतच्च ते भ्रातृत्वान्मया क्षान्तं तदयं पन्थाःस्वेच्छया गम्यतां न मे द्वारकया न त्वया न चाशेषबन्धुभिः कार्यमलमलमेभिर् ममाग्रतो ऽलीकशपथैर् इत्याक्षिप्य तत्कथां कथञ्चित्प्रसाद्यमानोपि न तस्थौ ॥ ViP_4,13.101 // स विदेहपुरीं प्रविवेश ॥ ViP_4,13.102 // जनकराजश्चार्घ्यपूर्वकमेनं गृहं प्रवेशयामास ॥ ViP_4,13.103 // स तत्रैव च तस्थौ ॥ ViP_4,13.104 // वासुदेवो ऽपि द्वारकामाजगाम ॥ ViP_4,13.105 // यावच्च जनकराजगृहे बलभद्रो ऽवतस्थे tÃvaddhÃrtarëÂro दुर्योधनस्तत्सकाशाद्गदाशिक्षामशिक्षयत् ॥ ViP_4,13.106 // वर्षत्रयान्ते च बभ्रूग्रसेनप्रभृतिभिर् यादवैर् न तद्रत्नं कृष्णेनापहृतमिति कृतावगतिभिर् विदेहनगरीं गत्वा बलदेवःसंप्रत्याय्य द्वारकामानीतः ॥ ViP_4,13.107 // अक्रूरोप्युत्तममणिसमुद्भुतसुवर्णेन भगवद्ध्यानपरो ऽनवरतं यज्ञानियाज ॥ ViP_4,13.108 // सवनगतौ हि क्षत्रियवैश्यौ निघ्नन्ब्रह्याहा भवतीत्येवंप्रकारं दीक्षाकवचं प्रविष्टड एव तस्थौ ॥ ViP_4,13.109 // द्विषष्टिवर्षाण्येव तन्मणिप्रभावात्तत्रोपसर्गदुर्भिक्षमारिकामरणादिकं नाभूत् ॥ ViP_4,13.110 // अथाक्रूरपक्षीयैर् भोजैः शत्रुघ्ने सात्वतस्य प्रपौत्रे व्यापादिते भोजैः सहाक्रूरो द्वारकामपहायापक्रान्तः ॥ ViP_4,13.111 // तदपक्रान्तिदिनादारभ्य तत्रोपसर्गदुर्भिक्षव्यालानावृष्टिमारिकाद्युपद्रवा बभूवुः ॥ ViP_4,13.112 // अथ यादवा बलभद्रोग्रसेनसमवेता मन्त्रममन्त्रयन् ॥ ViP_4,13.113 // भगवानुरगारिकेतनः किमिदमेकदैव प्रचुरोपद्रवागमनमेतदालोच्यतामित्युक्तेन्धकनामा यदुवृद्धः प्राह ॥ ViP_4,13.114 // अस्याक्रूरस्य पितृश्वफल्को यत्र यत्राभूत्तत्रतत्र दुर्भिक्षमारिकानावृष्ट्यादिकं नाभूत् ॥ ViP_4,13.115 // काशीराजस्य विषये त्वनावृष्ट्या च श्वफल्को नीतः ततश् च तत्क्षणाद्देवो ववर्ष ॥ ViP_4,13.116 // काशीराजपत्न्याश् च गर्भे कन्यारत्नं पूर्वमासीत् ॥ ViP_4,13.117 // सा च कन्या पूर्णेपि प्रसूतिकाले नैव निश्चक्राम ॥ ViP_4,13.118 // एवं च तस्य गर्भस्य द्वादशवर्शण्यनिष्क्रामतो ययुः ॥ ViP_4,13.119 // काशीराजश् च तामात्मजां गर्भस्थामाह ॥ ViP_4,13.120 // पुत्रि कस्मान्न जायसे निष्क्रम्य तामास्यं ते द्रष्टुमिच्छामि एतां च मातरं किमितिचिरं क्लेशयिष्यसीत्युक्ता गर्भस्थैव व्याजहार ॥ ViP_4,13.121 // तात यद्येकैकां गां दिनेदिने ब्राह्मणाय प्रयच्छसि तदहमन्यैस् त्रिभिर् वर्षैर् अस्माद्गर्भात्ततो ऽवश्यं निष्क्रमिष्यामीत्येद्वचनमाकर्ण्य राजा दिनेदिने ब्राह्मणाय गां प्रादात् ॥ ViP_4,13.122 // सापि तावता कालेन जाता ॥ ViP_4,13.123 // ततस्तस्याः पिता गान्दिनीति नाम चकार ॥ ViP_4,13.124 // तां च गान्दिनीं कन्यां श्फलकायोपकारिणे गृहमागतायार्घ्य भूतां प्रादात् ॥ ViP_4,13.125 // तस्यामयमक्रूरः श्वफलकाज्जज्ञे ॥ ViP_4,13.126 // तस्यैवङ्गुणमिथुनादुत्पत्तिः ॥ ViP_4,13.127 // तत्कथमस्मिन्नपक्रान्ते अत्र दुर्भिक्षमारिकाद्युपद्रवा न भविष्यन्ति ॥ ViP_4,13.128 // तदयमात्रानीयतामलमतिगुणवत्यपराधान्वेषणेनेति यदुवृद्धस्यान्धकस्यैतद्वचनमाकर्म्य केशवोग्रसेनबलभद्रपुरोगमैर् यदुभिः कृतापराधतितिक्षुभिर् अभयं दत्त्वा श्वफलकपुत्रःश्वपुमानीतः ॥ ViP_4,13.129 // तत्र चागतमात्र एव तस्य स्यमन्तकमणेः प्रभावादनावृष्टिमारिकादुर्भिक्षव्यालाद्युपद्रवोपशमा बभूवुः ॥ ViP_4,13.130 // कृष्णश्चिन्तयामास ॥ ViP_4,13.131 // स्वल्पमेतत्कारणं यदयं गान्दिन्यां श्वफलकेनाक्रूरो जनितः ॥ ViP_4,13.132 // सुमहांश्चायमनावृष्टिदुर्भिक्षमारिकाद्युपद्रवाप्रतिषेधकारी प्रभावः ॥ ViP_4,13.133 // तन्नृन मस्य सराशे स महामणिः स्यमन्तकाख्यस्तिष्ठति ॥ ViP_4,13.134 // तस्य ह्योवंविधाः प्रभावाः श्रुयन्ते ॥ ViP_4,13.135 // अयमपि च यज्ञादनन्तरमन्यत्क्रत्वन्तरं तस्यानन्तरमन्यद्यज्ञान्तरं चाजस्त्रमविच्छिन्नं यजतीति ॥ ViP_4,13.136 // अनल्पोपादानं cÃsyÃsaæÓayamatra'sau मणिवरस्तिष्ठितीति कृताध्यवसायो ऽन्यत्प्रयोजनमुद्दिश्य सकलयादवसमाजमात्मगृह एवाचीकरत् ॥ ViP_4,13.137 // तत्र चोपविष्टोष्वखिलेषु यदुषु पूर्वं प्रयोजनमुपन्यस्य पर्यवसिते च तस्मिन् प्रसंगान्तरपरिहासकथामक्रूरेण कृत्वा जनार्दनस्तमक्रूरमाह ॥ ViP_4,13.138 // दानपते जानीम एव वय यथा शतधन्वना तदिदमखिलजगत्सारभूतं स्यमन्तकं रत्नं भवतः tadaÓe«arëÂropakarakaæ भवत्सकाशे तिष्ठति तिष्ठतु सर्व एव वयं तत्प्रभावफलभुजः किं त्वेष बलभद्रो ऽस्मानाशङ्कितवांश्तदस्मत्प्रीतये दर्शयस्वेत्यभिदाय जोषं स्थिते भगवति वासुदेवे सरत्नःसोचिन्तयत् ॥ ViP_4,13.139 // किमत्रानुष्ठेयमन्यथा चेद्ब्रवीम्यहं तत्केवलांबरतिरोधानमन्विष्यन्तो रत्नमेते द्रक्ष्यन्ति अतिविरोधो न क्षम इति संचिन्त्य तमखिलजगत्कारणभूतं नारायणमाहक्रूरः ॥ ViP_4,13.140 // भगवन्ममैतत्स्यमन्तकरत्नं सतधनुषा समर्पितमपगते च तस्मिन्नद्य श्वः परश्वो वा भगवान् याचयिष्यतीति कृतमतिरतिकृच्छ्रेणैतावन्तं कालमधारयम् ॥ ViP_4,13.141 // तस्य च धारणशेक्लेनाहमशेषोपभोगेष्वसंगिमानसो न वेद्भिस्वसुखकलामपि ॥ ViP_4,13.142 // etÃvanmÃtramapyaÓe«arëÂropakÃrÅ धारयितुं न शक्नोति भवान्मन्यत इत्यात्मना न चोदितवान् ॥ ViP_4,13.143 // तदीदं स्यमन्तकरत्नं गृह्यतामिच्छया यस्याभिमतं तस्य समर्प्यताम् ॥ ViP_4,13.144 // ततः स्वोदरवस्त्रनिगोपितमतिसघुकनकसमुद्गकगतं प्रकटीकृतवान् ॥ ViP_4,13.145 // ततश् च निष्क्राम्य स्यमन्तकमणिं तस्मिन्यदुकुलसमाजे मुमोच ॥ ViP_4,13.146 // मुक्तमात्रे च तस्मिन्नतिकान्त्या तदखिलमास्थानमुद्योतितम् ॥ ViP_4,13.147 // अथाहाक्रुरः स एष मणिः शतधन्वनास्माकं समर्पितः यस्यायं स एनं गृह्णातु इति ॥ ViP_4,13.148 // तमालोक्यसर्वयादवानां साधुसाध्विति विस्मितमनसां वाचो ऽश्रूयन्त ॥ ViP_4,13.149 // तमालोक्यातीव बलभद्रो ममायमच्युतेनैव सामान्यःसमन्विच्छित इति कृतस्पृहो ऽभूत् ॥ ViP_4,13.150 // ममैवायं पितृधनमित्यतीव च सत्यभामापि sp­hayäcakÃra ॥ ViP_4,13.151 // बलसत्यावलोकनात्कृष्णोप्यात्मानं गोचक्रान्तरावस्थितमिवमेने ॥ ViP_4,13.152 // सकलयादवसमक्षं चाक्रूरमाह ॥ ViP_4,13.153 // एतद्धि मणिरत्नमात्मसंसोधनाय एतेषां यदूनां मया दर्शितम् एतच्च मम बलभद्रस्य च सामान्यं पितृधनं चैतत्सत्यभामाया नान्यस्यैतत् ॥ ViP_4,13.154 // एतच्च सर्वकालं शुचिना ब्रह्मचर्यादिगुणवता dhriyamÃmamaÓe«arëÂrasyopakÃrakamaÓucinà ध्रयमाणमाधारमेव हन्ति ॥ ViP_4,13.155 // अतोहमस्य षोडशस्त्रीसहस्रपरिग्रहादसमर्थो धारणे कथमेतत्सत्यबामा स्वीकरोति ॥ ViP_4,13.156 // आर्बलभद्रेणापि मदिरापानाद्यशेषोपभोगपरित्यागः कर्यः ॥ ViP_4,13.157 // तदलं यदुलोकोयं बलभद्रः अहं च सत्या च त्वां दानपते प्रार्थयामः ॥ ViP_4,13.158 // तद्भवानेव धारयितुं समर्थः ॥ ViP_4,13.159 // त्वद्धृतं चास्य rëÂrasyopakÃrakaæ tadbhavÃnaÓe«arëÂranimittametatpÆrvavaddhÃrayatvanyanna वक्तव्यमित्युक्तो दानपतिस्तथेत्याह जग्राह च तन्महारत्नम् ॥ ViP_4,13.160 // ततःप्रभृत्यक्रूरः प्रकटेनैव तेनातिजाज्ज्वल्यम्नेनात्मकण्ठावसक्तेनादित्य इवांशुमाली चचार ॥ ViP_4,13.161 // इत्येतद्भगवतो मिथ्याभिशस्तिक्षालनं यः स्मरति न तस्य कदाचिदल्पापि मिथ्याभिशस्तिर्भवति अव्याहताशिलेन्द्रियश्चाखिलपापमोक्षमवाप्नोति ॥ ViP_4,13.162 // इति श्रीविष्णुमहापुराणे चतुर्थांशे त्रयोदशो ऽध्यायः (13) _____________________________________________________________ श्रीपराशर उवाच अनमित्रस्य पुत्रः शिनिर्नामाभवत् ॥ ViP_4,14.1 ॥ तस्यापि सत्यकः सत्यकात्सात्यकिर्युयुधानापरनामा ॥ ViP_4,14.2 ॥ तस्मादपि संजयः तत्पुत्रश् च कुणिः कुणेर्युगन्धरः ॥ ViP_4,14.3 ॥ इत्येते शैनेयाः ॥ ViP_4,14.4 ॥ अनमित्रस्यान्वये वृष्णिः तस्मात् श्चफल्कः तत्प्रभावः काथेन एव ॥ ViP_4,14.5 ॥ श्वफल्कस्यान्यः कनीयांश्चित्रकोनाम भ्राता ॥ ViP_4,14.6 ॥ श्वफल्कादक्रूरो गान्दिन्यामभवत् ॥ ViP_4,14.7 ॥ तथोपमद्गः ॥ ViP_4,14.8 ॥ उपमद्गोर्मृदामृदविश्वारिमेजयगिरिक्षत्रोपक्षत्रशतघ्नारिमर्दनधर्मदृग्दृष्टधर्मगन्धमोजवाहप्रतिवाहाख्याः पुत्राःसुताराख्या कन्या च ॥ ViP_4,14.9 ॥ देववानुपदेवश्चाक्रूरपुत्रौ ॥ ViP_4,14.10 // पृथुविवृथुप्रमुखाश्चित्रकस्य पुत्रा बहवो बभूवुः ॥ ViP_4,14.11 // कुकुरभजमानशुचिकंबलबर्हिषाख्यास्तथान्धकस्य चत्वारः पुत्राः ॥ ViP_4,14.12 // कुकुराद्धृष्टः तस्माच्च कपोतरोमा ततश् च विलोमा तस्मादपि तुंबुरसखो ऽभवदनुसंज्ञश् च ॥ ViP_4,14.13 // अनोरानकदुन्दभिः ततश्चा भिजित् अभिजितः पुनर्वसुः ॥ ViP_4,14.14 // तस्याप्याहुकः आहुकी च कन्या ॥ ViP_4,14.15 // आहुकस्य देवकोग्रसेनौ द्वौ पुत्रौ ॥ ViP_4,14.16 // देववानुपदेवः सहदेवो देवरक्षिता च देवकस्य चत्वारः पुत्राः ॥ ViP_4,14.17 // तेषां वृकदेवोपदेवा देवरक्षिता श्रीदेवा शान्तिदेवा सहदेवा देवकी च सप्तभगिन्यः ॥ ViP_4,14.18 // ताश् च सर्वा वसुदेव उपयेमे ॥ ViP_4,14.19 // उग्रसेनस्यापि kaæsanyagrodhasunÃmÃnakÃhvaÓaÇkusubhÆmirëÂrapÃlayuddhatu«Âisutu«Âiæmatsaæj¤Ã÷ पुत्रा बभूवुः ॥ ViP_4,14.20 // kaæsÃkaæsavatÅsutanÆrëÂrapalikÃhvÃÓcograsenasya तनूजाः कन्याः ॥ ViP_4,14.21 // भजमानाच्च विदूरथः पुत्रो ऽभवत् ॥ ViP_4,14.22 // विदूरथाच्छूरः शुराच्छमी शमिनः प्रतिक्षत्रः तस्मात्स्वयंभोजः ततश् च हृदिकः ॥ ViP_4,14.23 // तस्यापि कृतवर्मशतधनुर्दवार्हदेवगर्भाद्याः पुत्रा बभूवुः ॥ ViP_4,14.24 // देवगर्भस्यापि शुरः ॥ ViP_4,14.25 // शुरस्यापि मारीषा नाम पत्न्यभवत् ॥ ViP_4,14.26 // तस्यां चासौ दशपुत्रानजनयद्वसुदेवरूर्वान् ॥ ViP_4,14.27 // वसुदेवस्य जातमात्रस्यैव तद्गृहे भगवदंशावतारमव्याहतदृष्ट्या पश्यद्भिर् देवैर् दिव्यानकदुन्दुभयो वादिताः ॥ ViP_4,14.28 // ततश्चसावानकदुन्दुभिसंज्ञामवाप ॥ ViP_4,14.29 // तस्य च devabhÃgadevaÓravëÂakakakuccakravatsadhÃrakas­æjayaÓyÃmaÓamikaga¤jÆ«asaæj¤Ã नव भ्रतरो ऽभवन् ॥ ViP_4,14.30 // पृथा श्रुतदेवा श्रुत कीर्तिः श्रुतश्रवा राजाधिदेवी च वसुदेदादीनां पञ्च भगिन्यो ऽभवन् ॥ ViP_4,14.31 // शुरस्य कुन्तिर्नाम सखाभवत् ॥ ViP_4,14.32 // तस्मै चापुत्राय पृथामात्मजां विधिना शुरो दत्तवान् ॥ ViP_4,14.33 // तां च पाण्डुरुवाह ॥ ViP_4,14.34 // तस्यां च धर्मानिलेन्द्रैर् युधिष्ठरभीमसेनार्जुनाख्यास्त्रयः पुत्राःसमुत्पादिताः ॥ ViP_4,14.35 // pÆrvamevÃnƬhÃyÃÓ च भगवता भास्वता कानीनः कर्णो नाम पुत्रो ऽजन्यत ॥ ViP_4,14.36 // तस्याश् च सपत्नी माद्री नामाभूत् ॥ ViP_4,14.37 // तस्यां च नासत्यदस्त्राभ्यां नकुलसहदेवौ पाण्डोः पुत्रौ जनितौ ॥ ViP_4,14.38 // श्रुतदेवां तु वृद्धधर्मा नाम कारूश उवयेमे ॥ ViP_4,14.39 // tasyäca च दन्तवक्रो नाम महासुरो जज्ञे ॥ ViP_4,14.40 // श्रुतकीर्तिमपि केकयराजा उपयेमे ॥ ViP_4,14.41 // तस्यां च संतर्दनादयः कैकेयाः पञ्च पुत्रा बभूवुः ॥ ViP_4,14.42 // राजाधिदेव्यमावन्त्यौ विन्दानुविन्दौ जज्ञाते ॥ ViP_4,14.43 // श्रुतश्रवसमपि चेदिराजो दमघोषनामोपयेमे ॥ ViP_4,14.44 // तस्यां च शिशुपालमुत्पादयामास ॥ ViP_4,14.45 // स वा पूर्वमप्युदारविक्रमो दैत्यानामादिपुरुषो हिरण्यकशिपुरभवत् ॥ ViP_4,14.46 // यश् च भगवता सकललोकगुरुणा नारसिंहेन घातितः ॥ ViP_4,14.47 // पुनरपि अक्षयवीर्यशौर्यसंपत्पराक्रमगुणःसमाक्रान्तसकलत्रैलोकेश्वरप्रभावो दशाननो नामाभूत् ॥ ViP_4,14.48 // बहुकालोपभुक्तभगवत्सकाशावाप्तशरीरपातोद्भवपुण्यफलो भगवता राघवरूपिणा सो ऽपि निधनमुपपादितः ॥ ViP_4,14.49 // पुनश्चेदिराजस्य दमघोषस्यात्मजः शिशु पालनामाभवत् ॥ ViP_4,14.50 // शिशुपालत्वेपि भगवतो भूभारावतारणायावतीर्णांशस्य पुण्डरीकनयनाख्यस्योपरि dve«ÃnubandhamatitaräcakÃra // ViP_4,14.51 // भगवता च स निधनमुपानीतस्तत्रैव परमात्मभूते मनस एकाग्रतया सायुज्यमवाप ॥ ViP_4,14.52 // भगवान् यदि प्रसन्नो यथाभिलषितं ददाति तथा अग्रसन्नोपि निघ्नन् दिव्यमनुपमं स्थानं प्रयच्छति ॥ ViP_4,14.53 // इति श्रिविष्णुमहापुराणे चतुर्थांशे चतुर्दशो ऽध्यायः (14) _____________________________________________________________ मैत्रेय उवाच हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना । अवाप निहतो भोगानप्राप्यान् अमरैर् अपि ॥ ViP_4,15.1 ॥ न लयं तत्र तेनैव निहतः स कथं पुनः । संप्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥ ViP_4,15.2 ॥ एतदिच्छाम्यहं श्रोतुं सर्वधर्मभृत्तां वर । कौतूहलपरेणैतत्पृष्टो मे वक्तुमर्हसि ॥ ViP_4,15.3 ॥ श्रीपराशर उवाच दैत्येश्वरस्य वधायाशिललोकोत्पत्तिस्थितिविनाशकारिणा पूर्वं तनुग्रहणं कुर्वता नृसिंह रूपमाविष्कृतम् ॥ ViP_4,15.4 ॥ तत्र च हिरण्यकशिपोर्विष्णुरयमित्येतन्न मनस्यभूत् ॥ ViP_4,15.5 ॥ निरतिशयपुण्यसमुद्भूतमेतत्सत्त्वाजातमिति ॥ ViP_4,15.6 ॥ रजोद्रेकप्रेरितैकाग्रमतिस्तद्भावनायोगात्ततोवाप्तवधहैतुकीं निरतिशयामेवाखिलत्रैलोक्यकारीणीं दशाननत्वे भोगसंपदमवाप ॥ ViP_4,15.7 ॥ न तु स तस्मिन्ननादिनिधने परब्रह्मभूते भगवत्यनालंबिनि कृते मनसस्तल्लयमवाप ॥ ViP_4,15.8 ॥ एवं दशाननत्वेप्यनङ्गपराधीनतया जानकीसमासक्तचेतसा भगवता दाशरथि रूपधारिणा हतस्य तद्रूपदर्शनमेवासीत् नायमच्युत इत्यासक्तिर्विपद्यतोन्तःकरणे मानुषबुद्धिरेव केवलमस्याभूत् ॥ ViP_4,15.9 ॥ पुनरप्यच्युतविनिपातमात्रफलमखिलभूमण्डलश्लाघ्यचेदिराजकुले जन्म अव्याहतैश्वर्यं शिशुपालत्वेप्यवाप ॥ ViP_4,15.10 // तत्र त्वखिलानामेव स भगवन्नाम्नां त्वङ्कारकारणमभवत् ॥ ViP_4,15.11 // ततश् च तत्कालकृतानां तेषामशेषणामेवाच्युतनाम्नामनवरतमनेकजन्मसु वर्धितविद्वेषानुबन्धिचित्तो विनिन्दनसंतर्जनादिषूच्चारणमकरोत् ॥ ViP_4,15.12 // तच्च rÆpamutphullapadmadalÃmalÃk«imatyujjvalapÅtavastradhÃryamalakiriÂakeyÆrahÃrakaÂakÃdiÓobhitamudÃracaturbÃhuÓaÇkhacakragadÃdharamatiprarƬhavairÃnubhÃvÃdaÂanabhojanasnÃnÃsanaÓayanÃdi«vaÓe«ÃvasthÃntare«u नान्यत्रोपययावस्य चेतसः ॥ ViP_4,15.13 // ततस्तमेवाक्रोशेषूच्चारयंस्तमेव हृदयेन धारयन्नात्मवधाय यावद्भगवद्धस्तचक्रांशुमालोज्ज्वालमक्षयतेजःस्वरूपं ब्रह्मभूतमपगतद्वेषादिदोषं भगवन्तमद्राक्षीत् ॥ ViP_4,15.14 // तावच्च भगवच्चक्रेणाशु व्यापादितस्तत्स्मरणदग्धाखिलाघसंचयो भगवतान्तमुपनीतस्ततस्मिन्नेव लयमुपययौ ॥ ViP_4,15.15 // एतत्तवाखिलंमयाभिहितम् ॥ ViP_4,15.16 // अयं हि भगवान् कीर्तितश् च संस्मृतश् च द्वेषानुबन्धेनापि अखिलमुरासुरादिर्दुल्लभं फलं प्रयच्छति किमुत सम्यग्भक्तिमत्मिति ॥ ViP_4,15.17 // वसुदेवस्य त्वानकदुन्दुभेः पौरवीरोहिणीमदिराभद्रादेवकीप्रमुखा बह्व्यः पत्न्यो ऽभवन् ॥ ViP_4,15.18 // बलभद्रशठसारणदुर्मदादीन्पुत्रार्त्नोहिण्यानकदुन्दुभिर् उत्पादयामास ॥ ViP_4,15.19 // बलदेवोपि रेवत्यां विशठोल्मुकौ पुत्रावजनयत् ॥ ViP_4,15.20 // सार्ष्टिमार्ष्टिशिशुसत्यसत्यधृतिप्रमुखाः सारणात्मजाः ॥ ViP_4,15.21 // भद्राश्वभद्रबाहुदुर्दमभूताद्याः रोहिण्याः कुलजाः ॥ ViP_4,15.22 // नन्दोपनन्दकृतकाद्य मदिरायास्तनयाः ॥ ViP_4,15.23 // भद्रायाश्चोपनिधिगदाद्याः ॥ ViP_4,15.24 // वैशाल्यां च कौशिकमेकमेवाजनयत् ॥ ViP_4,15.25 // आनकदुन्दुभेर्दवक्यामपि कीर्तिमत्सुषेणोदायुभद्रसेनऋजदासभद्रदेवाख्याः ष पुत्रा जज्ञिरे ॥ ViP_4,15.26 // तांश् च सर्वानेव कंसोघातितवान् ॥ ViP_4,15.27 // अनन्तरं च सप्तमं गर्भमर्धरात्रे भगवत्प्रहितायोगनिद्रा रोहिण्या जठरमाकृष्य नीतवती ॥ ViP_4,15.28 // कर्षणाच्चासावपि संकर्षणाख्यामगमत् ॥ ViP_4,15.29 // ततश् च सकलजगन्महातरुमूलभूतोभूतभविष्यदादिसकलमुरासुरमुनिजनमनसामप्यगोचरो ऽब्जभवप्रमुखैर् अनलमुखैः प्रणम्यावनिभारहरणाय प्रसादितो भगवाननादिमध्यनिधनोदेवकीगर्भमवततार वासुदेवः ॥ ViP_4,15.30 // तत्प्रसादविवद्धमानोरुमहिमा च योगनिद्रा नन्दगोपपत्न्या यशोदाया गर्भमधितिष्ठितवती ॥ ViP_4,15.31 // सुप्रसन्नादित्यचन्द्रादिग्रहमव्यालादिभयं स्वस्थमानसमखिलमेवैतज्जगदपास्ताधर्ममभवत्त्स्मिश् च पुण्डरीकनयने जायमाने ॥ ViP_4,15.32 // जातेन च तेनाखिलमेवैतत्सन्मार्गवर्ति जगदक्रियत ॥ ViP_4,15.33 // भगवतोप्यत्र मर्त्यलोके ऽवतीर्णस्य षोडशसहस्राण्येकोत्तरशताधिकानि भार्याणाम भवन् ॥ ViP_4,15.34 // तासां च रुक्मिणी सत्यभामा जांबवती चारुहासिनीप्रमुखा ह्यष्टौ पत्न्यः प्रधाना बभूचवुः ॥ ViP_4,15.35 // तासु cëÂÃvayutÃnilak«aæ च पुत्राणां भगवानखिलमूर्तिरनादिमानजनयत् ॥ ViP_4,15.36 // तेषां च प्रद्युम्नचारुदेष्ण्यसांबादयः त्रयोदश प्रधानाः ॥ ViP_4,15.37 // प्रद्युम्नोपि रुक्मिणस्तनयां रुक्मवतीं नामोपयेमे ॥ ViP_4,15.38 // तस्यामनिरुद्धो जज्ञे ॥ ViP_4,15.39 // अनिरुद्धो ऽपि रुक्मिणा एव पौत्रीं सुभद्रां नामो पयेमे ॥ ViP_4,15.40 // तस्यामस्य वज्रो जज्ञे ॥ ViP_4,15.41 // वज्रस्य प्रतिबाहुः तस्यापि सुचारुः ॥ ViP_4,15.42 // एवमनेकशतसहस्6पुषसंख्यस्य यदुकुलस्य पुत्रसंख्या वर्षशतैर् अपि वक्तुं न शक्यते ॥ ViP_4,15.43 // यतो हि श्लोकाविमावत्र चरितार्थौ ॥ ViP_4,15.44 // तिस्त्रः कोट्यःसहस्राणामष्टाशीति शतानि च । कुमाराणां कृहाचार्याश्चापयोगेषु ये रताः ॥ ViP_4,15.45 // संख्यानं यादवानां कः करिष्यति महात्मनाम् । यत्रायुतानामयुतलक्षेणास्ते सदाहुकः ॥ ViP_4,15.46 // देवासुरे हता ये तु दैतेयाःसुमहाबलाः । उत्पन्नास्ते मनुष्येषु प्रमाणे च प्रभुत्वे च व्यवस्थितः । निदेशस्थायिनस्तस्य ववृधुःसर्वयादवाः ॥ ViP_4,15.49 // इति प्रसूतिं वृष्णीनां यश्र्शृणोति नरः सदा । स सर्वैः पातकैर् मुक्तो विष्णुलोकं प्रपद्यते ॥ ViP_4,15.50 // इति श्रीविष्णुमहापुराणे चतुर्थांशे पञ्चदशो ऽध्यायः (15) _____________________________________________________________ श्रीपराशर उवाच इत्येष समासतस्ते यदोर्वंशः कथितः ॥ ViP_4,16.1 ॥ अथ दुर्वसोर्वशमवधारय ॥ ViP_4,16.2 ॥ दुर्वसोर्वह्निरात्मजः बह्नेर्भार्गः भार्गाद्भानुः ततश् च त्रयीसानुः तस्माच्च करन्दमः तस्यापि मरुत्तः ॥ ViP_4,16.3 ॥ सोनपत्योभवत् ॥ ViP_4,16.4 ॥ ततश् च पौरवं दुष्यन्तं पुत्रमकल्पयत् ॥ ViP_4,16.5 ॥ एवं ययातिशापात्तद्वंशः पौरवमेव वंशं समाश्रितवान् ॥ ViP_4,16.6 ॥ इति श्रीविष्णुमहापुरामे चुतुर्थांशे षोडशो ऽध्यायः (16) _____________________________________________________________ श्रीपराशर उवाच द्रुह्योस्तु तनयो बभ्रुः ॥ ViP_4,17.1 ॥ बभ्रोःसेतुः ॥ ViP_4,17.2 ॥ सेतुपुत्र आरब्धनामा ॥ ViP_4,17.3 ॥ आरब्धस्यात्मजो गान्धारः गान्धारस्य धर्मः धर्मात् घृतः घृतात् दुर्दमः ततः प्रचेताः ॥ ViP_4,17.4 ॥ प्रचेतसः पुत्रः शतधर्मः बहुलानां म्लेछानामुदीच्यानामाधिपत्यमकरोत् ॥ ViP_4,17.5 ॥ इति विष्णुमहापुराणे चतुर्थांशे सप्तदशो ऽध्यायः (17) _____________________________________________________________ श्रीपराशर उवाच ययालेश्चातुर्थपुत्रस्यानोःसभानलचक्षुः परमेषुसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ViP_4,18.1 //सभानलपुत्रः कालानलः ॥ 2 ॥ कालानलात्सृंजयः ॥ ViP_4,18.3 ॥ सृंजयात् पुरञ्जयः ॥ ViP_4,18.4 ॥ पुरञ्जयाज्जनमेजयः ॥ ViP_4,18.5 ॥ तस्मान्महाशालः ॥ ViP_4,18.6 ॥ तस्माच्च महामनाः ॥ ViP_4,18.7 ॥ तस्मादुशीनरतितीक्षू द्वौ पुत्रावुत्पन्नौ ॥ ViP_4,18.8 ॥ उशीनरस्यापि शिबिनृगनवकृमि वर्माख्याः पञ्च पुत्रा बभूवुः ॥ ViP_4,18.9 ॥ पृषदर्भसुवीरकेकयमद्रकाश्चत्वारशिशबिपुत्राः ॥ ViP_4,18.10 // तितीक्षोरपि रुशद्रथः पुत्रो ऽभूत् ॥ ViP_4,18.11 // तस्यापि हेमः हेमस्यापि सुतपाः सुतपसश् च बलिः ॥ ViP_4,18.12 // यस्य क्षेत्रे दीर्घतमसांगवङ्गकलिङ्गसुह्यपैण्ड्राख्यं वालेयं क्षत्रमजन्यत ॥ ViP_4,18.13 // तन्नामसंतसतिसंज्ञाश् च पञ्चविषयाः बभूवुः ॥ ViP_4,18.14 // अङ्गादनपानस्ततो दिविरथस्तस्माद्धर्मरथः ॥ ViP_4,18.15 // ततश्चित्ररथः रोमपादसंज्ञः ॥ ViP_4,18.16 // यस्य दशरथो मित्रं जज्ञे ॥ ViP_4,18.17 // यस्याजपुत्रो दशरथः शान्तां नाम कन्यामनपत्यस्यदुहितृत्वे युयोज ॥ ViP_4,18.18 // रोमपादाच्चतुरङ्गः तस्मात्पृथुलाक्षः ॥ ViP_4,18.19 // ततश्चंपः यश्चंपां निवेशायामास ॥ ViP_4,18.20 // चंपस्य हर्यङ्गो नामात्मजो ऽभूत् ॥ ViP_4,18.21 // हर्यङ्गाद्भद्ररथः भद्ररथाद्बृहद्रथः बृहद्रथाद्बृहत्कर्मा बृहत्कर्मणश् च वृहद्भानुस्तस्माच्च बृहन्मनाः बृहन्मनसो जयद्रथः ॥ ViP_4,18.22 // जयद्रथो ब्रहमक्षत्रान्तरालसंभूत्यां पत्न्यां विजयं नाम पुत्रमजीजनत् ॥ ViP_4,18.23 // विजयश् च धृतिं पुत्रमवाप ॥ ViP_4,18.24 // तस्यापि धृतव्रतः पुत्रो ऽभूत् ॥ ViP_4,18.25 // धृतव्रतात्सत्यकर्मा ॥ ViP_4,18.26 // सत्यकर्मणस्त्वतिरथः ॥ ViP_4,18.27 // यो गङ्गाङ्गतो मञ्जूषागतं पृथापविद्धं कर्णं पुत्रमवाप ॥ ViP_4,18.28 // कर्णाद्वृषसेनः इत्येतदन्ता अङ्गवंश्याः ॥ ViP_4,18.29 // अतश् च पुरुवंशं श्रोतुमर्हसि ॥ ViP_4,18.30 // इति श्रीविष्णुमहापुराणे चतुर्थांशे ऽष्टादशो ऽध्यायः (18) _____________________________________________________________ श्रीपराशर उवाच पूरोर्जनमेजयस्तस्यापि प्रचिन्वान् प्रचिन्वतः प्रवीरः प्रवीरान्मनस्युर्मनस्योश्चाभयदः तस्यापि सुद्युःसुद्योर् बहुगतः तस्यापि संयातिःसंयातेरहंयातिः ततो रौद्राश्वः ॥ ViP_4,19.1 ॥ ऋतेषुकक्षेषुस्थण्डिलेषुकृतेषुजलेषुधर्मेधृतेषुस्थलेषुसन्नतेषुनामानो रौद्राश्वस्य दश पुत्रा बभूवुः ॥ ViP_4,19.2 ॥ ऋतेषोरन्तिनारः पुत्रो ऽभूत् ॥ ViP_4,19.3 ॥ सुमतिमप्रतिरथं ध्रुवं चाप्यन्तिनारः पुत्रानवाप ॥ ViP_4,19.4 ॥ अप्रतिरषस्य कण्वः पुत्रो ऽभूत् ॥ ViP_4,19.5 ॥ तस्यापि मेधातिथिः ॥ ViP_4,19.6 ॥ यतः कण्वायना द्विजा बभूवुः ॥ ViP_4,19.7 ॥ अप्रतिरथस्यापरः पुत्रो ऽभूदैलीनः ॥ ViP_4,19.8 ॥ एलीनस्य दुष्यन्ताद्याश्चत्वारः पुत्रा बभूवुः ॥ ViP_4,19.9 ॥ दुष्यन्ताच्चक्रवर्ती भरतो ऽभूत् ॥ ViP_4,19.10 // यन्नामहेतुर्देवैः श्लेको गीयते ॥ ViP_4,19.11 // माता भस्त्र पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुष्यन्तमावमंस्थाः शकुन्तलाम् ॥ ViP_4,19.12 // रेतोधाः पुत्रो नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ ViP_4,19.13 // भरतस्य पत्नित्रये नव पुत्रा बभूवुः ॥ ViP_4,19.14 // नैते ममानुरूपा इत्यभिहितास्तन्मातरः parityÃgabhayÃttatputräjaghnu÷ // ViP_4,19.15 // ततोस्य वितथे पुत्रजन्मनि पुत्रार्थिनो मरुत्सोमयाजिनो दीर्घतमसः पार्ष्ण्यपास्तद्वृहस्पतिवीर्यादुतथ्यपत्न्यां ममतायां समुत्पन्नो भरद्वाजाख्यः पुत्रो मरुद्भिर् दत्तः ॥ ViP_4,19.16 // तस्यापि नामनिर्वचनश्लोकः पठ्यते ॥ ViP_4,19.17 // mƬhe भर द्वाजमिमं भरद्वाजं बृहस्पते । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥ ViP_4,19.17 // भरद्वाजःस तस्य वितथे पुत्रजन्मनि मरुद्भिर् दत्तः ततो वितथसंज्ञामवाप ॥ ViP_4,19.19 // वितथस्यापि मन्युः पुत्रो ऽभवत् ॥ ViP_4,19.20 // बृहत्क्षत्रमहावीर्यनगरगर्गा अभवन्मन्युपुत्राः ॥ ViP_4,19.21 // नगरस्य संकृतिःसंकृतेर्गुरुप्रीतिरन्तिदेवौ ॥ ViP_4,19.22 // गर्गाच्छिनिः ततश् च गार्ग्याः शैन्याः क्षत्रोपेता द्विजातयो बभूवु ॥ ViP_4,19.23 // महावीर्याच्च दुरुक्षयो नाम पुत्रो ऽभवत् ॥ ViP_4,19.24 // तस्य त्रय्यारुणिः पुष्करिणः कपिश् च पुत्रक्षयमभूत् ॥ ViP_4,19.25 // तच्च पुत्रत्रितयमपि पश्चाद्विप्रतामुपजगाम् ॥ ViP_4,19.26 // बृहत्क्ष6स्य सुहोत्रः ॥ ViP_4,19.27 // सुहोत्रद्धस्ती य इदं हस्तिनपुरमावासयामास ॥ ViP_4,19.28 // ajamŬhadvijamŬhÃstrayo // ViP_4,19.29 // ajamŬhÃtkaïva÷ // ViP_4,19.30 // कण्वान्मेधातिथिः ॥ ViP_4,19.31 // यतः कण्वायना द्विजाः ॥ ViP_4,19.32 // ajamŬhasyÃnya÷ पुत्रो बृहदिषुः ॥ ViP_4,19.33 // बृहदिषोर्बृहद्धनुर्बृहद्धनुषश् च बृहत्कर्मा ततश् च जयद्रथस्तस्मादपिविश्वजित् ॥ ViP_4,19.34 // ततश् च सेनजित् ॥ ViP_4,19.35 // रुचिराश्वकाश्यदृढहनुवत्सनुसंज्ञाःसेनजितः पुत्राः ॥ ViP_4,19.36 // रुचिराश्वपुत्रः पृथुसेनः पृथुसेनात्पारः ॥ ViP_4,19.37 // पारान्नीलः ॥ ViP_4,19.38 // तस्यैकशतं पुत्राणाम् ॥ ViP_4,19.39 // तेषां प्रधानः कांपिल्याधिपतिःसमरः ॥ ViP_4,19.40 // समरस्यापि पारसुपारसदश्वास्त्रयःच पुत्राः ॥ ViP_4,19.41 // सुपारात्पृथुः पृथोःसुकृतेर्विभ्राजः ॥ ViP_4,19.42 // तस्माच्चाणुहः ॥ ViP_4,19.43 // यः शुकदुहितरङ्कीर्ति नामोपयेमे ॥ ViP_4,19.44 // अणुहाद्ब्रह्यदत्तः ॥ ViP_4,19.45 // ततश् च विष्वक्सेनस्तस्मादुदक्सेनः ॥ ViP_4,19.46 // भल्लाभस्तस्य चात्मजः ॥ ViP_4,19.47 // dvijamŬhasya तु यवीनरसंज्ञः पुत्रः ॥ ViP_4,19.48 // तस्यापि धृतिमांस्तस्माच्च सत्यधृतिस्ततश् च दृढनेमिस्तस्माच्च सुपार्श्वस्ततःसुमतिस्ततश् च सन्नतिमान् ॥ ViP_4,19.49 // सन्नतिमतः कृतः पुत्रो ऽभूत् ॥ ViP_4,19.50 // यं हिरण्यनाभो योगमध्यापयामास ॥ ViP_4,19.51 // यश्चतुर्विंशतिप्राच्यसामागानां संहिताश्चकार ॥ ViP_4,19.52 // कृताच्चोग्रायुधः ॥ ViP_4,19.53 // येन प्राचुर्येण नीपक्षयः कृतः ॥ ViP_4,19.54 // उग्रायुघात्क्षेम्यः क्षेम्यात्सुधीरस्तस्माद्रिपुञ्जयः तस्माच्च बहुरथैत्येते पौरवाः ॥ ViP_4,19.55 // ajamŬhasya नलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्रो ऽभवत् ॥ ViP_4,19.56 // तस्मादपि शान्तिः शान्तेःसुशान्तिःसुशान्तेः पुरञ्जयः तस्माच्च ऋक्षः ॥ ViP_4,19.57 // ततश् च हर्यश्वः ॥ ViP_4,19.58 // तस्मान्मुद्गलसृंजयबृहदिषुयवीनरकांपिल्यसंज्ञाः पञ्चानामैव तेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिताः päcÃlÃ÷ ॥ ViP_4,19.59 // मुद्रलाच्च मौद्गल्याः क्षत्रोपेता द्विजातयो बभूवुः ॥ ViP_4,19.60 // मुद्गलाद्धर्यश्वः ॥ ViP_4,19.61 // हर्यश्वाद्दिवोदासो ऽहल्या च मिथुनमभूत् ॥ ViP_4,19.62 // शरद्वतश्चाहल्यायां शतानन्दो ऽभवत् ॥ ViP_4,19.63 // शतानन्दात्सत्यधृतिर्धनुर्वेदान्तगो जज्ञे ॥ ViP_4,19.64 // सत्यधृतेर्वराप्सरसमुर्वशीं दृष्ट्वा रेतस्कन्नं शरस्तंबे पपात ॥ ViP_4,19.65 // तच्च द्विधागतमपत्यद्वयं कुमारः कन्या चाभवत् ॥ ViP_4,19.66 // तौ च मृगयामुपयातः शन्तनुर्दृष्ट्वा कृपया जग्राह ॥ ViP_4,19.67 // ततः कुन्या चाश्वत्थाम्नो जननी कृपी द्रोणाचार्यस्य पत्न्य भवत् ॥ ViP_4,19.68 // दिवोदासस्य पुत्रो मित्रायुः ॥ ViP_4,19.69 // मित्रायोश्चयवनो नाम राजा ॥ ViP_4,19.70 // च्यवनात्सुदासः सुदासात्सौदासः सौदासात्सहदेवस्तस्यापि सोमकः ॥ ViP_4,19.71 // सोमकाज्जन्तुः पुत्रशतज्येष्ठो ऽभवत् ॥ ViP_4,19.72 // तेषां यवीयान् पृषतः पृषताद् द्रुपदस् तस्माच्च धृष्टद्युम्नस्ततोधृष्टकेतुः ॥ ViP_4,19.73 //ajamŬhasyÃnyo ऋक्षनामा पुत्रो ऽभवत् ॥ 74 ॥ तस्य संवरणः ॥ ViP_4,19.75 // संवरणात्सुरः ॥ ViP_4,19.76 // य इदं धर्मक्षेत्रं कुरुक्षेत्रं चकार ॥ ViP_4,19.77 // सुधनुर्जह्नुपरीक्षित्प्रमुखाः कुरोः बभूवुः ॥ ViP_4,19.78 // सुधनुषः पुत्रःसुहो6स्तस्माच्च्यवनः च्यवनात् कृतकः ॥ ViP_4,19.79 // ततश्चोपरिचरो वसुः ॥ ViP_4,19.80 // बृहद्रथप्रत्यग्रकुशांबकुचेलमात्स्यप्रमुखाः वसोः पुत्राःसप्ताजायन्त ॥ ViP_4,19.81 // वृहद्रथात्कुशाग्रः कुशाग्राद्वृषभः वृषभात् पुष्पवान् तस्मात्सत्यहितः तस्मात्सुधन्वा तस्य च जतुः ॥ ViP_4,19.82 // बृंहद्रथाच्चान्यः शकलद्वयजन्मा जरया संधितो जरासंधनामा ॥ ViP_4,19.83 // तस्मात्सहदेवःसहदेवात्सोमपस्ततश् च श्रुतिश्रवाः ॥ ViP_4,19.84 // इत्येते मया मागधा भूपालाः कथिताः ॥ ViP_4,19.85 // इति श्रीविष्णुमहापुराणे चतुर्थांश एकोनविंशो ऽध्यायः (19) _____________________________________________________________ श्रीपराशर उवाच परीक्षितश् च जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चात्वारः पुत्राः ॥ ViP_4,20.1 ॥ जह्नोस्तु सुरथोनामात्मजो बभूव ॥ ViP_4,20.2 ॥ तस्यापि विदूरथः ॥ ViP_4,20.3 ॥ तस्मात्सार्वभोमःसार्वभौमाज्जयत्सेनस्तस्मादाराधितस्ततश्चायुतायुरयुतायोरक्रोधनः ॥ ViP_4,20.4 ॥ तस्माद्देवातिथिः ॥ ViP_4,20.5 ॥ ततश् च ऋक्षो ऽन्योभवत् ॥ ViP_4,20.6 ॥ ऋक्षाद्भीमसेनस्ततश् च दिलीपः ॥ ViP_4,20.7 ॥ दिलीपात् प्रतीपः ॥ ViP_4,20.8 ॥ तस्यापि देवापिशन्तनुबाह्लीकसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ViP_4,20.9 ॥ देवापिर्बाल एवारण्यं विवेश ॥ ViP_4,20.10 // शन्तनुस्तु महीपालो ऽभूत् ॥ ViP_4,20.11 // अयं च तस्य श्लोकः पृथिव्यां गीयते ॥ ViP_4,20.12 // यंयं कराभ्यां स्पृशति वीर्णं यौवनमेति सः । शान्तिं चाप्नोति येनाग्र्यां कर्मणा तेन शन्तनुः ॥ ViP_4,20.13 // तस्य च शन्तनो hëÂre द्वादशवर्षाणि देवो न ववर्ष ॥ ViP_4,20.14 // tataÓcÃÓe«arëÂravinÃÓamavek«yÃsau राजा ब्राह्मणानपृच्छत् कस्मादस्माकं rëÂre देवो न वर्षति को ममापराध इति ॥ ViP_4,20.15 // ततश् च तमूचुर्ब्राह्मणाः ॥ ViP_4,20.16 // अग्रजस्य ते हीयमवनिस्त्वया संभुज्यते अतः परिवेत्ता त्वमित्युक्तःस राजा पुनस्तानपृच्छत् ॥ ViP_4,20.17 // किं मयात्र विधेयमिति ॥ ViP_4,20.18 // ततस्ते पुनरप्यूचुः ॥ ViP_4,20.19 // यावद्देवापिर्न पतनादिभिर् देषैर् अभिभूयते तावदेतत्तस्यार्हं राज्यम् ॥ ViP_4,20.20 // तदलमेतेन तु तस्मैदीयतामित्युक्ते तस्यं मन्त्रिप्रवरेणाश्मराविणा तत्रारण्ये तपस्विनो वेदवादविरोधवक्तारः प्रयुक्ताः ॥ ViP_4,20.21 // तैर् अस्याप्य् अतिऋजुमतेर् महीपतिपुत्रस्य बुद्धिर् वेदवादविरोधमार्गानुसारिण्यक्रियत ॥ ViP_4,20.22 // राजा च शन्तनुर्द्विजवचनोत्पन्नपरिदेवनशोकस्तान् ब्राह्मणानग्रतः कृत्वाग्रजस्य प्रदानायारण्यं जगाम ॥ ViP_4,20.23 // तदाश्रममुपगताश् च तमवनतमवनीपतिपुत्रं देवापिमुपतस्थुः ॥ ViP_4,20.24 // ते ब्राह्मणा वेदवादानुबन्धीनि वचांसि राज्यमग्रजेन कर्तव्यमित्यर्थवन्ति तमूचुः ॥ ViP_4,20.25 // असावपि देवापिर्वेदवादविरोधयुक्तिदूषितमनेकप्रकारं तानाह ॥ ViP_4,20.26 // ततस्ते ब्राह्मणाः शन्तनुमूचुः ॥ ViP_4,20.27 // आगच्छ हे राजन्नलमत्रातिनिर्बधेन प्रशान्त एवासावना वृष्टिदोषः पतितोयमनादिकालमभिहितवेदवचनदूषणोच्चरणात् ॥ ViP_4,20.28 // पतिते चाग्रजे नैव ते परिवेतृत्वं भवतीत्युक्तः शन्तनुःस्वपुरमागम्य राज्यमकरोत् ॥ ViP_4,20.29 // वेदवादविरोधवचनोच्चारणदूषिते च तस्मिन्देवापौ तिष्ठत्यपि ज्येष्ठभ्रातर्यखिलसस्यनिष्पत्तये ववर्ष भगवान्पर्जन्यः ॥ ViP_4,20.30 // बाह्लीकात्सोमदत्तः पुत्रो ऽभूत् ॥ ViP_4,20.31 // सोमदत्तस्यापि भूरिभूरिश्रवशल्यसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ViP_4,20.32 // शन्तनोरप्यमरनद्यां जाह्नव्यामुदारकीर्तिरशेषशास्त्रर्थविद्भीष्मः पुत्रो ऽभूत् ॥ ViP_4,20.33 // सत्यवत्यां च चित्राङ्गदविचित्रवीर्यौ द्वौ पुत्रावुत्पादयामास शन्तनुः ॥ ViP_4,20.34 // चित्राङ्गदस्तु बाल एव चित्राङ्गदेनैव गन्धर्वोणाहवे निहतः ॥ ViP_4,20.35 // विचित्रवीर्यो ऽपि काशीराजतनये अंबांवालिके उपयेमे ॥ ViP_4,20.36 // तदुपभोगातिखेदाच्च यक्ष्मणा गृहीतः स पञ्चत्वमगमत् ॥ ViP_4,20.37 // सत्यवतीनियोगाच्च मत्पुत्रः कृष्णद्वैपायनो मातुर्वचनमनतिक्रमणीयमिति कृत्वा विचित्रवीर्यक्षेत्रे dh­tarëÂrapÃï¬utatprahitabhuji«yÃyÃæ विदुरं चोत्पादयामास ॥ ViP_4,20.38 // dhatarëÂropi गान्धार्यां दुर्योधनदुः शासनप्रधानं पुत्रशतमुत्पादयामास ॥ ViP_4,20.39 // पाण्ढोरप्यरण्ये मृगयायामृषिशापोपहतप्रजाजननसामर्थ्यस्य धर्मवायुशक्रैर् युधिष्ठिरभीमसेनार्जुनाः कुन्त्यां नकुलसहदेवौ चाश्विभ्यां माद्रयां पञ्चपुत्राःसमुत्पादिताः ॥ ViP_4,20.40 // तेषां च द्रौपद्यां पञ्चैव बभूवुः ॥ ViP_4,20.41 // युधिष्ठिरात्प्रतिविन्ध्यः भीमसेनाच्छुतसेनः श्रुतकीर्तिरर्जुनाच्छुतानीको नकुलाच्छुतकर्मा सहदेवात् ॥ ViP_4,20.42 // काशी च भीमसेनादेव सर्वगं सुतमवाप ॥ ViP_4,20.43 // यौधेयी युधिष्छिराद्देवकं पुत्रमवाप ॥ ViP_4,20.44 // हिडिंबा घटोत्कचं भीमसेनात्पुत्रं लेभे ॥ ViP_4,20.45 // काशी च भीमसेनादेव सर्वगं सुतमवाप ॥ ViP_4,20.46 // सहदेवाच्च विजयी कुहोत्रं पुत्रमवाप ॥ ViP_4,20.47 // रेणुमत्यां च नकुलोपि निरमित्रमजीजनत् ॥ ViP_4,20.48 // अर्जुनस्याप्युलूप्यां नागकन्यायामिरावान्नाम पुत्रो ऽभवत् ॥ ViP_4,20.49 // मणीपुरपतिपुत्र्यां पुत्रिकाधर्मेण बब्रुवाहनं नाम पुत्रमर्जुनो ऽजनयत् ॥ ViP_4,20.50 // सुभद्रायां चार्भकत्वेपि योसावतिबलपराक्रमःसमस्तारातिरथजेता सो ऽभिमन्युरजायत ॥ ViP_4,20.51 // अभिमन्योरुत्तरायां परिक्षीणेषु कुरुष्वश्वत्थामप्रयुक्तब्रह्मस्त्रेण गर्भ एव भस्मीकृतो भगवतःसकलसुरासुरवन्दितचरणयुगलस्यात्मेच्छया कारममानुषरूपधारीणोनुभावात्पुनर्जीवितमवाप्य परीक्षिज्जज्ञे ॥ ViP_4,20.52 // यो ऽयं सांप्रतमेदद्भूमण्डलमखण्डितायतिधर्मेण पालयतीति ॥ ViP_4,20.53 // इति श्रीविष्णुमहापुराणे चतुर्थांशे विंशो ऽध्यायः (20 ) _____________________________________________________________ श्रीपराशर उवाच अतः परं भविष्यानहं भूपालान्कीर्तयिष्यामि ॥ ViP_4,21.1 ॥ यो ऽयं सांप्रतमवनीपतिः परीक्षित्तस्यापि जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चत्वारः पुत्रा भविष्यन्ति ॥ ViP_4,21.2 ॥ जनमेजयस्यापि शतानीको भविष्यति ॥ ViP_4,21.3 ॥ यो ऽसौ याज्ञवल्क्याद्वेदमधीत्य कृपादस्त्राम्यवाप्य विषमविषयविरक्तचित्तवृत्तिश् च शौनकोपदेशादात्मज्ञानप्रवीणः परं निर्वाणमवाप्स्यति ॥ ViP_4,21.4 ॥ शतानीकादश्वमेधदत्तो भविता ॥ ViP_4,21.5 ॥ तस्मादप्यचधिसीमकृष्णः ॥ ViP_4,21.6 ॥ अधिसीमकृष्णान्निचक्नुः ॥ ViP_4,21.7 ॥ यो गङ्गयापहृते हस्तिनपुरे कौशांब्यां निवत्स्यति ॥ ViP_4,21.8 ॥ तस्या प्युष्मः पुत्रो भविता ॥ ViP_4,21.9 ॥ उष्णाद्विचित्ररथः ॥ ViP_4,21.10 // ततः शुचिरथः ॥ ViP_4,21.11 // तस्माद्वृष्णिमांस्ततःसुषेणस्तस्यापि सुनीथःसुनीथान्नृपचक्षुस्तस्मादपि सुखिबलस्तस्य च पारिप्लवस्ततश् च सुनयस्तस्यापि मेधावी ॥ ViP_4,21.12 // मेधाविनो रिपुञ्जयस्ततोर्वस्तस्माच्च तिग्मस्तस्माद्बृहद्रथः बृहद्रथाद्वसुदासः ॥ ViP_4,21.13 // ततो ऽपरः शतनीकः ॥ ViP_4,21.14 // तस्माच्चोदयन उदयनाद्विहीनरस्ततश्चदण्डपाणिस्ततो निमित्तः ॥ ViP_4,21.15 // तस्माच्च क्षेमकः ॥ ViP_4,21.16 // अत्रायं श्लोकः ॥ ViP_4,21.17 // ब्रह्मक्षत्रस्य यो यो निर्वंशो देवर्षिसत्कृतः । क्षेमकं प्राप्य राजानं संस्थानं प्राप्यते कलौ ॥ ViP_4,21.18 // इति श्रीविष्णुमहापुराणे चतुर्थांश एवविंशो ऽध्यायः (21) _____________________________________________________________ श्रीपराशर उवाच अतश्चेक्ष्वाकवो भविष्याः पार्थिवाः कथ्यन्ते ॥ ViP_4,22.1 ॥ बृहद्बलस्य पुत्रो बृहत्क्षणः ॥ ViP_4,22.2 ॥ तस्मादुरुक्षयस्तस्माच्च वत्सव्यूहस्ततश् च प्रतिव्योमस्तस्मादपि दिवारकः ॥ ViP_4,22.3 ॥ तस्मात्सहदेवः सहदेवाद्बृहदश्वस्तत्सूनुर्भानुरथस्तस्य चज प्रतीताश्वस्तस्यापि सुप्रतीकस्ततश् च मरुदेवस्ततः सुनक्षत्रस्तमात्किन्नरः ॥ ViP_4,22.4 ॥ किन्नरादन्तरिक्षस्तस्मात्सुपर्णस्ततश्चामित्रजित् ॥ ViP_4,22.5 ॥ ततश् च बृहद्भाजस्तस्यापि धर्मी धर्मीणः कृतञ्जयः ॥ ViP_4,22.6 ॥ कृतञ्जयाद्रणञ्जयः ॥ ViP_4,22.7 ॥ रणञ्जयात्संजयस्तस्माच्छाक्यश्छाक्याच्छुद्धोदनस्तस्माद्राहुलस्ततः प्रसेनजित् ॥ ViP_4,22.8 ॥ ततश् च क्षुद्रकस्ततश्चज कुण्डकस्तस्मादपि सुरथः ॥ ViP_4,22.9 ॥ तत्पुत्रश् च सुमित्रः ॥ ViP_4,22.10 // इत्येते चेक्ष्वाकवो बृहद्बलान्वयाः ॥ ViP_4,22.11 // अत्रानुवंशश्लोकः ॥ ViP_4,22.12 // इक्ष्वाकूणामयं वंशःसुमित्रान्तो भविष्यति । यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ ViP_4,22.13 // इति श्रीमहाविष्णुपुराणे चुतुर्थांशे द्वाविंशो ऽध्यायः (22) _____________________________________________________________ श्रीपराशर उवाच मागधानां बार्हद्रथानां भाविनामनुक्रमं कथयिष्यामि ॥ ViP_4,23.1 ॥ अत्र हि वंशे महाबलपराक्रमा जरांसंधप्रधाना बभूवुः ॥ ViP_4,23.2 ॥ जरासंधस्य पुत्रः सहदेवः ॥ ViP_4,23.3 ॥ सहदेवात्सोमापिस्तस्यानुश्रुतश्रवास्तस्याप्ययुतायुस्ततश् च निरमित्रस्तत्तनयःसुनेत्रस्तस्मादपि बृहत्कर्मा ॥ ViP_4,23.4 ॥ ततश् च सेनजित्ततश् च श्रुतञ्जयस्ततो विप्रस्तस्य च पुत्रः शुचिनामा भविष्यति ॥ ViP_4,23.5 ॥ तस्यापि क्षेम्यस्ततश् च सुव्रतःसुव्रताद्धर्मस्ततःसुश्रवा ॥ ViP_4,23.6 ॥ ततो दृढसेनः ॥ ViP_4,23.7 ॥ तस्मात्सुबलः ॥ ViP_4,23.8 ॥ सुबलात्सुनीतो भविता ॥ ViP_4,23.9 ॥ ततःसत्यजित् ॥ ViP_4,23.10 // तस्माद्विश्वजित् ॥ ViP_4,23.11 // तस्यापि रिपुञ्जयः ॥ ViP_4,23.12 // इत्येते बार्हद्रथा भूपतयो वर्षसहस्रमेकं भविष्यन्ति ॥ ViP_4,23.13 // इति श्रीविष्णुमहापुराणे चतुर्थांशे त्रयोविंशो ऽध्यायः (23) _____________________________________________________________ श्रीपराशर उवाच यो ऽयं रिपुञ्जयो नाम बार्हद्रथोन्त्यः तस्यामात्यो मुनिको नाम भविष्यति ॥ ViP_4,24.1 ॥ स चैनं स्वामिनं हत्वा स्वुपुत्रं प्रद्योतनामानमभिषेक्ष्यति ॥ ViP_4,24.2 ॥ तस्यापि बलाकनामा पुत्रो भविता ॥ ViP_4,24.3 ॥ ततश् च विशाखुयूपः ॥ ViP_4,24.4 ॥ तत्पुत्रो जनकः ॥ ViP_4,24.5 ॥ तस्य च नन्दिवर्धनः ॥ ViP_4,24.6 ॥ ततो नन्दी ॥ ViP_4,24.7 ॥ इत्येतेष्टित्रिंशदुत्तरमष्टशतं पञ्च प्रद्योताः पृथिवीं भोक्ष्यन्ति ॥ ViP_4,24.8 ॥ ततश् च शिशुनाभः ॥ ViP_4,24.9 ॥ तत्पुत्रः काकवर्णो भविता ॥ ViP_4,24.10 // तस्य च पुत्रः क्षेमधर्मा ॥ ViP_4,24.11 // तस्यापि क्षतौजाः ॥ ViP_4,24.12 // तत्पुत्रो विधिसारः ॥ ViP_4,24.13 // ततश्चाजातशत्रुः ॥ ViP_4,24.14 // तस्मादर्भकः ॥ ViP_4,24.15 // तस्माच्चोदयनः ॥ ViP_4,24.16 // तस्मादपिनन्दिवर्धनः ॥ ViP_4,24.17 // ततो महानन्दी ॥ ViP_4,24.18 // इत्येते शैशनाभा भूपालास्त्रीणि वर्षशतानि द्विषष्ट्यधिकानि भविष्यन्ति ॥ ViP_4,24.19 // महानन्दि नस्ततः शूद्रगर्भोद्भवोतिलुब्धोतिबलो महापद्मनामा नन्दः परशुराम इवारपो ऽखिलक्षत्रान्तकरी भविष्यति ॥ ViP_4,24.20 // ततः प्रभृति शुद्रा भूपाला भविष्यन्ति ॥ ViP_4,24.21 // स चैकच्छत्रामनुल्लङ्घितशासनो महापद्मः पृथिवीं भोक्ष्यते ॥ ViP_4,24.22 // तस्याप्यष्टौ सुताःसुमाल्याद्य भवितारः ॥ ViP_4,24.23 // तस्य महापद्मस्यानुपृथिवीं भोक्ष्यन्ति ॥ ViP_4,24.24 // महापद्मपुत्राश्चकं वर्षशतमवनीपतयो भविष्यन्ति ॥ ViP_4,24.25 // ततश् च नवचैतान्नन्दान् कौटिल्यो ब्राह्मणःसमुद्धरिष्यति ॥ ViP_4,24.26 // तेषामभावे मौर्व्याः पृथिवीं भोक्ष्यन्ति ॥ ViP_4,24.27 // कौटिल्य एव चन्द्रगुप्तसुत्पन्नं राज्ये ऽभिषेक्ष्यति ॥ ViP_4,24.28 // तस्यापि पुत्रो बिन्दुसारो भविष्यति ॥ ViP_4,24.29 // तस्याप्यशोकवर्धनस्ततःसुयशास्ततश् च दशरथस्ततश् च संयुतस्ततः शलिशुकस्तस्मात्सोमशर्मा तस्यापि सोमशर्ममः शतधन्वा ॥ ViP_4,24.30 // तस्यानुबृहद्रथनामा भविता ॥ ViP_4,24.31 // एवमेते मौर्या दश भूप तयो भविष्यन्ति अब्दशतं सप्तत्रिंशदुत्तरम् ॥ ViP_4,24.32 // तेषामन्ते पृथिवीं दश शुङ्गा भोक्ष्यन्ति ॥ ViP_4,24.33 // पुषयमीत्रःसेनापतिःस्वामिनं हत्वा राज्यं करिष्यति तस्यात्मजो ऽग्निमित्रः ॥ ViP_4,24.34 // तस्मात्सुज्योष्ठस्ततो वसुमित्रस्तस्मादप्युदङ्कस्ततः पुलिन्दकस्ततो घोषवसुस्कस्मादपि बज्रमित्रस्ततो भगवतः ॥ ViP_4,24.35 // तस्माद्देवभूतिः ॥ ViP_4,24.36 // इत्येते शुङ्गा द्वादशोत्तरं वर्षशतं पृथिवीं भोक्ष्यन्ति ॥ ViP_4,24.37 // ततः कण्वानेषाभूर्यास्यति ॥ ViP_4,24.38 // देवभूतिं तु शुङ्गराजानं व्यसनिनं तस्यैवामात्यः कण्वो वसुदेवनामा तं निहत्य स्वयमवनीं भोक्ष्यति ॥ ViP_4,24.39 // तस्य पुत्रो भूमित्रस्तस्यापि नारायणः ॥ ViP_4,24.40 // नारायणात्मजःसुशर्मा ॥ ViP_4,24.41 // एते काम्वायनाश्चत्वारः पञ्चचत्वारीशदूर्षाणि भूपतयो भविष्यन्ति ॥ ViP_4,24.42 // सुशर्माणं तु काण्वं तद्भूत्यो बलिपुच्छकनामा हत्वान्द्रजातीयो वसुधां भोक्ष्यति ॥ ViP_4,24.43 // ततश् च कृष्णनामा तद्भ्राता पृथिवीपतिर्भविष्यति ॥ ViP_4,24.44 // तस्यापि पुत्रः शान्तकर्णिस्तस्यापि पूर्मोत्संगस्तत्पुत्रः शतकर्मिस्तस्माच्च लम्बोदरस्तस्माच्च पिलकस्ततो मेघस्वाति स्ततः पटुमान् ॥ ViP_4,24.45 // ततश्चारिष्टकर्मा ततो हालाहलः ॥ ViP_4,24.46 // हालाहलात्पललकस्ततः पुलिन्दसेनस्ततः सुंदरस्ततःसातकर्णिः शिवस्वातिस्ततश् च गोमतिपुत्रस्तत्पुत्रो ऽलिमान् ॥ ViP_4,24.47 // तस्यापि शान्तकर्णिस्ततः शिविश्रितस्तश् च शिवस्कन्धस्तस्मादपि यज्ञश्रीस्ततो द्विय5स्तस्माच्चन्द्रश्रीः ॥ ViP_4,24.48 // तस्मात्पुलोमापिहि ॥ ViP_4,24.49 // एवमेवे त्रिंशच्चत्वार्यब्दशतानि षट्पञ्चाशदधिकानि पृथिवीं भोक्ष्यन्ति ॥ ViP_4,24.50 // आन्ध्रभृत्यास्तप्ताभीरप्रभृतयो दशगर्दभिनश् च भूभुजो भविष्यन्ति ॥ ViP_4,24.51 // ततःषोडश भूपतयो भवितारः ॥ ViP_4,24.52 // tataÓcëÂau यवनाश्चतुर्दश तुरुष्कारा मुण्डाश् च 6योदश येकादश मौना एते वै पृथुवीपतयः पृथिवर्षशातानि नवत्यधिकानि भोक्ष्यन्ति ॥ ViP_4,24.53 // ततश् च मौना एकादश भूपतयो ऽब्दशातानि त्रीणि पृथिवीं भोभ्यन्ति ॥ ViP_4,24.54 // तेषूत्सन्नोषु कैंकिला यवना बूपतयो भविष्यन्त्यमूर्धाभिषिक्ताः ॥ ViP_4,24.55 // तेषामपत्यं विन्ध्यशक्तिस्ततः पुंरजयस्तस्माद्रामचन्द्रस्तस्मार्मवर्मा ततो वङ्गस्ततोभून्नन्दनस्ततःसुनन्दी तद्भाता नन्दीयशाः शुक्रः प्रवीर एते वर्षशतं षड्वर्षाणि भूपतयो विष्यन्ति ॥ ViP_4,24.56 // ततस्तत्पुत्रास्त्रयोदशौते बाह्लिकाश् च त्रयः ॥ ViP_4,24.57 // ततः पुष्पमित्राः पटुमियत्रास्त्रयोदसैकलाश् च सप्तान्ध्राः ॥ ViP_4,24.58 // ततश् च कोसलायां तु नव चैव भूपतयो भविष्यन्ति ॥ ViP_4,24.59 // नैषधास्तु त एव ॥ ViP_4,24.60 // मगधायां तु विश्वस्फटिक संज्ञो ऽन्यान्वर्णान्करिष्यति ॥ ViP_4,24.61 // कैवर्तबटुपुलिन्दब्राह्मणान्राज्ये स्थपयिष्यति ॥ ViP_4,24.62 // उत्साद्याखिलक्षत्रजातिं नव नागाः पद्मवत्यां नाम पुर्यामनुगङ्गाप्रयागं गया द्गुप्तांश् च मागधा भोक्ष्यन्ति ॥ ViP_4,24.63 // कोशलान्ध्रपुण्ड्रताम्रलिप्तसमतटपुरीं च देवरक्षितो रक्षिता ॥ ViP_4,24.64 // कलिङ्गमाहिषमहेन्द्रभौमान् गुहा भोक्ष्यन्ति ॥ ViP_4,24.65 // nai«anaimi«akakÃlakoÓakäjanapadÃnmaïidhÃnyakavaæÓà भोक्ष्यन्ति ॥ ViP_4,24.66 // त्रैराज्यमुषिकजनपदान्कनकाह्वयचो भोक्ष्यति ॥ ViP_4,24.67 // saurëÂrÃvantyaÓudrÃbhÅrÃnnarmadÃmarubhÆvi«ayÃæÓ च व्रात्यद्विजाभीरशूद्राद्या भोक्ष्यन्ति ॥ ViP_4,24.68 // सिंधुतटदाविकोर्वीचन्द्र भागाकाश्मीरविषयांश्चव्रात्याधर्मरुचयः स्त्रीबालगोवधकर्तारः परस्वादानरुचयोल्पसारास्तमिस्त्रप्राया उदितास्तमितप्राया अल्पायुषो महेच्छा ह्यल्पधर्मा लुब्धाश् च भविष्यन्ति ॥ ViP_4,24.69 // एते च तुल्यकालाःसर्वे पृथिव्यां भूभुजो भविष्यन्ति ॥ ViP_4,24.70 // अल्पप्रसादा बृहत्कोपाःसार्वकाल मनृताधर्मरुचयः स्त्रीबालगोवधकर्तारः परस्वादानरुचयोल्पसारास्तमिस्त्रप्राया उदितास्तमितप्राया अल्पायुषो महेच्छा ह्यल्पधर्मा लुब्धाश् च भविष्यन्ति ॥ ViP_4,24.71 // तैश् च विमिश्रा नजपदास्तच्छीलानुवर्तिनो राजाश्रयशुष्मिणो म्लेच्छाचाराश् च विपर्ययेण वर्तमानाः प्रजाः क्षपयिष्यन्ति ॥ ViP_4,24.72 // ततश्चानुदिनमल्पाल्पह्रासव्यवच्छेदाद्धर्मार्थयोर्जगतःसंक्षयो भविष्यति ॥ ViP_4,24.73 // ततश्चार्थ एवाभिजनहेतुः ॥ ViP_4,24.74 // बलमेवाशेषधर्महेतुः ॥ ViP_4,24.75 // अभिरुचिरेव दांपत्यसंबन्धहेतुः ॥ ViP_4,24.76 // स्त्रीत्वमेवोपभोगहेतुः ॥ ViP_4,24.77 // अनृतमेव व्यवहारजयहेतुः ॥ ViP_4,24.78 // उन्नतांबुतैव पृथिवीहेतु ॥ ViP_4,24.79 // ब्रह्मसूत्रमेव विप्रत्वहेतुः ॥ ViP_4,24.80 // रत्नधातुतैव श्लाघ्यताहेतुः ॥ ViP_4,24.81 // लिङ्गधाराणमेवाश्रमहेतुः ॥ ViP_4,24.82 // अन्यायमेव वृत्तिहेतुः ॥ ViP_4,24.83 // दौर्बल्यमेवावृत्तिहेतुः ॥ ViP_4,24.84 // अभयप्रगल्भोच्चारणमेव पाण्डित्यहेतुः ॥ ViP_4,24.85 // anìhyataiva साधुत्वहेतुः ॥ ViP_4,24.86 // स्त्रानमेव प्रसाधनहेतुः ॥ ViP_4,24.87 // दानमेव धर्महेतुः ॥ ViP_4,24.88 // स्वीकरणमेव विवाहहेतुः ॥ ViP_4,24.89 // सद्वेषधार्येव पात्रम् ॥ ViP_4,24.90 // दूरायतननोदकमेव तीर्थहेतुः ॥ ViP_4,24.91 // कपटवेषधारणमेव महत्त्वहेतुः ॥ ViP_4,24.92 // इत्येवमनेकदोषोत्तरे तु भूमण्डले सर्वावर्णेष्वेव योयो बलवान्सस भूपतिर्भविष्यति ॥ ViP_4,24.93 // एवं चातिलुब्धकराजासहाः शोलानामन्तरद्रोणीः प्रजाःसंश्रयिष्यन्ति ॥ ViP_4,24.94 // मधुशाकमूलफलपत्रपुष्पाद्याहाराश् च भविष्यन्ति ॥ ViP_4,24.95 // तरुवल्कलपर्णचीरप्रावरणाश्चातिबहुप्रजाः शीतवातातपवर्षसहाश् च भविष्यन्ति ॥ ViP_4,24.96 // न च कश्चित्त्रयोविंशतिवर्षाणि जीविष्यति अनवरतं चात्र कलियुगे भयमायात्यखिल एवैष जनः ॥ ViP_4,24.97 // श्रौतस्मार्ते च धर्मे विप्लवमत्यन्तमुपगते क्षीणप्राये च कलावशेषजगत्स्त्रष्टुश्चराचरगुरोरादिमध्यान्तरहितस्य ब्रह्ममयस्यात्मरूपिणो भगवतो वासुदेवस्यांशः शंबलग्रामप्रधानब्राह्मणस्य विष्णुयशसो गहेष्टगुणर्धिसमन्वितः कल्किरूपीजगत्यत्रावतीर्य सकलम्लेच्छदस्युदुष्टाचरमचेतसामशेषाणामपरिच्छिन्नशक्तिमाहात्म्यः क्षयं करिष्यति स्वधर्मेषु चा खिलमेव संस्थापयिष्यति ॥ ViP_4,24.98 // अनन्तरं चाशेषकलेरवसाने निशावसाने विबुद्धानामिव तेषामेव जनपदानाममलस्फटितदलशुद्धा मतयो भविष्यन्ति ॥ ViP_4,24.99 // तेषां च बीजभूतानामशेषमनुष्याणां परिणतानामपि तत्कालकृतापत्यप्रसूतिर्भविष्यति ॥ ViP_4,24.100 // तानि च तदपत्यानि कृतयुगानुसारीण्येव भविष्यन्ति ॥ ViP_4,24.101 // अत्रोच्यते यथा चन्द्रश् च सूर्यश् च तथा तिष्यो बृहस्पतिः । एकराशौ समेष्यन्ति तदा भवति वै कृतम् ॥ ViP_4,24.102 // अतीता वर्तमानाश् च तथैवानागताश् च ये । एते वंशेषु भूपालाः कथिता मुनिसत्तम ॥ ViP_4,24.103 // यावत्परीक्षितो जन्म यावन्नन्दाभिषेचनम् । एतद्वर्षसहस्रं तु ज्ञेयं पञ्चाशदुत्तरम् ॥ ViP_4,24.104 // सप्तर्षीणां तु यौ पूर्वौ दृश्येते ह्युदितौ दिवि । तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि ॥ ViP_4,24.105 // तेन सप्तर्षयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् । ते तु पारीक्षिते काले मघास्वासन्द्विजोत्तम ॥ ViP_4,24.106 // तदा प्रवृत्तश् च कलिर्द्वादशाब्दशतात्मकः ॥ ViP_4,24.107 // यदैव भगवान्विष्णोरंशो यातो दिवं द्विज । वसुदेवकुलोद्भूतस्तदैवात्रागतः कलिः ॥ ViP_4,24.108 // यावत्सपादपद्माभ्यां पस्पर्शेमां वसुंधराम् । तावत्पुथ्वीपरिष्वङ्गे समर्थो नाभवत्कलिः ॥ ViP_4,24.109 // गते सनातनस्यांशे विष्णोस्तत्र भुवो दिवम् । तत्याज सानुजो राज्यं धर्म पुत्रो युधिष्ठिरः ॥ ViP_4,24.110 // विपरीतानि दृष्ट्वा च निमित्तानि हि पाण्डवः । याते कृष्णे चकाराथ सो ऽभिषेकं परीक्षितः ॥ ViP_4,24.111 // प्रयास्यन्ति यदा चैते pÆrvëìhÃæ महर्षयः । तदा नन्दात्प्रभृत्येष गतिवृद्धिं गमिष्यति ॥ ViP_4,24.112 // यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदा हनि । प्रतिपन्नं कलियुगं तस्य संख्यां निबोध मे ॥ ViP_4,24.113 // त्रीणि लक्षाणि वर्षाणां द्विज मानुष्यसंख्यया । षष्टिश्चैव सहस्राणि भविष्यत्येष वै कलिः ॥ ViP_4,24.114 // शातानि तानि दिव्यानां सप्त पञ्च च संख्यया । निःशेषेण गते तस्मिन्भविष्यति पुनः कृतम् ॥ ViP_4,24.115 // ब्राह्मणाः क्षित्त्रिया वैश्याः शुद्राश् च द्विजसत्तम । युगेयुगे महात्मानः समतीताःसहस्रशः ॥ ViP_4,24.116 // बहुत्वान्नामधेयानां परिसंख्या कुलेकुले । पौनरुक्त्याद्धि साम्याच् च न मया परिकीर्तिता ॥ ViP_4,24.117 // देवापिः पोरवो राजा पुरुश्चेक्षाकुवंशजः । महायोगबलोपेतौ कलापग्रमसंश्रितौ ॥ ViP_4,24.118 // कृते युगे त्विहागम्य क्षत्रप्रावर्तकौ हि तौ । भविष्यतो मनोर्वशबीजभूतौ व्यवस्थितौ ॥ ViP_4,24.119 // एतेन क्रमयोगेन मनुपुत्रौर्वसुंधरा । कृतत्रेताद्वापराणि युगानि त्रीणि भुज्यते ॥ ViP_4,24.120 // कलौ ते बीजभूता वै केचित्तिष्ठन्ति वै मुने । यथैव देवापिपुरू सांप्रतं समधिष्ठितौ ॥ ViP_4,24.121 // एष तूद्देशतो वंशस्तवोक्तो भूभुजां मया । निखिलो गदितुं शक्यो नैष वर्षशतैर् अपि ॥ ViP_4,24.122 // एते चान्ये च भूपाला यैर् अत्र क्षितिमण्डले । कृतं ममत्वं मोहान्धैर् नित्यं हेयकलेवरे ॥ ViP_4,24.123 // कथं ममेयमचला मत्पुत्रस्य कथं मही । मद्वंशस्येतिचिन्तार्ता जग्मुरन्तमिमे नृपाः ॥ ViP_4,24.124 // तेभ्यः पूर्वतराश्चान्ये तेभ्यस्तेभ्यस् तथा परे । भविष्याश्चैव यास्यन्ति तेषामन्ये च ये ऽप्यनु ॥ ViP_4,24.125 // विलोक्यात्मजयोद्योगं यात्राव्यग्रान्नराधिपान् । पुष्पप्रहासैः शरदि हसंतीव वसुंधरा ॥ ViP_4,24.126 // मैत्रेय p­thivÅgÅtächlokÃæÓcÃtra निबोध मे । यानाह धर्मध्वजिने नजकायासितो मुनिः ॥ ViP_4,24.127 // पृथिव्युवाच कथमेष नरेद्राणां मोहो बुद्धिमतामपि । येन केन सधर्माणोप्यतिविश्वस्तचेतसः ॥ ViP_4,24.128 // पूर्वमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः । ततो भृत्यांश् च पौरांश् च जिगीषन्ते तथा रिपून् ॥ ViP_4,24.129 // क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् । इत्यासक्तधियो मृत्युं न पश्यन्त्यविद्वरगम् ॥ ViP_4,24.130 // समुद्रावरणं याति भूमण्डलमथो वशम् । कियदात्मजयस्यैतन्मुक्तिरात्मजयेफलम् ॥ ViP_4,24.131 // उत्सृज्य पूर्वजा याता यां नादाय गतः पिता । तां मामतीव mƬhatvÃjjetumicchanti पार्थिवाः ॥ ViP_4,24.132 // मत्कृते पितृ पुत्राणां भ्रातॄणां चापि विग्रहः । जायतेत्यन्तमोहेन ममत्वादृतचेतसाम् ॥ ViP_4,24.133 // पृथ्वी ममेयं सकला ममैषा मदन्वयस्यापि च शाश्वतीयम् । योयो मृते ऽन्यत्र बभूव राजा कुबुद्धिरा सीदिति तस्यतस्य ॥ ViP_4,24.134 // दृष्ट्वा ममत्वादृतचित्तमेकं विहाय मां मृत्युवशं व्रजन्तम् । तस्यानुयस्तस्य कथं ममत्वं हृद्यास्पदं मत्प्रभवं करोति ॥ ViP_4,24.135 // पृथ्वी ममैषाऽशु परित्यजैनां वदन्ति ये दूतमुखैः स्वशत्रून् । नराधिपास्तेषु ममातिहासः पुनश् च mƬhe«u दयाभ्युपैति ॥ ViP_4,24.136 // श्रीपराशर उवाच इत्येते धरणीगीतः श्लोका मैत्रेय यैः श्रुताः । ममत्वं विलयं याति तपत्यर्के यथा हिमम् ॥ ViP_4,24.137 // इत्येष कथितः सम्यङ्मनोर्वशो मया तव । यत्र स्थितिप्रवृत्तस्य विष्णोरंशांशका नृपाः ॥ ViP_4,24.138 // शृणोति य इमं भक्त्या मनोर्वशमनुक्रमात् । तस्य पापमशेषं वै प्रणश्यत्यमलात्मनः ॥ ViP_4,24.139 // धनधान्यर्धिमतुलां प्राप्नोत्यव्याहतेन्द्रियः । श्रुत्वैवमखिलं वंशं प्रशस्तं शशीसूर्ययोः ॥ ViP_4,24.140 // इक्ष्वाकुजह्नुमान्धातृसगराविक्षितान्रघून् । ययातिनहुषाद्यांश् च ज्ञात्वा निष्ठामुपागतान् ॥ ViP_4,24.141 // महाबलान्महावीर्याननन्तधनसंचयान् । कृतान्कालेन बलिना कथाशेषान्नराधिपान् ॥ ViP_4,24.142 // श्रुत्वा न पुत्रदारादौ गृहक्षेत्रादिके तथा । द्रव्यादौ वा कृतप्रज्ञो ममत्वं कुरुते नरः ॥ ViP_4,24.143 // तप्तं तपो यैः पुरुषप्रवीरैर् उद्वाहुभिर् वर्षगणाननेकान् । इष्ट्वा सुयज्ञैर् बलिनोतिवीर्याः कृतानुकालेन कथावशेषाः ॥ ViP_4,24.144 // पृथुःसमस्तान्विचचार लोकानव्याहतो योविजितारिचक्रः । स कालवाताभिहतः प्रणष्टः क्षिप्तं यथा शाल्मलितूलमग्नौ ॥ ViP_4,24.145 // यः कार्तवीर्यो बुभुजे समस्तान्द्वीपान्समाक्रम्यहतारिचक्रः । कथाप्रसंगेष्वभिधीयमानःस एव संकल्पविकल्पहेतुः ॥ ViP_4,24.146 // दशाननाविक्षतराघवाणामैश्वर्यमुद्भासितदिङ्मुखानाम् । भस्मापि शिष्टं न कथं क्षणेन भ्रूभङ्गपातेन धिगन्तकस्य ॥ ViP_4,24.147 // कथाशरीरत्वमवाप यद्वै मान्धातृनामा भुवि चक्रवर्ती । श्रुत्वापि तत्कोहि करोति साधुर्ममत्वमान्मन्यपि मन्दचेताः ॥ ViP_4,24.148 // भगीरथाद्याःसगरं ककुत्स्थो दशननो राघवलक्ष्मणौ च । युधिष्ठिराद्याश् च बभूवुरेते सत्यं न मिथ्या क्व नु ते न विद्मः ॥ ViP_4,24.149 // ये सांप्रतं ये च नृपा भविष्याः प्रोक्ता मया विप्रवरोग्रवीयाः । एते तथान्ये च तथाभिधेयाः सर्वे भविष्यन्ति यथैव पूर्वे ॥ ViP_4,24.150 // एत द्विदित्वा न नरेण कार्यं ममत्वमात्मन्यपि पण्डितेन । तिष्ठन्तु तावत्तनयात्मजायाः क्षेत्रादयो ये च शरीरिणो ऽन्ये ॥ ViP_4,24.151 // इति श्रीविष्णुमाहपुराणे चतुर्थांशे चतुर्विंशोध्यायः (24) श्रीविष्णुमाहपुराणे चतुथासः समाप्तः इति श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते चतुर्थोशः समाप्तः । _____________________________________________________________ अत श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते पञ्चमाशः प्रारभ्यते श्रीमते रामानुजाय नमः मैत्रेय उवाच नृपाणां कथितःसर्वो भवता वंशविस्तरः । वंशानुचरितं चैव यथावदनुवर्णितम् । अंशावतारो ब्रह्मर्षे यो ऽयं यदुकुलोद्भवः । विष्णोस्तं विस्तरेणाहं श्रोतुमिच्छामि तत्त्वतः ॥ ViP_5,1.2 ॥ चकार यानि कर्माणि भगवान् पुरुषोत्तमः । अंशांशेनावतीर्योर्व्यां तत्र तानि मुने वद ॥ ViP_5,1.3 ॥ श्रीपारशर उवाच मैत्रेय श्रूयतामेतद्यत्पृष्टो ऽहमिह त्वया । विष्णोरंशांशसंभूतिचरितं जगतो हितम् ॥ ViP_5,1.4 ॥ देवकस्य सुतां पूर्वं वसुदेवो महामुने । उपयेमे महाभागां देवकीं देवतोपमाम् ॥ ViP_5,1.5 ॥ कंसस्तयोर्वररथं चोदयामास सारथिः । वसुदेवस्य देवक्या संयोगे भोजनन्दनः ॥ ViP_5,1.6 ॥ आथान्तरिक्षे वागुच्चैः kaæsamÃbhëya सादरम् । मेघगंभीरनिर्घोषं samÃbhëyedamabravÅt // ViP_5,1.7 // यामेतां वहसे mƬha सह भर्त्रा रथे स्थिताम् । अस्यास् tavëÂamo गर्भः प्राणान् अपहरिष्यति ॥ ViP_5,1.8 ॥ श्रीपराशर उवाच इत्याकर्ण्यं समुत्पाट्य खड्गं कंसो महाबलः । देवकीं हन्तुमारब्धो वसुदेवो ऽब्रवीदिदम् ॥ ViP_5,1.9 ॥ न हन्तव्या महाभाग देवकी भवतानघ । समर्पयिष्ये सकलान्गर्भानस्योदरोद्भवान् ॥ ViP_5,1.10 ॥ श्रीपराशर उवाच तथेत्याह ततः कंसो वसुदेवं द्विजोत्तम । न घातयामास च तां देवकींसत्यगौरवात् ॥ ViP_5,1.11 ॥ एतस्मिन्नेवकाले तु bhÆribhÃrÃvapŬità / जगाम धरणी मेरौ समाजं त्रिदिवौकसाम् ॥ ViP_5,1.12 ॥ स ब्रह्मकान्सुरान्सर्वान्प्रणिपत्याथ मेदिनि । कथयामास तत्सर्वं khedÃtkaruïabhëiïÅ // ViP_5,1.13 // भूमिरुवाच अग्निःसुवर्णस्य गुरुर्गवां सूर्यः परो गुरुः । ममाप्यखिललो कानां कुरुर्नारायणो गरुः ॥ ViP_5,1.14 ॥ प्रजापतिपतिर्ब्रह्म पूर्वेषामपि पूर्वजः । kalÃkëÂhÃnime«Ãtmà कालश्चाव्यक्तमूर्तिमान् ॥ ViP_5,1.15 ॥ तदंशभूतःसर्वैषां समूहो वःसुरोत्तमाः ॥ ViP_5,1.16 ॥ आदित्या सरुतःसाध्या रुद्रा वस्वश्विवह्नयः । पितरो ये च लोकानां स्रष्टारो ऽत्रिपुरोगमाः ॥ ViP_5,1.17 ॥ एते तस्याप्रमेयस्य विष्णो रूपं महात्मनः ॥ ViP_5,1.18 ॥ यक्षराक्षसदैतेयपिशाचोरगदानवाः । गन्धर्वाप्सरसश्चैवरूपं विष्णोर्महात्मनः ॥ ViP_5,1.19 ॥ ग्रहर्क्षतारकाचित्रगगनाग्निजलानिलाः । अहं च विषयाश्चैव सर्व विष्णुमयं जगत् ॥ ViP_5,1.20 ॥ तथा चानेकरूपस्य यस्य रूपाण्य हर्निशम् । बाध्यबाधकतां यान्ति कल्लोला इव सागरे ॥ ViP_5,1.21 ॥ तत्सांप्रतममी दैत्याः कालनेमिपुरोगमाः । मर्त्यलोकं समाक्रम्य बाधन्ते ऽहर्निशं प्रजाः ॥ ViP_5,1.22 ॥ कालनेमिर्हतो यो ऽसौ विष्णुना प्रभविष्णुना । उग्रसेनसुतः कंसःसंभूतःस महासुरः ॥ ViP_5,1.23 ॥ आरिष्टो धेनुकः केशी प्रलंबो नरकस् तथा । सुंदो ऽसुरस्तथात्युग्रो बाणश्चापि बलेःसुतः ॥ ViP_5,1.24 ॥ तथान्ये च महावीर्या नृपाणां भवनेषु ये । समुत्पन्ना दुरात्मानस्तान्न संख्यातुमुत्सहे ॥ ViP_5,1.25 ॥ अक्षोहिण्योत्र बहुला दिव्यमूर्तिधराःसुराः । महाबलानां दृप्तानां दैत्येन्द्रणां ममोपरि ॥ ViP_5,1.26 ॥ तद्भूरिभार pŬÃrtà न शक्नोम्यमरेश्वराः । बिभर्तुमात्मानमहमिति विज्ञापयामि वः ॥ ViP_5,1.27 ॥ क्रियतां तन्महाभागा मम भारावतारणम् । यथा रसातलं नाहं गच्छेयमतिविह्वला ॥ ViP_5,1.28 ॥ इत्याकर्ण्य धरावाक्यमशेषैस् त्रिदशेश्वरैः । भुवो भारावतारार्थं ब्रह्मा प्राह प्रचोदितः ॥ ViP_5,1.29 ॥ ब्रह्मोवाच यथाह वसुधा सर्वं सत्यमेव दिवौकसः । अहं भवो भवन्तश् च सर्वे नारायणात्मकाः ॥ ViP_5,1.30 ॥ विभूतयश् च यास्तस्य तासामेव परस्परम् । आधिक्यन्यू6नताबाध्यबाधकत्वेन वर्तते ॥ ViP_5,1.31 ॥ तदागच्छत गच्छामः क्षीराब्धेस्तटमुत्तमम् । तत्राराध्य हरिं तस्मै सर्वं विज्ञापयाम वै ॥ ViP_5,1.32 ॥ सर्वथैव जगत्यर्थे स सर्वात्मा जगन्मयः । सत्त्वांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम् ॥ ViP_5,1.33 ॥ श्रीपराशर उवाच इत्युक्त्वा प्रययो तत्र सह देवैः पितामहः । समाहितमनाश्चैवं तुष्टाव गरुडध्वजम् ॥ ViP_5,1.34 ॥ ब्रह्मोवाच द्वे विद्ये त्वमनाम्नायपरा चैवापरा तथा । त एव भवतो रूपे मूर्तामूर्तात्मिके प्रभो ॥ ViP_5,1.35 ॥ द्वे ब्रह्मणी त्वणीयोतिस्थूलात्मन्सर्व सर्ववित् । शब्दब्रह्मपरं चैव ब्रह्म ब्रह्ममयस्य यत् ॥ ViP_5,1.36 ॥ ऋग्वेदस्त्वं यजुर्वेदःसामवेदस्त्वथर्वणः । शिक्षाकल्पो निरुक्तं च च्छन्दो ज्योतिषमेव च ॥ ViP_5,1.37 ॥ इतिहासपुराणे च तथा व्याकरणं प्रभो । मीमांसा न्यायशास्त्रं च धर्मशास्त्राण्यधोक्षज ॥ ViP_5,1.38 ॥ आत्माऽत्मदेहगुणवद्विचाराचारि यद्वच । तदप्याद्यपते नान्यदध्यात्मात्मस्वरूपवत् ॥ ViP_5,1.39 ॥ त्वमव्यक्तमनिर्देश्यमचिन्त्यानामवर्मवत् । अपाणिपादरूपं च शुद्धं नित्यं परात्परम् ॥ ViP_5,1.40 ॥ शृणोष्यकर्णः परिपश्यसि त्वमचक्षुरूपो बहुरूपरूपः । अपादहस्तो जवनो ग्रहीता त्वं वेत्सि सर्वं च सर्ववेद्यः ॥ ViP_5,1.41 ॥ अणोरणीयां समसत्स्वरूपं त्वां पश्यतो ज्ञाननिवृत्तिरग्र्या । धीरस्य धीरस्य बिभर्ति नान्यद्वरेण्यरूपात्परतः परात्मन् ॥ ViP_5,1.42 ॥ त्वं विश्वनाभिर् भुवनस्य गोप्ता सर्वाणि भूतानि तवान्तराणि । यद्भूतभव्यं यदणोरणीयः पुमांस् त्वम् एकः प्रकृतेः परस्तात् ॥ ViP_5,1.43 ॥ एकश्चतुर्धा भगवान्हुताशो वर्चोविभूतं जगतो ददासि । त्वं विश्वतश्चक्षुरनन्तमूर्ते त्रेधा पदं त्वं निदधासि धातः ॥ ViP_5,1.44 ॥ यथाग्निरेको बहुधा समिध्यते विकारभेदैर् अविकाररूपः । तथा भवान्सर्वगतैकरूपी रूपाण्यशेषाण्यनुपुष्यतीश ॥ ViP_5,1.45 ॥ एकं तवाग्र्यं परमं पदं यत्पश्यन्ति त्वां सूरयो ज्ञानदृश्यम् । त्वत्तो नान्यत्किञ्चिदस्ति स्वरूपं यद्वा भूतं यच्च भव्यं परात्मन् ॥ ViP_5,1.46 ॥ व्यक्ताव्यक्तस्वरूपस्त्वं समष्टिव्यष्टिरूपवान् । सर्वज्ञःसर्वनित्सर्वशक्तिज्ञानबलर्धिमान् ॥ ViP_5,1.47 ॥ अन्यूनश्चाप्यवृद्धिश् च स्वाधीनो नादिमान्वशी । क्लमतन्द्री भयक्रोधकामादिभिर् असंयुतः ॥ ViP_5,1.48 ॥ निरवद्यः परः प्राप्तेर्निरधिष्ठो ऽक्षरः क्रमः । सर्वेश्वरः पराधारो धाम्नां धामात्मको ऽक्षयः ॥ ViP_5,1.49 ॥ सकलावरणानीतनिरालंबनभावन । महाविभूतिसंस्थान नमस्ते पुरुषोत्तम ॥ ViP_5,1.50 ॥ नाकारणात्कारणाद्वा कारणाकारणान्न च । शरीरग्रहणं वापि धर्मत्राणाय केवलम् ॥ ViP_5,1.51 ॥ श्रीपराशर उवाच इत्येवं संस्तवं श्रुत्वा मनसा भगवानजः । ब्रह्माणमाह प्रीतेन विश्वरूपं प्रकाशयन् ॥ ViP_5,1.52 ॥ श्रीभगवानुवाच भोभो ब्रह्मंस्त्वया मत्तःसह देवैर् यदिष्यते । तदुच्यतामशेषं च सिद्धमेवावधार्यताम् ॥ ViP_5,1.53 ॥ श्रीपराशर उवाच ततो ब्रह्मा हरेर्दिव्य विश्विरूपमवेक्ष्य तत् । तुष्टाव भूयो देवेषु साध्वसावनतात्मसु ॥ ViP_5,1.54 ॥ ब्रह्मोवाच नमो नमस्तेस्तु सहस्रकृत्वःसहस्रबाहो बहुवक्त्रपाद । नमोनमस्ते जगतः प्रवृत्तिविनाशसंस्थानकराप्रमेय ॥ ViP_5,1.55 ॥ सूक्ष्मातिसूक्ष्मातिबृहत्प्रमाम गरीयसामप्यतिगौरवात्मन् । प्रधानबुद्धीन्द्रियवत्प्रधानमूलात्परात्मन्भगवन्प्रसीद ॥ ViP_5,1.56 ॥ एषा मही देव महीप्रसूतैर् महासुरैः pŬitaÓailabandhà / परायणं त्वां जगतामुपैति भारावतारार्थमपारसार ॥ ViP_5,1.57 ॥ एते वयं वृत्ररिपुस्तथायं नासत्यदस्त्रौ वरुणस्तथैव । इमे च रुद्रा वसवःससूर्याःसमीरणाग्निप्रसुखास्तथान्ये ॥ ViP_5,1.58 ॥ सुराःसमस्ताःसुरनाथकार्यमेभिर् मया यच्च तदीश सर्वाम् । आज्ञापयाज्ञां परिपालयन्तस्तवैव तिष्ठाम सदास्तदोषाः ॥ ViP_5,1.59 ॥ श्रीपराशर उवाच एवं संस्तूयमानस्तु भगवान्परमेश्वरः । उज्जहारात्मनः केशौ सितकृष्णौ महामुने ॥ ViP_5,1.60 ॥ उवाच च सुरानेतौ मत्केशौ वसुधातले । अवतीर्य भुवो भारक्लेशहानिं करिष्यतः ॥ ViP_5,1.61 ॥ सुराश् च सकलाःस्वांशैर् अवतीर्य महीतले । कुर्वन्तु युद्धमुन्मत्तैः पूर्वोत्पन्नैर् महासुरैः ॥ ViP_5,1.62 ॥ ततः क्षयमशेषास्ते दैतेया धरमीतले । प्रयास्यन्ति न संदेहो मद्दृपातविचूर्णिताः ॥ ViP_5,1.63 ॥ वसुदेवस्य या पत्नी देवकी देवतोपमा । तत्रायमष्टमो गर्भो मत्केशो भविता सुराः ॥ ViP_5,1.64 ॥ अवतीर्य च तत्रायं कंसं घातयिता भुवि । कालनेमीं समुद्भूतमित्युक्त्वान्तर्दधे हरिः ॥ ViP_5,1.65 ॥ अदृश्याय ततस्तस्मै प्रणिपत्य महामुने । मेरुपृष्ठं सुरा जग्मुरवतेरुश् च भूतले ॥ ViP_5,1.66 ॥ कंसाय cëÂamo गर्भो देवक्या धरणीधरः । भविष्यतीत्याच चक्षे भगवान्नारदो मुनिः ॥ ViP_5,1.67 ॥ कंसो ऽपि तदुपश्रुत्य नारदात्कुपितस्ततः । देवकीं वसुदेवं च गृहे गुप्तावधारयत् ॥ ViP_5,1.68 ॥ वसुदेवेन कंसाय तेनैवोक्तं यथा पुरा । तथैव वसुदेवो ऽपि पुत्रम् अर्पितवान् द्विज ॥ ViP_5,1.69 ॥ हिरण्यकशिपोः पुत्राःषड्गर्भा इति विश्रुताः । विष्णुप्रयुक्ता स्तान्निद्राक्रमाद्गर्भानयोजयत् ॥ ViP_5,1.70 ॥ योगनिद्रा महामाया वैष्णवी मोहितं यया । अविद्यया जगत्सर्वं तामाह भगवान्हरिः ॥ ViP_5,1.71 ॥ श्रीभगवानुवाच निद्रे गच्छ ममादेशात्पातालातलसंश्रयान् । एकैकत्वेन षड्गर्भान्देवकीजठरं नय ॥ ViP_5,1.72 ॥ हतेषु तेषु कंसेन शेषाख्योंशस्ततो मम । अंशांशोनादरे तस्याःसप्तमः संभविष्यति ॥ ViP_5,1.73 ॥ गोकुले वसुदेवस्य भार्यान्या रोहिणी स्थिता । तस्याःस संभूतिसमं देवि नेयस्त्वयोदरम् ॥ ViP_5,1.74 ॥ सप्तमो भोजरा जस्य भयाद्रोधोपरोधतः । देवक्याः पितितो गर्भ इति लोको वदिष्यति ॥ ViP_5,1.75 ॥ गर्भसंकर्षणात्सो ऽथ लोके संकर्षणेति वै । संज्ञामवाप्स्यते वीरः श्वेताद्रिशिखरोपमः ॥ ViP_5,1.76 ॥ ततो ऽहं संभविष्यामि देवकीजठरे शुभे । भर्गं त्वया यशोदाया गन्तव्यमविलंबितम् ॥ ViP_5,1.77 ॥ प्रावृट्काले च नभसि k­«ïëÂamyÃmahaæ निशि । उत्पत्स्यामि नवम्यां तु प्रसूतिं त्वमवाप्स्यसि ॥ ViP_5,1.78 ॥ यशोदाशयने मां तु देवक्यास्त्वामनिन्दिते । मच्छक्तिप्रोरितमतिर्वसुदेवो नयिष्यति ॥ ViP_5,1.79 ॥ कंसश् च त्वामुपादाय देवि शैलशिलातले । प्रक्षेप्स्यत्यन्तारिक्षे च संस्थानं त्वमवाप्स्यसि ॥ ViP_5,1.80 ॥ ततस्त्वां शतदृक्छक्रः प्रणम्य मम गौरवात् । प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति ॥ ViP_5,1.81 ॥ त्वं च शुंभनिशुंभादीन्हत्वा दैत्यान्सहस्रशः । स्थानैर् अनेकैः पृथिवीमशेषां मण्डयिष्यसि ॥ ViP_5,1.82 ॥ त्वं भूतिः सन्नतिः क्षान्तिः कान्तिर्द्यौः पृथिवी धृतिः । लज्जापुष्टी रुषा या तु काचिदन्या त्वमेव सा ॥ ViP_5,1.83 ॥ ये त्वामार्येति दुर्गेति वेदगर्भांबिकेति च । भद्रेति भद्रकालीति क्षेमदा भग्यदेति च ॥ ViP_5,1.84 ॥ प्रातश्चैवापराह्ने च स्तोष्यन्त्यानम्रमूर्तयः । तेषां हि प्रार्थितं सर्वं मत्प्रसादाद्भविष्यति ॥ ViP_5,1.85 ॥ सुरामांसोपहरैश् च भक्ष्यभोज्यैश् च पूजिता । नॄणामशेषसामांस्त्वं प्रसन्ना संप्रदास्यसि ॥ ViP_5,1.86 ॥ ते सर्वे सर्वदा भद्रे मत्प्रसादादसंशयम् । असंदिग्धा भविष्यन्ति गच्छ देवि यथोदितम् । इति विष्णुमहापुराणे पञ्चमांशे प्रथमो ऽध्यायः (1) _____________________________________________________________ श्रीपराशर उवाच यथोक्तं सा जगद्धात्रा देवदेवेन वै तथा । षड्गर्भगर्बविन्यासं चक्रे चान्यस्य कर्षणम् ॥ ViP_5,2.1 ॥ सप्तमे रोहिणीं गर्भे प्राप्ते गर्भं ततो हरिः । लोकत्र योपकाराय देवक्याः प्रविवेश ह ॥ ViP_5,2.2 ॥ योगनिद्रा यशोदायास्तस्मिन्नेव तथा दिने । संभूता जठरे तद्वद्यथोक्तं परमेष्ठिना ॥ ViP_5,2.3 ॥ ततो ग्रहगणःसम्यक्प्रचचार दिवि द्विज । विष्णोरंशे भुवं याते ऋतवश्चाबभुः शुभाः ॥ ViP_5,2.4 ॥ न सेहे देवकीं द्रष्टं कश्तिदप्यतितेजसा । जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभमाययुः ॥ ViP_5,2.5 ॥ अदृष्टाः पुरुषैः स्त्रीभिर् देवकीं देवतागणाः । बिभ्राणां वपुषा विष्णुं तुष्टुवुस्तामहर्निशम् ॥ ViP_5,2.6 ॥ देवता ऊचुः प्रकृतिस्त्वं परा सूक्ष्मा ब्रह्मगर्भाभवत्पुरा । ततो वाणी जगद्धातुर्वेदगर्भासि शोभने ॥ ViP_5,2.7 ॥ सृज्यस्वरूपगर्भासि सृष्टिभूता सनातने । बीजभूता तु सर्वस्य यज्ञभूता भवस्त्रयी ॥ ViP_5,2.8 ॥ फलगर्भा त्वमेवेज्या वह्निगर्भा तथारणिः । अदितिर्देवगर्भा त्वं दैत्यगर्भा तथा दितिः ॥ ViP_5,2.9 ॥ ज्योत्स्ना वासरगर्भा त्वं ज्ञानगर्भासि सन्नतिः । नयगर्भा परा नीतिर्लज्जा त्वं प्रश्रयोद्वहा ॥ ViP_5,2.10 ॥ कामगर्भा तथेच्छा त्वं तुष्टिः संतोषगर्भिणी । मेधा च बोधगर्भसि धैर्यगर्भोद्वहा धृतिः ॥ ViP_5,2.11 ॥ ग्रहर्क्षतारकागर्भा द्यौरस्याखिलहैतुकी । एता विभूतयो देवि तथान्याश् च सहस्रशः ॥ ViP_5,2.12 ॥ तथा संख्या जगद्धात्री सांप्रतं जठरे तव । समुद्राद्रिनदीद्वीपवनपत्तनभूषणा । grÃmakharvaÂakheÂìhyà समस्ता पृतिवी शुभे ॥ ViP_5,2.13 ॥ samastavahnayoæ'bhÃæsi सकलाश् च समीरणाः । महोरगास् तथा यक्षा राक्षसाः प्रेतगुद्यकाः ॥ ViP_5,2.14 ॥ ग्रहर्क्षतारकाचित्रविमानशतसंकुतम् । अवकाशमशेषस्य यद्ददाति नभस्थलम् ॥ ViP_5,2.15 ॥ भूलोकश् च भुवर्लोकःस्वर्लोको ऽथ महर्जनः । तपश् च ब्रह्मलोकश् च ब्रह्माण्डमखिलं शुभे ॥ ViP_5,2.16 ॥ तदन्तरे स्थिता देवा दैत्यगन्धर्वचारणाः । महोरगास् तथा यक्षा राक्षसाः प्रेतगुह्यकाः ॥ ViP_5,2.17 ॥ मनुष्याः पशवश्चान्ये ये च जीवा यशस्विनि । तैर् अन्तस्थैर् अनन्तो ऽसौ सर्वगः सर्वभावनः ॥ ViP_5,2.18 ॥ रूपकर्मस्वरूपाणि न परिच्छेदगोचरे । यस्याखिलप्रमाणानि स विष्णुर् गर्भगस् तव ॥ ViP_5,2.19 ॥ त्वं स्वाहा त्वं स्वधा विद्या स्वधा त्वं ज्योतिरंबरे । त्वं सर्वलोकरक्षार्थमवतीर्णा महीतले ॥ ViP_5,2.20 ॥ प्रसीद देवि सर्वस्य जगतः शं शुभे कुरु । प्रीत्या तं धारयेशानं धृतं येनाखिलं जगत् ॥ ViP_5,2.21 ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वितीयो ऽध्यायः (2) _____________________________________________________________ श्रीपराशर उवाच एवं संस्तूयमाना सा देवैर् देवमधारयत् । गर्भेण पुण्डरीकाक्षं जगतस्त्राणकारणम् ॥ ViP_5,3.1 ॥ ततो ऽखिलजगत्पद्मबोधायाच्युतभानुना । देवकीपूर्वसंध्यायामाविर्भूतं महात्मना ॥ ViP_5,3.2 ॥ तज्जन्मदिनमत्यर्थमाह्लाद्यमलदिङ्मुखम् । बभूव कर्वलोकस्य कौमुदी शशिनो यथा ॥ ViP_5,3.3 ॥ संतःसंतोषमधकं प्रशमं चञ्जमारुताः । प्रसादं निम्नगा याता जायमाने जनार्दने ॥ ViP_5,3.4 ॥ सिंधवो निजशब्देन वाद्यं चक्रुर्मनोहरम् । जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ViP_5,3.5 ॥ ससृजुः पुष्पवर्षाणि देवा भुव्यन्तरिक्षगाः । जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने ॥ ViP_5,3.6 ॥ मदं जगुर्जुर्जलदाः पुष्पवृष्टिमुचो द्विज । अर्धरात्रे ऽखिलाधारे जायमाने जनार्दने ॥ ViP_5,3.7 ॥ फुल्लेन्दीवरपत्राभं चतुर्बाहुमुदीक्ष्य तम् । श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः ॥ ViP_5,3.8 ॥ अभिष्ट्रय च तं वाग्भिः प्रसन्नाभिर् महामतिः । विज्ञापयामास तदा कंसाद्भीतो द्विजोत्तम ॥ ViP_5,3.9 ॥ वसुदेव उवाच जातोसि देवदेवेश शङ्खचक्रगदाधरम् । दिव्यरूपमिदं देव प्रसादेनोपसंहर ॥ ViP_5,3.10 ॥ अद्यैव देव कंसोयं कुरुते मम घातनम् । अवतीर्म इति ज्ञात्वा त्वमस्मिन्मममन्दिरे ॥ ViP_5,3.11 ॥ देवक्युवाच यो ऽनन्तरूपो ऽखिलविश्वरूपो गर्भेपि लोकान्वपुषा बिभर्ति । प्रसीतदामेष स देवदेवो यो माययाविष्कृतबालरूपः ॥ ViP_5,3.12 ॥ उपसंहर सर्वात्मन्रूपमेतच्चतुर्भुजम् । जानातु मावतारं ते कंसोयं दितिजन्मजः ॥ ViP_5,3.13 ॥ श्रीभगवानुवाच स्तुतो ऽहं य त्त्वया पूर्वं पुत्रार्थिन्या तदद्य ते । सफलं देवि संजातं जातो ऽहं यत्तवोदरात् ॥ ViP_5,3.14 ॥ श्रीपराशर उवाच इत्युक्त्वा भगवांस्तूष्णीं बभूव मुनिसत्तम । वसुदेवोपि तं रात्रावादाय प्रययौ बहिः ॥ ViP_5,3.15 ॥ मोहिताश्चाभवेस्तत्र रक्षिणो योगनिद्रया । मथुराद्वारपालाश् च व्रजत्यानकदुन्दुभौ ॥ ViP_5,3.16 ॥ वर्षतां जलदानां च तोयमात्युल्बणं निशि । संवृत्यानुययौ शेषः फणैर् आनकदुन्दुभिम् ॥ ViP_5,3.17 ॥ यमुनां चातिगंभीरां नानावर्तशताकुलाम् । वसुदेवो वहन्विष्णुं जानुमात्रवहां ययौ ॥ ViP_5,3.18 ॥ कंसस्य करदानाय तत्रैवाब्यागतास्तटे । नन्दादीन्गोपवुद्धांश् च यमुनाया ददर्श सः ॥ ViP_5,3.19 ॥ तस्मिन्काले यशोदापि मोहिता योगनिद्रया । तामेव कन्यां मैत्रेय प्रसूता मोहिते जने ॥ ViP_5,3.20 ॥ वसुदेवोपि विन्यस्य बालमादाय दारिकाम् । यशोदाशयनात्तूर्णमाजगामामितद्युतिः ॥ ViP_5,3.21 ॥ ददृशे च प्रबुद्धा सा यशोदा जातमात्मजम् । नीलोत्पलदलश्यामं ततोत्यर्थं मुदं ययौ ॥ ViP_5,3.22 ॥ आदाय वसुदेवो ऽपि दारिकां निजमन्दिरे । देवकीशयने न्यस्य यथापूर्वमतिष्ठत ॥ ViP_5,3.23 ॥ ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः । कंसायावेदयामासुर्देवकीप्रसवन्द्विज ॥ ViP_5,3.24 ॥ कंसस्तूर्णमुपेत्यैनां ततो जग्रह बालिकाम् । मुञ्चमुञ्चेति देवक्या सन्नकण्ठ्या निवारितः ॥ ViP_5,3.25 ॥ चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थिता । अवाप रूपं sumahatsÃyudhëÂamahÃbhujam // ViP_5,3.26 // प्रजहास तथैवोच्चैः कंसं च रुषिताब्रवीत् । किं मया क्षिप्तया कंस जाता यस्त्वां वधिष्यति ॥ ViP_5,3.27 ॥ सर्वस्वभूतो देवानामासीन्मृत्युः पुरा स ते । तदेतत्संप्रधार्याशु क्रियतां हितमात्मनः ॥ ViP_5,3.28 ॥ इत्युक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा । पश्यतो भोजराजस्य स्तुता सिद्धैर् विहायसा ॥ ViP_5,3.29 ॥ इति श्रिविष्णुमहापुराणे पञ्चमांशे तृतीयो ऽध्यायः (3) _____________________________________________________________ श्रीपराशर उवाच कंसस्ततोद्विग्नमनाः प्राह सर्वान्महासुरान् । प्रलंबकेशिप्रमुखानाहूयासुरपुङ्गवान् ॥ ViP_5,4.1 ॥ कंस उवाच हे प्रलंब महाबाहो केशिन् धेनुक पूतने । अरिष्टाद्यास्तथैवान्ये श्रूयतां वचनं मम ॥ ViP_5,4.2 ॥ मां हन्तुममरैर् यत्नः कृतः किल दुरात्मभिः । मद्वीर्यतापितान्वीरो न त्वेतान्गणयाम्यहम् ॥ ViP_5,4.3 ॥ किमिन्द्रेणाल्पवीर्येण किं हरेणैकचारिणा । हरिणा वापि किं साध्यं छिद्रेष्वसुरघातिना ॥ ViP_5,4.4 ॥ किमादित्यैः किं वसुभिर् अल्पवीर्यैः किमग्निभिः । किंवान्यैर् अमरैः सर्वैर् मद्बाहुबलनिर्जितैः ॥ ViP_5,4.5 ॥ किं न दृष्टोमरपतिर्मया संयुगमेत्य सः । पृष्ठेनैव वहन्बाणानपगच्छन्नवक्षसा ॥ ViP_5,4.6 ॥ madrëÂre वारिता वृष्टिर्यदा शक्रेण किं तदा । मद्बाणभिन्नैर् जलदैर् आपो मुक्तायथेप्सिताः ॥ ViP_5,4.7 ॥ किमुर्व्यामवनीपाला मद्बाहुबलभीरवः । ते सर्वे सन्नतिं याता जरासंधमृते गुरम् ॥ ViP_5,4.8 ॥ अमरेषु ममावज्ञा जायते दैत्यपुङ्गवाः । हास्यं मे जायते वीरास् तेषु यत्नपरेष्वपि ॥ ViP_5,4.9 ॥ तथापि खलु दुष्टानां तेषामप्यधिकं मया । अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम् ॥ ViP_5,4.10 ॥ तद्ये यशस्विनः केचित्पृथिव्यां ये च यज्वनः । कार्यो देवापकाराय तेषां सर्वात्मना वधः ॥ ViP_5,4.11 ॥ उत्पन्नश्चापि मे मृत्युर्भूतपूर्वःस वै किल । इत्येतद्दारिका प्राह देवकीगर्भसंभवा ॥ ViP_5,4.12 ॥ तस्माद्बालेषु च परो यत्नः कार्यो महीतले । यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः ॥ ViP_5,4.13 ॥ इत्याज्ञाप्यासुरान्कसः प्रविश्याशु गृहं ततः । मुमोच वसुदेवं च देवकीं च निरोदतः ॥ ViP_5,4.14 ॥ कंस उवाच युवयोर्घातिता गर्भा वृथैवैते मयाधुना । कोप्यन्य एव नाशाय मम गर्भःसमुद्यतः ॥ ViP_5,4.15 ॥ तदलं परितापेन नुनं तद्भाविनो हि ते । अर्भका युवयोर्देषाच्चायुषो यद्वियोजिताः ॥ ViP_5,4.16 ॥ श्रीपराशर उवाच इत्याश्वास्य विमुक्त्वा च कंसस्तौ परिशङ्कितः । अन्तर्गृहं द्विजश्रेष्ठ प्रविवेश ततः स्वकम् ॥ ViP_5,4.17 ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्थो ऽध्यायः (4) _____________________________________________________________ श्रीपराशर उवाच विमुक्तो वसुदेवो ऽपि नन्दस्य शकटं गतः । प्रहृष्टं दृष्टवान्नन्दं पुत्रो जातो ममेति वै ॥ ViP_5,5.1 ॥ वसुदेवोपि तं प्राह दिष्ट्यादिष्ट्येति सादरम् । वार्धके ऽपि समुत्पन्नस्तनयो ऽयं तवाधुना ॥ ViP_5,5.2 ॥ दत्तो हि वार्षिकःसर्वो भवद्भिर् नृपतेः करः । यदर्थमागतास्तस्मान्नात्र स्थेयं महाधनैः ॥ ViP_5,5.3 ॥ यदर्थमागताः कार्यं तन्निष्पन्नं किमस्यते । भवद्भिर् गम्यतां नन्द तच्छीघ्रं निजगोकुलम् ॥ ViP_5,5.4 ॥ ममापि बालकस्तत्र रोहिणी प्रभवो हि यः । स रक्षणीयो भवता यथायं तनयो निजः ॥ ViP_5,5.5 ॥ इत्युक्ताः प्रययुर्गोपा नन्दगोपपुरोगमाः । शकटारोपितैर् bhìai÷ करं दत्त्वा महाबलाः ॥ ViP_5,5.6 ॥ वसतां गोकुले तेषां पूतना बालघातिनी । सुप्तं कृष्णमुपादाय रात्रौ तस्मै स्तनं ददौ ॥ ViP_5,5.7 ॥ यस्मै यस्मै स्तनं रात्रौ पूतना संप्रयच्छति । तस्यतस्य क्षणेनाङ्गं बालकस्योपहन्यते ॥ ViP_5,5.8 ॥ कृष्णस्तु तत्स्तनं gìhaæ karÃbhyÃmatipŬitam / गृहीत्वा प्राणसहितं पपउक्रोधसमन्वितः ॥ ViP_5,5.9 ॥ सातिमुक्तमहारावा विच्छिन्नस्त्रायुबन्धना । पपात पूतना भूमौ म्रियमाणातिभीषणा ॥ ViP_5,5.10 ॥ तन्नादश्रुतिसंत्रस्ताः प्रवुद्धास्ते व्रजौकसः । ददृशुः पूतनोत्संगे कृष्णं तां च निपातिताम् ॥ ViP_5,5.11 ॥ आदाय कृष्णं संत्रस्ता यशोदापि द्विजोत्तम । गोपुच्छभ्रामणेनाथ बालदोषमपाकरोत् ॥ ViP_5,5.12 ॥ गोकरीषमुपादाय नन्दगोपोपि मस्तके । कृष्णस्य प्रददो रक्षां कुर्वश्चैतदुदीरयन् ॥ ViP_5,5.13 ॥ नन्दगोप उवाच रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः । यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् ॥ ViP_5,5.14 ॥ येन दंष्ट्राग्रविधृता धारयत्यवनिर्जगत् । वराहरूपधृग्देवःस त्वां रक्षतु केशवः ॥ ViP_5,5.15 ॥ नखाङ्कुरविनिर्भिन्नवैरिवक्षस्थलो विभुः । नृसिंहरूपी सर्वत्र रक्षतु त्वां जनार्दनः ॥ ViP_5,5.16 ॥ वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् । त्रिविक्रमः क्रमाक्रान्तत्रैलोक्यः स्फुरदायुधः ॥ ViP_5,5.17 ॥ शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः । गुह्यं च जठरं विष्णुर्जघे पादौ जनार्दनः ॥ ViP_5,5.18 ॥ मुखं बाहू प्रबाहू च मनः सर्वेद्रियाणि च । रक्षत्वव्याहतैश्वर्यस्तव नारायणो ऽव्ययः ॥ ViP_5,5.19 ॥ शार्ङ्गचक्रगदापाणेः शङ्खनादहताः क्षयम् । गच्छन्तु प्रेतकूष्माण्डराक्षसा ये तवाहिताः ॥ ViP_5,5.20 ॥ त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः । h­«ÅkeÓoæ'bare भूमौ रक्षतु त्वां महीधरः ॥ ViP_5,5.21 ॥ श्रीपराशर उवाच एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः । शायितः शकटस्याधो बालपर्यङ्किकातले ॥ ViP_5,5.22 ॥ ते च गोपा महद्दृष्ट्वा पूतनायाः कलेवरम् । मृतायाः परमं त्रासं विस्मयं च तदा ययुः ॥ ViP_5,5.23 ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चमो ऽध्यायः (5) _____________________________________________________________ श्रीपराशर उवाच कदाचिच्छकटस्याधः शयानो मधुसूदनः । चिक्षेप चरणावूर्ध्वं स्तन्यार्थी प्ररुरोद ह ॥ ViP_5,6.1 ॥ तस्य पादप्रहारेण शकटं परिवर्तितम् । विध्वस्तकुंभभाण्डं तद्विपरीतं पपात वै ॥ ViP_5,6.2 ॥ ततो हाहाकृतः सर्वो गोपरोपीजनो द्विज । आजगामाथ ददृशे बालमुतानशायिनम् ॥ ViP_5,6.3 ॥ गोपाः केनेति केनेदं शकटं परिवर्तितम् । तत्रैव बालकाः प्रोचुर्बालेनानेन पातितम् ॥ ViP_5,6.4 ॥ रुदता दृष्टमस्माभिः पादविक्षेपपातितम् । शकटं परिवृत्तं वै नैतदन्यस्य चेष्टितम् ॥ ViP_5,6.5 ॥ ततः पुनरतीवासन्गोपा विस्मयचेतसः । नन्दगोपोपि जग्राह बालमत्यन्तविस्मितः ॥ ViP_5,6.6 ॥ यशोदा ÓakaÂÃrƬhabhagnabhÃï¬akapÃlikà / शकटं चार्चयामास दधिपुष्पफलाक्षतैः ॥ ViP_5,6.7 ॥ गर्गश् च गोकुले तत्र वसुदेवप्रचोदितः । प्रच्छन्न एव गोपानां संस्कारान करोत्तयोः ॥ ViP_5,6.8 ॥ ज्येष्ठं च राममित्याह कृष्णं चैव तथावरम् । गर्गो मतिमतां श्रेष्ठो नाम कुर्वन्महामतिः ॥ ViP_5,6.9 ॥ स्वल्पेनैव तु कालेन रङ्गिणौ तौ तदा व्रहे । घृष्टजानुकरौ विप्र बभूवतुरुभावपि ॥ ViP_5,6.10 ॥ करीषभस्मदिग्धाङ्गौ भ्रममाणावितस्ततः । न निवारयितुं सेहे यशोदा तौ न रोहिणी ॥ ViP_5,6.11 ॥ गोवाटमध्ये krŬantau वत्सवाटं गतौ पुनः । तदहर्जातगोवत्सपुच्छाकर्षणतत्परौ ॥ ViP_5,6.12 ॥ यदा यशोदा तौ बालावेकस्थानचरावुभौ । शशाक नो वारयितुं krŬantÃvatica¤calau // ViP_5,6.13 // दाम्ना मध्ये ततो बद्धा बबन्ध तमुलूखले । कृष्णमक्लिष्टकर्माणमाह चेदममर्षिता ॥ ViP_5,6.14 ॥ यदि शक्नोषि गच्छ त्वमतिचञ्चलचेष्टित । इत्युक्त्वाथ निजं कर्म सा चकार कुटुंबिनी ॥ ViP_5,6.15 ॥ व्याग्रायामथ तस्यां स कर्षमाम उलूखलम् । यमलार्जुनमध्येन जगाम कमलेक्षणः ॥ ViP_5,6.16 ॥ कर्षता वृक्षयोर्मध्ये तिर्यग्गतमुलूखलम् । भग्नावुत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ ॥ ViP_5,6.17 ॥ ततः कटकटशब्दसमाकर्मनतत्परः । आजगाम व्रजजनो ददर्श च महाद्रुमौ ॥ ViP_5,6.18 ॥ नवोद्गताल्पदन्तांशुसितहासं च बालकम् । तयोर्मध्यगतं दाम्ना बद्धं gìhaæ तथोदरे ॥ ViP_5,6.19 ॥ ततश् च तामोदरतां स ययौ दामबन्धनात् ॥ ViP_5,6.20 ॥ गोपवृद्धास्ततः सर्वे नन्दगोपपुरोगमाः । मन्त्रयामासुरुद्विग्ना महोत्पातातिभीरवः ॥ ViP_5,6.21 ॥ स्थानेनेह न नः कार्यं व्रजामोन्यन्महावनम् । उत्पाता बहवो ह्यत्र दृश्यन्ते नाशहेतवः ॥ ViP_5,6.22 ॥ पूतनाया विनाशश् च शकटस्य विपर्ययः । विना वातादिदोषेण द्रुमयोः पतनन्तथा ॥ ViP_5,6.23 ॥ वृन्दावनमितःस्थानात्तस्माद्गच्छाम मा चिरम् । यावद्भौममहोत्पातदोषो नाभिभवेव्द्रजम् ॥ ViP_5,6.24 ॥ इति कृत्वा मतिं सर्वे गमने ते व्रजौकसः । ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलंबथ ॥ ViP_5,6.25 ॥ ततः क्षणेन प्रययुः शकटैर् गोधनैस् तथा । यूथशो वत्सपालाश् च कालयन्तो व्रजौकसः ॥ ViP_5,6.26 ॥ द्रव्यावयवनिर्धूतं क्षणमात्रेण तत्तथा । काकभाससमाकीर्णं व्रजस्थानमभूद्दूज ॥ ViP_5,6.27 ॥ वृन्दावनं भगवता कृष्णेना क्लिष्टकर्मणा । शुभेन मनसा ध्यातं गवं सिद्धिमभीप्सता ॥ ViP_5,6.28 ॥ ततस्तत्रातिरूक्षे ऽपि घर्मकाले द्विजोत्तम । प्रावृट्काल इवोद्भूतं नवशष्पं समन्ततः ॥ ViP_5,6.29 ॥ स समावासितः सर्वो व्रजो वृन्दावने ततः । शकटावाटपर्यन्तश्चन्द्रार्धाकारसंस्थितः ॥ ViP_5,6.30 ॥ वत्सपालौ च संवृत्तौ रामदामोदरौ ततः । एक स्थनस्थितौ गोष्ठे चेरतुर्बाललीलया ॥ ViP_5,6.31 ॥ barhipatrak­tÃpŬau वन्यपुष्पावतंसकौ । गोपवेणुकृतातोद्यपत्रवाद्यकृतस्वनौ ॥ ViP_5,6.32 ॥ काकपक्षधरौ बालौ कुमाराविव पावकी । हसंतौ च रमन्तौ च चेरतुः स्म महावनम् ॥ ViP_5,6.33 ॥ क्वचिद्वहन्तावन्योन्यं krŬamÃnau तथा परैः । गोपपुत्रैः समं वत्सांश्चारयन्तौ विचेरतुः ॥ ViP_5,6.34 ॥ कालेन गच्छता तौतु सप्तवर्षौ महाव्रजे । सर्वस्य जगतः पालौ वत्सपालौ बभूवतुः ॥ ViP_5,6.35 ॥ प्रावृट्कालस्ततोतीव मेघौघस्थगितांबरः । बभूव वारिधाराभिर् ऐक्यं कुर्वन्दिशामिव ॥ ViP_5,6.36 ॥ prarƬhanavaÓa«pìhyà शक्रगोपाचिता मही । तथा मारकतीवासीत्पद्मरागविभूषिता ॥ ViP_5,6.37 ॥ ऊहुरुन्मार्गवाहीनि निम्नगांभांसि सर्वतः । मनांसि दुर्विनीतानां प्राप्य लक्ष्मीं नवामिव ॥ ViP_5,6.38 ॥ न रेजेन्तरितश्चन्द्रो निर्मलो मलिनैर् घनैः । सद्वादिवादो मूर्खणां प्रगल्भाभिर् इवोक्तिभिः ॥ ViP_5,6.39 ॥ निर्गुणेनापि चापेन शक्रस्य गगने पदम् । अवाप्यताविवेकस्य नृपस्यैव परिग्रहे ॥ ViP_5,6.40 ॥ मेघपृष्ठे बलाकानां रराज विमला ततिः । दुर्वत्ते वृत्तचेष्टेव कुलीनस्यातिशौभना ॥ ViP_5,6.41 ॥ न ब बन्धांबरे स्थैर्यं विद्युदत्यन्तचञ्चला । मैत्रीव प्रवरे पुंसि दुर्जनेन प्रयोजिता ॥ ViP_5,6.42 ॥ मार्गा बभूवुर् अस्पष्टास् तृणशष्पचयावृताः । अर्थान्तरमनुप्राप्ताः प्रजडानामिवोक्तयः ॥ ViP_5,6.43 ॥ उन्मत्तशिखिसारङ्गे तस्मिन्काले महावने । कृष्णरामौ मुदायुक्तौ गोपालैश् चेरतुः सह ॥ ViP_5,6.44 ॥ क्विचिद्गोभिः समं रम्यं गोयतानरतावुभौ । चेरतुः क्वचिदत्यर्थं शीतवृक्षतलाश्रितौ ॥ ViP_5,6.45 ॥ क्वचित्कदंबस्रक्चित्रौ मयूरस्रग्विराजितौ । विलिप्तौ क्वचिदासातां विविधैर् गिरिधातुभिः ॥ ViP_5,6.46 ॥ पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरैषिणौ । क्वचिद्गर्जति जीमूते हाहाकाररवाकुलौ ॥ ViP_5,6.47 ॥ गायतामन्य गोपानां प्रशंसापरमौ क्वचित् । मयूरकेकानुगतौ गोपवेणुप्रवादकौ ॥ ViP_5,6.48 ॥ इति नानाविधैर् भावैर् उत्तमप्रीतिसंयुतौ । krŬantau तौ वने तस्मिञ्चेरतुस्तुष्टमानसौ ॥ ViP_5,6.49 ॥ विकाले च समं गोभिर् गोपवृन्दसमन्वितौ । विहृत्याथ यथायोगं व्रजमेत्य महाबलौ ॥ ViP_5,6.50 ॥ गोपैः समानैः सहितौ krŬantÃvamarÃviva / एवं तावूषतुस्तत्र रामकृष्णौ महाद्युती ॥ ViP_5,6.51 ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे षष्ठोध्यायः (6) _____________________________________________________________ श्रीपराशर उवाच एकदा तु विना रामं कृष्णो वृन्दावनं ययौ । विचचार वृतो गोपैर् वन्यपुष्पस्रगुज्ज्वलः ॥ ViP_5,7.1 ॥ स जगामाथ कालिन्दीं लोल कल्लोलशालिनीम् । तीरसंलग्नफेनौघैर् हसन्तीम् इव सर्वतः ॥ ViP_5,7.2 ॥ तस्याश्चतिमहाभीमं विषाग्निश्रितवारिणम् । ह्रदं कालीयनागस्य ददर्शतिविभीषणम् ॥ ViP_5,7.3 ॥ विषाग्निना प्रसरता दग्धतीरंमहीरुहम् । वाताहतांबुविक्षेपस्पर्शदग्धविहङ्गमम् ॥ ViP_5,7.4 ॥ तमतीव महा रौद्रं मृत्युवक्रमिवापरम् । विलोक्य चिन्तयामास भगवान्मधुसूदनः ॥ ViP_5,7.5 ॥ अस्मिन्वसति दुष्टात्मा कालीयो ऽसौ विषायुधः । यो मया निर्जितस्त्यक्त्वा दुष्टो गच्छेत्पयोनिधिम् ॥ ViP_5,7.6 ॥ तेनेयं दूषिता सर्वा यमुना सागरङ्गमा । न नरैगोधनैश् चापि तृषार्तैर् उपभुज्यते ॥ ViP_5,7.7 ॥ तदस्य नागराजस्य कर्तव्यो निग्रहो मया । निस्त्रासास्तु सुखं येन चरेयुर्व्रजवासिनः ॥ ViP_5,7.8 ॥ एतदर्थं तु लोकेस्मिन्नवतारः कृतो मया । यदेषामुत्पथस्थानां कार्या शान्तिर्दुरात्मनाम् ॥ ViP_5,7.9 ॥ तदेतं नातिदूरस्थं कदंबमुरुशाखिनम् । अदिरुद्य पतिष्यामि ह्रदे ऽस्मिन्ननिलाशिनः ॥ ViP_5,7.10 ॥ श्रीपराशर उवाच इत्थं विचिन्त्य बद्धा च gìhaæ परिकरं ततः । निपपात ह्रदे तत्र नागराजस्य वेगतः ॥ ViP_5,7.11 ॥ तेनातिपतता तत्र क्षोभितःस महाह्रदः । अत्यर्थं दूरजातांस्तु समसिंचन्महीरुहान् ॥ ViP_5,7.12 ॥ ते हि दुष्टविषज्वालातप्तांबुपवनोक्षिताः । जज्वलुः पादापाःसद्यो ज्वालाव्याप्तदिगन्तराः ॥ ViP_5,7.13 ॥ आस्फोटयामास तदा कृष्णो नागह्रने भुजम् । तच्छब्दश्रवणाच्चाशु नागराजो ऽभ्युपागमत् ॥ ViP_5,7.14 ॥ आताम्रनयनः कोपाद्विषज्वालाकुलैर् मुखैः । वृतो महाविषैश् चान्यैर् उरगैर् अनिलाशनैः ॥ ViP_5,7.15 ॥ नागपत्न्यश् च शतशो हारिहारोपशोभिताः । प्रकंपिततनुक्षेपचलत्कुन्तसकान्तयः ॥ ViP_5,7.16 ॥ ततः प्रवेष्टितःसर्पैः स कृष्णे भोगबन्धनैः । ददंशुस्ते ऽपि तं कृष्णं विषज्वालाकुलैर् मुखैः ॥ ViP_5,7.17 ॥ तं तत्र पतितं दृष्ट्वा sarpabhogaurnipŬitam / गोपा व्रजमुपागम्य चुक्रुशुः शोकलालसाः ॥ ViP_5,7.18 ॥ गोपा ऊचुः एष मोहं गतः कृष्णो मग्नौ वै कालियह्रदे । भक्ष्यते नागराजेन तमागच्छत पश्यत ॥ ViP_5,7.19 ॥ तच्छुत्वा तत्र ते गोपा वज्रपा तोपमं वचः । गोप्यश् च त्वरीता जग्मुर्यशोदाप्रमुखा ह्रदम् ॥ ViP_5,7.20 ॥ हाहा क्वासाविति जनो गोपीनामतिविह्वलः । यशोदया समं भ्रान्तो द्रुतप्रस्खलितं ययौ ॥ ViP_5,7.21 ॥ नन्दगोपश् च गोपाश् च रामश्चाद्भुतविक्रमः । त्वरितं यमुनां जग्मुः कृष्णदर्शनलालासाः ॥ ViP_5,7.22 ॥ ददृशुश्चापि ते तत्र सर्पराजवशङ्गतम् । निष्प्रयत्नीकृतं कृष्णं सर्पभोगविवेष्टितम् ॥ ViP_5,7.23 ॥ नन्दगोपोपि निश्चेष्टो न्यस्य पुत्रमुखे दृशम् । यशोदा च महाभागा बभूव मुनिसत्तम ॥ ViP_5,7.24 ॥ गोप्यस् त्वन्या रुदन्त्यश् च ददृशुः शोककातराः । प्रोचुश् च केशवं प्रीत्या भयकातर्यगद्गदम् ॥ ViP_5,7.25 ॥ गोप्य ऊचुः सर्वा यशोदया सार्ध विशामोत्र महाह्रदम् । सर्पराजस्य नो गन्तुमस्माभिर् युज्यते व्रजम् ॥ ViP_5,7.26 ॥ दिवसः सो विना सूर्यं विना चन्द्रेण का निशा । विना वृषेण का गावो विना कृष्णेन को व्रजः ॥ ViP_5,7.27 ॥ विनाकृता न यास्यामः कृष्णेनानेन गोकुलम् । अरम्यं नातिसेव्यं च वारिहीनं यथा सरः ॥ ViP_5,7.28 ॥ यत्र नेन्दीवरश्यामकायकान्तिरयं हरिः । तेनापि पातुर्वासेन रतिरस्तीति विस्मयः ॥ ViP_5,7.29 ॥ उत्फुल्लपङ्कजदलस्पष्टकान्तिविलोचनम् । अपश्यन्तो हरिं दीनाः कथं गोष्ठे भविष्यथ ॥ ViP_5,7.30 ॥ अत्यन्त मधुरालापहृताशेषमनोरथम् । न विना पुण्डरीकाक्षं यास्यामो नन्दगोकुलम् ॥ ViP_5,7.31 ॥ भोगेनाविष्टितस्यापि सर्पराजस्य पश्यत । स्मितशोभिमुखं गोप्यः कृष्णस्यास्मद्विलोकने ॥ ViP_5,7.32 ॥ श्रीपराशर उवाच इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः । गोपांश् च त्रासविधुरान्वि लोक्य स्तिमितेक्षणान् ॥ ViP_5,7.33 ॥ नन्दं च दीनमत्यर्थं न्यस्तदृष्टिं सुतानने । मूर्छाकुलां यशोदं च कृष्णमाहात्मसंज्ञया ॥ ViP_5,7.34 ॥ किमिदं देवदेवेश भावो ऽयं मानुषस्त्वया । व्यज्यतेत्यन्तमात्मानं किमनन्तं न वोत्सि यत् ॥ ViP_5,7.35 ॥ त्वमेव जगतो नाभिर् अराणामिव संश्रयः । कर्तापहर्ता पाता च त्रौलोक्यं त्वं त्रयीमयः ॥ ViP_5,7.36 ॥ सेन्द्रै रुद्राग्निवसुभिर् आदित्यैर् मरुदश्विभिः । चिन्त्यसे त्वमचिन्त्यात्मन् समस्तैश् चैव योगिभिः ॥ ViP_5,7.37 ॥ जगत्यर्थं जगन्नाथ भारावतरणेच्छया । अवतीर्णो ऽसि मर्त्येषु तवांशश्चाहमग्रजः ॥ ViP_5,7.38 ॥ मनुष्यलीलां भगवन् भजता भवता सुराः । विडम्बयन्तस्त्वल्लीलां सर्व एव सहा सते ॥ ViP_5,7.39 ॥ अवतार्य भवान्पूर्वं गोकुले तु सुराङ्गनाः । krŬÃrthamÃtmana÷ पश्चादवर्तीर्णो ऽसि शाश्वत ॥ ViP_5,7.40 ॥ अत्रावतीर्णयोः कृष्ण गोपा एव हि बान्धवाः । गोप्यश् च सीदतः कस्मादेतान्बन्धूनुपेक्षसे ॥ ViP_5,7.41 ॥ दर्शितो मानुषो भावो दर्शितं बालचापलम् । तदयं दम्यतां कृष्ण दुष्टत्मा दशनायुधः ॥ ViP_5,7.42 ॥ श्रीपराशर उवाच इति संस्मारितः कृष्णः स्मितभिन्नोष्ठसंपुटः । आस्फोट्य मोचयामास स्वदेहं भोगिबन्धनात् ॥ ViP_5,7.43 ॥ आनम्य चापि हस्ताभ्यामुभाभ्यां मध्यमं शिरः । आरुह्याभुग्नशिरसः प्रणनर्तोरुविक्रमः ॥ ViP_5,7.44 ॥ प्राणाः फणे ऽभवंश्चास्य कृष्णस्याङ्घ्रिनिकुट्टनैः । यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः ॥ ViP_5,7.45 ॥ मूर्छामुपाययौ भ्रान्त्या नागः कृष्णस्य रेचकैः । दण्डपातनिपातेन ववाम रुधिरं बहु ॥ ViP_5,7.46 ॥ तं विभिग्रशिरोग्रीवमास्येभ्यस्मुतशोणितम् । विलोक्य करुणं जग्मुस्तत्पत्न्यो मधुसूदनम् ॥ ViP_5,7.47 ॥ नागपत्न्य ऊचुः ज्ञातो ऽसि देवदेवेश सर्वज्ञस्त्वमनुत्तमः । परं ज्योतिरचिन्त्यं यत्तदंशः परमेश्वरः ॥ ViP_5,7.48 ॥ न समर्थाः सुराःस्तोतुं यमनन्यभवं विभुम् । स्वरूपवर्णनं तस्य कथं योषित्करिष्यति ॥ ViP_5,7.49 ॥ यस्याखिलमहीर्व्योमजलाग्निपवनात्मकम् । ब्रह्माण्डमल्पकाल्पांशः स्तोष्यामस्तं कथं वयम् ॥ ViP_5,7.50 ॥ यमतो न विदुर्नित्यं यत्स्वरूपं हि योगिनः । परमार्थमणोरल्पं स्थूलात्स्थूलं नताः स्म तम् ॥ ViP_5,7.51 ॥ न यस्य जन्मने धाता यस्य चान्ताय नान्तकः । स्थितिकर्ता न चान्योस्ति यस्य तस्मै नमःसदा ॥ ViP_5,7.52 ॥ कोपः स्वल्पो ऽपि ते नास्ति स्थितिपालनमेव ते । कारणं कालिय स्यास्य दमने श्रुयतां वचः ॥ ViP_5,7.53 ॥ स्त्रियोनुकंप्याःसाधूनां mƬhà दीनाश् च जन्तवः । यतस्ततोस्य दीनस्य क्षम्यतां क्षमतांवर ॥ ViP_5,7.54 ॥ समस्त जगदावारो भवानल्पबलः फणी । tvatpÃdapŬito जह्यान्मुहूर्तार्धन जीवितम् ॥ ViP_5,7.55 ॥ क्व पन्नगो' ल्पवीर्यो ऽयं क्व भवान्भुवनाश्रयः । प्रीतिद्वेषौ समोत्कृष्टगोचरौ भवतो ऽव्यय ॥ ViP_5,7.56 ॥ ततः कुरु जगत्स्वामिन्प्रसादमवसीदतः । प्राणांस्त्यजति नागो ऽयं भर्तृभिक्षा प्रदीयताम् ॥ ViP_5,7.57 ॥ भुवनेश जगन्नाथ महापुरुषपूर्वज । प्राणांस्त्यजति नागो ऽयं भर्तृभिक्षां प्रयच्छ नः ॥ ViP_5,7.58 ॥ वेदान्तवेद्य देवेश दुष्टदैत्यनिबर्हम । प्राणांस्त्यजति नागो ऽयं भर्तभिक्षा प्रदीयताम् ॥ ViP_5,7.59 ॥ श्रीपराशर उवाच इत्युक्ते ताभिर् आश्वस्य क्लान्तदेहोपि पन्नगः । प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥ ViP_5,7.60 ॥ कालिय उवाच tavëÂaguïamaiÓvaryaæ नाथ स्वाभाविकं परम् । निरस्तातिशयं यस्य तस्य स्तोष्यामि कित्र्वहम् ॥ ViP_5,7.61 ॥ त्वं परस्त्वं परस्याद्यः परं त्वत्तः परात्मक । परस्मात्परमो यस् त्वं तस्य स्तोष्यामि किन्न्व् अहम् ॥ ViP_5,7.62 ॥ यस्माद्बह्माच रुद्रश् च चन्द्रेद्रमरुदश्विनः । वसवश् च सहादित्यैस् तस्य स्तोष्यामि कित्र्वहम् ॥ ViP_5,7.63 ॥ एकावयवसूक्ष्मांशो यस्यैतदखिलं जगत् । कल्पनावयवस्यांशस्तस्य स्तोष्यामि कित्र्वहम् ॥ ViP_5,7.64 ॥ सदसद्रूपिणो यस्य ब्रह्माद्यास् त्रिदशेश्वराः । परमार्थं न जानन्ति तस्य स्तोष्यामि कित्र्वहम् ॥ ViP_5,7.65 ॥ ब्रह्माद्यौरर्चिते यस्तु गन्धपुष्पानुलेपनैः । नन्दनादिसमुद्भूतैः सोर्च्यते वा कथं मया ॥ ViP_5,7.66 ॥ यस्यावताररूपाणि देवराजःसदार्चति । न वेत्ति परमं रूपं sor'cyate वा कथं मया ॥ ViP_5,7.67 ॥ विषयेभ्यः समावृत्त्य सर्वाक्षाणि च योगिनः । यमर्चयन्ति ध्यानेन sor'cyate वा कथं मया ॥ ViP_5,7.68 ॥ हृदि संकल्प्य यद्रूपं ध्यानेनार्चन्ति योगिनः । भावपुष्पादिना नाथः सोर्च्यते वा कथं मया ॥ ViP_5,7.69 ॥ सो ऽहं ते देवदेवेश नार्चनादौ स्तुतौ न च । सामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे ॥ ViP_5,7.70 ॥ सर्पजातिरियं क्रुरा यस्यां जातोस्मि केशव । तत्स्वभावो ऽयमत्रास्ति नापराधो ममाच्युत ॥ ViP_5,7.71 ॥ सृज्यते भवता सर्वं तथा संह्रीयते जगत् । जातिरूपस्वभावाश् च सृज्यन्ते सृ-जता त्वया ॥ ViP_5,7.72 ॥ यथाहं भवता सृष्टो जात्या रूपेण चेश्वर । स्वभावेन च साधुत्वं तथेदं चेष्टितं मया ॥ ViP_5,7.73 ॥ यद्यन्यथा प्रवर्तेयं देवदेव ततो मयि । न्यायो दण्डनिपातो वै तवैववचनं यथा ॥ ViP_5,7.74 ॥ तथाप्यज्ञे जगत्स्वामिन्दण्डं पातितवान्मयि । स श्लाघ्यो ऽयं परो दण्डस् त्वत्तो मे नान्यतो वरः ॥ ViP_5,7.75 ॥ हतवीर्यो हतविषो दमितो ऽहं त्वयाच्युत । जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥ ViP_5,7.76 ॥ श्रीभगवानुवाच नात्र स्थेयन्त्वया सर्प कदाचिद्यमुनाजले । सपुत्रपरिवारस्त्वं समुद्रसलिलं व्रज ॥ ViP_5,7.77 ॥ मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागरे । गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति ॥ ViP_5,7.78 ॥ श्रीपराशर उवाच इत्युक्त्वा सर्पराजं तं मुमोच भगवान्हरिः । प्रणम्य सो ऽपि कृष्णाय जगाम पयसां निधिम् ॥ ViP_5,7.79 ॥ पश्यतां सर्वभूतानां सभृत्यसुतबान्धवः । समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम् ॥ ViP_5,7.80 ॥ गते सर्पे परिष्वज्य मृतं पुनरिवागतम् । गोपा मूर्धनि हार्देन सिषिचुर् नेत्रजैर् जलैः ॥ ViP_5,7.81 ॥ कृष्णामाक्लिष्टकर्माणमन्ये विस्मितचेतसः । तुष्टुवुर्मुदिता गोपा दृष्ट्वा शिवजलां नदीम् ॥ ViP_5,7.82 ॥ गीयमानः स गोपीभिश्चारितैः साधुचेष्टितैः । संस्तूयमानो गोपैश् च कृष्णो व्रजमुपागमत् ॥ ViP_5,7.83 ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तमो ऽध्यायः (7) _____________________________________________________________ श्रीपराशर उवाच गाः पालयन्तौ च पुनः सहितौ बलकेशवौ । भ्रममाणौ वने तस्मिन्रम्यं तालवनं गतौ ॥ ViP_5,8.1 ॥ तत्तु तालवनं दिव्यं धेनुको नाम दानवः । मृगमांसकृताहारः सदाध्यास्ते खराकृतिः ॥ ViP_5,8.2 ॥ तत्तु तालवनं पक्वफलसंपत्समन्वितम् । दृष्ट्वा स्पृहान्विता गोपा फलादाने ऽब्रुवन्वचः ॥ ViP_5,8.3 ॥ गोपा ऊचुः हे राम हे कृष्ण सदा धेनुकेनैष रक्ष्यते । भूप्रदेशो यतस्तस्मात्पक्वानीमानि संति वै ॥ ViP_5,8.4 ॥ फलानि पश्य तालानां गन्धामोदितदिंशि वै । वयमेतान्यभीप्सामः पात्यन्तां यदि रोचते ॥ ViP_5,8.5 ॥ श्रीपराशर उवाच इति गोपकुमाराणां श्रुत्वा संकर्षणो वचः । एतत्कर्तव्यमित्युक्त्वा पातयामास तानि वै । कृष्णश् च पातयामास भुवितानि फलानि वै ॥ ViP_5,8.6 ॥ फलानां पततां शब्दमाकर्ण्य सुदुरासदः । आजगाम स दुष्टात्मा कोपाद्दैतेयगर्दभः ॥ ViP_5,8.7 ॥ पद्भ्यामुभाभ्यां स तदा पश्चिमाभ्यां बलं बली । जघानोरसि ताभ्यां च स च तेनाभ्यगृह्यत ॥ ViP_5,8.8 ॥ गृहीत्वा भ्रामयामास soæ'bare गतजीवितम् । तस्मिन्नेव स चिक्षेप वेगेन तृणराजनि ॥ ViP_5,8.9 ॥ ततः फलान्यनेकानि तालाग्रान्निपतन्खरः । पृथिव्यां पातयामास महावातो घनानिव ॥ ViP_5,8.10 ॥ अन्या नथ सजातीयानागतान्दैत्यगर्दभान् । कृष्णश्चिक्षेप तालाग्रे बलभद्रश् च लीलया ॥ ViP_5,8.11 ॥ क्षणेनालङ्कृता पृथ्वी पक्वैस् तलफलैस् तदा । दैत्य गर्दभदेहैश् च मैत्रेय शुशुभे ऽधिकम् ॥ ViP_5,8.12 ॥ ततो गावो निराबाधास्तस्मिंस्तलवने द्विज । नवशष्वं सुखं चेरुर्यन्न भुक्तमभूत्पुरा ॥ ViP_5,8.13 ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे ऽष्टमो ऽध्यायः (8) _____________________________________________________________ श्रीपराशर उवाच तस्मिन्रासभदैतेये सानुगे विनिपातिते । सौम्यं तद्गोपगोपीनां रम्यं तालवनं बभौ ॥ ViP_5,9.1 ॥ ततस्तौ जातहर्षौ तु वसुदेवसुतावुभौ । हत्वा धेनुकदैतेयं भाण्डीरवटम् आगतौ ॥ ViP_5,9.2 ॥ क्ष्वेलमानौ प्रगायन्तौ विचिन्वन्तौ च पादपान् । चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः ॥ ViP_5,9.3 ॥ निर्योगपाशस्कन्धौ तौ वनमालाविभूषितौ । शुशुभाते महात्मानौ बलाशृङ्गाविवर्षभौ ॥ ViP_5,9.4 ॥ suvarïäjanacÆrïÃbhyÃæ तौ तदा रूषितांबरौ । महेन्द्रायुधसंयुक्तौ श्वेतकृष्णाविवांबुदौ ॥ ViP_5,9.5 ॥ चेरतुर्लौकसिद्धाभिः krŬÃbhir इतरेतरम् । समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥ ViP_5,9.6 ॥ मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् । तज्जातिगुणयुक्ताभिः क्रिडाभिश्चेरतुर्वनम् ॥ ViP_5,9.7 ॥ ततस्त्वान्दोलिकाभिश् च नियुद्धैश् च महाबलौ । व्यायामं चक्रतुस्तत्र क्षेपणीयैस् तथाश्मभिः ॥ ViP_5,9.8 ॥ तल्लिप्सुरसुरस्तत्र ह्युभयो रममाणयोः । आजगाम प्रलंबाख्यो गोपवेषतिरोहितः ॥ ViP_5,9.9 ॥ सो ऽवगाहत निःशङ्कस्तेषां मध्यममानुषः । मानुषं वपुरास्थाय प्रलंबो दानवोत्तमः ॥ ViP_5,9.10 ॥ तयोशिछ्द्रान्तरप्रेप्सुरविषह्यममन्यत । कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥ ViP_5,9.11 ॥ hariïÃkrŬanaæ नाम bÃlakrŬanakaæ ततः । प्रकुर्वन्तो हि ते सर्वे द्वौद्वौ युगपदुत्थितौ ॥ ViP_5,9.12 ॥ श्रीदाम्ना सह गोविन्दः प्रलंबेन तथा बलः । गोपालौरपरैश् चान्ये गोपालाः पुप्लुवुस्ततः ॥ ViP_5,9.13 ॥ श्रीदामानं ततः कृष्णः प्रलंबं रोहिणीसुतः । जितवान्कृष्णपक्षीयैर् गोपैर् अन्ये पराजिताः ॥ ViP_5,9.14 ॥ ते वाहयन्तस्त्वन्योन्यं भाण्डीरं वटमेत्य वै । पुनर्निववृतुःसर्वे येये तत्र परिजिताः ॥ ViP_5,9.15 ॥ संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्यदानवः । नभःस्थलं जगामाशु सचन्द्र इव वारिदः ॥ ViP_5,9.16 ॥ असहन्रौहिणेयस्य स भारं दानवोत्तमः । ववृधे स महाकायः प्रावृषीव बलाहकः ॥ ViP_5,9.17 ॥ संकर्षणस्तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् । स्रग्दामलंबाभरणं मकुटाटोपमस्तकम् ॥ ViP_5,9.18 ॥ रौद्रं शकटचक्राक्षं पादन्यास चलत्क्षितिम् । अभीतमनसा तेन रक्षसा रोहिणीसुतः । ह्रियमामस्ततः कृष्णमिदं वचनमब्रवीत् ॥ ViP_5,9.19 ॥ कृष्णाकृष्ण ह्रियाम्येष पर्वतोदग्रमूर्तिना । केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥ ViP_5,9.20 ॥ यदत्र सांप्रतं कार्यं मया मधुनिषूदन । तत्कथ्यतां प्रयात्येष दुरात्मातित्वरान्वितः ॥ ViP_5,9.21 ॥ श्रीपराशर उवाच तमाह रामं गोविन्दःस्मितभिन्नोष्ठसंपुटः । महात्मा रौहिणेयस्य बलवीर्यप्रमामावित् ॥ ViP_5,9.22 ॥ श्रीकृष्ण उवाच किमयं मानुषो भावो व्यक्तमेवावलंब्यते । सर्वात्मन् सर्वगुह्यानां गुह्यगुह्यात्मना त्वया ॥ ViP_5,9.23 ॥ स्मराशेषजगद्बीजकारणं कारणाग्रज । आत्मानमेकं तद्वच्च जगत्येकार्णवे च यत् ॥ ViP_5,9.24 ॥ किं न वेत्सि यथाहं च त्वं चैकं कारणं भुवः । भारावतारणार्थाय मर्त्यलोकमुपागतौ ॥ ViP_5,9.25 ॥ नभशिश्रस्तेंबुवहाश् च केशाः पादौ क्षितिर्वत्र्क्रमनन्तवह्नि । सोमो मनस्ते श्वसितं समीरणो दिशश्चतस्रो ऽव्यय बाहवस्ते ॥ ViP_5,9.26 ॥ सहस्रबत्र्क्रो भगवान्महात्मा सहस्रहस्ताङ्घ्रिशरीरभेदः । सहस्रपद्मोद्भवयोनिराद्यःसहस्रशस्त्वां मुनयो गृणन्ति ॥ ViP_5,9.27 ॥ दिव्यं हि रूपं तव वेत्ति नान्यो देवैर् अशेषैर् अवताररूपम् । तदर्च्यते वेत्सि न किं यदन्ते त्वय्येव विश्वं लयमभ्युपैति ॥ ViP_5,9.28 ॥ त्वया धृतेयं धरणी बिभर्ति चराचरं विश्वमनन्तमूर्ते । कृतादिभेदैरज कालरूपो निमेषपूर्वो जगदेतदत्सि ॥ ViP_5,9.29 ॥ अत्तं यथा वडाववह्निनांबु हिमस्वरूपं परिगृह्य कास्तम् । हिमाचले भानुमतोंशुसंगाज्जलत्वमभ्येति पुनस्तदेव ॥ ViP_5,9.30 ॥ एवं त्वया संहरणे ऽत्तमेतज्जगत्समस्तं त्वदधीनकं पुनः । तवैव सर्गाय समुद्यतस्य जगत्त्वमभ्येत्यसुकल्पमीश ॥ ViP_5,9.31 ॥ भवानहं च विश्वात्मन्नेकमेव च कारणम् । जगतोस्य जगत्यर्थे भेदेनावां व्यवस्थितौ ॥ ViP_5,9.32 ॥ तत्स्मर्यताममेयात्मस्त्वयात्मा जहि दानवम् । मानुष्यमेवावलंब्य बन्धूनां क्रियतां हितम् ॥ ViP_5,9.33 ॥ श्री पराशर उवाच इति संस्मारितो विप्र कृष्णेन सुमहात्मना । विहस्य pŬayÃmÃsa प्रलंबं बलवान्बलः ॥ ViP_5,9.34 ॥ मुष्टिना सोहनन्मूर्ध्नि कोपसंरक्तलोचनः । तेन चास्य प्रहारेण बहिर्याते विलोचने ॥ ViP_5,9.35 ॥ स निष्कासितमस्तिष्को मुखाच्छोणितमुद्वमन् । निपपात महीपृष्ठे दत्य वर्यो ममार च ॥ ViP_5,9.36 ॥ प्रलंबं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा । प्रहृष्टास्तुष्टुवुर्गौपाःसाधुसाध्विति चाब्रुवन् ॥ ViP_5,9.37 ॥ संस्तूयमानो गोपैस् तु रामो दैत्ये निपातिते । प्रलंबं सह कृष्णेन पुनर्गोकुलमाययौ ॥ ViP_5,9.38 ॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे नवमो ऽध्यायः (9) _____________________________________________________________ श्रीपराशर उवाच तयोर्विहरतोरेवं रामकेशवयोर्व्रजे । प्रावृड् व्यतीता विकसत्सरोजा चाभवच्छरत् ॥ ViP_5,10.1 ॥ अवापुस्तापमत्यर्थं शफर्यः पल्वलोदके । पुत्रक्षेत्रादिसक्तेन ममत्वेन यथा गृही ॥ ViP_5,10.2 ॥ मयुरा मौनमातस्थुः परित्यक्तमदा वने । असारतां परिज्ञाय संसारस्येव योगिनः ॥ ViP_5,10.3 ॥ उत्सृज्य जलसर्वस्वं विमलाःसितमूर्तयः । तत्यजुश्चांबरं मेघा गृहं विज्ञानिनो यथा ॥ ViP_5,10.4 ॥ शरत्सूर्यांशुतप्तानि ययुः शोषं सरांसि च । बह्वालंबममत्वेन हृदयानीव देहिनाम् ॥ ViP_5,10.5 ॥ कुमुदैः शरदंभांसि योग्यतालक्षणं ययुः । अवबोधैर् मनांसीव समत्वममलात्मनाम् ॥ ViP_5,10.6 ॥ तारकाविमले व्योम्नि रराजाखण्डमण्डलः । चन्द्रश्चरमदेहात्मा योगी साधुकुले यथा ॥ ViP_5,10.7 ॥ शनकैः शनकैस् तीरं तत्यजुश् च जलाशयाः । ममत्वं k«etraputrÃdirƬhamuccair यथा बुधाः ॥ ViP_5,10.8 ॥ पूर्वं त्यक्तैः सरोंभोभिर् हंसा योगं पुनर् ययुः । क्लेशैः कुयोगिनो शेषैर् अन्तरायहता इव ॥ ViP_5,10.9 ॥ निभृतो भवदत्यर्थं समुद्रःस्तिमितोदकः । क्रमावाप्तमहायोगो विश्चलात्मा यथा यतिः ॥ ViP_5,10.10 // सर्वत्रातिप्रसन्नानि सलिलानि तथाभवन् । ज्ञाते सर्वगते विष्णौ मनांसीव सुमेधसाम् ॥ ViP_5,10.11 // बभूव निर्मलं व्योम शरदा ध्वस्ततोयदम् । योगाग्निदग्धक्लेशौघं योगिनामिव मानसम् ॥ ViP_5,10.12 // सूर्यांशुजनितं तापं नित्ये तारापतिः शमम् । अहंमानोद्भवं दुःखं विवेकः सुमहानिव ॥ ViP_5,10.13 // नभसोब्दं भुवः पङ्कं कालुष्यं चांभसः शरत् । इन्द्रियाणीन्द्रियार्थेभ्यः प्रत्याहार इवाहरत् ॥ ViP_5,10.14 // प्राणायाम इवांभोभिः सरसां कृतपूरकैः । अभ्यस्यते ऽनुदिवसं रेचकाकुंभकादिभिः ॥ ViP_5,10.15 // विमलांबरनक्षत्रे काले चाभ्यागते व्रजे । ददर्शेद्रो महारंभायोद्यतांस्तान्व्रजौकसः ॥ ViP_5,10.16 // कृष्णस्तानुत्सुकान्दृष्ट्वा गोपानुत्सवलालसान् । कौतूहलादिदं वाक्यं प्राह वृद्धान्महामतिः ॥ ViP_5,10.17 // को ऽयं शक्रमहो नाम येन वो हर्ष आगतः । प्राह तं नन्दगोपश् च पृच्छन्तमतिसादरम् ॥ ViP_5,10.18 // नन्दगोप उवाच मेघानां पयसां चेशो देवराजः शतक्रतुः । तेन संचोदिता मेघा वर्षत्यंहुमयं रसम् ॥ ViP_5,10.19 // तद्वृष्टिजनितं सस्यं वयमन्ये च देहिनः । वर्तयामोपयुञ्जानास्तर्पयामश् च देवताः ॥ ViP_5,10.20 // क्षीरवत्य इमा गावो वत्सवत्यश् च निर्वृताः । तेन संवर्धितैः सस्यैस् तुष्टाः पुष्टाः भवन्ति वै ॥ ViP_5,10.21 // नासस्या नातृणा भूमिर्न बुभुक्षार्दितो जनः । दृश्यते यत्र दृस्यन्ते वृष्टिमन्तो बलाहकाः ॥ ViP_5,10.22 // भौममे तत्पयो दुग्धं गोभिः सूर्यस्य वारिदैः । पर्जन्यःसर्वलोकस्योद्भवाय भुवि वर्षति ॥ ViP_5,10.23 // तस्मात्प्रावृषि राजानःसर्वे शक्रं मुदा युताः । मखैः सुरेशमर्चन्ति वयमन्ये च मानवाः ॥ ViP_5,10.24 // श्रीपराशर उवाच नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने । रोषाय त्रिदशेन्द्रस्य प्राहदामोदरस्तदा ॥ ViP_5,10.25 // न वयं कृषिकर्तारो वाणिज्याजीविनो न च । गावोस्मद्दैवतं तात वयं वनचरा यतः ॥ ViP_5,10.26 // आन्विक्षिकी त्रयी वार्ता दण्डनितिस् तथा परा । विद्या चतुष्टयं चैतद्वार्तमात्रं शृणुष्व मे ॥ ViP_5,10.27 // कृषिर्वणिज्या तद्वच्च तृतीयं पशुपालनम् । विद्या ह्येका महाभाग वार्ता वृत्तित्रयाश्रया ॥ ViP_5,10.28 // कर्षकाणां कृषिर्वृत्तिः पण्यं विपणीजीविनाम् । अस्माकं गौः परावृत्तिर्वार्ताभेदैर् इयं त्रिभिः ॥ ViP_5,10.29 // विद्यया यो यया युक्तस्तस्य सा दैवतं महत् । सैव पूज्यार्च नीया च सैव तस्योपकारिका ॥ ViP_5,10.30 // यो यस्य फलमश्रन्वै पूजयत्यपरं नरः । इह च प्रेत्य चैवासौ न तदाप्नोति शोभनम् ॥ ViP_5,10.31 // कृष्यान्ता प्रथिता सीमा मीमान्तं च पुनर्वनम् । वनान्ता गिरयःसर्वे ते चास्माकं परा गतिः ॥ ViP_5,10.32 // न द्वारबन्धावरणा न गृहक्षेत्रिणस् तथा । सुखिनस्त्वखिले लोके यथा वै चक्रचारिणः ॥ ViP_5,10.33 // श्रूयन्ते गिरयश्चैव वनेस्मिन्कामरूपिणः । तत्तद्रूपं समास्थाय रमन्ते स्वेषु सानुषु ॥ ViP_5,10.34 // यदा चैते प्रबाध्यन्ते तेषां ये काननौकसः । तदा सिंहादिरूपैस् तान्घातयन्ति महीधराः ॥ ViP_5,10.35 // गिरीयज्ञस्त्वयं तस्माद्गोयज्ञश् च प्रवर्त्यताम् । किमस्माकं महेन्द्रेण गावः शैलाश् च देवताः ॥ ViP_5,10.36 // मन्त्रयज्ञपरा विप्राःसीरयज्ञाश् च कर्षकाः । गिरिगोयज्ञशीलाश् च वयमद्रिवनाश्रयाः ॥ ViP_5,10.37 // तस्माद्गोवर्धनः शैलो भवद्भिर् विविधार्हणैः । अर्च्यतां पूज्यतां मेध्यान्पशुन्हत्वा विधानतः ॥ ViP_5,10.38 // सर्वघोषस्य संदोहो गृह्यतां मा विचार्यताम् । भोज्यन्तां तेन वै विप्रास् तथा ये cÃbhivächakÃ÷ ॥ ViP_5,10.39 // तत्रार्चिते कृते होमे भोजितेषु द्विजातिषु । Óaratpu«pak­tÃpŬÃ÷ परिगच्छन्तु गोगणाः ॥ ViP_5,10.40 // एतन्मम मतं गोपाःसंप्रीत्या क्रियते यदि । ततः कृता भवेत्प्रीतिर्गवामद्रेस् तथा मम ॥ ViP_5,10.41 // श्रीपराशर उवाच इति तस्य वचः श्रुत्वा वन्दाद्यास्ते व्रजौकसः । प्रीत्युत्फुल्लमुखा गोपाःसाधुसाध्वित्यथाब्रुवन् ॥ ViP_5,10.42 // शोभनं ते मतं वत्स यदेतद्भवतोदितम् । तत्करिष्यामहे सर्वं गिरियज्ञः प्रवर्त्यताम् ॥ ViP_5,10.43 // तथा च कृतवन्तस्ते गिरियज्ञ व्रजौकसः । दधिपायसमांसाद्यैर् ददुः शैलबलिं ततः ॥ ViP_5,10.44 // द्विजांश् च भोजयामासुस्शातशौऽथ सहस्रशः ॥ ViP_5,10.45 // गावः शैलं ततश्चकुरर्चितास्ताः प्रदक्षिणम् । वृषभाश्चातिनर्दन्तःसतोया जलदा इव ॥ ViP_5,10.46 // गिरिमूर्धनि कृष्णो ऽपि शैलोहमिति मूर्तिमान् । बुभुजेन्नं बहुतरं गोपवर्याहृतं द्विज ॥ ViP_5,10.47 // स्वेनैव कृष्णो रूपेण गोपैः सह गिरेः शिरः । अधिरुह्यार्चयामास द्वितीयामात्मनस्तनुम् ॥ ViP_5,10.48 // अन्तर्धानं गते तस्मिन्गोपा लब्ध्वा ततो वरान् । कृत्वा गिरीमखं गोष्ठं निजमब्याययुः पुनः ॥ ViP_5,10.49 // इति श्रीविष्णुमहापुराणे पञ्चमांशे दशमो ऽध्यायः (10) _____________________________________________________________ श्रीपराशर उवाच मखे प्रतिहते शक्रो मैत्रेयातिरुषान्वितः । संवर्तकं नाम गणं तोयदानामथाब्रत्रीत् ॥ ViP_5,11.1 ॥ भोभो मेधा निशम्यैतद्वचनं गदतो मम । आज्ञानन्तरमेवाशु क्रियतामविचारितम् ॥ ViP_5,11.2 ॥ नन्दगोपःसुदुर्बुद्धिर्गोपैर् अन्यैः सहायवान् । कृष्णाश्रयं बलाध्मातो मखभङ्गमचीकरत् ॥ ViP_5,11.3 ॥ आजीवो याः परस्तेषां गावस्तस्य च कारणम् । तागावो वृष्टिपातेन pŬyantÃæ वचनान्मम ॥ ViP_5,11.4 ॥ अहम् अप्यद्रिशृङ्गाभं तुङ्गम् आरुह्य वारणम् । साहाय्यं वः करिष्यामि वाय्वम्बूत्सर्गयोजितम् ॥ ViP_5,11.5 ॥ श्रीपराशर उवाच इत्याज्ञप्तास् ततस् तेन मुमुचुस् ते बलाहकाः । वातवर्षं महाभीममभावाय गवां द्विज ॥ ViP_5,11.6 ॥ ततः क्षणेन पृथिवी ककुभोंबरम् एव च । एकं धारामहासारपूरेणनाभवन्मुने ॥ ViP_5,11.7 ॥ विद्युल्लताकषाघातत्रस्तैर् इव घनैर् घनम् । नादापूरितदिक्चक्रैर् धारासारमपात्यत ॥ ViP_5,11.8 ॥ अन्धकारीकृते लोके वर्षद्भिर् अनिशं घनैः । अधश्चोर्ध्वं च तिर्यक् च जगदाप्यमिवाभवत् ॥ ViP_5,11.9 ॥ गावस्तु तेन पतता वर्षवातेन वागिना । धूताः prÃïä जहुः सन्नत्रिकसक्थिसिरोधराः ॥ ViP_5,11.10 // क्रोडेन वत्सान् आक्रम्य तस्थुर् अन्या महामुने । गावो विवत्साश् च कृता वारिपूरेण चापराः ॥ ViP_5,11.11 // वत्साश् च दीनवदना वातकंपितकन्धराः । त्राहित्राहीत्यल्पसब्दाः कृष्णमूचुरिवातुराः ॥ ViP_5,11.12 // ततस्तद्गोकुलं सर्वं गोगोपीगोपसंकुलम् । अतीवार्तं हरिर्दष्ट्वा मैत्रेयाचिन्तयत्तदा ॥ ViP_5,11.13 // एतत्कृतं महेन्द्रेण सखभङ्गविरोधिना । तदेतदखिलं गोष्ठं त्रातव्यमधुना माय ॥ ViP_5,11.14 // इमम् अद्रिमहं धैर्याद् उत्पाट्योरुशिखाघनम् । धारयिष्यामि गोष्ठस्य पृथुच्छत्रमिवोपरि ॥ ViP_5,11.15 // श्रीपराशर उवाच इति कृत्वामतिं कृष्णो गोवर्धनमहीधरम् । उत्पाट्यैककरेणेव धारयामास लीलया ॥ ViP_5,11.16 // गोपांश्चह हसञ्छौरिःसमुत्पाटितभूधरः । विशध्वमत्रत्वरिताः कृतं वर्षनिवारणम् ॥ ViP_5,11.17 // सुनिवातेषु देशेषु यथा जोषमिहास्यताम् । प्रविश्यतां न भेतव्यं गिरीपाताच्च निर्भयैः ॥ ViP_5,11.18 // इत्युक्तास्तेन ते गोपा विविशुर्गोधनैः सह । शकटारोपितैर् bhìair gopyaÓcÃsÃrapŬitÃ÷ // ViP_5,11.19 // कृष्णोपि तं दधारैव शैलमत्यन्तनिश्चलम् । व्रजौकवासिभिर् हर्षविस्मिताक्षैर् निरिक्षितः ॥ ViP_5,11.20 // गोपगोपीजनैर् हृष्टैः प्रीतिविस्तारितेक्षणैः । संस्तूयमानचरितः कृष्णः शैलमधारयत् ॥ ViP_5,11.21 // सप्तरात्रं महामेधा ववर्षुर्नन्दगोकुले । इन्द्रेण चोदिता विप्र गोपानां नाशकारिणा ॥ ViP_5,11.22 // ततो धृते महाशैले परित्राते च गोकुले । मिथ्याप्रतिज्ञो बलभिद्वारयामास तान्घनान् ॥ ViP_5,11.23 // व्यभ्रे नभसि देवेन्द्रे वितथात्मवचस्यथ । निष्क्रम्य गोकुलं हृष्टं स्वस्थानं पुनरागमत् ॥ ViP_5,11.24 // मुमोच कृष्णोपि तदा गोवर्धनमहाचलम् । स्वस्थाने विस्मितमुखैर् दृष्टस् तैस् तु व्रजौकसैः ॥ ViP_5,11.25 // इति श्रीविष्णुमहापुराणे पञ्चमांश एकादशो ऽध्यायः (11) _____________________________________________________________ श्रीपराशर उवाच धृते गोवर्धने शैले परित्राते च गोकुले । रोजयामास कृष्णस्यदर्शनं पाकशासनः ॥ ViP_5,12.1 ॥ सो ऽधिरुह्य महानागम् ऐरावतम् अमित्रजित् । गोवर्धनगिरौ कृष्णं ददर्श त्रिदशेश्वरः ॥ ViP_5,12.2 ॥ चारयन्तं महावीर्यं गास्तु गोपवपुर्धरम् । कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः ॥ ViP_5,12.3 ॥ गरुडं च ददर्शोच्चैर् अन्तर्धानगतं द्विज । कृतच्छायं हरेर्मूर्ध्नि पक्षाभ्यां पक्षिपुङ्गवम् ॥ ViP_5,12.4 ॥ अवरुह्य स नागेन्द्रादेकान्ते मधुसूदनम् । शक्रःसस्मितमाहेदं प्रीतिविस्तारितेक्षणः ॥ ViP_5,12.5 ॥ इन्द्र उवाच कृष्णकृष्ण शृणुष्वेदं यदर्थ महामागतः । त्वत्समीपं महाबाहो नैतच् चिन्त्यं त्वायान्यथा ॥ ViP_5,12.6 ॥ भारावतारणार्थाय पृथिव्याः पृथिवीतले । अवतीर्णो ऽखिलाधार त्वमेव परमेश्वर ॥ ViP_5,12.7 ॥ मखभङ्गविरोधेन मया गोकुलानाशकाः । समादिष्टा महामेघास्तैश् चेदं कदनं कृतम् ॥ ViP_5,12.8 ॥ त्रातास्ताश् च त्वाया गावःसमुत्पाट्य महीधरम् । तेनाहं तोषितो वीरकर्मणात्यद्भुतेन ते ॥ ViP_5,12.9 ॥ साधिनं कृष्ण देवानामहं मन्ये प्रयोजनम् । त्वयायमद्रिप्रवरः करेणैकेनयद्धृतः ॥ ViP_5,12.10 // गोभिश् च चोदितः कृष्ण त्वत्सकाशमिहागतः । त्वया त्राताभिर् अत्यर्थं युष्मत्सत्कारकारणात् ॥ ViP_5,12.11 // स त्वां कृष्णाभिषेक्ष्यामि गावं वाक्यप्रचोदितः । उपेन्द्रत्वे गवमिद्रो गोविन्दस्त्वं भविष्यसि ॥ ViP_5,12.12 // श्रीपराशर उवाच अथोपवाह्यादादाय घण्टाम् ऐरावताद् गजात् । अभिषेकं तया चक्रे पवित्रजलपूर्णया ॥ ViP_5,12.13 // क्रियमाणे ऽभिषेके तु गावः कृष्णस्य तत्क्षणात् । प्रस्नवोद्भूतदुग्धार्द्रां सद्यश्चक्रुर्वसुन्धराम् ॥ ViP_5,12.14 // अभिषिच्य गवां वाक्यादुपेन्द्रं वै जनार्दनम् । प्रीत्या सप्रश्रयं वाक्यं पुनराह शचीपतिः ॥ ViP_5,12.15 // गवामेतत्कृतं वाक्यं तथान्यदपि मे शृणु । यद्बवीमि महाभाग भारावतरणेच्छया ॥ ViP_5,12.16 // ममांशः पुरुषव्याघ्र पृथिव्यां पृथिवीधर । avatÅrïor'junonÃma संरक्ष्यो भवता सदा ॥ ViP_5,12.17 // भारावतरणे साह्यं स ते वीरः करिष्यति । संरक्षणीयो भवता यथात्मा मधुसूदन ॥ ViP_5,12.18 // श्रीभगवानुवाच जानामि भारते वंशे जातं पार्थं तवांशतः । तमहं पालयिष्यामि यावत्स्थास्यमि भूतले ॥ ViP_5,12.19 // यावन्महीतले शक्र स्थास्याम्यहमरिन्दम । न तावदर्जुनं कश्चिद्देवेन्द्र युधि जेष्यति ॥ ViP_5,12.20 // कंसो नाम महाबाहुर्दैत्यो ऽरिष्टस्तथासुरः । केशी kuvalayÃpŬo नरकाद्यास् तथा परे ॥ ViP_5,12.21 // हतेषु तेषु देवेन्द्र भविष्यति महाहवः । तत्र विद्धि सहस्राक्ष भारावतरणं कृतम् ॥ ViP_5,12.22 // स त्वं गच्छ न संतापं पुत्रार्थे कर्तुमर्हसि । नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति ॥ ViP_5,12.23 // अर्जुनार्थे त्वहं सर्वान्युधिष्ठिरपुरोगमान् । निवृत्ते भारते युद्धे कुन्त्यै दास्याम्यविक्षताम् ॥ ViP_5,12.24 // श्रीपराशर उवाच इत्युक्तः संपरिष्वज्य देवाराजो जनार्दनम् । आरुह्यौरावतं नागं पुनरेव दिवं ययौ ॥ ViP_5,12.25 // कृष्णो हि सहितो गोभिर् गोपालैश् च पुनर्व्रजम् । आजगामाथ गोपीनां दृष्टिपूतेन वर्त्मना ॥ ViP_5,12.26 // इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वादशो ऽध्यायः (12) _____________________________________________________________ श्रीपराशर उवाच गते शक्रे तु गोपालाः कृष्णमक्लिष्टकारिणम् । ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम् ॥ ViP_5,13.1 ॥ वयमस्मान्महाभाग भगवन्महतो भयात् । गावश् च भवता त्राता गिरिधारणकर्मणा ॥ ViP_5,13.2 ॥ bÃlakrŬeyamatulà गोपालत्वं जुगुप्सितम् । दिव्यं च भवतः कर्म किमेतत्तात कथ्यताम् ॥ ViP_5,13.3 ॥ कालीयो दमितस्तोये धेनुको विनिपातितः । धृतो गोवर्धनश्चायं शङ्कितानि मनांसि नः ॥ ViP_5,13.4 ॥ सत्यं सत्यं हरेः पादौ शपामो ऽमित विक्रम । यथावद्वीर्यमालोक्य न त्वां मन्यामहे नरम् ॥ ViP_5,13.5 ॥ प्रीतिःसस्त्रीकुमारस्य व्रजस्य त्वयि केशव । कर्म चेदमशक्यं यत्समस्तैस् त्रिदशेरपि ॥ ViP_5,13.6 ॥ बालत्वं चातिवीर्यत्वं जन्म चास्मासु शोभनम् । चिन्त्यमानममेयात्मञ्छङ्कां कृष्ण प्रयच्छति ॥ ViP_5,13.7 ॥ देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा । किमस्माकं विचारेण बान्धवो ऽसि नमोस्तु ते ॥ ViP_5,13.8 ॥ श्रीपराशर उवाच क्षणं भूत्वा त्वसौ तूष्णीं किञ्चित्प्रणयकोपवान् । इत्य् एवम् उक्तस् तैर् गोपैः कृष्णो ऽप्य् आह महामतिः ॥ ViP_5,13.9 ॥ श्रीभगवानुवाच मत्संबन्धेन वो गोपा यदि लज्जा न जायते । श्लाघ्यो वाहं ततः किं वो विचारेण प्रयोजनम् ॥ ViP_5,13.10 // यदि वो ऽस्ति मयि प्रीतिः श्लाघ्यो ऽहं भवतां यदि । तदात्मबन्धुसदृशी बुद्धिर्वः क्रियातां मयि ॥ ViP_5,13.11 // नाहं देवो न गान्धर्वो न यक्षो न च दानवः । अहं वो बान्धवो जातो नैतच्चिन्त्यमितो ऽन्यथा ॥ ViP_5,13.12 // श्रीपराशर उवाच इति श्रुत्वा हरेर्वाक्यं बद्धमौनास्ततो वनम् । ययुर्गोपा महाभाग तस्मन्प्रणयकोपिनि ॥ ViP_5,13.13 // कृष्णस्तु विमलं व्योम शरच्चन्द्रस्य चन्द्रिकाम् । तदा कुमुदिनीं फुल्लामामोदितदिगन्तराम् ॥ ViP_5,13.14 // वनराजीं तथा कूजन्द्भृङ्गमालामनोहराम् । विलोक्य सह गोपीभिर् मनश्चक्रे रतिं प्रति ॥ ViP_5,13.15 // विना रामेण मधुरमतीव वनिताप्रियम् । जगौ कलपदं शौरिस्तारमन्द्रकृतक्रमम् ॥ ViP_5,13.16 // रम्यं गीतध्वनिं श्रुत्वा संत्यज्यावसथांस्तदा । आजग्मुस्त्वरिता गोप्यो यत्रास्ते मधुसूदनः ॥ ViP_5,13.17 // शनैः शनैर् जगौ गोपी काचित्तस्य लयानुगम् । दत्तावधाना काचिच्च तमेव मनसास्मरत् ॥ ViP_5,13.18 // काचित्कृष्णेतिकृष्णेति प्रोक्त्वा लज्जामुपाययौ । ययौ च काचित्प्रेमान्धा तत्पार्श्वमविलंबितम् ॥ ViP_5,13.19 // काचिच्चावसथस्यान्ते स्थित्वा दृष्ट्वा बहिर्गुरुम् । तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना ॥ ViP_5,13.20 // तच्चित्तविमलाह्लादक्षीणपुण्यचया तथा । तदप्राप्तिमहादुःखविलीनाशेषपातका ॥ ViP_5,13.21 // चिन्तयती जगत्सूतिं परब्रह्मस्वरूपिणम् । निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ॥ ViP_5,13.22 // गोपीपरिवृतो रात्रिं शरच्चन्द्रमनोरमाम् । मानयामास गोविन्दो रासारंभरसोत्सुकः ॥ ViP_5,13.23 // गोप्यश् च वृन्दशः कृष्णचेष्टास्वायत्तमूर्तयः । अन्यदेशं गते कृष्णे चेरुर्वृन्दावनान्तरम् ॥ ViP_5,13.24 // कृष्णे निबद्धहृदया इदमूचुः परस्परम् ॥ ViP_5,13.25 // कृष्णो ऽहमेष ललितं व्रजाम्यालोक्यतां गतिः । अन्या ब्रवीन्ति कृष्णस्य मम गीतिर्निशम्यताम् ॥ ViP_5,13.26 // दुष्टकालिय तिष्ठात्र कृष्णोहमिति चापरा । बाहुमास्फोट्य कृष्णस्य लीलया सर्वमाददे ॥ ViP_5,13.27 // अन्या ब्रवीति भो गोपा निःशङ्कैः स्थीयतामिति । अलं वृष्टिभयेनात्र धृतो गोवर्धनो मया ॥ ViP_5,13.28 // धेनुको ऽयं मयाक्षिप्तो विचरन्तु यथेच्छया । गावो ब्रवीति चैवान्या कृष्णलीलानुसारिणी ॥ ViP_5,13.29 // एवं नानाप्रकारासु कृष्णचेष्ट सु तास्तदा । गोप्यो व्यग्राःसमं चेरू रम्यं वृन्दावनान्तरम् ॥ ViP_5,13.30 // विलोक्यैका भुवं प्राह गोपी गोपवराङ्गना । pulakäcitasarvÃÇgÅ विकासिनयनोत्पला ॥ ViP_5,13.31 // ध्वजबज्राङ्कुशाब्जाङ्करेखावन्त्यालि पश्यत । पदान्येतानि कृष्णस्य लीलाललितगामिनः ॥ ViP_5,13.32 // कापि तेन समायाता कृतपुण्या मदालसा । पदानि तस्याश्चैतानि घनान्यल्पतनूनि च ॥ ViP_5,13.33 // पुष्पापचयमत्रोच्चैश् चक्रे दामोदरे ध्रुवम् । येनाग्राक्रान्तमात्राणि पदान्यत्र महात्मनः ॥ ViP_5,13.34 // अत्रोपविश्य वै तेन काचित्पुष्पैर् अलङ्कृता । अन्यजन्मनि सर्वात्मा विष्णुर् अभ्यर्चितस् तया ॥ ViP_5,13.35 // पुष्पबन्धनसंमानकृतमानामपास्य ताम् । नन्दगोपसुतो यातो मार्गेणानेन पश्यत ॥ ViP_5,13.36 // अनुयातैनमत्रान्या नितंबभरमन्थरा । या गन्तव्ये द्रुतं याति निम्नपादाग्रसंस्थितिः ॥ ViP_5,13.37 // हस्तन्यस्ताग्रहस्तेयं तेन याति तथा सखी । अनायत्तपदन्यासा लक्ष्यते पदपद्धतिः ॥ ViP_5,13.38 // हस्तसंस्पर्शमात्रेण धूर्तेनैषा विमानिता । नैराश्यान्मन्दगामिन्या निवृत्तं लक्ष्यते पदम् ॥ ViP_5,13.39 // नूनमुक्ता त्वरामीति पुनरेष्यामितेन्तिकम् । तेन कृष्णेन येनैषा त्वरिता पदपद्धतिः ॥ ViP_5,13.40 // प्रविष्टो गहनं कृष्णः पदमत्र न लक्ष्यते । निवर्तध्वं शशाङ्कस्य नैतद्दी धितिगोचरे ॥ ViP_5,13.41 // निवृत्तास्तास्तदा गोप्यो निराशाः कृष्णदर्शने । यमुनातीरमासाद्य जगुस्तच्चरितं तथा ॥ ViP_5,13.42 // ततो ददृशुरायान्तं विकासिमुखपङ्कजम् । गोप्यस् त्रैलोक्यगोप्तारं कृष्णमक्लिष्टचेष्टितम् ॥ ViP_5,13.43 // काचिदालोक्य गोविन्दमायान्तमतिहर्षिता । कृष्णाकृष्णेति कृष्णेति प्राह नान्यदुदीरयत् ॥ ViP_5,13.44 // काचिद्भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् । विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम् ॥ ViP_5,13.45 // काचिदालोक्य गोविन्दं निमीलितविलोचना । तस्यैव रूपं ध्यायन्ती yogÃrƬheva सा बभौ ॥ ViP_5,13.46 // ततः käcit प्रियालापैः käcid भ्रूभङ्गवीक्षितैः । निन्ये ऽनुनयमन्यां च करस्पर्शेन माधवः ॥ ViP_5,13.47 // ताभिः प्रसन्नचित्ताभिर् गोपीभिः सह सादरम् । ररास रासगोष्ठीभिर् उदारचरितो हरिः ॥ ViP_5,13.48 // रासमण्डलबन्धोपि कृष्णपार्श्वमनुज्झता । गोपीजनेन नैवाभूदेकस्थानस्थिरात्मना ॥ ViP_5,13.49 // हस्तेन गृह्य चैकैकां गोपीनां रासमण्डले । चकार तत्करस्पर्शनिमीलितदृशं हरिः ॥ ViP_5,13.50 // ततः प्रववृते रासश्चलद्वलयनिस्वनः । अनुयातशरत्काव्यगोयगीतिरनुक्रमात् ॥ ViP_5,13.51 // कृष्णः शरच्चन्द्रमसं कौमुदीं कुमुदाकरम् । जगौ गोपीजनस्त्वेक कृष्णनाम पुनःपुनः ॥ ViP_5,13.52 // परिवृत्तिश्रमेणैका चलद्वलयलापिनीम् । ददौ बाहुलतां स्कन्धे गोपी मधुनिघातिनः ॥ ViP_5,13.53 // काचित्प्रविलसद्बाहुं परिरभ्य चुचुंब तम् । गोपीगीतस्तुतिव्याजान्निपुणा मधुसूदनम् ॥ ViP_5,13.54 // गोपीकपोलसंश्लेषमभिगम्य हरेर्भुजौ । पुलकोद्गमसस्याय स्वेदांबुघनतां गतौ ॥ ViP_5,13.55 // रासगेयं जगौ कृष्णो यावत्तारतरध्वनिः । साधु कृष्णेति कृष्णेति तावत्ता द्विगुणं जगुः ॥ ViP_5,13.56 // गतेनुगमनं चक्रुर्वलनं संमुखं ययुः । प्रतिलोमानुलोमाभ्यां भेजुर्गौपाङ्गना हरिम् ॥ ViP_5,13.57 // स तथा सह गोपीभी ररास मधुरूदनः । यथाब्दकोटिप्रतिमः श्रणस्तेन विनाभवत् ॥ ViP_5,13.58 // ता वार्यमाणाः पतिभिः पितृभिर् भ्रातृभिस् तथा । कृष्णं गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः ॥ ViP_5,13.59 // सो ऽपि कैशोरकवयो मानयन्मधुसूदनः । रेमे ताभिर् अमेयात्मा क्षपासुक्षपिताहितः ॥ ViP_5,13.60 // तद्भर्तृषु तथा तासु सर्वभूतेषु चेश्वरः । आत्मस्वरूपरूपो ऽसौ व्यापी वायुरिव स्थितः ॥ ViP_5,13.61 // यथा समस्तभूतेषु नभोग्निः पृथिवी जलम् । वायुश्चात्मा तथैवासौ व्याप्य सर्वमवस्थितः ॥ ViP_5,13.62 // इति श्रीविष्णुमहापुराणे पञ्चमांशे त्रयोदशोध्यायः (13) _____________________________________________________________ श्रीपराशर वाच प्रदोषाग्रो कदाचित्तु रासासक्ते जनार्दने । त्रासयन्समदो गौष्ठमरिष्टसमुपागमत् ॥ ViP_5,14.1 ॥ स तोयतोयदच्छायस्तीक्ष्णशृङ्गोर्कलोचनः । खुराग्रपातैर् अत्यर्थं दारयन्धारणीतलम् ॥ ViP_5,14.2 ॥ लेलिहानःसनिष्पेषं जिह्वयोष्ठौ पुनःपुनः । संरंभाविद्धलाङ्गूलः कठिनस्कन्धबन्धनः ॥ ViP_5,14.3 ॥ उदग्रककुदाभोगप्रमाणो दुरतिक्रमः । विण्मू6त्रलिप्तपृष्ठाङ्गो गवमुद्वेगकारकः ॥ ViP_5,14.4 ॥ प्रलंबकण्ठो ऽतिमुखस्तरुखाताङ्किताननः । पातयन्स गावं गर्भन्दैत्यो वृषभरूपधृक् ॥ ViP_5,14.5 ॥ सूदयंस्तापसानुग्रो वनानटति यःसदा ॥ ViP_5,14.6 ॥ ततस्तमतिघोराक्षमवेक्ष्यातिभयातुराः । गोपा गोपस्त्रियश्चैव कृष्णकृष्णेति चुक्रुशुः ॥ ViP_5,14.7 ॥ सिंहनादं ततश् चक्रे तलशब्दं च केशवः । तच्छब्द श्रवणाच्चासौ दामोदरमुपाययौ ॥ ViP_5,14.8 ॥ अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः । अभ्यधावत दुष्टात्मा कृष्णं वृषभदानवः ॥ ViP_5,14.9 ॥ आयान्तं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलः । न चचाल तदास्थानादवज्ञास्मितलीलया ॥ ViP_5,14.10 // आसन्नं चैव जग्राह ग्राहवन्मधुसूदनः । जघान जानुना कुक्षौ विषाणग्रहणाचलम् ॥ ViP_5,14.11 // तस्य दर्पबलं भङ्क्त्वा गृहीतस्य विषाणयोः । apŬayadari«Âasya कण्ठं क्लिन्नमिवांबरम् ॥ ViP_5,14.12 // उत्पाट्य शृङ्गमेकं तु tenaivÃtìayattata÷ / ममार स महादैत्यौ मुखाच्छोणितमुद्वमन् ॥ ViP_5,14.13 // तुष्टुवुर् निहते तस्मिन् दैत्ये गोपा जनार्दनम् । जंभे हते सहस्राक्षं पुरा देवगणा यथा ॥ ViP_5,14.14 // इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्दशोध्यायः (14) _____________________________________________________________ श्रीपराशर उवाच ककुद्मति हते ऽरिष्टे धेनुके विनिपातिते । प्रलंबे निधनं नीते धृते गोवर्धनाचले ॥ ViP_5,15.1 ॥ दमिते कालिये नागे भग्नेतुङ्गद्रुमद्वये । हतायां पूतनायां च शकटे परिवर्तिते ॥ ViP_5,15.2 ॥ कंसाय नारदः प्राह यथावृत्तमनुक्रमात् । यशोदादेवकीगर्बपरिवृत्तद्यशेषतः ॥ ViP_5,15.3 ॥ श्रुत्वा तत्सकलं कंसो नारदाद्देवदर्शनात् । वसुदेवं प्रति तदा कोपं चक्रे सुदुर्मतिः ॥ ViP_5,15.4 ॥ सोतिकोपादुपालभ्य सर्वयादवसंसदि । जगर्ज यादवांश्चैव कार्यं चैतदचिन्तयत् ॥ ViP_5,15.5 ॥ यावन्न balamÃrƬhau रामकृष्णौ सुबालकौ । तावदेव मया वध्यावसाध्यौ rƬhayauvanau ॥ ViP_5,15.6 // चाणूरोत्र महावीर्यो मुष्टिकश् च महाबलः । एताभ्यां मल्लयुद्धेन मारयिष्याम दुर्मती ॥ ViP_5,15.7 ॥ धनुर्महमहायोगव्याजेनानीय तौ व्रजात् । तथा तथा यतिष्यामि यास्येते संक्षयं यथा ॥ ViP_5,15.8 ॥ श्वफल्पतनयं शूरमक्रूरं यदुपुङ्गवम् । तयोरानयनार्थाय प्रेषयिष्यामि गोकुलम् ॥ ViP_5,15.9 ॥ वृन्दा वनचरं घोरमादेक्ष्यामि च केशिनम् । तत्रैवासावतिबलस्तावुभौ घातयिष्यति ॥ ViP_5,15.10 // गजः kuvalÃyÃpŬo मत्सकाशमिहागतौ । घातयिष्यति वा गोषौ वसुदेवसुतावुभौ ॥ ViP_5,15.11 // श्रीपराशर उवाच इत्यालोच्य स दुष्टात्मा कंसो रामजनार्दनौ । हन्तुं कृतम् अर्तिवीराव् अक्रूरं वाक्यम् अवृब्रवीत् ॥ ViP_5,15.12 // कंस उवाच भो भो दानपते वाक्यं क्रियतां प्रीतये मम । इतः स्यन्दनमारुह्य गम्यतां नन्दगोकुलम् ॥ ViP_5,15.13 // वसुदेवसुतौ तत्र विष्णोर् अंशसमुद्भवौ । नाशाय किल संभूतौ मम दुष्टौ प्रवर्धतः ॥ ViP_5,15.14 // धनुर्महो ममाप्यत्र चतुर्दश्यां भविष्यति । आनेयौ भवता गत्वा मल्लयुद्धाय तत्र तौ ॥ ViP_5,15.15 // चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम । ताभ्यां सहानयोर्युद्धं सर्वलोको ऽत्र पश्यतु ॥ ViP_5,15.16 // गजः kuvalayÃpŬo महामात्रप्रचोदितः । स वा हनिष्यते पापौ वसुदेवात्मजौ शिशु ॥ ViP_5,15.17 // तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम् । हनिष्ये पितरं चैनमुग्रसेनं सुदुर्मतिम् ॥ ViP_5,15.18 // ततःसमस्तगोपानां गोधनान्यखिलान्यहम् । वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम् ॥ ViP_5,15.19 // त्वामृते यादवाश्चैते द्विषो दानपते मम । एतेषां च वधायाहं यतिष्ये ऽनुक्रमात्ततः ॥ ViP_5,15.20 // तदा निष्कण्टकं सर्वं राज्यमेतदयादवम् । प्रसाधिष्ये त्वया तस्मान्मत्प्रीत्यै वीर गम्यताम् ॥ ViP_5,15.21 // यथा च माहिषं सर्पिर्दधिचाप्युपहार्य वै । गोपाःसमानयन्त्वाशु तथा वाच्यास्त्वया च ते ॥ ViP_5,15.22 // श्रीपराशर उवाच इत्याज्ञप्तस्तदाक्रूरोमहाभागवतो द्वज । प्रीतिमानभवत्कृष्णं श्वोद्रक्ष्यामीति सत्वरः ॥ ViP_5,15.23 // तथेत्यक्त्वा च राजानं रथमारुह्य शोभनम् । निश्चक्राम ततः पुर्या मथुराया मधुप्रियः ॥ ViP_5,15.24 // इति श्रीविष्णुमहापुराणे पञ्चमासे पञ्चदशो ऽध्यायः (15) _____________________________________________________________ श्रीपराशर उवाच केशी चापि बलोदग्रः कंसदूतः प्रचोदितः । कृष्णस्य निधनाकाङ्क्षी वृन्दावनमुपागमत् ॥ ViP_5,16.1 ॥ स खुरक्षतभूपृष्ठःसटाक्षेपधुतांबुदः । द्रुतविक्रान्तचन्द्रार्कमार्गो गोपानुपाद्रवत् ॥ ViP_5,16.2 ॥ तस्य देषितशब्देन गोपाला दैत्यवाजिनः । गोप्यश् च भयसंविग्ना गोविन्दं शरणं ययुः ॥ ViP_5,16.3 ॥ त्राहित्राहिति गोविन्दःश्रुत्वातेषां ततो वचः । सतोयजलदध्वानगंभीरमिदमुक्तवान् ॥ ViP_5,16.4 ॥ अलं त्रासेन गोपालाः केशिनः किं भयातुरैः । भविद्भिर् गोपजाती यैर् वीरवीर्यं विलोप्यते ॥ ViP_5,16.5 ॥ किमनोनाल्पसारेण हषिताटोपकारिणा । दैतेयबलवाह्येन वल्गता दुष्टवाजिना ॥ ViP_5,16.6 ॥ एह्येहि दुष्ट कृष्णो ऽहं पूष्णस्त्विव पिनाकधृत् । पातयिष्यामि दशनान्वदनादखिलांस्तव ॥ ViP_5,16.7 ॥ इत्युक्त्वास्फोट्य गोविन्दः केशिनःसंमुखं ययौ । विवृतास्यश् च सो ऽप्य् एनं दैतेयाश्व उपाद्रवत् ॥ ViP_5,16.8 ॥ बाहुमाभोगितं कृत्वा मखे तस्य जनार्दनः । प्रवेशयामास तदा केशिनो दुष्टवाजिनः ॥ ViP_5,16.9 ॥ केशिनो वदनं तेन विशता कृष्णबाहुना । शातिता दशनाः पेतुः सिताब्ब्रावयवा इव ॥ ViP_5,16.10 // कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विज । विनाशाय यथा व्याधिरासंभूतेरुपेक्षितः ॥ ViP_5,16.11 // विपाटितोष्ठो बहुलं सफेनं रुधिरं वमन् । सोक्षिणी विवृते चक्रे विशिष्टे मुक्तबन्धने ॥ ViP_5,16.12 // जधान धरणीं पादैः शकृन्मूत्रं समुत्सृजन् । स्वेदार्द्रगात्रस्शान्तश् च निर्यत्नःसो ऽभवत्तदा ॥ ViP_5,16.13 // व्यादितास्यमहांरन्ध्रःसो ऽसुरः कृष्णबाहुना । निपातितो द्विधा भूमौ वैद्युतेन यथा द्रुमः ॥ ViP_5,16.14 // द्विपादे पृष्ठपुच्छार्ध श्रवणैकाक्षिनासिके । केशिनस्ते द्विधा भूते शकले द्वे विरेजतुः ॥ ViP_5,16.15 // हत्वा तु केशिनं कृष्णो गोपालैर् मुदितैर् वृतः । अनायस्ततनुःस्वस्थो हसंस्तत्रैव तस्थिवान् ॥ ViP_5,16.16 // ततो गोप्यश् च गोपाश् च हते केशिनि विस्मिताः । तुष्टुवुः पुण्डरीकाक्षमनुरागमनोरमम् ॥ ViP_5,16.17 // अथाहान्तर्हितो विप्र नारदो जलदे स्थितः । केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः ॥ ViP_5,16.18 // साधुसाधु जगन्नाथ लीलयैव यदच्युत । निहतो ऽयं त्वया केशी क्लेशदस्त्रिदिवौकासाम् ॥ ViP_5,16.19 // युद्धोत्सुकोहमत्यर्थं नरवाजिमहाहवम् । अभूतपूर्वमन्यत्र द्रष्टुं स्वर्गादिहागतः ॥ ViP_5,16.20 // karmÃïya'trÃvatÃre ते कृतानि मधुसूदन । यानि तैर् विस्मितं चेतस्तोषमेतेन मे गतम् ॥ ViP_5,16.21 // तुरङ्गस्यास्य शक्रोपि कृष्ण देवाश् च बिभ्यति । धुतकेसारजालस्य ह्रेषतो ऽभ्रावलोकिनः ॥ ViP_5,16.22 // यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन । तस्मात्केशवनाम्ना त्वं लोके ख्यातो भविष्यसि ॥ ViP_5,16.23 // स्वस्त्यस्तु ते गमिष्यामि कंसयुद्धे ऽधुना पुनः । परश्वो ऽह समेष्यामि त्वया केशिनिषूदन ॥ ViP_5,16.24 // उग्रसेनसुते कंसे सानुगे विनिपातिते । भारावतारकर्ता त्वं पृथिव्या पृथिवीधर ॥ ViP_5,16.25 // तत्रानेक प्रकाराणि युद्धानि पृथिवीक्षिताम् । द्रष्टव्यानि मया युष्मत्प्रणीतानि जनार्दन ॥ ViP_5,16.26 // सो ऽहं यास्यामि गोविन्द देवकार्यं महत्कृतम् । त्वयैव विदितं सर्वं स्वस्ति ते ऽस्तु व्रजाम्यहम् ॥ ViP_5,16.27 // नारदे तु गते कृष्णः सह गोपैः सभाजितः । विवेश गोकुलं गोपीनेत्रपानैकभाजनम् ॥ ViP_5,16.28 // इति श्रीविष्णुमाहपुराणे पञ्चमांशे षोटशो ऽध्यायः (16) _____________________________________________________________ श्रीपराशर उवाच अक्रूरो ऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना । कृष्णसंदर्शनाकाङ्क्षी प्रययौ नन्दगोकुलम् ॥ ViP_5,17.1 ॥ चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया । यो ऽहम् अंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः ॥ ViP_5,17.2 ॥ अद्य मे सफलं जन्म सुप्रभाताभवन्निशा । यदुन्निद्राभपत्राक्षं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ ViP_5,17.3 ॥ पापं हरति यत्पुंसां स्मृतं संकल्पनामयम् । तत्पुण्डरीकनयनं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ ViP_5,17.4 ॥ विनिर्जग्मुर्यतो वेदा वेदाङ्गान्यखिलानि च । द्रक्ष्यामि तत्परं धाम धाम्रां भगवतो मुखम् ॥ ViP_5,17.5 ॥ यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः । इज्यते यो ऽखिलाधारस्तं द्रक्ष्यामि जगत्पतिम् ॥ ViP_5,17.6 ॥ इष्ट्वा यमिन्द्रो यज्ञानां शतेनामरराजताम् । अवाप तमनन्तादिमहं द्रक्ष्यामि केशवम् ॥ ViP_5,17.7 ॥ न ब्रह्म नेन्द्ररुद्राश्विवस्वादित्यमरुद्गणाः । यस्य स्वरूपं जानन्ति प्रत्यक्षं याति मे हरिः ॥ ViP_5,17.8 ॥ सर्वात्मा सर्ववित् सर्वः सर्वभूतेष्व् अवस्थितः । yohya'cintyo ऽव्ययो व्यापी स वक्ष्यति मया सह ॥ ViP_5,17.9 ॥ मत्स्य कूर्मवराहाश्वसिंहरूपादिभिः स्थितिम् । चकार जगतो यो ऽजः जगतो यो ऽजः सो ऽद्य मां प्रलपिष्यति ॥ ViP_5,17.10 // सांप्रतं च जगत्स्वामी कार्यमात्महृदि स्थितम् । कर्तुं मनुष्यतां प्राप्तःस्वेच्छादेहधृदव्ययः ॥ ViP_5,17.11 // योनन्तः पृथिवीं धत्ते शेखरस्थितिसंस्थिताम् । सो ऽवतीर्णो जगत्यर्थे माम क्रूरेति वक्ष्यति ॥ ViP_5,17.12 // पितृपुत्रसुहृद्भ्रातृमातृबन्धुमयीमिमाम् । यन्मायां नालमुत्तर्तुं जगत्तस्मै नमोनमः ॥ ViP_5,17.13 // तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते । योगमायाममेयाय तस्मै विद्यात्मने नमः ॥ ViP_5,17.14 // यज्वभिर् यज्ञपुरुषो वासुदेवश् च सात्त्वतैः । वेदान्तवेदिभिर् विष्णुः प्रोच्यते यो नतोस्मि तम् ॥ ViP_5,17.15 // यथा यत्र जगद्धाम्नि धातर्येतत्प्रतिष्ठितम् । सदसत्तेन सत्येन मय्यसौ यातु सौम्याताम् ॥ ViP_5,17.16 // स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥ ViP_5,17.17 // श्रीपराशर उवाच इत्थं संचिन्तयन्विष्णुं भक्तिनम्रात्ममानसः । अक्रूरो गोकुलं प्राप्तः किञ्चित्सूर्ये विराजति ॥ ViP_5,17.18 // स ददर्श तदा कृष्णमादावादोहने गवाम् । वत्समध्यागतं फुल्लनी लोत्पलदलच्छविम् ॥ ViP_5,17.19 // प्रफुल्लपद्मपत्राक्षं श्रीवत्सांकितवक्षसम् । प्रलंबबाहुमायामतुङ्गोरस्थलमुन्नसम् ॥ ViP_5,17.20 // सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् । जुङ्गरक्तनखं पद्य्भां धरण्यां सुप्रतिःषितम् ॥ ViP_5,17.21 // बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम् । सेंदुनीलाचलाभं तं सितांभोजावतंसकम् ॥ ViP_5,17.22 // हंसकुन्देन्दुधवलं नीलांबरधरं द्विज । तस्यानु बलभद्रं च ददर्श यदुनन्दनम् ॥ ViP_5,17.23 // प्रांशुमुत्तुङ्गबाह्वंसं विकासि मुखपङ्कजम् । मेघमालापरिवृतं कैलासाद्रिमिवापरम् ॥ ViP_5,17.24 // तौ दृष्ट्वा विकसद्वक्त्रसरोजः स महामतिः । pulakäcitasarvÃÇgastadÃkrÆro ऽजगद्धातरि भवन्मुने ॥ ViP_5,17.25 // तदेतत्परमं धाम तदेतत्परमं पदम् । भगवद्वासुदेवांशो द्विधा यो ऽयं व्यवस्थितः ॥ ViP_5,17.26 // साफल्यमक्ष्णोर्युगमेतदत्र दृष्टे जगद्धातरि यातमुच्चैः । अप्यङ्गमेतद्भगवत्प्रसादात्तदङ्गसंगे फलवन्मम स्यात् ॥ ViP_5,17.27 // अप्येष पृष्ठे मम हस्तपद्मं करिष्यति श्रीमदनन्तमूर्तिः । यस्याङ्गुलिस्पर्शहताखिलाघैर् अवाप्यते सिद्धिरपास्तदोषा ॥ ViP_5,17.28 // येनाग्निविद्युद्रविरश्मिमालाकरालमत्युग्रमपेत चक्त्रम् । चक्रं घ्नता दैत्यपतेर्हृतानि दैत्याङ्गनानां nayanäjanÃni ॥ ViP_5,17.29 // यत्रांबु विन्यस्य बलिर्मनोज्ञानवाप भोगान्वसुधातवलस्थः । तथामरत्वं त्रिदशाधिपत्वं मन्वन्तरं पूर्णमपेतशत्रुम् ॥ ViP_5,17.30 // अप्येष मां कंसपरिग्रहेण दोषास्पदीभूतमदोषदुष्टम् । कर्तामानोपहतं धिगस्तु तज्जन्म यत्साधुबहिष्कृतस्य ॥ ViP_5,17.31 // ज्ञानात्मकस्यामलसत्त्वराशेरपेतदोषस्य सदा स्फुटस्य । किं वा जगत्यत्र समस्तपुंसामज्ञातमस्यास्ति हृदि स्थितस्य ॥ ViP_5,17.32 // तस्मादहं भक्तिविनम्रचेता व्रजामि सर्वेश्वमीश्वराणाम् । अंशावतारं पुरुषोत्तमस्य ह्यनादिमध्यान्तमजस्य विष्णोः ॥ ViP_5,17.33 // इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तशो ऽध्यायः (17) _____________________________________________________________ श्रीपराशर उवाच चिन्तयन्नितिगोविन्दमुपगम्य स यादवः । अक्रुरोस्मीति चरणौ ननाम शिरसा हरेः ॥ ViP_5,18.1 ॥ सो ऽप्येनं ध्वजवज्राब्जकृतचिह्नेन पाणिना । संस्पृश्याकृष्य च प्रीत्य sugìhaæ परिषस्वजे ॥ ViP_5,18.2 ॥ कृतसंवन्दनौ तेन यथावद्बलकेशवौ । ततः प्रवीष्टौ संहृष्टौ तमादायात्ममन्दिरम् ॥ ViP_5,18.3 ॥ सह ताभ्यां तदाक्रूरः कृतसंवन्दनादिकः । भुक्तभोज्यो यथान्याय्यमाचचक्षे ततस्तयोः ॥ ViP_5,18.4 ॥ यथा निर्भत्सितस्तेन कंसेनानकदुन्दुभिः । यथा च देवकी देवी दानवेन दुरात्मना ॥ ViP_5,18.5 ॥ उग्रसेने यथा कंसःस दुरात्मा च वर्तते । यं चैवार्थं समुद्दिश्य कंसेन तु विसर्जितः ॥ ViP_5,18.6 ॥ तत्सर्वं विस्तराच्छुत्वा भगवान्देवकीसुतः । उवाचाखिलमप्येतज्ज्ञातं दानपते मया ॥ ViP_5,18.7 ॥ करिष्ये तन्माहभाग यदत्रौपयिकं मतम् । विचिन्त्यं नान्यथैतत्ते विद्धि कंसं हतं मया ॥ ViP_5,18.8 ॥ अहं रामश् च मथुरां श्वो यास्यावःसह त्वया । गोपवृद्धाश् च यास्यन्ति ह्यादायोपायनं बहु ॥ ViP_5,18.9 ॥ निशेयं नीयतां वीर न चिन्तां कर्तुमर्हसि । त्रिरात्राभ्यन्तरे कंसं निहनष्यामि सानुगम् ॥ ViP_5,18.10 // श्रीपराशर उवाच समादिश्य ततो गोपानक्रूरो ऽपि च केशवः । सुष्वाप बलभद्रश् च नन्दगोपगृहे ततः ॥ ViP_5,18.11 // ततः प्रभाते विमले कृष्णरामौ महाद्युती । अक्रूरेण समं गन्तुमुद्यतौ मथुरां पुरीम् ॥ ViP_5,18.12 // दृष्ट्वा गोपीजनःसास्रः श्लथद्वलयबाहुकः । निशश्वसातिदुःखार्तः प्राह परस्परम् ॥ ViP_5,18.13 // मथुरां प्राप्य गोविन्दः कथं गोकुलमेष्यति । नगरस्त्रीकलालापमधु श्रोत्रेण पास्यति ॥ ViP_5,18.14 // विलासिवाक्यपानेषु नागरीणां कृतास्पदम् । चित्तमस्य कथं भूयो ग्राम्यगोपीषु यास्यति ॥ ViP_5,18.15 // सारं समस्तगोष्ठस्य विधिना हरता हरिम् । प्रहृतं गोपयोषित्सु निर्घृणेन दुरात्मना ॥ ViP_5,18.16 // भावर्गभस्मितं वाक्यं विलासललिता गतिः । नागरीणामतीवैतत्कटाक्षेक्षितमेव च ॥ ViP_5,18.17 // ग्राम्यो हरिरयं तासां विलासनिगडैर् युतः । भवतीनांपुनः पार्श्वं कया युक्त्या समेष्यति ॥ ViP_5,18.18 // एषैष रथमारुह्य मथुरां याति केशवः । क्रूरेणाक्रूरकेणात्र निर्घृणेन प्रतारितः ॥ ViP_5,18.19 // किं न वेत्ति नृशंसोयमनुरागपरं जनम् । येनैवमक्ष्णोराह्लादं नयत्यन्यत्र नो हरिम् ॥ ViP_5,18.20 // एष रामेण सहितः प्रयात्यत्यन्तनिर्घृणः । रथमारुह्य गोविन्दस्त्वर्यतामस्य वारणे ॥ ViP_5,18.21 // गुरूणामग्रतो वक्तुं विं ब्रवीथ न नः क्षमम् । गुरवःकिं करिष्यन्ति दग्धानां विरहाग्निना ॥ ViP_5,18.22 // नदङ्गोपमिखा गोपा गन्तुमेते समुद्यताः । नोद्यमं कुरुते कश्चिद्गोविन्दविनिवर्तने ॥ ViP_5,18.23 // सुप्रभाताद्य रजनी मथुरावासयोषिताम् । पास्यन्त्यच्युतवक्त्राब्जं यासां नेत्रालिपङ्क्तयः ॥ ViP_5,18.24 // धन्यास्ते पथि ये कृष्णमितो यान्त्यनिवारिताः । उद्वहिष्यन्ति पश्यन्तः स्वदेहं pulakäcitam ॥ ViP_5,18.25 // मथुरानगरीपौरनयनानां महोत्सवः । गोविन्दावयवैर् दृष्टैर् अतीवाद्य भविष्यति ॥ ViP_5,18.26 // को नु स्वप्रःसभाग्याभिर् दृष्टस्ताभिर् अधोक्षजम् । विस्तारिकां तिनयना या द्रक्ष्यन्त्यनिवारिताः ॥ ViP_5,18.27 // अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् । उत्कृत्तान्यत्र नेत्राणि विधिना करुणात्मना ॥ ViP_5,18.28 // अनुरागेण शैथिल्यमस्मासु व्रजिते हरौः । शैथिल्यमुपयान्त्याशु करेषु वलयान्यपि ॥ ViP_5,18.29 // अक्रूरः क्रूरहृदयः शीव्रं प्रेरयते हयान् । एव मार्तासु योषित्सु कृपा कस्य न जायते ॥ ViP_5,18.30 // एष कृष्णरथस्योच्चैश् चक्ररेणुर् निरीक्ष्यताम् । दूरीभूतो हरिर्येन सो ऽपि रेणुर्नलक्ष्यते ॥ ViP_5,18.31 // श्रीपराशर उवाच इत्येवमतिहार्देन गोपीजननिरीक्षितः । तत्याज व्रजभूभागं सह रामेण केशवः ॥ ViP_5,18.32 // गच्छन्तो जवनाश्वेन रथेन यमुनातटम् । प्रप्तमध्याह्नसमये रामाक्रूरजनार्दनाः ॥ ViP_5,18.33 // अथाह कुष्ममक्रूरो भवद्य्भां तावदास्यताम् । यावत्करोमि कालिन्द्या आह्निकार्हणमंभसि ॥ ViP_5,18.34 // श्रीपराशर उवाच तथेत्युक्तस्ततस्नातःस्वाचान्तःस महामतिः । दध्यौ ब्रह्म परं विप्र ग्रविष्टो यमुनाजले ॥ ViP_5,18.35 // phaïÃsahasramÃlìhyaæ बलभद्रं ददर्श सः । कुन्दमालाङ्गमुन्निद्रपद्मपत्रायतेक्षणम् ॥ ViP_5,18.36 // वृतं वासुकिरंभाद्यैर् महद्भिः पवना शिभिः । संस्तूयमानमुद्गन्धिवनमालाविभूषितम् ॥ ViP_5,18.37 // दधानमसिते वस्त्रे चारुरूपावतंसकम् । चारुकुण्डलिनं भान्तमन्तर्जलतले स्थितम् ॥ ViP_5,18.38 // तस्योत्संगे घनश्याममाताम्रायतलोचनम् । चतुर्बाहुमुदाराङ्गं चक्राद्यायुधभूषणम् ॥ ViP_5,18.39 // पीते वसानं वसने चित्रमाल्योपशोभितम् । शक्रचापत-डिन्मालाविचित्रमिव तोयदम् ॥ ViP_5,18.40 // श्रीवत्सवक्षसं चारु स्फुरन्मकरकुण्डलम् । ददर्श कृष्णमक्लिष्टं पुण्डरीकावतंसकम् ॥ ViP_5,18.41 // सनन्दनाद्यैर् मुनिभिः सद्धयोगैर् अकल्मषैः । संचिन्त्यमानं तत्रस्थैर् नासाग्रन्यस्तलोचनैः ॥ ViP_5,18.42 // बलकृष्णौ तथाक्रूरः प्रत्यभिज्ञाय विस्मितः । अचिन्तयद्रथाच्छीघ्रं कथमत्रागताविति ॥ ViP_5,18.43 // विवक्षोस्तंभयामास वाचं तस्य जनार्दनः । ततो निष्क्रम्य सलिलाद्रथमभ्यागतः पुनः ॥ ViP_5,18.44 // ददर्श तत्र चैवोभौ रथस्योपरि निष्ठितौ । रामकृष्णौ यथापूर्वं मनुष्यवपुषान्वितौ ॥ ViP_5,18.45 // निमग्नश् च पुनस् तोये ददर्श च तथैव तौ । संस्तूयमानौ गन्धर्वैर् मुनिसिद्धमहोरगैः ॥ ViP_5,18.46 // ततो विज्ञातसद्भावःस तु दानपतिस्तदा । तुष्टाव सर्व विज्ञानमयमच्युतमीश्वरम् ॥ ViP_5,18.47 // अक्रूर उवाच सन्मात्ररूपिणेतिन्त्यमहिम्रे परमात्मने । व्यापिने नैकरूपैकस्वरूपाय नमो नमः ॥ ViP_5,18.48 // सर्वरूपाय ते ऽचिन्त्यहविर्भूताय ते नमः । नमो विज्ञानपाराय पराय प्रकृतेः प्रभोः ॥ ViP_5,18.49 // भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् । आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥ ViP_5,18.50 // प्रसीद सर्व सर्वात्म्न क्षराक्षरमयेश्वर । ब्रह्मविष्णुशिवाख्याभिः कल्पनाभिर् उदीरितः ॥ ViP_5,18.51 // अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन । अनाख्येन भिधानं त्वां नतोस्मि परमेश्वर ॥ ViP_5,18.52 // न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः । तद्ब्रह्म परमं नित्यमविकारि भवानजः ॥ ViP_5,18.53 // न कल्पनामृतेर्थस्य सर्वस्याधिगमो यतः । ततः कृष्णच्युतानन्तविष्णुसंज्ञाभिरिड्यते ॥ ViP_5,18.54 // सर्वार्थस्त्वमज विकल्पनाभिर् एतैर् वाद्यैर् भवति हि यैर् अनन्तविश्वम् । विश्वात्मा त्वमिति विकारहीनमेतत्सर्वस्मिन्न हि भवतोस्ति किञ्चिदन्यत् ॥ ViP_5,18.55 // त्वं ब्रह्मा पशुपतिर्यमा विधाता धाता त्वं त्रिदशपतिःसमीरणो ऽग्निः । तोयेशो धनपतिंरतकस्त्वमेको भिन्नार्थैर् जगदभिपासिशक्तिभेदैः ॥ ViP_5,18.56 // विश्वं भवान्सृजति सूर्यगभस्तिरूपो विश्वेश ते गुणमयोयमतः प्रपञ्चः । रूपं परं सदिति वाचकमक्षरं यज्ज्ञानात्मने सदसते प्रणतो ऽस्मि तस्मै ॥ ViP_5,18.57 // ओं नमो वासुदेवाय नमःसंकर्षणाय च । प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥ ViP_5,18.58 // इति श्रीविष्णुमहापुराणे पञ्चमांशे ऽष्टाशो ऽध्यायः (18) _____________________________________________________________ श्रीपराशर उवाच एवमन्तर्जले विष्णुमभिष्टूय स यादवः । अर्चयामास सर्वेशं धूपपुष्पैर् मनोमयैः ॥ ViP_5,19.1 ॥ परित्यक्तान्यविषयो मनस्तत्र निवेश्य सः । ब्रह्मभूते चिरं स्थित्वा विरराम समाधिनः ॥ ViP_5,19.2 ॥ कृतकृत्यमिवात्मानं मन्यमामौ महामतिः । आजगाम रथं भूयो निर्गम्य यमुनांभसः ॥ ViP_5,19.3 ॥ ददर्श रामकृष्णौ च यथापुर्वमवस्थितौ । विस्मिताक्षस्तदाक्रूरस्तं च कृष्णो 'bhyabhëata ॥ ViP_5,19.4 // श्रीकृष्ण उवाच नूनं ते दृष्टमाश्चर्यमक्रूर यमुनाजले । विस्मयोत्फुल्लनयनो भवान्संलक्ष्यते यतः ॥ ViP_5,19.5 ॥ अक्रूर उवाच अन्तर्जले यदाश्चर्यं दृष्टं तत्र मयाच्युत । तदत्रापि हि पश्यामि मूर्तिमत्पुरतः स्थितम् ॥ ViP_5,19.6 ॥ जगदेतन्महाश्चर्यरूपं यस्य महात्मनः । तेनाश्चर्यपरेणाहं भवता कृष्ण संगतः ॥ ViP_5,19.7 ॥ तत्किमेतेन मथुरां यास्यामो मधुसूदन । बिभेमि कंसाद्धिग्जन्म परिपिण्डोपजीविनाम् ॥ ViP_5,19.8 ॥ इत्युक्त्वा चोदयामास स हयान् वातरंहसः । संप्राप्तश्चापि सायाह्ने सो ऽक्रूरो मथुरां पुरीम् ॥ ViP_5,19.9 ॥ विलोक्य मथुरां कृष्णं रामं चाह स यादवः । पद्य्भां यातं महावीरौ रथेनैको विशाम्यहम् ॥ ViP_5,19.10 // गन्तव्यं वसुदेवस्य नो भवद्य्भां तथा गृहम् । युवयोर्हि कृते वृद्धःस कंसेन निरस्यते ॥ ViP_5,19.11 // श्रीपराशर उवाच इत्युक्त्वा प्रविवेशाथ सो ऽक्रूरो मथुरां पुरीम् । प्रविष्टौ रामकृष्णौ च राजमार्गमुपागतौ ॥ ViP_5,19.12 // स्त्रीभिर् नरैश् च सानन्दं लोतनैर् अभिवीक्षितौ । जग्मतुर्लीलया वीरौ मत्तौ बालगजाविव ॥ ViP_5,19.13 // भ्रममाणौ ततो दृष्ट्वा रजकं रङ्गकारकम् । अयोचेतां सूरूपाणि वासांसि रुचिराणि तौ ॥ ViP_5,19.14 // कंसस्य रजकः सो ऽथ prasÃdÃrƬhavismaya÷ / बहून्याक्षेपवाक्यानि प्राहोच्चै रामकेशवौ ॥ ViP_5,19.15 // ततस्तलप्रहारेण कृष्णस्तस्य दुरात्मनः । पातयामास रोषेण रजकस्य शिरो भुवि ॥ ViP_5,19.16 // हत्वाऽदाय च वस्त्राणि पीतनीलांबरौ ततः । कृष्णरामौ मुदा युक्तौ मालाकारगृहं गतौ ॥ ViP_5,19.17 // विकासिनेत्रयुगलो मालाकारोतिविस्मितः । एतौ कस्य सुतौ यातौ मैत्रेयाचिन्तयत्तदा ॥ ViP_5,19.18 // पीतनीलांबरधरौ तौ दृष्ट्वातिमनोहरौ । स तर्कयामास तदा भुवं देवावुपागतौ ॥ ViP_5,19.19 // विकासिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः । भिवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् ॥ ViP_5,19.20 // प्रसादपरमौ नाथौ मम गेहमुपागतौ । धन्यो ऽहमर्चयिष्यामीत्याह तौ माल्यजीवनः ॥ ViP_5,19.21 // ततः प्रहृष्टवदनस्तयोः पुष्पणि कामतः । चारूण्येतान्यथैतानि प्रददौ स प्रलोभयन् ॥ ViP_5,19.22 // पुनःपुनः प्रणम्योभौ मालाकारो नरोत्तमौ । ददौ पुष्पाणि चारूणि गन्धवन्त्यमलानि च ॥ ViP_5,19.23 // मालाकाराय कृष्णो पि प्रसन्नः प्रददौ वरान् । श्रीस्त्वां मत्संश्रया भद्र न कदाचित्त्यजिष्यति ॥ ViP_5,19.24 // बलहानिर्न ते सौम्य धनहानिरथापि वा । यावद्दिनानि तावच्च न नशिष्यति संततिः ॥ ViP_5,19.25 // भुक्त्वा च विपुलान्भोगांस्त्वमन्ते मत्प्रसादतः । ममानुस्मरणं प्राप्यदिव्यं लोकमवाप्स्यसि ॥ ViP_5,19.26 // धर्मे मनश् च ते भद्र सार्वकालं भविष्यति । युष्मत्संततिजातानां धीर्घमायुर्भविष्यति ॥ ViP_5,19.27 // नोपसर्गादिकं दोषं युष्मत्संततिसंभवः । अवाप्स्यति महाभागा यावत्सूर्यो भविष्यति ॥ ViP_5,19.28 // श्रीपराशर उवाच अत्युक्त्वा तद्गृहात्कृष्णो बलदेवसहायवान् । निर्जगाम मुनिश्रेष्ठ मालाकारेण पूजितः ॥ ViP_5,19.29 // इति श्रीविष्णुमहापुराणे पञ्चमांश एकोनविशोध्यायः (19) _____________________________________________________________ श्रीपराशर उवाच राजमार्गे ततः कृष्णःसानुलेपनभाजनाम् । ददर्श कुब्जामायान्तीं नवयोवनगोचराम् ॥ ViP_5,20.1 ॥ तामाह ललितं कृष्णः कस्येदमनुलेपनम् । भवत्या नीयते सत्यं वदेन्दीवरलोचने ॥ ViP_5,20.2 ॥ सकामेनेव सा प्रोक्ता सानुरागा हरिं प्रति । प्राह सा ललितं कुब्जा तद्दर्शनबलात्कृता ॥ ViP_5,20.3 ॥ कान्त कस्मान्न जानासि कंसेन विनियोजिताम् । नैकवक्रेति विख्यातामनुलेपनकर्मणि ॥ ViP_5,20.4 ॥ नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम् । भवाम्यहमतीवास्य प्रसादधनभाजनम् ॥ ViP_5,20.5 ॥ श्रीकृष्ण उवाच सुगन्धमेतद्राजार्हं रुचिरं रुचिरानने । आवयोर्गात्र सदृशं दीयतामनुलेपनम् ॥ ViP_5,20.6 ॥ श्रीपराशर उवाच श्रुत्वैतदाह सा कुब्जा गृह्यतामिति सादरम् । अनुलेपनं च प्रददौ गात्रयोग्यमथोभयोः ॥ ViP_5,20.7 ॥ भक्तिच्छेदानुलिप्ताङ्गौ ततस्तौ पुरुषर्षभौ । सेंद्रचापौ व्यराजेतां सितकृष्णाविवांबुदौ ॥ ViP_5,20.8 ॥ ततस्तां चुबुके शौरिरुल्लापन विधानवित् । उत्पाट्य तोलयामास व्द्यङ्गुलेनाग्रपाणिना ॥ ViP_5,20.9 ॥ चकर्ष पद्य्भां च तदा ऋजुत्वं केशवो ऽनयत् । ततःसा ऋजुतां प्राप्तायोषितमभवद्वरा ॥ ViP_5,20.10 // विलासलिलितं प्राह प्रेमगर्भभरालसम् । वस्त्रे प्रगृह्य गोविन्दं मम गेहं व्रजेति वै ॥ ViP_5,20.11 // एवमुक्तस्तया शौरी रामस्यालोक्य चाननम् । प्रहस्य कुब्जां तामाह नैकवक्रामनिन्दिताम् ॥ ViP_5,20.12 // आयास्ये भवतीगेहमिति तां प्रहसन्हरिः । विससर्ज जहासोच्चै रामस्यालोक्य चाननम् ॥ ViP_5,20.13 // भक्तिभेदानुनिप्ताङ्गौ नीलपीतांबरौ तु तौ । धनुःशालां ततो यातौ चित्रमाल्योपसोभितौ ॥ ViP_5,20.14 // आयागं तद्धनूरत्नं ताभ्यां पृष्टैस् तु रक्षिभिः । आख्याते सहसा कृष्णो गृहीत्वा पूरयद्धनुः ॥ ViP_5,20.15 // ततः पूरयता तेन भज्यमानं बलाद्धनुः । चकार सुमहच्छब्दं मथुरा येन पूरिता ॥ ViP_5,20.16 // अनुयुक्तौ ततस्तौ तु भग्रे धनुषि रक्षिभिः । रक्षिसैन्यं निहत्योभौ निष्क्रान्तौ कार्मुकालयात् ॥ ViP_5,20.17 // अक्रूरागमवृत्तान्तमुपलभ्य महद्धनुः । भग्नं श्रुत्वा च कंसो ऽपि प्राह चाणूरमुष्टिकौ ॥ ViP_5,20.18 // कंस उवाच गोपालदारकौ प्राप्तौ भवद्य्भां तु ममाग्रतः । मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ दि तौ ॥ ViP_5,20.19 // नियुद्धे तद्विनाशेन भवद्भ्यां तोषितो ह्य् अहम् । दास्याम्यभिमतान्कामान्नान्यथैतौ महाबलौ ॥ ViP_5,20.20 // न्यायतोन्यायतो वापि भवद्य्भां तौ ममाहितौ । हन्ताव्यौ तद्वधाद्राज्यं सामान्यं वां भविष्यति ॥ ViP_5,20.21 // इत्यादिश्य स तौ मल्लौ ततश्चाहूय हस्तिपम् । प्रोवाचोच्चैस् त्वया मल्लसमाजद्वारि कुञ्जरः ॥ ViP_5,20.22 // स्थाप्यः kuvalayÃpŬastena तौ गोपदारकौ । घातनीयौ नियुद्धाय रङ्गद्वारमुपागतौ ॥ ViP_5,20.23 // तमप्याज्ञाप्य दृष्ट्वा च सर्वान्मञ्चानुपाकृतान् । आसन्नमरणः कंसः सूर्योदयमुदैक्षत ॥ ViP_5,20.24 // ततः समस्तमञ्चेषु नागरःस तदा जनः । राजमञ्चेषु cÃrƬhÃ÷saha भृत्यैर् नराधिपाः ॥ ViP_5,20.25 // मल्लप्राश्रिकवर्गश् च रङ्गमध्यसमीपगः । कृतः कंसेन कंसो ऽपि तुङ्गमञ्चे व्यवस्थितः ॥ ViP_5,20.26 // अन्तःपुराणां मञ्चाश् च तथान्ये परिकल्पिताः । अन्ये च वारमुख्यानामन्ये नागरयोषिताम् ॥ ViP_5,20.27 // नन्दगोपादयो गोपा मञ्चेष्व् अन्येष्व् अवस्थिताः । अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ ॥ ViP_5,20.28 // नागरीयोषितां मध्ये देवकीपुत्रगर्धिनी । अन्तकाले ऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता ॥ ViP_5,20.29 // वाद्यमानेषु तुर्येषु चाणूरे चातिवल्गति । हाहाकारपरे लोके ह्यास्फोटयति मुष्टिके ॥ ViP_5,20.30 // ईषद्धसंतौ तौ वीरौ बलभद्रजनार्दनौ । गोपवेषधारौ वालौ रङ्गद्वारमुपागतौ ॥ ViP_5,20.31 // ततः kuvalayÃpŬo महामात्रप्रचोदितः । अभ्यधावत वेगेन हन्तुं गोपकुमारकौ ॥ ViP_5,20.32 // हाहाकारो mahäjaj¤e रङ्गमध्ये द्विजोत्तम । बलदेवो ऽनुजं दृष्ट्वा वचनं चेदम् अब्रवीत् ॥ ViP_5,20.33 // हन्तव्यो हि महाभाग नागो ऽयं शत्रुचोदितः ॥ ViP_5,20.34 // इत्युक्तःसो ऽग्रजेनाथ बलदेवेन वै द्विज । सिंहनादं ततश्चक्रे माधवः परवीरहा ॥ ViP_5,20.35 // करेण करमकृष्य तस्य केशिनिषूदनः । भ्रमयामास तं शैरिर् ऐरावतसमं बले ॥ ViP_5,20.36 // ईशोपि सर्वजगतां बाललीलानुसारतः । krŬitvà सुचिरं कृष्णः कदिरन्तपदान्तरे ॥ ViP_5,20.37 // उत्पाट्य वामदन्तं तु दक्षिणेनैव पाणिना । tìayÃmÃsa यन्तारं तस्यासीच्छतधा शिरः ॥ ViP_5,20.38 // दक्षिण दन्तमुत्पाट्य बलभद्रो ऽपि तत्क्षणात् । स रोषस्तेन पार्श्वस्थान् गजपालानपोथयत् ॥ ViP_5,20.39 // ततस्तूत्प्लुत्य वेगेन रौहिणेयो महाबलः । जघान वामपादेन मस्तके हस्तिनं रुषा ॥ ViP_5,20.40 // स पपात हतस्तेन बलभद्रेण लीलया । सहस्राक्षेण वज्रेण tìita÷ पर्वतो यथा ॥ ViP_5,20.41 // हत्वा kuvalayÃpŬaæ हस्त्यारोहप्रचोदितम् । मदासृगनुलिप्ताङ्गौ हस्तिदन्तवरायुधौ ॥ ViP_5,20.42 // मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ । प्रविष्टौ सुमहारङ्गं बलभद्रजनार्दनौ ॥ ViP_5,20.43 // हाहाकारो mahäjaj¤e महारङ्गे त्वनन्तरम् । कृष्णो ऽयं बलभद्भोयमिति लोकस्य विस्मयः ॥ ViP_5,20.44 // सो ऽयं येन हता घोरा पूतना बालघातिनी । क्षिप्तं तु शकटं येन भग्नौ तु यमलार्जुनौ ॥ ViP_5,20.45 // सोयं यः कालियं नागं ममर्दारुह्य वालकः । धृतो गोवर्धनो येन सप्तरात्रं महागिरिः ॥ ViP_5,20.46 // अरिष्टो धेनुकः केशी लीलयैव महात्मना । निहता येन दुर्वृत्ता दृश्यतामेष सो ऽच्युतः ॥ ViP_5,20.47 // अयं चास्य महाबाहुर्बलभद्रो ऽग्रतो ऽग्रजः । प्रयाति लीलया योषिन्मनोनयननन्दनः ॥ ViP_5,20.48 // अयं स कथ्यते प्राज्ञैः पुराणार्थविशारदैः । गोपालो यादवं वंशं मग्नमभ्यद्धरिष्यति ॥ ViP_5,20.49 // अयं हि सर्वलोकस्य विष्णोरखिलजन्मनः । अवतीर्णो महीमंशो नूनं भारहरो भुवः ॥ ViP_5,20.50 // इत्येवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् । उरस्तताप देवक्याः स्नेहस्नुतपयोधरम् ॥ ViP_5,20.51 // महोत्सवम् इवासाद्य पुत्राननविलोकनात् । युववे वसुदेवो ऽभूद्विहायाभ्यागतां जराम् ॥ ViP_5,20.52 // विस्तारिताक्षियुगलो राजान्तःपुरयोषिताम् । नागारस्त्रीसमूहश् च द्रष्टुं न विरराम तम् ॥ ViP_5,20.53 // सख्यः पश्यत कृष्णस्य मुखमत्यरुणेक्षणम् । गजयुद्धकृतायासस्वेदांबुकणिकचितम् ॥ ViP_5,20.54 // विकासिशरदंभोजमपश्यामजलोक्षितम् । परिभूयं स्थितं जन्म सफलं क्रियतां दृशः ॥ ViP_5,20.55 // श्रीवत्सांकं महद्धाम बालस्यैतद्विलोक्यताम् । विपक्षक्षपणं वक्षो भुजयुग्यं च भामीनि ॥ ViP_5,20.56 // किं न पश्यसि दुग्धेन्दुमृणालधवलाकृतिम् । बलभद्रमिमं नीलपरिधानमुपगतम् ॥ ViP_5,20.57 // वल्गतामुष्टिकेनैव चाणूरेण तथा सखि । krŬatobalabhadrasya हरेर्हास्यं विलोक्यताम् ॥ ViP_5,20.58 // सख्यः पश्यत चाणूरं नियुद्धार्थमयं हरिः । समुपैति न संत्यत्र किं वृद्धा मुक्तकारिमः ॥ ViP_5,20.59 // क्व यौवनोन्मुखीभूतमुकुमारतनुर्हरिः । क्व वज्रकठिनाभोगशरीरो ऽयं महासुरः ॥ ViP_5,20.60 // इमौ सुललितैर् अङ्गैर् वर्तेते नवयौवनौ । दैतेयमल्लाश्चाणूरप्रमुखास्त्वतिदारुणाः ॥ ViP_5,20.61 // नियुद्धप्राश्निकानां तु महानेष व्यतिक्रमः । यद्बालबलिनोर् युद्धं मध्यस्थैः समुपेक्ष्यते ॥ ViP_5,20.62 // श्रीपारशर उवाच इत्थं पुरस्त्रीलोकस्व वदतश्चालयन्भुवम् । ववल्ग बद्धकक्ष्योन्तर्जनस्य भगवान्हरिः ॥ ViP_5,20.63 // बलभद्रो ऽपि चास्फोट्य ववल्गललितं तथा । पदेपदे तथा भूमिर्यन्न शीर्णा तदद्भुतम् ॥ ViP_5,20.64 // चाणूरेण ततः कृष्णो ययुधे ऽमितविक्रमः । नियुद्धकुशलो दैत्यौ बलभद्रेण मुष्टिकः ॥ ViP_5,20.65 // सन्निपातावधूतैस् तु चाणूरेण समं हरिः । प्रक्षेपणैर् मुष्टिभिश् च कीलवज्रनिपातनैः ॥ ViP_5,20.66 // पादोद्धूतैः प्रमृष्टैश् च तयोर्युद्धम् अभून् महत् ॥ ViP_5,20.67 // अशस्त्रमतिघोरं तत् तयोर् युद्धं सुदारुणम् । बलप्राणविनिष्पाद्यं समाजोत्सवसन्निधौ ॥ ViP_5,20.68 // यावद्यावच्च चाणूरो युयुधे हरिणा सह । प्रामहानिमवापाग्र्यां तावत्तवल्लवाल्लवम् ॥ ViP_5,20.69 // कृष्णोपि युयुधे तेन लीलयैव जगन्मयः । खेदाच्चालयता कोपान्निजकेसरशेखरम् ॥ ViP_5,20.70 // बलक्षयं विवृद्धिं च दृष्ट्वा चाणूरकृष्णयोः । वारयामास तूर्याणि कंसः कोपपरायणः ॥ ViP_5,20.71 // मृदङ्गादिषु तूर्येषु प्रतिषिद्धेषु तत्क्षणात् । खे संगतान्यवाद्यन्त देवतूर्याण्यनेकशः ॥ ViP_5,20.72 // जय गोविन्द चाणूरं जहि केशव दानवम् । अन्तर्धानगता देवास्तमूचुरतिहर्षिताः ॥ ViP_5,20.73 // चाणूरेण चिरं कालं pŬitvà मधुसूदनः । उत्पाट्य भ्रमयामास तद्वधाय कृतो द्यमः ॥ ViP_5,20.74 // भ्रामयित्वा शतगुणं दैत्यमल्लममित्रजित् । भूभावात्फोटयामास गगने गतजीवितम् ॥ ViP_5,20.75 // भूमावास्फोटितस्तेनचाणूरः शतधाभवत् । रक्तस्रावमहापङ्कां चकार च तदा भवम् ॥ ViP_5,20.76 // बलदेवो ऽपि तत्कालं मुष्टिकेन महाबलः । ययुधे दैत्यमल्लेन चाणूरेण यथा हरिः ॥ ViP_5,20.77 // सो ऽप्येनं मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना । पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् ॥ ViP_5,20.78 // कृष्ण स्तोशलकं भूयो मल्लराजं महाबलम् । वाममुष्टिप्रहारेण पातयामास भूतले ॥ ViP_5,20.79 // चाणूरे नहते मल्ले मुष्टेके विनिपातिते । नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रुवुः ॥ ViP_5,20.80 // ववल्गतुस्ततो रङ्गे कृष्णसंकर्षणावुभौ । समानवयसो गोपान्बलादाकृष्यहर्षितौ ॥ ViP_5,20.81 // कंसो ऽपि कोपरक्ताक्षः प्राहोच्चैर् व्यायतान्नरान् । गोपावेतौ समाजौघान्निष्क्राम्येतां बलादितः ॥ ViP_5,20.82 // नन्दो ऽपि गृह्यतां पापो निर्गलैर् आयसैर् इह । अवृद्धार्हैम दण्डेन वसुदेवो ऽपि बध्यताम् ॥ ViP_5,20.83 // वल्गन्ति गोपाः कृष्णेन ये चेमे सहिताः पुराः । गावो निगृह्य तामेषां यच्चास्ति वसु किञ्चन ॥ ViP_5,20.84 // एवमाज्ञापयानं तु प्रहस्य मधुसूदनः । उत्प्लुत्यारुह्य तं मञ्चं कंसं जग्राह वेगतः ॥ ViP_5,20.85 // केशेष्वा कृष्य विगलत्किरीटमवनीतले । सं कंसं पातयामास तस्योपरि पपात च ॥ ViP_5,20.86 // अशेषजगदाधारगुरुणा पततोपरि । कृष्णेन त्याजितः प्राणानुग्रसेनात्मजो नृपः ॥ ViP_5,20.87 // मृतस्य केशेषु तदा गृहीत्वा मधुसूदनः । चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः ॥ ViP_5,20.88 // गौरवेमातिपतता परिघातेन कृष्यता । कृता कंसस्य देहेन वेगेनेव महांभसः ॥ ViP_5,20.89 // कंसे गृहीते कृष्णेन तद्भ्राताभ्यागतो रुषा । सुनामा बल भद्रेण लीलयैव निपातितः ॥ ViP_5,20.90 // ततो हाहाकृतं सर्वमासीत्तद्रङ्गमण्डलम् । अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् ॥ ViP_5,20.91 // कृष्णे ऽपि वसुदेवस्य पादौ जग्राह सत्वरः । देवक्याश् च महाबाहुर्बलदेवसहायवान् ॥ ViP_5,20.92 // उत्थाप्य वसुदेवस्तं देवकी च जनार्दनम् । स्मृतजन्मोक्तवचनौ तावे व प्रणतौ स्थितौ ॥ ViP_5,20.93 // श्रीवसुदेव उवाच प्रसीद सीदतां दत्तो देवानां यो वरः प्रभो । तथावयोः प्रसादेन कृतोद्धारःस केशव ॥ ViP_5,20.94 // आराधितो यद्भगवानवतीर्णो गृहे मम । दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम् ॥ ViP_5,20.95 // त्वमन्तः सर्वभूतानां सर्वभूतमयस्थितः । प्रवर्तेते समस्तात्मंस्त्वत्तो भूतभविष्यति ॥ ViP_5,20.96 // यज्ञैस् त्वम् इज्यसे ऽचिन्त्य सर्वदेवमयाच्युत । त्वमेव यज्ञो यष्टा च यज्वनां परमेश्वरः ॥ ViP_5,20.97 // समुद्भवःसमस्तस्य जगतस्त्वं जनार्दन ॥ ViP_5,20.98 // सापह्नवं मम मनो यदेतत्त्वयि जायते । देवक्याश्चात्मजप्रीत्या तदत्यन्तविडंबना ॥ ViP_5,20.99 // त्वं कर्ता सर्वभूतानामनादिनिधनो भवान् । त्वं मनुष्यस्य कस्यैषा जिह्वा पुत्रेते वक्ष्यति ॥ ViP_5,20.100 // जगदेतज्जगन्नाथ संभूतमखिलं यतः । कया युक्त्या विना मायां सो ऽस्मत्तः संभविष्यति ॥ ViP_5,20.101 // यस्मिन्प्रतिष्ठितं सर्वं जगत्स्थावरजङ्गमम् । स कोष्ठोत्संगशयने मानुषो जाय ते कथम् ॥ ViP_5,20.102 // स त्वं प्रसीद परम्श्वर पाहि विश्वमंशावतारकरणैर् न ममासि पुत्रः । आब्रह्यपादपमिदं जगदेतदीश त्वत्तो विमोहयसि किं पुरुषोत्तमास्मान् ॥ ViP_5,20.103 // मायाविमोहितदृशा तनयो ममेति कंसाद्भायं कृतमपास्तभयो ऽतितीव्रम् । नितो ऽसि गोकुलमरातिभया कुलेन वृद्धिं गतो ऽसि मम नास्ति ममत्वमीश ॥ ViP_5,20.104 // कर्माणि रुद्रमरुदश्विशतक्रतूनां साध्यानि यस्य न भवन्ति निरीक्षितानि । त्वं विष्णुरीश जगतामुपकारहेतोः प्राप्तोसि नः परिगतो विगतो हि मोहः ॥ ViP_5,20.105 // इति श्रीविष्णुमहापुराणे पञ्चमांशे विंशोध्यायः (20) _____________________________________________________________ श्रीपराशर उवाच तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् । देवकी वसुदेवौ कुदृष्ट्वा मायां पुनर्हरिः । मोहाय यदुचक्रस्य विततान स वैष्णवीम् ॥ ViP_5,21.1 ॥ उवाच चांब हे तात चिरादुत्कण्ठितेन मे । भवन्तौ कंसभीतेन दृष्टौ संकर्षणेन च ॥ ViP_5,21.2 ॥ कुर्वतां याति यः कालो मातापित्रोरपूजनम् । तत्खण्डमायुषो व्यर्थमसाधूनां हि जायते ॥ ViP_5,21.3 ॥ गुरुदेवद्विजातीनां मातापित्रोश् च पूजनम् । कुर्वतां सफलः कालो देहिनां तात जायते ॥ ViP_5,21.4 ॥ तत्क्षन्तव्यमिदं सर्वमतिक्रमकृतं पितः । कंसवीर्यप्रतापाभ्यामावयोः परवश्ययोः ॥ ViP_5,21.5 ॥ श्रीपराशर उवाच इत्युक्त्वाथ प्रणम्योभौ यदुवृद्धाननुक्रमात् । यथावदभिपूज्याथ चक्रतुः पौरमाननम् ॥ ViP_5,21.6 ॥ कंसपत्न्यस्ततः कंसं परिवार्य हतं भुवि । विलेपुर्मातरश्चास्य दुःखशोकपरिप्लुताः ॥ ViP_5,21.7 ॥ बहुप्रकारमस्वस्थाः पश्चात्तापातुरो हरिः । ताःसमाश्वासयामास स्वयमस्राविलेक्षमः ॥ ViP_5,21.8 ॥ उग्रसेनं ततो बन्धामुमोच मधुसूदनः । अभ्यसिंचत्तदैवैनं निजराज्ये हतात्मजम् ॥ ViP_5,21.9 ॥ राज्योभिषिक्तः कृष्णेन यदुसिंहःसुतस्य सः । चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः ॥ ViP_5,21.10 // कृतौर्धदैहिकं चैनं सिंहासनगतं हरिः । उवाचाज्ञापय विभो यत्कार्यमविशङ्कितः ॥ ViP_5,21.11 // ययातिशापाद्वंशोयमराज्यार्हेपि सांप्रतम् । मयि भृत्ये स्थिते देवनाज्ञापयतु किं नृपैः ॥ ViP_5,21.12 // श्रीपराशर उवाच इत्युक्त्वा सो ऽस्मरद्वायुमाजगाम च तत्क्षणात् । उवाच चैनं भगवान्केशवः कार्यमानुषः ॥ ViP_5,21.13 // गच्छेदं ब्रूहि वायो त्वमलं गर्वोण वासव । दीयतामुग्रसेनाय सुधर्मा भवता सभा ॥ ViP_5,21.14 // कृष्णो ब्रवीति राजार्हमेतद्रत्नमनुत्तमम् । सूधर्माख्यसभायुक्तमस्यां यदुभिर् आसितुम् ॥ ViP_5,21.15 // श्रीपराशर उवाच इत्युक्तः पवनो गत्वा सर्वमाह शचीपतिम् । ददौ सो ऽपि सुधर्माख्यां सभां वायोः पुरन्दरः ॥ ViP_5,21.16 // वायुना चाहृतां दिव्यां सभां ते यदुपुङ्गवाः । bubhuju÷sarvaratnìhyÃæ गोविन्दभुजसंश्रयाः ॥ ViP_5,21.17 // विदिताखिलविज्ञानौ सर्वज्ञानमयावपि । शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ सदूत्तमौ ॥ ViP_5,21.18 // ततःसांदीपनिं काश्यमवन्तीपुरवासिनम् । विद्यार्थं जग्मतुर्बालौ कृतोपनयनक्रमौ ॥ ViP_5,21.19 // वेदाभ्यासकृतप्रीति संकर्षणजनार्दनौ । तस्य शिष्यत्वमभ्येत्य गुरुवृत्तिपुरौ हि तौ । darÓayäcakratur वीरा वाचारमखिले जने ॥ ViP_5,21.20 // सरहस्यं धनुर्वेदं ससंग्रहमधीयताम् । अहोरात्रचतुःषष्ट्या तदद्भुतमभूद्द्वूज ॥ ViP_5,21.21 // सांदीपनिरसंभाव्यं तयोः कर्मातिमानुषम् । विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ ॥ ViP_5,21.22 // सांगांश् च चतुरो वेदान्सर्वशास्त्राणि चैव हि । अस्त्रग्राममशेषं च प्रोक्तमात्रमवाप्य तौ ॥ ViP_5,21.23 // ऊचुतुर्व्रियतां या ते दातव्या गुरुदक्षिमा ॥ ViP_5,21.24 // सो ऽप्य् अतीन्द्रियमालोक्य तयोः कर्म महामति । अयाचत सृतं पुत्रं प्रभासे लवणार्णवे ॥ ViP_5,21.25 // गृहीतास्त्रौ ततस्तौ तु सार्घ्यहस्तो महोदधिः । उवाच न मया पुत्रो हृतःसांदीपनेरिति ॥ ViP_5,21.26 // दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् । जग्राह योस्ति सलिले ममैवा सुरसूदन ॥ ViP_5,21.27 // श्रीपराशर उवाच इत्युक्त्वोन्तर्जलं गत्वा हत्वा पञ्चजनं च तम् । कष्णो जग्राह तस्यास्थिप्रभवं शङ्खमुत्तमम् ॥ ViP_5,21.28 // यस्य नादेन दैत्यानां बलहानिरजायत । देवानां ववृधे तेजो यात्यधर्मश् च संक्षयम् ॥ ViP_5,21.29 // तं päcajanyamÃpÆrya गत्वा यमपुरं हरिः । बलदेवश् च balaväjitvà वैवस्वतं यमम् ॥ ViP_5,21.30 // तं बालं यातनासंस्थ यथापूर्वशरीरिणम् । पित्रे प्रदत्तवान्कृष्णो बलश् च बलिनां वरः ॥ ViP_5,21.31 // मथुरां च पुनः प्राप्ताबुग्रसेनेन पालिताम् । प्रहृष्टपुरुषस्त्रीकामुभौ रामजनार्दनौ ॥ ViP_5,21.32 // इति श्रीविष्णुमहापुराणे पञ्चमांश एवविंशोध्यायः (21) _____________________________________________________________ श्रीपराशर उवाच जरासंधमुते कस उपयेमे महाबलः । अस्तिं प्राप्तिं च मैत्रेय चयोर्भर्तृहणं हरिम् ॥ ViP_5,22.1 ॥ महा बलपरीवारो मगधाधिपतिर्बली । हन्तुमभ्याययौ कोपाज्जरासंधःसयादवम् ॥ ViP_5,22.2 ॥ उपेत्य मथुरां सो ऽथ रुरोध मगधेश्वरः । अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर् वृतः ॥ ViP_5,22.3 ॥ निष्क्रम्याल्पपरीवारावुभौ रामजनार्दनौ । युयुधाते समं तस्य बलिनौ बलिसैनिकैः ॥ ViP_5,22.4 ॥ ततो रामश् च कृष्णश् च मतिं चक्रतुरञ्जसा । आयुधानां पुराणानामादाने मुनिसत्तम ॥ ViP_5,22.5 ॥ अनन्तरं हरेः शार्ङ्गं तूणी चाक्षयसायकौ । आकाशादागतौ विप्र तथा कौमोदकी गदा ॥ ViP_5,22.6 ॥ हलं च बलभद्रस्य गगनादागतं महत् । मनसो ऽभिमतं विप्र सानन्दं मुसलं तथा ॥ ViP_5,22.7 ॥ ततो युद्धे पराजित्य ससैन्यं सगधाधिपम् । पुरीं विविशतुर्वीरावुभौ रामजनार्दनौ ॥ ViP_5,22.8 ॥ जिते तस्मिन्सुदुर्वृत्ते जरासंधे महा मुने । जीवमाने गते कृष्णस्तेनामन्यत नाजितम् ॥ ViP_5,22.9 ॥ पुनरप्याजगामाथ जरासंधो बलान्वितः । जितश् च रामकृष्णाभ्यामपक्रान्तो द्विजोत्तम ॥ ViP_5,22.10 // दश cëÂau च संग्रमानेवमत्यन्तदुर्मदः । यदुभिर् मागधो राजा चक्रे कृष्णपुरोगमैः ॥ ViP_5,22.11 // सर्वेष्वेतेषु युद्धेषु यादवैः स पराजितः । apakräco जरासंधःस्वल्पसैन्यैर् बलाधिकः ॥ ViP_5,22.12 // न तद्बलं यादवानां विजितं यदनेकशः । तत् तु संनिधिमाहात्म्यं विष्णोर् अंशस्य चक्रिणः ॥ ViP_5,22.13 // मनुष्यधर्मशीलस्य लीला सा जगतीपतेः । अस्त्राण्यनेकरूपाणि यदरातिषु मुञ्चति ॥ ViP_5,22.14 // मनसैव जगत्सृष्टिं संहारं च करोति यः । तस्यापिपक्षक्षपणे कियानुद्यमविस्तरः ॥ ViP_5,22.15 // तथापि यो मनुष्याणां धर्मस्तमनुवर्तते । कुर्वन्बलवता संधिं हीनैर् युद्धं करोत्यसौ ॥ ViP_5,22.16 // साम चोपप्रदानं च तथा भेदं च दर्शयन् । करोति दण्डपातं च क्वचिदेव पलायनम् ॥ ViP_5,22.17 // मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते । लीला जगत्पतेस्तस्य च्छन्दतः परिवर्तते ॥ ViP_5,22.18 // इति श्रीविष्णुमहापुराणे पञ्चमाशे द्वाविंशो ऽध्यायः (22) _____________________________________________________________ श्रीपराशर उवाच गार्ग्यं गोष्ठ्यां द्विजं श्यालःषण्ड इत्युक्तवान्द्विज । यदूनां सन्निधौ सर्वे जहसुर्यादवास्तदा ॥ ViP_5,23.1 ॥ ततः कोपपरीतात्मा दक्षिणापथमेत्य सः । सुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम् ॥ ViP_5,23.2 ॥ आराधयन्महादेवं लोहचूर्णमभक्षयत् । ददौ वरं च तुष्टो ऽस्मै वर्षे तु द्वादशे हरः ॥ ViP_5,23.3 ॥ संतोषयामास च तं यवनेशो ह्यनात्मजः । तद्योषित्संगमाच्चास्य पुत्रो ऽभूदलिसन्निभः ॥ ViP_5,23.4 ॥ तं कालयवनं नाम राये स्वे यवनेश्वरः । अभिषिच्य वनं यातो वज्रग्रकठिनोरसम् ॥ ViP_5,23.5 ॥ स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् । अपृच्छन्नारदस्तस्मै कथयामास यादवान् ॥ ViP_5,23.6 ॥ म्लेच्छकोटिसहस्राणां सहस्रैः सो ऽभिसंवृतः । गजाश्वरथसंपन्नैश् चकार परमोद्यमम् ॥ ViP_5,23.7 ॥ प्रययौ स व्यवच्छिन्नं छिन्नयानो दिनेदिने । यादवान्प्रति सामर्षो मैत्रेय मथुरां पुरीम् ॥ ViP_5,23.8 ॥ कृष्णो ऽपि चिन्तयामास क्षपितं यादवं बलम् । यवनेन रणे गम्यं मागधस्य भविष्यति ॥ ViP_5,23.9 ॥ मागधस्य बलं क्षीणं स कालयवनो बली । हन्तैतदेवमायातं यदूनां व्यसनं द्विधा ॥ ViP_5,23.10 // तस्माद्दुर्गं करिष्यामि यदूनामरिदुर्जयम् । स्त्रियो ऽपि यत्र युद्धेयुः किं पुनर्वृष्णिपुङ्गवाः ॥ ViP_5,23.11 // मयि मत्ते प्रमत्ते वा सुप्ते प्रवसिते ऽपि वा । यादवाभिभवं दुष्टा मा कुर्वंस्त्वरयोधिकाः ॥ ViP_5,23.12 // इति संचिन्त्य गोविन्दो योजनानां महोदधिम् । ययाचे द्वादशपुरीं द्वारकां तत्र निर्ममे ॥ ViP_5,23.13 // महोद्यानां महावप्रां तटाकशतशोभिताम् । प्रासादगृहसंबाधामिन्द्रस्येवामरावतीम् ॥ ViP_5,23.14 // मथुरावासिनं लोकं तत्रानीय जनार्दनः । आसन्ने कालयवने मथुरां च स्वयं ययौ ॥ ViP_5,23.15 // बहिरावासिते सैन्ये मथुराया निरायुधः । निर्जगाम च गोविन्दो ददर्श यवनश् च तम् ॥ ViP_5,23.16 // स ज्ञात्वा वासुदेवं तं बाहुप्रहरणं नृपः । अनुयातो महायोगी चेतोभिः प्राप्यते न यः ॥ ViP_5,23.17 // तेनानुयातः कृष्णो ऽपि प्रविवेश महागुहाम् । यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः ॥ ViP_5,23.18 // सो ऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नृपम् । पादेन tìayÃmÃsa मत्वा कृष्णं सुदुर्मतिः ॥ ViP_5,23.19 // उत्थाय मुचुकुन्दो ऽपि ददर्श यवनं नृपः ॥ ViP_5,23.20 // दृष्टमात्रश् च तेनासौ जज्वाल यवनोग्निना । तत्क्रोधजेन मैत्रेय भस्मीभूतश् च तत्क्षणात् ॥ ViP_5,23.21 // स हि देवासुरे युद्धे गतो हत्वा महासुरान् । निद्रार्तःसुमहाकालं निद्रां वव्रे वरं सुरान् ॥ ViP_5,23.22 // प्रोक्तश् च देवैः संसुप्तं यस्त्वामुत्थापयिष्यति । देहजेनाग्निना सद्यःस तु भस्मीभविष्यति ॥ ViP_5,23.23 // एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम् । कस्त्वमित्याह सो ऽप्याह जातोहं शशिनः कुले । वसुदेवस्य तनयो यदोर्वंशसमुद्बवः ॥ ViP_5,23.24 // मुचुकुन्दो ऽपि तत्रासौ वृद्धगर्ग्यावचो ऽस्मरत् ॥ ViP_5,23.25 // संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् । प्राह ज्ञातो भवान् विष्णोर् अंशस्त्वं परमेश्वर ॥ ViP_5,23.26 // पुरा गार्ग्येण कथितमष्टाविंशतिमे युगे । द्वापरान्ते हरेर्जन्म यदुवंशे भविष्यति ॥ ViP_5,23.27 // स त्वं प्राप्तो न संदेहो मर्त्यानामुपकारकृत् ॥ ViP_5,23.28 // तथाहि सुमहत्तेजो नालं सोढुमहं तव । तथाहि सजलांभोदनादधीरतरं तव । वाक्यं नमति चैवोर्वी yu«matpÃdaprapŬità // ViP_5,23.29 // देवासुरमहायुद्धे दैत्यसैन्यमहाभटाः । न सेहुर्मम ते जस्ते त्वत्तेजो न सहाम्यहम् ॥ ViP_5,23.30 // संसारपतितस्यैको जन्तोस्त्वं शरणं परम् । प्रसीद त्वं प्रपन्नार्तिहर नाशय मे ऽशुभम् ॥ ViP_5,23.31 // त्वं पयो निधयः शैलसरितस्त्वं वनानि च । मेदिनी गगनं वायुरापोग्निस्त्वं तथा मनः ॥ ViP_5,23.32 // बुद्धिरव्याकृतप्राणाः प्राणेशस्त्वं तथा पुमान् । पुंसः परतरं यच्च व्याप्य जन्म विकारवत् ॥ ViP_5,23.33 // शब्दादिहीनमजरममेयं क्षयवर्जितम् । अवृद्धिनाशं तद्ब्रह्म त्वमाद्यन्तविवर्जितम् ॥ ViP_5,23.34 // त्वत्तो ऽमराःसपितरो यक्षगन्धर्वकिन्नराः । सिद्धाश्चाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः ॥ ViP_5,23.35 // सरीसृपा मृगाःसर्वे त्वत्तःसर्वे महीरुहाः । यच्च भूतं भविष्यं च किञ्चिदत्र चराचरम् ॥ ViP_5,23.36 // मूर्तामूर्तं तथा चापि स्थूलं सूक्ष्मतरं तथा । तत्सर्वं त्वं जगत्कर्ता नास्ति किञ्चित्त्वा या विना ॥ ViP_5,23.37 // मया संसारचक्रे ऽस्मिन्भ्रमता भगवंस्तदा । तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्विचित् ॥ ViP_5,23.38 // दुःखान्येव सुखानीति मृगतृष्णाजलाशयाः । मया नाथ गृहीतानि तानि तापाय मे ऽभवन् ॥ ViP_5,23.39 // राज्यमुर्वी बलं कोशो मित्रपक्षस्तथात्मजाः । भार्या भृत्य जनो ये च शब्दाद्य विषयाः प्रभो ॥ ViP_5,23.40 // सुखबुद्ध्या मया सर्वं गृहीतमिदमव्ययम् । परिणामे तदेवेश तापात्मकमभून्मम ॥ ViP_5,23.41 // देवलोकगतिं प्राप्तो नाथ देवगणो ऽपि हि । मत्तःसाहाय्यकामोभूच्छाश्वती कुत्र निर्वृतिः ॥ ViP_5,23.42 // त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम् । शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥ ViP_5,23.43 // tvanmÃyÃmƬhamanaso जन्ममृत्युजरादिकान् । अवाप्य तापान्पश्यन्ति प्रेतराजमनन्तरम् ॥ ViP_5,23.44 // ततो निजक्रियासूतिनरकेष्वतिदारुणम् । प्राप्नुवन्ति नरा दुःखमस्वरूपविदस्तव ॥ ViP_5,23.45 // अहमत्यन्तविषयी मोहितस्तव मायया । ममत्वगर्वगर्तान्तर्भ्रमामि परमेश्वर ॥ ViP_5,23.46 // सो ऽहं त्वां शरणमपारमप्रमेयं संप्राप्तः परमपदं यतो न किञ्चित् । संसारभ्रमपरितापतप्तचेतानिर्वाणे परिणतधाम्नि sÃbhilëa÷ ॥ ViP_5,23.47 // इति श्रीविष्णुमहापुराणेच पञ्चमांशे त्रयोविंशो ऽध्यायः (23) _____________________________________________________________ श्रीपराशर उवाच इत्थंस्तुतस्तदा तेन मुचुकुन्देन धीमता । प्राहेशः सर्वभूतानामनादिनिधनो हरिः ॥ ViP_5,24.1 ॥ श्रीभगवानुवाच yathÃbhivächitÃndivyÃngacchalokÃnnarÃdhipa / अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः ॥ ViP_5,24.2 ॥ भुक्त्वा दिव्यन्महा भोगान्भविष्यसि महाकुले । जातिस्मरो मत्प्रसादात्ततोमोक्षमवाप्स्यसि ॥ ViP_5,24.3 ॥ श्रीपराशर उवाच इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः । गुहामुखाद्विनिष्क्रान्ततःस ददर्शाल्पकान्नरान् ॥ ViP_5,24.4 ॥ ततः कलियुगं मत्वा प्राप्तं तप्तुं नृपस्तपः । नरनारायणस्थानं प्रययौ गन्धमादनम् ॥ ViP_5,24.5 ॥ कृष्णोपि घातयित्वारिमुपायेन हि तद्वलम् । जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्ज्वलम् ॥ ViP_5,24.6 ॥ आनीय चोग्रसेनाय द्वारवत्वां न्यवेदयत् । पराभिभवनिः शङ्कं बभूव च यदोः कुलम् ॥ ViP_5,24.7 ॥ बलदेवो ऽपि मैत्रेय प्रशान्ताखिलविग्रहः । ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम् ॥ ViP_5,24.8 ॥ ततो गोपाश् च गोप्यश् च यथा पूर्वम् अमित्रजित् । तथैवाभ्यवदत्प्रम्णा बहुमानपुरःसरम् ॥ ViP_5,24.9 ॥ स कैश्चित् संपरिष्वक्तः कांश्चिच्च परिषस्वजे । हास्यं चक्रे समं कैश्चिद् गोपैर् गोपीजनैस् तथा ॥ ViP_5,24.10 // प्रियाण्यनेकान्यवदन् गोपास्तत्र हलायुधम् । गोप्यश् च प्रेमकुपिताः प्रोचुःसेर्ष्यमथापराः ॥ ViP_5,24.11 // गोप्यः पप्रच्छुरपरा नागरीजनवल्लभम् । कच्चिदास्ते सुखं कृष्णश्चलप्रेमलवात्मकः ॥ ViP_5,24.12 // अस्मच्चेष्टामपहसन्न कच्चित्पुरयोषिताम् । सौभाग्यमान मधिकं करोति क्षणसौहृदः ॥ ViP_5,24.13 // कच्चित्स्मरति नः कृष्णो गीतानुगमनं कलम् । अप्यसौ मातरं द्रष्टु सकृदप्यागमिष्यति ॥ ViP_5,24.14 // अथ वा किं तदालापैः क्रियन्तामपराः कथाः । यस्यास्मभिर् विना तेन विनास्माकं भविष्यति ॥ ViP_5,24.15 // पिता माता तथा भ्राता भर्ता बन्धुजनश् च किम् । संत्यक्तस्तत्कृतेस्माभिर् अकृतज्ञध्वजो हि सः ॥ ViP_5,24.16 // तथापि कच्चिदालापमिहागमनसंश्रयम् । करोति कृष्णो वक्तव्यं भवता राम नानृतम् ॥ ViP_5,24.17 // दामोदरो ऽसौ गोविन्दः पुरस्त्रीसक्तमानसः । अपेतप्रीतिरस्मासु दुर्दर्शः प्रतिभाति नः ॥ ViP_5,24.18 // आमन्त्रितश् च कृष्णेति पुनर्दामोदरेति च । जहसुःसस्वरं गोप्यो हरिणा हृतचेतसः ॥ ViP_5,24.19 // संदेशैः साममधुरैः प्रेमगर्भैर् अगर्वितैः । रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ॥ ViP_5,24.20 // गोपैश् च पूर्ववद्रामः परिहासमनोहराः । कथाश्चकार रेमे च सह तैर् व्रजभूमिषु ॥ ViP_5,24.21 // इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्विंशोध्यायः (24) _____________________________________________________________ श्रीपराशर उवाच वने विचरतस् तस्य सह गोपैर् महात्मनः । मानुषच्छद्मरूपस्य शेषस्य धरणीधृतः ॥ ViP_5,25.1 ॥ निष्पादितो रुकार्यस्य कार्योणोर्वीप्रचारिणः । उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम् ॥ ViP_5,25.2 ॥ अभीष्टा सर्वदा यस्य मदिरे त्वं महौजसः । अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥ ViP_5,25.3 ॥ इत्युक्ता वारुणी तेन सन्निधानमथाकरेत् । वृन्दावनसमुत्पन्नकदं बतरुकोटरे ॥ ViP_5,25.4 ॥ विचरन् बलदेवो ऽपि मदिरागन्धमुत्तमम् । आघ्राय मदिरातर्षमवापाथ वराननः ॥ ViP_5,25.5 ॥ ततः कदंबात्सहसामद्यधारां स लाङ्गली । पतन्तीं वीक्ष्य मैत्रेय प्रययौ परमां मुदम् ॥ ViP_5,25.6 ॥ पपौ च गोपगोपीभिः समुपेतो मुदान्वितः । प्रगीयमानो ललीतं गीतवाद्यविशारदैः ॥ ViP_5,25.7 ॥ स मत्तोत्यन्तघर्मांभःकणिकामौक्तिकोज्ज्वलः । आगच्छ यमुने स्नातुमिच्छामीत्याह विह्वलः ॥ ViP_5,25.8 ॥ तस्य वाचं नदी सा तु मत्तोक्तामवमत्य वै । नाजगाम ततः क्त्रुद्धो हलं जग्राह लाङ्गली ॥ ViP_5,25.9 ॥ गृहीत्वा तां हलान्तेन चकर्ष मदविह्वलः । पापे नायासि नायासि गम्यतामिच्छयान्यतः ॥ ViP_5,25.10 // साकृष्टा सहसा तेन मार्गं संत्यज्य निम्रगा । यत्रास्ते बलभद्रो ऽसौ प्लावयामास तद्वनम् ॥ ViP_5,25.11 // शोरीरिणी तदाभ्येत्य त्रासविह्वललोचना । प्रसीदेत्यब्रवीद्रामं मुञ्च मां मुसलायुध ॥ ViP_5,25.12 // ततस्तस्याः सुवचनमाकर्ण्य स हला युधः । सो ऽब्रवीदवजानासि मम शौर्यबले नदि । सो ऽहं त्वां हलपातेन नयिष्यामि सहस्रधा ॥ ViP_5,25.13 // श्रीपराशर उवाच इत्युक्तयाति संत्रासात्तया नद्य प्रसादितः । भूभागे प्लाविते तस्मिन्मुमोच यमुनां बलः ॥ ViP_5,25.14 // ततः स्नातस्य वै कान्तिर् अजायत महात्मनः ॥ ViP_5,25.15 // अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् । वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम् । समुद्राभे तथा वस्त्रे नीले लक्ष्मीरयच्छत ॥ ViP_5,25.16 // कृतावतंसः स तदा चारुकुंडलभूषितः । नीलांबरधरःस्रग्वी शुशुभे कान्तिसंयुतः ॥ ViP_5,25.17 // इत्थं विभूषितो रेमे तत्र रामस् तथा व्रजे । मासद्वयेन यातश् च स पुनर्द्वारकां पुरीम् ॥ ViP_5,25.18 // रेवतीं नाम तनयां रैवतस्य महीपतेः । उपयेमे बलस्तस्यां जज्ञाते निशितोल्मुकौ ॥ ViP_5,25.19 // इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चविंशोध्यायः (25) _____________________________________________________________ श्रीपराशर उवाच भीष्मकः कुण्डिने राजा विदर्भविषये ऽभवत् । रुक्मीतस्यभवत्पुत्रो रुक्मिणी च वरानना ॥ ViP_5,26.1 ॥ रुक्मिणीं चकमे कृष्णःसा च तं चारुहीसिनि । न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे ॥ ViP_5,26.2 ॥ ददौ च शिशुपालाय जरासन्धप्रचोदितः । भीष्मको रुक्मिणा सार्ध रुक्मिणीमुरुविक्रमः ॥ ViP_5,26.3 ॥ विवाहार्यं ततः सर्वे जरासंधमुखा नृपाः । भीष्मकस्य पुरं जग्मुः शिशुपालप्रियैषिणः ॥ ViP_5,26.4 ॥ कृष्णो ऽपि बलभद्राद्यैर् यदुभिः परिवारितः । प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूभृतः ॥ ViP_5,26.5 ॥ श्वो भाविनि विवाहे तु तां कन्यां हृतवान्हरिः । विपक्षभारम् आसज्य रामादिष्व् अथ बन्धुषु ॥ ViP_5,26.6 ॥ ततश् च पैण्ड्रकश्र्श्रीमान्दन्तवक्रो विदूरथः । शिशुपालजरासंधशाल्वाद्याश् च महीभृतः ॥ ViP_5,26.7 ॥ कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम् । निर्जिताश् च समागम्य रामाद्योर्यदुपुङ्गवैः ॥ ViP_5,26.8 ॥ कुण्डिनं न प्रवेक्ष्यामि ह्यहत्वा युधि केशवम् । कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमनुद्रुतः ॥ ViP_5,26.9 ॥ हत्वा बलं सनागाश्वं पत्तिस्यन्दनसंकुलम् । निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा ॥ ViP_5,26.10 // निर्जित्य रुक्मिणं सम्यगुपयेमे च रुक्मिणीम् । राक्षसेन विवाहेन संप्राप्तां मधुसुदनः ॥ ViP_5,26.11 // तस्यां जज्ञे च प्रद्युम्नो मदनांशःसवीर्यवान् । जहार शंबरो यं वै यो जघान च शंबरम् ॥ ViP_5,26.12 // इति श्रिविष्णुमहापुराणे पञ्चमांशे षड्विशोध्यायः (26) _____________________________________________________________ श्रीमैत्रेय उवाच संबरेणहृतो वीरः प्रद्युम्नः स कथं मुने । शंबरः स महावीर्यः प्रद्युम्नेन कथं हतः ॥ ViP_5,27.1 ॥ यस्तेनापहृतः पूर्वं स कथं विजघान तम् । एतद्विस्तरतः श्रोतुमिच्छामि सरलं गुरो ॥ ViP_5,27.2 ॥ श्रीपराशर उवाच षष्ठेह्नि जातमात्रं तु प्रद्युम्नं सूतिकागृहात् । ममैष हन्तेति मुने हृतवान्कालशंबरः ॥ ViP_5,27.3 ॥ हृत्वा चिक्षेप चैवैनं ग्राहोग्रे लवणार्णवे । कल्लोलजनितावर्ते सुघोरे मकारालये ॥ ViP_5,27.4 ॥ पातितं तत्र चैवैको मत्स्यो जग्राह बालकम् । न ममार च तस्यापि जठराग्निप्रदीपितः ॥ ViP_5,27.5 ॥ मत्स्यबन्धैश् च मत्स्यो ऽसौ मत्स्यैर् अन्यैः सह द्वज । घातितो ऽसूरवर्याय शंबराय निवेदितः ॥ ViP_5,27.6 ॥ तस्य माया वती नाम पत्नी सर्वगृहेश्वरी । कारयामास सूदानामाधिपत्यमनिन्दिता ॥ ViP_5,27.7 ॥ दारिते मत्स्यजठरे सा ददर्शातिशोभनम् । कुमारं मन्मथतरोर्दग्धस्य प्रथमाङ्कुरम् ॥ ViP_5,27.8 ॥ को ऽयं कथमयं मत्स्यजठरे प्रविवेशितः । इत्येवं कौनुपाविष्टां नन्वीं प्राहाथ नारदः ॥ ViP_5,27.9 ॥ अयं समस्तजगतः स्थितिसंहारकारिणः । शंबरेण हृतो विष्णोस्तनयः सूतिकागृहात् ॥ ViP_5,27.10 // क्षिप्तःसमुद्रे मत्स्येन निगीर्णस्ते गृहं गतः । नररत्नमिदं सुभ्रु विस्रब्धा परिपालय ॥ ViP_5,27.11 // श्रीपराशर उवाच नारदेनैवम् उक्ता सा पालयामास तं शिशुम् । बाल्यादेवातिरागेणरूपातिशयमोहिता ॥ ViP_5,27.12 // स यदा यौवनाभोगभूषितो ऽभून्महामते । sÃbhilëà तदा सापि बभूव गजगामिनि ॥ ViP_5,27.13 // मायावती ददौ तस्मै मायाः सर्वा महामुने । प्रद्युम्नायानुरागान्धा तत्र्यस्तहृदयेक्षणा ॥ ViP_5,27.14 // प्रसाज्जन्तीं तु तां प्राह स कार्ष्णिः कमलेभणाम् । मातृत्वमपहायाद्य किमेवं वर्तसे ऽन्यथा ॥ ViP_5,27.15 // सा तस्मै कथयामासन पुत्रस्त्वं ममेति वै । तनयं त्वामयं विष्णोर्हृतवान्कालशंबरः ॥ ViP_5,27.16 // क्षिप्तः समुद्रे मत्स्यस्य संप्राप्तो जठरान्मया । सा हि रोदितिते माता कान्ताद्याप्यतिवत्सला ॥ ViP_5,27.17 // श्रीपराशर उवाच इत्युक्तः शंबरं युद्धे प्रद्युम्नः स समाह्वयत् । क्रोधाकुलीकृतमना युयुधे च महा बलः ॥ ViP_5,27.18 // हत्वा सैन्यमशेषं तु तस्य दैत्यस्य यादवः । सप्तमाया व्यतिक्रम्य मायां प्रयुयुजे ऽष्टमीम् ॥ ViP_5,27.19 // तया जघान तं दैत्यं मायया कालशंबरम् । उत्पत्त्य च तया सार्धमाजगाम पितुः पुरम् ॥ ViP_5,27.20 // अन्तःपुरे निपतितं मायावत्या समन्वितम् । तं दृष्ट्वा कृष्ण संकल्पा बभूवुः कृष्णयोषितः ॥ ViP_5,27.21 // रुक्मिणी साभवत्प्रेम्णा सास्रदृष्टिरनिन्दिता । धन्याया खल्व् अयं पुत्रो वर्तते नवयौवने ॥ ViP_5,27.22 // अस्मिन्वयसि पुत्रो मे प्रद्युम्नो यदि जीवति । सभाग्या जननी वत्स सा त्वाया का विभीषिता ॥ ViP_5,27.23 // अथ वा यादृसः स्नेहो मम यादृग्वपुस्तव । हरेरपत्यं सुव्यक्तं भवान्वत्स भविष्यति ॥ ViP_5,27.24 // श्रीपराशर उवाच एतस्मिन्नन्तरे प्राप्तःसह कृष्णेन नारदः । अन्तःपुरचरां देवीं रुक्मिणीं प्राह हर्षयन् ॥ ViP_5,27.25 // एष ते तनयः सुभ्रु हत्वा शंबरमागतः । हृतो येनाभवद्बालो भवत्याःसूतिकागृहात् ॥ ViP_5,27.26 // इयं मायावती भार्या तनयस्यास्य ते सती । शंबरस्य न भार्येयं श्रूयतामत्र कारणम् ॥ ViP_5,27.27 // मन्मथे तु गते नाशं तदुद्भवपरयणा । शंबरं मोहयामास मायारूपेण रूपिणी ॥ ViP_5,27.28 // विहाराद्युपभोगेषु रूपं मायामयं शुभम् । दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥ ViP_5,27.29 // कामो ऽवतीर्णः पुत्रस्ते तस्येयं दयिता रतिः । विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभने ॥ ViP_5,27.30 // ततो हर्षसमाविष्टौ रुक्मिणी केशवौतदा । नगरी च समस्ता सा sÃdhusÃdhvityabhëata // ViP_5,27.31 // चिरं नष्टेन पुत्रेण संगतां प्रेक्ष्य रुक्मिणीम् । अवाप विस्मयं सर्वो द्वारवत्यां तदा जनः ॥ ViP_5,27.32 // इति श्रीविष्णुमहापुराणे पञ्चसांशे स्पतविंशोध्यायः (27) _____________________________________________________________ श्रीपराशर उवाच चारुदेष्णं सुदेष्णं च चारुदेहं च वीर्यवान् । सुषेणं चारुगुप्तं च भद्रचारुं तथा परम् ॥ ViP_5,28.1 ॥ चारुविन्दं सुचारुं च चारुं चबलिनां वरम् । रुक्मिण्यजनयत्पुत्रान्कन्यां चारुमतीं तथा ॥ ViP_5,28.2 ॥ अन्याश् च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः । कालिदी मित्रविन्दा च सत्या चाग्नजिती तथा ॥ ViP_5,28.3 ॥ देवी जाम्बवती चापि रोहिणी कामरूपिणी । मद्रराजसुता चान्या सुशीला शीलमण्डना ॥ ViP_5,28.4 ॥ सत्राजिती सत्यभामा लक्ष्मणा चारुहासिनी । षोडशासन् सहस्राणि स्त्रीणामन्यानि चक्रिणः ॥ ViP_5,28.5 ॥ pradyumna'pi महावीर्यो रुक्मिणस्तनयां शुभाम् । स्वयंबरे तां जग्राह सा च तं तनयं हरेः ॥ ViP_5,28.6 ॥ तस्यामस्याभक्तपुत्रो महाबलपराक्रमः । अनिरुद्धो रणे रुद्धवीर्योदधिररिन्दमः ॥ ViP_5,28.7 ॥ तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः । दौहित्राय ददौ रक्मी तां स्पर्धन्नपि चक्रिणा ॥ ViP_5,28.8 ॥ तस्या विवाहे रामाद्या यादवा हरिणा सह । कल्याणार्थं ततःसर्वे ये चान्ये भूभृतस् तथा । रुक्मिणी नगरं जग्मुर्नाम्ना भोजकटं द्विज ॥ ViP_5,28.9 ॥ विवाहे तत्र निर्वृत्ते प्रद्युम्नस्य महात्मनः । कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवन् ॥ ViP_5,28.10 // अनक्षज्ञो हली द्युते तथास्य व्यसनं महत् । तज्जयामो बलं कस्माद्द्युतेनैनं महाबलम् ॥ ViP_5,28.11 // श्रीपराशर उवाच तथेति तानाह नृपान्रुक्मी बलमदान्वितः । सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥ ViP_5,28.12 // सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः । द्वितीये ऽपिपणे चान्यत्सहस्रं रुक्मिणा जितः ॥ ViP_5,28.13 // ततो दशसहस्राणि निष्काणां पणमाददे । बलभद्रो ऽजयत्तानि रुक्मी द्युतविदां वरः ॥ ViP_5,28.14 // ततो जहास स्वनवत्कलिङ्गाधिपतिर्धिज । दन्तान् विदर्शयन् mƬho रुक्मी चाह मदोद्धतः ॥ ViP_5,28.15 // अविद्यो ऽयं मया द्यूते बलभद्रः पराजितः । भुधैवाक्षावलेपान्धो यो ऽवमेने ऽक्षकोविदान् ॥ ViP_5,28.16 // दृष्ट्वा कलिङ्गराजानं प्रकाशदशनाननम् । रिक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥ ViP_5,28.17 // ततः कोपपरीतात्मा निष्ककोटिं समाददे । ग्लहं जग्राह रुक्मी च तदर्थेक्षानपातयत् ॥ ViP_5,28.18 // अजयद्बलदेवस्तं प्राहोच्चैर् विजितं मया । मयेति रुक्मी प्राहोच्चैर् अलीकोक्तेर् अलं बल ॥ ViP_5,28.19 // त्वयोक्तो ऽयं ग्लहःसत्यं न मयैषोनुमोदितः । एवं त्वया चेद्विजितं विजितं न मया कथम् ॥ ViP_5,28.20 // श्रीपराशर उवाच अथान्तरिक्षे वागुच्चेः प्राह गंभीरनादिनी । बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥ ViP_5,28.21 // जितं बलेन धर्मेण रुक्मिणा bhëitaæ मृषा । अनुक्त्वापि वचः किञ्चित् कृत भवति कर्मणा ॥ ViP_5,28.22 // ततो बलः समुत्थाय कोपसंरक्कलोचनः । jaghÃnëÂapadenaiva रिक्मिणं स महाबलः ॥ ViP_5,28.23 // कलिङ्गराजं चादाय विस्फुरन्तं बलाद्बलः । बभञ्ज दन्तान्कुपितो यैः प्रकाशैर् जहास सः ॥ ViP_5,28.24 // आकृष्य च महास्तंभं जातरूपमयं बलः । जघान तान्ये तत्पक्षे भूभृतः कुपितो भृशम् ॥ ViP_5,28.25 // ततो हाहाकृतं सर्वं पलायन परं द्विज । तद्राजमण्डलं भीतं बभूव कुपिते बले ॥ ViP_5,28.26 // बलेन निहतं दृष्ट्वा रुक्मिणं मधुसूदनः । नोवाच किञ्चिन्मैत्रेय रुक्मिणी बलयोर्भयात् ॥ ViP_5,28.27 // ततोनिरुद्धमादाय कृतदारं द्विजोत्तम । द्वारकामाजगामाथ यदुचक्रं च केशवः ॥ ViP_5,28.28 // इति श्रीविष्णुमहापुराणे पञ्चमांशे ऽष्टाविंशोध्यायः (28) _____________________________________________________________ श्रीपराशर उवाच द्वारवत्यां स्थिते कृष्णे शक्रस्त्रिभुवनेश्वरः । आजगामाथ मैत्रेय मत्तैरावतपृष्ठगः ॥ ViP_5,29.1 ॥ प्रविश्य द्वारकां सो ऽथ समेत्य हरिणा ततः । कथयामास दैत्यस्य नरकस्य विचोष्टितम् ॥ ViP_5,29.2 ॥ त्वयानाथेन देवानां मनष्यत्वेपि तिष्ठता । प्रशमं सर्वदुःखानि नीतानि मधुसूदन ॥ ViP_5,29.3 ॥ तपस्विव्यमनार्थाय सोरिष्टो धेनुकस् तथा । प्रवृत्तो यस् तथा केशीते सर्वे निहतास्त्वया ॥ ViP_5,29.4 ॥ कंसः kuvalayÃpŬa÷ पूतना बालघातिनी । नाशं नीतास्त्वया सर्वे ये ऽन्ये जगदुपद्रवाः ॥ ViP_5,29.5 ॥ युष्मद्दोर्दडसंभूतिपरित्राते जगत्त्रये । यज्वयज्ञांशसंप्राप्त्या तृप्तिं यान्ति दिवौकसः ॥ ViP_5,29.6 ॥ सो ऽहं सांप्रतमायातो यन्निमित्तं जनार्दन । तच्छुत्वा तत्प्रतीकारप्रयत्नं कर्तुमर्हसि ॥ ViP_5,29.7 ॥ भौमो ऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः । करोति सर्वभूतानाम् उपघातम् अरिन्दम ॥ ViP_5,29.8 ॥ देवसिद्दसुरादीनां नृपाणां च नजार्दन । हृत्वा तु सो ऽसुरः कन्या रुरुधे निजमन्दिरे ॥ ViP_5,29.9 ॥ छत्रं यत्सलिलस्रावि तज्जहार प्रचेतसः । मदंरस्य तथा ӭङ्गं हृतवान्मणिपर्वतम् ॥ ViP_5,29.10 // अमृतस्त्राविणी दिव्ये मन्मातुः कृष्णकुञ्जले । जहार सो ऽसुरो दित्या vächatyairÃvataæ गजम् ॥ ViP_5,29.11 // दुर्नीतमेतद्गोविन्दमया तस्य निवेदितम् । यदत्र प्रतिकर्तव्यं तत्स्वयं परिमृश्यताम् ॥ ViP_5,29.12 // श्रीपराशस उवाच इतिश्रुत्वा स्मितं कृत्वा भगवान्देवकीसुतः । गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ॥ ViP_5,29.13 // संचिन्त्यागतमारुह्य गरुडं गगनेचरम् । सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम् ॥ ViP_5,29.14 // आरुह्यौरावतं नागं शक्रो ऽपि त्रिदिवं ययौ । ततौ जगाम कृष्णश् च पश्यतां द्वारकौकसाम् ॥ ViP_5,29.15 // प्राग्ज्योतिषपुरस्यापि समन्ताच्छतयोजनम् । आचिता मौरवैः पाशैः क्षुरान्तैर् भूर् द्विजोत्तम ॥ ViP_5,29.16 // täciccheda हरिः पाशान्क्षिप्त्वा चक्रं सुदर्शनम् । ततो मुरःसमुत्तस्थौ तं जघान च केशवः ॥ ViP_5,29.17 // मुरस्य तनयान्सप्त सहस्रांस्तांस्ततो हरिः । चक्रधाराग्निनिर्दग्धांश्चकार शलभानिव ॥ ViP_5,29.18 // हत्वासुरं हयग्रीवं तथा पञ्चजनं द्विज । प्राग्ज्योतिषपुरं धीमांस्त्वारावान्समुपाद्रवत् ॥ ViP_5,29.19 // नरकेणास्य तत्राभून्महासैन्येन संयुगम् । कृष्णस्य यत्र गोविन्दो यत्र गोविन्दो जघ्ने दैत्यान्सहस्रशः ॥ ViP_5,29.20 // शस्त्रास्त्रवर्षं मुञ्चन्तं तं भौमं नरकं बली । क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा ॥ ViP_5,29.21 // हते तु नरके भूमिर्गृहीत्वादितिकुण्डले । उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत् ॥ ViP_5,29.22 // पृथ्व्युवाच यदाहमुद्धृता नाथ त्वया सूकरमूर्तिना । त्वत्स्पर्शसंभवः पुत्रस्तदायं मय्यजायत ॥ ViP_5,29.23 // सो ऽयं त्वयैव दत्तो मे त्वयैब विनिपातितः । गृहाम कुण्डले चेमे पालयास्य च संततिम् ॥ ViP_5,29.24 // भारावतरणार्थाय ममैव भगवानिमम् । अंशेन लोकमायातः प्रसादसुमुखः प्रभो ॥ ViP_5,29.25 // त्वं कर्ता च विकर्ता च संहर्ता प्रभवो ऽप्ययः । जगतान्त्वं जगद्रूपःस्तूयते ऽच्युत किं तव ॥ ViP_5,29.26 // व्याप्तिव्याप्यं क्रियाकर्ता कार्यं च भगवान्यथा । सर्वभूतात्मभूतस्य स्तूयते तव किं तथा ॥ ViP_5,29.27 // परमात्मा च भूतात्मा त्वमात्मा चाप्ययो भवान् । यथातथा स्तुतिर्नाथ किमर्थं ते प्रवर्तते ॥ ViP_5,29.28 // प्रसीद सर्वभूतात्मन्नरकेण तु यत्कृतम् । तत्क्षम्यतामदोषाय त्वत्सुतस्त्वन्निपातितः ॥ ViP_5,29.29 // श्रीपराशर उवाच तथेति चोक्त्वा धरणीं भगवान् भूतभावनः । रत्नानि नरकावासाज्जग्राह मुनिसत्तम ॥ ViP_5,29.30 // कन्यापुरे स कन्यानां षोडःशातुलविक्रमः । शताधिकानि ददृशे सहस्राणि महामुने ॥ ViP_5,29.31 // चतुर्दंष्ट्रान्गजांश्चाग्र्यान् षट्सहस्रांश् च दृष्टवान् । कांभोजानां तथाश्वानां नियुतान्येकविंशतिम् ॥ ViP_5,29.32 // ताः कन्यास्तांस् तथा नागांस्तानश्वान् द्वारकां पुरीम् । प्रापयामास गोविन्दःसद्यो नरककिङ्करैः ॥ ViP_5,29.33 // ददृशे वारुणं च्छत्रं तथैव मणिपर्वतम् । आरोपयामास हरिर्गरुडेपतगेश्वरे ॥ ViP_5,29.34 // आरुह्य च स्वयं कृष्णः सत्यभामासहायवान् । अदित्याः कुण्डले दानुं जगाम त्रिदशालयम् ॥ ViP_5,29.35 // इति श्रीविष्णुमहापुराणे पञ्चमांश एकोनत्रिन्ध्यायः (29) _____________________________________________________________ श्रीपराशर उवाच गरुडो वारुणं छत्रं तथैव मणिपर्वतम् । सभार्यं च हृषीकेशं लीलयैव वहन्ययौ ॥ ViP_5,30.1 ॥ ततः शखमुपाध्मासीत्स्वर्गद्वारगतो हरिः । उपतस्थुस् तथा देवाःसार्घ्यहस्ता जनर्जनम् ॥ ViP_5,30.2 ॥ स देवैर् अर्चितः कृष्णो देवमातुर्निवेशनम् । सिताभ्रशिखराकारं प्रविश्य ददृशे ऽदितिम् ॥ ViP_5,30.3 ॥ स तां प्रणम्य शक्रेण सह ते कुण्डलोत्तमे । ददौ नरकनाशं च शशंसास्यै जनार्दनः ॥ ViP_5,30.4 ॥ ततः प्रीताजगन्माता धातारं जगतां हरिम् । तुष्टवादितिरव्यग्रा कृत्वा तत्प्रवणं मनः ॥ ViP_5,30.5 ॥ अदितिरुवाच नमस्ते पुण्डरीकाक्ष भक्तानामभयङ्कर । सनातनात्मन् सर्वात्मन् भूतात्मन् भूतभावन ॥ ViP_5,30.6 ॥ प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक । त्रिगुणातीत निर्द्वद्व शुद्धसत्त्व हृदि स्थित ॥ ViP_5,30.7 ॥ सितदीर्घादिनिः शेषकल्पनापरिवर्जित । जन्मादिभिर् असंस्पृष्ट स्वप्नादिपरिवर्जित ॥ ViP_5,30.8 ॥ संध्यारात्रिरहो भूमिर्गगनं वायुरंबु च । हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाच्युत ॥ ViP_5,30.9 ॥ सर्गस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् । ब्रह्मविष्णुशिवाख्याभिर् आत्ममूर्तिभिर् ईश्वर ॥ ViP_5,30.10 // देवा दैत्यास् तथा यक्षा राक्षसाः सिद्धपन्नगाः । कूष्माण्डाश् च पिसाचाश् च गन्धर्वा मनुजास् तथा ॥ ViP_5,30.11 // पशवश् च मृगाश्चैव पतङ्गाश् च सरीसृपाः । वृक्षगुल्मलताबह्व्यःसमस्तास्तृणजातयः ॥ ViP_5,30.12 // स्थूला मध्यास् तथा सूक्ष्माःसूक्ष्मात्सूक्ष्मतराश् च ये । देहभेदा भवान् सर्वे ये केचित्पुर्गलाश्रयाः ॥ ViP_5,30.13 // माया तवेयमज्ञातपरमार्थातिमोहिनी । अनात्मन्यात्मविज्ञानं यया mƬho निरुद्ध्यते ॥ ViP_5,30.14 // अस्वे स्वमिति भावोत्र यत्पुंसामुपजायते । अहं ममेति भावो यत्प्रायेणैवाभिजायते । संसारमातुर् मायायास् तवैतन्नाथ चेष्टितम् ॥ ViP_5,30.15 // यैः स्वधर्मपरैर् नाथ नरैर् आराधितो भवान् । ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ॥ ViP_5,30.16 // ब्रह्माद्याःसकला देवा मनुष्याः पशवस् तथा । विष्णुमाया महावर्तमोहान्धतमसावृताः ॥ ViP_5,30.17 // आराध्य त्वामभीप्संते कामानात्मभवक्षयम् । यदेते पुरुषा माया सैवेयं भगवंस्तव ॥ ViP_5,30.18 // मया त्वं पुत्रकामिन्या वैरिपक्षजयाय च । आराधितो न मोक्षाय मायाविलसितं हि तत् ॥ ViP_5,30.19 // कौपीनाच्छादनप्राया vächà कल्पद्रुमादपि । जायते यदपुण्यानां सोपराधः स्वदोषजः ॥ ViP_5,30.20 // तत्प्रसीदाखिलजगन्मायामोहकराव्यय । अज्ञानं ज्ञानसद्भावभूतं भूतेश नाशय ॥ ViP_5,30.21 // नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः । नन्दहस्ताय ते विष्णो शङ्खहस्ताय ते नमः ॥ ViP_5,30.22 // एतत्पश्यामि ते रूपं स्थूलचिह्नोपलक्षितम् । न जानामि परं यत्ते प्रसीद परमेश्वर ॥ ViP_5,30.23 // श्रीपराशर उवाच अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम् । माता देवि त्वमस्माकं प्रसीद वरदा भव ॥ ViP_5,30.24 // अदिदिरुवाच एवमस्तु यथेच्छा ते त्वमशेषैः सुरासुरैः । अजेयः पुरुषव्याघ्र सर्त्यलोके भविष्यसि ॥ ViP_5,30.25 // श्रीपराशर उवाच ततः कृष्णस्य पत्नी च शक्रेण सहितादितिम् । सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः ॥ ViP_5,30.26 // अदितिरुवाच मत्प3सादान्न ते सुभ्रु जरा वैरूप्यमेव वा । भविष्यत्यनवद्याङ्गि सुस्थिरं नवयौवनम् ॥ ViP_5,30.27 // श्रीपराशर उवाच अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् । यथावत्पूजयामास बहुमानपुरःसरम् ॥ ViP_5,30.28 // शची च सत्यभामायै पारिजातस्य पुष्पकम् । न ददौ मानुषीं मत्वा स्वयं पुष्पैर् अलङ्कृता ॥ ViP_5,30.29 // ततो ददर्श कृष्णो ऽपि सत्यभामासहायवान् । दवोद्यानानि हृद्यानि नन्दनादीनि सत्तम ॥ ViP_5,30.30 // ददर्श च sugandhìhyaæ मञ्जरीपुञ्जधारिणम् । नित्याह्लादकरं ताम्रबालपल्लवशोभितम् ॥ ViP_5,30.31 // मथ्यमाने ऽमृते जातं जातरूपोपमत्वचम् । पारिजातं जगन्नाथः केशवः केशिसूदनः ॥ ViP_5,30.32 // तुतोष परमप्रीत्या तरुराजमनुत्तमम् । तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तम । कस्मान्न द्वारकामेष नीयते कृष्ण पादपः ॥ ViP_5,30.33 // यदि चेत्त्वद्वचः सत्यं त्वमत्यर्थं प्रियेति मे । मद्गेहनिष्कुटार्थाय तदयं नीयतां तरुः ॥ ViP_5,30.34 // न मे जांबवती तादृगभीष्टा न च रुक्मिणी । सत्ये यथा त्वमित्युक्तं त्वया कृष्णासकृत्प्रियम् ॥ ViP_5,30.35 // सत्यं तद्यदि गोविन्द नोपचारकृतं मम । तदस्तु पारिजातो ऽयं मम गेहविभूषणम् ॥ ViP_5,30.36 // बिभ्रती पारिजातस्य केशपक्षेण मञ्जरीम् । सपत्नीनामहं मध्ये शोभेयमिति कामये ॥ ViP_5,30.37 // श्रीपराशर उवाच इत्युक्तःस प्रहस्यैनां पारिजातं गरुत्मति । आरोपयामास हरिस्तमूचुर्वनरक्षिणः ॥ ViP_5,30.38 // भो शची देवराजस्य महिषी तत्परीग्रहम् । पारिजातं न गोविन्द हर्तुमर्हसि पादपम् ॥ ViP_5,30.39 // उत्पन्नो देवराजाय दत्तःसो ऽपि ददौ पुनः । महिष्यै सुमहाभाग देव्यै शच्यै कुरूहलात् ॥ ViP_5,30.40 // शचीविभूषणार्थाय देवैर् अमृतमन्थने । उत्पादितो ऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥ ViP_5,30.41 // देवराजो मुखप्रेक्षी यस्यास्तस्याः परिग्रहम् । मैढ्यात्प्रार्थयसे क्षेमी गृहीत्वैनं हि को व्रजेत् ॥ ViP_5,30.42 // अवश्यमस्य देवेन्द्रो निष्कृतिं कृष्ण यास्यति । वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः ॥ ViP_5,30.43 // तदलं सकलैर् देवैर् विग्रहेण तवाच्युत । विपाककटु यत्कर्म तन्न शंसंति पण्डिताः ॥ ViP_5,30.44 // श्रीपराशर उवाच इत्युक्ते तैर् उवाचैतान् सत्यभामातिकोपिनी । का शची पारिजातस्य को वा शक्रःसुराधिपः ॥ ViP_5,30.45 // सामान्यःसर्वलोकस्य यद्येषो ऽमृतमन्थने । समुत्पन्नस्तरुः कस्मादोको गृह्णाति वासवः ॥ ViP_5,30.46 // यथा सुरा यथैवेन्दुर्यथा श्रीर्वनरक्षिणः । सामान्यःसर्वलोकस्य पारिजातस् तथा द्रुमः ॥ ViP_5,30.47 // भर्तृ बहुमहागर्वाद्रुणद्ध्येनमथो शची । तत्कथ्यतामलं क्षान्त्या सत्वा हारयति द्रुमम् ॥ ViP_5,30.48 // कथ्यतां च द्रुतं गत्वा पौलोम्या वचनं मम । सत्यभामा वदत्येतदितिगर्वोद्धताक्षरम् ॥ ViP_5,30.49 // यदि त्वं दयिता भर्तुर्यदि वश्यः पतिस्तव । मद्भर्तुर्हरतो वृक्षं तत्कारय निवारणम् ॥ ViP_5,30.50 // जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् । पारिजातं तथाप्येनं मानुषी हारयामि ते ॥ ViP_5,30.51 // श्रीपराशर उवाच इत्युक्ता रक्षिणो गत्वा शच्याः प्रोचुर्यथोदितम् । श्रुत्वा चोत्साहयामास शची चक्रं सुराधिपम् ॥ ViP_5,30.52 // ततःसमस्तदेवानां सैन्यैः परिवृतो हरिम् । प्रययौ पारिजातार्थमिन्द्रोयोद्धुं द्विजोत्तम ॥ ViP_5,30.53 // ततः परिघनिस्त्रिंशगदाशूलवरायुधाः । बभूवुस्त्रिदसाःसज्जाः शक्रे वज्रकरे स्थिते ॥ ViP_5,30.54 // ततो निरिक्ष्य गोविन्दो नागराजोपरि स्थितम् । शक्रं देवपरिवारं युद्धाय समुपस्थितम् ॥ ViP_5,30.55 // चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् । मुमोच शरसंघातान् सहस्रायुतशः शितान् ॥ ViP_5,30.56 // ततो दिशो नभश्चैव दृष्ट्वा शरशतैश्चितम् । मुमुचुस्त्रिदशाःसर्वे ह्यस्त्रशस्त्राम्यनेकशः ॥ ViP_5,30.57 // एकैकमस्त्रं शस्त्रं च दैवैर् मुक्तं सहस्रशः । चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥ ViP_5,30.58 // पाशं सलिलराजस्य समाकृष्यीरगात्पुनः । चकार खण्डशश्चञ्च्वा बालपन्नगदेहवत् ॥ ViP_5,30.59 // यमेन प्रहितं दण्डं गदाविक्षेपखण्डितम् । पृथिव्यां पातयामास भगवान् देवकीसुतः ॥ ViP_5,30.60 // शिबिकां च धनेशस्य चक्रेण तिलशो विभुः । चकार शौरिरर्कं च दृषृदृष्टहतौजसम् ॥ ViP_5,30.61 // नीतो ऽग्निः शीततां बाणैर् द्राविता वसवो दिशः । चक्रविच्छिन्नशुलाग्रा रुद्रा भुवि निपातिताः ॥ ViP_5,30.62 // साध्या विश्वे ऽथ मरुतो गन्धर्वाश्चैव सा यकैः । शार्ङ्गिणा प्रेरितैर् अस्ता व्योम्नि शाल्मलितूलवत् ॥ ViP_5,30.63 // गरुत्मानपि तुण्डेन पक्षाभ्यां च नखाङ्कुरैः । bhak«ayaæstìayan देवान् दारयंश् च चचार वै ॥ ViP_5,30.64 // ततः शतसहस्रेण देवेन्द्रमधुसूदनौ । परस्परं ववर्षाते धाराभिर् इव तोयदौ ॥ ViP_5,30.65 // ऐरावतेन गरुडो युयुधे तत्र संकुले । देवैः समस्तैर् युयुधे शक्रेण च जनार्दनः ॥ ViP_5,30.66 // भिन्नेष्वशेषबाणेषु शस्त्रेष्वस्त्रेषु च त्वरन् । जग्राह वासवो वज्रं कृष्णश्चक्रं सुदर्शनम् ॥ ViP_5,30.67 // ततो हाहाकृतं सर्वं त्रैलोक्यं द्विजसत्तम । वज्रचक्रकरौ दृष्ट्वा देवाराजजनार्दनौ ॥ ViP_5,30.68 // क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान्हरिः । न मुमोच तदा चक्रं शक्रं तिष्ठेति चाब्रवीत् ॥ ViP_5,30.69 // प्रणष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम् । सत्यभामाब्रवीद्वीरं पलायनपरायणम् ॥ ViP_5,30.70 // त्रैलोक्येश न ते युक्तं शचीभर्तुः पलायनम् । पारिजातस्रगाभोगा त्वामुपस्थास्यते शची ॥ ViP_5,30.71 // कीदृशं देवराज्यं ते पारिजातिस्रगुज्ज्वलाम् । अपक्येतो यथापूर्वं ग्रणयाभ्यागतां शचीम् ॥ ViP_5,30.72 // अलं शक्र प्रयासेन न vrŬÃæ गन्तुमर्हसि । नीयतां पारिजातोयं देवाःसंतु गतव्यथाः ॥ ViP_5,30.73 // परिगर्वावलेपेन बहुमानपुरःसरम् । न ददर्श गृहं यातामुपचारेण मां शची ॥ ViP_5,30.74 // स्त्रीत्वादगुरुचित्ताहं स्वभर्तृश्लाघनापरा । ततः कृतवती शक्र भवता सह विग्रहम् ॥ ViP_5,30.75 // तदल पारीजातेन परस्वेन हृतेन मे । रूपेण गर्विता सा तु भर्त्रा का स्त्री न गर्विता ॥ ViP_5,30.76 // श्रीपराशर उवाच इत्युक्तो वै निववृते देवराजस्तया द्विज । प्राह चैनामलं चण्डि सख्युः खे दोक्तिविस्तरैः ॥ ViP_5,30.77 // इन्द्र उवाच न चापि सर्गसंहारस्थितिकर्ताखिलस्य यः । जितस्य तेन मे vrŬà जायते विश्वरूपिणा ॥ ViP_5,30.78 // यस्माज्जगत्सकलमेतदनादिमध्याद्यस्मिन्यतश् च न भविष्यति सर्वभूतात् । तेनोद्भवप्रलयपालनकारणेन vrŬà कथं भवति देवि निराकृतस्य ॥ ViP_5,30.79 // सकलभुवनसूतिर्मूर्तिरल्पाल्पसूक्ष्माविदितसकलबैद्यैर् ज्ञायते यस्य नान्यैः । तमजमकृतमीशं शाश्वतं स्वेच्छयैनं जगदुपकृतिमर्त्यं को विजेतुं समर्थः ॥ ViP_5,30.80 // इति श्रीपिष्णुमहापुराणे पञ्चमांसे त्रिंशोध्यायः (30) _____________________________________________________________ श्रीपराशर उवाच संस्तुतो भगवानित्थं देवराजेन केशवः । प्रहस्य भावगंभीरमुवाचेन्द्रं द्विजोत्तम ॥ ViP_5,31.1 ॥ श्रीकृष्ण उवाच देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते । क्षन्तव्यं भवतैवेदम् अपराधं कृतं मम ॥ ViP_5,31.2 ॥ पारिजाततरुश्चायं नीयतामुचितास्पदम् । गृहीतोयं मया शक्र सत्यावचनकारणात् ॥ ViP_5,31.3 ॥ वज्रं चेदं गृहाम त्वं यदत्र प्रहितं त्वया । तबैवैतत्प्रहरणं शक्र वैरिविदारणम् ॥ ViP_5,31.4 ॥ इन्द्र उवाच विमोहयसि मामीश मर्त्यो ऽहमिति किं वदन् । जानीमस्त्वां भगवतो न तु सूक्ष्मविदो वयम् ॥ ViP_5,31.5 ॥ यो ऽसि सो ऽसि जगत्त्रणप्रवृत्तौ नाथ संस्थितः । जगतः शल्यनिष्कर्षं करोष्यमुरसूदन ॥ ViP_5,31.6 ॥ नीयतां पारीजातो ऽयं कृष्ण द्वारवतींपुरीम् । मर्त्यलोके त्वया त्यक्ते नायं संस्थास्यते भुवि ॥ ViP_5,31.7 ॥ देवदेव जगन्नाथ कृष्ण विष्णो महाभुज । शङ्खचक्रगदापाणे क्षमस्वैतद् व्यतिक्रमम् ॥ ViP_5,31.8 ॥ श्रीपराशर उवाच तथेत्युक्त्वा च देवेन्द्रमाजगाम भुवं हरिः । प्रसक्तैः सिद्धगन्धर्वैः स्तूयमानः सुरर्षिभिः ॥ ViP_5,31.9 ॥ ततः शङ्खमुपाध्माय द्वारकोपरि संस्थितः । हर्षमुत्पादयामास द्वारकावासिनां द्वज ॥ ViP_5,31.10 // अवतीर्याथ गरुडात्सत्यभामा सहायवान् । निष्कुटे स्थापयामास पारिजातं महातरुम् ॥ ViP_5,31.11 // यम् अभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् । वास्यते यस्य पुष्पोत्थगन्धेनोर्वी त्रियोजनम् ॥ ViP_5,31.12 // ततस्ते यादवाःसर्वे देहवन्धानमानुषान् । ददृशुः पादपे तस्मिन् कुर्वन्तो मखदर्शनम् ॥ ViP_5,31.13 // किङ्करैः समुपानीतं हस्त्यश्वादि ततो धनम् । विभज्य प्रददौ कृष्णो बान्धवानां महामतिः ॥ ViP_5,31.14 // कन्याश् च कृष्णे जग्राह नरकस्य परिग्रहान् ॥ ViP_5,31.15 // ततः काले शुभे प्राप्ते उपयेमे जनार्दनः । ताः कन्या नरकेणासन्सर्वतो याःसमाहृताः ॥ ViP_5,31.16 // एकस्मिन्नेव गोविन्दः काले तासां महामुने । जग्राह विधिवत्वाणीन्पृथग्गेहेषु धर्मतः ॥ ViP_5,31.17 // षोडशस्त्रीसहस्राणि शतमेकं ततोधिकम् । तावन्ति चक्रेरूपाणि भगवान् मधुसूदनः ॥ ViP_5,31.18 // एकैकमेव ताः कन्या मेनिरे मधुसूदनः । ममैव पाणिग्रहणं मैत्रेय कृतवानिति ॥ ViP_5,31.19 // निशासुच जगत्स्रष्टा तासां गेहेषु केशवः । उवास विप्र सर्वासां विश्वरूपधरो हरिः ॥ ViP_5,31.20 // इति श्रीविष्णुमहापुराणे पञ्चमांश एकत्रिंशो ऽध्यायः (31) _____________________________________________________________ श्रीपराशर उवाच प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां क्वथितास्तव । भानुभौमेरिकाद्यंश् च सत्यभामा व्यजायत ॥ ViP_5,32.1 ॥ दीप्तिमत्ताम्रपक्षाद्य रोहिण्यां कथिता हरेः । बभूवुर्जाम्बवत्यां च सांबाद्या बाहुशालिनः ॥ ViP_5,32.2 ॥ तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः । संग्रामजित्प्रधानास्तु शैब्यायां च हरेःसुताः ॥ ViP_5,32.3 ॥ वृकाद्याश् च सुता माद्र्यां गात्रवत्प्रमुखान् सुतान् । अवाप लक्ष्माणा पुत्रान्कालिन्द्याश् च श्रुतादयः ॥ ViP_5,32.4 ॥ अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः । अष्टायुतानि पुत्राणां सहस्राणी शतं तथा ॥ ViP_5,32.5 ॥ प्रद्युम्नः प्रथमस्तेषां सर्वेषां रुक्मिणीसुतः । प्रद्युम्नादनिरुद्धो ऽभूद्वज्रस्तस्मादजायत ॥ ViP_5,32.6 ॥ अनिरुद्धो रणे ऽरुद्धो बलेः पौत्रीं महाबलः । उषांबाणस्य तनयामुपयेमे द्विजोत्तम ॥ ViP_5,32.7 ॥ यत्र युद्धमभूद्धोरं हरिशङ्करयोर्महत् । छिन्नं सहस्रं बाहूनां यत्र बाणस्य चाक्रिणा ॥ ViP_5,32.8 ॥ मैत्रेय उवाच कथं युद्दमभूद्ब्रह्यन्नुषार्थे हरकृष्णयोः । कथं क्षयं च बाणस्य बाहूनां कृतवान्हरिः ॥ ViP_5,32.9 ॥ एतत्सर्वं महाभाग ममाख्यातुं त्वमर्हसि । महत्कौतूहलं जातं कथां श्रोतुमिमां हरेः ॥ ViP_5,32.10 // श्रीपराशर उवाच उषा बाणसुता विप्र पार्वतीं सह शंभुना । krŬantÅmupalak«yoccai÷ स्पृहां चक्रे तदाश्रयाम् ॥ ViP_5,32.11 // ततःसकलचित्तज्ञा गौरी तामाह भामिनीम् । अलमत्यर्थतापेन भर्त्रा त्वमपि रंस्यसे ॥ ViP_5,32.12 // इत्युक्ता सा तया चक्रे कदेति मतिमात्मनः । को वा भर्ता ममेत्याह पुनस्तामाह पार्वती ॥ ViP_5,32.13 // पार्वत्युवाच वैशाखशुक्लद्वादश्यां स्वप्ने योभिभवं तव । करिष्यति स ते भर्ता राजपुत्रि भविष्यति ॥ ViP_5,32.14 // श्रीपराशर उवाच तस्यां तिथाबुषास्वप्ने यथा देव्या समीरितम् । तथैवा भिभवं चक्रे कश्चिद्रागं च तत्र सा ॥ ViP_5,32.15 // ततः प्रबुद्धा पुरुषमपश्यन्ती समुत्मुका । क्व गतेसीति निर्लज्जा मैत्रेयोक्तवती सखिम् ॥ ViP_5,32.16 // बाणस्य मन्त्री कुंभाण्डं चित्ररेखा च तत्सुता । तस्याःसख्यभवत्सा च प्राह कोयं त्वयोच्यते ॥ ViP_5,32.17 // यदा लज्जाकुला नास्यै कथयामास सा सखी । तदा विश्वासमानीय सर्वमेवाभ्यवादयत् ॥ ViP_5,32.18 // विदितार्थां तु तामाह पुनश्चोषा यथोदितम् । देव्या तथैव तत्प्राप्तौ यो ह्युपायः कुरुष्व तम् ॥ ViP_5,32.19 // चित्रलेखोवाच दुर्विज्ञेयमिदं वक्तुं प्राप्तुं वापि न सक्यते । तथापि किञ्चत्कर्तव्यमुपकारं प्रिये तव ॥ ViP_5,32.20 // saptëÂadinaparyantaæ तावत्कालः प्रतीक्ष्यताम् । इत्युक्त्वाभ्यन्तरं गत्वा उपायं तमथाकरोत् ॥ ViP_5,32.21 // श्रीपराशर उवाच ततः पदे सुरान्दैत्यन्गन्धर्वांश् च प्रधानतः । मनुष्यांश् च विलिख्यास्यै चित्रलेखा व्यदर्शयत् ॥ ViP_5,32.22 // अपास्य सा तु गन्धर्वांस् तथोरगसुरासुरान् । मनुष्येषु ददौ दृष्टिं तेष्व् अप्य् अन्धकवृष्णिषु ॥ ViP_5,32.23 // कृष्णरामौ विलोक्यासीत् सुभ्रूर् लज्जाजडेव सा । प्रद्युम्नदर्शने vrŬed­«Âiæ निन्येन्यतो द्विज ॥ ViP_5,32.24 // दृष्टमात्रे ततः कान्ते प्रद्युम्नतनये द्विज । दृष्टत्यर्थविलासिन्या लज्जा क्वापि निराकृता ॥ ViP_5,32.25 // सोयंसोयमितीत्युक्ते तया सा योगगामिनी । चित्रलेखाब्रजीदेनामुषां बाणसुरां तदा ॥ ViP_5,32.26 // चित्रलेखोवाच अयं कृष्णस्य पौत्रस्ते भर्ता देव्या प्रसादितः । अनिरुद्ध इति ख्यातः प्रख्यातः प्रियदर्शनः ॥ ViP_5,32.27 // प्राप्नोषि यदि भर्तारमिमं प्राप्तं त्वयाखिलम् । दुष्प्रवेशा पुरी पूर्वं द्वारका कृष्णपालिता ॥ ViP_5,32.28 // तथापि यत्नाद्भर्तारमानयिष्यामि ते सखि । रहस्यमेतद्वक्तव्यं न कस्यचिदपि त्वया ॥ ViP_5,32.29 // अचिरादागमिष्यामि सहस्व विरहं मम । ययौ द्वारवतीं चोषां समाश्वास्य ततः सखीम् ॥ ViP_5,32.30 // इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वात्रिंशो ऽध्यायः (32) _____________________________________________________________ श्रीपराशर उवाच बाणोपि प्रणिपत्याग्रे मैत्रेयाह त्रिलोचनम् । देव बाहुसहस्रेण निर्विण्णोस्म्याहवं विना ॥ ViP_5,33.1 ॥ कच्चिन्ममैषां बाहूनां साफल्यजनको रणः । भविष्यति विना युद्धं भाराय मम किं भुजैः ॥ ViP_5,33.2 ॥ श्रीशङ्कर उवाच मयूरध्वजभङ्गस्ते यदा बाणा भविष्यति । पिशिताशिजनानन्दं प्रप्स्यसे त्वं तदा रणम् ॥ ViP_5,33.3 ॥ श्रीपराशर उवाच ततः प्रणम्य वरदं शंभुमभ्यागतो गृहम् । सभग्नं ध्वजमालोक्य हृष्टो हर्षं पुनर्ययौ ॥ ViP_5,33.4 ॥ एतस्मिन्नेव काले तु योगविद्याबलेन तम् । अनिरुद्धमथानिन्ये चित्रलेखा वराप्सराः ॥ ViP_5,33.5 ॥ कन्यान्तःपुरमभ्येत्य रममाणं सहोषया । विज्ञाय रक्षिणो गत्वा शशंसुर्दैत्यभूपते ॥ ViP_5,33.6 ॥ व्यादिष्टं किङ्कराणां तु सैन्यं तेन महात्मना । जघान परिघं घोरमादाय परवीरहा ॥ ViP_5,33.7 ॥ हतेषु तेषु बाणोपि रथस्थस्तद्वधोद्यतः । युध्यमानो यथाशक्ति यदुवीरेण निर्जितः ॥ ViP_5,33.8 ॥ मायया युयुधे तेन स तदा मन्त्रिचोदितः । ततस्तं पन्नगास्त्रेण बबन्ध यदुनन्दनम् ॥ ViP_5,33.9 ॥ द्वारवत्यां क्व यातो ऽसावनिरुद्धेति जल्पताम् । यदूनामाचचक्षे तं बद्धं बाणेन नारदः ॥ ViP_5,33.10 // तं शोशितपुरं नीतं श्रुत्वा विद्याविदग्धया । योषिता प्रत्ययं जग्मुर्यादवा नामरैर् इति ॥ ViP_5,33.11 // ततो गरुडमारुह्य स्मृतमात्रागतं हरिः । बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् ॥ ViP_5,33.12 // पुरप्रवेशे प्रमथैर् युद्धमासीन्महात्मनः । ययौ बाणपुराभ्याशं नीत्वा तान्संक्षयं हरिः ॥ ViP_5,33.13 // ततस्त्रिपादस्त्रिशिरा ज्वरो माहेश्वरो महान् । बाणरक्षार्थमभ्येत्य युयुधे शार्ङ्गधन्वना ॥ ViP_5,33.14 // तद्भस्मस्पर्शसंभूततापः कृष्णाङ्गसंगमात् । अवाप बलदेवोपि श्रममामीलितेक्षणः ॥ ViP_5,33.15 // ततःस युद्ध्यमानस्तु सह देवेन शार्ङ्गिणा । वैष्णवेन ज्वरेणाशु कृष्णदेहान्निराकृतः ॥ ViP_5,33.16 // नारायणभुजाघातपारिपीजनविह्वलम् । तं वीक्ष्य क्षम्यतामस्येत्याह देवः पितामहः ॥ ViP_5,33.17 // ततश् च क्षान्तमेवेति प्रोक्त्वा तं वैष्णवं ज्वरम् । आत्मन्येवलयं निन्ये भगवान्मधुसूदनः ॥ ViP_5,33.18 // ज्वर उवाच मम त्वाय समं युद्धं ये स्मरीष्यन्ति मानवाः । विज्वरास्ते भविष्यन्ती त्युक्त्वा चैनं ययौ ज्वरः ॥ ViP_5,33.19 // ततोग्नीन्भगवान्पञ्च जित्वा नीत्वा तथा क्षयम् । दानवानां बलं कृष्णश्चूर्णयामास लीलया ॥ ViP_5,33.20 // ततःसमस्तसैन्येन दैतेयानां बलेःसुतः । युयुधे शङ्करश्चैव कार्त्तिकेयश् च शौरिणा ॥ ViP_5,33.21 // हरिशङ्करयोर्युद्धमतीवासीत्सुदारुणम् । चुक्षुभुःस कला लोकाः शस्त्रास्त्रांशुप्रतापितिः ॥ ViP_5,33.22 // प्रलयोयमशेषस्य जगतो नूनमागतः । मेनिरे त्रिदशास्तत्र वर्तमाने महारणे ॥ ViP_5,33.23 // जृंभ कास्त्रेण गोविन्दो जृंभयामास शङ्करम् । ततः प्रणेमुर्दैतेयाः प्रमथाश् च समन्ततः ॥ ViP_5,33.24 // जृंभाभिभूतस्यु हरो रथोपस्थ उपाविशत् । न शशाक ततो योद्धुं कृष्णेनाक्लिष्टकर्मणा ॥ ViP_5,33.25 // गरुजक्षतवाहश् च प्रद्युम्नास्त्रेण pŬita÷ / कृष्णहुङ्कारनिर्धूतशक्तिश्चापययौ गुहः ॥ ViP_5,33.26 // जृंभिते शङ्करे नष्टे दैत्यसैन्ये गुहे जिते । नीते प्रमथसैन्ये च संक्षयं शार्ङ्गधन्वना ॥ ViP_5,33.27 // नन्दिना saæg­hÅtÃÓvamadhirƬho महारथम् । बाणस्तत्राययौ योद्धुं कृष्णकार्ष्णिबलैः सह ॥ ViP_5,33.28 // बलभद्रो महावीर्यो बाणसैन्यमनेकधा । विव्याध बाणैः प्रभ्रश्य धर्मतश्चापलायत ॥ ViP_5,33.29 // आकृष्य लाङ्गलाग्रेण मुकलेनाशु tìitam । बलं बलेन ददृशे बाणो बाणैश् च चक्रिणा ॥ ViP_5,33.30 // ततः कृष्णेन बाणस्य युद्धमासीत्सुदारुणम् ॥ ViP_5,33.31 // समस्यतोरिषून्दीप्तान्कायत्राणविभेदिनः । कृष्णश्चिच्छेद बाणैस् तान् बाणेन prahitächitÃn । विव्याध केशवं बाणो बाणं विव्याध चक्रधृक् ॥ ViP_5,33.32 // मुमुचाते तथास्त्राणि बाणकृष्णौ जिगीषया । परस्परक्षतिकरौ लाघवादनिशं द्विज ॥ ViP_5,33.33 // भिद्यमानेष्वशेषेषु शरेष्वस्त्रे च सीदति । प्राचुर्येण ततो बाणं हन्तुं चक्रे हरिर्मनः ॥ ViP_5,33.34 // ततोर्कशतसंघाततेजसा सदृशद्युति । जग्राह दैत्यचक्रारिर्हरिश्चक्रं सुदर्शनम् ॥ ViP_5,33.35 // मुञ्चतो बाणनाशाय ततश्चक्रं मधुद्विषः । नग्ना दैतेयविद्याभूत्कोटरी पुरतो हरेः ॥ ViP_5,33.36 // तामग्रतो हरिर्दृष्ट्वा मीलिताक्षःसुदर्शनम् । मुमोच बाणमुद्दिश्य च्छेत्तुं बाहुवनं रिपोः ॥ ViP_5,33.37 // क्रमेण तत्तु बाहूनां बाणस्याच्युतचोदितम् । छेदं चक्रे ऽसुरापास्तशस्त्रौ घक्षपणादृतम् ॥ ViP_5,33.38 // छिन्ने बाहुवने तत्तु करस्थं मधुसूतनः । मुमुक्षुर्बाणनाशाय विज्ञातस्त्रिपुरद्विषा ॥ ViP_5,33.39 // समुपेत्याह गोविन्दं सामपूर्वमुमापतिः । विलोक्य बामं दादडच्छेदासृक्स्राववर्षिणम् ॥ ViP_5,33.40 // शङ्कर उवाच कृष्णकृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम् । परेशं परमात्मानमनादिनिधनं हरिम् ॥ ViP_5,33.41 // देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका । लीलेयं सर्वभूतस्य तव चेष्टोपलक्षणा ॥ ViP_5,33.42 // तत्प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो । तत्त्वाय नानृतं कार्यं यन्मया व्याहृतं वचः ॥ ViP_5,33.43 // अस्मत्संश्रयदृप्तोयं नापराधी तवाव्यय । मया दत्तवरो दैत्यस्ततस्त्वां क्षमयाम्यहम् ॥ ViP_5,33.44 // श्रीपराशर उवाच इत्युक्तः प्राह गोविदः शुलपाणिमुमापतिम् । प्रसन्नपदनो भूत्वा गतामर्षो ऽसुरं प्रति ॥ ViP_5,33.45 // श्रीभगवानुवाच युष्मद्दत्तवरो बाणो जीवतामेष शङ्कर । त्वद्वाक्यगौरवादेतन्मया चक्रं निवर्तितम् ॥ ViP_5,33.46 // त्वया यदभयं दत्तं तद्दत्तमखिलं मया । मत्तो ऽविभिन्नमात्मानं द्रष्टुमर्हसि शङ्कर ॥ ViP_5,33.47 // योहं स त्वं जगच्चेदं सदेवासुरमानुषम् । मत्तो नान्यदशेषं यत्तत्त्वञ्ज्ञातुमिहार्हसि ॥ ViP_5,33.48 // अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः । वदन्ति भेदं पश्यन्ति चावयोरन्तरं हर ॥ ViP_5,33.49 // प्रसन्नो ऽहं गमिष्यामि त्वं गच्छ वृषभध्वज ॥ ViP_5,33.50 // श्रीपराशर उवाच इत्युक्त्वा प्रययौ कृष्णः प्राद्युम्निर्यत्र तिष्ठति । तद्बन्धफणिनो नेशुर्गरुडानिलपोथिताः ॥ ViP_5,33.51 // ततो ऽनिरुद्धमारोप्य सपत्नीकं गरुत्मति । आजग्मुर्द्वारकां रामकार्ष्णिदामोदराः पुरीम् ॥ ViP_5,33.52 // पुत्रपौत्रैः परिवृतस्तत्र रेमे जनार्दनः । देवीभिः सततं विप्र भूभारतरमेच्छया ॥ ViP_5,33.53 // इति श्रीविष्णुमहापुराणे पञ्चमांशे त्रयस्त्रिंशो ऽध्यायः (33) _____________________________________________________________ मैत्रेय उवाच चक्रे कर्म महच्छौरिर्बीभ्रणो मानुषीं तनुम् । जिगाय शक्रं शर्वं च सर्वान्देवांश् च लीलया ॥ ViP_5,34.1 ॥ यच् चान्यद् अकरोत् कर्म दिव्यचेष्टविघातकृत् । तत्कथ्यतां महाभाग परं कौतूहलं हि मे ॥ ViP_5,34.2 ॥ श्रीपराशर उवाच गदतो मम विप्रर्षे श्रूयतामिदमादरात् । नरावतारे कृष्णेन दग्धा वाराणसी यथा ॥ ViP_5,34.3 ॥ पैण्ड्रको वासुदेवस्तु वासुदेवो ऽभवद्भुवि । अवतीर्मस्त्वमित्युक्तो जनैर् अज्ञानमोहितैः ॥ ViP_5,34.4 ॥ स मेने वासुदेवोहमवतीर्णो महीतले । नष्टस्मृतिस्ततःसर्वं विष्णुचिह्नमचीकरत् ॥ ViP_5,34.5 ॥ दूतं च प्रेषयामास कृष्णाय सुमहात्मने । त्यक्त्वा चक्रादिकं चिह्नं मदीयं नाम चात्मनः ॥ ViP_5,34.6 ॥ वासुदेवात्मकं mƬha त्यक्त्वा सर्वमशेषतः । आत्मनो जीवितार्थाय ततो मे प्रणति व्रज ॥ ViP_5,34.7 ॥ इत्युक्तःसंप्रहस्यैनं दूतं प्राहजनार्दनः । निजचिह्नमहं चक्रं समुत्सृक्ष्ये त्वयीति वै ॥ ViP_5,34.8 ॥ वाच्यश् च पैण्ड्रको गत्वा त्वया दूत वचो मम । ज्ञातस् त्वद्वाक्यसद्भावो यत्कार्यं तद्विधीयताम् ॥ ViP_5,34.9 ॥ गृहीतचिह्नवेषोहमागमिष्यामि ते पुरम् । उत्स्रक्ष्यामि च तच्चक्रं निजचिह्नमसंशयम् ॥ ViP_5,34.10 // आज्ञापूर्वं च यदिदमागच्छेति त्वयोदितम् । संपादयिष्ये श्वस्तुभ्यं समागम्याविलंबितम् ॥ ViP_5,34.11 // शरणं ते समभ्येत्य कर्तास्मि नृपते तथा । यथा त्वत्तो भयं भूयो न मे किञ्चिद् भविष्यति ॥ ViP_5,34.12 // श्रीपराशर उवाच इत्युक्तेपगते दूते संस्मृत्याभ्यागतं हरिः । गरुत्मन्तमथारुह्य त्वरितस्तत्पुरं ययौ ॥ ViP_5,34.13 // ततस्तु केशवोद्योगं श्रुत्वा काशीपतिस्तदा । सर्वसैन्यपरिवारः पार्ष्णिग्राह उपाययौ ॥ ViP_5,34.14 // ततो बलेन महता काशीराजबलेन च । पैण्ड्रको वासुदेवो ऽसौ केशवाभिमुखो ययौ ॥ ViP_5,34.15 // तं ददर्श हरिर्दूरादुदारस्यन्दने स्थितम् । चक्रहस्तं गदाशार्ङ्गबाहुं पाणिगतांबुजम् ॥ ViP_5,34.16 // स्रग्धरं पीतवसनं सुपर्मरचितध्वजम् । वक्षस्थले कृतं चास्य श्रीवत्सं ददृशे हरिः ॥ ViP_5,34.17 // किरीटकुण्डलधरं नानारत्नोपशोभितम् । तं दृष्ट्वा भावगंभीरं जहास गरुडध्वजः ॥ ViP_5,34.18 // युयुधे च बलेनास्य हस्त्यश्वबलिना द्विज । निस्त्रिंशासिगदाशूलशक्तिकार्मुकशालिना ॥ ViP_5,34.19 // क्षणेन शार्ङ्गनिर्मुक्तैः शरैर् अरिविदारणैः । गदाचक्रनिपातैश् च सूदयामास तद्बलम् ॥ ViP_5,34.20 // काशीराजबलं चैवं क्षयं नीत्वा जनार्दनः । उवाच पैण्ड्रकं mƬhamÃtmacihnopalak«itam // ViP_5,34.21 // श्रीभगवानुवाच पैण्ड्रकोक्तं त्वया यत्तुदूतवक्त्रेण मां प्रति । समुत्सृजेति चिह्नानि तत्ते संपादयाम्यहम् ॥ ViP_5,34.22 // चक्रमेतत्समुत्सृष्टं गदेयं ते विसर्जिता । गरुत्मानेष चोत्सृष्टःसमारोहतु ते ध्वजम् ॥ ViP_5,34.23 // श्रीपराशर उवाच इत्युच्चार्य विमुक्तेन चक्रेणासौ विदारितः । पातितो गदया भग्नो ध्वजश्चास्य गरुत्मता ॥ ViP_5,34.24 // ततो हाहाकृते लोके काशीपुर्यधिपो बली । युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः ॥ ViP_5,34.25 // ततः शार्ङ्गधनुर्मुक्तैश् छित्त्वा तस्य शिरः शरैः । काशीपुर्यां स चिक्षेप कुर्वंल्लोकस्य विस्मयम् ॥ ViP_5,34.26 // हत्वा त पौड्रकं शौरि काशीराजं च सानुगम् । पुनर्द्वारवतीं प्राप्तो रेमे स्वर्गगतो यता ॥ ViP_5,34.27 // तच्छिरः पतितं तत्रदृष्ट्वा काशीपतेः पुरे । जनः किमेतदित्याह च्छिन्नं केनेति विस्मितः ॥ ViP_5,34.28 // ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस्ततः । पुरोहितेन सहितस्तोषयामास शङ्करम् ॥ ViP_5,34.29 // अविमुक्ते महाक्षेत्रे तोषितस्तेन शङ्करः । वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम् ॥ ViP_5,34.30 // स वव्रे भगवन्कृत्या पितृहन्तुर्वधाय मे । समुतिष्ठतु कृष्णस्य त्वत्प्रसादान्महेश्वर ॥ ViP_5,34.31 // श्रीपराशर उवाच एवं भविष्यतीत्युक्ते दक्षिणाग्नेरनन्तरम् । महाकृत्या समुत्तस्थौ तस्यैवाग्नेर्विनाशनी ॥ ViP_5,34.32 // ततो ज्वालाकरालास्या ज्वलत्केशकपालिका । कृष्णकृष्णेति कुपिता कृत्या द्वारवरीं ययौ ॥ ViP_5,34.33 // तामवेक्ष्य जनस्त्रासाद्विचलल्लोचनो मुने । ययौ शरण्यं जगतां शरणं मधुसूदनम् ॥ ViP_5,34.34 // काशीराजसुतेनेयमाराध्य वृषभध्वजम् । उत्पादिता महाकृत्येत्यवगम्याथ चक्रिणा ॥ ViP_5,34.35 // जहिकृत्यामिमामुग्रां वह्निज्वालाजटालकाम् । चक्रमुत्सृष्टमक्षेषु krŬÃsaktena लीलया ॥ ViP_5,34.36 // तदग्निमालाजटिलज्वालोद्गारातिभीषणाम् । कृत्यामनुजगामाशु विष्णुचक्रं सुदर्शनम् ॥ ViP_5,34.37 // चक्रप्रतापनिर्दग्धा कृत्या माहेश्वरी तदा । ननाश वेगिनी वेगात्तदप्यनुजगाम ताम् ॥ ViP_5,34.38 // कृत्या वाराणसीमेव प्रविवेश त्वरान्विता । विष्णुचक्रप्रतिहतप्रभावा मुनिसत्तम ॥ ViP_5,34.39 // ततः काशीबलं भूरि प्रमथानां तथा बलम् । समस्तशस्त्रास्त्रयुतं चक्रस्याभिमुखं ययौ ॥ ViP_5,34.40 // शस्त्रास्त्रमोक्षचतुरं दग्ध्वा तद्बलमोजसा । कृत्या गर्भमशेषां तां तदा वाराणसींपुरीम् ॥ ViP_5,34.41 // सभूभृद्भृत्यपौरां तु साश्वमातङ्गमानवाम् । अशेषगोष्ठकोशां तां दुर्निरिक्ष्यां सुरैर् अपि ॥ ViP_5,34.42 // ज्वालापरिष्कृताशेषगृहप्राकारचत्वराम् । ददाह तद्धरेश्चक्रं सकलामेव तां पुरीम् ॥ ViP_5,34.43 // अक्षीणामर्षमत्युग्रं साध्यसाधनसस्पृहम् । तच्चक्रं प्रस्फुरद्दीप्ति विष्णोरभ्याययौ करम् ॥ ViP_5,34.44 // इति श्रीविष्णुमहापुराणे पञ्जमांशे चतुस्त्रिंशो ऽध्यायः (34) _____________________________________________________________ मैत्रेय उवाच भूय एवाहमिच्छामि बलभद्रस्य धीमतः । श्रोतुं पराक्रमं ब्रह्मन् तन्ममाख्यातुमर्हसि ॥ ViP_5,35.1 ॥ यमुनाकर्षणादीनि श्रुतानि भगवन्मया । तत्कथ्यतां महाभाग यदन्यत्कृतवान्बलः ॥ ViP_5,35.2 ॥ श्रीपराशर उवाच मैत्रेय श्रुयतां कर्म यद्रामेणाभवत्कृतम् । अनन्ते नाप्रमेयेन शेषेण धरणीधृता ॥ ViP_5,35.3 ॥ सुयोधनस्य तनयां स्वयंवरकृतक्षणाम् । बलादादत्तवान्वीरः सांबो जांबवतीसुतः ॥ ViP_5,35.4 ॥ ततः क्रुद्धामहावीर्याः कर्णदुर्योधनादयः । भीष्मद्रोणादयश्चैनं बबन्धुर्युधि निर्जितम् ॥ ViP_5,35.5 ॥ तच्छुत्वा यादवाःसर्वे क्रोधं दुर्योधनादिषु । मैत्रेय चक्रुः कृष्णश् च तान्निहन्तुं महोद्यमम् ॥ ViP_5,35.6 ॥ तान्निवार्य बलः प्राह मदलोलकलाक्षरम् । मोक्ष्यन्ति ते मद्वचनाद्यास्याम्येको हि कौरवान् ॥ ViP_5,35.7 ॥ श्रीपराशर उवाच बलदेवस्ततो दृष्ट्वा नगरं नागसाह्वयम् । बाह्योपवनमध्ये ऽभून्न विवेश च तत्पुरम् ॥ ViP_5,35.8 ॥ बलमागतमाज्ञाय भूपा दुर्योधनादयः । गामर्घ्यमुदकं चैव रामाय प्रत्यवेदयन् ॥ ViP_5,35.9 ॥ गृहीत्वा विधिवत्सर्वं ततस्तानाह कौरवान् । आज्ञापयत्युग्रसेनःसांबमाशु विमुञ्चत ॥ ViP_5,35.10 // ततस्तद्वचनं श्रुत्वा भीष्मद्रोणादयो नृपाः । कर्मदुर्योधनाद्याश् च चुक्षुभुर्द्विजसत्तम ॥ ViP_5,35.11 // ऊचुश् च कुपिताःसर्वे बाह्लिकाद्याश् च कौरवाः । अराज्यार्हं यदोर्वशमवेक्ष्य मुसलायुध ॥ ViP_5,35.12 // भोभोः किमेतद्भवता बलभद्रेरितं वचः । आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ॥ ViP_5,35.13 // उग्रसेनो ऽपि यद्याज्ञां कौरवाणां प्रदास्यति । तदलं पाण्डुरैश् छत्रैर् नृपयोग्यैर् विडंबनैः ॥ ViP_5,35.14 // तद्गच्छ बल मा वा त्वं सांबमन्यायचेष्टितम् । विमोक्ष्यामो न भवतश्चोग्रसेनस्य शासनात् ॥ ViP_5,35.15 // प्रणतिर्या कृतास्माकं मान्यानां कुकुरान्धकैः । न नाम सा कृता केयमाज्ञा स्वामिनि भृत्यतः ॥ ViP_5,35.16 // गर्वमारोपिता यूयं समानासनभोजनैः । को दोषो भवतां नीतिर्यत्प्रीत्या नावलोकिता ॥ ViP_5,35.17 // अस्माभिर् अर्घो भवतो योयं बल निवेदितः । प्रेम्णैतन्नैतदस्माकं कुलाद्युष्मत्कुलोचितम् ॥ ViP_5,35.18 // श्रीपराशर उवाच इत्युक्त्वा कुरवः सांबं मुञ्चामो न हरेःसुतम् । कृतैतनिश्चयस्तूर्णं विविशुर्गजसाह्वयम् ॥ ViP_5,35.19 // मत्तः कोपेन चाघूर्मस्ततोधिक्षेपजन्मना । उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ॥ ViP_5,35.20 // ततो विदारिता पृथ्वी पार्ष्णिघातान्महात्मनः । आस्फोटयामास तदा दिशः शब्देन पूरयन् ॥ ViP_5,35.21 // उवाच चातिताम्राक्षो भृकुटीकुटिलाननः ॥ ViP_5,35.22 // अह मदावलेपोयमसाराणां दुरात्मनाम् । कौरवाणां महीपत्वमस्माकं किल कालजम् । उग्रसेनस्य येनाज्ञां मन्यन्ते ऽद्यपि लङ्घनम् ॥ ViP_5,35.23 // उग्रसेनः समध्यास्ते सुधार्मा न शचीपतिः । धिङ्मानुषशतोच्छिष्टे तुष्टिरेषां नृपासने ॥ ViP_5,35.24 // पारिजाततरोः पुष्पमञ्जरीर्वनिताजनः । बिभर्ति यस्य भत्यानां सो ऽप्येषां न महीपतिः ॥ ViP_5,35.25 // समस्तभूभृतां नाथ उग्रसेनः स तिष्ठतु । अद्य निष्कौरवामुर्वी कृत्वा यास्यामि तत्पुरीम् ॥ ViP_5,35.26 // कर्णं दुर्योधनं द्रोणमद्य भीष्मं सबाह्लिकम् । दुःशसनादीन्भूरिं च भूरिश्रवसमेव च ॥ ViP_5,35.27 // सोमदत्तं शलं चैव भीमार्जुनयुधिष्ठिरान् । यमौ च कौरवांश्चान्यान्हत्वा साश्वरथद्विपान् ॥ ViP_5,35.28 // वीरमादाय तं सांबं सपत्नीकं ततः पुरीम् । द्वारकामुग्रसेनादीन्गत्वा द्रक्ष्यामि बान्धवान् ॥ ViP_5,35.29 // अथ वा कौरवावासं समस्तैः कुरुभिः सह । भागीरथ्यां क्षिपाम्याशु नगरं नागसाह्वयम् ॥ ViP_5,35.30 // श्रीपराशर उवाच इत्युक्त्वा मदरक्ताक्षः कर्षणाधोमुखं हलम् । प्राकारवप्रदुर्गस्य चकर्ष मुसलायुधः ॥ ViP_5,35.31 // आघूर्णितं तत्सहसा ततो वै हास्तिनं पुरम् । दृष्ट्वा संक्षुब्धहृदयाश्चुक्षुभुःसर्वकौरवाः ॥ ViP_5,35.32 // रामराम महाबाहो क्षम्यतां क्षम्यतां त्वया । उपसंह्रियतां कोपः प्रसीद मुसलायुध ॥ ViP_5,35.33 // एष सांबःसपत्नीकस्तवनिर्यातितो बलात् । अविज्ञातप्रभावाणां क्ष्मयतामपराधिनाम् ॥ ViP_5,35.34 // श्रीपराशर उवाच ततो निर्यातयामासुःसांबं पत्नीसमन्वितम् । निष्क्रम्य स्वपुरात्तूर्णं कौरवा मुनिपुङ्गव ॥ ViP_5,35.35 // भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम् । क्षान्तमेव मयेत्याह बलो बलवतां वरः ॥ ViP_5,35.36 // अद्याप्याघूर्णिताकारं लक्ष्यते तत्पुरं द्विज । एष प्रभावो रामस्य बलशौर्योपलक्षणः ॥ ViP_5,35.37 // ततस्तु कौरवाःसांबं संपूज्य बलि ना सह । प्रेषयामासुरुद्वाहधनभार्यासमन्वितम् ॥ ViP_5,35.38 // इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चत्रिंशो ऽध्यायः (35) _____________________________________________________________ श्रीपराशर उवाच मैत्रेयैतद्बलं तस्य बलस्य बलशालिनः । कृतं यदन्यत्तेनाभूत्तदपि श्रूयतां त्वया ॥ ViP_5,36.1 ॥ नरकस्यासुरेद्रस्य देवपक्षविरोधिनः । सखाभवन्महावीर्यो द्विविदो वानरर्षभः ॥ ViP_5,36.2 ॥ वैरानुबन्धं बलवान्स चकार सुरान्प्रति । नरकं हतवान्कृष्णो देवराजेन चोदितः ॥ ViP_5,36.3 ॥ करिष्ये सर्वदेवानां तस्मादेतत्प्रतीक्रियाम् । यज्ञविध्वंसनं कुर्वन् मर्त्यलोकक्षयं तथा ॥ ViP_5,36.4 ॥ ततो विध्वंसयामास यज्ञानज्ञानमोहितः । बिभेद साधुमर्यादां क्षयं चक्रे च देहिनाम् ॥ ViP_5,36.5 ॥ ददाह सवनान्देशान्पुरग्रमान्तराणि च । क्वचिच्च पर्वताक्षेपेर्ग्रमादीन्समचूर्णयत् ॥ ViP_5,36.6 ॥ शैलानुत्पाट्य तोयेषु मुमोचांबुनिधौ तथा । पुनश्चार्मवमध्यस्थः क्षोभयामास सागरम् ॥ ViP_5,36.7 ॥ तेन विक्षोभितश्चाब्धिरुद्वेलो द्विज जायते । प्लावयंस्तीरजान्ग्रमान्पुरादीनतिवेगवान् ॥ ViP_5,36.8 ॥ कामरूपी महारूपी कृत्वा सस्यान्यशेषतः । लुठन्भ्रमणसंमर्दैः संचूर्मयति वानरः ॥ ViP_5,36.9 ॥ तेन विप्रकृतं सर्वं जगदेतद्दुरात्मना । निःस्वाध्यायवषट्कारं मैत्रेयासीत्सुदुःखितम् ॥ ViP_5,36.10 // एकदारैवतोद्याने पपौ पानं हला युधः । रेवती च महाभागा तथैवान्या वरस्त्रियः ॥ ViP_5,36.11 // उद्गीयमानो विलसल्ललनामौलिमध्यगः । रेमे यदुकुलश्रेष्ठः कुबेर इव नन्दने ॥ ViP_5,36.12 // ततःस वानरो ऽभ्येत्य गृहीत्वा सीरिणो हलम् । मुसलं च चकारास्य संमुखं च विडंबनम् ॥ ViP_5,36.13 // तथैव योषितां तासां जहासाभिमुखं कपिः । पानपूर्माश् च karakäcik«epÃhatya वै तदा ॥ ViP_5,36.14 // ततः कोपपरीतात्मा भर्त्सयामास तं हली । तथापि तमवज्ञाय चक्रेकिलकिलध्वनिम् ॥ ViP_5,36.15 // ततः स्मयित्वा स बलो जग्राह मुसलं रुषा । सो ऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः ॥ ViP_5,36.16 // चिक्षेप स च तां क्षिप्तां मुसलेन सहस्रधा । विभेद यादवश्रेष्ठःसा पपात महीतले ॥ ViP_5,36.17 // अथ तन्मुसलं चासौ समुल्लङ्घ्य प्लवङ्गमः । वेगेनागत्य रोषेण kareïorasyatìayat // ViP_5,36.18 // ततो बलेन कोपेन मुष्टिना मूर्ध्नि tìita÷ / पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः ॥ ViP_5,36.19 // पतता तच्छरीरेण गिरेः शृगमशीर्यत । मैत्रेय शतधा वज्रिवज्रेमेव विदारितम् ॥ ViP_5,36.20 // पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः । प्रशशंसुस्ततो ऽभ्येत्य साध्वेतत्ते महत्कृतम् ॥ ViP_5,36.21 // अनेन दुष्टकपिना दैत्यपक्षोपकारिणा । जगन्निराकृतं वीर दिष्ट्या स क्षयमागतः ॥ ViP_5,36.22 // इत्युक्त्वा दिवमाजग्मुर्देवा हृष्टःसगुह्यकाः ॥ ViP_5,36.23 // श्रीपराशर उवाच एवंविधान्यनेकानि बलदेवस्य धीमतः । कर्माण्यपरिमेयानिशेषस्य धरणीभृतः ॥ ViP_5,36.24 // इति श्रीविष्णुमहापुराणे पञ्चमांशे षट्त्रिंशोध्यायः (36) _____________________________________________________________ श्रीपराशर उवाच एवं दैत्यवधं कृष्णे बलदेव सहायवान् । चक्रे दुष्टक्षितीशानां तथैव जगतः कृते ॥ ViP_5,37.1 ॥ क्षितेश् च भारं भगवान्फाल्गुनेन समन्वितः । अवतारयामास विभुःसमस्ताक्षोहिणीवधात् ॥ ViP_5,37.2 ॥ कृत्वा भारावतरमं भुवो हत्वाखिलान्नृपान् । शापव्याजेन विप्राणामुपसंहृतवान्कुलम् ॥ ViP_5,37.3 ॥ उत्सृज्य द्वारकां कृष्णस्त्यक्त्वा मानुष्यमात्मनः । सांशो विष्णुमयं स्थानं प्रविवेश मुने निजम् ॥ ViP_5,37.4 ॥ मैत्रेय उवाच स विप्रशापव्याजेन संजह्रेस्वकुलं कथम् । कथं च मानुषं देहमुत्ससर्जजनार्दनः ॥ ViP_5,37.5 ॥ श्रीपराशर उवाच विश्वमित्रस्तथाकण्वो नारदश्चमहामुनिः । पिण्डारके महारीर्थे दृष्ट्वा यदुकुमारकैः ॥ ViP_5,37.6 ॥ ततस्ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः । सांबं जांबवतीपुत्रं भूषयित्वा स्त्रियं यथा ॥ ViP_5,37.7 ॥ प्रश्रितास्तान्मुनीनूचुः प्रणिपातपुरःसरम् । इयं स्त्री पुत्रकामा वै ब्रूत किं जनयिष्यति ॥ ViP_5,37.8 ॥ श्रीपराशर उवाच दिव्यज्ञानोपपन्नास्ते विप्रलब्धाः कुमारकैः । मुनयः कुपिताः प्रोचुर्मुसलं जनयिष्यति ॥ ViP_5,37.9 ॥ सर्वयादवसंहारकारणं भुवनोत्तरम् । येनाखिलकुलोत्सादौ यादवानां भविष्यति ॥ ViP_5,37.10 // इत्युक्तास्ते कुमारास्तु आचचक्षुर्यथातथम् । उग्रसेनाय मुसलं जज्ञे सांबस्य चोदरात् ॥ ViP_5,37.11 // तदुग्रसेनो मुसलमयश्चूर्णमकारयत् । जज्ञे तदेरकायूर्णं प्रक्षिप्तं तैर् महोदधौ ॥ ViP_5,37.12 // मुसलस्याथ लोहस्य पूर्णितस्य तु यादवैः । खण्डं चूर्णितशेषं तु ततो यत्तोमराकृति ॥ ViP_5,37.13 // तदप्यंबुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः । घातितस्योदरात्तस्य लुब्धो जग्रह तज्जाराः ॥ ViP_5,37.14 // विज्ञातपरमार्थोपि भगवान्मधुसूदनः । नैच्छत्तदन्यथा कर्तुं विधिना यत्समीहितम् ॥ ViP_5,37.15 // देवैश् च प्रहितो वायुः प्रणिपत्त्याह केशवम् । रजस्येवमहं दूतः प्रहितो भगवन्सुरैः ॥ ViP_5,37.16 // वस्वश्विमरुदादित्यरुद्रसाध्यादिभिः सह । विज्ञापयति शक्रस्त्वां तदिदं श्रूयतां विभो ॥ ViP_5,37.17 // भारावतरणार्थाय वर्षाणामधिकं शतम् । भगवानवतीर्णोत्र त्रिदशेःसह चोदितः ॥ ViP_5,37.18 // दुर्वृत्ता निहता दैत्या भुवो भारो ऽवतारितः । त्वया मनाथास्त्रिदशा भवन्तु त्रिदिवे सदा ॥ ViP_5,37.19 // तदतीतं जगन्नाथ वर्षाणामधिकं शतम् । इदानीं गम्यतां स्वर्गो भवता यदि रोचते ॥ ViP_5,37.20 // देवैर् विज्ञाप्यते देव तथात्रैव रतिस्तव । तत्स्थीयतां यथाकालमास्थेयमनुजीविभिः ॥ ViP_5,37.21 // श्रीभगवानुवाच यत्त्वमात्थाखिलं दूत वेद्म्य् एतद् अहम् अप्य् उत । प्रारब्ध एव हि मया यादवानांपरिक्षयः ॥ ViP_5,37.22 // भुवो नाद्यापि भारो ऽयं यादवैरनिबर्हितैः । अवतार्य करोम्येतत् सप्तरात्रेण सत्वरः ॥ ViP_5,37.23 // यथा गृहीतमंभोधेर्दत्त्वाहं द्वारकाभुवम् । यादवानुपसंहृत्य यास्यामि त्रिदशालयम् ॥ ViP_5,37.24 // मनुष्यदेहमुत्सृज्य संकर्षमसहायवान् । प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथामरैः ॥ ViP_5,37.25 // जरासंधादयो ये ऽन्ये निहता भारहेतवः । क्षितेस्तेभ्यः कुमारो ऽपि यदूनां नापचीयते ॥ ViP_5,37.26 // तदेतं सुमहाभारम् अवतार्य क्षितेर् अहम् । यास्याम्यमरलोकस्य पालनाय ब्रवीहि तान् ॥ ViP_5,37.27 // श्रीपराशर उवाच इत्युक्तो वासुदेवेन देवदूतः प्रणम्य तम् । मैत्रेय दिव्यया गत्या देवराजान्तिकं ययौ ॥ ViP_5,37.28 // भगवानप्यथोत्पातान्दिव्यभौमान्तरिक्षजान् । ददर्श द्वारकापुर्यां विनाशाय दिवानिशम् ॥ ViP_5,37.29 // तान्दृष्ट्वा यादवानाह पश्यध्वमतिदारुणान् । mahotpÃtächamÃyai«Ãæ प्रभासं याम मा चिरम् ॥ ViP_5,37.30 // श्रीपराशर उवाच एवमुक्ते तु कृष्णेन यादवप्रवारस्ततः । महाभागवतः प्राह प्रणिपत्योद्धवो हरिम् ॥ ViP_5,37.31 // भगवन्यन्मया कार्यं तदाज्ञापय सांप्रतम् । मन्ये कुलमिदं सर्वं भगवान्संहरिष्यति ॥ ViP_5,37.32 // नाशायास्य निमित्तानि कुलस्याच्युत लक्षये ॥ ViP_5,37.33 // श्रीभगवानुवाच गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया । यद्बदर्याश्रमं पुण्यं गन्धमादनपर्वते । नरनारायणस्थाने तत्पवित्रं महीतले ॥ ViP_5,37.34 // मन्मना मत्प्रसादेन तत्र सिद्धिमवाप्स्यसि । अहं स्वर्गं गमिष्यामि ह्युपसंहृत्य वैकुलम् ॥ ViP_5,37.35 // द्वारकां च मया त्यक्तां समुद्रः प्लावयिष्यति । मद्वेश्म चैकं मुक्त्वातु भयान्मत्तो जलाशये । तत्र सन्निहितश्चाहं भक्तानां हितकाम्यया ॥ ViP_5,37.36 // श्रीपराशर उवाच इत्युक्तः प्रणिपत्यैनं जगामाशु तपेवनम् । नरनारायणस्थानं केशवेनानुमोदितः ॥ ViP_5,37.37 // ततस्ते यादवाःसर्वे रथानारुह्य शीघ्रगान् । प्रभासं प्रययुःसार्धं कृष्णरामादिभिर् द्विज ॥ ViP_5,37.38 // प्रभासं समनुप्राप्ताः कुकुरान्धकवृष्णयः । चक्रुस्तत्र महापानं वासुदेवेन चोदिताः ॥ ViP_5,37.39 // पिबतां तत्र चैतेषां संघर्षेण परस्परम् । अतिवादेन्धनो जज्ञे कलहाग्निः क्षयावहः ॥ ViP_5,37.40 // मैत्रेय उवाच स्वंस्वं वै भुञ्जतां तेषां कलहः किंनिमित्तकः । संघर्षो वा द्विजश्रेष्ठ तन्ममाख्यातुमर्हसि ॥ ViP_5,37.41 // श्रीपराशर उवाच मृष्टं मदीयमन्नं ते न मृष्टमिति जल्पताम् । मृष्टामृष्टकथा जज्ञे संघर्षकलहौ ततः ॥ ViP_5,37.42 // ततश्चान्योन्यमभ्येत्य क्रिधसंरक्तलोचनाः । जघ्नुः परस्परं ते तु शस्त्रैर् दैवबलात्कृताः ॥ ViP_5,37.43 // क्षीणशस्त्राश् च जगृहुः प्रत्यासन्नामथैरकाम् ॥ ViP_5,37.44 // एरका तु गृहीता वै वज्रभूतेव लक्ष्यते । तया परस्परं जघ्नुःसंप्रहारे सुदारुणे ॥ ViP_5,37.45 // प्रद्युम्नसांबप्रमुखाः कृतवर्माथ सात्यकिः । अनिरुद्धादयश्चान्ये पृथुर्विपृथुरेव च ॥ ViP_5,37.46 // चारुवर्मा चारुकश् च तथाक्रूरादयो द्विज । एरकारूपिभिर् वज्रैस् ते निजघ्नुः परस्परम् ॥ ViP_5,37.47 // निवारयामास हरिर्यादवांस्ते च केशवम् । सहायं मेनिरेरीणां प्राप्तं जघ्नुः परस्परम् ॥ ViP_5,37.48 // कृष्णो ऽपि कुपितस्तेषामेरकामुष्टिमाददे । वधाय सो ऽपि मुसलं मुष्टर्लौहमभूत्तदा ॥ ViP_5,37.49 // जघान तेन निःशेषान्यादवानाततायिनः । जघ्नुस्ते सहसाभ्येत्य तथान्येपि परस्परम् ॥ ViP_5,37.50 // ततश्चार्णवमध्येन जैत्रो ऽसौ चक्रिणो रथः । पश्यतो दारुकस्याथ प्रायादश्वैर् धृतो द्विज ॥ ViP_5,37.51 // चक्रं गदा तथा शार्ङ्ग तूणीशङ्खोसिरेव च । प्रदक्षिणं हरिं कृत्वा जग्मुरादित्यवर्त्मना ॥ ViP_5,37.52 // क्षणेन नाभवत्कश्चिद्यादवानामघातितः । ऋते कृष्णं महात्मानं दारुकं च महामुने ॥ ViP_5,37.53 // चङ्क्रम्यमाणौ तौ रामं वृक्षमूले कृतासनम् । ददृशाते मुखाच्चास्य निष्क्रामन्तं महोरगम् ॥ ViP_5,37.54 // निष्क्रम्य स मखात्तस्य महाभोगो भुजङ्गमः । प्रययावर्णवं सिद्धैः पुज्यमानस्तथोरगैः ॥ ViP_5,37.55 // ततोर्घ्यमादाय तदा जलधिःसंमुखं ययौ । प्रविवेश ततस्तोयं पूजितः पन्नगोत्तमैः ॥ ViP_5,37.56 // दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः । इदं सर्वं समाचक्ष्व वसुदेवोग्रसेनयोः ॥ ViP_5,37.57 // निर्याणं बलभद्रस्य यादवानां तथा क्षयम् । योगो स्थित्वाहमप्येतत्परित्यक्ष्ये कलेवरम् ॥ ViP_5,37.58 // वाच्यश् च द्वारकावासी जनः सर्वस् तथाहुकः । यथोमां नगरीं सर्वां समुद्रः प्लावयिष्यति ॥ ViP_5,37.59 // तस्माद्भवद्भिः सर्वैस् तु प्रतीक्ष्यो ह्यर्जुनागमः । न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे ॥ ViP_5,37.60 // तेनैव सह गन्तव्यां यत्र याति स कौरवः ॥ ViP_5,37.61 // गत्वा च ब्रूहि कैन्तेयमर्जुनं वचनान्मम । पालनीयस्त्वया शक्त्या जनो ऽयं मत्परिग्रहः ॥ ViP_5,37.62 // त्वमर्जुनेन सहितो द्वारवत्यां तथा जनम् । गृहीत्वा यादि वज्रश् च यदुराजो भविष्यति ॥ ViP_5,37.63 // श्रीपराशर उवाच इत्युक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः । प्रदक्षिणं च बहुशः कृत्वा प्रायाद्यथोदितम् ॥ ViP_5,37.64 // स च गत्वा तदाचष्ट द्वारकायां tathÃr'junam । आनिनाय महाबुद्धिर्वज्रं चक्रे तथा नृपम् ॥ ViP_5,37.65 // भगवानपि गोविन्दो वासुदेवात्मकं परम् । ब्रह्मात्मनि समारोप्य सर्वभूतेष्वधारयत् । निष्प्रपञ्चे महाभाग संयोज्यात्मानमात्मनि । तुर्यावस्थसलीलं च शेतेस्म पुरुषोत्तमः ॥ ViP_5,37.66 // संमानयन्द्विजवचो दुर्वासा यदुवाच ह । योगयुक्तो ऽभवत्पादं कृत्वा जानुनि सत्तम ॥ ViP_5,37.67 // आययौ स जरानाम तदा तत्र स लुब्धकः । मुसलावशेषलोहैकसायकन्यस्ततोमरः ॥ ViP_5,37.68 // स तत्पादं मृगाकरमवेक्ष्यारादविस्थितः । तले विव्याध तेनैव तोमरेण द्विजोत्तम ॥ ViP_5,37.69 // ततश् च ददृशे तत्र चदुर्बाहुधरं नरम् । प्रणिपत्याह चैवैनं प्रसीदेति पुनः पुनः ॥ ViP_5,37.70 // अजानता कृतमिदं मया हरिणशङ्कया । क्षम्यतां मम पापेन दग्धं मां त्रातुमर्हसि ॥ ViP_5,37.71 // श्रीपराशर उवाच ततस्तं भगवानाह न तेस्तु भयमण्वपि । गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गं सुरास्पदम् ॥ ViP_5,37.72 // श्रीपराशर उवाच विमानमागतं सद्यस्तद्वाक्यसमनन्तरम् । आरुह्य प्रययौ स्वर्गं लुब्धकस्तत्प्रसादतः ॥ ViP_5,37.73 // गते तस्मिन्सभगवान्संयोज्यात्मानमात्मनि । ब्रह्मभूते ऽव्ययेचिन्त्ये वासुदेवमये ऽमले ॥ ViP_5,37.74 // अजन्मन्यमरे विष्णवाप्रमेये ऽखिलात्मनि । तत्याज मानुषं देहमतीत्य त्रिविधां गतिम् ॥ ViP_5,37.75 // इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तत्रिंशोध्यायः (37) _____________________________________________________________ श्रीपराशर उवाच अर्जुनोपि तदान्वीक्ष्य रामकृष्णकलेवरे । संस्कारं लंभयामास तथान्येषामनुक्रमात् ॥ ViP_5,38.1 ॥ अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु याः । उपगुह्य हरेर्देह विविशुस्ता हुताशनम् ॥ ViP_5,38.2 ॥ रेवती चापि रामस्य देहमाश्लिष्य सत्तमा । विवेश ज्वलितं वाह्निं तत्संगाह्लादशीतलम् ॥ ViP_5,38.3 ॥ उग्रसेनस्तु तच्छुत्वा तथैवानकदुन्दुभिः । देवकी रोहिणी चैव विविशुर्जातवेदसम् ॥ ViP_5,38.4 ॥ ततोर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि । निश्चक्राम जनं सर्वे गृहीत्वा वज्रमेव च ॥ ViP_5,38.5 ॥ द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः । वज्रं जनं च कौतेयः पालयञ्छनकैर् ययौ ॥ ViP_5,38.6 ॥ सभा सुधर्मा कृष्णेन कर्त्यलोके समुज्झिते । स्वर्गं जगाम मैत्रेय पारिजातश् च पादपः ॥ ViP_5,38.7 ॥ यस्मिन्दिने हरिर्यातो दिवं संत्यज्य मेदिनीम् । तस्मिन्नेवावतीर्णो ऽयं कालकायो बली कलिः ॥ ViP_5,38.8 ॥ प्लावयामास तां शून्यां द्वारकां च महोदधिः । वासुदेवगृहं त्वेकं न प्लावयति सागरः ॥ ViP_5,38.9 ॥ नातिक्रान्तुमलं ब्रह्मंस्तदद्यापि महोदधिः । नित्यं सन्निहितस्तत्र भगवान्केशवो यतः ॥ ViP_5,38.10 // तदतीव महापुण्यं सर्वपातकनाशनम् । विष्णुश्रियान्वितं स्थानं दृष्ट्वा पामाद्विमुच्यते ॥ ViP_5,38.11 // पार्थः पञ्चनदे देशे बहुधान्यधनान्विते । चकार वासं सर्वस्य जनस्य मुनिसत्तमः ॥ ViP_5,38.12 // ततो लोभःसमभवत्पार्थेनैकेन धन्विना । दृष्ट्वास्त्रियो नीयमाना दस्यूनां निहतेश्वराः ॥ ViP_5,38.13 // ततस्ते पापकमाणो लोभोपहृतचेतसः । आभीरा मन्त्रयामासुःसमेत्यान्यन्तदुर्मदाः ॥ ViP_5,38.14 // ayamekor'juno धन्वी स्त्रीजनं निहतेश्वरम् । नयत्यस्मानतिक्रम्य धिगेतद्भवतां बलम् ॥ ViP_5,38.15 // हत्वा garvasamÃrƬho भीष्मद्रोमजयद्रथान् । कर्णादींश् च न जानाति बलं ग्रामनिवासिनाम् ॥ ViP_5,38.16 // यष्टिहस्तानवेक्ष्यास्मान्धनुष्पाणिःस दुर्मतिः । सर्वानेवावजानाति किं वो बाहुभिर् उन्नतैः ॥ ViP_5,38.17 // ततो यष्टिप्रहरणादस्यवो लोष्टधारिणः । सहस्रशोभ्यधावन्त तं जनं निहतेश्वरम् ॥ ViP_5,38.18 // ततो निर्भर्त्स्य कौतेयः प्राहाभीरान्हसन्निव । निवर्तध्वमधर्मज्ञा यदि न स्थ मुमूर्षवः ॥ ViP_5,38.19 // अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम् । स्त्रीधनं चैव मैत्रेय विष्वक्सेन पिरग्रहम् ॥ ViP_5,38.20 // ततोर्जुनो धनुर्दिव्यं गाण्डीवमजरं युधि । आरोपयितुमारेभे न शशाक च वीर्यवान् ॥ ViP_5,38.21 // चकार सज्यं कृच्छ्राच्चतच्चाभूच्छिथिलं पुनः । न सस्मार ततोस्त्राणि चिन्तयन्नपि पाण्डवः ॥ ViP_5,38.22 // शरान्मुमोच चैतेषु पार्था वैरिष्वमर्षितः । त्वग्भेदं दे परं चक्रुरस्ता गाण्डीवधन्विना ॥ ViP_5,38.23 // वह्निना ये ऽक्षया दत्ताः शरास्तेपि क्षयं ययुः । युद्ध्यतःसह गोपालैर् अर्जुनस्य भवक्षये ॥ ViP_5,38.24 // अचिन्तयच्च कैन्तेयः कृष्णस्यैव हि तद्बलम् । यन्मया शरसंघातैः सकला भूभृतो हताः ॥ ViP_5,38.25 // मिषतः पाण्डुपुत्रस्य ततस्ताः प्रमदोत्तमाः । आभीरैर् अपकृष्यन्त कामं चान्याः प्रदुद्रुवुः ॥ ViP_5,38.26 // ततः शरेषु क्षीणेषु धनुष्कोट्या धनञ्जयः । जघान दस्यूंस्ते चास्य prahÃräjahasurmune // ViP_5,38.27 // प्रेक्षतस्तस्य पार्थस्य पुष्ण्यन्धकवरस्त्रियः । जग्मुरादाय ते म्लेच्छाः समस्ता मुनिसत्तम ॥ ViP_5,38.28 // ततःसुदुःखितो जिष्णुः कष्टं कष्टमिति ब्रुवन् । अहो भगवतानेन मुष्टोस्मीति रुरोद वै ॥ ViP_5,38.29 // तद्धनुस्तानि शस्त्राणि स रथस्ते च वाजिनः । सर्वमेकपदे नष्टं दानमश्रोत्रिये यथा ॥ ViP_5,38.30 // अहोतिबलबद्दैवं विना तेन महात्मना । यदसामर्थ्ययुक्तेपि निचवर्गे जयप्रदम् ॥ ViP_5,38.31 // तौ बाहू स च मे मुष्टिः स्थानं तत्सोस्मि चार्जुनः । पुण्येनैव विना तेन गतं सर्वमसारताम् ॥ ViP_5,38.32 // ममार्जुनत्वं भीमस्य भीमत्वं तत्कृते ध्रुवम् । विना तेन यदा भीरैर् जितोहं रथिनां वरः ॥ ViP_5,38.33 // श्रीपराशर उवाच इत्थं वदन्ययौ जिष्मुरिद्रप्रस्थं पुरोत्तमम् । चकार तत्र राजानं वज्रं यादवनन्दनम् ॥ ViP_5,38.34 // स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम् । तमुपेत्य महाभागं विनयेनाब्यवादयत् ॥ ViP_5,38.35 // तं वन्दमानं चरणाववलोक्य मुनिश्चिरम् । उवाच वाक्यं विच्छायः कथमद्य त्वमीदृशः ॥ ViP_5,38.36 // अवीरजोनुगमनं ब्रह्महत्या कृताथ वा । दृढाशाभङ्गदुःखीव भ्रष्टच्छायो ऽसि सांप्रतम् ॥ ViP_5,38.37 // सांतानिकादयो वाते याचमाना निराकृताः । अगम्यस्त्रीरतिर्वा त्वं येनासि विगतप्रभः ॥ ViP_5,38.38 // भुङ्ते ऽप्रदायविप्रेभ्यो मृष्टमेकोथ वा भवान् । किं वा कृपणवित्तानि हृतानि bhavatÃr'juna ॥ ViP_5,38.39 // कचिन्नु शुर्पवातस्य गोचरत्वं gator'juna । दुष्टचक्षुर्हतो वासि निःश्रीकः कथमन्यथा ॥ ViP_5,38.40 // स्पृष्टो नखांभसा वाथ घटवार्युक्षितोपि वा । केन त्वं वासि विच्छायो न्यूनैर् वा युधि नीजातः ॥ ViP_5,38.41 // श्रीपराशरौवाच ततः पार्थो विनिश्वास्य श्रूयतां भगवन्निति । प्रोक्त्वा यथावदाचष्टे व्यासायात्मपराभवम् ॥ ViP_5,38.42 // अर्जुन उवाच यद्बलं यच्च मत्तेजो यद्वीर्यं यः पराक्रमः । या श्रीश्छाया च नः सोस्मान्परित्यज्य हरिर्गतः ॥ ViP_5,38.43 // ईश्वरेणापि महता smitapÆrvÃbhibhëiïà / हीना वयं मुने तेन जातास्तृणमया इव ॥ ViP_5,38.44 // अस्त्राणां सायकानां च गाण्डीवस्य तथा मम । सारता याभवन्मूर्तिःस गतः पुरुषोत्तमः ॥ ViP_5,38.45 // yasyÃvalokanÃdasmächrÅrjaya÷ संपदुन्नतिः । न तत्याज स गोविन्दस्त्यक्त्वास्मान्भगवान्गतः ॥ ViP_5,38.46 // भीष्मद्रोणाङ्गराजाद्या s तथा दुर्योधनादयः । यत्प्रभावेन निर्दग्धाः स कृष्णस्त्यक्तवान्भुवम् ॥ ViP_5,38.47 // निर्यौवना गतश्रीका नष्टच्छायेव मेदिनी । विभाति तात नैकोहं विरहे तस्य चक्रिणः ॥ ViP_5,38.48 // यस्य प्रभावाद्भीष्माद्यैर् मय्य् अग्नौ शलभायतम् । विना तेनाद्य कृष्णेन गोपालौरस्मि निर्जितः ॥ ViP_5,38.49 // गाण्डीवस्त्रिषु लोकेषु ख्यातिं यदनुभावतः । गतस्तेन विनाऽभीरलगुडैः स तिरस्कृतः ॥ ViP_5,38.50 // स्त्रीसहस्राण्यनेकानि मन्नाथानि महामुने । यततो मम नीतानि दस्युभिर् लगुडायुधैः ॥ ViP_5,38.51 // आनीयमानमाभीरैः कृष्ण कृष्णावरोधनम् । हृतं यष्टिप्रहरणैः परिभूय बलं मम ॥ ViP_5,38.52 // निःश्रीकता न मे चित्रं यज्जीवामि तदद्भुतम् । नीचावमानपङ्काङ्की निर्लज्जोस्मि पितामह ॥ ViP_5,38.53 // व्यास उवाच अलं ते vrŬayà पार्थ न त्वं शोचितुम् अर्हसि । अवेहि सर्वभूतेषु कालस्य गतिरीदृशी ॥ ViP_5,38.54 // कालो भवाय भूतानामभवाय च पाण्डव । कालमूलम् इदं ज्ञात्वा भव स्थैर्यपरो ऽर्जुन ॥ ViP_5,38.55 // नद्यः समुद्रा गिरयःसकला च वसुंधरा । देवा मनुष्याः पशवस्तरवश् च सरीसृपाः ॥ ViP_5,38.56 // सृष्टाः कालेन कालेन पुनर् यास्यन्ति संक्षयम् । कालात्मकमिदं सर्वं ज्ञात्वा शममवाप्नुहि ॥ ViP_5,38.57 // कालस्वरूपी भगवान्कृष्णः कमललोचनः । यच्चात्थ कृष्णमाहात्म्यं तत्तथैव धनञ्जय ॥ ViP_5,38.58 // भारावतारकार्यार्थमवतीर्णस्य मेदिनीम् । भाराक्रान्ता धरा याता देवानां समितिं पुरा ॥ ViP_5,38.59 // तदर्थमवतीर्णो ऽसौ कालरूपी जनार्दनः । तच्च निष्पादिनं कार्यमशेषा भूभुजो हताः ॥ ViP_5,38.60 // वष्ण्यन्धककुलं सर्वं तथा पार्थोपसंहृतम् । न किञ्चिदन्यत्कर्तव्यं तस्य भूमितले प्रभोः ॥ ViP_5,38.61 // अतो गतःस भगवान्कतकृत्यो यथेच्छया । सृष्टिं सर्गे करोत्येष देवदेवः स्थितौ स्थितिम् । अन्तेन्ताय समर्थोयं सांप्रतं वै यथा गतः ॥ ViP_5,38.62 // तस्मात्यार्थ न संतापस्त्वया कार्यः पराभवे । भवन्ति भावाः कालेषु पुरुषाणां यतः स्तुतिः ॥ ViP_5,38.63 // त्वयैकेन हता भीष्मद्रोणकर्मादयो रणे । तेषामर्जुन कालोत्थः किं न्यूनाभिभवो न सः ॥ ViP_5,38.64 // विष्णोस्तस्य प्रभावेण यथा तेषां पराभवः । कृतस्तथैव भवतो दस्युभ्यः स पराभवः ॥ ViP_5,38.65 // स देवेशः शरीराणि समाविश्य जगत्स्थितिम् । करोति सर्वभूतानां नाशमन्ते जगत्पतिः ॥ ViP_5,38.66 // भगोदये ते कैन्तेय सहायो ऽभूज्जनार्दनः । तथान्ते तद्विपक्षास्ते केशवेन विनाशिताः ॥ ViP_5,38.67 // कः श्रद्दद्ध्यात्सगाङ्गोयान्हन्यास्त्वं कौरवानिति । आभीरेभ्यश् च भवतः कः श्रद्दध्यात्पराभवम् ॥ ViP_5,38.68 // पार्थैतत्सर्वभूतस्य हरेर्लीलाविचोष्टितम् । त्वया यत्कौरावा ध्वस्ता यदाभीरैर् bhaväjita÷ ॥ ViP_5,38.69 // गृहीता दस्युभिर् याश् च bhavächocati ताःस्त्रियः । एतस्याहं यथावृत्तं कथयामि तवार्जुन ॥ ViP_5,38.70 // अष्टावकः पुरा विप्रो जलवासरतो ऽभवत् । बहून्वर्षगणान्पार्थ गृणन्ब्रह्म सनातनम् ॥ ViP_5,38.71 // जितेष्वसुरसंघषु मेरुपृष्ठे महोत्सवः । बभूव तत्र गच्छन्त्यो ददृशुस्तं सुरस्त्रियः ॥ ViP_5,38.72 // रंभातिलोत्तमाद्यास्तु शतशो ऽथ सहस्रशः । तुष्टुवुस्तं महात्मानं प्रशशंसुश् च पाण्डव ॥ ViP_5,38.73 // आकण्ठमग्नं सलिले जटाभारवहं मुनिम् । विनयावनताश्चैनं प्रणेमुस्तोत्रतत्पराः ॥ ViP_5,38.74 // यथायथा प्रसन्नो ऽसौ तुष्टुवुस्तं तथातथा । सर्वास्ताः कौरवश्रेष्ठ तं वरिष्ठं द्विजन्मनाम् ॥ ViP_5,38.75 // अष्टावक्र उवाच प्रसन्नो ऽहं महाभागा भवतीनां यदिष्यते । मत्तस्तद्व्रयतां सर्वं प्रदास्याम्यतिदुर्लभम् ॥ ViP_5,38.76 // रंभातिलोत्तमाद्यास्तं वैदिक्योप्सरसोब्रुवन् । प्रसन्ने त्वय्यपर्याप्तं किमस्माकमिति द्विज ॥ ViP_5,38.77 // इतरास्त्वब्रुवन्विप्र प्रसन्नो भगवान्यदि । तदिच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तम ॥ ViP_5,38.78 // व्यास उवाच एवं भविष्यतीत्युक्त्वा ह्युत्ततार जलान्मुनिः । तमुत्तीर्णं च दृदृशुर्विरूपं वक्रमष्टधा ॥ ViP_5,38.79 // तं दृष्ट्वा गूहमानानां यासां हासः स्फुटो ऽभवत् । ताः शशाप मुनिः कोपमवाप्य कुरुनन्दन ॥ ViP_5,38.80 // यस्माद्विकृतरूपं मां मत्वा हीसा वमानना । भवतीभिः कृता तस्मादेतं शापं ददामि वः ॥ ViP_5,38.81 // मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम् । मच्छापोपहताःसर्वा दस्युहस्तं गमिष्यथ ॥ ViP_5,38.82 // व्यास उवाच इत्युदीरितमाकर्ण्य मुनिस्ताभिः प्रसादितः । पुनःसुरेद्रलोकं वै प्राह भूयो गमिष्यथ ॥ ViP_5,38.83 // एवं तस्य मुनेः शापादष्टावक्रस्य चक्रिणम् । भर्तारं प्राप्य ता याता दस्युहस्तं सुराङ्गनाः ॥ ViP_5,38.84 // तत्त्वाय नात्र कर्तव्यः शोको ऽल्पोपि हि पाण्डव । तेनैवाखिलनाथेन सर्वं तदुपसंहृतम् ॥ ViP_5,38.85 // भवतां चोपसंहार आसन्नस्तेन पाण्डव । बलं लेजस् तथा वीर्यं माहात्म्यं चोपसंहृतम् ॥ ViP_5,38.86 // जातस्य नियतो मृत्युः पतनं च तथोन्नतेः । विप्रयोगावमानस्तु संयोगः संचये क्षयः ॥ ViP_5,38.87 // विज्ञाय न बुधाः शोकं न हर्षमुपयान्ति ये । तेषामेवेतरे चेष्टां शिक्षन्तःसंति तादृशाः ॥ ViP_5,38.88 // तस्मात् त्वया नरश्रेष्ठ ज्ञात्वैतद्भ्रातृभिः सह । परित्यज्याखिलं तन्त्रं गन्तव्यं तपसे वनम् ॥ ViP_5,38.89 // तद्रच्छ धर्मराजाय निवेद्यौतद्वचो मम । परश्वो भ्रातृभिः सार्ध यथा यासि तथा कुरु ॥ ViP_5,38.90 // इत्युक्तोभ्येत्य पार्थाभ्यां यमाभ्यां च सहार्जुनः । दृष्टं चैवानुभूतं च सर्वमाख्यातवांस् तथा ॥ ViP_5,38.91 // व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनमुखेरितम् । राज्ये परीक्षितं कृत्वा ययुः पाण्डुसुता वनम् ॥ ViP_5,38.92 // इत्येतत्तव मैत्रेय विस्तरेण मयोदितम् । जातस्य यद्यदोर्वशे वासुदेवस्य चेष्टितम् ॥ ViP_5,38.93 // यश्चैतच्चरितं तस्य कृष्णस्य शृमुयात्सदा । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ViP_5,38.94 // इति श्रीविष्णुमहापुराणे पञ्चमाशे ऽष्टत्रिंशो ऽध्यायः (38) इति श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते पञ्च मांशः समाप्तः । _____________________________________________________________ अथ श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्यश्रीधरीय व्याख्याद्वयोपेते षष्ठांशः प्रारभ्यते । श्रीमते रामानुजाय नमः मैत्रेय उवाच व्याख्याता भवता सर्गवंशमन्वन्तरस्थितिः । वंशानुचरितं चैव विस्तरेण महामुने ॥ ViP_6,1.1 ॥ श्रोतुमिच्छाम्यहं त्वत्तो यथावदुपसंहृतिम् । महाप्रलयसंज्ञां च कल्पान्ते च महामुने ॥ ViP_6,1.2 ॥ श्रीपराशर उवाच मैत्रेय श्रूयतां मत्तो यथावदुपसंहृतिः । कल्पान्ते प्राकृते चैव प्रलयो जायते यथा ॥ ViP_6,1.3 ॥ अहोरात्रं पितॄणां तु मासो ऽब्दस्त्रिदिवौकसाम् । चतुर्युगमहस्रे तु ब्रह्मणो वै द्विजोत्तम ॥ ViP_6,1.4 ॥ कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । दिव्यैर् वर्षसहस्रैस् तु तद्द्वादशभिर् उच्यते ॥ ViP_6,1.5 ॥ चतुर्युगाण्य् अशेषाणि सदृशानि स्वरूपतः । आद्यं कृतयुगं मुक्त्वा मैत्रेयान्त्यं तथा कलिम् ॥ ViP_6,1.6 ॥ आद्ये कृतयुगे सर्गो ब्रह्मणा क्रियते यथा । क्रियते copasaæhÃrastathÃæ'te च कलौ युगे ॥ ViP_6,1.7 ॥ मैत्रेय उवाच कलेःस्वरूपं भगवन्विस्तराद्वक्तुमर्हसि । धर्मश् चतुष्पाद् भगवान् यस्मिन् विप्लवम् ऋच्छति ॥ ViP_6,1.8 ॥ श्रीपराशर उवाच कलेःस्वरूपं मैत्रेय yadbhavächrotu मिच्छति । तन्निबोध समासेन वर्तते यन्महामुने ॥ ViP_6,1.9 ॥ वर्णाश्रमाचारवती प्रवृत्तिर्न कलौ नृणाम् । न सामऋग्यजुर्धर्मविनिष्पादनहइतुकी ॥ ViP_6,1.10 ॥ विवाहा न कलौ धर्म्या न शिष्यगुरुसंस्थितिः । न दांपत्यक्रमो नैव वह्निदेवात्मकः क्रमः ॥ ViP_6,1.11 ॥ यत्र कुत्र कुले जातो बली सर्वेश्वरः कलौ । सर्वेभ्य एव वर्णेभ्यो योग्यः कन्यावरोधने ॥ ViP_6,1.12 ॥ येन केन च योगेन द्विजातिर्दीक्षितः कलौ । यैव सैव च मैत्रेय प्रायश्चित्तं कलौ क्रिया ॥ ViP_6,1.13 ॥ सर्वमेव कलौ शास्त्रं यस्य यद्वजनं द्विज । देवता च कलौ सर्वा सर्वःसर्वस्य चाश्रमः ॥ ViP_6,1.14 ॥ उपवासस्तथाऽयासौ वित्तोत्सर्गस्तपः कलौ । धर्मो यथाभिरुचितैर् अनुष्ठनैर् अनुष्ठितः ॥ ViP_6,1.15 ॥ वित्तेन भविता पुंसां svalpenìhyamada÷ कलौ । स्त्रीणां रूपमदश्चैवं केशैर् एव भविष्यति ॥ ViP_6,1.16 ॥ मुवर्णमणिरत्नादौ वस्त्रे चोपक्षयं गते । कलौ स्त्रियो भविष्यन्ति तदा केशैर् अलङ्कृताः ॥ ViP_6,1.17 ॥ परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः । भर्ता भविष्यति कलौ वित्तवानेव योषिताम् ॥ ViP_6,1.18 ॥ यो वै ददाति बहुलं स्वं स स्वामी सदा नृणाम् । स्वामित्वहेतुःसंबन्धो न चाभिजनता तथा ॥ ViP_6,1.19 ॥ गृहान्ता द्रव्य्संघाता द्रव्यान्ता च तथा मतिः । अर्थाश्चात्मोपभोग्यान्ता भविष्यन्ति कलौ युगे ॥ ViP_6,1.20 ॥ स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः । अन्यायादाप्तवित्तेषु पुरुषाः स्पृहयालबः ॥ ViP_6,1.21 ॥ अभ्यर्थितापि सुहृदा स्वार्थमेव निरीक्ष्यते । पणार्धार्धाद्धमात्रे ऽपि करिष्यन्ति तथा स्पृहाम् ॥ ViP_6,1.22 ॥ समानपौरुषं चेतो भुवि विप्रेषु वै कलौ । क्षीरप्रदानसंबन्धि भावि गोषु च गौरवम् ॥ ViP_6,1.23 ॥ अनावृष्टिभयप्रायाः प्रजाः क्षुद्भयकातराः । भविष्यन्ति तदा सर्वे गगनासक्तदृष्टयः ॥ ViP_6,1.24 ॥ कन्दमूलफलाहारास्तापसा इव मानवाः । आत्मानं घातयिष्यन्ति ह्यनावृष्ट्यादिदुःखिताः ॥ ViP_6,1.25 ॥ दुर्भिक्षमेव सततं तथा क्लेशमनीश्वराः । प्राप्स्यन्ति व्याहतसुखप्रमोदा मानवाः कलौ ॥ ViP_6,1.26 ॥ अस्नानभोजिनो नाग्निदेवतातिथिपूजंनम् । करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥ ViP_6,1.27 ॥ लोलुपा ह्रस्वदेहाश् च बह्वन्नादनतत्पराः । बहुप्रजाल्पभाग्याश् च भविष्यन्ति कलौ स्त्रियः ॥ ViP_6,1.28 ॥ उभाभ्यामपि पाणिभ्यां शिरःकण्डूयनं स्त्रियः । कुर्वन्त्यो गुरुभर्तॄणाम् आज्ञां भर्त्स्यन्त्यनादराः ॥ ViP_6,1.29 ॥ स्वपोषणपराः क्षुद्रा देहसंस्कारवर्जिताः । paru«Ãn­tabhëiïyo भविष्यन्ति कलौ स्त्रियः ॥ ViP_6,1.30 ॥ दुःशीला दुष्टशीलेषु कुर्वन्त्यःसततं स्पृहाम् । असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥ ViP_6,1.31 ॥ वेदादानं करिष्यन्ति बटवश्चाकृतव्रताः । गृहस्थाश् च न होष्यन्ति न दास्यन्त्युचितान्यपि ॥ ViP_6,1.32 ॥ वानप्रस्था भविष्यन्ति ग्राम्याहारपरिग्रहाः । भिक्षवश्चापि मित्रादिस्नेहसंबन्धयन्त्रणाः ॥ ViP_6,1.33 ॥ अरक्षितारो हर्तारः शुल्कव्याजेन पार्थिवाः । हारिणो जनवित्तानां संप्राप्ते तु कलौ युगे ॥ ViP_6,1.34 ॥ योयो 'ÓvarathanÃgìhya÷sa स राजा भविष्यति । यश् च यश्चाबलः सर्वः स स भृत्यः कलौ युगे ॥ ViP_6,1.35 ॥ वैश्याः कृषिवणिज्यादि संत्यज्य निजकर्म यत् । शूद्रवृत्त्या प्रवर्त्स्यन्ति कारुकर्मोपजीविनः ॥ ViP_6,1.36 ॥ भैक्षव्रतपराः शूद्रा प्रव्रज्यालिङ्गिनो ऽधमाः । pëaï¬asaæÓrayÃæ वृत्तिमाश्रयिष्यन्ति सत्कृताः ॥ ViP_6,1.37 ॥ durbhik«akarapŬÃbhir अतीवोपद्रुता जनाः । godhÆmÃnnayavÃnnìhyÃndeÓÃnyÃsyanti दुःखिताः ॥ ViP_6,1.38 ॥ वेदमार्गे प्रलीने च pëaï¬Ã¬hye ततो जने । अधर्मवृद्ध्या लोकानामल्पमायुर्भविष्यति ॥ ViP_6,1.39 ॥ अशास्त्रविहितं घोरं तप्यमानेषु वै तपः । नरेषु नृपदोषेण बाल्ये मृत्युर्भविष्यति ॥ ViP_6,1.40 ॥ भविता योषितां सूतिः पञ्चषट्मप्तवार्षिकी । navëÂadaÓavar«ÃïÃæ मनुष्याणां तथा कलौ ॥ ViP_6,1.41 ॥ पलितोद्भवश् च भविता तथा द्वादशवार्षिकः । नातिजीवति वै कश्चित्कलौ वर्षाणि विंशतिः ॥ ViP_6,1.42 ॥ अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तःकरणाः कलौ । यतस्ततो विनङ्क्ष्यन्ति कालेनाल्पेन मानवाः ॥ ViP_6,1.43 ॥ यदायादा हि मैत्रेय हानिर्धर्मस्य लक्ष्यते । तदातदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ ViP_6,1.44 ॥ यदायदा हि पांषडवृद्धिर्मैत्रेय लक्ष्यते । तदातदा कलेर्वृद्धिरनुमेया महात्मभिः ॥ ViP_6,1.45 ॥ यदायदा सतां हीनिर्वेदमार्गानुसारिणाम् । तदातदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ ViP_6,1.46 ॥ प्रारंभाश्चावसीदन्ति यदा धर्मभृतां नृणाम् । तदानुमेयं प्राधान्यं कलेर् मैत्रेय पण्डितैः ॥ ViP_6,1.47 ॥ यदायाद न यज्ञानामीश्वरः पुरुषोत्तमः । इज्यते पुरुषैर् यज्ञैस् तदा ज्ञेयं कलेर् बलम् ॥ ViP_6,1.48 ॥ न प्रीतिर्वेदवादेषु pëaï¬e«u यदा रतिः । कलेर्वृद्धिस्तदा प्राज्ञैर् अनुमेया विचक्षणैः ॥ ViP_6,1.49 ॥ कलौ जगत्पतिं विष्णुंसर्वस्रष्टारमीश्वरम् । नार्चयिष्यन्ति मैत्रेय pëaï¬opahatà जनाः ॥ ViP_6,1.50 ॥ किं देवैः किं द्विजैर् वेदैः किं शौचे नांबुजन्मना । इत्येवं विप्रवक्ष्यन्ति pëaï¬opahatà जनाः ॥ ViP_6,1.51 ॥ स्वल्पांबुवृष्टिः पर्जन्यः सस्यं स्वल्पफलं तथा । फलं तथाल्पसारं च विप्र प्राप्ते कलौ युगे ॥ ViP_6,1.52 ॥ शाणीप्रायाणि वस्त्राणि शमीप्राया महीरुहाः । शूद्रप्रायास् तथा वर्णा भविष्यन्ति कलौ युगे ॥ ViP_6,1.53 ॥ अणुप्रायाणि धान्यानि चाज्यप्रायं तथा पयः । भविष्यति कलौ प्राप्ते ह्यौशीरं चानुलेपनम् ॥ ViP_6,1.54 ॥ श्वश्रूश्वशुरभूयिष्ठा गुरवश् च नृणां कलौ । श्यालाद्य हारिभार्याश् च सृहृदो मुनिसत्तम ॥ ViP_6,1.55 ॥ कस्य माता पिता कस्य यथा कर्मानुगः पुमान् । इति चोदाहरिष्यन्ति श्वशुरानुगतानराः ॥ ViP_6,1.56 ॥ वाङ्मनःकायगैर् दोषैर् अभिभूताः पुनः पुनः । नराः पापान्यनुदिनं करिष्यन्त्यल्पमेधसः ॥ ViP_6,1.57 ॥ निःसत्त्वानामशौचानां निह्रीकाणां तथा नृणाम् । यद्यद्दुःखाय तत्सर्वं कलिकाले भविष्यति ॥ ViP_6,1.58 ॥ निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्जिते । तदा प्रविरलो धर्मः क्वचिल्लोके निवत्स्यति ॥ ViP_6,1.59 ॥ तत्राल्पेनैव यत्नेन पुण्यस्कन्धमनुत्तमम् । करोतियः कृतयुगे क्रियते तपसा हि सः ॥ ViP_6,1.60 ॥ इति श्रीविष्णुमहापुराणे षष्ठांशे प्रथमो ऽध्यायः _____________________________________________________________ श्रीपराशर उवाच व्यासश्चाह महाबुद्धिर्यदत्रैव हि वस्तुनि । तच्छ्रूयतां महाभागा गदतो मम तत्त्वतः ॥ ViP_6,2.1 ॥ कस्मिन्काले ऽल्पको धर्मो ददानि सुमहत्फलम् । मुनीनां पुण्यवादो ऽभूत्कैश् चासौ क्रियते सुखम् ॥ ViP_6,2.2 ॥ संदेहनिर्णयार्थाय वेदव्यासं महामुनिम् । ययुस्ते संशयं प्रष्टुं मैत्रेय मुनिपुङ्गवाः ॥ ViP_6,2.3 ॥ दृदृशुस्ते मुनिं तत्र जाह्नवीसलिले द्विज । वेदव्यासं महाभागमर्धस्नातं सुतं मम ॥ ViP_6,2.4 ॥ स्नानावसानं ते तस्य प्रतीक्षन्तो महर्षयः । तस्थुस् तीरे महानद्यास् तरुषण्डम् उपाश्रिताः ॥ ViP_6,2.5 ॥ मग्नो ऽथ जाह्नवीतोयादुत्थायाह सुतो मम । शुद्रःसाधुः कलिःसाधुरित्येवं शृण्वतां वचः । तेषां मुनीनां भूयश् च ममज्ज स नदीजले ॥ ViP_6,2.6 ॥ साधुसाध्विति चोत्थाय शूद्र धन्योसि चाब्रवीत् ॥ ViP_6,2.7 ॥ निमग्नश् च समुत्थाय पुनः प्राह महामुनिः । योषितः साधु धन्यास्तास्ताब्यो धन्यतरोस्तिकः ॥ ViP_6,2.8 ॥ ततः स्नात्वा यथान्यायमाचान्तं च कृतक्रियम् । उपतस्थुर्महाभागं मुनयस्ते सुतं मम ॥ ViP_6,2.9 ॥ कृतसंवन्दनांश्चाह कृतासनपरिग्रहान् । किमर्थ मागता यूयमिति सत्यवतीसुतः ॥ ViP_6,2.10 ॥ श्रीपराशर उवाच तमूचुःसंशयं प्रष्टं भवन्तं वयमागताः । अलं तेनास्तु तावन्नः कथ्यतामपरं त्वया ॥ ViP_6,2.11 ॥ कलिःसाध्विति यत्प्रोक्तं शूद्रः साध्विति योषितः । यदाह भगवान्त्साधु धन्याश्चेति पुनः पुनाः ॥ ViP_6,2.12 ॥ तत् सर्वं श्रोतुम् इच्छामो न चेद् गुह्यं महामुने । तत्कथ्यतां ततो हृत्स्थं पृच्छामस्त्वां प्रयोजनम् ॥ ViP_6,2.13 ॥ श्रीपराश उवाच इत्युक्तो मुनिभिर् व्यासः प्रहस्येदमथाब्रवीत् । श्रूयतां भो मुनिश्रेष्ठा यदुक्तं साधुसाध्विति ॥ ViP_6,2.14 ॥ व्यास उवाच यत्कृते दशभिर् वर्षैस् त्रेतायां हायनेन तत् । द्वापरे तच्च मासेन ह्यहोरात्रेण तत्कलौ ॥ ViP_6,2.15 ॥ तपसो ब्रह्मचर्यस्य जपादेश् च फलं द्विजाः । प्राप्नोति पुरषस्तेन कलिःसाध्विति bhëitam ॥ ViP_6,2.16 // ध्यायन्कृते यजन्यज्ञैस् त्रेतायां dvÃparer'cayan । यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥ ViP_6,2.17 ॥ धर्मोत्कर्षमतीवात्र प्राप्नोति पुरुषः कलौ । अल्पायासेन धर्मज्ञास्तेन तुष्टोस्म्यहं कलेः ॥ ViP_6,2.18 ॥ व्रतचर्यापरैर् ग्राह्या वेदाः पूर्वं द्विजातिभिः । ततःस धर्मसंप्राप्तैर् यष्टव्यं विधिवद् धनैः ॥ ViP_6,2.19 ॥ वृथा कथा वृथा भोज्यं वृथेज्या च द्विजन्मनाम् । पतनाय ततो भाव्यं तैस् तु संयमिभिः सदा ॥ ViP_6,2.20 ॥ असम्यक्करणे दोषस्तेषां सर्वेषु वस्तुषु । भोज्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः ॥ ViP_6,2.21 ॥ पारतन्त्र्यं समस्तेषु तेषां कार्येषु वै यतः । जयन्ति ते निजांल्लोकान्क्लेशेन महताद्विजाः ॥ ViP_6,2.22 ॥ द्विजशुश्रूषयैवैष पाकयज्ञाधिकारवान् । nijäjayati वै lokächÆdro धन्यतरस्ततः ॥ ViP_6,2.23 ॥ भक्ष्याभक्ष्येषु नास्यास्ति पेयापेयेषु वै यतः । नियमो मुनिशार्दूलास्तेनासौ साध्वितीरितः ॥ ViP_6,2.24 ॥ स्वधर्मस्याविरोधेन नरैर् लब्धं धनं सदा । प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि ॥ ViP_6,2.25 ॥ तस्यार्जने महाक्लेशः पालने च द्विजोत्तमाः । तथासद्विनियोगेन विज्ञातं गहनं नृणाम् ॥ ViP_6,2.26 ॥ एवमन्यैस् तथा क्लेशैः पुरुषा द्विजसत्तमाः । nijäjayanti वै लोकान्प्राजापत्यादिकान्क्रमात् ॥ ViP_6,2.27 ॥ योषिच्छुश्रूषणाद्भर्तुः कर्मणा मनसा गिरा । तद्धिता शुभमाप्नोति तत्सालोक्यं यतो द्विजाः ॥ ViP_6,2.28 ॥ नातिक्लेशेन महता तानेव पुरुषो यथा । तृतीयं व्याहृतं तेन मया साध्विति योषितः ॥ ViP_6,2.29 ॥ एतद्वः कथितं विप्रायन्निमित्तमिहागतः । तत्पृच्छतः यथाकामं सव बक्ष्यामि वः स्फुटम् ॥ ViP_6,2.30 ॥ ऋषयस्ते ततः प्रोचुर्यत्प्रष्टव्यं महामुने । अस्मिन्नेव च तत्प्रश्ने यथावत्कथितं त्वया ॥ ViP_6,2.31 ॥ श्रीपराशर उवाच ततः प्रहस्य तानाह कृष्णद्वैपायनोमुनिः । विस्मयोत्फुल्लनयनांस्तापसांस्तानुपागतान् ॥ ViP_6,2.32 ॥ मयैष भवतां प्रश्रो ज्ञातो दिव्येन चक्षुषा । ततोहं वः प्रसंगेन साधुसाध्विति bhëitam ॥ ViP_6,2.33 // स्वल्पेन हि प्रत्यनेनधर्मःसिध्यति वै कलौ । नरैर् आत्मगुणांभोभिः क्षलिताखिलकिल्बिषैः ॥ ViP_6,2.34 ॥ शुद्रैश् च द्विजशुश्रूषातत्परैर् द्विजसत्तमाः । तथा स्त्रीभिर् अनाया सात्पतिशुश्रूषयैव हि ॥ ViP_6,2.35 ॥ ततस्त्रितयमप्येतन्मम धन्यतरं मतम् । धर्मसंपादने क्लेशो द्विजातीनां कृतादिषु ॥ ViP_6,2.36 ॥ भवद्भिर् यद् अभिप्रेतं तदेतत्कथितं मया । अपृष्टेनापि धर्मज्ञाः किमन्यत्क्रियतां द्विजाः ॥ ViP_6,2.37 ॥ श्रीपराशर उवाच ततःसंपूज्य ते व्यासं प्रशशंसुः पुनः पुनः । यथागतन्द्विजा जग्मुर्व्यासोक्तिकृतनिश्चयाः ॥ ViP_6,2.38 ॥ भवतो ऽपि महाभाग रहस्यं कथितं मया । अत्यन्तदुष्टस्य कलेरयमेको महान्मुणः ॥ ViP_6,2.39 ॥ यच्चाहं भवता पृष्टो जगतामुपसंहृतिम् । प्राकृतामन्तरालां च तामप्येष वदामि ते ॥ ViP_6,2.40 ॥ इति श्रीविष्णुमाहपुराणे षष्ठांशे द्वितीयो ऽध्यायः (2) _____________________________________________________________ श्रीपराशर उवाच सर्वेषामेव भूतानां त्रिविधः प्रतिसंचरः । नैमित्तिकः प्राकृतिकः तथैवात्यन्तिको लयः ॥ ViP_6,3.1 ॥ ब्राह्मो नैमित्तिकस्तेषां कल्पान्ते प्रतिसंचरः । आत्यन्तिकस्तु मोक्षाख्यः प्राकृतो द्विपरार्धकः ॥ ViP_6,3.2 ॥ मैत्रेय उवाच परार्धसंख्यां भगवन्ममाचक्ष्व यया तु सः । द्विगुणीकृतया ज्ञेयः प्राकृतः प्रतिसंचरः ॥ ViP_6,3.3 ॥ श्रीपराशर उवाच स्थानात्स्थानं दशगुणमेकस्माद्रण्यते द्विज । ततोष्टादशमे भागे परार्धमभिधीयते ॥ ViP_6,3.4 ॥ परार्धद्विगुणं यत्तु प्राकृतःस लयो द्विज । तदाव्यक्तेखिलं व्यक्तं स्वहेतौ लयमेति वै ॥ ViP_6,3.5 ॥ निमेषो मानुषो यो ऽसौ मात्रामात्राप्रमाणतः । तैः पञ्चदशभिः këÂhà triæÓatkëÂha कला स्मृता ॥ ViP_6,3.6 ॥ nìikà तु प्रमाणेन सा कला दश पञ्च च ॥ ViP_6,3.7 ॥ उन्मानेनांभसःसा तु पलान्यर्धत्रयोदश । मागधेन तु मानेन जलप्रस्थस्तु स स्मृतः । hemamëai÷ कृतच्छिद्रचतुर्भिश्चातुरङ्गुलैः ॥ ViP_6,3.8 ॥ nìikÃbhyÃmatha द्वाभ्यां मुहूर्तो द्विजसत्तम । अहोरात्रं मुहुर्तास्तु त्रिंशन्मासो दिनैस् तथा ॥ ViP_6,3.9 ॥ मासैर् द्वादशभिर् वर्षमहोरात्रं तुतद्दिवि । त्रिभिर् वर्षशतैर् वर्षं षष्ट्या चैवासुरद्विषाम् ॥ ViP_6,3.10 ॥ तैस् तु द्वादशसाहस्त्रैश् चतुर्युगमुदाहृतम् । चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम् ॥ ViP_6,3.11 ॥ स कल्पस्तत्र मनवश्चतुर्दश महामुने । तदन्ते चैव मैत्रेय ब्राह्मो नेमित्तिको लयः ॥ ViP_6,3.12 ॥ तस्य स्वरूपमत्युग्रं मैत्रेय गदतो मम । शृणुष्व प्राकृतं भूयस्तव वक्ष्याम्यहं लयम् ॥ ViP_6,3.13 ॥ चतुर्युगसहस्रान्ते क्षीणप्राये महीतले । अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ॥ ViP_6,3.14 ॥ ततो यान्यल्पसाराणि तानि सत्त्वान्यशेषतः । क्षयं यान्ति मुनिश्रेष्ठ पार्थिवान्यनुपीजनात् ॥ ViP_6,3.15 ॥ ततः सभगवान्विष्णु रुद्ररूपधरो ऽव्ययः । क्षयाय यतते कर्तुमात्मस्थाःसकलाः प्रजाः ॥ ViP_6,3.16 ॥ ततः स भगवान् विष्णुर् भानोः सप्तसु रश्मिषु । स्थितः पिबत्यशेषाणि जलानि मुनिसप्तम ॥ ViP_6,3.17 ॥ पीत्वांभांसि समस्तानि प्राणिभूमिगतान्यपि । शोषं नयति मैत्रेय समस्तं पृथिवीतलम् ॥ ViP_6,3.18 ॥ समुद्रान्सारितः शैलनदीप्रस्रवणानि च । पातालेषु च यत्तोयं तत्सर्वं नयति क्षयम् ॥ ViP_6,3.19 ॥ ततस्तस्यानुभावेन तोयाहारोपबृंहिताः । त एव रश्मयःसप्त जायन्ते सप्त भास्कराः ॥ ViP_6,3.20 ॥ अधश्चोर्ध्वं च ते दीप्ता स्ततःसप्त दिवाकराः । दहन्त्यशषं त्रैलोक्यं सपातालतलं द्विज ॥ ViP_6,3.21 ॥ दह्यमानं तु तैर् दीप्तैस् त्रैलोक्यं द्विज भास्करैः । साद्रिनद्यर्णवाभोगं निस्नेहमभिजायते ॥ ViP_6,3.22 ॥ ततो निर्दग्धवृक्षांबुत्रैलोक्यमाखितं द्विज । भवत्येषा च वसुधा कूर्मपृष्ठोपमाकृतिः ॥ ViP_6,3.23 ॥ ततः कालाग्निरुद्रो ऽसौ भूत्वा सर्वहरो ऽनलः । शेषाहिश्वाससंभूतः पातालानि दहत्यधः ॥ ViP_6,3.24 ॥ पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् । भूमिमभ्येत्य सकलं बभस्ति वसुधातलम् ॥ ViP_6,3.25 ॥ भुवर्लोकं ततःसर्वं स्वर्लोकं च सुदारुणः । ज्वालामालामहावर्तस्तत्रैव परिवर्तते ॥ ViP_6,3.26 ॥ अंबरीषमिवाभाति त्रैलोक्यमखिलं तदा । ज्वालावर्तपरिवारमुपक्षीणचराचरम् ॥ ViP_6,3.27 ॥ ततस्तापपरीतास्तु लोकद्वयनिवासिनः । कृताधिकारागच्छन्ति महर्लोकं महामुने ॥ ViP_6,3.28 ॥ तस्मादपि महातापतप्ता लोकात्ततः परम् । गञ्च्छन्ति जनलोकं ते दशावृत्त्या परैषिणः ॥ ViP_6,3.29 ॥ ततो दग्ध्वा जगत्सर्वं रुद्ररूपीजनार्दनः । मुखनिश्वासजान्मेघान्करोति मुनिसत्तम ॥ ViP_6,3.30 ॥ ततो गजकुलप्रख्यास्तडित्वन्तो ऽतिनादिनः । उत्तिष्ठन्ति तथा व्योम्निघोराःसंवर्तका घनाः ॥ ViP_6,3.31 ॥ केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः । धूम्रवर्णा घनाः केचित्केचित्पीताः पयो धराः ॥ ViP_6,3.32 ॥ केचिद्रासभवर्णाभा लाक्षारसनिभास् तथा । केचिद्वैडूर्यसंकाशा इन्द्रनीलनिभाः क्वचित् ॥ ViP_6,3.33 ॥ शङ्खकुन्दनिभाश् चान्ये जात्यं जननिभाः परे । इन्द्रगोपनिभाः केचित् ततः शखिनिभास् तथा ॥ ViP_6,3.34 ॥ मनःशिलाभाः केचिद् वै हरितालनिभाः परे । cëapatranibhÃ÷ केचिदुत्तिष्ठन्ते महाघनाः ॥ ViP_6,3.35 ॥ केचित्पुरवराकाराः केचित्पर्वतसन्निभाः । कूटागारनिभाश्चान्ये केचित्स्थलनिबा घनाः ॥ ViP_6,3.36 ॥ महारावा महाकायाः पूरयन्ति नभःस्थलम् । वर्षन्तस्ते महासारास्तमग्निमतिभैरवम् । शमयन्त्यखिलं विप्र त्रैलोक्यान्तरधिष्ठितम् ॥ ViP_6,3.37 ॥ नष्टे चाग्नौ च सततं वर्षमाणा ह्यहर्निशम् । प्लावयन्ति जगत् सर्वम् अंभोबिर् मुनिसत्तम ॥ ViP_6,3.38 ॥ धाराभिर् अतिमात्राभिः प्लावयित्वाखिलां भुवम् । भुवर्लोकं तथेवोर्धू प्लावयन्ति हि ते द्विज ॥ ViP_6,3.39 ॥ अन्धकारीकृते लोके नष्टे स्थावरजङ्गमे । वर्षति ते महामेघा वर्षाणामधिकं शतम् ॥ ViP_6,3.40 ॥ एवं भवति कल्पान्ते समस्तं मुनिसत्तम । वासुदेवस्य माहात्म्यान्नित्यस्य परमात्मनः ॥ ViP_6,3.41 ॥ इति श्रीविष्णुमहापुराणे षष्ठांशे तृतीयो ऽध्यायः (3) _____________________________________________________________ श्रीपराशर उवाच सप्तर्शिस्थानामाक्रम्य स्थितेंभसि महामुने । एकार्णवं भवत्येतत्त्रैलोक्यमखिलं ततः ॥ ViP_6,4.1 ॥ मुखनिश्वासजो vi«ïorvÃyustäjaladÃæstata÷ / नाशयन्वाति मैत्रेय वर्षाणामपरं शतम् ॥ ViP_6,4.2 ॥ सर्वभूतमयो ऽचिन्त्यो भगवान्भूतभावनः । अनादिरादिर्विश्वस्य पीत्वा वायुमशेषतः ॥ ViP_6,4.3 ॥ एकार्णवे ततस्तस्मिञ्छेषशय्यागतः प्रभुः । ब्रह्मरूपधरः शेते भगवानादिकृद्धरिः ॥ ViP_6,4.4 ॥ जनलोकगतैः सिद्धैः समकाद्यैर् अभिष्टुतः । ब्रह्मलोकगतैश् चैव चिन्त्यमानो मुमुक्षुभिः ॥ ViP_6,4.5 ॥ आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः । आत्मानं वासुदेवाख्यं चिन्तयन्मधुसूदनः ॥ ViP_6,4.6 ॥ एष नैमित्तिको नाम मैत्रेयः प्रतिसंचरः । निमित्तं तत्र यच्छेते ब्रह्मरूपधरो हरिः ॥ ViP_6,4.7 ॥ यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत् । निमीलत्येतदखिलं मायाशय्यां गते ऽच्युते ॥ ViP_6,4.8 ॥ पद्मयोनेर्दिनं यत्तु चतुर्युगसहस्रवत् । एकार्णवीकृते लोके तावती रात्रिरिष्यते ॥ ViP_6,4.9 ॥ ततः प्रबुद्धो रात्र्यन्ते पुनःसृष्टिं करोत्यजः । ब्रह्मस्वरूपधृग्विष्णुर्यथा ते कथितं पुरा ॥ ViP_6,4.10 ॥ इत्येष कल्पसंहारो ऽवान्तरप्रलयो द्विज । नैमित्तिकस्ते कथितः प्राकृतः शृण्वतः परम् ॥ ViP_6,4.11 ॥ अनावृष्ट्यादिसंपर्कात् कृते संक्षालने मुने । समस्तेष्वेव लोकेषु पातालेष्वखिलेषु च ॥ ViP_6,4.12 ॥ महदादेर्विकारस्य विशेषान्तस्य संक्षये । कृष्णेच्छाकारिते तस्मिन्प्रवृत्ते प्रतिसंचरे ॥ ViP_6,4.13 ॥ आपो ग्रसंति वै पूर्वं भूमेर्गन्धात्मकं गुणम् । आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥ ViP_6,4.14 ॥ प्रणष्टे गन्धतन्मात्रे भवत्युर्वी जलात्मिका । आपस्तदा प्रवृद्धास्तु वेगवत्यो महास्वनाः ॥ ViP_6,4.15 ॥ सर्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च । सलिलेनोर्मिमालेन आलोकान्तात्समन्ततः ॥ ViP_6,4.16 ॥ अपामपि गुणो यस्तु ज्योतिषा पीयते तु सः । नश्यन्त्यापस्ततस्ताश् च रसतन्मात्रसंक्षयात् ॥ ViP_6,4.17 ॥ ततश्चापो हृतरसाज्योतिषं प्राप्नुवन्ति वै । अग्नावस्थे तु सलिले तेजसा सर्वतो वृते ॥ ViP_6,4.18 ॥ स चाग्निः सर्वतो व्याप्य चादत्ते तज्जलं तथा । सर्वमापूर्यतेर्चिर्भिस् तदा जगदिदं शनैः ॥ ViP_6,4.19 ॥ अर्चिर्भिः संवृते तस्मिंस्तिर्यगूर्ध्वमधस्तदा । ज्योतिषो ऽपि परं रूपं वायुरत्ति प्रभाकरम् ॥ ViP_6,4.20 ॥ प्रलीने च ततस्तस्मिन्वायुभूते ऽखिलात्मनि । प्रनष्टे रूपतन्मात्रे हृतरूपो विभावसुः ॥ ViP_6,4.21 ॥ प्रशाम्यति तदाज्योतिर्वायुर्देधूयते महान् । निरा लोके तथा लोके वाय्ववस्थे च तेजसि ॥ ViP_6,4.22 ॥ ततस्तु मूलमासाद्य वायुःसंभवमात्मनः । ऊर्ध्वं चाधश् च तिर्यक्च दोधवीति दिशो दश ॥ ViP_6,4.23 ॥ वायोरपि गुणं स्पर्शमाकाशो ग्रसते ततः । प्रशाम्यति ततो वायुः खं तु तिष्ठत्यनावृतम् ॥ ViP_6,4.24 ॥ अरूपरसमस्पर्शमगन्धं न च मूर्तिमत् । सर्वमापूरयच्चैव सुमहात्तत्प्रकाशते ॥ ViP_6,4.25 ॥ भूतेन्द्रियेषु युगपद्भूतादौ संस्थितेषु वै । अबिमानात्मको ह्येष भूतादिस्तामसःस्मृतः ॥ ViP_6,4.27 ॥ भीतादिं ग्रसते चापि महान्वे बुद्धिलक्षणः ॥ ViP_6,4.28 ॥ उर्वी महंश् च जगतः प्रतिन्तर्बाह्यतस् तथा ॥ ViP_6,4.29 ॥ एवं सप्त महाबुद्धे क्रमात्प्रकृतयःस्मृताः । प्रत्याहारे तु ताःसर्वाः प्रविशन्ति परस्परम् ॥ ViP_6,4.30 ॥ येनेदमावृतं सर्वमण्डमप्सु प्रलीयते । सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ॥ ViP_6,4.31 ॥ उदकावरणं यत्तु ज्योतिषा पीयते तु तम् । ज्योतिर्वायौ लयं याति यात्याकाशे समीरमः ॥ ViP_6,4.32 ॥ आकाशं चैव भूतादिर्ग्रसते तं तथा महान् । महान्तमेभिः सहितं प्रकृतिर्ग्रसते द्विज ॥ ViP_6,4.33 ॥ गुमसाम्यमनुद्रिक्तमन्यूनं च महामुने । प्रोच्यते प्रकतिर्हेतुः प्रधानङ्कारणं परम् ॥ ViP_6,4.34 ॥ इत्येषा प्रकृतिःसर्वा व्यक्ताव्यक्तस्वरूपिणी । व्यक्तस्वरूपमव्यक्ते तस्मान्मैत्रेय लीयते ॥ ViP_6,4.35 ॥ एकः शुद्धो ऽक्षरो नित्यःसर्वव्यापी तथा पुमान् । सो ऽप्य् अंशःसर्वभूतस्य मैत्रेय परमात्मनः ॥ ViP_6,4.36 ॥ न संति यत्र सर्वेशे नामजात्यादिकल्पनाः । सत्तामात्रत्मके ज्ञेये ज्ञानात्मन्यात्मनः परे ॥ ViP_6,4.37 ॥ तद्ब्रह्म परमं धाम परमात्मा स चेश्वरः । स विष्णुःसर्वमेवेदं यतो नावर्तते यतिः ॥ ViP_6,4.38 ॥ प्रकृतिर्या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लियते परमात्मनि ॥ ViP_6,4.39 ॥ परमात्मा च सर्वेषामाधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥ ViP_6,4.40 ॥ प्रवृत्तं च निवृत्तं च द्विविधङ्कर्म वैदिकम् । ताभ्यामुभाभ्यां पुरुषैः सर्वमूर्तिःस इज्यते ॥ ViP_6,4.41 ॥ ऋग्यजुःसामभिर् मार्गैः प्रवृत्तेरिज्यते ह्यसौ । यज्ञेश्वरो यज्ञपुमान्पुरुषैः पुरुषोत्तमः ॥ ViP_6,4.42 ॥ ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स चेज्यते । निवृत्ते योगिभिर् मार्गे विष्णुर्मुक्तिफलप्रदः ॥ ViP_6,4.43 ॥ ह्रस्वदीर्घप्लुतैर् यत्तु किञ्चिद्वस्त्वभिधीयते । यच्च वाचामविषयं तत्सर्वं विष्णुरव्ययः ॥ ViP_6,4.44 ॥ व्यक्तःस एव चाव्यक्तःस एव पुरुषोत्तमः । परमात्मा च विश्वात्मा विश्वरूपधरोहरिः ॥ ViP_6,4.45 ॥ व्यक्ताव्यक्तात्मिका तस्मिन्प्रकृतिःसंप्रलीयते । पुरुषश्चापि मैत्रेय व्यापिन्यव्याहतात्मनि ॥ ViP_6,4.46 ॥ द्विपरार्धात्मकः कालः कथितो यो मया तव । तदहस्तस्य मैत्रेय विष्णोरीशस्य कथ्यते ॥ ViP_6,4.47 ॥ व्यक्ते च प्रकृतौ लीने प्रकृत्यां पुरुषे तथा । तत्र स्थिते निशा चास्य तत्प्रमाणा महामुने ॥ ViP_6,4.48 ॥ नैवाहस्तस्य न निशा नित्यस्य परमात्मनः । उपचारस्तथाप्येष तस्येशस्य द्विजोच्यते ॥ ViP_6,4.49 ॥ इत्येष तव मैत्रेय कथितः प्राकृतो लयः । आत्यन्तिकमथो ब्रह्मन्निबोध प्रतिसंचरम् ॥ ViP_6,4.50 ॥ इति श्रीविष्णुमहापुराणे षष्ठांशे चतुर्थो ऽध्यायः (4) _____________________________________________________________ श्रीपराशर उवाच आध्यात्मिकादि मैत्रेय ज्ञात्वा तापत्रयं बुधः । उत्पन्नज्ञानवैराग्यं प्राप्नोत्यात्यन्तिकं लयम् ॥ ViP_6,5.1 ॥ आध्यात्मिकोपि द्विविधः शरीरो मानसस् तथा । शरीरो बहुभिर् भेदैर् भिद्यते श्रुयतां च सः ॥ ViP_6,5.2 ॥ शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शः श्वययुश्वासच्छर्द्यादिभिर् अनेकधा ॥ ViP_6,5.3 ॥ तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञितैः । भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥ ViP_6,5.4 ॥ कामक्रोधभयद्वेषलोभमोहविषादजः । शोकासूयावमानेर्ष्यामात्सर्यादिमयस् तथा ॥ ViP_6,5.5 ॥ मानसो ऽपि द्विजश्रेष्ठ तापो भवति नैकधा । इत्येवमादिभिर् भेदैस् तापो ह्याध्यात्मिकः स्मृतः ॥ ViP_6,5.6 ॥ मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः । सरीसृपाद्यैश् च नृणां जायते चाधिभौतिकः ॥ ViP_6,5.7 ॥ शीतवा तोष्णवार्षाबुबैद्युतादिसमुद्भवः । तापो द्विजवरश्रेष्ठैः कथ्यते चाधिदैविकः ॥ ViP_6,5.8 ॥ गर्भजन्मजराज्ञानमृत्युनारकजं तथा । दुःखं सहस्रशो भेदैर् भिद्यते मुनिसत्तम ॥ ViP_6,5.9 ॥ सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते । उल्वसंवेष्टितो भुग्नपृष्ठग्रीवास्थिसंहतिः ॥ ViP_6,5.10 ॥ अत्यम्लकटुतीक्ष्मोष्णलवणैर् मातृभोजनैः । अत्यन्ततापैर् अत्यर्थं वर्धमानातिवेदनः ॥ ViP_6,5.11 ॥ प्रसारणाकुञ्चनादौ नाङ्गानां प्रभुरात्मनः । शकृन्मूत्रमहापङ्कशायी सर्वत्र pŬita÷ ॥ ViP_6,5.12 // निरुच्छ्वासः सचैतन्यः स्मरञ् जन्मशतान्य् अथ । आस्ते गर्भे ऽतिदुःखेन निजकर्मनिबन्धनः ॥ ViP_6,5.13 ॥ जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः । प्राजापत्येन वातेन pŬyamÃnÃsthibandhana÷ // ViP_6,5.14 // अधोमुखो वै क्रियते प्रबलैः सूतिमारुतैः । क्लेशान्निष्क्रान्तिमाप्नोति जठरान्मातुरातुरः ॥ ViP_6,5.15 ॥ मुर्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना । विज्ञानभ्रंशमाप्नोति जातश् च मुनिसत्तम ॥ ViP_6,5.16 ॥ कण्टकैर् इव तुन्नाङ्गः क्रकचैर् इव दारितः । पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा ॥ ViP_6,5.17 ॥ कण्डूयने ऽपि चाशक्तः परिवर्तेप्यनीश्वरः । स्नानपानादिकाहारम् अप्य् आप्नोति परेच्छया ॥ ViP_6,5.18 ॥ अशुचिप्रस्तरे सुप्तः कीटद्रंशादिभिस् तथा । भक्ष्यमाणो ऽपि नैवैषां समर्थो विनिवारणे ॥ ViP_6,5.19 ॥ जन्मदुःखान्यनेकानि जन्मनोनन्तरिणी च । बालभावे यदा प्नोति ह्याधिभौतादिकानि च ॥ ViP_6,5.20 ॥ अज्ञानतमसाच्छन्नो mƬhÃnta÷karaïo नरः । न जानाति कुतः कोहं क्वाहं गन्ता किमात्मनः ॥ ViP_6,5.21 ॥ केनबन्धेन बद्धोहं कारणं किमकारणम् । किं कार्यं किमकार्यं वा किं वाच्यं किं च नोच्यते ॥ ViP_6,5.22 ॥ को धर्मः कश् च वाधर्मः कस्मिन्वर्ते ऽथ वा कथम् । किं कर्तव्यमकर्तव्यं किं वा किङ्गुणदोषवत् ॥ ViP_6,5.23 ॥ एवं पशुसमैर् मुढैर् अज्ञानप्रभवं महत् । अवाप्यते नरैर् दुःखं शिश्रोदरपरायणैः ॥ ViP_6,5.24 ॥ अज्ञानं तामसो भावः कार्यारंभप्रवृत्तयः । अज्ञानिनां प्रवर्तन्ते कर्मलोपास्ततो द्विज ॥ ViP_6,5.25 ॥ नरकं कर्मणां लोपात्फलमाहुर्मनीषिणः । तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥ ViP_6,5.26 ॥ जराजर्जरदेहश् च शिथिलावयवः पुमान् । विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥ ViP_6,5.27 ॥ दूरप्रनष्टनयनो व्योमान्तर्गततारकः । नासाविवलनिर्यातलोमपुञ्जश्चलद्वपुः ॥ ViP_6,5.28 ॥ प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः । उत्सन्नजठराग्नित्वाद् अल्पाहारो ऽप्लचेष्टितः ॥ ViP_6,5.29 ॥ कृच्छ्राच्चङ्क्रमणोत्थानशयनासनचेष्टितः । मन्दीभवच्छ्रोत्रनेत्रःस्रवल्लालाविलाननः ॥ ViP_6,5.30 ॥ अनायत्तैः समस्तैश् च करणेर्मरणोन्मुखः । tatk«aïepyanubhÆtÃnÃmasmarta'khilavastunÃm // ViP_6,5.31 // सकृदुच्चारिते वाक्ये समुद्भूत महाश्रमः । श्वासकाशसमुद्भूतमहायासप्रजागरः ॥ ViP_6,5.32 ॥ अन्येनोत्थाप्यते ऽन्येन तथा संवेश्यते जरी । भृत्यात्मपुत्रदाराणामवामानास्पदी कृतः ॥ ViP_6,5.33 ॥ प्रक्षीणाखिलशौचश् च विहाराहारसस्पृहः । हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः ॥ ViP_6,5.34 ॥ अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम् । संस्मरन्यौवने दीर्घं निश्वसत्यभितापितः ॥ ViP_6,5.35 ॥ एवमादीनि दुःखानि जरायामनुबूय वै । मरणे यानि दुःखानि प्राप्नोति शृणुतान्यपि ॥ ViP_6,5.36 ॥ श्लथद्ग्रीवाङ्घ्रिहस्ते ऽथ व्याप्तो वेपथुना भृशम् । मुहुर्ग्लानिः परवशो मुहुर्ज्ञानलवान्वितः ॥ ViP_6,5.37 ॥ हिरण्यधान्यतनयभार्याभृत्यगृहादिषु । एते कथं भविष्यन्तीत्यतीव ममताकुलः ॥ ViP_6,5.38 ॥ मर्मभिद्भिर् भहारोगैः क्रकचैर् इव दारुणैः । शरैर् इवान्तकस्योग्रैश् छद्यमानासुबन्धनः ॥ ViP_6,5.39 ॥ परिवर्तितताराक्षो हस्तपादं मुहुः क्षिपन् । संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते ॥ ViP_6,5.40 ॥ निरुद्धकण्ठो दोषौघैर् udÃnaÓvasÃpŬita÷ / तापेन महता व्याप्तस्तृषा चार्तस् तथा क्षुधा ॥ ViP_6,5.41 ॥ क्लेशादुत्क्रान्तिमाप्नोति yamakiÇkarapŬita÷ / ततश् च यातनादेहं क्लेशेन प्रतिपद्यते ॥ ViP_6,5.42 ॥ एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् । शृणुष्व नरके यानि प्राप्यन्ते पुरुषैर् मृतैः ॥ ViP_6,5.43 ॥ याम्यकिङ्करपाशादिग्रहणं daï¬atìanam । यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम् ॥ ViP_6,5.44 ॥ करंभवालुकावह्नियन्त्रशस्त्रासिभीषणे । प्रत्येकं नरकेयाश् च यातना द्विज दुःसहाः ॥ ViP_6,5.45 ॥ क्रकचैः पाट्यमानानां मूषायां चापि दह्यताम् । कुठारैः कृत्यमानानां भूमौ चापि निखन्यताम् ॥ ViP_6,5.46 ॥ शूलेष्वारोप्यमाणानं व्याघ्रवक्त्रे प्रवेश्यताम् । गृध्रैः संभक्ष्यमाणानां द्वीपिभिश्चोपभूज्यताम् ॥ ViP_6,5.47 ॥ क्वाथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे । उच्चान्निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ ViP_6,5.48 ॥ नरके यानि दुःखानि पापहेतूद्भवानि वै । प्राप्यन्ते नारकैर् विप्र तेषां संख्या न विद्यते ॥ ViP_6,5.49 ॥ न केवलं द्विजश्रेष्ठ नरके दुःखपद्धतिः । स्वगंपि पातभीतस्त क्षयिष्णोर्नास्ति निर्वृतिः ॥ ViP_6,5.50 ॥ पुनश् च गर्भे भवति जायते च पुनः पुनः । गर्भे विलीयते भूयो जायमानो ऽस्तमेति वै ॥ ViP_6,5.51 ॥ जातमात्रश् च म्रियते बालभावे ऽथ यौवने । मध्यमं वा वयः प्राप्य वार्धके वाथ वा मृतिः ॥ ViP_6,5.52 ॥ यावज्जीवति तावच्च दुःखैर् नानाविधैः प्लुतः । तं तु कारणपक्ष्मौघैर् आस्ते कार्पासबीजवत् ॥ ViP_6,5.53 ॥ द्रव्यनाशे तथोत्पत्तौ पालने च सदा नृणाम् । भवन्त्यनेकदुःखानि तथैवेष्टविपत्तिषु ॥ ViP_6,5.54 ॥ यद्यत्प्रीतिकरं पुंसां वस्तु मैत्रेय जायते । तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति ॥ ViP_6,5.55 ॥ कलत्रपुत्रमित्रार्थगृहक्षेत्रधनादिकैः । क्रियते न तथा भूरि सुखं पुंसां यथा सुखम् ॥ ViP_6,5.56 ॥ इति संसारदुःखार्कतापतापितचेतसाम् । विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम् ॥ ViP_6,5.57 ॥ तदस्य trividhasta'pi दुःखजातस्य वै मम । गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ॥ ViP_6,5.58 ॥ निरस्तातिशयाह्लादसुखभावैकलक्षणा । भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥ ViP_6,5.59 ॥ तस्मात् तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर् नरैः । तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने ॥ ViP_6,5.60 ॥ आगमोत्थं विवेकाच्च द्विधा ज्ञानं तद् उच्यते । शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥ ViP_6,5.61 ॥ अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् । यथा सूर्यस् तथा ज्ञानं यद्विप्रर्षे विवेकजम् ॥ ViP_6,5.62 ॥ मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम । तदेतच्छ्रूयतामत्र संबन्धे गदतो मम ॥ ViP_6,5.63 ॥ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ViP_6,5.64 ॥ द्वे वै विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः । परया त्वक्षरप्राप्तिरृग्वेदादिमयापरा ॥ ViP_6,5.65 ॥ यत् तद् अव्यक्तम् अजरम् अचिन्त्यम् अजम् अव्ययम् । अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतम् ॥ ViP_6,5.66 ॥ विभु सर्वगतं नित्यं भूतयोनिरकारणम् । व्याप्य व्याप्तं यतः सर्वं यद् वै पश्यन्ति सूरयः ॥ ViP_6,5.67 ॥ तद्ब्रह्म तत्परं धाम तद् ध्येयं मोक्षकांक्षिभिः । श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥ ViP_6,5.68 ॥ तदेव भगवद्वाच्यं स्वरूपं परमात्मनः । वाचको भगवच्छब्दस्तस्याद्यस्वाक्षयात्मनः ॥ ViP_6,5.69 ॥ एवं निगदितार्थस्त तत्तत्त्वं तस्य तत्त्वतः । ज्ञायते येन तज्ज्ञानं परमन्यत्त्रयीमयम् ॥ ViP_6,5.70 ॥ अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विज । पूजायां भगवच्छब्दः क्रियते ह्युपचारतः ॥ ViP_6,5.71 ॥ शुद्धे महाविभूत्वाख्ये परे ब्रह्मणि शब्दिते । मैत्रेय भगवच्छब्दःसर्वकारणकारणे ॥ ViP_6,5.72 ॥ संभर्तेति तथा भर्ता भकारोर्थद्वयान्वितः । नेता गमयता स्रष्टा गकारार्थस् तथा मुने ॥ ViP_6,5.73 ॥ ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ ViP_6,5.74 ॥ वसंति तत्र भूतानि भूतात्मन्यखिलात्मनि । स च भूतेष्वशेषेषु वकारार्थस्ततो ऽव्ययः ॥ ViP_6,5.75 ॥ एवमेष mahächabdo मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ ViP_6,5.76 ॥ तत्र pÆjyapadÃrthoktiparibhëÃsamanvita÷ / शब्दो ऽयं नोपचारेण त्वन्यत्र ह्य् उपचारतः ॥ ViP_6,5.77 ॥ उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामाविद्यां च स वाच्यो भगवानिति ॥ ViP_6,5.78 ॥ ज्ञानशक्तिबलैश्वयवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्याति विना हेयैर् गुणादिभिः ॥ ViP_6,5.79 ॥ सर्वाणि तत्र भूतानि वसांति परमात्मनि । भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः ॥ ViP_6,5.80 ॥ खाण्डिक्यजनकायाह पृष्टः केशिध्वजः पुरा । नाभव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ॥ ViP_6,5.81 ॥ भूतेषु वसते soæ'tarvasaætyatra च तानि यत् । धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ ViP_6,5.82 ॥ स सर्वभूतप्रकृतिं विकारान्गुणादिदोशांश् च मुने व्यतीतः । अतीतसर्वावरणोखिलात्मा तेनास्तृतं यद्भुवनान्तराले ॥ ViP_6,5.83 ॥ समस्तकल्याणगुणात्मको ऽसौ स्वशक्तिलेशावृतभूतवर्गः । इच्छागृहीताभिमतोरुदेहःसंसाधिताशेषजगद्वितो यः ॥ ViP_6,5.84 ॥ तेजोबलैश्वर्यमहावबोध सुवीर्यशक्त्यादिगुणैकराशिः । परः पराणां सकला न यत्र क्लेशादयःसंति परावरेशे ॥ ViP_6,5.85 ॥ स ईश्वरो व्यष्टिसमष्टिरूपो व्यक्तस्वरूपः । सर्वेश्वरःसर्वदृक् सर्वविच्च समस्तशक्तिः परमेश्वराख्यः ॥ ViP_6,5.86 ॥ संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् । संदृश्यते वाप्यवगम्यते वा तज्ज्ञानमज्ञानमतोन्यदुक्तम् ॥ ViP_6,5.87 ॥ इति श्रीविष्णुमहापुराणे षष्ठांशे पञ्चमो ऽध्यायः (5) _____________________________________________________________ श्रीपराशर उवाच स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः । तत्प्राप्तिकारणं ब्रह्म तद् एतद् इति पठ्यते ॥ ViP_6,6.1 ॥ स्वाध्यायाध्योगमासीत योगात्स्वाध्यायमावसेत् । स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते ॥ ViP_6,6.2 ॥ तदीक्षणाय स्वाध्यायश्चक्षुर्योगस् तथा परम् । न मां स चक्षुषा द्रष्टुं ब्रह्मभूतःस शक्यते ॥ ViP_6,6.3 ॥ मैत्रेय उवाच भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद । ज्ञाते यत्राखिलाधारं पश्येयं परमेश्वरम् ॥ ViP_6,6.4 ॥ श्रीपराशर उवाच यथा केशिध्वजः प्राह खाण्डिक्याय महात्मने । नजकाय पुरा योग तमहं कथयामि ते ॥ ViP_6,6.5 ॥ मैत्रेय उवाच खाण्डिक्य को ऽभवद्ब्रह्मन्को वा केशिध्वजः कृती । कथं तयोश् च संवादो योगसंबन्धकारणात् ॥ ViP_6,6.6 ॥ श्रीपराशर उवाच धर्मध्वजो वै जनक स्तस्य पुत्रो ऽमितध्वजः । कृतध्वजश् च नाम्नासीत्सदाध्यात्मरतिर्नृपः ॥ ViP_6,6.7 ॥ कृतध्वजस्य पुत्रो ऽभूत्ख्यातः केशिध्वजो नृपः । पुत्रोमितध्वजस्यापि खाण्डिक्यजनको ऽभवत् ॥ ViP_6,6.8 ॥ कर्ममार्गेण खाण्डिक्यः पृतिव्यामभवत्पतिः । केशिध्वजो ऽप्यतीवासीदात्मविद्याविशारदः ॥ ViP_6,6.9 ॥ तावुभावपि चैवास्तां विजिगीषू परस्परम् । केशिध्यजेन खाण्डिक्यःस्वराज्यादवरोपितः ॥ ViP_6,6.10 ॥ पुरोधसा मन्त्रिभिश् च समवेतो ऽल्पसाधनः । राज्यान्निराकृतःसो ऽथ दुर्गारण्यचरो ऽभवत् ॥ ViP_6,6.11 ॥ इयाह सो ऽपि सुबहून्यज्ञाञ्ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तर्त्तु मृत्युमविद्यया ॥ ViP_6,6.12 ॥ एकदा वर्त्तमानस्य यागो योगविदां वर । घर्मधेनुं जघानोग्रः शार्दुलो विजने वने ॥ ViP_6,6.13 ॥ ततो राजा हतां श्रुत्वा धनुं व्याघ्रेण चर्त्विजः । प्रायश्चितं स पप्रच्छ किमत्रेति विधीयताम् ॥ ViP_6,6.14 ॥ तेप्यूचुर्न वयं विद्म कशेरुः पृच्छतामिति । कशेरुरपि तेनोक्तस्तथैव प्राह भार्गवम् ॥ ViP_6,6.15 ॥ शुनकं पृच्छ राजैन्द्र नाहं वेद्मि स वेत्स्यति । स गत्वा कमपृच्छच्च सो ऽप्य् आह शृणु यन्मुने ॥ ViP_6,6.16 ॥ न केशरुर्न चैवाहं न चैकःसांप्रतं भुवि । वेत्त्येक एव त्वच्छत्रुः खाण्डिक्यो यो जितस्त्वया ॥ ViP_6,6.17 ॥ स चाह तं व्रजाम्येष प्रष्टुमात्मरीपुं मुने । प्राप्त एव महायज्ञो यदि मां स हनिष्यति ॥ ViP_6,6.18 ॥ प्रायश्चित्तमशेषेण स चेत्पृष्टो वदिष्यति । ततश्चाविकलो योगो मुनिश्रेष्ठ भविष्यति ॥ ViP_6,6.19 ॥ श्रीपराशर उवाच इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः । वनं जगाम यत्रास्ते स खाण्डिक्यो महामतिः ॥ ViP_6,6.20 ॥ तमापतन्तमालोक्य खाण्डिक्यो रिपुमात्मनः । प्रोवाच क्रोधताम्राक्षःसमारोपितकार्मुकः ॥ ViP_6,6.21 ॥ खाण्डिक्य उवाच कृष्णाजिनं त्वं कवचमाबध्यास्मान्हनिष्यसि । कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति ॥ ViP_6,6.22 ॥ मृगाणां वद पृष्ठेषु mƬha कृष्णाजिनं न किम् । येषां मया त्वाय चोग्राः प्रहिताः शितसायकाः ॥ ViP_6,6.23 ॥ स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे । आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः ॥ ViP_6,6.24 ॥ केशिध्वज उवाच खाण्डिक्य संशयं प्रष्टुं भवन्तमहामागतः । न त्वां हन्तुं विचार्यैतत्कोपं बाणं विमुञ्च वा ॥ ViP_6,6.25 ॥ श्रीपराशर उवाच ततःस मन्त्रिभिः सार्धमेकान्ते सपुरोहितः । मन्त्रयामास खाण्डिक्यःसर्वैर् एव महामतिः ॥ ViP_6,6.26 ॥ तमूचुर्मत्रिणो वध्यो रिपुरेष वशं गतः । हते ऽस्मिन् पृथिवी सर्वा तव वश्या भविष्यति ॥ ViP_6,6.27 ॥ खाण्डिक्यश्चाह तान्सर्वानेवमेतन्न संशयः । हतेस्मिन्पृतिवी सर्वा मम वश्या भविष्यति ॥ ViP_6,6.28 ॥ परलोकजयस्तस्य पृथिवी सकला मम । न हन्मि चेल्लोकजयो मम तस्य वसुंधरा ॥ ViP_6,6.29 ॥ नाहं मन्ये लोकजयादधिका स्याद्वसुंधरा । परलोकजयो ऽनन्तःस्वल्पकालो महीजयः ॥ ViP_6,6.30 ॥ तस्मान्नैनं हनिष्यामि यत्पृच्छति वदामि तत् ॥ ViP_6,6.31 ॥ श्रीपराशर उवाच ततस्तमब्युपेत्याह खाण्डिक्यजनको रिपुम् । प्रष्टव्यं यत्त्वाय सर्वं तत्पृच्छस्व वदाम्यहम् ॥ ViP_6,6.32 ॥ श्रीपराशर उवाच ततः सर्वं यथावृत्तं घर्मधेनुवधं द्विज । कथांयत्वा स पप्रच्छ प्रायश्तित्तं हि तद्गतम् ॥ ViP_6,6.33 ॥ स चाचष्ट यथान्यायं द्विज केशिध्वजाय तत् । प्रायश्चित्तमशेषेण यद्धै तत्र विधीयते ॥ ViP_6,6.34 ॥ विदितार्थःस तेनैव ह्यनुज्ञातो महात्मना । यागभूमिम् उपागम्य चक्रे सर्वाः क्रियाः क्रमात् ॥ ViP_6,6.35 ॥ क्रमेण विधिवद्यागं नीत्वा सो ऽवभृथाप्लुतः । कृतकृत्यस्ततो भूत्वा चिन्तयामास पार्थिवः ॥ ViP_6,6.36 ॥ पूजिताश् च द्विजाःसर्वे सदस्या मानिता मया । तथैवार्थिजनो ऽप्य् अर्थैर् यो ऽर्जितो ऽभिमतैर् मया ॥ ViP_6,6.37 ॥ यथार्हमस्य लोकस्य मया सर्वं विचेष्टितम् । अनिष्पन्नक्रियं चेतस्तथापि मम किं यथा ॥ ViP_6,6.38 ॥ इत्थं संचिन्तयन्नैव सस्मार स महीपतिः । खाण्डिक्याय न दत्तेति मया वै गुरुदक्षिणा ॥ ViP_6,6.39 ॥ स जगाम तदा भूयो रथमारुह्य पार्थिवः । मैत्रेय दुर्गगहनं खाण्डिक्यो यत्र संस्थितः ॥ ViP_6,6.40 ॥ खाण्डिक्यो ऽपि पुनर्दृष्ट्वा तमायान्तं धृतायुधम् । तस्थौ हन्तुं कृतमतिस्तमाह स पुनर्नृपः ॥ ViP_6,6.41 ॥ भो नाहं ते ऽपराधाय प्राप्तः खाण्डिक्य मा क्रुद्धाः । गुरोर्निक्रयदानाय मामवेहि त्वमागतम् ॥ ViP_6,6.42 ॥ निष्पादितो मया यागः सम्यक्त्वदुपदेशतः । सो ऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् ॥ ViP_6,6.43 ॥ श्रीपराशर उवाच भूयस्य मन्त्रिभिः सार्धं मन्त्रयामास पार्थिवः । गुरुनिष्क्रयकामो ऽयं किं मया प्रार्थ्यतामिति ॥ ViP_6,6.44 ॥ तमूचुर्मत्रिणो राज्यमशंषं प्रार्थ्यतामयम् । शत्रिभिः प्रार्थ्यते राज्यमना यासितसैनिकैः ॥ ViP_6,6.45 ॥ प्रहस्य तानाह नृपःस खाण्डिक्यो महामतिः । स्वल्पकालं महीपाल्यं मादृशैः प्रार्थ्यते कथम् ॥ ViP_6,6.46 ॥ एवमेतद्भवन्तो ऽत्र ह्यर्थसाधनमन्त्रिणः । परमार्थः कथं को ऽत्र यूयं नात्र विचक्षणाः ॥ ViP_6,6.47 ॥ श्रीपराशर उवाच इत्युक्त्वा समुपेत्यैनं स तु केशिध्वजं नृपः । उवाच किमवश्यं त्वं ददासि गुरुदक्षिणाम् ॥ ViP_6,6.48 ॥ bìhamityeva तेनोक्तः खाण्डिक्यस्तमथाब्रवीत् । भवानद्यात्म विज्ञानपरमार्थविचक्षणः ॥ ViP_6,6.49 ॥ यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयः । तत्क्लेशप्रशमायालं यत्कर्म तदुदीरय ॥ ViP_6,6.50 ॥ इति श्रीविष्णुमहापुराणे षष्ठांशे षष्ठोध्यायः (6) _____________________________________________________________ केशिध्वज उवाच न प्रार्थितं त्वया कस्मादस्मद्राज्यमकण्टकम् । राज्यलाभाद्विना नान्यत्क्षत्रियाणा मतिप्रियम् ॥ ViP_6,7.1 ॥ खाण्डिक्य उवाच केशिध्वज निबोध त्वं मया न प्रार्थितं यतः । राज्यमेतदशेषं ते यत्र गृध्नन्त्यपण्डिताः ॥ ViP_6,7.2 ॥ क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् । वधश् च धर्मयुद्धेन स्वराज्यपरिपन्थिनाम् ॥ ViP_6,7.3 ॥ तत्राशक्तस्य मे दोषो नैवास्त्यपहृते त्वया । बन्धायैव भवत्येषा ह्यविद्याप्यक्रमोज्झिता ॥ ViP_6,7.4 ॥ अल्पोपभोगलिप्सार्थम् इयं राज्यस्पृहा मम । अन्येषां दोषज सैव धर्मं वै नानुरुध्यते ॥ ViP_6,7.5 ॥ न याच्ञा क्षत्रबन्धूनां धर्मयैतत्सतां मतम् । अतो न याचितं राज्यमविद्यान्तर्गतं तव ॥ ViP_6,7.6 ॥ राज्ये गृध्नन्त्यविद्वांसो ममत्वाहृतचेतसः । अहंमानमहापानमदमत्ता न मादृशाः ॥ ViP_6,7.7 ॥ श्रीपराशर उवाच प्रहृष्टःसाध्विति ततः प्राह केशिध्वजो नृपः । खाण्डिक्यजनकं प्रीत्या श्रूयतां वचनं मम ॥ ViP_6,7.8 ॥ केशिध्वज उवाच अहं ह्यविद्यया कृत्युं तर्तुकामः करोमि वै । राज्यं यागांश् च विविधान्योगैः पुण्यक्षयं तथा ॥ ViP_6,7.9 ॥ तदिदं ते मनो दिष्ट्या विवेकैश्वर्यतां गतम् । तच्छ्रूयतामविद्यायाःस्वरूपं कुलनन्दन ॥ ViP_6,7.10 ॥ अनात्मन्यात्मबुद्धिर्या चास्वे स्वमिति या मतिः । संसारतरुसंभूतिबीजमेतद्द्विधा स्थितम् ॥ ViP_6,7.11 ॥ पञ्चभूतात्मके देहे देही मोहतमोवृतः । अहं ममैतदित्युच्चैः कुरुते कुमतिर्मतिम् ॥ ViP_6,7.12 ॥ आकाशवाय्वग्निजलपृथिवीभ्यः पृथक् स्थिते । आत्मन्यात्ममयं भावं कः करोति कलेवरे ॥ ViP_6,7.13 ॥ कलेवरोपभोग्यंहि गृहक्षेत्रादिकं च कः । अदेहे ह्यात्मनि प्राज्ञे ममेदमिति मन्यते ॥ ViP_6,7.14 ॥ इत्थं च पुत्त्रपौत्त्रेषु तद्देहोत्पादितेषु कः । करोति पण्डितःस्वाम्यमनात्मनि कलेवरे ॥ ViP_6,7.15 ॥ सर्वं देहोपभोगाय कुरुते कर्म मानवः । देहश्चान्यो यदा पुंसस्तदा बन्धाय तत्परम् ॥ ViP_6,7.16 ॥ मृण्मयं हि यथा गेहं लिप्यते वै मृदंभसा । पार्थिवो ऽयं तथा देहो मृदंब्वालेपनस्थितः ॥ ViP_6,7.17 ॥ पञ्जभूतत्मकैर् भोगोः पञ्चभूतात्मकं वपुः । आप्यायते यदि ततः पुंसो भोगो ऽत्र किं कृतः ॥ ViP_6,7.18 ॥ अनेकजन्मसाहस्रीं संसारपदवीं व्रजन् । मोहश्रमं प्रयातो ऽसौ वासनरेमुकुण्ठितः ॥ ViP_6,7.19 ॥ प्रक्षाल्यते यदा सोस्य रेणुज्ञानोष्णवारिणा । तदा संसारपान्थस्य याति मोहश्रमः शमम् ॥ ViP_6,7.20 ॥ मोहश्रमे शमं याते स्वस्थान्तःकरणः पुमान् । अनन्यातिशयाबाधं परं निर्वाणमृच्छति ॥ ViP_6,7.21 ॥ निर्वाणमय एवायम् आत्मा ज्ञानमयो ऽमलः । दुःखाज्ञानमया धर्माः प्रकृतेस् ते तु नात्मनः ॥ ViP_6,7.22 ॥ जलस्य नाग्निसंसर्गस्थालीसंगात्तथापि हि । शब्दोद्रेकादिकान्धर्मांस्तत्करोति यथा नृप ॥ ViP_6,7.23 ॥ तथात्मा प्रकृतेःसंगादहंमानादिदूषितः । भजते प्राकृतान् धर्मान् अन्यस् तेभ्यो हि सो ऽव्ययः ॥ ViP_6,7.24 ॥ तदेतत्कथितं बीजमविद्याया मया तव । क्लेशानां च क्षयकरं योगादन्यन्न विद्यते ॥ ViP_6,7.25 ॥ खाण्डिक्य उवाच तं ब्रवीहि महाभाग योगं योगविदुत्तम । विज्ञातयोगशास्त्रार्थस्त्वमस्यां निमिसंततौ ॥ ViP_6,7.26 ॥ केशिध्वज उवाच योगस्वरूपं खाण्डिक्य श्रूयतां गदतो मम । यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ॥ ViP_6,7.27 ॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासंगि मुक्त्यै निर्विषयं मनः ॥ ViP_6,7.28 ॥ विषयेभ्यः समाहृत्य विज्ञानात्मामनो मुनिः । चिन्तयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम् ॥ ViP_6,7.29 ॥ आत्मभावं नयत्येनं तद्बह्य ध्यायिनं मुनिम् । विकार्यमात्मनः शक्त्या लोहमाकर्षको यथा ॥ ViP_6,7.30 ॥ आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः । तस्य ब्रह्मणि संयोगो योग इत्यभिधीयते ॥ ViP_6,7.31 ॥ एवमत्यन्तवैशिष्ट्ययुक्तधर्मोपलक्षणः । यस्य योगःस वै योगी मुमुक्षुरभिधीयते ॥ ViP_6,7.32 ॥ योगयुक् प्रथमं योगी युञ्जानो ह्यभिधीयते । विनिष्पन्नसमाधिस्तु परं ब्रह्मोपलब्धिमान् ॥ ViP_6,7.33 ॥ यद्यन्तरायदोषेण दूष्यते चास्य मानसम् । जन्मान्तरैर् अभ्यसतो मुक्तिः पुर्वस्य जायते ॥ ViP_6,7.34 ॥ विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि । प्राप्नोति योगी योगाग्निदग्धकर्मचयो ऽचिरात् ॥ ViP_6,7.35 ॥ ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् । सेवेत योगी निष्कामो योग्यतां स्वमनो नयन् ॥ ViP_6,7.36 ॥ स्वाध्यायशौचसंतोषतपांसि नियतात्मवान् । कुर्वीत ब्रह्मणि तथा परस्मिन्प्रवणंमनः ॥ ViP_6,7.37 ॥ एते यमाःसनियमाः पञ्च पञ्च च कीर्तिताः । विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः ॥ ViP_6,7.38 ॥ एकं भद्रासनादीनां समास्थाय गुणैर् युतः । यमाख्यैर् नियमाख्यैश् च युञ्जीत नियतो यतिः ॥ ViP_6,7.39 ॥ प्राणाख्यमनिलं वश्यमभ्यासात्कुरुते तु यत् । प्राणायामःसविज्ञेयःसबीजो ऽबीज एव च ॥ ViP_6,7.40 ॥ परस्परेणाभिभवं प्राणापानौ यथानिलौ । कुरुतःसद्विधानेन तृतीयःसंयमात्तयोः ॥ ViP_6,7.41 ॥ तस्य चालंबनवतः स्थूलरूपं द्विजोत्तम । आलंबनमनन्तस्य योगिनो ऽभ्यसतः स्मृतम् ॥ ViP_6,7.42 ॥ शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् । कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ॥ ViP_6,7.43 ॥ वश्यता परमा तेन जायतेति चलात्मनाम् । इन्द्रियाणामवश्यैस् तैर् न योगी योगसाधकः ॥ ViP_6,7.44 ॥ प्राणयामेन पवने प्रत्याहारेण चेन्द्रिये । वशीकृते ततः कुर्यात्स्थितं चेतः शुभाश्रये ॥ ViP_6,7.45 ॥ khìikya उवाच कथ्यतां मे महाभागा चेतसो यः शुभाश्रयः । यदाधारमशेषं तद्धन्ति दोषमलोद्भवम् ॥ ViP_6,7.46 ॥ केशिध्वाज उवाच आश्रयश्चेतसो ब्रह्म द्विधा तच्चस्वभावतः । भूप मूर्तममूर्तं च परं चापरमेव च ॥ ViP_6,7.47 ॥ त्रिविधा भावना भूप विश्वमेतन्निबोधताम् । ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥ ViP_6,7.48 ॥ कर्मभावात्मिका ह्येकाब्रह्मभावात्मिका परा । उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥ ViP_6,7.49 ॥ सनन्दनादयो ये तु ब्रह्मभावनया युताः । कर्मभावनया चान्ये देवाद्याः स्थावरावराः ॥ ViP_6,7.50 ॥ हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा । बोधाधिकारयुक्तेषु विद्यते भावभावना ॥ ViP_6,7.51 ॥ अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु । विश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृणाम् ॥ ViP_6,7.52 ॥ प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ ViP_6,7.53 ॥ तच्च विष्णोः परं रूपमरूपाख्यमनुत्तमम् । विश्वस्वरूपवैरूप्यलक्षणं परमात्मनः ॥ ViP_6,7.54 ॥ न तद्योगयुजा शक्यं नृप चिन्तयितुंयतः । ततःस्थूलं हरे रूपं चिन्तयेद्विश्वगोचरम् ॥ ViP_6,7.55 ॥ हिरण्यगर्भो भगवान्वासुदेवः प्रजापतिः । मरुतो वसवो रुद्रा भास्करास्तारका ग्रहाः ॥ ViP_6,7.56 ॥ गन्धर्वयक्षदैत्याद्यःसकला देवयोनयः । मनुष्याः पशवः शैलाःसमुद्राःसरितो द्रुमाः ॥ ViP_6,7.57 ॥ भूप भूतान्यशेषाणि भूतानां ये च हेतवः । प्रधानादिविशेषान्तं चेतनाचेतनात्मकम् ॥ ViP_6,7.58 ॥ एकपादं द्विपादं च बहुपादमपादकम् । मूर्तमेतद्धरे रूपं भावनात्रितयात्मकम् ॥ ViP_6,7.59 ॥ एतत्सर्वमिदं विश्वं जगदेतच्चराचरम् । परब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम् ॥ ViP_6,7.60 ॥ विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा । अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥ ViP_6,7.61 ॥ यया क्षेत्रज्ञशक्तिःसा वेष्टिता नृपसर्वगा । संसारतापानखिलानवाप्रोत्यतिसंततान् ॥ ViP_6,7.62 ॥ तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता । सर्वभूतेषु भूपाल तारतम्येनलक्ष्यते ॥ ViP_6,7.63 ॥ अप्राणवत्सुस्वल्पा सा स्थावरेषु ततो ऽधिका । सरीसृपेषु तेभ्योपि ह्यतिशक्त्या पतत्त्रिषु ॥ ViP_6,7.64 ॥ पातत्त्रिंभ्यो मृगास्तेभ्यस्तच्छक्त्या पशवो ऽधिकाः । पशुभ्यो मनुजाश्चातिशक्त्या पुंसः प्रभाविताः ॥ ViP_6,7.65 ॥ तेभ्योपि नागगन्धर्वयक्षाद्या देवता नृप ॥ ViP_6,7.66 ॥ शक्रःसमस्तदेवेभ्यस्ततश्चातिप्रजापतिः । हिरण्यगर्भो ऽपि ततः पुंसः शक्त्युपलक्षितः ॥ ViP_6,7.67 ॥ एतान्यशेषरूपाणि तस्य रूपाणि पार्थिव । यतस्तच्छक्तियोगेन युक्तानि नभसा यथा ॥ ViP_6,7.68 ॥ द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते । अमूर्तं ब्रह्मणो रूपं यत् सद् इत्यु च्यते बुधैः ॥ ViP_6,7.69 ॥ समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपम् अन्यद् धरेर् महत् ॥ ViP_6,7.70 ॥ समस्तशक्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यङ्मनुष्यादिचेष्टावन्ति स्वलीलया ॥ ViP_6,7.71 ॥ जगतामुपकाराय न सा कर्मनिमित्तजा । चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ॥ ViP_6,7.72 ॥ तद्रूपं विश्वरूपस्य तस्य योगयुजा नृप । चिन्त्यमात्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम् ॥ ViP_6,7.73 ॥ यथाग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥ ViP_6,7.74 ॥ तस्मात्समस्तशक्तीनामाधारे तत्र चेतसः । कुर्वीत संस्थितिं सा तु विज्ञेया शुद्धधारणा ॥ ViP_6,7.75 ॥ शुभाश्रयस्य चित्तस्य सर्वगस्याचलात्मनः । त्रिभावभाघनातीतो मुक्तये योगिनो नृप ॥ ViP_6,7.76 ॥ अन्ये तु पुरुषव्याघ्र चेतसो ये व्यापाश्रयाः । अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ॥ ViP_6,7.77 ॥ मूर्तं भगवतो रूपं सर्वापाश्रयनिस्पृहम् । एषा वै धारण प्रोक्ता यच्चित्तं तत्र धार्यते ॥ ViP_6,7.78 ॥ यच्च मूर्तं हरे रूपं यादृक्चिन्त्यं नराधिप । तच्छ्रूयतामनाधारा धारमा नोपपद्यते ॥ ViP_6,7.79 ॥ प्रसन्नवदनं चारुपद्मपत्रोपमेक्षणम् । सुकपोलं सुविस्तीर्णललाटफलकोज्ज्वलम् ॥ ViP_6,7.80 ॥ समकर्णान्तविन्यस्तचारुकुण्डलभूषणम् । कंबुग्रीवं सुवीस्तीर्णश्रीवत्सांकितवक्षसम् ॥ ViP_6,7.81 ॥ वलित्रिभङ्गिना मग्ननाभिना ह्युदरेण च । pralaæbëÂabhujaæ विष्णुमथवापि चतुर्भुजम् ॥ ViP_6,7.82 ॥ समस्थितोरुजङ्घं च सुस्थिताङ्घ्रिवरांबुजम् । चिन्तयेद्ब्रह्मभूतं तं पीतनिर्मलवाससम् ॥ ViP_6,7.83 ॥ किरीटहारकेयूरकटकादिविभूषितम् ॥ ViP_6,7.84 ॥ शार्ङ्गशङ्खगदाखड्गचक्राक्षवलयान्वितम् । वरदाभयहस्तं च मुद्रिकारत्नभूषितम् ॥ ViP_6,7.85 ॥ चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् । तावद्यावदृढीभूता तत्रैव नृप धारणा ॥ ViP_6,7.86 ॥ व्रजतस्तिष्ठतोन्यद्वा स्वेच्छया कर्म कुर्वतः । नापयाति यदा चित्तत्सिद्धां मन्येत तां तदा ॥ ViP_6,7.87 ॥ ततः शङ्खगदाचक्रशर्ङ्गीदिरहितं बुधः । चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥ ViP_6,7.88 ॥ सा यदा धारणा तद्वदवस्थानवती ततः । किरिटकेयूरमुखैर् भूषणइ रहितं स्मरेत् ॥ ViP_6,7.89 ॥ तदेकावयवं देवं चेतसा हि पुनर्बुधः । कुर्यात्ततो ऽवयविनि प्रणिधानपरो भवेत् ॥ ViP_6,7.90 ॥ तद्रूपप्रत्यया चैका संततिश्चान्यनिःस्पृहा । तद्ध्यानं प्रथमैर् अङ्गैः षड्भिर् निष्पाद्यते नृप ॥ ViP_6,7.91 ॥ तस्यैव कल्पनाहीनं स्वरूपग्रहणं हियत् । मनसा ध्याननिष्पाद्यं समाधिःसो ऽभिधीयते ॥ ViP_6,7.92 ॥ विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव । प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ॥ ViP_6,7.93 ॥ क्षेत्रज्ञः करणी ज्ञानं करणं तस्य तेन तत् । निष्पाद्य मुक्तिकार्यं वै कृतकृत्यं निवर्तते ॥ ViP_6,7.94 ॥ तद्भावभावमापन्नस्ततो ऽसौ परमात्मना । भवत्यभेदी भेदश् च तस्याज्ञानकृतो भवेत् ॥ ViP_6,7.95 ॥ विभेदजनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदम संतं कः करीष्यति ॥ ViP_6,7.96 ॥ इत्युक्तस्ते मया योगः खाण्डिक्य परिपृच्छतः । संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ॥ ViP_6,7.97 ॥ खाण्डिक्य उवाच कथिते योगसद्भावे सर्वमेव कृतं मम । तवोपदेशेनाशेषो नष्टश्चित्तमलो यतः ॥ ViP_6,7.98 ॥ ममेति यन्मया चोक्तमसदेतन्न चान्यथा । नरेद्र गदितुं शक्यमपि विज्ञेयवेदिभिः ॥ ViP_6,7.99 ॥ अहं ममेत्यविद्येयं व्यवहारस्तथानयोः । परमार्थस्त्वसंलापो गोचरे वचसां न यः ॥ ViP_6,7.100 // तद्गच्छ श्रेयसे सर्वं ममैतद्भवता कृतम् । यद्विमुक्तिप्रदो योगः प्रोक्तः केशिध्वजाव्ययः ॥ ViP_6,7.101 // श्रीपराशर उवाच यथार्हं पूजया तेन खाण्डिक्येन स पूजितः । आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः ॥ ViP_6,7.102 // खाण्डिक्यो ऽपि सुतं कृत्वा राजानं योगसिद्दये । वनं जगाम गोविन्दे विनिवेशितमानसः ॥ ViP_6,7.103 // तत्रैकान्तमतिर्भूत्वा यमादिगुणसंयुतः । विष्ण्वाख्ये निर्मले ब्रह्मण्य् अवाप नृपतिर् लयम् ॥ ViP_6,7.104 // केशिध्वजो विमुक्त्यर्थं स्वकर्मक्षपणोन्मुखः । बुभुजे विषयान्कर्म चक्रे चानभिसंहितम् ॥ ViP_6,7.105 // अकल्याणोपभोगैश् च क्षीणपापो ऽमलस् तथा । अवाप सिद्धिमत्यन्तां तापक्षयफलां द्विज ॥ ViP_6,7.106 // इति श्रीविष्णुमहापुराणे षष्ठांशे सप्तमो ऽध्यायः (7) _____________________________________________________________ श्रीपराशर उवाच इत्येष कथितःसम्यक् तृतीयः प्रतिसंचरः । आत्यन्तिको विमुक्तिर्या लयो ब्रह्मणि शाश्वते ॥ ViP_6,8.1 ॥ सर्गश् च प्रतिसर्गश् च वंशमन्वन्तराणि च । वंशानुचरितं चैव भवतो गदितं मया ॥ ViP_6,8.2 ॥ पुरामं बैष्णवं चैतत्सर्वकिल्बिषनाशनम् । विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ॥ ViP_6,8.3 ॥ तुभ्यं यथावन्मैत्रेय प्रोक्तं शुश्रुषवे ऽव्ययम् । यदन्यदपि वक्तव्यं तृत्पृच्छाद्य वदामि ते ॥ ViP_6,8.4 ॥ मैत्रेय उवाच भगवन्कथितं सर्वं यत्पृष्टोसि मया मुने । श्रुतं चैतन्मया भक्त्या नान्यत्प्रष्टव्यमस्ति मे ॥ ViP_6,8.5 ॥ विच्छिन्नाःसर्वसंदेहा वैमल्यं मनसः कृतम् । त्वत्प्रसादान्मया ज्ञाता उत्पत्तिस्थितिसंक्षयाः ॥ ViP_6,8.6 ॥ ज्ञातश् च त्रिविधो राशिः शक्तिश् च त्रिविधा गुरो । विज्ञाता सा च कार्त्स्न्येन त्रिविधा भावभावना ॥ ViP_6,8.7 ॥ त्वत्प्रसादान्मया ज्ञातं ज्ञेयमन्यैर् अलं द्विज । यदेतदखिलं विष्णोर्जगन्न व्यतिरिच्यते ॥ ViP_6,8.8 ॥ कृतार्थोहमसंदेहस्त्वत्प्रसादान्महामुने । वर्णधर्मादयो धर्मा विदिता यदशेषतः ॥ ViP_6,8.9 ॥ प्रवृत्तं च निवृत्तं च ज्ञानं कर्ममयाखिलम् । प्रसीद विप्रप्रवर नान्यत्प्रष्टव्यमस्ति मे ॥ ViP_6,8.10 ॥ यदस्य कथनायासैर् यो ऽर्जितो ऽसि मया गुरो । तत्क्षम्यतां विशेषोस्ति न सतां पुत्रशिष्ययोः ॥ ViP_6,8.11 ॥ श्रीपराशर उवाच एतत्ते यन्मयाख्यातं पुराणं वेदसंमतम् । श्रुते ऽस्मिन्सर्वदोषोत्थः पापराशिः प्रणश्यति ॥ ViP_6,8.12 ॥ सर्गश् च प्रतिसर्गश् च वंशमन्वन्तरामि च । वंशानुचरितं कृत्स्नं मयात्र तव कीर्तितम् ॥ ViP_6,8.13 ॥ अत्र देवास् तथा दैत्या गन्धर्वोरगराक्षसाः । यक्षविद्याधराःसिद्धाः कथ्यन्ते ऽप्सरसस् तथा ॥ ViP_6,8.14 ॥ मुनयो भावितात्मानः कथ्यन्ते तपसान्विताः । चातुर्वण्यं तथा पुंसा विशिष्टचरितानिच ॥ ViP_6,8.15 ॥ पुण्याः प्रदेशा मेदिन्याः पुण्या नद्यो ऽथ सागराः । पर्वताश् च महापुण्याश्चरितानि च धीमताम् ॥ ViP_6,8.16 ॥ वर्णधर्मादयो धर्मावेदशास्त्राणि कृत्स्नशः । येषां संस्मरमात्सद्यःसर्वपापैः प्रमुच्यते ॥ ViP_6,8.17 ॥ उत्पत्तिस्थितिनाशानां हेतुर्यो जगतो ऽव्ययः । स सर्वभूतःसर्वात्मा कथ्यते भगवान्हरिः ॥ ViP_6,8.18 ॥ अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान्विमनच्ये सद्यःसिंहत्रस्तैर् मृगैर् इव ॥ ViP_6,8.19 ॥ यन्नामकीर्तनं भक्त्या विलायनमनुत्तमम् । मैत्रेयासेषपापानां धातूनामिव पावकः ॥ ViP_6,8.20 ॥ कलिकल्मषमत्युग्रं नरकार्त्तिप्रदं नृणाम् । प्रयाति विलयं सद्यःसकृद्यत्र च संस्मृते ॥ ViP_6,8.21 ॥ हिरण्यगर्भदेवेन्द्ररुद्रादित्याश्विवायुभिः । पावकैर् वसुभिः साध्यैर् विश्वेदेवादिभिः सुरैः ॥ ViP_6,8.22 ॥ यक्षरक्षोरगैः सिद्धैर् दैत्यगन्धर्वदानवैः । अप्सरोभिस् तथा तारानक्षत्रैः सकलैर् ग्रहैः ॥ ViP_6,8.23 ॥ सप्तर्षिभिस् तथा धिष्ण्यैर् धिष्ण्याधिपतिभिस् तथा । ब्रह्मणाद्यैर् मनुष्यैश् च तथैव पशुभिर् मृगैः ॥ ViP_6,8.24 ॥ सरीसृपैर् विहङ्गैश् च पलाशाद्यैर् महीरुहैः । वनाग्निसागरसरित्पातालैः ससुराग्निभिः ॥ ViP_6,8.25 ॥ शब्दादिभिश्चसहितं ब्रह्माण्डमखिलं द्विज । मेरोरिवाणुर्यस्यैतद्यन्मयं च द्विजोत्तम ॥ ViP_6,8.26 ॥ स सर्वः सर्ववित्सर्वस्वरूपो रूपवर्जितः । भगवान्कीर्तितो विष्णुरत्र पापप्रणाशनः ॥ ViP_6,8.27 ॥ यदश्वमेधावभृथे स्नातः प्राप्नोति वै फलम् । मानवस्तदवाप्नोति श्रुत्वैतन्मुनिसत्तम ॥ ViP_6,8.28 ॥ प्रयागे पुष्करेचैव कुरुक्षेत्रे tathÃr'ïave । कृतोपवासः प्राप्नोति तदस्य श्रवणान्नरः ॥ ViP_6,8.29 ॥ यदग्निहोत्रे सुहुते वर्षेणाप्नोति मानवः । महापुण्यफलं विप्र तदस्य श्रवणात्सकृत् ॥ ViP_6,8.30 ॥ यज्ज्येष्ठसुक्लद्वादश्यां स्नात्वा वै यमुनाजले । मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम् ॥ ViP_6,8.31 ॥ तदाप्नोत्यखिलं सम्यगध्यायं यः शृणोति वै । पुराणस्यास्य विप्रर्ष केशवार्पितमानसः ॥ ViP_6,8.32 ॥ यमुनासलिलस्नातः पुरुषो मुनिसत्तम । ज्येष्ठामूले सिते पक्षे द्वादश्यां समुपोषितः ॥ ViP_6,8.33 ॥ समभ्यर्च्याच्युतं सम्यङ् मथुरायां समादितः । अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ॥ ViP_6,8.34 ॥ आलोक्यर्धिमथान्येषामुन्नीतानां स्ववंशजैः । एतत्किलोचुरप्येषां पितरः सपितामहाः ॥ ViP_6,8.35 ॥ कच्चिदस्मत्कुले जातः कालिन्दीसलिलाप्लुतः । अर्तयिष्यति गोविन्दं मथुरायामुपोषितः ॥ ViP_6,8.36 ॥ ज्योष्ठामूले सिते पक्षे केनैवं वयमप्युत । परामृद्धिमवाप्स्यामस्तारिताःस्वकुलोद्भवैः ॥ ViP_6,8.37 ॥ ज्येष्ठामूले सिते पक्षे समभ्यर्च्य जनार्दनम् । धन्यानां कुलजः पिण्डान्यमुनायां प्रदास्यति ॥ ViP_6,8.38 ॥ तस्मिन्काले समभ्यर्च्य तत्र कृष्णं समाहितः । दत्त्वा पिण्डं पितृभ्यश् च यमुनासलिलाप्लुतः ॥ ViP_6,8.39 ॥ यदाप्नोति नरः पुण्यं तारयन्स्वपितामहान् । श्रुत्वाध्यायं तदाप्नोति पुराणस्यास्य शक्तितः ॥ ViP_6,8.40 ॥ एतत्संसारभीरूणां परित्राणमनुत्तमम् । श्राव्याणां परमं श्राव्यं पवित्राणामनुत्तमम् ॥ ViP_6,8.41 ॥ दुःस्वप्ननाशनं नॄणां सर्वदुष्टनिबर्हणम् । मङ्गलं मङ्गलानां च पुत्रसंपत्प्रदायकम् ॥ ViP_6,8.42 ॥ इदमार्षं पुरा प्राह ऋभवे कमलोद्भवः । ऋभुः प्रियव्रतायाह स च भागुरये ऽबवीत् ॥ ViP_6,8.43 ॥ भागुरिस्तंभमित्राय दधीचाय स चोक्तवान् । सारस्वताय तेनोक्तं भृगुःसारस्वतेन च ॥ ViP_6,8.44 ॥ भृगुणा पुरुकुत्साय नर्मदायै स चोक्तवान् । नर्मदा dh­tarëÂrÃyanÃgÃyÃpÆraïÃya च ॥ ViP_6,8.45 ॥ ताभ्यां च नागराजाय प्रोक्तं वासुकये द्विज । वासुकिः प्राह वत्साय वत्सश्चाश्वतराय वै ॥ ViP_6,8.46 ॥ कंबलाय च तेनोक्तमेलापुत्राय तेन वै ॥ ViP_6,8.47 ॥ पातालं समनुप्राप्तः ततो वेदशिरा मुनिः । प्राप्तवानेतदखिलं स च प्रमतये ददौ ॥ ViP_6,8.48 ॥ दत्तं प्रमतिना चैतज्जातुकर्णाय धीमते । जातुकर्णेन चैवोक्तमन्येषां पुण्यकर्मणाम् ॥ ViP_6,8.49 ॥ पुलस्त्यवरदानेन ममाप्येतत्स्मृतिं गतम् । मयापि तूभ्यं मैत्रेय यथावत्कथितं त्बिदम् ॥ ViP_6,8.50 ॥ त्वमप्येतच्छिनीकाय कलेरन्ते वदिष्यसि ॥ ViP_6,8.51 ॥ इत्येतत्परमं गुह्यं कलिकल्मषनाशनम् । यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ ViP_6,8.52 ॥ समस्ततीर्थस्नानानि समस्तामरसंस्तुतिः । कृता तेन भवेदेतद्यः शृणोतिदिनेदिते ॥ ViP_6,8.53 ॥ कपिलादानजनितं पुम्यमत्यन्तदुर्लभम् । श्रुत्वैतस्य दशाध्यायानवाप्नोति न संशयः ॥ ViP_6,8.54 ॥ यस्त्वेतत्सकलं शृणोतिपुरुषः कृत्वा मनस्यच्युतं सर्वं सर्वमयं समस्तजगतामाधारमात्माश्रयम् । ज्ञानज्ञेयमनादिमन्तरहितं सर्वामराणां हितं स प्राप्नोति न संशयोस्त्यविकलं यद्वाजिमेधे फलम् ॥ ViP_6,8.55 ॥ यत्रादौ भगवांश्चराचरगुरुर्मध्ये तथान्ते च स ब्रह्मज्ञानमयो ऽच्युतो ऽखिलजगन्मध्यान्तसर्गप्रभुः । ततसर्वं पुरुषः पवित्रममलं शृण्वन्पठन्वाचयन्प्राप्नोत्यस्ति न तत्फलं त्रिभुवनेष्वेकान्तसिद्धिर्हरिः ॥ ViP_6,8.56 ॥ यस्मिन्न्यस्तमनिर्न याति नरकं स्वर्गो ऽपि यच्चिन्तने विघ्नो यत्र निवेशितात्ममनसो ब्राह्मो ऽपि लोको ऽल्पकः । मुक्तिं चेतसि यःस्थितो मलधियां पुंसां ददात्यव्ययः किं चित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्तिते ॥ ViP_6,8.57 ॥ यज्ञैर् यज्ञविदो यजन्ति सततं यज्ञेश्वरं कर्मिणो यं वै ब्रह्ममयं परावरमयं ध्यायन्ति च ज्ञानिनः । यं संचित्य न जायते न म्रियते नो वर्धते हीयते नैवासन्न च सद्भवत्यति ततः किं वा हरेः श्रूयताम् ॥ ViP_6,8.58 ॥ कव्यं यः पुतृरूपधृग्विधिहुतं हव्यं च भुक्तं विभुर्देवत्वे भगवाननादिनिधनःसावहास्वधासंज्ञिते । यस्मिन्ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनां विष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिः ॥ ViP_6,8.59 ॥ नान्तोस्ति यस्य न च यस्य समुद्भवो ऽस्ति वृद्धिर्न यस्य परिणामविवर्जितस्य । नापक्षयं च समुपैत्यविकारि वस्तु यस्तं नतोस्मि puru«otmamÅÓamŬyam // ViP_6,8.60 // तस्यैव योनु गुमभुग्बहुधैक एव सुद्धोप्यशुद्ध इव भाति हि मूर्तिभेदैः । ज्ञानान्वितःसकलसत्त्वविभूतिकर्ता तस्मै नमोस्तु पुरुषाय सदाव्ययाय ॥ ViP_6,8.61 ॥ ज्ञानप्रवृत्तिनियमैक्यमयाय पुंसो भोगप्रदानपटवे त्रिगुणात्मकाय । अव्याकृताय भवबावनकारणाय वन्दे स्वरूपभवनाय सदाजराय ॥ ViP_6,8.62 ॥ व्योमानिलाग्निजलभूरचनामयाय शब्दादिभोग्यविषयोपनयक्षमाय । पुंसःसमस्तकरणैर् उपकारकाय व्यक्ताय सूक्ष्मबृहदात्मवते नतोस्मि ॥ ViP_6,8.63 ॥ इति विविधमजस्य यस्य रूपं प्रकृतिपरात्ममयं सनातनस्य । प्रदिशतु भगवानशेषपुंसां हरिरपजन्मजरादिकां सिद्धिम् ॥ ViP_6,8.64 ॥ इति श्रीविष्णुमहापुराणे षष्ठांशे ऽष्टमो ऽध्यायः (8) समाप्तो ऽयं षष्ठांशः इति श्रीविष्णुमहापुराणं समाप्तम्