Visnu-Purana Based on: The Critical Edition of the Vi«ïupurÃïam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999. Input by Peter Schreiner. PLAIN TEXT VERSION STRUCTURE OF REFERENCES: ViP_n,nn.nn = number of aæÓa,adhyÃya.verse ViP_n,nn.nn*nn(:nn) = number of PRECEDING aæÓa,adhyÃya.verse*insertion(:line [optional for insertions of more than one line]) ViP_n,nn.nn@n:nn = number of PRECEDING aæÓa,adhyÃya.verse@appendix:line / = daï¬a in metric parts | = daï¬a in prose parts ... = interlocutors xxx = missing/illegible character ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Before st. 1, Á1,B3 ins., followed by *1-4: oæ namo bhagavate vÃsudevÃya | Before st. 1, Á2 ins.: oæ ÓrÅgaïeÓÃya nama÷ oæ namo nÃrÃyaïÃya oæ | Before st. 1, ¥1 ins., followed by *1-4: oæ namo k­«ïÃya | Before st. 1, V1 ins., followed by *1-4: oæ namo bhagavate vÃsudevÃya | Before st. 1, B1 ins., followed by *1-4: namo gaïapataye | Before st. 1, B2 ins., followed by *1-4: oæ ÓrÅk­«ïa÷ | jitaæ te puï¬arÅkÃk«a namas te viÓvabhÃvana / namas te 'stu h­«ÅkeÓa mahÃpuru«a pÆrvaja // ViP_1,1.0*1 // sadak«araæ brahma ya ÅÓvara÷ pumÃn guïormis­«ÂisthitikÃlasaælaya÷ / pradhÃnabuddhyÃdijagatprapa¤casÆ÷ sa no 'stu vi«ïur matibhÆtimuktida÷ // ViP_1,1.0*2 // praïamya vi«ïuæ viÓveÓaæ brahmÃdÅn praïipatya ca / guruæ praïamya vak«yÃmi purÃïaæ vedasaæmitam // ViP_1,1.0*3 // itihÃsapurÃïaj¤aæ vedavedÃÇgapÃragam / dharmaÓÃstrÃditattvaj¤aæ vasi«ÂhatanayÃtmajam // ViP_1,1.0*4 // Before st. 1, D2 ins., followed by *5-6: svasti ÓrÅgurugaïeÓabhÃratÅsvarÆpiïe ÓrÅnÃrÃyaïÃya nama÷ | samastacetobhimatÃrthasiddhaye gaïai÷ surÃïÃm api saæstutau ya÷ / aÓe«avighnendhanajÃtavedasaæ namÃmi taæ Óuddhadhiyaæ gaïÃdhipam // ViP_1,1.0*5 // padmÃsanaæ padmasamÃnanaæ ca padmasya yoniÓ caturÃnanaæ ca / «a¬aÇgavedaiÓ ca vibhÆ«itÃÇgaæ pitÃmahaæ taæ praïato 'smi nityam // ViP_1,1.0*6 // Before st. 1, D4 ins. *16, followed by *7-8: .... .... .... .tÃtmane [lacuna] / itihÃsapurÃïÃnÃm Ãdikartre namo nama÷ // ViP_1,1.0*7 // k­tvà tan narasiæharÆpam atulaæ lokatrayavyÃpi yad vyÃlaæ visphuÂacÃrukesarasaÂÃsaæghÃtaramyÃk­ti÷ / vak«o vajraÓilÃsamÆhakaÂhinaæ vistÃri devadvi«o bhinnaæ yena nakhair mudes tu bhagavÃn deva÷ sa va÷ keÓava÷ // ViP_1,1.0*8 // Before st. 1, D5 ins., followed by *9-10, thereafter by *1-4: oæ namo bhagavate vÃsudevÃya ÓrÅgaïeÓasarasvatÅbhyÃæ nama÷ | jayati kamalodaravapu÷ kama[la]mukha÷ kamalagarbhasaæbhÆta÷ /* suranamitacaraïakamala÷ kamalÃsanasaæsthito brahmà // ViP_1,1.0*9 //* jayati jalabhÃragarbhitanilÃmbudanÅlavapu÷ /* mandaragiriparivartanavi«amaÓilÃlächano vibhu÷ // ViP_1,1.0*10 //* jayati ÓaÓikhaï¬amaï¬itavikaÂajaÂÃmukuÂasaækaÂalalÃÂam /* sphuÂadaÓanakiraïavikasitamukhakamalacatu«Âayaæ Óaæbho÷ // ViP_1,1.0*11 //* Before st. 1, D6 ins., followed by *5-6, *24: ÓrÅgaïeÓÃya nama÷ oæ namo bhagavate ÓrÅvÃsudevÃya | Before st. 1, D7 ins.: oæ | Before st. 1, D8 ins., followed by *1-4: oæ namo bhagavate vÃsudevÃya ÓrÅgaïeÓasarasvatÅbhyÃæ nama÷ | Before st. 1, T1 ins., followed by *12-14: oæ | ÓuklÃmbaradharaæ vi«ïuæ ÓaÓivarïaæ caturbhujam / prasannavadanaæ dhyÃyet sarvavighnopaÓÃntaye // ViP_1,1.0*12 // agajÃnanapadmÃrkaæ gajÃnanam aharniÓam / anekadantaæ bhaktÃnÃm ekadantam upÃsmahe // ViP_1,1.0*13 // yà kundendutu«ÃrahÃradhavalà yà ÓubhravastrÃv­tà yà vÅïÃvaradaï¬amaï¬itakarà yà ÓvetapadmÃsana / ya brahmÃcyutaÓaækaraprabh­tibhir devai÷ sadà pÆjità sà mÃæ pÃtu sarasvatÅ bhagavatÅ ni÷Óe«ajìyÃpahà // ViP_1,1.0*14 // Before st. 1, T1 ins., followed by *15-17: oæ | yasmÃd idaæ jagad ajÃyata yatra ti«Âhaty ante samastam idaæ astam upaiti yatra /* tasmai nama÷ sadasadÃdivikalpaÓÆnya caitanyamÃtravapu«e puru«ottamÃya // ViP_1,1.0*15 //* tattvena yaÓ ca dadhadÅÓvaratatsvabhÃva bhogÃpavargatadupÃyagatÅr udÃra÷ /* saædarÓayan niramimÅta purÃïaratnaæ tasmai namo munivarÃya parÃÓarÃya // ViP_1,1.0*16 //* aæÓai÷ «a¬bhi÷ samÃkÅïam aÇgair vedam ivÃparam / purÃïaæ vai«ïavaæ cakre yas tam vande parÃÓaram // ViP_1,1.0*17 // Before st. 1, T3 ins.: oæ ÓrÅvi«ïave nama÷ | Before st. 1, G1 ins., followed by *8: ÓrÅmahÃgaïapataye nama÷ | avighnam astu | Before st. 1, G2 ins.: paÇkeruhÃk«Ãya bhavau«adhÃya bhaktÃrtinÃÓÃya parÃt parÃya / tÃrk«yÃdhirƬhÃya sukhapradÃya ak«mÅvarÃhÃya nama÷ parasmai // ViP_1,1.0*18 // Before st. 1, G3 ins.: hari÷ oæ vi«ïupurÃïaæ saæputaæ Ãrambhaæ Óubham astu avighnam astu ÓrÅÓriyai nma÷ [nama÷] ÓrÅhayagrÅvÃya nma÷ [nama÷] ÓrÅrÃmacandrÃya parasmai brahmaïe nma÷ [nama÷] hari÷ oæ avighnam astu | Before st. 1, M2 ins., followed by *1 and *8, then *19: ÓrÅgaïeÓÃya nama÷ avighnena parisamÃptir astu | yasyÃsÅt prapitÃmaho guïanidher deva÷ purÃïo jagat s­«Âà yasya pitÃmaho matimatÃæ Óre«Âho vasi«Âha÷ pità / Óaktir yasya jagaddhitÃya bhagavÃn vyÃso hari÷ putratÃæ yÃto yasya parÃÓaraæ tam atulam vandÃmahe nirmalam // ViP_1,1.0*19 // parÃÓaraæ munivaraæ k­tapÆrvÃhïikakriyam / maitreya÷ paripapraccha praïipatyÃbhivÃdya ca // ViP_1,1.1 // tvatto hi vedÃdhyayanam adhÅtam akhilaæ guro / dharmaÓÃstrÃïi sarvÃïi vedÃÇgÃni yathÃkramam // ViP_1,1.2 // tvatprasÃdÃn muniÓre«Âha mÃm anye nÃk­taÓramam / vak«yanti sarvaÓÃstre«u prÃyaÓo ye 'pi vidvi«a÷ // ViP_1,1.3 // so 'ham icchÃmi dharmaj¤a Órotuæ tvatto yathà jagat / babhÆva bhÆyaÓ ca yathà mahÃbhÃga bhavi«yati // ViP_1,1.4 // yanmayaæ ca jagad brahman yataÓ caitac carÃcaram / lÅnam ÃsÅd yathà yatra layam e«yati yatra ca // ViP_1,1.5 // yatpramÃïÃni bhÆtÃni devÃdÅnÃæ ca saæbhavam / samudraparvatÃnÃæ ca saæsthÃnaæ ca yathà bhuva÷ // ViP_1,1.6 // sÆryÃdÅnÃæ ca saæsthÃnaæ pramÃïaæ munisattama / devÃdÅnÃæ tathà vaæÓÃn manÆn manvantarÃïi ca // ViP_1,1.7 // kalpÃn kalpavikalpÃæÓ ca caturyugavikalpitÃn / kalpÃntasya svarÆpaæ ca yugadharmÃæÓ ca k­tsnaÓa÷ // ViP_1,1.8 // devar«ipÃrthivÃnÃæ ca caritaæ yan mahÃmune / vedaÓÃkhÃpraïayanaæ yathÃvad vyÃsakart­kam // ViP_1,1.9 // dharmÃæÓ ca brÃhmaïÃdÅnÃæ tathà cÃÓramavÃsinÃm / Órotum icchÃmy ahaæ sarvaæ tvatto vÃsi«Âhanandana // ViP_1,1.10 // brahman prasÃdapravaïaæ kuru«va mayi mÃnasam / yenÃham etaj jÃnÅyÃæ tvatprasÃdÃn mahÃmune // ViP_1,1.11 // parÃÓara uvÃca: sÃdhu maitreya dharmaj¤a smÃrito 'smi purÃtanam / pitu÷ pità me bhagavÃn vasi«Âho yad uvÃca ha // ViP_1,1.12 // viÓvÃmitraprayuktena rak«asà bhak«ito mayà / Órutas tÃtas tata÷ krodho maitreyÃsÅn mamÃtula÷ // ViP_1,1.13 // tato 'haæ rak«asÃæ satraæ vinÃÓÃya samÃrabham / bhasmÅk­tÃÓ ca ÓataÓas tasmin satre niÓÃcarÃ÷ // ViP_1,1.14 // tata÷ saæk«ÅyamÃïe«u te«u rak«a÷sv aÓe«ata÷ / mÃm uvÃca mahÃbhÃgo vasi«Âho 'smatpitÃmaha÷ // ViP_1,1.15 // alam atyantakopena tÃta manyum imaæ jahi / rÃk«asà nÃparÃdhyante pitus te vihitaæ tathà // ViP_1,1.16 // mƬhÃnÃm e«a bhavati krodho j¤ÃnavatÃæ kuta÷ / hanyate tÃta ka÷ kena yata÷ svak­tabhuk pumÃn // ViP_1,1.17 // saæcitasyÃpi mahatà vatsa kleÓena mÃnavai÷ / yaÓasas tapasaÓ caiva krodho nÃÓakara÷ para÷ // ViP_1,1.18 // svargÃpavargavyÃsedhakÃraïaæ paramar«aya÷ / varjayanti sadà krodhaæ tÃta mà tadvaÓo bhava // ViP_1,1.19 // alaæ niÓÃcarair dagdhair dÅnair anaparÃdhibhi÷ / satraæ te viramatv etat k«amÃsÃrà hi sÃdhava÷ // ViP_1,1.20 // evaæ tÃtena tenÃham anunÅto mahÃtmanà / upasaæh­tavÃn satraæ sadyas tadvÃkyagauravÃt // ViP_1,1.21 // tata÷ prÅta÷ sa bhagavÃn vasi«Âho munisattama÷ / saæprÃptaÓ ca tadà tatra pulastyo brahmaïa÷ suta÷ // ViP_1,1.22 // pitÃmahena dattÃrghya÷ k­tÃsanaparigraha÷ / mÃm uvÃca mahÃbhÃgo maitreya pulahÃgraja÷ // ViP_1,1.23 // pulastya uvÃca: vaire mahati yad vÃkyÃd guror asyÃÓrità k«amà / tvayà tasmÃt samastÃni bhavä chÃstrÃïi vetsyati // ViP_1,1.24 // saætater na mamoccheda÷ kruddhenÃpi yata÷ k­ta÷ / tvayà tasmÃn mahÃbhÃga dadÃmy anyaæ mahÃvaram // ViP_1,1.25 // purÃïasaæhitÃkartà bhavÃn vatsa bhavi«yati / devatÃpÃramÃrthyaæ ca yathÃvad vetsyate bhavÃn // ViP_1,1.26 // prav­tte ca niv­tte ca karmaïy astamalà mati÷ / matprasÃdÃd asaædigdhà tava vatsa bhavi«yati // ViP_1,1.27 // tataÓ ca bhagavÃn prÃha vasi«Âho me pitÃmaha÷ / pulastyena yad uktaæ te sarvam etad bhavi«yati // ViP_1,1.28 // iti pÆrvaæ vasi«Âhena pulastyena ca dhÅmatà / yad uktaæ tat sm­tiæ yÃtaæ tvatpraÓnÃd akhilaæ mama // ViP_1,1.29 // so 'haæ vadÃmy aÓe«aæ te maitreya parip­cchate / purÃïasaæhitÃæ samyak tÃæ nibodha yathÃtatham // ViP_1,1.30 // vi«ïo÷ sakÃÓÃd udbhÆtaæ jagat tatraiva ca sthitam / sthitisaæyamakartÃsau jagato 'sya jagac ca sa÷ // ViP_1,1.31 // M0 ins.: mitrÃputravaco niÓamya sakalaæ sm­tvÃtmanas tad varam satraæ caiva nivÃritaæ sa sumahÃbhÃgo 'bhavat tÃraïam / k­tvà vai«ïavam uttamaæ munivaraæ maitreyam adhyÃpayat tattvÃrthapratipÃdanaæ pravadatÃæ sarvÃrthadaæ Ó­ïvatÃm // ViP_1,1.31*20 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe prathamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: avikÃrÃya ÓuddhÃya nityÃya paramÃtmane / sadaikarÆparÆpÃya vi«ïave sarvaji«ïave // ViP_1,2.1 // namo hiraïyagarbhÃya haraye ÓaækarÃya ca / vÃsudevÃya tÃrÃya sargasthityantakÃriïe // ViP_1,2.2 // ekÃnekasvarÆpÃya sthÆlasÆk«mÃtmane nama÷ / avyaktavyaktarÆpÃya vi«ïave muktihetave // ViP_1,2.3 // sargasthitivinÃÓÃnÃæ jagato yo jaganmaya÷ / mÆlabhÆto namas tasmai vi«ïave paramÃtmane // ViP_1,2.4 // ÃdhÃrabhÆtaæ viÓvasyÃpy aïÅyÃæsam aïÅyasÃm / praïamya sarvabhÆtastham acyutaæ puru«ottamam // ViP_1,2.5 // j¤ÃnasvarÆpam atyantanirmalaæ paramÃrthata÷ / tam evÃrthasvarÆpeïa bhrÃntidarÓanata÷ sthitam // ViP_1,2.6 // vi«ïuæ grasi«ïuæ viÓvasya sthitisarge tathà prabhum / praïamya jagatÃm ÅÓam ajam ak«ayam avyayam // ViP_1,2.7 // kathayÃmi yathÃpÆrvaæ dak«Ãdyair munisattamai÷ / p­«Âa÷ provÃca bhagavÃn abjayoni÷ pitÃmaha÷ // ViP_1,2.8 // taiÓ coktaæ purukutsÃya bhÆbhuje narmadÃtaÂe / sÃrasvatÃya tenÃpi mama sÃrasvatena ca // ViP_1,2.9 // para÷ parÃïÃæ parama÷ paramÃtmÃtmasaæsthita÷ / rÆpavarïÃdinirdeÓaviÓe«aïavivarjita÷ // ViP_1,2.10 // apak«ayavinÃÓÃbhyÃæ pariïÃmarddhijanmabhi÷ / varjita÷ Óakyate vaktuæ ya÷ sadÃstÅti kevalam // ViP_1,2.11 // sarvatrÃsau samastaæ ca vasaty atreti vai yata÷ / tata÷ sa vÃsudeveti vidvadbhi÷ paripaÂhyate // ViP_1,2.12 // tad brahma paramaæ nityam ajam ak«ayam avyayam / ekasvarÆpaæ ca sadà heyÃbhÃvÃc ca nirmalam // ViP_1,2.13 // tad eva sarvam evaitad vyaktÃvyaktasvarÆpavat / tathà puru«arÆpeïa kÃlarÆpeïa ca sthitam // ViP_1,2.14 // parasya brahmaïo rÆpaæ puru«a÷ prathamaæ dvija / vyaktÃvyakte tathaivÃnye rÆpe kÃlas tathÃparam // ViP_1,2.15 // pradhÃnapuru«avyaktakÃlÃnÃæ paramaæ hi yat / paÓyanti sÆraya÷ Óuddhaæ tad vi«ïo÷ paramaæ padam // ViP_1,2.16 // pradhÃnapuru«avyaktakÃlÃs tu pravibhÃgaÓa÷ / rÆpÃïi sthitisargÃntavyaktisadbhÃvahetava÷ // ViP_1,2.17 // vyaktaæ vi«ïus tathÃvyaktaæ puru«a÷ kÃla eva ca / krŬato bÃlakasyeva ce«ÂÃæ tasya niÓÃmaya // ViP_1,2.18 // avyaktaæ kÃraïaæ yat tat pradhÃnam ­«isattamai÷ / procyate prak­ti÷ sÆk«mà nityà sadasadÃtmikà // ViP_1,2.19 // ak«ayaæ nÃnyadÃdhÃram ameyam ajaraæ dhruvam / ÓabdasparÓavihÅnaæ tad rÆpÃdibhir asaæhatam // ViP_1,2.20 // triguïaæ taj jagadyonir anÃdiprabhavÃvyayam / tenÃgre sarvam evÃsÅd vyÃptaæ vai pralayÃd anu // ViP_1,2.21 // vedavÃdavido vidvan niyatà brahmavÃdina÷ / paÂhanti caitam evÃrthaæ pradhÃnapratipÃdakam // ViP_1,2.22 // nÃho na rÃtrir na nabho na bhÆmir nÃsÅt tamo jyotir abhÆn na cÃnyat / ÓrotrÃdibuddhyÃnupalabhyam ekaæ prÃdhÃnikaæ brahma pumÃæs tadÃsÅt // ViP_1,2.23 // vi«ïo÷ svarÆpÃt parato hi te 'nye rÆpe pradhÃnaæ puru«aÓ ca vipra / tasyaiva te 'nyena dh­te viyukte rÆpÃntaraæ tad dvija kÃlasaæj¤am // ViP_1,2.24 // prak­tau ca sthitaæ vyaktam atÅtapralaye tu yat / tasmÃt prÃk­tasaæj¤o 'yam ucyate pratisaæcara÷ // ViP_1,2.25 // anÃdir bhagavÃn kÃlo nÃnto 'sya dvija vidyate / avyucchinnÃs tatas tv ete sargasthityantasaæyamÃ÷ // ViP_1,2.26 // guïasÃmye tatas tasmin p­thak puæsi vyavasthite / kÃlasvarÆpaæ tad vi«ïor maitreya parivartate // ViP_1,2.27 // Á2,¥1,V1,B,D2,4-8,G2,M2 subst.: kÃlasvarÆparÆpaæ tad vi«ïor maitreya vartate // ViP_1,2.27*21 // tatas tat paramaæ brahma paramÃtmà jaganmaya÷ / sarvaga÷ sarvabhÆteÓa÷ sarvÃtmà parameÓvara÷ // ViP_1,2.28 // pradhÃnaæ puru«aæ cÃpi praviÓyÃtmecchayà hari÷ / k«obhayÃm Ãsa saæprÃpte sargakÃle vyayÃvyayau // ViP_1,2.29 // yathà saænidhimÃtreïa gandha÷ k«obhÃya jÃyate / manaso nopakart­tvÃt tathÃsau parameÓvara÷ // ViP_1,2.30 // sa eva k«obhako brahman k«obhyaÓ ca puru«ottama÷ / sa saækocavikÃsÃbhyÃæ pradhÃnatve 'pi ca sthita÷ // ViP_1,2.31 // vikÃsÃïusvarÆpaiÓ ca brahmarÆpÃdibhis tathà / vyaktasvarÆpaÓ ca tathà vi«ïu÷ sarveÓvareÓvara÷ // ViP_1,2.32 // guïasÃmyÃt tatas tasmÃt k«etraj¤Ãdhi«ÂhitÃn mune / guïavya¤janasaæbhÆti÷ sargakÃle dvijottama // ViP_1,2.33 // pradhÃnatattvam udbhÆtaæ mahÃntaæ tat samÃv­ïot / sÃttviko rÃjasaÓ caiva tÃmasaÓ ca tridhà mahÃn / pradhÃnatattvena samaæ tvacà bÅjam ivÃv­tam // ViP_1,2.34 // vaikÃrikas taijasaÓ ca bhÆtÃdiÓ caiva tÃmasa÷ / trividho 'yam ahaækÃro mahattattvÃd ajÃyata // ViP_1,2.35 // bhÆtendriyÃïÃæ hetu÷ sa triguïatvÃn mahÃmune / yathà pradhÃnena mahÃn mahatà sa tathÃv­ta÷ // ViP_1,2.36 // bhÆtÃdis tu vikurvÃïa÷ ÓabdatanmÃtrakaæ tata÷ / sasarja ÓabdatanmÃtrÃd ÃkÃÓaæ Óabdalak«aïam // ViP_1,2.37 // ÓabdamÃtraæ tathÃkÃÓaæ bhÆtÃdi÷ sa samÃv­ïot / ÃkÃÓas tu vikurvÃïa÷ sparÓamÃtraæ sasarja ha // ViP_1,2.38 // balavÃn abhavad vÃyus tasya sparÓo guïo mata÷ / ÃkÃÓaæ ÓabdamÃtraæ tu sparÓamÃtraæ samÃv­ïot // ViP_1,2.39 // tato vÃyur vikurvÃïo rÆpamÃtraæ sasarja ha / jyotir utpadyate vÃyos tad rÆpaguïam ucyate // ViP_1,2.40 // sparÓamÃtras tato vÃyÆ rÆpamÃtraæ samÃv­ïot / jyotiÓ cÃpi vikurvÃïaæ rasamÃtraæ sasarja ha // ViP_1,2.41 // saæbhavanti tato 'mbhÃæsi rasÃdhÃrÃïi tÃni ca / rasamÃtrÃïi cÃmbhÃæsi rÆpamÃtraæ samÃv­ïot // ViP_1,2.42 // vikurvÃïÃni cÃmbhÃæsi gandhamÃtraæ sasarjire / saæghÃto jÃyate tasmÃt tasya gandho guïo mata÷ // ViP_1,2.43 // tasmiæs tasmiæs tu tanmÃtrà tena tanmÃtratà sm­tà / tanmÃtrÃïy aviÓe«Ãïi aviÓe«Ãs tato hi te // ViP_1,2.44 // na ÓÃntà nÃpi ghorÃs te na mƬhÃÓ cÃviÓe«iïa÷ / bhÆtatanmÃtrasargo 'yam ahaækÃrÃt tu tÃmasÃt // ViP_1,2.45 // taijasÃnÅndriyÃïy Ãhur devà vaikÃrikà daÓa / ekÃdaÓaæ manaÓ cÃtra devà vaikÃrikÃ÷ sm­tÃ÷ // ViP_1,2.46 // tvak cak«ur nÃsikà jihvà Órotram atra ca pa¤camam / ÓabdÃdÅnÃm avÃptyarthaæ buddhiyuktÃni vai dvija // ViP_1,2.47 // pÃyÆpasthau karau pÃdau vÃk ca maitreya pa¤camÅ / visargaÓilpagatyukti karma te«Ãæ ca kathyate // ViP_1,2.48 // ÃkÃÓavÃyutejÃæsi salilaæ p­thivÅ tathà / ÓabdÃdibhir guïair brahman saæyuktÃny uttarottarai÷ // ViP_1,2.49 // ÓÃntà ghorÃÓ ca mƬhÃÓ ca viÓe«Ãs tena te sm­tÃ÷ // ViP_1,2.50 // nÃnÃvÅryÃ÷ p­thagbhÆtÃs tatas te saæhatiæ vinà / nÃÓaknuvan prajÃ÷ sra«Âum asamÃgamya k­tsnaÓa÷ // ViP_1,2.51 // sametyÃnyonyasaæyogaæ parasparasamÃÓrayÃ÷ / ekasaæghÃtalak«yÃÓ ca saæprÃpyaikyam aÓe«ata÷ // ViP_1,2.52 // puru«Ãdhi«ÂhitatvÃc ca avyaktÃnugraheïa ca / mahadÃdyà viÓe«Ãntà hy aï¬am utpÃdayanti te // ViP_1,2.53 // tat krameïa viv­ddhaæ tu jalabudbudavat samam / bhÆtebhyo 'ï¬aæ mahÃbuddhe b­hat tad udakeÓayam / prÃk­taæ brahmarÆpasya vi«ïo÷ sthÃnam anuttamam // ViP_1,2.54 // tatrÃvyaktasvarÆpo 'sau vyaktarÆpÅ jagatpati÷ / vi«ïur brahmasvarÆpeïa svayam eva vyavasthita÷ // ViP_1,2.55 // merur ulbam abhÆt tasya jarÃyuÓ ca mahÅdharÃ÷ / garbhodakaæ samudrÃÓ ca tasyÃsan sumahÃtmana÷ // ViP_1,2.56 // sÃdridvÅpasamudrÃÓ ca sajyotir lokasaægraha÷ / tasminn aï¬e 'bhavad vipra sadevÃsuramÃnu«a÷ // ViP_1,2.57 // vÃrivahnyanilÃkÃÓais tato bhÆtÃdinà bahi÷ / v­taæ daÓaguïair aï¬aæ bhÆtÃdir mahatà tathà // ViP_1,2.58 // avyaktenÃv­to brahmaæs tai÷ sarvai÷ sahito mahÃn / ebhir Ãvaraïair aï¬aæ saptabhi÷ prÃk­tair v­tam / nÃlikeraphalasyÃntar bÅjaæ bÃhyadalair iva // ViP_1,2.59 // ju«an rajoguïaæ tatra svayaæ viÓveÓvaro hari÷ / brahmà bhÆtvÃsya jagato vis­«Âau saæpravartate // ViP_1,2.60 // s­«Âaæ ca pÃty anuyugaæ yÃvat kalpavikalpanà / sattvabh­d bhagavÃn vi«ïur aprameyaparÃkrama÷ // ViP_1,2.61 // tamoudrekÅ ca kalpÃnte rudrarÆpÅ janÃrdana÷ / maitreyÃkhilabhÆtÃni bhak«ayaty atibhÅ«aïa÷ // ViP_1,2.62 // saæbhak«ayitvà bhÆtÃni jagaty ekÃrïavÅk­te / nÃgaparyaÇkaÓayane Óete 'sau parameÓvara÷ // ViP_1,2.63 // prabuddhaÓ ca puna÷ s­«Âiæ karoti brahmarÆpadh­k // ViP_1,2.64 // s­«ÂisthityantakaraïÃd brahmavi«ïuÓivÃtmikÃm / sa saæj¤Ãæ yÃti bhagavÃn eka eva janÃrdana÷ // ViP_1,2.65 // sra«Âà s­jati cÃtmÃnaæ vi«ïu÷ pÃlyaæ ca pÃti ca / upasaæharate cÃnte saæhartà ca svayaæ prabhu÷ // ViP_1,2.66 // p­thivy Ãpas tathà tejo vÃyur ÃkÃÓam eva ca / sarvendriyÃnta÷karaïaæ puru«Ãkhyaæ hi yaj jagat // ViP_1,2.67 // sa eva sarvabhÆteÓo viÓvarÆpo yato 'vyaya÷ / sargÃdikaæ tato 'syaiva bhÆtastham upakÃrakam // ViP_1,2.68 // sa eva s­jya÷ sa ca sargakartà sa eva pÃty atti ca pÃlyate ca / brahmÃdyavasthÃbhir aÓe«amÆrtir vi«ïur vari«Âho varado vareïya÷ // ViP_1,2.69 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe dvitÅyo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: nirguïasyÃprameyasya ÓuddhasyÃpy amalÃtmana÷ / kathaæ sargÃdikart­tvaæ brahmaïo 'bhyupagamyate // ViP_1,3.1 // parÃÓara uvÃca: Óaktaya÷ sarvabhÃvÃnÃm acintyaj¤ÃnagocarÃ÷ / yato 'to brahmaïas tÃs tu sargÃdyà bhÃvaÓaktaya÷ / bhavanti tapatÃæ Óre«Âha pÃvakasya yatho«ïatà // ViP_1,3.2 // tan nibodha yathà sarge bhagavÃn saæpravartate / nÃrÃyaïÃkhyo bhagavÃn brahmà lokapitÃmaha÷ // ViP_1,3.3 // utpanna÷ procyate vidvan nitya evopacÃrata÷ // ViP_1,3.4 // nijena tasya mÃnena Ãyur var«aÓataæ sm­tam / tat parÃkhyaæ tadardhaæ ca parÃrdham abhidhÅyate // ViP_1,3.5 // kÃlasvarÆpaæ vi«ïoÓ ca yan mayoktaæ tavÃnagha / tena tasya nibodha tvaæ parimÃïopapÃdanam // ViP_1,3.6 // anye«Ãæ caiva jantÆnÃæ carÃïÃm acarÃÓ ca ye / bhÆbhÆbh­tsÃgarÃdÅnÃm aÓe«ÃïÃæ ca sattama // ViP_1,3.7 // këÂhà pa¤cadaÓÃkhyÃtà nime«Ã munisattama / këÂhÃtriæÓat kalà triæÓat kalà mauhÆrtiko vidhi÷ // ViP_1,3.8 // tÃvatsaækhyair ahorÃtraæ muhÆrtair mÃnu«aæ sm­tam / ahorÃtrÃïi tÃvanti mÃsa÷ pak«advayÃtmaka÷ // ViP_1,3.9 // tai÷ «a¬bhir ayanaæ var«aæ dve 'yane dak«iïottare / ayanaæ dak«iïaæ rÃtrir devÃnÃm uttaraæ dinam // ViP_1,3.10 // divyair var«asahasrais tu k­tatretÃdisaæj¤itam / caturyugaæ dvÃdaÓabhis tadvibhÃgaæ nibodha me // ViP_1,3.11 // catvÃri trÅïi dve caikaæ k­tÃdi«u yathÃkramam / divyÃbdÃnÃæ sahasrÃïi yuge«v Ãhu÷ purÃvida÷ // ViP_1,3.12 // tatpramÃïai÷ Óatai÷ saædhyà pÆrvà tatrÃbhidhÅyate / saædhyÃæÓakaÓ ca tattulyo yugasyÃnantaro hi sa÷ // ViP_1,3.13 // saædhyÃsaædhyÃæÓayor antar ya÷ kÃlo munisattama / yugÃkhya÷ sa tu vij¤eya÷ k­tatretÃdisaæj¤ita÷ // ViP_1,3.14 // k­taæ tretà dvÃparaÓ ca kaliÓ caiva caturyugam / procyate tatsahasraæ ca brahmaïo divasaæ mune // ViP_1,3.15 // brahmaïo divase brahman manavas tu caturdaÓa / bhavanti parimÃïaæ ca te«Ãæ kÃlak­taæ Ó­ïu // ViP_1,3.16 // saptar«aya÷ surÃ÷ Óakro manus tatsÆnavo n­pÃ÷ / ekakÃle hi s­jyante saæhriyante ca pÆrvavat // ViP_1,3.17 // caturyugÃïÃæ saækhyÃtà sÃdhikà hy ekasaptati÷ / manvantaraæ mano÷ kÃla÷ surÃdÅnÃæ ca sattama // ViP_1,3.18 // a«Âau ÓatasahasrÃïi divyayà saækhyayà sm­tam / dvÃpa¤cÃÓat tathÃnyÃni sahasrÃïy adhikÃni tu // ViP_1,3.19 // triæÓatkoÂyas tu saæpÆrïÃ÷ saækhyÃtÃ÷ saækhyayà dvija / sapta«a«Âis tathÃnyÃni niyutÃni mahÃmune // ViP_1,3.20 // D7 ins.: dvicatvÃriæÓatà yukta ÓatenÃpy adhikÃs tathà // ViP_1,3.20*22:1 // divyÃhna÷ pa¤casÃhasramÃsà daÓa dinëÂakam // ViP_1,3.20*22:2 // catur yÃmà muhÆrtau dvÃv a«ÂÃv api kalÃs tathà // ViP_1,3.20*22:3 // këÂà saptadaÓa dvau ca nime«au tadanantaram // ViP_1,3.20*22:4 // daivasyaikanime«asya saptamo bhÃga i«yate // ViP_1,3.20*22:5 // mÃnu«ÃbdÃs tu lak«yÃïi tathëÂÃdaÓa tatparam // ViP_1,3.20*22:6 // sahasram a«ÂÃviæÓatyà yutÃÓ cÃbdà catu÷ÓatÅ // ViP_1,3.20*22:7 // caturviæÓed ahorÃtre yutà mÃsÃÓ ca «a tathà // ViP_1,3.20*22:8 // nìyo dvÃdaÓa tÃvatya÷ kalÃÓ ca tadanantaram // ViP_1,3.20*22:9 // pa¤caviæÓati këÂÃÓ ca nime«Ã daÓasÃyikà // ViP_1,3.20*22:10 // viæÓatiÓ ca sahasrÃïi kÃlo 'yam adhikaæ vinà / manvantarasya saækhyeyaæ mÃnu«air vatsarair dvija // ViP_1,3.21 // caturdaÓaguïo hy e«a kÃlo brÃhmam aha÷ sm­tam / brÃhmo naimittiko nÃma tasyÃnte pratisaæcara÷ // ViP_1,3.22 // tadà hi dahyate sarvaæ trailokyaæ bhÆrbhuvÃdikam / janaæ prayÃnti tÃpÃrtà maharlokanivÃsina÷ // ViP_1,3.23 // ekÃrïave tu trailokye brahmà nÃrÃyaïÃtmaka÷ / bhogiÓayyÃgata÷ Óete trailokyagrÃsab­æhita÷ // ViP_1,3.24 // janasthair yogibhir devaÓ cintyamÃno 'bjasaæbhava÷ / tatpramÃïÃæ hi tÃæ rÃtriæ tadante s­jate puna÷ // ViP_1,3.25 // evaæ tu brahmaïo var«am evaæ var«aÓataæ ca yat / Óataæ hi tasya var«ÃïÃæ paramÃyur mahÃtmana÷ // ViP_1,3.26 // ekam asya vyatÅtaæ tu parÃrdhaæ brahmaïo 'nagha / tasyÃnte 'bhÆn mahÃkalpa÷ pÃdma ity abhiviÓruta÷ // ViP_1,3.27 // dvitÅyasya parÃrdhasya vartamÃnasya vai dvija / vÃrÃha iti kalpo 'yaæ prathama÷ parikÅrtita÷ // ViP_1,3.28 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe t­tÅyo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: brahmà nÃrÃyaïÃkhyo 'sau kalpÃdau bhagavÃn yathà / sasarja sarvabhÆtÃni tad Ãcak«va mahÃmune // ViP_1,4.1 // parÃÓara uvÃca: prajÃ÷ sasarja bhagavÃn brahmà nÃrÃyaïÃtmaka÷ / prajÃpatipatir devo yathà tan me niÓÃmaya // ViP_1,4.2 // atÅtakalpÃvasÃne niÓÃsuptotthita÷ prabhu÷ / sattvodriktas tathà brahmà ÓÆnyaæ lokam avaik«ata // ViP_1,4.3 // nÃrÃyaïa÷ paro 'cintya÷ pare«Ãm api sa prabhu÷ / brahmasvarÆpÅ bhagavÃn anÃdi÷ sarvasaæbhava÷ // ViP_1,4.4 // imaæ codÃharanty atra Ólokaæ nÃrÃyaïaæ prati / brahmasvarÆpiïaæ devaæ jagata÷ prabhavÃpyayam // ViP_1,4.5 // Ãpo nÃrà iti proktà Ãpo vai narasÆnava÷ / ayanaæ tasya tÃ÷ pÆrvaæ tena nÃrÃyaïa÷ sm­ta÷ // ViP_1,4.6 // toyÃnta÷ sa mahÅæ j¤Ãtvà jagaty ekÃrïave prabhu÷ / anumÃnÃt taduddhÃraæ kartukÃma÷ prajÃpati÷ // ViP_1,4.7 // akarot sa tanÆm anyÃæ kalpÃdi«u yathà purà / matsyakÆrmÃdikÃæ tadvad vÃrÃhaæ vapur Ãsthita÷ // ViP_1,4.8 // vedayaj¤amayaæ rÆpam aÓe«ajagata÷ sthitau / sthita÷ sthirÃtmà sarvÃtmà paramÃtmà prajÃpati÷ // ViP_1,4.9 // janalokagatai÷ siddhai÷ sanakÃdyair abhi«Âuta÷ / praviveÓa tadà toyam ÃtmÃdhÃro dharÃdhara÷ // ViP_1,4.10 // nirÅk«ya taæ tadà devÅ pÃtÃlatalam Ãgatam / tu«ÂÃva praïatà bhÆtvà bhaktinamrà vasuædharà // ViP_1,4.11 // p­thivy uvÃca: namas te sarvabhÆtÃya tubhyaæ ÓaÇkhagadÃdhara / mÃm uddharÃsmÃd adya tvaæ tvatto 'haæ pÆrvam utthità // ViP_1,4.12 // tvayÃham uddh­tà pÆrvaæ tvanmayÃhaæ janÃrdana / tathÃnyÃni ca bhÆtÃni gaganÃdÅny aÓe«ata÷ // ViP_1,4.13 // namas te paramÃtmÃtman puru«Ãtman namo 'stu te / pradhÃnavyaktabhÆtÃya kÃlabhÆtÃya te nama÷ // ViP_1,4.14 // tvaæ kartà sarvabhÆtÃnÃæ tvaæ pÃtà tvaæ vinÃÓak­t / sargÃdi«u prabho brahmavi«ïurudrÃtmarÆpadh­k // ViP_1,4.15 // saæbhak«ayitvà sakalaæ jagaty ekÃrïavÅk­te / Óe«e tvam eva govinda cintyamÃno manÅ«ibhi÷ // ViP_1,4.16 // bhavato yat paraæ rÆpaæ tan na jÃnÃti kaÓcana / avatÃre«u yad rÆpaæ tad arcanti divaukasa÷ // ViP_1,4.17 // tvÃm ÃrÃdhya paraæ brahma yÃtà muktiæ mumuk«ava÷ / vÃsudevam anÃrÃdhya ko mok«aæ samavÃpsyati // ViP_1,4.18 // yat kiæcin manasà grÃhyaæ yad grÃhyaæ cak«urÃdibhi÷ / buddhyà ca yat paricchedyaæ tad rÆpam akhilaæ tava // ViP_1,4.19 // tvanmayÃhaæ tvadÃdhÃrà tvats­«Âà tvÃm upÃÓrità / mÃdhavÅm iti loko 'yam abhidhatte tato hi mÃm // ViP_1,4.20 // jayÃkhilaj¤Ãnamaya jaya sthÆlamayÃvyaya / jayÃnanta jayÃvyakta jaya vyaktamaya prabho / parÃparÃtman viÓvÃtma¤ jaya yaj¤apate 'nagha // ViP_1,4.21 // tvaæ yaj¤as tvaæ va«aÂkÃras tvam oækÃras tvam agnaya÷ / tvaæ vedÃs tvaæ tadaÇgÃni tvaæ yaj¤apuru«o hare // ViP_1,4.22 // sÆryÃdayo grahÃs tÃrà nak«atrÃïy akhilÃni ca / mÆrtÃmÆrtam ad­Óyaæ ca d­Óyaæ ca puru«ottama // ViP_1,4.23 // D4 ins.: tathaiva mÃyayà sarvaæ tvatto 'ham iva d­Óyate // ViP_1,4.23*23 // yac coktaæ yac ca naivoktaæ mayÃtra parameÓvara / tat sarvaæ tvaæ namas tubhyaæ bhÆyo bhÆyo namo nama÷ // ViP_1,4.24 // parÃÓara uvÃca: evaæ saæstÆyamÃnas tu p­thivyà p­thivÅdhara÷ / sÃmasvaradhvani÷ ÓrÅmä jagarja parighargharam // ViP_1,4.25 // tata÷ samutk«ipya dharÃæ svadaæ«Ârayà mahÃvarÃha÷ sphuÂapadmalocana÷ / rasÃtalÃd utpalapatrasaænibha÷ samutthito nÅla ivÃcalo mahÃn // ViP_1,4.26 // utti«Âhatà tena mukhÃnilÃhataæ tatsaæplavÃmbho janalokasaæÓrayÃn / sanandanÃdÅn apakalma«Ãn munÅn cakÃra bhÆyo 'pi pavitratÃspadam // ViP_1,4.27 // prayÃnti toyÃni khurÃgravik«ate rasÃtale 'dha÷ k­taÓabdasaætatam / ÓvÃsÃnilÃrtÃ÷ parita÷ prayÃnti siddhà jane ye niyataæ vasanti // ViP_1,4.28 // D5 ins.: nÃrÃyaïasyÃpi tanur viÓanti ... // ViP_1,4.28*24 // utti«Âhatas tasya jalÃrdrakuk«er mahÃvarÃhasya mahÅæ vig­hya / vidhunvato vedamayaæ ÓarÅraæ romÃntarasthà munaya÷ stuvanti // ViP_1,4.29 // taæ tu«Âuvus to«aparÅtacetaso loke jane ye nivasanti yogina÷ / sanandanÃdyà natinamrakandharà dharÃdharaæ dhÅrataroddhatek«aïam // ViP_1,4.30 // jayeÓvarÃïÃæ parameÓa keÓava prabho gadÃÓaÇkhadharÃsicakradh­k / prasÆtinÃÓasthitihetur ÅÓvaras tvam eva nÃnyat paramaæ ca yat padam // ViP_1,4.31 // pÃde«u vedÃs tava yÆpadaæ«Âra dante«u yaj¤ÃÓ citayaÓ ca vaktre / hutÃÓajihvo 'si tanÆruhÃïi darbhÃ÷ prabho yaj¤apumÃæs tvam eva // ViP_1,4.32 // vilocane rÃtryahanÅ mahÃtman sarvÃspadaæ brahma paraæ Óiras te / sÆktÃny aÓe«Ãïi saÂÃkalÃpo ghrÃïaæ samastÃni havÅæ«i deva // ViP_1,4.33 // sruktuï¬a sÃmasvaradhÅranÃda prÃgvaæÓakÃyÃkhilasatrasaædhe / pÆrte«ÂadharmaÓravaïo 'si deva sanÃtanÃtman bhagavan prasÅda // ViP_1,4.34 // padakramÃkrÃntam anantam Ãdi sthitaæ tvam evÃk«ara viÓvamÆrte / viÓvasya vidma÷ parameÓvaro 'si prasÅda nÃtho 'si carÃcarasya // ViP_1,4.35 // daæ«ÂrÃgravinyastam aÓe«am etad bhÆmaï¬alaæ nÃtha vibhÃvyate te / vigÃhata÷ padmavanaæ vilagnaæ sarojinÅpatram ivo¬hapaÇkam // ViP_1,4.36 // dyÃvÃp­thivyor atulaprabhÃva yad antaraæ tad vapu«Ã tavaiva / vyÃptaæ jagad vyÃptisamarthadÅpte hitÃya viÓvasya vibho bhava tvam // ViP_1,4.37 // paramÃrthas tvam evaiko nÃnyo 'sti jagata÷ pate / tavai«a mahimà yena vyÃptam etac carÃcaram // ViP_1,4.38 // yad etad d­Óyate mÆrtam etaj j¤ÃnÃtmanas tava / bhrÃntij¤Ãnena paÓyanti jagadrÆpam ayogina÷ // ViP_1,4.39 // j¤ÃnasvarÆpam akhilaæ jagad etad abuddhaya÷ / arthasvarÆpaæ paÓyanto bhrÃmyante mohasaæplave // ViP_1,4.40 // ye tu j¤Ãnavida÷ Óuddhacetasas te 'khilaæ jagat / j¤ÃnÃtmakaæ prapaÓyanti tvadrÆpaæ parameÓvara // ViP_1,4.41 // prasÅda sarvasarvÃtman bhavÃya jagatÃm imÃm / uddharorvÅm ameyÃtma¤ Óaæ no dehy abjalocana // ViP_1,4.42 // sattvodrikto 'si bhagavan govinda p­thivÅm imÃm / samuddhara bhavÃyeÓa Óaæ no dehy abjalocana // ViP_1,4.43 // sargaprav­ttir bhavato jagatÃm upakÃriïÅ / bhavatv e«Ã namas te 'stu Óaæ no dehy abjalocana // ViP_1,4.44 // parÃÓara uvÃca: evaæ saæstÆyamÃnas tu paramÃtmà mahÅdhara÷ / ujjahÃra k«itiæ k«ipraæ nyastavÃæÓ ca mahÃrïave // ViP_1,4.45 // tasyopari jalaughasya mahatÅ naur iva sthità / vitatatvÃt tu dehasya na mahÅ yÃti saæplavam // ViP_1,4.46 // tata÷ k«itiæ samÃæ k­tvà p­thivyÃæ so 'cinod girÅn / yathÃvibhÃgaæ bhagavÃn anÃdi÷ sarvasaæbhava÷ // ViP_1,4.47 // prÃksargadagdhÃn akhilÃn parvatÃn p­thivÅtale / amoghena prabhÃvena sasarjÃmoghavächita÷ // ViP_1,4.48 // bhÆvibhÃgaæ tata÷ k­tvà saptadvÅpaæ yathÃtatham / bhÆrÃdyÃæÓ caturo lokÃn pÆrvavat samakalpayat // ViP_1,4.49 // brahmarÆpadharo devas tato 'sau rajasà v­ta÷ / cakÃra s­«Âiæ bhagavÃæÓ caturvaktradharo hari÷ // ViP_1,4.50 // nimittamÃtram evÃsau s­jyÃnÃæ sargakarmaïi / pradhÃnakÃraïÅbhÆtà yato vai s­jyaÓaktaya÷ // ViP_1,4.51 // nimittamÃtraæ muktvaikaæ nÃnyat kiæcid apek«yate / nÅyate tapatÃæ Óre«Âha svaÓaktyà vastu vastutÃm // ViP_1,4.52 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe caturtho 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: yathà sasarja devo 'sau devar«ipit­dÃnavÃn / manu«yatiryagv­k«ÃdÅn bhÆvyomasalilaukasa÷ // ViP_1,5.1 // yadguïaæ yatsvabhÃvaæ ca yadrÆpaæ ca jagad dvija / sargÃdau s­«ÂavÃn brahmà tan mamÃcak«va vistarÃt // ViP_1,5.2 // parÃÓara uvÃca: maitreya kathayÃmy e«a Ó­ïu«va susamÃhita÷ / yathà sasarja devo 'sau devÃdÅn akhilÃn vibhu÷ // ViP_1,5.3 // s­«Âiæ cintayatas tasya kalpÃdi«u yathà purà / abuddhipÆrvaka÷ sarga÷ prÃdurbhÆtas tamomaya÷ // ViP_1,5.4 // tamo moho mahÃmohas tÃmisro hy andhasaæj¤ita÷ / avidyà pa¤caparvai«Ã prÃdurbhÆtà mahÃtmana÷ // ViP_1,5.5 // pa¤cadhÃvasthita÷ sargo dhyÃyato 'pratibodhavÃn / bahir antaÓ cÃprakÃÓa÷ saæv­tÃtmà nagÃtmaka÷ // ViP_1,5.6 // mukhyà nagà yataÓ coktà mukhyasargas tatas tv ayam // ViP_1,5.7 // taæ d­«ÂvÃsÃdhakaæ sargam amanyad aparaæ puna÷ // ViP_1,5.8 // tasyÃbhidhyÃyata÷ sargaæ tiryaksroto 'bhyavartata / yasmÃt tiryakprav­tta÷ sa tiryaksrotas tata÷ sm­ta÷ // ViP_1,5.9 // paÓvÃdayas te vikhyÃtÃs tama÷prÃyà hy avedina÷ / utpathagrÃhiïaÓ caiva te 'j¤Ãne j¤ÃnamÃnina÷ // ViP_1,5.10 // ahaæk­tà ahaæmÃnà a«ÂÃviæÓadvadhÃtmakÃ÷ / anta÷prakÃÓÃs te sarve Ãv­tÃÓ ca parasparam // ViP_1,5.11 // tam apy asÃdhakaæ matvà dhyÃyato 'nyas tato 'bhavat / Ærdhvasrotas t­tÅyas tu sÃttvikordhvam avartata // ViP_1,5.12 // te sukhaprÅtibahulà bahir antaÓ ca nÃv­tÃ÷ / prakÃÓà bahir antaÓ ca ÆrdhvasrotodbhavÃ÷ sm­tÃ÷ // ViP_1,5.13 // tu«ÂyÃtmakas t­tÅyas tu devasargas tu sa sm­ta÷ / tasmin sarge 'bhavat prÅtir ni«panne brahmaïas tathà // ViP_1,5.14 // tato 'nyaæ sa tadà dadhyau sÃdhakaæ sargam uttamam / asÃdhakÃæs tu tä j¤Ãtvà mukhyasargÃdisaæbhavÃn // ViP_1,5.15 // tathÃbhidhyÃyatas tasya satyÃbhidhyÃyinas tata÷ / prÃdurbhÆtas tadÃvyaktÃd arvÃksrotas tu sÃdhaka÷ // ViP_1,5.16 // yasmÃd arvÃg vyavartanta tato 'rvÃksrotasas tu te / te ca prakÃÓabahulÃs tamoudriktà rajo'dhikÃ÷ // ViP_1,5.17 // tasmÃt te du÷khabahulà bhÆyo bhÆyaÓ ca kÃriïa÷ / prakÃÓà bahir antaÓ ca manu«yÃ÷ sÃdhakÃs tu te // ViP_1,5.18 // D2 ins.: pa¤camo 'nugraha÷ sarga÷ sa caturdhà vyavasthita÷ // ViP_1,5.18*25:1 // viparyayeïa cÃÓaktyà siddhyà tu«Âyà tathaiva ca // ViP_1,5.18*25:2 // niv­ttaæ vartamÃnaæ ca sarve jÃnanti vai puna÷ // ViP_1,5.18*25:3 // bhÆtÃdikÃnÃæ bhÆtÃnÃæ «a«Âha÷ sarga÷ sa ucyate // ViP_1,5.18*25:4 // te parigrÃhiïa÷ sarge saævibhÃganatÃ÷ sadà // ViP_1,5.18*25:5 // krodhanÃÓ cÃpy aÓÅlÃÓ ca j¤eyà bhÆtÃdikÃs tu te // ViP_1,5.18*25:6 // ity ete kathitÃ÷ sargÃ÷ «a¬ atra munisattama / prathamo mahata÷ sargo vij¤eyo brahmaïas tu sa÷ // ViP_1,5.19 // tanmÃtrÃïÃæ dvitÅyaÓ ca bhÆtasargas tu sa sm­ta÷ / vaikÃrikas t­tÅyas tu sarga aindriyaka÷ sm­ta÷ // ViP_1,5.20 // ity e«a prÃk­ta÷ sarga÷ saæbhÆto buddhipÆrvaka÷ / mukhyasargaÓ caturthas tu mukhyà vai sthÃvarÃ÷ sm­tÃ÷ // ViP_1,5.21 // pa¤camas tu ca ya÷ proktas tairyagyonya÷ sa ucyate / tatordhvasrotasÃæ «a«Âho devasargas tu sa sm­ta÷ // ViP_1,5.22 // tato 'rvÃksrotasÃæ sarga÷ saptama÷ sa tu mÃnu«a÷ // ViP_1,5.23 // a«Âamo 'nugraha÷ sarga÷ sÃttvikas tÃmasaÓ ca sa÷ / pa¤caite vaik­tÃ÷ sargÃ÷ prÃk­tÃs tu traya÷ sm­tÃ÷ // ViP_1,5.24 // prÃk­to vaik­taÓ caiva kaumÃro navama÷ sm­ta÷ / ity ete vai samÃkhyÃtà nava sargÃ÷ prajÃpate÷ // ViP_1,5.25 // prÃk­tà vaik­tÃÓ caiva jagato mÆlahetava÷ / s­jato jagadÅÓasya kim anyac chrotum icchasi // ViP_1,5.26 // maitreya uvÃca: saæk«epÃt kathita÷ sargo devÃdÅnÃæ mune tvayà / vistarÃc chrotum icchÃmi tvatto munivarottama // ViP_1,5.27 // parÃÓara uvÃca: karmabhir bhÃvitÃ÷ pÆrvai÷ kuÓalÃkuÓalais tu tÃ÷ / khyÃtyà tayà hy anirmuktÃ÷ saæhÃre 'py upasaæh­tÃ÷ // ViP_1,5.28 // sthÃvarÃntÃ÷ surÃdyÃs tu prajà brahmaæÓ caturvidhÃ÷ / brahmaïa÷ kurvata÷ s­«Âiæ jaj¤ire mÃnasÃs tu tÃ÷ // ViP_1,5.29 // tato devÃsurapitÌn manu«yÃæÓ ca catu«Âayam / sis­k«ur ambhÃæsy etÃni svam ÃtmÃnam ayÆyujat // ViP_1,5.30 // yuktÃtmanas tamomÃtrà udriktÃbhÆt prajÃpate÷ / sis­k«or jaghanÃt pÆrvam asurà jaj¤ire tata÷ // ViP_1,5.31 // utsasarja tatas tÃæ tu tamomÃtrÃtmikÃæ tanum / sà tu tyaktà tatas tena maitreyÃbhÆd vibhÃvarÅ // ViP_1,5.32 // sis­k«ur anyadehastha÷ prÅtim Ãpa tata÷ surÃ÷ / sattvodriktÃ÷ samudbhÆtà mukhato brahmaïo dvija // ViP_1,5.33 // tyaktà sÃpi tanus tena sattvaprÃyam abhÆd dinam / tato hi balino rÃtrÃv asurà devatà divà // ViP_1,5.34 // sattvamÃtrÃtmikÃm eva tato 'nyÃæ jag­he tanum / pit­van manyamÃnasya pitaras tasya jaj¤ire // ViP_1,5.35 // utsasarja pitÌn s­«Âvà tatas tÃm api sa prabhu÷ / sà cots­«ÂÃbhavat saædhyà dinanaktÃntarasthità // ViP_1,5.36 // rajomÃtrÃtmikÃm anyÃæ jag­he sa tanuæ tata÷ / rajomÃtrotkaÂà jÃtà manu«yà dvijasattama // ViP_1,5.37 // tÃm apy ÃÓu sa tatyÃja tanuæ sadya÷ prajÃpati÷ / jyotsnà samabhavat sÃpi prÃksaædhyà yÃbhidhÅyate // ViP_1,5.38 // jyotsnÃgame tu balino manu«yÃ÷ pitaras tathà / maitreya saædhyÃsamaye tasmÃd ete bhavanti vai // ViP_1,5.39 // jyotsnà rÃtryahanÅ saædhyà catvÃry etÃni vai vibho÷ / brahmaïas tu ÓarÅrÃïi triguïopÃÓrayÃïi tu // ViP_1,5.40 // rajomÃtrÃtmikÃm eva tato 'nyÃæ jag­he tanum / tata÷ k«ud brahmaïo jÃtà jaj¤e kopas tayà tata÷ // ViP_1,5.41 // k«utk«ÃmÃn andhakÃre 'tha so 's­jad bhagavÃn prabhu÷ / virÆpÃ÷ ÓmaÓrulà jÃtÃs te 'bhyadhÃvanta taæ prabhum // ViP_1,5.42 // maivaæ bho rak«yatÃm e«a yair uktaæ rÃk«asÃs tu te / Æcu÷ khÃdÃma ity anye ye te yak«Ãs tu jak«aïÃt // ViP_1,5.43 // apriyÃn atha tÃn d­«Âvà keÓÃ÷ ÓÅryanta vedhasa÷ / hÅnÃÓ ca Óiraso bhÆya÷ samÃrohanta tacchira÷ // ViP_1,5.44 // sarpaïÃt te 'bhavan sarpà hÅnatvÃd ahaya÷ sm­tÃ÷ / tata÷ kruddho jagatsra«Âà krodhÃtmÃno vinirmame / varïena kapiÓenogrà bhÆtÃs te piÓitÃÓanÃ÷ // ViP_1,5.45 // dhyÃyato 'ÇgÃt samudbhÆtà gandharvÃs tasya tatk«aïÃt / pibanto jaj¤ire vÃcaæ gandharvÃs tena te dvija // ViP_1,5.46 // etÃni s­«Âvà bhagavÃn brahmà tacchakticodita÷ / tata÷ svacchandato 'nyÃni vayÃæsi vayaso 's­jat // ViP_1,5.47 // avayo vak«asaÓ cakre mukhato 'jÃ÷ sa s­«ÂavÃn / s­«ÂavÃn udarÃd gÃÓ ca pÃrÓvÃbhyÃæ ca prajÃpati÷ // ViP_1,5.48 // padbhyÃæ cÃÓvÃn samÃtaÇgÃn rÃsabhÃn gavayÃn m­gÃn / u«ÂrÃn aÓvatarÃæÓ caiva nyaÇkÆn anyÃÓ ca jÃtaya÷ // ViP_1,5.49 // o«adhya÷ phalamÆlinyo romabhyas tasya jaj¤ire / tretÃyugamukhe brahmà kalpasyÃdau dvijottama / s­«Âvà paÓvo«adhÅ÷ samyag yuyoja sa tadÃdhvare // ViP_1,5.50 // gaur aja÷ puru«o me«Ã aÓvÃÓvataragardabhÃ÷ / etÃn grÃmyÃn paÓÆn Ãhur ÃraïyÃæÓ ca nibodha me // ViP_1,5.51 // ÓvÃpado dvikhuro hastÅ vÃnara÷ pak«ipa¤camÃ÷ / audakÃ÷ paÓava÷ «a«ÂhÃ÷ saptamÃs tu sarÅs­pÃ÷ // ViP_1,5.52 // gÃyatraæ ca ­caÓ caiva triv­tsÃma rathantaram / agni«Âomaæ ca yaj¤ÃnÃæ nirmame prathamÃn mukhÃt // ViP_1,5.53 // yajÆæ«i trai«Âubhaæ chanda÷ stomaæ pa¤cadaÓaæ tathà / b­hat sÃma tathokthaæ ca dak«iïÃd as­jan mukhÃt // ViP_1,5.54 // sÃmÃni jagatÅchanda÷ stomaæ saptadaÓaæ tathà / vairÆpam atirÃtraæ ca paÓcimÃd as­jan mukhÃt // ViP_1,5.55 // ekaviæÓam atharvÃïam ÃptoryÃmÃïam eva ca / anu«Âubhaæ sa vairÃjam uttarÃd as­jan mukhÃt // ViP_1,5.56 // uccÃvacÃni bhÆtÃni gÃtrebhyas tasya jaj¤ire / devÃsurapitÌn s­«Âvà manu«yÃæÓ ca prajÃpati÷ // ViP_1,5.57 // tata÷ puna÷ sasarjÃdau sa kalpasya pitÃmaha÷ / yak«Ãn piÓÃcÃn gandharvÃn tathaivÃpsarasÃæ gaïÃn // ViP_1,5.58 // narakiænararak«Ãæsi vaya÷paÓum­goragÃn / avyayaæ ca vyayaæ caiva yad idaæ sthÃïujaÇgamam // ViP_1,5.59 // tat sasarja tadà brahmà bhagavÃn Ãdik­d vibhu÷ / te«Ãæ ye yÃni karmÃïi prÃks­«ÂyÃæ pratipedire / tÃny eva pratipadyante s­jyamÃnÃ÷ puna÷ puna÷ // ViP_1,5.60 // hiæsrÃhiæsre m­dukrÆre dharmÃdharmÃv ­tÃn­te / tadbhÃvitÃ÷ prapadyante tasmÃt tat tasya rocate // ViP_1,5.61 // indriyÃrthe«u bhÆte«u ÓarÅre«u ca sa prabhu÷ / nÃnÃtvaæ viniyogÃæÓ ca dhÃtaivaæ vyas­jat svayam // ViP_1,5.62 // nÃmarÆpaæ ca bhÆtÃnÃæ k­tyÃnÃæ ca prapa¤canam / vedaÓabdebhya evÃdau devÃdÅnÃæ cakÃra sa÷ // ViP_1,5.63 // ­«ÅïÃæ nÃmadheyÃni yathà vedaÓrutÃni vai / yathà niyogayogyÃni sarve«Ãm api so 'karot // ViP_1,5.64 // yathartu«v ­tuliÇgÃni nÃnÃrÆpÃïi paryaye / d­Óyante tÃni tÃny eva tathà bhÃvà yugÃdi«u // ViP_1,5.65 // karoty evaævidhÃæ s­«Âiæ kalpÃdau sa puna÷ puna÷ / sis­k«ÃÓaktiyukto 'sau s­jyaÓaktipracodita÷ // ViP_1,5.66 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe pa¤camo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: arvÃksrotas tu kathito bhavatà yas tu mÃnu«a÷ / brahman vistarato brÆhi brahmà tam as­jad yathà // ViP_1,6.1 // yathà ca varïÃn as­jad yadguïÃæÓ ca mahÃmune / yac ca te«Ãæ sm­taæ karma viprÃdÅnÃæ tad ucyatÃm // ViP_1,6.2 // parÃÓara uvÃca: satyÃbhidhyÃyina÷ pÆrvaæ sis­k«or brahmaïo jagat / ajÃyanta dvijaÓre«Âha sattvodriktà mukhÃt prajÃ÷ // ViP_1,6.3 // vak«aso rajasodriktÃs tathÃnyà brahmaïo 'bhavan / rajasà tamasà caiva samudriktÃs tathoruta÷ // ViP_1,6.4 // padbhyÃm anyÃ÷ prajà brahmà sasarja dvijasattama / tama÷pradhÃnÃs tÃ÷ sarvÃÓ cÃturvarïyam idaæ tata÷ // ViP_1,6.5 // brÃhmaïÃ÷ k«atriyà vaiÓyÃ÷ ÓÆdrÃÓ ca dvijasattama / pÃdoruvak«a÷sthalato mukhataÓ ca samudgatÃ÷ // ViP_1,6.6 // yaj¤ani«pattaye sarvam etad brahmà cakÃra vai / cÃturvarïyaæ mahÃbhÃga yaj¤asÃdhanam uttamam // ViP_1,6.7 // yaj¤air ÃpyÃyità devà v­«Âyutsargeïa vai prajÃ÷ / ÃpyÃyayante dharmaj¤a yaj¤Ã÷ kalyÃïahetava÷ // ViP_1,6.8 // ni«pÃdyante narais tais tu svakarmÃbhiratai÷ sadà / viÓuddhÃcaraïopetai÷ sadbhi÷ sanmÃrgagÃmibhi÷ // ViP_1,6.9 // svargÃpavargau mÃnu«yÃt prÃpnuvanti narà mune / yad vÃbhirucitaæ sthÃnaæ tad yÃnti manujà dvija // ViP_1,6.10 // prajÃs tà brahmaïà s­«ÂÃÓ cÃturvarïyavyavasthitau / samyakchraddhÃ÷ samÃcÃrapravaïà munisattama // ViP_1,6.11 // yathecchÃvÃsaniratÃ÷ sarvabÃdhÃvivarjitÃ÷ / ÓuddhÃnta÷karaïÃ÷ ÓuddhÃ÷ sarvÃnu«ÂhÃnanirmalÃ÷ // ViP_1,6.12 // Óuddhe ca tÃsÃæ manasi Óuddhe 'nta÷saæsthite harau / Óuddhaj¤Ãnaæ prapaÓyanti vi«ïvÃkhyaæ yena tat padam // ViP_1,6.13 // tata÷ kÃlÃtmako yo 'sau sa cÃæÓa÷ kathito hare÷ / sa pÃtayaty aghaæ ghoram alpam alpÃlpasÃravat // ViP_1,6.14 // adharmabÅjam udbhÆtaæ tamolobhasamudbhavam / prajÃsu tÃsu maitreya rÃgÃdikam asÃdhakam // ViP_1,6.15 // tata÷ sà sahajà siddhis te«Ãæ nÃtÅva jÃyate / rasollÃsÃdayaÓ cÃnyÃ÷ siddhayo '«Âau bhavanti yÃ÷ // ViP_1,6.16 // tÃsu k«ÅïÃsv aÓe«Ãsu vardhamÃne ca pÃtake / dvandvÃbhibhavadu÷khÃrtÃs tà bhavanti tata÷ prajÃ÷ // ViP_1,6.17 // tato durgÃïi tÃÓ cakrur vÃrk«aæ pÃrvatam audakam / k­trimaæ ca tathà durgaæ purakharvaÂakÃdi yat // ViP_1,6.18 // g­hÃïi ca yathÃnyÃyaæ te«u cakru÷ purÃdi«u / ÓÅtÃtapÃdibÃdhÃnÃæ praÓamÃya mahÃmate // ViP_1,6.19 // pratÅkÃram imaæ k­tvà ÓÅtÃdes tÃ÷ prajÃ÷ puna÷ / vÃrtopÃyaæ tataÓ cakrur hastasiddhiæ ca karmajÃm // ViP_1,6.20 // vrÅhayaÓ ca yavÃÓ caiva godhÆmà aïavas tilÃ÷ / priyaægavo hy udÃrÃÓ ca koradÆ«Ã÷ satÅnakÃ÷ // ViP_1,6.21 // mëà mudgà masÆrÃÓ ca ni«pÃvÃ÷ sakulatthakÃ÷ / ìhakyaÓ caïakÃÓ caiva ÓaïÃ÷ saptadaÓa sm­tÃ÷ // ViP_1,6.22 // ity età o«adhÅnÃæ tu grÃmyÃnÃæ jÃtayo mune / o«adhyo yaj¤iyÃÓ caiva grÃmyÃraïyÃÓ caturdaÓa // ViP_1,6.23 // vrÅhaya÷ sayavà mëà godhÆmà aïavas tilÃ÷ / priyaægusaptamà hy età a«ÂamÃs tu kulatthakÃ÷ // ViP_1,6.24 // ÓyÃmÃkÃs tv atha nÅvÃrà jartilÃ÷ sagavedhukÃ÷ / tathà veïuyavÃ÷ proktÃs tadvan markaÂakà mune // ViP_1,6.25 // grÃmyÃraïyÃ÷ sm­tà hy età o«adhyas tu caturdaÓa / yaj¤ani«pattaye yaj¤as tathÃsÃæ hetur uttama÷ // ViP_1,6.26 // etÃÓ ca saha yaj¤ena prajÃnÃæ kÃraïaæ param / parÃvaravida÷ prÃj¤Ãs tato yaj¤Ãn vitanvate // ViP_1,6.27 // ahany ahany anu«ÂhÃnaæ yaj¤ÃnÃæ munisattama / upakÃrakaraæ puæsÃæ kriyamÃïÃghaÓÃntidam // ViP_1,6.28 // ye«Ãæ tu kÃlas­«Âo 'sau pÃpabindur mahÃmate / ceta÷su vav­dhe cakrus te na yaj¤e«u mÃnasam // ViP_1,6.29 // vedavÃdÃæs tathà vedÃn yaj¤akarmÃdikaæ ca yat / tat sarvaæ nindamÃnÃs te yaj¤avyÃsedhakÃriïa÷ // ViP_1,6.30 // prav­ttimÃrgavyucchittikÃriïo vedanindakÃ÷ / durÃtmÃno durÃcÃrà babhÆvu÷ kuÂilÃÓayÃ÷ // ViP_1,6.31 // saæsiddhÃyÃæ tu vÃrtÃyÃæ prajÃ÷ s­«Âvà prajÃpati÷ / maryÃdÃæ sthÃpayÃm Ãsa yathÃsthÃnaæ yathÃguïam // ViP_1,6.32 // varïÃnÃm ÃÓramÃïÃæ ca dharmÃn dharmabh­tÃæ vara / lokÃæÓ ca sarvavarïÃnÃæ samyagdharmÃnupÃlinÃm // ViP_1,6.33 // prÃjÃpatyaæ brÃhmaïÃnÃæ sm­taæ sthÃnaæ kriyÃvatÃm / sthÃnam aindraæ k«atriyÃïÃæ saægrÃme«v anivartinÃm // ViP_1,6.34 // vaiÓyÃnÃæ mÃrutaæ sthÃnaæ svadharmaniratÃtmanÃm / gÃndharvaæ ÓÆdrajÃtÅnÃæ paricaryÃnuvartinÃm // ViP_1,6.35 // a«ÂÃÓÅtisahasrÃïi munÅnÃm ÆrdhvaretasÃm / sm­taæ te«Ãæ tu yat sthÃnaæ tad eva guruvÃsinÃm // ViP_1,6.36 // saptar«ÅïÃæ tu yat sthÃnaæ sm­taæ tad vai vanaukasÃm / prÃjÃpatyaæ g­hasthÃnÃæ brÃhmaæ saænyÃsinÃæ sm­tam // ViP_1,6.37 // yoginÃm am­taæ sthÃnaæ yad vi«ïo÷ paramaæ padam // ViP_1,6.38 // ekÃntina÷ sadà brahmadhyÃyino yogino hi ye / te«Ãæ tat paramaæ sthÃnaæ yad vai paÓyanti sÆraya÷ // ViP_1,6.39 // gatvà gatvà nivartante candrasÆryÃdayo grahÃ÷ / adyÃpi na nivartante dvÃdaÓÃk«aracintakÃ÷ // ViP_1,6.40 // tÃmisram andhatÃmisraæ mahÃrauravarauravau / asipatravanaæ ghoraæ kÃlasÆtram avÅcimat // ViP_1,6.41 // vinindakÃnÃæ vedasya yaj¤avyÃsedhakÃriïÃm / sthÃnam etat samÃkhyÃtaæ svadharmatyÃginaÓ ca ye // ViP_1,6.42 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe «a«Âho 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tato 'bhidhyÃyatas tasya jaj¤ire mÃnasÃ÷ prajÃ÷ / taccharÅrasamutpannai÷ kÃryais tai÷ karaïai÷ saha / k«etraj¤Ã÷ samavartanta gÃtrebhyas tasya dhÅmata÷ // ViP_1,7.1 // te sarve samavartanta ye mayà prÃg udÃh­tÃ÷ / devÃdyÃ÷ sthÃvarÃntÃÓ ca traiguïyavi«aye sthitÃ÷ // ViP_1,7.2 // evaæ bhÆtÃni s­«ÂÃni carÃïi sthÃvarÃïi ca // ViP_1,7.3 // yadÃsya tÃ÷ prajÃ÷ sarvà na vyavardhanta dhÅmata÷ / tadÃnyÃn mÃnasÃn putrÃn sad­ÓÃn Ãtmano 's­jat // ViP_1,7.4 // bh­guæ pulastyaæ pulahaæ kratum aÇgirasaæ tathà / marÅciæ dak«am atriæ ca vasi«Âhaæ caiva mÃnasÃn // ViP_1,7.5 // nava brahmÃïa ity ete purÃïe niÓcayaæ gatÃ÷ // ViP_1,7.6 // B2,D3,4,T,G2,3,M0,ed. VeÇk. ins.: khyÃtiæ bhÆtiæ ca saæbhÆtiæ k«amÃæ prÅtiæ tathaiva ca // ViP_1,7.6*26:1 // sannatiæ ca tathaivorjÃm anasÆyÃæ tathaiva ca // ViP_1,7.6*26:2 // prasÆtiæ ca tata÷ s­«Âvà dadau te«Ãæ mahÃtmanÃm // ViP_1,7.6*26:3 // patnyo bhavadhvam ity uktvà te«Ãm eva tu dattavÃn // ViP_1,7.6*26:4 // sanandanÃdayo ye ca pÆrvaæ s­«ÂÃs tu vedhasà / na te loke«v asajjanta nirapek«Ã÷ prajÃsu te // ViP_1,7.7 // sarve te 'bhyÃgataj¤Ãnà vÅtarÃgà vimatsarÃ÷ / te«v evaæ nirapek«e«u lokas­«Âau mahÃtmana÷ / brahmaïo 'bhÆn mahÃn krodhas trailokyadahanak«ama÷ // ViP_1,7.8 // tasya krodhasamudbhÆtaæ jvÃlÃmÃlÃvidÅpitam / brahmaïo 'bhÆt tadà sarvaæ trailokyam akhilaæ mune // ViP_1,7.9 // bhrukuÂÅkuÂilÃt tasya lalÃÂÃt krodhadÅpitÃt / samutpannas tadà rudro madhyÃhnÃrkasamaprabha÷ / ardhanÃrÅnaravapu÷ pracaï¬o 'tiÓarÅravÃn // ViP_1,7.10 // vibhajÃtmÃnam ity uktvà taæ brahmÃntardadhe tata÷ // ViP_1,7.11 // tathokto 'sau dvidhà strÅtvaæ puru«atvaæ tathÃkarot / bibheda puru«atvaæ ca daÓadhà caikadhà ca sa÷ // ViP_1,7.12 // saumyÃsaumyais tathà ÓÃntÃÓÃntai÷ strÅtvaæ ca sa prabhu÷ / bibheda bahudhà deva÷ svarÆpair asitai÷ sitai÷ // ViP_1,7.13 // tato brahmÃtmasaæbhÆtaæ pÆrvaæ svÃyambhuvaæ prabhu÷ / ÃtmÃnam eva k­tavÃn prÃjÃpatye manuæ dvija // ViP_1,7.14 // ÓatarÆpÃæ ca tÃæ nÃrÅæ taponirdhÆtakalma«Ãm / svÃyambhuvo manur deva÷ patnÅtve jag­he vibhu÷ // ViP_1,7.15 // tasmÃc ca puru«Ãd devÅ ÓatarÆpà vyajÃyata / priyavratottÃnapÃdau prasÆtyÃkÆtisaæj¤itam / kanyÃdvayaæ ca dharmaj¤a rÆpaudÃryaguïÃnvitam // ViP_1,7.16 // dadau prasÆtiæ dak«Ãya ÃkÆtiæ rucaye purà / prajÃpati÷ sa jagrÃha tayor jaj¤e sadak«iïa÷ / putro yaj¤o mahÃbhÃga dampatyor mithunaæ tata÷ // ViP_1,7.17 // yaj¤asya dak«iïÃyÃæ tu putrà dvÃdaÓa jaj¤ire / yÃmà iti samÃkhyÃtà devÃ÷ svÃyambhuve manau // ViP_1,7.18 // prasÆtyÃæ ca tathà dak«aÓ catasro viæÓatiæ tathà / sasarja kanyÃs tÃsÃæ tu samyaÇ nÃmÃni me Ó­ïu // ViP_1,7.19 // Óraddhà lak«mÅr dh­tis tu«Âir pu«Âir medhà kriyà tathà / buddhir lajjà vapu÷ ÓÃnti÷ siddhi÷ kÅrtis trayodaÓÅ // ViP_1,7.20 // patnyarthaæ pratijagrÃha dharmo dÃk«ÃyaïÅ÷ prabhu÷ / tÃbhya÷ Ói«Âà yavÅyasya ekÃdaÓa sulocanÃ÷ // ViP_1,7.21 // khyÃti÷ saty atha saæbhÆti÷ sm­ti÷ prÅti÷ k«amà tathà / sannatiÓ cÃnasÆyà ca Ærjà svÃhà svadhà tathà // ViP_1,7.22 // bh­gur bhavo marÅciÓ ca tathà caivÃÇgirà muni÷ / pulastya÷ pulahaÓ caiva kratuÓ car«ivaras tathà // ViP_1,7.23 // atrir vasi«Âho vahniÓ ca pitaraÓ ca yathÃkramam / khyÃtyÃdyà jag­hu÷ kanyà munayo munisattama // ViP_1,7.24 // Óraddhà kÃmaæ calà darpaæ niyamaæ dh­tir Ãtmajam / saæto«aæ ca tathà tu«Âir lobhaæ pu«Âir asÆyata // ViP_1,7.25 // medhà Órutaæ kriyà daï¬aæ nayaæ vinayam eva ca / bodhaæ buddhis tathà lajjà vinayaæ vapur Ãtmajam / vyavasÃyaæ prajaj¤e vai k«emaæ ÓÃntir asÆyata // ViP_1,7.26 // sukhaæ siddhir yaÓa÷ kÅrtir ity ete dharmasÆnava÷ / kÃmÃd rati÷ sutaæ har«aæ dharmapautram asÆyata // ViP_1,7.27 // hiæsà bhÃryà tv adharmasya tayor jaj¤e tathÃn­tam / kanyà ca nik­tis tÃbhyÃæ bhayaæ narakam eva ca // ViP_1,7.28 // mÃyà ca vedanà caiva mithunaæ tv idam etayo÷ / tayor jaj¤e 'tha vai mÃyà m­tyuæ bhÆtÃpahÃriïam // ViP_1,7.29 // vedanà svasutaæ cÃpi du÷khaæ jaj¤e 'tha rauravÃt / m­tyor vyÃdhijarÃÓokat­«ïÃkrodhÃÓ ca jaj¤ire // ViP_1,7.30 // du÷khottarÃ÷ sm­tà hy ete sarve cÃdharmalak«aïÃ÷ / nai«Ãæ bhÃryÃsti putro và te sarve hy Ærdhvaretasa÷ // ViP_1,7.31 // raudrÃïy etÃni rÆpÃïi vi«ïor munivarÃtmaja / nityapralayahetutvaæ jagato 'sya prayÃnti vai // ViP_1,7.32 // dak«o marÅcir atriÓ ca bh­gvÃdyÃÓ ca prajeÓvarÃ÷ / jagaty atra mahÃbhÃga nityaæ sargasya hetava÷ // ViP_1,7.33 // manavo manuputrÃÓ ca bhÆpà vÅryadharÃÓ ca ye / sanmÃrgÃbhiratÃ÷ ÓÆrÃs te nityaæ sthitikÃriïa÷ // ViP_1,7.34 // maitreya uvÃca: yeyaæ nityasthitir brahman nityasargas tatherita÷ / nityÃbhÃvaÓ ca te«Ãæ vai svarÆpaæ mama kathyatÃm // ViP_1,7.35 // parÃÓara uvÃca: sargasthitivinÃÓÃæÓ ca bhagavÃn madhusÆdana÷ / tais tai rÆpair acintyÃtmà karoty avyÃhatÃn vibhu÷ // ViP_1,7.36 // naimittika÷ prÃk­tikas tathaivÃtyantiko dvija / nityaÓ ca sarvabhÆtÃnÃæ pralayo 'yaæ caturvidha÷ // ViP_1,7.37 // brÃhmo naimittikas tatra yac chete jagata÷ pati÷ / prayÃti prÃk­te caiva brahmÃï¬aæ prak­tau layam // ViP_1,7.38 // j¤ÃnÃd Ãtyantika÷ prokto yogina÷ paramÃtmani / nitya÷ sadaiva jÃtÃnÃæ yo vinÃÓo divÃniÓam // ViP_1,7.39 // prasÆti÷ prak­ter yà tu sà s­«Âi÷ prÃk­tà sm­tà / dainaædinÅ tathà proktà yÃntarapralayÃd anu // ViP_1,7.40 // bhÆtÃny anudinaæ yatra jÃyante munisattama / nityasargo hi sa prokta÷ purÃïÃrthavicak«aïai÷ // ViP_1,7.41 // evaæ sarvaÓarÅre«u bhagavÃn bhÆtabhÃvana÷ / saæsthita÷ kurute vi«ïur utpattisthitisaæyamÃn // ViP_1,7.42 // s­«ÂisthitivinÃÓÃnÃæ Óaktaya÷ sarvadehi«u / vai«ïavya÷ parivartante maitreyÃharniÓaæ sadà // ViP_1,7.43 // guïatrayamayaæ hy etad brahma¤ chaktitrayaæ mahat / yo 'tiyÃti sa yÃty eva paraæ nÃvartate puna÷ // ViP_1,7.44 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe saptamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: kathitas tÃmasa÷ sargo brahmaïas te mahÃmune / rudrasargaæ pravak«yÃmi tan me nigadata÷ Ó­ïu // ViP_1,8.1 // kalpÃdÃv Ãtmanas tulyaæ sutaæ pradhyÃyatas tata÷ / prÃdur ÃsÅt prabhor aÇke kumÃro nÅlalohita÷ // ViP_1,8.2 // rudan vai susvaraæ so 'tha dravaæÓ ca dvijasattama / kiæ rodi«Åti taæ brahmà rudantaæ pratyuvÃca ha // ViP_1,8.3 // nÃma dehÅti taæ so 'tha pratyuvÃca prajÃpati÷ / rudras tvaæ deva nÃmnÃsi mà rodÅr dhairyam Ãvaha / evam ukta÷ puna÷ so 'tha saptak­tvo ruroda vai // ViP_1,8.4 // tato 'nyÃni dadau tasmai sapta nÃmÃni sa prabhu÷ / sthÃnÃni cai«Ãm a«ÂÃnÃæ patnÅ÷ putrÃæÓ ca vai vibhu÷ // ViP_1,8.5 // bhavaæ Óarvam atheÓÃnaæ tathà paÓupatiæ dvija / bhÅmam ugraæ mahÃdevam uvÃca sa pitÃmaha÷ // ViP_1,8.6 // cakre nÃmÃny athaitÃni sthÃnÃny e«Ãæ cakÃra sa÷ / sÆryo jalaæ mahÅ vÃyur vahnir ÃkÃÓam eva ca / dÅk«ito brÃhmaïa÷ soma ity etÃs tanava÷ kramÃt // ViP_1,8.7 // suvarcalà tathaivo«Ã vikeÓÅ cÃparà Óivà / svÃhà diÓas tathà dÅk«Ã rohiïÅ ca yathÃkramam // ViP_1,8.8 // sÆryÃdÅnÃæ naraÓre«Âha rudrÃdyair nÃmabhi÷ saha / patnya÷ sm­tà mahÃbhÃga tadapatyÃni me Ó­ïu // ViP_1,8.9 // ye«Ãæ sÆtiprasÆtaiÓ ca idam ÃpÆritaæ jagat // ViP_1,8.10 // ÓanaiÓcaras tathà Óukro lohitÃÇgo manojava÷ / skanda÷ svargo 'tha santÃno budhaÓ cÃnukramÃt sutÃ÷ // ViP_1,8.11 // evaæprakÃro rudro 'sau satÅæ bhÃryÃm avindata / dak«akopÃc ca tatyÃja sà satÅ svaæ kalevaram // ViP_1,8.12 // D3,5,G3,M0,ed. VeÇk. ins.: upayeme duhitaraæ dak«asyaiva prajÃpate÷ // ViP_1,8.12*27 // himavadduhità sÃbhÆn menÃyÃæ dvijasattama / upayeme punaÓ comÃm ananyÃæ bhagavÃn bhava÷ // ViP_1,8.13 // devau dhÃt­vidhÃtÃrau bh­go÷ khyÃtir asÆyata / Óriyaæ ca devadevasya patnÅ nÃrÃyaïasya yà // ViP_1,8.14 // maitreya uvÃca: k«ÅrÃbdhau ÓrÅ÷ samutpannà ÓrÆyate 'm­tamanthane / bh­go÷ khyÃtyÃæ samutpannety etad Ãha kathaæ bhavÃn // ViP_1,8.15 // parÃÓara uvÃca: nityaivai«Ã jaganmÃtà vi«ïo÷ ÓrÅr anapÃyinÅ / yathà sarvagato vi«ïus tathaiveyaæ dvijottama // ViP_1,8.16 // artho vi«ïur iyaæ vÃïÅ nÅtir e«Ã nayo hari÷ / bodho vi«ïur iyaæ buddhir dharmo 'sau satkriyà tv iyam // ViP_1,8.17 // sra«Âà vi«ïur iyaæ s­«Âi÷ ÓrÅr bhÆmir bhÆdharo hari÷ / saæto«o bhagavÃæl lak«mÅs tu«Âir maitreya ÓÃÓvatÅ // ViP_1,8.18 // icchà ÓrÅr bhagavÃn kÃmo yaj¤o 'sau dak«iïà tu sà / ÃjyÃhutir asau devÅ puro¬ÃÓo janÃrdana÷ // ViP_1,8.19 // patnÅÓÃlà mune lak«mÅ÷ prÃgvaæÓo madhusÆdana÷ / citir lak«mÅr harir yÆpa idhmà ÓrÅr bhagavÃn kuÓa÷ // ViP_1,8.20 // sÃmasvarÆpÅ bhagavÃn udgÅti÷ kamalÃlayà / svÃhà lak«mÅr jagannÃtho vÃsudevo hutÃÓana÷ // ViP_1,8.21 // Óaækaro bhagavä chaurir gaurÅ lak«mÅr dvijottama / maitreya keÓava÷ sÆryas tatprabhà kamalÃlayà // ViP_1,8.22 // vi«ïu÷ pit­gaïa÷ padmà svadhà ÓÃÓvatapu«Âidà / dyau÷ ÓrÅ÷ sarvÃtmako vi«ïur avakÃÓo 'tivistara÷ // ViP_1,8.23 // ÓaÓÃÇka÷ ÓrÅdhara÷ kÃnti÷ ÓrÅs tasyaivÃnapÃyinÅ / dh­tir lak«mÅr jagacce«Âà vÃyu÷ sarvatrago hari÷ // ViP_1,8.24 // jaladhir dvija govindas tadvelà ÓrÅr mahÃmate / lak«mÅsvarÆpam indrÃïÅ devendro madhusÆdana÷ // ViP_1,8.25 // yamaÓ cakradhara÷ sÃk«Ãd dhÆmorïà kamalÃlayà / ­ddhi÷ ÓrÅ÷ ÓrÅdharo deva÷ svayam eva dhaneÓvara÷ // ViP_1,8.26 // gaurÅ lak«mÅr mahÃbhÃgà keÓavo varuïa÷ svayam / ÓrÅr devasenà viprendra devasenÃpatir hari÷ // ViP_1,8.27 // ava«Âambho gadÃpÃïi÷ Óaktir lak«mÅr dvijottama / këÂhà lak«mÅr nime«o 'sau muhÆrto 'sau kalà tu sà // ViP_1,8.28 // jyotsnà lak«mÅ÷ pradÅpo 'sau sarva÷ sarveÓvaro hari÷ / latÃbhÆtà jaganmÃtà ÓrÅr vi«ïur drumasaæsthiti÷ // ViP_1,8.29 // vibhÃvarÅ ÓrÅr divaso devaÓ cakragadÃdhara÷ / varaprado varo vi«ïur vadhÆ÷ padmavanÃlayà // ViP_1,8.30 // nadasvarÆpÅ bhagavä ÓrÅr nadÅrÆpasaæsthità / dhvajaÓ ca puï¬arÅkÃk«a÷ patÃkà kamalÃlayà // ViP_1,8.31 // t­«ïà lak«mÅr jagatsvÃmÅ lobho nÃrÃyaïa÷ para÷ / ratirÃgau ca dharmaj¤a lak«mÅr govinda eva ca // ViP_1,8.32 // kiæ vÃtra bahunoktena saæk«epeïedam ucyate // ViP_1,8.33 // devatiryaÇmanu«ye«u puænÃmni bhagavÃn hari÷ / strÅnÃmni lak«mÅr maitreya nÃnayor vidyate param // ViP_1,8.34 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe '«Âamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: idaæ ca Ó­ïu maitreya yat p­«Âo 'ham iha tvayà / ÓrÅsaæbaddhaæ mayÃpy etac Órutam ÃsÅn marÅcita÷ // ViP_1,9.1 // durvÃsÃ÷ ÓaækarasyÃæÓaÓ cacÃra p­thivÅm imÃm / sa dadarÓa srajaæ divyÃm ­«ir vidyÃdharÅkare // ViP_1,9.2 // saætÃnakÃnÃm akhilaæ yasyà gandhena vÃsitam / atisevyam abhÆd brahman tad vanaæ vanacÃriïÃm // ViP_1,9.3 // unmattavratadh­g vipra÷ sa d­«Âvà ÓobhanÃæ srajam / tÃæ yayÃce varÃrohÃæ vidyÃdharavadhÆæ tata÷ // ViP_1,9.4 // yÃcità tena tanvaÇgÅ mÃlÃæ vidyÃdharÃÇganà / dadau tasmai viÓÃlÃk«Å sÃdaraæ praïipatya tam // ViP_1,9.5 // tÃm ÃdÃyÃtmano mÆrdhni srajam unmattarÆpadh­k / k­tvà sa vipro maitreya paribabhrÃma medinÅm // ViP_1,9.6 // sa dadarÓa samÃyÃntam unmattairÃvatasthitam / trailokyÃdhipatiæ devaæ saha devai÷ ÓacÅpatim // ViP_1,9.7 // tÃm Ãtmana÷ sa Óirasa÷ srajam unmatta«aÂpadÃm / ÃdÃyÃmararÃjÃya cik«eponmattavan muni÷ // ViP_1,9.8 // g­hÅtvÃmararÃjena srag airÃvatamÆrdhani / nyastà rarÃja kailÃsaÓikhare jÃhnavÅ yathà // ViP_1,9.9 // madÃndhakÃritÃk«o 'sau gandhÃk­«Âena vÃraïa÷ / kareïÃghrÃya cik«epa tÃæ srajaæ dharaïÅtale // ViP_1,9.10 // tataÓ cukrodha bhagavÃn durvÃsà munisattama÷ / maitreya devarÃjÃnaæ kruddhaÓ caitad uvÃca ha // ViP_1,9.11 // durvÃsà uvÃca: aiÓvaryamadadu«ÂÃtmann atistabdho 'si vÃsava / Óriyo dhÃma srajaæ yas tvaæ maddattÃæ nÃbhinandasi // ViP_1,9.12 // prasÃda iti noktaæ te praïipÃtapura÷saram / har«otphullakapolena na cÃpi Óirasà dh­tà // ViP_1,9.13 // mayà dattÃm imÃæ mÃlÃæ yasmÃn na bahu manyase / trailokyaÓrÅr ato mƬha vinÃÓam upayÃsyati // ViP_1,9.14 // mÃæ manyate 'nyai÷ sad­Óaæ nÆnaæ Óakra bhavÃn dvijai÷ / ato 'vamÃnam asmÃsu mÃninà bhavatà k­tam // ViP_1,9.15 // maddattà bhavatà yasmÃt k«iptà mÃlà mahÅtale / tasmÃt praïa«Âalak«mÅkaæ trailokyaæ te bhavi«yati // ViP_1,9.16 // yasya saæjÃtakopasya bhayam eti carÃcaram / taæ tvaæ mÃm atigarveïa devarÃjÃvamanyase // ViP_1,9.17 // parÃÓara uvÃca: mahendro vÃraïaskandhÃd avatÅrya tvarÃnvita÷ / prasÃdayÃm Ãsa muniæ durvÃsasam akalma«am // ViP_1,9.18 // prasÃdyamÃna÷ sa tadà praïipÃtapura÷saram / pratyuvÃca sahasrÃk«aæ durvÃsà munisattama÷ // ViP_1,9.19 // durvÃsà uvÃca: nÃhaæ k­pÃluh­dayo na ca mÃæ bhajate k«amà / anye te munaya÷ Óakra durvÃsasam avehi mÃm // ViP_1,9.20 // gautamÃdibhir anyais tvaæ garvam ÃpÃdito mudhà / ak«ÃntisÃrasarvasvaæ durvÃsasam avehi mÃm // ViP_1,9.21 // vasi«ÂhÃdyair dayÃsÃrai÷ stotraæ kurvadbhir uccakai÷ / garvaæ gato 'si yenaivaæ mÃm apy adyÃvamanyase // ViP_1,9.22 // jvalajjaÂÃkalÃpasya bh­kuÂÅkuÂilaæ mukham / nirÅk«ya kas tribhuvane mama yo na gato bhayam // ViP_1,9.23 // nÃhaæ k«ami«ye bahunà kim uktena Óatakrato / vi¬ambanÃm imÃæ bhÆya÷ karo«y anunayÃtmikÃm // ViP_1,9.24 // parÃÓara uvÃca: ity uktvà prayayau vipro devarÃjo 'pi taæ puna÷ / ÃruhyairÃvataæ brahman prayayÃv amarÃvatÅm // ViP_1,9.25 // tata÷prabh­ti ni÷ÓrÅkaæ saÓakraæ bhuvanatrayam / maitreyÃsÅd apadhvastaæ saæk«Åïau«adhivÅrudham // ViP_1,9.26 // na yaj¤Ã÷ saæpravartante na tapasyanti tÃpasÃ÷ / na ca dÃnÃdidharme«u manaÓ cakre tadà jana÷ // ViP_1,9.27 // ni÷sattvÃ÷ sakalà lokà lobhÃdyupahatendriyÃ÷ / svalpe 'pi hi babhÆvus te sÃbhilëà dvijottama // ViP_1,9.28 // yata÷ sattvaæ tato lak«mÅ÷ sattvaæ bhÆtyanusÃri ca / ni÷ÓrÅkÃïÃæ kuta÷ sattvaæ vinà tena guïÃ÷ kuta÷ // ViP_1,9.29 // balaÓauryÃdyabhÃvaÓ ca puru«ÃïÃæ guïair vinà / laÇghanÅya÷ samastasya balaÓauryavivarjita÷ / bhavaty apadhvastamatir laÇghita÷ prathita÷ pumÃn // ViP_1,9.30 // evam atyantani÷ÓrÅke trailokye sattvavarjite / devÃn prati balodyogaæ cakrur daiteyadÃnavÃ÷ // ViP_1,9.31 // lobhÃbhibhÆtà ni÷ÓrÅkà daityÃ÷ sattvavivarjitÃ÷ / Óriyà vihÅnair ni÷sattvair devaiÓ cakrus tato raïam // ViP_1,9.32 // vijitÃs tridaÓà daityair indrÃdyÃ÷ Óaraïaæ yayu÷ / pitÃmahaæ mahÃbhÃgaæ hutÃÓanapurogamÃ÷ // ViP_1,9.33 // yathÃvat kathito devair brahmà prÃha tata÷ surÃn / parÃvareÓaæ Óaraïaæ vrajadhvam asurÃrdanam // ViP_1,9.34 // utpattisthitinÃÓÃnÃm ahetuæ hetum ÅÓvaram / prajÃpatipatiæ vi«ïum anantam aparÃjitam // ViP_1,9.35 // pradhÃnapuæsor ajayo÷ kÃraïaæ kÃryabhÆtayo÷ / praïatÃrtiharaæ vi«ïuæ sa va÷ Óreyo vidhÃsyati // ViP_1,9.36 // parÃÓara uvÃca: evam uktvà surÃn sarvÃn brahmà lokapitÃmaha÷ / k«Årodasyottaraæ tÅraæ tair eva sahito yayau // ViP_1,9.37 // sa gatvà tridaÓai÷ sarvai÷ samaveta÷ pitÃmaha÷ / tu«ÂÃva vÃgbhir i«ÂÃbhi÷ parÃvarapatiæ harim // ViP_1,9.38 // brahmovÃca: namÃmi sarvaæ sarveÓam anantam ajam avyayam / lokadhÃmadharÃdhÃram aprakÃÓam abhedinam // ViP_1,9.39 // nÃrÃyaïam aïÅyÃæsam aÓe«ÃïÃm aïÅyasÃm / samastÃnÃæ gari«Âhaæ ca bhÆrÃdÅnÃæ garÅyasÃm // ViP_1,9.40 // yatra sarvaæ yata÷ sarvam utpannaæ matpura÷saram / sarvabhÆtaÓ ca yo deva÷ parÃïÃm api ya÷ para÷ // ViP_1,9.41 // para÷ parasmÃt puru«Ãt paramÃtmasvarÆpadh­k / yogibhiÓ cintyate yo 'sau muktihetor mumuk«ubhi÷ // ViP_1,9.42 // sattvÃdayo na santÅÓe yatra ca prÃk­tà guïÃ÷ / sa Óuddha÷ sarvaÓuddhebhya÷ pumÃn Ãdya÷ prasÅdatu // ViP_1,9.43 // kalÃkëÂhÃnime«Ãdi kÃlasÆtrasya gocare / yasya Óaktir na Óuddhasya prasÅdatu sa no hari÷ // ViP_1,9.44 // procyate parameÓo hi ya÷ Óuddho 'py upacÃrata÷ / prasÅdatu sa no vi«ïur Ãtmà ya÷ sarvadehinÃm // ViP_1,9.45 // ya÷ kÃraïaæ ca kÃryaæ ca kÃraïasyÃpi kÃraïam / kÃryasyÃpi ca ya÷ kÃryaæ prasÅdatu sa no hari÷ // ViP_1,9.46 // kÃryakÃryasya yat kÃryaæ tatkÃryasyÃpi ya÷ svayam / tatkÃryakÃryabhÆto yas tataÓ ca praïato 'smi tam // ViP_1,9.47 // kÃraïaæ kÃraïasyÃpi tasya kÃraïakÃraïam / tatkÃraïÃnÃæ hetuæ taæ praïato 'smi sureÓvaram // ViP_1,9.48 // bhoktÃraæ bhojyabhÆtaæ ca sra«ÂÃraæ s­jyam eva ca / kÃryakart­svarÆpaæ taæ praïato 'smi paraæ padam // ViP_1,9.49 // viÓuddhabodhavan nityam ajam ak«ayam avyayam / avyaktam avikÃraæ yat tad vi«ïo÷ paramaæ padam // ViP_1,9.50 // na sthÆlaæ na ca sÆk«maæ yan na viÓe«aïagocaram / tat padaæ paramaæ vi«ïo÷ praïamÃmi sadÃmalam // ViP_1,9.51 // yasyÃyutÃyutÃæÓÃæÓe viÓvaÓaktir iyaæ sthità / parabrahmasvarÆpasya praïamÃmi tam avyayam // ViP_1,9.52 // yan na devà na munayo na cÃhaæ na ca Óaækara÷ / jÃnanti parameÓasya tad vi«ïo÷ paramaæ padam // ViP_1,9.53 // yad yogina÷ sadodyuktÃ÷ puïyapÃpak«aye 'k«ayam / paÓyanti praïave cintyaæ tad vi«ïo÷ paramaæ padam // ViP_1,9.54 // Óaktayo yasya devasya brahmavi«ïuÓivÃtmikÃ÷ / bhavanty abhÆtapÆrvasya tad vi«ïo÷ paramaæ padam // ViP_1,9.55 // sarveÓa sarvabhÆtÃtman sarva sarvÃÓrayÃcyuta / prasÅda vi«ïo bhaktÃnÃæ vraja no d­«Âigocaram // ViP_1,9.56 // parÃÓara uvÃca: ity udÅritam Ãkarïya brahmaïas tridaÓÃs tata÷ / praïamyocu÷ prasÅdeti vraja no d­«Âigocaram // ViP_1,9.57 // yan nÃyaæ bhagavÃn brahmà jÃnÃti paramaæ padam / taæ natÃ÷ smo jagaddhÃma tava sarvagatÃcyuta // ViP_1,9.58 // ity ante vacasas te«Ãæ devÃnÃæ brahmaïas tathà / Æcur devar«aya÷ sarve b­haspatipurogamÃ÷ // ViP_1,9.59 // Ãdyo yaj¤a÷ pumÃn Ŭyo ya÷ pÆrve«Ãæ ca pÆrvaja÷ / taæ natÃ÷ smo jagatsra«Âu÷ sra«ÂÃram aviÓe«aïam // ViP_1,9.60 // bhagavan bhÆtabhavyeÓa yaj¤amÆrtidharÃvyaya / prasÅda praïatÃnÃæ tvaæ sarve«Ãæ dehi darÓanam // ViP_1,9.61 // e«a brahmà tathaivÃyaæ saha rudrais trilocana÷ / sarvÃdityai÷ samaæ pÆ«Ã pÃvako 'yaæ sahÃgnibhi÷ // ViP_1,9.62 // aÓvinau vasavaÓ ceme sarve caite marudgaïÃ÷ / sÃdhyà viÓve tathà devà devendraÓ cÃyam ÅÓvara÷ // ViP_1,9.63 // praïÃmapravaïà nÃtha daityasainyaparÃjitÃ÷ / Óaraïaæ tvÃm anuprÃptÃ÷ samastà devatÃgaïÃ÷ // ViP_1,9.64 // parÃÓara uvÃca: evaæ saæstÆyamÃnas tu bhagavä chaÇkhacakradh­k / jagÃma darÓanaæ te«Ãæ maitreya parameÓvara÷ // ViP_1,9.65 // taæ d­«Âvà te tadà devÃ÷ ÓaÇkhacakragadÃdharam / apÆrvarÆpasaæsthÃnaæ tejasÃæ rÃÓim Ærjitam // ViP_1,9.66 // praïamya praïatÃ÷ pÆrvaæ saæk«obhastimitek«aïÃ÷ / tu«Âuvu÷ puï¬arÅkÃk«aæ pitÃmahapurogamÃ÷ // ViP_1,9.67 // devà Æcu÷: namo namas te viÓveÓa tvaæ brahmà tvaæ pinÃkadh­k / indras tvam agni÷ pavano varuïa÷ savità yama÷ / vasavo maruta÷ sÃdhyà viÓvedevagaïà bhavÃn // ViP_1,9.68 // yo 'yaæ tavÃgato deva samÅpaæ devatÃgaïa÷ / sa tvam eva jagatsra«Âà yata÷ sarvagato bhavÃn // ViP_1,9.69 // tvaæ yaj¤as tvaæ va«aÂkÃras tvam oÇkÃra÷ prajÃpati÷ / vettà vedyaæ ca sarvÃtmaæs tvanmayaæ cÃkhilaæ jagat // ViP_1,9.70 // tvÃm ÃrtÃ÷ Óaraïaæ vi«ïo prayÃtà daityanirjitÃ÷ / vayaæ prasÅda sarvÃtmaæs tejasÃpyÃyayasva na÷ // ViP_1,9.71 // tÃvad Ãrtis tathà vächà tÃvan mohas tathÃsukham / yÃvan nÃyÃti Óaraïaæ tvÃm aÓe«ÃghanÃÓanam // ViP_1,9.72 // tvaæ prasÃdaæ prasannÃtman prapannÃnÃæ kuru«va na÷ / tejasÃæ nÃtha sarve«Ãæ svaÓaktyÃpyÃyanaæ kuru // ViP_1,9.73 // parÃÓara uvÃca: evaæ saæstÆyamÃnas tu praïatair amarair hari÷ / prasannad­«Âir bhagavÃn idam Ãha sa viÓvak­t // ViP_1,9.74 // bhagavÃn uvÃca: tejaso bhavatÃæ devÃ÷ kari«yÃmy upab­æhaïam / vadÃmy ahaæ yat kriyatÃæ bhavadbhis tad idaæ surÃ÷ // ViP_1,9.75 // ÃnÅya sahità daityai÷ k«ÅrÃbdhau sakalau«adhÅ÷ / manthÃnaæ mandaraæ k­tvà netraæ k­tvà tu vÃsukim / mathyatÃm am­taæ devÃ÷ sahÃye mayy avasthite // ViP_1,9.76 // sÃmapÆrvaæ ca daiteyÃs tatra sÃhÃyyakarmaïi / sÃmÃnyaphalabhoktÃro yÆyaæ vÃcyà bhavi«yatha // ViP_1,9.77 // mathyamÃne ca tatrÃbdhau yat samutpadyate 'm­tam / tatpÃnÃd balino yÆyam amarÃÓ ca bhavi«yatha // ViP_1,9.78 // tathà cÃhaæ kari«yÃmi te yathà tridaÓadvi«a÷ / na prÃpsyanty am­taæ devÃ÷ kevalaæ kleÓabhÃgina÷ // ViP_1,9.79 // parÃÓara uvÃca: ity uktà devadevena sarva eva tata÷ surÃ÷ / saædhÃnam asurai÷ k­tvà yatnavanto 'm­te 'bhavan // ViP_1,9.80 // nÃnau«adhÅ÷ samÃnÅya devadaiteyadÃnavÃ÷ / k«iptvà k«ÅrÃbdhipayasi ÓaradabhrÃmalatvi«i // ViP_1,9.81 // manthÃnaæ mandaraæ k­tvà netraæ k­tvà ca vÃsukim / tato mathitum Ãrabdhà maitreya tarasÃm­tam // ViP_1,9.82 // vibudhÃ÷ sahitÃ÷ sarve yata÷ pucchaæ tata÷ k­tÃ÷ / k­«ïena vÃsuker daityÃ÷ pÆrvakÃye niveÓitÃ÷ // ViP_1,9.83 // te tasya phaïani÷ÓvÃsavahninÃpahatatvi«a÷ / nistejaso 'surÃ÷ sarve babhÆvur amitadyute // ViP_1,9.84 // tenaiva mukhani÷ÓvÃsavÃyunÃstabalÃhakai÷ / pucchapradeÓe var«adbhis tadà cÃpyÃyitÃ÷ surÃ÷ // ViP_1,9.85 // k«Årodamadhye bhagavÃn kÆrmarÆpÅ svayaæ hari÷ / mandarÃdrer adhi«ÂhÃnaæ bhramato 'bhÆn mahÃmune // ViP_1,9.86 // rÆpeïÃnyena devÃnÃæ madhye cakragadÃdhara÷ / cakar«a nÃgarÃjÃnaæ daityamadhye 'pareïa ca // ViP_1,9.87 // upary ÃkrÃntavä chailaæ b­hadrÆpeïa keÓava÷ / tathÃpareïa maitreya yan na d­«Âaæ surÃsurai÷ // ViP_1,9.88 // tejasà nÃgarÃjÃnaæ tathÃpyÃyitavÃn hari÷ / anyena tejasà devÃn upab­æhitavÃn vibhu÷ // ViP_1,9.89 // mathyamÃne tatas tasmin k«ÅrÃbdhau devadÃnavai÷ / havirdhÃmÃbhavat pÆrvaæ surabhi÷ surapÆjità // ViP_1,9.90 // jagmur mudaæ tato devà dÃnavÃÓ ca mahÃmune / vyÃk«iptacetasaÓ caiva babhÆvu÷ stimitek«aïÃ÷ // ViP_1,9.91 // kim etad iti siddhÃnÃæ divi cintayatÃæ tata÷ / babhÆva vÃruïÅ devÅ madÃghÆrïitalocanà // ViP_1,9.92 // k­tÃvartÃt tatas tasmÃt k«ÅrodÃd vÃsaya¤ jagat / gandhena pÃrijÃto 'bhÆd devastrÅnandanas taru÷ // ViP_1,9.93 // rÆpaudÃryaguïopetas tataÓ cÃpsarasÃæ gaïa÷ / k«Årodadhe÷ samutpanno maitreya paramÃdbhuta÷ // ViP_1,9.94 // tata÷ ÓÅtÃæÓur abhavaj jag­he taæ maheÓvara÷ / jag­huÓ ca vi«aæ nÃgÃ÷ k«ÅrodÃbdhisamutthitam // ViP_1,9.95 // tato dhanvantarir deva÷ ÓvetÃmbaradhara÷ svayam / bibhratkamaï¬aluæ pÆrïam am­tasya samutthita÷ // ViP_1,9.96 // tata÷ svasthamanaskÃs te sarve daiteyadÃnavÃ÷ / babhÆvur muditÃ÷ sadyo maitreya munibhi÷ saha // ViP_1,9.97 // tata÷ sphuratkÃntimatÅ vikÃsikamale sthità / ÓrÅr devÅ payasas tasmÃd utthità dh­tapaÇkajà // ViP_1,9.98 // tÃæ tu«Âuvur mudà yuktÃ÷ ÓrÅsÆktena mahar«aya÷ // ViP_1,9.99 // viÓvÃvasumukhÃs tasyà gandharvÃ÷ purato jagu÷ / gh­tÃcÅpramukhà brahman nan­tuÓ cÃpsarogaïÃ÷ // ViP_1,9.100 // gaÇgÃdyÃ÷ saritas toyai÷ snÃnÃrtham upatasthire / diggajà hemapÃtrastham ÃdÃya vimalaæ jalam / snÃpayÃæ cakrire devÅæ sarvalokamaheÓvarÅm // ViP_1,9.101 // k«Årodo rÆpadh­k tasyai mÃlÃm amlÃnapaÇkajÃm / dadau vibhÆ«aïÃny aÇge viÓvakarmà cakÃra ha // ViP_1,9.102 // divyamÃlyÃmbaradharà snÃtà bhÆ«aïabhÆ«ità / paÓyatÃæ sarvadevÃnÃæ yayau vak«a÷sthalaæ hare÷ // ViP_1,9.103 // tato 'valokità devà harivak«a÷sthalasthayà / lak«myà maitreya sahasà parÃæ nirv­tim ÃgatÃ÷ // ViP_1,9.104 // udvegaæ paramaæ jagmur daityà vi«ïuparÃÇmukhÃ÷ / tyaktà lak«myà mahÃbhÃga vipracittipurogamÃ÷ // ViP_1,9.105 // tatas te jag­hur daityà dhanvantarikare sthitam / kamaï¬aluæ mahÃvÅryà yatrÃste tad dvijÃm­tam // ViP_1,9.106 // mÃyayà mohayitvà tÃn vi«ïu÷ strÅrÆpam Ãsthita÷ / dÃnavebhyas tad ÃdÃya devebhya÷ pradadau vibhu÷ // ViP_1,9.107 // tata÷ papu÷ suragaïÃ÷ ÓakrÃdyÃs tat tadÃm­tam / udyatÃyudhanistriæÓà daityÃs tÃæÓ ca samabhyayu÷ // ViP_1,9.108 // pÅte 'm­te ca balibhir devair daityacamÆs tadà / vadhyamÃnà diÓo bheje pÃtÃlaæ ca viveÓa vai // ViP_1,9.109 // tato devà mudà yuktÃ÷ ÓaÇkhacakragadÃdharam / praïipatya yathÃpÆrvam aÓÃsaæs tat trivi«Âapam // ViP_1,9.110 // D6 ins.: devadeve gate tasmin vÃsudeveÓvaraæ harim // ViP_1,9.110*28:1 // tu«Âuvu÷ puï¬arÅkÃk«am antardhÃnagataæ harim // ViP_1,9.110*28:2 // tata÷ prasannabhÃ÷ sÆrya÷ prayayau svena vartmanà / jyotÅæ«i ca yathÃmÃrgaæ prayayur munisattama // ViP_1,9.111 // jajvÃla bhagavÃæÓ coccaiÓ cÃrudÅptir vibhÃvasu÷ / dharme ca sarvabhÆtÃnÃæ tadà matir ajÃyata // ViP_1,9.112 // Óriyà ju«Âaæ ca trailokyaæ babhÆva dvijasattama / ÓakraÓ ca tridaÓaÓre«Âha÷ puna÷ ÓrÅmÃn ajÃyata // ViP_1,9.113 // siæhÃsanagata÷ Óakra÷ saæprÃpya tridivaæ puna÷ / devarÃjye sthito devÅæ tu«ÂÃvÃbjakarÃæ tata÷ // ViP_1,9.114 // D7 ins.: durvÃsaÓÃpapÃtena punar mà bhÆd iyaæ hare // ViP_1,9.114*29:1 // tathyeti cÃbhiprÃyeïas tu«ÂÃva ÓriyamÃnata÷ // ViP_1,9.114*29:2 // indra uvÃca: namasye sarvalokÃnÃæ jananÅm abjasaæbhavÃm / Óriyam unnidrapadmÃk«Åæ vi«ïuvak«a÷sthalasthitÃm // ViP_1,9.115 // B2,D3,5,T1,2,G3,M0,ed. VeÇk. ins.: padmÃlayÃæ padmakarÃæ padmapatranibhek«aïÃm // ViP_1,9.115*30:1 // vande padmamukhÃæ devÅæ padmanÃbhapriyÃm aham // ViP_1,9.115*30:2 // tvaæ siddhis tvaæ svadhà svÃhà sudhà tvaæ lokapÃvanÅ / saædhyà rÃtri÷ prabhà bhÆtir medhà Óraddhà sarasvatÅ // ViP_1,9.116 // yaj¤avidyà mahÃvidyà guhyavidyà ca Óobhane / Ãtmavidyà ca devi tvaæ vimuktiphaladÃyinÅ // ViP_1,9.117 // ÃnvÅk«ikÅ trayÅ vÃrtà daï¬anÅtis tvam eva ca / saumyÃsaumyair jagad rÆpais tvayaitad devi pÆritam // ViP_1,9.118 // kà tv anyà tvÃm ­te devi sarvayaj¤amayaæ vapu÷ / adhyÃste devadevasya yogicintyaæ gadÃbh­ta÷ // ViP_1,9.119 // tvayà devi parityaktaæ sakalaæ bhuvanatrayam / vina«ÂaprÃyam abhavat tvayedÃnÅæ samedhitam // ViP_1,9.120 // dÃrÃ÷ putrÃs tathÃgÃraæ suh­ddhÃnyadhanÃdikam / bhavaty etan mahÃbhÃge nityaæ tvadvÅk«aïÃn n­ïÃm // ViP_1,9.121 // ÓarÅrÃrogyam aiÓvaryam aripak«ak«aya÷ sukham / devi tvadd­«Âid­«ÂÃnÃæ puru«ÃïÃæ na durlabham // ViP_1,9.122 // tvaæ mÃtà sarvabhÆtÃnÃæ devadevo hari÷ pità / tvayaitad vi«ïunà cÃmba jagad vyÃptaæ carÃcaram // ViP_1,9.123 // mà na÷ koÓaæ tathà go«Âhaæ mà g­haæ mà paricchadam / mà ÓarÅraæ kalatraæ ca tyajethÃ÷ sarvapÃvani // ViP_1,9.124 // mà putrÃn mà suh­dvargÃn mà paÓÆn mà vibhÆ«aïam / tyajethà mama devasya vi«ïor vak«a÷sthalÃlaye // ViP_1,9.125 // sattvena satyaÓaucÃbhyÃæ tathà ÓÅlÃdibhir guïai÷ / tyajyante te narÃ÷ sadya÷ saætyaktà ye tvayÃmale // ViP_1,9.126 // tvayÃvalokitÃ÷ sadya÷ ÓÅlÃdyair akhilair guïai÷ / kulaiÓvaryaiÓ ca yujyante puru«Ã nirguïà api // ViP_1,9.127 // sa ÓlÃghya÷ sa guïÅ dhanya÷ sa kulÅna÷ sa buddhimÃn / sa ÓÆra÷ sa ca vikrÃnto yas tvayà devi vÅk«ita÷ // ViP_1,9.128 // sadyo vaiguïyam ÃyÃnti ÓÅlÃdyÃ÷ sakalà guïÃ÷ / parÃÇmukhÅ jagaddhÃtrÅ yasya tvaæ vi«ïuvallabhe // ViP_1,9.129 // na te varïayituæ Óaktà guïä jihvÃpi vedhasa÷ / prasÅda devi padmÃk«i mÃsmÃæs tyÃk«Å÷ kadÃcana // ViP_1,9.130 // parÃÓara uvÃca: evaæ ÓrÅ÷ saæstutà samyak prÃha h­«Âà Óatakratum / Ó­ïvatÃæ sarvadevÃnÃæ sarvabhÆtasthità dvija // ViP_1,9.131 // ÓrÅr uvÃca: paritu«ÂÃsmi deveÓa stotreïÃnena te hare / varaæ v­ïÅ«va yas tv i«Âo varadÃhaæ tavÃgatà // ViP_1,9.132 // indra uvÃca: varadà yadi me devi varÃrho yadi cÃpy aham / trailokyaæ na tvayà tyÃjyam e«a me 'stu vara÷ para÷ // ViP_1,9.133 // stotreïa yas tathaitena tvÃæ sto«yaty abdhisaæbhave / sa tvayà na parityÃjyo dvitÅyo 'stu varo mama // ViP_1,9.134 // ÓrÅr uvÃca: trailokyaæ tridaÓaÓre«Âha na saætyak«yÃmi vÃsava / datto varo mayÃyaæ te stotrÃrÃdhanatu«Âayà // ViP_1,9.135 // yaÓ ca sÃyaæ tathà prÃta÷ stotreïÃnena mÃnava÷ / mÃæ sto«yati na tasyÃhaæ bhavi«yÃmi parÃÇmukhÅ // ViP_1,9.136 // parÃÓara uvÃca: evaæ dadau varau devÅ devarÃjÃya vai purà / maitreya ÓrÅr mahÃbhÃgà stotrÃrÃdhanato«ità // ViP_1,9.137 // bh­go÷ khyÃtyÃæ samutpannà ÓrÅ÷ pÆrvam udadhe÷ puna÷ / devadÃnavayatnena prasÆtÃm­tamanthane // ViP_1,9.138 // evaæ yadà jagatsvÃmÅ devadevo janÃrdana÷ / avatÃraæ karoty e«Ã tadà ÓrÅs tatsahÃyinÅ // ViP_1,9.139 // punaÓ ca padmà saæbhÆtà Ãdityo 'bhÆd yadà hari÷ / yadà tu bhÃrgavo rÃmas tadÃbhÆd dharaïÅ tv iyam // ViP_1,9.140 // rÃghavatve 'bhavat sÅtà rukmiïÅ k­«ïajanmani / anye«u cÃvatÃre«u vi«ïor e«Ã sahÃyinÅ // ViP_1,9.141 // devatve devadeheyaæ manu«yatve ca mÃnu«Å / vi«ïor dehÃnurÆpÃæ vai karoty e«Ãtmanas tanum // ViP_1,9.142 // yaÓ caitac ch­ïuyÃj janma lak«myà yaÓ ca paÂhen nara÷ / Óriyo na vicyutis tasya g­he yÃvat kulatrayam // ViP_1,9.143 // paÂhyate ye«u caiveyaæ g­he«u ÓrÅstutir mune / alak«mÅ÷ kalahÃdhÃrà na te«v Ãste kadÃcana // ViP_1,9.144 // etat te kathitaæ brahman yan mÃæ tvaæ parip­cchasi / k«ÅrÃbdhau ÓrÅr yathà jÃtà pÆrvaæ bh­gusutà satÅ // ViP_1,9.145 // iti sakalavibhÆtyavÃptihetu÷ stutir iyam indramukhodgatà hi lak«myÃ÷ / anudinam iha paÂhyate n­bhir yair vasati na te«u kadÃcid apy alak«mÅ÷ // ViP_1,9.146 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe navamo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: kathitaæ me tvayà sarvaæ yat p­«Âo 'si mahÃmune / bh­gusargÃt prabh­ty e«a sargo me kathyatÃæ puna÷ // ViP_1,10.1 // parÃÓara uvÃca: bh­go÷ khyÃtyÃæ samutpannà lak«mÅr vi«ïuparigraha÷ / tathà dhÃt­vidhÃtÃrau khyÃtyÃæ jÃtau sutau bh­go÷ // ViP_1,10.2 // Ãyatir niyatiÓ caiva mero÷ kanye mahÃtmana÷ / dhÃt­vidhÃtros te bhÃrye tayor jÃtau sutÃv ubhau // ViP_1,10.3 // prÃïaÓ caiva m­kaï¬uÓ ca mÃrkaï¬eyo m­kaï¬uta÷ / tato vedaÓirà jaj¤e prÃïasyÃpi sutaæ Ó­ïu // ViP_1,10.4 // prÃïasya dyutimÃn putro rÃjavÃæÓ ca tato 'bhavat / tato vaæÓo mahÃbhÃga vistÃraæ bhÃrgavo gata÷ // ViP_1,10.5 // patnÅ marÅce÷ saæbhÆti÷ paurïamÃsam asÆyata / virajÃ÷ parvataÓ caiva tasya putrau mahÃtmana÷ // ViP_1,10.6 // vaæÓasaækÅrtane putrÃn vadi«ye 'haæ tato dvija / sm­tiÓ cÃÇgirasa÷ patnÅ prasÆtà kanyakÃs tathà / sinÅvÃlÅ kuhÆÓ caiva rÃkà cÃnumatÅ tathà // ViP_1,10.7 // anasÆyà tathaivÃtrer jaj¤e putrÃn akalma«Ãn / somaæ durvÃsasaæ caiva dattÃtreyaæ ca yoginam // ViP_1,10.8 // prÅtyÃæ pulastyabhÃryÃyÃæ dattolis tatsuto 'bhavat / pÆrvajanmani so 'gastya÷ sm­ta÷ svÃyaæbhuve 'ntare // ViP_1,10.9 // kardamaÓ cÃrvarÅvÃæÓ ca sahi«ïuÓ ca sutatrayam / k«amà tu su«uve bhÃryà pulahasya prajÃpate÷ // ViP_1,10.10 // kratoÓ ca sannatir bhÃryà vÃlakhilyÃn asÆyata / «a«Âis tÃni sahasrÃïi ­«ÅïÃm ÆrdhvaretasÃm / aÇgu«ÂhaparvamÃtrÃïÃæ jvaladbhÃskaratejasÃm // ViP_1,10.11 // ÆrjÃyÃæ ca vasi«Âhasya saptÃjÃyanta vai sutÃ÷ // ViP_1,10.12 // rajo gotrordhvabÃhuÓ ca savanaÓ cÃnaghas tathà / sutapÃ÷ Óukra ity ete sarve saptar«ayo 'malÃ÷ // ViP_1,10.13 // yo 'sÃv agnir abhimÃnÅ brahmaïas tanayo 'graja÷ / tasmÃt svÃhà sutÃæl lebhe trÅn udÃraujaso dvija // ViP_1,10.14 // pÃvakaæ pavamÃnaæ ca Óuciæ cÃpi jalÃÓinam // ViP_1,10.15 // te«Ãæ tu saætatÃv anye catvÃriæÓac ca pa¤ca ca / kathyante vahnayaÓ caite pità putratrayaæ ca yat // ViP_1,10.16 // evam ekonapa¤cÃÓad vahnaya÷ parikÅrtitÃ÷ // ViP_1,10.17 // pitaro brahmaïà s­«Âà vyÃkhyÃtà ye mayà tava / agni«vÃttà barhi«ado 'nagnaya÷ sÃgnayaÓ ca ye // ViP_1,10.18 // tebhya÷ svadhà sute jaj¤e menÃæ vai dhÃriïÅæ tathà / te ubhe brahmavÃdinyau yoginyau cÃpy ubhe dvija // ViP_1,10.19 // uttamaj¤Ãnasaæpanne sarvai÷ samuditair guïai÷ // ViP_1,10.20 // ity e«Ã dak«akanyÃnÃæ kathitÃpatyasaætati÷ / ÓraddhÃvÃn saæsmarann etÃm anapatyo na jÃyate // ViP_1,10.21 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe daÓamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: priyavratottÃnapÃdau mano÷ svÃyambhuvasya tu / dvau putrau sumahÃvÅryau dharmaj¤au kathitau tava // ViP_1,11.1 // tayor uttÃnapÃdasya surucyÃm uttama÷ suta÷ / abhÅ«ÂÃyÃm abhÆd brahman pitur atyantavallabha÷ // ViP_1,11.2 // sunÅtir nÃma yà rÃj¤as tasyÃbhÆn mahi«Å dvija / sa nÃtiprÅtimÃæs tasyÃæ tasyÃÓ cÃbhÆd dhruva÷ suta÷ // ViP_1,11.3 // rÃjÃsanasthitasyÃÇkaæ pitur bhrÃtaram ÃÓritam / d­«Âvottamaæ dhruvaÓ cakre tam Ãro¬huæ manoratham // ViP_1,11.4 // pratyak«aæ bhÆpatis tasyÃ÷ surucyà nÃbhyanandata / praïayenÃgataæ putram utsaÇgÃrohaïotsukam // ViP_1,11.5 // sapatnÅ tanayaæ d­«Âvà tam aÇkÃrohaïotsukam / svaputraæ ca tathÃrƬhaæ surucir vÃkyam abravÅt // ViP_1,11.6 // kriyate kiæ v­thà vatsa mahÃn e«a manoratha÷ / anyastrÅgarbhajÃtena asaæbhÆya mamodare / uttamottamam aprÃpyam aviveko 'bhivächasi // ViP_1,11.7 // satyaæ sutas tvam apy asya kintu na tvaæ mayà dh­ta÷ // ViP_1,11.8 // etad rÃjÃsanaæ sarvabhÆbh­tsaæÓrayaketanam / yogyaæ mamaiva putrasya kim Ãtmà kliÓyate tvayà // ViP_1,11.9 // uccair manorathas te 'yaæ matputrasyeva kiæ v­thà / sunÅtyÃm Ãtmano janma kiæ tvayà nÃvagamyate // ViP_1,11.10 // parÃÓara uvÃca: uts­jya pitaraæ bÃlas tac chrutvà mÃt­bhëitam / jagÃma kupito mÃtur nijÃyà dvija mandiram // ViP_1,11.11 // taæ d­«Âvà kupitaæ putram Å«atprasphuritÃdharam / sunÅtir aÇkam Ãropya maitreyaitad abhëata // ViP_1,11.12 // sunÅtir uvÃca: vatsa ka÷ kopahetus te kaÓ ca tvÃæ nÃbhinandati / ko 'vajÃnÃti pitaraæ tava yas te 'parÃdhyati // ViP_1,11.13 // parÃÓara uvÃca: ity ukta÷ sakalaæ mÃtre kathayÃm Ãsa tad yathà / suruci÷ prÃha bhÆpÃlapratyak«am atigarvità // ViP_1,11.14 // ni÷Óvasya seti kathite tasmin putreïa durmanÃ÷ / ÓvÃsak«Ãmek«aïà dÅnà sunÅtir vÃkyam abravÅt // ViP_1,11.15 // sunÅtir uvÃca: suruci÷ satyam Ãhedaæ svalpabhÃgyo 'si putraka / na hi puïyavatÃæ vatsa sapatnair evam ucyate // ViP_1,11.16 // nodvegas tÃta kartavya÷ k­taæ yad bhavatà purà / tat ko 'pahartuæ Óaknoti dÃtuæ kaÓ cÃk­taæ tvayà // ViP_1,11.17 // M0,ed. VeÇk. ins.: tat tvayà nÃtra kartavyaæ du÷khaæ tadvÃkyasaæbhavam // ViP_1,11.17*31 // rÃjÃsanaæ tathà chatraæ varÃÓvà varavÃraïÃ÷ / yasya puïyÃni tasyaiva matvaitac chÃmya putraka // ViP_1,11.18 // anyajanmak­tai÷ puïyai÷ surucyÃæ surucir n­pa÷ / bhÃryeti procyate cÃnyà madvidhà puïyavarjità // ViP_1,11.19 // puïyopacayasaæpannas tasyÃ÷ putras tathottama÷ / mama putras tathà jÃta÷ svalpapuïyo dhruvo bhavÃn // ViP_1,11.20 // tathÃpi du÷khaæ na bhavÃn kartum arhati putraka / yasya yÃvat sa tenaiva svena tu«yati buddhimÃn // ViP_1,11.21 // yadi ced du÷kham atyarthaæ surucyà vacanÃt tava / tat puïyopacaye yatnaæ kuru sarvaphalaprade // ViP_1,11.22 // suÓÅlo bhava dharmÃtmà maitra÷ prÃïihite rata÷ / nimnaæ yathÃpa÷ pravaïÃ÷ pÃtram ÃyÃnti saæpada÷ // ViP_1,11.23 // dhruva uvÃca: amba yat tvam idaæ prÃha praÓamÃya vaco mama / naitad durvacasà bhinne h­daye mama ti«Âhati // ViP_1,11.24 // so 'haæ tathà yati«yÃmi yathà sarvottamottamam / sthÃnaæ prÃpsyÃmy aÓe«ÃïÃæ jagatÃm abhipÆjitam // ViP_1,11.25 // surucir dayità rÃj¤as tasyà jÃto 'smi nodarÃt / prabhÃvaæ paÓya me 'mba tvaæ dh­tasyÃpi tavodare // ViP_1,11.26 // uttama÷ sa mama bhrÃtà yo garbheïa dh­tas tayà / sa rÃjÃsanam Ãpnotu pitrà dattaæ tathÃstu tat // ViP_1,11.27 // nÃnyadattam abhÅpsyÃmi sthÃnam amba svakarmaïà / icchÃmi tad ahaæ sthÃnaæ yan na prÃpa pità mama // ViP_1,11.28 // parÃÓara uvÃca: nirjagÃma g­hÃn mÃtur ity uktvà mÃtaraæ dhruva÷ / purÃc ca nirgamya tatas tadbÃhyopavanaæ yayau // ViP_1,11.29 // sa dadarÓa munÅæs tatra sapta pÆrvÃgatÃn dhruva÷ / k­«ïÃjinottarÅye«u vi«Âare«u samÃsthitÃn // ViP_1,11.30 // sa rÃjaputras tÃn sarvÃn praïipatyÃbhyabhëata / praÓrayÃvanata÷ samyag abhivÃdanapÆrvakam // ViP_1,11.31 // dhruva uvÃca: uttÃnapÃdatanayaæ mÃæ nibodhata sattamÃ÷ / jÃtaæ sunÅtyÃæ nirvedÃd yu«mÃkaæ prÃptam antikam // ViP_1,11.32 // ­«aya Æcu÷: catu÷pa¤cÃbdasaæbhÆto bÃlas tvaæ n­panandana / nirvedakÃraïaæ kiæcit tava nÃdyÃpi vidyate // ViP_1,11.33 // na cintyaæ bhavata÷ kiæcid dhriyate bhÆpati÷ pità / na caive«ÂaviyogÃdi tava paÓyÃma bÃlaka // ViP_1,11.34 // ÓarÅre na ca te vyÃdhir asmÃbhir upalak«yate / nirveda÷ kiænimittas te kathyatÃæ yadi vidyate // ViP_1,11.35 // parÃÓara uvÃca: tata÷ sa kathayÃm Ãsa surucyà yad udÃh­tam / tan niÓamya tata÷ procur munayas te parasparam // ViP_1,11.36 // aho k«Ãtraæ paraæ tejo bÃlasyÃpi yad ak«amà / sapatnyà mÃtur uktasya h­dayÃn nÃpasarpati // ViP_1,11.37 // bho bho÷ k«atriyadÃyÃda nirvedÃd yat tvayÃdhunà / kartuæ vyavasitaæ tan na÷ kathyatÃæ yadi rocate // ViP_1,11.38 // yac ca kÃryaæ tavÃsmÃbhi÷ sÃhÃyyam amitadyute / tad ucyatÃæ vivak«us tvam asmÃbhir upalak«yase // ViP_1,11.39 // dhruva uvÃca: nÃham artham abhÅpsÃmi na rÃjyaæ dvijasattamÃ÷ / tat sthÃnam ekam icchÃmi bhuktaæ nÃnyena yat purà // ViP_1,11.40 // etan me kriyatÃæ samyak kathyatÃæ prÃpyate yathà / sthÃnam agryaæ samastebhya÷ sthÃnebhyo munisattamÃ÷ // ViP_1,11.41 // marÅcir uvÃca: anÃrÃdhitagovindair narai÷ sthÃnaæ n­pÃtmaja / na hi saæprÃpyate Óre«Âhaæ tasmÃd ÃrÃdhayÃcyutam // ViP_1,11.42 // atrir uvÃca: para÷ parÃïÃæ puru«o yasya tu«Âo janÃrdana÷ / sa prÃpnoty ak«ayaæ sthÃnam etat satyaæ mayoditam // ViP_1,11.43 // aÇgirà uvÃca: yasyÃnta÷ sarvam evedam acyutasyÃvyayÃtmana÷ / tam ÃrÃdhaya govindaæ sthÃnam agryaæ yadÅcchasi // ViP_1,11.44 // pulastya uvÃca: paraæ brahma paraæ dhÃma yo 'sau brahma tathà param / tam ÃrÃdhya hariæ yÃti muktim apy atidurlabhÃm // ViP_1,11.45 // kratur uvÃca: yo yaj¤apuru«o yaj¤e yoge ya÷ parama÷ pumÃn / tasmiæs tu«Âe yad aprÃpyaæ kiæ tad asti janÃrdane // ViP_1,11.46 // pulaha uvÃca: aindram indra÷ paraæ sthÃnaæ yam ÃrÃdhya jagatpatim / prÃpa yaj¤apatiæ vi«ïuæ tam ÃrÃdhaya suvrata // ViP_1,11.47 // vasi«Âha uvÃca: prÃpno«y ÃrÃdhite vi«ïau manasà yad yad icchasi / trailokyÃntargataæ sthÃnaæ kim u vatsottamottamam // ViP_1,11.48 // G2,3 ins.: k­«ïÃrÃdhanam evaikaæ puæsa÷ sarvaphalapradam // ViP_1,11.48*32:1 // sarvair apy evam evoktaæ tad upÃyam ab­hat sate // ViP_1,11.48*32:2 // dhruva uvÃca: ÃrÃdhya÷ kathito devo bhavadbhi÷ praïatasya me / mayà tatparito«Ãya yaj japtavyaæ tad ucyatÃm // ViP_1,11.49 // yathà cÃrÃdhanaæ tasya mayà kÃryaæ mahÃtmana÷ / prasÃdasumukhÃs tan me kathayantu mahar«aya÷ // ViP_1,11.50 // ­«aya Æcu÷: rÃjaputra yathà vi«ïor ÃrÃdhanaparair narai÷ / kÃryam ÃrÃdhanaæ tan no yathÃvac chrotum arhasi // ViP_1,11.51 // bÃhyÃrthÃd akhilÃc cittaæ tyÃjayet prathamaæ nara÷ / tasminn eva jagaddhÃmni tata÷ kurvÅta niÓcalam // ViP_1,11.52 // evam ekÃgracittena tanmayena dh­tÃtmanà / japtavyaæ yan nibodhaitat tan na÷ pÃrthivanandana // ViP_1,11.53 // hiraïyagarbhapuru«apradhÃnavyaktarÆpiïe / oæ namo vÃsudevÃya Óuddhaj¤ÃnasvabhÃvine // ViP_1,11.54 // etaj jajÃpa bhagavÃn japyaæ svÃyambhuvo manu÷ / pitÃmahas tava purà tasya tu«Âo janÃrdana÷ // ViP_1,11.55 // dadau yathÃbhila«itÃm ­ddhiæ trailokyadurlabhÃm / tathà tvam api govindaæ to«ayaitat sadà japan // ViP_1,11.56 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe ekÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: niÓamyaitad aÓe«eïa maitreya n­pate÷ suta÷ / nirjagÃma vanÃt tasmÃt praïipatya sa tÃn ­«Ån // ViP_1,12.1 // k­tak­tyam ivÃtmÃnaæ manyamÃnas tato dvija / madhusaæj¤aæ mahÃpuïyaæ jagÃma yamunÃtaÂam // ViP_1,12.2 // punaÓ ca madhusaæj¤ena daityenÃdhi«Âhitaæ yata÷ / tato madhuvanaæ nÃmnà khyÃtam atra mahÅtale // ViP_1,12.3 // hatvà ca lavaïaæ rak«o madhuputraæ mahÃbalam / Óatrughno madhurÃæ nÃma purÅæ yatra cakÃra vai // ViP_1,12.4 // yatra vai devadevasya sÃænidhyaæ harimedhasa÷ / sarvapÃpahare tasmiæs tapas tÅrthe cakÃra sa÷ // ViP_1,12.5 // marÅcimiÓrair munibhir yathoddi«Âam abhÆt tathà / Ãtmany aÓe«adeveÓaæ sthitaæ vi«ïum amanyata // ViP_1,12.6 // ananyacetasas tasya dhyÃyato bhagavÃn hari÷ / sarvabhÆtagato vipra sarvabhÃvagato 'bhavat // ViP_1,12.7 // manasy avasthite tasya vi«ïau maitreya yogina÷ / na ÓaÓÃka dharà bhÃram udvo¬huæ bhÆtadhÃriïÅ // ViP_1,12.8 // vÃmapÃdasthite tasmin nanÃmÃrdhena medinÅ / dvitÅyaæ ca nanÃmÃrdhaæ k«iter dak«iïata÷ sthite // ViP_1,12.9 // pÃdÃÇgu«Âhena saæpŬya yadà sa vasudhÃæ sthita÷ / tadà sà vasudhà vipra cacÃla saha parvatai÷ // ViP_1,12.10 // nadyo nadÃ÷ samudrÃÓ ca saæk«obhaæ paramaæ yayu÷ / tatk«obhÃd amarÃ÷ k«obhaæ paraæ jagmur mahÃmune // ViP_1,12.11 // yÃmà nÃma tadà devà maitreya paramÃkulÃ÷ / indreïa saha saæmantrya dhyÃnabhaÇgaæ pracakramu÷ // ViP_1,12.12 // kÆ«mÃï¬Ã vividhai rÆpair mahendreïa mahÃmune / samÃdhibhaÇgam atyantam ÃrabdhÃ÷ kartum ÃturÃ÷ // ViP_1,12.13 // sunÅtir nÃma tanmÃtà sÃsrà tatpurata÷ sthità / putreti karuïÃæ vÃcam Ãha mÃyÃmayÅ tadà // ViP_1,12.14 // putrakÃsmÃn nivartasva ÓarÅravyayadÃruïÃt / nirbandhato mayà labdho bahubhis tvaæ manorathai÷ // ViP_1,12.15 // dÅnÃm ekÃæ parityaktum anÃthÃæ na tvam arhasi / sapatnÅvacanÃd vatsa agates tvaæ gatir mama // ViP_1,12.16 // kva ca tvaæ pa¤cavar«Åya÷ kva caitad dÃruïaæ tapa÷ / nivartyatÃæ mana÷ ka«ÂÃn nirbandhÃt phalavarjitÃt // ViP_1,12.17 // kÃla÷ krŬanakÃnÃæ te tadante 'dhyayanasya ca / tata÷ samastabhogÃnÃæ tadante ce«yate tapa÷ // ViP_1,12.18 // kÃla÷ krŬanakÃnÃæ yas tava bÃlasya putraka / tasmiæs tvam itthaæ tapasi kiæ nÃÓÃyÃtmano rata÷ // ViP_1,12.19 // matprÅti÷ paramo dharmo vayovasthÃkriyÃkramam / anuvartasva mà mohaæ nivartÃsmÃd adharmata÷ // ViP_1,12.20 // parityajati vatsÃdya yady etan na bhavÃæs tapa÷ / tyak«yÃmy aham api prÃïÃæs tato vai paÓyatas tava // ViP_1,12.21 // parÃÓara uvÃca: sa tÃæ vilapatÅm evaæ bëpavyÃkulalocanÃm / samÃhitamanà vi«ïau paÓyann api na d­«ÂavÃn // ViP_1,12.22 // vatsa vatsa sughorÃïi rak«Ãæsy etÃni bhÅ«aïe / vane 'bhyudyataÓastrÃïi samÃyÃnty apagamyatÃm // ViP_1,12.23 // ity uktvà prayayau sÃtha rak«Ãæsy Ãvirbabhus tata÷ / abhyudyatograÓastrÃïi jvÃlÃmÃlÃkulair mukhai÷ // ViP_1,12.24 // tato nÃdÃn atÅvogrÃn rÃjaputrasya te pura÷ / mumucur dÅptaÓastrÃïi bhrÃmayanto niÓÃcarÃ÷ // ViP_1,12.25 // ÓivÃÓ ca ÓataÓo nedu÷ sajvÃlakavalair mukhai÷ / trÃsÃya tasya bÃlasya yogayuktasya sarvata÷ // ViP_1,12.26 // hanyatÃæ hanyatÃm e«a chidyatÃæ chidyatÃm ayam / bhak«yatÃæ bhak«yatÃæ cÃyam ity Æcus te niÓÃcarÃ÷ // ViP_1,12.27 // tato nÃnÃvidhÃn nÃdÃn siæho«ÂramakarÃnanÃ÷ / trÃsÃya rÃjaputrasya nedus te rajanÅcarÃ÷ // ViP_1,12.28 // rak«Ãæsi tÃni te nÃdÃ÷ ÓivÃs tÃny ÃyudhÃni ca / govindÃsaktacittasya yayur nendriyagocaram // ViP_1,12.29 // ekÃgracetÃ÷ satataæ vi«ïum evÃtmasaæÓrayam / d­«ÂavÃn p­thivÅnÃthaputro nÃnyat kathaæcana // ViP_1,12.30 // tata÷ sarvÃsu mÃyÃsu vilÅnÃsu puna÷ surÃ÷ / saæk«obhaæ paramaæ jagmus tatparÃbhavaÓaÇkitÃ÷ // ViP_1,12.31 // te sametya jagadyonim anÃdinidhanaæ harim / Óaraïyaæ Óaraïaæ yÃtÃs tapasà tasya tÃpitÃ÷ // ViP_1,12.32 // devà Æcu÷: devadeva jagannÃtha pareÓa puru«ottama / dhruvasya tapasà taptÃs tvÃæ vayaæ Óaraïaæ gatÃ÷ // ViP_1,12.33 // dine dine kalÃÓe«ai÷ ÓaÓÃÇka÷ pÆryate yathà / tathÃyaæ tapasà deva prayÃty ­ddhim aharniÓam // ViP_1,12.34 // auttÃnapÃditapasà vayam itthaæ janÃrdana / bhÅtÃs tvÃæ Óaraïaæ yÃtÃs tapasas taæ nivartaya // ViP_1,12.35 // na vidma÷ kiæ sa Óakratvaæ kiæ sÆryatvam abhÅpsati / vittapÃmbupasomÃnÃæ sÃbhilëa÷ pade«u kim // ViP_1,12.36 // tad asmÃkaæ prasÅdeÓa h­dayÃc chalyam uddhara / uttÃnapÃdatanayaæ tapasa÷ saænivartaya // ViP_1,12.37 // ÓrÅbhagavÃn uvÃca: nendratvaæ na ca sÆryatvaæ naivÃmbupadhaneÓatÃm / prÃrthayaty e«a yaæ kÃmaæ taæ karomy akhilaæ surÃ÷ // ViP_1,12.38 // yÃta devà yathÃkÃmaæ svasthÃnaæ vigatajvarÃ÷ / nivartayÃmy ahaæ bÃlaæ tapasy ÃsaktamÃnasam // ViP_1,12.39 // parÃÓara uvÃca: ity uktà devadevena praïamya tridaÓÃs tata÷ / prayayu÷ svÃni dhi«ïyÃni ÓatakratupurogamÃ÷ // ViP_1,12.40 // bhagavÃn api sarvÃtmà tanmayatvena to«ita÷ / gatvà dhruvam uvÃcedaæ caturbhujavapur hari÷ // ViP_1,12.41 // ÓrÅbhagavÃn uvÃca: auttÃnapÃde bhadraæ te tapasà parito«ita÷ / varado 'ham anuprÃpto varaæ varaya suvrata // ViP_1,12.42 // bÃhyÃrthanirapek«aæ te mayi cittaæ yad Ãhitam / tu«Âo 'haæ bhavatas tena tad v­ïÅ«va varaæ param // ViP_1,12.43 // parÃÓara uvÃca: Órutvetthaæ gaditaæ tasya devadevasya bÃlaka÷ / unmÅlitÃk«o dad­Óe dhyÃnad­«Âaæ hariæ pura÷ // ViP_1,12.44 // ÓaÇkhacakragadÃÓÃrÇgavarÃsidharam acyutam / kirÅÂinaæ samÃlokya jagÃma Óirasà mahÅm // ViP_1,12.45 // romäcitÃÇga÷ sahasà sÃdhvasaæ paramaæ gata÷ / stavÃya devadevasya sa cakre mÃnasaæ dhruva÷ // ViP_1,12.46 // kiæ vadÃmi stutÃv asya kenoktenÃsya saæstuti÷ / ity Ãkulamatir devaæ tam eva Óaraïaæ yayau // ViP_1,12.47 // dhruva uvÃca: bhagavan yadi me to«aæ tapasà paramaæ gata÷ / stotuæ tad aham icchÃmi varam enaæ prayaccha me // ViP_1,12.48 // brahmÃdyair vedavedaj¤air j¤Ãyate yasya no gati÷ / taæ tvÃæ katham ahaæ deva stotuæ Óak«yÃmi bÃlaka÷ // ViP_1,12.49 // tvadbhaktipravaïaæ hy etat parameÓvara me mana÷ / stotuæ prav­ttaæ tvatpÃdau tatra praj¤Ãæ prayaccha me // ViP_1,12.50 // parÃÓara uvÃca: ÓaÇkhaprÃntena govindas taæ pasparÓa k­täjalim / uttÃnapÃdatanayaæ dvijavarya jagatpati÷ // ViP_1,12.51 // atha prasannavadana÷ tatk«aïÃn n­panandana÷ / tu«ÂÃva praïato bhÆtvà bhÆtadhÃtÃram acyutam // ViP_1,12.52 // dhruva uvÃca: bhÆmir Ãpo 'nalo vÃyu÷ khaæ mano buddhir eva ca / bhÆtÃdir Ãdiprak­tir yasya rÆpaæ nato 'smi tam // ViP_1,12.53 // Óuddha÷ sÆk«mo 'khilavyÃpÅ pradhÃnÃt parata÷ pumÃn / yasya rÆpaæ namas tasmai puru«Ãya guïÃtmane // ViP_1,12.54 // bhÆrÃdÅnÃæ samastÃnÃæ gandhÃdÅnÃæ ca ÓÃÓvata÷ / buddhyÃdÅnÃæ pradhÃnasya puru«asya ca ya÷ para÷ // ViP_1,12.55 // taæ brahmabhÆtam ÃtmÃnam aÓe«ajagata÷ patim / prapadye Óaraïaæ Óuddhaæ tvadrÆpaæ parameÓvara // ViP_1,12.56 // b­hattvÃd b­æhaïatvÃc ca yad rÆpaæ brahmasaæj¤itam / tasmai namas te sarvÃtman yogicintyÃvikÃravat // ViP_1,12.57 // sahasraÓÅr«Ã puru«a÷ sahasrÃk«a÷ sahasrapÃt / sarvavyÃpÅ bhuva÷ sparÓÃd atyati«Âhad daÓÃÇgulam // ViP_1,12.58 // yad bhÆtaæ yac ca vai bhavyaæ puru«ottama tad bhavÃn / tvatto viràsvaràsamràtvattaÓ cÃpy adhipÆru«a÷ // ViP_1,12.59 // atyaricyata so 'dhaÓ ca tiryag Ærdhvaæ ca vai bhuva÷ / tvatto viÓvam idaæ jÃtaæ tvatto bhÆtabhavi«yatÅ // ViP_1,12.60 // tvadrÆpadhÃriïaÓ cÃnta÷ sarvabhÆtam idaæ jagat / tvatto yaj¤a÷ sarvahuta÷ p­«adÃjyaæ paÓur dvidhà // ViP_1,12.61 // tvatta ­co 'tha sÃmÃni tvattaÓ chandÃæsi jaj¤ire / tvatto yajÆæ«y ajÃyanta tvatto 'ÓvÃÓ caikatodata÷ // ViP_1,12.62 // gÃvas tvatta÷ samudbhÆtÃs tvatto 'jà avayo m­gÃ÷ / tvanmukhÃd brÃhmaïà bÃhvos tvatta÷ k«atram ajÃyata // ViP_1,12.63 // vaiÓyÃs tavorujÃ÷ ÓÆdrÃs tava padbhyÃæ samudgatÃ÷ / ak«ïo÷ sÆryo 'nila÷ prÃïÃc candramà manasas tava // ViP_1,12.64 // prÃïo 'nta÷su«irÃj jÃto mukhÃd agnir ajÃyata / nÃbhito gaganaæ dyauÓ ca Óirasa÷ samavartata / diÓa÷ ÓrotrÃt k«iti÷ padbhyÃæ tvatta÷ sarvam abhÆd idam // ViP_1,12.65 // nyagrodha÷ sumahÃn alpe yathà bÅje vyavasthita÷ / saæyame viÓvam akhilaæ bÅjabhÆte tathà tvayi // ViP_1,12.66 // bÅjÃd aÇkurasaæbhÆto nyagrodha÷ sa samucchrita÷ / vistÃraæ ca yathà yÃti tvatta÷ s­«Âau tathà jagat // ViP_1,12.67 // yathà hi kadalÅ nÃnyà tvakpatrÃn nÃtha d­Óyate / evaæ viÓvasya nÃnyas tvaæ tvatsthÃyÅÓvara d­Óyate // ViP_1,12.68 // hlÃdinÅ saædhinÅ saævit tvayy ekà sarvasaæsthitau / hlÃdatÃpakarÅ miÓrà tvayi no guïavarjite // ViP_1,12.69 // p­thagbhÆtaikabhÆtÃya bhÆtabhÆtÃya te nama÷ / prabhÆtabhÆtabhÆtÃya tubhyaæ bhÆtÃtmane nama÷ // ViP_1,12.70 // vyaktapradhÃnapuru«aviràsaæràsvaràtathà / vibhÃvyate 'nta÷karaïe puru«e«v ak«ayo bhavÃn // ViP_1,12.71 // sarvasmin sarvabhÆtas tvaæ sarva÷ sarvasvarÆpadh­k / sarvaæ tvattas tataÓ ca tvaæ nama÷ sarvÃtmane 'stu te // ViP_1,12.72 // sarvÃtmako 'si sarveÓa sarvabhÆtasthito yata÷ / kathayÃmi tata÷ kiæ te sarvaæ vetsi h­di sthitam // ViP_1,12.73 // sarvÃtman sarvabhÆteÓa sarvasattvasamudbhava / sarvabhÆto bhavÃn vetti sarvasattvamanoratham // ViP_1,12.74 // yo me manoratho nÃtha saphala÷ sa tvayà k­ta÷ / tapaÓ ca taptaæ saphalaæ yad d­«Âo 'si jagatpate // ViP_1,12.75 // ÓrÅbhagavÃn uvÃca: tapasas tat phalaæ prÃptaæ yad d­«Âo 'haæ tvayà dhruva / maddarÓanaæ hi viphalaæ rÃjaputra na jÃyate // ViP_1,12.76 // varaæ varaya tasmÃt tvaæ yathÃbhimatam Ãtmana÷ / sarvaæ saæpadyate puæsÃæ mayi d­«Âipathaæ gate // ViP_1,12.77 // dhruva uvÃca: bhagavan sarvabhÆteÓa sarvasyÃste bhavÃn h­di / kim aj¤Ãtaæ tava svÃmin manasà yan mayepsitam // ViP_1,12.78 // tathÃpi tubhyaæ deveÓa kathayi«yÃmi yan mayà / prÃrthyate durvinÅtena h­dayenÃtidurlabham // ViP_1,12.79 // kiæ và sarvajagatsra«Âa÷ prasanne tvayi durlabham / tvatprasÃdaphalaæ bhuÇkte trailokyaæ maghavÃn api // ViP_1,12.80 // naitad rÃjÃsanaæ yogyam ajÃtasya mamodarÃt / iti garvÃd avocan mÃæ sapatnÅ mÃtur uccakai÷ // ViP_1,12.81 // ÃdhÃrabhÆtaæ jagata÷ sarve«Ãm uttamottamam / prÃrthayÃmi prabho sthÃnaæ tvatprasÃdÃd ato 'vyayam // ViP_1,12.82 // ÓrÅbhagavÃn uvÃca: yat tvayà prÃrthitaæ sthÃnam etat prÃpsyati vai bhavÃn / tvayÃhaæ to«ita÷ pÆrvam anyajanmani bÃlaka // ViP_1,12.83 // tvam ÃsÅr brÃhmaïa÷ pÆrvaæ mayy ekÃgramati÷ sadà / mÃtÃpitroÓ ca ÓuÓrÆ«ur nijadharmÃnupÃlaka÷ // ViP_1,12.84 // kÃlena gacchatà mitraæ rÃjaputras tavÃbhavat / yauvane 'khilabhogìhyo darÓanÅyojjvalÃk­ti÷ // ViP_1,12.85 // tatsaÇgÃt tasya tÃm ­ddhim avalokyÃtidurlabhÃm / bhaveyaæ rÃjaputro 'ham iti vächà tvayà k­tà // ViP_1,12.86 // tato yathÃbhila«ità prÃptà te rÃjaputratà / uttÃnapÃdasya g­he jÃto 'si dhruva durlabhe // ViP_1,12.87 // anye«Ãæ tad varaæ sthÃnaæ kule svÃyambhuvasya yat // ViP_þ1,12.88 // tasyaitad aparaæ bÃla yenÃhaæ parito«ita÷ / mÃm ÃrÃdhya naro muktim avÃpnoty avilambitam // ViP_1,12.89 // mayy arpitamanà bÃla kim u svargÃdikaæ padam / trailokyÃd adhike sthÃne sarvatÃrÃgrahÃÓraya÷ / bhavi«yati na saædeho matprasÃdÃd bhavÃn dhruva // ViP_1,12.90 // sÆryÃt somÃt tathà bhaumÃt somaputrÃd b­haspate÷ / sitÃrkatanayÃdÅnÃæ sarvark«ÃïÃæ tathà dhruva // ViP_1,12.91 // saptar«ÅïÃm aÓe«ÃïÃæ ye ca vaimÃnikÃ÷ surÃ÷ / sarve«Ãm upari sthÃnaæ tava dattaæ mayà dhruva // ViP_1,12.92 // kecic caturyugaæ yÃvat kecin manvantaraæ surÃ÷ / ti«Âhanti bhavato dattà mayà vai kalpasaæsthiti÷ // ViP_1,12.93 // sunÅtir api te mÃtà tvadÃsannÃtinirmalà / vimÃne tÃrakà bhÆtvà tÃvatkÃlaæ nivatsyati // ViP_1,12.94 // ye ca tvÃæ mÃnavÃ÷ prÃta÷ sÃyaæ ca susamÃhitÃ÷ / kÅrtayi«yanti te«Ãæ ca mahat puïyaæ bhavi«yati // ViP_1,12.95 // D2 ins.: .... .... ...tardadhe hari÷ // ViP_1,12.95*33:1 // dhruvo 'pi taæ namask­tya jagÃma svapitur g­ham // ViP_1,12.95*33:2 // ÃkarïyÃtmajam ÃyÃntaæ saæparetaæ yathÃgatam // ViP_1,12.95*33:3 // rÃjÃnaæ Óraddadhe candra sa candrasya suto mama // ViP_1,12.95*33:4 // satyaæ devar«iïà uktam Ãkarïya mudito bhavat // ViP_1,12.95*33:5 // vÃrtà hartur api prÅtyÃæ hÅnaprÃdrÃn mahÃdhanam // ViP_1,12.95*33:6 // ÓaÇkhatÆryaninÃdena brahmagho«eïa bhÆyasà // ViP_1,12.95*33:7 // niÓcakrÃma purà tÆrïaæ sadaÓvaratham Ãsthita÷ // ViP_1,12.95*33:8 // taæ d­«Âvà pavanÃbhyÃse ÃyÃntaæ tarasà rathÃt // ViP_1,12.95*33:9 // avaruhya n­paxx dorbhyÃæ x parirebhire // ViP_1,12.95*33:10 // athÃbhinandita÷ sarvair bandhuvargair dvijottama // ViP_1,12.95*33:11 // tenÃbhivÃditÃ÷ sarve praviveÓu÷ saharcix // ViP_1,12.95*33:12 // while D4 ins.: ity uktvà bhagavÃn ÅÓa÷ tatraivÃntaradhÅyata // ViP_1,12.95*34 // parÃÓara uvÃca: evaæ pÆrvaæ jagannÃthÃd devadevÃj janÃrdanÃt / varaæ prÃpya dhruvaæ sthÃnam adhyÃste sa mahÃmati÷ // ViP_1,12.96 // ¥1,T3,M0,ed. VeÇk. ins.: svayaæ ÓuÓrÆ«aïÃd dharmyÃn mÃtÃpitroÓ ca vai tathà // ViP_1,12.96*35:1 // dvÃdaÓÃk«aramÃhÃtmyÃt tapasaÓ ca prabhÃvata÷ // ViP_1,12.96*35:2 // tasyÃbhimÃnam ­ddhiæ ca mahimÃnaæ nirÅk«ya ca / devÃsurÃïÃm ÃcÃrya÷ Ólokam atroÓanà jagau // ViP_1,12.97 // aho 'sya tapaso vÅryam aho 'sya tapasa÷ phalam / yad enaæ purata÷ k­tvà dhruvaæ saptar«aya÷ sthitÃ÷ // ViP_1,12.98 // dhruvasya jananÅ ceyaæ sunÅtir nÃma sÆn­tà / asyÃÓ ca mahimÃnaæ ka÷ Óakto varïayituæ bhuvi // ViP_1,12.99 // trailokyÃÓrayatÃæ prÃptaæ paraæ sthÃnaæ sthirÃyati / sthÃnaæ prÃptà paraæ k­tvà yà kuk«ivivare dhruvam // ViP_1,12.100 // yaÓ caitat kÅrtayen nityaæ dhruvasyÃrohaïaæ divi / sarvapÃpavinirmukta÷ svargaloke mahÅyate // ViP_1,12.101 // sthÃnabhraæÓaæ na cÃpnoti divi và yadi và bhuvi / sarvakalyÃïasaæyukto dÅrghakÃlaæ ca jÅvati // ViP_1,12.102 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe dvÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: dhruvÃc chi«Âiæ ca bhavyaæ ca bhavyÃc chaæbhur vyajÃyata / Ói«Âer Ãdhatta succhÃyà pa¤ca putrÃn akalma«Ãn // ViP_1,13.1 // ripuæ ripu¤jayaæ vipraæ v­kalaæ v­katejasam / ripor Ãdhatta b­hatÅ cÃk«u«aæ sarvatejasam // ViP_1,13.2 // ajÅjanat pu«kariïyÃæ vÃruïyÃæ cÃk«u«o manum / prajÃpater ÃtmajÃyÃæ vÅraïasya mahÃtmana÷ // ViP_1,13.3 // manor ajÃyanta daÓa na¬valÃyÃæ mahaujasa÷ / kanyÃyÃæ tapatÃæ Óre«Âha vairÃjasya prajÃpate÷ // ViP_1,13.4 // kuru÷ puru÷ Óatadyumnas tapasvÅ satyavä chuci÷ / agni«Âud atirÃtraÓ ca sudyumnaÓ ceti te nava / abhimanyuÓ ca daÓamo na¬valÃyÃæ mahaujasa÷ // ViP_1,13.5 // kuror ajanayat putrÃn «a¬ ÃgneyÅ mahÃprabhÃn / aÇgaæ sumanasaæ khyÃtiæ kratum aÇgirasaæ Óibim // ViP_1,13.6 // aÇgÃt sunÅthÃpatyaæ vai venam ekam ajÃyata / prajÃrtham ­«ayas tasya mamanthur dak«iïaæ karam // ViP_1,13.7 // venasya pÃïau mathite saæbabhÆva mahÃmune / vainyo nÃma mahÅpÃlo ya÷ p­thu÷ parikÅrtyate // ViP_1,13.8 // yena dugdhà mahÅ pÆrvaæ prajÃnÃæ hitakÃraïÃt // ViP_1,13.9 // maitreya uvÃca: kimarthaæ mathita÷ pÃïir venasya paramar«ibhi÷ / yatra jaj¤e mahÃvÅrya÷ sa p­thur munisattama // ViP_1,13.10 // parÃÓara uvÃca: sunÅthà nÃma yà kanyà m­tyo÷ prathamajÃbhavat / aÇgasya bhÃryà sà dattà tasyÃæ veno vyajÃyata // ViP_1,13.11 // sa mÃtÃmahado«eïa tena m­tyo÷ sutÃtmaja÷ / nisargÃd eva maitreya du«ÂabhÃvo vyajÃyata // ViP_1,13.12 // abhi«ikto yadà rÃjye sa vena÷ paramar«ibhi÷ / gho«ayÃm Ãsa sa tadà p­thivyÃæ p­thivÅpati÷ // ViP_1,13.13 // na ya«Âavyaæ na hotavyaæ na dÃtavyaæ kathaæcana / bhoktà yaj¤asya kas tv anyo hy ahaæ yaj¤apati÷ prabhu÷ // ViP_1,13.14 // tatas tam ­«aya÷ pÆrvaæ saæpÆjya p­thivÅpatim / Æcu÷ sÃmakalaæ samyaÇ maitreya samupasthitÃ÷ // ViP_1,13.15 // ­«aya Æcu÷: bho bho rÃja¤ ch­ïu«va tvaæ yad vadÃmas tava prabho / rÃjyadehopakÃrÃya prajÃnÃæ ca hitaæ param // ViP_1,13.16 // dÅrghasatreïa deveÓaæ sarvayaj¤eÓvaraæ harim / pÆjayi«yÃma bhadraæ te tatrÃæÓas te bhavi«yati // ViP_1,13.17 // yaj¤ena yaj¤apuru«o vi«ïu÷ saæprÅïito n­pa / asmÃbhir bhavata÷ kÃmÃn sarvÃn eva pradÃsyati // ViP_1,13.18 // yaj¤air yaj¤eÓvaro ye«Ãæ rëÂre saæpÆjyate hari÷ / te«Ãæ sarvepsitÃvÃptiæ dadÃti n­pa bhÆbh­tÃm // ViP_1,13.19 // vena uvÃca: matta÷ ko 'bhyadhiko 'nyo 'sti kaÓ cÃrÃdhyo mamÃpara÷ / ko 'yaæ harir iti khyÃto yo vai yaj¤eÓvaro mata÷ // ViP_1,13.20 // brahmà janÃrdana÷ Óaæbhur indro vÃyur yamo ravi÷ / hutabhug varuïo dhÃtà pÆ«Ã bhÆmir niÓÃkara÷ // ViP_1,13.21 // ete cÃnye ca ye devÃ÷ ÓÃpÃnugrahakÃriïa÷ / n­pasyaite ÓarÅrasthÃ÷ sarvadevamayo n­pa÷ // ViP_1,13.22 // etaj j¤Ãtvà mayÃj¤aptaæ yad yathà kriyatÃæ tathà / na dÃtavyaæ na hotavyaæ na ya«Âavyaæ ca bho dvijÃ÷ // ViP_1,13.23 // bhart­ÓuÓrÆ«aïaæ dharmo yathà strÅïÃæ paro mata÷ / mamÃj¤ÃpÃlanaæ dharmo bhavatÃæ ca tathà dvijÃ÷ // ViP_1,13.24 // ­«aya Æcu÷: dehy anuj¤Ãæ mahÃrÃja mà dharmo yÃtu saæk«ayam / havi«Ãæ pariïÃmo 'yaæ yad etad akhilaæ jagat // ViP_1,13.25 // V1,B2,D8 ins.: dharme ca saæk«ayaæ yÃte k«Åyate cÃkhilaæ jagat // ViP_1,13.25*36 // parÃÓara uvÃca: iti vij¤ÃpyamÃno 'pi sa vena÷ paramar«ibhi÷ / pÃpo dadÃti nÃnuj¤Ãæ tadà prokta÷ puna÷ puna÷ // ViP_1,13.26 // tatas te munaya÷ sarve kopÃmar«asamanvitÃ÷ / hanyatÃæ hanyatÃæ pÃpa ity Æcus te parasparam // ViP_1,13.27 // yo yaj¤apuru«aæ vi«ïum anÃdinidhanaæ prabhum / vinindaty adhamÃcÃro na sa yogyo bhuva÷ pati÷ // ViP_1,13.28 // ity uktvà mantrapÆtais tai÷ kuÓair munigaïà n­pam / nijaghnur nihataæ pÆrvaæ bhagavannindanÃdinà // ViP_1,13.29 // tataÓ ca munayo reïuæ dad­Óu÷ sarvato dvija / kim etad iti cÃsannaæ papracchus te janaæ tadà // ViP_1,13.30 // ÃkhyÃtaæ ca janais te«Ãæ caurÅbhÆtair arÃjake / rëÂre tu lokair Ãrabdhaæ parasvÃdÃnam Ãturai÷ // ViP_1,13.31 // te«Ãm udÅrïavegÃnÃæ caurÃïÃæ munisattamÃ÷ / sumahÃn d­Óyate reïu÷ paravittÃpahÃriïÃm // ViP_1,13.32 // tata÷ saæmantrya te sarve munayas tasya bhÆbh­ta÷ / mamanthur Æruæ putrÃrtham anapatyasya yatnata÷ // ViP_1,13.33 // mathyataÓ ca samuttasthau tasyoro÷ puru«a÷ kila / dagdhasthÆïÃpratÅkÃÓa÷ kharvaÂÃsyo 'tihrasvaka÷ // ViP_1,13.34 // kiæ karomÅti tÃn sarvÃn viprÃn Ãha tvarÃnvita÷ / ni«Ådeti tam Æcus te ni«Ãdas tena so 'bhavat // ViP_1,13.35 // tatas tatsaæbhavà jÃtà vindhyaÓailanivÃsina÷ / ni«Ãdà muniÓÃrdÆla pÃpakarmopalak«aïÃ÷ // ViP_1,13.36 // tena dvÃreïa tat pÃpaæ ni«krÃntaæ tasya bhÆpate÷ / ni«ÃdÃs te tato jÃtà venakalma«anÃÓanÃ÷ // ViP_1,13.37 // tato 'sya dak«iïaæ hastaæ mamanthus te dvijottamÃ÷ // ViP_1,13.38 // mathyamÃne ca tatrÃbhÆt p­thur vainya÷ pratÃpavÃn / dÅpyamÃna÷ svavapu«Ã sÃk«Ãd agnir iva jvalan // ViP_1,13.39 // Ãdyam Ãjagavaæ nÃma khÃt papÃta tato dhanu÷ / ÓarÃÓ ca divyà nabhasa÷ kavacaæ ca papÃta ha // ViP_1,13.40 // tasmi¤ jÃte tu bhÆtÃni saæprah­«ÂÃni sarvaÓa÷ // ViP_1,13.41 // satputreïa ca jÃtena veno 'pi tridivaæ yayau / punnÃmno narakÃt trÃta÷ sa tena sumahÃtmanà // ViP_1,13.42 // taæ samudrÃÓ ca nadyaÓ ca ratnÃny ÃdÃya sarvaÓa÷ / toyÃni cÃbhi«ekÃrthaæ sarvÃïy evopatasthire // ViP_1,13.43 // pitÃmahaÓ ca bhagavÃn devair ÃÇgirasai÷ saha / sthÃvarÃïi ca bhÆtÃni jaÇgamÃni ca sarvaÓa÷ / samÃgamya tadà vainyam abhya«i¤can narÃdhipam // ViP_1,13.44 // haste tu dak«iïe cakraæ d­«Âvà tasya pitÃmaha÷ / vi«ïor aæÓaæ p­thuæ matvà parito«aæ paraæ yayau // ViP_1,13.45 // vi«ïucihnaæ kare cakraæ sarve«Ãæ cakravartinÃm / bhavaty avyÃhato yasya prabhÃvas tridaÓair api // ViP_1,13.46 // mahatà rÃjarÃjyena p­thur vainya÷ pratÃpavÃn / so 'bhi«ikto mahÃtejà vidhivad dharmakovidai÷ // ViP_1,13.47 // pitrÃpara¤jitÃs tasya prajÃs tenÃnura¤jitÃ÷ / anurÃgÃt tatas tasya nÃma rÃjety ajÃyata // ViP_1,13.48 // Ãpas tastambhire cÃsya samudram abhiyÃsyata÷ / parvatÃÓ ca dadur mÃrgaæ dhvajabhaÇgaÓ ca nÃbhavat // ViP_1,13.49 // ak­«Âapacyà p­thivÅ siddhyanty annÃni cintayà / sarvakÃmadughà gÃva÷ puÂake puÂake madhu // ViP_1,13.50 // tasya vai jÃtamÃtrasya yaj¤e paitÃmahe Óubhe / sÆta÷ sÆtyÃæ samutpanna÷ sautye 'hani mahÃmati÷ // ViP_1,13.51 // D7 ins.: p­thur evÃbhavat tasmÃt tata÷ p­thur ajÃyata // ViP_1,13.51*37 // tasminn eva mahÃyaj¤o jaj¤e prÃj¤o 'tha mÃgadha÷ / proktau tadà munivarais tÃv ubhau sÆtamÃgadhau // ViP_1,13.52 // stÆyatÃm e«a n­pati÷ p­thur vainya÷ pratÃpavÃn / karmaitad anurÆpaæ ca pÃtraæ stotrasya cÃpy ayam // ViP_1,13.53 // tatas tÃv Æcatur viprÃn sarvÃn eva k­täjalÅ / adyajÃtasya no karma j¤Ãyate 'sya mahÅpate÷ // ViP_1,13.54 // guïà na cÃsya j¤Ãyante na cÃsya prathitaæ yaÓa÷ / stotraæ kimÃÓrayaæ tv asya kÃryam asmÃbhir ucyatÃm // ViP_1,13.55 // ­«aya Æcu÷: kari«yaty e«a yat karma cakravartÅ mahÃbala÷ / guïà bhavi«yà ye cÃsya tair ayaæ stÆyatÃæ n­pa÷ // ViP_1,13.56 // parÃÓara uvÃca: tata÷ sa n­patis to«aæ tac chrutvà paramaæ yayau / sadguïai÷ ÓlÃghyatÃm eti stavyÃÓ cÃbhyÃæ guïà mama // ViP_1,13.57 // tasmÃd yad atra stotre me guïanirvarïanaæ tv imau / kari«yete kari«yÃmi tad evÃhaæ samÃhita÷ // ViP_1,13.58 // yad imau varjanÅyaæ ca kiæcid atra vadi«yata÷ / tad ahaæ varjayi«yÃmÅty evaæ cakre matiæ n­pa÷ // ViP_1,13.59 // atha tau cakratu÷ stotraæ p­thor vainyasya dhÅmata÷ / bhavi«yai÷ karmabhi÷ samyak susvarau sÆtamÃgadhau // ViP_1,13.60 // satyavÃg dÃnaÓÅlo 'yaæ satyasandho nareÓvara÷ / hrÅmÃn maitra÷ k«amÃÓÅlo vikrÃnto du«ÂaÓÃsana÷ // ViP_1,13.61 // dharmaj¤ÃÓ ca k­taj¤ÃÓ ca dayÃvÃn priyabhëaka÷ / mÃnyÃn mÃnayità yajvà brahmaïya÷ sÃdhuvatsala÷ // ViP_1,13.62 // sama÷ Óatrau ca mitre ca vyavahÃrasthitau n­pa÷ // ViP_1,13.63 // sÆtenoktÃn guïÃn itthaæ sa tadà mÃgadhena ca / cakÃra h­di tÃd­k ca karmaïà k­tavÃn asau // ViP_1,13.64 // tata÷ sa p­thivÅpÃla÷ pÃlayan vasudhÃm imÃm / iyÃja vividhair yaj¤air mahadbhir bhÆridak«iïai÷ // ViP_1,13.65 // taæ prajÃ÷ p­thivÅnÃtham upatasthu÷ k«udhÃrditÃ÷ / o«adhÅ«u praïa«ÂÃsu tasmin kÃle hy arÃjake / tam Æcus tena tÃ÷ p­«ÂÃs tatrÃgamanakÃraïam // ViP_1,13.66 // D5 ins.: prajÃpatiguïaæ ÓÆraæ p­thuæ satyaparÃkramam // ViP_1,13.66*38 // prajà Æcu÷: arÃjake n­paÓre«Âha dharitryà sakalau«adhÅ÷ / grastÃs tata÷ k«ayaæ yÃnti prajÃ÷ sarvÃ÷ prajeÓvara // ViP_1,13.67 // tvaæ no v­ttiprado dhÃtrà prajÃpÃlo nirÆpita÷ / dehi na÷ k«utparÅtÃnÃæ prajÃnÃæ jÅvanau«adhÅ÷ // ViP_1,13.68 // parÃÓara uvÃca: tato 'tha n­patir divyam ÃdÃyÃjagavaæ dhanu÷ / ÓarÃæÓ ca divyÃn kupita÷ so 'nvadhÃvad vasuædharÃm // ViP_1,13.69 // tato nanÃÓa tvarità gaur bhÆtvà tu vasuædharà / sà lokÃn brahmalokÃdÅn saætrÃsÃd agaman mahÅ // ViP_1,13.70 // yatra yatra yayau devÅ sà tadà bhÆtadhÃriïÅ / tatra tatra tu sà vainyaæ dad­Óe 'bhyudyatÃyudham // ViP_1,13.71 // tatas taæ prÃha vasudhà p­thuæ p­thuparÃkramam / pravepamÃnà tadbÃïaparitrÃïaparÃyaïà // ViP_1,13.72 // p­thivy uvÃca: strÅvadhe tvaæ mahÃpÃpaæ kiæ narendra na paÓyasi / yena mÃæ hantum atyarthaæ prakaro«i n­podyamam // ViP_1,13.73 // p­thur uvÃca: ekasmin yatra nidhanaæ prÃpite du«ÂacÃriïi / bahÆnÃæ bhavati k«emaæ tasya puïyaprado vadha÷ // ViP_1,13.74 // p­thivy uvÃca: prajÃnÃm upakÃrÃya yadi mÃæ tvaæ hani«yasi / ÃdhÃra÷ ka÷ prajÃnÃæ te n­paÓre«Âha bhavi«yati // ViP_1,13.75 // p­thur uvÃca: tvÃæ hatvà vasudhe bÃïair macchÃsanaparÃÇmukhÅm / Ãtmayogabalenemà dhÃrayi«yÃmy ahaæ prajÃ÷ // ViP_1,13.76 // parÃÓara uvÃca: tata÷ praïamya vasudhà taæ bhÆya÷ prÃha pÃrthivam / pravepitÃÇgÅ paramaæ sÃdhvasaæ samupÃgatà // ViP_1,13.77 // p­thivy uvÃca: upÃyata÷ samÃrabdhÃ÷ sarve siddhyanty upakramÃ÷ / tasmÃd vadÃmy upÃyaæ te taæ kuru«va yadÅcchasi // ViP_1,13.78 // samastà yà mayà jÅrïà naranÃtha mahau«adhÅ÷ / yadÅcchasi pradÃsyÃmi tÃ÷ k«ÅrapariïÃminÅ÷ // ViP_1,13.79 // tasmÃt prajÃhitÃrthÃya mama dharmabh­tÃæ vara / taæ tu vatsaæ prayaccha tvaæ k«areyaæ yena vatsalà // ViP_1,13.80 // samÃæ ca kuru sarvatra yena k«Åraæ samantata÷ / varau«adhÅbÅjabhÆtaæ vÅra sarvatra bhÃvaye // ViP_1,13.81 // parÃÓara uvÃca: tata utsÃrayÃm Ãsa Óailä chatasahasraÓa÷ / dhanu«koÂyà tadà vainyas tena Óailà vivardhitÃ÷ // ViP_1,13.82 // na hi pÆrvavisarge vai vi«ame p­thivÅtale / pravibhÃga÷ purÃïÃæ và grÃmÃïÃæ và tadÃbhavat // ViP_1,13.83 // na sasyÃni na gorak«yaæ na k­«ir na vaïikpatha÷ / vainyÃt prabh­ti maitreya sarvasyaitasya saæbhava÷ // ViP_1,13.84 // yatra yatra samaæ tv asyà bhÆmer ÃsÅn narÃdhipa÷ / tatra tatra prajÃnÃæ hi nivÃsaæ samarocayat // ViP_1,13.85 // ÃhÃra÷ phalamÆlÃni prajÃnÃm abhavat tadà / k­cchreïa mahatà so 'pi praïa«ÂÃsv o«adhÅ«u vai // ViP_1,13.86 // sa kalpayitvà vatsaæ tu manuæ svÃyambhuvaæ prabhum / sve pÃïau p­thivÅnÃtho dudoha p­thivÅæ p­thu÷ / sasyajÃtÃni sarvÃïi prajÃnÃæ hitakÃmyayà // ViP_1,13.87 // tenÃnnena prajÃs tÃta vartante 'dyÃpi nityaÓa÷ // ViP_1,13.88 // prÃïapradÃnÃt sa p­thur yasmÃd bhÆmer abhÆt pità / tatas tu p­thivÅsaæj¤Ãm avÃpÃkhiladhÃriïÅ // ViP_1,13.89 // tataÓ ca devair munibhir daityai rak«obhir adribhi÷ / gandharvair uragair yak«ai÷ pit­bhis tarubhis tathà // ViP_1,13.90 // tat tat pÃtram upÃdÃya tat tad dugdhaæ mune paya÷ / vatsadogdh­viÓe«ÃÓ ca te«Ãæ tadyonayo 'bhavan // ViP_1,13.91 // sai«Ã dhÃtrÅ vidhÃtrÅ ca dhÃriïÅ po«aïÅ tathà / sarvasya jagata÷ p­thvÅ vi«ïupÃdatalodbhavà // ViP_1,13.92 // evaæprabhÃva÷ sa p­thu÷ putro venasya vÅryavÃn / jaj¤e mahÅpati÷ pÆrvaæ rÃjÃbhÆj janara¤janÃt // ViP_1,13.93 // ya idaæ janma vainyasya p­tho÷ saækÅrtayen nara÷ / na tasya du«k­taæ kiæcit phaladÃyi prajÃyate // ViP_1,13.94 // du÷svapnopaÓamaæ nÌïÃæ Ó­ïvatÃæ caitad uttamam / p­thor janma prabhÃvaÓ ca karoti satataæ n­ïÃm // ViP_1,13.95 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe trayodaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: p­tho÷ putrau mahÃvÅryau jaj¤Ãte 'ntardhivÃdinau / Óikhaï¬inÅ havirdhÃnam antardhÃnÃd vyajÃyata // ViP_1,14.1 // havirdhÃnÃt «a¬ ÃgneyÅ dhi«aïÃjanayat sutÃn / prÃcÅnabarhi«aæ Óukraæ gayaæ k­«ïaæ v­jÃjinau // ViP_1,14.2 // prÃcÅnabarhir bhagavÃn mahÃn ÃsÅt prajÃpati÷ / havirdhÃnir mahÃrÃjo yena saævardhitÃ÷ prajÃ÷ // ViP_1,14.3 // prÃcÅnÃgrÃ÷ kuÓÃs tasya p­thivyÃæ viÓrutà mune / prÃcÅnabarhir abhavat khyÃto bhuvi mahÃbala÷ // ViP_1,14.4 // samudratanayÃyÃæ tu k­tadÃro mahÅpati÷ / mahatas tapasa÷ pÃre savarïÃyÃæ mahÅpate÷ // ViP_1,14.5 // savarïÃdhatta sÃmudrÅ daÓa prÃcÅnabarhi«a÷ / sarve pracetaso nÃma dhanurvedasya pÃragÃ÷ // ViP_1,14.6 // ap­thagdharmacaraïÃs te 'tapyanta mahat tapa÷ / daÓa var«asahasrÃïi samudrasalileÓayÃ÷ // ViP_1,14.7 // maitreya uvÃca: yadarthaæ te mahÃtmÃnas tapas tepur mahÃmune / pracetasa÷ samudrÃmbhasy etad ÃkhyÃtum arhasi // ViP_1,14.8 // parÃÓara uvÃca: pitrà pracetasa÷ proktÃ÷ prajÃrtham amitÃtmanà / prajÃpatiniyuktena bahumÃnapura÷saram // ViP_1,14.9 // prÃcÅnabarhir uvÃca: brahmaïà devadevena samÃdi«Âo 'smy ahaæ sutÃ÷ / prajÃ÷ saævardhanÅyÃs te mayà coktaæ tatheti tat // ViP_1,14.10 // tan mama prÅtaye putrÃ÷ prajÃv­ddhim atandritÃ÷ / kurudhvaæ mÃnanÅyà ca samyag Ãj¤Ã prajÃpate÷ // ViP_1,14.11 // parÃÓara uvÃca: tatas te tat pitu÷ Órutvà vacanaæ n­panandanÃ÷ / tathety uktvà ca taæ bhÆya÷ papracchu÷ pitaraæ mune // ViP_1,14.12 // pracetasa Æcu÷: yena tÃta prajÃv­ddhau samarthÃ÷ karmaïà vayam / bhavema tat samastaæ na÷ karma vyÃkhyÃtum arhasi // ViP_1,14.13 // pitovÃca: ÃrÃdhya varadaæ vi«ïum i«ÂaprÃptim asaæÓayam / sameti nÃnyathà martya÷ kim anyat kathayÃmi va÷ // ViP_1,14.14 // tasmÃt prajÃviv­ddhyarthaæ sarvabhÆtaprabhuæ harim / ÃrÃdhayata govindaæ yadi siddhim abhÅpsatha // ViP_1,14.15 // dharmam arthaæ ca kÃmaæ ca mok«aæ cÃnvicchatà sadà / ÃrÃdhanÅyo bhagavÃn anÃdi÷ puru«ottama÷ // ViP_1,14.16 // yasminn ÃrÃdhite sargaæ cakÃrÃdau prajÃpati÷ / tam ÃrÃdhyÃcyutaæ v­ddhi÷ prajÃnÃæ vo bhavi«yati // ViP_1,14.17 // parÃÓara uvÃca: ity evam uktÃs te pitrà putrÃ÷ pracetaso daÓa / magnÃ÷ payodhisalile tapas tepu÷ samÃhitÃ÷ // ViP_1,14.18 // daÓa var«asahasrÃïi nyastacittà jagatpatau / nÃrÃyaïe muniÓre«Âha sarvalokaparÃyaïe // ViP_1,14.19 // tatraiva te sthità devam ekÃgramanaso harim / tu«Âuvur ya÷ stuta÷ kÃmÃn stotur i«ÂÃn prayacchati // ViP_1,14.20 // maitreya uvÃca: stavaæ pracetaso vi«ïo÷ samudrÃmbhasi saæsthitÃ÷ / cakrus taæ me muniÓre«Âha supuïyaæ vaktum arhasi // ViP_1,14.21 // parÃÓara uvÃca: Ó­ïu maitreya govindaæ yathÃpÆrvaæ pracetasa÷ / tu«Âuvus tanmayÅbhÆtÃ÷ samudrasalileÓayÃ÷ // ViP_1,14.22 // pracetasa Æcu÷: natÃ÷ sma sarvavacasÃæ prati«Âhà yatra ÓÃÓvatÅ / tam Ãdyantam aÓe«asya jagata÷ paramaæ prabhum // ViP_1,14.23 // D7 ins.: jagadbÅjatayà natvà carurÆpavibhÃgata÷ // ViP_1,14.23*39:1 // ÓuddharÆpapraïÃmeta tu«Âo vi«ïu÷ pracetasÃm // ViP_1,14.23*39:2 // jyotir Ãdyam anaupamyam aïv anantam apÃravat / yonibhÆtam aÓe«asya sthÃvarasya carasya ca // ViP_1,14.24 // yasyÃha÷ prathamaæ rÆpam arÆpasya tato niÓà / saædhyà ca parameÓasya tasmai kÃlÃtmane nama÷ // ViP_1,14.25 // bhujyate 'nudinaæ devai÷ pit­bhiÓ ca sudhÃtmaka÷ / jÅvabhÆta÷ samastasya tasmai somÃtmane nama÷ // ViP_1,14.26 // yas tamo hanti tÅvrÃtmà svabhÃbhir bhÃsayan nabha÷ / gharmaÓÅtÃmbhasÃæ yonis tasmai sÆryÃtmane nama÷ // ViP_1,14.27 // kÃÂhinyavÃn yo bibharti jagad etad aÓe«ata÷ / ÓabdÃdisaæÓrayo vyÃpÅ tasmai bhÆmyÃtmane nama÷ // ViP_1,14.28 // yad yonibhÆtaæ jagato bÅjaæ yat sarvadehinÃm / tat toyarÆpam ÅÓasya namÃmo harimedhasa÷ // ViP_1,14.29 // yo mukhaæ sarvadevÃnÃæ havyabhuk kavyabhuk tathà / pitÌïÃæ ca namas tasmai vi«ïave pÃvakÃtmane // ViP_1,14.30 // pa¤cadhÃvasthito dehe yaÓ ce«ÂÃæ kurute 'niÓam / ÃkÃÓayonir bhagavÃæs tasmai vÃyvÃtmane nama÷ // ViP_1,14.31 // avakÃÓam aÓe«ÃïÃæ bhÆtÃnÃæ ya÷ prayacchati / anantamÆrtimä chuddhas tasmai vyomÃtmane nama÷ // ViP_1,14.32 // samastendriyavargasya ya÷ sadà sthÃnam uttamam / tasmai ÓabdÃdirÆpÃya nama÷ k­«ïÃya vedhase // ViP_1,14.33 // g­hïÃti vi«ayÃn nityam indriyÃtmà k«arÃk«ara÷ / yas tasmai j¤ÃnamÆlÃya natÃ÷ sma harimedhase // ViP_1,14.34 // g­hÅtÃn indriyair arthÃn Ãtmane ya÷ prayacchati / anta÷karaïabhÆtÃya tasmai viÓvÃtmane nama÷ // ViP_1,14.35 // yasminn anante sakalaæ viÓvaæ yasmÃt tathodgatam / layasthÃnaæ ca yas tasmai nama÷ prak­tidharmiïe // ViP_1,14.36 // Óuddha÷ saællak«yate bhrÃntyà guïavÃn iva yo 'guïa÷ / tam ÃtmarÆpiïaæ devaæ natÃ÷ sma puru«ottamam // ViP_1,14.37 // avikÃram ajaæ Óuddhaæ nirguïaæ yan nira¤janam / natÃ÷ sma tat paraæ brahma vi«ïor yat paramaæ padam // ViP_1,14.38 // adÅrghahrasvam asthÆlam anaïv agryam alohitam / asnehacchÃyam atanum asaktam asamÅraïam // ViP_1,14.39 // anÃkÃÓam asaæsparÓam agandham arasaæ ca yat / acak«u÷Órotram acalam avÃkpÃïim amÃnasam // ViP_1,14.40 // anÃmagotram asukham atejaskam ahetukam / abhayaæ bhrÃntirahitam anidram ajarÃmaram // ViP_1,14.41 // arajo 'Óabdam am­tam aplutaæ yad asaæv­tam / pÆrvÃpare na vai yasmiæs tad vi«ïo÷ paramaæ padam // ViP_1,14.42 // param ÅÓitvaguïavat sarvabhÆtam asaæÓrayam / natÃ÷ sma tat padaæ vi«ïor jihvÃd­ggocaraæ na yat // ViP_1,14.43 // parÃÓara uvÃca: evaæ pracetaso vi«ïuæ stuvantas tatsamÃdhaya÷ / daÓa var«asahasrÃïi tapaÓ cerur mahÃrïave // ViP_1,14.44 // tata÷ prasanno bhagavÃæs te«Ãm antarjale hari÷ / dadau darÓanam unnidranÅlotpaladalacchavi÷ // ViP_1,14.45 // patatrirÃjam ÃrƬham avalokya pracetasa÷ / praïipetu÷ Óirobhis taæ bhaktibhÃrÃvanÃmitai÷ // ViP_1,14.46 // tatas tÃn Ãha bhagavÃn vriyatÃm Åpsito vara÷ / prasÃdasumukho 'haæ vo varada÷ samupasthita÷ // ViP_1,14.47 // tatas tam Æcur varadaæ praïipatya pracetasa÷ / yathà pitrà samÃdi«Âaæ prajÃnÃæ v­ddhikÃraïam // ViP_1,14.48 // sa cÃpi devas taæ dattvà yathÃbhila«itaæ varam / antardhÃnaæ jagÃmÃÓu te ca niÓcakramur jalÃt // ViP_1,14.49 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe caturdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tapaÓ caratsu p­thivÅæ praceta÷su mahÅruhÃ÷ / arak«yamÃïÃm Ãvavrur babhÆvÃtha prajÃk«aya÷ // ViP_1,15.1 // nÃÓakan mÃruto vÃtuæ v­taæ kham abhavad drumai÷ / daÓavar«asahasrÃïi na ÓekuÓ ce«Âituæ prajÃ÷ // ViP_1,15.2 // tÃn d­«Âvà jalani«krÃntÃ÷ sarve kruddhÃ÷ pracetasa÷ / mukhebhyo vÃyum agniæ ca te 's­ja¤ jÃtamanyava÷ // ViP_1,15.3 // unmÆlÃn atha tÃn v­k«Ãn k­tvà vÃyur aÓo«ayat / tÃn agnir adahad ghoras tatrÃbhÆd drumasaæk«aya÷ // ViP_1,15.4 // drumak«ayam atho d­«Âvà kiæcic chi«Âe«u ÓÃkhi«u / upagamyÃbravÅd etÃn rÃjà soma÷ prajÃpatÅn // ViP_1,15.5 // kopaæ yacchata rÃjÃna÷ Ó­ïudhvaæ ca vaco mama / saædhÃnaæ va÷ kari«yÃmi saha k«itiruhair aham // ViP_1,15.6 // ratnabhÆtà ca kanyeyaæ vÃrk«eyÅ varavarïinÅ / bhavi«yaæ jÃnatà pÆrvaæ mayà gobhir vivardhità // ViP_1,15.7 // mÃri«Ã nÃma nÃmnai«Ã v­k«ÃïÃm iti nirmità / bhÃryà vo 'stu mahÃbhÃgà dhruvaæ vaæÓavivardhinÅ // ViP_1,15.8 // yu«mÃkaæ tejaso 'rdhena mama cÃrdhena tejasa÷ / asyÃm utpatsyate vidvÃn dak«o nÃma prajÃpati÷ // ViP_1,15.9 // mama cÃæÓena saæyukto yu«mattejomayena vai / agninÃgnisamo bhÆya÷ prajÃ÷ saævardhayi«yati // ViP_1,15.10 // kaï¬ur nÃma muni÷ pÆrvam ÃsÅd vedavidÃæ vara÷ / suramye gomatÅtÅre sa tepe paramaæ tapa÷ // ViP_1,15.11 // tatk«obhÃya surendreïa pramlocÃkhyà varÃpsarÃ÷ / prayuktà k«obhayÃm Ãsa tam ­«iæ sà Óucismità // ViP_1,15.12 // k«obhita÷ sa tayà sÃrdhaæ var«ÃïÃm adhikaæ Óatam / ati«Âhan mandaradroïyÃæ vi«ayÃsaktamÃnasa÷ // ViP_1,15.13 // sà taæ prÃha mahÃbhÃga gantum icchÃmy ahaæ divam / prasÃdasumukho brahmann anuj¤Ãæ dÃtum arhasi // ViP_1,15.14 // tayaivam ukta÷ sa munis tasyÃm ÃsaktamÃnasa÷ / dinÃni katicid bhadre sthÅyatÃm ity abhëata // ViP_1,15.15 // evam uktà tatas tena sÃgraæ var«aÓataæ puna÷ / bubhuje vi«ayÃæs tanvÅ tena sÃrdhaæ mahÃtmanà // ViP_1,15.16 // anuj¤Ãæ dehi bhagavan vrajÃmi tridaÓÃlayam / uktas tayeti sa muni÷ sthÅyatÃm ity abhëata // ViP_1,15.17 // punar gate var«aÓate sÃdhike sà ÓubhÃnanà / yÃmÅty Ãha divaæ brahman praïayasmitaÓobhanam // ViP_1,15.18 // uktas tayaivaæ sa munir upaguhyÃyatek«aïÃm / prÃhÃsyatÃæ k«aïaæ subhru cirakÃlaæ gami«yasi // ViP_1,15.19 // tacchÃpabhÅtà suÓroïÅ saha tenar«iïà puna÷ / Óatadvayaæ kiæcid Ænaæ var«ÃïÃm anvati«Âhata // ViP_1,15.20 // gamanÃya mahÃbhÃgo devarÃjaniveÓanam / prokta÷ proktas tayà tanvyà sthÅyatÃm ity abhëata // ViP_1,15.21 // D7 ins.: yayau ravaæ bhayaæ prema sadbhÃvaæ pÆrvanÃyake // ViP_1,15.21*40:1 // na mu¤caty anyasaktÃpi sà j¤eyà dak«iïà budhai÷ // ViP_1,15.21*40:2 // taæ sà ÓÃpabhayÃd bhÅtà dÃk«iïyena ca dak«iïà / proktà praïayabhaÇgÃrtivedinÅ na jahau munim // ViP_1,15.22 // tayà ca ramatas tasya paramar«er aharniÓam / navaæ navam abhÆt prema manmathÃvi«Âacetasa÷ // ViP_1,15.23 // ekadà tu tvarÃyukto niÓcakrÃmoÂajÃn muni÷ / ni«krÃmantaæ ca kutreti gamyate prÃha sà Óubhà // ViP_1,15.24 // ity ukta÷ sa tayà prÃha pariv­ttam aha÷ Óubhe / saædhyopÃstiæ kari«yÃmi kriyÃlopo 'nyathà bhavet // ViP_1,15.25 // tata÷ prahasya mudità taæ sà prÃha mahÃmunim / kim adya sarvadharmaj¤a pariv­ttam ahas tava // ViP_1,15.26 // bahÆnÃæ vipra var«ÃïÃæ pariïÃmam ahas tava / gatam etan na kurute vismayaæ kasya kathyatÃm // ViP_1,15.27 // munir uvÃca: prÃtas tvam Ãgatà bhadre nadÅtÅram idaæ Óubham / mayà d­«Âà ca tanvaÇgi pravi«Âà ca mamÃÓramam // ViP_1,15.28 // After 28, M3 ins.: k«aïe k«aïe mayÃsÆtra praxxddhà nanÆttame // ViP_1,15.28*41 // iyaæ ca vartate saædhyà pariïÃmam ahar gatam / avahÃsa÷ kimartho 'yaæ sadbhÃva÷ kathyatÃæ mama // ViP_1,15.29 // pramlocovÃca: pratyÆ«asy Ãgatà brahman satyam etan na tan m­«Ã / kintv adya tasya kÃlasya gatÃny abdaÓatÃni te // ViP_1,15.30 // soma uvÃca: tata÷ sasÃdhvaso vipras tÃæ papracchÃyatek«aïÃm / kathyatÃæ bhÅru ka÷ kÃlas tvayà me ramata÷ saha // ViP_1,15.31 // pramlocovÃca: saptottarÃïy atÅtÃni nava var«aÓatÃni te / mÃsÃÓ ca «a tathaivÃnyat samatÅtaæ dinatrayam // ViP_1,15.32 // ­«ir uvÃca: satyaæ bhÅru vadasy etat parihÃso 'tha và Óubhe / dinam ekam ahaæ manye tvayà sÃrdham ihÃsitam // ViP_1,15.33 // pramlocovÃca: vadi«yÃmy an­taæ brahman katham atra tavÃntike / viÓe«eïÃdya bhavatà p­«Âà mÃrgÃnuvartinà // ViP_1,15.34 // soma uvÃca: niÓamya tad vaca÷ tasyÃ÷ sa munir n­panandanÃ÷ / dhiÇ mÃæ dhiÇ mÃm atÅvetthaæ ninindÃtmÃnam Ãtmanà // ViP_1,15.35 // munir uvÃca: tapÃæsi mama na«ÂÃni hataæ brahmavidÃæ dhanam / h­to viveka÷ kenÃpi yo«in mohÃya nirmità // ViP_1,15.36 // Ærmi«aÂkÃtigaæ brahma j¤eyam Ãtmajayena me / matir e«Ã h­tà yena dhik taæ kÃmaæ mahÃgraham // ViP_1,15.37 // D7 ins.: k«u¬t­xÓokamohau ca jarÃm­tyÆ «a¬Ærmaya÷ // ViP_1,15.37*42 // vratÃni vedavedyÃptikÃraïÃny akhilÃni ca / narakagrÃmamÃrgeïa saÇgenÃpah­tÃni me // ViP_1,15.38 // vinindyetthaæ sa dharmaj¤a÷ svayam ÃtmÃnam Ãtmanà / tÃm apsarasam ÃsÅnÃm idaæ vacanam abravÅt // ViP_1,15.39 // gaccha pÃpe yathà kÃmaæ yat kÃryaæ tat k­taæ tvayà / devarÃjasya matk«obhaæ kurvantyà bhÃvace«Âitai÷ // ViP_1,15.40 // na tvÃæ karomy ahaæ bhasma krodhatÅvreïa vahninà / satÃæ saptapadaæ maitram u«ito 'haæ tvayà saha // ViP_1,15.41 // atha và tava ko do«a÷ kiæ và kupyÃmy ahaæ tava / mamaiva do«o nitarÃæ yenÃham ajitendriya÷ // ViP_1,15.42 // yayà ÓakrapriyÃrthinyà k­to me tapaso vyaya÷ / tvayà dhik tvÃæ mahÃmohama¤jÆ«Ãæ sujugupsitÃm // ViP_1,15.43 // soma uvÃca: yÃvad itthaæ sa viprar«is tÃæ bravÅti sumadhyamÃm / tÃvad galatsvedajalà sà babhÆvÃtivepathu÷ // ViP_1,15.44 // pravepamÃnÃæ satataæ khinnagÃtralatÃæ satÅm / gaccha gaccheti sakrodham uvÃca munisattama÷ // ViP_1,15.45 // sà tu nirbhartsità tena vini«kramya tadÃÓramÃt / ÃkÃÓagÃminÅ svedaæ mamÃrja tarupallavai÷ // ViP_1,15.46 // v­k«Ãd v­k«aæ yayau bÃlà tadagrÃruïapallavai÷ / nirmÃrjamÃnà gÃtrÃïi galatsvedajalÃni vai // ViP_1,15.47 // ­«iïà yas tadà garbhas tasyà dehe samÃhita÷ / nirjagÃma saromäcasvedarÆpÅ tadaÇgata÷ // ViP_1,15.48 // taæ v­k«Ã jag­hur garbham ekaæ cakre ca mÃruta÷ / mayà cÃpyÃyito gobhi÷ sa tadà vav­dhe Óanai÷ // ViP_1,15.49 // v­k«ÃgragarbhasaæbhÆtà mÃri«Ãkhyà varÃnanà / tÃæ pradÃsyanti vo v­k«Ã÷ kopa e«a praÓÃmyatÃm // ViP_1,15.50 // kaï¬or apatyam evaæ sà v­k«ebhyaÓ ca samudgatà / mamÃpatyaæ tathà vÃyo÷ pramlocÃtanayà ca sà // ViP_1,15.51 // sa cÃpi bhagavÃn kaï¬u÷ k«Åïe tapasi sattamÃ÷ / puru«ottamÃkhyam adrÅÓaæ vi«ïor Ãyatanaæ yayau // ViP_1,15.52 // tatraikÃgramatir bhÆtvà cakÃrÃrÃdhanaæ hare÷ / brahmapÃramayaæ kurva¤ japam ekÃgramÃnasa÷ / ÆrdhvabÃhur mahÃyogÅ sthitvÃsau bhÆpanandanÃ÷ // ViP_1,15.53 // pracetasa Æcu÷: brahmapÃraæ mune÷ Órotum icchÃma÷ paramaæ stavam / japatà kaï¬unà devo yenÃrÃdhyata keÓava÷ // ViP_1,15.54 // soma uvÃca: pÃraæ paraæ vi«ïur apÃrapÃra÷ para÷ parebhya÷ paramÃrtharÆpÅ / sa brahmapÃra÷ parapÃrabhÆta÷ para÷ parÃïÃm api pÃrapÃra÷ // ViP_1,15.55 // D7 ins.: saækÅrtya tvaæ triÓlokyà x prÃrthanà ca caturthata÷ // ViP_1,15.55*43:1 // brahmapÃrastavenaivaæ kaï¬os tu«Âo 'cirÃd dhari÷ // ViP_1,15.55*43:2 // sa kÃraïaæ kÃraïatas tato 'pi tasyÃpi hetu÷ parahetuhetu÷ / kÃrye«u caivaæ saha karmakart­ rÆpair aÓe«air avatÅha sarvam // ViP_1,15.56 // brahma prabhur brahma sa sarvabhÆto brahma prajÃnÃæ patir acyuto 'sau / brahmÃvyayaæ nityam ajaæ sa vi«ïur apak«ayÃdyair akhilair asaÇgi // ViP_1,15.57 // brahmÃk«aram ajaæ nityaæ yathÃsau puru«ottama÷ / tathà rÃgÃdayo do«Ã÷ prayÃntu praÓamaæ mama // ViP_1,15.58 // soma uvÃca: etad brahmaparÃkhyaæ vai saæstavaæ paramaæ japan / avÃpa paramÃæ siddhiæ sa samÃrÃdhya keÓavam // ViP_1,15.59 // B2,T3,ed. VeÇk. ins.: imaæ stavaæ ya÷ paÂhati Ó­ïuyÃd vÃpi nityaÓa÷ // ViP_1,15.59*44:1 // sa kÃmado«air akhilair mukta÷ prÃpnoti vächitam // ViP_1,15.59*44:2 // while T3(sic) ins.: ya÷ imaæ stavaæ paÂhate Ó­ïuyÃd api nityaÓa÷ // ViP_1,15.59*45:1 // sa kÃmado«air akhilair vimukto bhavati dhruvam // ViP_1,15.59*45:2 // iyaæ ca mÃri«Ã pÆrvam ÃsÅd yà tÃæ bravÅmi va÷ / kÃryagauravam etasyÃ÷ kathane phaladÃyi va÷ // ViP_1,15.60 // aputrà prÃg iyaæ vi«ïuæ m­te bhartari sattamÃ÷ / bhÆpapatnÅ mahÃbhÃgà to«ayÃm Ãsa bhaktita÷ // ViP_1,15.61 // ÃrÃdhitas tayà vi«ïu÷ prÃha pratyak«atÃæ gata÷ / varaæ v­ïÅ«veti ÓubhÃæ sà ca prÃhÃtmavächitam // ViP_1,15.62 // bhagavan bÃlavaidhavyÃd v­thÃjanmÃham Åd­ÓÅ / mandabhÃgyà samudbhÆtà viphalà ca jagatpate // ViP_1,15.63 // bhavantu pataya÷ ÓlÃghyà mama janmani janmani / tvatprasÃdÃt tathà putra÷ prajÃpatisamo 'stu me // ViP_1,15.64 // ed. VeÇk. ins.: kulaæ ÓÅlaæ vaya÷ satyaæ dÃk«iïyaæ k«iprakÃrità // ViP_1,15.64*46:1 // avisaævÃdità sattvaæ v­ddhasevà k­taj¤atà // ViP_1,15.64*46:2 // rÆpasaæpatsamÃyuktà sarvasya priyadarÓanà / ayonijà ca jÃyeyaæ tvatprasÃdÃd adhok«aja // ViP_1,15.65 // soma uvÃca: tayaivam ukto deveÓo h­«ÅkeÓa uvÃca tÃm / praïÃmanamrÃm utthÃpya varada÷ parameÓvara÷ // ViP_1,15.66 // deva uvÃca: bhavi«yanti mahÃvÅryà ekasminn eva janmani / prakhyÃtodÃrakarmÃïo bhavatyÃ÷ patayo daÓa // ViP_1,15.67 // putraæ ca sumahÃtmÃnam ativÅryaparÃkramam / prajÃpatiguïair yuktaæ tvam avÃpsyasi Óobhane // ViP_1,15.68 // vaæÓÃnÃæ tasya kart­tvaæ jagaty asmin bhavi«yati / trailokyam akhilaæ sÆtis tasya cÃpÆrayi«yati // ViP_1,15.69 // tvaæ cÃpy ayonijà sÃdhvÅ rÆpaudÃryaguïÃnvità / mana÷prÅtikarÅ nÌïÃæ matprasÃdÃd bhavi«yasi // ViP_1,15.70 // ity uktvÃntardadhe devas tÃæ viÓÃlavilocanÃm / sà ceyaæ mÃri«Ã jÃtà yu«matpatnÅ n­pÃtmajÃ÷ // ViP_1,15.71 // parÃÓara uvÃca: tata÷ somasya vacanÃj jag­hus te pracetasa÷ / saæh­tya kopaæ v­k«ebhya÷ patnÅdharmeïa mÃri«Ãm // ViP_1,15.72 // daÓabhyas tu pracetobhyo mÃri«ÃyÃæ prajÃpati÷ / jaj¤e dak«o mahÃbhÃgo ya÷ pÆrvaæ brahmaïo 'bhavat // ViP_1,15.73 // sa tu dak«o mahÃbhÃga÷ s­«Âyarthaæ sumahÃmate / putrÃn utpÃdayÃm Ãsa prajÃs­«Âyartham Ãtmana÷ // ViP_1,15.74 // acarÃæÓ ca carÃæÓ caiva dvipado 'tha catu«pada÷ / ÃdeÓaæ brahmaïa÷ kurvan s­«Âyarthaæ samavasthita÷ // ViP_1,15.75 // sa s­«Âvà manasà dak«a÷ pa¤cÃÓad as­jat striya÷ / dadau sa daÓa dharmÃya kaÓyapÃya trayodaÓa / kÃlasya nayane yuktÃ÷ saptaviæÓatim indave // ViP_1,15.76 // tÃsu devÃs tathà daityà nÃgà gÃvas tathà khagÃ÷ / gandharvÃpsarasaÓ caiva dÃnavÃdyÃÓ ca jaj¤ire // ViP_1,15.77 // tata÷ prabh­ti maitreya prajà maithunasaæbhavÃ÷ / saækalpÃd darÓanÃt sparÓÃt pÆrve«Ãm abhavan prajÃ÷ / tapoviÓai«air iddhÃnÃæ tadÃtyantatapasvinÃm // ViP_1,15.78 // maitreya uvÃca: aÇgu«ÂhÃd dak«iïÃd dak«a÷ pÆrvaæ jÃta÷ Óruto mayà / kathaæ prÃcetaso bhÆya÷ sa saæbhÆto mahÃmune // ViP_1,15.79 // e«a me saæÓayo brahman sumahÃn h­di vartate / yad dauhitraÓ ca somasya puna÷ ÓvaÓuratÃæ gata÷ // ViP_1,15.80 // parÃÓara uvÃca: utpattiÓ ca nirodhaÓ ca nityo bhÆte«u sattama / ­«ayo 'tra na muhyanti ye cÃnye divyacak«u«a÷ // ViP_1,15.81 // yuge yuge bhavanty ete dak«Ãdyà munisattama / punaÓ caiva niruddhyante vidvÃæs tatra na muhyati // ViP_1,15.82 // kÃni«Âhyaæ jyai«Âhyam apy e«Ãæ pÆrvaæ nÃbhÆd dvijottama / tapa eva garÅyo 'bhÆt prabhÃvaÓ caiva kÃraïam // ViP_1,15.83 // maitreya uvÃca: devÃnÃæ dÃnavÃnÃæ ca gandharvoragarak«asÃm / utpattiæ vistareïeha mama brahman prakÅrtaya // ViP_1,15.84 // parÃÓara uvÃca: prajÃ÷ s­jeti vyÃdi«Âa÷ pÆrvaæ dak«a÷ svayaæbhuvà / yathà sasarja bhÆtÃni tathà ӭïu mahÃmate // ViP_1,15.85 // manasà tv eva bhÆtÃni pÆrvaæ dak«o 's­jat tadà / devÃn ­«Ån sagandharvÃn asurÃn pannagÃæs tathà // ViP_1,15.86 // yadÃsya s­jamÃnasya na vyavardhanta tÃ÷ prajÃ÷ / tata÷ saæcintya bahuÓa÷ s­«Âiheto÷ prajÃpati÷ // ViP_1,15.87 // maithunenaiva dharmeïa sis­k«ur vividhÃ÷ prajÃ÷ / asiknÅm Ãvahat kanyÃæ vÅraïasya prajÃpate÷ / sutÃæ sutapasà yuktÃæ mahatÅæ lokadhÃriïÅm // ViP_1,15.88 // atha putrasahasrÃïi vairiïyÃæ pa¤ca vÅryavÃn / asiknyÃæ janayÃm Ãsa sargaheto÷ prajÃpati÷ // ViP_1,15.89 // tÃn d­«Âvà nÃrado vipra saævivarddhayi«Æn prajÃ÷ / saægamya priyasaævÃdo devar«ir idam abravÅt // ViP_1,15.90 // nÃrada uvÃca: he haryaÓvà mahÃvÅryÃ÷ prajà yÆyaæ kari«yatha / Åd­Óo lak«yate yatno bhavatÃæ ÓrÆyatÃm idam // ViP_1,15.91 // bÃliÓà bata yÆyaæ vai nÃsyà jÃnÅta vai bhuva÷ / antar Ærdhvam adhaÓ caiva kathaæ srak«yatha vai prajÃ÷ // ViP_1,15.92 // Ærdhvaæ tiryag adhaÓ caiva yadÃpratihatà gati÷ / tadà kasmÃd bhuvo nÃntaæ sarve drak«yatha bÃliÓÃ÷ // ViP_1,15.93 // parÃÓara uvÃca: te tu tadvacanaæ Órutvà prayÃtÃ÷ sarvato diÓam / adyÃpi na nivartante samudrebhya ivÃpagÃ÷ // ViP_1,15.94 // haryaÓve«v atha na«Âe«u dak«a÷ prÃcetasa÷ puna÷ / vairiïyÃm atha putrÃïÃæ sahasram as­jat prabhu÷ // ViP_1,15.95 // vivardhayi«avas te tu ÓabalÃÓvÃ÷ prajÃ÷ puna÷ / pÆrvoktaæ vacanaæ brahman nÃradenaiva coditÃ÷ // ViP_1,15.96 // anyonyam Æcus te sarve samyag Ãha mahÃmuni÷ / bhrÃtÌïÃæ padavÅ caiva gantavyà nÃtra saæÓaya÷ // ViP_1,15.97 // j¤Ãtvà pramÃïaæ p­thvyÃÓ ca prajÃ÷ srak«yÃmahe tata÷ // ViP_1,15.98 // te 'pi tenaiva mÃrgeïa prayÃtÃ÷ sarvato diÓam / adyÃpi na nivartante samudrebhya ivÃpagÃ÷ // ViP_1,15.99 // tata÷ prabh­ti vai bhrÃtà bhrÃtur anve«aïe dvija / prayÃto naÓyati tathà tan na kÃryaæ vijÃnatà // ViP_1,15.100 // tÃæÓ cÃpi na«ÂÃn vij¤Ãya putrÃn dak«a÷ prajÃpati÷ / krodhaæ cakre mahÃbhÃgo nÃradaæ sa ÓaÓÃpa ca // ViP_1,15.101 // D3 ins.: haryaÓve«v atha na«Âe«u dak«a÷ kruddo Óapaæ dvija÷ // ViP_1,15.101*47:1 // nÃradà nÃÓam eheti garbhavÃsaæ vaseti ca // ViP_1,15.101*47:2 // tato dak«asutÃæ prÃdÃt priyÃæ vai parame dine // ViP_1,15.101*47:3 // tasmÃt sa nÃrado jaj¤e bhÆya÷ ÓÃpabalÃd ­«Ån // ViP_1,15.101*47:4 // sargakÃmas tato vidvÃn sa maitreya prajÃpati÷ / «a«Âiæ dak«o 's­jat kanyà vairiïyÃm iti na÷ Órutam // ViP_1,15.102 // dadau sa daÓa dharmÃya kaÓyapÃya trayodaÓa / saptaviæÓati somÃya catasro 'ri«Âanemine // ViP_1,15.103 // dve caiva bahuputrÃya dve caivÃÇgirase tathà / dve k­ÓÃÓvÃya vidu«e tÃsÃæ nÃmÃni me Ó­ïu // ViP_1,15.104 // arundhatÅ vasur jÃmir lambà bhÃnur marutvatÅ / saækalpà ca muhÆrtà ca sÃdhyà viÓvà ca tà daÓa / dharmapatnyo daÓa tv etÃs tÃsv apatyÃni me Ó­ïu // ViP_1,15.105 // viÓvedevÃs tu viÓvÃyÃ÷ sÃdhyà sÃdhyÃn vyajÃyata / marutvatyà marutvanto vasos tu vasava÷ sm­tÃ÷ // ViP_1,15.106 // bhÃnos tu bhÃnavas tatra muhÆrtÃyà muhÆrtajÃ÷ / lambÃyÃÓ caiva gho«o 'tha nÃgavÅthÅ tu jÃmijà // ViP_1,15.107 // p­thivÅvi«ayaæ sarvam arundhatyÃm ajÃyata / saækalpÃyÃs tu sarvÃtmà jaj¤e saækalpa eva ca // ViP_1,15.108 // ye tv anekavasuprÃïà devà jyoti÷purogamÃ÷ / vasavo '«Âau samÃkhyÃtÃs te«Ãæ vak«yÃmi vistaram // ViP_1,15.109 // Ãpo dhruvaÓ ca somaÓ ca dharaÓ caivÃnilo 'nala÷ / pratyÆ«aÓ ca prabhÃsaÓ ca vasavo nÃmabhi÷ sm­tÃ÷ // ViP_1,15.110 // Ãpasya putro vaitaï¬a÷ Órama÷ ÓrÃnto 'dhunis tathà / dhruvasya putro bhagavÃn kÃlo lokaprakÃlana÷ // ViP_1,15.111 // somasya bhagavÃn varcà varcasvÅ yena jÃyate // ViP_1,15.112 // dharasya putro draviïo hutahavyavahas tathà / manoharÃyÃæ ÓiÓira÷ prÃïo 'tha ravaïas tathà // ViP_1,15.113 // anilasya Óivà bhÃryà tasyÃ÷ putra÷ purojava÷ / avij¤ÃtagatiÓ caiva dvau putrÃv anilasya tu // ViP_1,15.114 // agniputra÷ kumÃras tu Óarastambe vyajÃyata / tasya ÓÃkho viÓÃkhaÓ ca naigameyaÓ ca p­«ÂhajÃ÷ // ViP_1,15.115 // apatyaæ k­ttikÃnÃæ tu kÃrttikeya iti sm­ta÷ // ViP_1,15.116 // pratyÆ«asya vidu÷ putraæ ­«iæ nÃmnà tu devalam / dvau putrau devalasyÃpi k«amÃvantau manÅ«iïau // ViP_1,15.117 // b­haspates tu bhaginÅ varastrÅ brahmacÃriïÅ / yogasiddhà jagat k­tsnam asaktà vicaraty uta / prabhÃsasya tu bhÃryà sà vasÆnÃm a«Âamasya ha // ViP_1,15.118 // viÓvakarmà mahÃbhÃgas tasyÃæ jaj¤e prajÃpati÷ / kartà ÓilpasahasrÃïÃæ tridaÓÃnÃæ ca vÃrddhaki÷ // ViP_1,15.119 // bhÆ«aïÃnÃæ ca sarve«Ãæ kartà ÓilpavatÃæ vara÷ / ya÷ sarve«Ãæ vimÃnÃni devatÃnÃæ cakÃra ha / manu«yÃÓ copajÅvanti yasya Óilpaæ mahÃtmana÷ // ViP_1,15.120 // D1 ins.: tasya putrÃÓ ca catvÃro te«Ãæ nÃmÃni me Ó­ïu // ViP_1,15.120*48 // ajaikapÃd ahirbudhnyas tva«Âà rudraÓ ca buddhimÃn / tva«ÂuÓ cÃpy Ãtmaja÷ putro viÓvarÆpo mahÃtapÃ÷ // ViP_1,15.121 // haraÓ ca bahurÆpaÓ ca tryambakaÓ cÃparÃjita÷ / v­«ÃkapiÓ ca ÓaæbhuÓ ca kapardÅ raivatas tathà // ViP_1,15.122 // m­gavyÃdhaÓ ca ÓarvaÓ ca kapÃlÅ ca mahÃmune / ekÃdaÓaite kathità rudrÃs tribhuvaneÓvarÃ÷ // ViP_1,15.123 // Óataæ tv evaæ samÃmnÃtaæ rudrÃïÃm amitaujasÃm // ViP_1,15.124 // D3,4,T,G2,3,M0,3,4,ed. VeÇk. ins.: kÃÓyapasya tu bhÃryà yÃs tÃsÃæ nÃmÃni me Ó­ïu // ViP_1,15.124*49 // aditir ditir danuÓ caiva ari«Âà surasà svasà / surabhir vinatà caiva tÃmrà krodhavaÓà irà / kadrur muniÓ ca dharmaj¤a tadapatyÃni me Ó­ïu // ViP_1,15.125 // pÆrvamanvantare Óre«Âhà dvÃdaÓÃsan surottamÃ÷ / tu«ità nÃma te 'nyonyam Æcur vaivasvate 'ntare // ViP_1,15.126 // upasthite 'tiyaÓasaÓ cÃk«u«asyÃntare mano÷ / samavÃyÅk­tÃ÷ sarve samÃgamya parasparam // ViP_1,15.127 // Ãgacchata drutaæ devà aditiæ saæpraviÓya vai / manvantare prasÆyÃmas tan na÷ Óreyo bhaved iti // ViP_1,15.128 // T2 ins.: eva svÃmin sa pità caiva mitrÃvaruïa eva ca // ViP_1,15.128*50 // evam uktvà tu te sarve cÃk«u«asyÃntare mano÷ / mÃrÅcÃt kaÓyapÃj jÃtÃs te 'dityà dak«akanyayà // ViP_1,15.129 // tatra vi«ïuÓ ca ÓakraÓ ca jaj¤Ãte punar eva hi / aryamà caiva dhÃtà ca tva«Âà pÆ«Ã tathaiva ca // ViP_1,15.130 // vivasvÃn savità caiva mitro varuïa eva ca / aæÓo bhagaÓ cÃtitejà Ãdityà dvÃdaÓa sm­tÃ÷ // ViP_1,15.131 // cÃk«u«asyÃntare pÆrvam Ãsan ye tu«itÃ÷ surÃ÷ / vaivasvate 'ntare te vai Ãdityà dvÃdaÓa sm­tÃ÷ // ViP_1,15.132 // saptaviæÓati yÃ÷ proktÃ÷ somapatnyo 'tha suvratÃ÷ // ViP_1,15.133ab // After 133ab Á,¥1,D1.2.7,D5,ed. VeÇk. ins.; while D5 ins. after 133: sarvà nak«atrayoginyas tannÃmnaÓ caiva tÃ÷ sm­tÃ÷ // ViP_1,15.133ab*51 // T3 ins. after 133ab: dak«aÓÃpÃd yà sapatyÃ÷ tÃsu yak«ag­hÃrthite // ViP_1,15.133*52 // tÃsÃm apatyÃny abhavan dÅptÃny amitatejasÃm // ViP_1,15.133cd // ari«ÂanemipatnÅnÃm apatyÃnÅha «o¬aÓa // ViP_1,15.134 // bahuputrasya vidu«aÓ catasro vidyuta÷ sm­tÃ÷ // ViP_1,15.135 // pratyaÇgirasajÃ÷ Óre«Âhà ­co brahmar«isatk­tÃ÷ // ViP_1,15.136 // k­ÓÃÓvasya tu devar«er devapraharaïÃ÷ sutÃ÷ // ViP_1,15.137 // ete yugasahasrÃnte jÃyante punar eva hi / sarve devagaïÃs tÃta trayas triæÓat tu chandajÃ÷ / te«Ãm apÅha satataæ nirodhotpattir ucyate // ViP_1,15.138 // yathà sÆryasya maitreya udayÃstamanÃv iha / evaæ devanikÃyÃs te saæbhavanti yuge yuge // ViP_1,15.139 // dityà putradvayaæ jaj¤e kaÓyapÃd iti na÷ Órutam / hiraïyakaÓipuÓ caiva hiraïyÃk«aÓ ca durjaya÷ // ViP_1,15.140 // siæhikà cÃbhavat kanyà vipracitte÷ parigraha÷ // ViP_1,15.141 // hiraïyakaÓipo÷ putrÃÓ catvÃra÷ prathitaujasa÷ / anuhlÃdaÓ ca hlÃdaÓ ca prahlÃdaÓ caiva dharmavÃn / saæhlÃdaÓ ca mahÃvÅryà daityavaæÓavivardhanÃ÷ // ViP_1,15.142 // te«Ãæ madhye mahÃbhÃga÷ sarvatra samad­g vaÓÅ / prahlÃda÷ paramÃæ bhaktiæ ya uvÃha janÃrdane // ViP_1,15.143 // D7 ins.: prahlÃdavan n­siæhaikabhaktibhÃvÃya dehinÃm // ViP_1,15.143*53:1 // Ãvahac chravaïautsukyaæ tatprabhÃvam asÆcayat // ViP_1,15.143*53:2 // daityendradÅpito vahni÷ sarvÃÇgopacito dvija / na dadÃha ca yaæ pÆrvaæ vÃsudeve h­di sthite // ViP_1,15.144 // mahÃrïavÃnta÷salile sthitasya calato mahÅ / cacÃla sakalà yasya pÃÓabaddhasya dhÅmata÷ // ViP_1,15.145 // na bhinnaæ vividhai÷ Óastrair yasya daityendrapÃtitai÷ / ÓarÅram adrikaÂhinaæ sarvatrÃcyutacetasa÷ // ViP_1,15.146 // vi«Ãnalojjvalamukhà yasya daityapracoditÃ÷ / nÃntÃya sarpapatayo babhÆvur urutejasa÷ // ViP_1,15.147 // Óailair ÃkrÃntadeho 'pi ya÷ smaran puru«ottamam / tatyÃja nÃtmana÷ prÃïÃn vi«ïusmaraïadaæÓita÷ // ViP_1,15.148 // patantam uccÃd avanir yam upetya mahÃmatim / dadhÃra daityapatinà k«iptaæ svarganivÃsinà // ViP_1,15.149 // yasya saæÓo«ako vÃyur dehe daityendrayojita÷ / avÃpa saæk«ayaæ sadyaÓ cittasthe madhusÆdane // ViP_1,15.150 // vi«ÃïabhaÇgam unmattà madahÃniæ ca diggajÃ÷ / yasya vak«a÷sthale prÃptà daityendrapariïÃmitÃ÷ // ViP_1,15.151 // yasya cotpÃdità k­tyà daityarÃjapurohitai÷ / babhÆva nÃntÃya purà govindÃsaktacetasa÷ // ViP_1,15.152 // Óambarasya ca mÃyÃnÃæ sahasram atimÃyina÷ / yasmin prayuktaæ cakreïa k­«ïasya vitathÅk­tam // ViP_1,15.153 // daityendrasÆdopah­taæ yaÓ ca hÃlÃhalaæ vi«am / jarayÃm Ãsa matimÃn avikÃram amatsarÅ // ViP_1,15.154 // samacetà jagaty asmin ya÷ sarve«v eva jantu«u / yathÃtmani tathÃnyatra paraæ maitraguïÃnvita÷ // ViP_1,15.155 // dharmÃtmà satyaÓaucÃdiguïÃnÃm Ãkara÷ para÷ / upamÃnam aÓe«ÃïÃæ sÃdhÆnÃæ ya÷ sadÃbhavat // ViP_1,15.156 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe pa¤cadaÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: kathito bhavatà vaæÓo mÃnavÃnÃæ mahÃmune / kÃraïaæ cÃsya jagato vi«ïur eva sanÃtana÷ // ViP_1,16.1 // yat tv etad bhagavÃn Ãha prahlÃdaæ daityasattamam / dadÃha nÃgnir nÃstraiÓ ca k«uïïas tatyÃja jÅvitam // ViP_1,16.2 // jagÃma vasudhà k«obhaæ yatrÃbdhisalile sthite / bandhabaddho 'pi calati vik«iptÃÇgai÷ samÃhatà // ViP_1,16.3 // Óailair ÃkrÃntadeho 'pi na mamÃra ca ya÷ purà / tvayaivÃtÅva mÃhÃtmyaæ kathitaæ yasya dhÅmata÷ // ViP_1,16.4 // tasya prabhÃvam atulaæ vi«ïor bhaktimato mune / Órotum icchÃmi yasyaitac caritaæ tv amitaujasa÷ // ViP_1,16.5 // kiænimittam asau Óastrair vik«ato ditijair mune / kimarthaæ cÃbdhisalile nik«ipto dharmatatpara÷ // ViP_1,16.6 // ÃkrÃnta÷ parvatai÷ kasmÃt kasmÃd da«Âo mahoragai÷ / k«ipta÷ kim adriÓikharÃt kiæ và pÃvakasaæcaye // ViP_1,16.7 // digdantinÃæ dantabhÆmi÷ sa ca kasmÃn nirÆpita÷ / saæÓo«ako 'nilaÓ cÃsya prayukta÷ kiæ mahÃsurai÷ // ViP_1,16.8 // k­tyÃæ ca daityaguravo yuyujus te tu kiæ mune / ÓambaraÓ cÃpi mÃyÃnÃæ sahasraæ kiæ prayuktavÃn // ViP_1,16.9 // hÃlÃhalaæ vi«aæ ghoraæ daityasÆdair mahÃtmana÷ / kasmÃd dattaæ vinÃÓÃya yaj jÅrïaæ tena dhÅmatà // ViP_1,16.10 // etat sarvaæ mahÃbhÃga prahlÃdasya mahÃtmana÷ / caritaæ Órotum icchÃmi mahÃmÃhÃtmyasÆcakam // ViP_1,16.11 // na hi kautÆhalaæ tatra yad daityair na hato hi sa÷ / ananyamanaso vi«ïau ka÷ samartho nipÃtane // ViP_1,16.12 // tasmin dharmapare nityaæ keÓavÃrÃdhanodyate / svavaæÓaprabhavair daityai÷ kartuæ dve«o 'tidu«kara÷ // ViP_1,16.13 // dharmÃtmani mahÃbhÃge vi«ïubhakte vimatsare / daiteyai÷ prah­taæ kasmÃt tan mamÃkhyÃtum arhasi // ViP_1,16.14 // praharanti mahÃtmÃno vipak«e cÃpi ned­Óe / guïai÷ samanvite sÃdhau kiæ punar ya÷ svapak«aja÷ // ViP_1,16.15 // tad etat kathyatÃæ sarvaæ vistarÃn munisattama / daityeÓvarasya caritaæ Órotum icchÃmy aÓe«ata÷ // ViP_1,16.16 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe «o¬aÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: maitreya ÓrÆyatÃæ samyak caritaæ tasya dhÅmata÷ / prahlÃdasya sadodÃracaritasya mahÃtmana÷ // ViP_1,17.1 // dite÷ putro mahÃvÅryo hiraïyakaÓipu÷ purà / trailokyaæ vaÓam Ãninye brahmaïo varadarpita÷ // ViP_1,17.2 // indratvam akarod daitya÷ sa cÃsÅt savità svayam / vÃyur agnir apÃæ nÃtha÷ somaÓ cÃsÅn mahÃsura÷ // ViP_1,17.3 // dhanÃnÃm adhipa÷ so 'bhÆt sa evÃsÅt svayaæ yama÷ / yaj¤abhÃgÃn aÓe«Ãæs tu sa svayaæ bubhuje 'sura÷ // ViP_1,17.4 // devÃ÷ svargaæ parityajya tattrÃsÃn munisattama / vicerur avanau sarve bibhrÃïà mÃnu«Åæ tanum // ViP_1,17.5 // jitvà tribhuvanaæ sarvaæ trailokyaiÓvaryadarpita÷ / udgÅyamÃno gandharvair bubhuje vi«ayÃn priyÃn // ViP_1,17.6 // pÃnÃsaktaæ mahÃtmÃnaæ hiraïyakaÓipuæ tadà / upÃsÃæ cakrire sarve siddhagandharvapannagÃ÷ // ViP_1,17.7 // avÃdaya¤ jaguÓ cÃnye jayaÓabdÃn athÃpare / daityeÓvarasya purataÓ cakru÷ siddhà mudÃnvitÃ÷ // ViP_1,17.8 // tatra pran­ttÃpsarasi sphÃÂikÃbhramaye 'sura÷ / papau pÃnaæ mudà yukta÷ prÃsÃde sumanohare // ViP_1,17.9 // tasya putro mahÃbhÃga÷ prahlÃdo nÃma nÃmata÷ / papÃÂha bÃlapÃÂhyÃni gurugehaæ gato 'rbhaka÷ // ViP_1,17.10 // ekadà tu sa dharmÃtmà jagÃma guruïà saha / pÃnÃsaktasya purata÷ pitur daityapates tadà // ViP_1,17.11 // pÃdapraïÃmÃvanataæ tam utthÃpya pità sutam / hiraïyakaÓipu÷ prÃha prahlÃdam amitaujasam // ViP_1,17.12 // hiraïyakaÓipur uvÃca: paÂhyatÃæ bhavatà vatsa sÃrabhÆtaæ subhëitam / kÃlenaitÃvatà yat te sadodyuktena Óik«itam // ViP_1,17.13 // prahlÃda uvÃca: ÓrÆyatÃæ tÃta vak«yÃmi sÃrabhÆtaæ tavÃj¤ayà / samÃhitamanà bhÆtvà yan me cetasy avasthitam // ViP_1,17.14 // anÃdimadhyÃntam ajam av­ddhik«ayam acyutam / praïato 'smy antasaætÃnaæ sarvakÃraïakÃraïam // ViP_1,17.15 // parÃÓara uvÃca: etan niÓamya daityendra÷ kopasaæraktalocana÷ / vilokya tadguruæ prÃha sphuritÃdharapallava÷ // ViP_1,17.16 // hiraïyakaÓipur uvÃca: brahmabandho kim etat te vipak«astutisaæhitam / asÃraæ grÃhito bÃlo mÃm avaj¤Ãya durmate // ViP_1,17.17 // gurur uvÃca: daityeÓvara na kopasya vaÓam Ãgantum arhasi / mamopadeÓajanitaæ nÃyaæ vadati te suta÷ // ViP_1,17.18 // hiraïyakaÓipur uvÃca: anuÓi«Âo 'si kened­g vatsa prahlÃda kathyatÃm / mayopadi«Âaæ nety e«a prabravÅti gurus tava // ViP_1,17.19 // prahlÃda uvÃca: ÓÃstà vi«ïur aÓe«asya jagato yo h­di sthita÷ / tam ­te paramÃtmÃnaæ tÃta ka÷ kena ÓÃsyate // ViP_1,17.20 // hiraïyakaÓipur uvÃca: ko 'yaæ vi«ïu÷ sudurbuddhe yaæ bravÅ«i puna÷ puna÷ / jagatÃm ÅÓvarasyeha purata÷ prasabhaæ mama // ViP_1,17.21 // prahlÃda uvÃca: na Óabdagocaraæ yasya yogidhyeyaæ paraæ padam / yato yaÓ ca svayaæ viÓvaæ sa vi«ïu÷ parameÓvara÷ // ViP_1,17.22 // hiraïyakaÓipur uvÃca: parameÓvarasaæj¤o 'j¤a kim anyo mayy avasthite / tavÃsti martukÃmas tvaæ prabravÅ«i puna÷ puna÷ // ViP_1,17.23 // prahlÃda uvÃca: na kevalaæ tÃta mama prajÃnÃæ sa brahmabhÆto bhavataÓ ca vi«ïu÷ / dhÃtà vidhÃtà parameÓvaraÓ ca prasÅda kopaæ kuru«e kimartham // ViP_1,17.24 // hiraïyakaÓipur uvÃca: pravi«Âa÷ ko 'sya h­dayaæ durbuddher atipÃpak­t / yened­ÓÃny asÃdhÆni vadaty Ãvi«ÂamÃnasa÷ // ViP_1,17.25 // prahlÃda uvÃca: na kevalaæ maddh­dayaæ sa vi«ïur Ãkramya lokÃn akhilÃn avasthita÷ / sa mÃæ tvadÃdÅæÓ ca pita÷ samastÃn samastace«ÂÃsu yunakti sarvaga÷ // ViP_1,17.26 // hiraïyakaÓipur uvÃca: ni«krÃmyatÃm ayaæ du«Âa÷ ÓÃsyatÃæ ca guror g­he / yojito durmati÷ kena vipak«avitathastutau // ViP_1,17.27 // parÃÓara uvÃca: ity ukte sa tadà daityair nÅto gurug­haæ puna÷ / jagrÃha vidyÃm aniÓaæ guruÓuÓrÆ«aïodyata÷ // ViP_1,17.28 // kÃle 'tÅte 'timahati prahlÃdam asureÓvara÷ / samÃhÆyÃbravÅd gÃthà kÃcit putraka gÅyatÃm // ViP_1,17.29 // prahlÃda uvÃca: yata÷ pradhÃnapuru«au yataÓ caitac carÃcaram / kÃraïaæ sakalasyÃsya sa no vi«ïu÷ prasÅdatu // ViP_1,17.30 // hiraïyakaÓipur uvÃca: durÃtmà vadhyatÃm e«a nÃnenÃrtho 'sti jÅvatà / svapak«ahÃnikart­tvÃd ya÷ kulÃÇgÃratÃæ gata÷ // ViP_1,17.31 // parÃÓara uvÃca: ity Ãj¤aptÃs tatas tena prag­hÅtamahÃyudhÃ÷ / udyatÃs tasya nÃÓÃya daityÃ÷ ÓatasahasraÓa÷ // ViP_1,17.32 // prahlÃda uvÃca: vi«ïu÷ Óastre«u yu«mÃsu mayi cÃsau yathà sthita÷ / daiteyÃs tena satyena mà krÃmantv ÃyudhÃni va÷ // ViP_1,17.33 // parÃÓara uvÃca: tatas tai÷ ÓataÓo daityai÷ Óastraughair Ãhato 'pi san / nÃvÃpa vedanÃm alpÃm abhÆc caiva punar nava÷ // ViP_1,17.34 // hiraïyakaÓipur uvÃca: durbuddhe vinivartasva vairipak«astavÃd ata÷ / abhayaæ te prayacchÃmi mÃtimƬhamatir bhava // ViP_1,17.35 // prahlÃda uvÃca: bhayaæ bhayÃnÃm apahÃriïi sthite manasy anante mama kutra ti«Âhati /* yasmin sm­te janmajarÃntakÃdi bhayÃni sarvÃïy apayÃnti tÃta // ViP_1,17.36 //* hiraïyakaÓipur uvÃca: bho bho÷ sarpÃ÷ durÃcÃram enam atyantadurmatim / vi«ajvÃlÃvilair vaktrai÷ sadyo nayata saæk«ayam // ViP_1,17.37 // parÃÓara uvÃca: ity uktÃs tena te sarpÃ÷ kuhakÃs tak«akÃdaya÷ / adaæÓanta samaste«u gÃtre«v ativi«olbaïÃ÷ // ViP_1,17.38 // sa tv Ãsaktamati÷ k­«ïe daæÓyamÃno mahoragai÷ / na vivedÃtmano gÃtraæ tatsm­tyÃhlÃdasaæsthita÷ // ViP_1,17.39 // sarpà Æcu÷: daæ«Ârà viÓÅrïà maïaya÷ sphuÂanti phaïe«u tÃpo h­daye«u kampa÷ / nÃsya tvaca÷ svalpam apÅha bhinnaæ praÓÃdhi daityeÓvara karma cÃnyat // ViP_1,17.40 // hiraïyakaÓipur uvÃca: he diggajÃ÷ saækaÂadantamiÓrà ghnatainam asmadripupak«abhinnam / tajjà vinÃÓÃya bhavanti tasya yathÃraïe÷ prajvalito hutÃÓa÷ // ViP_1,17.41 // parÃÓara uvÃca: tata÷ sa diggajair bÃlo bhÆbh­cchikharasaænibhai÷ / pÃtito dharaïÅp­«Âhe vi«Ãïair apy apŬyata // ViP_1,17.42 // smaratas tasya govindam ibhadantÃ÷ sahasraÓa÷ / ÓÅrïà vak«a÷sthalaæ prÃpya sa prÃha pitaraæ tata÷ // ViP_1,17.43 // prahlÃda uvÃca: dantà gajÃnÃæ kuliÓÃgrani«ÂhurÃ÷ ÓÅrïà yad ete na balaæ mamaitat / mahÃvipatpÃpavinÃÓano 'yaæ janÃrdanÃnusmaraïÃnubhÃva÷ // ViP_1,17.44 // hiraïyakaÓipur uvÃca: jvÃlyatÃm asurà vahnir apasarpata diggajÃ÷ / vÃyo samedhayÃgniæ tvaæ dahyatÃm e«a pÃpak­t // ViP_1,17.45 // parÃÓara uvÃca: mahÃkëÂhacayacchannam asurendrasutaæ tata÷ / prajvÃlya dÃnavà vahniæ dadahu÷ svÃmicoditÃ÷ // ViP_1,17.46 // prahlÃda uvÃca: tÃtai«a vahni÷ pavanerito 'pi na mÃæ dahaty atra samantato 'ham / paÓyÃmi padmÃstaraïÃst­tÃni ÓÅtÃni sarvÃïi diÓÃæ mukhÃni // ViP_1,17.47 // M2.3 ins.: trailokyam etat sacarÃcaraæ yad vi«ïuæ viji«ïuæ prabhavi«ïum Ŭyaæ / alaæ kari«ïuæ tv asahi«ïum itthaæ sthÃïuæ sadà staumi sadà sadaiva // ViP_1,17.47*54 // parÃÓara uvÃca: atha daityeÓvaraæ procur bhÃrgavasyÃtmajà dvijÃ÷ / purohità mahÃtmÃna÷ sÃmnà saæstÆya vÃgmina÷ // ViP_1,17.48 // purohità Æcu÷: rÃjan niyamyatÃæ kopo bÃle 'tra tanaye nije / kopo devanikÃye«u tatra te saphalo yata÷ // ViP_1,17.49 // ed. VeÇk. ins.: tata÷ purohitair ukto hiraïyakaÓipu÷ svakai÷ // ViP_1,17.49*55 // tathà tathainaæ bÃlaæ te ÓÃsitÃro vayaæ n­pa / yathà vipak«anÃÓÃya vinÅtas te bhavi«yati // ViP_1,17.50 // bÃlatvaæ sarvado«ÃïÃæ daityarÃjÃspadaæ yata÷ / tato 'tra kopam atyarthaæ yoktum arhasi nÃrbhake // ViP_1,17.51 // na tyak«yati hare÷ pak«am asmÃkaæ vacanÃd yadi / tata÷ k­tyÃæ vadhÃyÃsya kari«yÃmo 'nivartinÅm // ViP_1,17.52 // parÃÓara uvÃca: evam abhyarthitas tais tu daityarÃja÷ purohitai÷ / daityair ni«krÃmayÃm Ãsa putraæ pÃvakasaæcayÃt // ViP_1,17.53 // tato gurug­he bÃla÷ sa vasan bÃladÃnavÃn / adhyÃpayÃm Ãsa muhur upadeÓÃntare guro÷ // ViP_1,17.54 // prahlÃda uvÃca: ÓrÆyatÃæ paramÃrtho me daiteyà ditijÃtmajÃ÷ / na cÃnyathaitan mantavyaæ nÃtra lobhÃdikÃraïam // ViP_1,17.55 // janma bÃlyaæ tata÷ sarvo jantu÷ prÃpnoti yauvanam / avyÃhataiva bhavati tato 'nudivasaæ jarà // ViP_1,17.56 // tataÓ ca m­tyum abhyeti jantur daityeÓvarÃtmajÃ÷ / pratyak«aæ d­Óyate caitad asmÃkaæ bhavatÃæ tathà // ViP_1,17.57 // m­tasya ca punar janma bhavaty etac ca nÃnyathà / Ãgamo 'yaæ tathà tac ca nopÃdÃnaæ vinodbhava÷ // ViP_1,17.58 // garbhavÃsÃdi yÃvat tu punarjanmopapÃdanam / samastÃvasthakaæ tÃvad du÷kham evÃvagamyatÃm // ViP_1,17.59 // k«utt­«ïopaÓamaæ tadvac ÓÅtÃdyupaÓamaæ sukham / manyate bÃlabuddhitvÃd du÷kham eva hi tat puna÷ // ViP_1,17.60 // atyantastimitÃÇgÃnÃæ vyÃyÃmena sukhai«iïÃm / bhrÃntij¤ÃnavatÃæ puæsÃæ prahÃro 'pi sukhÃyate // ViP_1,17.61 // kva ÓarÅram aÓe«ÃïÃæ Óle«mÃdÅnÃæ mahÃcaya÷ / kva cÃÇgaÓobhÃsaurabhyakamanÅyÃdayo guïÃ÷ // ViP_1,17.62 // mÃæsÃs­kpÆyaviïmÆtrasnÃyumajjÃsthisaæhatau / dehe cet prÅtimÃn mƬho bhavità narake 'pi sa÷ // ViP_1,17.63 // agne÷ ÓÅtena toyasya t­«Ã bhaktasya ca k«udhà / kriyate sukhakart­tvaæ tadvilomasya cetarai÷ // ViP_1,17.64 // karoti he daityaputrà yÃvanmÃtraæ parigraham / tÃvanmÃtraæ sa evÃsya du÷khaæ cetasi yacchati // ViP_1,17.65 // yÃvata÷ kurute jantu÷ saæbandhÃn manasa÷ priyÃn / tÃvanto 'sya nikhanyante h­daye ÓokaÓaÇkava÷ // ViP_1,17.66 // yad yad g­he tan manasi yatra tatrÃvati«Âhata÷ / nÃÓadÃhÃpaharaïaæ kutas tatraiva ti«Âhati // ViP_1,17.67 // janmany atra mahad du÷khaæ mriyamÃïasya cÃpi tat / yÃtanÃsu yamasyograæ garbhasaækramaïe«u ca // ViP_1,17.68 // garbhe ca sukhaleÓo 'pi bhavadbhir anumÅyate / yadi tat kathyatÃm evaæ sarvaæ du÷khamayaæ jagat // ViP_1,17.69 // tad etad atidu÷khÃnÃm Ãspade 'tra bhavÃrïave / bhavatÃæ kathyate satyaæ vi«ïur eka÷ parÃyaïa÷ // ViP_1,17.70 // mà jÃnÅta vayaæ bÃlà dehÅ dehe«u ÓÃÓvata÷ / jarÃyauvanajanmÃdyà dharmà dehasya nÃtmana÷ // ViP_1,17.71 // bÃlo 'haæ tÃvad icchÃto yati«ye Óreyase yuvà / yuvÃhaæ vÃrddhake prÃpte kari«yÃmy Ãtmano hitam // ViP_1,17.72 // v­ddho 'haæ mama kÃryÃïi samastÃni na gocare / kiæ kari«yÃmi mandÃtmà samarthena na yat k­tam // ViP_1,17.73 // evaæ durÃÓayÃk«iptamÃnasa÷ puru«a÷ sadà / Óreyaso 'bhimukhaæ yÃti na kadÃcit pipÃsita÷ // ViP_1,17.74 // bÃlye krŬanakÃsaktà yauvane vi«ayonmukhÃ÷ / aj¤Ãnayanty aÓaktyà ca vÃrddhakaæ samupasthitam // ViP_1,17.75 // tasmÃd bÃlye vivekÃtmà yateta Óreyase sadà / bÃlyayauvanav­ddhÃdyair dehabhÃvair asaæyuta÷ // ViP_1,17.76 // tad etad vo mayÃkhyÃtaæ yadi jÃnÅta nÃn­tam / tad asmatprÅtaye vi«ïu÷ smaryatÃæ bandhamuktida÷ // ViP_1,17.77 // ÃyÃsa÷ smaraïe ko 'sya sm­to yacchati Óobhanam / pÃpak«ayaÓ ca bhavati smaratÃæ tam aharniÓam // ViP_1,17.78 // sarvabhÆtasthite tasmin matir maitrÅ divÃniÓam / bhavatÃæ jÃyatÃm evaæ sarvakleÓÃn prahÃsyatha // ViP_1,17.79 // tÃpatrayeïÃbhihataæ yad etad akhilaæ jagat / tadà Óocye«u bhÆte«u dve«aæ prÃj¤a÷ karoti ka÷ // ViP_1,17.80 // atha bhadrÃïi bhÆtÃni hÅnaÓaktir ahaæ param / mudaæ tathÃpi kurvÅta hÃnir dve«aphalaæ yata÷ // ViP_1,17.81 // baddhavairÃïi bhÆtÃni dve«aæ kurvanti cet tata÷ / ÓocyÃny aho 'timohena vyÃptÃnÅti manÅ«iïÃm // ViP_1,17.82 // ete bhinnad­ÓÃæ daityà vikalpÃ÷ kathità mayà / k­tvÃbhyupagamaæ tatra saæk«epa÷ ÓrÆyatÃæ mama // ViP_1,17.83 // vistÃra÷ sarvabhÆtasya vi«ïor viÓvam idaæ jagat / dra«Âavyam Ãtmavat tasmÃd abhedena vicak«aïai÷ // ViP_1,17.84 // samuts­jyÃsuraæ bhÃvaæ tasmÃd yÆyaæ yathà vayam / tathà yatnaæ kari«yÃmo yathà prÃpsyÃma nirv­tim // ViP_1,17.85 // naivÃgninà na cÃrkeïa nendunà na ca vÃyunà / parjanyavaruïÃbhyÃæ và na siddhair na ca rÃk«asai÷ // ViP_1,17.86 // na yak«air na ca daityendrair noragair na ca kiænarai÷ / na manu«yair na paÓubhir do«air naivÃtmasaæbhavai÷ // ViP_1,17.87 // jvarÃk«irogÃtÅsÃraplÅhagulmÃdikais tathà / dve«er«yÃmatsarÃdyair và rÃgalobhÃdibhi÷ k«ayam // ViP_1,17.88 // na cÃnyair nÅyate kaiÓcin nityà yÃtyantanirmalà / tÃm Ãpnoty amale nyasya keÓave h­dayaæ nara÷ // ViP_1,17.89 // asÃrasaæsÃravivartane«u mà yÃta to«aæ prasabhaæ bravÅmi / sarvatra daityÃ÷ samatÃm upeta samatvam ÃrÃdhanam acyutasya // ViP_1,17.90 // tasmin prasanne kim ihÃsty alabhyaæ dharmÃrthakÃmair alam alpakÃs te / samÃÓritÃd brahmataror anantÃn ni÷saæÓayaæ prÃpsyatha vai mahat phalam // ViP_1,17.91 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe saptadaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tasyaitÃæ dÃnavÃÓ ce«ÂÃæ d­«Âvà daityapater bhayÃt / Ãcacak«u÷ sa covÃca sÆdÃn ÃhÆya satvara÷ // ViP_1,18.1 // hiraïyakaÓipur uvÃca: he sÆdà mama putro 'sÃv anye«Ãm api durmati÷ / kumÃrgadeÓiko du«Âo hanyatÃm avilambitam // ViP_1,18.2 // hÃlÃhalaæ vi«aæ tasya sarvabhak«ye«u dÅyatÃm / avij¤Ãtam asau pÃpo vadhyatÃæ mà vicÃryatÃm // ViP_1,18.3 // parÃÓara uvÃca: te tathaiva tataÓ cakru÷ prahlÃdÃya mahÃtmane / vi«adÃnaæ yathÃj¤aptaæ pitrà tasya mahÃtmana÷ // ViP_1,18.4 // hÃlÃhalaæ vi«aæ ghoram anantoccÃraïena sa÷ / abhimantrya sahÃnnena maitreya bubhuje tadà // ViP_1,18.5 // avikÃraæ sa tad bhuktvà prahlÃda÷ svasthamÃnasa÷ / anantakhyÃtinirvÅryaæ jarayÃm Ãsa durvi«am // ViP_1,18.6 // tata÷ sÆdà bhayatrastà jÅrïaæ d­«Âvà mahÃvi«am / daityeÓvaram upÃgamya praïipatyedam abruvan // ViP_1,18.7 // sÆdà Æcu÷: daityarÃja vi«aæ dattam asmÃbhir atibhÅ«aïam / jÅrïaæ tac ca sahÃnnena prahlÃdena sutena te // ViP_1,18.8 // hiraïyakaÓipur uvÃca: tvaryatÃæ tvaryatÃæ sadyo he he daityapurohitÃ÷ / k­tyÃæ tasya vinÃÓÃya utpÃdayata mà ciram // ViP_1,18.9 // parÃÓara uvÃca: sakÃÓam Ãgamya tata÷ prahlÃdasya purohitÃ÷ / sÃmapÆrvam athocus te prahlÃdaæ vinayÃnvitam // ViP_1,18.10 // purohità Æcu÷: jÃtas trailokyavikhyÃta Ãyu«man brahmaïa÷ kule / daityarÃjasya tanayo hiraïyakaÓipor bhavÃn // ViP_1,18.11 // kiæ daivai÷ kim anantena kim anyena tavÃÓraya÷ / pità samastalokÃnÃæ tvaæ tathaiva bhavi«yasi // ViP_1,18.12 // tasmÃt parityajainÃæ tvaæ vipak«astavasaæhitÃm / vÃcya÷ pità samastÃnÃæ gurÆïÃæ paramo guru÷ // ViP_1,18.13 // prahlÃda uvÃca: evam etan mahÃbhÃgÃ÷ ÓlÃghyam etan mahÃkulam / marÅce÷ sakale 'py asmin trailokye nÃnyathà vadet // ViP_1,18.14 // pità ca mama sarvasmi¤ jagaty utk­«Âace«Âita÷ / etad apy avagacchÃmi satyam atrÃpi nÃn­tam // ViP_1,18.15 // gurÆïÃm api sarve«Ãæ pità paramako guru÷ / yad uktaæ bhrÃntis tatrÃpi svalpÃpi hi na vidyate // ViP_1,18.16 // pità gurur na saædeha÷ pÆjanÅya÷ prayatnata÷ / tatrÃpi nÃparÃdhyÃmÅty evaæ manasi me sthitam // ViP_1,18.17 // yat tv etat kim anantenety uktaæ yu«mÃbhir Åd­Óam / ko bravÅti yathÃyuktaæ kiæ tu naitad vaco 'rthavat // ViP_1,18.18 // ity uktvà so 'bhavan maunÅ te«Ãæ gauravayantrita÷ / prahasya ca puna÷ prÃha kim anantena sÃdhv iti // ViP_1,18.19 // sÃdhu bho÷ kim anantena sÃdhu bho guravo mama / ÓrÆyatÃæ yad anantena yadi khedaæ na yÃsyatha // ViP_1,18.20 // dharmÃrthakÃmamok«Ãkhya÷ puru«Ãrtha udÃh­ta÷ / catu«Âayam idaæ yasmÃt tasmÃt kiæ kim idaæ v­thà // ViP_1,18.21 // marÅcimiÓrair dak«eïa tathaivÃnyair anantata÷ / dharma÷ prÃptas tathaivÃnyair artha÷ kÃmas tathÃparai÷ // ViP_1,18.22 // tattattvavedino bhÆtvà j¤ÃnadhyÃnasamÃdhibhi÷ / avÃpur muktim apare puru«Ã dhvastabandhanÃ÷ // ViP_1,18.23 // saæpadaiÓvaryamÃhÃtmyaj¤ÃnasaætatikarmaïÃm / vimukteÓ caikato labhyaæ mÆlam ÃrÃdhanaæ hare÷ // ViP_1,18.24 // yato dharmÃrthakÃmÃkhyaæ vimuktiÓ ca phalaæ dvijÃ÷ / tenÃpi hi kim ity evam anantena kim ucyate // ViP_1,18.25 // kiæ vÃtra bahunoktena bhavanto guravo mama / vadantu sÃdhu vÃsÃdhu viveko 'smÃkam alpaka÷ // ViP_1,18.26 // D3-5,T,G,M0,ed. VeÇk. ins. while M2.3 cont. after *54: bahunÃtra kim uktena sa eva jagata÷ pati÷ // ViP_1,18.26*56:1 // sa kartà ca vikartà ca saæhartà ca h­di sthita÷ // ViP_1,18.26*56:2 // sa bhoktà bhojyam apy evaæ sa eva jagadÅÓvara÷ // ViP_1,18.26*56:3 // bhavadbhir etat k«antavyaæ bÃlyÃd uktaæ tu yan mayà // ViP_1,18.26*56:4 // purohità Æcu÷: dahyamÃnas tvam asmÃbhir agninà bÃla rak«ita÷ / bhÆyo na vak«yasÅty evaæ naivaæ j¤Ãto 'sy abuddhimÃn // ViP_1,18.27 // yady asmadvacanÃn mohagrÃhaæ na tyak«yate bhavÃn / tata÷ k­tyÃæ vinÃÓÃya tava s­k«yÃma durmate // ViP_1,18.28 // prahlÃda uvÃca: ka÷ kena rak«yate jantur jantu÷ ka÷ kena hanyate / hanti rak«ati caivÃtmà jagat sarvaæ carÃcaram // ViP_1,18.29 // T3,M0,ed. VeÇk. ins.: karmaïà jÃyate sarvaæ karmaiva gatisÃdhanam // ViP_1,18.29*57:1 // tasmÃt sarvaprayatnena sÃdhu karma samÃcaret // ViP_1,18.29*57:2 // parÃÓara uvÃca: ity uktÃs tena te kruddhà daityarÃjapurohitÃ÷ / k­tyÃm utpÃdayÃm Ãsur jvÃlÃmÃlojjvalÃnanÃm // ViP_1,18.30 // atibhÅmà samÃgamya pÃdanyÃsak«atak«iti÷ / ÓÆlena sà susaækruddhà taæ jaghÃnÃtha vak«asi // ViP_1,18.31 // tat tasya h­dayaæ prÃpya ÓÆlaæ bÃlasya dÅptimat / jagÃma khaï¬itaæ bhÆmau tatrÃpi ÓatadhÃbhavat // ViP_1,18.32 // yatrÃnapÃyÅ bhagavÃn h­dy Ãste harir ÅÓvara÷ / bhaÇgo bhavati vajrasya tatra ÓÆlasya kà kathà // ViP_1,18.33 // apÃpe tatra pÃpaiÓ ca pÃtità daityayÃjakai÷ / tÃn eva sà jaghÃnÃÓu k­tyà nÃÓaæ jagÃma ca // ViP_1,18.34 // k­tyayà dahyamÃnÃæs tÃn vilokya sa mahÃmati÷ / trÃhi k­«ïety ananteti vadann abhyavapadyata // ViP_1,18.35 // prahlÃda uvÃca: sarvavyÃpi¤ jagadrÆpa jagatsra«Âar janÃrdana / trÃhi viprÃn imÃn asmÃd du÷sahÃn mantrapÃvakÃt // ViP_1,18.36 // yathà sarve«u bhÆte«u sarvavyÃpÅ jagadguru÷ / vi«ïur eva tathà sarve jÅvantv ete purohitÃ÷ // ViP_1,18.37 // yathà sarvagataæ vi«ïuæ manyamÃno 'napÃyinam / cintayÃmy aripak«e 'pi jÅvantv ete tathà dvijÃ÷ // ViP_1,18.38 // ye hantum Ãgatà dattaæ yair vi«aæ yair hutÃÓana÷ / yair diggajair ahaæ k«uïïo da«Âa÷ sarpaiÓ ca yair aham // ViP_1,18.39 // te«v ahaæ mitrapak«e ca sama÷ pÃpo 'smi na kvacit / yathà tenÃdya satyena jÅvantv asurayÃjakÃ÷ // ViP_1,18.40 // parÃÓara uvÃca: ity uktÃs tena te sarve saæsp­«ÂÃÓ ca nirÃmayÃ÷ / samuttasthur dvijà bhÆyas taæ cocu÷ praÓrayÃnvitam // ViP_1,18.41 // purohità Æcu÷: dÅrghÃyur apratihato balavÅryasamanvita÷ / putrapautradhanaiÓvaryair yukto vatsa bhavottama÷ // ViP_1,18.42 // parÃÓara uvÃca: ity uktvà taæ tato gatvà yathÃv­ttaæ purohitÃ÷ / daityarÃjÃya sakalam Ãcacak«ur mahÃmune // ViP_1,18.43 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe '«ÂÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: hiraïyakaÓipu÷ Órutvà tÃæ k­tyÃæ vitathÅk­tÃm / ÃhÆya putraæ papraccha prabhÃvasyÃsya kÃraïam // ViP_1,19.1 // hiraïyakaÓipur uvÃca: prahlÃda suprabhÃvo 'si kim etat te vice«Âitam / etan mantrÃdijanitam utÃho sahajaæ tava // ViP_1,19.2 // parÃÓara uvÃca: evaæ p­«Âas tadà pitrà prahlÃdo 'surabÃlaka÷ / praïipatya pitu÷ pÃdÃv idaæ vacanam abravÅt // ViP_1,19.3 // na mantrÃdik­tas tÃta na ca naisargiko mama / prabhÃva e«a sÃmÃnyo yasya yasyÃcyuto h­di // ViP_1,19.4 // anye«Ãæ yo na pÃpÃni cintayaty Ãtmano yathà / tasya pÃpÃgamas tÃta hetvabhÃvÃn na vidyate // ViP_1,19.5 // karmaïà manasà vÃcà parapŬÃæ karoti ya÷ / tad bÅjaæ janma phalati prabhÆtaæ tasya cÃÓubham // ViP_1,19.6 // so 'haæ na pÃpam icchÃmi na karomi vadÃmi và / cintayan sarvabhÆtastham Ãtmany api ca keÓavam // ViP_1,19.7 // ÓÃrÅraæ mÃnasaæ du÷khaæ daivaæ bhÆtabhavaæ tathà / sarvatra Óubhacittasya tasya me jÃyate kuta÷ // ViP_1,19.8 // evaæ sarve«u bhÆte«u bhaktir avyabhicÃriïÅ / kartavyà paï¬itair j¤Ãtvà sarvabhÆtamayaæ harim // ViP_1,19.9 // parÃÓara uvÃca: iti Órutvà sa daityendra÷ prÃsÃdaÓikhare sthita÷ / krodhÃndhakÃritamukha÷ prÃha daiteyakiækarÃn // ViP_1,19.10 // durÃtmà k«ipyatÃm asmÃt prÃsÃdÃc chatayojanÃt / girip­«Âhe patatv asmi¤ ÓilÃbhinnÃÇgasaæhati÷ // ViP_1,19.11 // tatas taæ cik«ipu÷ sarve bÃlaæ daiteyakiækarÃ÷ / papÃta so 'py adha÷ k«ipto h­dayenodvahan harim // ViP_1,19.12 // patamÃnaæ jagaddhÃtrÅ jagaddhÃtari keÓave / bhaktiyuktaæ dadhÃrainam upagamya ca medinÅ // ViP_1,19.13 // tato vilokya taæ svastham aviÓÅrïÃsthibandhanam / hiraïyakaÓipu÷ prÃha Óambaraæ mÃyinÃæ varam // ViP_1,19.14 // nÃsmÃbhi÷ Óakyate hantum ayaæ durv­ttabÃlaka÷ / mÃyÃæ vetti bhavÃæs tasmÃn mÃyayainaæ ni«Ædaya // ViP_1,19.15 // Óambara uvÃca: sÆdayÃmy e«a daityendra paÓya mÃyÃbalaæ mama / sahasram atra mÃyÃnÃæ paÓya koÂiÓataæ tathà // ViP_1,19.16 // parÃÓara uvÃca: tata÷ samas­jan mÃyÃ÷ prahlÃde Óambaro 'sura÷ / vinÃÓam icchan durbuddhi÷ sarvatra samadarÓini // ViP_1,19.17 // samÃhitamanà bhÆtvà Óambare 'pi vimatsara÷ / maitreya so 'pi prahlÃda÷ sasmÃra madhusÆdanam // ViP_1,19.18 // tato bhagavatà tasya rak«Ãrthaæ cakram uttamam / ÃjagÃma samÃj¤aptaæ jvÃlÃmÃli sudarÓanam // ViP_1,19.19 // tena mÃyÃsahasraæ tac ÓambarasyÃÓugÃminà / bÃlasya rak«atà deham ekaikaÓyena sÆditam // ViP_1,19.20 // saæÓo«akaæ tato vÃyuæ daityendra idam abravÅt / ÓÅghram e«a mamÃdeÓÃd durÃtmà nÅyatÃæ k«ayam // ViP_1,19.21 // tathety uktvÃtha so 'py enaæ viveÓa pavano laghu÷ / ÓÅto 'tirÆk«a÷ Óo«Ãya taddehasyÃtidu÷saha÷ // ViP_1,19.22 // tenÃvi«Âaæ tathÃtmÃnaæ sa buddhvà daityabÃlaka÷ / h­dayena mahÃtmÃnaæ dadhÃra dharaïÅdharam // ViP_1,19.23 // h­dayasthas tatas tasya taæ vÃyum atiÓo«aïam / papau janÃrdana÷ kruddha÷ sa yayau pavana÷ k«ayam // ViP_1,19.24 // k«ÅïÃsu sarvamÃyÃsu pavane saæk«ayaæ gate / jagÃma so 'pi bhavanaæ guror eva mahÃmati÷ // ViP_1,19.25 // ahany ahany athÃcÃryo nÅtiæ rÃjyaphalapradÃm / grÃhayÃm Ãsa taæ bÃlaæ rÃj¤Ãm uÓanasà k­tÃm // ViP_1,19.26 // g­hÅtanÅtiÓÃstraæ taæ vinÅtaæ sa yadà guru÷ / mene tadainaæ tatpitre kathayÃm Ãsa Óik«itam // ViP_1,19.27 // ÃcÃrya uvÃca: g­hÅtanÅtiÓÃstras te putro daityapate k­ta÷ / prahlÃdas tattvato vetti bhÃrgaveïa yad Åritam // ViP_1,19.28 // hiraïyakaÓipur uvÃca: mitre«u varteta katham arivarge«u bhÆpati÷ / prahlÃda tri«u kÃle«u madhyasthe«u kathaæ caret // ViP_1,19.29 // kathaæ mantri«v amÃtye«u bÃhye«v Ãbhyantare«u ca / cÃre«u pauravarge«u ÓaÇkite«v itare«u ca // ViP_1,19.30 // k­tyÃk­tyavidhÃnaæ ca durgÃÂavikasÃdhanam / prahlÃda kathyatÃæ samyak tathà kaïÂakaÓodhanam // ViP_1,19.31 // etac cÃnyac ca sakalam adhÅtaæ bhavatà yathà / tathà me kathyatÃæ j¤Ãtuæ tavecchÃmi manogatam // ViP_1,19.32 // parÃÓara uvÃca: praïipatya pitu÷ pÃdau tata÷ praÓrayabhÆ«aïa÷ / prahlÃda÷ prÃha daityendraæ k­täjalipuÂa÷ sthita÷ // ViP_1,19.33 // prahlÃda uvÃca: mamopadi«Âaæ sakalaæ guruïà nÃtra saæÓaya÷ / g­hÅtaæ ca mayà kintu na sad etan mataæ mama // ViP_1,19.34 // sÃma copapradÃnaæ ca bhedadaï¬au tathaiva ca / upÃyÃ÷ kathità hy ete mitrÃdÅnÃæ ca sÃdhane // ViP_1,19.35 // tÃn evÃhaæ na paÓyÃmi mitrÃdÅæs tÃta mà krudha÷ / sÃdhyÃbhÃve mahÃbÃho sÃdhanai÷ kiæ prayojanam // ViP_1,19.36 // sarvabhÆtÃtmake tÃta jagannÃthe jaganmaye / paramÃtmani govinde mitrÃmitrakathà kuta÷ // ViP_1,19.37 // tvayy asti bhagavÃn vi«ïur mayi cÃnyatra cÃsti sa÷ / yatas tato 'yaæ mitraæ me ÓatruÓ ceti p­thak kuta÷ // ViP_1,19.38 // tad ebhir alam atyarthaæ du«ÂÃrambhoktivistarai÷ / avidyÃntargatair yatna÷ kartavyas tÃta Óobhane // ViP_1,19.39 // vidyÃbuddhir avidyÃyÃm aj¤ÃnÃt tÃta jÃyate / bÃlo 'gniæ kiæ na khadyotam asureÓvara manyate // ViP_1,19.40 // tat karma yan na bandhÃya sà vidyà yà vimuktaye / ÃyÃsÃyÃparaæ karma vidyÃnyà Óilpanaipuïam // ViP_1,19.41 // tad etad avagamyÃham asÃraæ sÃdhyam uttamam / niÓÃmaya mahÃbhÃga praïipatya bravÅmi yat // ViP_1,19.42 // na cintayati ko rÃjyaæ ko dhanaæ nÃbhivächati / tathÃpi bhÃvyam evaitad ubhayaæ prÃpyate narai÷ // ViP_1,19.43 // sarva eva mahÃbhÃga mahattvaæ prati sodyamÃ÷ / tathÃpi puæsÃæ bhÃgyÃni nodyamà bhÆtihetava÷ // ViP_1,19.44 // ja¬ÃnÃm avivekÃnÃm aÓÆrÃïÃm api prabho / bhÃgyabhojyÃni rÃjyÃni santy anÅtimatÃm api // ViP_1,19.45 // tasmÃd yateta puïye«u ya icchen mahatÅæ Óriyam / yatitavyaæ samatve ca nirvÃïam api cecchatà // ViP_1,19.46 // devà manu«yÃ÷ paÓava÷ pak«iv­k«asarÅs­pÃ÷ / rÆpam etad anantasya vi«ïor bhinnam iva sthitam // ViP_1,19.47 // etad vijÃnatà sarvaæ jagat sthÃvarajaÇgamam / dra«Âavyam Ãtmavad vi«ïur yato 'yaæ viÓvarÆpadh­k // ViP_1,19.48 // evaæ j¤Ãte sa bhagavÃn anÃdi÷ parameÓvara÷ / prasÅdaty acyutas tasmin prasanne kleÓasaæk«aya÷ // ViP_1,19.49 // parÃÓara uvÃca: etac chrutvà tu kopena samutthÃya varÃsanÃt / hiraïyakaÓipu÷ putraæ padà vak«asy atìayat // ViP_1,19.50 // uvÃca ca sa kopena sÃmar«a÷ prajvalann iva / ni«pi«ya pÃïinà pÃïiæ hantukÃmo jagad yathà // ViP_1,19.51 // hiraïyakaÓipur uvÃca: he vipracitte he rÃho he balai«a mahÃrïave / nÃgapÃÓair d­¬haæ baddhvà k«ipyatÃæ mà vilambatha // ViP_1,19.52 // anyathà sakalà lokÃs tathà daiteyadÃnavÃ÷ / anuyÃsyanti mƬhasya matam asya durÃtmana÷ // ViP_1,19.53 // bahuÓo vÃrito 'smÃbhir ayaæ pÃpas tathÃpy are÷ / stutiæ karoti du«ÂÃnÃæ vadha evopakÃraka÷ // ViP_1,19.54 // parÃÓara uvÃca: tatas te satvarà daityà baddhvà taæ nÃgabandhanai÷ / bhartur Ãj¤Ãæ purask­tya cik«ipu÷ salilÃrïave // ViP_1,19.55 // tataÓ cacÃla calatà prahlÃdena mahÃrïava÷ / udvelo 'bhÆt paraæ k«obham upetya ca samantata÷ // ViP_1,19.56 // bhÆrlokam akhilaæ d­«Âvà plÃvyamÃnaæ mahÃmbhasà / hiraïyakaÓipur daityÃn idam Ãha mahÃmune // ViP_1,19.57 // hiraïyakaÓipur uvÃca: daiteyÃ÷ sakalai÷ Óailair atraiva varuïÃlaye / niÓchidrai÷ sarvata÷ sarvaiÓ cÅyatÃm e«a durmati÷ // ViP_1,19.58 // nÃgnir dahati naivÃyaæ ÓastraiÓ chinno na coragai÷ / k«ayaæ nÅto na vÃtena na vi«eïa na k­tyayà // ViP_1,19.59 // na mÃyÃbhir na caivoccÃt pÃtito na ca diggajai÷ / bÃlo 'tidu«Âacitto 'yaæ nÃnenÃrtho 'sti jÅvatà // ViP_1,19.60 // tad e«a toyadhÃv atra samÃkrÃnto mahÅdharai÷ / ti«Âhatv abdasahasrÃntaæ prÃïÃn hÃsyati durmati÷ // ViP_1,19.61 // tato daityà dÃnavÃÓ ca parvatais taæ mahodadhau / Ãkramya cayanaæ cakrur yojanÃni sahasraÓa÷ // ViP_1,19.62 // sa cita÷ parvatair anta÷ samudrasya mahÃmati÷ / tu«ÂÃvÃhnikavelÃyÃm ekÃgramatir acyutam // ViP_1,19.63 // prahlÃda uvÃca: namas te puï¬arÅkÃk«a namas te puru«ottama / namas te sarvalokÃtman namas te tigmacakriïe // ViP_1,19.64 // namo brahmaïyadevÃya gobrÃhmaïahitÃya ca / jagaddhitÃya k­«ïÃya govindÃya namo nama÷ // ViP_1,19.65 // brahmatve s­jate viÓvaæ sthitau pÃlayate puna÷ / rudrarÆpÃya kalpÃnte namas tubhyaæ trimÆrtaye // ViP_1,19.66 // devà yak«ÃsurÃ÷ siddhà nÃgà gandharvakiænarÃ÷ / piÓÃcà rÃk«asÃÓ caiva manu«yÃ÷ paÓavas tathà // ViP_1,19.67 // pak«iïa÷ sthÃvarÃÓ caiva pipÅlikasarÅs­pÃ÷ / bhÆmyÃpo 'gnir nabho vÃyu÷ Óabda÷ sparÓas tathà rasa÷ // ViP_1,19.68 // rÆpaæ gandho mano buddhir Ãtmà kÃlas tathà guïÃ÷ / ete«Ãæ paramÃrthaÓ ca sarvam etat tvam acyuta // ViP_1,19.69 // vidyÃvidye bhavÃn satyam asatyaæ tvaæ vi«Ãm­te / prav­ttaæ ca niv­ttaæ ca karma vedoditaæ bhavÃn // ViP_1,19.70 // samastakarmabhoktà ca karmopakaraïÃni ca / tvam eva vi«ïo sarvÃïi sarvakarmaphalaæ ca yat // ViP_1,19.71 // mayy anyatra tathÃÓe«abhÆte«u bhuvane«u ca / tavaiva vyÃptir aiÓvaryaguïasaæsÆcikÅ prabho // ViP_1,19.72 // tvÃæ yoginaÓ cintayanti tvÃæ yajanti ca yajvina÷ / havyakavyabhug ekas tvaæ pit­devasvarÆpadh­k // ViP_1,19.73 // rÆpaæ mahat te 'cyuta yatra viÓvaæ yataÓ ca sÆk«maæ jagad etad ÅÓa / rÆpÃïi sÆk«mÃïi ca bhÆtabhedÃs te«v antar ÃtmÃkhyam atÅva sÆk«mam // ViP_1,19.74 // tasmÃc ca sÆk«mÃdiviÓe«aïÃnÃm agocare yat paramÃrtharÆpam / kim apy acintyaæ tava rÆpam asti tasmai namas te puru«ottamÃya // ViP_1,19.75 // sarvabhÆte«u sarvÃtman yà Óaktir aparà tava / guïÃÓrayà namas tasyai ÓÃÓvatÃyai sureÓvara // ViP_1,19.76 // yÃtÅtagocarà vÃcÃæ manasÃæ cÃviÓe«aïà / j¤Ãnij¤Ãnaparicchedyà tÃæ vande ceÓvarÅæ parÃm // ViP_1,19.77 // oæ namo vÃsudevÃya tasmai bhagavate sadà / vyatiriktaæ na yasyÃsti vyatirikto 'khilasya ya÷ // ViP_1,19.78 // namas tasmai namas tasmai namas tasmai mahÃtmane / nÃmarÆpaæ na yasyaiko yo 'stitvenopalabhyate // ViP_1,19.79 // yasyÃvatÃrarÆpÃïi samarcanti divaukasa÷ / apaÓyanta÷ paraæ rÆpaæ namas tasmai mahÃtmane // ViP_1,19.80 // yo 'ntas ti«Âhann aÓe«asya paÓyatÅÓa÷ ÓubhÃÓubham / taæ sarvasÃk«iïaæ vi«ïuæ namasye parameÓvaram // ViP_1,19.81 // namo 'stu vi«ïave tasmai yasyÃbhinnam idaæ jagat / dhyeya÷ sa jagatÃm Ãdya÷ sa prasÅdatu me 'vyaya÷ // ViP_1,19.82 // yatrotam etat protaæ ca viÓvam ak«arasaæj¤ake / ÃdhÃrabhÆta÷ sarvasya sa prasÅdatu me hari÷ // ViP_1,19.83 // oæ namo vi«ïave tasmai namas tasmai puna÷ puna÷ / yatra sarvaæ yata÷ sarvaæ ya÷ sarvaæ sarvataÓ ca ya÷ // ViP_1,19.84 // sarvagatvÃd anantasya sa evÃham avasthita÷ / matta÷ sarvam ahaæ sarvaæ mayi sarvaæ sanÃtane // ViP_1,19.85 // aham evÃk«ayo nitya÷ paramÃtmÃtmasaæÓraya÷ / brahmasaæj¤o 'ham evÃgre tathÃnte ca para÷ pumÃn // ViP_1,19.86 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓa ekonaviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: evaæ saæcintayan vi«ïum abhedenÃtmano dvija / tanmayatvam avÃpÃgryaæ mene cÃtmÃnam acyutam // ViP_1,20.1 // visasmÃra tathÃtmÃnaæ nÃnyat kiæcid ajÃnata / aham evÃvyayo 'nanta÷ paramÃtmety acintayat // ViP_1,20.2 // tasya tadbhÃvanÃyogÃt k«ÅïapÃpasya vai kramÃt / Óuddhe 'nta÷karaïe vi«ïus tasthau j¤Ãnamayo 'cyuta÷ // ViP_1,20.3 // yogaprabhÃvÃt prahlÃde jÃte vi«ïumaye 'sure / calaty uragabandhais tair maitreya truÂitaæ k«aïÃt // ViP_1,20.4 // bhrÃntagrÃhagaïa÷ sormir yayau k«obhaæ mahÃrïava÷ / cacÃla ca mahÅ sarvà saÓailavanakÃnanà // ViP_1,20.5 // sa ca taæ ÓailasaæghÃtaæ daityair nyastam athopari / prak«ipya tasmÃt salilÃn niÓcakrÃma mahÃmati÷ // ViP_1,20.6 // d­«Âvà ca sa jagad bhÆyo gaganÃdyupalak«aïam / prahlÃdo 'smÅti sasmÃra punar ÃtmÃnam Ãtmanà // ViP_1,20.7 // tu«ÂÃva ca punar dhÅmÃn anÃdiæ puru«ottamam / ekÃgramatir avyagro yatavÃkkÃyamÃnasa÷ // ViP_1,20.8 // prahlÃda uvÃca: oæ nama÷ paramÃrthÃrtha sthÆlasÆk«ma k«arÃk«ara / vyaktÃvyakta kalÃtÅta sakaleÓa nira¤jana // ViP_1,20.9 // guïäjana guïÃdhÃra nirguïÃtman guïasthita / mÆrtÃmÆrta mahÃmÆrte sÆk«mamÆrte sphuÂÃsphuÂa // ViP_1,20.10 // karÃlasaumyarÆpÃtman vidyÃvidyÃmayÃcyuta / sadasadrÆpasadbhÃva sadasadbhÃvabhÃvana // ViP_1,20.11 // nityÃnitya prapa¤cÃtman ni«prapa¤cÃmalÃÓraya / ekÃneka namas tubhyaæ vÃsudevÃdikÃraïa // ViP_1,20.12 // ya÷ sthÆlasÆk«ma÷ prakaÂaprakÃÓo ya÷ sarvabhÆto na ca sarvabhÆta÷ / viÓvaæ yataÓ caitad aviÓvahetor namo 'stu tasmai puru«ottamÃya // ViP_1,20.13 // parÃÓara uvÃca: tasya taccetaso deva÷ stutim itthaæ prakurvata÷ / ÃvirbabhÆva bhagavÃn pÅtÃmbaradharo hari÷ // ViP_1,20.14 // sasaæbhramas tam Ãlokya samutthÃyÃkulÃk«aram / namo 'stu vi«ïavaity etad vyÃjahÃrÃsak­d dvija // ViP_1,20.15 // prahlÃda uvÃca: deva prapannÃrtihara prasÃdaæ kuru keÓava / avalokanadÃnena bhÆyo mÃæ pÃvayÃvyaya // ViP_1,20.16 // ÓrÅbhagavÃn uvÃca: kurvatas te prasanno 'haæ bhaktim avyabhicÃriïÅm / yathÃbhila«ito matta÷ prahlÃda vriyatÃæ vara÷ // ViP_1,20.17 // prahlÃda uvÃca: nÃtha yonisahasre«u ye«u ye«u vrajÃmy aham / te«u te«v acyutà bhaktir acyutÃstu sadà tvayi // ViP_1,20.18 // yà prÅtir avivekÃnÃæ vi«aye«v anapÃyinÅ / tvÃm anusmarata÷ sà me h­dayÃn mÃpasarpatu // ViP_1,20.19 // ÓrÅbhagavÃn uvÃca: mayi bhaktis tavÃsty eva bhÆyo 'py evaæ bhavi«yati / varaÓ ca matta÷ prahlÃda vriyatÃæ yas tavepsita÷ // ViP_1,20.20 // prahlÃda uvÃca: mayi dve«Ãnubandho 'bhÆt saæstutÃv udyate tava / matpitus tatk­taæ pÃpaæ deva tasya praïaÓyatu // ViP_1,20.21 // ÓastrÃïi pÃtitÃny aÇge k«ipto yac cÃgnisaæhatau / daæÓitaÓ coragair dattaæ yad vi«aæ mama bhojane // ViP_1,20.22 // baddhvà samudre yat k«ipto yac cito 'smi Óiloccayai÷ / anyÃni cÃpy asÃdhÆni yÃni pitrà k­tÃni me // ViP_1,20.23 // tvayi bhaktimato dve«Ãd aghaæ tatsaæbhavaæ ca yat / tvatprasÃdÃt prabho sadyas tena mucyeta me pità // ViP_1,20.24 // ÓrÅbhagavÃn uvÃca: prahlÃda sarvam etat te matprasÃdÃd bhavi«yati / anyaæ ca te varaæ dadmi vriyatÃm asurÃtmaja // ViP_1,20.25 // prahlÃda uvÃca: k­tak­tyo 'smi bhagavan vareïÃnena yat tvayi / bhavitrÅ tvatprasÃdena bhaktir avyabhicÃriïÅ // ViP_1,20.26 // dharmÃrthakÃmai÷ kiæ tasya muktis tasya kare sthità / samastajagatÃæ mÆle yasya bhakti÷ sthirà tvayi // ViP_1,20.27 // ÓrÅbhagavÃn uvÃca: yathà te niÓcalaæ ceto mayi bhaktisamanvitam / tathà tvaæ matprasÃdena nirvÃïaæ param Ãpsyasi // ViP_1,20.28 // parÃÓara uvÃca: ity uktvÃntardadhe vi«ïus tasya maitreya paÓyata÷ / sa cÃpi punar Ãgamya vavande caraïau pitu÷ // ViP_1,20.29 // taæ pità mÆrdhny upÃghrÃya pari«vajya ca pŬitam / jÅvasÅty Ãha vatseti bëpÃrdranayano dvija // ViP_1,20.30 // prÅtimÃæÓ cÃbhavat tasminn anutÃpÅ mahÃsura÷ / gurupitroÓ cakÃraivaæ ÓuÓrÆ«Ãæ so 'pi dharmavit // ViP_1,20.31 // pitary uparatiæ nÅte narasiæhasvarÆpiïà / vi«ïunà so 'pi daityÃnÃæ maitreyÃbhÆt patis tata÷ // ViP_1,20.32 // tadrÃjyabhÆtiæ saæprÃpya karmaÓuddhikarÅæ dvija / putrapautrÃæÓ ca subahÆn avÃpyaiÓvaryam eva ca // ViP_1,20.33 // k«ÅïÃdhikÃra÷ sa yadà puïyapÃpavivarjita÷ / tadÃsau bhagavaddhyÃnÃt paraæ nirvÃïam ÃptavÃn // ViP_1,20.34 // evaæprabhÃvo daityo 'sau maitreyÃsÅn mahÃmati÷ / prahlÃdo bhagavadbhakto yaæ tvaæ mÃm anup­cchasi // ViP_1,20.35 // yas tv etac caritaæ tasya prahlÃdasya mahÃtmana÷ / Ó­ïoti tasya pÃpÃni sadyo gacchanti saæk«ayam // ViP_1,20.36 // ahorÃtrak­taæ pÃpaæ prahlÃdacaritaæ nara÷ / Ó­ïvan paÂhaæÓ ca maitreya vyapohati na saæÓaya÷ // ViP_1,20.37 // paurïamÃsyÃm amÃvÃsyÃm a«ÂamyÃm atha và paÂhan / dvÃdaÓyÃæ và tad Ãpnoti gopradÃnaphalaæ dvija // ViP_1,20.38 // prahlÃdaæ sakalÃpatsu yathà rak«itavÃn hari÷ / tathà rak«ati yas tasya Ó­ïoti caritaæ sadà // ViP_1,20.39 // D7 ins.: karuïaæ caraïÃnamre cÃruïaæ praïatadruhi // ViP_1,20.39*58:1 // prahlÃdavaradaæ vande n­siæhagh­ïibhÅ«aïaæ // ViP_1,20.39*58:2 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe viæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: saæhlÃdaputra Ãyu«mä Óibir bëkala eva ca / virocanas tu prÃhlÃdir balir jaj¤e virocanÃt // ViP_1,21.1 // bale÷ putraÓataæ tv ÃsÅd bÃïajye«Âhaæ mahÃmune / hiraïyÃk«asutÃÓ cÃsan sarva eva mahÃbalÃ÷ // ViP_1,21.2 // jharjhara÷ ÓakuniÓ caiva bhÆtasaætÃpanas tathà / mahÃnÃbho mahÃbÃhu÷ kÃlanÃbhas tathÃpara÷ // ViP_1,21.3 // abhavan danuputrÃÓ ca dvimÆrdhà Óaækaras tathà / ayomukha÷ ÓaÇkuÓirÃ÷ kapila÷ Óambaras tathà // ViP_1,21.4 // ekacakro mahÃbÃhus tÃrakaÓ ca mahÃbala÷ / svarbhÃnur v­«aparvà ca pulomà ca mahÃbala÷ // ViP_1,21.5 // ete dano÷ sutÃ÷ khyÃtà vipracittiÓ ca vÅryavÃn // ViP_1,21.6 // svarbhÃnos tu prabhà kanyà Óarmi«Âhà vÃr«aparvaïÅ / upadÃnavÅ hayaÓirÃ÷ prakhyÃtà varakanyakÃ÷ // ViP_1,21.7 // vaiÓvÃnarasute cobhe pulomà kÃlakà tathà / ubhe te tu mahÃbhÃge mÃrÅces tu parigraha÷ // ViP_1,21.8 // tÃbhyÃæ putrasahasrÃïi «a«Âir dÃnavasattamÃ÷ / paulomÃ÷ kÃlakeyÃÓ ca mÃrÅcatanayÃ÷ sm­tÃ÷ // ViP_1,21.9 // tato 'pare mahÃvÅryà dÃruïÃs tv atinirgh­ïÃ÷ / siæhikÃyÃm athotpannà vipracitte÷ sutÃs tathà // ViP_1,21.10 // tryaæÓa÷ ÓalyaÓ ca balavÃn nabhaÓ caiva mahÃbala÷ / vÃtÃpir namuciÓ caiva ilvala÷ khas­mas tathà // ViP_1,21.11 // andhako narakaÓ caiva kÃlanÃbhas tathaiva ca / svarbhÃnuÓ ca mahÃvÅryo vaktrayodhÅ mahÃsura÷ // ViP_1,21.12 // ete vai dÃnavaÓre«Âhà danuvaæÓavivardhanÃ÷ / ete«Ãæ putrapautrÃÓ ca ÓataÓo 'tha sahasraÓa÷ // ViP_1,21.13 // prahlÃdasya tu daityasya nivÃtakavacÃ÷ kule / samutpannÃ÷ sumahatà tapasà bhÃvitÃtmana÷ // ViP_1,21.14 // «a sutÃ÷ sumahÃsattvÃs tÃmrÃyÃ÷ parikÅrtitÃ÷ / ÓukÅ ÓyenÅ ca bhÃsÅ ca sugrÅvÅ Óucig­dhrikà // ViP_1,21.15 // ÓukÅ ÓukÃn ajanayad ulÆkÅ pratyulÆkakÃn / ÓyenÅ ÓyenÃæs tathà bhÃsÅ bhÃsÃn g­ddhrÃæÓ ca g­ddhry api // ViP_1,21.16 // Óucy audakÃn pak«igaïÃn sugrÅvÅ tu vyajÃyata / aÓvÃn u«ÂrÃn gardabhÃæÓ ca tÃmrÃvaæÓÃ÷ prakÅrtitÃ÷ // ViP_1,21.17 // vinatÃyÃs tu dvau putrau vikhyÃtau garu¬Ãruïau / suparïa÷ patatÃæ Óre«Âho dÃruïa÷ pannagÃÓana÷ // ViP_1,21.18 // surasÃyÃ÷ sahasraæ tu sarpÃïÃm amitaujasÃm / anekaÓirasÃæ brahman khecarÃïÃæ mahÃtmanÃm // ViP_1,21.19 // kÃdraveyÃs tu balina÷ sahasram amitaujasa÷ / suparïavaÓagà brahma¤ jaj¤ire naikamastakÃ÷ // ViP_1,21.20 // te«Ãæ pradhÃnabhÆtÃs te Óe«avÃsukitak«akÃ÷ / ÓaÇkhaÓveto mahÃpadma÷ kambalÃÓvatarÃv ubhau // ViP_1,21.21 // elÃputras tathà nÃga÷ karkoÂakadhanaæjayau / ete cÃnye ca bahavo dandaÓÆkà vi«olbaïÃ÷ // ViP_1,21.22 // gaïaæ krodhavaÓaæ viddhi te ca sarve ca daæ«Âriïa÷ / sthalajÃ÷ pak«iïo 'bjÃÓ ca dÃruïÃ÷ piÓitÃÓanÃ÷ // ViP_1,21.23 // Á,D1.7,ed. VeÇk. ins.: krodhÃt tu janayÃm Ãsa piÓÃcÃæÓ ca mahÃbalÃn // ViP_1,21.23*59 // gÃs tu vai janayÃm Ãsa surabhir mahi«Ås tathà / irÃv­k«alatÃvallÅs t­ïajÃtÅÓ ca sarvaÓa÷ // ViP_1,21.24 // kha«Ã tu yak«arak«Ãæsi munir apsarasas tathà / ari«Âà tu mahÃsattvÃn gandharvÃn samajÅjanat // ViP_1,21.25 // ete kaÓyapadÃyÃdÃ÷ kÅrtitÃ÷ sthÃïujaÇgamÃ÷ / te«Ãæ putrÃÓ ca pautrÃÓ ca ÓataÓo 'tha sahasraÓa÷ // ViP_1,21.26 // e«a manvantare sargo brahman svÃroci«e sm­ta÷ / vaivasvate ca mahati vÃruïe vitate kratau // ViP_1,21.27 // juhvÃnasya brahmaïo vai prajÃsarga ihocyate / pÆrvaæ yatra tu saptar«Ån utpannÃn sapta mÃnasÃn // ViP_1,21.28 // putratve kalpayÃm Ãsa svayam eva pitÃmaha÷ / gandharvabhogidevÃnÃæ dÃnavÃnÃæ ca sattama // ViP_1,21.29 // ditir vina«Âaputrà vai to«ayÃm Ãsa kaÓyapam / tayà cÃrÃdhita÷ samyak kaÓyapas tapatÃæ vara÷ // ViP_1,21.30 // vareïa chandayÃm Ãsa sà ca vavre tato varam / putram indravadhÃrthÃya samartham amitaujasam // ViP_1,21.31 // sa ca tasyai varaæ prÃdÃd bhÃryÃyai munisattama÷ / dattvà ca varam avyagra÷ kaÓyapas tÃm uvÃca ha // ViP_1,21.32 // Óakraæ putro nihantà te yadi garbhaæ Óaracchatam // ViP_1,21.33ab // D7 ins.: saædhyÃyÃæ naiva bhoktavyaæ garbhiïyà varavarïini // ViP_1,21.33ab*60:1 // na sthÃtavyaæ na bhoktavyaæ v­k«amÆle«u sarvadà // ViP_1,21.33ab*60:2 // samÃhitÃtiprayatà ÓucinÅ dhÃrayi«yasi // ViP_1,21.33cd // ity evam uktvà tÃæ devÅæ sa gata÷ kaÓyapo muni÷ / dadhÃra sà ca taæ garbhaæ samyak chaucasamanvità // ViP_1,21.34 // garbham ÃtmavadhÃrthÃya j¤Ãtvà taæ maghavÃn api / ÓuÓrÆ«us tÃm athÃgacchad vinayÃd amarÃdhipa÷ // ViP_1,21.35 // tasyÃÓ caivÃntaraprepsur ati«Âhat pÃkaÓÃsana÷ / Æne var«aÓate cÃsyà dadarÓÃntaram ÃtmavÃn // ViP_1,21.36 // ak­tvà pÃdayo÷ Óaucaæ diti÷ Óayanam ÃviÓat / nidrÃm ÃhÃrayÃm Ãsa tasyÃ÷ kuk«iæ praviÓya sa÷ // ViP_1,21.37 // vajrapÃïir mahÃgarbhaæ taæ cicchedÃtha saptadhà / sa pÃÂyamÃno vajreïa prarurodÃtidÃruïam // ViP_1,21.38 // mà rodÅr iti taæ Óakra÷ puna÷ punar abhëata / so 'bhavat saptadhà garbhas tam indra÷ kupita÷ puna÷ // ViP_1,21.39 // ekaikaæ saptadhà cakre vajreïÃrividÃriïà / maruto nÃma devÃs te babhÆvur ativegina÷ // ViP_1,21.40 // yad uktaæ vai maghavatà tenaiva maruto 'bhavan / devà ekonapa¤cÃÓat sahÃyà vajrapÃïina÷ // ViP_1,21.41 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓa ekaviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: yadÃbhi«ikta÷ sa p­thu÷ pÆrvaæ rÃjye mahar«ibhi÷ / tata÷ krameïa rÃjyÃni dadau lokapitÃmaha÷ // ViP_1,22.1 // nak«atragrahaviprÃïÃæ vÅrudhÃæ cÃpy aÓe«ata÷ / somaæ rÃjye 'dadhad brahmà yaj¤ÃnÃæ tapasÃm api // ViP_1,22.2 // rÃj¤Ãæ vaiÓravaïaæ rÃjye jalÃnÃæ varuïaæ tathà / ÃdityÃnÃæ patiæ vi«ïuæ vasÆnÃm atha pÃvakam // ViP_1,22.3 // prajÃpatÅnÃæ dak«aæ tu vÃsavaæ marutÃm api / daityÃnÃæ dÃnavÃnÃæ ca prahlÃdam adhipaæ dadau // ViP_1,22.4 // D7 ins.: marutÃæ ditiputrÃïÃæ vÃsavam adhipaæ dadau // ViP_1,22.4*61 // pitÌïÃæ dharmarÃjÃnaæ yamaæ rÃjye 'bhya«ecayat / airÃvataæ gajendrÃïÃm aÓe«ÃïÃæ patiæ dadau // ViP_1,22.5 // patatriïÃæ ca garu¬aæ devÃnÃm api vÃsavam / uccai÷Óravasam aÓvÃnÃæ v­«abhaæ tu gavÃm api // ViP_1,22.6 // After 6, D3,T2.3,M0,G3, ed. ins.; while G3 ins. l.1 of *63 and the marg. cont.: himÃlayaæ sthÃvaraïÃæ munÅnÃæ kapilaæ munim // ViP_1,22.6*62 // Óe«aæ tu nÃgarÃjÃnaæ m­gÃïÃæ siæham ÅÓvaram // ViP_1,22.7ab // For 7ab, D4,G1.2 subst. while G3 ins. l1 after 6 and l2 before 7cd, M0 ins. l2 only after 7ab, M3.4 subst. l1 only for 7ab: m­gÃïÃm api sarve«Ãæ rÃjye siæhaæ dadau vibhu÷ // ViP_1,22.7ab*63:1 // kravyÃdÃnÃæ daæ«ÂriïÃæ ca m­gÃïÃæ vyÃghram ÅÓvaram // ViP_1,22.7ab*63:2 // vanaspatÅnÃæ rÃjÃnaæ plak«am evÃbhya«ecayat // ViP_1,22.7cd // T1,M0,ed. VeÇk. ins. after 7: evaæ vibhajya jÃtÅnÃæ prÃdhÃnyenÃkarot prabhÆn // ViP_1,22.7*64 // evaæ vibhajya rÃjyÃni diÓÃæ pÃlÃn anantaram / prajÃpatipatir brahmà sthÃpayÃm Ãsa sarvata÷ // ViP_1,22.8 // pÆrvasyÃæ diÓi rÃjÃnaæ vairÃjasya prajÃpate÷ / diÓÃpÃlaæ sudhanvÃnaæ rÃjÃnaæ so 'bhya«ecayat // ViP_1,22.9 // dak«iïasyÃæ diÓi tathà kardamasya prajÃpate÷ / putraæ ÓaÇkhapadaæ nÃma rÃjÃnaæ so 'bhya«ecayat // ViP_1,22.10 // paÓcimasyÃæ diÓi tathà rajasa÷ putram acyutam / ketumantaæ mahÃtmÃnaæ rÃjÃnam abhi«iktavÃn // ViP_1,22.11 // tathà hiraïyaromÃïaæ parjanyasya prajÃpate÷ / udÅcyÃæ diÓi durdhar«aæ rÃjÃnaæ so 'bhya«ecayat // ViP_1,22.12 // tair iyaæ p­thivÅ sarvà saptadvÅpà sakÃnanà / yathÃpradeÓam adyÃpi dharmata÷ paripÃlyate // ViP_1,22.13 // ete sarve prav­ttasya sthitau vi«ïor mahÃtmana÷ / vibhÆtibhÆtà rÃjÃno ye cÃnye munisattama // ViP_1,22.14 // ye bhavi«yanti ye bhÆtÃ÷ sarvabhÆteÓvarà dvija / te sarve sarvabhÆtasya vi«ïor aæÓà dvijottama // ViP_1,22.15 // ye tu devÃdhipatayo ye ca daityÃdhipÃs tathà / dÃnavÃnÃæ ca ye nÃthà ye nÃthÃ÷ piÓitÃÓinÃm // ViP_1,22.16 // paÓÆnÃæ ye ca pataya÷ patayo ye ca pak«iïÃm / manu«yÃïÃæ ca sarpÃïÃæ nÃgÃnÃæ cÃdhipÃs tu ye // ViP_1,22.17 // v­k«ÃïÃæ parvatÃnÃæ ca grahÃïÃæ cÃpi ye 'dhipÃ÷ / atÅtà vartamÃnÃÓ ca ye bhavi«yanti cÃpare / te sarve sarvabhÆtasya vi«ïor aæÓasamudbhavÃ÷ // ViP_1,22.18 // na hi pÃlanasÃmarthyam ­te sarveÓvaraæ harim / sthitau sthitaæ mahÃprÃj¤a bhavaty anyasya kasyacit // ViP_1,22.19 // s­jaty e«a jagat s­«Âau sthitau pÃti sanÃtana÷ / hanti caivÃntakatve ca raja÷sattvÃdisaæÓraya÷ // ViP_1,22.20 // caturvibhÃga÷ saæs­«Âau caturdhà saæsthita÷ sthitau / pralayaæ ca karoty ante caturbhedo janÃrdana÷ // ViP_1,22.21 // ekenÃæÓena brahmÃsau bhavaty avyaktamÆrtimÃn / marÅcimiÓrÃ÷ pataya÷ prajÃnÃm anyabhÃgata÷ // ViP_1,22.22 // kÃlas t­tÅyas tasyÃæÓa÷ sarvabhÆtÃni cÃpara÷ / itthaæ caturdhà saæs­«Âau vartate 'sau rajoguïa÷ // ViP_1,22.23 // ekÃæÓenÃsthito vi«ïu÷ karoti paripÃlanam / manvÃdirÆpÅ cÃnyena kÃlarÆpo 'pareïa ca // ViP_1,22.24 // sarvabhÆte«u cÃnyena saæsthita÷ kurute sthitim / sattvaæ guïaæ samÃÓritya jagata÷ puru«ottama÷ // ViP_1,22.25 // ÃÓritya tamaso v­ttim antakÃle tathà prabhu÷ / rudrasvarÆpÅ bhagavÃn ekÃæÓena bhavaty aja÷ // ViP_1,22.26 // agnyantakÃdirÆpeïa bhÃgenÃnyena vartate / kÃlasvarÆpo bhÃgo 'nya÷ sarvabhÆtÃni cÃpara÷ // ViP_1,22.27 // vinÃÓaæ kurvatas tasya caturdhaivaæ mahÃtmana÷ / vibhÃgakalpanà brahman kathyate sÃrvakÃlikÅ // ViP_1,22.28 // brahmà dak«Ãdaya÷ kÃlas tathaivÃkhilajantava÷ / vibhÆtayo harer età jagata÷ s­«Âihetava÷ // ViP_1,22.29 // vi«ïur manvÃdaya÷ kÃla÷ sarvabhÆtÃni ca dvija / sthiter nimittabhÆtasya vi«ïor età vibhÆtaya÷ // ViP_1,22.30 // rudra÷ kÃlo 'ntakÃdyÃÓ ca samastÃÓ caiva jantava÷ / caturdhà pralayÃyaità janÃrdanavibhÆtaya÷ // ViP_1,22.31 // jagadÃdau tathà madhye s­«Âir ÃpralayÃd dvija / dhÃtrà marÅcimiÓraiÓ ca kriyate jantubhis tathà // ViP_1,22.32 // brahmà s­jaty ÃdikÃle marÅcipramukhÃs tata÷ / utpÃdayanty apatyÃni jantavaÓ ca pratik«aïam // ViP_1,22.33 // kÃlena na vinà brahmà s­«Âini«pÃdako dvija / na prajÃpataya÷ sarve na caivÃkhilajantava÷ // ViP_1,22.34 // evam eva vibhÃgo 'yaæ sthitÃv apy upadiÓyate / caturdhà devadevasya maitreya pralaye tathà // ViP_1,22.35 // yat kiæcit s­jyate yena sattvajÃtena vai dvija / tasya s­jyasya saæbhÆtau tat sarvaæ vai hares tanu÷ // ViP_1,22.36 // hanti yÃvat kvacit kiæcit bhÆtaæ sthÃvarajaÇgamam / janÃrdanasya tad raudraæ maitreyÃntakaraæ vapu÷ // ViP_1,22.37 // evam eva jagatsra«Âà jagatpÃtà tathà jagat / jagadbhak«ayità deva÷ samastasya janÃrdana÷ // ViP_1,22.38 // sargasthityantakÃle«u tridhaivaæ saæpravartate / guïaprav­ttyà paramaæ padaæ tasyÃguïaæ mahat // ViP_1,22.39 // tac ca j¤Ãnamayaæ vyÃpi svasaævedyam anaupamam / catu«prakÃraæ tad api svarÆpaæ paramÃtmana÷ // ViP_1,22.40 // maitreya uvÃca: catu«prakÃratÃæ tasya brahmabhÆtasya vai mune / tvÃm Ãcak«va yathÃnyÃyaæ yad uktaæ paramaæ padam // ViP_1,22.41 // parÃÓara uvÃca: maitreya kÃraïaæ proktaæ sÃdhanaæ sarvavastu«u / sÃdhyaæ ca vastv abhimataæ yat sÃdhayitum Ãtmana÷ // ViP_1,22.42 // yogino muktikÃmasya prÃïÃyÃmÃdi sÃdhanam / sÃdhyaæ ca paramaæ brahma punar nÃvartate yata÷ // ViP_1,22.43 // sÃdhanÃlambanaæ j¤Ãnaæ muktaye yoginÃæ hi yat / sa bheda÷ prathamas tasya j¤ÃnabhÆtasya vai mune // ViP_1,22.44 // yu¤jata÷ kleÓamuktyarthaæ sÃdhyaæ yad brahmayogina÷ / tadÃlambanavij¤Ãnaæ dvitÅyo 'æÓo mahÃmune // ViP_1,22.45 // ubhayos tv avibhÃgena sÃdhyasÃdhanayor hi yat / vij¤Ãnam advaitamayaæ tadbhÃgo 'nyo mayodita÷ // ViP_1,22.46 // j¤Ãnatrayasya caitasya viÓe«o yo mahÃmune / tan nirÃkaraïadvÃradarÓitÃtmasvarÆpavat // ViP_1,22.47 // nirvyÃpÃram anÃkhyeyaæ vyÃptimÃtram anaupamam / Ãtmasaæbodhavi«ayaæ sattÃmÃtram alak«aïam // ViP_1,22.48 // praÓÃntam abhayaæ Óuddhaæ durvibhÃvyam asaæÓrayam / vi«ïor j¤Ãnamayasyoktaæ taj j¤Ãnaæ paramaæ padam // ViP_1,22.49 // tatrÃj¤Ãnanirodhena yogino yÃnti ye layam / saæsÃrakar«aïoptau te yÃnti nirbÅjatÃæ dvija // ViP_1,22.50 // evaæprakÃram amalaæ nityaæ vyÃpakam ak«ayam / samastaheyarahitaæ vi«ïvÃkhyaæ paramaæ padam // ViP_1,22.51 // tad brahma paramaæ yogÅ yato nÃvartate puna÷ / apuïyapuïyoparame k«ÅïakleÓo 'tinirmala÷ // ViP_1,22.52 // dve rÆpe brahmaïas tasya mÆrtaæ cÃmÆrtam eva ca / k«arÃk«arasvarÆpe te sarvabhÆte«u ca sthite // ViP_1,22.53 // ak«araæ tat paraæ brahma k«araæ sarvam idaæ jagat / ekadeÓasthitasyendor jyotsnà vistÃriïÅ yathà / parasya brahmaïa÷ Óaktis tathaitad akhilaæ jagat // ViP_1,22.54 // tatrÃpy ÃsannadÆratvÃd bahutvasvalpatÃmaya÷ / jyotsnÃbhedo 'sti tacchaktes tadvan maitreya vidyate // ViP_1,22.55 // brahmavi«ïuÓivà brahman pradhÃnà brahmaÓaktaya÷ / tataÓ ca devà maitreya nyÆnà dak«Ãdayas tata÷ // ViP_1,22.56 // tato manu«yÃ÷ paÓavo m­gapak«isarÅs­pÃ÷ / nyÆnà nyÆnatarÃÓ caiva v­k«agulmÃdayas tata÷ // ViP_1,22.57 // tad etad ak«ayaæ nityaæ jagan munivarÃkhilam / ÃvirbhÃvatirobhÃvajanmanÃÓavikalpavat // ViP_1,22.58 // sarvaÓaktimayo vi«ïu÷ svarÆpaæ brahmaïo 'param / mÆrtaæ yad yogibhi÷ pÆrvaæ yogÃrambhe«u cintyate // ViP_1,22.59 // sÃlambano mahÃyoga÷ sabÅjo yatra saæsthita÷ / manasy avyÃhate samyag yu¤jatÃæ jÃyate mune // ViP_1,22.60 // sa para÷ sarvaÓaktÅnÃæ brahmaïa÷ samanantara÷ / mÆrtaæ brahma mahÃbhÃga sarvabrahmamayo hari÷ // ViP_1,22.61 // tatra sarvam idaæ protam otaæ caivÃkhilaæ jagat / tato jagaj jagat tasmin sa jagac cÃkhilaæ mune // ViP_1,22.62 // k«arÃk«aramayo vi«ïur bibharty akhilam ÅÓvara÷ / puru«ÃvyÃk­tamayaæ bhÆ«aïÃstrasvarÆpavat // ViP_1,22.63 // maitreya uvÃca: bhÆ«aïÃstrasvarÆpasthaæ yad etad akhilaæ jagat / bibharti bhagavÃn vi«ïus tan mamÃkhyÃtum arhasi // ViP_1,22.64 // parÃÓara uvÃca: namas k­tvÃprameyÃya vi«ïave prabhavi«ïave / kathayÃmi yathÃkhyÃtaæ vasi«Âhena mamÃbhavat // ViP_1,22.65 // ÃtmÃnam asya jagato nirlepam aguïÃmalam / bibharti kaustubhamaïisvarÆpaæ bhagavÃn hari÷ // ViP_1,22.66 // D7 ins.: asya jagata ÃtmÃnaæ puru«aæ Óuddhaæ k«atraj¤am // ViP_1,22.66*65 // ÓrÅvatsasaæsthÃnadharam anante ca samÃÓritam / pradhÃnaæ buddhir apy Ãste gadÃrÆpeïa mÃdhave // ViP_1,22.67 // bhÆtÃdim indriyÃdiæ ca dvidhÃhaækÃram ÅÓvara÷ / bibharti ÓaÇkharÆpeïa ÓÃrÇgarÆpeïa ca sthitam // ViP_1,22.68 // calatsvarÆpam atyantaæ javenÃntaritÃnilam / cakrasvarÆpaæ ca mano dhatte vi«ïukare sthitam // ViP_1,22.69 // pa¤carÆpà tu yà mÃlà vaijayantÅ gadÃbh­ta÷ / sà bhÆtahetusaæghÃtà bhÆtamÃlà ca vai dvija // ViP_1,22.70 // yÃnÅndriyÃïy aÓe«Ãïi buddhikarmÃtmakÃni vai / ÓararÆpÃïy aÓe«Ãïi tÃni dhatte janÃrdana÷ // ViP_1,22.71 // bibharti yac cÃsiratnam acyuto 'tyantanirmalam / vidyÃmayaæ tu taj j¤Ãnam avidyÃcarmasaæsthitam // ViP_1,22.72 // itthaæ pumÃn pradhÃnaæ ca buddhyahaækÃram eva ca / bhÆtÃni ca h­«ÅkeÓe mana÷ sarvendriyÃïi ca / vidyÃvidye ca maitreya sarvam etat samÃÓritam // ViP_1,22.73 // astrabhÆ«aïasaæsthÃnasvarÆpaæ rÆpavarjita÷ / bibharti mÃyÃrÆpo 'sau Óreyase prÃïinÃæ hari÷ // ViP_1,22.74 // savikÃraæ pradhÃnaæ ca pumÃæsaæ cÃkhilaæ jagat / bibharti puï¬arÅkÃk«as tad evaæ parameÓvara÷ // ViP_1,22.75 // yà vidyà yà tathÃvidyà yat sad yac cÃsad avyaye / tat sarvaæ sarvabhÆteÓe maitreya madhusÆdane // ViP_1,22.76 // kalÃkëÂhÃnime«ÃdidinartvayanahÃyanai÷ / kÃlasvarÆpo bhagavÃn apÃro harir avyaya÷ // ViP_1,22.77 // bhÆrloko 'tha bhuvarloka÷ svarloko munisattama / mahar janas tapa÷ satyaæ saptalokÃn imÃn vibhu÷ // ViP_1,22.78 // lokÃtmamÆrti÷ sarve«Ãæ pÆrve«Ãm api pÆrvaja÷ / ÃdhÃra÷ sarvavidyÃnÃæ svayam eva hari÷ sthita÷ // ViP_1,22.79 // devamÃnu«apaÓvÃdisvarÆpair bahubhir vibhu÷ / sthita÷ sarveÓvaro 'nanto bhÆtamÆrtir amÆrtimÃn // ViP_1,22.80 // ­co yajÆæ«i sÃmÃni tathaivÃtharvaïÃni ca / itihÃsopavedÃÓ ca vedÃnte«u tathoktaya÷ // ViP_1,22.81 // vedÃÇgÃni samastÃni manvÃdigaditÃni ca / ÓÃstrÃïy aÓe«Ãïy ÃkhyÃnÃny anuvÃkÃÓ ca ye kvacit // ViP_1,22.82 // kÃvyÃlÃpÃÓ ca ye kecid gÅtakÃny akhilÃni ca / ÓabdamÆrtidharasyaitad vapur vi«ïor mahÃtmana÷ // ViP_1,22.83 // yÃni mÆrtÃny amÆrtÃni yÃny atrÃnyatra và kvacit / santi vai vastujÃtÃni tÃni sarvÃïi tadvapu÷ // ViP_1,22.84 // ahaæ hari÷ sarvam idaæ janÃrdano nÃnyat tata÷ kÃraïakÃryajÃtam / Åd­Ç mano yasya na tasya bhÆyo bhavodbhavà dvandvagadà bhavanti // ViP_1,22.85 // ity e«a te 'æÓa÷ prathama÷ purÃïasyÃsya vai dvija / yathÃvat kathito yasmi¤ Órute pÃpair vimucyate // ViP_1,22.86 // kÃrttikyÃæ pu«karasnÃne dvÃdaÓÃbde tu yat phalam / tad asya Óravaïe sarvaæ maitreyÃpnoti mÃnava÷ // ViP_1,22.87 // devar«ipit­gandharvayak«ÃdÅnÃæ ca saæbhavam / bhavanti Ó­ïvata÷ puæso devÃdyà varadà mune // ViP_1,22.88 // [[iti ÓrÅvi«ïupurÃïe prathame 'æÓe dvÃvimÓo 'dhyÃya÷ ]] [[samÃpta÷ prathamo 'æÓa÷ ]] ______________________________________________________ maitreya uvÃca: bhagavan sarvam ÃkhyÃtaæ mamaitad akhilaæ tvayà / jagata÷ sargasaæbandhi yat p­«Âo 'si guro mayà // ViP_2,1.1 // yo 'yam aæÓo jagats­«Âisaæbandho gaditas tvayà / tatrÃhaæ Órotum icchÃmi bhÆyo 'pi munisattama // ViP_2,1.2 // priyavratottÃnapÃdau sutau svÃyambhuvasya yau / tayor uttÃnapÃdasya dhruva÷ putras tvayodita÷ // ViP_2,1.3 // priyavratasya naivoktà bhavatà dvija saætati÷ / tÃm ahaæ Órotum icchÃmi prasanno vaktum arhasi // ViP_2,1.4 // parÃÓara uvÃca: kardamasyÃtmajÃæ kanyÃm upayeme priyavrata÷ / samràkuk«iÓ ca tatkanye daÓaputrÃs tathÃpare // ViP_2,1.5 // mahÃpraj¤Ã mahÃvÅryà vinÅtà dayitÃ÷ pitu÷ / priyavratasutÃ÷ khyÃtÃs te«Ãæ nÃmÃni me Ó­ïu // ViP_2,1.6 // ÃgnÅdhraÓ cÃgnibÃhuÓ ca vapu«mÃn dyutimÃæs tathà / medhà medhÃtithir bhavya÷ savana÷ putra eva ca // ViP_2,1.7 // jyoti«mÃn daÓamas te«Ãæ satyanÃmà suto 'bhavat / priyavratasya putrÃïÃæ prakhyÃtà balavÅryata÷ // ViP_2,1.8 // medhÃgnibÃhuputrÃs tu trayo yogaparÃyaïÃ÷ / jÃtismarà mahÃbhÃgà na rÃjyÃya mano dadhu÷ // ViP_2,1.9 // nirmamÃ÷ sarvakÃlaæ tu samastÃrthe«u vai mune / cakru÷ kriyà yathÃnyÃyam aphalÃkÃÇk«iïo hi te // ViP_2,1.10 // priyavrato dadau te«Ãæ saptÃnÃæ munisattama / vibhajya sapta dvÅpÃni maitreya sumahÃtmanÃm // ViP_2,1.11 // jambÆdvÅpaæ mahÃbhÃga so 'gnÅdhrÃya dadau pità / medhÃtithes tathà prÃdÃt plak«advÅpam athÃparam // ViP_2,1.12 // ÓÃlmale ca vapu«mantaæ narendram abhi«iktavÃn / jyoti«mantaæ kuÓadvÅpe rÃjÃnaæ k­tavÃn prabhu÷ // ViP_2,1.13 // dyutimantaæ ca rÃjÃnaæ krau¤cadvÅpe samÃdiÓat / ÓÃkadvÅpeÓvaraæ cÃpi bhavyaæ cakre priyavrata÷ // ViP_2,1.14 // pu«karÃdhipatiæ cakre savanaæ cÃpi sa prabhu÷ / jambÆdvÅpeÓvaro yas tu ÃgnÅdhro munisattama / tasya putrà babhÆvus te prajÃpatisamà nava // ViP_2,1.15 // nÃbhi÷ kiæpuru«aÓ caiva harivar«a ilÃv­ta÷ / ramyo hiraïvÃn «a«Âhas tu kurur bhadrÃÓva eva ca / ketumÃlas tathaivÃnya÷ sÃdhuce«Âo n­po 'bhavat // ViP_2,1.16 // jambÆdvÅpavibhÃgÃæs tu te«Ãæ vipra niÓÃmaya / pitrà dattaæ himÃhvaæ tu var«aæ nÃbhes tu dak«iïam // ViP_2,1.17 // hemakÆÂaæ tathà var«aæ dadau kiæpuru«Ãya sa÷ / t­tÅyaæ nai«adhaæ var«aæ harivar«Ãya dattavÃn // ViP_2,1.18 // ilÃv­tÃya pradadau merur yatra tu madhyame / nÅlÃcalÃÓritaæ var«aæ ramyÃya pradadau pità // ViP_2,1.19 // Óvetaæ yad uttaraæ tasmÃt pitrà dattaæ hiraïvate // ViP_2,1.20 // yad uttaraæ Ó­Çgavato var«aæ tat kurave dadau / mero÷ pÆrveïa yad var«aæ bhadrÃÓvÃya pradattavÃn // ViP_2,1.21 // gandhamÃdanavar«aæ tu ketumÃlÃya dattavÃn / ity etÃni dadau tebhya÷ putrebhya÷ sa nareÓvara÷ // ViP_2,1.22 // var«e«v ete«u tÃn putrÃn abhi«icya sa bhÆpati÷ / sÃlagrÃmaæ mahÃpuïyaæ maitreya tapase yayau // ViP_2,1.23 // yÃni kiæpuru«ÃdÅni var«Ãïy a«Âau mahÃmune / te«Ãæ svÃbhÃvikÅ siddhi÷ sukhaprÃyà hy ayatnata÷ // ViP_2,1.24 // viparyayo na te«v asti jarÃm­tyubhayaæ na ca / dharmÃdharmau na te«v ÃstÃæ nottamÃdhamamadhyamÃ÷ // ViP_2,1.25 // na te«v asti yugÃvasthà k«etre«v a«Âasu sarvadà / himÃhvayaæ tu vai var«aæ nÃbher ÃsÅn mahÃtmana÷ / tasyar«abho 'bhavat putro merudevyÃæ mahÃdyuti÷ // ViP_2,1.26 // ­«abhÃd bharato jaj¤e jye«Âha÷ putraÓatasya sa÷ / k­tvà rÃjyaæ svadharmeïa tathe«Âvà vividhÃn makhÃn // ViP_2,1.27 // abhi«icya sutaæ vÅraæ bharataæ p­thivÅpati÷ / tapase sa mahÃbhÃga÷ pulahasyÃÓramaæ yayau // ViP_2,1.28 // vÃnaprasthavidhÃnena tatrÃpi k­taniÓcaya÷ / tapas tepe yathÃnyÃyam iyÃja sa mahÅpati÷ // ViP_2,1.29 // tapasà kar«ito 'tyarthaæ k­Óo dhamanisaætata÷ / nagno vÅÂÃæ mukhe dattvà vÅrÃdhvÃnaæ tato gata÷ // ViP_2,1.30 // tataÓ ca bhÃrataæ var«am etal loke«u gÅyate / bharatÃya yata÷ pitrà dattaæ prÃti«Âhatà vanam // ViP_2,1.31 // sumatir bharatasyÃbhÆt putra÷ paramadhÃrmika÷ / k­tvà samyag dadau tasmai rÃjyam i«Âamakha÷ pità // ViP_2,1.32 // putrasaækrÃmitaÓrÅs tu bharata÷ sa mahÅpati÷ / yogÃbhyÃsarata÷ prÃïÃn sÃlagrÃme 'tyajan mune // ViP_2,1.33 // ajÃyata ca vipro 'sau yoginÃæ pravare kule / maitreya tasya caritaæ kathayi«yÃmi te puna÷ // ViP_2,1.34 // sumates tejasas tasmÃd indradyumno vyajÃyata / parame«ÂhÅ tatas tasmÃt pratihÃras tadanvaya÷ // ViP_2,1.35 // pratiharteti vikhyÃta utpannas tasya cÃtmaja÷ / bhuvas tasmÃd athodgÅtha÷ prastÃvas tatsuto vibhu÷ // ViP_2,1.36 // p­thus tatas tato nakto naktasyÃpi gaya÷ suta÷ / naro gayasya tanayas tatputro 'bhÆd viràtata÷ // ViP_2,1.37 // tasya putro mahÃvÅryo dhÅmÃæs tasmÃd ajÃyata / mahÃnto 'pi tataÓ cÃbhÆn manasyus tasya cÃtmaja÷ // ViP_2,1.38 // tva«Âà tva«ÂuÓ ca virajo rajas tasyÃpy abhÆt suta÷ / Óatajid rajasas tasya jaj¤e putraÓataæ mune // ViP_2,1.39 // vi«vagjyoti÷pradhÃnÃs te yair imà vardhitÃ÷ prajÃ÷ / tair idaæ bhÃrataæ var«aæ navabhedam alaæk­tam // ViP_2,1.40 // te«Ãæ vaæÓaprasÆtais tu bhukteyaæ bhÃratÅ purà / k­tatretÃdisargeïa yugÃkhyà hy ekasaptati÷ // ViP_2,1.41 // e«a svÃyaæbhuva÷ sargo yenedaæ pÆritaæ jagat / vÃrÃhe tu mune kalpe pÆrvamanvantarÃdhipa÷ // ViP_2,1.42 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe prathamo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: kathito bhavatà brahman sarga÷ svÃyambhuvasya me / Órotum icchÃmy ahaæ tvatta÷ sakalaæ maï¬alaæ bhuva÷ // ViP_2,2.1 // yÃvanta÷ sÃgarà dvÅpÃs tathà var«Ãïi parvatÃ÷ / vanÃni sarita÷ puryo devÃdÅnÃæ tathà mune // ViP_2,2.2 // yatpramÃïam idaæ sarvaæ yadÃdhÃraæ yadÃtmakam / saæsthÃnam asya ca mune yathÃvad vaktum arhasi // ViP_2,2.3 // parÃÓara uvÃca: maitreya ÓrÆyatÃm etat saæk«epÃd gadato mama / nÃsya var«aÓatenÃpi vaktuæ Óaknomi vistaram // ViP_2,2.4 // jambÆplak«Ãhvayau dvÅpau ÓÃlmalaÓ cÃparo dvija / kuÓa÷ krau¤cas tathà ÓÃka÷ pu«karaÓ caiva saptama÷ // ViP_2,2.5 // ete dvÅpÃ÷ samudrais tu sapta saptabhir Ãv­tÃ÷ / lavaïek«usurÃsarpirdadhidugdhajalai÷ samam // ViP_2,2.6 // jambÆdvÅpa÷ samastÃnÃm ete«Ãæ madhyasaæsthita÷ / tasyÃpi merur maitreya madhye kanakaparvata÷ // ViP_2,2.7 // caturaÓÅtisÃhasro yojanair asya cocchraya÷ // ViP_2,2.8 // pravi«Âa÷ «o¬aÓÃdhastÃd dvÃtriæÓan mÆrdhni vist­ta÷ / mÆle «o¬aÓasÃhasro vistÃras tasya sarvata÷ // ViP_2,2.9 // bhÆpadmasyÃsya Óailo 'sau karïikÃkÃrasaæsthita÷ // ViP_2,2.10 // himavÃn hemakÆÂaÓ ca ni«adhaÓ cÃsya dak«iïe / nÅla÷ ÓvetaÓ ca Ó­ÇgÅ ca uttare var«aparvatÃ÷ // ViP_2,2.11 // lak«apramÃïau dvau madhyau daÓahÅnÃs tathÃpare / sahasradvitayocchrÃyÃs tÃvadvistÃriïaÓ ca te // ViP_2,2.12 // bhÃrataæ prathamaæ var«aæ tata÷ kiæpuru«aæ sm­tam / harivar«aæ tathaivÃnyan meror dak«iïato dvija // ViP_2,2.13 // ramyakaæ cottaraæ var«aæ tasyaivÃnu hiraïmayam / uttarÃ÷ kuravaÓ caiva yathà vai bhÃrataæ tathà // ViP_2,2.14 // navasÃhasram ekaikam ete«Ãæ dvijasattama / ilÃv­taæ ca tanmadhye sauvarïo merur ucchrita÷ // ViP_2,2.15 // meroÓ caturdiÓaæ tatra navasÃhasravist­tam / ilÃv­taæ mahÃbhÃga catvÃraÓ cÃtra parvatÃ÷ // ViP_2,2.16 // vi«kambhà racità meror yojanÃyutam ucchritÃ÷ // ViP_2,2.17ab // G3,M0-2.4,ed. VeÇk. ins.: sarvai÷ sarobhiÓ ca samaæ dik«v ete kesarÃcalÃ÷ // ViP_2,2.17ab*1 // pÆrveïa mandaro nÃma dak«iïe gandhamÃdana÷ // ViP_2,2.17cd // vipula÷ paÓcime pÃrÓve supÃrÓvaÓ cottare sm­ta÷ // ViP_2,2.17ef // kadambas te«u jambÆÓ ca pippalo vaÂa eva ca / ekÃdaÓaÓatÃyÃmÃ÷ pÃdapà giriketava÷ // ViP_2,2.18 // jambÆdvÅpasya sà jambÆr nÃmahetur mahÃmune / mahÃgajapramÃïÃni jambvÃs tasyÃ÷ phalÃni vai / patanti bhÆbh­ta÷ p­«Âhe ÓÅryamÃïÃni sarvata÷ // ViP_2,2.19 // rasena te«Ãæ prakhyÃtà tatra jambÆnadÅti vai / sarit pravartate sà ca pÅyate tannivÃsibhi÷ // ViP_2,2.20 // na svedo na ca daurgandhyaæ na jarà nendriyak«aya÷ / tatpÃnÃt svacchamanasÃæ janÃnÃæ tatra jÃyate // ViP_2,2.21 // tÅram­t tadrasaæ prÃpya sukhavÃyuviÓo«ità / jÃmbÆnadÃkhyaæ bhavati suvarïaæ siddhabhÆ«aïam // ViP_2,2.22 // bhadrÃÓvaæ pÆrvato mero÷ ketumÃlaæ ca paÓcime / var«e dve tu muniÓre«Âha tayor madhyam ilÃv­tam // ViP_2,2.23 // vanaæ caitrarathaæ pÆrve dak«iïe gandhamÃdanam / vaibhrÃjaæ paÓcime tadvad uttare nandanaæ sm­tam // ViP_2,2.24 // aruïodaæ mahÃbhadram asitodaæ samÃnasam / sarÃæsy etÃni catvÃri devabhogyÃni sarvadà // ViP_2,2.25 // ÓÅtaambhaÓ ca kumundaÓ ca kurarÅ mÃlyavÃæs tathà / vaikaÇkapramukhà mero÷ pÆrvata÷ kesarÃcalÃ÷ // ViP_2,2.26 // trikÆÂa÷ ÓiÓiraÓ caiva pataægo rucakas tathà / ni«adhÃdyà dak«iïatas tasya kesaraparvatÃ÷ // ViP_2,2.27 // ÓikhivÃsÃ÷ savai¬Ærya÷ kapilo gandhamÃdana÷ / jÃrudhipramukhÃs tadvat paÓcime kesarÃcalÃ÷ // ViP_2,2.28 // meror anantarÃÇge«u jaÂharÃdi«v avasthitÃ÷ / ÓaÇkhakÆÂo 'tha ­«abho haæso nÃgas tathÃpara÷ / kÃla¤janÃdyÃÓ ca tadà uttare kesarÃcalÃ÷ // ViP_2,2.29 // After 29, G1,2 ins.: kesarÃs tu tathocchrÃyas te 'ÓÅtip­thulÃyatÃ÷ // ViP_2,2.29*2 // caturdaÓasahasrÃïi yojanÃnÃæ mahÃpurÅ / meror upari maitreya brahmaïa÷ prathità divi // ViP_2,2.30 // tasyÃ÷ samantataÓ cëÂau diÓÃsu vidiÓÃsu ca / indrÃdilokapÃlÃnÃæ prakhyÃtÃ÷ pravarÃ÷ pura÷ // ViP_2,2.31 // vi«ïupÃdavini«krÃntà plÃvayitvendumaï¬alam / samantÃd brahmaïa÷ puryÃæ gaÇgà patati vai diva÷ // ViP_2,2.32 // sà tatra patità dik«u caturdhà pratipadyate / sÅtà cÃlakanandà ca cak«ur bhadrà ca vai kramÃt // ViP_2,2.33 // pÆrveïa sÅtà ÓailÃt tu Óailaæ yÃty antarik«agà / tataÓ ca pÆrvavar«eïa bhadrÃÓvenaiti sÃrïavam // ViP_2,2.34 // tathaivÃlakanandÃpi dak«iïenaitya bhÃratam / prayÃti sÃgaraæ bhÆtvà saptabhedà mahÃmune // ViP_2,2.35 // cak«uÓ ca paÓcimagirÅn atÅtya sakalÃæs tata÷ / paÓcimaæ ketumÃlÃkhyaæ var«aæ gatvaiti sÃgaram // ViP_2,2.36 // bhadrà tathottaragirÅn uttarÃæÓ ca tathà kurÆn / atÅtyottaram ambhodhiæ samabhyeti mahÃmune // ViP_2,2.37 // ÃnÅlani«adhÃyÃmau mÃlyavadgandhamÃdanau / tayor madhyagato meru÷ karïikÃkÃrasaæsthita÷ // ViP_2,2.38 // bhÃratÃ÷ ketumÃlÃÓ ca bhadrÃÓvÃ÷ kuravas tathà / patrÃïi lokapadmasya maryÃdÃÓailabÃhyata÷ // ViP_2,2.39 // jaÂharo devakÆÂaÓ ca maryÃdÃparvatÃv ubhau / tau dak«iïottarÃyÃmÃv ÃnÅlani«adhÃyatau // ViP_2,2.40 // gandhamÃdanakailÃsau pÆrvapaÓcÃyatÃv ubhau / aÓÅtiyojanÃyÃmÃv arïavÃntarvyavasthitau // ViP_2,2.41 // ni«adha÷ pÃriyÃtraÓ ca maryÃdÃparvatÃv ubhau / mero÷ paÓcimadigbhÃge yathÃpÆrvau tathà sthitau // ViP_2,2.42 // triÓ­Çgo jÃrudhiÓ caiva uttarau var«aparvatau / pÆrvapaÓcÃyatÃv etÃv arïavÃntarvyavasthitau // ViP_2,2.43 // ity ete munivaryoktà maryÃdÃparvatÃs tava / jaÂharÃdyÃ÷ sthità meros ye«Ãæ dvau dvau caturdiÓam // ViP_2,2.44 // meroÓ caturdiÓaæ ye tu proktÃ÷ kesaraparvatÃ÷ / ÓÅtÃdyÃÓ ca mune te«Ãm atÅva hi manoramÃ÷ / ÓailÃnÃm antaradroïya÷ siddhacÃraïasevitÃ÷ // ViP_2,2.45 // suramyÃïi tathà tÃsu kÃnanÃni purÃïi ca / lak«mÅvi«ïvagnisÆryÃdidevÃnÃæ munisattama / tÃsv ÃyatanavaryÃïi ju«ÂÃni varakiænarai÷ // ViP_2,2.46 // gandharvayak«arak«Ãæsi tathà daiteyadÃnavÃ÷ / krŬanti tÃsu ramyÃsu ÓailadroïÅ«v aharniÓam // ViP_2,2.47 // bhaumà hy ete sm­tÃ÷ svargà dharmiïÃm Ãlayà mune / naite«u pÃpakartÃro yÃnti janmaÓatair api // ViP_2,2.48 // bhadrÃÓve bhagavÃn vi«ïur Ãste hayaÓirà dvija / varÃha÷ ketumÃle tu bhÃrate kÆrmarÆpadh­k // ViP_2,2.49 // matsyarÆpaÓ ca govinda÷ kuru«v Ãste janÃrdana÷ / viÓvarÆpeïa sarvatra sarva÷ sarveÓvaro hari÷ // ViP_2,2.50 // sarvasyÃdhÃrabhÆto 'sau maitreyÃste 'khilÃtmaka÷ // ViP_2,2.51 // yÃni kiæpuru«ÃdyÃni var«Ãïy a«Âau mahÃmune / na te«u Óoko nÃyÃso nodvega÷ k«udbhayÃdikam // ViP_2,2.52 // svasthÃ÷ prajà nirÃtaÇkÃ÷ sarvadu÷khavivarjitÃ÷ / daÓa dvÃdaÓavar«ÃïÃæ sahasrÃïi sthirÃyu«a÷ // ViP_2,2.53 // na te«u var«ate devo bhaumÃny ambhÃæsi te«u vai / k­tatretÃdikà naiva te«u sthÃne«u kalpanà // ViP_2,2.54 // sarve«v ete«u var«e«u sapta sapta kulÃcalÃ÷ / nadyaÓ ca ÓataÓas tebhya÷ prasÆtà yà dvijottama // ViP_2,2.55 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe dvitÅyo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: uttaraæ yat samudrasya himÃdreÓ caiva dak«iïam / var«aæ tad bhÃrataæ nÃma bhÃratÅ yatra saætati÷ // ViP_2,3.1 // navayojanasÃhasro vistÃro 'sya mahÃmune / karmabhÆmir iyaæ svargam apavargaæ ca gacchatÃm // ViP_2,3.2 // mahendro malaya÷ sahya÷ ÓuktimÃn ­k«aparvata÷ / vindhyaÓ ca pÃriyÃtraÓ ca saptÃtra kulaparvatÃ÷ // ViP_2,3.3 // ata÷ saæprÃpyate svargo muktim asmÃt prayÃnti ca / tiryaktvaæ narakaæ cÃpi yÃnty ata÷ puru«Ã mune // ViP_2,3.4 // ita÷ svargaÓ ca mok«aÓ ca madhyaæ cÃntaÓ ca gamyate / na khalv anyatra martyÃnÃæ karma bhÆmau vidhÅyate // ViP_2,3.5 // bhÃratasyÃsya var«asya nava bhedÃn niÓÃmaya / indradvÅpa÷ kaseruÓ ca tÃmraparïo gabhastimÃn // ViP_2,3.6 // nÃgadvÅpas tathà saumyo gÃndharvas tv atha vÃruïa÷ / ayaæ tu navamas te«Ãæ dvÅpa÷ sÃgarasaæv­ta÷ // ViP_2,3.7 // yojanÃnÃæ sahasraæ tu dvÅpo 'yaæ dak«iïottarÃt / pÆrve kirÃtà yasyÃnte paÓcime yavanÃ÷ sthitÃ÷ // ViP_2,3.8 // brÃhmaïÃ÷ k«atriyà vaiÓyà madhye ÓÆdrÃÓ ca bhÃgaÓa÷ / ijyÃyudhavaïijyÃdyair vartayanto vyavasthitÃ÷ // ViP_2,3.9 // ÓatadrÆcandrabhÃgÃdyà himavatpÃdani÷s­tÃ÷ / vedasm­timukhÃÓ cÃnyÃ÷ pÃriyÃtrodbhavà mune // ViP_2,3.10 // narmadÃsurasÃdyÃÓ ca nadyo vindhyÃdrinirgatÃ÷ / tÃpÅpayo«ïÅnirvindhyÃpramukhà ­k«asaæbhavÃ÷ // ViP_2,3.11 // godÃvarÅ bhÅmarathÅ k­«ïaveïyÃdikÃs tathà / sahyapÃdodbhavà nadya÷ sm­tÃ÷ pÃpabhayÃpahÃ÷ // ViP_2,3.12 // k­tamÃlÃtÃmraparïÅpramukhà malayodbhavÃ÷ / trisÃmà ­«ikulyÃdyà mahendraprabhavÃ÷ sm­tÃ÷ // ViP_2,3.13 // ­«ikulyÃkumÃrÃdyÃ÷ ÓuktimatpÃdasaæbhavÃ÷ / ÃsÃæ nadyupanadyaÓ ca santy anyÃÓ ca sahasraÓa÷ // ViP_2,3.14 // tÃsv ime kurupäcÃlà madhyadeÓÃdayo janÃ÷ / pÆrvadeÓÃdikÃÓ caiva kÃmarÆpanivÃsina÷ // ViP_2,3.15 // puï¬rÃ÷ kaliÇgà magadhà dÃk«iïÃdyÃÓ ca k­tsnaÓa÷ / tathÃparÃntÃ÷ saurëÂrÃ÷ ÓÆrÃbhÅrÃs tathÃrbudÃ÷ // ViP_2,3.16 // kÃrÆ«Ã mÃlavÃÓ caiva pÃriyÃtranivÃsina÷ / sauvÅrÃ÷ saindhavà hÆïÃ÷ sÃlvÃ÷ ÓÃkalavÃsina÷ // ViP_2,3.17 // madrà rÃmÃs tathÃmba«ÂhÃ÷ pÃrasÅkÃdayas tathà / ÃsÃæ pibanti salilaæ vasanti saritÃæ sadà / samÅpato mahÃbhÃgà h­«Âapu«ÂajanÃkulÃ÷ // ViP_2,3.18 // catvÃri bhÃrate var«e yugÃny atra mahÃmune / k­taæ tretà dvÃparaæ ca kaliÓ cÃnyatra na kvacit // ViP_2,3.19 // tapas tapyanti yatayo juhvate cÃtra yajvina÷ / dÃnÃni cÃtra dÅyante paralokÃrtham ÃdarÃt // ViP_2,3.20 // puru«air yaj¤apuru«o jambÆdvÅpe sadejyate / yaj¤air yaj¤amayo vi«ïur anyadvÅpe«u cÃnyathà // ViP_2,3.21 // atrÃpi bhÃrataæ Óre«Âhaæ jambÆdvÅpe mahÃmune / yato hi karmabhÆr e«Ã hy ato 'nyà bhogabhÆmaya÷ // ViP_2,3.22 // atra janmasahasrÃïÃæ sahasrair api sattama / kadÃcil labhate jantur mÃnu«yaæ puïyasaæcayÃt // ViP_2,3.23 // gÃyanti devÃ÷ kila gÅtakÃni dhanyÃs tu ye bhÃratabhÆmibhÃge / svargÃpavargÃspadahetubhÆte bhavanti bhÆya÷ puru«Ã÷ suratvÃt // ViP_2,3.24 // karmÃïy asaækalpitatatphalÃni saænyasya vi«ïau paramÃtmarÆpe / avÃpya tÃæ karmamahÅm anante tasmiæl layaæ ye tv amalÃ÷ prayÃnti // ViP_2,3.25 // jÃnÅma naitat kva vayaæ vilÅne svargaprade karmaïi dehabandham / prÃpsyÃma dhanyÃ÷ khalu te manu«yà ye bhÃrate nendriyaviprahÅnÃ÷ // ViP_2,3.26 // navavar«aæ tu maitreya jambÆdvÅpam idaæ mayà / lak«ayojanavistÃraæ saæk«epÃt kathitaæ tava // ViP_2,3.27 // jambÆdvÅpaæ samÃv­tya lak«ayojanavistara÷ / maitreya valayÃkÃra÷ sthita÷ k«Ãrodadhir bahi÷ // ViP_2,3.28 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe t­tÅyo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: k«Ãrodena yathà dvÅpo jambÆsaæj¤o 'bhive«Âita÷ / saæve«Âya k«Ãram udadhiæ plak«advÅpas tathà sthita÷ // ViP_2,4.1 // Á2,D7 ins.: atha plak«ÃdikadvÅpÃn var«Ãdrisaridabdhibhi÷ // ViP_2,4.1*3:1 // varïarÆpÃdibhedena varïayaty ÃkaÂÃhata÷ // ViP_2,4.1*3:2 // jambÆdvÅpasya vistÃra÷ ÓatasÃhasrasaæmita÷ / sa evaæ dviguïo brahman plak«advÅpa udÃh­ta÷ // ViP_2,4.2 // sapta medhÃtithe÷ putrÃ÷ plak«advÅpeÓvarasya vai / jye«Âha÷ ÓÃntabhayo nÃma ÓiÓiras tadanantara÷ // ViP_2,4.3 // sukhodayas tathÃnanda÷ Óiva÷ k«emaka eva ca / dhruvaÓ ca saptamas te«Ãæ plak«advÅpeÓvarà hi te // ViP_2,4.4 // pÆrvaæ ÓÃntabhayaæ var«aæ ÓiÓiraæ sukhadaæ tathà / Ãnandaæ ca Óivaæ caiva k«emakaæ dhruvam eva ca // ViP_2,4.5 // maryÃdÃkÃrakÃs te«Ãæ tathÃnye var«aparvatÃ÷ / saptaiva te«Ãæ nÃmÃni Ó­ïu«va munisattama // ViP_2,4.6 // gomedaÓ caiva candraÓ ca nÃrado dundubhis tathà / somaka÷ sumanÃ÷ Óailo vaibhrÃjaÓ caiva saptama÷ // ViP_2,4.7 // var«Ãcale«u ramye«u var«e«v ete«u cÃnaghÃ÷ / vasanti devagandharvasahitÃ÷ satataæ prajÃ÷ // ViP_2,4.8 // te«u puïyà janapadÃÓ cirÃc ca mriyate jana÷ / nÃdhayo vyÃdhayo vÃpi sarvakÃlasukhaæ hi tat // ViP_2,4.9 // te«Ãæ nadyaÓ ca saptaiva var«ÃïÃæ tu samudragÃ÷ / nÃmatas tÃ÷ pravak«yÃmi ÓrutÃ÷ pÃpaæ haranti yÃ÷ // ViP_2,4.10 // anutaptà ÓikhÅ caiva vipÃÓà tridivà kramu÷ / am­tà suk­tà caiva saptaitÃs tatra nimnagÃ÷ // ViP_2,4.11 // ete ÓailÃs tathà nadya÷ pradhÃnÃ÷ kathitÃs tava / k«udranadyas tathà ÓailÃs tatra santi sahasraÓa÷ / tÃ÷ pibanti sadà h­«Âà nadÅr janapadÃs tu te // ViP_2,4.12 // apasarpiïÅ na te«Ãæ vai na caivotsarpiïÅ dvija / na tv evÃsti yugÃvasthà te«u sthÃne«u saptasu // ViP_2,4.13 // tretÃyugasama÷ kÃla÷ sarvadaiva mahÃmate / plak«advÅpÃdi«u brahma¤ ÓÃkadvÅpÃntike«u vai // ViP_2,4.14 // pa¤cavar«asahasrÃïi janà jÅvanty anÃmayÃ÷ / dharma÷ pa¤casv athaite«u varïÃÓramavibhÃgaÓa÷ // ViP_2,4.15 // varïÃÓ ca tatra catvÃras tÃn nibodha vadÃmi te // ViP_2,4.16 // ÃryakÃ÷ kurarÃÓ caiva viviæÓà bhÃvinaÓ ca ye / viprak«atriyavaiÓyÃs te ÓÆdrÃÓ ca munisattama // ViP_2,4.17 // jambÆv­k«apramÃïas tu tanmadhye sumahÃæs taru÷ / plak«as tannÃmasaæj¤o 'yaæ plak«advÅpo dvijottama // ViP_2,4.18 // ijyate tatra bhagavÃæs tair varïair ÃryakÃdibhi÷ / somarÆpÅ jagatsra«Âà sarva÷ sarveÓvaro hari÷ // ViP_2,4.19 // plak«advÅpapramÃïena plak«advÅpa÷ samÃv­ta÷ / tathaivek«urasodena parive«ÃnukÃriïà // ViP_2,4.20 // ity e«a tava maitreya plak«advÅpa udÃh­ta÷ / saæk«epeïa mayà bhÆya÷ ÓÃlmalaæ me niÓÃmaya // ViP_2,4.21 // ÓÃlmalasyeÓvaro vÅro vapu«mÃæs tatsutä ch­ïu / ye«Ãæ tu nÃmasaæj¤Ãni sapta var«Ãïi tÃni vai // ViP_2,4.22 // Óveto 'tha haritaÓ caiva jÅmÆto rohitas tathà / vaidyuto mÃnasaÓ caiva suprabhaÓ ca mahÃmune // ViP_2,4.23 // ÓÃlmalena samudro 'sau dvÅpenek«urasodaka÷ / vistÃradviguïenÃtha sarvata÷ saæv­ta÷ sthita÷ // ViP_2,4.24 // tatrÃpi parvatÃ÷ sapta vij¤eyà ratnayonaya÷ / var«Ãbhivya¤jakÃs te tu tathà saptaiva nimnagÃ÷ // ViP_2,4.25 // kumudaÓ connataÓ caiva t­tÅyaÓ ca balÃhaka÷ / droïo yatra mahau«adhya÷ sa caturtho mahÅdhara÷ // ViP_2,4.26 // kaÇkas tu pa¤cama÷ «a«Âho mahi«a÷ saptamas tathà / kakudmÃn parvatavara÷ sarinnÃmÃni me Ó­ïu // ViP_2,4.27 // yonÅ toyà vit­«ïà ca candrà Óuklà vimocanÅ / niv­tti÷ saptamÅ tÃsÃæ sm­tÃs tÃ÷ pÃpaÓÃntidÃ÷ // ViP_2,4.28 // Óvetaæ ca haritaæ caiva jÅmÆtaæ rohitaæ tathà / vaidyutaæ mÃnasaæ caiva suprabhaæ cÃtiÓobhanam / saptaitÃni tu var«Ãïi cÃturvarïyayutÃni vai // ViP_2,4.29 // ÓÃlmale ye tu varïÃÓ ca vasanty ete mahÃmune / kapilÃÓ cÃruïÃ÷ pÅtÃ÷ k­«ïÃÓ caiva p­thak p­thak // ViP_2,4.30 // brÃhmaïÃ÷ k«atriyà vaiÓyÃ÷ ÓÆdrÃÓ caiva yajanti tam / bhagavantaæ samastasya vi«ïum ÃtmÃnam avyayam / vÃyubhÆtaæ makhaÓre«Âhair yajvino yaj¤asaæsthitam // ViP_2,4.31 // devÃnÃm atra sÃænidhyam atÅva sumanorame / ÓÃlmaliÓ ca mahÃv­k«o nÃma nirv­tikÃraka÷ // ViP_2,4.32 // e«a dvÅpa÷ samudreïa surodena samÃv­ta÷ / vistÃrÃc chÃlmalasyaiva samena tu samantata÷ // ViP_2,4.33 // surodaka÷ pariv­ta÷ kuÓadvÅpena sarvata÷ / ÓÃlmalasya tu vistÃrÃd dviguïena samantata÷ // ViP_2,4.34 // jyoti«mata÷ kuÓadvÅpe sapta putrÃn Ó­ïu«va tÃn // ViP_2,4.35 // udbhido veïumÃæÓ caiva svairatho lambano dh­ti÷ / prabhÃkaro 'tha kapilas tannÃmà var«apaddhati÷ // ViP_2,4.36 // tasyÃæ vasanti manujÃ÷ saha daiteyadÃnavai÷ / tathaiva devagandharvayak«akiæpuru«Ãdaya÷ // ViP_2,4.37 // varïÃs tatrÃpi catvÃro nijÃnu«ÂhÃnatatparÃ÷ / damina÷ Óu«miïa÷ snehà mandehÃÓ ca mahÃmune // ViP_2,4.38 // brÃhmaïÃ÷ k«atriyà vaiÓyÃ÷ ÓÆdrÃÓ cÃnukramoditÃ÷ // ViP_2,4.39 // yathoktakarmakart­tvÃt svÃdhikÃrak«ayÃya te / tatra te tu kuÓadvÅpe brahmarÆpaæ janÃrdanam / yajanta÷ k«apayanty ugram adhikÃraphalapradam // ViP_2,4.40 // vidrumo hemaÓailaÓ ca dyutimÃn pu«pavÃæs tathà / kuÓeÓayo hariÓ caiva saptamo mandarÃcala÷ // ViP_2,4.41 // var«ÃcalÃs tu saptaite tatra dvÅpe mahÃmune / nadyaÓ ca sapta tÃsÃæ tu Ó­ïu nÃmÃny anukramÃt // ViP_2,4.42 // dhÆtapÃpà Óivà caiva pavitrà saæmatis tathà / vidyud ambhà mahÅ cÃnyà sarvapÃpaharÃs tv imÃ÷ // ViP_2,4.43 // anyÃ÷ sahasraÓas tatra k«udranadyas tathÃcalÃ÷ / kuÓadvÅpe kuÓastamba÷ saæj¤ayà tasya tat sm­tam // ViP_2,4.44 // tatpramÃïena sa dvÅpo gh­todena samÃv­ta÷ / gh­todaÓ ca samudro vai krau¤cadvÅpena saæv­ta÷ // ViP_2,4.45 // krau¤cadvÅpo mahÃbhÃga ÓrÆyatÃæ cÃparo mahÃn / kuÓadvÅpasya vistÃrÃd dviguïo yasya vistara÷ // ViP_2,4.46 // krau¤cadvÅpe dyutimata÷ putrÃ÷ sapta mahÃtmana÷ / tannÃmÃni ca var«Ãïi te«Ãæ cakre mahÅpati÷ // ViP_2,4.47 // kuÓalo manugaÓ co«ïa÷ pÅvaro 'thÃndhakÃraka÷ / muniÓ ca dundubhiÓ caiva saptaite tatsutà mune // ViP_2,4.48 // tatrÃpi devagandharvasevitÃ÷ sumanoramÃ÷ / var«Ãcalà mahÃbuddhe te«Ãæ nÃmÃni me Ó­ïu // ViP_2,4.49 // krau¤caÓ ca vÃmanaÓ caiva t­tÅyaÓ cÃndhakÃraka÷ / caturtho ratnaÓailaÓ ca svÃhinÅ hayasaænibha÷ // ViP_2,4.50 // divÃv­t pa¤camaÓ cÃtra tathÃnya÷ puï¬arÅkavÃn / dundubhiÓ ca mahÃÓailo dviguïÃs te parasparam / dvÅpà dvÅpe«u ye Óailà yathà dvÅpÃni te tathà // ViP_2,4.51 // var«e«v ete«u ramye«u var«aÓailavare«u ca / nivasanti nirÃtaÇkÃ÷ saha devagaïai÷ prajÃ÷ // ViP_2,4.52 // pu«karÃ÷ pu«kalà dhanyÃs ti«yÃkhyÃÓ ca mahÃmune / brÃhmaïÃ÷ k«atriyà vaiÓyÃ÷ ÓÆdrÃÓ cÃnukramoditÃ÷ // ViP_2,4.53 // te tatra nadyo maitreya yÃ÷ pibanti Ó­ïu«va tÃ÷ / sapta pradhÃnÃ÷ ÓataÓas tatrÃnyÃ÷ k«udranimnagÃ÷ // ViP_2,4.54 // gaurÅ kumudvatÅ caiva saædhyà rÃtrir manojavà / khyÃtiÓ ca puï¬arÅkà ca saptaità var«animnagÃ÷ // ViP_2,4.55 // atrÃpi varïair bhagavÃn pu«karÃdyair janÃrdana÷ / yÃgai rudrasvarÆpastha ijyate yaj¤asaænidhau // ViP_2,4.56 // krau¤cadvÅpa÷ samudreïa dadhimaï¬odakena tu / Ãv­ta÷ sarvata÷ krau¤cadvÅpatulyena mÃnata÷ // ViP_2,4.57 // dadhimaï¬odakaÓ cÃpi ÓÃkadvÅpena saæv­ta÷ / krau¤cadvÅpasya vistÃrÃd dviguïena mahÃmune // ViP_2,4.58 // ÓÃkadvÅpeÓvarasyÃpi bhavyasya sumahÃtmana÷ / saptaiva tanayÃs te«Ãæ dadau var«Ãïi sapta sa÷ // ViP_2,4.59 // jaladaÓ ca kumÃraÓ ca sukumÃro maïÅcaka÷ / kusumoda÷ sumodÃki÷ saptamaÓ ca mahÃdruma÷ // ViP_2,4.60 // tatsaæj¤Ãny eva tatrÃpi sapta var«Ãïy anukramÃt / tatrÃpi parvatÃ÷ sapta var«avicchedakÃriïa÷ // ViP_2,4.61 // pÆrvas tatrodayagirir jaladhÃras tathÃpara÷ / tathà raivataka÷ ÓyÃmas tathaivÃmbhogirir dvija / Ãmbikeyas tathà ramya÷ kesarÅ parvatottama÷ // ViP_2,4.62 // D6 ins.: nivasanti mahÃtmÃno nirÃtaÇkà nirÃmayÃ÷ // ViP_2,4.62*4 // ÓÃkas tatra mahÃv­k«a÷ siddhagandharvasevita÷ / yatpatravÃtasaæsparÓÃd ÃhlÃdo jÃyate para÷ // ViP_2,4.63 // tatra puïyà janapadÃÓ cÃturvarïyasamanvitÃ÷ / nadyaÓ cÃtra mahÃpuïyÃ÷ sarvapÃpabhayÃpahÃ÷ // ViP_2,4.64 // sukumÃrÅ kumÃrÅ ca nalinÅ veïukà ca yà / ik«uÓ ca dhenukà caiva gabhastÅ saptamÅ tathà // ViP_2,4.65 // anyÃs tv ayutaÓas tatra k«udranadyo mahÃmune / mahÅdharÃs tathà santi ÓataÓo 'tha sahasraÓa÷ // ViP_2,4.66 // tÃ÷ pibanti mudà yuktà jaladÃdi«u ye sthitÃ÷ / var«e«u te janapadÃ÷ svargÃd abhyetya medinÅm // ViP_2,4.67 // dharmahÃnir na te«v asti na saæghar«a÷ parasparam / maryÃdÃvyutkramo vÃpi te«u deÓe«u saptasu // ViP_2,4.68 // magÃÓ ca mÃgadhÃÓ caiva mÃnasà mandagÃs tathà / magà brÃhmaïabhÆyi«Âhà mÃgadhÃ÷ k«atriyÃs tu te / vaiÓyÃs tu mÃnasÃs te«Ãæ ÓÆdrÃs te«Ãæ tu mandagÃ÷ // ViP_2,4.69 // ÓÃkadvÅpe tu tair vi«ïu÷ sÆryarÆpadharo mune / yathoktair ijyate samyak karmabhir niyatÃtmabhi÷ // ViP_2,4.70 // ÓÃkadvÅpas tu maitreya k«Årodena samantata÷ / ÓÃkadvÅpapramÃïena valayeneva ve«Âita÷ // ViP_2,4.71 // k«ÅrÃbdhi÷ sarvato brahman pu«karÃkhyena ve«Âita÷ / dvÅpena ÓÃkadvÅpÃt tu dviguïena samantata÷ // ViP_2,4.72 // D1 ins.: pu«kareïÃv­to brahman k«ÅrodusÃpi sarvata÷ // ViP_2,4.72*5 // pu«kare savanasyÃpi mahÃvÅro 'bhavat suta÷ / dhÃtakiÓ ca tayos tatra dve var«e nÃmacihnite / mahÃvÅraæ tathaivÃnyad dhÃtakÅkhaï¬asaæj¤itam // ViP_2,4.73 // ekaÓ cÃtra mahÃbhÃga prakhyÃto var«aparvata÷ / mÃnasottarasaæj¤o vai madhyato valayÃk­ti÷ // ViP_2,4.74 // yojanÃnÃæ sahasrÃïi Ærdhvaæ pa¤cÃÓad ucchrita÷ / tÃvad eva ca vistÅrïa÷ sarvata÷ parimaï¬ala÷ // ViP_2,4.75 // pu«karadvÅpavalayaæ madhyena vibhajann iva / sthito 'sau tena vicchinnaæ jÃtaæ var«advayaæ mune // ViP_2,4.76 // valayÃkÃram ekaikaæ tayor var«aæ tathà giri÷ // ViP_2,4.77 // daÓa var«asahasrÃïi tatra jÅvanti mÃnavÃ÷ / nirÃmayà viÓokÃÓ ca rÃgadve«avivarjitÃ÷ // ViP_2,4.78 // adhamottamau na te«v ÃstÃæ na vadhyavadhakau dvija / ner«yÃsÆyà bhayaæ ro«o do«o lobhÃdiko na ca // ViP_2,4.79 // mahÃvÅraæ bahir var«aæ dhÃtakÅkhaï¬am antata÷ / mÃnasottaraÓailasya devadaityÃdisevitam // ViP_2,4.80 // satyÃn­te na tatrÃstÃæ dvÅpe pu«karasaæj¤ite / na tatra nadya÷ Óailà và dvÅpe var«advayÃnvite // ViP_2,4.81 // tulyave«Ãs tu manujà devais tatraikarÆpiïa÷ // ViP_2,4.82 // varïÃÓramÃcÃrahÅnaæ dharmÃcaraïavarjitam / trayÅvÃrtÃdaï¬anÅtiÓuÓrÆ«Ãrahitaæ ca yat // ViP_2,4.83 // var«advayaæ tu maitreya bhauma÷ svargo 'yam uttama÷ / sarvasya sukhada÷ kÃlo jarÃrogÃdivarjita÷ / pu«kare dhÃtakÅ«aï¬e mahÃvÅre ca vai mune // ViP_2,4.84 // nyagrodha÷ pu«karadvÅpe brahmaïa÷ sthÃnam uttamam / tasmin nivasati brahmà pÆjyamÃna÷ surÃsurai÷ // ViP_2,4.85 // svÃdÆdakenodadhinà pu«kara÷ parive«Âita÷ / samena pu«karasyaiva vistÃrÃn maï¬alÃt tathà // ViP_2,4.86 // evaæ dvÅpÃ÷ samudrais tu sapta saptabhir Ãv­tÃ÷ / dvÅpaÓ caiva samudraÓ ca samÃnau dviguïau parau // ViP_2,4.87 // payÃæsi sarvadà sarvasamudre«u samÃni vai / nyÆnÃtiriktatà te«Ãæ kadÃcin naiva jÃyate // ViP_2,4.88 // sthÃlÅstham agnisaæyogÃd udreki salilaæ yathà / tathenduv­ddhau salilam ambhodhau munisattama // ViP_2,4.89 // anyÆnÃnatiriktÃÓ ca vardhanty Ãpo hrasanti ca / udayÃstamaye«v indo÷ pak«ayo÷ Óuklak­«ïayo÷ // ViP_2,4.90 // daÓottarÃïi pa¤caiva aÇgulÃnÃæ ÓatÃni vai / apÃæ v­ddhik«ayau d­«Âau sÃmudrÅïÃæ mahÃmune // ViP_2,4.91 // bhojanaæ pu«karadvÅpe tatra svayam upasthitam / «a¬rasaæ bhu¤jate vipra prajÃ÷ sarvÃ÷ sadaiva hi // ViP_2,4.92 // svÃdÆdakasya purato d­Óyate 'lokasaæsthiti÷ / dviguïà käcanÅ bhÆmi÷ sarvajantuvivarjità // ViP_2,4.93 // lokÃlokas tata÷ Óailo yojanÃyutavist­ta÷ / ucchrÃyeïÃpi tÃvanti sahasrÃïy acalo hi sa÷ // ViP_2,4.94 // tatas tama÷ samÃv­tya taæ Óailaæ sarvata÷ sthitam / tamaÓ cÃï¬akaÂÃhena samantÃt parive«Âitam // ViP_2,4.95 // D7 ins.: kvacit kvacit purÃïe«u virodho yadi lak«yate // ViP_2,4.95*6:1 // kalpabhedÃdibhis tatra vyavasthà sadbhir i«yate // ViP_2,4.95*6:2 // pa¤cÃÓatkoÂivistÃrà seyam urvÅ mahÃmune / sahaivÃï¬akaÂÃhena sadvÅpÃbdhimahÅdharà // ViP_2,4.96 // seyaæ dhÃtrÅ vidhÃtrÅ ca sarvabhÆtaguïÃdhikà / ÃdhÃrabhÆtà sarve«Ãæ maitreya jagatÃm iti // ViP_2,4.97 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe caturtho 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: vistÃra e«a kathita÷ p­thivyà bhavato mayà / saptatis tu sahasrÃïi dvijocchrÃyo 'pi kathyate // ViP_2,5.1 // Á2,D7 ins., G2 ins. after 1ab: saptabhÆmikavistÃra÷ prÃsÃdavad adhobhuva÷ // ViP_2,5.1*7:1 // saptapÃtÃlavyaktis tu varïyate 'nantamastake // ViP_2,5.1*7:2 // daÓasÃhasram ekaikaæ pÃtÃlaæ munisattama / atalaæ vitalaæ caiva nitalaæ ca gabhastimat / mahÃkhyaæ sutalaæ cÃgryaæ pÃtÃlaæ cÃpi saptamam // ViP_2,5.2 // Óuklak­«ïÃruïÃ÷ pÅtÃ÷ ÓarkarÃ÷ ÓailakäcanÃ÷ / bhÆmayo yatra maitreya varaprÃsÃdaÓobhitÃ÷ // ViP_2,5.3 // te«u dÃnavadaiteyajÃtaya÷ ÓatasaæghaÓa÷ / nivasanti mahÃnÃgajÃtayaÓ ca mahÃmune // ViP_2,5.4 // svarlokÃd api ramyÃïi pÃtÃlÃnÅti nÃrada÷ / prÃha svargasadÃæ madhye pÃtÃlÃbhyÃgato divi // ViP_2,5.5 // ÃhlÃdakÃriïa÷ Óubhrà maïayo yatra suprabhÃ÷ / nÃgÃbharaïabhÆ«Ãsu pÃtÃlaæ kena tatsamam // ViP_2,5.6 // daityadÃnavakanyÃbhir itaÓ cetaÓ ca Óobhite / pÃtÃle kasya na prÅtir vimuktasyÃpi jÃyate // ViP_2,5.7 // divÃrkaraÓmayo yatra prabhÃæ tanvanti nÃtapam / ÓaÓinaÓ ca na ÓÅtÃya niÓi dyotÃya kevalam // ViP_2,5.8 // bhak«yabhojyamahÃpÃnamuditair atibhogibhi÷ / yatra na j¤Ãyate kÃlo gato 'pi danujÃdibhi÷ // ViP_2,5.9 // vanÃni nadyo ramyÃïi sarÃæsi kamalÃkarÃ÷ / puæskokilÃbhilÃpÃÓ ca manoj¤Ãny ambarÃïi ca // ViP_2,5.10 // bhÆ«aïÃny atiÓubhrÃïi gandhìhyaæ cÃnulepanam / vÅïÃveïum­daÇgÃnÃæ svanÃs tÆryÃïi ca dvija // ViP_2,5.11 // etÃny anyÃni codÃrabhÃgyabhogyÃni dÃnavai÷ / daityoragaiÓ ca bhujyante pÃtÃlÃntaragocarai÷ // ViP_2,5.12 // pÃtÃlÃnÃm adhaÓ cÃste vi«ïor yà tÃmasÅ tanu÷ / Óe«Ãkhyà yadguïÃn vaktuæ na Óaktà daityadÃnavÃ÷ // ViP_2,5.13 // yo 'nanta÷ paÂhyate siddhair devadevar«ipÆjita÷ / sahasraÓirasà vyaktasvastikÃmalabhÆ«aïa÷ // ViP_2,5.14 // phaïÃmaïisahasreïa ya÷ sa vidyotayan diÓa÷ / sarvÃn karoti nirvÅryÃn hitÃya jagato 'surÃn // ViP_2,5.15 // madÃghÆrïitanetro 'sau ya÷ sadaivaikakuï¬ala÷ / kirÅÂÅ sragdharo bhÃti sÃgni÷ Óveta ivÃcala÷ // ViP_2,5.16 // nÅlavÃsà madotsikta÷ ÓvetahÃropaÓobhita÷ / sÃbhragaÇgÃprapÃto 'sau kailÃsÃdrir ivonnata÷ // ViP_2,5.17 // lÃÇgalÃsaktahastÃgro bibhran musalam uttamam / upÃsyate svayaæ kÃntyà yo vÃruïyà ca mÆrtayà // ViP_2,5.18 // kalpÃnte yasya vaktrebhyo vi«ÃnalaÓikhojjvala÷ / saækar«aïÃtmako rudro ni«kramyÃtti jagattrayam // ViP_2,5.19 // sa bibhrac chekharÅbhÆtam aÓe«aæ k«itimaï¬alam / Ãste pÃtÃlamÆlastha÷ Óe«o 'Óe«asurÃrcita÷ // ViP_2,5.20 // tasya vÅryaæ prabhÃvaÓ ca svarÆpaæ rÆpam eva ca / na hi varïayituæ Óakyaæ j¤Ãtuæ và tridaÓair api // ViP_2,5.21 // yasyai«Ã sakalà p­thvÅ phaïÃmaïiÓikhÃruïà / Ãste kusumamÃleva kas tadvÅryaæ vadi«yati // ViP_2,5.22 // yadà vij­mbhate 'nanto madÃghÆrïitalocana÷ / tadà calati bhÆr e«Ã sÃdritoyà sakÃnanà // ViP_2,5.23 // gandharvÃpsarasa÷ siddhÃ÷ kiænaroragacÃraïÃ÷ / nÃntaæ guïÃnÃæ gacchanti tenÃnanto 'yam avyaya÷ // ViP_2,5.24 // yasya nÃgavadhÆhastair lepitaæ haricandanam / muhu÷ ÓvÃsÃnilÃpÃstaæ yÃti dik«ÆdavÃsatÃm // ViP_2,5.25 // yam ÃrÃdhya purÃïar«ir gargo jyotÅæ«i tattvata÷ / j¤ÃtavÃn sakalaæ caiva nimittapaÂhitaæ phalam // ViP_2,5.26 // teneyaæ nÃgavaryeïa Óirasà vidh­tà mahÅ / bibharti mÃlÃæ lokÃnÃæ sadevÃsuramÃnu«Ãm // ViP_2,5.27 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe pa¤camo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tataÓ ca narakÃn vipra bhuvo 'dha÷ salilasya ca / pÃpino ye«u pÃtyante tä ch­ïu«va mahÃmune // ViP_2,6.1 // raurava÷ sÆkaro rodhas tÃlo viÓasanas tathà / mahÃjvÃlas taptakumbho lavaïo 'tha vilohita÷ // ViP_2,6.2 // rudhirÃmbho vaitaraïÅ k­miÓa÷ k­mibhojana÷ / asipatravanaæ k­«ïo lÃlÃbhak«aÓ ca dÃruïa÷ // ViP_2,6.3 // tathà pÆyavaha÷ pÃpo vahnijvÃlo hy adha÷ÓirÃ÷ / saædaæÓa÷ k­«ïasÆtraÓ ca tamaÓ cÃvÅcir eva ca // ViP_2,6.4 // Óvabhojano 'thÃprati«Âho avÅciÓ ca tathÃpara÷ / ity evamÃdayaÓ cÃnye narakà bh­ÓadÃruïÃ÷ // ViP_2,6.5 // yamasya vi«aye ghorÃ÷ ÓastrÃgnibhayadÃyina÷ / patanti ye«u puru«Ã÷ pÃpakarmaratÃs tu ye // ViP_2,6.6 // kÆÂasÃk«Å tathÃsamyak pak«apÃtena yo vadet / yaÓ cÃnyad an­taæ vakti sa naro yÃti rauravam // ViP_2,6.7 // bhrÆïahà guruhantà ca goghnaÓ ca munisattama / yÃnti te narakaæ rodhaæ yaÓ cocchvÃsanirodhaka÷ // ViP_2,6.8 // surÃpo brahmahà hartà suvarïasya ca sÆkare / prayÃti narake yaÓ ca tai÷ saæsargam upaiti vai // ViP_2,6.9 // rÃjanyavaiÓyahà tÃle tathaiva gurutalpaga÷ / taptakumbhe svasÃgÃmÅ hanti rÃjabhaÂÃæÓ ca ya÷ // ViP_2,6.10 // sÃdhvÅvikrayak­d bandhapÃla÷ kesarivikrayÅ / taptalohe patanty ete yaÓ ca bhaktaæ parityajet // ViP_2,6.11 // snu«Ãæ sutÃæ cÃpi gatvà mahÃjvÃle nipÃtyate / avamantà gurÆïÃæ yo yaÓ cÃkro«Âà narÃdhama÷ // ViP_2,6.12 // vedadÆ«ayità yaÓ ca vedavikrayakaÓ ca ya÷ / agamyagÃmÅ yaÓ ca syÃt te yÃnti lavaïaæ dvija // ViP_2,6.13 // cauro vimohe patati maryÃdÃdÆ«akas tathà // ViP_2,6.14 // devadvijapit­dve«Âà ratnadÆ«ayità ca ya÷ / sa yÃti k­mibhak«e vai k­miÓe ca duri«Âak­t // ViP_2,6.15 // pit­devÃtithÅn yas tu paryaÓnÃti narÃdhama÷ / lÃlÃbhak«e sa yÃty ugre Óarakartà ca vedhake // ViP_2,6.16 // karoti karïino yaÓ ca yaÓ ca kha¬gÃdik­n nara÷ / prayÃnty ete viÓasane narake bh­ÓadÃruïe // ViP_2,6.17 // asatpratigrahÅtà tu narake yÃty adhomukhe / ayÃjyayÃjakas tatra tathà nak«atrasÆcaka÷ // ViP_2,6.18 // vegÅ pÆyavahaæ caiko yÃti mi«ÂÃnnabhuÇ nara÷ // ViP_2,6.19 // lÃk«ÃmÃæsarasÃnÃæ ca tilÃnÃæ lavaïasya ca / vikretà brÃhmaïo yÃti tam eva narakaæ dvija // ViP_2,6.20 // mÃrjÃrakukkuÂacchÃgaÓvavarÃhavihaægamÃn / po«ayan narakaæ yÃti tam eva dvijasattama // ViP_2,6.21 // M0 ins.: apÆpavikrayÃc caiva tathà pustakavikrayÃ÷ // ViP_2,6.21*8 // raÇgopajÅvÅ kaivarta÷ kuï¬ÃÓÅ garadas tathà / sÆcÅ mÃhi«ikaÓ caiva parvagÃmÅ ca yo dvija÷ // ViP_2,6.22 // agÃradÃhÅ mitraghna÷ ÓÃkunir grÃmayÃjaka÷ / rudhirÃndhe patanty ete somaæ vikrÅïate ca ye // ViP_2,6.23 // madhuhà grÃmahantà ca yÃti vaitaraïÅæ nara÷ // ViP_2,6.24 // dhanayauvanamattÃs tu maryÃdÃbhedino hi ye / te k­«ïe yÃnty aÓaucÃÓ ca kuhakÃjÅvinaÓ ca ye // ViP_2,6.25 // asipatravanaæ yÃti vanacchedÅ v­thaiva ya÷ / aurabhriko m­gavyÃdho vahnijvÃle patanti vai // ViP_2,6.26 // yÃnty ete dvija tatraiva yaÓ cÃpÃke«u vahnida÷ // ViP_2,6.27 // vrate«u lopako yaÓ ca svÃÓramÃd vicyutaÓ ca ya÷ / saædaæÓayÃtanÃmadhye patatas tÃv ubhÃv api // ViP_2,6.28 // divà svapne«u skandante ye narà brahmacÃriïa÷ / putrair adhyÃpità ye ca te patanti Óvabhojane // ViP_2,6.29 // ete cÃnye ca narakÃ÷ ÓataÓo 'tha sahasraÓa÷ / ye«u du«k­takarmÃïa÷ pacyante yÃtanÃgatÃ÷ // ViP_2,6.30 // tathaiva pÃpÃny etÃni tathÃnyÃni sahasraÓa÷ / bhujyante yÃni puru«air narakÃntaragocarai÷ // ViP_2,6.31 // varïÃÓramaviruddhaæ ca karma kurvanti ye narÃ÷ / karmaïà manasà vÃcà niraye«u patanti te // ViP_2,6.32 // adha÷Óirobhir d­Óyante nÃrakair divi devatÃ÷ / devÃÓ cÃdhomukhÃn sarvÃn adha÷ paÓyanti nÃrakÃn // ViP_2,6.33 // sthÃvarÃ÷ k­mayo 'bjÃÓ ca pak«iïa÷ paÓavo narÃ÷ / dhÃrmikÃs tridaÓÃs tadvan mok«iïaÓ ca yathÃkramam // ViP_2,6.34 // sahasrabhÃgaprathamà dvitÅyÃnukramÃs tathà / sarve hy ete mahÃbhÃga yÃvan muktisamÃÓrayÃ÷ // ViP_2,6.35 // yÃvanto jantava÷ svarge tÃvanto narakaukasa÷ / pÃpak­d yÃti narakaæ prÃyaÓcittaparÃÇmukha÷ // ViP_2,6.36 // pÃpÃnÃm anurÆpÃïi prÃyaÓcittÃni yad yathà / tathà tathaiva saæsm­tya proktÃni paramar«ibhi÷ // ViP_2,6.37 // pÃpe gurÆïi guruïi svalpÃny alpe ca tadvida÷ / prÃyaÓcittÃni maitreya jagu÷ svÃyaæbhuvÃdaya÷ // ViP_2,6.38 // prÃyaÓcittÃny aÓe«Ãïi tapa÷karmÃtmakÃni vai / yÃni te«Ãm aÓe«ÃïÃæ k­«ïÃnusmaraïaæ param // ViP_2,6.39 // k­te pÃpe 'nutÃpo vai yasya puæsa÷ prajÃyate / prÃyaÓcittaæ tu tasyaikaæ harisaæsmaraïaæ param // ViP_2,6.40 // prÃtar niÓi tathà saædhyÃmadhyÃhnÃdi«u saæsmaran / nÃrÃyaïam avÃpnoti sadya÷ pÃpak«ayaæ nara÷ // ViP_2,6.41 // vi«ïusaæsmaraïÃt k«ÅïasamastakleÓasaæcaya÷ / muktiæ prayÃti svargÃptis tasya vighno 'numÅyate // ViP_2,6.42 // vÃsudeve mano yasya japahomÃrcanÃdi«u / tasyÃntarÃyo maitreya devendratvÃdikaæ phalam // ViP_2,6.43 // kva nÃkap­«Âhagamanaæ punarÃv­ttilak«aïam / kva japo vÃsudeveti muktibÅjam anuttamam // ViP_2,6.44 // tasmÃd aharniÓaæ vi«ïuæ saæsmaran puru«o mune / na yÃti narakaæ Óuddha÷ saæk«ÅïÃkhilapÃtaka÷ // ViP_2,6.45 // mana÷prÅtikara÷ svargo narakas tadviparyaya÷ / narakasvargasaæj¤e vai pÃpapuïye dvijottama // ViP_2,6.46 // vastv ekam eva du÷khÃya sukhÃyer«yodbhavÃya ca / kopÃya ca yatas tasmÃd vastu vastvÃtmakaæ kuta÷ // ViP_2,6.47 // tad eva prÅtaye bhÆtvà punar du÷khÃya jÃyate / tad eva kopÃya yata÷ prasÃdÃya ca jÃyate // ViP_2,6.48 // tasmÃd du÷khÃtmakaæ nÃsti na ca kiæcit sukhÃtmakam / manasa÷ pariïÃmo 'yaæ sukhadu÷khÃdilak«aïa÷ // ViP_2,6.49 // j¤Ãnam eva paraæ brahma j¤Ãnaæ bandhÃya ce«yate / j¤ÃnÃtmakam idaæ viÓvaæ na j¤ÃnÃd vidyate param // ViP_2,6.50 // vidyÃvidyeti maitreya j¤Ãnam evopadhÃraya // ViP_2,6.51 // evam etan mayÃkhyÃtaæ bhavato maï¬alaæ bhuva÷ / pÃtÃlÃni ca sarvÃïi tathaiva narakà dvija // ViP_2,6.52 // samudrÃ÷ parvatÃÓ caiva dvÅpà var«Ãïi nimnagÃ÷ / saæk«epÃt sarvam ÃkhyÃtaæ kiæ bhÆya÷ Órotum icchasi // ViP_2,6.53 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe «a«Âho 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: kathitaæ bhavatà brahman mamaitad akhilaæ tvayà / bhuvarlokÃdikÃæl lokä Órotum icchÃmy ahaæ mune // ViP_2,7.1 // tathaiva grahasaæsthÃnaæ pramÃïÃni yathÃtatham / samÃcak«va mahÃbhÃga mahyaæ tvaæ parip­cchate // ViP_2,7.2 // parÃÓara uvÃca: ravicandramasor yÃvan mayÆkhair avabhÃsyate / sasamudrasaricchailà tÃvatÅ p­thivÅ sm­tà // ViP_2,7.3 // yÃvatpramÃïà p­thivÅ vistÃraparimaï¬alÃt / nabhas tÃvatpramÃïaæ vai vyÃsamaï¬alato dvija // ViP_2,7.4 // bhÆmer yojanalak«e tu sauraæ maitreya maï¬alam / lak«e divÃkarasyÃpi maï¬alaæ ÓaÓina÷ sthitam // ViP_2,7.5 // pÆrïe Óatasahasre tu yojanÃnÃæ niÓÃkarÃt / nak«atramaï¬alaæ k­tsnam upari«ÂÃt prakÃÓate // ViP_2,7.6 // dve lak«e cottare brahman budho nak«atramaï¬alÃt / tÃvatpramÃïabhÃge tu budhasyÃpy uÓanà sthita÷ // ViP_2,7.7 // aÇgÃrako 'pi Óukrasya tatpramÃïe vyavasthita÷ / lak«advaye tu bhaumasya sthito devapurohita÷ // ViP_2,7.8 // saurir b­haspateÓ cordhvaæ dvilak«e samavasthita÷ / saptar«imaï¬alaæ tasmÃl lak«am ekaæ dvijottama // ViP_2,7.9 // ­«ibhyas tu sahasrÃïÃæ ÓatÃd Ærdhvaæ vyavasthita÷ / me¬hÅbhÆta÷ samastasya jyotiÓcakrasya vai dhruva÷ // ViP_2,7.10 // trailokyam etat kathitam utsedhena mahÃmune / ijyÃphalasya bhÆr e«Ã ijyà cÃtra prati«Âhità // ViP_2,7.11 // dhruvÃd Ærdhvaæ maharloko yatra te kalpavÃsina÷ / ekayojanakoÂÅ tu maharloko 'bhidhÅyate // ViP_2,7.12 // dve koÂÅ tu jano loko yatra te brahmaïa÷ sutÃ÷ / sanandanÃdyÃ÷ kathità maitreyÃmalacetasa÷ // ViP_2,7.13 // caturguïottare cordhvaæ janalokÃt tapa÷ sm­ta÷ / vairÃjà yatra te devÃ÷ sthità dÃhavivarjitÃ÷ // ViP_2,7.14 // «a¬guïena tapolokÃt satyaloko virÃjate / apunarmÃrakà yatra brahmaloko hi sa sm­ta÷ // ViP_2,7.15 // pÃdagamyaæ tu yat kiæcid vastv asti p­thivÅmayam / sa bhÆrloka÷ samÃkhyÃto vistaro 'sya mayodita÷ // ViP_2,7.16 // bhÆmisÆryÃntaraæ yat tu siddhÃdimunisevitam / bhuvarlokas tu so 'py ukto dvitÅyo munisattama // ViP_2,7.17 // dhruvasÆryÃntaraæ yat tu niyutÃni caturdaÓa / svarloka÷ so 'pi gadito lokasaæsthÃnacintakai÷ // ViP_2,7.18 // trailokyam etat k­takaæ maitreya paripaÂhyate / janas tapas tathà satyam iti cÃk­takaæ trayam // ViP_2,7.19 // k­takÃk­tayor madhye maharloka iti sm­ta÷ / ÓÆnyo bhavati kalpÃnte yo 'tyantaæ na vinaÓyati // ViP_2,7.20 // ete sapta mayà lokà maitreya kathitÃs tava / pÃtÃlÃni ca saptaiva brahmÃï¬asyai«a vistara÷ // ViP_2,7.21 // etad aï¬akaÂÃhena tiryak cordhvam adhas tathà / kapitthasya yathà bÅjaæ sarvato vai samÃv­tam // ViP_2,7.22 // daÓottareïa payasà maitreyÃï¬aæ ca tad v­tam / sarvo 'mbuparidhÃno 'sau vahninà ve«Âito bahi÷ // ViP_2,7.23 // vahniÓ ca vÃyunà vÃyur maitreya nabhasà v­ta÷ / bhÆtÃdinà nabha÷ so 'pi mahatà parive«Âita÷ / daÓottarÃïy aÓe«Ãïi maitreyaitÃni sapta vai // ViP_2,7.24 // mahÃntaæ ca samÃv­tya pradhÃnaæ samavasthitam / anantasya na tasyÃnta÷ saækhyÃnaæ vÃpi vidyate // ViP_2,7.25 // tad anantam asaækhyÃtapramÃïaæ cÃpi vai yata÷ / hetubhÆtam aÓe«asya prak­ti÷ sà parà mune // ViP_2,7.26 // aï¬ÃnÃæ tu sahasrÃïÃæ sahasrÃïy ayutÃni ca / Åd­ÓÃnÃæ tathà tatra koÂikoÂiÓatÃni ca // ViP_2,7.27 // dÃruïy agnir yathà tailaæ tile tadvat pumÃn api / pradhÃne 'vasthito vyÃpÅ cetanÃtmÃtmavedana÷ // ViP_2,7.28 // pradhÃnaæ ca pumÃæÓ caiva sarvabhÆtÃtmabhÆtayà / vi«ïuÓaktyà mahÃbuddhe v­tau saæÓrayadharmiïau // ViP_2,7.29 // tayo÷ saiva p­thagbhÃvakÃraïaæ saæÓrayasya ca / k«obhakÃraïabhÆtà ca sargakÃle mahÃmate // ViP_2,7.30 // yathà saktaæ jale vÃto bibharti kaïikÃÓatam / Óakti÷ sÃpi tathà vi«ïo÷ pradhÃnapuru«Ãtmakam // ViP_2,7.31 // yathà ca pÃdapo mÆlaskandhaÓÃkhÃdisaæyuta÷ / ÃdibÅjÃt prabhavati bÅjÃny anyÃni vai tata÷ // ViP_2,7.32 // prabhavanti tatas tebhya÷ saæbhavanty apare drumÃ÷ / te 'pi tallak«aïadravyakÃraïÃnugatà mune // ViP_2,7.33 // evam avyÃk­tÃt pÆrvaæ jÃyante mahadÃdaya÷ / viÓe«ÃntÃs tatas tebhya÷ saæbhavanti surÃdaya÷ / tebhyaÓ ca putrÃs te«Ãæ ca putrÃïÃm apare sutÃ÷ // ViP_2,7.34 // bÅjÃd v­k«apraroheïa yathà nÃpacayas taro÷ / bhÆtÃnÃæ bhÆtasargeïa naivÃsty apacayas tathà // ViP_2,7.35 // saænidhÃnÃd yathÃkÃÓakÃlÃdyÃ÷ kÃraïaæ taro÷ / tathaivÃpariïÃmena viÓvasya bhagavÃn hari÷ // ViP_2,7.36 // vrÅhibÅje yathà mÆlaæ nÃlaæ patrÃÇkurau tathà / kÃï¬ako«as tathà pu«paæ k«Åraæ tadvac ca taï¬ulÃ÷ // ViP_2,7.37 // tu«Ã÷ kaïÃÓ ca santo vai yÃnty ÃvirbhÃvam Ãtmana÷ / prarohahetusÃmagrÅm ÃsÃdya munisattama // ViP_2,7.38 // tathà karmasv aneke«u devÃdyÃ÷ samavasthitÃ÷ / vi«ïuÓaktiæ samÃsÃdya praroham upayÃnti vai // ViP_2,7.39 // sa ca vi«ïu÷ paraæ brahma yata÷ sarvam idaæ jagat / jagac ca yo yatra cedaæ yasmiæÓ ca layam e«yati // ViP_2,7.40 // tad brahma tat paraæ dhÃma sadasatparamaæ padam / yasya sarvam abhedena jagad etac carÃcaram // ViP_2,7.41 // sa eva mÆlaprak­tir vyaktarÆpÅ jagac ca sa÷ / tasminn eva layaæ sarvaæ yÃti tatra ca ti«Âhati // ViP_2,7.42 // kartà kriyÃïÃæ sa ca ijyate kratu÷ sa eva tatkarmaphalaæ ca tasya yat / srugÃdi yat sÃdhanam apy aÓe«ato harer na kiæcid vyatiriktam asti vai // ViP_2,7.43 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe saptamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: vyÃkhyÃtam etad brahmÃï¬asaæsthÃnaæ tava suvrata / tata÷ pramÃïasaæsthÃne sÆryÃdÅnÃæ Ó­ïu«va me // ViP_2,8.1 // yojanÃnÃæ sahasrÃïi bhÃskarasya ratho nava / Å«Ãdaï¬as tathaivÃsya dviguïo munisattama // ViP_2,8.2 // sÃrdhakoÂis tathà sapta niyutÃny adhikÃni vai / yojanÃnÃæ tu tasyÃk«as tatra cakraæ prati«Âhitam // ViP_2,8.3 // trinÃbhimati pa¤cÃre «aïïeminy ak«ayÃtmake / saævatsaramaye k­tsnaæ kÃlacakraæ prati«Âhitam // ViP_2,8.4 // catvÃriæÓat sahasrÃïi dvitÅyo 'k«o vivasvata÷ / pa¤cÃnyÃni tu sÃrdhÃni syandanasya mahÃmate // ViP_2,8.5 // ak«apramÃïam ubhayo÷ pramÃïaæ tadyugÃrdhayo÷ / hrasvo 'k«as tadyugÃrdhaæ ca dhruvÃdhÃro rathasya vai / dvitÅye 'k«e tu tac cakraæ saæsthitaæ mÃnasÃcale // ViP_2,8.6 // hayÃÓ ca sapta chandÃæsi te«Ãæ nÃmÃni me Ó­ïu / gÃyatrÅ ca b­haty u«ïig jagatÅ tri«Âub eva ca / anu«Âup paÇktir ity uktÃÓ chandÃæsi harayo rave÷ // ViP_2,8.7 // mÃnasottaraÓaile tu pÆrvato vÃsavÅ purÅ / dak«iïena yamasyÃnyà pratÅcyÃæ varuïasya ca / uttareïa ca somasya tÃsÃæ nÃmÃni me Ó­ïu // ViP_2,8.8 // vasvokasÃrà Óakrasya yÃmyà saæyamanÅ tathà / purÅ sukhà jaleÓasya somasya ca vibhÃvarÅ // ViP_2,8.9 // këÂhÃæ gato dak«iïata÷ k«ipte«ur iva sarpati / maitreya bhagavÃn bhÃnur jyoti«Ãæ cakrasaæyuta÷ // ViP_2,8.10 // ahorÃtravyavasthÃnakÃraïaæ bhagavÃn ravi÷ / devayÃna÷ para÷ panthà yoginÃæ kleÓasaæk«aye // ViP_2,8.11 // divasasya ravir madhye sarvakÃlaæ vyavasthita÷ / sarvadvÅpe«u maitreya niÓÃrdhasya ca saæmukha÷ // ViP_2,8.12 // udayÃstamane caiva sarvakÃlaæ tu saæmukhe / diÓÃsv aÓe«Ãsu tathà maitreya vidiÓÃsu ca // ViP_2,8.13 // yair yatra d­Óyate bhÃsvÃn sa te«Ãm udaya÷ sm­ta÷ / tirobhÃvaæ ca yatraiti tatraivÃstamanaæ rave÷ // ViP_2,8.14 // naivÃstamanam arkasya nodaya÷ sarvadà sata÷ / udayÃstamanÃkhyaæ hi darÓanÃdarÓanaæ rave÷ // ViP_2,8.15 // ÓakrÃdÅnÃæ pure ti«Âhan sp­Óaty e«a puratrayam / vikarïau dvau vikarïasthas trÅn koïÃn dve pure tathà // ViP_2,8.16 // udito vardhamÃnÃbhir ÃmadhyÃhnÃt tapan ravi÷ / tata÷ paraæ hrasantÅbhir gobhir astaæ niyacchati // ViP_2,8.17 // udayÃstamanÃbhyÃæ ca sm­te pÆrvÃpare diÓau / yÃvat purastÃt tapati tÃvat p­«Âhe ca pÃrÓvayo÷ // ViP_2,8.18 // ­te 'maragirer meror upari brahmaïa÷ sabhÃm / ye ye marÅcayo 'rkasya prayÃnti brahmaïa÷ sabhÃm / te te nirastÃs tadbhÃsà pratÅpam upayÃnti vai // ViP_2,8.19 // tasmÃd diÓy uttarasyÃæ vai divÃrÃtri÷ sadaiva hi / sarve«Ãæ dvÅpavar«ÃïÃæ merur uttarato yata÷ // ViP_2,8.20 // prabhà vivasvato rÃtrÃv astaæ gacchati bhÃskare / viÓaty agnim ato rÃtrau vahnir dÆrÃt prakÃÓate // ViP_2,8.21 // vahnipÃdas tathà bhÃnuæ dine«v ÃviÓati dvija / atÅva vahnisaæyogÃd ata÷ sÆrya÷ prakÃÓate // ViP_2,8.22 // tejasÅ bhÃskarÃgneye prakÃÓo«ïasvarÆpiïÅ / parasparÃnupraveÓÃd ÃpyÃyete divÃniÓam // ViP_2,8.23 // dak«iïottarabhÆmyardhe samutti«Âhati bhÃskare / ahorÃtraæ viÓaty ambhas tama÷prÃkÃÓyaÓÅlavat // ViP_2,8.24 // ÃtÃmrà hi bhavanty Ãpo divà naktapraveÓanÃt / dinaæ viÓati caivÃmbho bhÃskare 'stam upÃgate / tasmÃc chuklÅbhavanty Ãpo naktam ahna÷ praveÓanÃt // ViP_2,8.25 // evaæ pu«karamadhye tu yadà yÃti divÃkara÷ / triæÓadbhÃgaæ tu medinyÃs tadà mauhÆrtikÅ gati÷ // ViP_2,8.26 // kulÃlacakraparyanto bhramann e«a divÃkara÷ / karoty ahas tathà rÃtriæ vimu¤can medinÅæ dvija // ViP_2,8.27 // ayanasyottarasyÃdau makaraæ yÃti bhÃskara÷ / tata÷ kumbhaæ ca mÅnaæ ca rÃÓe rÃÓyantaraæ dvija // ViP_2,8.28 // tri«v ete«v atha bhukte«u tato vai«uvatÅæ gatim / prayÃti savità kurvann ahorÃtraæ tata÷ samam // ViP_2,8.29 // tato rÃtri÷ k«ayaæ yÃti vardhate 'nudinaæ dinam // ViP_2,8.30 // tataÓ ca mithunasyÃnte parÃæ këÂhÃm upÃgata÷ / rÃÓiæ karkaÂakaæ prÃpya kurute dak«iïÃyanam // ViP_2,8.31 // kulÃlacakraparyanto yathà ÓÅghraæ pravartate / dak«iïe prakrame sÆryas tathà ÓÅghraæ pravartate // ViP_2,8.32 // ativegitayà kÃlaæ vÃyuvegagatiÓ caran / tasmÃt prak­«ÂÃæ bhÆmiæ tu kÃlenÃlpena gacchati // ViP_2,8.33 // sÆryo dvÃdaÓabhi÷ ÓaighryÃn muhÆrtair dak«iïÃyane / trayodaÓÃrdham ­k«ÃïÃm ahnà tu carate dvija / muhÆrtais tÃvad­k«Ãïi naktam a«ÂÃdaÓaiÓ caran // ViP_2,8.34 // kulÃlacakramadhyastho yathà mandaæ prasarpati / tathodagayane sÆrya÷ sarpate mandavikrama÷ // ViP_2,8.35 // tasmÃd dÅrgheïa kÃlena bhÆmim alpÃæ tu gacchati / a«ÂÃdaÓamuhÆrtaæ yad uttarÃyaïapaÓcimam // ViP_2,8.36 // ahar bhavati tatrÃpi carate mandavikrama÷ // ViP_2,8.37 // trayodaÓÃrdham ahnaiva ­k«ÃïÃæ carate ravi÷ / muhÆrtais tÃvad­k«Ãïi rÃtrau dvÃdaÓabhiÓ caran // ViP_2,8.38 // adho mandataraæ nÃbhyÃæ cakraæ bhramati vai yathà / m­tpiï¬a iva madhyastho dhruvo bhramati vai tathà // ViP_2,8.39 // kulÃlacakranÃbhis tu yathà tatraiva vartate / dhruvas tathà hi maitreya tatraiva parivartate // ViP_2,8.40 // ubhayo÷ këÂhayor madhye bhramato maï¬alÃni ca / divà naktaæ ca sÆryasya mandà ÓÅghrà ca vai gati÷ // ViP_2,8.41 // mandÃhni yasminn ayane ÓÅghrà naktaæ tadà gati÷ / ÓÅghrà niÓi yadà cÃsya tadà mandà divà gati÷ // ViP_2,8.42 // ekapramÃïam evai«a mÃrgaæ yÃti divÃkara÷ / ahorÃtreïa yo bhuÇkte samastà rÃÓayo dvija // ViP_2,8.43 // «a¬ eva rÃÓayo bhuÇkte rÃtrÃv anyÃæÓ ca «a¬ divà // ViP_2,8.44 // rÃÓipramÃïajanità dÅrghahrasvÃtmatà dine / tathà niÓÃyÃæ rÃÓÅnÃæ pramÃïair laghudÅrghatà // ViP_2,8.45 // dinÃder dÅrghahrasvatvaæ tadbhogenaiva jÃyate / uttare prakrame ÓÅghrà niÓi mandà gatir divà // ViP_2,8.46 // dak«iïe tv ayane caiva viparÅtà vivasvata÷ // ViP_2,8.47 // u«Ã rÃtri÷ samÃkhyÃtà vyu«ÂiÓ cÃpy ucyate dinam / procyate ca tathà saædhyà u«Ãvyu«Âyor yad antaram // ViP_2,8.48 // saædhyÃkÃle tu saæprÃpte raudre paramadÃruïe / mandehà rÃk«asà ghorÃ÷ sÆryam icchanti khÃditum // ViP_2,8.49 // prajÃpatik­ta÷ ÓÃpas te«Ãæ maitreya rak«asÃm / ak«ayatvaæ ÓarÅrÃïÃæ maraïaæ ca dine dine // ViP_2,8.50 // tata÷ sÆryasya tair yuddhaæ bhavaty atyantadÃruïam / tato dvijottamÃs toyaæ yat k«ipanti mahÃmune // ViP_2,8.51 // oækÃrabrahmasaæyuktaæ gÃyatryà cÃbhimantritam / tena dahyanti te pÃpà vajrÅbhÆtena vÃriïà // ViP_2,8.52 // agnihotre hÆyate yà samantrà prathamÃhuti÷ / sÆryo jyoti÷ sahasrÃæÓus tayà dÅpyati bhÃskara÷ // ViP_2,8.53 // oækÃro bhagavÃn vi«ïus tridhÃmà vacasÃæ pati÷ / taduccÃraïatas te tu vinÃÓaæ yÃnti rÃk«asÃ÷ // ViP_2,8.54 // vai«ïavo 'æÓa÷ para÷ sÆryo yo 'ntarjyotir asaæplavam / abhidhÃyaka oækÃras tasya sa preraka÷ para÷ // ViP_2,8.55 // tena tat preritaæ jyotir oækÃreïÃtha dÅptimat / dahaty aÓe«arak«Ãæsi mandehÃkhyÃny aghÃni vai // ViP_2,8.56 // tasmÃn nollaÇghanaæ kÃryaæ saædhyopÃsanakarmaïa÷ / sa hanti sÆryaæ saædhyÃyà nopÃstiæ kurute hi ya÷ // ViP_2,8.57 // tata÷ prayÃti bhagavÃn brÃhmaïair abhirak«ita÷ / vÃlakhilyÃdibhiÓ caiva jagata÷ pÃlanodyata÷ // ViP_2,8.58 // After 58c D3,4,T1,M0,4 ins.: .... .... prabhur vaikhÃnasair api // ViP_2,8.58*9:1 // mahÃtmabhir mahÃtmà vai .... .... // ViP_2,8.58*9:2 // këÂhà nime«Ã daÓa pa¤ca caiva triæÓac ca këÂhà gaïayet kalÃæ tÃm / triæÓatkalÃÓ caiva bhaven muhÆrtas tais triæÓatà rÃtryahanÅ samete // ViP_2,8.59 // hrÃsav­ddhÅ tv aharbhÃgair divasÃnÃæ yathÃkramam / saædhyà muhÆrtamÃtrà vai hrÃsav­ddhau samà sm­tà // ViP_2,8.60 // rekhÃprabh­ty athÃditye trimuhÆrtagate tu vai / prÃta÷ sm­tas tata÷ kÃlo bhÃgaÓ cÃhna÷ sa pa¤cama÷ // ViP_2,8.61 // tasmÃt prÃtastanÃt kÃlÃt trimuhÆrtas tu saægava÷ / madhyÃhnas trimuhÆrtas tu tasmÃt kÃlÃt tu saægavÃt // ViP_2,8.62 // tasmÃn mÃdhyÃhnikÃt kÃlÃd aparÃhïa iti sm­ta÷ / traya eva muhÆrtÃs tu kÃlabhÃga÷ sm­to budhai÷ // ViP_2,8.63 // aparÃhïe vyatÅte tu kÃla÷ sÃyÃhna ucyate / daÓapa¤camuhÆrtÃho muhÆrtÃs traya eva ca // ViP_2,8.64 // daÓapa¤camuhÆrtaæ vai ahar vai«uvataæ sm­tam // ViP_2,8.65 // vardhate 'ho hrasati ca ayane dak«iïottare / ahas tu grasate rÃtriæ rÃtrir grasati vÃsaram // ViP_2,8.66 // Óaradvasantayor madhye vi«uvaæ tu vibhÃvyate / tulÃme«agate bhÃnau samarÃtridinaæ tu tat // ViP_2,8.67 // karkaÂÃvasthite bhÃnau dak«iïÃyanam ucyate / uttarÃyaïam apy uktaæ makarasthe divÃkare // ViP_2,8.68 // triæÓanmuhÆrtaæ kathitam ahorÃtraæ tu yan mayà / tÃni pa¤cadaÓa brahman pak«a ity abhidhÅyate // ViP_2,8.69 // mÃsa÷ pak«advayenokto dvau mÃsau cÃrkajÃv ­tu÷ / ­tutrayaæ cÃpy ayanaæ dve 'yane var«asaæj¤ite // ViP_2,8.70 // saævatsarÃdaya÷ pa¤ca caturmÃsavikalpitÃ÷ / niÓcaya÷ sarvakÃlasya yugam ity abhidhÅyate // ViP_2,8.71 // saævatsaras tu prathamo dvitÅya÷ parivatsara÷ / idvatsaras t­tÅyas tu caturthaÓ cÃnuvatsara÷ / vatsara÷ pa¤camaÓ cÃtra kÃlo 'yaæ yugasaæj¤ita÷ // ViP_2,8.72 // ya÷ Óvetasyottare Óaila÷ Ó­ÇgavÃn iti viÓruta÷ / trÅïi tasya tu Ó­ÇgÃïi yair asau Ó­ÇgavÃn sm­ta÷ // ViP_2,8.73 // dak«iïaæ cottaraæ caiva madhyaæ vai«uvataæ tathà / Óaradvasantayor madhye tad bhÃnu÷ pratipadyate / me«Ãdau ca tulÃdau ca maitreya vi«uvatsthita÷ // ViP_2,8.74 // tadà tulyam ahorÃtraæ karoti timirÃpaha÷ / daÓapa¤camuhÆrtaæ vai tad etad ubhayaæ sm­tam // ViP_2,8.75 // prathame k­ttikÃbhÃge yadà bhÃsvÃæs tadà ÓaÓÅ / viÓÃkhÃnÃæ caturthe 'æÓe mune ti«Âhaty asaæÓayam // ViP_2,8.76 // viÓÃkhÃnÃæ yadà sÆryaÓ caraty aæÓaæ t­tÅyakam / tadà candraæ vijÃnÅyÃt k­ttikÃÓirasi sthitam // ViP_2,8.77 // tadaiva vi«uvÃkhyo vai kÃla÷ puïyo 'bhidhÅyate / tadà dÃnÃni deyÃni devebhya÷ prayatÃtmabhi÷ // ViP_2,8.78 // brÃhmaïebhya÷ pit­bhyaÓ ca mukham etat tu dÃnajam / dattadÃnas tu vi«uve k­tak­tyo 'bhijÃyate // ViP_2,8.79 // ahorÃtrÃrdhamÃsau tu kalÃ÷ këÂhÃ÷ k«aïÃs tathà / paurïamÃsÅ tathà j¤eyà amÃvÃsyà tathaiva ca / sinÅvÃlÅ kuhÆÓ caiva rÃkà cÃnumatis tathà // ViP_2,8.80 // tapastapasyau madhumÃdhavau ca Óukra÷ ÓuciÓ cÃyanam uttaraæ syÃt / nabho nabhasyo 'tha i«aÓ ca sorja÷ saha÷sahasyÃv iti dak«iïaæ syÃt // ViP_2,8.81 // lokÃlokas tu ya÷ Óaila÷ prÃgukto bhavato mayà / lokapÃlÃs tu catvÃras tatra ti«Âhanti suvratÃ÷ // ViP_2,8.82 // sudhÃmà ÓaÇkhapÃc caiva kardamasyÃtmajau dvija / hiraïyaromà caivÃnyaÓ caturtha÷ ketumÃn api // ViP_2,8.83 // nirdvaædvà nirabhÅmÃnà nistandrà ni«parigrahÃ÷ / lokapÃlÃ÷ sthità hy ete lokÃloke caturdiÓam // ViP_2,8.84 // uttaraæ yad agastyasya ajavÅthyÃÓ ca dak«iïam / pit­yÃna÷ sa vai panthà vaiÓvÃnarapathÃd bahi÷ // ViP_2,8.85 // tatrÃsate mahÃtmÃna ­«ayo ye 'gnihotriïa÷ / bhÆtÃrambhak­taæ brahma Óaæsanta ­tvigudyatÃ÷ / lokÃrambhaæ prÃrabhante te«Ãæ panthÃ÷ sa dak«iïa÷ // ViP_2,8.86 // calitaæ te punar brahma sthÃpayanti yuge yuge / saætatyà tapasà caiva maryÃdÃbhi÷ Órutena ca // ViP_2,8.87 // jÃyamÃnÃs tu pÆrve tu paÓcimÃnÃæ g­he«u vai / paÓcimÃÓ caiva pÆrve«Ãæ jÃyante nidhane«v iha // ViP_2,8.88 // evam ÃvartamÃnÃs te ti«Âhanty ÃbhÆtasaæplavÃt / savitur dak«iïaæ mÃrgaæ Órità hy ÃcandratÃrakam // ViP_2,8.89 // nÃgavÅthyuttaraæ yac ca saptar«ibhyaÓ ca dak«iïam / uttara÷ savitu÷ panthà devayÃnas tu sa sm­ta÷ // ViP_2,8.90 // tatra te vaÓina÷ siddhà vimalà brahmacÃriïa÷ / saætatiæ te jugupsanti tasmÃn m­tyur jitaÓ ca tai÷ // ViP_2,8.91 // a«ÂÃÓÅtisahasrÃïi yatÅnÃm ÆrdhvaretasÃm / udakpanthÃnam aryamïa÷ Órità hy ÃbhÆtasaæplavÃt // ViP_2,8.92 // te 'saæprayogÃl lobhasya maithunasya ca varjanÃt / icchÃdve«Ãprav­ttyà ca bhÆtÃrambhavivarjanÃt // ViP_2,8.93 // punaÓ cÃkÃmasaæyogÃc ÓabdÃder do«adarÓanÃt / ity ebhi÷ kÃraïai÷ ÓuddhÃs te 'm­tatvaæ hi bhejire // ViP_2,8.94 // ÃbhÆtasaæplavaæ sthÃnam am­tatvaæ vibhÃvyate / trailokyasthitikÃlo 'yam apunarmÃra ucyate // ViP_2,8.95 // brahmahatyÃÓvamedhÃbhyÃæ pÃpapuïyak­to vidhi÷ / ÃbhÆtasaæplavÃntÃntaæ phalam uktaæ tayor dvija // ViP_2,8.96 // yÃvanmÃtrapradeÓe tu maitreyÃvasthito dhruva÷ / k«ayam ÃyÃti tÃvat tu bhÆmer ÃbhÆtasaæplave // ViP_2,8.97 // Ærdhvottaram ­«ibhyas tu dhruvo yatra vyavasthita÷ / etad vi«ïupadaæ divyaæ t­tÅyaæ vyomni bhÃsvaram // ViP_2,8.98 // nirdhÆtado«apaÇkÃnÃæ yatÅnÃæ saæyatÃtmanÃm / sthÃnaæ tat paramaæ vipra puïyapÃpaparik«aye // ViP_2,8.99 // apuïyapuïyoparame k«ÅïÃÓe«Ãptihetava÷ / yatra gatvà na Óocanti tad vi«ïo÷ paramaæ padam // ViP_2,8.100 // dharmadhruvÃdyÃs ti«Âhanti yatra te lokasÃk«iïa÷ / tatsÃr«ÂyotpannayogeddhÃs tad vi«ïo÷ paramaæ padam // ViP_2,8.101 // yatrotam etat protaæ ca yad bhÆtaæ sacarÃcaram / bhÃvyaæ ca viÓvaæ maitreya tad vi«ïo÷ paramaæ padam // ViP_2,8.102 // divÅva cak«ur Ãtataæ vitataæ yan mahÃtmanÃm / vivekaj¤Ãnad­«Âaæ ca tad vi«ïo÷ paramaæ padam // ViP_2,8.103 // yasmin prati«Âhito bhÃsvÃn me¬hÅbhÆta÷ svayaæ dhruva÷ / dhruve ca sarvajyotÅæ«i jyoti«v ambhomuco dvija // ViP_2,8.104 // meghe«u saætatà v­«Âir v­«Âe÷ s­«ÂeÓ ca po«aïam / ÃpyÃyanaæ ca sarve«Ãæ devÃdÅnÃæ mahÃmune // ViP_2,8.105 // tataÓ cÃjyÃhutidvÃrà po«itÃs te havirbhuja÷ / v­«Âe÷ kÃraïatÃæ yÃnti bhÆtÃnÃæ sthitaye puna÷ // ViP_2,8.106 // evam etat padaæ vi«ïos t­tÅyam amalÃtmakam / ÃdhÃrabhÆtaæ lokÃnÃæ trayÃïÃæ v­«ÂikÃraïam // ViP_2,8.107 // tata÷ prabhavati brahman sarvapÃpaharà sarit / gaÇgà devÃÇganÃÇgÃnÃm anulepanapi¤jarà // ViP_2,8.108 // vÃmapÃdÃmbujÃÇgu«ÂhanakhasrotovinirgatÃm / vi«ïor bibharti yÃæ bhaktyà ÓirasÃharniÓaæ dhruva÷ // ViP_2,8.109 // tata÷ saptar«ayo yasyÃ÷ prÃïÃyÃmaparÃyaïÃ÷ / ti«Âhanti vÅcimÃlÃbhir uhyamÃnajaÂÃjale // ViP_2,8.110 // vÃryoghai÷ saætatair yasyÃ÷ plÃvitaæ ÓaÓimaï¬alam / bhÆyo 'dhikatarÃæ kÃntiæ vahaty etad upak«ayam // ViP_2,8.111 // merup­«Âhe pataty uccair ni«krÃntà ÓaÓimaï¬alÃt / jagata÷ pÃvanÃrthÃya yà prayÃti caturdiÓam // ViP_2,8.112 // sÅtà cÃlakanandà ca cak«ur bhadrà ca saæsthità / ekaiva yà caturbhedà digbhedagatilak«aïà // ViP_2,8.113 // bhedaæ cÃlakanandÃkhyaæ yasyÃ÷ Óarvo 'pi dak«iïam / dadhÃra Óirasà prÅtyà var«ÃïÃm adhikaæ Óatam // ViP_2,8.114 // Óambhor jaÂÃkalÃpÃc ca vini«krÃntÃsthiÓarkarÃn / plÃvayitvà divaæ ninye yà pÃpÃn sagarÃtmajÃn // ViP_2,8.115 // snÃtasya salile yasyÃ÷ sadya÷ pÃpaæ praïaÓyati / apÆrvapuïyaprÃptiÓ ca sadyo maitreya jÃyate // ViP_2,8.116 // dattÃ÷ pit­bhyo yatrÃpas tanayai÷ ÓraddhayÃnvitai÷ / samÃtrayaæ prayacchanti t­ptiæ maitreya durlabhÃm // ViP_2,8.117 // yasyÃm i«Âvà mahÃyaj¤air yaj¤eÓaæ puru«ottamam / dvijabhÆpÃ÷ parÃm ­ddhim avÃpur divi ceha ca // ViP_2,8.118 // snÃnÃd vidhÆtapÃpÃÓ ca yajjale yatayas tathà / keÓavÃsaktamanasa÷ prÃptà nirvÃïam uttamam // ViP_2,8.119 // ÓrutÃbhila«ità d­«Âà sp­«Âà pÅtÃvagÃhità / yà pÃvayati bhÆtÃni kÅrtità ca dine dine // ViP_2,8.120 // gaÇgà gaÇgeti yan nÃma yojanÃnÃæ Óate«v api / sthitair uccÃritaæ hanti pÃpaæ janmatrayÃrjitam // ViP_2,8.121 // yata÷ sà pÃvanÃyÃlaæ trayÃïÃæ jagatÃm api / samudbhÆtà paraæ tat tu t­tÅyaæ bhagavatpadam // ViP_2,8.122 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe '«Âamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tÃrÃmayaæ bhagavata÷ ÓiÓumÃrÃk­ti prabho÷ / divi rÆpaæ harer yat tu tasya pucche sthito dhruva÷ // ViP_2,9.1 // e«a bhraman bhrÃmayati candrÃdityÃdikÃn grahÃn / bhramantam anu taæ yÃnti nak«atrÃïi ca cakravat // ViP_2,9.2 // sÆryÃcandramasau tÃrà nak«atrÃïi grahai÷ saha / vÃtÃnÅkamayair bandhair dhruve baddhÃni tÃni vai // ViP_2,9.3 // ÓiÓumÃrÃk­ti proktaæ yad rÆpaæ jyoti«Ãæ divi // ViP_2,9.4ab // G2 ins.: ity evaæ vÃyava÷ sapta vahanti bhuvanatrayam // ViP_2,9.4ab*10 // nÃrÃyaïo 'yanaæ dhÃmnÃæ tasyÃdhÃra÷ svayaæ h­di // ViP_2,9.4cd // uttÃnapÃdaputras tu tam ÃrÃdhya jagatpatim / satÃrÃÓiÓumÃrasya dhruva÷ pucche vyavasthita÷ // ViP_2,9.5 // ÃdhÃra÷ ÓiÓumÃrasya sarvÃdhyak«o janÃrdana÷ / dhruvasya ÓiÓumÃraÓ ca dhruve bhÃnur vyavasthita÷ // ViP_2,9.6 // tadÃdhÃraæ jagac cedaæ sadevÃsuramÃnu«am // ViP_2,9.7 // yena vipra vidhÃnena tan mamaikamanÃ÷ Ó­ïu / vivasvÃn a«Âabhir mÃsair ÃdÃyÃpo rasÃnvitÃ÷ / var«aty ambu tataÓ cÃnnam annÃd apy akhilaæ jagat // ViP_2,9.8 // vivasvÃn aæÓubhis tÅk«ïair ÃdÃya jagato jalam / some mu¤caty athenduÓ ca vÃyunìÅmayair divi / nÃlair vik«ipate 'bhre«u dhÆmÃgnyanilamÆrti«u // ViP_2,9.9 // na bhraÓyanti yatas tebhyo jalÃny abhrÃïi tÃny ata÷ / abhrasthÃ÷ prapatanty Ãpo vÃyunà samudÅritÃ÷ / saæskÃraæ kÃlajanitaæ maitreyÃsÃdya nirmalÃ÷ // ViP_2,9.10 // saritsamudrabhaumÃs tu tathÃpa÷ prÃïisaæbhavÃ÷ / catu«prakÃrà bhagavÃn Ãdatte savità mune // ViP_2,9.11 // ÃkÃÓagaÇgÃsalilaæ tathÃdÃya gabhastimÃn / anabhragatam evorvyÃæ sadya÷ k«ipati raÓmibhi÷ // ViP_2,9.12 // tasya saæsparÓanirdhÆtapÃpapaÇko dvijottama / na yÃti narakaæ martyo divyaæ snÃnaæ hi tat sm­tam // ViP_2,9.13 // d­«ÂasÆryaæ hi yad vÃri pataty abhrair vinà diva÷ / ÃkÃÓagaÇgÃsalilaæ tad gobhi÷ k«ipyate rave÷ // ViP_2,9.14 // k­ttikÃdi«u ­k«e«u vi«ame«v ambu yad diva÷ / d­«ÂÃrkaæ patitaæ j¤eyaæ tad gÃÇgaæ diggajojjhitam // ViP_2,9.15 // yugmark«e«u tu yat toyaæ pataty arkojjhitaæ diva÷ / tat sÆryaraÓmibhi÷ sadya÷ samÃdÃya nirasyate // ViP_2,9.16 // ubhayaæ puïyam atyarthaæ n­ïÃæ pÃpaharaæ dvija / ÃkÃÓagaÇgÃsalilaæ divyaæ snÃnaæ mahÃmune // ViP_2,9.17 // yat tu meghai÷ samuts­«Âaæ vÃri tat prÃïinÃæ dvija / pu«ïÃty o«adhaya÷ sarvà jÅvanÃyÃm­taæ hi tat // ViP_2,9.18 // tena v­ddhiæ parÃæ nÅta÷ salilenau«adhÅgaïa÷ / sÃdhaka÷ phalapÃkÃnta÷ prajÃnÃæ dvija jÃyate // ViP_2,9.19 // tena yaj¤Ãn yathÃproktÃn mÃnavÃ÷ ÓÃstracak«u«a÷ / kurvanty aharahas taiÓ ca devÃn ÃpyÃyayanti te // ViP_2,9.20 // evaæ yaj¤ÃÓ ca vedÃÓ ca varïÃÓ ca dvijapÆrvakÃ÷ / sarve devanikÃyÃÓ ca paÓubhÆtagaïÃÓ ca ye // ViP_2,9.21 // v­«Âyà dh­tam idaæ sarvam annaæ ni«pÃdyate yayà / sÃpi ni«pÃdyate v­«Âi÷ savitrà munisattama // ViP_2,9.22 // ÃdhÃrabhÆta÷ savitur dhruvo munivarottama / dhruvasya ÓiÓumÃro 'sau so 'pi nÃrÃyaïÃÓraya÷ // ViP_2,9.23 // h­di nÃrÃyaïas tasya ÓiÓumÃrasya saæsthita÷ / bibhartà sarvabhÆtÃnÃm ÃdibhÆta÷ sanÃtana÷ // ViP_2,9.24 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe navamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: aÓÅtimaï¬alaÓataæ këÂhayor antaraæ dvayo÷ / ÃrohaïÃvarohÃbhyÃæ bhÃnor abdena yà gati÷ // ViP_2,10.1 // sa ratho 'dhi«Âhito devair Ãdityai ­«ibhis tathà / gandharvair apsarobhiÓ ca grÃmaïÅsarparÃk«asai÷ // ViP_2,10.2 // dhÃtà k­tasthalà caiva pulastyo vÃsukis tathà / rathak­d grÃmaïÅr hetis tumburuÓ caiva saptama÷ // ViP_2,10.3 // ete vasanti vai caitre madhumÃse sadaiva hi / maitreya syandane bhÃno÷ sapta mÃsÃdhikÃriïa÷ // ViP_2,10.4 // aryamà pulahaÓ caiva rathaujÃ÷ pu¤jikasthalà / praheti÷ kacchanÅraÓ ca nÃradaÓ ca rathe rave÷ // ViP_2,10.5 // mÃdhave nivasanty ete Óucisaæj¤e nibodha me // ViP_2,10.6 // mitro 'tris tak«ako rak«a÷ pauru«eyo 'tha menakà / hÃhà rathasvanaÓ caiva maitreyaite vasanti vai // ViP_2,10.7 // varuïo vasi«Âho rambhà sahajanyà huhÆ ratha÷ / rathacitras tathà Óukre vasanty ëìhasaæj¤ite // ViP_2,10.8 // indro viÓvÃvasu÷ srota elÃpatras tathÃÇgirÃ÷ / pramlocà ca nabhasy ete sarpaÓ cÃrke vasanti vai // ViP_2,10.9 // vivasvÃn ugrasenaÓ ca bh­gur ÃpÆraïas tathà / umlocà ÓaÇkhapÃlaÓ ca vyÃghro bhÃdrapade tathà // ViP_2,10.10 // pÆ«Ã ca surucir vÃto gautamo 'tha dhanaæjaya÷ / su«eïo 'nyo gh­tÃcÅ ca vasanty ÃÓvayuje ravau // ViP_2,10.11 // viÓvÃvasur bharadvÃja÷ parjanyairÃvatau tathà / viÓvÃcÅ senajic cÃpi kÃrttike cÃdhikÃriïa÷ // ViP_2,10.12 // aæÓukÃÓyapatÃrk«yÃs tu mahÃpadmas tathorvaÓÅ / citrasenas tathà vidyun mÃrgaÓÅr«ÃdhikÃriïa÷ // ViP_2,10.13 // kratur bhagas tathorïÃyu÷ sphÆrja÷ karkoÂakas tathà / ari«ÂanemiÓ caivÃnyà pÆrvacittir varÃpsarÃ÷ // ViP_2,10.14 // pau«amÃse vasanty ete sapta bhÃskaramaï¬ale / lokaprakÃÓanÃrthÃya vipravaryÃdhikÃriïa÷ // ViP_2,10.15 // tva«Âà ca jamadagniÓ ca kambalo 'tha tilottamà / brahmÃpeto 'tha ­tajid dh­tarëÂraÓ ca saptama÷ // ViP_2,10.16 // mÃghamÃse vasanty ete sapta maitreya bhÃskare / ÓrÆyatÃæ cÃpare sÆrye phÃlgune nivasanti ye // ViP_2,10.17 // vi«ïur aÓvataro rambhà sÆryavarcÃÓ ca satyajit / viÓvÃmitras tathà rak«o yaj¤opeto mahÃmune // ViP_2,10.18 // mÃse«v ete«u maitreya vasanty ete tu saptakÃ÷ / savitur maï¬ale brahman vi«ïuÓaktyupab­æhitÃ÷ // ViP_2,10.19 // stuvanti munaya÷ sÆryaæ gandharvair gÅyate pura÷ / n­tyanty apsaraso yÃnti sÆryasyÃnu niÓÃcarÃ÷ // ViP_2,10.20 // vahanti pannagà yak«ai÷ kriyate 'bhÅ«usaægraha÷ // ViP_2,10.21 // vÃlakhilyÃs tathaivainaæ parivÃrya samÃsate // ViP_2,10.22 // so 'yaæ saptagaïa÷ sÆryamaï¬ale munisattama / himo«ïavÃriv­«ÂÅnÃæ hetu÷ svasamayaæ gata÷ // ViP_2,10.23 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe daÓamo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: yad etad bhagavÃn Ãha gaïa÷ saptavidho rave÷ / maï¬ale himatÃpÃde÷ kÃraïaæ tan mayà Órutam // ViP_2,11.1 // vyÃpÃrÃÓ cÃpi kathità gandharvoragarak«asÃm / ­«ÅïÃæ vÃlakhilyÃnÃæ tathaivÃpsarasÃæ guro // ViP_2,11.2 // yak«ÃïÃæ ca rathe bhÃnor vi«ïuÓaktidh­tÃtmanÃm / kiæ tvÃdityasya yat karma tan nÃtroktaæ tvayà mune // ViP_2,11.3 // yadi saptagaïo vÃri himam u«ïaæ ca var«ati / tat kim atra raver yena v­«Âi÷ sÆryÃd itÅryate // ViP_2,11.4 // vivasvÃn udito madhye yÃty astam iti kiæ jana÷ / bravÅty etat samaæ karma yadi saptagaïasya tat // ViP_2,11.5 // parÃÓara uvÃca: maitreya ÓrÆyatÃm etad yad bhavÃn parip­cchati / yathà saptagaïe 'py eka÷ prÃdhÃnyenÃdhiko ravi÷ // ViP_2,11.6 // yà tu Óakti÷ parà vi«ïor ­gyaju÷sÃmasaæj¤ità / sai«Ã trayÅ tapaty aæho jagataÓ ca hinasti yat // ViP_2,11.7 // sai«a vi«ïu÷ sthita÷ sthityÃæ jagata÷ pÃlanodyata÷ / ­gyaju÷sÃmabhÆto 'nta÷ savitur dvija ti«Âhati // ViP_2,11.8 // mÃsi mÃsi ravir yo yas tatra tatra hi sà parà / trayÅmayÅ vi«ïuÓaktir avasthÃnaæ karoti vai // ViP_2,11.9 // ­cas tapanti pÆrvÃhïe madhyÃhne ca yajÆæ«y atha / b­hadrathantarÃdÅni sÃmÃny ahna÷ k«aye ravau // ViP_2,11.10 // aæÓa e«Ã trayÅ vi«ïor ­gyaju÷sÃmasaæj¤ità / vi«ïuÓaktir avasthÃnaæ sadÃditye karoti sà // ViP_2,11.11 // na kevalaæ rave÷ Óaktir vai«ïavÅ sà trayÅmayÅ / brahmÃtha puru«o rudras trayam etat trayÅmayam // ViP_2,11.12 // sargÃdau ­Çmayo brahmà sthitau vi«ïur yajurmaya÷ / rudra÷ sÃmamayo 'ntÃya tasmÃt tasyÃÓucir dhvani÷ // ViP_2,11.13 // evaæ sà sÃttvikÅ Óaktir vai«ïavÅ yà trayÅmayÅ / Ãtmasaptagaïasthaæ taæ bhÃsvantam adhiti«Âhati // ViP_2,11.14 // tayà cÃdhi«Âhita÷ so 'pi jÃjvalÅti svaraÓmibhi÷ / tama÷ samastajagatÃæ nÃÓaæ nayati cÃkhilam // ViP_2,11.15 // stuvanti taæ vai munayo gandharvair gÅyate pura÷ / n­tyanty apsaraso yÃnti tasya cÃnu niÓÃcarÃ÷ // ViP_2,11.16 // vahanti pannagà yak«ai÷ kriyate 'bhÅ«usaægraha÷ / vÃlakhilyÃs tathaivainaæ parivÃrya samÃsate // ViP_2,11.17 // nodetà nÃstametà ca kadÃcic chaktirÆpadh­k / vi«ïur vi«ïo÷ p­thak tasya gaïa÷ saptavidho 'py ayam // ViP_2,11.18 // stambhasthadarpaïasyaiti yo 'yam ÃsannatÃæ nara÷ / chÃyÃdarÓanasaæyogaæ sa saæprÃpnoty athÃtmana÷ // ViP_2,11.19 // evaæ sà vai«ïavÅ Óaktir naivÃpaiti tato dvija / mÃsÃnumÃsaæ bhÃsvantam adhyÃste tatra saæsthitam // ViP_2,11.20 // pit­devamanu«yÃdÅn sa sadÃpyÃyayan prabhu÷ / parivartaty ahorÃtrakÃraïaæ savità dvija // ViP_2,11.21 // sÆryaraÓmi÷ su«umïo yas tarpitas tena candramÃ÷ / k­«ïapak«e 'marai÷ ÓaÓvat pÅyate vai sudhÃmaya÷ // ViP_2,11.22 // pÅtaæ taæ dvikalaæ somaæ k­«ïapak«ak«aye dvija / pibanti pitaras te«Ãæ bhÃskarÃt tarpaïaæ tathà // ViP_2,11.23 // Ãdatte raÓmibhir yaæ tu k«itisaæsthaæ rasaæ ravi÷ / tam uts­jati bhÆtÃnÃæ pu«Âyarthaæ sasyav­ddhaye // ViP_2,11.24 // tena prÅïÃty aÓe«Ãïi bhÆtÃni bhagavÃn ravi÷ / pit­devamanu«yÃdÅn evam ÃpyÃyayaty asau // ViP_2,11.25 // pak«at­ptiæ tu devÃnÃæ pitÌïÃæ caiva mÃsikÅm / ÓaÓvat t­ptiæ ca martyÃnÃæ maitreyÃrka÷ prayacchati // ViP_2,11.26 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe ekÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: rathas tricakra÷ somasya kundÃbhÃs tasya vÃjina÷ / vÃmadak«iïato yuktà daÓa tena caraty asau // ViP_2,12.1 // vÅthyÃÓrayÃïi ­k«Ãïi dhruvÃdhÃreïa veginà / hrÃsav­ddhikramas tasya raÓmÅnÃæ savitur yathà // ViP_2,12.2 // arkasyeva hi tasyÃÓvÃ÷ sak­dyuktà vahanti te / kalpam ekaæ muniÓre«Âha vÃrigarbhasamudbhavÃ÷ // ViP_2,12.3 // k«Åïaæ pÅtaæ surai÷ somam ÃpyÃyayati dÅptimÃn / maitreyaikakalaæ santaæ raÓminaikena bhÃskara÷ // ViP_2,12.4 // krameïa yena pÅto 'sau devais tena niÓÃkaram / ÃpyÃyayaty anudinaæ bhÃskaro vÃritaskara÷ // ViP_2,12.5 // saæbh­taæ cÃrdhamÃsena tat somasthaæ sudhÃm­tam / pibanti devà maitreya sudhÃhÃrà yato 'marÃ÷ // ViP_2,12.6 // trayas triæÓatsahasrÃïi trayas triæÓacchatÃni ca / trayas triæÓat tathà devÃ÷ pibanti k«aïadÃkaram // ViP_2,12.7 // kalÃdvayÃvaÓi«Âas tu pravi«Âa÷ sÆryamaï¬alam / amÃkhyaraÓmau vasati amÃvÃsyà tata÷ sm­tà // ViP_2,12.8 // apsu tasminn ahorÃtre pÆrvaæ viÓati candramÃ÷ / tato vÅrutsu vasati prayÃty arkaæ tata÷ kramÃt // ViP_2,12.9 // chinatti vÅrudho yas tu vÅrutsaæsthe niÓÃkare / patraæ và pÃtayaty ekaæ brahmahatyÃæ sa vindati // ViP_2,12.10 // Óe«e pa¤cadaÓe bhÃge kiæcicchi«Âe kalÃtmake / aparÃhïe pit­gaïà jaghanyaæ paryupÃsate // ViP_2,12.11 // pibanti dvikalaæ somaæ Ói«Âà tasya kalà tu yà / sudhÃm­tamayÅ puïyà tÃm indo÷ pitaro mune // ViP_2,12.12 // ni÷s­taæ tad amÃvÃsyÃæ gabhastibhya÷ sudhÃm­tam / mÃsat­ptim avÃpyÃgryÃæ pitara÷ santi nirv­tÃ÷ / saumyà barhi«adaÓ caiva agni«vÃttÃÓ ca te tridhà // ViP_2,12.13 // evaæ devÃn site pak«e k­«ïapak«e tathà pitÌn / vÅrudhaÓ cÃm­tamayai÷ ÓÅtair apparamÃïubhi÷ // ViP_2,12.14 // vÅrudhau«adhini«pattyà manu«yapaÓukÅÂakÃn / ÃpyÃyayati ÓÅtÃæÓu÷ prÃkÃÓyÃhlÃdanena tu // ViP_2,12.15 // vÃyvagnidravyasaæbhÆto rathaÓ candrasutasya ca / piÓaÇgais turagair yukta÷ so '«ÂÃbhir vÃyuvegibhi÷ // ViP_2,12.16 // savarÆtha÷ sÃnukar«o yukto bhÆsaæbhavair hayai÷ / sopÃsaÇgapatÃkas tu ÓukrasyÃpi ratho mahÃn // ViP_2,12.17 // a«ÂÃÓva÷ käcana÷ ÓrÅmÃn bhaumasyÃpi ratho mahÃn / padmarÃgÃruïair aÓvai÷ saæyukto vahnisaæbhavai÷ // ViP_2,12.18 // a«ÂÃbhi÷ pÃï¬arair yuktair vÃjibhi÷ käcane rathe / tasmiæs ti«Âhati var«aæ vai rÃÓau rÃÓau b­haspati÷ // ViP_2,12.19 // ÃkÃÓasaæbhavair aÓvai÷ Óabalai÷ syandanaæ yutam / samÃruhya Óanair yÃti mandagÃmÅ ÓanaiÓcara÷ // ViP_2,12.20 // svarbhÃnos turagà hy a«Âau bh­ÇgÃbhà dhÆsaraæ ratham / sak­dyuktÃs tu maitreya vahanty avirataæ sadà // ViP_2,12.21 // ÃdityÃn ni÷s­to rÃhu÷ somaæ gacchati parvasu / Ãdityam eti somÃc ca puna÷ saure«u parvasu // ViP_2,12.22 // tathà keturathasyÃÓvà a«Âau te vÃtaraæhasa÷ / palÃladhÆmavarïÃbhà lÃk«ÃrasanibhÃruïÃ÷ // ViP_2,12.23 // ete mayà grahÃïÃæ vai tavÃkhyÃtà rathà nava / sarve dhruve mahÃbhÃga prabaddhà vÃyuraÓmibhi÷ // ViP_2,12.24 // grahark«atÃrÃdhi«ïyÃni dhruve baddhÃny aÓe«ata÷ / bhramanty ucitacÃreïa maitreyÃnilaraÓmibhi÷ // ViP_2,12.25 // yÃvantyaÓ caiva tÃrÃs tÃs tÃvanto vÃtaraÓmaya÷ / sarve dhruve nibaddhÃs te bhramanto bhrÃmayanti tam // ViP_2,12.26 // tailapŬà yathà cakraæ bhramanto bhrÃmayanti vai / tathà bhramanti jyotÅæ«i vÃtaviddhÃni sarvaÓa÷ // ViP_2,12.27 // alÃtacakravad yÃnti vÃtacakreritÃni tu / yasmÃj jyotÅæ«i vahati pravahas tena sa sm­ta÷ // ViP_2,12.28 // ÓiÓumÃras tu ya÷ prokta÷ sa dhruvo yatra ti«Âhati / saæniveÓaæ ca tasyÃpi Ó­ïu«va munisattama // ViP_2,12.29 // yad ahnà kurute pÃpaæ d­«Âvà taæ niÓi mucyate / yÃvantyaÓ caiva tÃrÃs tÃ÷ ÓiÓumÃrÃÓrità divi / tÃvanty eva tu var«Ãïi jÅvaty abhyadhikÃni ca // ViP_2,12.30 // uttÃnapÃdas tasyÃtha vij¤eyo hy uttaro hanu÷ / yaj¤o 'dharaÓ ca vij¤eyo dharmo mÆrdhÃnam ÃÓrita÷ // ViP_2,12.31 // h­di nÃrÃyaïaÓ cÃste aÓvinau pÆrvapÃdayo÷ / varuïaÓ cÃryamà caiva paÓcime tasya sakthinÅ // ViP_2,12.32 // ÓiÓnaæ saævatsaras tasya mitro 'pÃnaæ samÃÓrita÷ // ViP_2,12.33 // pucche 'gniÓ ca mahendraÓ ca kaÓyapo 'tha tato dhruva÷ / tÃrakà ÓiÓumÃrasya nÃstam eti catu«Âayam // ViP_2,12.34 // ity e«a saæniveÓo ya÷ p­thivyà jyoti«Ãæ tathà / dvÅpÃnÃm udadhÅnÃæ ca parvatÃnÃæ ca kÅrtita÷ // ViP_2,12.35 // var«ÃïÃæ ca nadÅnÃæ ca ye ca te«u vasanti vai / te«Ãæ svarÆpam ÃkhyÃtaæ saæk«epÃc chrÆyatÃæ puna÷ // ViP_2,12.36 // yad ambu vai«ïava÷ kÃyas tato vipra vasuædharà / padmÃkÃrà samudbhÆtà parvatÃbdhyÃdisaæyutà // ViP_2,12.37 // jyotÅæ«i vi«ïur bhuvanÃni vi«ïur vanÃni vi«ïur girayo diÓaÓ ca / nadya÷ samudrÃÓ ca sa eva sarvaæ yad asti yan nÃsti ca vipravarya // ViP_2,12.38 // j¤ÃnasvarÆpo bhagavÃn yato 'sÃv aÓe«amÆrtir na tu vastubhÆta÷ / tato hi ÓailÃbdhidharÃdibhedä jÃnÅhi vij¤Ãnavij­mbhitÃni // ViP_2,12.39 // yadà tu Óuddhaæ nijarÆpi sarvaæ karmak«aye j¤Ãnam apÃstado«am / tadà hi saækalpataro÷ phalÃni bhavanti no vastu«u vastubhedÃ÷ // ViP_2,12.40 // vastv asti kiæ kutracid Ãdimadhya paryantahÅnaæ satataikarÆpam / yac cÃnyathÃtvaæ dvija yÃti bhÆyo na tat tathà tatra kuto hi tattvam // ViP_2,12.41 // mahÅ ghaÂatvaæ ghaÂata÷ kapÃlikà kapÃlikà cÆrïarajas tato 'ïu÷ / janai÷ svakarmastimitÃtmaniÓcayair Ãlak«yate brÆhi kim atra vastu // ViP_2,12.42 // tasmÃn na vij¤Ãnam ­te 'sti kiæcit kvacit kadÃcid dvija vastujÃtam / vij¤Ãnam ekaæ nijakarmabheda vibhinnacittair bahudhÃbhyupetam // ViP_2,12.43 // j¤Ãnaæ viÓuddhaæ vimalaæ viÓokam aÓe«alobhÃdinirastasaÇgam / ekaæ sadaikaæ parama÷ pareÓa÷ sa vÃsudevo na yato 'nyad asti // ViP_2,12.44 // sadbhÃva e«o bhavato mayokto j¤Ãnaæ yathà satyam asatyam anyat / etat tu yat saævyavahÃrabhÆtaæ tatrÃpi coktaæ bhuvanÃÓritaæ te // ViP_2,12.45 // yaj¤a÷ paÓur vahnir aÓe«a-­tvik soma÷ surÃ÷ svargamayaÓ ca kÃma÷ / ityÃdikarmÃÓritamÃrgad­«Âaæ bhÆrÃdibhogÃÓ ca phalÃni te«Ãm // ViP_2,12.46 // yac caitad bhuvanagataæ mayà tavoktaæ sarvatra vrajati hi karmavaÓya eka÷ / j¤Ãtvaivaæ dhruvam acalaæ sadaikarÆpaæ tat kuryÃd viÓati hi yena vÃsudevam // ViP_2,12.47 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe dvÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: bhagavan samyag ÃkhyÃtaæ yat p­«Âo 'si mayÃkhilam / bhÆsamudrÃdisaritÃæ saæsthÃnaæ grahasaæsthiti÷ // ViP_2,13.1 // vi«ïvÃdhÃraæ yathà caitat trailokyaæ samavasthitam / paramÃrthaÓ ca me prokto yathà j¤Ãnaæ pradhÃnata÷ // ViP_2,13.2 // yat tu tad bhagavÃn Ãha bharatasya mahÅpate÷ / kathayi«yÃmi caritaæ tan mamÃkhyÃtum arhasi // ViP_2,13.3 // bharata÷ sa mahÅpÃla÷ sÃlagrÃme 'vasat kila / yogayukta÷ samÃdhÃya vÃsudeve mana÷ sadà // ViP_2,13.4 // puïyadeÓaprabhÃvena dhyÃyataÓ ca sadà harim / kathaæ tu nÃbhavan muktir yadÃbhÆt sa dvija÷ puna÷ // ViP_2,13.5 // vipratve ca k­taæ tena yad bhÆya÷ sumahÃtmanà / pÆrvakarmasvabhÃvena tan mamÃkhyÃtum arhasi // ViP_2,13.6 // parÃÓara uvÃca: sÃlagrÃme mahÃbhÃgo bhagavannyastamÃnasa÷ / uvÃsa suciraæ kÃlaæ maitreya p­thivÅpati÷ // ViP_2,13.7 // ahiæsÃdi«v aÓe«e«u guïe«u guïinÃæ vara÷ / avÃpa paramÃæ këÂhÃæ manasaÓ cÃpi saæyame // ViP_2,13.8 // yaj¤eÓÃcyuta govinda mÃdhavÃnanta keÓava / k­«ïa vi«ïo h­«ÅkeÓety Ãha rÃjà sa kevalam // ViP_2,13.9 // After 9c ed. VeÇk. ins.: .... .... vÃsudeva namo 'stu te // ViP_2,13.9*11:1 // iti rÃjÃha bharato ... // ViP_2,13.9*11:2 // nÃnyaj jagÃda maitreya kiæcit svapnÃntare«v api / etat padaæ tadarthaæ ca vinà nÃnyad acintayat // ViP_2,13.10 // samitpu«pakuÓÃdÃnaæ cakre devakriyÃk­te / nÃnyÃni cakre karmÃïi ni÷saÇgo yogatÃpasa÷ // ViP_2,13.11 // jagÃma so 'bhi«ekÃrtham ekadà tu mahÃnadÅm / sasnau tatra tadà cakre snÃnasyÃnantarakriyÃ÷ // ViP_2,13.12 // athÃjagÃma tat tÅrthaæ jalaæ pÃtuæ pipÃsità / Ãsannaprasavà brahmann ekaiva hariïÅ vanÃt // ViP_2,13.13 // tata÷ samabhavat tatra pÅtaprÃye jale tayà / siæhasya nÃda÷ sumahÃn sarvaprÃïibhayaækara÷ // ViP_2,13.14 // tata÷ sà sahasà trÃsÃd Ãplutà nimnagÃtaÂam / atyuccÃrohaïenÃsyà nadyÃæ garbha÷ papÃta sa÷ // ViP_2,13.15 // tam ÆhyamÃnaæ vegena vÅcimÃlÃpariplutam / jagrÃha sa n­po garbhÃt patitaæ m­gapotakam // ViP_2,13.16 // garbhapracyutidu÷khena prottuÇgÃkramaïena ca / maitreya sÃpi hariïÅ papÃta ca mamÃra ca // ViP_2,13.17 // hariïÅæ tÃæ vilokyÃtha vipannÃæ n­patÃpasa÷ / m­gapotaæ samÃdÃya punar ÃÓramam Ãgata÷ // ViP_2,13.18 // cakÃrÃnudinaæ cÃsau m­gapotasya vai n­pa÷ / po«aïaæ pu«yamÃïaÓ ca sa tena vav­dhe mune // ViP_2,13.19 // cacÃrÃÓramaparyante t­ïÃni gahane«u sa÷ / dÆraæ gatvà ca ÓÃrdÆlatrÃsÃd abhyÃyayau puna÷ // ViP_2,13.20 // prÃtar gatvÃtidÆraæ ca sÃyam ÃyÃt tadÃÓramam / punaÓ ca bharatasyÃbhÆd ÃÓramasyoÂajÃjire // ViP_2,13.21 // tasya tasmin m­ge dÆrasamÅpaparivartini / ÃsÅc ceta÷ samÃsaktaæ na yayÃv anyato dvija // ViP_2,13.22 // vimuktarÃjyatanaya÷ projjhitÃÓe«abÃndhava÷ / mamatvaæ sa cakÃroccais tasmin hariïabÃlake // ViP_2,13.23 // kiæ v­kair bhak«ito vyÃghrai÷ kiæ siæhena nipÃtita÷ / cirÃyamÃïe ni«krÃnte tasyÃsÅd iti mÃnasam // ViP_2,13.24 // e«Ã vasumatÅ tasya khurÃgrak«atakarburà // ViP_2,13.25 // prÅtaye mama yÃto 'sau kva mamaiïakabÃlaka÷ / vi«ÃïÃgreïa madbÃhukaï¬Æyanaparo hi sa÷ / k«emeïÃbhyÃgato 'raïyÃd api mÃæ sukhayi«yati // ViP_2,13.26 // ete lÆnaÓikhÃs tasya daÓanair acirodgatai÷ / kuÓakÃÓà virÃjante baÂava÷ sÃmagà iva // ViP_2,13.27 // itthaæ ciragate tasmin sa cakre mÃnasaæ muni÷ / prÅtiprasannavadana÷ pÃrÓvasthe cÃbhavan m­ge // ViP_2,13.28 // samÃdhibhaÇgas tasyÃsÅt tanmayatvÃd­tÃtmana÷ / saætyaktarÃjyabhogarddhisvajanasyÃpi bhÆpate÷ // ViP_2,13.29 // capale capalaæ tasmin dÆragaæ dÆragÃmini / m­gapote 'bhavac cittaæ sthairyavat tasya bhÆpate÷ // ViP_2,13.30 // kÃlena gacchatà so 'tha kÃlaæ cakre mahÅpati÷ / piteva sÃsraæ putreïa m­gapotena vÅk«ita÷ // ViP_2,13.31 // m­gam e«a tadÃdrÃk«Åt tyajan prÃïÃn asÃv api / tanmayatvena maitreya nÃnyat kiæcid acintayat // ViP_2,13.32 // tataÓ ca tatkÃlak­tÃæ bhÃvanÃæ prÃpya tÃd­ÓÅm / jambÆmÃrge mahÃraïye jaj¤e jÃtismaro m­ga÷ // ViP_2,13.33 // jÃtismaratvÃd udvigna÷ saæsÃrÃt sa dvijottama / vihÃya mÃtaraæ bhÆya÷ sÃlagrÃmam upÃyayau // ViP_2,13.34 // Óu«kais t­ïais tathà parïai÷ sa kurvann Ãtmapo«aïam / m­gatvahetubhÆtasya karmaïo ni«k­tiæ yayau // ViP_2,13.35 // tatra cots­«Âadeho 'sau jaj¤e jÃtismaro dvija÷ / sadÃcÃravatÃæ Óuddhe yoginÃæ pravare kule // ViP_2,13.36 // sarvavij¤Ãnasaæpanna÷ sarvaÓÃstrÃrthatattvavit / apaÓyat sa ca maitreya ÃtmÃnaæ prak­te÷ param // ViP_2,13.37 // Ãtmano 'dhigataj¤Ãno devÃdÅni mahÃmune / sarvabhÆtÃny abhedena dadarÓa sa mahÃmati÷ // ViP_2,13.38 // na papÃÂha guruproktÃæ k­topanayana÷ Órutim / na dadarÓa ca karmÃïi ÓÃstrÃïi jag­he na ca // ViP_2,13.39 // ukto 'pi bahuÓa÷ kiæcij ja¬avÃkyam abhëata / tad apy asaæskÃraguïaæ grÃmyavÃkyoktisaæÓritam // ViP_2,13.40 // apadhvastavapu÷ so 'tha malinÃmbaradh­g dvija÷ / klinnadantÃntara÷ sarvai÷ paribhÆta÷ sa nÃgarai÷ // ViP_2,13.41 // saæmÃnanà parÃæ hÃniæ yogarddhe÷ kurute yata÷ / janenÃvamato yogÅ yogasiddhiæ ca vindati // ViP_2,13.42 // tasmÃc careta vai yogÅ satÃæ dharmam adÆ«ayan / janà yathÃvamanyeran gaccheyur naiva saægatim // ViP_2,13.43 // hiraïyagarbhavacanaæ vicintyetthaæ mahÃmati÷ / ÃtmÃnaæ darÓayÃm Ãsa ja¬onmattÃk­tiæ jane // ViP_2,13.44 // bhuÇkte kulmëavÃÂyÃdiÓÃkaæ vanyaæ phalaæ kaïÃn / yad yad Ãpnoti subahu tad atte kÃlasaæyamam // ViP_2,13.45 // pitary uparate so 'tha bhrÃt­bhrÃt­vyabÃndhavai÷ / kÃrita÷ k«etrakarmÃdi kadannÃhÃrapo«ita÷ // ViP_2,13.46 // sa rÆk«apÅnÃvayavo ja¬akÃrÅ ca karmaïi / sarvalokopakaraïaæ babhÆvÃhÃravetana÷ // ViP_2,13.47 // taæ tÃd­Óam asaæskÃraæ viprÃk­tivice«Âitam / k«attà sauvÅrarÃjasya vi«Âiyogyam amanyata // ViP_2,13.48 // After 48c D4,T3,G2,3,ed. VeÇk. ins.: .... .... kÃlyai paÓum ayojayat // ViP_2,13.48*12:1 // rÃtrau taæ samalaæk­tya vaiÓaæsanavidhÃnata÷ // ViP_2,13.48*12:2 // adhi«Âhitaæ mahÃkÃlÅ j¤Ãtvà yogeÓvaraæ tadà // ViP_2,13.48*12:3 // tata÷ kha¬gaæ samÃdÃya niÓitaæ niÓi sà tadà // ViP_2,13.48*12:4 // k«attÃraæ krÆrakarmÃïam acchinat kaïÂhamÆlata÷ // ViP_2,13.48*12:5 // piÓitÃrthaparikarai÷ papau rudhiram ulbaïam // ViP_2,13.48*12:6 // tata÷ sauvÅrarÃjasya prayÃtasya mahÃtmana÷ // ViP_2,13.48*12:7 // vi«ÂikartÃtha taæ tatra vi«Âiyogyo 'yam ity api // ViP_2,13.48*12:8 // k«attà sauvÅrarÃjasya .... .... // ViP_2,13.48*12:9 // sa rÃjà ÓibikÃrƬho gantuæ k­tamatir dvija / babhÆvek«umatÅtÅre kapilar«er varÃÓramam // ViP_2,13.49 // Óreya÷ kim atra saæsÃre du÷khaprÃye n­ïÃm iti / pra«Âuæ taæ mok«adharmaj¤aæ kapilÃkhyaæ mahÃmunim // ViP_2,13.50 // uvÃha ÓibikÃæ tasya k«attur vacanacodita÷ / n­ïÃæ vi«Âig­hÅtÃnÃm anye«Ãæ so 'pi madhyaga÷ // ViP_2,13.51 // g­hÅto vi«Âinà vipra÷ sarvaj¤ÃnaikabhÃjana÷ / jÃtismaro 'sau pÃpasya k«ayakÃma uvÃha tÃm // ViP_2,13.52 // yayau ja¬agati÷ so 'tha yugamÃtrÃvalokanam / kurvan matimatÃæ Óre«Âhas te tv anye tvaritaæ yayu÷ // ViP_2,13.53 // vilokya n­pati÷ so 'pi vi«amÃæ ÓibikÃgatim / kim etad ity Ãha samaæ gamyatÃæ ÓibikÃvahÃ÷ // ViP_2,13.54 // punas tathaiva ÓibikÃæ vilokya vi«amÃæ hasan / n­pa÷ kim etad ity Ãha bhavadbhir gamyate 'nyathà // ViP_2,13.55 // bhÆpater vadatas tasya Órutvetthaæ bahuÓo vaca÷ / ÓibikodvÃhakÃ÷ procur ayaæ yÃtÅty asatvaram // ViP_2,13.56 // rÃjovÃca: kiæ ÓrÃnto 'sy alpam adhvÃnaæ tvayo¬hà Óibikà mama / kim ÃyÃsasaho na tvaæ pÅvÃn asi nirÅk«yase // ViP_2,13.57 // brÃhmaïa uvÃca: nÃhaæ pÅvà na caivo¬hà Óibikà bhavato mayà / na ÓrÃnto 'smi na cÃyÃsa÷ so¬havyo 'sti mahÅpate // ViP_2,13.58 // rÃjovÃca: pratyak«aæ d­Óyase pÅvÃn adyÃpi Óibikà tvayi / ÓramaÓ ca bhÃrodvahane bhavaty eva hi dehinÃm // ViP_2,13.59 // brÃhmaïa uvÃca: pratyak«aæ bhavatà bhÆpa yad d­«Âaæ mama tad vada / balavÃn abalaÓ ceti vÃcyaæ paÓcÃd viÓe«aïam // ViP_2,13.60 // tvayo¬hà Óibikà ceti tvayy adyÃpi ca saæsthità / mithyaitad atra tu bhavä Ó­ïotu vacanaæ mama // ViP_2,13.61 // bhÆmau pÃdayugasyÃsthà jaÇghe pÃdadvaye sthite / ÆrÆ jaÇghÃdvayÃvasthau tadÃdhÃraæ tathodaram // ViP_2,13.62 // vak«a÷sthalaæ tathà bÃhÆ skandhau codarasaæsthitau / skandhÃÓriteyaæ Óibikà mama bhÃro 'tra kiæ k­ta÷ // ViP_2,13.63 // ÓibikÃyÃæ sthitaæ cedaæ dehaæ tvadupalak«itam / tatra tvam aham apy atra procyate cedam anyathà // ViP_2,13.64 // ahaæ tvaæ ca tathÃnye ca bhÆtair uhyÃma pÃrthiva / guïapravÃhapatito bhÆtavargo 'pi yÃty ayam // ViP_2,13.65 // karmavaÓyà guïà hy ete sattvÃdyÃ÷ p­thivÅpate / avidyÃsaæcitaæ karma tac cÃÓe«e«u jantu«u // ViP_2,13.66 // Ãtmà Óuddho 'k«ara÷ ÓÃnto nirguïa÷ prak­te÷ para÷ / prav­ddhyapacayau nÃsya ekasyÃkhilajantu«u // ViP_2,13.67 // yadà nopacayas tasya na caivÃpacayo n­pa / tadà pÅvÃn asÅtÅtthaæ kayà yuktyà tvayeritam // ViP_2,13.68 // bhÆpÃdajaÇghÃkaÂyÆrujaÂharÃdi«u saæsthite / Óibikeyaæ yadà skandhe tadà bhÃra÷ samas tvayà // ViP_2,13.69 // tathÃnyair jantubhir bhÆpa Óibikottho na kevalam / Óailadrumag­hottho 'pi p­thivÅsaæbhavo 'pi và // ViP_2,13.70 // yadà puæsa÷ p­thagbhÃva÷ prÃk­tai÷ kÃraïair n­pa / vo¬havyas tu tadà bhÃra÷ katamo n­pate mayà // ViP_2,13.71 // yaddravyà Óibikà ceyaæ taddravyo bhÆtasaægraha÷ / bhavato me 'khilasyÃsya mamatvenopab­æhita÷ // ViP_2,13.72 // parÃÓara uvÃca: evam uktvÃbhavan maunÅ sa vaha¤ chibikÃæ dvija÷ / so 'pi rÃjÃvatÅryorvyÃæ tatpÃdau jag­he tvaran // ViP_2,13.73 // rÃjovÃca: bho bho vis­jya ÓibikÃæ prasÃdaæ kuru me dvija / kathyatÃæ ko bhavÃn atra jÃlmarÆpadhara÷ sthita÷ // ViP_2,13.74 // yo bhavÃn yan nimittaæ và yad ÃgamanakÃraïam / tat sarvaæ kathyatÃæ vidvan mahyaæ ÓuÓrÆ«ave tvayà // ViP_2,13.75 // brÃhmaïa uvÃca: ÓrÆyatÃæ ko 'ham ity etad vaktuæ bhÆpa na Óakyate / upabhoganimittaæ ca sarvatrÃgamanakriyà // ViP_2,13.76 // sukhadu÷khopabhogau tu tau dehÃdyupapÃdakau / dharmÃdharmodbhavau bhoktuæ jantur dehÃdim ­cchati // ViP_2,13.77 // sarvasyaiva hi bhÆpÃla janto÷ sarvatra kÃraïam / dharmÃdharmau yatas tasmÃt kÃraïaæ p­cchyate kuta÷ // ViP_2,13.78 // rÃjovÃca: dharmÃdharmau na saædeha÷ sarvakÃrye«u kÃraïam / upabhoganimittaæ ca dehÅdeÓÃntarÃgama÷ // ViP_2,13.79 // yat tv etad bhavatà proktaæ ko 'ham ity etad Ãtmana÷ / vaktuæ na Óakyate Órotuæ tan mamecchà pravartate // ViP_2,13.80 // yo 'sti so 'ham iti brahman kathaæ vaktuæ na Óakyate / Ãtmany eva na do«Ãya Óabdo 'ham iti yo dvija // ViP_2,13.81 // brÃhmaïa uvÃca: Óabdo 'ham iti do«Ãya nÃtmany e«a tathaiva tat / anÃtmany Ãtmavij¤Ãnaæ Óabdo và bhrÃntilak«aïa÷ // ViP_2,13.82 // jihvà bravÅty aham iti dantau«Âhau tÃlukaæ n­pa / ete nÃhaæ yata÷ sarve vÃÇni«pÃdanahetava÷ // ViP_2,13.83 // kiæ hetubhir vadaty e«Ã vÃg evÃham iti svayam / tathÃpi vÃÇ nÃham etad vaktum itthaæ na yujyate // ViP_2,13.84 // piï¬a÷ p­thag yata÷ puæsa÷ Óira÷pÃïyÃdilak«aïa÷ / tato 'ham iti kutraitÃæ saæj¤Ãæ rÃjan karomy aham // ViP_2,13.85 // yady anyo 'sti para÷ ko 'pi matta÷ pÃrthivasattama / tadai«o 'ham ayaæ cÃnyo vaktum evam apÅ«yate // ViP_2,13.86 // yadà samastadehe«u pumÃn eko vyavasthita÷ / tadà hi ko bhavÃn ko 'ham ity etad viphalaæ vaca÷ // ViP_2,13.87 // tvaæ rÃjà Óibikà ceyam vayaæ vÃhÃ÷ pura÷sarÃ÷ / ayaæ ca bhavato loko na sad etan n­pocyate // ViP_2,13.88 // v­k«Ãd dÃru tataÓ ceyaæ Óibikà tvadadhi«Âhità / kva v­k«asaæj¤Ã yÃtà syÃd dÃrusaæj¤Ãtha và n­pa // ViP_2,13.89 // v­k«ÃrƬho mahÃrÃjo nÃyaæ vadati te jana÷ / na ca dÃruïi sarvas tvÃæ bravÅti ÓibikÃgatam // ViP_2,13.90 // ÓibikÃdÃrusaæghÃto racanÃsthitisaæsthiti÷ / anvi«yatÃæ n­paÓre«Âha tadbhede Óibikà tvayà // ViP_2,13.91 // evaæ chatraÓalÃkÃnÃæ p­thagbhÃvo vim­ÓyatÃm / kva yÃtaæ chatram ity e«a nyÃyas tvayi tathà mayi // ViP_2,13.92 // pumÃn strÅ gaur ayaæ vÃjÅ ku¤jaro vihagas taru÷ / dehe«u lokasaæj¤eyaæ vij¤eyà karmahetu«u // ViP_2,13.93 // pumÃn na devo na naro na paÓur na ca pÃdapa÷ / ÓarÅrÃk­tibhedÃs tu bhÆpaite karmayonaya÷ // ViP_2,13.94 // vastu rÃjeti yal loke yac ca rÃjabhaÂÃtmakam / tathÃnyac ca n­petthaæ tan na satsaækalpanÃmayam // ViP_2,13.95 // yat tu kÃlÃntareïÃpi nÃnyasaæj¤Ãm upaiti vai / pariïÃmÃdisaæbhÆtaæ tad vastu n­pa tac ca kim // ViP_2,13.96 // tvaæ rÃjà sarvalokasya pitu÷ putro ripo ripu÷ / patnyÃ÷ pati÷ pità sÆno÷ kaæ tvÃæ bhÆpa vadÃmy aham // ViP_2,13.97 // tvaæ kim etac chira÷ kiæ nu Óiras tava tathodaram / kim u pÃdÃdikaæ tvaæ vai tavaitat kiæ mahÅpate // ViP_2,13.98 // samastÃvayavebhyas tvaæ p­thag bhÆpa vyavasthita÷ / ko 'ham ity eva nipuïo bhÆtvà cintaya pÃrthiva // ViP_2,13.99 // evaæ vyavasthite tattve mayÃham iti bhëitum / p­thakkaraïani«pÃdyaæ Óakyate n­pate katham // ViP_2,13.100 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe trayodaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: niÓamya tasyeti vaca÷ paramÃrthasamanvitam / praÓrayÃvanato bhÆtvà tam Ãha n­patir dvijam // ViP_2,14.1 // Á2,D7 ins.: nÃham ityÃdivÃkyena pramÃïÃsaæbhave gate // ViP_2,14.1*13:1 // prameyÃsaæbhavÃÓaÇkÅ bhÆyo bhÆyo 'tha p­cchati // ViP_2,14.1*13:2 // rÃjovÃca: bhagavan yat tvayà proktaæ paramÃrthamayaæ vaca÷ / Órute tasmin bhramantÅva manaso mama v­ttaya÷ // ViP_2,14.2 // etad vivekavij¤Ãnaæ yad aÓe«e«u jantu«u / bhavatà darÓitaæ vipra tat paraæ prak­ter mahat // ViP_2,14.3 // nÃhaæ vahÃmi ÓibikÃæ Óibikà na mayi sthità / ÓarÅram anyad asmatto yeneyaæ Óibikà dh­tà // ViP_2,14.4 // guïaprav­ttyà bhÆtÃnÃæ prav­tti÷ karmacodità / pravartante guïÃÓ caite kiæ mameti tvayoditam // ViP_2,14.5 // etasmin paramÃrthaj¤a mama Órotrapathaæ gate / mano vihvalatÃm eti paramÃrthÃrthitÃæ gatam // ViP_2,14.6 // pÆrvam eva mahÃbhÃgaæ kapilar«im ahaæ dvija / pra«Âum abhyudyato gatvà Óreya÷ kiæ nv ity asaæÓayam // ViP_2,14.7 // tadantare ca bhavatà yad idaæ vÃkyam Åritam / tenaiva paramÃrthÃrthaæ tvayi ceta÷ pradhÃvati // ViP_2,14.8 // kapilar«ir bhagavata÷ sarvabhÆtasya vai kila / vi«ïor aæÓo jaganmohanÃÓÃyorvÅm upÃgata÷ // ViP_2,14.9 // sa eva bhagavÃn nÆnam asmÃkaæ hitakÃmyayà / pratyak«atÃm atra gato yathaitad bhavatocyate // ViP_2,14.10 // tan mahyaæ praïatÃya tvaæ yac chreya÷ paramaæ dvija / tad vadÃkhilavij¤ÃnajalavÅcyudadhir bhavÃn // ViP_2,14.11 // brÃhmaïa uvÃca: bhÆpa p­cchasi kiæ Óreya÷ paramÃrthaæ nu p­cchasi / ÓreyÃæsy aparamÃrthÃni aÓe«Ãïy eva bhÆpate // ViP_2,14.12 // devatÃrÃdhanaæ k­tvà dhanasaæpadam icchati / putrÃn icchati rÃjyaæ ca Óreyas tatprÃptilak«aïam // ViP_2,14.13 // karma yaj¤Ãtmakaæ Óreya÷ svarlokaphaladÃyi yat / Óreya÷ pradhÃnaæ ca phale tad evÃnabhisaæhite // ViP_2,14.14 // Ãtmà dhyeya÷ sadà bhÆpa yogayuktais tathà param / Óreyas tasyaiva saæyoga÷ Óreyo ya÷ paramÃtmana÷ // ViP_2,14.15 // ÓreyÃæsy evam anekÃni ÓataÓo 'tha sahasraÓa÷ / santy atra paramÃrthÃs tu na tv ete ÓrÆyatÃæ ca me // ViP_2,14.16 // dharmÃya tyajyate kiæ tu paramÃrtho dhanaæ yadi / vyayaÓ ca kriyate kasmÃt kÃmaprÃptyupalak«aïa÷ // ViP_2,14.17 // putraÓ cet paramÃrthÃkhya÷ so 'py anyasya nareÓvara / paramÃrthabhÆta÷ so 'nyasya paramÃrtho hi tatpità // ViP_2,14.18 // evaæ na paramÃrtho 'sti jagaty asmiæÓ carÃcare / paramÃrtho hi kÃryÃïi kÃraïÃnÃm aÓe«ata÷ // ViP_2,14.19 // rÃjyÃdiprÃptir atroktà paramÃrthatayà yadi / paramÃrthà bhavanty atra na bhavanti ca vai tata÷ // ViP_2,14.20 // ­gyaju÷sÃmani«pÃdyaæ yaj¤akarma mataæ tava / paramÃrthabhÆtaæ tatrÃpi ÓrÆyatÃæ gadato mama // ViP_2,14.21 // yat tu ni«pÃdyate kÃryaæ m­dà kÃraïabhÆtayà / tat kÃraïÃnugamanÃj j¤Ãyate n­pa m­ïmayam // ViP_2,14.22 // evaæ vinÃÓibhir dravyai÷ samidÃjyakuÓÃdibhi÷ / ni«pÃdyate kriyà yà tu sà bhavitrÅ vinÃÓinÅ // ViP_2,14.23 // anÃÓÅ paramÃrthaÓ ca prÃj¤air abhyupagamyate / tat tu nÃÓi na saædeho nÃÓidravyopapÃditam // ViP_2,14.24 // tad evÃphaladaæ karma paramÃrtho matas tava / muktisÃdhanabhÆtatvÃt paramÃrtho na sÃdhanam // ViP_2,14.25 // dhyÃnaæ caivÃtmano bhÆpa paramÃrthÃrthaÓabditam / bhedakÃri parebhyas tat paramÃrtho na bhedavÃn // ViP_2,14.26 // paramÃtmÃtmanor yoga÷ paramÃrtha itÅ«yate / mithyaitad anyadravyaæ hi naiti taddravyatÃæ yata÷ // ViP_2,14.27 // tasmÃc chreyÃæsy aÓe«Ãïi n­paitÃni na saæÓaya÷ / paramÃrthas tu bhÆpÃla saæk«epÃc chrÆyatÃæ mama // ViP_2,14.28 // eko vyÃpÅ sama÷ Óuddho nirguïa÷ prak­te÷ para÷ / janmav­ddhyÃdirahita Ãtmà sarvagato 'vyaya÷ // ViP_2,14.29 // paraj¤Ãnamayo 'sadbhir nÃmajÃtyÃdibhir vibhu÷ / na yogavÃn na yukto 'bhÆn naiva pÃrthiva yok«yati // ViP_2,14.30 // tasyÃtmaparadehe«u sato 'py ekamayaæ hi yat / vij¤Ãnaæ paramÃrtho 'sau dvaitino 'tattvadarÓina÷ // ViP_2,14.31 // veïurandhravibhedena bheda÷ «a¬jÃdisaæj¤ita÷ / abhedavyÃpino vÃyos tathà tasya mahÃtmana÷ // ViP_2,14.32 // ekatvaæ rÆpabhedaÓ ca bÃhyakarmaprav­ttija÷ / devÃdibhede 'padhvaste nÃsty evÃvaraïo hi sa÷ // ViP_2,14.33 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe caturdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ity ukte mauninaæ bhÆyaÓ cintayÃnaæ mahÅpatim / pratyuvÃcÃtha vipro 'sÃv advaitÃntargatÃæ kathÃm // ViP_2,15.1 // brÃhmaïa uvÃca: ÓrÆyatÃæ n­paÓÃrdÆla yad gÅtam ­bhuïà purà / avabodhaæ janayatà nidÃghasya dvijanmana÷ // ViP_2,15.2 // ­bhur nÃmÃbhavat putro brahmaïa÷ parame«Âhina÷ / vij¤ÃtatattvasadbhÃvo nisargÃd eva bhÆpate // ViP_2,15.3 // Á2,D7 ins.: pramÃïatarkata÷ samyak mÃne meye 'pi niÓcite // ViP_2,15.3*14 // tasya Ói«yo nidÃgho 'bhÆt pulastyatanaya÷ purà / prÃdÃd aÓe«avij¤Ãnaæ sa tasmai parayà mudà // ViP_2,15.4 // avÃptaj¤Ãnatattvasya na tasyÃdvaitavÃsanÃm / sa ­bhus tarkayÃm Ãsa nidÃghasya nareÓvara // ViP_2,15.5 // devikÃyÃs taÂe vÅranagaraæ nÃma vai puram / sam­ddham atiramyaæ ca pulastyena niveÓitam // ViP_2,15.6 // ramyopavanaparyante sa tasmin pÃrthivottama / nidÃgho nÃma yogaj¤a ­bhuÓi«yo 'vasat purà // ViP_2,15.7 // divye var«asahasre tu samatÅte 'sya tat puram / jagÃma sa ­bhu÷ Ói«yaæ nidÃgham avalokitum // ViP_2,15.8 // sa tasya vaiÓvadevÃnte dvÃrÃlokanagocare / sthitas tena g­hÅtÃrgho nijaveÓmapraveÓita÷ // ViP_2,15.9 // prak«ÃlitÃÇghripÃïiæ ca k­tÃsanaparigraham / uvÃca sa dvijaÓre«Âho bhujyatÃm iti sÃdaram // ViP_2,15.10 // ­bhur uvÃca: bho vipravarya bhoktavyaæ yad annaæ bhavato g­he / tat kathyatÃæ kadanne«u na prÅti÷ satataæ mama // ViP_2,15.11 // nidÃgha uvÃca: saktuyÃvakavÃÂyÃnÃm apÆpÃnÃæ ca me g­he / yad rocate dvijaÓre«Âha tat tvaæ bhuÇk«va yathecchayà // ViP_2,15.12 // ­bhur uvÃca: kadannÃni dvijaitÃni mi«Âam annaæ prayaccha me / saæyÃvapÃyasÃdÅni drapsaphÃïitavanti ca // ViP_2,15.13 // nidÃgha uvÃca: he he ÓÃlini madgehe yat kiæcid atiÓobhanam / bhak«yopasÃdhanaæ mi«Âaæ tenÃsyÃnnaæ prasÃdhaya // ViP_2,15.14 // brÃhmaïa uvÃca: ity uktà tena sà patnÅ mi«Âam annaæ dvijasya yat / prasÃdhitavatÅ tad vai bhartur vacanagauravÃt // ViP_2,15.15 // taæ bhuktavantam icchÃto mi«Âam annaæ mahÃmunim / nidÃgha÷ prÃha bhÆpÃla praÓrayÃvanata÷ sthita÷ // ViP_2,15.16 // nidÃgha uvÃca: api te paramà t­ptir utpannà tu«Âir eva ca / api te mÃnasaæ svastham ÃhÃreïa k­taæ dvija // ViP_2,15.17 // kvanivÃso bhavÃn vipra kva ca gantuæ samudyata÷ / Ãgamyate ca bhavatà yatas tac ca dvijocyatÃm // ViP_2,15.18 // ­bhur uvÃca: k«ud yasya tasya bhukte 'nne t­ptir brÃhmaïa jÃyate / na me k«ud abhavat t­ptiæ kasmÃn mÃæ parip­cchasi // ViP_2,15.19 // vahninà pÃrthive dhÃtau k«apite k«utsamudbhava÷ / bhavaty ambhasi ca k«Åïe n­ïÃæ t­¬ api jÃyate // ViP_2,15.20 // k«utt­«ïe dehadharmÃkhye na mamaite yato dvija / tata÷ k«utsaæbhavÃbhÃvÃt t­ptir asty eva me sadà // ViP_2,15.21 // manasa÷ svasthatà tu«ÂiÓ cittadharmÃv imau dvija / cetaso yasya tat p­ccha pumÃn ebhir na yujyate // ViP_2,15.22 // kva nivÃsas tavety uktaæ kva gantÃsi ca yat tvayà / kutaÓ cÃgamyate tatra tritaye 'pi nibodha me // ViP_2,15.23 // pumÃn sarvagato vyÃpÅ ÃkÃÓavad ayaæ yata÷ / kuta÷ kutra kva gantÃsÅty etad apy arthavat katham // ViP_2,15.24 // so 'haæ gantà na cÃgantà naikadeÓaniketana÷ / tvaæ cÃnye ca na ca tvaæ ca nÃnye naivÃham apy aham // ViP_2,15.25 // m­«Âaæ na m­«Âam ity e«Ã jij¤Ãsà me k­tà tava / kiæ vak«yatÅti tatrÃpi ÓrÆyatÃæ dvijasattama // ViP_2,15.26 // kim asvÃdv atha và m­«Âaæ bhu¤jato 'nnaæ dvijottama / m­«Âam eva yadÃm­«Âaæ tad evodvegakÃraïam // ViP_2,15.27 // am­«Âaæ jÃyate m­«Âaæ m­«ÂÃd udvijate jana÷ / ÃdimadhyÃvasÃne«u kim annaæ rucikÃrakam // ViP_2,15.28 // m­ïmayaæ hi g­haæ yadvan m­dà liptaæ sthiraæ bhavet / pÃrthivo 'yaæ tathà deha÷ pÃrthivai÷ paramÃïubhi÷ // ViP_2,15.29 // M0 ins.: Ãlipta ÃpyÃyayata÷ puæso bhogo 'tra kiæ k­ta÷ // ViP_2,15.29*15 // yavagodhÆmamudgÃdi gh­taæ tailaæ payo dadhi / gu¬aæ phalÃdÅni tathà pÃrthivÃ÷ paramÃïava÷ // ViP_2,15.30 // tad etad bhavatà j¤Ãtvà m­«ÂÃm­«ÂavicÃri yat / tan mana÷ samatÃlambi kÃryaæ sÃmyaæ hi muktaye // ViP_2,15.31 // brÃhmaïa uvÃca: ity Ãkarïya vacas tasya paramÃrthÃÓritaæ n­pa / praïipatya mahÃbhÃgo nidÃgho vÃkyam abravÅt // ViP_2,15.32 // prasÅda maddhitÃrthÃya kathyatÃæ yas tvam Ãgata÷ / na«Âo mohas tavÃkarïya vacÃæsy etÃni me dvija // ViP_2,15.33 // ­bhur uvÃca: ­bhur asmi tavÃcÃrya÷ praj¤ÃdÃnÃya te dvija / ihÃgato 'haæ yÃsyÃmi paramÃrthas tavodita÷ // ViP_2,15.34 // evam ekam idaæ viddhi na bhedi sakalaæ jagat / vÃsudevÃbhidheyasya svarÆpaæ paramÃtmana÷ // ViP_2,15.35 // brÃhmaïa uvÃca: tathety uktvà nidÃghena praïipÃtapura÷saram / pÆjita÷ parayà bhaktyà icchÃta÷ prayayÃv ­bhu÷ // ViP_2,15.36 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe pa¤cadaÓo 'dhyÃya÷ ]] ______________________________________________________ brÃhmaïa uvÃca: ­bhur var«asahasre tu samatÅte nareÓvara / nidÃghaj¤ÃnadÃnÃya tad eva nagaraæ yayau // ViP_2,16.1 // nagarasya bahi÷ so 'tha nidÃghaæ dad­Óe muni÷ / mahÃbalaparÅvÃre puraæ viÓati pÃrthive // ViP_2,16.2 // dÆre sthitaæ mahÃbhÃgaæ janasaæmardavarjakam / k«utk«ÃmakaïÂham ÃyÃntam araïyÃt sasamitkuÓam // ViP_2,16.3 // d­«Âvà nidÃghaæ sa ­bhur upagamyÃbhivÃdya ca / uvÃca kasmÃd ekÃnte sthÅyate bhavatà dvija // ViP_2,16.4 // nidÃgha uvÃca: bho vipra janasaæmardo mahÃn e«a nareÓvare / pravivik«au puraæ ramyaæ tenÃtra sthÅyate mayà // ViP_2,16.5 // ­bhur uvÃca: narÃdhipo 'tra katama÷ katamaÓ cetaro jana÷ / kathyatÃæ me dvijaÓre«Âha tvam abhij¤o mato mama // ViP_2,16.6 // nidÃgha uvÃca: yo 'yaæ gajendram unmattam adriÓ­Çgasamucchritam / adhirƬho narendro 'yaæ parilokas tathetara÷ // ViP_2,16.7 // ­bhur uvÃca: etau hi gajarÃjÃnau yugapad darÓitau mama / bhavatà na viÓe«eïa p­thakcihnopalak«aïau // ViP_2,16.8 // tat kathyatÃæ mahÃbhÃga viÓe«o bhavatÃnayo÷ / j¤Ãtum icchÃmy ahaæ ko 'tra gaja÷ ko và narÃdhipa÷ // ViP_2,16.9 // nidÃgha uvÃca: gajo yo 'yam adho brahmann upary asyaiva bhÆpati÷ / vÃhyavÃhakasaæbandhaæ ko na jÃnÃti vai dvija // ViP_2,16.10 // ­bhur uvÃca: jÃnÃmy ahaæ yathà brahmaæs tathà mÃm avabodhaya / adha÷Óabdanigadyaæ kiæ kiæ cordhvam abhidhÅyate // ViP_2,16.11 // brÃhmaïa uvÃca: ity ukta÷ sahasÃruhya nidÃgha÷ prÃha tam ­bhum / ÓrÆyatÃæ kathayÃmy e«a yan mÃæ tvaæ parip­cchasi // ViP_2,16.12 // upary ahaæ yathà rÃjà tvam adha÷ ku¤jaro yathà / avabodhÃya te brahman d­«ÂÃnto darÓito mayà // ViP_2,16.13 // ­bhur uvÃca: tvaæ rÃjeva dvijaÓre«Âha sthito 'haæ gajavad yadi / tad eva tvaæ mamÃcak«va katamas tvam ahaæ tathà // ViP_2,16.14 // brÃhmaïa uvÃca: ity ukta÷ satvaras tasya prag­hya caraïÃv ubhau / nidÃgha÷ prÃha bhagavÃn ÃcÃryas tvam ­bhur dhruvam // ViP_2,16.15 // nÃnyasyÃdvaitasaæskÃrasaæsk­taæ mÃnasaæ tathà / yathÃcÃryasya tena tvÃæ manye prÃptam ahaæ gurum // ViP_2,16.16 // ­bhur uvÃca: tavopadeÓadÃnÃya pÆrvaÓuÓrÆ«aïÃd­ta÷ / gurus te 'ham ­bhur nÃmnà nidÃgha samupÃgata÷ // ViP_2,16.17 // tad etad upadi«Âaæ te saæk«epeïa mahÃmate / paramÃrthasÃrabhÆtaæ yad advaitam aÓe«ata÷ // ViP_2,16.18 // brÃhmaïa uvÃca: evam uktvà yayau vidvÃn nidÃghaæ sa ­bhur guru÷ / nidÃgho 'py upadeÓena tenÃdvaitaparo 'bhavat // ViP_2,16.19 // sarvabhÆtÃny abhedena dad­Óe sa tadÃtmana÷ / tathà brahma tato muktim avÃpa paramÃæ dvija÷ // ViP_2,16.20 // tathà tvam api dharmaj¤a tulyÃtmaripubÃndhava÷ / bhava sarvagataæ jÃnann ÃtmÃnam avanÅpate // ViP_2,16.21 // sitanÅlÃdibhedena yathaikaæ d­Óyate nabha÷ / bhrÃntad­«Âibhir ÃtmÃpi tathaika÷ san p­thak p­thak // ViP_2,16.22 // eka÷ samastaæ yad ihÃsti kiæcit tad acyuto vÃsti paraæ tato 'nyat / so 'haæ sa ca tvaæ sa ca sarvam etad ÃtmasvarÆpaæ tyaja bhedamoham // ViP_2,16.23 // parÃÓara uvÃca: itÅritas tena sa rÃjavaryas tatyÃja bhedaæ paramÃrthad­«Âi÷ / sa cÃpi jÃtismaraïÃptabodhas tatraiva janmany apavargam Ãpa // ViP_2,16.24 // iti bharatanarendrasÃrav­ttaæ kathayati yaÓ ca Ó­ïoti bhaktiyukta÷ / sa vimalamatir eti nÃtmamohaæ bhavati ca saæsaraïe«u muktiyogya÷ // ViP_2,16.25 // [[iti ÓrÅvi«ïupurÃïe dvitÅye 'æÓe «o¬aÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: kathità guruïà samyag bhÆsamudrÃdisaæsthiti÷ / sÆryÃdÅnÃæ ca saæsthÃnaæ jyoti«Ãm api vistarÃt // ViP_3,1.1 // devÃdÅnÃæ tathà s­«Âir ­«ÅïÃæ cÃpi varïità / cÃturvarïyasya cotpattis tiryagyonigatasya ca // ViP_3,1.2 // dhruvaprahlÃdacaritaæ vistarÃc ca tvayoditam / manvantarÃïy aÓe«Ãïi Órotum icchÃmy anukramÃt // ViP_3,1.3 // manvantarÃdhipÃæÓ caiva ÓakradevapurogamÃn / bhavatà kathitÃn etä Órotum icchÃmy ahaæ guro // ViP_3,1.4 // parÃÓara uvÃca: atÅtÃnÃgatÃnÅha yÃni manvantarÃïi vai / tÃny ahaæ bhavate samyak kathayÃmi yathÃkramam // ViP_3,1.5 // svÃyaæbhuvo manu÷ pÆrvaæ manu÷ svÃroci«as tathà / uttamas tÃmasaÓ caiva raivataÓ cÃk«u«as tathà // ViP_3,1.6 // «a¬ ete manavo 'tÅtÃ÷ sÃmprataæ tu rave÷ suta÷ / vaivasvato 'yaæ yasyaitat saptamaæ vartate 'ntaram // ViP_3,1.7 // svÃyaæbhuvaæ tu kathitaæ kalpÃdÃv antaraæ mayà / devÃs tatrar«ayaÓ caiva yathÃvat kathità mayà // ViP_3,1.8 // ata Ærdhvaæ pravak«yÃmi mano÷ svÃroci«asya tu / manvantarÃdhipÃn samyag devar«Åæs tatsutÃæs tathà // ViP_3,1.9 // pÃrÃvatÃ÷ satu«ità devÃ÷ svÃroci«e 'ntare / vipaÓcit tatra devendro maitreyÃsÅn mahÃbala÷ // ViP_3,1.10 // Ærja÷ stambhas tathà prÃïo dattolir ­«abhas tathà / niÓcaraÓ cÃrvarÅvÃæÓ ca tatra saptar«ayo 'bhavan // ViP_3,1.11 // caitrakiæpuru«ÃdyÃÓ ca sutÃ÷ svÃroci«asya tu / dvitÅyam etat kathitam antaraæ Ó­ïu cottaram // ViP_3,1.12 // t­tÅye 'py antare brahmann uttamo nÃma yo manu÷ / suÓÃntir nÃma devendro maitreyÃbhÆt sureÓvara÷ // ViP_3,1.13 // sudhÃmÃnas tathà satyÃ÷ ÓivÃÓ cÃsan pratardanÃ÷ / vaÓavartinaÓ ca pa¤caite gaïà dvÃdaÓakÃ÷ sm­tÃ÷ // ViP_3,1.14 // vasi«ÂhatanayÃs tatra sapta saptar«ayo 'bhavan / aja÷ paraÓudivyÃdyÃs tathottamamano÷ sutÃ÷ // ViP_3,1.15 // tÃmasasyÃntare devÃ÷ surÆpà harayas tathà / satyÃÓ ca sudhiyaÓ caiva saptaviæÓatikà gaïÃ÷ // ViP_3,1.16 // Óibir indras tathà cÃsÅc Óatayaj¤opalak«aïa÷ / saptar«ayaÓ ca ye te«Ãæ tatra nÃmÃni me Ó­ïu // ViP_3,1.17 // jyotirdhÃmà p­thu÷ kÃvyaÓ caitro 'gnir vanakas tathà / pÅvaraÓ car«ayo hy ete sapta tatrÃpi cÃntare // ViP_3,1.18 // nara÷ khyÃti÷ ÓÃntahayo jÃnujaÇghÃdayas tathà / putrÃs tu tÃmasasyÃsan rÃjÃna÷ sumahÃbalÃ÷ // ViP_3,1.19 // pa¤came cÃpi maitreya raivato nÃma nÃmata÷ / manur vibhuÓ ca tatrendro devÃæÓ caivÃntare Ó­ïu // ViP_3,1.20 // amitÃbhà bhÆtarayà vaikuïÂhÃ÷ sasumedhasa÷ / ete devagaïÃs tatra caturdaÓa caturdaÓa // ViP_3,1.21 // hiraïyaromà vedaÓrÅr ÆrdhvabÃhus tathÃpara÷ / vedabÃhu÷ sudhÃmà ca parjanyaÓ ca mahÃmuni÷ / ete saptar«ayo vipra tatrÃsan raivate 'ntare // ViP_3,1.22 // balabandhu÷ susaæbhÃvya÷ satyakÃdyÃÓ ca tatsutÃ÷ / narendrÃ÷ sumahÃvÅryà babhÆvur munisattama // ViP_3,1.23 // svÃroci«aÓ cottamaÓ ca tÃmaso raivatas tathà / priyavratÃnvayà hy ete catvÃro manava÷ sm­tÃ÷ // ViP_3,1.24 // vi«ïum ÃrÃdhya tapasà sa rÃjar«i÷ priyavrata÷ / manvantarÃdhipÃn etÃæl labdhavÃn ÃtmavaæÓajÃn // ViP_3,1.25 // «a«Âhe manvantare cÃsÅc cÃk«u«Ãkhyas tathà manu÷ / manojavas tathaivendro devÃn api nibodha me // ViP_3,1.26 // ÃpyÃ÷ prasÆtà bhavyÃÓ ca p­thugÃÓ ca divaukasa÷ / mahÃnubhÃvà lekhÃÓ ca pa¤caite hy a«Âakà gaïÃ÷ // ViP_3,1.27 // sumedhà virajÃÓ caiva havi«mÃn uttamo madhu÷ / atinÃmà sahi«ïuÓ ca saptÃsann iti car«aya÷ // ViP_3,1.28 // Æru÷ pÆru÷ ÓatadyumnapramukhÃ÷ sumahÃbalÃ÷ / cÃk«u«asya mano÷ putrÃ÷ p­thivÅpatayo 'bhavan // ViP_3,1.29 // vivasvata÷ suto vipra ÓrÃddhadevo mahÃdyuti÷ / manu÷ saævartate dhÅmÃn sÃmprataæ saptame 'ntare // ViP_3,1.30 // ÃdityavasurudrÃdyà devÃÓ cÃtra mahÃmune / puraædaras tathaivÃtra maitreya tridaÓeÓvara÷ // ViP_3,1.31 // vasi«Âha÷ kÃÓyapo 'thÃtrir jamadagni÷ sagautama÷ / viÓvÃmitrabharadvÃjau sapta saptar«ayo 'tra tu // ViP_3,1.32 // ik«vÃkuÓ ca n­gaÓ caiva dh­«Âa÷ ÓaryÃtir eva ca / nari«yantaÓ ca vikhyÃto nÃbhÃgo di«Âa eva ca // ViP_3,1.33 // karÆ«aÓ ca p­«adhraÓ ca vasumÃæl lokaviÓruta÷ / manor vaivasvatasyaite nava putrÃ÷ sudhÃrmikÃ÷ // ViP_3,1.34 // vi«ïuÓaktir anaupamyà sattvodriktà sthitau sthità / manvantare«v aÓe«e«u devatvenÃdhiti«Âhati // ViP_3,1.35 // aæÓena tasyà jaj¤e 'sau yaj¤a÷ svÃyaæbhuve 'ntare / ÃkÆtyÃæ mÃnaso deva utpanna÷ prathame 'ntare // ViP_3,1.36 // tata÷ puna÷ sa vai deva÷ prÃpte svÃroci«e 'ntare / tu«itÃyÃæ samutpanno hy ajitas tu«itai÷ saha // ViP_3,1.37 // auttame hy antare cÃpi tu«itas tu puna÷ sa vai / satyÃyÃm abhavat satya÷ satyai÷ saha surottamai÷ // ViP_3,1.38 // tÃmasasyÃntare caiva saæprÃpte punar eva hi / haryÃyÃæ haribhi÷ sÃrdhaæ harir eva babhÆva ha // ViP_3,1.39 // raivate 'py antare deva÷ saæbhÆtyÃæ mÃnaso 'bhavat / saæbhÆto rÃjasai÷ sÃrdhaæ devair devavaro hari÷ // ViP_3,1.40 // cÃk«u«e cÃntare devo vaikuïÂha÷ puru«ottama÷ / vikuïÂhÃyÃm asau jaj¤e vaikuïÂhair daivatai÷ saha // ViP_3,1.41 // manvantare tu saæprÃpte tathà vaivasvate dvija / vÃmana÷ kaÓyapÃd vi«ïur adityÃæ saæbabhÆva ha // ViP_3,1.42 // tribhi÷ kramair imÃæl lokä jitvà yena mahÃtmanà / puraædarÃya trailokyaæ dattaæ nihatakaïÂakam // ViP_3,1.43 // ity etÃs tanavas tasya sapta manvantare«u vai / saptasv evÃbhavan vipra yÃbhi÷ saærak«itÃ÷ prajÃ÷ // ViP_3,1.44 // yasmÃd vi«Âam idaæ sarvaæ tasya Óaktyà mahÃtmana÷ / tasmÃt sa procyate vi«ïur viÓer dhÃto÷ praveÓanÃt // ViP_3,1.45 // sarve ca devà manava÷ samastÃ÷ saptar«ayo ye manusÆnavaÓ ca / indraÓ ca yo yas tridaÓeÓabhÆto vi«ïor aÓe«Ãs tu vibhÆtayas tÃ÷ // ViP_3,1.46 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe prathamo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: proktÃny etÃni bhavatà sapta manvantarÃïi vai / bhavi«yÃïy api viprar«e mamÃkhyÃtuæ tvam arhasi // ViP_3,2.1 // parÃÓara uvÃca: sÆryasya patnÅ saæj¤ÃbhÆt tanayà viÓvakarmaïa÷ / manur yamo yamÅ caiva tadapatyÃni vai mune // ViP_3,2.2 // asahantÅ tu sà bhartus tejaÓ chÃyÃæ yuyoja vai / bhartu÷ ÓuÓrÆ«aïe 'raïyaæ svayaæ ca tapase yayau // ViP_3,2.3 // saæj¤eyam ity athÃrkaÓ ca chÃyÃyÃm Ãtmajatrayam / ÓanaiÓcaraæ manuæ cÃnyaæ tapatÅæ cÃpy ajÅjanat // ViP_3,2.4 // chÃyÃsaæj¤Ã dadau ÓÃpaæ yamÃya kupità yadà / tadÃnyeyam asau buddhir ity ÃsÅd yamasÆryayo÷ // ViP_3,2.5 // tato vivasvÃn ÃkhyÃte tayaivÃraïyasaæsthitÃm / samÃdhid­«Âyà dad­Óe tÃm aÓvÃæ tapasi sthitÃm // ViP_3,2.6 // vÃjirÆpadhara÷ so 'pi tasyÃæ devÃv athÃÓvinau / janayÃm Ãsa revantaæ retaso 'nte ca bhÃskara÷ // ViP_3,2.7 // Ãninye ca puna÷ saæj¤Ãæ svasthÃnaæ bhagavÃn ravi÷ / tejasa÷ Óamanaæ cÃsya viÓvakarmà cakÃra ha // ViP_3,2.8 // bhramam Ãropya sÆryaæ tu tasya tejoviÓÃtanam / k­tavÃn a«Âamaæ bhÃgaæ na vyaÓÃtayatÃvyayam // ViP_3,2.9 // yat sÆryÃd vai«ïavaæ teja÷ ÓÃtitaæ viÓvakarmaïà / jÃjvalyamÃnam apatat tad bhÆmau munisattama // ViP_3,2.10 // tva«Âaiva tejasà tena vi«ïoÓ cakram akalpayat / triÓÆlaæ caiva Óarvasya ÓibikÃæ dhanadasya ca // ViP_3,2.11 // Óaktiæ guhasya devÃnÃm anye«Ãæ ca yad Ãyudham / tat sarvaæ tejasà tena viÓvakarmà vyavardhayat // ViP_3,2.12 // chÃyÃsaæj¤Ãsuto yo 'sau dvitÅya÷ kathito manu÷ / pÆrvajasya savarïo 'sau sÃvarïis tena kathyate // ViP_3,2.13 // tasya manvantaraæ hy etat sÃvarïikam athëÂamam / tac ch­ïu«va mahÃbhÃga bhavi«yaæ kathayÃmi te // ViP_3,2.14 // sÃvarïis tu manur yo 'sau maitreya bhavità tata÷ / sutapÃÓ cÃmitÃbhÃÓ ca mukhyÃÓ cÃpi tadà surÃ÷ // ViP_3,2.15 // te«Ãæ gaïas tu devÃnÃm ekaiko viæÓaka÷ sm­ta÷ / saptar«Ån api vak«yÃmi bhavi«yÃn munisattama // ViP_3,2.16 // dÅptimÃn gÃlavo rÃma÷ k­po drauïis tathÃpara÷ / matputraÓ ca tathà vyÃsa ­ÓyaÓ­ÇgaÓ ca saptama÷ // ViP_3,2.17 // vi«ïuprasÃdÃd anagha÷ pÃtÃlÃntaragocara÷ / virocanasutas te«Ãæ balir indro bhavi«yati // ViP_3,2.18 // virajÃÓ cÃrvarÅvaæÓ ca nirmohÃdyÃs tathÃpare / sÃvarïes tu mano÷ putrà bhavi«yanti nareÓvarÃ÷ // ViP_3,2.19 // navamo dak«asÃvarïir maitreya bhavità manu÷ // ViP_3,2.20 // pÃrà marÅcigarbhÃÓ ca sudharmÃïas tathà tridhà / bhavi«yanti tadà devà ekaiko dvÃdaÓo gaïa÷ // ViP_3,2.21 // te«Ãm indro mahÃvÅryo bhavi«yaty adbhuto dvija // ViP_3,2.22 // savano dyutimÃn bhavyo vasur medhÃtithis tathà / jyoti«mÃn saptama÷ satyas tatraite ca mahar«aya÷ // ViP_3,2.23 // dh­taketur dÅptiketu÷ pa¤cahasto nirÃmaya÷ / p­thuÓravÃdyÃÓ ca tathà dak«asÃvarïikÃtmajÃ÷ // ViP_3,2.24 // daÓamo brahmasÃvarïir bhavi«yati mune manu÷ / sudhÃmÃno viruddhÃÓ ca ÓatasaækhyÃs tathà surÃ÷ // ViP_3,2.25 // te«Ãm indraÓ ca bhavità ÓÃntir nÃma mahÃbala÷ / saptar«ayo bhavi«yanti ye tadà tä ch­ïu«va ca // ViP_3,2.26 // havi«mÃn suk­ti÷ satyo hy apÃæmÆrtis tathÃpara÷ / nÃbhÃgo 'pratimaujÃÓ ca satyaketus tathaiva ca // ViP_3,2.27 // suk«etraÓ cottamaujÃÓ ca bhÆri«eïÃdayo daÓa / brahmasÃvarïiputrÃs tu rak«i«yanti vasuædharÃm // ViP_3,2.28 // ekÃdaÓaÓ ca bhavità dharmasÃvarïiko manu÷ // ViP_3,2.29 // vihaægamÃ÷ kÃmagamà nirmÃïarucayas tathà / gaïÃs tv ete tadà mukhyà devÃnÃæ ca bhavi«yatÃm / ekaikas triæÓakas te«Ãæ gaïaÓ cendraÓ ca vai v­«a÷ // ViP_3,2.30 // niÓcaraÓ cÃgnitejÃÓ ca vapu«mÃn vi«ïur Ãruïi÷ / havi«mÃn anaghaÓ caite bhavyÃ÷ saptar«ayas tathà // ViP_3,2.31 // sarvaga÷ sarvadharmà ca devÃnÅkÃdayas tathà / bhavi«yanti manos tasya tanayÃ÷ p­thivÅÓvarÃ÷ // ViP_3,2.32 // rudraputras tu sÃvarïir bhavità dvÃdaÓo manu÷ / ­tadhÃmà ca tatrendro bhavità ӭïu me surÃn // ViP_3,2.33 // harità lohità devÃs tathà sumanaso dvija / sukarmÃïa÷ supÃrÃÓ ca daÓakÃ÷ pa¤ca vai gaïÃ÷ // ViP_3,2.34 // tapasvÅ sutapÃÓ caiva tapomÆrtis taporati÷ / tapodh­tir dyutiÓ cÃnya÷ saptamas tu tapodhana÷ // ViP_3,2.35 // devavÃn upadevaÓ ca devaÓre«ÂhÃdayas tathà / manos tasya mahÃvÅryà bhavi«yanti sutà n­pÃ÷ // ViP_3,2.36 // trayodaÓo raucyanÃmà bhavi«yati mune manu÷ // ViP_3,2.37 // sutrÃmÃïa÷ sukarmÃïa÷ sudharmÃïas tathà surÃ÷ / trayas triæÓadvibhedÃs te devÃnÃæ ye tu vai gaïÃ÷ // ViP_3,2.38 // divaspatir mahÃvÅryas te«Ãm indro bhavi«yati // ViP_3,2.39 // nirmohas tattvadarÓÅ ca ni«prakampo nirutsuka÷ / dh­timÃn avyayaÓ cÃnya÷ saptama÷ sutapà muni÷ / saptar«ayas tv ime tasya putrÃn api nibodha me // ViP_3,2.40 // citrasenavicitrÃdyà bhavi«yanti mahÅk«ita÷ // ViP_3,2.41 // bhautyaÓ caturdaÓaÓ cÃtra maitreya bhavità manu÷ / Óucir indra÷ suragaïÃs tatra pa¤ca Ó­ïu«va tÃn // ViP_3,2.42 // cÃk«u«ÃÓ ca pavitrÃÓ ca kani«Âhà bhrÃjirÃs tathà / vÃcÃv­ddhÃÓ ca vai devÃ÷ saptar«Ån api me Ó­ïu // ViP_3,2.43 // agnibÃhu÷ Óuci÷ Óukro mÃgadho 'gnÅdhra eva ca / yuktas tathà jitaÓ cÃnyo manuputrÃn ata÷ Ó­ïu // ViP_3,2.44 // ÆrugambhÅrabudhnÃdyà manos tasya sutà n­pÃ÷ / kathità muniÓÃrdÆla pÃlayi«yanti ye mahÅm // ViP_3,2.45 // caturyugÃnte vedÃnÃæ jÃyate kila viplava÷ / pravartayanti tÃn etya bhuvi saptar«ayo diva÷ // ViP_3,2.46 // k­te k­te sm­ter vipra praïetà jÃyate manu÷ / devà yaj¤abhujas te tu yÃvan manvantaraæ tu tat // ViP_3,2.47 // bhavanti ye mano÷ putrà yÃvan manvantaraæ tu tai÷ / tadanvayodbhavaiÓ caiva tÃvad bhÆ÷ paripÃlyate // ViP_3,2.48 // manu÷ saptar«ayo devà bhÆpÃlÃÓ ca mano÷ sutÃ÷ / manvantare bhavanty ete ÓakraÓ caivÃdhikÃriïa÷ // ViP_3,2.49 // caturdaÓabhir etais tu gatair manvantarair dvija / sahasrayugaparyanta÷ kalpo ni÷Óe«a ucyate // ViP_3,2.50 // tÃvatpramÃïà ca niÓà tato bhavati sattama / brahmarÆpadhara÷ Óete Óe«ÃhÃv ambusaæplave // ViP_3,2.51 // trailokyam akhilaæ grastvà bhagavÃn Ãdik­d vibhu÷ / svamÃyÃsaæsthito vipra sarvabhÆto janÃrdana÷ // ViP_3,2.52 // tata÷ prabuddho bhagavÃn yathà pÆrvaæ tathà puna÷ / s­«Âiæ karoty avyayÃtmà kalpe kalpe rajoguïa÷ // ViP_3,2.53 // manavo bhÆbhuja÷ sendrà devÃ÷ saptar«ayas tathà / sÃttviko 'æÓa÷ sthitikaro jagato dvijasattama // ViP_3,2.54 // caturyuge 'py asau vi«ïu÷ sthitivyÃpÃralak«aïa÷ / yugavyavasthÃæ kurute yathà maitreya tac ch­ïu // ViP_3,2.55 // k­te yuge paraæ j¤Ãnaæ kapilÃdisvarÆpadh­k / dadÃti sarvabhÆtÃtmà sarvabhÆtahite rata÷ // ViP_3,2.56 // cakravartisvarÆpeïa tretÃyÃm api sa prabhu÷ / du«ÂÃnÃæ nigrahaæ kurvan paripÃti jagattrayam // ViP_3,2.57 // vedam ekaæ caturbhedaæ k­tvà ÓÃkhÃÓatair vibhu÷ / karoti bahulaæ bhÆyo vedavyÃsasvarÆpadh­k // ViP_3,2.58 // vedÃæs tu dvÃpare vyasya kaler ante punar hari÷ / kalkisvarÆpÅ durv­ttÃn mÃrge sthÃpayati prabhu÷ // ViP_3,2.59 // evam e«a jagat sarvaæ paripÃti karoti ca / hanti cÃnte«v anantÃtmà nÃsty asmÃd vyatireki yat // ViP_3,2.60 // bhÆtaæ bhavyaæ bhavi«yaæ ca sarvabhÆtÃn mahÃtmana÷ / tad atrÃnyatra và vipra sadbhÃva÷ kathitas tava // ViP_3,2.61 // manvantarÃïy aÓe«Ãïi kathitÃni mayà tava / manvantarÃdhipÃæÓ caiva kim anyat kathayÃmi te // ViP_3,2.62 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe dvitÅyo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: j¤Ãtam etan mayà tvatto yathà sarvam idaæ jagat / vi«ïur vi«ïau vi«ïutaÓ ca na paraæ vidyate tata÷ // ViP_3,3.1 // etat tu Órotum icchÃmi vyastà vedà mahÃtmanà / vedavyÃsasvarÆpeïa yathà tena yuge yuge // ViP_3,3.2 // yasmin yasmin yuge vyÃso yo ya ÃsÅn mahÃmune / taæ tam Ãcak«va bhagava¤ ÓÃkhÃbhedÃæÓ ca me vada // ViP_3,3.3 // parÃÓara uvÃca: vedadrumasya maitreya ÓÃkhÃbhedai÷ sahasraÓa÷ / na Óakyo vistaro vaktuæ saæk«epeïa Ó­ïu«va tam // ViP_3,3.4 // dvÃpare dvÃpare vi«ïur vyÃsarÆpÅ mahÃmune / vedam ekaæ sa bahudhà kurute jagato hita÷ // ViP_3,3.5 // vÅryaæ tejo balaæ cÃlpaæ manu«yÃïÃm avek«ya ca / hitÃya sarvabhÆtÃnÃæ vedabhedÃn karoti sa÷ // ViP_3,3.6 // yayà sa kurute tanvà vedam ekaæ p­thak prabhu÷ / vedavyÃsÃbhidhÃnà tu sà mÆrtir madhuvidvi«a÷ // ViP_3,3.7 // yasmin manvantare ye ye vyÃsÃs tÃæs tÃn nibodha me / yathà ca bheda÷ ÓÃkhÃnÃæ vyÃsena kriyate mune // ViP_3,3.8 // a«ÂÃviæÓatik­tvo vai vedo vyasto mahar«ibhi÷ / vaivasvate 'ntare tasmin dvÃpare«u puna÷ puna÷ // ViP_3,3.9 // vedavyÃsà vyatÅtà ye a«ÂÃviæÓati sattama / caturdhà yai÷ k­to vedo dvÃpare«u puna÷ puna÷ // ViP_3,3.10 // dvÃpare prathame vyastÃ÷ svayaæ vedÃ÷ svayaæbhuvà / dvitÅye dvÃpare caiva vedavyÃsa÷ prajÃpati÷ // ViP_3,3.11 // t­tÅye coÓanà vyÃsaÓ caturthe ca b­haspati÷ / savità pa¤came vyÃso m­tyu÷ «a«Âhe sm­ta÷ prabhu÷ // ViP_3,3.12 // saptame ca tathaivendro vasi«ÂhaÓ cëÂame sm­ta÷ / sÃrasvataÓ ca navame tridhÃmà daÓame sm­ta÷ // ViP_3,3.13 // ekÃdaÓe tu triv­«Ã bhÃradvÃjas tata÷ param / trayodaÓe cÃntarik«o varïÅ cÃpi caturdaÓe // ViP_3,3.14 // trayyÃruïa÷ pa¤cadaÓe «o¬aÓe tu dhanaæjaya÷ / kratuæjaya÷ saptadaÓe ­ïajyo '«ÂÃdaÓe sm­ta÷ // ViP_3,3.15 // tato vyÃso bharadvÃjo bharadvÃjÃt tu gautama÷ / gautamÃd uttamo vyÃso haryÃtmà yo 'bhidhÅyate // ViP_3,3.16 // atha haryÃtmano vena÷ sm­to vÃjaÓravÃs tu ya÷ / soma÷ Óu«mÃyaïas tasmÃt t­ïabindur iti sm­ta÷ // ViP_3,3.17 // ­k«o 'bhÆd bhÃrgavas tasmÃd vÃlmÅkir yo 'bhidhÅyate / tasmÃd asmatpità Óaktir vyÃsas tasmÃd ahaæ mune // ViP_3,3.18 // jÃtukarïo 'bhavan matta÷ k­«ïadvaipÃyanas tata÷ / a«ÂÃviæÓatir ity ete vedavyÃsÃ÷ purÃtanÃ÷ // ViP_3,3.19 // eko vedaÓ caturdhà tu yai÷ k­to dvÃparÃdi«u // ViP_3,3.20 // bhavi«ye dvÃpare cÃpi drauïir vyÃso bhavi«yati / vyatÅte mama putre 'smin k­«ïadvaipÃyane munau // ViP_3,3.21 // dhruvam ekÃk«araæ brahma om ity evaæ vyavasthitam / b­hatvÃd b­æhaïatvÃc ca tad brahmety abhidhÅyate // ViP_3,3.22 // praïavÃvasthitaæ nityaæ bhÆr bhuva÷ svar itÅryate / ­gyaju÷sÃmÃtharvÃïaæ yat tasmai brahmaïe nama÷ // ViP_3,3.23 // jagata÷ pralayotpattau yat tat kÃraïasaæj¤itam / mahata÷ paramaæ guhyaæ tasmai subrahmaïe nama÷ // ViP_3,3.24 // agÃdhÃpÃram ak«ayyaæ jagatsaæmohanÃlayam / saæprakÃÓaprav­ttibhyÃæ puru«Ãrthaprayojanam // ViP_3,3.25 // sÃækhyaj¤ÃnavatÃæ ni«Âhà gati÷ ÓamadamÃtmanÃm / yat tad avyaktam am­taæ prav­ttir brahma ÓÃÓvatam // ViP_3,3.26 // pradhÃnam ÃtmayoniÓ ca guhÃsattvaæ ca Óabdyate / avibhÃgaæ tathà Óukram ak«araæ bahudhÃtmakam // ViP_3,3.27 // paramabrahmaïe tasmai nityam eva namo nama÷ / yad rÆpaæ vÃsudevasya paramÃtmasvarÆpiïa÷ // ViP_3,3.28 // etad brahma tridhÃbhedam abhedam api sa prabhu÷ / sarvabhÆte«v abhedo 'sau bhidyate bhinnabuddhibhi÷ // ViP_3,3.29 // sa ­Çmaya÷ sÃmamaya÷ sarvÃtmà sa yajurmaya÷ / ­gyaju÷sÃmasÃrÃtmà sa evÃtmà ÓarÅriïÃm // ViP_3,3.30 // sa bhidyate vedamaya÷ sa vedaæ karoti bhedair bahubhi÷ saÓÃkham / ÓÃkhÃpraïetà sa samastaÓÃkhà j¤ÃnasvarÆpo bhagavÃn ananta÷ // ViP_3,3.31 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe t­tÅyo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: Ãdyo vedaÓ catu«pÃda÷ ÓatasÃhasrasaæmita÷ / tato daÓaguïa÷ k­tsno yaj¤o 'yaæ sarvakÃmadhuk // ViP_3,4.1 // tato 'tra matsuto vyÃso '«ÂÃviæÓatitame 'ntare / vedam ekaæ catu«pÃdaæ caturdhà vyabhajat prabhu÷ // ViP_3,4.2 // yathà tu tena vai vyastà vedavyÃsena dhÅmatà / vedÃs tathà samastais tair vyastà vyÃsais tathà mayà // ViP_3,4.3 // tad anenaiva vedÃnÃæ ÓÃkhÃbhedÃn dvijottama / caturyuge«u racitÃn samaste«v avadhÃraya // ViP_3,4.4 // k­«ïadvaipÃyanaæ vyÃsaæ viddhi nÃrÃyaïaæ prabhum / ko 'nyo hi bhuvi maitreya mahÃbhÃratak­d bhavet // ViP_3,4.5 // tena vyastà yathà vedà matputreïa mahÃtmanà / dvÃpare hy atra maitreya tan me Ó­ïu yathÃrthata÷ // ViP_3,4.6 // brahmaïà codito vyÃso vedÃn vyastuæ pracakrame / atha Ói«yÃn sa jagrÃha caturo vedapÃragÃn // ViP_3,4.7 // ­gvedaÓrÃvakaæ pailaæ jagrÃha sa mahÃmuni÷ / vaiÓampÃyananÃmÃnaæ yajurvedasya cÃgrahÅt // ViP_3,4.8 // jaiminiæ sÃmavedasya tathaivÃtharvavedavit / sumantus tasya Ói«yo 'bhÆd vedavyÃsasya dhÅmata÷ // ViP_3,4.9 // romahar«aïanÃmÃnaæ mahÃbuddhiæ mahÃmuni÷ / sÆtaæ jagrÃha Ói«yaæ sa itihÃsapurÃïayo÷ // ViP_3,4.10 // Á2,D7,G3 ins.: Ãr«Ãdi bahudhà sthÃnaæ devar«iracitÃÓrayam // ViP_3,4.10*2:1 // itihÃsam iti proktaæ sthavi«ÂhÃdbhutakarmayuk // ViP_3,4.10*2:2 // eka ÃsÅd yajurvedas taæ caturdhà vyakalpayat / cÃturhotram abhÆd yasmiæs tena yaj¤am athÃkarot // ViP_3,4.11 // Ãdhvaryavaæ yajurbhis tu ­gbhir hotraæ tathà muni÷ / audgÃtraæ sÃmabhiÓ cakre brahmatvaæ cÃpy atharvabhi÷ // ViP_3,4.12 // tata÷ sa ­ca uddh­tya ­gvedaæ k­tavÃn muni÷ / yajÆæ«i ca yajurvedaæ sÃmavedaæ ca sÃmabhi÷ // ViP_3,4.13 // rÃj¤as tv atharvavedena sarvakarmÃïi sa prabhu÷ / kÃrayÃm Ãsa maitreya brahmatvaæ ca yathÃsthiti÷ // ViP_3,4.14 // so 'yam eko mahÃvedatarus tena p­thakk­ta÷ / caturdhà tu tato jÃtaæ vedapÃdapakÃnanam // ViP_3,4.15 // bibheda prathamaæ vipra paila ­gvedapÃdapam / indrapramataye prÃdÃd bëkalÃya ca saæhite // ViP_3,4.16 // caturdhà sa bibhedÃtha bëkalo nijasaæhitÃm / baudhyÃdibhyo dadau tÃs tu Ói«yebhya÷ sa mahÃmati÷ // ViP_3,4.17 // baudhyÃgnimÃÂharau tadvad yÃj¤avalkyaparÃÓarau / pratiÓÃkhÃs tu ÓÃkhÃyÃs tasyÃs te jag­hur mune // ViP_3,4.18 // indrapramatir ekÃæ tu saæhitÃæ svasutaæ tata÷ / mÃï¬ukeyaæ mahÃtmÃnaæ maitreyÃdhyÃpayat tadà // ViP_3,4.19 // tasya Ói«yapraÓi«yebhya÷ putraÓi«yÃn kramÃd yayau // ViP_3,4.20 // vedamitras tu ÓÃkalya÷ saæhitÃæ tÃm adhÅtavÃn / cakÃra saæhitÃ÷ pa¤ca Ói«yebhya÷ pradadau ca tÃ÷ // ViP_3,4.21 // tasya Ói«yÃs tu ye pa¤ca te«Ãæ nÃmÃni me Ó­ïu / mudgalo gÃlavaÓ caiva vÃtsya÷ ÓÃlÅya eva ca / ÓiÓira÷ pa¤camaÓ cÃsÅt maitreya sumahÃmuni÷ // ViP_3,4.22 // D3,T1.3,G3 ins.: etÃni pa¤canÃmÃni saæhitÃyÃ÷ samÃÓritÃ÷ // ViP_3,4.22*3 // saæhitÃtritayaæ cakre ÓÃkapÆïir athetara÷ / niruktam akarot tadvac caturthaæ munisattama // ViP_3,4.23 // krau¤co vaitÃlakis tadvad balÃkaÓ ca mahÃmuni÷ / niruktaÓ ca caturtho 'bhÆd vedavedÃÇgapÃraga÷ // ViP_3,4.24 // ity etÃ÷ pratiÓÃkhÃbhyo 'py anuÓÃkhà dvijottama / bëkalaÓ cÃparÃs tisra÷ saæhitÃ÷ k­tavÃn dvija / Ói«ya÷ kÃlÃyanir gÃrgyas t­tÅyaÓ ca tathà java÷ // ViP_3,4.25 // ity ete bahv­cÃ÷ proktÃ÷ saæhità yai÷ pravartitÃ÷ // ViP_3,4.26 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe caturtho 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: yajurvedataro÷ ÓÃkhÃ÷ saptaviæÓan mahÃmati÷ / vaiÓampÃyananÃmÃsau vyÃsaÓi«yaÓ cakÃra vai // ViP_3,5.1 // Ói«yebhya÷ pradadau tÃÓ ca jag­hus te 'py anukramÃt // ViP_3,5.2 // yÃj¤avalkyas tu tasyÃbhÆd brahmarÃtasuto dvija / Ói«ya÷ paramadharmaj¤o guruv­ttipara÷ sadà // ViP_3,5.3 // ­«ir yo 'dya mahÃmerau samÃjenÃgami«yati / tasya vai saptarÃtrÃt tu brahmahatyà bhavi«yati // ViP_3,5.4 // pÆrvam evaæ munigaïai÷ samayo 'bhÆt k­to dvija / vaiÓampÃyana ekas tu taæ vyatikrÃntavÃæs tadà // ViP_3,5.5 // svasrÅyaæ bÃlakaæ so 'tha padà sp­«Âam aghÃtayat // ViP_3,5.6 // Ói«yÃn Ãha ca bho÷ Ói«yà brahmahatyÃpahaæ vratam / caradhvaæ matk­te sarve na vicÃryam idaæ tathà // ViP_3,5.7 // athÃha yÃj¤avalkyas taæ kim ebhir bhagavan dvijai÷ / kleÓitair alpatejobhiÓ cari«ye 'ham idaæ vratam // ViP_3,5.8 // tata÷ kruddho guru÷ prÃha yÃj¤avalkyaæ mahÃmati÷ / mucyatÃæ yat tvayÃdhÅtaæ matto viprÃvamÃnaka // ViP_3,5.9 // nistejaso vadasy etÃn yas tvaæ brÃhmaïapuægavÃn / tena Ói«yeïa nÃrtho 'sti mamÃj¤ÃbhaÇgakÃriïà // ViP_3,5.10 // yÃj¤avalkyas tata÷ prÃha bhaktyaitat te mayoditam / mamÃpy alaæ tvayÃdhÅtaæ yan mayà tad idaæ dvija // ViP_3,5.11 // parÃÓara uvÃca: ity uktvà rudhirÃktÃni sarÆpÃïi yajÆæ«i sa÷ / chardayitvà dadau tasmai yayau ca svecchayà muni÷ // ViP_3,5.12 // yajÆæ«y atha vis­«ÂÃni yÃj¤avalkyena vai dvija / jag­hus tittirÅbhÆtvà taittirÅyÃs tu te tata÷ // ViP_3,5.13 // brahmahatyà vrataæ cÅrïaæ guruïà coditais tu yai÷ / carakÃdhvaryavas te tu caraïÃn munisattama // ViP_3,5.14 // yÃj¤avalkyo 'pi maitreya prÃïÃyÃmaparÃyaïa÷ / tu«ÂÃva praïata÷ sÆryaæ yajÆæ«y abhila«aæs tata÷ // ViP_3,5.15 // yÃj¤avalkya uvÃca: nama÷ savitre dvÃrÃya mukter amitatejase / ­gyaju÷sÃmabhÆtÃya trayÅdhÃmavate nama÷ // ViP_3,5.16 // namo 'gnÅ«omabhÆtÃya jagata÷ kÃraïÃtmane / bhÃskarÃya paraæ teja÷ sau«umïam uru bibhrate // ViP_3,5.17 // kalÃkëÂhÃnime«ÃdikÃlaj¤ÃnÃtmane nama÷ / dhyeyÃya vi«ïurÆpÃya paramÃk«ararÆpiïe // ViP_3,5.18 // bibharti ya÷ suragaïÃn ÃpyÃyenduæ svaraÓmibhi÷ / svadhÃm­tena ca pitÌæs tasmai t­ptyÃtmane nama÷ // ViP_3,5.19 // Á,D2.7 ins.: namo 'gnÅsomabhÆtÃya sarvasiddhikarÃya ca // ViP_3,5.19*4 // himÃmbugharmav­«ÂÅnÃæ kartà bhartà ca ya÷ prabhu÷ / tasmai trikÃlabhÆtÃya nama÷ sÆryÃya vedhase // ViP_3,5.20 // apahanti tamo yaÓ ca jagato 'sya jagatpati÷ / sattvadhÃmadharo devo namas tasmai vivasvate // ViP_3,5.21 // satkarmayogyo na jano naivÃpa÷ ÓaucakÃraïam / yasminn anudite tasmai namo devÃya bhÃsvate // ViP_3,5.22 // sp­«Âo yadaæÓubhir loka÷ kriyÃyogyo 'bhijÃyate / pavitratÃkÃraïÃya tasmai ÓuddhÃtmane nama÷ // ViP_3,5.23 // nama÷ savitre sÆryÃya bhÃskarÃya vivasvate / ÃdityÃyÃdibhÆtÃya devÃdÅnÃæ namo nama÷ // ViP_3,5.24 // hiraïmayaæ rathaæ yasya ketavo 'm­tadhÃriïa÷ / vahanti bhuvanÃlokacak«u«as taæ namÃmy aham // ViP_3,5.25 // parÃÓara uvÃca: ity evamÃdibhis tena stÆyamÃna÷ stavai ravi÷ / vÃjirÆpadhara÷ prÃha vrÅyatÃm iti vächitam // ViP_3,5.26 // yÃj¤avalkyas tadà prÃha praïipatya divÃkaram / yajÆæ«i tÃni me dehi yÃni santi na me gurau // ViP_3,5.27 // parÃÓara uvÃca: evam ukto dadau tasmai yajÆæ«i bhagavÃn ravi÷ / ayÃtayÃmasaæj¤Ãni yÃni vetti na tadguru÷ // ViP_3,5.28 // yajÆæ«i yair adhÅtÃni tÃni viprair dvijottama / vÃjinas te samÃkhyÃtÃ÷ sÆryo 'Óva÷ so 'bhavad yata÷ // ViP_3,5.29 // ÓÃkhÃbhedÃs tu te«Ãæ vai daÓa pa¤ca ca vÃjinÃm / kaïvÃdyÃ÷ sumahÃbhÃgà yÃj¤avalkyapravartitÃ÷ // ViP_3,5.30 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe pa¤camo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: sÃmavedataro÷ ÓÃkhà vyÃsaÓi«ya÷ sa jaimini÷ / krameïa yena maitreya bibheda Ó­ïu tan mama // ViP_3,6.1 // Á,D7 ins.: ­gyaju÷ÓÃkhiÓÃkho 'yaæ ÓÃkhÃsaækhyyà prapa¤cità // ViP_3,6.1*5:1 // sÃmÃtharvapurÃïoktaæ ÓÃkhÃsaæj¤Ãtha kathyate // ViP_3,6.1*5:2 // sumantus tasya putro 'bhÆt sukarmÃsyÃpy abhÆt suta÷ / adhÅtavantÃv ekaikÃæ saæhitÃæ tau mahÃmunÅ // ViP_3,6.2 // sÃhasraæ saæhitÃbhedaæ sukarmà tatsutas tata÷ / cakÃra taæ ca tacchi«yau jag­hÃte mahÃvratau // ViP_3,6.3 // Á2,D7 ins.: putram adhyÃpayÃm Ãsa sumantum atha jaimini÷ // ViP_3,6.3*6:1 // sumantuÓ capi sumulaæ putram adhyÃpayan muni÷ // ViP_3,6.3*6:2 // hiraïyanÃbha÷ kausalya÷ pau«pi¤jiÓ ca dvijottama / udÅcyÃ÷ sÃmagÃ÷ Ói«yÃs tasya pa¤cadaÓa sm­tÃ÷ // ViP_3,6.4 // hiraïyanÃbhÃt tÃvatya÷ saæhità yair dvijottamai÷ / g­hÅtÃs te 'pi cocyante paï¬itai÷ prÃcyasÃmagÃ÷ // ViP_3,6.5 // lokÃk«i÷ kuthumiÓ caiva ku«ÅdÅ lÃÇgalis tathà / pau«pi¤jiÓi«yÃs tadbhedai÷ saæhità bahulÅk­tÃ÷ // ViP_3,6.6 // hiraïyanÃbhaÓi«yaÓ ca caturviæÓatisaæhitÃ÷ / provÃca k­tinÃmÃsau Ói«yebhya÷ sumahÃmati÷ // ViP_3,6.7 // taiÓ cÃpi sÃmavedo 'sau ÓÃkhÃbhir bahulÅk­ta÷ / atharvaïÃm atho vak«ye saæhitÃnÃæ samuccayam / atharvavedaæ sa muni÷ sumantur amitadyuti÷ // ViP_3,6.8 // Ói«yam adhyÃpayÃm Ãsa kabandhaæ so 'pi taæ dvidhà / k­tvà tu devadarÓÃya tathà pathyÃya dattavÃn // ViP_3,6.9 // devadarÓasya Ói«yÃs tu maudgo brahmabalis tathà / ÓaulkÃyani÷ pippalÃdas tathÃnyo munisattama // ViP_3,6.10 // pathyasyÃpi traya÷ Ói«yÃ÷ k­tà yair dvija saæhitÃ÷ / jÃjali÷ kumudÃdiÓ ca t­tÅya÷ Óaunako dvija // ViP_3,6.11 // Óaunakas tu dvidhà k­tvà dadÃv ekÃæ tu babhrave / dvitÅyÃæ saæhitÃæ prÃdÃt saindhavÃya ca saæj¤ine // ViP_3,6.12 // saindhavÃn mu¤jakeÓaÓ ca 'bhinad vedaæ dvidhà puna÷ / nak«atrakalpo vedÃnÃæ saæhitÃnÃæ tathaiva ca // ViP_3,6.13 // caturtha÷ syÃd ÃÇgirasa÷ ÓÃntikalpaÓ ca pa¤cama÷ / Óre«ÂhÃs tv atharvaïÃm ete saæhitÃnÃæ vikalpakÃ÷ // ViP_3,6.14 // ÃkhyÃnaiÓ cÃpy upÃkhyÃnair gÃthÃbhi÷ kalpaÓuddhibhi÷ / purÃïasaæhitÃæ cakre purÃïÃrthaviÓÃrada÷ // ViP_3,6.15 // Á2,D7 ins.: svayaæ d­«ÂvÃrthakathanaæ prÃhur ÃkhyÃnakaæ budhÃ÷ // ViP_3,6.15*7:1 // ÓrutasyÃrthasya kathanam upÃkhyÃnaæ pracak«ate // ViP_3,6.15*7:2 // prakhyÃto vyÃsaÓi«yo 'bhÆt sÆto vai romahar«aïa÷ / purÃïasaæhitÃæ tasmai dadau vyÃso mahÃmuni÷ // ViP_3,6.16 // sumatiÓ cÃgnivarcÃÓ ca mitrÃyu÷ ÓÃæÓapÃyana÷ / ak­tavraïo 'tha sÃvarïi÷ «a Ói«yÃs tasya cÃbhavan // ViP_3,6.17 // kÃÓyapa÷ saæhitÃkartà sÃvarïi÷ ÓÃæÓapÃyana÷ / romahar«aïikà cÃnyà tisÌïÃæ mÆlasaæhità // ViP_3,6.18 // catu«ÂayenÃpy etena saæhitÃnÃm idaæ mune // ViP_3,6.19 // Ãdyaæ sarvapurÃïÃnÃæ purÃïaæ brÃhmam ucyate / a«ÂÃdaÓa purÃïÃni purÃïaj¤Ã÷ pracak«ate // ViP_3,6.20 // brÃhmaæ pÃdmaæ vai«ïavaæ ca Óaivaæ bhÃgavataæ tathà / tathÃnyaæ nÃradÅyaæ ca mÃrkaï¬eyaæ ca saptamam // ViP_3,6.21 // Ãgneyam a«Âamaæ caiva bhavi«yaæ navamaæ tathà / daÓamaæ brahmavaivartaæ laiÇgam ekÃdaÓaæ sm­tam // ViP_3,6.22 // vÃrÃhaæ dvÃdaÓaæ caiva skÃndaæ cÃtra trayodaÓam / caturdaÓaæ vÃmanaæ ca kaurmaæ pa¤cadaÓaæ sm­tam / mÃtsyaæ ca gÃru¬aæ caiva brahmÃï¬aæ ca tata÷ param // ViP_3,6.23 // D3,M0, ed. VeÇk. ins.: mahÃpurÃïÃny etÃni hy a«ÂÃdaÓa mahÃmune // ViP_3,6.23*8:1 // tathà copapurÃïÃni munibhi÷ kathitÃni ca // ViP_3,6.23*8:2 // sargaÓ ca pratisargaÓ ca vaæÓo manvantarÃïi ca / sarve«v ete«u kathyante vaæÓÃnucaritaæ ca yat // ViP_3,6.24 // yad etat tava maitreya purÃïaæ kathyate mayà / etad vai«ïavasaæj¤aæ vai pÃdmasya samanantaram // ViP_3,6.25 // sarge ca pratisarge ca vaæÓamanvantarÃdi«u / kathyate bhagavÃn vi«ïur aÓe«e«v eva sattama // ViP_3,6.26 // aÇgÃni caturo vedà mÅmÃæsà nyÃyavistara÷ / purÃïaæ dharmaÓÃstraæ ca vidyà hy etÃÓ caturdaÓa // ViP_3,6.27 // Ãyurvedo dhanurvedo gÃndharvaÓ caiva te traya÷ / arthaÓÃstraæ caturthaæ tu vidyà hy a«ÂÃdaÓaiva tÃ÷ // ViP_3,6.28 // j¤eyà brahmar«aya÷ pÆrvaæ tebhyo devar«aya÷ puna÷ / rÃjar«aya÷ punas tebhya ­«iprak­tayas traya÷ // ViP_3,6.29 // iti ÓÃkhÃ÷ samÃkhyÃtÃ÷ ÓÃkhÃbhedÃs tathaiva ca / kartÃraÓ caiva ÓÃkhÃnÃæ bhedahetus tathodita÷ // ViP_3,6.30 // sarvamanvantare«v evaæ ÓÃkhÃbhedÃ÷ samÃ÷ sm­tÃ÷ // ViP_3,6.31 // prÃjÃpatyà Órutir nityà tadvikalpÃs tv ime dvija // ViP_3,6.32 // etat tavoditaæ sarvaæ yat p­«Âo 'ham iha tvayà / maitreya vedasaæbaddhaæ kim anyat kathayÃmi te // ViP_3,6.33 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe «a«Âho 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: yathÃvat kathitaæ sarvaæ yat p­«Âo 'si mayà guro / Órotum icchÃmy ahaæ tv ekaæ tad bhavÃn prabravÅtu me // ViP_3,7.1 // Á2 ins.: vedarÃÓir apÃro 'sÃv ukta÷ ÓÃkhÃvibhÃgata÷ // ViP_3,7.1*9:1 // xxxx paro dharmo varïÃdÅnÃm athocyate // ViP_3,7.1*9:2 // saptadvÅpÃni pÃtÃlavÅthyaÓ ca sumahÃmune / sapta lokÃÓ ca ye 'nta÷sthà brahmÃï¬asyÃsya sarvata÷ // ViP_3,7.2 // sthÆlai÷ sÆk«mais tathÃsÆk«mai÷ sÆk«mÃt sÆk«matarais tathà / sthÆlai÷ sthÆlataraiÓ caitat sarvaæ prÃïibhir Ãv­tam // ViP_3,7.3 // aÇgulasyëÂabhÃgo 'pi na so 'sti munisattama / na santi prÃïino yatra karmabandhanibandhanÃ÷ // ViP_3,7.4 // sarve caite vaÓaæ yÃnti yamasya bhagavan kila / Ãyu«o 'nte tato yÃnti yÃtanÃs tatpracoditÃ÷ // ViP_3,7.5 // yÃtanÃbhya÷ paribhra«Âà devÃdyÃsv atha yoni«u / jantava÷ parivartante ÓÃstrÃïÃm e«a nirïaya÷ // ViP_3,7.6 // so 'ham icchÃmi tac chrotuæ yamasya vaÓavartina÷ / na bhavanti narà yena tat karma kathayÃmalam // ViP_3,7.7 // parÃÓara uvÃca: ayam eva mune praÓno nakulena mahÃtmanà / p­«Âa÷ pitÃmaha÷ prÃha bhÅ«mo yat tac ch­ïu«va me // ViP_3,7.8 // bhÅ«ma uvÃca: purà mamÃgato vatsa sakhà kÃliÇgako dvija÷ / mÃm uvÃca sa p­«Âo vai mayà jÃtismaro muni÷ // ViP_3,7.9 // tenÃkhyÃtam idaæ cedam itthaæ caitad bhavi«yati / tathà ca tad abhÆd vatsa yathoktaæ tena dhÅmatà // ViP_3,7.10 // sa p­«ÂaÓ ca mayà bhÆya÷ ÓraddadhÃnena vai dvija÷ / yad yad Ãha na tad d­«Âam anyathà hi mayà kvacit // ViP_3,7.11 // ekadà tu mayà p­«Âam yad etad bhavatoditam / prÃha kÃliÇgako vipra÷ sm­tvà tasya muner vaca÷ // ViP_3,7.12 // jÃtismareïa kathitaæ rahasyaæ paramaæ mama / yamakiækarayor yo 'bhÆt saævÃdas taæ bravÅmi te // ViP_3,7.13 // G1,M1.2 ins.: narake pacyamÃnas tu yamena paribhëita÷ // ViP_3,7.13*10:1 // kiæ tvayà nÃrcito deva÷ keÓava÷ kleÓanÃÓana÷ // ViP_3,7.13*10:2 // kÃliÇga uvÃca: svapuru«am abhivÅk«ya pÃÓahastaæ vadati yama÷ kila tasya karïamÆle / parihara madhusÆdanaprapannÃn prabhur aham anyan­ïÃæ na vai«ïavÃnÃm // ViP_3,7.14 // aham amaragaïÃrcitena dhÃtrà yama iti lokahitÃhite niyukta÷ // ViP_3,7.15ab // M1.2 ins.: hariguruvimukhÃn praÓÃsmi martyÃn haricaraïapraïatÃn namaskaromi / sugatim abhila«Ãmi vÃsudevÃd aham api bhÃgavatasthitÃntarÃtmà // ViP_3,7.15ab*11 // hariguruvaÓago 'smi na svatantra÷ prabhavati saæyamane mamÃpi vi«ïu÷ // ViP_3,7.15cd // M1.2 ins.: var«aÓatam apÅha dharmyamÃnaæ vrajati na käcanatÃmaya÷ kadÃcit / bhagavati vimukhasya nÃsti siddhir vi«am am­taæ bhavatÅti naitad asti // ViP_3,7.15*12:[1] // na hi ÓaÓikalu«acchavi÷ kadÃcit timiraparÃbhavatÃm upaiti candra÷ / bhavati hi harau sthitÃntarÃtmà bh­Óamalino 'pi virÃjate manu«ya÷ // ViP_3,7.15*12:[2] // v­«agaïakaïabhak«aÓaækaroktir daÓabalapa¤caÓikhÃk«apÃdavÃdÃn / mahad api suvicÃrya lokatantraæ bhagavadupÃsyam ­te na siddhir asti // ViP_3,7.15*12:[3] // mukulitakarakuÇmalai÷ surendrai÷ satatanamask­tapÃdapaÇkajÃya / avihatagataye sanÃtanÃya prathamajagatpataye namo 'stv ajÃya // ViP_3,7.15*12:[4] // kaÂakamukuÂakarïikÃdibhedai÷ kanakam abhedam apÅ«yate yathaikam / surapaÓumanujÃdikalpanÃbhir harir akhilÃbhir udÅryate tathaika÷ // ViP_3,7.16 // k«itijalaparamÃïavo 'nilÃnte punar api yÃnti yathaikatÃæ dharitryÃ÷ / surapaÓumanujÃdayas tathÃnte guïakalu«eïa sanÃtanena tena // ViP_3,7.17 // harim amaragaïÃrcitÃÇghripadmaæ praïamati ya÷ paramÃrthato hi martya÷ / tam apagatasamastapÃpabandhaæ vraja parih­tya yathÃgnim Ãjyasiktam // ViP_3,7.18 // iti yamavacanaæ niÓamya pÃÓÅ yamapuru«as tam uvÃca dharmarÃjam / kathaya mama vibho samastadhÃtur bhavati hare÷ khalu yÃd­Óo 'sya bhakta÷ // ViP_3,7.19 // yama uvÃca: na calati nijavarïadharmato ya÷ samamatir Ãtmasuh­dvipak«apak«e / na harati na ca hanti kiæcid uccai÷ sitamanasaæ tam avaihi vi«ïubhaktam // ViP_3,7.20 // kalikalu«amalena yasya nÃtmà vimalamater malinÅk­to 'stamohe / manasi k­tajanÃrdanaæ manu«yaæ satatam avaihi harer atÅva bhaktam // ViP_3,7.21 // kanakam api rahasy avek«ya buddhyà t­ïam iva ya÷ samavaiti vai parasvam / bhavati ca bhagavaty ananyacetÃ÷ puru«avaraæ tam avaihi vi«ïubhaktam // ViP_3,7.22 // sphaÂikagiriÓilÃmala÷ kva vi«ïur manasi n­ïÃæ kva ca matsarÃdido«a÷ / na hi tuhinamayÆkharaÓmipu¤je bhavati hutÃÓanadÅptija÷ pratÃpa÷ // ViP_3,7.23 // vimalamatir amatsara÷ praÓÃnta÷ Óucicarito 'khilasattvamitrabhÆta÷ / priyahitavacano 'stamÃnamÃyo vasati sadà h­di tasya vÃsudeva÷ // ViP_3,7.24 // vasati h­di sanÃtane ca tasmin bhavati pumä jagato 'sya saumyarÆpa÷ / k«itirasam atiramyam Ãtmano 'nta÷ kathayati cÃrutayaiva ÓÃlapota÷ // ViP_3,7.25 // yamaniyamavidhÆtakalma«ÃïÃm anudinam acyutasaktamÃnasÃnÃm / apagatamadamÃnamatsarÃïÃæ vraja bhaÂa dÆratareïa mÃnavÃnÃm // ViP_3,7.26 // h­di yadi bhagavÃn anÃdir Ãste harir asiÓaÇkhagadÃdharo 'vyayÃtmà / tadagham aghavighÃtakart­bhinnaæ bhavati kathaæ sati cÃndhakÃram arke // ViP_3,7.27 // harati paradhanaæ nihanti jantÆn vadati tathÃn­tani«ÂhurÃïi yaÓ ca / aÓubhajanitadurmadasya puæsa÷ kalu«amater h­di tasya nÃsty ananta÷ // ViP_3,7.28 // na sahati parasaæpadaæ vinindÃæ kalu«amati÷ kurute satÃm asÃdhu÷ / na yajati na dadÃti yaÓ ca santaæ manasi na tasya janÃrdano 'dhamasya // ViP_3,7.29 // paramasuh­di bÃndhave kalatre sutatanayÃpit­mÃt­bh­tyavarge / ÓaÂhamatir upayÃti yo 'rthat­«ïÃæ tam adhamace«Âam avaihi nÃsya bhaktam // ViP_3,7.30 // aÓubhamatir asatprav­ttisakta÷ satatam anÃryaviÓÃlasaÇgamatta÷ / anudinak­tapÃpabandhayatna÷ puru«apaÓur na hi vÃsudevabhakta÷ // ViP_3,7.31 // sakalam idam ahaæ ca vÃsudeva÷ paramapumÃn parameÓvara÷ sa eka÷ / iti matir amalà bhavaty anante h­dayagate vraja tÃn vihÃya dÆrÃt // ViP_3,7.32 // kamalanayana vÃsudeva vi«ïo dharaïidharÃcyuta ÓaÇkhacakrapÃïe / bhava Óaraïam itÅrayanti ye vai tyaja bhaÂa dÆratareïa tÃn apÃpÃn // ViP_3,7.33 // vasati manasi yasya so 'vyayÃtmà puru«avarasya na tasya d­«ÂipÃte / tava gatir athavà mamÃsti cakra pratihatavÅryabalasya so 'nyalokya÷ // ViP_3,7.34 // kÃliÇga uvÃca: iti nijabhaÂaÓÃsanÃya devo ravitanaya÷ sa kilÃha dharmarÃja÷ / mama kathitam idaæ ca tena tubhyaæ kuruvara samyag idaæ mayÃpi coktam // ViP_3,7.35 // bhÅ«ma uvÃca: nakulaitan mamÃkhyÃtaæ pÆrvaæ tena dvijanmanà / kaliÇgadeÓÃd abhyetya prÅyatà sumahÃtmanà // ViP_3,7.36 // mayÃpy etad yathÃnyÃyaæ samyag vatsa tavoditam / yathà vi«ïum ­te nÃnyat trÃïaæ saæsÃrasÃgare // ViP_3,7.37 // kiækarà daï¬apÃÓau và na yamo na ca yÃtanà / samarthÃs tasya yasyÃtmà keÓavÃlambana÷ sadà // ViP_3,7.38 // parÃÓara uvÃca: etan mune tavÃkhyÃtaæ gÅtaæ vaivasvatena yat / tvatpraÓnÃnugataæ samyak kim anyac chrotum icchasi // ViP_3,7.39 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe saptamo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: bhagavan bhagavÃn deva÷ saæsÃravijigÅ«ubhi÷ / samÃkhyÃhi jagannÃtho vi«ïur ÃrÃdhyate yathà // ViP_3,8.1 // D7 ins.: vi«ïubhaktÃdicihnaæ yo nijadharma÷ purodita÷ // ViP_3,8.1*13:1 // tam evÃtisphuÂaæ vaktuæ pa¤cÃdhyÃyÅ vidhÅyate // ViP_3,8.1*13:2 // ÃrÃdhitÃc ca govindÃd ÃrÃdhanaparair narai÷ / yat prÃpyate phalaæ Órotuæ tac cecchÃmi mahÃmune // ViP_3,8.2 // parÃÓara uvÃca: yat p­cchati bhavÃn etat sagareïa mahÃtmanà / aurva÷ prÃha yathà p­«Âas tan me kathayata÷ Ó­ïu // ViP_3,8.3 // sagara÷ praïipatyedam aurvaæ papraccha bhÃrgavam / vi«ïor ÃrÃdhanopÃyasaæbandhaæ munisattama // ViP_3,8.4 // phalaæ cÃrÃdhite vi«ïau yat puæsÃm abhijÃyate / sa cÃha p­«Âo yat tena tan maitreyÃkhilaæ Ó­ïu // ViP_3,8.5 // aurva uvÃca: bhaumÃn manorathÃn svargaæ svargavandyaæ tathÃspadam / prÃpnoty ÃrÃdhite vi«ïau nirvÃïam api cottamam // ViP_3,8.6 // yad yad icchati yÃvac ca phalam ÃrÃdhite 'cyute / tat tad Ãpnoti rÃjendra bhÆri svalpam athÃpi và // ViP_3,8.7 // yat tu p­cchasi bhÆpÃla katham ÃrÃdhyate hi sa÷ / tad ahaæ sakalaæ tubhyaæ kathayÃmi nibodha me // ViP_3,8.8 // varïÃÓramÃcÃravatà puru«eïa para÷ pumÃn / vi«ïur ÃrÃdhyate panthà nÃnyas tatto«akÃraïam // ViP_3,8.9 // yajan yaj¤Ãn yajaty enaæ japaty enaæ japan n­pa / ghnaæs tathÃnyÃn hinasty enaæ sarvabhÆto yato hari÷ // ViP_3,8.10 // tasmÃt sadÃcÃravatà puru«eïa janÃrdana÷ / ÃrÃdhyate svavarïoktadharmÃnu«ÂhÃnakÃriïà // ViP_3,8.11 // brÃhmaïa÷ k«atriyo vaiÓya÷ ÓÆdraÓ ca p­thivÅpate / svadharmatatparo vi«ïum ÃrÃdhayati nÃnyathà // ViP_3,8.12 // parÃpavÃdaæ paiÓunyam an­taæ ca na bhëate / anyodvegakaraæ vÃpi to«yate tena keÓava÷ // ViP_3,8.13 // parapatnÅparadravyaparahiæsÃsu yo matim / na karoti pumÃn bhÆpa to«yate tena keÓava÷ // ViP_3,8.14 // na tìayati no hanti prÃïino 'nyÃæÓ ca dehina÷ / yo manu«yo manu«yendra to«yate tena keÓava÷ // ViP_3,8.15 // devadvijagurÆïÃæ ya÷ ÓuÓrÆ«Ãsu sadodyata÷ / to«yate tena govinda÷ puru«eïa nareÓvara // ViP_3,8.16 // yathÃtmani ca putre ca sarvabhÆte«u yas tathà / hitakÃmo haris tena to«yate sarvadà sukham // ViP_3,8.17 // yasya rÃgÃdido«eïa na du«Âaæ n­pa mÃnasam / viÓuddhacetasà vi«ïus to«yate tena sarvadà // ViP_3,8.18 // varïÃÓrame«u ye dharmÃ÷ ÓÃstroktà n­pasattama / te«u ti«Âhan naro vi«ïum ÃrÃdhayati nÃnyathà // ViP_3,8.19 // sagara uvÃca: tad ahaæ Órotum icchÃmi varïadharmÃn aÓe«ata÷ / tathaivÃÓramadharmÃæÓ ca dvijavarya bravÅhi tÃn // ViP_3,8.20 // aurva uvÃca: brÃhmaïak«atriyaviÓÃæ ÓÆdrÃïÃæ ca yathÃkramam / tvam ekÃgramanà bhÆtvà ӭïu dharmÃn mayoditÃn // ViP_3,8.21 // dÃnaæ dadyÃd yajed devÃn yaj¤ai÷ svÃdhyÃyatatpara÷ / nityodakÅ bhaved vipra÷ kuryÃc cÃgniparigraham // ViP_3,8.22 // v­ttyarthaæ yÃjayec cÃnyÃn anyÃn adhyÃpayet tathà / kuryÃt pratigrahÃdÃnaæ gurvarthaæ nyÃyato dvija÷ // ViP_3,8.23 // sarvalokahitaæ kuryÃn nÃhitaæ kasyacid dvija÷ / maitrÅ samastabhÆte«u brÃhmaïasyottamaæ dhanam // ViP_3,8.24 // grÃvïi ratne ca pÃrakye samabuddhir bhaved dvija÷ / ­tÃv abhigama÷ patnyÃæ Óasyate cÃsya pÃrthiva // ViP_3,8.25 // dÃnÃni dadyÃd icchÃto dvijebhya÷ k«atriyo 'pi hi / yajec ca vividhair yaj¤air adhÅyÅta ca pÃrthiva÷ // ViP_3,8.26 // ÓastrÃjÅvo mahÅrak«Ã pravarà tasya jÅvikà / tasyÃpi prathame kalpe p­thivÅparipÃlanam // ViP_3,8.27 // dharitrÅpÃlanenaiva k­tak­tyo narÃdhipa÷ / bhavanti n­pater aæÓà yato yaj¤ÃdikarmaïÃm // ViP_3,8.28 // du«ÂÃnÃæ ÓÃsanÃd rÃjà Ói«ÂÃnÃæ paripÃlanÃt / prÃpnoty abhimatÃæl lokÃn varïasaæsthÃkaro n­pa÷ // ViP_3,8.29 // paÓupÃlyaæ vaïijyaæ ca k­«iæ ca manujeÓvara / vaiÓyÃya jÅvikÃæ brahmà dadau lokapitÃmaha÷ // ViP_3,8.30 // tasyÃpy adhyayanaæ yaj¤o dÃnaæ dharmaÓ ca Óasyate / nityanaimittikÃdÅnÃm anu«ÂhÃnaæ ca karmaïÃm // ViP_3,8.31 // dvijÃtisaæÓrayaæ karma tÃdarthyaæ tena po«aïam / krayavikrayajair vÃpi dhanai÷ kÃrÆdbhavena và // ViP_3,8.32 // M0.3,ed. VeÇk. ins.: ÓÆdrasya sannati÷ Óaucaæ sevà svÃminy amÃyayà // ViP_3,8.32*14:1 // amantrayaj¤Ã hy aste 'yaæ tatsaÇgo viprarak«aïam // ViP_3,8.32*14:2 // dÃnaæ ca dadyÃc chÆdro 'pi pÃkayaj¤air yajeta ca / pitryÃdikaæ ca vai sarvaæ ÓÆdra÷ kurvÅta tena vai // ViP_3,8.33 // bh­tyÃdibharaïÃrthÃya sarve«Ãæ ca parigraha÷ / ­tukÃlÃbhigamanaæ svadÃre«u mahÅpate // ViP_3,8.34 // dayà samastabhÆte«u titik«Ã nÃbhimÃnità / satyaæ Óaucam anÃyÃso maÇgalaæ priyavÃdità // ViP_3,8.35 // Á2,D7 ins.: ÓarÅraæ yà t­tÅyena svaÓubhenÃpi karmaïà // ViP_3,8.35*15:1 // atyantaæ na tu kartavyam anÃyÃsa÷ sa ucyate // ViP_3,8.35*15:2 // maitry asp­hà tathà tadvad akÃrpaïyaæ nareÓvara / anasÆyà ca sÃmÃnyà varïÃnÃæ kathità guïÃ÷ // ViP_3,8.36 // ÃÓramÃïÃæ ca sarve«Ãm ete sÃmÃnyalak«aïÃ÷ / guïÃæs tathÃpaddharmÃæÓ ca viprÃdÅnÃm imä ch­ïu // ViP_3,8.37 // k«Ãtraæ karma dvijasyoktaæ vaiÓyakarma tathÃpadi / rÃjanyasya ca vaiÓyoktaæ ÓÆdrakarma na caitayo÷ // ViP_3,8.38 // sÃmarthye sati tat tyÃjyam ubhÃbhyÃm api pÃrthiva / tad evÃpadi kartavyaæ na kuryÃt karmasaækaram // ViP_3,8.39 // ity ete kathità rÃjan varïadharmà mayà tava / dharmam ÃÓramiïÃæ samyag bruvato me niÓÃmaya // ViP_3,8.40 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe '«Âamo 'dhyÃya÷ ]] ______________________________________________________ aurva uvÃca: bÃla÷ k­topanayano vedÃharaïatatpara÷ / gurugehe vased bhÆpa brahmacÃrÅ samÃhita÷ // ViP_3,9.1 // ÓaucÃcÃravatà tatra kÃryaæ ÓuÓrÆ«aïaæ guro÷ / vratÃni caratà grÃhyo vedaÓ ca k­tabuddhinà // ViP_3,9.2 // ubhe saædhye raviæ bhÆpa tathaivÃgniæ samÃhita÷ / upati«Âhet tathà kuryÃd guror apy abhivÃdanam // ViP_3,9.3 // sthite ti«Âhed vrajed yÃte nÅcair ÃsÅta cÃsati / Ói«yo gurau n­paÓre«Âha pratikÆlaæ na saæcaret // ViP_3,9.4 // tenaivokta÷ paÂhed vedaæ nÃnyacitta÷ pura÷ sthita÷ / anuj¤ÃtaÓ ca bhik«Ãnnam aÓnÅyÃd guruïà tata÷ // ViP_3,9.5 // avagÃhed apa÷ pÆrvam ÃcÃryeïÃvagÃhitÃ÷ / samijjalÃdikaæ cÃsya kÃlyaæ kÃlyam upÃnayet // ViP_3,9.6 // g­hÅtagrÃhyavedaÓ ca tato 'nuj¤Ãm avÃpya vai / gÃrhasthyam Ãvaset prÃj¤o ni«pannaguruni«k­ti÷ // ViP_3,9.7 // vidhinÃvÃptadÃras tu dhanaæ prÃpya svakarmaïà / g­hasthakÃryam akhilaæ kuryÃd bhÆpÃla Óaktita÷ // ViP_3,9.8 // nivÃpena pitÌn arced yaj¤air devÃæs tathÃtithÅn / annair munÅæÓ ca svÃdhyÃyair apatyena prajÃpatim // ViP_3,9.9 // balikarmaïà ca bhÆtÃni vÃtsalyenÃkhilaæ jagat / prÃpnoti lokÃn puru«o nijakarmasamÃrjitÃn // ViP_3,9.10 // bhik«ÃbhujaÓ ca ye kecit parivrìbrahmacÃriïa÷ / te 'py atraiva prati«Âhante gÃrhasthyaæ tena vai param // ViP_3,9.11 // vedÃharaïakÃryeïa tÅrthasnÃnÃya ca prabho / aÂanti vasudhÃæ viprÃ÷ p­thivÅdarÓanÃya ca // ViP_3,9.12 // aniketà hy anÃhÃrà yatrasÃyaæg­hÃs tu ye / te«Ãæ g­hastha÷ sarve«Ãæ prati«Âhà yonir eva ca // ViP_3,9.13 // te«Ãæ svÃgatadÃnÃdi vaktavyaæ madhuraæ n­pa / g­hÃgatÃnÃæ dadyÃc ca ÓayanÃsanabhojanam // ViP_3,9.14 // atithir yasya bhagnÃÓo g­hÃt pratinivartate / sa dattvà du«k­taæ tasmai puïyam ÃdÃya gacchati // ViP_3,9.15 // avaj¤Ãnam ahaækÃro dambhaÓ caiva g­he sata÷ / paritÃpopaghÃtau ca pÃru«yaæ ca na Óasyate // ViP_3,9.16 // yas tu samyak karoty evaæ g­hastha÷ paramaæ vidhim / sarvabandhavimukto 'sau lokÃn Ãpnoty anuttamÃn // ViP_3,9.17 // vaya÷pariïatau rÃjan k­tak­tyo g­hÃÓramÅ / putre«u bhÃryÃæ nik«ipya vanaæ gacchet sahaiva và // ViP_3,9.18 // parïamÆlaphalÃhÃra÷ keÓaÓmaÓrujaÂÃdhara÷ / bhÆmiÓÃyÅ bhavet tatra muni÷ sarvÃtithir n­pa // ViP_3,9.19 // carmakÃÓakuÓai÷ kuryÃt paridhÃnottarÅyake / tadvat tri«avaïaæ snÃnaæ Óastam asya nareÓvara // ViP_3,9.20 // devatÃbhyarcanaæ homa÷ sarvÃbhyÃgatapÆjanam / bhik«ÃbalipradÃnaæ ca Óastam asya nareÓvara // ViP_3,9.21 // vanyasnehena gÃtrÃïÃm abhyaÇgaÓ cÃsya Óasyate / tapasyataÓ ca rÃjendra ÓÅto«ïÃdisahi«ïutà // ViP_3,9.22 // yas tv etÃæ niyataÓ caryÃæ vÃnaprasthaÓ caren muni÷ / sa dahaty agnivad do«Ã¤ jayel lokÃæÓ ca ÓÃÓvatÃn // ViP_3,9.23 // caturthaÓ cÃÓramo bhik«o÷ procyate yo manÅ«ibhi÷ / tasya svarÆpaæ gadato mama Órotuæ n­pÃrhasi // ViP_3,9.24 // putradravyakalatre«u tyaktasneho narÃdhipa / caturtham ÃÓramasthÃnaæ gacchen nirdhÆtamatsara÷ // ViP_3,9.25 // traivargikÃæs tyajet sarvÃn ÃrambhÃn avanÅpate / mitrÃdi«u samo maitra÷ samaste«v eva jantu«u // ViP_3,9.26 // jarÃyujÃï¬ajÃdÅnÃæ vÃÇmana÷karmabhi÷ kvacit / yukta÷ kurvÅta na drohaæ sarvasaÇgÃæÓ ca varjayet // ViP_3,9.27 // ekarÃtrasthitir grÃme pa¤carÃtrasthiti÷ pure / tathà ti«Âhed yathà prÅtir dve«o và nÃsya jÃyate // ViP_3,9.28 // prÃïayÃtrÃnimittaæ ca vyaÇgÃre bhuktavajjane / kÃle praÓastavarïÃnÃæ bhik«Ãrthaæ paryaÂed g­hÃn // ViP_3,9.29 // kÃma÷ krodhas tathà darpamohalobhÃdayaÓ ca ye / tÃæs tu do«Ãn parityajya parivrì nirmamo bhavet // ViP_3,9.30 // abhayaæ sarvabhÆtebhyo dattvà yaÓ carate muni÷ / na tasya sarvabhÆtebhyo bhayam utpadyate kvacit // ViP_3,9.31 // k­tvÃgnihotraæ svaÓarÅrasaæsthaæ ÓÃrÅram agniæ svamukhe juhoti / vipras tu bhik«opagatair havirbhiÓ citÃgninà sa vrajati sma lokÃn // ViP_3,9.32 // mok«ÃÓramaæ yaÓ carate yathoktaæ Óuci÷ svasaækalpitabuddhiyukta÷ / anindhanaæ jyotir iva praÓÃnta÷ sa brahmalokaæ Órayate dvijÃti÷ // ViP_3,9.33 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe navamo 'dhyÃya÷ ]] ______________________________________________________ sagara uvÃca: kathitaæ cÃturÃÓramyaæ cÃturvarïyakriyÃs tathà / puæsa÷ kriyÃm ahaæ Órotum icchÃmi dvijasattama // ViP_3,10.1 // nityÃæ naimittikÅæ kÃmyÃæ kriyÃæ puæsÃm aÓe«ata÷ / samÃkhyÃhi bh­guÓre«Âha sarvaj¤o hy asi me mata÷ // ViP_3,10.2 // aurva uvÃca: yad etad uktaæ bhavatà nityanaimittikÃÓritam / tad ahaæ kathayi«yÃmi Ó­ïu«vaikamanà n­pa // ViP_3,10.3 // jÃtasya jÃtakarmÃdi kriyÃkÃï¬am aÓe«ata÷ / putrasya kurvÅta pità ÓrÃddhaæ cÃbhyudayÃtmakam // ViP_3,10.4 // yugmÃæs tu prÃÇmukhÃn viprÃn bhojayen manujeÓvara / yathÃv­tti tathà kuryÃd daivaæ pitryaæ dvijanmanÃm // ViP_3,10.5 // dadhnà yavai÷ sabadarair miÓrÃn piï¬Ãn mudà yuta÷ / nÃndÅmukhebhyas tÅrthena dadyÃd daivena pÃrthiva // ViP_3,10.6 // prÃjÃpatyena và sarvam upacÃraæ pradak«iïam / kurvÅta tat tathÃÓe«av­ddhikÃle«u bhÆpate // ViP_3,10.7 // tataÓ ca nÃma kurvÅta pitaiva daÓame 'hani / devapÆrvaæ narÃkhyaæ hi ÓarmavarmÃdisaæyutam // ViP_3,10.8 // Á,D7 ins.: nÃmadheyaæ daÓamyÃæ tu kecid icchanti pÃrthiva // ViP_3,10.8*16:1 // dvÃdaÓyÃm athavà rÃjan mÃse pÆrïe 'thavà pare // ViP_3,10.8*16:2 // Óarmeti brÃhmaïasyoktaæ varmeti k«atrasaæÓrayam / guptadÃsÃtmakaæ nÃma praÓastaæ vaiÓyaÓÆdrayo÷ // ViP_3,10.9 // nÃrthahÅnaæ na cÃÓastaæ nÃpaÓabdayutaæ tathà / nÃmaÇgalyaæ jugupsyaæ và nÃma kuryÃt samÃk«aram // ViP_3,10.10 // nÃtidÅrghaæ na hrasvaæ và nÃtigurvak«arÃnvitam / sukhoccÃryaæ tu tan nÃma kuryÃd yat pravaïÃk«aram // ViP_3,10.11 // tato 'nantarasaæskÃrasaæsk­to guruveÓmani / yathoktaæ vidhim ÃÓritya kuryÃd vidyÃparigraham // ViP_3,10.12 // g­hÅtavidyo gurave dattvà ca gurudak«iïÃm / gÃrhasthyam icchan bhÆpÃla kuryÃd dÃraparigraham // ViP_3,10.13 // brahmacaryeïa và kÃlaæ kuryÃt saækalpapÆrvakam / guro÷ ÓuÓrÆ«aïaæ kuryÃt tatputrÃder athÃpi và // ViP_3,10.14 // vaikhÃnaso vÃpi bhavet parivrì athavecchayà / pÆrvasaækalpitaæ yÃd­k tÃd­k kuryÃn mahÅpate // ViP_3,10.15 // var«air ekaguïÃæ bhÃryÃm udvahet triguïa÷ svayam / nÃtikeÓÃm akeÓÃæ và nÃtik­«ïÃæ na piÇgalÃm // ViP_3,10.16 // nisargato vikalÃÇgÅm adhikÃÇgÅæ ca nodvahet / nÃviÓuddhÃæ saromÃæ và 'kulajÃæ vÃtirogiïÅm // ViP_3,10.17 // na du«ÂÃæ du«ÂavÃcÃlÃæ vyaÇginÅæ pit­mÃt­ta÷ / na ÓmaÓruvya¤janavatÅæ na caiva puru«Ãk­tim // ViP_3,10.18 // na ghargharasvarÃæ k«ÃmavÃkyÃæ kÃkasvarÃæ na ca / nÃtibaddhek«aïÃæ tadvad v­ttÃk«Åæ nodvahet striyam // ViP_3,10.19 // yasyÃÓ ca lomaÓe jaÇghe gulphau yasyÃs tathonnatau / kÆpo yasyà hasantyÃÓ ca gaï¬ayos tÃæ ca nodvahet // ViP_3,10.20 // Á1,¥,V1,B1.2,D8 ins.: nodvahet tÃd­ÓÅæ kanyÃæ prÃj¤a÷ kÃryaviÓÃrada÷ // ViP_3,10.20*17 // nÃtirÆk«acchaviæ pÃï¬ukarajÃm aruïek«aïÃm / ÃpÅnahastapÃdÃæ ca na kanyÃm udvahed budha÷ // ViP_3,10.21 // na vÃmanÃæ nÃtidÅrghÃæ nodvahet saæhatabhruvam / na cÃticchidradaÓanÃæ na karÃlamukhÅæ nara÷ // ViP_3,10.22 // pa¤camÅæ mÃt­pak«Ãc ca pit­pak«Ãc ca saptamÅm / g­hasthas tÆdvahet kanyÃæ nyÃyyena vidhinà n­pa // ViP_3,10.23 // brÃhmo daivas tathaivÃr«a÷ prÃjÃpatyas tathÃsura÷ / gÃndharvarÃk«asau cÃnyau paiÓÃcaÓ cëÂamo 'dhama÷ // ViP_3,10.24 // Á,D7 ins.: yaj¤e«u ­tvije daiva ÃdÃyÃr«as tu godvayam // ViP_3,10.24*18:1 // sahau tau caratÃæ dharmaæ prÃjÃpatyo vidhi÷ sm­ta÷ // ViP_3,10.24*18:2 // ete«Ãæ yasya yo dharmo varïasyokto mahar«ibhi÷ / kurvÅta dÃrÃharaïaæ tenÃnyaæ parivarjayet // ViP_3,10.25 // sadharmacÃriïÅæ prÃpya gÃrhasthyaæ sahitas tayà / samudvahed dadÃty etat samyagƬhaæ mahÃphalam // ViP_3,10.26 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe daÓamo 'dhyÃya÷ ]] ______________________________________________________ sagara uvÃca: g­hasthasya sadÃcÃraæ Órotum icchÃmy ahaæ mune / lokÃd asmÃt parasmÃc ca yam Ãti«Âhan na hÅyate // ViP_3,11.1 // aurva uvÃca: ÓrÆyatÃæ p­thivÅpÃla sadÃcÃrasya lak«aïam / sadÃcÃravatà puæsà jitau lokÃv ubhÃv api // ViP_3,11.2 // sÃdhava÷ k«Åïado«Ãs tu sacchabda÷ sÃdhuvÃcaka÷ / te«Ãm Ãcaraïaæ yat tu sadÃcÃra÷ sa ucyate // ViP_3,11.3 // saptar«ayo 'tha manava÷ prajÃnÃæ patayas tathà / sadÃcÃrasya vaktÃra÷ kartÃraÓ ca mahÅpate // ViP_3,11.4 // brÃhme muhÆrte svasthe ca mÃnase matimÃn n­pa / vibuddhaÓ cintayed dharmam arthaæ cÃsyÃvirodhinam // ViP_3,11.5 // apŬayà tayo÷ kÃmam ubhayor api cintayet / d­«ÂÃd­«ÂavinÃÓÃya trivarge samadarÓità // ViP_3,11.6 // parityajed arthakÃmau dharmapŬÃkarau n­pa / dharmam apy asukhodarkaæ lokavikru«Âam eva ca // ViP_3,11.7 // tata÷ kalyaæ samutthÃya kuryÃn maitraæ nareÓvara // ViP_3,11.8 // nair­tyÃm i«uvik«epam atÅtyÃbhyadhikaæ bhuva÷ / dÆrÃd ÃvasathÃn mÆtraæ purÅ«aæ ca samuts­jet // ViP_3,11.9 // pÃdÃvasecanocchi«Âe prak«ipen na g­hÃÇgaïe // ViP_3,11.10 // ÃtmacchÃyÃæ tarucchÃyÃæ gosÆryÃgnyanilÃæs tathà / guruæ dvijÃtÅæÓ ca budho na meheta kadÃcana // ViP_3,11.11 // na k­«Âe sasyamadhye và govraje janasaæsadi / na vartmani na nadyÃditÅrthe«u puru«ar«abha // ViP_3,11.12 // nÃpsu naivÃmbhasas tÅre ÓmaÓÃne na samÃcaret / utsargaæ vai purÅ«asya mÆtrasya ca visarjanam // ViP_3,11.13 // udaÇmukho divà mÆtraæ viparÅtamukho niÓi / kurvÅtÃnÃpadi prÃj¤o mÆtrotsargaæ ca pÃrthiva // ViP_3,11.14 // t­ïair ÃstÅrya vasudhÃæ vastraprÃv­tamastaka÷ / ti«Âhen nÃticiraæ tatra naiva kiæcid udÅrayet // ViP_3,11.15 // valmÅkamÆ«ikotkhÃtÃæ m­daæ nÃntarjalÃæ tathà / ÓaucÃvaÓi«ÂÃæ gehÃc ca nÃdadyÃl lepasaæbhavÃm // ViP_3,11.16 // anta÷prÃïyavapannÃæ ca halotkhÃtÃæ ca pÃrthiva / parityajen m­daÓ caitÃ÷ sakalÃ÷ ÓaucasÃdhane // ViP_3,11.17 // ekà liÇge gude tisro daÓa vÃmakare n­pa // ViP_3,11.18ab // After 18a T2.3,G2 ins.: .... .... ubhayor m­dvayaæ sm­tam // ViP_3,11.18a*19:1 // pa¤cÃpÃne g­hasthasya .... .... // ViP_3,11.18a*19:2 // hastadvaye ca saptÃnyà m­da÷ ÓaucopapÃdikÃ÷ // ViP_3,11.18cd // acchenÃgandhaphenena jalenÃbudbudena ca / ÃcÃmeta m­daæ bhÆyas tathà dadyÃt samÃhita÷ // ViP_3,11.19 // ni«pÃditÃÇghriÓaucas tu pÃdÃv abhyuk«ya vai puna÷ / tri÷ pibet salilaæ tena tathà dvi÷ parimÃrjayet // ViP_3,11.20 // ÓÅr«aïyÃni tata÷ khÃni mÆrdhÃnaæ ca n­pÃlabhet / bÃhÆ nÃbhiæ ca toyena h­dayaæ cÃpi saæsp­Óet // ViP_3,11.21 // Á2,D7 ins.: prak«Ãlya pÃdau hastau ca tri÷ pibed ambu vÅk«itam // ViP_3,11.21*20:1 // saæv­tyÃÇgu«ÂhamÆlena dvi÷ pram­jet tato mukham // ViP_3,11.21*20:2 // saæhatÃbhis tribhi÷ pÆrvaæ so«Âaæ tu samupasp­Óet // ViP_3,11.21*20:3 // aÇgu«Âhena pradeÓinyà xxxxxxxx [lacuna] // ViP_3,11.21*20:4 // aÇgu«ÂhÃnÃmikÃbhyÃæ ca cak«u÷ Órotraæ puna÷ puna÷ // ViP_3,11.21*20:5 // kani«ÂhÃÇgu«Âhato nÃbhiæ h­dayaæ tu talena vai // ViP_3,11.21*20:6 // sarvÃÇge«u Óira÷ paÓcÃc cÃÓreïa [??] saæsp­Óed iti // ViP_3,11.21*20:7 // svÃcÃntaÓ ca tata÷ kuryÃt pumÃn keÓaprasÃdhanam / ÃdarÓäjanamÃÇgalyaæ durvÃdyÃlambhanÃni ca // ViP_3,11.22 // tata÷ svavarïadharmeïa v­ttyarthaæ ca dhanÃrjanam / kurvÅta ÓraddhÃsaæpanno yajec ca p­thivÅpate // ViP_3,11.23 // somasaæsthà havi÷saæsthÃ÷ pÃkasaæsthÃÓ ca saæsthitÃ÷ / dhane yato manu«yÃïÃæ yatetÃto dhanÃrjane // ViP_3,11.24 // nadÅnadata¬Ãge«u devakhÃtajale«u ca / nityakriyÃrthaæ snÃyÅta giriprasravaïe«u ca // ViP_3,11.25 // kÆpe«Æddh­tatoyena snÃnaæ kurvÅta và bhuvi / snÃyÅtoddh­tatoyena athavà bhuvy asaæbhave // ViP_3,11.26 // Óucivastradhara÷ snÃto devar«ipit­tarpaïam / te«Ãm eva hi tÅrthena kurvÅta susamÃhita÷ // ViP_3,11.27 // trir apa÷ prÅïanÃrthÃya devÃnÃm apavarjayet / tathar«ÅïÃæ yathÃnyÃyaæ sak­c cÃpi prajÃpate÷ // ViP_3,11.28 // pitÌïÃæ prÅïanÃrthÃya trir apa÷ p­thivÅpate / pitÃmahebhyaÓ ca tathà prÅïayet prapitÃmahÃn // ViP_3,11.29 // mÃtÃmahÃya tatpitre tatpitre ca samÃhita÷ / dadyÃt paitreïa tÅrthena kÃmyaæ cÃnyac ch­ïu«va me // ViP_3,11.30 // mÃtre pramÃtre tanmÃtre gurupatnyai tathà n­pa / gurave mÃtulÃdÅnÃæ snigdhamitrÃya bhÆbhuje // ViP_3,11.31 // idaæ cÃpi japed ambu dadyÃd Ãtmecchayà n­pa / upakÃrÃya bhÆtÃnÃæ k­tadevÃditarpaïa÷ // ViP_3,11.32 // devÃsurÃs tathà yak«Ã nÃgà gandharvarÃk«asÃ÷ / piÓÃcà guhyakÃ÷ siddhÃ÷ kÆ«mÃï¬Ãs tarava÷ khagÃ÷ // ViP_3,11.33 // jalecarà bhÆnilayà vÃyvÃdhÃrÃÓ ca jantava÷ / t­ptim ete prayÃntv ÃÓu maddattenÃmbunÃkhilÃ÷ // ViP_3,11.34 // narake«u samaste«u yÃtanÃsu ca ye sthitÃ÷ / te«Ãm ÃpyÃyanÃyaitad dÅyate salilaæ mayà // ViP_3,11.35 // ye bÃndhavÃbÃndhavà và ye 'nyajanmani bÃndhavÃ÷ / te t­ptim akhilà yÃntu ye cÃsmattoyakÃÇk«iïa÷ // ViP_3,11.36 // yatra kvacana saæsthÃnÃæ k«utt­«ïopahatÃtmanÃm / idam apy ak«ayaæ cÃstu mayà dattaæ tilodakam // ViP_3,11.37 // kÃmyodakapradÃnaæ te mayaitat kathitaæ n­pa / yad dattvà prÅïayed etan manu«ya÷ sakalaæ jagat / jagadÃpyÃyanodbhÆtaæ puïyam Ãpnoti cÃnagha // ViP_3,11.38 // dattvà kÃmyodakaæ samyag etebhya÷ ÓraddhayÃnvita÷ / Ãcamya ca tato dadyÃt sÆryÃya saliläjalim // ViP_3,11.39 // namo vivasvate brahman bhÃsvate vi«ïutejase / jagatsavitre Óucaye savitre karmadÃyine // ViP_3,11.40 // tato g­hÃrcanaæ kuryÃd abhÅ«ÂasurapÆjanam / jalÃbhi«ekapu«pÃïÃæ dhÆpÃdeÓ ca nivedanai÷ // ViP_3,11.41 // apÆrvam agnihotraæ ca kuryÃt prÃg brahmaïe tata÷ // ViP_3,11.42 // prajÃpatiæ samuddiÓya dadyÃd Ãhutim ÃdarÃt / g­hebhya÷ kÃÓyapÃyÃtha tato 'numataye kramÃt // ViP_3,11.43 // tacche«aæ maïikebhyo 'tha parjanyebhya÷ k«ipet tata÷ / dvÃre dhÃtur vidhÃtuÓ ca madhye ca brahmaïa÷ k«ipet // ViP_3,11.44 // g­hasya puru«avyÃghra digdevÃn api me Ó­ïu // ViP_3,11.45 // indrÃya dharmarÃjÃya varuïÃya tathendave / prÃcyÃdi«u budho dadyÃd dhutaÓe«Ãtmakaæ balim // ViP_3,11.46 // prÃguttare ca digbhÃge dhanvantaribaliæ budha÷ / nirvaped vaiÓvadevaæ ca karma kuryÃd ata÷ param // ViP_3,11.47 // vÃyavye vÃyave dik«u samastÃsu tato diÓÃm / brahmaïe cÃntarik«Ãya bhÃnave ca k«iped balim // ViP_3,11.48 // viÓvedevÃn viÓvabhÆtÃæs tathà viÓvapatÅn pitÌn / yak«mÃïaæ ca samuddiÓya baliæ dadyÃn nareÓvara // ViP_3,11.49 // tato 'nyad annam ÃdÃya bhÆmibhÃge Óucau budha÷ / dadyÃd aÓe«abhÆtebhya÷ svecchayà tatsamÃhita÷ // ViP_3,11.50 // devà manu«yÃ÷ paÓavo vayÃæsi siddhÃ÷ sayak«oragadaityasaÇghÃ÷ / pretÃ÷ piÓÃcÃs tarava÷ samastà ye cÃnnam icchanti mayà pradattam // ViP_3,11.51 // pipÅlikÃ÷ kÅÂapataægakÃdyà bubhuk«itÃ÷ karmanibandhabaddhÃ÷ / prayÃntu te t­ptim idaæ mayÃnnaæ tebhyo vis­«Âaæ sukhino bhavantu // ViP_3,11.52 // ye«Ãæ na mÃtà na pità na bandhur naivÃnnasiddhir na tadÃnnam asti / tatt­ptaye 'nnaæ bhuvi dattam etat te yÃntu t­ptiæ mudità bhavantu // ViP_3,11.53 // bhÆtÃni sarvÃïi tathÃnnam etad ahaæ ca vi«ïur na yato 'nyad asti / tasmÃd ahaæ bhÆtanikÃyabhÆtam annaæ prayacchÃmi bhavÃya te«Ãm // ViP_3,11.54 // caturdaÓo bhÆtagaïo ya e«a tatra sthità ye 'khilabhÆtasaÇghÃ÷ / t­ptyartham annaæ hi mayà nis­«Âaæ te«Ãm idaæ te mudità bhavantu // ViP_3,11.55 // ity uccÃrya naro dadyÃd annaæ ÓraddhÃsamanvita÷ / bhuvi bhÆtopakÃrÃya g­hÅ sarvÃÓrayo yata÷ // ViP_3,11.56 // Óvacaï¬ÃlavihaægÃnÃæ bhuvi dadyÃt tato nara÷ / ye cÃnye patitÃ÷ kecid apÃtrà bhuvi mÃnavÃ÷ // ViP_3,11.57 // tato godohamÃtraæ vai kÃlaæ ti«Âhed g­hÃÇgaïe / atithigrahaïÃrthÃya tadÆrdhvaæ và yathecchayà // ViP_3,11.58 // atithiæ tatra saæprÃptaæ pÆjayet svÃgatÃdinà / tathÃsanapradÃnena pÃdaprak«Ãlanena ca // ViP_3,11.59 // Óraddhayà cÃnnadÃnena priyapraÓnottareïa ca / gacchataÓ cÃnuyÃnena prÅtim utpÃdayed g­hÅ // ViP_3,11.60 // aj¤ÃtakulanÃmÃnam anyata÷ samupÃgatam / pÆjayed atithiæ samyaÇ naikagrÃmanivÃsinam // ViP_3,11.61 // akiæcanam asaæbandham anyadeÓÃd upÃgatam / asaæpÆjyÃtithiæ bhu¤jan bhoktukÃmaæ vrajaty adha÷ // ViP_3,11.62 // svÃdhyÃyagotracaraïam ap­«Âvà ca tathà kulam / hiraïyagarbhabuddhyà taæ manyetÃbhyÃgataæ g­hÅ // ViP_3,11.63 // pitrarthaæ cÃparaæ vipram ekam apy ÃÓayen n­pa / taddeÓyaæ viditÃcÃrasaæbhÆtiæ päcayaj¤ikam // ViP_3,11.64 // annÃgraæ ca samuddh­tya hantakÃropakalpitam / nirvÃpabhÆtaæ bhÆpÃla ÓrotriyÃyopapÃdayet // ViP_3,11.65 // dadyÃc ca bhik«Ãtritayaæ parivrìbrahmacÃriïÃm / icchayà ca budho dadyÃd vibhave saty avÃritam // ViP_3,11.66 // ity ete 'tithaya÷ proktÃ÷ prÃguktà bhik«avaÓ ca ye / catura÷ pÆjayed etÃn n­yaj¤arïÃt pramucyate // ViP_3,11.67 // atithir yasya bhagnÃÓo g­hÃd yÃty anyatomukha÷ / sa dattvà du«k­taæ tasmai puïyam ÃdÃya gacchati // ViP_3,11.68 // dhÃtà prajÃpati÷ Óakro vahnir vasugaïo 'ryamà / praviÓyÃtithim ete vai bhu¤jante 'nnaæ nareÓvara // ViP_3,11.69 // D1,M1 ins.: ye ca vi«ïuparà nityaæ ye ca vikhÃnasÃÓramÃ÷ // ViP_3,11.69*21:1 // pa¤carÃtraæ vidhÃnaj¤Ã ye ca vi«ïuparÃyaïÃ÷ // ViP_3,11.69*21:2 // vi«ïurÆpadharà ye te vi«ïum eva samÃÓritÃ÷ // ViP_3,11.69*21:3 // sarvo vi«ïumayo loka iti matvà sthitÃÓ ca ye // ViP_3,11.69*21:4 // sarva ete hy atithayo m­«yà vai sÃrvakÃlikam // ViP_3,11.69*21:5 // ete«Ãm ekam atithiæ pÆjayet puïyalokabhÃk // ViP_3,11.69*21:6 // tasmÃd atithipÆjÃyÃæ yateta satataæ nara÷ / sa kevalam aghaæ bhuÇkte yo bhuÇkte tv atithiæ vinà // ViP_3,11.70 // tata÷ suvÃsinÅdu÷khigarbhiïÅv­ddhabÃlakÃn / bhojayet saæsk­tÃnnena prathamaæ caramaæ g­hÅ // ViP_3,11.71 // abhuktavatsu caite«u bhu¤jan bhuÇkte 'tidu«k­tam / m­taÓ ca narakaæ gatvà Óle«mabhug jÃyate nara÷ // ViP_3,11.72 // asnÃtÃÓÅ malaæ bhuÇkte hy ajapÅ pÆyaÓoïitam / asaæsk­tÃnnabhuÇ mÆtraæ bÃlÃdiprathamaæ Óak­t // ViP_3,11.73 // T3, ed. VeÇk. ins. after 73, G2 after 73ab, D3 before 74ab: abhÆtÃÓÅ k­miæ bhuÇkte adÃtà vi«am aÓnute // ViP_3,11.73*22 // tasmÃc ch­ïu«va rÃjendra yathà bhu¤jÅta vai g­hÅ / bhu¤jataÓ ca yathà puæsa÷ pÃpabandho na jÃyate // ViP_3,11.74 // iha cÃrogyam atulaæ balav­ddhis tathà n­pa / bhavaty ari«ÂaÓÃntiÓ ca vairipak«ÃbhicÃrikà // ViP_3,11.75 // snÃto yathÃvat k­tvà ca devar«ipit­tarpaïam / praÓastaratnapÃïiÓ ca bhu¤jÅta prayato g­hÅ // ViP_3,11.76 // k­te jape hute vahnau Óuddhavastradharo n­pa / dattvÃtithibhyo viprebhyo gurubhya÷ saæÓritÃya ca / puïyagandhadhara÷ ÓastamÃlyadhÃrÅ nareÓvara // ViP_3,11.77 // naikavastradharo 'thÃrdrapÃïipÃdo nareÓvara / viÓuddhavadana÷ prÅto bhu¤jÅta na vidiÇmukha÷ // ViP_3,11.78 // prÃÇmukhodaÇmukho vÃpi na caivÃnyamanà nara÷ / annaæ praÓastaæ pathyaæ ca prok«itaæ prok«aïodakai÷ // ViP_3,11.79 // na kutsitÃh­taæ naiva jugupsÃvad asaæsk­tam / dattvà tu bhuktaæ Ói«yebhya÷ k«udhitebhyas tathà g­hÅ // ViP_3,11.80 // praÓastaÓuddhapÃtre«u bhu¤jÅtÃkupito n­pa // ViP_3,11.81 // nÃsandÅsaæsthite pÃtre nÃdeÓe ca nareÓvara / nÃkÃle nÃtisaækÅrïe dattvÃgraæ ca naro 'gnaye // ViP_3,11.82 // mantrÃbhimantritaæ Óastaæ na ca paryu«itaæ n­pa / anyatra phalamÃæsebhya÷ Óu«kaÓÃkÃdikÃæs tathà // ViP_3,11.83 // tadvad bÃdarikebhyaÓ ca gu¬apakvebhya eva ca / bhu¤jÅtoddh­tasÃrÃïi na kadÃcin nareÓvara // ViP_3,11.84 // nÃÓe«aæ puru«o 'ÓnÅyÃd anyatra jagatÅpate / madhvambudadhisarpibhya÷ saktubhyaÓ ca vivekavÃn // ViP_3,11.85 // aÓnÅyÃt tanmanà bhÆtvà pÆrvaæ tu madhuraæ rasam / lavaïÃmlau tathà madhye kaÂutiktÃdikaæ tata÷ // ViP_3,11.86 // prÃg dravaæ puru«o 'Ónan vai madhye ca kaÂhinÃÓanam / punar ante dravÃÓÅ tu balÃrogye na mu¤cati // ViP_3,11.87 // anindyaæ bhak«ayed itthaæ vÃgyato 'nnam akutsayan / pa¤cagrÃsaæ mahÃmaunaæ prÃïÃdyÃpyÃyanÃya tat // ViP_3,11.88 // bhuktvà samyag athÃcamya prÃÇmukhodaÇmukho 'pi và / yathÃvat punar ÃcÃmet pÃïÅ prak«Ãlya mÆlata÷ // ViP_3,11.89 // svastha÷ praÓÃntacittas tu k­tÃsanaparigraha÷ / abhÅ«ÂadevatÃnÃæ tu kurvÅta smaraïaæ nara÷ // ViP_3,11.90 // agnir ÃpyÃyayatv annaæ pÃrthivaæ pavanerita÷ / dattÃvakÃÓaæ nabhasà jarayatv astu me sukham // ViP_3,11.91 // annaæ balÃya me bhÆmer apÃm agnyanilasya ca / bhavatv etat pariïatau mamÃstv avyÃhataæ sukham // ViP_3,11.92 // prÃïÃpÃnasamÃnÃnÃm udÃnavyÃnayos tathà / annaæ pu«Âikaraæ cÃstu mamÃstv avyÃhataæ sukham // ViP_3,11.93 // agastir agnir va¬avÃnalaÓ ca bhuktaæ mayÃnnaæ jarayatv aÓe«am / sukhaæ ca me tatpariïÃmasaæbhavaæ yacchantv arogo mama cÃstu dehe // ViP_3,11.94 // D4 ins.: dehe«u sarve«u yathà ca dehÅ .... // ViP_3,11.94*23 // vi«ïu÷ samastendriyadehadehÅ pradhÃnabhÆto bhagavÃn yathaika÷ / satyena tenÃnnam aÓe«am etad Ãrogyadaæ me pariïÃmam etu // ViP_3,11.95 // vi«ïur attà tathaivÃnnaæ pariïÃmaÓ ca vai yathà / satyena tena vai bhuktaæ jÅryatv annam idaæ tathà // ViP_3,11.96 // ity uccÃrya svahastena parim­jya tathodaram / anÃyÃsapradÃyÅni kuryÃt karmÃïy atandrita÷ // ViP_3,11.97 // sacchÃstrÃdivinodena sanmÃrgÃd avirodhinà / dinaæ nayet tata÷ saædhyÃm upati«Âhet samÃhita÷ // ViP_3,11.98 // dinÃntasaædhyÃæ sÆryeïa pÆrvÃm ­k«air yutÃæ budha÷ / upati«Âhed yathÃnyÃyaæ samyag Ãcamya pÃrthiva // ViP_3,11.99 // sarvakÃlam upasthÃnaæ saædhyayo÷ pÃrthive«yate / anyatrasÆtakÃÓaucavibhramÃturabhÅtita÷ // ViP_3,11.100 // sÆryeïÃbhyudito yaÓ ca tyakta÷ sÆryeïa ca svapan / anyatrÃturabhÃvÃt tu prÃyaÓcittÅyate nara÷ // ViP_3,11.101 // tasmÃd anudite sÆrye samutthÃya mahÅpate / upati«Âhen nara÷ saædhyÃm asvapaæÓ ca dinÃntajÃm // ViP_3,11.102 // upati«Âhanti ye saædhyÃæ na pÆrvÃæ na ca paÓcimÃm / vrajanti te durÃtmÃnas tÃmisraæ narakaæ n­pa // ViP_3,11.103 // puna÷ pÃkam upÃdÃya sÃyam apy avanÅpate / vaiÓvadevanimittaæ vai patny amantraæ baliæ haret // ViP_3,11.104 // tatrÃpi ÓvapacÃdibhyas tathaivÃnnÃpavarjanam // ViP_3,11.105 // atithiæ cÃgataæ tatra svaÓaktyà pÆjayed budha÷ / pÃdaÓaucÃsanaprahvasvÃgatoktyà ca pÆjanam / tataÓ cÃnnapradÃnena Óayanena ca pÃrthiva // ViP_3,11.106 // dinÃtithau tu vimukhe gate yat pÃtakaæ n­pa / tad evëÂaguïaæ puæsÃæ sÆryo¬he vimukhe gate // ViP_3,11.107 // tasmÃt svaÓaktyà rÃjendra sÆryo¬ham atithiæ nara÷ / pÆjayet pÆjite tasmin pÆjitÃ÷ sarvadevatÃ÷ // ViP_3,11.108 // annaÓÃkÃmbudÃnena svaÓaktyà prÅïayet pumÃn / ÓayanaprastaramahÅpradÃnair athavÃpi tam // ViP_3,11.109 // k­tapÃdÃdiÓaucaÓ ca bhuktvà sÃyaæ tato g­hÅ / gacched asphuÂitÃæ ÓayyÃm api dÃrumayÅæ n­pa // ViP_3,11.110 // nÃviÓÃlÃæ na và bhagnÃæ nÃsamÃæ malinÃæ na ca / na ca jantumayÅæ ÓayyÃm adhiti«Âhed anÃst­tÃm // ViP_3,11.111 // prÃcyÃæ diÓi Óira÷ Óastaæ yÃmyÃyÃm athavà n­pa / sadaiva svapata÷ puæso viparÅtaæ tu rogadam // ViP_3,11.112 // ­tÃv upagama÷ Óasta÷ svapatnyÃm avanÅpate / punnÃmark«e Óubhe kÃle jye«ÂhayugmÃsu rÃtri«u // ViP_3,11.113 // nÃsnÃtÃæ tu striyaæ gacchen nÃturÃæ na rajasvalÃm / nÃni«ÂÃæ na prakupitÃæ nÃpraÓastÃæ na garbhiïÅm // ViP_3,11.114 // nÃdak«iïÃæ nÃnyakÃmÃæ nÃkÃmÃæ nÃnyayo«itam / k«utk«ÃmÃm atibhuktÃæ và svayaæ caibhir guïair yuta÷ // ViP_3,11.115 // snÃta÷ sraggandhadh­k prÅta÷ nÃdhmÃta÷ k«udhito 'pi và / sakÃma÷ sÃnurÃgaÓ ca vyavÃyaæ puru«o vrajet // ViP_3,11.116 // caturdaÓy a«ÂamÅ caiva amÃvÃsyÃtha pÆrïimà / parvÃïy etÃni rÃjendra ravisaækrÃntir eva ca // ViP_3,11.117 // tailastrÅmÃæsasaæbhogÅ parvasv ete«u vai pumÃn / viïmÆtrabhojanaæ nÃma prayÃti narakaæ m­ta÷ // ViP_3,11.118 // aÓe«aparvasv ete«u tasmÃt saæyamibhir budhai÷ / bhÃvyaæ sacchÃstradevejyÃdhyÃnajapyaparair narai÷ // ViP_3,11.119 // nÃnyayonÃv ayonau và nopayuktau«adhas tathà / devadvijagurÆïÃæ ca vyavÃyÅ nÃÓraye bhavet // ViP_3,11.120 // caityacatvaratÅre«u naiva go«Âhe catu«pathe / naiva ÓmaÓÃnopavane salile«u mahÅpate // ViP_3,11.121 // proktaparvasv aÓe«e«u naiva bhÆpÃla saædhyayo÷ / gacched vyavÃyaæ matimÃn na mÆtroccÃrapŬita÷ // ViP_3,11.122 // parvasv abhigamo 'dhanyo divà pÃpaprado n­pa / bhuvi rogaprado nÌïÃm apraÓasto jalÃÓaye // ViP_3,11.123 // paradÃrÃn na gaccheta manasÃpi kadÃcana / kim u vÃcÃsthibandho 'pi nÃsti te«u vyavÃyinÃm // ViP_3,11.124 // m­to narakam abhyeti hÅyate 'trÃpi cÃyu«a÷ / paradÃrarati÷ puæsÃm ubhayatrÃpi bhÅtidà // ViP_3,11.125 // iti matvà svadÃre«u ­tumatsu budho vrajet / yathoktado«ahÅne«u sakÃme«v an­tÃv api // ViP_3,11.126 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe ekÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ aurva uvÃca: devagobrÃhmaïÃn siddhav­ddhÃcÃryÃæs tathÃrcayet / dvikÃlaæ ca namet saædhyÃm agnÅn upacaret tathà // ViP_3,12.1 // sadÃnupahate vastre praÓastÃÓ ca tathau«adhÅ÷ / gÃru¬Ãni ca ratnÃni bibh­yÃt prayato nara÷ // ViP_3,12.2 // prasnigdhÃmalakeÓaÓ ca sugandhaÓ cÃruve«adh­k / sitÃ÷ sumanaso h­dyà bibh­yÃc ca nara÷ sadà // ViP_3,12.3 // kiæcit parasvaæ na haren nÃlpam apy apriyaæ vadet / priyaæ ca nÃn­taæ brÆyÃn nÃnyado«Ãn udÅrayet // ViP_3,12.4 // nÃnyastriyaæ tathà vairaæ rocayet puru«eÓvara / na du«ÂayÃnam Ãrohet kÆlacchÃyÃæ na saæÓrayet // ViP_3,12.5 // vidvi«ÂapatitonmattabahuvairÃdikÅÂakai÷ / bandhakÅbandhakÅbhart­k«udrÃn­takathai÷ saha // ViP_3,12.6 // tathÃtivyayaÓÅlaiÓ ca parivÃdaratai÷ ÓaÂhai÷ / budho maitrÅæ na kurvÅta naika÷ panthÃnam ÃÓrayet // ViP_3,12.7 // nÃvagÃhej jalaughasya vegam agre nareÓvara / pradÅptaæ veÓma na viÓen nÃrohec chikharaæ taro÷ // ViP_3,12.8 // na kuryÃd dantasaæghar«aæ na ku«ïÅyÃc ca nÃsikÃm / nÃsaæv­tamukho j­mbhec ÓvÃsakÃsau ca varjayet // ViP_3,12.9 // noccair haset saÓabdaæ ca na mu¤cet pavanaæ budha÷ / nakhÃn na khÃdayec chindyÃn na t­ïaæ na mahÅæ likhet // ViP_3,12.10 // na ÓmaÓru bhak«ayel lo«Âaæ na m­d nÅyÃd vicak«aïa÷ / jyotÅæ«y amedhya÷ ÓastÃni nÃbhivÅk«eta ca prabho // ViP_3,12.11 // nagnÃæ parastriyaæ caiva sÆryaæ cÃstamanodaye / na huækuryÃc chavaæ caiva Óavagandho hi somaja÷ // ViP_3,12.12 // catu«pathaæ caityataruæ ÓmaÓÃnopavanÃni ca / du«ÂastrÅsaænikar«aæ ca varjayen niÓi sarvadà // ViP_3,12.13 // pÆjyadevadvijajyotiÓchÃyÃæ nÃtikramed budha÷ / naika÷ ÓÆnyÃÂavÅæ gacchen na ca ÓÆnyag­he vaset // ViP_3,12.14 // keÓÃsthikaïÂakÃmedhyabalibhasmatu«Ãæs tathà / snÃnÃrdradharaïÅæ caiva dÆrata÷ parivarjayet // ViP_3,12.15 // nÃnÃryÃn ÃÓrayet kÃæÓcin na jihmaæ rocayed budha÷ / upasarpeta na vyÃlÃæÓ ciraæ ti«Âhen na cotthita÷ // ViP_3,12.16 // atÅva jÃgarasvapne tadvat sthÃnÃsane budha÷ / na seveta tathà ÓayyÃæ vyÃyÃmaæ ca nareÓvara // ViP_3,12.17 // daæ«Âriïa÷ Ó­ÇgiïaÓ caiva prÃj¤o dÆreïa varjayet / avaÓyÃyaæ ca rÃjendra puro vÃtÃtapau tathà // ViP_3,12.18 // na snÃyÃn na svapen nagno na caivopasp­Óed budha÷ / muktakacchaÓ ca nÃcÃmed devÃdyarcÃæ ca varjayet // ViP_3,12.19 // homadevÃrcanÃdyÃsu kriyÃsv Ãcamane tathà / naikavastra÷ pravarteta dvijavÃcanake jape // ViP_3,12.20 // nÃsama¤jasaÓÅlais tu sahÃsÅta kadÃcana / sadv­ttasaænikar«o hi k«aïÃrdham api Óasyate // ViP_3,12.21 // virodhaæ nottamair gacchen nÃdhamaiÓ ca sadà budha÷ / vivÃhaÓ ca vivÃdaÓ ca tulyaÓÅlair n­pe«yate // ViP_3,12.22 // nÃrabheta kaliæ prÃj¤a÷ Óu«kavairaæ ca varjayet / apy alpahÃni÷ so¬havyà vaireïÃrthÃgamaæ tyajet // ViP_3,12.23 // snÃto nÃÇgÃni nirmÃrjet snÃnaÓÃÂyà na pÃïinà / na ca nirdhÆnayet keÓÃn nÃcÃmec caiva cotthita÷ // ViP_3,12.24 // pÃdena nÃkramet pÃdaæ na pÆjyÃbhimukhaæ nayet / vÅrÃsanaæ guror agre bhajeta vinayÃnvita÷ // ViP_3,12.25 // apasavyaæ na gacchec ca devÃgÃracatu«pathÃn / mÃÇgalyapÆjyÃæÓ ca tato viparÅtÃn na dak«iïam // ViP_3,12.26 // somÃgnyarkÃmbuvÃyÆnÃæ pÆjyÃnÃæ ca na saæmukham / kuryÃt «ÂhÅvanaviïmÆtrasamutsargaæ ca paï¬ita÷ // ViP_3,12.27 // ti«Âhan na mÆtrayet tadvat panthÃnaæ nÃvamÆtrayet / Óle«maviïmÆtraraktÃni sarvadaiva na laÇghayet // ViP_3,12.28 // Óle«masiæhÃnakotsargo nÃnnakÃle praÓasyate / balimaÇgalajapyÃdau na home na mahÃjane // ViP_3,12.29 // yo«ito nÃvamanyeta na cÃsÃæ viÓvased budha÷ / na caiver«yur bhavet tÃsu nÃdhikuryÃt kadÃcana // ViP_3,12.30 // maÇgalyapu«paratnÃjyapÆjyÃn anabhivÃdya ca / na ni«kramed g­hÃt prÃj¤a÷ sadÃcÃraparo n­pa // ViP_3,12.31 // catu«pathÃn namas kuryÃt kÃle homaparo bhavet / dÅnÃn abhyuddharet sÃdhÆn upÃsÅta bahuÓrutÃn // ViP_3,12.32 // devar«ipÆjaka÷ samyak pit­piï¬odakaprada÷ / satkartà cÃtithÅnÃæ ya÷ sa lokÃn uttamÃn vrajet // ViP_3,12.33 // D5 ins.: ekÃgracittasya d­¬havratasya sarvendriyaprÅtinivartakasya / adhyÃtmayoge yatamÃnasasya mok«o dhruvaæ nityam ahiæsakasya // ViP_3,12.33*24 // hitaæ mitaæ priyaæ kÃle vaÓyÃtmà yo 'bhibhëate / sa yÃti lokÃn ÃhlÃdahetubhÆtÃn n­pÃk«ayÃn // ViP_3,12.34 // dhÅmÃn hrÅmÃn k«amÃyukta Ãstiko vinayÃnvita÷ / vidyÃbhijanav­ddhÃnÃæ yÃti lokÃn anuttamÃn // ViP_3,12.35 // akÃlagarjitÃdau tu parvasv ÃÓaucakÃdi«u / anadhyÃyaæ budha÷ kuryÃd uparÃgÃdike tathà // ViP_3,12.36 // Óamaæ nayati ya÷ kruddhÃn sarvabandhur amatsarÅ / bhÅtÃÓvÃsanak­t sÃdhu÷ svargas tasyÃlpakaæ phalam // ViP_3,12.37 // var«ÃtapÃdike chatrÅ daï¬Å rÃtryaÂavÅ«u ca / ÓarÅratrÃïakÃmo vai sopÃnatka÷ sadà vrajet // ViP_3,12.38 // nordhvaæ na tiryag dÆraæ và nirÅk«an paryaÂed budha÷ / yugamÃtraæ mahÅp­«Âhaæ naro gacched vilokayan // ViP_3,12.39 // do«ahetÆn aÓe«ÃæÓ ca vaÓyÃtmà yo nirasyati / tasya dharmÃrthakÃmÃnÃæ hÃnir nÃlpÃpi jÃyate // ViP_3,12.40 // G2.3,ed. VeÇk. ins.: sadÃcÃrarata÷ prÃj¤o vidyÃvinayaÓik«ita÷ // ViP_3,12.40*25 // pÃpe 'py apÃpa÷ puru«e 'py abhidhatte priyÃïi ya÷ / maitrÅdravÃnta÷karaïas tasya mukti÷ kare sthità // ViP_3,12.41 // ye kÃmakrodhalobhÃnÃæ vÅtarÃgà na gocare / sadÃcÃrasthitÃs te«Ãm anubhÃvair dh­tà mahÅ // ViP_3,12.42 // tasmÃt satyaæ vadet prÃj¤o yat paraprÅtikÃraïam / satyaæ yat paradu÷khÃya tatra maunaparo bhavet // ViP_3,12.43 // priyam uktaæ hitaæ naitad iti matvà na tad vadet / Óreyas tatra hitaæ vÃkyaæ yady apy atyantam apriyam // ViP_3,12.44 // prÃïinÃm upakÃrÃya yad eveha paratra ca / karmaïà manasà vÃcà tad eva matimÃn bhajet // ViP_3,12.45 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe dvÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ aurva uvÃca: sacailasya pitu÷ snÃnaæ jÃte putre vidhÅyate / jÃtakarma tathà kuryÃc ÓrÃddham abhyudaye ca yat // ViP_3,13.1 // yugmÃn devÃæÓ ca pitryÃæÓ ca samyak savyakramÃd dvijÃn / pÆjayed bhojayec caiva tanmanà nÃnyamÃnasa÷ // ViP_3,13.2 // dadhyak«atai÷ sabadarai÷ prÃÇmukhodaÇmukho 'pi và / devatÅrthena vai piï¬Ãn dadyÃt kÃyena và n­pa // ViP_3,13.3 // nÃndÅmukha÷ pit­gaïas tena ÓrÃddhena pÃrthiva / prÅyate tat tu kartavyaæ puru«ai÷ sarvav­ddhi«u // ViP_3,13.4 // kanyÃputravivÃhe«u praveÓe navaveÓmana÷ / nÃmakarmaïi bÃlÃnÃæ cƬÃkarmÃdike tathà // ViP_3,13.5 // sÅmantonnayane caiva putrÃdimukhadarÓane / nÃndÅmukhaæ pit­gaïaæ pÆjayet prayato g­hÅ // ViP_3,13.6 // pit­pÆjÃkrama÷ prokto v­ddhÃv e«a samÃsata÷ / ÓrÆyatÃm avanÅpÃla pretakarmakriyÃvidhi÷ // ViP_3,13.7 // pretadehaæ Óubhai÷ snÃnai÷ snÃpitaæ sragvibhÆ«itam / dagdhvà grÃmÃd bahi÷ snÃtvà sacailÃ÷ salilÃÓaye // ViP_3,13.8 // yatra tatra sthitÃyaitad amukÃyeti vÃdina÷ / dak«iïÃbhimukhà dadyur bÃndhavÃ÷ saliläjalim // ViP_3,13.9 // pravi«ÂÃÓ ca samaæ gobhir grÃmaæ nak«atradarÓane / kaÂadharmÃæs tata÷ kuryur bhÆmau prastaraÓÃyina÷ // ViP_3,13.10 // dÃtavyo 'nudinaæ piï¬a÷ pretÃya bhuvi pÃrthiva / divà ca bhaktaæ bhoktavyam amÃæsaæ manujar«abha // ViP_3,13.11 // dinÃni tÃni cecchÃta÷ kartavyaæ viprabhojanam / pretas t­ptiæ tathà yÃti bandhuvargeïa bhu¤jatà // ViP_3,13.12 // prathame 'hni t­tÅye ca saptame navame tathà / vastratyÃgaæ bahi÷snÃnaæ k­tvà dadyÃt tilodakam // ViP_3,13.13 // Á2,D7 ins.: tato 'nubandhuvargas tu bhuvi dadyÃt tilodakam // ViP_3,13.13*26 // caturthe 'hni ca kartavyaæ bhasmÃsthicayanaæ n­pa / tadÆrdhvam aÇgasparÓaÓ ca sapiï¬ÃnÃm apÅ«yate // ViP_3,13.14 // yogyÃ÷ sarvakriyÃïÃæ tu samÃnasalilÃs tathà / anulepanapu«pÃdibhogÃd anyatra pÃrthiva // ViP_3,13.15 // ÓayyÃsanopabhogaÓ ca sapiï¬ÃnÃm apÅ«yate / bhasmÃsthicayanÃd Ærdhvaæ saæyogo na tu yo«itÃm // ViP_3,13.16 // bÃle deÓÃntarasthe ca patite ca munau m­te / sadya÷ Óaucaæ tathecchÃto jalÃgnyudbandhanÃdi«u // ViP_3,13.17 // m­tabandhor daÓÃhÃni kulasyÃnnaæ na bhujyate / dÃnaæ pratigraho yaj¤a÷ svÃdhyÃyaÓ ca nivartate // ViP_3,13.18 // viprasyaitad dvÃdaÓÃhaæ rÃjanyasyÃpy aÓaucakam / ardhamÃsaæ tu vaiÓyasya mÃsaæ ÓÆdrasya Óuddhaye // ViP_3,13.19 // ayujo bhojayet kÃmaæ dvijÃn Ãdye tato dine / dadyÃd darbhe«u piï¬aæ ca pretÃyocchi«Âasaænidhau // ViP_3,13.20 // vÃryÃyudhapratodÃs tu daï¬aÓ ca dvijabhojanÃt / spra«Âavyo 'nantaraæ varïai÷ Óudhyeraæs te tata÷ kramÃt // ViP_3,13.21 // tata÷ svavarïadharmà ye viprÃdÅnÃm udÃh­tÃ÷ / tÃn kurvÅta pumä jÅven nijadharmÃrjanais tathà // ViP_3,13.22 // m­te 'hani ca kartavyam ekoddi«Âam ata÷ param / ÃhvÃnÃdikriyÃdaivaniyogarahitaæ hi tat // ViP_3,13.23 // eko 'rghyas tatra dÃtavyas tathaivaikaæ pavitrakam / pretÃya piï¬o dÃtavyo bhuktavatsu dvijÃti«u // ViP_3,13.24 // praÓnaÓ ca tatrÃbhiratir yajamÃnadvijanmanÃm / ak«ayyam amukasyeti vaktavyaæ viratau tathà // ViP_3,13.25 // ekoddi«Âamayo dharma ittham ÃvatsarÃt sm­ta÷ / sapiï¬Åkaraïaæ tasmin kÃle rÃjendra tac ch­ïu // ViP_3,13.26 // ekoddi«ÂavidhÃnena kÃryaæ tad api pÃrthiva // ViP_3,13.27ab // After 27ab, D3,G2,ed. VeÇk. ins.: saævatsare 'tha «a«Âhe và mÃsi và dvÃdaÓe 'hni và // ViP_3,13.27ab*27 // tilagandhodakair yuktaæ tatra pÃtracatu«Âayam // ViP_3,13.27cd // pÃtraæ pretasya tatraikaæ paitraæ pÃtratrayaæ tathà / secayet pit­pÃtre«u pretapÃtraæ n­pa tri«u // ViP_3,13.28 // tata÷ pit­tvam Ãpanne tasmin prete mahÅpate / ÓrÃddhadharmair aÓe«ais tu tatpÆrvÃn arcayet pitÌn // ViP_3,13.29 // putra÷ pautra÷ prapautro và bandhur và bhrÃt­saætati÷ / sapiï¬asaætatir vÃpi kriyÃrho n­pa jÃyate // ViP_3,13.30 // te«Ãm abhÃve sarve«Ãæ samÃnodakasaætati÷ / mÃt­pak«asya piï¬ena saæbaddhà ye jalena và // ViP_3,13.31 // kuladvaye 'pi cocchinne strÅbhi÷ kÃryÃ÷ kriyà n­pa / saæghÃtÃntargatair vÃpi kÃryÃ÷ pretasya yÃ÷ kriyÃ÷ / utsannabandhurikthÃnÃæ kÃrayed avanÅpati÷ // ViP_3,13.32 // pÆrvÃ÷ kriyà madhyamÃÓ ca tathà caivottarÃ÷ kriyÃ÷ / tri÷prakÃrÃ÷ kriyà hy etÃs tÃsÃæ bhedaæ Ó­ïu«va me // ViP_3,13.33 // ÃdÃhavÃryÃyudhÃdisparÓÃdyantÃs tu yÃ÷ kriyÃ÷ / tÃ÷ pÆrvà madhyamà mÃsi mÃsy ekoddi«Âasaæj¤itÃ÷ // ViP_3,13.34 // prete pit­tvam Ãpanne sapiï¬ÅkaraïÃd anu / kriyante yÃ÷ kriyÃ÷ pitryÃ÷ procyante tà n­pottarÃ÷ // ViP_3,13.35 // pit­mÃt­sapiï¬ais tu samÃnasalilais tathà / tatsaæghÃtagataiÓ caiva rÃj¤Ã và dhanahÃriïà // ViP_3,13.36 // pÆrvÃ÷ kriyÃs tu kartavyÃ÷ putrÃdyair eva cottarÃ÷ / dauhitrair và naraÓre«Âha kÃryÃs tattanayais tathà // ViP_3,13.37 // m­tÃhani ca kartavyÃ÷ strÅïÃm apy uttarÃ÷ kriyÃ÷ / pratisaævatsaraæ rÃjann ekoddi«ÂavidhÃnata÷ // ViP_3,13.38 // tasmÃd uttarasaæj¤Ã yÃ÷ kriyÃs tÃ÷ Ó­ïu pÃrthiva / yadà yadà ca kartavyà vidhinà yena cÃnagha // ViP_3,13.39 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe trayodaÓo 'dhyÃya÷ ]] ______________________________________________________ aurva uvÃca: brahmendrarudranÃsatyasÆryÃgnivasumÃrutÃn / viÓvedevÃn ­«igaïÃn vayÃæsi manujÃn paÓÆn // ViP_3,14.1 // sarÅs­pÃn pit­gaïÃn yac cÃnyad bhÆtasaæj¤itam / ÓrÃddhaæ ÓraddhÃnvita÷ kurvan tarpayaty akhilaæ jagat // ViP_3,14.2 // mÃsi mÃsy asite pak«e pa¤cadaÓyÃæ nareÓvara / tathëÂakÃsu kurvÅta kÃmyÃn kÃlä ch­ïu«va me // ViP_3,14.3 // ÓrÃddhÃrham Ãgataæ dravyaæ viÓi«Âam athavà dvijam / ÓrÃddhaæ kurvÅta vij¤Ãya vyatÅpÃte 'yane tathà // ViP_3,14.4 // vi«uve cÃpi saæprÃpte grahaïe ÓaÓisÆryayo÷ / samaste«v eva bhÆpÃla rÃÓi«v arke ca gacchati // ViP_3,14.5 // nak«atragrahapŬÃsu du«ÂasvapnÃvalokane / icchÃÓrÃddhÃni kurvÅta navasasyÃgame tathà // ViP_3,14.6 // amÃvÃsyà yadà maitraviÓÃkhÃsvÃtiyoginÅ / ÓrÃddhai÷ pit­gaïas t­ptiæ tathÃpnoty a«ÂavÃr«ikÅm // ViP_3,14.7 // amÃvÃsyà yadà pu«ye raudre cark«e punarvasau / dvÃdaÓÃbdaæ tadà t­ptiæ prayÃnti pitaro 'rcitÃ÷ // ViP_3,14.8 // vÃsavÃjaikapÃdark«e pitÌïÃæ t­ptim icchatÃm / vÃruïe cÃpy amÃvÃsyà devÃnÃm api durlabhà // ViP_3,14.9 // navasv ­k«e«v amÃvÃsyà yadaite«v avanÅpate / tadà t­ptipradaæ ÓrÃddhaæ pitÌïÃæ Ó­ïu cÃparam // ViP_3,14.10 // gÅtaæ sanatkumÃreïa yad'ilÃya mahÃtmane / p­cchate pit­bhaktÃya ÓraddhayÃvanatÃya ca // ViP_3,14.11 // sanatkumÃra uvÃca: vaiÓÃkhamÃsasya ca yà t­tÅyà navamy asau kÃrttikaÓuklapak«e / nabhasyamÃsasya tu k­«ïapak«e trayodaÓÅ pa¤cadaÓÅ ca mÃghe // ViP_3,14.12 // età yugÃdyÃs tithayaÓ catasro 'py anantapuïyà n­pa saæpradi«ÂÃ÷ // ViP_3,14.13ab // Á2,D7 ins. after 13ab: dve Óukle dve tathà k­«ïe yugÃdye munayo vidu÷ // ViP_3,14.13ab*28:1 // Óukle pÆrvÃhnike grÃhye k­«ïe caivÃparÃhnike // ViP_3,14.13ab*28:2 // yugÃdye«u yugÃnte«u dattam ak«ayam i«yate // ViP_3,14.13ab*28:3 // upaplave candramaso raveÓ ca tri«v a«ÂakÃsv apy ayanadvaye ca // ViP_3,14.13cd // Á,D1.6.7 ins., D5 ins. l. 1-2 after 13ab and l. 3-4 after 13: candrak«aye mÃghavamÃsi yatra dinak«aye vai vi«uvaddvayaæ ca / manvantarÃdyÃs tithayas tathaiva chÃyÃgajasya vyatipÃtakÃla÷ // ViP_3,14.13*29 // pÃnÅyam apy atra tilair vimiÓraæ dadyÃt pit­bhya÷ prayato manu«ya÷ / ÓrÃddhaæ k­taæ tena samÃ÷ sahasraæ rahasyam etat pitaro vadanti // ViP_3,14.14 // mÃghÃsite pa¤cadaÓÅ kadÃcid upaiti yogaæ yadi vÃruïena / ­k«eïa kÃla÷ sa para÷ pitÌïÃæ na hy alpapuïyair n­pa labhyate 'sau // ViP_3,14.15 // kÃle dhani«Âhà yadi nÃma tasmin bhavanti bhÆpÃla tadà pit­bhya÷ / dattaæ jalÃnnaæ pradadÃti t­ptiæ var«Ãyutaæ tatkulajair manu«yai÷ // ViP_3,14.16 // tatraiva ced bhÃdrapadÃs tu pÆrvÃ÷ kÃle tadà yat kriyate pit­bhya÷ / ÓrÃddhaæ parÃæ t­ptim upetya tena yugaæ samagraæ pitara÷ svapanti // ViP_3,14.17 // gaÇgÃæ ÓatadrÆm atha và vipÃÓÃæ sarasvatÅæ naimi«agomatÅæ và / tato 'vagÃhyÃrcanam Ãdareïa k­tvà pitÌïÃæ duritÃni hanti // ViP_3,14.18 // gÃyanti caitat pitara÷ sadaiva var«ÃmaghÃt­ptim avÃpya bhÆya÷ / mÃghÃsitÃnte ÓubhatÅrthatoyair yÃsyÃma t­ptiæ tanayÃdidattai÷ // ViP_3,14.19 // cittaæ ca vittaæ ca n­ïÃæ viÓuddhaæ ÓastaÓ ca kÃla÷ kathito vidhiÓ ca / pÃtraæ yathoktaæ paramà ca bhaktir n­ïÃæ prayacchaty abhivächitÃni // ViP_3,14.20 // pit­gÅtÃæs tathaivÃtra ÓlokÃæs tÃæÓ ca Ó­ïu«va me / Órutvà tathaiva bhavatà bhÃvyaæ tatrÃd­tÃtmanà // ViP_3,14.21 // api dhanya÷ kule jÃyÃd asmÃkaæ matimÃn nara÷ / akurvan vittaÓÃÂhyaæ ya÷ piï¬Ãnno nirvapi«yati // ViP_3,14.22 // ratnavastramahÅyÃnamahÃbhogÃdikaæ vasu / vibhave sati viprebhyo yo 'smÃn uddiÓya dÃsyati // ViP_3,14.23 // annena và yathÃÓaktyà kÃle 'smin bhaktinamradhÅ÷ / bhojayi«yati viprÃgryÃæs tanmÃtravibhavo nara÷ // ViP_3,14.24 // asamartho 'nnadÃnasya dhÃnyam Ãmaæ svaÓaktita÷ / pradÃsyati dvijÃgrebhya÷ svalpÃlpÃæ vÃpi dak«iïÃm // ViP_3,14.25 // tatrÃpy asÃmarthyayuta÷ karÃgrÃgrasthitÃæs tilÃn / praïamya dvijamukhyÃya kasmaicid bhÆpa dÃsyati // ViP_3,14.26 // tilai÷ saptëÂabhir vÃpi samavetä jaläjalÅn / bhaktinamra÷ samuddiÓya bhuvy asmÃkaæ pradÃsyati // ViP_3,14.27 // yata÷ kutaÓcit saæprÃpya gobhyo vÃpi gavÃhnikam / abhÃve prÅïayann asmä ÓraddhÃyukta÷ pradÃsyati // ViP_3,14.28 // sarvÃbhÃve vanaæ gatvà kak«amÆlapradarÓaka÷ / sÆryÃdilokapÃlÃnÃm idam uccair paÂhi«yati // ViP_3,14.29 // na me 'sti vittaæ na dhanaæ ca nÃnyac chrÃddhopayogyaæ svapitÌn nato 'smi / t­pyantu bhaktyà pitaro mayaitau k­tau bhujau vartmani mÃrutasya // ViP_3,14.30 // aurva uvÃca: ity etat pit­bhir gÅtaæ bhÃvÃbhÃvaprayojanam / ya÷ karoti k­taæ tena ÓrÃddhaæ bhavati pÃrthiva // ViP_3,14.31 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe caturdaÓo 'dhyÃya÷ ]] ______________________________________________________ aurva uvÃca: brÃhmaïÃn bhojayec chrÃddhe yadguïÃæs tÃn nibodha me // ViP_3,15.1 // triïÃciketas trimadhus trisuparïa÷ «a¬aÇgavit / vedavic chrotriyo yogÅ tathà vai jye«ÂhasÃmaga÷ // ViP_3,15.2 // ­tviksvasrÅyadauhitrajÃmÃt­ÓvaÓurÃs tathà / mÃtulo 'tha taponi«Âha÷ pa¤cÃgnyabhiratas tathà / Ói«yÃ÷ saæbandhinaÓ caiva mÃtÃpit­rataÓ ca ya÷ // ViP_3,15.3 // etÃn niyojayec chrÃddhe pÆrvoktÃn prathamaæ n­pa / brÃhmaïÃn pit­pu«Âyartham anukalpe«v anantarÃn // ViP_3,15.4 // mitradhruk kunakhÅ klÅba÷ ÓyÃvadantas tathà dvija÷ / kanyÃdÆ«ayità vahnivedojjha÷ somavikrayÅ // ViP_3,15.5 // abhiÓastas tathà stena÷ piÓuno grÃmayÃjaka÷ / bh­takÃdhyÃpakas tadvad bh­takÃdhyÃpitaÓ ca ya÷ // ViP_3,15.6 // parapÆrvÃpatiÓ caiva mÃtÃpitros tathojjhaka÷ // ViP_3,15.7ab // D3.4,T2 ins.: tathà bhrÃt­parityÃgÅ dÆ«aka÷ sarvanindaka÷ // ViP_3,15.7ab*30 // v­«alÅsÆtipo«Âà ca v­«alÅpatir eva ca // ViP_3,15.7cd // tathà devalakaÓ caiva ÓrÃddhe nÃrhati ketanam // ViP_3,15.8 // prathame 'hni budha÷ Óastä ÓrotriyÃdÅn nimantrayet / kathayec ca tadaivai«Ãæ niyogÃn pit­daivikÃn // ViP_3,15.9 // tata÷ krodhavyavÃyÃdÅn ÃyÃsaæ ca dvijai÷ saha / yajamÃno na kurvÅta do«as tatra mahÃn ayam // ViP_3,15.10 // ÓrÃddhe niyukto bhuktvà và bhojayitvà niyujya ca / vyavÃyÅ retaso garte majjayaty Ãtmana÷ pitÌn // ViP_3,15.11 // tasmÃt prathamam atroktaæ dvijÃgryÃïÃæ nimantraïam / animantrya dvijÃn geham ÃgatÃn bhojayed yatÅn // ViP_3,15.12 // pÃdaÓaucÃdinà geham ÃgatÃn pÆjayed dvijÃn // ViP_3,15.13 // pavitrapÃïir ÃcÃntÃn Ãsane«ÆpaveÓayet / pitÌïÃm ayujo yugmÃn devÃnÃm icchayà dvijÃn // ViP_3,15.14 // devÃnÃm ekam ekaæ và pitÌïÃæ ca niyojayet // ViP_3,15.15 // tathà mÃtÃmahaÓrÃddhaæ vaiÓvadevasamanvitam / kurvÅta bhaktisaæpannas tantraæ và vaiÓvadevikam // ViP_3,15.16 // prÃÇmukhÃn bhojayed viprÃn devÃnÃm ubhayÃtmakÃn / pit­paitÃmahÃnÃæ ca bhojayec cÃpy udaÇmukhÃn // ViP_3,15.17 // p­thak tayo÷ kecid Ãhu÷ ÓrÃddhasya karaïaæ n­pa / ekatraikena pÃkena vadanty anye mahar«aya÷ // ViP_3,15.18 // vi«ÂarÃrthaæ kuÓÃn dattvà saæpÆjyÃrghyaæ vidhÃnata÷ / kuryÃd ÃvÃhanaæ prÃj¤o devÃnÃæ tadanuj¤ayà // ViP_3,15.19 // yavÃmbunà ca devÃnÃæ dadyÃd arghyaæ vidhÃnata÷ / sraggandhadhÆpadÅpÃæÓ ca dattvà tebhyo yathÃvidhi // ViP_3,15.20 // pitÌïÃm apasavyaæ tat sarvam evopakalpayet / anuj¤Ãæ ca tata÷ prÃpya dattvà darbhÃn dvidhÃk­tÃn // ViP_3,15.21 // mantrapÆrvaæ pitÌïÃæ tu kuryÃd ÃvÃhanaæ budha÷ / tilÃmbunà cÃpasavyaæ dadyÃd arghyÃdikaæ n­pa // ViP_3,15.22 // kÃle tatrÃtithiæ prÃptam annakÃmaæ n­pÃdhvagam / brÃhmaïair abhyanuj¤Ãta÷ kÃmaæ tam api bhojayet // ViP_3,15.23 // yogino vividhai rÆpair narÃïÃm upakÃriïa÷ / bhramanti p­thivÅm etÃm avij¤ÃtasvarÆpiïa÷ // ViP_3,15.24 // tasmÃd abhyarcayet prÃptaæ ÓrÃddhakÃle 'tithiæ budha÷ / ÓrÃddhakriyÃphalaæ hanti narendrÃpÆjito 'tithi÷ // ViP_3,15.25 // juhuyÃd vya¤janak«Ãravarjam annaæ tato 'nale / anuj¤Ãto dvijais tais tu trik­tva÷ puru«ar«abha // ViP_3,15.26 // agnaye kavyavÃhÃya svÃhety Ãdau n­pÃhuti÷ / somÃya vai pit­mate dÃtavyà tadanantaram // ViP_3,15.27 // vaivasvatÃya caivÃnyà t­tÅyà dÅyate tata÷ / hutÃvaÓi«Âam alpÃlpaæ viprapÃtre«u nirvapet // ViP_3,15.28 // tato 'nnaæ m­«Âam atyartham abhÅ«Âam atisaæsk­tam / dattvà ju«adhvam icchÃto vÃcyam etad ani«Âhuram // ViP_3,15.29 // bhoktavyaæ taiÓ ca taccittair maunibhi÷ sumukhai÷ sukham / akrudhyatà cÃtvaratà deyaæ tenÃpi bhaktita÷ // ViP_3,15.30 // rak«oghnamantrapaÂhanaæ bhÆmer Ãstaraïaæ tilai÷ / k­tvà dhyeyÃ÷ svapitaras ta eva dvijasattamÃ÷ // ViP_3,15.31 // pità pitÃmahaÓ caiva tathaiva prapitÃmaha÷ / mama t­ptiæ prayÃntv adya vipradehe«u saæsthitÃ÷ // ViP_3,15.32 // pità pitÃmahaÓ caiva tathaiva prapitÃmaha÷ / mama t­ptiæ prayÃntv agnihomÃpyÃyitamÆrtaya÷ // ViP_3,15.33 // pità pitÃmahaÓ caiva tathaiva prapitÃmaha÷ / t­ptiæ prayÃntu piï¬ena mayà dattena bhÆtale // ViP_3,15.34 // pità pitÃmahaÓ caiva tathaiva prapitÃmaha÷ / t­ptiæ prayÃntu me bhaktyà yan mayaitad ihÃh­tam // ViP_3,15.35 // mÃtÃmahas t­ptim upaitu tasya tathà pità tasya pità tathÃnya÷ / viÓve ca devÃ÷ paramÃæ prayÃntu t­ptiæ praïaÓyantu ca yÃtudhÃnÃ÷ // ViP_3,15.36 // yaj¤eÓvaro havyasamastakavya bhoktÃvyayÃtmà harir ÅÓvaro 'tra / tatsaænidhÃnÃd apayÃntu sadyo rak«Ãæsy aÓe«Ãïy asurÃÓ ca sarve // ViP_3,15.37 // t­pte«u te«u vikired annaæ vipre«u bhÆtale / dadyÃc cÃcamanÃrthÃya tebhyo vÃri sak­t sak­t // ViP_3,15.38 // sut­ptais tair anuj¤Ãta÷ sarveïÃnnena bhÆtale / satilena tata÷ piï¬Ãn samyag dadyÃt samÃhita÷ // ViP_3,15.39 // pit­tÅrthena salilaæ dadyÃd atha jaläjalim / mÃtÃmahebhyas tenaiva piï¬Ãæs tÅrthena nirvapet // ViP_3,15.40 // Á2,¥2,V1,B2,D5.7.8 ins.: dak«iïÃpravaïaæ caiva prayatnenopapÃdayet // ViP_3,15.40*31:1 // avakÃÓe«u cok«e«u jalatÅre«u caiva hi // ViP_3,15.40*31:2 // dak«iïÃgre«u darbhe«u pu«padhÆpÃdipÆjitam / svapitre prathamaæ piï¬aæ dadyÃd ucchi«Âasaænidhau // ViP_3,15.41 // pitÃmahÃya caivÃnyaæ tatpitre ca tathà param / darbhamÆle lepabhuja÷ prÅïayel lepaghar«aïai÷ // ViP_3,15.42 // piï¬air mÃtÃmahÃæs tadvad gandhamÃlyÃdisaæyutai÷ / pÆjayitvà dvijÃgryÃïÃæ dadyÃd Ãcamanaæ tata÷ // ViP_3,15.43 // pit­bhya÷ prathamaæ bhaktyà tanmanasko nareÓvara / susvadhety ÃÓi«Ã yuktÃæ dadyÃc chaktyà ca dak«iïÃm // ViP_3,15.44 // dattvà ca dak«iïÃæ tebhyo vÃcayed vaiÓvadevikÃn / prÅyantÃm iti ye viÓvedevÃs tena itÅrayet // ViP_3,15.45 // tatheti cokte tair viprai÷ prÃrthanÅyÃs tathÃÓi«a÷ / paÓcÃd visarjayed devÃn pÆrvaæ paitrÃn mahÃmate // ViP_3,15.46 // mÃtÃmahÃnÃm apy evaæ saha devai÷ krama÷ sm­ta÷ / bhojane ca svaÓaktyà ca dÃne tadvad visarjane // ViP_3,15.47 // ÃpÃdaÓaucanÃt pÆrvaæ kuryÃd devadvijanmasu / visarjanaæ tu prathamaæ paitraæ mÃtÃmahe«u vai // ViP_3,15.48 // visarjayet prÅtivaca÷ sanmÃnÃbhyarcitÃæs tata÷ / nivartetÃbhyanuj¤Ãta ÃdvÃrÃt tÃn anuvrajet // ViP_3,15.49 // tatas tu vaiÓvadevÃkhyÃæ kuryÃn nityakriyÃæ budha÷ / bhu¤jÅyÃc ca samaæ pÆjyabh­tyabandhubhir Ãtmana÷ // ViP_3,15.50 // evaæ ÓrÃddhaæ budha÷ kuryÃt paitraæ mÃtÃmahaæ tathà / ÓrÃddhair ÃpyÃyità dadyu÷ sarvakÃmÃn pitÃmahÃ÷ // ViP_3,15.51 // trÅïi ÓrÃddhe pavitrÃïi dauhitra÷ kutapas tilÃ÷ / rajatasya tathà dÃnaæ kathÃsaædarÓanÃdikam // ViP_3,15.52 // varjyÃni kurvatà ÓrÃddhaæ kopo 'dhvagamanaæ tvarà / bhoktur apy atra rÃjendra trayam etan na Óasyate // ViP_3,15.53 // viÓvedevÃ÷ sapitaras tathà mÃtÃmahà n­pa / kulaæ cÃpyÃyyate puæsÃæ sarvaæ ÓrÃddhaæ prakurvatÃm // ViP_3,15.54 // somÃdhÃra÷ pit­gaïo yogÃdhÃraÓ ca candramÃ÷ / ÓrÃddhe yoginiyogas tu tasmÃd bhÆpÃla Óasyate // ViP_3,15.55 // sahasrasyÃpi viprÃïÃæ yogÅ cet purata÷ sthita÷ / sarvÃn bhoktÌæs tÃrayati yajamÃnaæ tathà n­pa // ViP_3,15.56 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe pa¤cadaÓo 'dhyÃya÷ ]] ______________________________________________________ aurva uvÃca: havi«yamatsyamÃæsais tu ÓaÓasya Óakunasya ca / saukaracchÃgalaiïeyarauravair gavayena ca // ViP_3,16.1 // aurabhragavyaiÓ ca tathà mÃsav­ddhyà pitÃmahÃ÷ / prayÃnti t­ptiæ mÃæsais tu nityaæ vÃrdhrÅïasÃm i«ai÷ // ViP_3,16.2 // kha¬gamÃæsam atÅvÃtra kÃlaÓÃkaæ tathà madhu / ÓastÃni karmaïy atyantat­ptidÃni nareÓvara // ViP_3,16.3 // gayÃm upetya ya÷ ÓrÃddhaæ karoti p­thivÅpate / saphalaæ tasya taj janma jÃyate pit­tu«Âidam // ViP_3,16.4 // prasÃtikÃ÷ sanÅvÃrÃ÷ ÓyÃmÃkà dvividhÃs tathà / vanyau«adhÅpradhÃnÃs tu ÓrÃddhÃrhÃ÷ puru«ar«abha // ViP_3,16.5 // yavÃ÷ priyaægavo mudgà godhÆmà vrÅhayas tilÃ÷ / ni«pÃvÃ÷ kovidÃrÃÓ ca sar«apÃÓ cÃtra ÓobhanÃ÷ // ViP_3,16.6 // ak­tÃgrayaïaæ yac ca dhÃnyajÃtaæ nareÓvara / rÃjamëÃn aïÆæÓ caiva masÆrÃæÓ ca vivarjayet // ViP_3,16.7 // alÃbuæ g­¤janaæ caiva palÃï¬uæ piï¬amÆlakam / gandhÃrakaæ karambhÃïi lavaïÃny au«arÃïi ca // ViP_3,16.8 // ÃraktÃÓ caiva niryÃsÃ÷ pratyak«alavaïÃni ca / varjyÃny etÃni vai ÓrÃddhe yac ca vÃcà na Óasyate // ViP_3,16.9 // naktÃh­tam anuts­«Âaæ t­pyate na ca yatra gau÷ / durgandhi phenilaæ cÃmbu ÓrÃddhayogyaæ na pÃrthiva // ViP_3,16.10 // k«Åram ekaÓaphÃnÃæ yad au«Âram Ãvikam eva ca / mÃrgaæ ca mÃhi«aæ caiva varjayec chrÃddhakarmaïi // ViP_3,16.11 // «aï¬Ãpaviddhacaï¬Ãlapëaï¬yunmattarogibhi÷ / k­kavÃkuÓvanagnaiÓ ca vÃnaragrÃmasÆkarai÷ // ViP_3,16.12 // udakyÃsÆtikÃÓaucim­tahÃraiÓ ca vÅk«ite / ÓrÃddhe surà na pitaro bhu¤jate puru«ar«abha // ViP_3,16.13 // tasmÃt pariÓrite kuryÃc ÓrÃddhaæ ÓraddhÃsamanvita÷ / urvyÃæ ca tilavik«epÃd yÃtudhÃnÃn nivÃrayet // ViP_3,16.14 // na pÆti naivopapannaæ keÓakÅÂÃdibhir n­pa / na caivÃbhi«avair miÓram annaæ paryu«itaæ tathà // ViP_3,16.15 // ÓraddhÃsamanvitair dattaæ pit­bhyo nÃmagotrata÷ / yadÃhÃrÃs tu te jÃtÃs tadÃhÃratvam eti tat // ViP_3,16.16 // ÓrÆyante cÃpi pit­bhir gÅtà gÃthà mahÅpate / ik«vÃkor manuputrasya kalÃpopavane purà // ViP_3,16.17 // api nas te bhavi«yanti kule sanmÃrgaÓÅlina÷ / gayÃm upetya ye piï¬Ãn dÃsyanty asmÃkam ÃdarÃt // ViP_3,16.18 // api na÷ sa kule jÃyÃd yo no dadyÃt trayodaÓÅm / pÃyasaæ madhusarpibhyÃæ var«Ãsu ca maghÃsu ca // ViP_3,16.19 // gaurÅæ vÃpy udvahet kanyÃæ nÅlaæ và v­«am uts­jet / yajeta vÃÓvamedhena vidhivad dak«iïÃvatà // ViP_3,16.20 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe «o¬aÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ity Ãha bhagavÃn aurva÷ sagarÃya mahÃtmane / sadÃcÃrÃn purà samyaÇ maitreya parip­cchate // ViP_3,17.1 // Á2,D7 ins.: evaæ navabhir adhyÃyais trayÅdharma÷ prapa¤cita÷ // ViP_3,17.1*32:1 // tatparityÃganindÃrtham adhyÃyadvayam uttaram // ViP_3,17.1*32:2 // mayÃpy etad aÓe«eïa kathitaæ bhavato dvija / samullaÇghya sadÃcÃraæ kaÓcin nÃpnoti Óobhanam // ViP_3,17.2 // maitreya uvÃca: «aï¬Ãpaviddhapramukhà vidità bhagavan mayà / udakyÃdyÃÓ ca ye sarve nagnam icchÃmi veditum // ViP_3,17.3 // ko nagna÷ kiæsamÃcÃro nagnasaæj¤Ãæ naro labhet / nagnasvarÆpam icchÃmi yathÃvat gaditaæ tvayà // ViP_3,17.4 // D4,T2.3,G2,ed. VeÇk. ins.: Órotuæ dharmabh­tÃæ Óre«Âha na hy asty aviditaæ tava // ViP_3,17.4*33 // parÃÓara uvÃca: ­gyaju÷sÃmasaæj¤eyaæ trayÅ varïÃv­tir dvija / etÃm ujjhati yo mohÃt sa nagna÷ pÃtakÅ sm­ta÷ // ViP_3,17.5 // trayÅ samastavarïÃnÃæ dvija saævaraïaæ yata÷ / nagno bhavaty ujjhitÃyÃm atas tasyÃm asaæÓayam // ViP_3,17.6 // idaæ ca ÓrÆyatÃm anyad bhÅ«mÃya sumahÃtmane / kathayÃm Ãsa dharmaj¤o vasi«Âho 'smatpitÃmaha÷ // ViP_3,17.7 // mayÃpi tasya gadata÷ Órutam etan mahÃtmana÷ / nagnasaæbandhi maitreya yat p­«Âo 'ham iha tvayà // ViP_3,17.8 // devÃsuram abhÆd yuddhaæ divyam abdaæ purà dvija / tasmin parÃjità devà daityair hrÃdapurogamai÷ // ViP_3,17.9 // k«Årodasyottaraæ kÆlaæ gatvÃtapyanta vai tapa÷ / vi«ïor ÃrÃdhanÃrthÃya jaguÓ cemaæ stavaæ tadà // ViP_3,17.10 // devà Æcu÷: ÃrÃdhanÃya lokÃnÃæ vi«ïor ÅÓasya yÃæ giram / vak«yÃmo bhagavÃn Ãdyas tayà vi«ïu÷ prasÅdatu // ViP_3,17.11 // yato bhÆtÃny aÓe«Ãïi prasÆtÃni mahÃtmana÷ / yasmiæÓ ca layam e«yanti kas taæ saæstotum ÅÓvara÷ // ViP_3,17.12 // tathÃpy arÃtividhvaæsadhvastavÅryà bhavÃrthina÷ / tvÃæ sto«yÃmas tavoktÅnÃæ yÃthÃrthyaæ naiva gocare // ViP_3,17.13 // tvam urvÅ salilaæ vahnir vÃyur ÃkÃÓam eva ca / samastam anta÷karaïaæ pradhÃnaæ tatpara÷ pumÃn // ViP_3,17.14 // ekaæ tavaitad bhÆtÃtman mÆrtÃmÆrtamayaæ vapu÷ / Ãbrahmastambaparyantaæ sthÃnakÃlavibhedavat // ViP_3,17.15 // tatreÓa tava yat pÆrvaæ tvannÃbhikamalodbhavam / rÆpaæ sargopakÃrÃya tasmai brahmÃtmane nama÷ // ViP_3,17.16 // ÓakrÃrkarudravasvaÓvimarutsomÃdibhedavat / vayam evaæ svarÆpaæ te tasmai devÃtmane nama÷ // ViP_3,17.17 // dambhaprÃyam asaæbodhi titik«Ãdamavarjitam / yad rÆpaæ tava govinda tasmai daityÃtmane nama÷ // ViP_3,17.18 // nÃtij¤Ãnavahà yasmin nìya÷ stimitatejasi / ÓabdÃdilobhi yat tasmai tubhyaæ yak«Ãtmane nama÷ // ViP_3,17.19 // krauryamÃyÃmayaæ ghoraæ yac ca rÆpaæ tavÃsitam / niÓÃcarÃtmane tasmai namas te puru«ottama // ViP_3,17.20 // svargasthadharmisaddharmaphalopakaraïaæ tava / dharmÃkhyaæ ca tathà rÆpaæ namas tasmai janÃrdana // ViP_3,17.21 // har«aprÃyam asaæsargi gatimad gamanÃdi«u / siddhÃtmaæs tava yad rÆpaæ tasmai siddhÃtmane nama÷ // ViP_3,17.22 // atitik«Ãdhanaæ krÆram upabhogasahaæ hare / dvijihvaæ tava yad rÆpaæ tasmai sarpÃtmane nama÷ // ViP_3,17.23 // avabodhi ca yac chÃntam ado«am apakalma«am / ­«irÆpÃtmane tasmai vi«ïo rÆpÃya te nama÷ // ViP_3,17.24 // bhak«ayaty atha kalpÃnte bhÆtÃni yad avÃritam / tvadrÆpaæ puï¬arÅkÃk«a tasmai kÃlÃtmane nama÷ // ViP_3,17.25 // saæbhak«ya sarvabhÆtÃni devÃdÅny aviÓe«ata÷ / n­tyaty ante ca yad rÆpaæ tasmai rudrÃtmane nama÷ // ViP_3,17.26 // prav­ttyà rajaso yac ca karmaïÃæ kÃraïÃtmakam / janÃrdana namas tasmai tvadrÆpÃya narÃtmane // ViP_3,17.27 // a«ÂÃviæÓadvadhopetaæ yad rÆpaæ tÃmasaæ tava / unmÃrgagÃmi sarvÃtmaæs tasmai paÓvÃtmane nama÷ // ViP_3,17.28 // yaj¤ÃÇgabhÆtaæ yad rÆpaæ jagata÷ siddhisÃdhanam / v­k«Ãdibhedair yad bhedi tasmai mukhyÃtmane nama÷ // ViP_3,17.29 // tiryaÇmanu«yadevÃdivyomaÓabdÃdikaæ ca yat / rÆpaæ tavÃde÷ sarvasya tasmai sarvÃtmane nama÷ // ViP_3,17.30 // pradhÃnabuddhyÃdimayÃd aÓe«Ãd yad anyad asmÃt paramaæ parÃtman / rÆpaæ tavÃdyaæ na yad anyatulyaæ tasmai nama÷ kÃraïakÃraïÃya // ViP_3,17.31 // ÓuklÃdidÅrghÃdighanÃdihÅnam agocare yac ca viÓe«aïÃnÃm / ÓuddhÃtiÓuddhaæ paramar«id­Óyaæ rÆpÃya tasmai bhagavan natÃ÷ sma÷ // ViP_3,17.32 // yan na÷ ÓarÅre«u yad anyadehe«v aÓe«avastu«v ajam avyayaæ yat / yasmÃc ca nÃnyad vyatiriktam asti brahmasvarÆpÃya natÃ÷ sma tasmai // ViP_3,17.33 // sakalam idam ajasya yasya rÆpaæ paramapadÃtmavata÷ sanÃtanasya / tam anidhanam aÓe«abÅjabhÆtaæ prabhum amalaæ praïatÃ÷ sma vÃsudevam // ViP_3,17.34 // parÃÓara uvÃca: stotrasyÃsyÃvasÃne tu dad­Óu÷ parameÓvaram / ÓaÇkhacakragadÃpÃïiæ garu¬asthaæ surà harim // ViP_3,17.35 // tam Æcu÷ sakalà devÃ÷ praïipÃtapura÷saram / prasÅda deva daityebhyas trÃhÅti ÓaraïÃrthina÷ // ViP_3,17.36 // trailokyaæ yaj¤abhÃgÃÓ ca daityair hrÃdapurogamai÷ / h­taæ no brahmaïo 'py Ãj¤Ãm ullaÇghya parameÓvara // ViP_3,17.37 // yady apy aÓe«abhÆtasya vayaæ te ca tavÃæÓakÃ÷ / tathÃpy avidyÃbhedena bhinnaæ paÓyÃmahe jagat // ViP_3,17.38 // svavarïadharmÃbhiratà vedamÃrgÃnusÃriïa÷ / na ÓakyÃs te 'rayo hantum asmÃbhis tapasÃnvitÃ÷ // ViP_3,17.39 // tam upÃyam aÓe«Ãtmann asmÃkaæ dÃtum arhasi / yena tÃn asurÃn hantuæ bhavema bhagavan k«amÃ÷ // ViP_3,17.40 // parÃÓara uvÃca: ity ukto bhagavÃæs tebhyo mÃyÃmohaæ ÓarÅrata÷ / samutpÃdya dadau vi«ïu÷ prÃha cedaæ surottamÃn // ViP_3,17.41 // mÃyÃmoho 'yam akhilÃn daityÃæs tÃn mohayi«yati / tato vadhyà bhavi«yanti vedamÃrgabahi«k­tÃ÷ // ViP_3,17.42 // sthitau sthitasya me vadhyà yÃvanta÷ paripanthina÷ / brahmaïo hy adhikÃrasya devà daityÃdikÃ÷ surÃ÷ // ViP_3,17.43 // tad gacchata na bhÅ÷ kÃryà mÃyÃmoho 'yam agrata÷ / gacchatv adyopakÃrÃya bhavatÃæ bhavità surÃ÷ // ViP_3,17.44 // parÃÓara uvÃca: ity uktÃ÷ praïipatyainaæ yayur devà yathÃgatam / mÃyÃmoho 'pi tai÷ sÃrdhaæ yayau yatra mahÃsurÃ÷ // ViP_3,17.45 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe saptadaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tapasy abhiratÃn so 'tha mÃyÃmoho mahÃsurÃn / maitreya dad­Óe gatvà narmadÃtÅrasaæÓrayÃn // ViP_3,18.1 // tato digambaro muï¬o barhipatradharo dvija / mÃyÃmoho 'surÃn Ólak«ïam idaæ vacanam abravÅt // ViP_3,18.2 // mÃyÃmoha uvÃca: bho daityapatayo brÆta yadarthaæ tapyate tapa÷ / aihikaæ vÃtha pÃratryaæ tapasa÷ phalam icchatha // ViP_3,18.3 // asurà Æcu÷: pÃratryaphalalÃbhÃya tapaÓcaryà mahÃmate / asmÃbhir iyam Ãrabdhà kiæ và te 'tra vivak«itam // ViP_3,18.4 // mÃyÃmoha uvÃca: kurudhvaæ mama vÃkyÃni yadi muktim abhÅpsatha / arhadhvaæ dharmam etaæ ca muktidvÃram asaæv­tam // ViP_3,18.5 // dharmo vimukter arho 'yaæ naitasmÃd apara÷ para÷ / atraivÃvasthitÃ÷ svargaæ vimuktiæ và gami«yatha // ViP_3,18.6 // arhadhvaæ dharmam etaæ ca sarve yÆyaæ mahÃbalÃ÷ // ViP_3,18.7 // parÃÓara uvÃca: evaæprakÃrair bahubhir yuktidarÓanavardhitai÷ / mÃyÃmohena daityÃs te vedamÃrgÃd apÃk­tÃ÷ // ViP_3,18.8 // dharmÃyaitad adharmÃya sad etan na sad ity api / vimuktaye tv idaæ naitad vimuktiæ saæprayacchati // ViP_3,18.9 // paramÃrtho 'yam atyarthaæ paramÃrtho na cÃpy ayam // ViP_3,18.10 // kÃryam etad akÃryaæ ca naitad evaæ sphuÂaæ tv idam / digvÃsasÃm ayaæ dharmo dharmo 'yaæ bahuvÃsasÃm // ViP_3,18.11 // ity anekÃntavÃdaæ ca mÃyÃmohena naikadhà / tena darÓayatà daityÃ÷ svadharmÃæs tyÃjità dvija // ViP_3,18.12 // arhathemaæ mahÃdharmaæ mÃyÃmohena te yata÷ / proktÃs tam ÃÓrità dharmam arhatÃs tena te 'bhavan // ViP_3,18.13 // trayÅdharmasamutsargaæ mÃyÃmohena te 'surÃ÷ / kÃritÃs tanmayà hy Ãsaæs tathÃnye tatprabodhitÃ÷ // ViP_3,18.14 // tair apy anye pare taiÓ ca tair apy anye pare ca tai÷ / alpair ahobhi÷ saætyaktà tair daityai÷ prÃyaÓas trayÅ // ViP_3,18.15 // punaÓ ca raktÃmbaradh­Ç mÃyÃmoho 'jitek«aïa÷ / anyÃn ÃhÃsurÃn gatvà m­dvalpamadhurÃk«aram // ViP_3,18.16 // mÃyÃmoha uvÃca: svargÃrthaæ yadi vo vächà nirvÃïÃrtham athÃsurÃ÷ / tad alaæ paÓughÃtÃdidu«Âadharmaæ nibodhata // ViP_3,18.17 // vij¤Ãnamayam evaitad aÓe«am avagacchata / budhyadhvaæ me vaca÷ samyag budhair evam udÅritam // ViP_3,18.18 // jagad etad anÃdhÃraæ bhrÃntij¤ÃnÃrthatatparam / rÃgÃdidu«Âam atyarthaæ bhrÃmyate bhavasaækaÂe // ViP_3,18.19 // parÃÓara uvÃca: evaæ budhyata budhyadhvaæ budhyataivam itÅrayan / mÃyÃmoha÷ sa daityeyÃn dharmam atyÃjayan nijam // ViP_3,18.20 // nÃnÃprakÃravacanaæ sa te«Ãæ yuktiyojitam / tathà tathÃvadad dharmaæ tatyajus te yathà yathà // ViP_3,18.21 // te 'py anye«Ãæ tathaivocur anyair anye tathoditÃ÷ / maitreya tatyajur dharmaæ vedasm­tyuditaæ param // ViP_3,18.22 // anyÃn apy anyapëaï¬aprakÃrair bahubhir dvija / daiteyÃn mohayÃm Ãsa mÃyÃmoho 'timohak­t // ViP_3,18.23 // svalpenaiva hi kÃlena mÃyÃmohena te 'surÃ÷ / mohitÃs tatyaju÷ sarvÃæ trayÅmÃrgÃÓritÃæ kathÃm // ViP_3,18.24 // kecid vinindÃæ vedÃnÃæ devÃnÃm apare dvija / yaj¤akarmakalÃpasya tathÃnye ca dvijanmanÃm // ViP_3,18.25 // naitad yuktisahaæ vÃkyaæ hiæsà dharmÃya ne«yate / havÅæ«y analadagdhÃni phalÃyety arbhakoditam // ViP_3,18.26 // yaj¤air anekair devatvam avÃpyendreïa bhujyate / ÓamyÃdi yadi cet këÂhaæ tadvaraæ patrabhuk paÓu÷ // ViP_3,18.27 // After 27c M1 ins.: .... .... bhaved yaj¤asya sÃdhanam // ViP_3,18.27*34:1 // tadÃhÃras tadà nityaæ .... .... // ViP_3,18.27*34:2 // nihatasya paÓor yaj¤e svargaprÃptir yadÅ«yate / svapità yajamÃnena kiæ nu tasmÃn na hanyate // ViP_3,18.28 // t­ptaye jÃyate puæso bhuktam anyena cet tata÷ / dadyÃc chrÃddhaæ ÓraddhayÃnnaæ na vaheyu÷ pravÃsina÷ // ViP_3,18.29 // janaÓraddheyam ity etad avagamya tato 'tra va÷ / upek«Ã ÓreyasÅ vÃkyaæ rocatÃæ yan mayeritam // ViP_3,18.30 // na hy ÃptavÃdà nabhaso nipatanti mahÃsurÃ÷ / yuktimad vacanaæ grÃhyaæ mayÃnyaiÓ ca bhavadvidhai÷ // ViP_3,18.31 // parÃÓara uvÃca: mÃyÃmohena te daityÃ÷ prakÃrair bahubhis tathà / vyutthÃpità yathà nai«Ãæ trayÅæ kaÓcid arocayat // ViP_3,18.32 // ittham unmÃrgayÃte«u te«u daitye«u te 'marÃ÷ / udyogaæ paramaæ k­tvà yuddhÃya samupasthitÃ÷ // ViP_3,18.33 // tato devÃsuraæ yuddhaæ punar evÃbhavad dvija / hatÃÓ ca te 'surà devai÷ sanmÃrgaparipanthina÷ // ViP_3,18.34 // saddharmakavacas te«Ãm abhÆd ya÷ prathamaæ dvija / tena rak«Ãbhavat pÆrvaæ neÓur na«Âe ca tatra te // ViP_3,18.35 // tato maitreya tanmÃrgavartino ye 'bhava¤ janÃ÷ / nagnÃs te tair yatas tyaktaæ trayÅsaævaraïaæ v­thà // ViP_3,18.36 // ed. VeÇk. ins.: k­tÃÓ ca te 'surà devair nÃnÃvedavinindakÃ÷ // ViP_3,18.36*35 // brahmacÃrÅ g­hasthaÓ ca vÃnaprasthas tathÃÓramÃ÷ / parivrì và caturtho 'tra pa¤camo nopapadyate // ViP_3,18.37 // yas tu saætyajya gÃrhasthyaæ vÃnaprastho na jÃyate / parivrì vÃpi maitreya sa nagna÷ pÃpak­n nara÷ // ViP_3,18.38 // nityÃnÃæ karmaïÃæ vipra tasya hÃnir aharniÓam / akurvan vihitaæ karma Óakta÷ patati taddine // ViP_3,18.39 // prÃyaÓcittena mahatà Óuddhiæ prÃpnoty anÃpadi / pak«aæ nityakriyÃhÃne÷ kartà maitreya mÃnava÷ // ViP_3,18.40 // saævatsaraæ kriyÃhÃnir yasya puæso 'bhijÃyate / tasyÃvalokanÃt sÆryo nirÅk«ya÷ sÃdhubhi÷ sadà // ViP_3,18.41 // sp­«Âe snÃnaæ sacailasya Óuddhihetur mahÃmune / puæso bhavati tasyoktà na Óuddhi÷ pÃpakarmaïa÷ // ViP_3,18.42 // devar«ipit­bhÆtÃni yasya ni÷Óvasya veÓmani / prayÃnty anarcitÃny atra na tasmÃt pÃpak­n nara÷ // ViP_3,18.43 // devÃdini÷ÓvÃsahataæ ÓarÅraæ yasya veÓma ca / na tena saækaraæ kuryÃd g­hÃsanaparicchadai÷ // ViP_3,18.44 // saæbhëaïÃnupraÓnÃdi sahÃsyaæ caiva kurvata÷ / jÃyate tulyatà puæsas tenaiva dvija vatsaram // ViP_3,18.45 // atha bhuÇkte g­he tasya karoty ÃsyÃæ tathÃsane / Óete cÃpy ekaÓayane sa sadyas tatsamo bhavet // ViP_3,18.46 // devatÃpit­bhÆtÃni tathÃnabhyarcya yo 'tithÅn / bhuÇkte sa pÃtakaæ bhuÇkte ni«k­tis tasya kÅd­ÓÅ // ViP_3,18.47 // brÃhmaïÃdyÃÓ ca ye varïÃ÷ svadharmÃd anyatomukham / yÃnti te nagnasaæj¤Ãæ tu hÅnakarmasv avasthitÃ÷ // ViP_3,18.48 // caturïÃæ yatra varïÃnÃæ maitreyÃtyantasaækara÷ / tatrÃsyà sÃdhuv­ttÅnÃm upaghÃtÃya jÃyate // ViP_3,18.49 // anabhyarcya ­«Ån devÃn pit­bhÆtÃtithÅæs tathà / yo bhuÇkte tasya saæbhëÃt patanti narake narÃ÷ // ViP_3,18.50 // tasmÃd etÃn naro nagnÃæs trayÅsaætyÃgadÆ«itÃn / sarvadà varjayet prÃj¤a ÃlÃpasparÓanÃdi«u // ViP_3,18.51 // ÓraddhÃvadbhi÷ k­taæ yatnÃd devÃn pit­pitÃmahÃn / na prÅïayati tac chrÃddhaæ yady ebhir avalokitam // ViP_3,18.52 // ÓrÆyate ca purà khyÃto rÃjà Óatadhanur bhuvi / patnÅ ca Óaibyà tasyÃbhÆd atidharmaparÃyaïà // ViP_3,18.53 // pativratà mahÃbhÃgà satyaÓaucadayÃnvità / sarvalak«aïasaæpannà saæpannà vinayena ca // ViP_3,18.54 // sa tu rÃjà tayà sÃrdhaæ devadevaæ janÃrdanam / ÃrÃdhayÃm Ãsa vibhuæ parameïa samÃdhinà // ViP_3,18.55 // homair japais tathà dÃnair upavÃsaiÓ ca bhaktita÷ / pÆjÃbhiÓ cÃnudivasaæ tanmanà nÃnyamÃnasa÷ // ViP_3,18.56 // ekadà tu samaæ snÃtau tau tu bhÃryÃpatÅ jale / bhÃgÅrathyÃ÷ samuttÅrïau kÃrttikyÃæ samupo«itau / pëaï¬inam apaÓyetÃm ÃyÃntaæ saæmukhaæ dvija // ViP_3,18.57 // cÃpÃcÃryasya tasyÃsau sakhà rÃj¤o mahÃtmana÷ / atas tadgauravÃt tena sahÃlÃpam athÃkarot // ViP_3,18.58 // na tu sà vÃgyatà devÅ tasya patnÅ yatavratà / upo«itÃsmÅti raviæ tasmin d­«Âe dadarÓa ca // ViP_3,18.59 // samÃgamya yathÃnyÃyaæ dampatÅ tau yathÃvidhi / vi«ïo÷ pÆjÃdikaæ sarvaæ k­tavantau dvijottama // ViP_3,18.60 // kÃlena gacchatà rÃjà mamÃrÃsau sapatnajit / anvÃruroha taæ devÅ citÃsthaæ bhÆpatiæ patim // ViP_3,18.61 // sa tu tenÃpacÃreïa Óvà jaj¤e vasudhÃdhipa÷ / upo«itena pëaï¬asaæbhëo ya÷ k­to 'bhavat // ViP_3,18.62 // sÃpi jÃtismarà jaj¤e kÃÓirÃjasutà Óubhà / sarvavij¤Ãnasaæpannà sarvalak«aïabhÆ«ità // ViP_3,18.63 // tÃæ pità dÃtukÃmo 'bhÆd varÃya vinivÃrita÷ / tayaiva tanvyà virato vivÃhÃrambhato n­pa÷ // ViP_3,18.64 // tata÷ sà divyayà d­«Âyà d­«Âvà ÓvÃnaæ nijaæ patim / vaidiÓÃkhyaæ puraæ gatvà tadavasthaæ dadarÓa tam // ViP_3,18.65 // taæ d­«Âvaiva mahÃbhÃgà ÓvÃnabhÆtaæ patiæ tathà / dadau tasmai varÃhÃraæ satkÃrapravaïaæ Óubham // ViP_3,18.66 // bhu¤jan dattaæ tayà so 'nnam atimi«Âam abhÅpsitam / ÓvajÃtilalitaæ kurvan bahu cÃÂu cakÃra vai // ViP_3,18.67 // atÅva vrŬità bÃlà kurvatà cÃÂu tena sà / praïÃmapÆrvam Ãhedaæ dayitaæ taæ kuyonijam // ViP_3,18.68 // patny uvÃca: smaryatÃæ tan mahÃrÃja dÃk«iïyalalitaæ tvayà / yena Óvayonim Ãpanno mama cÃÂukaro bhavÃn // ViP_3,18.69 // pëaï¬inaæ samÃbhëya tÅrthasnÃnÃd anantaram / prÃpto 'si kutsitÃæ yoniæ kiæ na smarasi tat prabho // ViP_3,18.70 // parÃÓara uvÃca: tayaivaæ smÃrite tatra pÆrvajÃtik­te tadà / dadhyau ciram athÃvÃpa nirvedam atidurlabham // ViP_3,18.71 // nirviïïacitta÷ sa tato nirgamya nagarÃd bahi÷ / maruprapatanaæ k­tvà ÓÃrgÃlÅæ yonim Ãgata÷ // ViP_3,18.72 // sÃpi dvitÅye saæprÃpte var«e divyena cak«u«Ã / j¤Ãtvà s­gÃlaæ taæ dra«Âuæ yayau kolÃhalaæ girim // ViP_3,18.73 // tatrÃpi d­«Âvà taæ prÃha ÓÃrgÃlÅæ yonim Ãgatam / bhartÃram api cÃrvaÇgÅ tanayà p­thivÅk«ita÷ // ViP_3,18.74 // patny uvÃca: api smarasi rÃjendra Óvayonisthasya yan mayà / proktaæ te pÆrvacaritaæ pëaï¬ÃlÃpasaæÓrayam // ViP_3,18.75 // parÃÓara uvÃca: punas tayoktaæ taj j¤Ãtvà satyaæ satyavatÃæ vara÷ / kÃnane sa nirÃhÃras tatyÃja svaæ kalevaram // ViP_3,18.76 // bhÆyas tato v­kaæ jÃtaæ gatvà taæ nirjane vane / smÃrayÃm Ãsa bhartÃraæ pÆrvav­ttam anindità // ViP_3,18.77 // na tvaæ v­ko mahÃbhÃga rÃjà Óatadhanur bhavÃn / Óvà bhÆtvà tvaæ Ó­gÃlo 'bhÆr v­katvaæ sÃmprataæ gata÷ // ViP_3,18.78 // parÃÓara uvÃca: smÃritena yathà vyaktas tenÃtmà g­dhratÃæ gata÷ / apÃpà sà punaÓ cainaæ bodhayÃm Ãsa bhÃminÅ // ViP_3,18.79 // narendra smaryatÃm Ãtmà hy alaæ te g­dhrace«Âayà / pëaï¬ÃlÃpajÃto 'yaæ do«o yad g­dhratÃæ gata÷ // ViP_3,18.80 // tata÷ kÃkatvam Ãpannaæ samanantarajanmani / uvÃca tanvÅ bhartÃram upalabhyÃtmayogata÷ // ViP_3,18.81 // aÓe«Ã bhÆbh­ta÷ pÆrvaæ vaÓyà yasmai baliæ dadu÷ / sa tvaæ kÃkatvam Ãpanno jÃto 'dya balibhuk prabho // ViP_3,18.82 // evam eva ca kÃkatve smÃrita÷ sa purÃtanam / tatyÃja bhÆpati÷ prÃïÃn mayÆratvam avÃpa ca // ViP_3,18.83 // mayÆratve tata÷ sà vai cakÃrÃnugataæ Óubhà / dattai÷ pratik«aïaæ bhojyair bÃlà tajjÃtibhojanai÷ // ViP_3,18.84 // tatas tu janako rÃjà vÃjimedhaæ mahÃkratum / cakÃra tasyÃvabh­the snÃpayÃm Ãsa taæ tadà // ViP_3,18.85 // sasnau svayaæ ca tanvaÇgÅ smÃrayÃm Ãsa cÃpi tam / yathÃsau ÓvaÓ­gÃlÃdyà yonÅr jagrÃha pÃrthiva÷ // ViP_3,18.86 // sm­tajanmakrama÷ so 'tha tatyÃja svaæ kalevaram / jaj¤e ca janakasyaiva putro 'sau sumahÃtmana÷ // ViP_3,18.87 // tata÷ sà pitaraæ tanvÅ vivÃhÃrtham acodayat / sa cÃpi kÃrayÃm Ãsa pità tasyÃ÷ svayaævaram // ViP_3,18.88 // svayaævare k­te sà taæ saæprÃptaæ patim Ãtmana÷ / varayÃm Ãsa bhÆyo 'pi bhart­bhÃvena bhÃminÅ // ViP_3,18.89 // bubhuje ca tayà sÃrdhaæ saæbhogÃn n­panandana÷ / pitary uparate rÃjyaæ videhe«u cakÃra sa÷ // ViP_3,18.90 // iyÃja yaj¤Ãn subahÆn dadau dÃnÃni cÃrthinÃm / putrÃn utpÃdayÃm Ãsa yuyudhe ca sahÃribhi÷ // ViP_3,18.91 // rÃjyaæ k­tvà yathÃnyÃyaæ pÃlayitvà vasuædharÃm / tatyÃja sa priyÃn prÃïÃn saægrÃme dharmato n­pa÷ // ViP_3,18.92 // tataÓ citÃsthaæ taæ bhÆyo bhartÃraæ sà Óubhek«aïà / anvÃruroha vidhivad yathÃpÆrvaæ mudÃvatÅ // ViP_3,18.93 // tato 'vÃpa tayà sÃrdhaæ rÃjaputryà sa pÃrthiva÷ / aindrÃn atÅtya vai lokÃæl lokÃn kÃmaduho 'k«ayÃn // ViP_3,18.94 // svargÃk«ayatvam atulaæ dÃmpatyam atidurlabham / prÃptaæ puïyaphalaæ prÃpya saæÓuddhiæ tÃæ dvijottama // ViP_3,18.95 // e«a pëaï¬asaæbhëado«a÷ prokto mayà dvija / tathÃÓvamedhÃvabh­thasnÃnamÃhÃtmyam eva ca // ViP_3,18.96 // tasmÃt pëaï¬ibhi÷ pÃpair ÃlÃpasparÓanaæ tyajet / viÓe«ata÷ kriyÃkÃle yaj¤Ãdau cÃpi dÅk«ita÷ // ViP_3,18.97 // kriyÃhÃnir g­he yasya mÃsam ekaæ prajÃyate / tasyÃvalokanÃt sÆryaæ paÓyeta matimÃn nara÷ // ViP_3,18.98 // kiæ punar yais tu saætyaktà trayÅ sarvÃtmanà dvija / parÃnnabhojibhi÷ pÃpair vedavÃdavirodhibhi÷ // ViP_3,18.99 // After 99, ed. VeÇk. ins.: sahÃlÃpas tu saæsarga÷ sahÃsyà cÃtipÃpinÅ // ViP_3,18.99*36:1 // pëaï¬ibhir durÃcÃrais tasmÃt tÃn parivarjayet // ViP_3,18.99*36:2 // pëaï¬ino vikarmasthÃn bai¬Ãlavratikä chaÂhÃn / haitukÃn bakav­ttÅæÓ ca vÃÇmÃtreïÃpi nÃrcayet // ViP_3,18.100 // Á2,B2,D7 ins.: bhra«Âa÷ svadharmÃt pëaï¬o vikarmastho ni«iddhak­t // ViP_3,18.100*37:1 // yasya dharmasya yo nityaæ suradhvaja ivocchrita÷ // ViP_3,18.100*37:2 // pracchannÃni ca pÃpÃni bai¬Ãlaæ nÃma tadvratam // ViP_3,18.100*37:3 // priyaæ vakti puro 'nyatra vipriyaæ kurute bh­Óam // ViP_3,18.100*37:4 // tyaktÃparÃdhace«ÂaÓ ca ÓaÂho 'yaæ kathito budhai÷ // ViP_3,18.100*37:5 // saædehak­d dhetubhir ya÷ satkarmasu sa haituka÷ // ViP_3,18.100*37:6 // arvÃgd­«Âir nik­tikÃ÷ svÃrthasÃdhanatatparÃ÷ // ViP_3,18.100*37:7 // B2 cont.: ÓaÂho mithyÃvinÅtaÓ ca bakav­ttir udÃh­ta÷ // ViP_3,18.100*38 // dÆrÃd apÃsta÷ saæparkas sahÃsyÃpi ca pÃpibhi÷ / pëaï¬ibhir durÃcÃrais tasmÃt tÃn parivarjayet // ViP_3,18.101 // ete nagnÃs tavÃkhyÃtà d­«Âyà ÓrÃddhopaghÃtakÃ÷ / ye«Ãæ saæbhëaïÃt puæsÃæ dinapuïyaæ praïaÓyati // ViP_3,18.102 // ete pëaï¬ina÷ pÃpà na hy etÃn Ãlaped budha÷ / puïyaæ naÓyati saæbhëÃd ete«Ãæ taddinodbhavam // ViP_3,18.103 // puæsÃæ jaÂÃdharaïamauï¬yavatÃæ v­thaiva moghÃÓinÃm akhilaÓaucanirÃk­tÃnÃm / toyapradÃnapit­piï¬abahi«k­tÃnÃæ saæbhëaïÃd api narà narakaæ prayÃnti // ViP_3,18.104 // [[iti ÓrÅvi«ïupurÃïe t­tÅyÃæÓe '«ÂÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: bhagavan yan narai÷ kÃryaæ sÃdhukarmaïy avasthitai÷ / tan mahyaæ guruïÃkhyÃtaæ nityanaimittikÃtmakam // ViP_4,1.1 // varïadharmÃs tathÃkhyÃtà dharmà ye cÃÓrame«u vai / Órotum icchÃmy ahaæ vaæÓÃæs tÃæs tvaæ prabrÆhi me guro // ViP_4,1.2 // parÃÓara uvÃca: maitreya ÓrÆyatÃm ayam anekayajvivÅraÓÆrabhÆpÃlÃlaæk­to brahmÃdir mÃnavo vaæÓa÷ || ViP_4,1.3 || tathà coktam | brahmÃdyaæ yo manor vaæÓam ahany ahani saæsmaret / tasya vaæÓasamucchedo na kadÃcid bhavi«yati // ViP_4,1.4 // tad asya vaæÓasyÃnupÆrvÅm aÓe«apÃpaprak«ÃlanÃya maitreya tÃæ Ó­ïu || ViP_4,1.5 || tad yathà sakalajagatÃm anÃdir ÃdibhÆta-­gyaju÷sÃmÃdimayo bhagavadvi«ïumayasya brahmaïo mÆrtaæ rÆpaæ hiraïyagarbho brahmÃï¬ato bhagavÃn brahmà prÃg babhÆva || ViP_4,1.6 || brahmaïaÓ ca dak«iïÃÇgu«Âhajanmà dak«a÷ prajÃpatir dak«asyÃditir aditer vivasvÃn vivasvato manu÷ || ViP_4,1.7 || manor ik«vÃkun­gadh­«ÂaÓaryÃtinari«yantaprÃæÓunÃbhÃganedi«ÂakarÆ«ap­«adhrÃkhyà daÓa putrà babhÆvu÷ || ViP_4,1.8 || i«Âiæ ca mitrÃvaruïayor manu÷ putrakÃmaÓ cakÃra || ViP_4,1.9 || tatrÃpahute hotur apacÃrÃd ilà nÃma kanyà babhÆva || ViP_4,1.10 || saiva ca mitrÃvaruïayo÷ prasÃdÃt sudyumno nÃma mano÷ putro maitreyÃsÅt || ViP_4,1.11 || punaÓ ceÓvarakopÃt strÅ satÅ somasÆnor budhasyÃÓramasamÅpe babhrÃma || ViP_4,1.12 || sÃnurÃgaÓ ca tasyÃæ budha÷ purÆravasam Ãtmajam utpÃdayÃm Ãsa || ViP_4,1.13 || jÃte ca tasminn amitatejobhi÷ paramar«ibhir ­Çmayo yajurmaya÷ sÃmamayo 'tharvamaya÷ sarvamayo manomayo j¤Ãnamayo na kiæcinmayo bhagavÃn yaj¤apuru«asvarÆpÅ sudyumnasya puæstvam abhila«adbhir yathÃvad i«Âas tatprasÃdÃc cÃsÃv ilà punar api sudyumno 'bhavat || ViP_4,1.14 || tasyÃpy utkalagayavinatasaæj¤Ãs traya÷ putrà babhÆvu÷ || ViP_4,1.15 || sudyumnas tu strÅpÆrvakatvÃd rÃjyabhÃgaæ na lebhe || ViP_4,1.16 || tatpitrà tu vasi«ÂhavacanÃt prati«ÂhÃnaæ nÃma nagaraæ sudyumnÃya dattaæ tac cÃsau purÆravase prÃdÃt || ViP_4,1.17 || p­«adhras tu mano÷ putro gurugovadhÃc chÆdratvam agamat || ViP_4,1.18 || karÆ«Ãt kÃrÆ«Ã÷ k«atriyà mahÃbalaparÃkramà babhÆvu÷ || ViP_4,1.19 || nÃbhÃgo nedi«Âaputras tu vaiÓyatÃm agamat | tasmÃd bhalandana÷ putro 'bhavat || ViP_4,1.20 || bhalandanÃd vatsaprir udÃrakÅrti÷ || ViP_4,1.21 || vatsapre÷ prÃæÓur abhavat || ViP_4,1.22 || prajÃniÓ ca prÃæÓor eko 'bhavat || ViP_4,1.23 || tataÓ ca khanitras tasmÃc cak«upa÷ cak«upÃc cÃtibalaparÃkramo viæÓo 'bhavat || ViP_4,1.24 || tato viviæÓas tasmÃc ca khaninetras tataÓ cÃtivibhÆti÷ || ViP_4,1.25 || ativibhÆter bhÆribalaparÃkrama÷ karaædhama÷ putro 'bhavat tasmÃd apy avik«ir avik«er apy atibala÷ putro marutto 'bhavad yasyemÃv adyÃpi Ólokau gÅyete || ViP_4,1.26 || maruttasya yathà yaj¤as tathà kasyÃbhavad bhuvi / sarvaæ hiraïmayaæ yasya yaj¤avastv atiÓobhanam // ViP_4,1.27 // amÃdyad indra÷ somena dak«iïÃbhir dvijÃtaya÷ / maruta÷ parive«ÂÃra÷ sadasyÃÓ ca divaukasa÷ // ViP_4,1.28 // maruttaÓ cakravartÅ nari«yantanÃmÃnaæ putram avÃpa || ViP_4,1.29 || tasmÃc ca damo damasya putro rÃjyavardhano jaj¤e || ViP_4,1.30 || rÃjyavardhanÃt sudh­tir abhÆt tataÓ ca naras tasmÃc ca kevala÷ kevalÃd bandhumÃn bandhumato vegavÃn vegavato budhaÓ tataÓ ca t­ïabindu÷ || ViP_4,1.31 || tasyÃpy ekà kanyà ilavilà nÃma || ViP_4,1.32 || taæ cÃlambu«Ã nÃma varÃpsarÃs t­ïabinduæ bheje || ViP_4,1.33 || tasyÃm asya viÓÃlo jaj¤e ya÷ purÅæ vaiÓÃlÅæ nÃma nirmame || ViP_4,1.34 || hemacandro viÓÃlasya putro 'bhavat || ViP_4,1.35 || tasmÃc ca sucandras tattanayo dhÆmrÃÓvas tasyÃpi s­¤jayo 'bhÆt || ViP_4,1.36 || s­¤jayÃt sahadeva÷ | tata÷ k­ÓÃÓvo nÃma putro 'bhavat || ViP_4,1.37 || somadatta÷ k­ÓÃÓvÃj jaj¤e yo daÓÃÓvamedhÃn ÃjahÃra || ViP_4,1.38 || tatputraÓ ca janamejaya÷ | janamejayÃt sumati÷ | ete vaiÓÃlikà bhÆbh­ta÷ || ViP_4,1.39 || Óloko 'py atra gÅyate | t­ïabindo÷ prasÃdena sarve vaiÓÃlikà n­pÃ÷ / dÅrghÃyu«o mahÃtmÃno vÅryavanto 'tidhÃrmikÃ÷ // ViP_4,1.40 // ÓaryÃte÷ kanyà sukanyà nÃmÃbhavad yÃm upayeme cyavana÷ || ViP_4,1.41 || ÃnartaÓ ca nÃma dhÃrmika÷ ÓaryÃtiputro 'bhÆt || ViP_4,1.42 || ÃnartasyÃpi revato nÃma putro jaj¤e yo 'sÃv Ãnartavi«ayaæ bubhuje purÅæ ca kuÓasthalÅm adhyuvÃsa || ViP_4,1.43 || revatasyÃpi raivata÷ putra÷ kakudmÅ nÃma dharmÃtmà bhrÃt­Óatasya jye«Âho 'bhavat || ViP_4,1.44 || tasya ca revatÅ nÃma kanyà | tÃm ÃdÃya kasyeyam arhatÅti bhagavantam abjayoniæ pra«Âuæ brahmalokaæ jagÃma || ViP_4,1.45 || tÃvac ca brahmaïo 'ntike hÃhÃhÆhÆsaæj¤ÃbhyÃæ gandharvÃbhyÃm atitÃnaæ nÃma divyaæ gÃndharvam agÅyata || ViP_4,1.46 || tÃvac ca trimÃrgaparivartair anekayugapariv­ttiti«Âhann api raivata÷ Ó­ïvan muhÆrtam iva mene || ViP_4,1.47 || gÅtÃvasÃne ca bhagavantam abjayoniæ praïamya raivata÷ kanyÃyogyaæ varam ap­cchat || ViP_4,1.48 || taæ cÃha bhagavÃn kathaya yo 'bhimatas te vara iti || ViP_4,1.49 || punaÓ ca praïamya bhagavate tasmai yathÃbhimatÃn Ãtmana÷ sa varÃn kathayÃm Ãsa | ka e«Ãæ bhagavato 'bhimato yasmai kanyÃm imÃæ prayacchÃmÅti || ViP_4,1.50 || tata÷ kiæcidavanataÓirÃ÷ sasmitaæ bhagavÃn abjayonir Ãha || ViP_4,1.51 || ya ete bhavato 'bhimatà naite«Ãæ sÃmpratam apatyÃpatyasaætatir apy avanÅtale 'sti || ViP_4,1.52 || bahÆni hi tavÃtraiva gÃndharvaæ Ó­ïvataÓ caturyugÃny atÅtÃni || ViP_4,1.53 || sÃmprataæ hi bhÆtale '«ÂÃviæÓatitamasya manoÓ caturyugam atÅtaprÃyam Ãsanno hi tatra kali÷ || ViP_4,1.54 || anyasmai kanyÃratnam idaæ bhavataikÃkinà deyam || ViP_4,1.55 || bhavato 'pi mitramantribh­tyakalatrabandhubalakoÓÃdaya÷ samastÃ÷ kÃlenaitenÃtyantam atÅtÃ÷ || ViP_4,1.56 || tata÷ punar utpannasÃdhvasa÷ sa rÃjà bhagavantaæ praïamya papraccha || ViP_4,1.57 || bhagavann evam avasthite mayeyaæ kasmai deyeti || ViP_4,1.58 || tata÷ sa bhagavÃn kiæcidavanamrakandharaæ k­täjalibhÆtaæ sarvalokagurur abjayonir Ãha || ViP_4,1.59 || brahmovÃca: na hy ÃdimadhyÃntam ajasya yasya vidmo vayaæ sarvamayasya dhÃtu÷ / na ca svarÆpaæ na paraæ svabhÃvaæ na caiva sÃraæ parameÓvarasya // ViP_4,1.60 // kalÃmuhÆrtÃdimayaÓ ca kÃlo na yadvibhÆte÷ pariïÃmahetu÷ / ajanmanÃÓasya samastamÆrter anÃmarÆpasya sanÃtanasya // ViP_4,1.61 // yasya prasÃdÃd aham acyutasya bhÆta÷ prajÃs­«Âikaro 'ntakÃrÅ / krodhÃc ca rudra÷ sthitihetubhÆto yasmÃc ca madhye puru«a÷ parasmÃt // ViP_4,1.62 // madrÆpam ÃsthÃya s­jaty ajo ya÷ sthitau ca yo 'sau puru«asvarÆpÅ / rudrasvarÆpeïa ca yo 'tti viÓvaæ dhatte tathÃnantavapu÷ samastam // ViP_4,1.63 // ÓakrÃdirÆpÅ paripÃti viÓvam arkendurÆpaÓ ca tamo hinasti / pÃkÃya yo 'gnitvam upetya lokÃn bibharti p­thvÅvapur avyayÃtmà // ViP_4,1.64 // ce«ÂÃæ karoti ÓvasanasvarÆpÅ lokasya t­ptiæ ca jalÃnnarÆpÅ / dadÃti viÓvasthitisaæsthitas tu sarvÃvakÃÓaæ ca nabha÷svarÆpÅ // ViP_4,1.65 // ya÷ s­jyate sargak­d Ãtmanaiva ya÷ pÃlyate pÃlayità ca deva÷ / viÓvÃtmanà saæhriyate 'ntakÃrÅ p­thak trayasyÃsya ca yo 'vyayÃtmà // ViP_4,1.66 // yasmi¤ jagad yo jagad etad Ãdyo yaÓ cÃÓrito 'smi¤ jagati svayaæbhÆ÷ / sa sarvabhÆtaprabhavo dharitryÃæ svÃæÓena vi«ïur n­pate 'vatÅrïa÷ // ViP_4,1.67 // kuÓasthalÅ yà tava bhÆpa ramyà purÅ purÃbhÆd amarÃvatÅva / sà dvÃrakà saæprati tatra cÃste sa keÓavÃæÓo baladevanÃmà // ViP_4,1.68 // tasmai tvam enÃæ tanayÃæ narendra prayaccha mÃyÃmanujÃya jÃyÃm / ÓlÃghyo varo 'sau tanayà taveyaæ strÅratnabhÆtà sad­Óo hi yoga÷ // ViP_4,1.69 // parÃÓara uvÃca: itÅrito 'sau kamalodbhavena bhuvaæ samÃsÃdya pati÷ prajÃnÃm / dadarÓa hrasvÃn puru«Ãn aÓe«Ãn alpaujasa÷ svalpavivekavÅryÃn // ViP_4,1.70 // kuÓasthalÅæ tÃæ ca purÅm upetya d­«ÂvÃnyarÆpÃæ pradadau svakanyÃm / sÅradhvajÃya sphaÂikÃcalÃbha vak«a÷sthalÃyÃtuladhÅr narendra÷ // ViP_4,1.71 // uccapramÃïÃm iti tÃm avek«ya svalÃÇgalÃgreïa sa tÃlaketu÷ / vinÃmayÃm Ãsa tataÓ ca sÃpi babhÆva sadyo vanità yathÃnyà // ViP_4,1.72 // tÃæ revatÅæ raivatabhÆpakanyÃæ sÅrÃyudho 'sau vidhinopayeme / dattvà ca kanyÃæ sa n­po jagÃma himÃlayaæ vai tapase dh­tÃtmà // ViP_4,1.73 // [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe prathamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: yÃvac ca brahmalokÃt kakudmÅ raivato nÃbhyeti tÃvat puïyajanasaæj¤Ã rÃk«asÃs tÃm asya purÅæ kuÓasthalÅæ jaghnu÷ || ViP_4,2.1 || tac cÃsya bhrÃt­Óataæ puïyajanatrÃsÃd diÓo bheje || ViP_4,2.2 || tadanvayÃÓ ca k«atriyÃ÷ sarvadik«v abhavan || ViP_4,2.3 || dh­«ÂasyÃpi dhÃr«Âakaæ k«atram abhavat || ViP_4,2.4 || nabhagasyÃtmajo nÃbhÃgasaæj¤o 'bhavat | tasya ambarÅ«a÷ | ambarÅ«asyÃpi virÆpo 'bhavat || ViP_4,2.5 || virÆpÃt p­«adaÓvo jaj¤e tataÓ ca rathÅtara÷ || ViP_4,2.6 || tatrÃyaæ Óloka÷ | ete k«atraprasÆtà vai punaÓ cÃÇgirasÃ÷ sm­tÃ÷ | rathÅtarÃïÃæ pravarÃ÷ k«atropetà dvijÃtaya÷ || ViP_4,2.7 || k«uvataÓ ca manor ik«vÃkur ghrÃïata÷ putro jaj¤e || ViP_4,2.8 || tasya putraÓatapravarà vikuk«inimidaï¬ÃkhyÃs traya÷ putrà | ÓakunipramukhÃ÷ pa¤cÃÓat putrÃ÷ uttarÃpatharak«itÃro babhÆvu÷ | catvÃriæÓad a«Âau ca dak«iïÃpathabhÆpÃlÃ÷ || ViP_4,2.9 || sa cek«vÃkur a«ÂakÃyÃm utpÃdya ÓrÃddhÃrhaæ mÃæsam Ãnayeti vikuk«im Ãj¤ÃpayÃm Ãsa | sa tatheti g­hÅtÃj¤o vanam abhyetyÃnekÃn m­gÃn hatvÃtiÓrÃnto 'tik«utparÅto vikuk«ir ekaæ ÓaÓam abhak«ayat | Óe«aæ ca mÃæsam ÃnÅya pitre nivedayÃm Ãsa || ViP_4,2.10 || ik«vÃkukulÃcÃryas tatprok«aïÃya vasi«ÂhaÓ codita÷ prÃha | alam anenÃmedhyenÃmi«eïa durÃtmanÃnena te putreïaitan mÃæsam upahataæ yato 'nena ÓaÓo bhak«ita÷ || ViP_4,2.11 || tataÓ cÃsau vikuk«ir guruïaivam ukta÷ ÓaÓÃdasaæj¤Ãm avÃpa pitrà ca parityakta÷ || ViP_4,2.12 || pitary uparate cÃkhilÃm etÃæ p­thvÅæ dharmata÷ ÓaÓÃsa || ViP_4,2.13 || ÓaÓÃdasya puraæjayo nÃma putro 'bhavat || ViP_4,2.14 || idaæ cÃnyat purà hi tretÃyÃæ devÃsuram atÅva bhÅ«aïaæ yuddham ÃsÅt | tatra cÃtibalibhir asurair amarÃ÷ parÃjità bhagavantaæ vi«ïum ÃrÃdhayÃæ cakru÷ || ViP_4,2.15 || prasannaÓ ca devÃnÃm anÃdinidhana÷ sakalajagatparÃyaïo nÃrÃyaïa÷ prÃha | j¤Ãtam eva mayà yu«mÃbhir yad abhila«itaæ tadartham idaæ ÓrÆyatÃm | puraæjayo nÃma ÓaÓÃdasya ca rÃjar«es tanaya÷ k«atriyavaryas taccharÅre 'ham aæÓena svayam evÃvatÅrya tÃn aÓe«Ãn asurÃn nihani«yÃmi tad bhavadbhi÷ puraæjayo 'suravadhÃrthÃya kÃryodyoga÷ kÃrya iti etac ca Órutvà praïamya bhagavantaæ vi«ïum amarÃ÷ puraæjayasakÃÓam Ãjagmu÷ || ViP_4,2.16 || ÆcuÓ cainaæ | bho bho÷ k«atriyavaryÃsmÃbhir abhyarthitena bhavatÃsmÃkam arÃtivadhodyatÃnÃæ sÃhÃyyaæ k­tam icchÃma÷ | tad bhavatÃsmÃkam abhyÃgatÃnÃæ praïayabhaÇgo na kÃrya÷ | ity ukta÷ puraæjaya÷ prÃha | sakalatrailokyanÃtho yo 'yaæ yu«mÃkam indra÷ Óatakratur asya yady ahaæ skandhÃrƬho yu«madarÃtibhi÷ saha yotsye tadÃhaæ bhavatÃæ sahÃya÷ | ity Ãkarïya samastadevair indreïa ca bìham ity evaæ samanvicchitam || ViP_4,2.17 || tataÓ ca Óatakrator v­«abharÆpadhÃriïa÷ kakutstho 'tihar«asamanvito bhagavataÓ carÃcaraguror acyutasya tejasÃpyÃyito devÃsurasaægrÃme samastÃn evÃsurÃn nijaghÃna || ViP_4,2.18 || yataÓ ca v­«abhakakutsthena rÃj¤Ã ni«Æditam asurabalam ataÓ cÃsau kakutsthasaæj¤Ãm avÃpa || ViP_4,2.19 || kakutsthasyÃpy anenÃ÷ putro 'bhÆt p­thur anenasa÷ p­thor viÓvagaÓvas tasyÃpi cÃndro yuvanÃÓvaÓ cÃndrasya tasya yuvanÃÓvasya ÓrÃvasto ya÷ purÅæ ÓrÃvastÅæ niveÓayÃm Ãsa || ViP_4,2.20 || ÓrÃvastasya b­hadaÓvas tasyÃpi kuvalayÃÓvo yo 'sÃv uttaÇkasya mahar«er apakÃriïaæ dhundhunÃmÃnam asuraæ vai«ïavena tejasÃpyÃyita÷ putrasahasrair ekaviæÓatibhi÷ pariv­to jaghÃna dhundhumÃrasaæj¤Ãæ cÃvÃpa || ViP_4,2.21 || tasya ca samastà eva putrà dhundhumukhani÷ÓvÃsÃgninà viplu«Âà vineÓu÷ || ViP_4,2.22 || d­¬hÃÓvacandrÃÓvakapilÃÓvÃs traya÷ kevalaæ avaÓe«itÃ÷ || ViP_4,2.23 || d­¬hÃÓvÃd dharyaÓvas tasmÃn nikumbho nikumbhÃt saæhitÃÓva÷ | tataÓ ca k­ÓÃÓvas | tasmÃc ca prasenajit tato yuvanÃÓvo 'bhavat || ViP_4,2.24 || tasya cÃputrasyÃtinirvedÃn munÅnÃm ÃÓramamaï¬ale nivasata÷ k­pÃlubhis tair munibhir apatyotpÃdanÃya i«Âi÷ k­tà | tasyÃæ ca madhyarÃtriniv­ttÃyÃæ mantrapÆtajalapÆrïaæ kalaÓaæ vedimadhye niveÓya te munaya÷ su«upu÷ || ViP_4,2.25 || te«u ca supte«v atit­ÂparÅta÷ sa bhÆpÃlas tam ÃÓramaæ viveÓa || ViP_4,2.26 || suptÃæÓ ca tÃn ­«Ån naivotthÃpayÃm Ãsa | tac ca kalaÓajalam aparimeyamÃhÃtmyaæ mantrapÆtaæ papau || ViP_4,2.27 || prabuddhÃÓ ca ­«aya÷ papracchu÷ kenaitan mantrapÆtaæ vÃri pÅtam || ViP_4,2.28 || atra hi pÅte rÃj¤o yuvanÃÓvasya patnÅ mahÃbalaparÃkramaæ putraæ janayi«yatÅty Ãkarïya sa rÃjà ajÃnatà mayà pÅtam ity Ãha || ViP_4,2.29 || garbhaÓ ca yuvanÃÓvasyodare 'bhavat krameïa ca vav­dhe || ViP_4,2.30 || prÃptasamayaÓ ca dak«iïakuk«im avanÅpater nirbhidya niÓcakrÃma na cÃsau rÃjà mamÃra || ViP_4,2.31 || jÃto nÃmai«a kaæ dhÃsyatÅti munaya÷ procu÷ || ViP_4,2.32 || athÃgamya devarì abravÅt mÃm ayaæ dhÃsyatÅti || ViP_4,2.33 || tato mÃædhÃtà nÃmato 'bhavat | vaktre cÃsya pradeÓinÅ devarÃjena nyastà tÃæ papau | tÃæ cÃm­tasrÃviïÅm ÃsvÃdyÃhnaiva sa vyavardhata || ViP_4,2.34 || sa tu mÃædhÃtà cakravartÅ saptadvÅpÃæ mahÅæ bubhuje || ViP_4,2.35 || bhavati cÃtra Óloka÷ | yÃvat sÆrya udeti sma yÃvac ca pratiti«Âhati | sarvaæ tad yauvanÃÓvasya mÃædhÃtu÷ k«etram ucyate || ViP_4,2.36 || mÃædhÃtà ÓaÓabindor duhitaraæ bindumatÅm upayeme | purukutsam ambarÅ«aæ ca mucakundaæ ca tasyÃæ putratrayam utpÃdayÃm Ãsa || ViP_4,2.37 || pa¤cÃÓac ca duhitaras tasya n­pater babhÆvu÷ || ViP_4,2.38 || bahv­caÓ ca saubharir nÃma ­«ir antarjale dvÃdaÓÃbdaæ kÃlam uvÃsa || ViP_4,2.39 || tatra cÃntarjale saæmado nÃmÃtibahuprajo 'tipramÃïo mÅnÃdhipatir ÃsÅt | tasya ca putrapautradauhitrÃ÷ pÃrÓvata÷ p­«Âhato 'grato vak«a÷pucchaÓirasÃæ copari bhramantas tenaiva sahÃharniÓam atinirv­tà remire || ViP_4,2.40 || sa cÃpi tatsparÓopacÅyamÃnahar«aprakar«o bahuprakÃraæ tasya ­«e÷ paÓyatas tair ÃtmajapautradauhitrÃdibhi÷ sahÃnudinaæ bahuprakÃraæ reme || ViP_4,2.41 || athÃntarjalÃvasthita÷ sa saubharir ekÃgratÃsamÃdhÃnam apahÃyÃnudinaæ tat tasya matsyasyÃtmajapautradauhitrÃdibhi÷ sahÃtiramaïÅyaæ lalitam avek«yÃcintayat | aho dhanyo 'yam Åd­Óam apy anabhimataæ yonyantaram avÃpyaibhir ÃtmajapautrÃdibhi÷ saha ramamÃïo 'tÅvÃsmÃkaæ sp­hÃm utpÃdayati | vayam apy evaæ putrÃdibhi÷ saha rami«yÃma÷ | ity evam abhisamÅk«ya sa tasmÃd antarjalÃn ni«kramya nirve«ÂukÃma÷ kanyÃrthaæ mÃædhÃtÃraæ rÃjÃnam agacchat || ViP_4,2.42 || ÃgamanaÓravaïasamanantaraæ cotthÃya tena rÃj¤Ã samyag arghÃdinà pÆjita÷ k­tÃsanaparigraha÷ saubharir uvÃca || ViP_4,2.43 || saubharir uvÃca: nirve«ÂukÃmo 'smi narendra kanyÃæ prayaccha me mà praïayaæ vibhÃÇk«Å÷ / na hy arthina÷ kÃryavaÓÃbhyupetÃ÷ kakutsthagotre vimukhÃ÷ prayÃnti // ViP_4,2.44 // anye 'pi santy eva n­pÃ÷ p­thivyÃæ k«mÃpÃla ye«ÃætanayÃ÷ prasÆtÃ÷ / kiætv arthinÃm arthitadÃnadÅk«Ã k­tavrataæ ÓlÃghyam idaæ kulaæ te // ViP_4,2.45 // ÓatÃrdhasaækhyÃs tava santi kanyÃs tÃsÃæ mamaikÃæ n­pate prayaccha / yat prÃrthanÃbhaÇgabhayÃd bibhemi tasmÃd ahaæ rÃjavarÃtidu÷khÃt // ViP_4,2.46 // parÃÓara uvÃca: iti ­«ivacanam Ãkarïya sa rÃjà jarÃjarjaritadehaæ tam ­«im Ãlokya pratyÃkhyÃnakÃtaras tasmÃc ca bhagavata÷ ÓÃpato bibhyatkiæcidadhomukhaÓ ciraæ dadhyau || ViP_4,2.47 || saubharir uvÃca: narendra kasmÃt samupai«i cintÃm aÓakyam uktaæ na mayÃtra kiæcit / yÃvaÓyadeyà tanayà tayaiva k­tÃrthatà no yadi kiæ na labdham // ViP_4,2.48 // parÃÓara uvÃca: atha tasya ÓÃpabhÅta÷ sapraÓrayam uvÃcÃsau rÃjà || ViP_4,2.49 || rÃjovÃca: bhagavann asmatkulasthitir iyaæ ya eva kanyÃyà abhirucito 'bhijanavÃn varas tasmai kanyà pradÅyate | bhagavadÃj¤ÃsmanmanorathÃnÃm apy agocaravartinÅ | katham apy e«Ã saæjÃtà tad evam upasthite na vidma÷ kiæ kurma ity etan mayà cintyate | ity abhihite ca tena bhÆbhujà munir acintayat | aho 'yam anyo 'smatpratyÃkhyÃnopÃyo v­ddho 'yam anabhimata÷ strÅïÃæ kim uta kanyÃnÃm ity amunà saæcintyaivam abhihitam | evam astu tathà kari«yÃmÅti saæcintya mÃædhÃtÃram uvÃca || ViP_4,2.50 || yady evaæ tadÃdiÓyatÃm asmÃkaæ praveÓÃya kanyÃnta÷puravar«avara÷ | yadi kanyaiva kÃcin mÃm abhila«ati tadÃhaæ dÃrasaægrahaæ kari«yÃmÅty anyathà cet tad alam asmÃkam etenÃtÅtakÃlÃrambhenety uktvà virarÃma || ViP_4,2.51 || parÃÓara uvÃca: tataÓ ca mÃædhÃtrà muniÓÃpaÓaÇkitena kanyÃnta÷puravar«avara÷ samÃj¤apta÷ || ViP_4,2.52 || kanyÃnta÷puraæ praviÓann eva bhagavÃn akhilasiddhagandharvamanu«yebhyo 'tiÓayena kamanÅyaæ rÆpam akarot || ViP_4,2.53 || praveÓya ca tam ­«im anta÷puravar«avaras tÃ÷ kanyakÃ÷ prÃha || ViP_4,2.54 || bhavatÅnÃæ janayità mahÃrÃja÷ samÃj¤Ãpayati | ayam asmÃn brahmar«i÷ kanyÃrthÅ samabhyÃgato mayà cÃsya pratij¤Ãtaæ yady asmatkanyakà kÃcid bhagavantaæ varayati tat kanyÃyÃÓ chande nÃhaæ paripanthÃnaæ kari«yÃmÅty Ãkarïya sarvà eva tÃ÷ kanyÃ÷ sÃnurÃgÃ÷ samanmathÃ÷ kareïava ivebhayÆthapatiæ tam ­«im ahamahamikayà varayÃæ babhÆvu÷ || ViP_4,2.55 || ÆcuÓ ca: alaæ bhaginyo 'ham imaæ v­ïomi v­to mayà nai«a tavÃnurÆpa÷ / mamaiva bhartà vidhinai«a s­«Âa÷ s­«ÂÃham asyopaÓamaæ prayÃhi // ViP_4,2.56 // v­to mayÃyaæ prathamaæ mayÃyaæ g­haæ viÓann eva vihanyase kim / mayà mayeti k«itipÃtmajÃnÃæ tadartham atyarthakalir babhÆva // ViP_4,2.57 // yadà tu sarvÃbhir atÅva hÃrdÃd v­ta÷ sa kanyÃbhir anindyakÅrti÷ / tadà sa kanyÃdhik­to n­pÃya yathÃvad Ãca«Âa vinamramÆrti÷ // ViP_4,2.58 // parÃÓara uvÃca: tadavagamÃt kiæ kim etat kathaya kiæ karomÅti kiæ mayÃbhihitam ity Ãkulamatir anicchann api kathamapi rÃjÃnumene || ViP_4,2.59 || k­tÃnurÆpavivÃhaÓ ca mahar«i÷ sakalà eva tÃ÷ kanyÃ÷ svam ÃÓramam anayat || ViP_4,2.60 || tatra cÃÓe«aÓilpiÓilpapraïetÃraæ dhÃtÃram ivÃnyaæ viÓvakarmÃïam ÃhÆya sakalakanyÃnÃm ekaikasyÃ÷ protphullapaÇkajÃ÷ kÆjatkalahaæsakÃraï¬avÃdi vihaægamÃbhirÃmajalÃÓayÃ÷ sopavanÃ÷ sÃvakÃÓÃ÷ sÃdhuÓayyÃparicchadÃ÷ prÃsÃdÃ÷ kriyantÃm ity ÃdideÓa || ViP_4,2.61 || tac ca tathaivÃnu«Âhitam aÓe«aÓilpaviÓe«ÃcÃryas tva«Âà darÓitavÃn || ViP_4,2.62 || tataÓ ca paramar«iïà saubhariïÃj¤aptas te«u g­he«v anapÃyÅ nandanÃmà mahÃnidhir ÃsÃæ cakre || ViP_4,2.63 || tato 'navaratabhak«yabhojyalehyÃdyupabhogair ÃgatÃnugatabh­tyÃdÅn aharniÓam aÓe«ag­he«u tÃ÷ k«itÅÓaduhitaro bhojayÃm Ãsu÷ || ViP_4,2.64 || ekadà tu duhit­snehÃk­«Âah­daya÷ sa mahÅpatir atidu÷khitÃs tÃ÷ sukhità veti vicintya tasya mahar«er ÃÓramam upetya sphuradaæÓumÃlÃæ sphaÂikamayÅæ prÃsÃdamÃlÃm atiramyopavanajalÃÓayÃæ dadarÓa || ViP_4,2.65 || praviÓya caikaæ prÃsÃdam ÃtmajÃæ pari«vajya k­tÃsanaparigraha÷ prav­ddhasnehanayanÃmbugarbhanayano 'bravÅt || ViP_4,2.66 || apy atra vatse bhavatyÃ÷ sukham uta kiæcid asukham api te mahar«i÷ snehavÃn uta saæsmaryate 'smadg­havÃsasyety uktà tattanayà pitaram Ãha || ViP_4,2.67 || tÃtÃtiramaïÅya÷ prÃsÃdo 'trÃtimanoj¤am upavanam atikalavÃkyavihaægÃbhirutÃ÷ protphullapadmÃkarà jalÃÓayÃ÷ | manonukÆlabhak«yabhojyÃnulepanavastra bhÆ«aïÃdibhogopabhogà m­dÆni ÓayanÃni sarvasaæpatsamavetam etad gÃrhasthyam tathÃpi kena và janmabhÆmir na smaryate || ViP_4,2.68 || tvatprasÃdÃd idam aÓe«am atiÓobhanam || ViP_4,2.69 || kiætv ekaæ mamaitad du÷khakÃraïaæ yad asmadg­hÃn mahar«ir ayaæ madbhartà na ni«krÃmati mamaiva kevalam atiprÅtyà samÅpavartÅ nÃnyÃsÃm asmadbhaginÅnÃm || ViP_4,2.70 || evaæ ca mama sahodaryà du÷khità ity evam atidu÷khakÃraïam ity uktas tayà dvitÅyaæ prÃsÃdam upetya svatanayÃæ pari«vajyopavi«Âas tathaiva p­«ÂavÃn || ViP_4,2.71 || tayÃpi tathaiva sarvam etat prÃsÃdÃdyupabhogasukham ÃkhyÃtaæ mamaiva kevalam atiprÅtyà pÃrÓvavartÅ nÃsmadbhaginÅnÃm ity evamÃdi Órutvà samastaprÃsÃde«u rÃjà praviveÓa tanayÃs tathaivÃp­cchat || ViP_4,2.72 || sarvÃbhiÓ ca tÃbhis tathaivÃbhihita÷ parito«avismayanirbharavivaÓah­dayo bhagavantaæ saubharim ekÃntÃvasthitam upetya k­tapÆjo 'bravÅt || ViP_4,2.73 || d­«Âas te bhagavan sumahÃn e«a siddhiprabhÃvo naivaævidham anyasya kasyacid asmÃbhir vibhÆtivilasitam upalak«itaæ | kiyad etad bhagavaæs tapasa÷ phalam ity abhipÆjya tam ­«iæ tatraiva tena ­«ivaryeïa saha kiæcit kÃlam abhimatopabhogaæ bubhuje svapuraæ ca jagÃma || ViP_4,2.74 || kÃlena gacchatà tasya rÃjatanayÃsu putraÓataæ sÃrdham abhavat || ViP_4,2.75 || anudinÃnurƬhasnehaprasaraÓ ca sa tatrÃtÅva mamatÃk­«Âah­dayo 'bhavat || ViP_4,2.76 || apy ete 'smatputrÃ÷ kalabhëiïa÷ padbhyÃæ gaccheyu÷ | apy ete yauvanino bhaveyu÷ | api k­tadÃrÃn etÃn paÓyeyam | apy e«Ãæ putrà bhaveyu÷ | apy etatputrÃn putrasamanvitÃn paÓyeyam evamÃdimanorathÃn anudinakÃlasaæpattiv­ttim avetyaitat saæcintayÃm Ãsa | aho me mohasyÃtivistÃra÷ || ViP_4,2.77 || manorathÃnÃæ na samÃptir asti var«ÃyutenÃpi tathÃbdalak«ai÷ / pÆrïe«u pÆrïe«u punar navÃnÃm utpattaya÷ santi manorathÃnÃm // ViP_4,2.78 // padbhyÃæ gatà yauvaninaÓ ca jÃtà dÃraiÓ ca saæyogam itÃ÷ prasÆtÃ÷ / d­«ÂÃ÷ sutÃs tattanayaprasÆtiæ dra«Âuæ punar vächati me 'ntarÃtmà // ViP_4,2.79 // drak«yÃmi te«Ãm api cet prasÆtiæ manoratho me bhavità tato 'nya÷ / pÆrïe 'pi tatrÃpy aparasya janma nivÃryate kena manorathasya // ViP_4,2.80 // Ãm­tyuto naiva manorathÃnÃm anto 'sti vij¤Ãtam idaæ mayÃdya / manorathÃsaktiparasya cittaæ na jÃyate vai paramÃrthasaÇgi // ViP_4,2.81 // sa me samÃdhir jalavÃsamitra matsyasya saÇgÃt sahasaiva na«Âa÷ / parigraha÷ saÇgak­to mamÃyaæ parigrahotthà ca mahÃvidhitsà // ViP_4,2.82 // du÷khaæ yadaivaikaÓarÅrajanma ÓatÃrdhasaækhyaæ yad idaæ prasÆtam / parigraheïa k«itipÃtmajÃnÃæ sutair anekair bahulÅk­taæ tat // ViP_4,2.83 // sutÃtmajais tattanayaiÓ ca bhÆyo bhÆyaÓ ca te«Ãæ svaparigraheïa / vistÃram e«yaty atidu÷khahetu÷ parigraho vai mamatÃnidhÃnam // ViP_4,2.84 // cÅrïaæ tapo yat tu jalÃÓrayeïa tasyarddhir e«Ã tapaso 'ntarÃya÷ / matsyasya saÇgÃd abhavac ca yo me sutÃdirÃgo mu«ito 'smi tena // ViP_4,2.85 // ni÷saÇgatà muktipadaæ yatÅnÃæ saÇgÃd aÓe«Ã÷ prabhavanti do«Ã÷ / ÃrƬhayogo 'pi nipÃtyate 'dha÷ saÇgena yogÅ kim utÃlpasiddhi÷ // ViP_4,2.86 // ahaæ cari«yÃmi tathÃtmano 'rthe parigrahagrÃhag­hÅtabuddhi÷ / yathà hi bhÆya÷ parihÅnado«o janasya du÷khair bhavità na du÷khÅ // ViP_4,2.87 // sarvasya dhÃtÃram acintyarÆpam aïor aïÅyÃæsam atipramÃïam / sitÃsitaæ ceÓvaram ÅÓvarÃïÃm ÃrÃdhayi«ye tapasaiva vi«ïum // ViP_4,2.88 // tasminn aÓe«aujasi sarvarÆpiïy avyaktavispa«ÂatanÃv anante / mamÃcalaæ cittam apetado«aæ sadÃstu vi«ïÃv abhavÃya bhÆya÷ // ViP_4,2.89 // samastabhÆtÃd amalÃd anantÃt sarveÓvarÃd anyad anÃdimadhyÃt / yasmÃn na kiæcit tam ahaæ gurÆïÃæ paraæ guruæ saæÓrayam emi vi«ïum // ViP_4,2.90 // parÃÓara uvÃca: ity ÃtmÃnam ÃtmanaivÃbhidhÃyÃsau saubharir apahÃya putrag­hÃsanaparicchadÃdikam aÓe«am arthajÃtaæ sakalabhÃryÃsamaveto vanaæ praviveÓa || ViP_4,2.91 || tatrÃpy anudinaæ vaikhÃnasani«pÃdyam aÓe«aæ kriyÃkalÃpaæ ni«pÃdya k«apitasakalapÃpa÷ paripakvamanov­ttir Ãtmany agnÅn samÃropya bhik«ur abhavat || ViP_4,2.92 || bhagavaty ÃsajyÃkhilakarmakalÃpaæ ajam avikÃram amaraïÃdidharmam avÃpa paraæ paravatÃm acyutapadam || ViP_4,2.93 || ity etan mÃædhÃtur duhit­saæbandhÃd ÃkhyÃtam || ViP_4,2.94 || yaÓ caitat saubharicaritam anusmarati paÂhati Ó­ïoti avadhÃrayati lekhayati tasyëÂau janmany asanmatir asaddharmo và manaso 'sanmÃrgÃcaraïam aÓe«aheye«u và mamatvaæ na bhavati || ViP_4,2.95 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe caturthÃæÓe dvitÅyo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ato mÃædhÃtu÷ putrasaætatir abhidhÅyate || ViP_4,3.1 || ambarÅ«asya mÃædhÃtus tanayasya yuvanÃÓva÷ putro 'bhÆt || ViP_4,3.2 || tasmÃd dharÅto yato 'Çgiraso hÃrÅtÃ÷ || ViP_4,3.3 || rasÃtale ca mauneyà nÃma gandharvÃ÷ «aÂkoÂisaækhyÃs tair aÓe«Ãïi nÃgakulÃny apah­tapradhÃnaratnÃdhipatyÃny akriyanta || ViP_4,3.4 || taiÓ ca gandharvavÅryÃvadhÆtair urageÓvarair bhagavÃn aÓe«adeveÓastavaÓravaïonmÅlitonnidrapuï¬arÅkanayano jalaÓayano nidrÃvasÃnÃd vibuddha÷ praïipatyÃbhihita÷ | bhagavann apy asmÃkam etebhyo gandharvebhyo bhayam upaÓamam e«yatÅti Ãha bhagavÃn anÃdipuru«a÷ puru«ottamo yauvanÃÓvasya mÃædhÃtu÷ purukutsanÃmà putras tam aham anupraviÓya tÃn aÓe«adu«ÂagandharvÃn upaÓamaæ nayi«yÃmi || ViP_4,3.5 || ity Ãkarïya bhagavate k­tapraïÃmÃ÷ punar nÃgalokam ÃgatÃ÷ pannagapatayo narmadÃæ ca purukutsÃnayanÃya codayÃm Ãsu÷ || ViP_4,3.6 || sà cainaæ rasÃtalaæ nÅtavatÅ || ViP_4,3.7 || rasÃtalagataÓ cÃsau bhagavattejasÃpyÃyitÃtmavÅrya÷ sakalagandharvä jaghÃna | punaÓ ca svabhavanam ÃjagÃma || ViP_4,3.8 || sakalapannagapatayaÓ ca narmadÃyai varaæ dadu÷ | yas te 'nusmaraïasamavetaæ nÃmagrahaïaæ kari«yati na tasya sarpavi«abhayaæ bhavi«yatÅti || ViP_4,3.9 || atra ca Óloka÷ | narmadÃyai nama÷ prÃtar narmadÃyai namo niÓi / namo 'stu narmade tubhyaæ trÃhi mÃæ vi«asarpata÷ // ViP_4,3.10 // ity uccÃryÃharniÓam andhakÃrapraveÓe và na sarpair daÓyate na cÃpi k­tÃnusmaraïabhujo vi«am api bhuktam upaghÃtÃya bhavi«yati || ViP_4,3.11 || purukutsÃya ca saætativicchedo na bhavato bhavi«yatÅty uragapatayo varaæ dadu÷ || ViP_4,3.12 || purukutso narmadÃyÃæ trasadasyum ajÅjanat || ViP_4,3.13 || trasadasyuta÷ saæbhÆtas tato 'naraïyas taæ rÃvaïo digvijaye nijaghÃna | anaraïyasya p­«adaÓva÷ p­«adaÓvasya haryaÓva÷ putro 'bhavat | tataÓ ca vasumanÃs tasyÃpi tridhanvà tridhanvanas trayyÃruïa÷ || ViP_4,3.20 || tasmÃt satyavrato yo 'sau triÓaÇkusaæj¤Ãm avÃpa | caï¬ÃlatÃm upagataÓ ca || ViP_4,3.14 || dvÃdaÓavÃr«ikyÃm anÃv­«ÂyÃæ viÓvÃmitrakalatrÃpatyapo«aïÃrthaæ cÃï¬ÃlapratigrahapariharaïÃya jÃhnavÅtÅranyagrodhe m­gamÃæsam anudinaæ babandha || ViP_4,3.15 || paritu«Âena viÓvÃmitreïa saÓarÅra÷ svargam Ãropita÷ || ViP_4,3.16 || triÓaÇkor hariÓcandras tasmÃd rohitÃÓvas tataÓ ca harito haritÃc ca¤cuÓ ca¤cor vijayasudevau ruruko vijayÃd rurukasya v­ka÷ || ViP_4,3.17 || tato bÃhur yo 'sau haihayatÃlajaÇghÃdibhir avajito 'ntarvatnyà mahi«yà saha vanaæ viveÓa || ViP_4,3.18 || tasyÃÓ ca sapatnyà garbhastambhanÃya garo datta÷ || ViP_4,3.19 || tenÃsyà garbha÷ saptavar«Ãïi jaÂhara eva tasthau | sa ca bÃhur v­ddhabhÃvÃd aurvÃÓramasamÅpe mamÃra || ViP_4,3.20 || sà tasya bhÃryà citÃæ k­tvà tam ÃropyÃnumaraïak­taniÓcayÃbhÆt || ViP_4,3.21 || athaitÃm atÅtÃnÃgatavartamÃnakÃlavedÅ bhagavÃn aurva÷ svÃÓramÃn nirgatyÃbravÅt | alam anenÃsadgrÃheïÃkhilabhÆmaï¬alapatir ativÅryaparÃkramo naikayaj¤ak­d arÃtipak«ak«ayakartà tavodare cakravartÅ ti«Âhati || ViP_4,3.22 || maivaæ maivaæ sÃhasÃdhyavasÃyinÅ bhavetyukte ca sà tasmÃd anumaraïanirbandhÃd virarÃma || ViP_4,3.23 || tenaiva bhagavatà svÃÓramam ÃnÅyata | katipayadinÃbhyantare ca sahaiva tena gareïÃtitejasvÅ bÃlako jaj¤e | tasyaurvo jÃtakarmÃdikriyÃæ ni«pÃdya sagara iti nÃma cakÃra || ViP_4,3.24 || k­topanayanaæ cainam aurvo vedaÓÃstrÃïy astraæ cÃgneyaæ bhÃrgavÃkhyam adhyÃpayÃm Ãsa || ViP_4,3.25 || utpannabuddhiÓ ca mÃtaram ap­cchat | amba katham atra vayaæ kva tÃto 'smÃkam ity evamÃdi p­cchatas tanmÃtà sarvam avocat || ViP_4,3.26 || tata÷ pit­rÃjyaharaïÃmar«ito haihayatÃlajaÇghÃdivadhÃya pratij¤Ãm akarot | prÃyaÓaÓ ca haihayä jaghÃna || ViP_4,3.27 || ÓakayavanakÃmbojapÃradapahlavà hanyamÃnÃs tatkulaguruæ vasi«Âhaæ Óaraïaæ yayu÷ || ViP_4,3.28 || athaitÃn vasi«Âho jÅvanm­takÃn k­tvà sagaram Ãha | vatsÃlam ebhir jÅvanm­takair anum­tai÷ || ViP_4,3.29 || ete ca mayaiva tvatpratij¤ÃparipÃlanÃya nijadharmadvijasaÇgaparityÃgaæ kÃritÃ÷ || ViP_4,3.30 || sa tatheti tad guruvacanam abhinandya te«Ãæ ve«Ãnyatvam akÃrayat yavanÃn muï¬itaÓiraso 'rdhamuï¬Ã¤ chakÃn pralambakeÓÃn pÃradÃn pahlavÃæÓ ca ÓmaÓrudharÃn ni÷svÃdhyÃyava«aÂkÃrÃn etÃn anyÃæÓ ca k«atriyÃæÓ cakÃra || ViP_4,3.31 || te ca nijadharmaparityÃgÃd brÃhmaïaiÓ ca parityaktà mlecchatÃæ yayu÷ || ViP_4,3.32 || sagaro 'pi svam adhi«ÂhÃnam Ãgamya askhalitacakra÷ saptadvÅpavatÅm imÃm urvÅæ praÓaÓÃsa || ViP_4,3.33 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe t­tÅyo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: kÃÓyapaduhità sumatir vidarbharÃjatanayà keÓinÅ ca dve bhÃrye sagarasyÃstÃm || ViP_4,4.1 || tÃbhyÃæ cÃpatyÃrtham ÃrÃdhita aurva÷ parameïa samÃdhinà varam adÃt || ViP_4,4.2 || ekà vaæÓadharam ekaæ putram aparà «a«Âiæ putrasahasrÃïi janayi«yati || yasyà yad abhimataæ tad icchayà g­hyatÃm ity ukte keÓinÅ putram ekaæ sumati÷ putrasahasrÃïi «a«Âiæ vavre || ViP_4,4.3 || tatheti ca ­«iïÃbhihite 'lpair evÃhobhi÷ keÓinÅ putram ekam asama¤jasaæ nÃma vaæÓadharam asÆta | vinatÃtanayÃyÃs tu sumatyÃ÷ «a«Âi÷ putrasahasrÃïy abhavan || ViP_4,4.4 || tasmÃd asama¤jaso 'æÓumÃn nÃma kumÃro jaj¤e || ViP_4,4.5 || sa tv asama¤jà bÃlyÃd evÃpav­tta÷ pità cÃsyÃcintayad ayam atÅtabÃlyo buddhimÃn bhavi«yatÅti || ViP_4,4.6 || atha tatrÃpi vayasy atÅte tac caritam evainaæ pità tatyÃja || ViP_4,4.7 || tÃny api «a«Âi÷ kumÃrasahasrÃïy asama¤jasaÓ caritam anucakru÷ || ViP_4,4.8 || tataÓ cÃsama¤jasaÓ caritÃnukÃribhi÷ sÃgarair apadhvastayaj¤ÃdisanmÃrge jagati devÃ÷ sakalavidyÃmayam asaæsp­«Âam aÓe«ado«air bhagavata÷ puru«ottamasyÃæÓabhÆtaæ kapilaæ praïamya tad artham Æcu÷ || ViP_4,4.9 || bhagavann ebhi÷ sagaratanayair asama¤jasaÓ caritam anugamyate | katham evam ebhir anusaradbhir jagad bhavi«yatÅty ÃrtajagatparitrÃïÃya ca bhagavato 'tra ÓarÅragrahaïam ity Ãkarïya bhagavÃn alpair eva dinair ete vinaÇk«yantÅty uktavÃn || ViP_4,4.10 || tatrÃntare ca sagaro hayamedham Ãrebhe tatra ca putrair adhi«Âhitam asyÃÓvaæ ko 'py apah­tya bhuvo bilaæ praviveÓa || ViP_4,4.12 || tataÓ cÃÓvÃnve«aïÃya tanayÃn yuyoja tatas tattanayÃÓ cÃÓvakhurapadavÅm anusaranto atinirbandhena vasudhÃtalam ekaiko yojanaæ yojanam avaneÓ cakhÃna || ViP_4,4.13 || pÃtÃle cÃÓvaæ paribhramantaæ tam avanÅpatitanayÃs te dad­Óu÷ || ViP_4,4.14 || nÃtidÆrÃvasthitaæ ca bhagavantam apaghane ÓaratkÃle 'rkam iva tejobhir anavaratam Ærdhvam adhaÓ cÃÓe«adiÓaÓ codbhÃsayamÃnaæ kapilar«im apaÓyan || ViP_4,4.15 || tataÓ codyatÃyudhà durÃtmÃyam asmadapakÃrÅ yaj¤avighÃtakartà hayahartà hanyatÃæ hanyatÃm ity avocan | tatas tenÃpi bhagavatà kiæcidÅ«atparivartitalocanenÃvalokitÃ÷ svaÓarÅrasamutthenÃgninà dahyamÃnà vineÓu÷ || ViP_4,4.16 || sagaro 'py avagamyÃÓvÃnusÃri tat putrabalam aÓe«aæ paramar«ikapilatejasà dagdham aæÓumantam asama¤jasa÷ putram aÓvÃnayanÃya codayÃm Ãsa || ViP_4,4.17 || sa tu sagaratanayakhÃtamÃrgeïa kapilam upagamya bhaktinamras tathà tu«ÂÃva yathainaæ bhagavÃn Ãha gacchainaæ pitÃmahÃyÃÓvaæ prÃpaya varaæ v­ïÅ«va ca putrapautraÓ ca te svargÃd gaÇgÃæ Ãnayi«yatÅti || ViP_4,4.18 || athÃæÓumÃn api brahmadaï¬ahatÃnÃm asmatpitÌïÃm asvargayogyÃnÃæ svargaprÃptikaraæ varam asmÃkaæ bhagavÃn prayacchatv iti pratyÃha || ViP_4,4.19 || taæ cÃha bhagavÃn uktam evaitan mayà pautras te tridivÃd gaÇgÃæ bhuvam Ãnayi«yatÅti | tadambhasà saæsp­«Âe«v asthibhasmasv ete svargam Ãrok«yanti | bhagavadvi«ïupÃdÃÇgu«Âhavinirgatasya jalasya hi tanmÃhÃtmyam || ViP_4,4.20 || yan na kevalam abhisaædhipÆrvakaæ snÃnÃdyupabhoge«ÆpakÃrakam anabhisaæhitam apy apetaprÃïasyÃsthicarmasnÃyukeÓÃdyuts­«Âaæ ÓarÅrajam yad bhÆpatitam ÓarÅriïaæ sadya÷ svargaæ nayatÅty ukta÷ praïamya ca bhagavate 'Óvam ÃdÃya pitÃmahayaj¤am ÃjagÃma || ViP_4,4.21 || sagaro 'py aÓvam ÃsÃdya taæ yaj¤aæ samÃpayÃm Ãsa || ViP_4,4.22 || sÃgaraæ cÃtmajaprÅtyà putratve kalpayÃm Ãsa || ViP_4,4.23 || tasyÃæÓumato dilÅpa÷ putro 'bhavat || ViP_4,4.24 || dilÅpasya bhagÅratho yo 'sau gaÇgÃæ svargÃd ihÃnÅya bhÃgÅrathÅsaæj¤Ãæ cakÃra || ViP_4,4.25 || bhagÅrathÃc chrutas tasyÃpi nÃbhÃgas tato 'mbarÅ«as tasmÃt sindhudvÅpa÷ | sindhudvÅpÃd ayutÃyus tatputraÓ ca ­tuparïo nalasahÃyo 'k«ah­dayaj¤o 'bhÆt || ViP_4,4.26 || ­tuparïaputra÷ sarvakÃmas tattanaya÷ sudÃsa÷ sudÃsÃt saudÃso mitrasahanÃmà || ViP_4,4.27 || sa cÃÂavyÃæ m­gayÃæ gato vyÃghradvayam apaÓyat || ViP_4,4.28 || tÃbhyÃæ ca tad vanam apam­gaæ k­taæ sa caikaæ tayor bÃïena jaghÃna || ViP_4,4.29 || mriyamÃïaÓ cÃsÃv atibhÅ«aïÃk­tir atikarÃlavadano rÃk«aso 'bhavat || ViP_4,4.30 || dvitÅyo 'pi pratikriyÃæ te kari«yÃmÅty uktvÃntardhÃnaæ jagÃma || ViP_4,4.31 || kÃlena gacchatà sa saudÃso yaj¤am ayajat | parini«Âhitayaj¤e cÃcÃrye vasi«Âhe ni«krÃnte tad rak«o vasi«ÂharÆpam ÃsthÃya yaj¤ÃvasÃne mama samÃæsaæ bhojanaæ deyaæ tat saæskriyatÃæ k«aïÃd ihÃgami«yÃmÅty uktvà ni«krÃnta÷ || ViP_4,4.32 || bhÆyaÓ ca sÆdave«aæ k­tvà rÃjÃj¤ayà mÃnu«amÃæsaæ saæsk­tya rÃj¤e nyavedayat || ViP_4,4.33 || asÃv api hiraïyapÃtrasthitaæ mÃæsam ÃdÃya vasi«ÂhÃgamanapratÅk«o 'bhavat | ÃgatÃya ca vasi«ÂhÃya niveditavÃn || ViP_4,4.34 || sa cÃpy acintayad aho 'sya rÃj¤o dau÷ÓÅlyaæ yenaitan mÃæsam asmÃkaæ prayacchati kim etad dravyajÃtam iti dhyÃnaparo 'bhÆt | apaÓyac ca tan mÃnu«amÃæsam | tataÓ ca krodhakalu«Åk­tacetà rÃjÃnaæ prati ÓÃpam utsasarja | yasmÃd abhojyam etad asmadvidhÃnÃæ tapasvinÃm avagacchann api bhavÃn mahyaæ dadÃti tasmÃt tavaivÃtra lolupà buddhir bhavi«yatÅti || ViP_4,4.35 || anantaraæ ca tenÃpi bhagavataivÃbhihito 'smÅty ukte kiæ kiæ mayaivÃbhihitam iti saæcintya munir api samÃdhau tasthau || ViP_4,4.36 || samÃdhivij¤ÃnÃvagatÃrthaÓ cÃnugrahaæ tasmai cakÃra | nÃtyantikam etad dvÃdaÓÃbdaæ tava bhojanaæ bhavi«yatÅti || ViP_4,4.37 || asÃv api tu prag­hyodakäjaliæ muniÓÃpapradÃnÃyodyato bhagavÃn asmadgurur nÃrhasy enaæ kuladevatÃbhÆtam ÃcÃryaæ Óaptum iti madayantyà svapatnyà prasÃdita÷ | sasyÃmbudarak«aïÃrthaæ tac chÃpÃmbu norvyÃæ na cÃkÃÓe cik«epa tenaiva svapadau si«eca || ViP_4,4.38 || tena krodhÃÓritenÃmbhasà dagdhacchÃyau tatpÃdau kalmëatÃm upagatau | tata÷ sa kalmëapÃdasaæj¤Ãm avÃpa || ViP_4,4.39 || vasi«ÂhaÓÃpÃc ca «a«Âhe kÃle rÃk«asabhÃvam upetyÃÂavyÃæ paryaÂann anekaÓo mÃnu«Ãn abhak«ayat || ViP_4,4.40 || ekadà tu kaæcin munim ­tukÃle bhÃryayà saha saægataæ dadarÓa | tayoÓ ca tam atibhÅ«aïaæ rÃk«asam avalokya trÃsÃt pradhÃvitayor dampatyor brÃhmaïaæ jagrÃha || ViP_4,4.41 || tata÷ sà brÃhmaïÅ bahuÓas taæ yÃcitavatÅ | prasÅdek«vÃkukulatilakabhÆtas tvaæ mahÃrÃja mitrasaho na rÃk«aso nÃrhasi strÅdharmasukhÃbhij¤o mayy ak­tÃrthÃyÃm imaæ madbhartÃram attum ity evaæ bahuprakÃraæ tasyÃæ vilapantyÃæ vyÃghra÷ paÓum iva taæ brÃhmaïam abhak«ayat || ViP_4,4.42 || tataÓ cÃtikopasamanvità brÃhmaïÅ taæ rÃjÃnaæ yasmÃd evaæ mayy at­ptÃyÃæ tvayÃyaæ matpatir bhak«ita÷ | tasmÃt tvam apy antaæ kÃmopabhogaprav­tta÷ prÃpsyasÅti ÓaÓÃpa | agniæ praviveÓa ca || ViP_4,4.43 || tatas tasya dvÃdaÓÃbdaviparyaye vimuktaÓÃpasya strÅvi«ayÃbhilëiïo madayantÅ smÃrayÃm Ãsa || ViP_4,4.44 || tata÷ param asau strÅbhogaæ tatyÃja | vasi«ÂhaÓ cÃputreïa rÃj¤Ã putrÃrtham abhyarthito madayantyÃæ garbhÃdhÃnaæ cakÃra | yadà ca saptavar«Ãïy asau garbho na jaj¤e tatas taæ garbham aÓmanà sà devÅ jaghÃna | putraÓ cÃjÃyata tasya cÃÓmaka eva nÃmÃbhavat || ViP_4,4.45 || aÓmakasya mÆlako nÃma putro 'bhavat | yo 'sau ni÷k«atre k«mÃtale 'smin kriyamÃïe strÅbhir vivastrÃbhi÷ parivÃrya rak«ita÷ tatas taæ nÃrÅkavacam udÃharanti || ViP_4,4.46 || mÆlakÃd daÓarathas tasmÃd ilivilas tataÓ ca viÓvasaha÷ | tasmÃc ca khaÂvÃÇgo dilÅpa÷ yo 'sau devÃsurÃïÃæ saægrÃme devair abhyarthito 'surä jaghÃna | svarge ca k­tapriyair devair varagrahaïÃya codita÷ prÃha | yady avaÓyaæ varo grÃhyas tan mamÃyu÷ kathyatÃm iti | anantaraæ ca tair uktam ekamuhÆrtapramÃïaæ tavÃyur ity ukto 'thÃskhalitagatinà vimÃnena laghimaguïo martyalokam Ãgamyedam Ãha | yathà na brÃhmaïebhya÷ sakÃÓÃd ÃtmÃpi me priyatara÷ | na ca svadharmollaÇghanaæ mayà kadÃcid apy anu«Âhitam | na ca sakaladevamÃnu«apaÓuv­k«Ãdike 'py 'cyutavyatirekavatÅ d­«Âir mamÃbhÆt | tathà tam eva devaæ munijanÃnusm­taæ bhagavantam askhalitagati÷ prÃpayeyam ity aÓe«adevagurau bhagavaty anirdeÓyavapu«i sattÃmÃtrÃtmany ÃtmÃnaæ paramÃtmani vÃsudevÃkhye yuyoja | tatraiva ca layam avÃpa || ViP_4,4.47 || atrÃpi ÓrÆyate Óloko gÅta÷ saptar«ibhi÷ purà / khaÂvÃÇgena samo nÃnya÷ kaÓcid urvyÃæ bhavi«yati // ViP_4,4.48[1] // yena svargÃd ihÃgamya muhÆrtaæ prÃpya jÅvitam / trayo 'bhisaædhità lokà buddhyà dÃnena caiva hi // ViP_4,4.48[2] // khaÂvÃÇgÃd dÅrghabÃhu÷ putro 'bhavat | tato raghus tasmÃd apy aja÷ | ajÃd daÓaratho daÓarathasyÃpi bhagavÃn abjanÃbho jagatsthityartham ÃtmÃæÓena rÃmalak«maïabharataÓatrughnarÆpiïà caturdhà putratvam ÃyÃsÅt | rÃmo 'pi bÃla eva viÓvÃmitrayaj¤arak«aïÃya gacchaæs tÃÂakÃæ jaghÃna || ViP_4,4.49 || yaj¤e ca mÃrÅcam i«upÃtÃhataæ dÆraæ cik«epa subÃhupramukhÃæÓ ca k«ayam anayat | darÓanamÃtreïaivÃhalyÃm apÃpÃæ cakÃra | janakag­he ca mÃheÓvaraæ cÃpam anÃyÃsenaiva babha¤ja | sÅtÃæ ca ayonijÃæ janakarÃjatanayÃæ vÅryaÓulkÃæ lebhe || ViP_4,4.50 || sakalak«atrak«ayakÃriïam aÓe«ahaihayakuladhÆmaketubhÆtaæ ca paraÓurÃmam apÃstavÅryabalÃvalepaæ cakÃra || ViP_4,4.51 || pit­vacanÃc cÃgaïitarÃjyÃbhilëo bhrÃt­bhÃryÃsamaveto vanaæ viveÓa || ViP_4,4.52 || virÃdhakharadÆ«aïÃdÅn kabandhavÃlinau ca nijaghÃna || ViP_4,4.53 || baddhvà cÃmbhonidhim aÓe«arÃk«asakulak«ayaæ k­tvà daÓÃnanÃpah­tÃæ tadvadhÃpahatakalaÇkÃm apy analapraveÓaÓuddhÃm aÓe«adeveÓasaæstÆyamÃnÃæ sÅtÃæ janakarÃjatanayÃm ayodhyÃm Ãninye || ViP_4,4.54 || viÓvÃmitrabharadvÃjÃgastyaprabh­tibhir munivarai÷ ­gyaju÷sÃmÃtharvai÷ saæstÆyamÃno n­tyagÅtavÃdyÃkhilalokamaÇgalavÃdyair vÅïÃveïum­daÇgabherÅpaÂahaÓaÇkhakÃhalagomukhaprabh­tibhi÷ sunÃdai÷ samastabhÆbh­tÃæ madhye sakalalokarak«Ãrthaæ yathocitam abhi«ikto dÃÓarathi÷ kosalendro raghukulatilako jÃnakÅpriyo bhrÃt­trayapriya÷ siæhÃsanagato dvÃdaÓÃbdasahasraæ rÃjyam akarot || ViP_4,4.54*7 || bharato 'pi gandharvavi«ayasÃdhanÃyogragandharvakoÂÅs tisro jaghÃna | ÓatrughnenÃpy atibalaparÃkramo madhuputro lavaïo nÃma rÃk«aseÓvaro nihato madhurà ca niveÓità || ViP_4,4.55 || ity evamÃdiatulabalaparÃkramair atidu«Âanibarhaïair 'Óe«asyÃsya jagato ni«pÃditasthitayo rÃmalak«maïabharataÓatrughnÃ÷ punar api divam ÃrƬhÃ÷ || ViP_4,4.56 || ye 'pi te«u bhagavadaæÓe«v anurÃgiïa÷ kosalanagarajanapadÃs te 'pi tanmanasas tatsalokatÃm avÃpu÷ || ViP_4,4.57 || rÃmasya tu kuÓalavau putrau lak«maïasyÃÇgadacandraketÆ tak«apu«karau bharatasya subÃhuÓÆrasenau Óatrughnasya kuÓasyÃtithir atither api ni«adha÷ putro 'bhavat | ni«adhasyÃpi nalas tasya api nabho nabhasa÷ puï¬arÅka÷ | tattanaya÷ k«emadhanvà tasya ca devÃnÅkas tasyÃpy ahÅnagus tato rurus tasya ca pÃriyÃtra÷ pÃriyÃtrÃd dalo dalÃc chalas tasyÃpy uktha ukthÃd vajranÃbhas tasmÃc chaÇkhanÃbhas tato vyutthitÃÓvas tataÓ ca viÓvasaho jaj¤e || ViP_4,4.58 || hiraïyanÃbhas tato mahÃyogÅÓvaro jaiminiÓi«yo yato yÃj¤avalkyo yogam avÃpa || ViP_4,4.59 || hiraïyanÃbhasya putra÷ pu«yas tasmÃd dhruvasaædhis tata÷ sudarÓanas tasmÃd agnivarïas tataÓ ca ÓÅghragas tasyÃpi maru÷ putro 'bhÆt yo 'sau yogam ÃsthÃyÃdyÃpi kalÃpagrÃmam ÃÓritas ti«Âhati | ÃgÃmiyuge sÆryavaæÓak«atrapravartayità bhavi«yati | prasuÓrutas tasyÃtmajas tasyÃpi susaædhis tataÓ cÃpy amar«as tasya ca mahasvÃæs tataÓ ca viÓrutavÃæs tato b­hadbalo yo 'rjunatanayenÃbhimanyunà bhÃratayuddhe k«ayam anÅyata || ViP_4,4.60 || ete hÅk«vÃkubhÆpÃlÃ÷ prÃdhÃnyena mayeritÃ÷ / ete«Ãæ caritaæ Ó­ïvan sarvapÃpai÷ pramucyate // ViP_4,4.61 // [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe caturtho 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ik«vÃkutanayo yo 'sau nimir nÃmà sa tu sahasrasaævatsaraæ satram Ãrebhe vasi«Âhaæ ca hotÃraæ varayÃm Ãsa || ViP_4,5.1 || tam Ãha vasi«Âho 'ham indreïa pa¤cavar«aÓataæ yÃgÃrthaæ prathamataraæ v­tas tadanantaraæ pratipÃlyatÃm Ãgatas tavÃpi ­tvig bhavi«yÃmÅty ukte sa p­thivÅpatir na kiæcid uktavÃn || ViP_4,5.2 || vasi«Âho 'py anena samanvicchitam ity amarapater yÃgam akarot || ViP_4,5.3 || so 'pi tatkÃlam evÃnyair gautamÃdibhir yÃgam akÃrayat | samÃpte cÃmarapater yÃge tvarÃvÃn vasi«Âho nime÷ karma kari«yÃmÅty ÃjagÃma | tatkarmakart­tvaæ ca tatra gautamasya d­«ÂvÃtha svapate tasmai rÃj¤e mÃm apratyÃkhyÃyaitad anena gautamÃya karmÃntaraæ samarpitaæ yasmÃt tasmÃd ayaæ videho bhavi«yatÅti ÓÃpaæ dadau || ViP_4,5.4 || pratibuddhaÓ cÃsÃv avanipatir api prÃha | yasmÃn mÃm asaæbhëyÃj¤Ãnata eva ÓayÃnasya ÓÃpotsargam asau du«ÂaguruÓ cakÃra tasmÃt tasyÃpi deha÷ patito bhavi«yatÅti pratiÓÃpaæ dattvà deham atyajat || ViP_4,5.5 || tasmÃc chÃpÃc ca mitrÃvaruïayos tejasi vasi«Âhateja÷ pravi«Âam | urvaÓÅdarÓanÃd udbhÆtabÅjaprapÃtayos sakÃÓÃd vasi«Âho deham aparaæ lebhe || ViP_4,5.6 || nimer api taccharÅram atimanoharatailagandhÃdibhir upasaæskriyamÃïaæ naiva kledÃdikaæ do«am avÃpa sadyom­tam iva tasthau | yaj¤asamÃptau bhÃgagrahaïÃyÃgatÃn devÃn V devÃn ÃgatÃn ­tvija Æcu÷ | yajamÃnÃya varo dÅyatÃm iti devaiÓ ca chandito 'sau nimir Ãha || ViP_4,5.7 || bhagavanto 'khilasaæsÃradu÷khasaæghÃtasya chettÃro na hy etÃvaj jagaty anyad du÷kham asti yac charÅrÃtmanor viyoge bhavati | tad aham icchÃmi sakalalokalocane«u vastuæ na puna÷ ÓarÅragrahaïaæ kartum ity evam uktair devair asÃv aÓe«abhÆtÃnÃæ netre«v avatÃrita÷ || ViP_4,5.8 || tato bhÆtÃny unme«anime«aæ cakru÷ | aputrasya tasya bhÆbhuja÷ ÓarÅram arÃjakabhÅravas te munayo 'raïyà mamanthu÷ || ViP_4,5.9 || tatra ca kumÃro jaj¤e jananÃj janakasaæj¤Ãæ cÃvÃpa || ViP_4,5.10 || abhÆd videho 'sya piteti vaideho mathanÃn mithir abhÆt | tasyodÃvasu÷ putro 'bhavat | udÃvasor nandivardhanas tata÷ suketu÷ tasmÃc ca devarÃtas tataÓ ca b­hadukthas tasya ca mahÃvÅryas tasyÃpi satyadh­tis dh­ti÷ tataÓ ca dh­«Âaketur ajÃyata dh­«Âaketor haryaÓvas tasya ca marur maro÷ pratibandhakas tasmÃt k­tarathas tasmÃt k­tis tasya vibudha÷ tasyÃpi mahÃdh­tis tataÓ ca k­tirÃtas tato mahÃromà | tasya suvarïaromà tasyÃpi hrasvaromà tata÷ sÅradhvajo 'bhÆt | tasya putrÃrthaæ yajanabhuvaæ k­«ata÷ sÅre sÅtà duhità samutpannà | sÅradhvajasya bhrÃtà sÃækÃÓyÃdhipati÷ kuÓadhvajanÃmà | sÅradhvajasyÃpatyaæ bhÃnumÃn bhÃnumata÷ Óatadyumna÷ tasya Óucis tasmÃd Ærjavaho putro jaj¤e || ViP_4,5.11 || tasyÃpi Óatadhvaja÷ tata÷ kuïi÷ kuïer a¤janas tatputra ­tujit tato 'ri«Âanemis tasmÃc chrutÃyu÷ ÓrutÃyu«a÷ supÃrvas tasmÃt saæjayas tata÷ k«emÃris tasmÃd anenÃs tasmÃd mÅnarathas tasya satyarathas tasya sÃtyarathi÷ sÃtyarather upagus tasmÃc chÃÓvatas tasmÃt sudhanvà tasyÃpi subhëa÷ tata÷ suÓrutas tasmÃj jayo jayaputro vijayas tasya ca ­to nÃma suÓruta÷ tasmÃt suÓrutÃj jaya÷ tasya putro vijaya÷ vijayasya ­ta÷ ­tÃt sunayas tato vÅtahavyas tasmÃd dh­tir dh­ter bahulÃÓvas tasya putra÷ k­ti÷ k­tau saæti«Âate 'yaæ janakavaæÓa÷ || ViP_4,5.12 || ity ete maithilÃ÷ prÃcuryeïa te«Ãm ÃtmavidyÃÓrayiïo bhÆpÃlà bhavi«yantÅti || ViP_4,5.13 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe pa¤camo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: sÆryasya bhagavan vaæÓa÷ kathito bhavatà mama / somasya vaæÓe tv akhilä Órotum icchÃmi pÃrthivÃn // ViP_4,6.1 // kÅrtyate sthirakÅrtÅnÃæ ye«Ãm adyÃpi saætati÷ / prasÃdasumukhas tan me brahmann ÃkhyÃtum arhasi // ViP_4,6.2 // parÃÓara uvÃca: ÓrÆyatÃæ muniÓÃrdÆla vaæÓa÷ prathitatejasa÷ | somasyÃnukramÃt khyÃtà yatrorvÅpatayo 'bhavan || ViP_4,6.3 || ayaæ hi vaæÓo 'tibalaparÃkramadyutiÓÅlace«ÂÃvadbhir atiguïÃnvitair nahu«ayayÃtikÃrtavÅryÃrjunÃdibhir bhÆpÃlair alaæk­ta÷ | tam ahaæ kathayÃmi ÓrÆyatÃm || ViP_4,6.4 || akhilajagatsra«Âur bhagavannÃrÃyaïanÃbhisarojinÅsamudbhavÃbjayoner brahmaïa÷ putro 'trir atre÷ soma÷ || ViP_4,6.5 || taæ ca bhagavÃn abjayonir aÓe«au«adhÅdvijanak«atrÃïÃm Ãdhipatye 'bhya«ecayat || ViP_4,6.6 || sa ca rÃjasÆyam akarot | tatprabhÃvÃd atyutk­«ÂÃdhipatyÃdhi«ÂhÃt­tvÃc cainaæ mada ÃviveÓa || ViP_4,6.7 || madÃvalepÃc cÃsau sakaladevaguror b­haspates tÃrÃæ nÃma patnÅæ jahÃra || ViP_4,6.8 || bahuÓas tu b­haspaticoditena bhagavatà brahmaïà codyamÃna÷ sakalaiÓ ca devar«ibhir yÃcyamÃno 'pi na mumoca || ViP_4,6.9 || tasya ca b­haspatidve«Ãd uÓanà pÃr«ïigrÃho 'bhavat || ViP_4,6.10 || aÇgira÷ sakÃÓÃd upalabdhavidyo bhagavÃn rudro b­haspate÷ sahÃyyam akarot || ViP_4,6.11 || yataÓ coÓanà tato jambhakumbhÃdyÃ÷ samastà eva daityadÃnavanikÃyà mahÃntam udyamaæ cakru÷ | b­haspater api sakaladevasainyasahÃya÷ Óakro 'bhavat || ViP_4,6.12 || evaæ ca tayor atÅvogra÷ saægrÃmas tÃrÃnimittas tÃrakÃmayo nÃmÃbhavat | tata÷ samastaÓastrÃïy asure«u rudrapurogamà devà deve«u cÃÓe«adÃnavà mumucu÷ || ViP_4,6.13 || evaæ ca devÃsurÃhavak«obhak«ubdhah­dayam aÓe«aæ eva jagad brahmÃïaæ Óaraïaæ jagÃma || ViP_4,6.14 || tataÓ ca bhagavÃn apy uÓanasaæ Óaækaram asurÃn devÃæÓ ca nivÃrya b­haspataye tÃrÃm adadÃt | tÃæ cÃnta÷prasavÃm avalokya b­haspatir Ãha || ViP_4,6.15 || nai«a mama k«etre bhavatyÃnyasya suto dhÃrya÷ samuts­jainam alam atidhÃr«Âyeneti || ViP_4,6.16 || sà ca tenaivam uktÃtipativratà bhart­vacanÃt tam Å«ikÃstambe garbham utsasarja || ViP_4,6.17 || sa cots­«ÂamÃtra evÃtitejasà devÃnÃæ tejÃæsy Ãcik«epa || ViP_4,6.18 || b­haspatim induæ ca tasya kumÃrasyÃticÃrutayà sÃbhilëau d­«Âvà devÃ÷ samutpannasaædehÃs tÃrÃæ papracchu÷ || ViP_4,6.19 || satyaæ kathayÃsmÃkam atisubhage kasyÃyam Ãtmaja÷ somasyÃtha b­haspate÷ putra÷ | ityuktÃpi sà tÃrà hriyà na kiæcid uvÃca | bahuÓo 'py abhihità yadÃsau devebhyo nÃcacak«e tataÓ ca sa kumÃras tÃæ Óaptum udyata÷ prÃha ca | du«Âe kasmÃn mama tÃtaæ nÃkhyÃsi | adyaiva te 'lÅkalajjÃvatyÃs tathà ÓÃstim ayam ahaæ karomi yathà naivam anyÃpy atimantharavacanà bhavi«yatÅti atha bhagavÃn pitÃmahas taæ kumÃraæ saænivÃrya svayam ap­cchat tÃrÃm | kathaya vatse kasyÃyam Ãtmaja÷ somasya atha b­haspater ity uktà lajjÃja¬am Ãha somasyeti || ViP_4,6.21 || tata÷ sphuraducchvasitÃmalakapolakÃntir bhagavÃn u¬upatis tam ÃliÇgya kumÃraæ sÃdhu sÃdhu vatsa prÃj¤o 'sÅti budha iti nÃma cakre || ViP_4,6.22 || sa cÃkhyÃtam evaitad yathelÃyÃm ÃtmajapurÆravasam utpÃdayÃm Ãsa | purÆravÃs tv atidÃnaÓÅlo 'tiyajvÃtitejasvÅ yaæ satyavÃdinam atirÆpiïaæ mitrÃvaruïaÓÃpÃn mÃnu«e loke mayà vastavyam iti k­tamatir urvaÓÅ dadarÓa || ViP_4,6.23 || d­«ÂamÃtre ca yasminn apahÃya mÃnam aÓe«asvargÃbhilëam apÃsya tanmanaskà bhÆtvà tam evopatasthe || ViP_4,6.24 || so 'pi ca tÃm atiÓayitasakalalokastrÅkÃntisaukumÃryalÃvaïyagativilÃsahÃsÃdiguïÃm avalokya tadÃyattacittav­ttir babhÆva || ViP_4,6.25 || ubhayam api tanmanaskam ananyad­«Âi parityaktasamastÃnyatprayojanam abhÆt || ViP_4,6.26 || rÃjà tu prÃgalbhyÃt tÃm Ãha || ViP_4,6.27 || subhru tvÃm aham atikÃmo 'smi | prasÅdÃnurÃgam udvahety uktà lajjÃvakhaï¬itam urvaÓÅ prÃha || ViP_4,6.28 || bhavatv evaæ yadi me samayaparipÃlanaæ bhavÃn karoti || ViP_4,6.29 || ÃkhyÃhi me samayam ity atha p­«Âà punar abravÅt | ÓayanasamÅpe mamoraïakadvayaæ putrabhÆtaæ nÃpaneyam | bhavÃæÓ ca mayà nagno na dra«Âavya÷ | gh­tamÃtraæ ca mamÃhÃra ity evam eveti bhÆpatir Ãha | tayà ca sahÃvanÅpatir alakÃyÃæ caitrarathÃdivane«v amalapadma«aï¬e«u sara÷sv abhiramamÃïa eka«a«Âivar«Ãïy anudinapravardhamÃnapramodo 'nayat || ViP_4,6.30 || urvaÓÅ ca tadupabhogÃt pratidinapravardhamÃnÃnurÃgà amaralokavÃse 'pi na sp­hÃæ cakÃra || ViP_4,6.31 || vinà corvaÓyà suraloko 'psarasÃæ siddhagandharvÃïÃæ ca nÃtiramaïÅyo 'bhavat || ViP_4,6.32 || tataÓ corvaÓÅpurÆravaso÷ samayavid viÓvÃvasur gandharvasamaveto niÓi ÓayanÃbhyÃÓÃd ekam uraïakaæ jahÃra || ViP_4,6.33 || tasyÃkÃÓe nÅyamÃnasyorvaÓÅ Óabdam aÓ­ïot | Ãha ca mamÃnÃthÃyÃ÷ putra÷ kenÃpy'pahriyate kaæ Óaraïam upayÃmÅty V iti Ãkarïya rÃjà nagnaæ mÃæ devÅ drak«yatÅti na yayau | athÃnyam apy uraïakam ÃdÃya gandharvà yayu÷ | tasyÃpy apahriyamÃïasyaÓabdam Ãkarïya'kÃÓe punar apy anÃthÃsmy aham abhart­kà kupuru«ÃÓrayety ÃrtarÃviïÅ babhÆva || ViP_4,6.34 || rÃjÃpy amar«avaÓÃd andhakÃram etad iti kha¬gam ÃdÃya du«Âa du«Âa hato 'sÅti vyÃharann abhyadhÃvat || ViP_4,6.35 || tÃvac ca gandharvair atÅvojjvalà vidyuj janità | tatprabhayà corvaÓÅ rÃjÃnam apagatÃmbaraæ d­«ÂvÃpav­ttasamayà tatk«aïÃd evÃpakrÃntà || ViP_4,6.36 || parityajya tÃv uraïakau gandharvÃ÷ suralokam upagatÃ÷ || ViP_4,6.37 || rÃjÃpi ca tau me«Ãv ÃdÃya h­«ÂamanÃ÷ svaÓayanam ÃyÃto norvaÓÅæ dadarÓa || ViP_4,6.38 || tÃæ cÃpaÓyann apagatÃmbara evonmattarÆpo babhrÃma | kuruk«etre cÃmbhojasarasy anyÃbhiÓ catas­bhir apsarobhi÷ samavetÃm urvaÓÅæ dadarÓa | tataÓ conmattarÆpo jÃye he ti«Âha manasi ghore ti«Âha vacasÅty anekaprakÃraæ sÆktam avocat || ViP_4,6.39 || Ãha corvaÓÅ | mahÃrÃjÃlam anenÃvivekace«ÂitenÃntarvatny aham abdÃnte bhavatÃtrÃgantavyaæ kumÃras te bhavi«yatÅty ekÃæ ca niÓÃm ahaæ tvayà saha vatsyÃmÅty ukta÷ prah­«Âa÷ svapuraæ jagÃma || ViP_4,6.40 || tÃsÃæ cÃpsarasÃm urvaÓÅ kathayÃm Ãsa | ayaæ sa puru«otkar«Âo yenÃham etÃvantaæ kÃlam anurÃgÃk­«ÂamÃnasà saho«itety evam uktÃs tÃm apsarasa Æcu÷ | sÃdhu sÃdhv asya rÆpam anena sahÃsmÃkam api sarvakÃlam abhirantuæ sp­hà bhavet | ity abde ca pÆrïe sa rÃjà tatrÃjagÃma | kumÃraæ cÃyu«am asmai tadorvaÓÅ dadau || ViP_4,6.41 || ekÃæ ca niÓÃæ tena rÃj¤Ã saho«itvà pa¤caputrotpattaye garbham avÃpa || ViP_4,6.42 || uvÃca cainaæ rÃjÃnam asmatprÅtyà mahÃrÃjÃya sarva eva gandharvà varadÃ÷ saæv­ttà vriyatÃæ vara iti || ViP_4,6.43 || Ãha rÃjà | vijitasakalÃrÃtir avihatendriyasÃmarthyo bandhumÃn amitabalakoÓo nÃnyad asmÃkam urvaÓÅsÃlokyÃd aprÃpyam asti | tad aham anayà sahorvaÓyà kÃlaæ netum abhila«Ãmi || ViP_4,6.44 || ity ukte gandharvà rÃj¤e 'gnisthÃlÅæ dadu÷ || ViP_4,6.45 || ÆcuÓ cainam agnim ÃmnÃyÃnusÃrÅ bhÆtvà tridhà k­tvorvaÓÅsalokatÃmanoratham uddiÓya samyag yajethÃs tato 'vaÓyam abhila«itam avÃpsyasÅty uktas tÃm agnisthÃlÅm ÃdÃyÃjagÃma antar aÂavyÃm acintayad aho me 'timƬhatà yad agnisthalÅ mayÃnÅtà norvaÓÅti | athainÃm aÂavyÃm evÃgnisthÃlÅæ tatyÃja svapuraæ cÃjagÃma || ViP_4,6.46 || vyatÅtÃrdharÃtrasamaye vinidraÓ cÃcintayat | mamorvaÓÅsÃlokyaprÃptyartham agnisthÃlÅ gandharvair dattà sà ca mayÃÂavyÃæ parityaktà | tad ahaæ tatra tadÃharaïÃya yÃsyÃmÅty utthÃya tatrÃpy upagato nÃgnisthÃlÅm apaÓyat | ÓamÅgarbhaæ cÃÓvattham agnisthÃlÅsthÃne d­«ÂvÃcintayat | mayÃtra sthÃlÅ nik«iptà sà cÃÓvattha÷ ÓamÅgarbho 'bhÆt | tad enam evÃham agnirÆpam ÃdÃya svapuram abhigamyÃraïÅæ k­tvà tadutpannÃgner upÃstiæ kari«yÃmÅty evam eva svapuram upagato 'raïiæ cakÃra || ViP_4,6.47 || tatpramÃïaæ cÃÇgulai÷ kurvan gÃyatrÅm apaÂhat | paÂhataÓ cÃk«arasaækhyÃny evÃÇgulÃny araïy abhavat | tatrÃgniæ nirmathyÃgnitrayam ÃmnÃyÃnusÃrÅ bhÆtvà juhÃva urvaÓÅsÃlokyaæ ca phalam abhisaæhitavÃn || ViP_4,6.48 || tenaivÃgnividhinà bahuvidhÃn yaj¤Ãn i«Âvà gÃndharvalokÃn avÃpyorvaÓyà saha viyogaæ nÃvÃpa || ViP_4,6.49 || eko 'gnir ÃdÃv abhavad ailena tv atra manvantare tredhà pravartita iti || ViP_4,6.50 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe «a«Âho 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tasyÃpy Ãyur dhÅmÃn amÃvasur viÓvÃvasu÷ ÓatÃyur ÓrutÃyu÷ saæj¤Ã÷ «a¬ abhavan putrÃ÷ || ViP_4,7.1 || amÃvasor bhÅmo nÃma putro 'bhavat || ViP_4,7.2 || bhÅmasya käcana÷ käcanÃt suhotras tasyÃpi jahnu÷ | yo 'sau yaj¤avÃÂam akhilaæ gaÇgÃmbhasà plÃvitam Ãlokya krodhasaæraktanayano bhagavantaæ yaj¤apuru«am Ãtmani parameïa samÃdhinà samÃropyÃkhilÃm eva gaÇgÃm apibat || ViP_4,7.3 || athainaæ devar«aya÷ prasÃdayÃm Ãsu÷ | duhit­tve cÃsya gaÇgÃm anayan || ViP_4,7.4 || jahnoÓ ca sumantur nÃma putro 'bhavat | tasyÃpy ajakas tato balÃkÃÓvas tasmÃt kuÓa÷ kuÓasya kuÓÃmbakuÓanÃbhÃmÆrtarayÃmÃvasavaÓ catvÃra÷ putrà babhÆvu÷ || ViP_4,7.5 || te«Ãæ kuÓÃmba÷ Óakratulyo me putro bhaved iti tapaÓ cakÃra | taæ cogratapasam avalokya mà bhavatv anyo 'smattulyavÅrya ity ÃtmanaivÃsyendra÷ putratvam agacchat || ViP_4,7.6 || gÃdhir nÃma sa kauÓiko 'bhavat | gÃdhiÓ ca satyavatÅæ kanyÃm ajanayat | tÃæ ca bhÃrgava ­cÅko vavre || ViP_4,7.7 || gÃdhir apy atiro«aïÃyÃtiv­ddhÃya ca brÃhmaïÃya dÃtum anicchann ekata÷ ÓyÃmakarïÃnÃm induvarcasÃm anilaraæhasÃm aÓvÃnÃæ sahasraæ kanyÃÓulkam ayÃcata || ViP_4,7.8 || tenÃpy ­«.iïà varuïasakÃÓÃd upalabhyÃÓvatÅrthotpannaæ tÃd­gaÓvasahasraæ dattam | tatas tÃm ­cÅka÷ kanyÃm upayeme | ­cÅkaÓ ca tasyÃÓ carum apatyÃrthaæ cakÃra || ViP_4,7.9 || tatprasÃditaÓ ca tanmÃtre k«atravaraputrotpattaye carum aparaæ sÃdhayÃm Ãsa || ViP_4,7.10 || e«a carur bhavatyÃyam aparas tvanmÃtrà samyag upayojya ity uktvà vanaæ jagÃma || ViP_4,7.11 || upayogakÃle ca tÃæ mÃtà satyavatÅm Ãha | putri sarva evÃtmaputram atiguïaæ samabhila«ati nÃtmajÃyÃbhrÃt­guïe«v atÅvÃd­to bhavati || ato 'rhasi mamÃtmÅyaæ caruæ dÃtuæ madÅyaæ carum Ãtmanopayoktum || ViP_4,7.12 || matputreïa hi sakalabhÆmaï¬alaparipÃlanaæ kÃryaæ kiyad và brÃhmaïasya balavÅryasaæpad ity uktvà sà svacaruæ mÃtre dattavatÅ || ViP_4,7.13 || atha vanÃd apy Ãgamya satyavatÅm ­«ir apaÓyat || ViP_4,7.14 || Ãha cainÃm atipÃpe kim idam akÃryaæ bhavatyà k­tam | atiraudraæ te vapur Ãlak«yate | nÆnaæ tvayà tvanmÃt­sÃtk­taÓ carur upayukto na yuktam etat || ViP_4,7.15 || mayà hi tatra carau sakalaiva ÓauryavÅryabalasaæpad Ãropità | tvadÅye carÃv apy akhilaÓÃntij¤Ãnatitik«ÃdikÅ brÃhmaïasaæpat | etac ca viparÅtaæ kurvantyÃs tavÃtiraudrÃstradhÃraïamÃraïani«Âha÷ k«atriyÃcÃra÷ putro bhavi«yaty asyà | copaÓamarucir brÃhmaïÃcÃra ity Ãkarïyaiva sà tasya pÃdau jagrÃha || ViP_4,7.16 || praïipatya cainam Ãha | bhagavan mayaitad aj¤ÃnÃd anu«Âhitam | prasÃdaæ me kuru | maivaævidha÷ putro bhavatu | kÃmam evaævidha÷ pautro bhavatv ity ukto munir apy Ãhaivam astv iti || ViP_4,7.17 || anantaraæ ca sà jamadagnim ajÅjanat | tanmÃtà ca viÓvÃmitraæ janayÃm Ãsa | satyavatÅ ca kauÓikÅ nÃma nady abhavat | jamadagnir ik«vÃkuvaæÓodbhavasya reïos tanayÃæ reïukÃm upayeme | tasyÃæ cÃÓe«ak«atrahantÃraæ paraÓurÃmasaæj¤aæ bhagavata÷ sakalalokaguror nÃrÃyaïasyÃæÓaæ jamadagnir ajÅjanat || ViP_4,7.18 || viÓvÃmitraputras tu bhÃrgava eva Óuna÷Óepo devair datta÷ | tataÓ ca devarÃtanÃmÃbhavat | tataÓ cÃnye madhucchandajayak­tadevëÂakakacchapahÃrÅtakÃkhyà viÓvÃmitraputrà babhÆvu÷ || ViP_4,7.19 || te«Ãæ ca bahÆni kauÓikagotrÃïy ­«yantare«u vaivÃhyÃni bhavantÅti || ViP_4,7.20 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe saptamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: purÆravaso jye«Âhaputro yas tv ÃyurnÃmà sa rÃhor duhitaram upayeme || ViP_4,8.1 || tasyÃæ sa pa¤ca putrÃn utpÃdayÃm Ãsa | nahu«ak«atrav­ddharambharajisaæj¤Ãs tathaivÃnenÃ÷ pa¤cama÷ putro 'bhÆt | k«atrav­ddhÃt suhotra÷ putro 'bhavat || ViP_4,8.2 || kÃÓyaleÓag­tsamadÃs tasya putrÃs trayo 'bhavan | g­tsamadasya ÓaunakaÓ cÃturvarïyapravartayitÃbhÆt || ViP_4,8.3 || kÃÓyasya kÃÓÅrÃjas tato dÅrghatamÃ÷ putro 'bhavat | dhanvantaris tu dÅrghatamaso 'bhavat | sa hi saæsiddhakÃryakaraïa÷ sakalasaæbhÆti«v aÓe«aj¤Ãnavid bhagavatà nÃrÃyaïena cÃtÅtasaæbhÆtÃv asmai varo datta÷ || ViP_4,8.4 || kÃÓÅrÃjagotre 'vatÅrya tvam a«Âadhà samyag Ãyurvedaæ kari«yasi yaj¤abhÃk ca bhavi«yasÅti abhihita÷ || ViP_4,8.5 || tasya ca dhanvantare÷ putra÷ ketumÃn ketumato bhÅmaratha÷ | tasyÃpi divodÃsas tata÷ pratardana÷ | sa ca bhadraÓreïyavaæÓavinÃÓÃd aÓe«Ã÷ Óatravo 'nena jità iti Óatrujid abhavat || ViP_4,8.6 || tena ca prÅtimatÃtmaputro vatsa vatsety abhihitas tato vatso sÃv 'bhavat | satyaparatayà ­tadhvajasaæj¤Ãm avÃpa | punaÓ ca kuvalayanÃmÃnam aÓvaæ lebhe tata÷ kuvalayÃÓva ity asyÃæ p­thivyÃæ prathita÷ || ViP_4,8.7 || tasya ca vatsasya putro 'larko nÃmÃbhavat | yasyÃyam adyÃpi Óloko gÅyate | «a«Âivar«asahasrÃïi «a«Âivar«aÓatÃni ca / alarkÃd aparo nÃnyo bubhuje medinÅæ yuvà // ViP_4,8.8 // tasyÃpy alarkasya sannatir nÃmÃtmajo 'bhavat | tata÷ sunÅthas tasya suketus tato dharmaketu÷ | tata÷ satyaketus tasmÃd vibhus tattanaya÷ suvibhus tataÓ ca sukumÃras tasyÃpi d­«Âaketu÷ | tataÓ ca vainahotras tataÓ ca bhargo bhÃrgasya bhÃrgabhÆmi÷ | tataÓ cÃturvarïyaprav­tti÷ ity ete kÃÓayo bhÆpataya÷ kathitÃ÷ | rajes tu saætati÷ ÓrÆyatÃm iti || ViP_4,8.9 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe '«Âamo 'dhyÃya÷]] ______________________________________________________ parÃÓara uvÃca: raje÷ pa¤ca putraÓatÃny atulavÅryasÃrÃïy Ãsan || ViP_4,9.1 || devÃsurasaægrÃmÃrambhe parasparavadhepsavo devÃÓ cÃsurÃÓ ca brahmÃïam papracchu÷ || ViP_4,9.2 || bhagavann asmÃkam atra virodhe katara÷ pak«o jetà bhavi«yatÅti || ViP_4,9.3 || athÃha bhagavÃn ye«Ãm arthe rajir ÃttÃyudho yotsyatÅti | atha daityair upetya rajir ÃtmasÃhÃyyadÃnÃyÃbhyarthita÷ prÃha | yotsye 'haæ bhavatÃm arthe yady aham amarajayÃd bhavatÃm indro bhavi«yÃmÅty Ãkarïyaitat tair abhihito na vayam anyathà vadi«yÃmo 'nyathà kari«yÃmo 'smÃkam indra÷ prahlÃdas tadartham ayam udyama ity uktvà gate«v asure«u devair apy asÃv avanÅpatir evam evoktas tenÃpi ca tathaivokte devair indras tvaæ bhavi«yasÅti samanvicchitam || ViP_4,9.4 || rajinÃpi devasainyasahÃyenÃnekair mahÃstrais tad aÓe«am asurabalaæ ni«Æditam || ViP_4,9.5 || avajitÃrÃtipak«aÓ cendro rajicaraïayugalam ÃtmaÓirasà nipŬyÃha | bhayatrÃïadÃnÃd asmatpità bavÃn aÓe«alokÃnÃm uttamo bhavÃn yasyÃhaæ putras trilokendra÷ || ViP_4,9.6 || sa cÃpi rÃjà prahasyÃha | evam evÃstv anatikramaïÅyà hi vairipak«Ãd apy anekavidhacÃÂuvÃkyagarbhà praïatir ity uktvà svapuraæ jagÃma || ViP_4,9.7 || Óatakratur apÅndratvaæ cakÃra || ViP_4,9.8 || svaryÃte tu rajau nÃradar«icodità rajisutÃ÷ Óatakratum Ãtmapit­putraæ ÃcÃrÃd rÃjyaæ yÃcitavanta÷ || ViP_4,9.9 || apradÃne cÃvajityendram atibalina÷ svayam indratvaæ cakru÷ || ViP_4,9.10 || tataÓ ca bahutithe kÃle vyatÅte b­haspatim ekÃnte d­«ÂvÃpah­tatrailokyayaj¤abhÃga÷ Óatakratur uvÃca || ViP_4,9.11 || badarÅphalamÃtram apy arhasi mamÃpyÃyanÃya puro¬ÃÓakhaï¬aæ dÃtum ity ukto b­haspatir uvÃca | yady evaæ pÆrvam eva tvayÃhaæ codita÷ syÃæ tan mayà tvadarthaæ kim akartavyam iti | svalpair evÃhobhis tvÃæ nijaæ padaæ prÃpayi«yÃmÅty abhidhÃya te«Ãm anudinÃbhicÃrikaæ buddhimohÃya Óakrasya ca tejobhiv­ddhaye juhÃva | te cÃpi tena buddhimohenÃbhibhÆyamÃnà brahmadvi«o dharmatyÃgino vedavÃdaparÃÇmukhà babhÆvu÷ || ViP_4,9.12 || tataÓ ca tÃn apetadharmÃcÃrÃn indro jaghÃna | purohitÃpyÃyitatejÃÓ ca tridivam Ãkramat | etad indrasya svapadacyÃvanÃrohaïaæ Órutvà puru«a÷ svapadabhraæÓaæ daurÃtmyaæ ca nÃpnoti || ViP_4,9.13 || rambhas tv anapatyo 'bhavat | k«atrav­ddhasuta÷ pratik«atras || ViP_4,9.25 || tatputra÷ saæjayas tasyÃpi jayas tataÓ ca vijayas tasmÃc ca jaj¤e k­ta÷ | tasya har«avardhano har«avardhanasuta÷ sahadevas tasmÃd adÅnas tasya jayatsena÷ tataÓ ca saæk­tis tatputra÷ k«atradharmà ity ete k«atrav­ddhasyÃto nahu«avaæÓaæ pravak«yÃmÅti || ViP_4,9.14 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe navamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: yatiyayÃtisaæyÃtyÃyÃtiviyÃtik­tisaæj¤Ã nahu«asya «a putrà mahÃbalaparÃkramà babhÆvu÷ || ViP_4,10.1 || yatis tu rÃjyaæ naicchat | yayÃtis tu bhÆbh­d abhavat || ViP_4,10.2 || uÓanasaÓ ca duhitaraæ devayÃnÅæ Óarmi«ÂhÃæ ca vÃr«aparvaïÅm upayeme | atrÃnuvaæÓaÓloko bhavati || ViP_4,10.3 || yaduæ ca turvasuæ caiva devayÃnÅ vyajÃyata | druhyuæ cÃnuæ ca pÆruæ ca Óarmi«Âhà vÃr«aparvaïÅ || ViP_4,10.4 || kÃvyaÓÃpÃc cÃkÃlenaiva yayÃtir jarÃm avÃpa || ViP_4,10.5 || prasannaÓukravacanÃc ca svajarÃæ saækrÃmayituæ jye«Âhaputraæ yadum uvÃca || ViP_4,10.6 || tvanmÃtÃmahaÓÃpÃd iyam akÃlenaiva jarà mÃm upasthità | tÃm ahaæ tasyaivÃnugrahÃd bhavata÷ saæcÃrayÃmy ekaæ var«asahasram at­pto 'smi vi«aye«u tvadvayasà vi«ayÃn ahaæ bhoktum icchÃmi | nÃtra bhavatà pratyÃkhyÃnaæ kartavyam ity ukta÷ sa naicchat tÃæ jarÃm ÃdÃtum | taæ cÃpi pità ÓaÓÃpa | tvatprasÆtir na rÃjyÃrhà bhavi«yatÅti || ViP_4,10.7 || anantaraæ ca durvasuæ druhyum anuæ ca p­thivÅpatir jarÃgrahaïÃrthaæ svayauvanapradÃnÃya cÃbhyarthayÃm Ãsa | tair apy ekaikaÓyena pratyÃkhyÃtas tä chaÓÃpa || ViP_4,10.8 || atha Óarmi«ÂhÃtanayam aÓe«akanÅyÃæsaæ pÆruæ tathaivÃha | sa cÃtipravaïamati÷ praïamya pitaraæ sabahumÃnaæ mahÃn prasÃdo 'yam asmÃkam ity udÃram abhidhÃya jarÃæ pratijagrÃha | svakÅyaæ ca yauvanaæ pitre dadau || ViP_4,10.9 || so 'pi pauravaæ yauvanam ÃsÃdya dharmÃvirodhena yathÃkÃmaæ yathÃkÃlopapannaæ yathotsÃhaæ vi«ayÃæÓ cacÃra | samyak ca prajÃpÃlanam akarot || ViP_4,10.10|þ viÓvÃcyà devayÃnyà ca sahopabhogaæ bhuktvà kÃmÃnÃm antam avÃpsyÃmÅty anudinaæ tanmanasko babhÆva || ViP_4,10.11 || anudinaæ copabhogata÷ kÃmÃn atÅvÃbhiramyÃn mene || ViP_4,10.12 || tataÓ caivam agÃyata | na jÃtu kÃma÷ kÃmÃnÃm upabhogena ÓÃmyati / havi«Ã k­«ïavartmeva bhÆya evÃbhivardhate // ViP_4,10.13 // yat p­thivyÃæ vrÅhiyavaæ hiraïyaæ paÓava÷ striya÷ / ekasyÃpi na paryÃptaæ tasmÃt t­«ïÃæ parityajet // ViP_4,10.14 // yadà na kurute bhÃvaæ sarvabhÆte«u pÃpakam / samad­«Âes tadà puæsa÷ sarvÃ÷ sukhamayà diÓa÷ // ViP_4,10.15 // yà dustyajà durmatibhir yà na jÅryati jÅryata÷ / tÃæ t­«ïÃæ saætyajet prÃj¤a÷ sukhenaivÃbhipÆryate // ViP_4,10.16 // jÅryanti jÅryata÷ keÓà dantà jÅryanti jÅryata÷ / dhanÃÓà jÅvitÃÓà ca jÅryato 'pi na jÅryata÷ // ViP_4,10.17 // pÆrïaæ var«asahasraæ me vi«ayÃsaktacetasa÷ / tathÃpy anudinaæ t­«ïà mamaite«v eva jÃyate // ViP_4,10.18 // tasmÃd etÃm ahaæ tyaktvà brahmaïy ÃdhÃya mÃnasam / nirdvandvo nirmamo bhÆtvà cari«yÃmi m­gai÷ saha // ViP_4,10.19 // parÃÓara uvÃca: pÆro÷ sakÃÓÃd ÃdÃya jarÃæ dattvà ca yauvanam / rÃjye 'bhi«icya pÆruæ ca prayayau tapase vanam // ViP_4,10.20 // diÓi dak«iïapÆrvÃyÃæ turvasuæ praty athÃdiÓat / pratÅcyÃæ ca tathà druhyuæ dak«iïÃyÃæ tato yadum // ViP_4,10.21 // udÅcyÃæ ca tathaivÃnuæ k­tvà maï¬alino n­pÃn / sarvap­thvÅpatiæ pÆruæ so 'bhi«icya yayau vanam // ViP_4,10.22 // [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe daÓamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ata÷ paraæ yayÃte÷ prathamaputrasya yador vaæÓam ahaæ kathayÃmi | yatrÃÓe«alokanivÃsimanu«yasiddhagandharvayak«arÃk«asaguhyakakiæpuru«ÃpsaroragavihagadaityadÃnavarudravasvaÓvi maruddevar«idvijar«imumuk«ibhir dharmÃrthakÃmamok«Ãrthibhis tattatphalalÃbhÃya sadÃbhi«ÂutÃparicchedyamÃhÃtmyenÃæÓena bhagavÃn anÃdinidhano vi«ïur avatatÃra || ViP_4,11.1 || atra ca Óloka÷ | yador vaæÓaæ nara÷ Órutvà sarvapÃpai÷ pramucyate | yatrÃvatÅrïaæ vi«ïvÃkhyaæ paraæ brahma nirÃk­ti || ViP_4,11.2 || sahasrajitkro«Âunalaraghusaæj¤ÃÓ catvÃro yaduputrà babhÆvu÷ | sahasrajitputra÷ Óatajit | tasya haihayahehayaveïuhayÃs traya÷ putrà babhÆvu÷ | haihayaputro dharmas tasyÃpi dharmanetras tata÷ kunti÷ kunte÷ sÃhaæjit | tattanayo mahi«mÃn || ViP_4,11.3 || tasmÃd bhadraÓreïyas tato durdamas tasmÃd dhanaka÷ | dhanakasya k­tavÅryak­tÃgnik­tadharmak­taujasaÓ catvÃra÷ putrÃ÷ | k­tavÅryÃd arjuna÷ saptadvÅpapatir bÃhusahasrÅ jaj¤e | yo 'sau bhagavadaæÓam atrikulaprasÆtaæ dattÃtreyÃkhyam ÃrÃdhya bÃhusahasram adharmasevÃnivÃraïaæ dharmeïa p­thivÅjayaæ dharmataÓ cÃnupÃlanam arÃtibhyo 'parÃjayam akhilajagatprakhyÃtapuru«Ãc ca m­tyum ity etÃn varÃn abhila«itavÃæl lebhe ca || ViP_4,11.4 || teneyam aÓe«advÅpavatÅ p­thivÅ samyak paripÃlità | daÓa yaj¤asahasrÃïy asÃv ayajat || ViP_4,11.5 || tasya ca Óloko 'dyÃpi gÅyate | na nÆnaæ kÃrtavÅryasya gatiæ yÃsyanti pÃrthivÃ÷ / yaj¤air dÃnais tapobhir và praÓrayeïa Órutena ca // ViP_4,11.6 // ana«Âadravyatà ca tasya rÃjye 'bhavat | evaæ pa¤cÃÓÅtivar«asahasrÃïy avyÃhatÃrogyaÓrÅbalaparÃkramo rÃjyam akarot || ViP_4,11.7 || mÃhi«matyÃæ digvijayÃbhyÃgato narmadÃjalÃvagÃhanakrŬÃtipÃnamadÃkulenÃyatnenaiva tenÃÓe«adevadaityagandharveÓajayodbhÆtamadÃvalepo 'pi rÃvaïa÷ paÓur iva baddhvà svanagaraikÃnte sthÃpita÷ || ViP_4,11.8 || yaÓ ca pa¤cÃÓÅtivar«asahasropalak«aïakÃlÃvasÃne bhagavannÃrÃyaïÃæÓena paraÓurÃmeïopasaæh­ta÷ | tasya ca putraÓatapradhÃnÃ÷ pa¤ca putrà babhÆvu÷ | ÓÆraÓÆrasenav­«aïamadhujayadhvajasaæj¤Ã÷ || ViP_4,11.9 || jayadhvajÃt tÃlajaÇgha÷ putro 'bhavat | tÃlajaÇghasya tÃlajaÇghÃkhyaæ putraÓatam ÃsÅt | ye«Ãæ jye«Âho vÅtihotras tathÃnyo bharata÷ | bharatÃd v­«asujÃtau ca | v­«asya putro madhur abhavat | tasyÃpi v­«ïipramukhaæ putraÓatam ÃsÅt | yato v­«ïisaæj¤Ãm etad gotram avÃpa || ViP_4,11.10 || madhusaæj¤ÃhetuÓ ca madhur abhavat | yÃdavÃÓ ca yadunÃmopalak«aïÃt || ViP_4,11.11 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe ekÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: kro«ÂoÓ ca yaduputrasyÃtmajo v­jinÅvÃn | tataÓ ca svÃhis tato ru«aÇku÷ | ru«aÇkoÓ citraratha÷ | tattanaya÷ ÓaÓabinduÓ caturdaÓamahÃratnaÓ cakravarty abhavat | tasya ca Óatasahasraæ patnÅnÃm abhavat | daÓalak«asaækhyÃÓ ca putrÃ÷ || ViP_4,12.1 || te«Ãæ ca p­thuyaÓÃ÷ p­thukarmà p­thujaya÷ p­thukÅrti÷ p­thudÃna÷ p­thuÓravÃÓ ca «a putrÃ÷ pradhÃnÃ÷ || ViP_4,12.2 || p­thuÓravasaÓ ca putras tama÷ | tasmÃd uÓanà yo vÃjimedhÃnÃæ Óatam ÃjahÃra | tasya ca Óitapur nÃma putro 'bhÆt | tasyÃpi rukmakavaca÷ | tata÷ parÃv­t parÃv­to rukme«up­thujyÃmaghapÃlitaharitasaæj¤Ãs tasya pa¤cÃtmajà babhÆvu÷ || ViP_4,12.3 || atrÃpy ayam adyÃpi jyÃmaghasya Óloko gÅyate | bhÃryÃvaÓyÃs tu ye kecid bhavi«yanty atha và m­tÃ÷ / te«Ãæ tu jyÃmagha÷ Óre«Âha÷ ÓaibyÃpatir abhÆn n­pa÷ // ViP_4,12.4 // aputrà tasya sà patnÅ Óaibyà nÃma tathÃpy asau / apatyakÃmo 'pi bhayÃn nÃnyÃæ bhÃryÃm avindata // ViP_4,12.5 // sa tv ekadà atiprabhÆtagajaturagarathasaæmardÃtidÃruïe mahÃhave yudhyamÃna÷ sakalam evÃrÃticakram ajayat | tac cÃricakram apÃstaputrakalatrabandhubalakoÓaæ svam adhi«ÂhÃnaæ parityajya diÓa÷ pravidrutam || ViP_4,12.6 || tasmiæÓ ca vidrute 'titrÃsalolÃyatalocanayugalaæ trÃhi trÃhi tÃtÃmba bhrÃtar ity ÃkulavilÃpavidhuraæ rÃjakanyÃratnam adrÃk«Åt || ViP_4,12.7 || taddarÓanÃc ca tasyÃm anurÃgÃnugatÃntarÃtmà sa n­po 'cintayat | sÃdhv idaæ mamÃpatyavirahitasya vandhyÃbhartu÷ sÃmprataæ vidhinÃpatyakÃraïaæ kanyÃratnam upapÃditam | tad etat udvahÃmy athainÃæ syandanam Ãropya svam adhi«ÂhÃnaæ nayÃmi || ViP_4,12.8 || tayaiva devyà ÓaibyayÃham anuj¤Ãta÷ samudvak«yÃmÅty athainÃæ ratham Ãropya svanagaram agacchat || ViP_4,12.9 || vijayinaæ ca rÃjÃnam aÓe«apaurabh­tyaparijanÃmÃtyasamavetà Óaibyà dra«Âum adhi«ÂhÃnadvÃram Ãgatà || ViP_4,12.10 || sà cÃvalokya rÃj¤a÷ savyapÃrÓvavartinÅæ kanyÃm Å«adudbhÆtÃmar«asphuradadharapallavà rÃjÃnam avocat | aticapalacittÃtra syandane keyam Ãropitety asÃv apy anÃlocitottaravacano 'tibhayÃt tÃm Ãha snu«Ã mameyam iti || ViP_4,12.11 || athainaæ ÓaibyovÃca | nÃhaæ prasÆtà putreïa nÃnyà patny abhavat tava / snu«Ãsaæbandhatà hy e«Ã katamena sutena te // ViP_4,12.12 // parÃÓara uvÃca: ity Ãtmer«yÃkopakalu«itavacanamu«itavivekatayà duruktaparihÃrÃrtham idam avanÅpatir Ãha | yas te jani«yaty Ãtmajas tasyeyam anÃgata eva bhÃryà nirÆpitety ÃkarïyodbhÆtam­duhÃsà tathety Ãha praviveÓa ca rÃj¤Ã sahÃdhi«ÂhÃnam || ViP_4,12.13 || anantaraæ cÃtiÓuddhalagnahorÃæÓakÃvayavoktak­taputrajanmÃlÃpaguïÃd vayasa÷ pariïÃmam upagatÃpi Óaibyà svalpair evÃhobhir garbham avÃpa || ViP_4,12.14 || kÃlena ca kumÃram ajÅjanat | tasya ca vidarbha iti pità nÃma cakre | sa ca tÃæ snu«Ãm upayeme || ViP_4,12.15 || tasyÃæ cÃsau krathakaiÓikasaæj¤au putrÃv ajanayat | punas t­tÅyaæ romapÃdasaæj¤aæ kumÃram ajÅjanat | romapÃdÃd babhru÷ babhro÷ putro dh­ti÷ | dh­te÷ kaiÓika÷ kaiÓikasyÃpi cedi÷ putro 'bhÆd yasya saætatau caidyà bhÆpÃlÃ÷ | krathasya snu«Ãputrasya kuntir abhavat || ViP_4,12.16 || kunter v­«ïir v­«ïer nirv­ti÷ | nirv­ter daÓÃrhas tataÓ ca vyoma÷ | tasmÃd api jÅmÆtas tato vik­tis tataÓ ca bhÅmaratha÷ | tasmÃn navarathas tasyÃpi daÓarathas tataÓ ca Óakunis tattanaya÷ karambhi÷ karambher devarÃto 'bhavat | tasyÃpi devak«atro devak«atrÃn madhur madhor anavaratho 'navarathÃt kuruvatsas tataÓ cÃnuratha÷ tata÷ puruhotro jaj¤e | tataÓ cÃæÓus tataÓ ca satvata÷ satvatÃd ete sÃtvatÃ÷ ity etÃæ jyÃmaghasaætatiæ samyag chraddhÃsamanvita÷ Órutvà sarvapÃpai÷ pramucyate || ViP_4,12.17 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe dvÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: bhajanabhajamÃnadivyÃndhakadevÃv­dhamahÃbhojav­«ïi saæj¤Ã÷ satvatasya putrà babhÆvu÷ || ViP_4,13.1 || bhajamÃnasya nimik­kaïav­«ïayas tathÃnye tadvaimÃtrÃ÷ Óatajitsahasrajidayutajitsaæj¤Ã÷ devÃv­dhasyÃpi babhru÷ putro 'bhÆt | tayoÓ cÃyaæ Óloko gÅyate | yathaiva Ó­ïumo dÆrÃt saæpaÓyÃmas tathÃntikÃt | babhru÷ Óre«Âho manu«yÃïÃæ devair devÃv­dha÷ sama÷ || ViP_4,13.3 || puru«Ã÷ «a ca «a«ÂiÓ ca «a sahasrÃïi cëÂa ca | ye 'm­tatvam anuprÃptà babhror devÃv­dhÃd api || ViP_4,13.4 || mahÃbhojas tv atidharmÃtmà tasyÃnvaye bhojà mÃrtikÃvatà babhÆvu÷ || ViP_4,13.5 || v­«ïe÷ sumitro yudhÃjic ca putrÃv abhÆtÃm | tataÓ cÃnamitraÓinÅ tathÃnamitrÃn nighno nighnasya prasenasatrÃjitau | tasya satrÃjitasya bhagavÃn Ãditya÷ sakhÃbhavat | ekadà tv ambhonidhitÅrasaæÓraya÷ sÆryaæ satrÃjitas tu«ÂÃva tanmanaskatayà ca bhÃsvÃn abhi«ÂÆyamÃno 'gratas tasya tasthau | aspa«ÂamÆrtidharaæ cainam Ãlokya satrÃjita÷ sÆryam Ãha | yathaiva vyomni vahnipiï¬opamam aham apaÓyaæ tathaivÃdyÃgrato gatam apy atra na kiæcid bhagavatà prasÃdÅk­taæ viÓe«am upalak«ayÃmi || ityevam ukte bhagavatà sÆryeïa nijakaïÂhÃd unmucya syamantakanÃmà mahÃmaïir avatÃryaikÃnte nyasta÷ || ViP_4,13.6 || tatas tam ÃtÃmrojjvalahrasvavapu«am Å«adÃpiÇgalanayanam Ãdityam adrÃk«Åt | k­tapraïipÃtastavÃdikaæ ca satrÃjitam Ãha | bhagavÃn varam asmatto 'bhimataæ v­ïÅ«veti | sa ca tad eva maïiratnam ayÃcata | sa cÃpi tasmai tad dattvà viyati svadhi«ïyam Ãruroha || ViP_4,13.7 || satrÃjito 'py amalamaïiratnasanÃthakaïÂhatayà sÆrya iva tejobhir aÓe«adigantarÃïy udbhÃsayan dvÃrakÃæ viveÓa || ViP_4,13.8 || dvÃrakÃvÃsijanapadas tu tam ÃyÃntam avek«ya bhagavantam Ãdipuru«aæ puru«ottamam avanibhÃrÃvataraïÃyÃæÓena mÃnu«arÆpadhÃriïaæ praïipatyÃha | bhagavan bhagavantam ayaæ nÆnaæ dra«Âum ÃyÃty Ãditya ity Ãkarïya prahasya ca tÃn Ãha | bhagavÃn nÃyam Ãditya÷ satrÃjito yam Ãdityadattaæ syamanatakÃkhyaæ mahÃmaïiæ bibhrad atropayÃti | tad enaæ visrabdhÃ÷ paÓyata ity uktÃs te yayu÷ | sa ca taæ syamantakÃkhyaæ mahÃmaïim ÃtmaniveÓane cakre || ViP_4,13.9 || pratidinaæ ca tan maïiratnapravaram a«Âau kanakabhÃrÃn sravati | tatprabhÃvÃc ca sakalasyaiva rëÂrasyopasargÃnÃv­«ÂivyÃlÃgnitoyadurbhik«Ãdibhayaæ na bhavati || ViP_4,13.10 || acyuto 'pi tad ratnam ugrasenasya bhÆpater yogyam etad iti lipsÃæ cakre | gotrabhedabhayÃc chakto 'pi na jahÃra || ViP_4,13.11 || satrÃjito apy acyuto mÃm etad yÃcayi«yatÅty avagataratnalobha÷ svabhrÃtre prasenÃya tad ratnam dattavÃn | tac ca Óucinà dhriyamÃïam aÓe«am eva suvarïasrÃvÃdikaæ guïam utpÃdayati | anyathà ya enaæ dhÃrayati tam eva hantÅty | asÃv api prasena÷ syamantakena kaïÂhÃsaktenÃÓvam ÃruhyÃÂavyÃæ m­gayÃm agacchat | tatra ca siæhÃd vadham avÃpa | sÃÓvaæ ca taæ nihatya siæho 'py amalamaïiratnam ÃsyÃgreïÃdÃya gantum udyata ­k«Ãdhipatinà jÃmbavatà d­«Âo ghÃtitaÓ ca | jÃmbavÃn apy amalaæ tan maïiratnam ÃdÃya svabilaæ praviveÓa | sukumÃrasaæj¤Ãya ca bÃlakÃya krŬanakam akarot || ViP_4,13.12 || anÃgacchati ca tasmin prasene k­«ïo maïiratnam abhila«itavÃn | na ca prÃptavÃn nÆnam etad asya karmety akhila eva yaduloka÷ parasparaæ karïÃkarïy'kathayat || ViP_4,13.13 || viditalokÃpavÃdav­ttÃntaÓ ca bhagavÃn yadusainyaparivÃra÷ prasenÃÓvapadavÅm anusasÃra | dadarÓa cÃÓvasametaæ prasenaæ nihataæ siæhenÃkhilajanapadamadhye siæhapadadarÓanak­tapariÓuddhi÷ siæhapadam anusasÃra || ViP_4,13.14 || ­k«avinihataæ ca siæham apy alpe bhÆmibhÃge d­«Âvà tataÓ ca tadratnagauravÃd ­k«asyÃpi padÃny anuyayau | giritaÂe ca sakalam eva yadusainyam avasthÃpya tatpadÃnusÃrÅ ­k«abilaæ praviveÓa | ardhapravi«ÂaÓ ca dhÃtryÃ÷ sukumÃrakam ullÃpayantyà vÃïÅæ ÓuÓrÃva | siæha÷ prasenam avadhÅt siæho jÃmbavatà hata÷ | sukumÃraka mà rodÅs tava hy e«a syamantaka÷ || ViP_4,13.15 || ity Ãkarïyalabdhasyamantakodanta÷ pravi«Âa÷ kumÃrakrŬanakÅk­taæ ca dhÃtryà haste tejobhir jÃjvalyamÃnaæ syamantakaæ dadarÓa || ViP_4,13.16 || taæ ca syamantakÃbhilëicak«u«am apÆrvapuru«am Ãgataæ samavek«ya dhÃtrÅ trÃhi trÃhÅti vyÃjahÃra || ViP_4,13.17 || tadÃrtanÃdaÓravaïÃnantaraæ cÃmar«apÆrïah­daya÷ sa jÃmbavÃn ÃjagÃma | tayoÓ ca parasparam yudhyator dvayor yuddham ekaviæÓatidinÃny abhavat | te ca yadusainikÃs tatra saptëÂa dinÃni tanni«krÃntim udÅk«amÃïÃs tasthu÷ | ani«kramamÃïe ca madhuripÃv asÃv avaÓyam atra bile 'tyantaæ nÃÓam Ãpto bhavi«yaty anyathà tasya jÅvata÷ katham etÃvanti dinÃni Óatrujaye vyÃk«epo bhavatÅti k­tÃdhyavasÃyà dvÃrakÃm Ãgatya hata÷ k­«ïa iti kathayÃm Ãsu÷ || ViP_4,13.18 || tadbÃndhavÃÓ ca tatkÃlocitam akhilam uparatakriyÃkalÃpaæ cakru÷ | tatrÃsya yuddhyamÃnasyÃtiÓraddhÃdattaviÓi«ÂapÃtropayuktÃnnatoyÃdinà k­«ïasya balaprÃïapu«Âir abhÆt || ViP_4,13.19 || itarasyÃnudinam atigurupuru«abhidyamÃnasyÃtini«ÂhuraprahÃrapŬitÃkhilÃvayavasya nirÃhÃratayà balahÃni÷ | nirjitaÓ ca bhagavatà jÃmbavÃn praïipatyÃha V vyÃjahÃra | asurasurayak«agandharvarÃk«asÃdibhir apy akhilair bhagavÃn na jetuæ Óakya÷ | kim utÃvanigocarair alpavÅryair narair narÃvayavabhÆtaiÓ ca tiryagyonyanus­tibhi÷ kiæ punar asmadvidhai÷ | avaÓyaæ bhagavato 'smatsvÃmino nÃrÃyaïasya sakalajagatparÃyaïasyÃæÓena bhagavatà bhavitavyam ity uktas tasmai bhagavÃn akhilÃvanibhÃrÃvatÃram Ãcacak«e | prÅtyÃbhya¤jitakaratalasparÓanena cainam apagatayuddhakhedaæ cakÃra || ViP_4,13.20 || sa ca praïipatyainaæ punar api prasÃdya jÃmbavatÅæ nÃma kanyÃæ g­hÃgamanÃrghyabhÆtÃæ grÃhayÃm Ãsa || ViP_4,13.21 || syamantakamaïim apy asau praïipatya tasmai pradadau | acyuto 'py atipraïatÃt tasmÃd agrÃhyam api tan maïiratnam ÃtmasaæÓodhanÃya jagrÃha || ViP_4,13.22 || saha jÃmbavatyà sa dvÃrakÃm ÃjagÃma | bhagavadÃgamanodbhÆtahar«otkar«asya dvÃrakÃvÃsijanasya k­«ïÃvalokanÃt tatk«aïam evÃtipariïatavayaso 'pi navayauvanam ivÃbhavat | Ãnakadundubhiæ ca di«Âyà di«Âyeti sakalayÃdavÃ÷ striyaÓ ca sabhÃjayÃm Ãsu÷ | bhagavÃn api yathÃnubhÆtam aÓe«ayÃdavasamÃje yathÃvad Ãcacak«e | syamantakaæ ca satrÃjitÃya dattvà mithyÃbhiÓastiviÓuddhim avÃpa || ViP_4,13.23 || jÃmbavatÅæ cÃnta÷pure niveÓayÃm Ãsa | satrÃjito 'pi mayÃsyÃbhÆtamalinam Ãropitam iti jÃtasaætrÃsa÷ svasutÃæ satyabhÃmÃæ bhagavate bhÃryÃæ dadau | tÃæ cÃkrÆrak­tavarmaÓatadhanvapramukhà yÃdavÃ÷ pÆrvaæ varayÃæ Ãsu÷ | tatas tatpradÃnÃd avaj¤Ãtam ivÃtmÃnaæ manyamÃnÃ÷ satrÃjite vairÃnubandhaæ cakru÷ || ViP_4,13.24 || akrÆrak­tavarmapramukhÃÓ ca ÓatadhanvÃnam Æcu÷ | ayam atidurÃtmà satrÃjito yo 'smÃbhir bhavatà ca abhyarthito 'py ÃtmajÃm asmÃn bhavantaæ cÃvigaïayya k­«ïÃya dattavÃn | tad alam anena jÅvatà ghÃtayitvainaæ tan mahÃratnaæ tvayà kiæ na g­hyate | vayam abhyupapatsyÃmo yady acyutas tavopari vairÃnubandhaæ kari«yatÅti || ViP_4,13.25 || evam uktas tathety asÃv apy Ãha | jatug­hadagdhÃnÃæ pÃï¬utanayÃnÃæ viditaparamÃrtho 'pi bhagavÃn duryodhanaprayatnaÓaithilyakaraïÃrtham ÃnukÆlyakaraïÃya vÃraïÃvataæ gata÷ || ViP_4,13.26 || gate ca tasmin suptam eva satrÃjitaæ Óatadhanvà jaghÃna maïiratnaæ cÃdade | pit­vadhÃmar«apÆrïà ca satyabhÃmà ÓÅghraæ syandanam ÃrƬhà vÃraïÃvataæ gatvà bhagavate 'haæ pratipÃditety ak«Ãntimatà ÓatadhanvanÃsmatpità vyÃpÃdita÷ | tac ca syamantakamaïiratnam apah­tam | tad iyam asyÃvahÃsanà | tad Ãlocya yad atra yuktaæ tat kriyatÃm iti k­«ïam Ãha || ViP_4,13.27 || tayà caivam ukta÷ paritu«ÂÃnta÷karaïo 'pi k­«ïa÷ satyabhÃmÃm amar«atÃmralocana÷ prÃha | satye mamaivai«ÃvahÃsanà | nÃham etÃæ tasya durÃtmana÷ sahi«ye | na hy anullaÇghya varapÃdapaæ tatk­tanŬÃÓrayiïo vihaægà vadhyante | tad alam atyartham amunÃsmatpurata÷ ÓokapreritavÃkyaparikareïety uktvà dvÃrakÃm abhyetya baladevam ekÃnte vÃsudeva÷ prÃha | m­gayÃgataæ prasenam aÂavyÃæ m­gapatir jaghÃna | satrÃjito 'py adhunà Óatadhanvanà nidhanaæ prÃpita÷ | tadubhayavinÃÓÃt tan maïiratnam ÃvÃbhyÃæ sÃmÃnyaæ bhavi«yati || ViP_4,13.28 || tad utti«ÂhÃruhyatÃæ ratha÷ ÓatadhanvanidhanÃyodyamaæ kurv ity abhihitas tatheti samanvicchitavÃn | k­todyogau ca tÃv ubhÃv upalabhya Óatadhanvà k­tavarmÃïam upetya pÃr«ïipÆraïakarmanimittam acodayat | Ãha cainaæ k­tavarmà | nÃhaæ balabhadravÃsudevÃbhyÃæ saha virodhÃyÃlam ity uktaÓ cÃkrÆram acodayat | asÃv apy Ãha | na hi kaÓcid bhagavatà pÃdaprahÃraparikampitajagattrayeïÃsurapuravanitÃvaidhavyakÃriïà prabalaripucakrÃpratihatacakreïa cakriïà madamuditanayanÃvalokitÃribalaviÓÃtanenÃtiguruvairi vÃraïÃpakar«aïÃvi«k­tamahimorusÅreïa sÅriïà ca saha sakalajagadvandyÃnÃm amaravarÃïÃm api yoddhuæ samartha÷ kim utÃhaæ tadanyata÷ Óaraïam abhila«yatÃm || ViP_4,13.29 || ity ukta÷ ÓatadhanvÃha | yady asmatparitrÃïÃsamarthaæ bhavÃn ÃtmÃnam avagacchati tad ayam asmanmaïi÷ saæg­hya rak«yatÃm ityukta÷ so 'py Ãha | yady antÃyÃm apy avasthÃyÃæ na kasmaicid bhavÃn kathayi«yati tad aham enaæ grahÅ«yÃmÅti | tathety ukte cÃkrÆras tan maïiratnaæ jagrÃha || ViP_4,13.30 || ÓatadhanvÃpy atulavegÃæ ÓatayojanavÃhinÅæ va¬avÃm ÃruhyÃpakrÃnta÷ | ÓaibyasugrÅvameghapu«pabalÃhakÃÓvacatu«ÂayayuktarathÃvasthitau baladevavÃsudevau tam anuprayÃtau || ViP_4,13.31 || sà ca va¬avà ÓatayojanapramÃïamÃrgam atÅtya punar api vÃhyamÃnà mithilÃvanoddeÓe prÃïÃn utsasarja | ÓatadhanvÃpi tÃæ parityajya padÃtir evÃdravat || ViP_4,13.32 || k­«ïo 'pi balabhadram Ãha | tÃvad atraiva syandane bhavatà stheyam aham enam adhamÃcÃraæ padÃtinam anugamya yÃvad ghÃtayÃmi | atra hi bhÆbhÃge d­«Âado«Ã hayÃ÷ | naite 'Óvà bhavatemaæ bhÆmibhÃgam ullaÇghya neyÃ÷ || ViP_4,13.33 || tathety uktvà balabhadro ratha eva tasthau | k­«ïo 'pi dvikroÓamÃtraæ bhÆmibhÃgam anus­tya dÆrasthitasyaiva cakraæ k«iptvà Óatadhanvana÷ ÓiraÓ ciccheda | taccharÅrÃmbarÃdi«u ca bahuprakÃram anvi«yann api syamantakaæ maïiæ nÃvÃpa yadà tadopagamya balabhadram Ãha | v­thaivÃsmÃbhir ghÃtita÷ Óatadhanvà | na prÃptam akhilajagatsÃrabhÆtaæ tan maïiratnaæ | ity ÃkarïyodbhÆtakopo balabhadro vÃsudevam Ãha | dhik tvÃæ yas tvam evam arthalipsur etac ca te bhrÃt­tvÃn mar«aye | tad ayaæ panthÃ÷ svecchayà gamyatÃæ | na me dvÃrakayà na bandhubhi÷ kÃryam alam ebhir mamÃgrato 'lÅkaÓapathair ity Ãk«ipya taæ kathaæcit prasÃdyamÃno 'pi na tasthau | videhapurÅæ praviveÓa || ViP_4,13.34 || janakaÓ cÃrghyapÆrvakam enaæ g­haæ praveÓayÃm Ãsa | tatraiva ca tasthau | vÃsudevo 'pi dvÃrakÃm ÃjagÃma | yÃvac ca janakarÃjag­he balabhadro 'vatasthe tÃvad dhÃrtarëÂro duryodhanas tatsakÃÓÃd gadÃÓik«Ãm aÓik«ata | var«atrayÃnte ca babhrÆgrasenaprabh­tibhir yÃdavair na tad ratnaæ k­«ïenÃpah­tam iti k­tÃvagatibhir videhapurÅæ gatvà baladeva÷ saæpratyÃyya dvÃrakÃm ÃnÅta÷ || ViP_4,13.35 || akrÆro 'py uttamamaïisamudbhÆtasuvarïadhyÃnaparas tato yaj¤Ãn Åje | savanagatau hi k«atriyavaiÓyau nighnan brahmahà bhavatÅty ato dÅk«Ãkavacaæ pravi«Âa eva tasthau | dvi«a«Âivar«Ãïy evaæ tanmaïiprabhÃvÃt tatropasargadurbhik«amarakÃdikaæ nÃbhÆt || ViP_4,13.36 || athÃkrÆrapak«Åyair bhojai÷ Óatrughne sÃtvatasya prapautre vyÃpÃdite bhojai÷ sahÃkrÆro dvÃrakÃm apahÃyÃpakrÃnta÷ || ViP_4,13.37 || tadapakrÃntidinÃd Ãrabhya tatropasargavyÃlÃnÃv­«ÂimarakÃdyupadrÃvà babhÆvu÷ | atha yÃdavabalabhadrograsenasamaveto 'mantrayad bhagavÃn uragÃriketana÷ | kim yad idam ekadaiva pracuropadravÃgamanam etad ÃlocyatÃm || ViP_4,13.38 || ity ukte 'ndhakanÃmà yaduv­ddha÷ prÃha | asyÃkrÆrasya pità Óvaphalko yatra yatrÃbhÆt tatra tatra durbhik«amarakÃnÃv­«tyÃdikaæ nÃbhÆt || ViP_4,13.39 || kÃÓÅrÃjasya vi«aye 'tyantÃnÃv­«ÂyÃæ Óvaphalko 'nÅyata | tatas tatk«aïÃd eva devo vavar«a | kÃÓÅrÃjapatnyÃÓ ca garbhe kanyÃpÆrvam ÃsÅt || ViP_4,13.40 || sÃpi pÆrïe 'pi prasÆtikÃle naiva niÓcakrÃma | evaæ ca tasya garbhasya dvÃdaÓa var«Ãïy ani«krÃmato yayu÷ | kÃÓÅrÃjaÓ ca garbhasthÃæ tÃm ÃtmajÃm Ãha | putri kasmÃn na jÃyase ni«kramyatÃm Ãsyaæ te dra«Âum icchÃmy ahaæ svakÃæ ca mÃtaraæ kim iti ciraæ kleÓayi«yasÅty ukte garbhasthaiva vyÃjahÃra | tÃta yady ekaikÃæ gÃæ dine dine brÃhmaïebhya÷ prayacchasi tad aham anyais tribhir var«air asmÃd garbhÃd avaÓyaæ ni«krami«yÃmÅti | etac ca tadvacanam Ãkarïya rÃjà dine dine brÃhmaïÃya gÃæ prÃdÃt | sÃpi tÃvatà kÃlena jÃtà | tatas tasyÃ÷ pità gÃndinÅti nÃma cakÃra | tÃæ ca gÃndinÅæ kanyÃæ ÓvaphalkÃya priyopakÃriïe g­hÃgatÃyÃrghabhÆtÃæ prÃdÃt || ViP_4,13.41 || tasyÃm ayam akrÆra÷ ÓvaphalkÃj jaj¤e | tad asyaivaæguïamithunÃd utpatti÷ || ViP_4,13.42 || katham asminn apakrÃnte marakadurbhik«Ãdyupadravà na bhavi«yanti | tad ayam ÃnÅyatÃm ity alam atiguïavaty aparÃdhÃnve«aneneti || ViP_4,13.43 || yaduv­ddhasyÃndhakasyaitad vacanam Ãkarïya keÓavograsenabalabhadrapurogamair yadubhi÷ k­tÃparÃdhatitik«Ãbhavam abhayaæ dattvà ÓvÃphalki÷ svapuram ÃnÅta÷ | tatra cÃgatamÃtra eva tasya tatsthasya maïer anubhÃvad anÃv­«Âimarakadurbhik«avyÃlÃdyupadrava÷ ÓaÓÃma | k­«ïaÓ ca cintayÃm Ãsa | svalpam etat kÃraïaæ yad ayaæ gÃndinyÃæ ÓvaphalkenÃkrÆro jÃta÷ | sumahÃæÓ cÃyam anÃv­«Âidurbhik«amarakÃdyupadravaÓamanakÃrÅ prabhÃva÷ || ViP_4,13.44 || tan nÆnam asya sakÃÓe sa mahÃmaïi÷ syamantakÃkhyas ti«Âhati | tasya hy evaævidhÃ÷ prabhÃvÃ÷ ÓrÆyante | ayam api ca yaj¤Ãd anantaram anyat kratvantaraæ anantaram ca tasmÃd yaj¤Ãntaraæ yajatÅti | alpopÃdÃnaæ cÃsyà saæÓayam atrÃsau varamaïis ti«ÂhatÅti k­tÃdhyavasÃyo 'nyat prayojanam uddiÓya sakalayÃdavasamÃjam Ãtmageha evÃcÅkarat || ViP_4,13.45 || tatra copavi«Âe«v akhile«u yÃdave«u pÆrvaprayojanam upanyasya paryavasite ca tasmin prasaÇgÃgataparihÃsakathÃm akrÆreïa saha k­tvà janÃrdanas tam akrÆram Ãha || ViP_4,13.46 || dÃnapate jÃnÅma eva vayaæ yathà Óatadhanvanà tad akhilajagatsÃrabhÆtaæ syamantakaratnaæ bhavata÷ samarpitaæ tad etad rëÂropakÃrakaæ bhavata÷ sakÃÓe ti«ÂhatÅti | ti«Âhatu sarva eva vayaæ tatprabhÃvaphalabhuja÷ kiæ tv e«a balabhadro 'smÃn ÃÓaÇkitavÃæs tad asmatprÅtaye darÓayety abhihita÷ saratna÷ so 'cintayat || ViP_4,13.47 || kim atrÃnu«Âheyam anyathà ced bravÅmy ahaæ tat kevalÃmbaratirodhÃnam anvi«yanto ratnam etad drak«yantÅty anve«aïaæ na k«emam iti saæcintya tam akhilajagatkÃraïabhÆtaæ nÃrÃyaïam ÃhÃkrÆra÷ | bhagavan mamaitat syamantakaratnaæ Óatadhanvanà samarpitam || ViP_4,13.48 || apagate ca tasminn adya Óva÷ paraÓvo và bhagavÃn mÃæ yÃcayi«yatÅti etÃvantaæ kÃlam atik­cchreïÃdhÃrayam | tasya ca dhÃraïakleÓenÃham aÓe«opabhoge«v asaÇgimÃnaso na vedmi svasukhakalÃm api || ViP_4,13.49 || etÃvanmÃtram apy aÓe«arëÂropakÃrÅ dhÃrayituæ na ÓaknotÅti mÃæ bhavÃn maæsyata ity Ãtmanà na coditam || ViP_4,13.50 || tad idaæ syamantakaratnaæ g­hyatÃm icchayà yasyÃbhimataæ tasya samarpyatÃm | tata÷ so 'dharavastranigopitÃtilaghukanakasamudgakaæ pragaÂÅk­tavÃn || ViP_4,13.51 || tataÓ ca ni«krÃmya syamantakamaïiæ tasmin yadusamÃje mumoca | muktamÃtre ca tenÃtikÃntyà tad akhilam ÃsthÃnam uddyotitam || ViP_4,13.52 || athÃhÃkrÆra÷ | sa e«a maïir ya÷ ÓatadhanvanÃsmÃkaæ samarpito yasyÃyaæ sa enaæ g­hïÃtv iti | tam Ãlokya sarvayÃdavÃnÃæ sÃdhu sÃdhv iti vismitavacasÃæ vÃco 'ÓrÆyanta | tam ÃlokyamamÃyam acyutenaiva sÃmÃnya÷ samanvicchita iti balabhadra÷ sasp­ho 'bhavat || ViP_4,13.53 || mamedaæ pit­dhanam ity atÅva ca satyabhÃmà sp­hÃæ cakÃra | balabhadrasatyÃnanÃvalokanÃt k­«ïo 'py ÃtmÃnaæ cakrÃntarÃvasthitam iva mene | sakalayÃdavapratyak«aæ cÃkrÆram Ãha | etad dhi maïiratnam ÃtmasaæÓodhanÃya e«Ãæ yadÆnÃæ darÓitam etac ca mama balabhadrasya ca sÃmÃnyaæ pit­dhanaæ caitat satyabhÃmÃyà nÃnyasya || ViP_4,13.54 || etat sarvakÃlaæ Óucinà brahmacaryeïa dhriyamÃïam aÓe«arëÂrasyopakÃrakam aÓucinà dhriyamÃïam ÃdhÃram eva hanti || ViP_4,13.55 || ato 'ham asya «o¬aÓastrÅsahasraparigrahÃd asamartho dhÃraïe | katham caitat satyabhÃmà svÅkarotu | ÃryabalabhadreïÃpi madirÃpÃnÃdyaÓe«opabhogaparityÃga÷ kathaæ kÃrya÷ | tad ayaæ yaduloko 'haæ balabhadra÷ satyà ca tvÃæ dÃnapate prÃrthayÃma÷ | etad bhavÃn eva dhÃrayituæ samartha÷ | tvadsthaæ cÃsya rëÂrasyopakÃrakaæ tad bhavÃn aÓe«arëÂropakÃranimittam etat pÆrvavad dhÃrayatu | tvayÃnyan na vaktavyam ity ukto dÃnapatis tathety uktvà jagrÃha ca tan mahÃratnam | tata÷ prabh­ti ca akrÆra÷ prakaÂenaivÃtitejasà jÃjjvalyamÃnenÃtmakaïÂhÃsaktenÃditya ivÃæÓumÃlÅ cacÃra || ViP_4,13.56 || ity etÃæ bhagavato mithyÃbhiÓastik«ÃlanÃæ ya÷ smarati na tasya kadÃcid alpÃpi mithyÃbhiÓastir bhavati | avyÃhatendriyaÓ cÃkhilapÃpamok«am avÃpnotÅti || ViP_4,13.57 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe trayodaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: anamitrasya suta÷ Óinir nÃmÃbhavat | tasyÃpi satyaka÷ satyakÃt sÃtyakir yuyudhÃnanÃmà | tasmÃd apy asaÇgas tatputraÓ ca tÆïis tÆïer yugaædhara÷ | iti ÓaineyÃ÷ || ViP_4,14.1 || anamitrasyaivÃnvaye v­«ïi÷ | tasmÃc ca Óvaphalkas tatprabhÃva÷ kathita eva | Óvaphalkasya kanÅyÃæÓ citrako nÃmÃbhavad bhrÃtà | ÓvaphalkÃd akrÆro gÃndinyÃm abhavat | tathopamadgur upamadgor m­duraviÓÃrimejayagirik«atropak«atraÓatrughnÃrimardanadharmad­gd­«ÂavarmagandhamojavÃhaprativÃhÃkhyÃ÷ putrÃ÷ sutÃrÃkhyà ca kanyà | devavÃn upadevaÓ cÃkrÆraputrau | p­thuvip­thupramukhÃÓ citrakasya putrà bahavo 'bhavan kukurabhajamÃnaÓucikambalabarhi«ÃkhyÃs tathÃndhakasya catvÃra÷ putrÃ÷ || ViP_4,14.3 || kukurÃd dh­«Âas tasmÃc ca kapotaromà tataÓ ca vilomà | tasmÃd api tumburusakhà bhavasaæj¤aÓ candanodakadundubhi÷ | tataÓ cÃbhijit tata÷ punarvasu÷ | tasyÃpy Ãhuka÷ putra ÃhukÅ ca kanyà || ViP_4,14.4 || Ãhukasya devakograsenau dvau putrau | devavÃn upadeva÷ sahadevo devarak«ito devakasyÃpi catvÃra÷ putrÃ÷ | te«Ãæ ca v­kadevopadevà devarak«ità ÓrÅdevà ÓÃntidevà sahadevà devakÅ ca sapta bhaginya÷ | tÃÓ ca sarvà eva vasudeva upayeme | ugrasenasyÃpi kaæsanyagrodhasunÃmakaÇkaÓaÇkusubhÆmirëÂrapÃlayuddhamu«Âitu«Âimatsaæj¤Ã÷ putrÃ÷ | kaæsà kaæsavatÅ sutanÆ rëÂrapÃlÅ kaÇkÅ ca ugrasenatanÆjÃ÷ | bhajamÃnÃc ca vidÆratha÷ putro 'bhavat | vidÆrathÃc chÆra÷ ÓÆrÃc chamÅ Óamina÷ pratik«atra÷ | tasmÃt svayaæbhojas tataÓ ca h­dika÷ || ViP_4,14.5 || tasyÃpi k­tavarmaÓatadhanurdevamŬhu«ÃkhyÃ÷ putrà babhÆvu÷ || ViP_4,14.6 || devamŬhu«asya ÓÆrasya mÃri«Ã nÃma patny abhavat || ViP_4,14.7 || tasyÃæ cÃsau daÓa putrÃn ajanayad vasudevapÆrvÃn | vasudevasya jÃtamÃtrasyaiva tadg­he bhagavadaæÓÃvatÃram avyÃhatad­«Âyà paÓyadbhir devair divyÃnakadundubhayaÓ ca vÃditÃ÷ | tatas tadaivÃnakadundubhisaæj¤Ãm avÃpa | tasyÃpi devabhÃgadevaÓravÃnÃdh­«ÂikarundhakavatsabÃlakas­¤jayaÓyÃmaÓamÅkagaï¬Æ«asaæj¤Ã nava bhrÃtaro babhÆvu÷ | p­thà Órutadevà ÓrutakÅrti÷ ÓrutaÓravà rÃjÃdhidevÅ ca vasudevÃdÅnÃæ pa¤ca bhaginyo 'bhavan || ViP_4,14.8 || ÓÆrasya kuntir nÃma sakhÃbhavat | tasmai cÃputrÃya p­thÃm ÃtmajÃæ vidhinà ÓÆro dattavÃn | tÃæ ca pÃï¬ur uvÃha | tasyÃæ ca dharmÃnilaÓakrair yudhi«ÂhirabhÅmÃrjunÃkhyÃs traya÷ putrÃ÷ samutpÃditÃ÷ | pÆrvam anƬhÃyÃÓ ca bhagavatà bhÃsvatà kÃnÅna÷ karïo nÃma putro 'janyata || ViP_4,14.9 || tasyÃÓ ca sapatnÅ mÃdrÅ nÃmÃbhavat | nÃsatyadasrÃbhyÃæ tasyÃm api nakulasahadevau pÃï¬o÷ putrau janitau | ÓrutadevÃæ tu v­ddhaÓarmà nÃma kÃrÆÓa upayeme | tasyÃæ dantavakro nÃma mahÃsuro jaj¤e | ÓrutakÅrtim api kaikeyarÃja upayeme | tasyÃæ saætardanÃdaya÷ kaikeyÃ÷ pa¤ca putrà babhÆvu÷ | rÃjÃdhidevyÃm Ãvantyau vindÃnuvindau jaj¤Ãte | ÓrutaÓravasam api cedirÃjo damagho«anÃmopayeme | tasyÃæ ÓiÓupÃlam utpÃdayÃm Ãsa | sa hi pÆrvam apy anÃcÃravikramasaæpanno daityÃnÃm Ãdipuru«o hiraïyakaÓipur abhÆt || ViP_4,14.10 || yaÓ ca bhagavatà sakalalokaguruïà ghÃtita÷ | punar apy ak«atavÅryaÓauryasaæpatparÃkramaguïa÷ samÃkrÃntasakalatrailokyeÓvarapratÃpo daÓÃnano 'bhavat || ViP_4,14.11 || bahukÃlopabhuktabhagavatsakÃÓÃd avÃptaÓarÅrapÃtodbhavapuïyaphalo 'tha bhagavatÃeva rÃghavarÆpiïà so 'pi nidhanam upapÃdita÷ | cedirÃjadamagho«ÃtmajaÓ cedipati÷ ÓiÓupÃlanÃmÃbhavat || ViP_4,14.12 || ÓiÓupÃlatve 'pi bhagavato bhÆbhÃrÃvatÃraïÃyÃvatÅrïÃæÓasya puï¬arÅkanayanÃkhyasyopari dve«Ãnubandham atitarä cakÃra | bhagavatà ca nidhanam upanÅtas tatraiva paramÃtmabhÆte manasas tadekÃgratayà tatraiva sÃyujyam avÃpa || ViP_4,14.13 || bhagavÃn hi prasanno yathÃbhila«itaæ dadÃty aprasanno 'pi nighnan divyam anupamaæ sthÃnaæ prayacchatÅti || ViP_4,14.14 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe caturdaÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: hiraïyakaÓiputve ca rÃvaïatve ca vi«ïunà / avÃpa nihato bhogÃn aprÃpyÃn amarair api // ViP_4,15.1 // na layaæ tatra tenaiva nihata÷ sa kathaæ puna÷ / saæprÃpta÷ ÓiÓupÃlatve sÃyujyaæ ÓÃÓvate harau // ViP_4,15.2 // etad icchÃmy ahaæ Órotuæ sarvadharmabh­tÃæ vara / kautÆhalapareïaitat p­«Âo me vaktum arhasi // ViP_4,15.3 // parÃÓara uvÃca: daityeÓvarasya tu vadhÃyÃkhilalokotpattisthitivinÃÓakÃriïÃpÆrvaæ tanugrahaïaæ kurvatà n­siæharÆpam Ãvi«k­tam | tatra tu hiraïyakaÓipor vi«ïur ayam ity etan na manasy abhÆt || ViP_4,15.4 || niratiÓayapuïyajÃtasamudbhÆtam etat sattvam iti rajodrekapreritaikÃgramatis tadbhÃvanÃyogÃt tato 'vÃptavadhahaitukÅæ niratiÓayÃm evÃkhilatrailokyÃdhikyadhÃriïÅæ daÓÃnanatve bhogasaæpadam avÃpa || ViP_4,15.5 || nÃtas tasminn anÃdinidhane parabrahmabhÆte bhagavaty anÃlambanÅk­te manasas tallayam | daÓÃnanatve 'py anaÇgaparÃdhÅnatayà jÃnakÅsaktacetaso dÃÓarathirÆpadhÃriïas tadrÆpadarÓanam evÃsin nÃyam acyuta ity Ãsaktir vipadyato 'nta÷karaïasya mÃnu«abuddhir eva kevalam asyÃbhÆt || ViP_4,15.6 || punar apy acyutavinipÃtamÃtraphalam akhilabhÆmaï¬alaÓlÃghyacedirÃjakule janmÃvyÃhataæ aiÓvaryaæ ÓiÓupÃlatve cÃvÃpa || ViP_4,15.7 || tatra tv akhilÃny eva bhagavannÃmakÃraïÃny abhavan | tataÓ ca tatkÃraïak­tÃnÃæ te«Ãm aÓe«ÃïÃm evÃcyutanÃmnÃm anavaratam anekajanmasaævardhitavidve«Ãnubandhicitto vinindanasaætarjanÃdi«ÆccÃraïam akarot || ViP_4,15.8 || tac ca rÆpam utphullapadmadalÃmalÃk«am atyujjvalapÅtavastradhÃry amalakirÅÂakeyÆrakaÂakopaÓobhitam udÃrapÅvaracaturbÃhuÓaÇkhacakragadÃdharam atiprau¬havairÃnubhÃvÃd aÂanabhojanasnÃnÃsanaÓayanÃdi«v aÓe«ÃvasthÃntare«u naivÃpayayÃv asyÃtmacetasa÷ || ViP_4,15.9 || tam evÃkroÓe«ÆccÃrayaæs tam eva h­dayena dhÃrayann ÃtmavadhÃya bhagavadastacakrÃæÓumÃlojjvalam ak«ayateja÷svarÆpaæ paraæ brahmasvarÆpam apagatarÃgadve«Ãdido«aæ bhagavantam adrÃk«Åt || ViP_4,15.10 || tÃvac ca bhagavaccakreïÃÓu vyÃpÃditas tena tatsmaraïadagdhÃkhilÃghasaæcayo bhagavataivÃntam upanÅtas tasminn eva layam upayayau | etat tavÃkhilaæ mayÃbhihitam | ayaæ hi bhagavÃn kÅrtita÷ saæsm­taÓ ca dve«ÃnubandhenÃpy akhilasurÃsurÃdidurlabhaæ phalaæ prayacchati kim uta samyag bhaktimatÃm | vasudevasyÃnakadundubhe÷ pauravÅrohiïÅmadirÃbhadrÃdevakÅpramukhà bahvya÷ patnyo 'bhavan || ViP_4,15.11 || balabhadrasÃraïaÓaÂhadurmadÃdÅn putrÃn rohiïyÃm Ãnakadundubhir utpÃdayÃm Ãsa | balabhadro 'pi revatyÃæ niÓaÂholmukau putrÃv ajanayat | mÃr«ÂimÃr«imacchiÓiÓiÓusatyadh­tipramukhÃ÷ sÃraïasyÃtmajÃ÷ | bhadrÃÓvabhadrabÃhudurdamabhÆtÃdyà rohiïyÃ÷ kulajÃ÷ || ViP_4,15.12 || nandopanandak­takÃdyà madirÃyÃs tanayÃ÷ | bhadrÃyÃÓ copanidhigadÃdyÃ÷ | vaiÓÃlyÃæ ca kauÓikam ekam ajanayat | Ãnakadundubhir devakyÃm api kÅrtimatsu«eïodÃyibhadrasenarjudÃsabhadradevÃkhyÃ÷ «a putrà jaj¤ire || ViP_4,15.13 || tÃæÓ ca sarvÃn eva kaæso ghÃtitavÃn | anantaraæ ca saptamaæ garbham ardharÃtre bhagavatprahità yoganidrà rohiïyà jaÂharam avak­«ya nÅtavatÅ || ViP_4,15.14 || kar«aïÃc cÃsÃv api saækar«aïÃkhyÃm avÃpa || ViP_4,15.15 || tataÓ ca sakalajaganmahÃtarumÆlabhÆto bhÆtÃtÅtabhavi«yÃdisakalasurÃsuramunimanujamanasÃm apy agocaro 'bjabhavapramukhair analapramukhaiÓ ca praïamyÃvanibhÃraharaïÃya prasÃdito bhagavÃn anÃdimadhyo devakÅgarbhe samavatatÃra vÃsudeva÷ || ViP_4,15.16 || tatprasÃdavivardhitamÃnÃbhimÃnà ca yoganidrà nandagopapatnyà yaÓodÃyà garbham adhi«ÂhitavatÅ || ViP_4,15.17 || suprasannÃdityacandrÃdigraham avyÃlÃdibhayaæ svasthamÃnasam akhilam evaitaj jagad apÃstÃdharmam abhavat tasmiæÓ ca puï¬arÅkanayane jÃyamÃne || ViP_4,15.18 || jÃtena ca tenÃkhilam evaitat sanmÃrgavarti jagad akriyata | bhagavato 'py atra martyaloke 'vatÅrïasya «o¬aÓasahasrÃïy ekottaraÓatÃdhikÃni bhÃryÃïÃm abhavan | tÃsÃæ ca rukmiïÅsatyabhÃmÃjÃmbavatÅcÃruhÃsinÅpramukhà hy a«Âau patnya÷ pradhÃnà | tÃsu cëÂÃyutÃni lak«aæ ca putrÃïÃæ bhagavÃn akhilamÆrtir anÃdimÃn ajanayat || ViP_4,15.19 || te«Ãæ ca pradyumnacÃrude«ïasÃmbÃdayas trayodaÓa pradhÃnÃ÷ | pradyumno 'pi rukmiïas tanayÃæ kakudvatÅæ nÃmopayeme | tasyÃm asyÃniruddho jaj¤e | aniruddho 'pi rukmiïa eva pautrÅæ subhadrÃæ nÃmopayeme | tasyÃm asya vajro 'bhavat | vajrasya pratibÃhus tasyÃpi sucÃru÷ | evam anekaÓatasÃhasrapuru«asaækhyasya yadukulasya puru«asaækhyà var«aÓatair api j¤Ãtuæ na Óakyate || ViP_4,15.43 || yato hi ÓlokÃv atra caritÃrthau || ViP_4,15.20 || tisra÷ koÂya÷ sahasrÃïÃm a«ÂÃÓÅtiÓatÃni ca / kumÃrÃïÃæ g­hÃcÃryÃÓ cÃpayogyÃsu ye ratÃ÷ // ViP_4,15.21 // saækhyÃnaæ yÃdavÃnÃæ ka÷ kari«yati mahÃtmanÃm / yatrÃyutÃnÃm ayutaæ lak«eïÃste sadÃhuka÷ // ViP_4,15.22 // devÃsurahatà ye tu daiteyÃ÷ sumahÃbalÃ÷ / te cotpannà manu«ye«u janopadravakÃriïa÷ // ViP_4,15.23 // te«Ãm utsÃdanÃrthÃya bhuvi devà yado÷ kule / avatÅrïÃ÷ kulaÓataæ yatraikÃbhyadhikaæ dvija // ViP_4,15.24 // vi«ïus te«Ãæ pramÃïe ca prabhutve ca vyavasthita÷ / nideÓasthÃyinas tasya babhÆvu÷ sarvayÃdavÃ÷ // ViP_4,15.25 // prasÆtiæ v­«ïivÅrÃïÃæ ya÷ Ó­ïoti nara÷ sadà / sa sarvai÷ pÃtakair mukto vi«ïulokaæ prapadyate // ViP_4,15.26 // [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe pa¤cadaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ity e«a samÃsatas te kathito yador vaæÓa÷ | turvasor vaæÓam avadhÃraya || ViP_4,16.1 || turvasor vahnir Ãtmajo vahner gobhÃnus tataÓ ca traiÓÃnus tasmÃc ca karaædhama÷ | tasyÃpi marutta÷ | so 'napatyo 'bhavat | tataÓ ca pauravaæ du«yantaæ putram akalpayat | evaæ yayÃtiÓÃpÃt tadvaæÓa÷ pauravam vaæÓaæ samÃÓritavÃn || ViP_4,16.2 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe «o¬aÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: druhyos tu tanayo babhru÷ || ViP_4,17.1 || tata÷ setu÷ | setuputra ÃradvÃnnÃmà | tadÃtmajo gÃndhÃra÷ | tato dharmo dharmÃd dh­to dh­tÃd durdama÷ | tata÷ pracetÃ÷ | pracetasa÷ putraÓatam adharmabahulÃnÃæ mlecchÃnÃm udÅcyÃnÃm Ãdhipatyam akarot || ViP_4,17.2 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe saptadaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: yayÃteÓ caturthasyaputrasyÃno÷ sabhÃnaracak«uparamek«usaæj¤Ãs traya÷ putrà babhÆvu÷ | sabhÃnaraputra÷ kÃlÃnara÷ kÃlÃnarÃt s­¤jaya÷ s­¤jayÃt puraæjaya÷ | tasmÃj janamejayas tato mahÃÓÃlas tasmÃc ca mahÃmanÃ÷ | tasmÃd apy uÓÅnaratitik«Æ dvau putrÃv utpannau | uÓÅnarasyÃpi Óibin­ganarak­midarvÃkhyÃ÷ pa¤ca putrà babhÆvu÷ | v­«adarbhasuvÅrakaikeyamadrakÃÓ catvÃra÷ ÓibiputrÃ÷ | titik«or api ruÓadratha÷ putro 'bhÆt | tato 'pi hemo hemÃt sutapÃs tasmÃd bali÷ | yasya k«etre dÅrghatamasà aÇgavaÇgakaliÇgasuhyapauï¬rÃkhyaæ bÃleyaæ k«atram ajanyata || ViP_4,18.1 || tannÃmasaætatisaæj¤ÃÓ ca pa¤ca vi«ayÃ÷ babhÆvu÷ | aÇgasya tv anapÃnas tasyÃtmajo divirathas tasmÃd dharmaratha÷ | tataÓ citraratho romapÃdasaæj¤a÷ | yasya putro daÓaratho jaj¤e | yasmai ajaputro daÓaratha÷ ÓÃntÃæ nÃma kanyÃm anapatyÃya duhit­tve yuyoja || ViP_4,18.2 || romapÃdÃc caturaÇgas tasmÃc ca p­thulÃk«a÷ | tataÓ campo yaÓ campÃæ niveÓayÃm Ãsa | campasya haryaÇgas tato bhadrarathas tato b­hadrathas tato b­hatkarmà b­hatkarmaïaÓ ca b­hadbhÃnus tasmÃd b­hanmanÃs tato jayadratha÷ | jayadratho brahmak«atrÃntarÃlasaæbhÆtyÃæ patnyÃæ vijayaæ nÃma putram ajÅjanat || ViP_4,18.4 || vijayaÓ ca dh­tiæ putram avÃpa | tasyÃpi dh­tavrata÷ putro 'bhÆt | dh­tavratÃt satyakarmà satyakarmaïas tv adhiratha÷ | yo 'sau gaÇgÃæ gato ma¤jÆ«Ãgataæ p­thÃpaviddhaæ karïaæ putram avÃpa | karïÃd v­«asena ity ete 'ÇgÃ÷ || ViP_4,18.5 || ataÓ ca puror vaæÓaæ Órotum arhasÅti || ViP_4,18.6 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe '«ÂadaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: pÆror janamejaya÷ putras tasyÃpi pracinvÃn pracinvata÷ pravÅra÷ | tasmÃn manasyur manasyoÓ cÃbhayadas tasyÃpi sudyu÷ sudyor bahugava÷ | tasyÃpi saæyÃti÷ saæyÃter ahaæyÃti÷ tato raudrÃÓva÷ | ­teyu÷ kak«eyu÷ sthaï¬ileyur dh­teyur jaleyu÷ sthaleyur dharmeyu÷ saænateyur dhaneyur vaneyur nÃmÃno raudrÃÓvasya daÓÃtmajà V putrà babhÆvu÷ | ­teyo rantinÃra÷ putro 'bhÆt | sumatim apratirathaæ dhruvaæ ca rantinÃra÷ putrÃn avÃpa | apratirathÃt kaïvas tasyÃpi medhÃtithi÷ | yata÷ kaïvÃyanà dvijà babhÆvu÷ | apratirathasyÃpara÷ putro 'bhÆd ailÅna÷ | tato du«yantÃdyÃÓ catvÃra÷ putrà babhÆvu÷ | du«yantÃc cakravartÅ bharato 'bhavat yannÃmahetur devai÷ Óloko gÅyate | mÃtà bhastrà pitu÷ putro yena jÃta÷ sa eva sa÷ | bharasva putraæ du«yanta mÃvamaæsthÃ÷ ÓakuntalÃm || ViP_4,19.1 || retodhÃ÷ putro nayati naradeva yamak«ayÃt | tvaæ cÃsya dhÃtà garbhasya satyam Ãha Óakuntalà || ViP_4,19.2 || bharatasya patnitraye nava putrà babhÆvu÷ | naite mamÃnurÆpà ity abhihitÃs tanmÃtaro jaghnu÷ parityÃgabhayÃt | tato 'sya vitathe putrajanmani putrÃrthino marutsomayÃjino dÅrghatamasà pÃr«ïyapÃstab­haspativÅryÃd utathyapatnÅmamatÃsamutpanno bharadvÃjÃkhya÷ putro marudbhir datta÷ || ViP_4,19.3 || tasyÃpi nÃmanirvacanaÓloka÷ paÂhyate || ViP_4,19.4 || mƬhe bhara dvÃjam imaæ bhara dvÃjaæ b­haspate | yÃtau yad uktvà pitarau bharadvÃjas tatas tv ayam || ViP_4,19.5 || iti bharadvÃjaÓ ca tasya vitathe putrajanmani marudbhir dattas tato vitathasaæj¤Ãm avÃpa || ViP_4,19.6 || vitathasya bhavan manyu÷ putro 'bhÆt | b­hatk«atramahÃvÅryanaragargà abhavan manyuputrÃ÷ | narasya saæk­ti÷ saæk­te ruciradhÅrantidevau | gargÃc chinis tato gÃrgyÃ÷ ÓainyÃ÷ k«atropetà dvijÃtayo babhÆvu÷ || ViP_4,19.7 || mahÃvÅryÃd duruk«ayo nÃma putro 'bhÆt tasya trayyÃruïapu«kariïau kapiÓ ca putratrayam abhÆt | tac ca tritayam api paÓcÃd vipratÃm upajagÃma | b­hatk«atrasya suhotra÷ suhotrÃd dhastÅ ya idaæ hastinÃpuram ÃropayÃm Ãsa | ajamŬhadvimŬhapurumŬhÃs trayo hastinas tanayÃ÷ | ajamŬhÃt kaïva÷ kaïvÃn medhÃtithi÷ | yata÷ kaïvÃyanà dvijÃ÷ || ViP_4,19.8 || ajamŬhasyÃnya÷ putro b­hadi«u÷ | tato b­haddhanus tataÓ ca b­hatkarmà tasmÃj jayadrathas tato 'pi viÓvajit | tata÷ senajit | rucirÃÓvakÃÓyad­¬hahanuvatsahanusaæj¤Ã÷ senajita÷ putrÃ÷ | rucirÃÓvata÷ p­thusena÷ | tasmÃt pÃra÷ pÃrÃn nÅpa÷ | tasyaikaÓataæ putrÃïÃm | te«Ãæ pradhÃna÷ kÃmpilyÃdhipati÷ samara÷ || ViP_4,19.9 || samarasyÃpi pÃrasupÃrasadaÓvÃs traya÷ putrÃ÷ | pÃrÃt p­thu÷ p­tho÷ suk­ti÷ suk­ter vibhrÃja÷ | tataÓ cÃïuho ya÷ Óukaduhitaraæ k­tvÅæ nÃmopayeme || ViP_4,19.10 || aïuhÃd brahmadatta÷ | tato vi«vaksenas tasyodaksena÷ | bhallÃÂas tasyÃtmaja÷ | dvimŬhasya tu yavÅnarasaæj¤as tasyÃpi dh­timÃæs tata÷ satyadh­tis tataÓ ca d­¬hanemi÷ tasmÃc ca supÃrÓvas tata÷ sumatis tataÓ ca sannatimÃn sannatimata÷ k­to 'bhÆt | yaæ hiraïyanÃbho yogam adhyÃpayÃm Ãsa | yaÓ caturviæÓati prÃcyasÃmagÃnÃæ saæhitÃÓ cakÃra || ViP_4,19.11 || k­tÃc cogrÃyudho yena prÃcuryeïa nÅpak«aya÷ k­ta÷ || ViP_4,19.12 || ugrÃyudhÃt k«emya÷ k«emyÃt suvÅras tasmÃd ripuæjayas tasmÃc ca bahuratha ity ete pauravÃ÷ | ajamŬhasya nalinÅ nÃma patnÅ tasyÃæ nÅlasaæj¤a÷ putro 'bhavat | tasmÃd api ÓÃnti÷ ÓÃnte÷ suÓÃnti÷ suÓÃnte÷ purujÃnu÷ | tataÓ cak«us tato haryaÓva÷ | haryaÓvÃn mudgalas­¤jayab­hadi«upravÅrakÃmpilyÃ÷ | pa¤cÃnÃm ete«Ãæ vi«ayÃïÃæ rak«aïÃyÃlam ete matputrà iti pitrÃbhihitam | ata÷ päcÃlÃ÷ || ViP_4,19.13 || mudgalÃc ca maudgalyÃ÷ k«atropetà dvijÃtayo babhÆvu÷ | mudgalÃd vadhyaÓvo vadhyaÓvÃd divodÃso 'halyà ca mithunam abhÆt | Óaradvato 'halyÃyÃæ ÓatÃnando 'bhavat | ÓatÃnandÃt satyadh­tir dhanurvedÃntago jaj¤e | satyadh­tes tu varÃpsarasam urvaÓÅæ d­«Âvà reta÷ skannaæ Óarastambe papÃta || ViP_4,19.14 || tac ca dvidhà gatam apatyadvayaæ kumÃra÷ kanyakà cÃbhavat | m­gayÃm upagata÷ ÓÃntanur d­«Âvà k­payà jagrÃha || ViP_4,19.15 || tata÷ sa kumÃra÷ k­pa÷ kanyà cÃÓvatthÃmno jananÅ k­pÅ droïasya patny abhavat | divodÃsasyÃpi mitrÃyu÷ putro mitrÃyoÓ cyavano nÃma rÃjà cyavanÃt sudÃsa÷ | tata÷ saudÃsa÷ sahadevas tasyÃpi somaka÷ | tato jantu÷ putraÓatajye«Âho 'bhavat | te«Ãæ yavÅyÃn p­«ata÷ p­«atÃd drupadas tasmÃd dh­«Âadyumnas tato dh­«Âaketu÷ | ajamŬhasyÃnya ­k«anÃmà putro 'bhÆt | ­k«Ãt saævaraïa÷ saævaraïÃc ca kuru÷ | ya idaæ dharmak«etraæ kuruk«etraæ cakÃra || ViP_4,19.16 || sudhanurjahnuparÅk«itpramukhÃ÷ kuro÷ putrÃ÷ babhÆvu÷ | sudhanu«a÷ putra÷ suhotra÷ tasmÃc cyavanaÓ cyavanÃt k­taka÷ | tataÓ coparicaro vasu÷ | b­hadrathapratyagrakuÓÃmbamÃvellamatsyapramukhÃ÷ vaso÷ putrÃ÷ saptÃjÃyanta | b­hadrathÃt kuÓÃgras tasmÃd ­«abhas tata÷ pu«pavÃn | tasmÃt satyahitas tasmÃt sudhanvà tasya ca jantu÷ | b­hadrathÃc cÃnya÷ Óakaladvayajanmà jarayà saædhito jarÃsaædhanÃmà | tasmÃt sahadevas tata÷ somapis tata÷ ÓrutaÓravÃ÷ | ity ete mÃgadhà bhÆbh­ta÷ || ViP_4,19.17 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe ekonaviæÓo 'dhyÃya÷ ]] ______________________________________________________ ÓrÅparÃÓara uvÃca: parÅk«ito janamejayaÓrutasenograsenabhÅmasenÃÓ catvÃra÷ putrÃ÷ || ViP_4,20.1 || jahnos tu suratho nÃmÃtmajo babhÆva || ViP_4,20.2 || tasya ca vidÆratha÷ | vidÆrathasya sÃrvabhauma÷ sÃrvabhaumÃj jayatsenas tasmÃd ÃrÃdhitas tataÓ cÃyutÃyur ayutÃyor akrodhana÷ | tasmÃd devÃtithi÷ | tato ­k«a÷ || ViP_4,20.3 || ­k«Ãd bhÅmasenas tataÓ ca dilÅpa÷ | dilÅpÃt pratÅpa÷ | tasyÃpi devÃpiÓÃætanubÃhlÅkasaæj¤Ãs traya÷ putrà babhÆvu÷ | devÃpir bÃla evÃraïyaæ viveÓa || ViP_4,20.4 || ÓÃætanus tu mahÅpÃlo 'bhavat | ayaæ ca tasya Óloka÷ p­thivyÃæ gÅyate | yaæ yaæ karÃbhyÃæ sp­Óati jÅrïaæ yauvanam eti sa÷ / ÓÃntiæ cÃpnoti yenÃgryÃæ karmaïà tena ÓÃætanu÷ // ViP_4,20.5 // tasya ÓÃætano rëÂre dvÃdaÓavar«Ãïi devo na vavar«a || ViP_4,20.6 || tataÓ cÃÓe«arëÂravinÃÓam avek«yÃsau rÃjà brÃhmaïÃn ap­cchat | kasmÃd asmadrëÂre devo na var«ati ko mamÃparÃdha iti | te tam Æcu÷ | agrajasya te 'rheyam avanis tvayà bhujyate parivettà tvam ity ukta÷ sa punas tÃn ap­cchat | kiæ mayà vidheyam iti | te punar apy Æcu÷ | yÃvad devÃpir na patanÃdibhir do«air abhibhÆyate tÃvat tasyÃrhaæ rÃjyam | tad alam etena tasmai dÅyatÃm ity ukte tasya mantripravareïÃÓmasÃriïÃtatrÃraïye tapasvino vedavÃdavirodhavaktÃra÷ prayuktÃ÷ || ViP_4,20.7 || tair asyÃti­jumater mahÅpatiputrasya buddhir vedavirodhamÃrgÃnusÃriïy akriyata || ViP_4,20.8 || rÃjà ca ÓÃætanur dvijavacanotpannaparivedanaÓokas tÃn brÃhmaïÃn agraïÅk­tyÃgrajarÃjyapradÃnÃyÃraïyaæ jagÃma | tadÃÓramam upagatÃÓ ca tam avanÅpatiputraæ devÃpim upatasthu÷ | te brÃhmaïà vedavÃdÃnubaddhÃni vacÃæsi rÃjyam agrajena kartavyam ity arthavanti tam Æcu÷ | asÃv api devÃpir vedavÃdavirodhiyuktidÆ«itam anekaprakÃraæ tÃn Ãha | tatas te brÃhmaïÃ÷ ÓÃætanum Æcu÷ | Ãgaccha bho rÃjann alam atrÃtinirbandhena praÓÃnta evÃsÃv anÃv­«Âido«a÷ patito 'yam anÃdikÃlam ahitavedavacanadÆ«aïoccÃraïÃt | patite cÃgraje naiva pÃrivedyaæ bhavatÅty ukta÷ ÓÃætanu÷ svapuram Ãgatya rÃjyam akarot | vedavÃdavirodhivacanoccÃraïadÆ«ite ca tasmin devÃpÃv akhilasya ni«pattaye vavar«a bhagavÃn parjanya÷ | bÃhlÅkasya somadatta÷ putro 'bhÆt || ViP_4,20.9 || somadattasyÃpi bhÆribhÆriÓrava÷Óalyasaæj¤Ãs traya÷ putrÃ÷ | ÓÃætanor apy amaranadyÃæ gaÇgÃyÃm udÃrakÅrtir aÓe«aÓÃstrÃrthavid bhÅ«ma÷ putro 'bhÆt | satyavatyÃæ ca citrÃÇgadavicitravÅryau putrÃv utpÃdayÃm Ãsa ÓÃætanu÷ | citrÃÇgadas tu bÃla eva citrÃÇgadena gandharveïÃhave vinihata÷ | vicitravÅryo 'pi kÃÓÅrÃjatanaye ambikÃmbÃlike upayeme | tadupabhogÃtikhedÃc ca yak«maïà g­hÅta÷ pa¤catvam agamat | satyavatÅniyogÃc ca tatputra÷ k­«ïadvaipÃyano mÃtur vacanam anatikramaïÅyam iti vicitravÅryak«etre dh­tarëÂrapÃï¬Æ tatprahitabhuji«yÃyÃæ ca viduraæ utpÃdayÃm Ãsa || ViP_4,20.10 || dh­tarëÂro 'pi duryodhanadu÷ÓÃsanÃdipradhÃnaæ putraÓatam utpÃdayÃm Ãsa | pÃï¬or apy araïye m­gaÓÃpopahataprajananasÃmarthyasya dharmavÃyuÓakrair yudhi«ÂhirabhÅmÃrjunÃ÷ kuntyÃæ nakulasahadevau cÃÓvibhyÃæ mÃdryÃæ pa¤ca putrÃ÷ samutpÃditÃ÷ | te«Ãæ ca draupadyÃæ pa¤ca putrà babhÆvu÷ | yudhi«ÂhirÃt prativindhyo bhÅmasenÃc chrutasoma÷ ÓrutakÅrtir arjunÃc chatÃnÅko nakulÃc chrutakarmà sahadevÃt | apare ca pÃï¬avÃnÃm ÃtmajÃs tad yathà | yaudheyÅ yudhi«ÂhirÃd devakaæ putram avÃpa | hi¬imbà ghaÂotkacaæ bhÅmasenÃt putraæ lebhe | kÃÓÅ ca bhÅmasenÃd eva sarvatragaæ putram avÃpa | sahadevÃc ca vijayà suhotraæ nÃma putraæ prÃptavatÅ | kareïumatyÃæ ca nakulo 'pi niramitram ajÅjanat || ViP_4,20.11 || arjunasyÃpy ulÆpyÃæ nÃgakanyÃyÃm irÃvÃn nÃma putro 'bhÆt | maïipurapatiputryÃæ ca putrikÃdharmeïa babhruvÃhanaæ nÃma putram arjuno 'janayat || ViP_4,20.12 || subhadrÃyÃæ cÃrbhakatve 'pi yo 'sÃv atibalaparÃkramasamastÃrÃtirathavijetà so 'bhimanyur ajÃyata | abhimanyor uttarÃyÃæ parik«Åïe«u kuru«v aÓvatthÃmaprayuktabrahmÃstreïa garbha eva bhasmÅk­to bhagavata÷ sakalasurÃsuravanditacaraïayugalasyÃtmecchÃkÃraïamÃnu«arÆpadhÃriïo 'nubhÃvÃt punar jÅvitam avÃpya parÅk«ij jaj¤e | yo 'yaæ sÃmpratam etad bhÆmaï¬alam akhaï¬itÃyatidharmeïa pÃlayati|420.13 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe viæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ata÷ paraæ bhavi«yÃn ahaæ bhÆpÃlÃn kÅrtayi«yÃmi | yo 'yaæ sÃmpratam avanÅpati÷ parÅk«it tasyÃpi janamejayaÓrutasenograsenabhÅmasenÃ÷ putrÃÓ catvÃro bhavi«yanti || ViP_4,21.1 || tasyÃpara÷ ÓatÃnÅko bhavi«yati | yo 'sau yÃj¤avalkyÃd vedam adhÅtya k­pÃd astrÃïy avÃpya vi«ayaviraktacittav­ttiÓ ca ÓaunakopadeÓÃd Ãtmavij¤ÃnapravÅïa÷ paraæ nirvÃïam Ãpsyati || ViP_4,21.2 || ÓatÃnÅkÃd apy aÓvamedhadatto bhavità | tasmÃd apy adhisÅmak­«ïa÷ adhisÅmak­«ïÃn niÓcaknu÷ | yo gaÇgayÃpah­te hastinÃpure kauÓÃmbyÃæ nivatsyati | tasyÃpy u«ïa÷ putro bhavità | u«ïÃc citrarathas tata÷ Óucirathas tasmÃd v­«ïimÃæs tata÷ su«eïa÷ | tasmÃd api sunÅtha÷ sunÅthÃd ­cas tato n­cak«us tasyÃpi sukhibalas tasmÃd pariplavas tataÓ ca sunayas tato medhÃvÅ | tato n.paæjayas tato m­dus tasmÃt tigmas tigmÃd b­hadratha÷ | tasmÃd vasudÃnas tato 'para÷ ÓatÃnÅka÷ | tasmÃc codayana udayanÃd ahÅnaras tataÓ ca daï¬apÃïis tato niramitras tasmÃc ca k«emaka÷ | atrÃyaæ Óloka÷ | brahmak«atrasya yo yonir vaæÓo rÃjar«isatk­ta÷ / k«emakaæ prÃpya rÃjÃnaæ sa saæsthÃæ prÃpsyate kalau // ViP_4,21.3 // [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe ekaviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ataÓ cek«vÃkavo bhavi«yÃ÷ pÃrthivÃ÷ kathyante | b­hadbalasya putro b­hatk«aïa÷ || ViP_4,22.1 || tasmÃd uruk«ayas tato vatso vatsÃd vatsavyÆha÷ | tata÷ prativyomas tasyÃpi divÃkaras tasmÃt sahadeva÷ || ViP_4,22.2 || tato b­hadaÓvas tatsÆnur bhÃnurathas tasya pratÅtÃÓvas tasyÃpi supratÅka÷ | tato marudevo marudevÃt sunak«atras tasmÃt kiænara÷ | kiænara-d antarik«as tasmÃt suvarïas tataÓ cÃmitrajit | tataÓ ca b­hadrÃjas tasyÃpi dharmÅ dharmiïa÷ k­taæjaya÷ | k­taæjayÃd raïaæjayo raïaæjayÃt saæjayas tasmÃc chÃkya÷ | ÓÃkyÃc chuddhodanas tasmÃd rÃhulas tata÷ prasenajit | tataÓ ca k«udrakas tataÓ ca kuï¬akas tasmÃd api suratha÷ | tatputraÓ ca sumitro 'ntya ity ete cek«vÃkavo b­hadbalÃnvayÃ÷ | atrÃnuvaæÓaÓloka÷ | ik«vÃkÆïÃm ayaæ vaæÓa÷ sumitrÃnto bhavi«yati / yatas taæ prÃpya rÃjÃnaæ sa saæsthÃæ prÃpsyate kalau // ViP_4,22.3 // [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe dvÃviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: mÃgadhÃnÃæ bÃrhadrathÃnÃæ bhavi«yÃïÃm anukramaæ kathayÃmi | atra hi vaæÓe mahÃbalà jarÃsaædhapradhÃnà babhÆvu÷ || ViP_4,23.1 || jarÃsaædhasutÃt sahadevÃt somÃpis tasmÃc ch­tavÃæs tasyÃpy ayutÃyus tataÓ ca niramitras tattanaya÷ suk«atras tasmÃd api b­hatkarmà | tataÓ ca senajit tasmÃc ca Órutaæjayas tato vipras tasya putra÷ ÓucinÃmà bhavi«yati | tasyÃpi k«emyas tataÓ ca suvrata÷ suvratÃd dharmas tata÷ suÓrama÷ | tato d­¬hasenas tata÷ sumatis tasmÃt subalas tasya sunÅto bhavità | tata÷ satyajit satyajito viÓvajit tasyÃpi ripuæjaya÷ putra÷ | ity ete bÃrhadrathà bhÆpatayo var«asahasram ekaæ bhavi«yantÅti || ViP_4,23.2 || [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe trayoviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: yo 'yaæ ripuæjayo nÃma bÃrhadratho 'ntyas tasya muniko nÃmÃmÃtyo bhavi«yati | sa cainaæ svÃminaæ hatvà svaputraæ pradyotanÃmÃnam abhi«ek«yati | tasyÃpi pÃlako nÃma putro bhavità | tataÓ ca viÓÃkhayÆpas tatputro janakas tasya ca nandivardhana÷ | ity ete '«ÂatriæÓaduttaram abdaÓataæ pa¤ca pradyotÃ÷ p­thivÅæ bhok«yanti || ViP_4,24.1 || tataÓ ca ÓiÓunÃgas tatputraÓ ca kÃkavarïo bhavità | tatputra÷ k«emadharmà tasyÃpi k«atraujÃ÷ | tatputro vidhisÃras tataÓ cÃjÃtaÓatru÷ | tasmÃc ca darbhako darbhakÃc codayana÷ | tasmÃd api nandivardhanas tato mahÃnandÅ | ity ete ÓaiÓunÃgà daÓa bhÆmipÃlÃs trÅïi var«aÓatÃni dvi«a«ÂyadhikÃni bhavi«yanti || ViP_4,24.2 || mahÃnandisuta÷ ÓÆdrÃgarbhodbhavo 'tilubdho mahÃpadmo nanda÷ paraÓurÃma ivÃparo 'khilak«atrÃntakÃrÅ bhavità || ViP_4,24.3 || tata÷prabh­ti ÓÆdrà bhÆmipÃlà bhavi«yanti | sa caikacchatrÃm anullaÇghitaÓÃsano mahÃpadma÷ p­thivÅæ bhok«yati || ViP_4,24.4 || tasyÃpy a«Âau sutÃ÷ sumÃlyÃdyà bhavitÃra÷ | tasya ca mahÃpadmasyÃnu p­thivÅæ bhok«yanti | mahÃpadmas tatputrÃÓ ca ekaæ var«aÓatam avanÅpatayo bhavi«yanti | navaitÃn nandÃn kauÂilyo brÃhmaïa÷ samuddhari«yati || ViP_4,24.5 || te«Ãm abhÃve mauryÃ÷ p­thivÅæ bhok«yanti | kauÂilya eva candraguptaæ rÃjye 'bhi«ek«yati || ViP_4,24.6 || tasyÃpi putro bindusÃro bhavi«yati | tasyÃpy aÓokavardhanas tata÷ suyaÓÃs tato daÓarathas tata÷ saægatas tata÷ ÓÃliÓÆkas tasmÃt somaÓarmà tasmÃc chatadhanvà | tasyÃpy'nu b­hadrathanÃmà bhavità | evaæ mauryà daÓa bhÆpatayo bhavi«yanti abdaÓataæ saptatriæÓaduttaram | te«Ãm ante p­thivÅæ ÓuÇgà bhok«yanti || ViP_4,24.7 || pu«yamitra÷ senÃpati÷ svÃminaæ hatvà rÃjyaæ kari«yati || ViP_4,24.8 || asyÃtmajo 'gnimitras tasmÃt sujye«Âhas tato vasumitras tasmÃd apy ardrakas tata÷ pulindakas tato gho«avasus tasmÃd api vajramitras tato bhÃgavata÷ || ViP_4,24.9 || tasmÃd devabhÆti÷ | ity ete daÓa ÓuÇgà dvÃdaÓottaraæ var«aÓataæ p­thivÅæ bhok«yanti | tata÷ kaïvÃn e«Ã bhÆr yÃsyati || ViP_4,24.10 || devabhÆtiæ tu ÓuÇgarÃjÃnaæ vyasaninaæ tasyaivÃmÃtya÷ kaïvo vasudevanÃmà nipÃtya svayam avanÅæ bhok«yate | tasya putro bhÆmitras tasyÃpi nÃrÃyaïa÷ | nÃrÃyaïasyÃtmaja÷ suÓarmà | ete kÃïvÃyanÃÓ catvÃra÷ pa¤cacatvÃriæÓad var«Ãïi bhÆpatayo bhavi«yanti | suÓarmÃïaæ tu kÃïvaæ svabh­tyo balÃt ÓiprakanÃmà hatvÃndhrajÃtÅyo vasudhÃæ bhok«yati | tataÓ ca k­«ïanÃmà tadbhrÃtà bhÆpatir bhÃvÅ | tasya putra÷ ÓrÅÓÃtakarïis tasyÃpi pÆrïotsaÇgas tatputraÓ ca ÓÃtakarïis tasmÃc ca lambodaras tasmÃd divÅlakas tato meghasvÃtis tata÷ paÂumÃn | tataÓ cÃri«Âakarmà tato hÃlo hÃlÃt pattalakas tata÷ pravilla senas tata÷ sundara÷ ÓÃtakarïÅ tasmÃc cakora÷ ÓÃtakarïÅ tata÷ ÓivasvÃtis tataÓ ca gomatÅputras tatputra÷ pulimÃn | tasyÃpi ÓÃtakarïÅ tata÷ ÓivaÓrÅs tata÷ Óivaskandha÷ | tasmÃd yaj¤aÓrÅs tato vijayas tataÓ candraÓrÅs tasyÃpi pulomÃvi÷ | evam ete triæÓac catvÃry abdaÓatÃni «aÂpa¤cÃÓadadhikÃni p­thivÅæ bhok«yanty Ãndhrabh­tyÃ÷ || ViP_4,24.11 || saptÃbhÅrÃ÷ daÓa gardabhilÃÓ ca bhÆbhujo bhavi«yanti | tata÷ «o¬aÓa Óakà bhÆpatayo bhavitÃra÷ | tataÓ cëÂau yavanÃÓ caturdaÓa tu«Ãrà muï¬ÃÓ ca trayodaÓa ekÃdaÓa maunÃ÷ | ete p­thivÅæ trayodaÓavar«aÓatÃni navanavatyadhikÃni bhok«yanti || ViP_4,24.12 || tataÓ ca paurà ekÃdaÓa bhÆpatayo 'bdaÓatÃni trÅïi mahÅæ bhok«yanti | te«Ætsanne«u kailakilà yavanà bhÆpatayo bhavi«yanty amÆrdhÃbhi«iktÃ÷ | te«Ãæ vindhyaÓakti÷ || ViP_4,24.13 || tata÷ puraæjayas tato rÃmacandras tasmÃd dharmo dharmÃd vaÇgara÷ k­tanandana÷ su«inandis tadbhrÃtà nandiyaÓÃ÷ ÓiÓukapravÅrau caite var«aÓataæ «a¬ var«Ãïi ca bhavi«yanti | tatas tatputrÃs trayodaÓaite bÃhlikÃÓ ca traya÷ | tata÷ pu«yamitrapaÂumitrÃs trayodaÓa mekalÃÓ ca saptÃndhrÃ÷ | kosalÃyÃæ tu navaiva bhÆpatayo bhavi«yanti | nai«adhÃs tu tÃvanta eva || ViP_4,24.14 || mÃgadhÃyÃæ tu viÓvasphaÂikasaæj¤o 'nyÃn varïÃn kari«yati | kaivartapaÂupulindabrÃhmaïÃn rÃjye sthÃpayi«yati | utsÃdyÃkhilak«atrajÃtim | nava nÃgÃ÷ padmÃvatyÃæ nÃma puryÃæ mathurÃyÃm anugaÇgÃprayÃgaæ mÃgadhà guptÃÓ ca bhok«yanti | koÓalau¬rapuï¬ratÃmraliptÃn samudrataÂapurÅæ ca devarak«ito rak«i«yati | kaliÇgamÃhi«akamÃhendrà bhaumÃæ guhÃæ bhok«yanti | nai«adhanaimi«ikakÃlatoyÃn janapadÃn maïidhÃnakavaæÓyà bhok«yanti | trairÃjyamÆ«ikajanapadÃn kanakÃhvayà bhok«yanti | saurëÂrÃvantiÓÆdrÃn arbudamarubhÆmivi«ayÃæÓ ca vrÃtyà dvijÃbhÅraÓÆdrÃdyà bhok«yanti | sindhutaÂadÃvikorvÅcandrabhÃgÃkÃÓmÅravi«ayÃæÓ ca vrÃtyà mlecchÃdaya÷ ÓÆdrà bhok«yanti | ete ca tulyakÃlÃ÷ sarve p­thivyÃæ bhÆbh­to bhavi«yanti | alpaprasÃdà b­hatkopÃ÷ sarvakÃlam an­tÃdharmarucaya÷ strÅbÃlagovadhakartÃra÷ parasvÃdÃnarucayo 'lpasÃrà uditÃstamitaprÃyÃ÷ svalpÃyu«o mahecchà hy alpadharmÃÓ ca bhavi«yanti || ViP_4,24.15 || taiÓ ca vimiÓrà janapadÃs tacchÅlavartino rÃjÃÓrayaÓu«miïo mlecchÃcÃryÃÓ ca viparyayeïa vartamÃnÃ÷ prajÃ÷ k«apayi«yanti | tataÓ cÃnudinam alpÃlpahrÃsavyavacchedÃd dharmÃrthayor jagata÷ saæk«ayo bhavi«yati || ViP_4,24.16 || tataÓ cÃrtha evÃbhijanahetu÷ | dhanam evÃÓe«adharmahetu÷ | abhirucir eva dÃmpatyasaæbandhahetu÷ | strÅtvam evopabhogahetu÷ | an­tam eva vyavahÃrajayahetu÷ | ratnatÃmrabhÃgitaiva p­thivÅhetu÷ | brahmasÆtram eva vipratvahetu÷ | liÇgadhÃraïam evÃÓramahetu÷ | anyÃya eva v­ttihetu÷ || ViP_4,24.17 || daurbalyam evÃv­ttihetu÷ | bhayagarbhoccÃraïam eva pÃï¬ityahetu÷ | ìhyataiva sÃdhutvahetu÷ || ViP_4,24.18 || snÃnam eva prasÃdhanahetu÷ | dÃnam eva dharmahetu÷ | svÅkaraïam eva vivÃhahetu÷ | sadveÓadhÃry eva pÃtram | dÆrÃyatanodakam eva tÅrtham | ity evam anekado«ottare bhÆmaï¬ale sarvavarïe«v eva yo yo balavÃn sa sa bhÆpatir bhavi«yati | evaæ cÃtilubdhakarabhÃrÃsahÃ÷ ÓailÃnÃm antaradroïÅ÷ prajÃ÷ saæÓrayi«yanti | madhuÓÃkamÆlaphalapattrapu«pÃdyÃhÃrÃÓ ca bhavi«yanti | taruvalkalacÅraprÃvaraïÃÓ cÃtibahuprajÃ÷ ÓÅtavÃtÃtapavar«asahà bhavi«yanti | na ca kaÓcit trayoviæÓativar«Ãïi jÅvi«yati anavarataæ cÃtra kaliyuge k«ayam ÃyÃty akhila evai«a jana÷ k«ayam upai«yati || ViP_4,24.19 || ÓrautasmÃrtadharme viplavam atyantam upagate k«ÅïaprÃye ca kalÃv aÓe«ajagatsra«ÂuÓ carÃcaraguror ÃdimayasyÃntamayasya sarvamayasya brahmamayasyÃtmarÆpiïo bhagavato vÃsudevasyÃæÓa÷ ÓambalagrÃmapradhÃnabrÃhmaïavi«ïuyaÓaso g­he '«Âaguïarddhisamanvita÷ kalkirÆpÅ jagaty atrÃvatÅrya sakalamlecchadasyudu«ÂÃcaraïacetasÃm aÓe«ÃïÃm aparicchinnamÃhÃtmyaÓakti÷ k«ayaæ kari«yati | svadharme«u cÃkhilaæ jagat saæsthÃpayi«yati | anantaraæ cÃÓe«akaler avasÃne niÓÃvasÃnaprabuddhÃnÃæ te«Ãm eva janapadÃnÃm amalasphaÂikaviÓuddhà matayo bhavi«yanti || ViP_4,24.20 || te«Ãæ ca bÅjabhÆtÃnÃm aÓe«amanu«yÃïÃæ pariïatÃnÃm api tatkÃlak­tÃnÃm apatyaprasÆtir bhavi«yati | tÃni ca tadapatyÃni k­tayugadharmÃnusÃrÅïy eva bhavi«yantÅti || ViP_4,24.21 || atrocyate | yadà candraÓ ca sÆryaÓ ca yadà ti«yab­haspatÅ / ekarÃÓau same«yanti bhavi«yati tadà k­tam // ViP_4,24.22 // atÅtà vartamÃnÃÓ ca tathaivÃnÃgatÃÓ ca ye / ete vaæÓe«u bhÆpÃlÃ÷ kathità munisattama // ViP_4,24.23 // yÃvat parÅk«ito janma yÃvan nandÃbhi«ecanam / etad var«asahasraæ tu j¤eyaæ pa¤cadaÓottaram // ViP_4,24.24 // saptar«ÅïÃæ tu yau pÆrvau d­Óyete uditau divi / tayos tu madhye nak«atraæ d­Óyate yat samaæ niÓi / tena saptar«ayo yuktÃs ti«Âhanty abdaÓataæ n­ïÃm // ViP_4,24.25 // te tu pÃrÅk«ite kÃle maghÃsv Ãsan dvijottama / tadà prav­ttaÓ ca kalir dvÃdaÓÃbdaÓatÃtmaka÷ // ViP_4,24.26 // yadaiva bhagavadvi«ïor aæÓo yÃto divaæ dvija / vasudevakulodbhÆtas tadaivÃtrÃgata÷ kali÷ // ViP_4,24.27 // yÃvat sa pÃdapadmÃbhyÃæ pasparÓemÃæ vasuædharÃm / tÃvat p­thvÅpari«vaÇge samartho nÃbhavat kali÷ // ViP_4,24.28 // gate sanÃtanasyÃæÓe vi«ïos tatra bhuvo divam / tatyÃja sÃnujo rÃjyaæ dharmaputro yudhi«Âhira÷ // ViP_4,24.29 // viparÅtÃni d­«Âvà ca nimittÃni sa pÃï¬ava÷ / yÃte k­«ïe cakÃrÃtha so 'bhi«ekaæ parÅk«ita÷ // ViP_4,24.30 // prayÃsyanti yadà caite pÆrvëìhÃæ mahar«aya÷ / tadà nandÃt prabh­ty e«a kalir v­ddhiæ gami«yati // ViP_4,24.31 // yasmin k­«ïo divaæ yÃtas tasminn eva tadÃhani / pratipannaæ kaliyugaæ tasya saækhyÃæ nibodha me // ViP_4,24.32 // trÅïi lak«Ãïi var«ÃïÃæ dvija mÃnu«asaækhyayà / «a«Âiæ caiva sahasrÃïi bhavi«yaty e«a vai kali÷ // ViP_4,24.33 // ÓatÃni tÃni divyÃni sapta pa¤ca ca saækhyayà / ni÷Óe«eïa tatas tasmin bhavi«yati puna÷ k­tam // ViP_4,24.34 // brÃhmaïÃ÷ k«atriyà vaiÓyÃ÷ ÓÆdrÃÓ ca dvijasattama / yuge yuge mahÃtmÃna÷ samatÅtÃ÷ sahasraÓa÷ // ViP_4,24.35 // bahutvÃn nÃmadheyÃnÃæ parisaækhyà kule kule / punaruktabahutvÃt tu na mayà parikÅrtità // ViP_4,24.36 // devÃpi÷ pauravo rÃjà maruÓ cek«vÃkuvaæÓaja÷ / mahÃyogabalopetau kalÃpagrÃmasaæÓrayau // ViP_4,24.37 // k­te yuga ihÃgatya k«atraprÃvartakau hi tau / bhavi«yato manor vaæÓabÅjabhÆtau vyavasthitau // ViP_4,24.38 // etena kramayogena manuputrair vasuædharà / k­tatretÃdisaæj¤Ãni yugÃni trÅïi bhujyate // ViP_4,24.39 // kalau tu bÅjabhÆtÃs te kecit ti«Âhanti bhÆtale / yathaiva devÃpimarÆ sÃmprataæ samavasthitau // ViP_4,24.40 // e«a tÆddeÓato vaæÓas tavokto bhÆbhujÃæ mayà / nikhilo gadituæ Óakyo naiva janmaÓatair api // ViP_4,24.41 // ete cÃnye ca bhÆpÃlà yair atra k«itimaï¬ale / k­taæ mamatvaæ mohÃndhair nitye 'nityakalevarai÷ // ViP_4,24.42 // kathaæ mameyam acalà matputrasya kathaæ mahÅ / madvaæÓasyeti cintÃrtà jagmur antam ime n­pÃ÷ // ViP_4,24.43 // tebhya÷ pÆrvatarÃÓ cÃnye tebhyas tebhyas tathÃpare / bhavi«yÃÓ caiva yÃsyanti te«Ãm anye ca ye 'dhy anu // ViP_4,24.44 // vilokyÃtmajayodyogayÃtrÃvyagrÃn narÃdhipÃn / pu«paprahÃsai÷ Óaradi hasatÅva vasuædharà // ViP_4,24.45 // maitreya p­thivÅgÅtÃ÷ ÓlokÃÓ cÃtra nibodha tÃn / yÃn Ãha dharmadhvajine janakÃyÃsito muni÷ // ViP_4,24.46 // p­thivÅ uvÃca: katham e«a narendrÃïÃæ moho buddhimatÃm api / yena phenasadharmÃïo 'py ativiÓvastacetasa÷ // ViP_4,24.47 // pÆrvam Ãtmajayaæ k­tvà jetum icchanti mantriïa÷ / tato bh­tyÃæÓ ca paurÃæÓ ca jigÅ«ante tathà ripÆn // ViP_4,24.48 // krameïÃnena je«yÃmo vayaæ p­thvÅæ sasÃgarÃm / ity Ãsaktadhiyo m­tyuæ na paÓyanty avidÆragam // ViP_4,24.49 // samudrÃvaraïaæ yÃti manmaï¬alam atho vaÓam / kiyad ÃtmajayÃd etan muktir Ãtmajaye phalam // ViP_4,24.50 // uts­jya pÆrvajà yÃtà yÃæ nÃdÃya gata÷ pità / tÃæ mameti vimƬhatvÃj jetum icchanti pÃrthivÃ÷ // ViP_4,24.51 // matk­te pit­putrÃïÃæ bhrÃtÌïÃæ cÃpi vigrahÃ÷ / jÃyante 'tyantamohena mamatvÃd­tacetasÃm // ViP_4,24.52 // p­thvÅ mameyaæ sakalà mameyaæ madanvayasyÃpi ca ÓÃÓvateyam / yo yo m­to hy atra babhÆva rÃjà kubuddhir ÃsÅd iti tasya tasya // ViP_4,24.53 // d­«Âvà mamatvÃd­tacittam ekaæ vihÃya mÃæ m­tyupathaæ vrajantam / tasyÃnvayasthasya kathaæ mamatvaæ h­dy Ãspadaæ matprabhavaæ karoti // ViP_4,24.54 // p­thvÅ mamai«ÃÓu parityajainÃæ vadanti ye dÆtamukhai÷ svaÓatrum / narÃdhipÃs te«u mamÃtihÃsa÷ punaÓ ca mƬhe«u dayÃbhyupaiti // ViP_4,24.55 // parÃÓara uvÃca: ity ete dharaïÅgÅtÃ÷ Ólokà maitreya yai÷ Órutai÷ / mamatvaæ vilayaæ yÃti tÃpanyastaæ yathà himam // ViP_4,24.56 // ity e«a kathita÷ samyaÇ manor vaæÓo mayà tava / yatra sthitiprav­ttasya vi«ïor aæÓÃæÓakà n­pÃ÷ // ViP_4,24.57 // Ó­ïoti ya imaæ bhaktyà manor vaæÓam anukramÃt / tasya pÃpam aÓe«aæ vai praïaÓyaty amalÃtmana÷ // ViP_4,24.58 // dhanadhÃnyarddhim atulÃæ prÃpnoty avyÃhatendriya÷ / Órutvaivam akhilaæ vaæÓaæ praÓastaæ ÓaÓisÆryayo÷ / ik«vÃkujahnumÃndhÃt­sagarÃvik«itÃn raghÆn // ViP_4,24.59 // yayÃtinahu«ÃdyÃæÓ ca j¤Ãtvà ni«ÂhÃm upÃgatÃn / mahÃbalÃn mahÃvÅryÃn anantadhanasaæcayÃn // ViP_4,24.60 // k­tÃn kÃlena balinà kathÃÓe«Ãn narÃdhipÃn // ViP_4,24.61 // Órutvà na putradÃrÃdau g­hak«etrÃdike tathà / dravyÃdau và k­tapraj¤o mamatvaæ kurute nara÷ // ViP_4,24.62 // taptaæ tapo yai÷ puru«apravÅrair udbÃhubhir var«agaïÃn anekÃn / i«ÂÃÓ ca yaj¤Ã balino 'tivÅryÃ÷ k­tÃs tu kÃlena kathÃvaÓe«Ã÷ // ViP_4,24.63 // p­thu÷ samastÃn pracacÃra lokÃn avyÃhato yo 'rividÃricakra÷ / sa kÃlavÃtÃbhihato vina«Âa÷ k«iptaæ yathà ÓÃlmalitÆlam agnau // ViP_4,24.64 // ya÷ kÃrtavÅryo bubhuje samastÃn dvÅpÃn samÃkramya hatÃricakra÷ / kathÃprasaÇge«v abhidhÅyamÃna÷ sa eva saækalpavikalpahetu÷ // ViP_4,24.65 // daÓÃnanÃvÅk«itarÃghavÃïÃm aiÓvaryam udbhÃsitadiÇmukhÃnÃm / bhasmÃpi jÃtaæ na kathaæ k«aïena bhrÆbhaÇgapÃtena dhig antakasya // ViP_4,24.66 // kathÃÓarÅratvam avÃpa yad vai mÃndhÃt­nÃmà bhuvi cakravartÅ / ÓrutvÃpi taæ ko hi karoti sÃdhur mamatvam Ãtmany api mandacetÃ÷ // ViP_4,24.67 // bhagÅrathÃdyÃ÷ sagara÷ kakutstho daÓÃnano rÃghavalak«maïau ca / yudhi«ÂhirÃdyÃÓ ca babhÆvur ete satyaæ na mithyà kva nu te na vidma÷ // ViP_4,24.68 // ye sÃmprataæ ye ca n­pà bhavi«yÃ÷ proktà mayà vipravarogravÅryÃ÷ / ye te tathÃnye ca tathÃbhidheyÃ÷ sarve bhavi«yanti yathaiva pÆrve // ViP_4,24.69 // etad viditvà na nareïa kÃryaæ mamatvam Ãtmany api paï¬itena / ti«Âhantu tÃvat tanayÃtmajÃyÃ÷ k«etrÃdayo ye tu ÓarÅrato 'nye // ViP_4,24.70 // [[iti ÓrÅvi«ïupurÃïe caturthe 'æÓe caturviæÓo 'dhyÃya÷ ]] ______________________________________________________ V ins: ÓrÅmate rÃmÃnujÃya nama÷ ||5,1.0*0 || maitreya uvÃca: n­pÃïÃæ kathita÷ sarvo bhavatà vaæÓavistara÷ / vaæÓÃnucaritaæ caiva yathÃvad anuvarïitam // ViP_5,1.1 // aæÓÃvatÃro brahmar«e yo 'yaæ yadukulodbhava÷ / vi«ïos taæ vistareïÃhaæ Órotum icchÃmy aÓe«ata÷ // ViP_5,1.2 // cakÃra yÃni karmÃïi bhagavÃn puru«ottama÷ / aæÓÃæÓenÃvatÅryorvyÃæ tatra tÃni mune vada // ViP_5,1.3 // parÃÓara uvÃca: maitreya ÓrÆyatÃm etad yat p­«Âo 'ham iha tvayà / vi«ïor aæÓÃæÓasaæbhÆticaritaæ jagato hitam // ViP_5,1.4 // devakasya sutÃæ pÆrvaæ vasudevo mahÃmune / upayeme mahÃbhÃgÃæ devakÅæ devatopamÃm // ViP_5,1.5 // kaæsas tayor vararathaæ codayÃm Ãsa sÃrathi÷ / vasudevasya devakyÃ÷ saæyoge bhojavardhana÷ // ViP_5,1.6 // athÃntarik«e vÃg uccai÷ kaæsam Ãbhëya sÃdaram / meghagambhÅranirgho«aæ samÃbhëyedam abravÅt // ViP_5,1.7 // yÃm enÃæ vahase mƬha saha bhartrà rathe sthitÃm / asyÃs tavëÂamo garbha÷ prÃïÃn apahari«yati // ViP_5,1.8 // parÃÓara uvÃca: ity Ãkarïya samÃdÃya kha¬gaæ kaæso mahÃbala÷ / devakÅæ hantum Ãrabdho vasudevo 'bravÅd idam // ViP_5,1.9 // na hantavyà mahÃbhÃga devakÅ bhavatà tava / samarpayi«ye sakalÃn garbhÃn asyÃudarodbhavÃn // ViP_5,1.10 // parÃÓara uvÃca: tathety Ãha ca taæ kaæso vasudevaæ dvijottama / na ghÃtayÃm Ãsa ca tÃæ devakÅæ tasya gauravÃt // ViP_5,1.11 // etasminn eva kÃle tu bhÆribhÃrÃvapŬità / jagÃma dharaïÅ merau samÃje tridivaukasÃm // ViP_5,1.12 // sabrahmakÃn surÃn sarvÃn praïipatyÃtha medinÅ / kathayÃm Ãsa tat sarvaæ khedÃt karuïabhëiïÅ // ViP_5,1.13 // bhÆmir uvÃca: agni÷ suvarïasya gurur gavÃæ sÆrya÷ paro guru÷ / mamÃpy akhilalokÃnÃæ gurur nÃrÃyaïo guru÷ // ViP_5,1.14 // prajÃpatipatir brahmà pÆrve«Ãm api pÆrvaja÷ / kalÃkëÂhÃnime«Ãtmà kÃlaÓ cÃvyaktamÆrtimÃn // ViP_5,1.15 // tadaæÓabhÆta÷ sarve«Ãæ samÆho va÷ surottamÃ÷ // ViP_5,1.16 // Ãdityà maruta÷ sÃdhyà rudrà vasvaÓvivahnaya÷ / pitaro ye ca lokÃnÃæ sra«ÂÃro 'tripurogamÃ÷ // ViP_5,1.17 // etat tasyÃprameyasya rÆpaæ vi«ïor mahÃtmana÷ // ViP_5,1.18 // yak«arÃk«asadaiteyà piÓÃcoragadÃnavÃ÷ / gandharvÃpsarasaÓ caiva rÆpaæ vi«ïor mahÃtmana÷ // ViP_5,1.19 // grahark«atÃrakÃcitragaganÃgnijalÃnilÃ÷ / ahaæ ca vi«ayÃÓ caitat sarvaæ vi«ïumayaæ jagat // ViP_5,1.20 // tathÃpy anekarÆpasya tasya rÆpÃïy aharniÓam / bÃdhyabÃdhakatÃæ yÃnti kallolà iva sÃgare // ViP_5,1.21 // tatsÃmpratam ime daityÃ÷ kÃlanemipurogamÃ÷ / martyalokaæ samÃkramya bÃdhante 'harniÓaæ prajÃ÷ // ViP_5,1.22 // kÃlanemir hato yo 'sau vi«ïunà prabhavi«ïunà / ugrasenasuta÷ kaæsa÷ saæbhÆta÷ sa mahÃsura÷ // ViP_5,1.23 // ari«Âo dhenuka÷ keÓÅ pralambo narakas tathà / sundo 'suras tathÃtyugro bÃïaÓ cÃpi bale÷ suta÷ // ViP_5,1.24 // tathÃnye ca mahÃvÅryà n­pÃïÃæ bhavane«u ye / samutpannà durÃtmÃnas tÃn na saækhyÃtum utsahe // ViP_5,1.25 // ak«auhiïyo 'tra bahulà divyamÆrtidharÃ÷ surÃ÷ / mahÃbalÃnÃæ d­ptÃnÃæ daityendrÃïÃæ mamopari // ViP_5,1.26 // tadbhÆribhÃrapŬÃrtà na Óaknomy amareÓvarÃ÷ / bibhartum ÃtmÃnam aham iti vij¤ÃpayÃmi va÷ // ViP_5,1.27 // kriyatÃæ tan mahÃbhÃgà mama bhÃrÃvatÃraïam / yathà rasÃtalaæ nÃhaæ gaccheyam ativihvalà // ViP_5,1.28 // parÃÓara uvÃca: ity Ãkarïya dharÃvÃkyam aÓe«aæ tridaÓais tata÷ / bhuvo bhÃrÃvatÃrÃrthaæ brahmà prÃha pracodita÷ // ViP_5,1.29 // brahmovÃca: yathÃha vasudhà sarvaæ satyam etad divaukasa÷ / ahaæ bhavo bhavantaÓ ca sarvaæ nÃrÃyaïÃtmakam // ViP_5,1.30 // vibhÆtayas tu yÃs tasya tÃsÃm eva parasparam / ÃdhikyanyÆnatà bÃdhyabÃdhakatvena vartate // ViP_5,1.31 // tad Ãgacchata gacchÃma÷ k«ÅrÃbdhes taÂam uttaram / tatrÃrÃdhya hariæ tasmai sarvaæ vij¤ÃpayÃma vai // ViP_5,1.32 // sarvadaiva jagaty arthe sa sarvÃtmà jaganmaya÷ / svalpÃæÓenÃvatÅryorvyÃæ dharmasya kurute sthitim // ViP_5,1.33 // parÃÓara uvÃca: ity uktvà prayayau tatra saha devai÷ pitÃmaha÷ / samÃhitamatiÓ cainaæ tu«ÂÃva garu¬adhvajam // ViP_5,1.34 // brahmovÃca: dve vidye tvam anÃmnÃya parà caivÃparà tathà / ta eva bhavato rÆpe mÆrtÃmÆrtÃtmike prabho // ViP_5,1.35 // dve brahmaïÅ tv aïÅyo 'tisthÆlÃtman sarvasarvavit / Óabdabrahmaparaæ caiva brahma brahmamayasya yat // ViP_5,1.36 // ­gvedas tvaæ yajurveda÷ sÃmavedas tv atharva ca / Óik«Ã kalpo niruktaæ ca chando jyoti«am eva ca // ViP_5,1.37 // itihÃsapurÃïe ca tathà vyÃkaraïaæ prabho / mÅmÃæsà nyÃyikaæ tadvad dharmaÓÃstrÃïy adhok«aja // ViP_5,1.38 // ÃtmÃtmadehaguïavadvicÃrÃcÃri yad vaca÷ / tad apy Ãdyapate nÃnyad adhyÃtmÃtmasvarÆpavat // ViP_5,1.39 // tvam avyaktam anirdeÓyam acintyÃnÃmavarïavat / apÃïipÃdarÆpaæ ca vi«ïur nityaæ parÃt param // ViP_5,1.40 // Ó­ïo«y akarïa÷ paripaÓyasi tvam acak«ur eko bahurÆparÆpa÷ / apÃdahasto javano grahÅtà tvaæ vetsi sarvaæ na ca sarvavedya÷ // ViP_5,1.41 // aïor aïÅyÃæsam asatsvarÆpaæ tvÃæ paÓyato 'j¤Ãnaniv­ttir agryà / dhÅr asya dhÅryasya bibharti nÃnyad vareïyarÆpÃt parata÷ parÃtman // ViP_5,1.42 // tvaæ viÓvam Ãdir bhuvanasya goptà sarvÃïi bhÆtÃni tavÃntarÃïi / yad bhÆtabhavyaæ tad aïor aïÅya÷ pumÃæs tvam eka÷ prak­te÷ parastÃt // ViP_5,1.43 // ekaÓ caturdhà bhagavÃn hutÃÓo varcovibhÆtiæ jagato dadÃti / tvaæ viÓvataÓ cak«ur anantamÆrte tredhà padaæ tvaæ nidadhe vidhÃta÷ // ViP_5,1.44 // yathÃgnir eko bahudhà samidhyate vikÃrabhedair avikÃrarÆpa÷ / tathà bhavÃn sarvagataikarÆpo rÆpÃïy anekÃny anupu«yatÅÓa÷ // ViP_5,1.45 // ekas tvam agryaæ paramaæ padaæ yat paÓyanti tvÃæ sÆrayo j¤Ãnad­Óyam / tvatto nÃnyat kiæcid asti svarÆpaæ yad và bhÆtaæ yac ca bhavyaæ parÃtman // ViP_5,1.46 // vyaktÃvyaktasvarÆpas tvaæ sama«Âivya«ÂirÆpavÃn / sarvaj¤a÷ sarvad­k sarvaÓaktij¤ÃnabalarddhimÃn // ViP_5,1.47 // anyÆnaÓ cÃpy av­ddhiÓ ca svÃdhÅno 'nÃdimÃn vaÓÅ / klamatandrÅbhayakrodhakÃmÃdibhir asaæyuta÷ // ViP_5,1.48 // niravadya÷ para÷ ÓÃnto niradhi«Âho 'k«ara÷ krama÷ / sarveÓvara parÃdhÃra dhÃmnÃæ dhÃmÃtmako 'k«aya÷ // ViP_5,1.49 // sakalÃvaraïÃtÅta nirÃlambanabhÃvana / mahÃvibhÆtisaæsthÃna namas te puru«ottama // ViP_5,1.50 // nÃkÃraïÃt kÃraïÃd và kÃraïÃkÃraïÃn na ca / ÓarÅragrahaïaæ vyÃpin dharmatrÃïÃya te param // ViP_5,1.51 // parÃÓara uvÃca: ity evaæ saæstavaæ Órutvà manasà bhagavÃn aja÷ / brahmÃïam Ãha viÓvÃtmà viÓvarÆpadharo hari÷ // ViP_5,1.52 // bhagavÃn uvÃca: bho bho brahmaæs tvayà matta÷ saha devair yad i«yate / tad ucyatÃm aÓe«aæ ca siddham evÃvadhÃryatÃm // ViP_5,1.53 // parÃÓara uvÃca: tato brahmà harer divyaæ viÓvarÆpaæ samÅk«ya tat / tu«ÂÃva bhÆyo deve«u sÃdhvasÃvanatÃtmasu // ViP_5,1.54 // brahmovÃca: namo namas te 'stu sahasramÆrte sahasrabÃho bahuvaktrapÃda / namo namas te jagata÷ prav­tti vinÃÓasaæsthÃnakarÃprameya // ViP_5,1.55 // sÆk«mÃtisÆk«mÃtib­hatpramÃïa garÅyasÃm apy atigauravÃtman / pradhÃnabuddhÅndriyavatpradhÃna mÆlÃt parÃtman bhagavan prasÅda // ViP_5,1.56 // e«Ã mahÅ deva mahÅprasÆtair mahÃsurai÷ pŬitaÓailabandhà / parÃyaïaæ tvÃæ jagatÃm upaiti bhÃrÃvatÃrÃrtham apÃrapÃram // ViP_5,1.57 // ete vayaæ v­traripus tathÃyaæ nÃsatyadasrau varuïas tathai«a÷ / ime ca rudrà vasava÷ sasÆryÃ÷ samÅraïÃgnipramukhÃs tathÃnye // ViP_5,1.58 // surÃ÷ samastÃ÷ suranÃtha kÃryam ebhir mayà yac ca tad ÅÓa sarvam / Ãj¤ÃpayÃj¤Ãæ paripÃlayantas tathaiva ti«ÂhÃma sadÃstado«Ã÷ // ViP_5,1.59 // parÃÓara uvÃca: evaæ saæstÆyamÃnas tu bhagavÃn parameÓvara÷ / ujjahÃrÃtmana÷ keÓau sitak­«ïau mahÃmune // ViP_5,1.60 // uvÃca ca surÃn etau matkeÓau vasudhÃtale / avatÅrya bhuvo bhÃrakleÓahÃniæ kari«yata÷ // ViP_5,1.61 // surÃÓ ca sakalÃ÷ svÃæÓair avatÅrya mahÅtale / kurvantu yuddham unmattai÷ pÆrvotpannair mahÃsurai÷ // ViP_5,1.62 // tata÷ k«ayam aÓe«Ãs te daiteyà dharaïÅtale / prayÃsyanti na saædeho madd­kpÃtavicÆrïitÃ÷ // ViP_5,1.63 // vasudevasya yà patnÅ devakÅ devatopamà / tasyÃyam a«Âamo garbho matkeÓo bhavità surÃ÷ // ViP_5,1.64 // avatÅrya ca tatrÃyaæ kaæsaæ ghÃtayità bhuvi / kÃlanemiæ samudbhÆtam ity uktvÃntardadhe hari÷ // ViP_5,1.65 // ad­ÓyÃya tatas te 'pi praïipatya mahÃtmane / merup­«Âhaæ surà jagmur avateruÓ ca bhÆtale // ViP_5,1.66 // kaæsÃya cëÂame garbhe devakyÃæ dharaïÅdhara÷ / bhavi«yatÅty Ãcacak«e bhagavÃn nÃrado muni÷ // ViP_5,1.67 // kaæso 'pi tad upaÓrutya nÃradÃt kupitas tata÷ / devakÅæ vasudevaæ ca g­he guptÃv adhÃrayat // ViP_5,1.68 // jÃtaæ jÃtaæ ca kaæsÃya tenaivoktaæ yathà purà / tathaiva vasudevo 'pi putram arpitavÃn dvija // ViP_5,1.69 // hiraïyakaÓipo÷ putrÃ÷ «a¬garbhà iti viÓrutÃ÷ / vi«ïuprayuktà tÃn nidrà kramÃd garbhe nyayojayat // ViP_5,1.70 // yoganidrà mahÃmÃyà vai«ïavÅ mohitaæ yayà / avidyayà jagat sarvaæ tÃm Ãha bhagavÃn hari÷ // ViP_5,1.71 // bhagavÃn uvÃca: nidre gaccha mamÃdeÓÃt pÃtÃlatalasaæÓrayÃn / ekaikaÓyena «a¬ garbhÃn devakÅjaÂharaæ naya // ViP_5,1.72 // hate«u te«u kaæsena Óe«Ãkhyo 'æÓas tato mama / aæÓÃæÓenodare tasyÃ÷ saptama÷ saæbhavi«yati // ViP_5,1.73 // gokule vasudevasya bhÃryÃnyà rohiïÅ sthità / tasyÃ÷ sa saæbhÆtisamaæ devi neyas tvayodaram // ViP_5,1.74 // saptamo bhojarÃjasya bhayÃd rodhoparodhata÷ / devakyÃ÷ patito garbha iti loko vadi«yati // ViP_5,1.75 // garbhasaækar«aïÃt so 'tha loke saækar«aïeti vai / saæj¤Ãm avÃpsyate vÅra÷ ÓvetÃdriÓikharopama÷ // ViP_5,1.76 // tato 'haæ saæbhavi«yÃmi devakÅjaÂhare Óubhe / garbhe tvayà yaÓodÃyà gantavyam avilambitam // ViP_5,1.77 // prÃv­ÂkÃle ca nabhasi k­«ïëÂamyÃm ahaæ niÓi / utpatsyÃmi navamyÃæ ca prasÆtiæ tvam avÃpsyasi // ViP_5,1.78 // yaÓodÃÓayane mÃæ tu devakyÃs tvÃm anindite / macchaktipreritamatir vasudevo nayi«yati // ViP_5,1.79 // kaæsaÓ ca tvÃm upÃdÃya devi ÓailaÓilÃtale / prak«epsyaty antarik«e ca tvaæ sthÃnaæ samavÃpsyasi // ViP_5,1.80 // tatas tvÃæ Óatad­k chakra÷ praïamya mama gauravÃt / praïipÃtÃnataÓirà bhaginÅtve grahÅ«yati // ViP_5,1.81 // tata÷ ÓumbhaniÓumbhÃdÅn hatvà daityÃn sahasraÓa÷ / sthÃnair anekai÷ p­thivÅm aÓe«Ãæ maï¬ayi«yasi // ViP_5,1.82 // tvaæ bhÆti÷ sannati÷ kÅrti÷ k«Ãntir dyau÷ p­thivÅ dh­ti÷ / lajjà pu«Âir u«Ã yà ca kÃcid anyà tvam eva sà // ViP_5,1.83 // G2.3 ins.: yà ca kÃcana vidyeti matprasÃdÃt tvam eva sà // ViP_5,1.83*1 // ye tvÃm Ãryeti durgeti vedagarbhe 'mbiketi ca / bhadreti bhadrakÃlÅti k«emyà k«emakarÅti ca // ViP_5,1.84 // prÃtaÓ caivÃparÃhïe ca sto«yanty ÃnamramÆrtaya÷ / te«Ãæ hi prÃrthitaæ sarvaæ matprasÃdÃd bhavi«yati // ViP_5,1.85 // surÃmÃæsopahÃrais tu bhak«yabhojyaiÓ ca pÆjità / nÌïÃm aÓe«akÃmÃæs tvaæ prasannà saæpradÃsyasi // ViP_5,1.86 // te sarve sarvadà bhadre matprasÃdÃd asaæÓayam / asaædigdhà bhavi«yanti gaccha devi yathoditam // ViP_5,1.87 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe prathamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: yathoktaæ sà jagaddhÃtrÅ devadevena vai tadà / «a¬garbhagarbhavinyÃsaæ cakre cÃnyasya kar«aïam // ViP_5,2.1 // saptame rohiïÅæ prÃpte gate garbhe tato hari÷ / lokatrayopakÃrÃya devakyÃ÷ praviveÓa vai // ViP_5,2.2 // yoganidrà yaÓodÃyÃs tasminn eva tato dine / saæbhÆtà jaÂhare tadvad yathoktaæ parame«Âhinà // ViP_5,2.3 // tato grahagaïa÷ samyak pracacÃra divi dvija / vi«ïor aæÓe bhuvaæ yÃte ­tavaÓ cÃbhavan ÓubhÃ÷ // ViP_5,2.4 // na sehe devakÅæ dra«Âuæ kaÓcid apy atitejasà / jÃjvalyamÃnÃæ tÃæ d­«Âvà manÃæsi k«obham Ãyayu÷ // ViP_5,2.5 // ad­«ÂÃ÷ puru«ai÷ strÅbhir devakÅæ devatÃgaïÃ÷ / bibhrÃïÃæ vapu«Ã vi«ïuæ tu«Âuvus tÃm aharniÓam // ViP_5,2.6 // devatà Æcu÷: prak­tis tvaæ parà sÆk«mà brahmagarbhÃbhava÷ purà / tato vÃïÅ jagaddhÃtur vedagarbhÃtiÓobhane // ViP_5,2.7 // s­jyasvarÆpagarbhà ca s­«ÂibhÆtà sanÃtane / bÅjabhÆtà tu sarvasya yaj¤agarbhÃbhavas trayÅ // ViP_5,2.8 // phalagarbhà tvam evejyà vahnigarbhà tathÃraïi÷ / aditir devagarbhà tvaæ daityagarbhà tathà diti÷ // ViP_5,2.9 // jyotsnà vÃsaragarbhà tvaæ j¤ÃnagarbhÃsi sannati÷ / nayagarbhadharà nÅtir lajjà tvaæ praÓrayodvahà // ViP_5,2.10 // kÃmagarbhà tathecchà tvaæ tvaæ tu«Âis to«agarbhiïÅ / medhà ca bodhagarbhÃsi dhairyagarbhodvahà dh­ti÷ // ViP_5,2.11 // grahark«atÃrakÃgarbhà dyaur asyÃkhilahaitukÅ / età vibhÆtayo devi tathÃnyÃÓ ca sahasraÓa÷ // ViP_5,2.12 // tathÃsaækhyà jagaddhÃtri sÃmprataæ jaÂhare tava / samudrÃdinadÅdvÅpavanapattanabhÆ«aïà / grÃmakharvaÂakheÂìhyà samastà p­thivÅ Óubhe // ViP_5,2.13 // samastavahnayo 'mbhÃæsi sakalÃÓ ca samÅraïÃ÷ // ViP_5,2.14ab // M2.3,ed. VeÇk. ins.: mahoragÃs tathà yak«Ã rÃk«asÃ÷ pretaguhyakÃ÷ // ViP_5,2.14ab*2 // grahark«atÃrakÃcitraæ vimÃnaÓatasaækulam // ViP_5,2.14cd // avakÃÓam aÓe«asya yad dadÃti nabhaÓ ca tat // ViP_5,2.14ef // bhÆrloko 'tha bhuvarloka÷ svarloko 'tha mahar jana÷ / tapaÓ ca brahmalokaÓ ca brahmÃï¬am akhilaæ Óubhe // ViP_5,2.15 // tadantar ye sthità devà daityagandharvacÃraïÃ÷ / mahoragÃs tathà yak«Ã rÃk«asÃ÷ pretaguhyakÃ÷ // ViP_5,2.16 // manu«yÃ÷ paÓavaÓ cÃnye ye ca jÅvà yaÓasvini / tair anta÷sthair ananto 'sau sarveÓa÷ sarvabhÃvana÷ // ViP_5,2.17 // rÆpakarmasvarÆpÃïi na paricchedagocare / yasyÃkhilapramÃïÃni sa vi«ïur garbhagas tava // ViP_5,2.18 // tvaæ svÃhà tvaæ svadhà vidyà sudhà tvaæ jyotirambare / tvaæ sarvalokarak«Ãrtham avatÅrïà mahÅtale // ViP_5,2.19 // prasÅda devi sarvasya jagata÷ Óaæ Óubhe kuru / prÅtyà taæ dhÃrayeÓÃnaæ dh­taæ yenÃkhilaæ jagat // ViP_5,2.20 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe dvitÅyo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: evaæ saæstÆyamÃnà sà devair devam adhÃrayat / garbheïa puï¬arÅkÃk«aæ jagatÃæ trÃïakÃraïam // ViP_5,3.1 // tato 'khilajagatpadmabodhÃyÃcyutabhÃnunà / devakÅpÆrvasaædhyÃyÃm ÃvirbhÆtaæ mahÃtmanà // ViP_5,3.2 // tajjanmadinam atyartham ÃhlÃdy amaladiÇmukham / babhÆva sarvalokasya kaumudÅ ÓaÓino yathà // ViP_5,3.3 // santa÷ saæto«am adhikaæ praÓamaæ caï¬amÃrutÃ÷ / prasÃdaæ nimnagà yÃtà jÃyamÃne janÃrdane // ViP_5,3.4 // sindhavo nijaÓabdena vÃdyaæ cakrur manoharam / jagur gandharvapatayo nan­tuÓ cÃpsarogaïÃ÷ // ViP_5,3.5 // sas­ju÷ pu«pavar«Ãïi devà bhuvy antarik«agÃ÷ / jajvaluÓ cÃgnaya÷ ÓÃntà jÃyamÃne janÃrdane // ViP_5,3.6 // madhyarÃtre 'khilÃdhÃre jÃyamÃne janÃrdane / mandaæ jagarjur jaladÃ÷ pu«pav­«Âimuco dvija // ViP_5,3.7 // phullendÅvarapatrÃbhaæ caturbÃhum udÅk«ya tam / ÓrÅvatsavak«asaæ jÃtaæ tu«ÂÃvÃnakadundubhi÷ // ViP_5,3.8 // abhi«ÂÆya ca taæ vÃgbhi÷ prasannÃbhir mahÃmati÷ / vij¤ÃpayÃm Ãsa tadà kaæsÃd bhÅto dvijottama // ViP_5,3.9 // vasudeva uvÃca: j¤Ãto 'si devadeveÓa ÓaÇkhacakragadÃdharam / divyaæ rÆpam idaæ deva prasÃdenopasaæhara // ViP_5,3.10 // adyaiva deva kaæso 'yaæ kurute mama yÃtanÃm / avatÅrïam iti j¤Ãtvà tvam asmin mama mandire // ViP_5,3.11 // devaky uvÃca: yo 'nantarÆpo 'khilaviÓvarÆpo garbhe 'pi lokÃn vapu«Ã bibharti / prasÅdatÃm e«a sa devadeva÷ svamÃyayÃvi«k­tabÃlarÆpa÷ // ViP_5,3.12 // upasaæhara sarvÃtman rÆpam etac caturbhujam / jÃnÃtu mÃvatÃraæ te kaæso 'yaæ ditijÃtmaja÷ // ViP_5,3.13 // bhagavÃn uvÃca: stuto 'haæ yat tvayà pÆrvaæ putrÃrthinyà tad adya te / saphalaæ devi saæjÃtaæ jÃto 'haæ yat tavodarÃt // ViP_5,3.14 // parÃÓara uvÃca: ity uktvà bhagavÃæs tÆ«ïÅæ babhÆva munisattama / vasudevo 'pi taæ rÃtrÃv ÃdÃya prayayau bahi÷ // ViP_5,3.15 // mohitÃÓ cÃbhavaæs tatra rak«iïo yoganidrayà / mathurÃdvÃrapÃlÃÓ ca vrajaty Ãnakadundubhau // ViP_5,3.16 // var«atÃæ jaladÃnÃæ ca toyam atyulbaïaæ niÓi / saæcchÃdyÃnuyayau Óe«a÷ phaïair Ãnakadundubhim // ViP_5,3.17 // yamunÃæ cÃtigambhÅrÃæ nÃnÃvartaÓatÃkulÃm / vasudevo vahan vi«ïuæ jÃnumÃtravahÃæ yayau // ViP_5,3.18 // kaæsasya karam ÃdÃya tatraivÃbhyÃgatÃæs taÂe / nandÃdÅn gopav­ddhÃæÓ ca yamunÃyÃæ dadarÓa sa÷ // ViP_5,3.19 // tasmin kÃle yaÓodÃpi mohità yoganidrayà / tÃm eva kanyÃæ maitreya prasÆtà mohite jane // ViP_5,3.20 // vasudevo 'pi vinyasya bÃlam ÃdÃya dÃrikÃm / yaÓodÃÓayane tÆrïam ÃjagÃmÃmitadyuti÷ // ViP_5,3.21 // dad­Óe ca prabuddhà sà yaÓodà jÃtam Ãtmajam / nÅlotpaladalaÓyÃmaæ tato 'tyarthaæ mudaæ yayau // ViP_5,3.22 // ÃdÃya vasudevo 'pi dÃrikÃæ nijamandire / devakÅÓayane nyasya yathÃpÆrvam ati«Âhata // ViP_5,3.23 // tato bÃladhvaniæ Órutvà rak«iïa÷ sahasotthitÃ÷ / kaæsÃyÃvedayÃm Ãsur devakÅprasavaæ dvija // ViP_5,3.24 // kaæsas tÆrïam upetyainÃæ tato jagrÃha bÃlikÃm / mu¤ca mu¤ceti devakyà sannakaïÂhyà nivÃrita÷ // ViP_5,3.25 // cik«epa ca ÓilÃp­«Âhe sà k«iptà viyati sthitim / avÃpa rÆpaæ ca mahat sÃyudhëÂamahÃbhujam // ViP_5,3.26 // prajahÃsa tathaivoccai÷ kaæsaæ ca ru«itÃbravÅt / kiæ mayà k«iptayà kaæsa jÃto yas tvÃæ vadhi«yati // ViP_5,3.27 // sarvasvabhÆto devÃnÃm ÃsÅn m­tyu÷ purà sa te / tad etat saæpradhÃryÃÓu kriyatÃæ hitam Ãtmana÷ // ViP_5,3.28 // ity uktvà prayayau devÅ divyasraggandhabhÆ«aïà / paÓyato bhojarÃjasya stutà siddhair vihÃyasà // ViP_5,3.29 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe t­tÅyo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: kaæsas tataudvignamanÃ÷ prÃha sarvÃn mahÃsurÃn / pralambakeÓipramukhÃn ÃhÆyÃsurapuægavÃn // ViP_5,4.1 // kaæsa uvÃca: he pralamba mahÃbÃho keÓin dhenuka pÆtane / ari«ÂÃdyais tathà cÃnyai÷ ÓrÆyatÃæ vacanaæ mama // ViP_5,4.2 // mÃæ hantum amarair yatna÷ k­ta÷ kila durÃtmabhi÷ / madvÅryatÃpitair vÅrà na tv etÃn gaïayÃmy aham // ViP_5,4.3 // kim indreïÃlpavÅryeïa kiæ hareïaikacÃriïà / hariïà vÃpi kiæ sÃdhyaæ chidre«v asuraghÃtinà // ViP_5,4.4 // kim Ãdityai÷ savasubhir alpavÅryai÷ kim agnibhi÷ / kiæ vÃnyair amarai÷ sarvair madbÃhubalanirjitai÷ // ViP_5,4.5 // kiæ na d­«Âo 'marapatir mayà saæyugam etya sa÷ / p­«Âhenaiva vahan bÃïÃn apÃgacchan na vak«asà // ViP_5,4.6 // madrëÂre vÃrità v­«Âir yadà Óakreïa kiæ tadà / madbÃïabhinnair jaladair Ãpo muktà yathepsitÃ÷ // ViP_5,4.7 // kim urvyÃm avanÅpÃlà madbÃhubalabhÅrava÷ / na sarve sannatiæ yÃtà jarÃsaædham ­te gurum // ViP_5,4.8 // amare«u mamÃvaj¤Ã jÃyate daityapuægavÃ÷ / hÃsyaæ me jÃyate vÅrÃs te«u yatnapare«v api // ViP_5,4.9 // tathÃpi khalu du«ÂÃnÃæ te«Ãm abhyadhikaæ mayà / apakÃrÃya daityendrà yatanÅyaæ durÃtmanÃm // ViP_5,4.10 // tad ye tapasvina÷ kecit p­thivyÃæ ye ca yajvina÷ / kÃryo devÃpakÃrÃya te«Ãæ sarvÃtmanà vadha÷ // ViP_5,4.11 // utpannaÓ cÃpi m­tyur me bhÆtapÆrvaÓ ca me kila / ity etad bÃlikà prÃha devakÅgarbhasaæbhavà // ViP_5,4.12 // tasmÃd bÃle«u paramo yatna÷ kÃryo mahÅtale / yatrodriktaæ balaæ bÃle sa hantavya÷ prayatnata÷ // ViP_5,4.13 // ity Ãj¤ÃpyÃsurÃn kaæsa÷ praviÓyÃtmag­haæ tata÷ / mumoca vasudevaæ ca devakÅæ ca nirodhata÷ // ViP_5,4.14 // kaæsa uvÃca: yuvayor ghÃtità garbhà v­thaivaite mayÃdhunà / ko 'py anya eva nÃÓÃya bÃlo mama samudgata÷ // ViP_5,4.15 // tad alaæ paritÃpena nÆnaæ tad bhÃvino hi te / arbhakà yuvayo÷ ko và nÃyu«o 'nte vihanyate // ViP_5,4.16 // parÃÓara uvÃca: ity ÃÓvÃsya vimuktvà ca kaæsas tau pariÓaÇkita÷ / antarg­haæ dvijaÓre«Âha praviveÓa puna÷ svakam // ViP_5,4.17 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe caturtho 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: vimukto vasudevo 'pi nandasya ÓakaÂaæ gata÷ / prah­«Âaæ d­«ÂavÃn nandaæ putro jÃto mameti vai // ViP_5,5.1 // vasudevo 'pi taæ prÃha di«Âyà di«Âyeti sÃdaram / vÃrddhake 'pi samutpannas tanayo yat tavÃdhunà // ViP_5,5.2 // datto hi vÃr«ika÷ sarvo bhavadbhir n­pate÷ kara÷ / yadartham ÃgatÃs tasmÃn nÃtra stheyaæ mahÃdhanÃ÷ // ViP_5,5.3 // yadartham ÃgatÃ÷ kÃryaæ tan ni«pannaæ kim Ãsyate / bhavadbhir gamyatÃæ nanda tac chÅghraæ nijagokulam // ViP_5,5.4 // mamÃpi bÃlakas tatra rohiïÅprasavo hi ya÷ / sa rak«aïÅyo bhavatà yathÃyaæ tanayo nija÷ // ViP_5,5.5 // ity uktÃ÷ prayayur gopà nandagopapurogamÃ÷ / ÓakaÂÃropitair bhÃï¬ai÷ karaæ dattvà mahÃbalÃ÷ // ViP_5,5.6 // vasatÃæ gokule te«Ãæ pÆtanà bÃlaghÃtinÅ / suptaæ k­«ïam upÃdÃya rÃtrau tasmai dadau stanam // ViP_5,5.7 // yasmai yasmai stanaæ rÃtrau pÆtanà saæprayacchati / tasya tasya k«aïenÃÇgaæ bÃlakasyopahanyate // ViP_5,5.8 // k­«ïas tasyÃ÷ stanaæ gìhaæ karÃbhyÃm atipŬitam / g­hÅtvà prÃïasahitaæ papau kopasamanvita÷ // ViP_5,5.9 // sà vimuktamahÃrÃvà vicchinnasnÃyubandhanà / papÃta pÆtanà bhÆmau mriyamÃïÃtibhÅ«aïà // ViP_5,5.10 // tannÃdaÓrutisaætrÃsÃt prabuddhÃs te vrajaukasa÷ / dad­Óu÷ pÆtanotsaÇge k­«ïaæ tÃæ ca nipÃtitÃm // ViP_5,5.11 // ÃdÃya k­«ïaæ saætrastà yaÓodÃpi dvijottama / gopucchaæ bhrÃmya hastena bÃlado«am apÃkarot // ViP_5,5.12 // gopurÅ«am upÃdÃya nandagopo 'pi mastake / k­«ïasya pradadau rak«Ãæ kurvaæÓ caitad udÅrayan // ViP_5,5.13 // nandagopa uvÃca: rak«atu tvÃm aÓe«ÃïÃæ bhÆtÃnÃæ prabhavo hari÷ / yasya nÃbhisamudbhÆtapaÇkajÃd abhavaj jagat // ViP_5,5.14 // yena daæ«ÂrÃgravidh­tà dhÃrayaty avanÅ jagat / varÃharÆpadh­g deva÷ sa tvÃæ rak«atu keÓava÷ // ViP_5,5.15 // nakhÃÇkuravinirbhinnavairivak«a÷sthalo vibhu÷ / n­siæharÆpÅ sarvatra sa tvÃæ rak«atu keÓava÷ // ViP_5,5.16 // vÃmano rak«atu sadà bhavantaæ ya÷ k«aïÃd abhÆt / trivikramakramÃkrÃntatrailokya÷ sphuradÃyudha÷ // ViP_5,5.17 // Óiras te pÃtu govinda÷ kaïÂhaæ rak«atu keÓava÷ / guhyaæ sajaÂharaæ vi«ïur jaÇghe pÃdau janÃrdana÷ // ViP_5,5.18 // mukhaæ bÃhÆ prabÃhÆ ca mana÷ sarvendriyÃïi ca / rak«atv avyÃhataiÓvaryas tava nÃrÃyaïo 'vyaya÷ // ViP_5,5.19 // ÓÃrÇgacakragadÃpÃïe÷ ÓaÇkhanÃdahatÃ÷ k«ayam / gacchantu pretakÆ«mÃï¬arÃk«asà ye tavÃhitÃ÷ // ViP_5,5.20 // tvÃæ pÃtu dik«u vaikuïÂho vidik«u madhusÆdana÷ / h­«ÅkeÓo 'mbare bhÆmau rak«atu tvÃæ mahÅdhara÷ // ViP_5,5.21 // parÃÓara uvÃca: evaæ k­tasvastyayano nandagopena bÃlaka÷ / ÓÃyita÷ ÓakaÂasyÃdho bÃlaparyaÇkikÃtale // ViP_5,5.22 // te ca gopà mahad d­«Âvà pÆtanÃyÃ÷ kalevaram / m­tÃyÃ÷ paramaæ trÃsaæ vismayaæ ca tadà yayu÷ // ViP_5,5.23 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe pa¤camo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: kadÃcic chakaÂasyÃdha÷ ÓayÃno madhusÆdana÷ / cik«epa caraïÃv Ærdhvaæ stanyÃrthÅ praruroda ca // ViP_5,6.1 // tasya pÃdaprahÃreïa ÓakaÂaæ parivartitam / vidhvastakumbhabhÃï¬aæ tad viparÅtaæ papÃta ca // ViP_5,6.2 // tato hÃhÃk­ta÷ sarvo gopagopÅjano dvija / ÃjagÃmÃtha dad­Óe bÃlam uttÃnaÓÃyinam // ViP_5,6.3 // gopÃ÷ keneti kenedaæ ÓakaÂaæ parivartitam / tatraiva bÃlakÃ÷ procur bÃlenÃnena pÃtitam // ViP_5,6.4 // rudatà d­«Âam asmÃbhi÷ pÃdavik«epatìitam / ÓakaÂaæ pariv­ttaæ vai naitad anyasya ce«Âitam // ViP_5,6.5 // tata÷ punar atÅvÃsan gopà vismitacetasa÷ / nandagopo 'pi jagrÃha bÃlam atyantavismita÷ // ViP_5,6.6 // yaÓodà ÓakaÂÃrƬhabhagnabhÃï¬akapÃlikÃ÷ / ÓakaÂaæ cÃrcayÃm Ãsa dadhipu«paphalÃk«atai÷ // ViP_5,6.7 // gargaÓ ca gokule tatra vasudevapracodita÷ / pracchanna eva gopÃnÃæ saæskÃrÃn akarot tayo÷ // ViP_5,6.8 // jye«Âhaæ ca rÃmam ity Ãha k­«ïaæ caiva tathÃparam / gargo matimatÃæ Óre«Âho nÃma kurvan mahÃmati÷ // ViP_5,6.9 // svalpenaiva hi kÃlena riÇgiïau tau tadà vraje / gh­«ÂajÃnukarau vipra babhÆvatur ubhÃv api // ViP_5,6.10 // karÅ«abhasmadigdhÃÇgau bhramamÃïÃv itas tata÷ / na nivÃrayituæ sehe yaÓodà na ca rohiïÅ // ViP_5,6.11 // govÃÂamadhye krŬantau vatsavÃÂagatau puna÷ / tadaharjÃtagovatsapucchÃkar«aïatatparau // ViP_5,6.12 // yadà yaÓodà tau bÃlÃv ekasthÃnacarÃv ubhau / ÓaÓÃka no vÃrayituæ krŬantÃv atica¤calau // ViP_5,6.13 // Á1,D5 ins.: yaÓodà ya«Âim ÃdÃya kopenÃnugatà ca tam // ViP_5,6.13*3:1 // k­«ïaæ kamalapatrÃk«aæ tarjayantÅ ru«Ã tadà // ViP_5,6.13*3:2 // D4,G3 ins.: bahir Ãvaraïaæ nÃsti yasya yenedam Ãv­tam // ViP_5,6.13*4:1 // taæ k­«ïaæ puï¬arÅkÃk«aæ dÃmnà baddhuæ pracakrame // ViP_5,6.13*4:2 // dÃmnà baddhvà tadà madhye nibabandha ulÆkhale / k­«ïam akli«ÂakarmÃïam Ãha cedam amar«ità // ViP_5,6.14 // yadi Óakno«i gaccha tvam atica¤calace«Âita / ity uktvà ca nijaæ karma sà cakÃra kuÂumbinÅ // ViP_5,6.15 // vyagrÃyÃm atha tasyÃæ sa kar«amÃïa ulÆkhalam / yamalÃrjunamadhyena jagÃma kamalek«aïa÷ // ViP_5,6.16 // kar«atà v­k«ayor madhye tiryaggatam ulÆkhalam / bhagnÃv uttuÇgaÓÃkhÃgrau tena tau yamalÃrjunau // ViP_5,6.17 // tata÷ kaÂakaÂÃÓabdasamÃkarïanakÃtara÷ / ÃjagÃma vrajajano dad­Óe ca mahÃdrumau // ViP_5,6.18 // bhagnaskandhau nipatitau bhagnaÓÃkhau mahÅtale / navodgatÃlpadantÃæÓusitahÃsaæ ca bÃlakam / tayor madhyagataæ baddhaæ dÃmnà gìhaæ tathodare // ViP_5,6.19 // tataÓ ca dÃmodaratÃæ sa yayau dÃmabandhanÃt // ViP_5,6.20 // gopav­ddhÃs tata÷ sarve nandagopapurogamÃ÷ / mantrayÃm Ãsur udvignà mahotpÃtÃtibhÅrava÷ // ViP_5,6.21 // sthÃneneha na na÷ kÃryaæ vrajÃmo 'nyan mahÃvanam / utpÃtà bahavo hy atra d­Óyante nÃÓahetava÷ // ViP_5,6.22 // pÆtanÃyà vinÃÓaÓ ca ÓakaÂasya viparyaya÷ / vinà vÃtÃdido«eïa drumayo÷ patanaæ tathà // ViP_5,6.23 // v­ndÃvanam ita÷ sthÃnÃt tasmÃd gacchÃma mà ciram / yÃvad bhaumamahotpÃtado«o nÃbhibhaved vrajam // ViP_5,6.24 // iti k­tvà matiæ sarve gamane te vrajaukasa÷ / Æcu÷ svaæ svaæ kulaæ ÓÅghraæ gamyatÃæ mà vilambyatÃm // ViP_5,6.25 // tata÷ k«aïena prayayu÷ ÓakaÂair godhanais tathà / yÆthaÓo vatsapÃlÃæÓ ca kÃlayanto vrajaukasa÷ // ViP_5,6.26 // dravyÃvayavanirdhÆtaæ k«aïamÃtreïa tat tadà / kÃkabhÃsasamÃkÅrïaæ vrajasthÃnam abhÆd dvija // ViP_5,6.27 // v­ndÃvanaæ bhagavatà k­«ïenÃkli«Âakarmaïà / Óubhena manasà dhyÃtaæ gavÃæ v­ddhim abhÅpsatà // ViP_5,6.28 // tatas tatrÃtirÆk«e 'pi gharmakÃle dvijottama / prÃv­ÂkÃla ivodbhÆtaæ navaÓa«paæ samantata÷ // ViP_5,6.29 // sa samÃvÃsita÷ sarvo vrajo v­ndÃvane tata÷ / ÓakaÂÅvÃÂaparyantaÓ candrÃrdhÃkÃrasaæsthiti÷ // ViP_5,6.30 // vatsapÃlau ca saæv­ttau rÃmadÃmodarau tata÷ / ekasthÃnasthitau go«Âhe ceratur bÃlalÅlayà // ViP_5,6.31 // barhipatrak­tÃpŬau vanyapu«pÃvataæsakau / gopaveïuk­tÃtodyau patravÃdyak­tasvanau // ViP_5,6.32 // kÃkapak«adharau bÃlau kumÃrÃv iva pÃvakÅ / hasantau ca ramantau ca ceratus tan mahÃvanam // ViP_5,6.33 // kvacid dhasantÃv anyonyaæ krŬamÃnau tathÃparai÷ / gopaputrai÷ samaæ vatsÃæÓ cÃrayantau viceratu÷ // ViP_5,6.34 // kÃlena gacchatà tau tu saptavar«au mahÃvraje / sarvasya jagata÷ pÃlau vatsapÃlau babhÆvatu÷ // ViP_5,6.35 // prÃv­ÂkÃlas tato 'tÅva meghaughasthagitÃmbara÷ / babhÆva vÃridhÃrÃbhir aikyaæ kurvan diÓÃm iva // ViP_5,6.36 // prarƬhanavaÓa«pìhyà ÓakragopÃst­tà mahÅ / tadà mÃrakatevÃsÅt padmarÃgavibhÆ«ità // ViP_5,6.37 // Æhur unmÃrgavÃhÅni nimnagÃmbhÃæsi sarvata÷ / manÃæsi durvinÅtÃnÃæ prÃpya lak«mÅæ navÃm iva // ViP_5,6.38 // na reje 'ntaritaÓ candro nirmalo malinair ghanai÷ / sadvÃkyavÃdo mÆrkhÃïÃæ pragalbhÃbhir ivoktibhi÷ // ViP_5,6.39 // nirguïenÃpi cÃpena Óakrasya gagane padam / avÃpyatÃvivekasya n­pasyeva parigrahe // ViP_5,6.40 // meghap­«Âhe balÃkÃnÃæ rarÃja vimalà tati÷ / durv­tte v­ttace«Âeva kulÅnasyÃtiÓobhanà // ViP_5,6.41 // na babandhÃmbare sthairyaæ vidyud atyantaca¤calà / maitrÅva pravare puæsi durjanena prayojità // ViP_5,6.42 // mÃrgà babhÆvur aspa«Âà navaÓa«pacayÃv­tÃ÷ / arthÃntaram anuprÃptÃ÷ praja¬ÃnÃm ivoktaya÷ // ViP_5,6.43 // unmattaÓikhisÃraÇge tasmin kÃle mahÃvane / k­«ïarÃmau mudà yuktau gopÃlaiÓ ceratu÷ saha // ViP_5,6.44 // kvacid gobhi÷ samaæ ramyaæ geyatÃnaratÃv ubhau / ceratu÷ kvacid atyarthaæ ÓÅtav­k«atalÃÓrayau // ViP_5,6.45 // kvacit kadambasrakcitrau mayÆrasragdharau kvacit / vicitrau kvacid ÃsÃtÃæ vividhair giridhÃtubhi÷ // ViP_5,6.46 // parïaÓayyÃsu saæsuptau kvacin nidrÃntarai«iïau / kvacid garjati jÅmÆte hÃhÃkÃraravÃd­tau // ViP_5,6.47 // gÃyatÃm anyagopÃnÃæ praÓaæsÃparamau kvacit / mayÆrakekÃnugatau gopaveïupravÃdakau // ViP_5,6.48 // iti nÃnÃvidhair bhÃvair uttamaprÅtisaæyutau / krŬantau tau vane tasmi¤ ceratus tu«ÂamÃnasau // ViP_5,6.49 // vikÃle ca samaæ gobhir gopav­ndasamanvitau // ViP_5,6.50ab // After 50ab, Á1,V1,B ins.: Ãjagmatu÷ k­«ïabalau gopave«adharÃv ubhau // ViP_5,6.50ab*5 // vikÃle ca yathÃjo«aæ vrajam etya mahÃbalau // ViP_5,6.50cd // gopai÷ samÃnai÷ sahitau krŬantÃv amarÃv iva // ViP_5,6.51 // After 51, ed. VeÇk. ins.: evaæ tÃv Æ«atus tatra rÃmak­«ïau mahÃdyutÅ // ViP_5,6.51*6 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe «a«Âho 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ekadà tu vinà rÃmaæ k­«ïo v­ndÃvanaæ yayau / vicacÃra v­to gopair vanyapu«pasragujjvala÷ // ViP_5,7.1 // sa jagÃmÃtha kÃlindÅæ lolakallolaÓÃlinÅm / tÅrasaælagnaphenaughair hasantÅm iva sarvata÷ // ViP_5,7.2 // tasyÃæ cÃtimahÃbhÅmaæ vi«Ãgnis­tavÃriïam / hradaæ kÃliyanÃgasya dad­Óe 'tÅva bhÅ«aïam // ViP_5,7.3 // vi«Ãgninà visaratà dagdhatÅramahÃtarum / vÃtÃhatÃmbuvik«epasparÓadagdhavihaægamam // ViP_5,7.4 // tam atÅva mahÃraudraæ m­tyuvaktram ivÃparam / vilokya cintayÃm Ãsa bhagavÃn madhusÆdana÷ // ViP_5,7.5 // asmin vasati du«ÂÃtmà kÃliyo 'sau vi«Ãyudha÷ / yo mayà nirjitas tyaktvà du«Âo na«Âa÷ payonidhim // ViP_5,7.6 // teneyaæ dÆ«ità sarvà yamunà sÃgarÃÇganà / na narair godhanair vÃpi t­«Ãrtair upabhujyate // ViP_5,7.7 // tad asya nÃgarÃjasya kartavyo nigraho mayà / ciram atra sukhaæ yena careyur vrajavÃsina÷ // ViP_5,7.8 // etadarthaæ n­loke 'sminn avatÃro mayà k­ta÷ / yad e«Ãm utpathasthÃnÃæ kÃryà ÓÃntir durÃtmanÃm // ViP_5,7.9 // tad etan nÃtidÆrasthaæ kadambam uruÓÃkhinam / adhiruhyotpati«yÃmi hrade 'sminn anilÃÓina÷ // ViP_5,7.10 // parÃÓara uvÃca: itthaæ vicintya baddhvà ca gìhaæ parikaraæ tata÷ / nipapÃta hrade tatra sarparÃjasya vegita÷ // ViP_5,7.11 // tenÃpi patatà tatra k«obhita÷ sa mahÃhrada÷ / atyarthaæ dÆrajÃtÃæs tu tÃn asi¤can mahÅruhÃn // ViP_5,7.12 // te hi du«Âavi«ajvÃlÃtaptÃmbupavanok«itÃ÷ / jajvalu÷ pÃdapÃ÷ sadyo jvÃlÃvyÃptadigantarÃ÷ // ViP_5,7.13 // ÃsphoÂayÃm Ãsa tadà k­«ïo nÃgahrade bhujam / tacchabdaÓravaïÃc cÃÓu nÃgarÃjo 'bhyupÃgamat // ViP_5,7.14 // ÃtÃmranayana÷ kopÃd vi«ajvÃlÃkulai÷ phaïai÷ / v­to mahÃvi«aiÓ cÃnyair uragair anilÃÓibhi÷ // ViP_5,7.15 // nÃgapatnyaÓ ca ÓataÓo hÃrihÃropaÓobhitÃ÷ / prakampitatanuk«epacalatkuï¬alakÃntaya÷ // ViP_5,7.16 // tata÷ praveÓita÷ sarpai÷ sa k­«ïo bhogabandhanam / dadaæÓuÓ cÃpi te k­«ïaæ vi«ajvÃlÃvilair mukhai÷ // ViP_5,7.17 // taæ tatra patitaæ d­«Âvà sarpabhoganipŬitam / gopà vrajam upÃgamya cukruÓu÷ ÓokalÃlasÃ÷ // ViP_5,7.18 // gopà Æcu÷: e«a mohaæ gata÷ k­«ïo magnau vai kÃliye hrade / bhak«yate sarparÃjena tad Ãgacchata paÓyata // ViP_5,7.19 // tac chrutvà te tadà gopà vajrapÃtopamaæ vaca÷ / gopyaÓ ca tvarità jagmur yaÓodÃpramukhà hradam // ViP_5,7.20 // hà hà kvÃsÃv iti jano gopÅnÃm ativihvala÷ / yaÓodayà samaæ bhrÃnto drutaæ praskhalitaæ yayau // ViP_5,7.21 // nandagopaÓ ca gopÃÓ ca rÃmaÓ cÃdbhutavikrama÷ / tvaritaæ yamunÃæ jagmu÷ k­«ïadarÓanalÃlasÃ÷ // ViP_5,7.22 // dad­ÓuÓ cÃpi te tatra sarparÃjavaÓaæ gatam / ni«prayatnak­taæ k­«ïaæ sarpabhogena ve«Âitam // ViP_5,7.23 // nandagopaÓ ca niÓce«Âo nyasya putramukhe d­Óam / yaÓodà ca mahÃbhÃgà babhÆva munisattama // ViP_5,7.24 // gopyas tv anyà rudantyaÓ ca dad­Óu÷ ÓokakÃtarÃ÷ / procuÓ ca keÓavaæ prÅtyà bhayakÃtaryagadgadam // ViP_5,7.25 // sarvà yaÓodayà sÃrdhaæ viÓÃmo 'tra mahÃhrade / nÃgarÃjasya no gantum asmÃkaæ yujyate vraje // ViP_5,7.26 // divasa÷ ko vinà sÆryaæ vinà candreïa kà niÓà / vinà v­«eïa kà gÃvo vinà k­«ïena ko vraja÷ // ViP_5,7.27 // vinÃk­tà na yÃsyÃma÷ k­«ïenÃnena gokulam / araïyaæ nÃtisevyaæ ca vÃrihÅnaæ yathà sara÷ // ViP_5,7.28 // yatra nendÅvaradalaprakhyakÃntir ayaæ hari÷ // ViP_5,7.29ab // D4,T2.3,G1.3 ins., D4,G3 after 29cd: kenÃyaæ mÃnu«o jÃto na ca mÃnu«ace«Âita÷ // ViP_5,7.29ab*7 // tenÃpi martyavÃsena ratir astÅti vismaya÷ // ViP_5,7.29cd // utphullapaÇkajadalaspa«ÂakÃntivilocanam / apaÓyanto hariæ dÅnÃ÷ kathaæ go«Âhe bhavi«yatha // ViP_5,7.30 // atyarthamadhurÃlÃpah­tÃÓe«amanodhanam / na vinà puï¬arÅkÃk«aæ yÃsyÃmo nandagokulam // ViP_5,7.31 // bhogenÃve«ÂitasyÃpi sarparÃjena paÓyata / smitaÓobhimukhaæ gopya÷ k­«ïasyÃsmadvilokane // ViP_5,7.32 // parÃÓara uvÃca: iti gopÅvaca÷ Órutvà rauhiïeyo mahÃbala÷ / gopÃæÓ ca trÃsavidhurÃn vilokya stimitek«aïa÷ // ViP_5,7.33 // nandaæ ca dÅnam atyarthaæ nyastad­«Âiæ sutÃnane / mÆrcchÃkulÃæ yaÓodÃæ ca k­«ïamÃhÃtmyasaæj¤ayà // ViP_5,7.34 // balabhadra uvÃca: kimarthaæ devadeveÓa bhÃvo 'yaæ mÃnu«as tvayà / vyajyate 'tyantam ÃtmÃnaæ kim anantaæ na vetsi yat // ViP_5,7.35 // tvam asya jagato nÃbhir arÃïÃm iva saæÓraya÷ / kartÃpahartà pÃtà ca trailokye tvaæ trayÅmaya÷ // ViP_5,7.36 // sendrarudrÃÓvivasubhir Ãdityair marudagnibhi÷ / cintyase tvam acintyÃtman samastaiÓ caiva yogibhi÷ // ViP_5,7.37 // jagatyarthe jagannÃtha bhÃrÃvataraïecchayà / avatÅrïo 'tra martye«u tavÃæÓaÓ cÃham agraja÷ // ViP_5,7.38 // manu«yalÅlÃæ bhagavan bhajatà bhavatà surÃ÷ / vi¬ambayantas tvallÅlÃæ sarva eva sadÃsate // ViP_5,7.39 // avatÃrya bhavÃn pÆrvaæ gokule 'tra surÃÇganÃ÷ / krŬÃrtham Ãtmana÷ paÓcÃd avatÅrïo 'si ÓÃÓvata // ViP_5,7.40 // atrÃvatÅrïayo÷ k­«ïa gopà eva hi bÃndhavÃ÷ / gopyaÓ ca sÅdata÷ kasmÃt tvaæ bandhÆn samupek«ase // ViP_5,7.41 // darÓito mÃnu«o bhÃvo darÓitaæ bÃlacÃpalam / tad ayaæ damyatÃæ k­«ïa du«ÂÃtmà daÓanÃyudha÷ // ViP_5,7.42 // parÃÓara uvÃca: iti saæsmÃrita÷ k­«ïa÷ smitabhinnau«ÂhasaæpuÂa÷ / ÃsphoÂya mocayÃm Ãsa svadehaæ bhogabandhanÃt // ViP_5,7.43 // Ãnamya cÃpi hastÃbhyÃm ubhÃbhyÃæ madhyamaæ phaïam / ÃruhyÃbhugnaÓirasi prananartoruvikrama÷ // ViP_5,7.44 // vraïÃ÷ phaïe 'bhavaæÓ cÃsya k­«ïasyÃÇghrinikuÂÂanai÷ / yatronnatiæ ca kurute nanÃmÃsya tata÷ Óira÷ // ViP_5,7.45 // mÆrcchÃm upÃyayau bhrÃntyà nÃga÷ k­«ïasya recakai÷ / daï¬apÃtanipÃtena vavÃma rudhiraæ bahu // ViP_5,7.46 // taæ nirbhugnaÓirogrÅvam Ãsyebhya÷ srutaÓoïitam / vilokya Óaraïaæ jagmus tatpatnyo madhusÆdanam // ViP_5,7.47 // nÃgapatnya Æcu÷: j¤Ãto 'si devadeveÓa sarveÓas tvam anuttama÷ / paraæ jyotir acintyaæ yat tadaæÓa÷ parameÓvara÷ // ViP_5,7.48 // na samarthÃ÷ surÃ÷ stotuæ yam ananyabhavaæ prabhum / svarÆpavarïanaæ tasya kathaæ yo«it kari«yati // ViP_5,7.49 // yasyÃkhilaæ mahÅvyomajalÃgnipavanÃtmakam / brahmÃï¬am alpakÃæÓÃæÓa÷ sto«yÃmas taæ kathaæ vayam // ViP_5,7.50 // yatanto na vidur nityaæ yatsvarÆpam ayogina÷ / paramÃrtham aïor alpaæ sthÆlÃt sthÆlaæ natÃ÷ sma tam // ViP_5,7.51 // na yasya janmane dhÃtà yasya nÃntÃya cÃntaka÷ / sthitikartà na cÃnyo 'sti yasya tasmai nama÷ sadà // ViP_5,7.52 // kopa÷ svalpo 'pi te nÃsti sthitipÃlanam eva te / kÃraïaæ kÃliyasyÃsya damane ÓrÆyatÃm ata÷ // ViP_5,7.53 // striyo 'nukampyÃ÷ sÃdhÆnÃæ mƬhà dÅnÃÓ ca jantava÷ / yatas tato 'sya dÅnasya k«amyatÃæ k«amatÃæ vara // ViP_5,7.54 // samastajagadÃdhÃro bhavÃn alpabala÷ phaïÅ / tvatpÃdapŬito jahyÃn muhÆrtÃrdhena jÅvitam // ViP_5,7.55 // kva pannago 'lpavÅryo 'yaæ kva bhavÃn bhuvanÃÓraya÷ / prÅtidve«au samotk­«Âagocarau ca yato 'vyaya // ViP_5,7.56 // tata÷ kuru jagatsvÃmin prasÃdam avasÅdata÷ / prÃïÃæs tyajati nÃgo 'yaæ bhart­bhik«Ã pradÅyatÃm // ViP_5,7.57 // After 57, ed.: vedÃntavedya deveÓa du«Âadaityanibarhaïa // ViP_5,7.57*8 // parÃÓara uvÃca: ity ukte tÃbhir ÃÓvasya klÃntadeho 'pi pannaga÷ / prasÅda deva deveti prÃha vÃkyaæ Óanai÷ Óanai÷ // ViP_5,7.58 // kÃliya uvÃca: tavëÂaguïam aiÓvaryaæ nÃtha svÃbhÃvikaæ param / nirastÃtiÓayaæ yasya tasya sto«yÃmi kiæ nv aham // ViP_5,7.59 // tvaæ paras tvaæ parasyÃdya÷ paraæ tvatta÷ parÃtmakam / parasmÃt paramo yas tvaæ tasya sto«yÃmi kiæ nv aham // ViP_5,7.60 // yasmÃd brahmà ca rudraÓ ca candrendramarudaÓvina÷ / vasavaÓ ca sahÃdityais tasya sto«yÃmi kiæ nv aham // ViP_5,7.61 // ekÃvayavasÆk«mÃæÓo yasyaitad akhilaæ jagat / kalpanÃvayavÃæÓasya taæ sto«yÃmi kathaæ tv aham // ViP_5,7.62 // After 62, Á2,D7 ins.: nÃgapatnÅbhir evaæ vai stÆyamÃnasya kÃliya÷ // ViP_5,7.62*9:1 // stotreïa praïipatyocet k­tvà karataläjalim // ViP_5,7.62*9:2 // namas te nÃtha bhagavan pÅtavastrÃcyuteÓvara // ViP_5,7.62*9:3 // prasÅda me jagannÃtha na j¤Ãtaæ kiæ mayà prabho // ViP_5,7.62*9:4 // sadasadrÆpiïo yasya brahmÃdyÃs tridaÓottamÃ÷ / paramÃrthaæ na jÃnanti tasya sto«yÃmi kiæ nv aham // ViP_5,7.63 // brahmÃdyair arcyate divyair yaÓ ca pu«pÃnulepanai÷ / nandanÃdisamudbhÆtai÷ so 'rcyate và kathaæ mayà // ViP_5,7.64 // yasyÃvatÃrarÆpÃïi devarÃja÷ sadÃrcati / na vetti paramaæ rÆpaæ so 'rcyate và kathaæ mayà // ViP_5,7.65 // vi«ayebhya÷ samÃh­tya sarvÃk«Ãïi ca yogina÷ / yam arcayanti dhyÃnena so 'rcyate và kathaæ mayà // ViP_5,7.66 // h­di saækalpya yad rÆpaæ dhyÃnenÃrcanti yogina÷ / bhÃvapu«pÃdibhir nÃtha÷ so 'rcyate và kathaæ mayà // ViP_5,7.67 // so 'haæ te devadeveÓa nÃrcanÃdau stutau na ca / sÃmarthyavÃn k­pÃmÃtramanov­tti÷ prasÅda me // ViP_5,7.68 // sarpajÃtir iyaæ krÆrà yasyÃæ jÃto 'smi keÓava / tatsvabhÃvo 'yam atrÃsti nÃparÃdho mamÃcyuta // ViP_5,7.69 // s­jyate bhavatà sarvaæ tathà saæhrÅyate jagat / jÃtirÆpasvabhÃvÃÓ ca s­jyante s­jatà tvayà // ViP_5,7.70 // yathÃhaæ bhavatà s­«Âo jÃtyà rÆpeïa ceÓvara / svabhÃvena ca saæyuktas tathedaæ ce«Âitaæ mayà // ViP_5,7.71 // yady anyathà pravarteyaæ devadeva tato mayi / nyÃyyo daï¬anipÃto vai tavaiva vacanaæ yathà // ViP_5,7.72 // tathÃpi yaj jagatsvÃmÅ daï¬aæ pÃtitavÃn mayi / sa so¬ho 'yaæ varaæ daï¬as tvatto nÃnyatra me vara÷ // ViP_5,7.73 // hatavÅryo hatavi«o damito 'haæ tvayÃcyuta / jÅvitaæ dÅyatÃm ekam Ãj¤Ãpaya karomi kim // ViP_5,7.74 // bhagavÃn uvÃca: nÃtra stheyaæ tvayà sarpa kadÃcid yamunÃjale / sabh­tyaparivÃras tvaæ samudrasalilaæ vraja // ViP_5,7.75 // matpadÃni ca te sarpa d­«Âvà mÆrdhani sÃgare / garu¬a÷ pannagaripus tvayi na prahari«yati // ViP_5,7.76 // parÃÓara uvÃca: ity uktvà sarparÃjÃnaæ mumoca bhagavÃn hari÷ / praïamya so 'pi k­«ïÃya jagÃma payasÃæ nidhim // ViP_5,7.77 // paÓyatÃæ sarvabhÆtÃnÃæ sabh­tyÃpatyabÃndhava÷ / samastabhÃryÃsahita÷ parityajya svakaæ hradam // ViP_5,7.78 // gate sarpe pari«vajya m­taæ punar ivÃgatam / gopà mÆrdhani govindaæ si«icur netrajair jalai÷ // ViP_5,7.79 // k­«ïam akli«ÂakarmÃïam anye vismitacetasa÷ / tu«Âuvur mudità gopà d­«Âvà ÓivajalÃæ nadÅm // ViP_5,7.80 // gÅyamÃna÷ sa gopÅbhiÓ caritaiÓ cÃruce«Âita÷ // ViP_5,7.81ab // After 81ab B2,D8 ins.: sahito baladevena nandena ca yaÓodayà // ViP_5,7.81ab*10 // saæstÆyamÃno gopaiÓ ca k­«ïo vrajam upÃgamat // ViP_5,7.81cd // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe saptamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: gÃ÷ pÃlayantau ca puna÷ sahitau balakeÓavau / bhramamÃïau vane tasmin ramyaæ tÃlavanaæ gatau // ViP_5,8.1 // tat tu tÃlavanaæ nityaæ dhenuko nÃma dÃnava÷ / n­gomÃæsak­tÃhÃra÷ sadÃdhyÃste kharÃk­ti÷ // ViP_5,8.2 // tat tu tÃlavanaæ pakvaphalasaæpatsamanvitam / d­«Âvà sp­hÃnvità gopÃ÷ phalÃdÃne 'bruvan vaca÷ // ViP_5,8.3 // gopà Æcu÷: he rÃma he k­«ïa sadà dhenukenai«a rak«yate / bhÆpradeÓo yatas tasmÃt pakvÃnÅmÃni santi vai // ViP_5,8.4 // phalÃni paÓya tÃlÃnÃæ gandhÃmoditadiæÓi ca / vayam etÃny abhÅpsÃma÷ pÃtyantÃæ yadi rocate // ViP_5,8.5 // parÃÓara uvÃca: iti gopakumÃrÃïÃæ Órutvà saækar«aïo vaca÷ / k­«ïaÓ ca pÃtayÃm Ãsa bhuvi tÃlaphalÃni vai // ViP_5,8.6 // T1.2,G2.3,M4, ed. ins. after 6ab: etat kathavyam ityuktvà pÃtayÃm Ãsa tÃni vai // ViP_5,8.06*11 // phalÃnÃæ patatÃæ Óabdam Ãkarïya sudurÃsada÷ / ÃjagÃma sa du«ÂÃtmà kopÃd daiteyagardabha÷ // ViP_5,8.7 // padbhyÃm ubhÃbhyÃæ sa tadà paÓcimÃbhyÃæ balÅ balam / jaghÃnorasi tÃbhyÃæ ca sa ca tenÃpy ag­hyata // ViP_5,8.8 // g­hÅtvà bhrÃmaïenaiva so 'mbare gatajÅvitam / tasminn eva sa cik«epa vegena t­ïarÃjani // ViP_5,8.9 // tata÷ phalÃny anekÃni tÃlÃgrÃn nipatan khara÷ / p­thivyÃæ pÃtayÃm Ãsa mahÃvÃto 'mbudÃn iva // ViP_5,8.10 // anyÃn apy asya vai j¤ÃtÅn ÃgatÃn daityagardabhÃn / k­«ïaÓ cik«epa tÃlÃgre balabhadraÓ ca lÅlayà // ViP_5,8.11 // k«aïenÃlaæk­tà p­thvÅ pakvais tÃlaphalais tathà / daityagardabhadehaiÓ ca maitreya ÓuÓubhe 'dhikam // ViP_5,8.12 // tato gÃvo nirÃbÃdhÃs tasmiæs tÃlavane dvija / navaÓa«paæ sukhaæ cerur yan na bhuktam abhÆt purà // ViP_5,8.13 // For 8.3-13 Á2,D7 subst.: bala÷ praviÓya bÃhubhyÃm tÃlÃn saæparikampayan // ViP_5,8.13*12:1 // phalÃni pÃtayÃm Ãsa mataÇgaja ivaujasà // ViP_5,8.13*12:2 // phalÃnÃæ patatÃæ Óabdaæ niÓamyÃsurarÃsabha÷ // ViP_5,8.13*12:3 // abhyadhÃvat k«ititalaæ sa nagaæ parikampayan // ViP_5,8.13*12:4 // sametya tarasà pratyag dvÃbhyÃæ padbhyÃæ balaæ balÅ // ViP_5,8.13*12:5 // nihatyorasi kà Óabdaæ mu¤can paryacarat khara÷ // ViP_5,8.13*12:6 // punar ÃsÃdya saærabdha upakro«ÂÃparÃsthita÷ // ViP_5,8.13*12:7 // caraïÃv aparau rÃjan balÃya prÃk«ipad ru«Ã // ViP_5,8.13*12:8 // sa taæ g­hÅtvà pradadau bhrÃmayitvaikapÃïinà // ViP_5,8.13*12:9 // cik«epa t­ïarÃjÃgre bhrÃmaïatyaktajÅvitam // ViP_5,8.13*12:10 // tenÃhato mahÃtÃlo vepamÃno b­hacchirÃ÷ // ViP_5,8.13*12:11 // pÃrÓvasthaæ xxx bhagna÷ sa cÃnyaæ so 'pi cÃparam // ViP_5,8.13*12:12 // bÃlasya lÅlayots­«Âas kharadehahatÃhatÃ÷ // ViP_5,8.13*12:13 // tÃlÃÓ cakampire sarve mahÃvÃterità iva // ViP_5,8.13*12:14 // naitac citraæ bhagavati hy anante jagadÅÓvare // ViP_5,8.13*12:15 // otaprotam idaæ tasmiæs tantu«v aÇgau yathà paÂa÷ // ViP_5,8.13*12:16 // tata÷ k­«ïaæ ca rÃmaæ ca j¤Ãtayo dhenukasya ye // ViP_5,8.13*12:17 // kro«ÂÃro vyadravan sarve saærabdhà hatabÃndhavÃ÷ // ViP_5,8.13*12:18 // tÃæs tÃn Ãpatata÷ k­«ïo rÃmaÓ ca n­palÅlayà // ViP_5,8.13*12:19 // g­hÅtapaÓcÃccaraïÃn prÃhiïot t­ïarÃjasu // ViP_5,8.13*12:20 // tayos tu sumahat karma niÓamya vibudhÃdaya÷ // ViP_5,8.13*12:21 // mumucu÷ pu«pavar«Ãïi cakrur vÃdyÃni tu«Âuvu÷ // ViP_5,8.13*12:22 // atha tÃlaphalÃny Ãdan manu«yà gatasÃdhvasÃ÷ // ViP_5,8.13*12:23 // t­ïaæ ca paÓavaÓ cerur hatadhenukakÃnane // ViP_5,8.13*12:24 // k­«ïa÷ kamalapatrÃk«a÷ puïyaÓravaïakÅrtana÷ // ViP_5,8.13*12:25 // stÆyamÃnÃnugair gopai÷ sÃgrajo vrajam ÃviÓat // ViP_5,8.13*12:26 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe '«Âamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tasmin rÃsabhadaiteye sÃnuge vinipÃtite / sevyaæ gogopagopÅnÃæ ramyaæ tÃlavanaæ babhau // ViP_5,9.1 // tatas tau jÃtahar«au tu vasudevasutÃv ubhau / hatvà dhenukadaiteyaæ bhÃï¬ÅravaÂam Ãgatau // ViP_5,9.2 // k«velamÃnau pragÃyantau vicinvantau ca pÃdapÃn / cÃrayantau ca gà dÆre vyÃharantau ca nÃmabhi÷ // ViP_5,9.3 // niryogapÃÓaskandhau tau vanamÃlÃvibhÆ«itau / ÓuÓubhÃte mahÃtmÃnau bÃlaÓ­ÇgÃv ivar«abhau // ViP_5,9.4 // suvarïäjanacÆrïÃbhyÃæ tau tadà ru«itÃmbarau / mahendrÃyudhasaæyuktau Óvetak­«ïÃv ivÃmbudau // ViP_5,9.5 // ceratur lokasiddhÃbhi÷ krŬÃbhir itaretaram / samastalokanÃthÃnÃæ nÃthabhÆtau bhuvaæ gatau // ViP_5,9.6 // manu«yadharmÃbhiratau mÃnayantau manu«yatÃm / tajjÃtiguïayuktÃbhi÷ krŬÃbhiÓ ceratur vanam // ViP_5,9.7 // tataÓ cÃndolikÃbhiÓ ca niyuddhaiÓ ca mahÃbalau / vyÃyÃmaæ cakratus tatra k«epaïÅyais tathÃÓmabhi÷ // ViP_5,9.8 // tallipsur asuras tatra hy ubhayo ramamÃïayo÷ / ÃjagÃma pralambÃkhyo gopave«atirohita÷ // ViP_5,9.9 // so 'vagÃhata ni÷ÓaÇkas te«Ãæ madhyam amÃnu«a÷ / mÃnu«aæ vapur ÃsthÃya pralambo dÃnavottama÷ // ViP_5,9.10 // tayoÓ chidrÃntaraprepsur avi«ahyam amanyata / k­«ïaæ tato rauhiïeyaæ hantuæ cakre manoratham // ViP_5,9.11 // hariïÃkrŬanaæ nÃma bÃlakrŬanakaæ tata÷ / prakurvanto hi te sarve dvau dvau yugapad utpatan // ViP_5,9.12 // ÓrÅdÃmnà saha govinda÷ pralambena tathà bala÷ / gopÃlair aparaiÓ cÃnye gopÃlÃ÷ saha pupluvu÷ // ViP_5,9.13 // For 1-13ab Á2, D7 subst.: nidÃghakÃle saæprÃpte 'tha bhÃï¬Årakasaæj¤ake // ViP_5,9.13*13:1 // paÓÆæÓ cÃrayato gopais tadvane rÃmak­«ïayo÷ // ViP_5,9.13*13:2 // goparÆpÅ pralambo 'gÃd asura÷ tajjihÅr«ayà // ViP_5,9.13*13:3 // taæ vidvÃn api dÃÓÃrho bhagavÃn sarvadarÓana÷ // ViP_5,9.13*13:4 // anvamodata tatsakhyaæ vadhaæ tasya vicintayan // ViP_5,9.13*13:5 // tatropahÆya gopÃlÃn k­«ïa÷ prÃha vihÃravit // ViP_5,9.13*13:6 // he gopà vihari«yÃmo dvandvÅbhÆya yathÃyatham // ViP_5,9.13*13:7 // tatra cakru÷ pariv­¬ho gopà rÃmajanÃrdanau // ViP_5,9.13*13:8 // k­«ïasaæghaÂÂina÷ kecid Ãsan rÃmasya cÃpare // ViP_5,9.13*13:9 // Ãcerur vividhÃ÷ krŬà vÃhyavÃhakalak«aïÃ÷ // ViP_5,9.13*13:10 // tatrÃruhyanti jetÃro vahanti ca parÃjitÃ÷ // ViP_5,9.13*13:11 // vahanto vÃhayantaÓ ca cÃrayantaÓ ca godhanam // ViP_5,9.13*13:12 // bhÃï¬irakaæ nÃma vaÂaæ jagmu÷ k­«ïapurogamÃ÷ // ViP_5,9.13*13:13 // rÃmasaæghaÂÂino ye hi ÓrÅdÃmav­«abhÃdaya÷ // ViP_5,9.13*13:14 // krŬÃyÃæ jayinas tÃæs tÃn Æhu÷ k­«ïÃdayas tathà // ViP_5,9.13*13:15 // uvÃha k­«ïaæ bhagavÃn ÓrÅdÃmÃnaæ parÃjitÃ÷ // ViP_5,9.13*13:16 // ­«abhaæ bhadrasenas tu pralambo rohiïÅsutam // ViP_5,9.13*13:17 // ÓrÅdÃmÃnaæ tata÷ k­«ïa÷ pralambaæ rohiïÅsuta÷ / jitavÃn k­«ïapak«Åyair gopair anye parÃjitÃ÷ // ViP_5,9.14 // te vÃhayantas tv anyonyaæ bhÃï¬Åraskandham etya vai / punar nivav­tu÷ sarve ye ye tatra parÃjitÃ÷ // ViP_5,9.15 // saækar«aïaæ tu skandhena ÓÅghram utk«ipya dÃnava÷ / na tasthau prajagÃmaiva sacandra iva vÃrida÷ // ViP_5,9.16 // asahan rauhiïeyasya sa bhÃraæ dÃnavottama÷ / vav­dhe sumahÃkÃya÷ prÃv­«Åva balÃhaka÷ // ViP_5,9.17 // saækar«aïas tu taæ d­«Âvà dagdhaÓailopamÃk­tim / sragdÃmalambÃbharaïaæ mukuÂÃÂopimastakam // ViP_5,9.18 // raudraæ ÓakaÂacakrÃk«aæ pÃdanyÃsacalatk«itim // ViP_5,9.19ab // ed. VeÇk. ins.: abhÅtamanasà tena rak«asà rohiïÅsuta÷ // ViP_5,9.19ab*14 // hriyamÃïas tata÷ k­«ïam idaæ vacanam abravÅt // ViP_5,9.19cd // k­«ïa k­«ïa hriyÃmy e«a parvatodagramÆrtinà / kenÃpi paÓya daityena gopÃlachadmarÆpiïà // ViP_5,9.20 // yad atra sÃmprataæ kÃryaæ mayà madhuni«Ædana / tat kathyatÃæ prayÃty e«a durÃtmÃtitvarÃnvita÷ // ViP_5,9.21 // parÃÓara uvÃca: tam Ãha rÃmaæ govinda÷ smitabhinnau«ÂhasaæpuÂa÷ / mahÃtmà rauhiïeyasya balavÅryapramÃïavit // ViP_5,9.22 // bhagavÃn uvÃca: kim ayaæ mÃnu«o bhÃvo vyaktam evÃvalambyate / sarvÃtman sarvaguhyÃnÃæ guhyaguhyÃtmanà tvayà // ViP_5,9.23 // smarÃÓe«ajagannÃtha kÃraïaæ kÃraïÃgrajam / ÃtmÃnam ekaæ tadvac ca jagaty ekÃrïave ca yat // ViP_5,9.24 // kiæ na vetsi yathÃhaæ ca tvaæ caikaæ kÃraïaæ bhuva÷ / bhÃrÃvatÃraïÃrthÃya martyalokam upÃgatau // ViP_5,9.25 // nabha÷ Óiras te 'mbumayÅ ca mÆrti÷ pÃdau k«itir vaktram ananta vahni÷ / somo manas te Óvasitaæ samÅro diÓaÓ catasro 'vyaya bÃhavas te // ViP_5,9.26 // sahasravaktro hi bhavÃn mahÃtmà sahasrahastÃÇghriÓarÅrabheda÷ / sahasrapadmodbhavayonir Ãdya÷ sahasraÓas tvÃæ munayo g­ïanti // ViP_5,9.27 // divyaæ hi rÆpaæ tava vetti nÃnyo devair aÓe«air avatÃrarÆpam / tavÃrcyate vetsi na kiæ yad ante tvayy eva viÓvaæ layam abhyupaiti // ViP_5,9.28 // tvayà dh­teyaæ dharaïÅ bibharti carÃcaraæ viÓvam anantamÆrte / k­tÃdibhedair aja kÃlarÆpo nime«apÆrvo jagad etad atsi // ViP_5,9.29 // attaæ yathà vìavavahninÃmbu himasvarÆpaæ parig­hya kÃstam / himÃcale bhÃnumato 'æÓusaÇgÃj jalatvam abhyeti punas tad eva // ViP_5,9.30 // evaæ tvayà saæharaïe 'ttam etaj jagat samastaæ punar apy avaÓyam / tathaiva sargÃya samudyatasya jagattvam abhyety anukalpam ÅÓa // ViP_5,9.31 // bhavÃn ahaæ ca viÓvÃtmann ekam eva hi kÃraïam / jagato 'sya jagaty arthe bhedenÃvÃæ vyavasthitau // ViP_5,9.32 // tat smaryatÃm ameyÃtmaæs tvayÃtmà jahi dÃnavam / mÃnu«yam evÃvalambya bandhÆnÃæ kriyatÃæ hitam // ViP_5,9.33 // parÃÓara uvÃca: iti saæsmÃrito vipra k­«ïena sumahÃtmanà / vihasya pŬayÃm Ãsa pralambaæ balavÃn bala÷ // ViP_5,9.34 // mu«Âinà cÃhanan mÆrdhni kopasaæraktalocana÷ / tena cÃsya prahÃreïa bahir yÃte vilocane // ViP_5,9.35 // sa ni«kÃsitamasti«ko mukhÃc choïitam udvaman / nipapÃta mahÅp­«Âhe daityavaryo mamÃra ca // ViP_5,9.36 // pralambaæ nihataæ d­«Âvà balenÃdbhutakarmaïà / prah­«ÂÃs tu«Âuvur gopÃ÷ sÃdhu sÃdhv iti cÃbruvan // ViP_5,9.37 // saæstÆyamÃno gopais tu rÃmo daitye nipÃtite / pralambe saha k­«ïena punar gokulam Ãyayau // ViP_5,9.38 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe navamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tayor viharator evaæ rÃmakeÓavayor vraje / prÃv­¬ _vyatÅtà vikasatsarojà cÃbhavac charat // ViP_5,10.1 // avÃpus tÃpam atyarthaæ Óapharya÷ palvalodake / putrak«etrÃdisaktena mamatvena yathà g­hÅ // ViP_5,10.2 // mayÆrà mauninas tasthu÷ parityaktamadà vane / asÃratÃæ parij¤Ãya saæsÃrasyeva yogina÷ // ViP_5,10.3 // uts­jya jalasarvasvaæ vimalÃ÷ sitamÆrtaya÷ / tatyajuÓ cÃmbaraæ meghà g­haæ vij¤Ãnino yathà // ViP_5,10.4 // ÓaratsÆryÃæÓutaptÃni yayu÷ Óo«aæ sarÃæsi ca / bahvÃlambimamatvena h­dayÃnÅva dehinÃm // ViP_5,10.5 // kumudai÷ ÓaradambhÃæsi yogyatÃlak«aïaæ yayu÷ / avabodhair manÃæsÅva saæbandham amalÃtmanÃm // ViP_5,10.6 // tÃrakÃvimale vyomni rarÃjÃkhaï¬amaï¬ala÷ / candraÓ caramadehÃtmà yogÅ sÃdhukule yathà // ViP_5,10.7 // Óanakai÷ Óanakais tÅraæ tatyajuÓ ca jalÃÓayÃ÷ / mamatvaæ k«etraputrÃdirƬham uccair yathà budhÃ÷ // ViP_5,10.8 // pÆrvatyaktai÷ saro'mbhobhir haæsà yogaæ punar yayu÷ / kleÓai÷ kuyogino 'Óe«air antarÃyahatà iva // ViP_5,10.9 // nibh­to 'bhavad atyarthaæ samudra÷ stimitodaka÷ / kramÃvÃptamahÃyogo niÓcalÃtmà yathà yati÷ // ViP_5,10.10 // sarvatrÃtiprasannÃni salilÃni tadÃbhavan / j¤Ãte sarvagate vi«ïau manÃæsÅva sumedhasÃm // ViP_5,10.11 // babhÆva vimalaæ vyoma ÓaradÃdhvastatoyadam / yogÃgnidagdhakleÓaughaæ yoginÃm iva mÃnasam // ViP_5,10.12 // sÆryÃæÓujanitaæ tÃpaæ ninye tÃrÃpati÷ Óamam / ahaækÃrodbhavaæ du÷khaæ viveka÷ sumahÃn iva // ViP_5,10.13 // nabhaso 'bdÃn bhuva÷ paÇkaæ kÃlu«yaæ cÃmbhasa÷ Óarat / indriyÃïÅndriyÃrthebhya÷ pratyÃhÃra ivÃharat // ViP_5,10.14 // prÃïÃyÃma ivÃmbhobhi÷ sarasÃæ k­tapÆrakai÷ / abhyasyate 'nudivasaæ recakÃkumbhakÃdibhi÷ // ViP_5,10.15 // vimalÃmbaranak«atre kÃle cÃbhyÃgate vrajam / dadarÓendramahÃrambhÃyodyatÃæs tÃn vrajaukasa÷ // ViP_5,10.16 // k­«ïas tÃn utsukÃn d­«Âvà gopÃn utsavalÃlasÃn / kautÆhalÃd idaæ vÃkyaæ prÃha v­ddhÃn mahÃmati÷ // ViP_5,10.17 // ko 'yaæ Óakramaho nÃma yena vo har«a Ãgata÷ / prÃha taæ nandagopaÓ ca p­cchantam atisÃdaram // ViP_5,10.18 // meghÃnÃæ payasÃæ ceÓo devarÃja÷ Óatakratu÷ / tena saæcodità meghà var«anty ambumayaæ rasam // ViP_5,10.19 // tad v­«Âijanitaæ sasyaæ vayam anye ca dehina÷ / vartayÃmopabhu¤jÃnÃs tarpayÃmaÓ ca devatÃ÷ // ViP_5,10.20 // k«Åravatya imà gÃvo vatsavatyaÓ ca nirv­tÃ÷ / tena saævardhitai÷ sasyais tu«ÂÃ÷ pu«Âà bhavanti vai // ViP_5,10.21 // nÃsasyà nÃt­ïà bhÆmir na bubhuk«Ãrdito jana÷ / d­Óyate yatra d­Óyante v­«Âimanto balÃhakÃ÷ // ViP_5,10.22 // bhaumam etat payo dugdhaæ gobhi÷ sÆryasya vÃrida÷ / parjanya÷ sarvalokasya bhavÃya bhuvi var«ati // ViP_5,10.23 // tasmÃt prÃv­«i rÃjÃna÷ sarve Óakraæ mudà yutÃ÷ / mahai÷ sureÓam arcanti vayam anye ca mÃnavÃ÷ // ViP_5,10.24 // parÃÓara uvÃca: nandagopasya vacanaæ Órutvetthaæ ÓakrapÆjane / kopÃya tridaÓendrasya prÃha dÃmodaras tadà // ViP_5,10.25 // na vayaæ k­«ikartÃro vÃïijyÃjÅvino na ca / gÃvo 'smaddaivataæ tÃta vayaæ vanacarà yata÷ // ViP_5,10.26 // D2.5 ins.: ÃnvÅk«ikyÃtmavij¤Ãnaæ dharmÃdharmaæ trayÅsthitam // ViP_5,10.26*15:1 // arthÃnarthaunuvÃrtÃyÃæ daï¬anÅtyÃæ jayÃjayau // ViP_5,10.26*15:2 // ÃnvÅk«ikÅ trayÅ vÃrtà daï¬anÅtis tathÃparà / vidyÃcatu«Âayaæ caitad vÃrtÃm atra Ó­ïu«va me // ViP_5,10.27 // k­«ir vaïijyà tadvac ca t­tÅyaæ paÓupÃlanam / vidyà hy ekà mahÃbhÃga vÃrtà v­ttitrayÃÓrayà // ViP_5,10.28 // kar«akÃïÃæ k­«ir v­tti÷ païyaæ vipaïijÅvinÃm / asmÃkaæ gau÷ parà v­ttir vÃrtÃbhedair iyaæ tribhi÷ // ViP_5,10.29 // vidyayà yo yayà yuktas tasya sà daivataæ mahat / saiva pÆjyÃrcanÅyà ca saiva tasyopakÃrikà // ViP_5,10.30 // yo 'nyasyÃ÷ phalam aÓnan vai pÆjayaty aparÃæ nara÷ / iha ca pretya caivÃsau tÃta nÃpnoti Óobhanam // ViP_5,10.31 // k­«yantÃ÷ prathitÃ÷ sÅmÃ÷ sÅmÃntaæ ca punar vanam / vanÃntà giraya÷ sarve te cÃsmÃkaæ parà gati÷ // ViP_5,10.32 // na dvÃrabandhÃvaraïà na g­hak«etriïas tathà / sukhinas tv akhile loke yathà vai cakracÃriïa÷ // ViP_5,10.33 // ÓrÆyante girayaÓ cÃmÅ vane 'smin kÃmarÆpiïa÷ / tat tad rÆpaæ samÃsthÃya ramante sve«u sÃnu«u // ViP_5,10.34 // yadà caite 'parÃdhyante te«Ãæ ye kÃnanaukasa÷ / tadà siæhÃdirÆpais tÃn ghÃtayanti mahÅdharÃ÷ // ViP_5,10.35 // giriyaj¤as tv ayaæ tasmÃd goyaj¤aÓ ca pravartyatÃm / kim asmÃkaæ mahendreïa gÃva÷ ÓailÃÓ ca devatÃ÷ // ViP_5,10.36 // mantrayaj¤aparà viprÃ÷ sÅrayaj¤ÃÓ ca kar«akÃ÷ / girigoyaj¤aÓÅlÃÓ ca vayam adrivanÃÓrayÃ÷ // ViP_5,10.37 // tasmÃd govardhana÷ Óailo bhavadbhir vividhÃrhaïai÷ / arcyatÃæ pÆjyatÃæ medhyaæ paÓuæ hatvà vidhÃnata÷ // ViP_5,10.38 // sarvagho«asya saædoho g­hyatÃæ mà vicÃryatÃm / bhojyantÃæ tena vai viprÃs tathà ye cÃbhivächakÃ÷ // ViP_5,10.39 // samarcite k­te home bhojite«u dvijÃti«u / Óaratpu«pak­tÃpŬÃ÷ parigacchantu gogaïÃ÷ // ViP_5,10.40 // etan mama mataæ gopÃ÷ saæprÅtyà kriyate yadi / tata÷ k­tà bhavet prÅtir gavÃm adres tathà mama // ViP_5,10.41 // parÃÓara uvÃca: iti tasya vaca÷ Órutvà nandÃdyÃs te vrajaukasa÷ / prÅtyutphullamukhà vipra sÃdhu sÃdhv ity athÃbruvan // ViP_5,10.42 // Óobhanaæ te mataæ vatsa yad etad bhavatoditam / tat kari«yÃmahe sarvaæ giriyaj¤a÷ pravartyatÃm // ViP_5,10.43 // parÃÓara uvÃca: tathà ca k­tavantas te giriyaj¤aæ vrajaukasa÷ / dadhipÃyasamÃæsÃdyair dadu÷ Óailabaliæ tata÷ // ViP_5,10.44 // dvijÃæÓ ca bhojayÃm Ãsu÷ ÓataÓo 'tha sahasraÓa÷ // ViP_5,10.45 // After 45, Á1,M4 ins.: anyÃn apy ÃgatÃn itthaæ k­«ïenoktaæ yathà purà // ViP_5,10.45*16 // gÃva÷ Óailaæ tataÓ cakrur arcitÃs tÃ÷ pradak«iïam / ­«abhÃÓ cÃpi nardanta÷ satoyà jaladà iva // ViP_5,10.46 // girimÆrdhani k­«ïo 'pi Óailo 'ham iti mÆrtimÃn / bubhuje 'nnaæ bahu tadà gopavaryÃh­taæ dvija // ViP_5,10.47 // tenaiva k­«ïo rÆpeïa gopai÷ saha gire÷ Óira÷ / adhiruhyÃrcayÃm Ãsa dvitÅyÃm Ãtmanas tanum // ViP_5,10.48 // antardhÃnaæ gate tasmin gopà labdhvà tato varÃn / k­tvà girimahaæ go«Âhaæ nijam abhyÃyayu÷ puna÷ // ViP_5,10.49 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe daÓamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: mahe pratihate Óakro maitreyÃtiru«Ãnvita÷ / saævartakaæ nÃma gaïaæ toyadÃnÃm athÃbravÅt // ViP_5,11.1 // bho bho meghà niÓamyaitad vacanaæ vadato mama / Ãj¤Ãnantaram evÃÓu kriyatÃm avicÃritam // ViP_5,11.2 // nandagopa÷ sudurbuddhir gopair anyai÷ sahÃyavÃn / k­«ïÃÓrayabalÃdhmÃto mahabhaÇgam acÅkarat // ViP_5,11.3 // ÃjÅvo ya÷ paras te«Ãæ gopatvasya ca kÃraïam / tà gÃvo v­«ÂipÃtena pŬyantÃæ vacanÃn mama // ViP_5,11.4 // aham apy adriÓ­ÇgÃbhaæ tuÇgam Ãruhya vÃraïam / sÃhÃyyaæ va÷ kari«yÃmi vÃyvambÆtsargayojitam // ViP_5,11.5 // parÃÓara uvÃca: ity Ãj¤aptÃ÷ surendreïa mumucus te balÃhakÃ÷ / vÃtavar«aæ mahÃbhÅmam abhÃvÃya gavÃæ dvija // ViP_5,11.6 // tata÷ k«aïena dharaïÅ kakubho 'mbaram eva ca / ekaæ dhÃrÃmahÃsÃrapÆraïenÃbhavan mune // ViP_5,11.7 // vidyullatÃka«ÃghÃtatrastair iva ghanair ghanam / nÃdÃpÆritadikcakrair dhÃrÃsÃram apÃtyata // ViP_5,11.8 // andhakÃrÅk­te loke var«adbhir aniÓaæ ghanai÷ / adhaÓ cordhvaæ ca tiryak ca jagad Ãpyam ivÃbhavat // ViP_5,11.9 // gÃvas tu tena patatà var«avÃtena veginà / dhÆtÃ÷ prÃïä jahu÷ sannatrikasakthiÓirodharÃ÷ // ViP_5,11.10 // kro¬ena vatsÃn Ãkramya tasthur anyà mahÃmune / gÃvo vivatsÃÓ ca k­tà vÃripÆreïa cÃparÃ÷ // ViP_5,11.11 // vatsÃÓ ca dÅnavadanà pavanÃkampikandharÃ÷ / trÃhi trÃhÅty alpaÓabdÃ÷ k­«ïam Æcur ivÃrtakÃ÷ // ViP_5,11.12 // tatas tad gokulaæ sarvaæ gogopÅgopasaækulam / atÅvÃrtaæ harir d­«Âvà maitreyÃcintayat tadà // ViP_5,11.13 // etat k­taæ mahendreïa mahabhaÇgavirodhinà / tad etad akhilaæ go«Âhaæ trÃtavyam adhunà mayà // ViP_5,11.14 // imam adrim ahaæ dhairyÃd utpÃÂyoruÓilÃghanam / dhÃrayi«yÃmi go«Âhasya p­thucchatram ivopari // ViP_5,11.15 // parÃÓara uvÃca: iti k­tvà matiæ k­«ïo govardhanamahÅdharam / utpÃÂyaikakareïaiva dhÃrayÃm Ãsa lÅlayà // ViP_5,11.16 // gopÃæÓ cÃha jagannÃtha÷ samutpÃÂitabhÆdhara÷ / viÓadhvam atra sahitÃ÷ k­taæ var«anivÃraïam // ViP_5,11.17 // sunivÃte«u deÓe«u yathÃjo«am ihÃsyatÃm / praviÓyatÃæ na bhetavyaæ giripÃtasya nirbhayai÷ // ViP_5,11.18 // ity uktÃs tena te gopà viviÓur godhanai÷ saha / ÓakaÂÃropitair bhÃï¬air gopyaÓ cÃsÃrapŬitÃ÷ // ViP_5,11.19 // k­«ïo 'pi taæ dadhÃraiva Óailam atyantaniÓcalam / vrajaukovÃsibhir har«avismitÃk«air nirÅk«ita÷ // ViP_5,11.20 // gopagopÅjanair h­«Âai÷ prÅtivistÃritek«aïai÷ / saæstÆyamÃnacarita÷ k­«ïa÷ Óailam adhÃrayat // ViP_5,11.21 // saptarÃtraæ mahÃmeghà vavar«ur nandagokule / indreïa codità vipra gopÃnÃæ nÃÓakÃriïa÷ // ViP_5,11.22 // tato dh­te mahÃÓaile paritrÃte ca gokule / mithyÃpratij¤o balabhid vÃrayÃm Ãsa tÃn ghanÃn // ViP_5,11.23 // vyabhre nabhasi devendre vitathÃtmavacasy atha / ni«kramya gokulaæ h­«Âaæ svasthÃnaæ punar Ãgamat // ViP_5,11.24 // mumoca k­«ïo 'pi tadà govardhanamahÃcalam / svasthÃne vismitamukhair d­«Âas tais tu vrajaukasai÷ // ViP_5,11.25 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe ekÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: dh­te govardhane Óaile paritrÃte ca gokule / rocayÃm Ãsa k­«ïasya darÓanaæ pÃkaÓÃsana÷ // ViP_5,12.1 // so 'dhiruhya mahÃnÃgam airÃvatam amitrajit / govardhanagirau k­«ïaæ dadarÓa tridaÓeÓvara÷ // ViP_5,12.2 // cÃrayantaæ mahÃvÅryaæ gÃÓ ca gopavapurdharam / k­tsnasya jagato gopaæ v­taæ gopakumÃrakai÷ // ViP_5,12.3 // garu¬aæ ca dadarÓoccair antardhÃnagataæ dvija / k­tacchÃyaæ harer mÆrdhni pak«ÃbhyÃæ pak«ipuægavam // ViP_5,12.4 // avaruhya sa nÃgendrÃd ekÃnte madhusÆdanam / Óakra÷ sasmitam Ãhedaæ prÅtivistÃritek«aïa÷ // ViP_5,12.5 // indra uvÃca: k­«ïa k­«ïa Ó­ïu«vedaæ yadartham aham Ãgata÷ / tvatsamÅpaæ mahÃbhÃga naitac cintyaæ tvayÃnyathà // ViP_5,12.6 // bhÃrÃvatÃraïÃrthÃya p­thivyÃ÷ p­thivÅtalam / avatÅrïo 'khilÃdhÃra tvam eva parameÓvara÷ // ViP_5,12.7 // mahabhaÇgaviruddhena mayà gokulanÃÓakÃ÷ / samÃdi«Âà mahÃmeghÃs taiÓ caitat kadanaæ k­tam // ViP_5,12.8 // trÃtÃs tÃÓ ca tvayà gÃva÷ samutpÃÂya mahÃgirim / tenÃhaæ to«ito vÅra karmaïÃtyadbhutena te // ViP_5,12.9 // sÃdhitaæ k­«ïa devÃnÃm ahaæ manye prayojanam / tvayÃyam adripravara÷ kareïaikena yad dh­ta÷ // ViP_5,12.10 // gobhiÓ ca codita÷ k­«ïa tvatsakÃÓam ihÃgata÷ / tvayà trÃtÃbhir atyarthaæ yu«matsatkÃrakÃraïÃt // ViP_5,12.11 // sa tvÃæ k­«ïÃbhi«ek«yÃmi gavÃæ vÃkyapracodita÷ / upendratve gavÃm indro govindas tvaæ bhavi«yasi // ViP_5,12.12 // parÃÓara uvÃca: athopavÃhyÃd ÃdÃya ghaïÂÃm airÃvatÃd gajÃt / abhi«ekaæ tayà cakre pavitrajalapÆrïayà // ViP_5,12.13 // kriyamÃïe 'bhi«eke tu gÃva÷ k­«ïasya tatk«aïÃt / prasnavodbhÆtadugdhÃrdrÃæ sadyaÓ cakrur vasuædharÃm // ViP_5,12.14 // abhi«icya gavÃæ vÃkyÃd devendro vai janÃrdanam / prÅtyà sapraÓrayaæ k­«ïaæ punar Ãha ÓacÅpati÷ // ViP_5,12.15 // gavÃm etat k­taæ vÃkyaæ tathÃnyad api me Ó­ïu / yad bravÅmi mahÃbhÃga bhÃrÃvataraïecchayà // ViP_5,12.16 // mamÃæÓa÷ puru«avyÃghra p­thÃyÃæ p­thivÅtale / avatÅrïo 'rjuno nÃma sa rak«yo bhavatà sadà // ViP_5,12.17 // bhÃrÃvataraïe sÃhyaæ sa te vÅra÷ kari«yati / sa rak«aïÅyo bhavatà yathÃtmà madhusÆdana // ViP_5,12.18 // bhagavÃn uvÃca: jÃnÃmi bhÃrate vaæÓe jÃtaæ pÃrthaæ tavÃæÓakam / tam ahaæ pÃlayi«yÃmi yÃvat sthÃsyÃmi bhÆtale // ViP_5,12.19 // yÃvan mahÅtale Óakra sthÃsyÃmy aham ariædama / na tÃvad arjunaæ kaÓcid devendra yudhi je«yati // ViP_5,12.20 // kaæso nÃma mahÃbÃhur daityo 'ri«Âas tathÃpara÷ / keÓÅ kuvalayÃpŬo narakÃdyÃs tathÃpare // ViP_5,12.21 // hate«v ete«u devendra bhavi«yati mahÃhava÷ / tatra viddhi sahasrÃk«a bhÃrÃvataraïaæ k­tam // ViP_5,12.22 // sa tvaæ gaccha na saætÃpaæ putrÃrthe kartum arhasi / nÃrjunasya ripu÷ kaÓcin mamÃgre prabhavi«yati // ViP_5,12.23 // arjunÃrthe tv ahaæ sarvÃn yudhi«ÂhirapurogamÃn / niv­tte bhÃrate yuddhe kuntyai dÃsyÃmy avik«atÃn // ViP_5,12.24 // parÃÓara uvÃca: ity ukta÷ saæpari«vajya devarÃjo janÃrdanam / ÃruhyairÃvataæ nÃgaæ punar eva divaæ yayau // ViP_5,12.25 // k­«ïo 'pi sahito gobhir gopÃlaiÓ ca punar vrajam / ÃjagÃmÃtha gopÅnÃæ d­«ÂipÆtena vartmanà // ViP_5,12.26 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe dvÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: gate Óakre tu gopÃlÃ÷ k­«ïam akli«ÂakÃriïam / Æcu÷ prÅtyà dh­taæ d­«Âvà tena govardhanÃcalam // ViP_5,13.1 // vayam asmÃn mahÃbhÃga bhavatà mahato bhayÃt / gÃvaÓ ca bhavatà trÃtà giridhÃraïakarmaïà // ViP_5,13.2 // bÃlakrŬeyam atulà gopÃlatvaæ jugupsitam / divyaæ ca karma bhavata÷ kim etat tÃta kathyatÃm // ViP_5,13.3 // kÃliyo damitas toye pralambo vinipÃtita÷ / dh­to govardhanaÓ cÃyaæ ÓaÇkitÃni manÃæsi na÷ // ViP_5,13.4 // satyaæ satyaæ hare÷ pÃdau ÓapÃmo 'mitavikrama / yathà tvadvÅryam Ãlokya na tvÃæ manyÃmahe naram // ViP_5,13.5 // prÅti÷ sastrÅkumÃrasya vrajasya tava keÓava / karma cedam aÓakyaæ yat samastais tridaÓair api // ViP_5,13.6 // bÃlatvaæ cÃtivÅryaæ ca janma cÃsmÃsu Óobhanam / cintyamÃnam ameyÃtma¤ ÓaÇkÃæ k­«ïa prayacchati // ViP_5,13.7 // devo và dÃnavo và tvaæ yak«o gandharva eva và / kiæ vÃsmÃkaæ vicÃreïa bÃndhavo 'si namo 'stu te // ViP_5,13.8 // M1.3 ins., M1 after 8ab: prÃyeïa tvaæ mahÃbÃho harir và rudra eva và // ViP_5,13.8*17:1 // brahmà sendro yamo vÃpi varuïo và kuberaka÷ // ViP_5,13.8*17:2 // anyo và sarvadevÃnÃæ nÃtha x ta bhuvo bhava÷ // ViP_5,13.8*17:3 // namo 'stu te devadeva yad asmÃkaæ hitaæ tathà // ViP_5,13.8*17:4 // parÃÓara uvÃca: k«aïaæ bhÆtvà tv asau tÆ«ïÅæ kiæcit praïayakopavÃn / ity evam uktas tair gopai÷ k­«ïo 'py Ãha mahÃmune // ViP_5,13.9 // bhagavÃn uvÃca: matsaæbandhena vo gopà yadi lajjà na jÃyate / ÓlÃghyo vÃhaæ tata÷ kiæ vo vicÃreïa prayojanam // ViP_5,13.10 // yadi vo 'sti mayi prÅti÷ ÓlÃghyo 'haæ bhavatÃæ yadi / tadÃtmabandhusad­ÓÅ buddhir va÷ kriyatÃæ mayi // ViP_5,13.11 // nÃhaæ devo na gandharvo na yak«o na ca dÃnava÷ / ahaæ vo bÃndhavo jÃto naitac cintyam ato 'nyathà // ViP_5,13.12 // parÃÓara uvÃca: iti Órutvà harer vÃkyaæ baddhamaunÃs tato vanam / yayur gopà mahÃbhÃga tasmin praïayakopini // ViP_5,13.13 // k­«ïas tu vimalaæ vyoma Óaraccandrasya candrikÃm / tathà kumudinÅæ phullÃm ÃmoditadigantarÃm // ViP_5,13.14 // vanarÃjÅæ tathà kÆjadbh­ÇgamÃlÃmanoramÃm / vilokya saha gopÅbhir manaÓ cakre ratiæ prati // ViP_5,13.15 // vinà rÃmeïa madhuram atÅva vanitÃpriyam / jagau kalapadaæ Óaurir nÃnÃtantrÅk­tavratam // ViP_5,13.16 // ramyaæ gÅtadhvaniæ Órutvà saætyajyÃvasathÃæs tadà / Ãjagmus tvarità gopyo yatrÃste madhusÆdana÷ // ViP_5,13.17 // Óanai÷ Óanair jagau gopÅ kÃcit tasya layÃnugam / dattÃvadhÃnà kÃcic ca tam eva manasÃsmarat // ViP_5,13.18 // kÃcit k­«ïeti k­«ïeti proktvà lajjÃm upÃyayau / yayau ca kÃcit premÃndhà tatpÃrÓvam avilajjità // ViP_5,13.19 // kÃcid ÃvasathasyÃnta÷ sthitvà d­«Âvà bahir gurum / tanmayatvena govindaæ dadhyau mÅlitalocanà // ViP_5,13.20 // taccintÃvipulÃhlÃdak«Åïapuïyacayà tathà / tadaprÃptimahÃdu÷khavilÅnÃÓe«apÃtakà // ViP_5,13.21 // cintayantÅ jagatsÆtiæ parabrahmasvarÆpiïam / nirucchvÃsatayà muktiæ gatÃnyà gopakanyakà // ViP_5,13.22 // gopÅpariv­to rÃtriæ ÓaraccandramanoramÃm / mÃnayÃm Ãsa govindo rÃsÃrambharasotsuka÷ // ViP_5,13.23 // gopyaÓ ca v­ndaÓa÷ k­«ïace«ÂÃsv ÃyattamÆrtaya÷ / anyadeÓaæ gate k­«ïe cerur v­ndÃvanÃntaram // ViP_5,13.24 // D3-5,T,G,M1, ed. ins. after 24: k­«ïe nibaddhah­dayà idam Æcu÷ parasparam // ViP_5,13.24*18 // k­«ïo 'ham etat lalitaæ vrajÃmy ÃlokyatÃæ gati÷ / anyà bravÅti k­«ïasya mama gÅtir niÓamyatÃm // ViP_5,13.25 // Ds ins.: nihatà pÆtanà tadvac ÓakaÂaæ parivartitam // ViP_5,13.25*19:1 // sakhya÷ paÓyata k­«ïasya mama vikramam adbhutam // ViP_5,13.25*19:2 // du«Âa kÃliya ti«ÂhÃtra k­«ïo 'ham iti cÃparà / bÃhum ÃsphoÂya k­«ïasya lÅlÃsarvasvam Ãdade // ViP_5,13.26 // anyà bravÅti bho gopà ni÷ÓaÇkai÷ sthÅyatÃm iha / alaæ v­«ÂibhayenÃtra dh­to govardhano mayà // ViP_5,13.27 // D3,T1.3,G2,M1 ins., while G1 ins. after 28: anyà bravÅti ca sakhÅ paÓya tvaæ mÃm akalma«am // ViP_5,13.27*20:1 // nÃnÃprakÃrayà k­«ïaæ Óobhitaæ vanamÃlayà // ViP_5,13.27*20:2 // dhenuko 'yaæ mayà k«ipto vicarantu yathecchayà / gopÅ bravÅti caivÃnyà k­«ïalÅlÃnukÃriïÅ // ViP_5,13.28 // evaæ nÃnÃprakÃrÃsu k­«ïace«ÂÃsu tÃs tadà / gopyo vyagrÃ÷ samaæ cerÆ ramyaæ v­ndÃvanaæ vanam // ViP_5,13.29 // D5 ins.: prapannÃnÃæ tatas tÃsÃæ k­«ïamÃrgÃnusÃrata÷ // ViP_5,13.29*21:1 // prÃvartata samullÃpa÷ k­«ïasyÃnve«aïaæ prati // ViP_5,13.29*21:2 // vilokyaikà bhuvaæ prÃha gopÅ gopavarÃÇganà / pulakäcitasarvÃÇgÅ vikÃsinayanotpalà // ViP_5,13.30 // dhvajavajrÃÇkuÓÃbjÃÇkarekhÃvanty Ãli paÓyata / padÃny etÃni k­«ïasya lÅlÃlaæk­tagÃmina÷ // ViP_5,13.31 // kÃpi tena samaæ yÃtà k­tapuïyà madÃlasà / padÃni tasyÃÓ caitÃni ghanÃny alpatanÆni ca // ViP_5,13.32 // pu«pÃvacayam atroccaiÓ cakre dÃmodaro dhruvam / yenÃgrÃkrÃntimÃtrÃïi padÃny atra mahÃtmana÷ // ViP_5,13.33 // atropaviÓya sà tena kÃpi pu«pair alaæk­tà / anyajanmani sarvÃtmà vi«ïur abhyarcito yayà // ViP_5,13.34 // pu«pabandhanasaæmÃnak­tamÃnÃm apÃsya tÃm / nandagopasuto yÃto mÃrgeïÃnena paÓyata // ViP_5,13.35 // anuyÃne 'samarthÃnyà nitambabharamantharà / yà gantavye drutaæ yÃti nimnapÃdÃgrasaæsthiti÷ // ViP_5,13.36 // hastanyastÃgrahasteyaæ tena yÃti tathà sakhÅ / anÃyattapadanyÃsà lak«yate padapaddhati÷ // ViP_5,13.37 // hastasaæsparÓamÃtreïa dhÆrtenai«Ã vimÃnità / nairÃÓyÃn mandagÃminyà niv­ttaæ lak«yate padam // ViP_5,13.38 // nÆnam uktà tvarÃmÅti punar e«yÃmi te 'ntikam / tena k­«ïena yenai«Ã tvarità padapaddhati÷ // ViP_5,13.39 // pravi«Âo gahanaæ k­«ïa÷ padam atra na lak«yate / nivartadhvaæ ÓaÓÃÇkasya naitad dÅdhitigocare // ViP_5,13.40 // niv­ttÃs tÃs tato gopyo nirÃÓÃ÷ k­«ïadarÓane / yamunÃtÅram Ãgamya jagus taccaritaæ tadà // ViP_5,13.41 // tato dad­Óur ÃyÃntaæ vikÃsimukhapaÇkajam / gopyas trailokyagoptÃraæ k­«ïam akli«Âace«Âitam // ViP_5,13.42 // kÃcid Ãlokya govindam ÃyÃntam atihar«ità / k­«ïa k­«ïeti k­«ïeti prÃha nÃnyad udÅrayat // ViP_5,13.43 // D5 ins.: kÃcin mÅlitalolÃk«Å tadbhÃgavatamÃnasà // ViP_5,13.43*22:1 // sarvÃtmÃnaæ tam abhajad govindaæ vi«ïum avyayam // ViP_5,13.43*22:2 // kÃcid bhrÆbhaÇguraæ k­tvà lalÃÂaphalakaæ harim / vilokya netrabh­ÇgÃbhyÃæ papau tanmukhapaÇkajam // ViP_5,13.44 // kÃcid Ãlokya govindaæ nimÅlitavilocanà / tasyaiva rÆpaæ dhyÃyantÅ yogÃrƬheva cÃbabhau // ViP_5,13.45 // tata÷ kÃÓcitpriyÃlÃpai÷ kÃÓcid bhrÆbhaÇgavÅk«itai÷ / ninye 'nunayam anyÃÓ ca karasparÓena mÃdhava÷ // ViP_5,13.46 // tÃbhi÷ prasannacittÃbhir gopÅbhi÷ saha sÃdaram / rarÃma rÃsago«ÂhÅbhir udÃracarito hari÷ // ViP_5,13.47 // rÃsamaï¬alabandho 'pi k­«ïapÃrÓvam anujjhatà / gopÅjanena naivÃbhÆd ekasthÃnasthirÃtmanà // ViP_5,13.48 // haste prag­hya caikaikÃæ gopikÃæ rÃsamaï¬ale / cakÃra tatkarasparÓanimÅlitad­Óaæ hari÷ // ViP_5,13.49 // tata÷ pravav­te rÃsaÓ caladvalayanisvanai÷ / anuyÃtaÓaratkÃvyageyagÅtir anukramÃt // ViP_5,13.50 // k­«ïa÷ Óaraccandramasaæ kaumudÅæ kumudÃkaram / jagau gopÅjanas tv ekaæ k­«ïanÃma puna÷ puna÷ // ViP_5,13.51 // parivartaÓrameïaikà caladvalayalÃpinÅ / dadau bÃhulatÃæ skandhe gopÅ madhunighÃtina÷ // ViP_5,13.52 // kÃcit pravilasadbÃhuæ parirabhya cucumba tam / gopÅ gÅtastutivyÃjanipuïà madhusÆdanam // ViP_5,13.53 // gopÅkapolasaæÓle«am abhipadya harer bhujau / pulakodgamasasyÃya svedÃmbughanatÃæ gatau // ViP_5,13.54 // rÃsageyaæ jagau k­«ïo yÃvattÃrataradhvani÷ / sÃdhu k­«ïeti k­«ïeti tÃvat tà dviguïaæ jagu÷ // ViP_5,13.55 // gate 'nugamanaæ cakrur valane saæmukhaæ yayu÷ / pratilomÃnulomena bhejur gopÃÇganà harim // ViP_5,13.56 // sa tathà saha gopÅbhÅ rarÃma madhusÆdana÷ / yathÃbdakoÂipratima÷ k«aïas tena vinÃbhavat // ViP_5,13.57 // tà vÃryamÃïÃ÷ patibhi÷ pit­bhir bhrÃt­bhis tathà / k­«ïaæ gopÃÇganà rÃtrau ramayanti ratipriyÃ÷ // ViP_5,13.58 // so 'pi kaiÓorakavayo mÃnayan madhusÆdana÷ / reme tÃbhir ameyÃtmà k«apÃsu k«apitÃhita÷ // ViP_5,13.59 // tadbhart­«u tathà tÃsu sarvabhÆte«u ceÓvara÷ / ÃtmasvarÆparÆpo 'sau vyÃpya vÃyur iva sthita÷ // ViP_5,13.60 // yathà samastabhÆte«u nabho 'gni÷ p­thivÅ jalam / vÃyuÓ cÃtmà tathaivÃsau vyÃpya sarvam avasthita÷ // ViP_5,13.61 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe trayodaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: prado«Ãrdhe kadÃcit tu rÃsÃsakte janÃrdane / trÃsayan samado go«Âham ari«Âa÷ samupÃgata÷ // ViP_5,14.1 // satoyatoyadacchÃyas tÅk«ïaÓ­Çgo 'rkalocana÷ / khurÃgrapÃtair atyarthaæ dÃrayan vasudhÃtalam // ViP_5,14.2 // lelihÃna÷ sani«pe«aæ jihvayau«Âhau puna÷ puna÷ / saærambhÃviddhalÃÇgÆla÷ kaÂhinaskandhabandhana÷ // ViP_5,14.3 // udagrakakudÃbhoga÷ pramÃïÃd duratikrama÷ / viïmÆtraliptap­«ÂhÃÇgo gavÃm udvegakÃraka÷ // ViP_5,14.4 // pralambakaïÂho 'timukhas tarughÃtÃÇkitÃnana÷ / pÃtayan sa gavÃæ garbhÃn daityo v­«abharÆpadh­k // ViP_5,14.5 // sÆdayaæs tÃpasÃn ugro vanÃny aÂati ya÷ sadà // ViP_5,14.6 // tatas tam atighorÃk«am avek«yÃtibhayÃturÃ÷ / gopà gopastriyaÓ caiva k­«ïa k­«ïeti cukruÓu÷ // ViP_5,14.7 // siæhanÃdaæ tataÓ cakre talaÓabdaæ ca keÓava÷ / tacchabdaÓravaïÃc cÃsau dÃmodaramukhaæ yayau // ViP_5,14.8 // agranyastavi«ÃïÃgra÷ k­«ïakuk«ik­tek«aïa÷ / abhyadhÃvata du«ÂÃtmà k­«ïaæ v­«abhadÃnava÷ // ViP_5,14.9 // ÃyÃntaæ daityav­«abhaæ d­«Âvà k­«ïo mahÃbala÷ / na cacÃla tata÷ sthÃnÃd avaj¤ÃsmitalÅlayà // ViP_5,14.10 // Ãsannaæ caiva jagrÃha grÃhavan madhusÆdana÷ / jaghÃna jÃnunà kuk«au vi«ÃïagrahaïÃcalam // ViP_5,14.11 // tasya darpabalaæ bhaÇktvà g­hÅtasya vi«Ãïayo÷ / apŬayad ari«Âasya kaïÂhaæ klinnam ivÃmbaram // ViP_5,14.12 // utpÃÂya Ó­Çgam ekaæ tu tenaivÃtìayat tata÷ / mamÃra sahasà daityo mukhÃc choïitam udvaman // ViP_5,14.13 // tu«Âuvur nihate tasmin daitye gopà janÃrdanam / jambhe hate sahasrÃk«aæ purà devagaïà yathà // ViP_5,14.14 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe caturdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: kakudmini hate 'ri«Âe dhenuke vinipÃtite / pralambe nidhanaæ nÅte dh­te govardhanÃcale // ViP_5,15.1 // damite kÃliye nÃge bhagne tuÇgadrumadvaye / hatÃyÃæ pÆtanÃyÃæ ca ÓakaÂe parivartite // ViP_5,15.2 // kaæsÃya nÃrada÷ prÃha yathÃv­ttam anukramÃt / yaÓodÃdevakÅgarbhaparivartÃdy aÓe«ata÷ // ViP_5,15.3 // Órutvà tat sakalaæ kaæso nÃradÃd devadarÓanÃt / vasudevaæ prati tadà kopaæ cakre sudurmati÷ // ViP_5,15.4 // so 'tikopÃd upÃlabhya sarvayÃdavasaæsadi / jagarha yÃdavÃæÓ caiva kÃryaæ caitad acintayat // ViP_5,15.5 // yÃvan na balam ÃrƬhau rÃmak­«ïau subÃlakau / tÃvad eva mayà vadhyÃv asÃdhyau rƬhayauvanau // ViP_5,15.6 // cÃïÆro 'tra mahÃvÅryo mu«ÂikaÓ ca mahÃbala÷ / etÃbhyÃæ mallayuddhena ghÃtayi«yÃmi durmadau // ViP_5,15.7 // dhanurmahamahÃyÃgavyÃjenÃnÅya tau vrajÃt / tathà tathà yati«yÃmi yÃsyete saæk«ayaæ yathà // ViP_5,15.8 // Óvaphalkatanayaæ so 'ham akrÆraæ yadupuægavam / tayor ÃnayanÃrthÃya pre«ayi«yÃmi gokulam // ViP_5,15.9 // v­ndÃvanacaraæ ghoram Ãdek«yÃmi ca keÓinam / tatraivÃsÃv atibalas tÃv ubhau ghÃtayi«yati // ViP_5,15.10 // gaja÷ kuvalÃyÃpŬo matsamÅpam upÃgatau / ghÃtayi«yati và gopau vasudevasutÃv ubhau // ViP_5,15.11 // parÃÓara uvÃca: ity Ãlocya sa du«ÂÃtmà kaæso rÃmajanÃrdanau / hantuæ k­tamatir vÅram akrÆraæ vÃkyam abravÅt // ViP_5,15.12 // kaæsa uvÃca: bho bho dÃnapate vÃkyaæ kriyatÃæ prÅtaye mama / ita÷ syandanam Ãruhya gamyatÃæ nandagokulam // ViP_5,15.13 // vasudevasutau tatra vi«ïor aæÓasamudbhavau / nÃÓÃya kila saæbhÆtau mama du«Âau pravardhata÷ // ViP_5,15.14 // dhanurmaho mamÃpy atra caturdaÓyÃæ bhavi«yati / Ãneyau bhavatà gatvà mallayuddhÃya tÃv ubhau // ViP_5,15.15 // cÃïÆramu«Âikau mallau niyuddhakuÓalau mama / tÃbhyÃæ sahÃnayor yuddhaæ sarvaloko 'tra paÓyatu // ViP_5,15.16 // nÃga÷ kuvalayÃpŬo mahÃmÃtrapracodita÷ / sa và hani«yate pÃpau vasudevÃtmajau ÓiÓÆ // ViP_5,15.17 // tau hatvà vasudevaæ ca nandagopaæ ca durmatim / hani«ye pitaraæ cemam ugrasenaæ ca durmatim // ViP_5,15.18 // tata÷ samastagopÃnÃæ godhanÃny akhilÃny aham / vittaæ cÃpahari«yÃmi du«ÂÃnÃæ madvadhai«iïÃm // ViP_5,15.19 // tvÃm ­te yÃdavÃÓ caite du«Âà dÃnapate mayi / ete«Ãæ ca vadhÃyÃhaæ yati«ye 'nukramÃt tata÷ // ViP_5,15.20 // tato ni«kaïÂakaæ sarvaæ rÃjyam etad ayÃdavam / praÓÃsi«ye tvayà tasmÃn matprÅtyà vÅra gamyatÃm // ViP_5,15.21 // yathà ca mÃhi«aæ sarpir dadhi cÃpy upahÃrya vai / gopÃ÷ samÃnayanty ÃÓu tvayà vÃcyÃs tathà tathà // ViP_5,15.22 // parÃÓara uvÃca: ity Ãj¤aptas tadÃkrÆro mahÃbhÃgavato dvija / prÅtimÃn abhavat k­«ïaæ Óvo drak«yÃmÅti satvara÷ // ViP_5,15.23 // tathety uktvà ca rÃjÃnaæ ratham Ãruhya Óobhanam / niÓcakrÃma tadà puryà mathurÃyà madhupriya÷ // ViP_5,15.24 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe pa¤cadaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: keÓÅ cÃpi balodagra÷ kaæsadÆtapracodita÷ / k­«ïasya nidhanÃkÃÇk«Å v­ndÃvanam upÃgamat // ViP_5,16.1 // sa khurak«atabhÆp­«Âha÷ saÂÃk«epadhutÃmbuda÷ / plutavikrÃntacandrÃrkamÃrgo gopÃn upÃdravat // ViP_5,16.2 // tasya he«itaÓabdena gopÃlà daityavÃjina÷ / gopyaÓ ca bhayasaævignà govindaæ Óaraïaæ yayu÷ // ViP_5,16.3 // trÃhi trÃhÅti govinda÷ Órutvà te«Ãæ tadà vaca÷ / satoyajaladadhvÃnagambhÅram idam uktavÃn // ViP_5,16.4 // bhagavÃn uvÃca: alaæ trÃsena gopÃlÃ÷ keÓina÷ kiæ bhayÃturai÷ / bhavadbhir gopajÃtÅyair vÅravÅryaæ vilopyate // ViP_5,16.5 // kim anenÃlpasÃreïa he«itÃÂopakÃriïà / daiteyabalavÃhyena valgatà du«ÂavÃjinà // ViP_5,16.6 // ehy ehi du«Âa k­«ïo 'haæ pÆ«ïor iva pinÃkadh­t / pÃtayi«yÃmi daÓanÃn vadanÃd akhilÃæs tava // ViP_5,16.7 // ity uktvÃsphoÂya govinda÷ keÓina÷ saæmukhaæ yayau / viv­tÃsyas tu so 'py enaæ daiteyÃÓva upÃdravat // ViP_5,16.8 // bÃhum Ãbhoginaæ k­tvà mukhe tasya janÃrdana÷ / praveÓayÃm Ãsa tadà keÓino du«ÂavÃjina÷ // ViP_5,16.9 // keÓino vadanaæ tena viÓatà k­«ïabÃhunà / ÓÃtità daÓanÃ÷ petu÷ sitÃbhrÃvayavà iva // ViP_5,16.10 // k­«ïasya vav­dhe bÃhu÷ keÓidehagato dvija / vinÃÓÃya yathà vyÃdhir ÃsaæbhÆter upek«ita÷ // ViP_5,16.11 // vipÃÂitau«Âho bahulaæ saphenaæ rudhiraæ vaman // ViP_5,16.12ab // D3.4,G3 ins.: cukroÓa balavÃn daitya÷ sÃsradeho vicetana÷ // ViP_5,16ab.12*23 // so 'k«iïÅ viv­te cakre ni÷s­te muktabandhane // ViP_5,16.12cd // jaghÃna dharaïÅæ pÃdai÷ Óak­nmÆtraæ samuts­jan / svedÃrdragÃtra÷ ÓrÃntaÓ ca niryatna÷ so 'bhavat tata÷ // ViP_5,16.13 // vyÃditÃsyo mahÃraudra÷ so 'sura÷ k­«ïabÃhunà / nipapÃta dvidhÃbhÆto vaidyutena yathà druma÷ // ViP_5,16.14 // dvipÃdap­«ÂhapucchÃrdhaÓravaïaikÃk«inÃsike / keÓinas te dvidhÃbhÆte Óakale dve virejatu÷ // ViP_5,16.15 // hatvà tu keÓinaæ k­«ïo gopÃlair muditair v­ta÷ / anÃyastatanu÷ svastho hasaæs tatraiva tasthivÃn // ViP_5,16.16 // tato gopyaÓ ca gopÃÓ ca hate keÓini vismitÃ÷ / tu«Âuvu÷ puï¬arÅkÃk«am anurÃgamanoramam // ViP_5,16.17 // athÃhÃntarito vipro nÃrado jalade sthita÷ / keÓinaæ nihataæ d­«Âvà har«anirbharamÃnasa÷ // ViP_5,16.18 // sÃdhu sÃdhu jagannÃtha lÅlayaiva yad acyuta / nihato 'yaæ tvayà keÓÅ kleÓadas tridivaukasÃm // ViP_5,16.19 // yuddhotsuko 'ham atyarthaæ naravÃjimahÃhavam / av­ttapÆrvam anyatra dra«Âuæ svargÃd upÃgata÷ // ViP_5,16.20 // svakarmÃïy avatÃre te k­tÃni madhusÆdana / yÃni tair vismitaæ cetas to«am etena me gatam // ViP_5,16.21 // turagasyÃsya Óakro 'pi k­«ïa devÃÓ ca bibhyati / dhÆtakesarajÃlasya hre«ato 'bhrÃvalokina÷ // ViP_5,16.22 // yasmÃt tvayai«a du«ÂÃtmà hata÷ keÓÅ janÃrdana / tasmÃt keÓavanÃmnà tvaæ loke khyÃto bhavi«yasi // ViP_5,16.23 // svasty astu te gami«yÃmi kaæsayuddhe 'dhunà puna÷ / paraÓvo 'haæ same«yÃmi tvayà keÓini«Ædana // ViP_5,16.24 // ugrasenasute kaæse sÃnuge vinipÃtite / bhÃrÃvatÃrakartà tvaæ p­thivyÃ÷ p­thivÅdhara // ViP_5,16.25 // tatrÃnekaprakÃrÃïi yuddhÃni p­thivÅk«itÃm / dra«ÂavyÃni mayà yu«matpraïÅtÃni janÃrdana // ViP_5,16.26 // so 'haæ yÃsyÃmi govinda devakÃryaæ mahat k­tam / tvayà sabhÃjitaÓ cÃhaæ svasti te 'stu vrajÃmy aham // ViP_5,16.27 // nÃrade tu gate k­«ïa÷ saha gopair avismita÷ / viveÓa gokulaæ gopÅnetrapÃnaikabhÃjanam // ViP_5,16.28 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe «o¬aÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: akrÆro 'pi vini«kramya syandanenÃÓugÃminà / k­«ïasaædarÓanÃkÃÇk«Å prayayau nandagokulam // ViP_5,17.1 // cintayÃm Ãsa cÃkrÆro nÃsti dhanyataro mayà / yo 'ham aæÓÃvatÅrïasya mukhaæ drak«yÃmi cakriïa÷ // ViP_5,17.2 // adya me saphalaæ janma suprabhÃtà ca me niÓà / yad unnidrÃbjapatrÃk«aæ vi«ïor drak«yÃmy ahaæ mukham // ViP_5,17.3 // Á1 ins.: adya me saphale netre adya me saphalà gira÷ // ViP_5,17.3*24:1 // yan me parasparÃlÃpo d­«Âvà vi«ïuæ bhavi«yati // ViP_5,17.3*24:2 // pÃpaæ harati yat puæsÃæ sm­taæ saækalpanÃmayam / tat puï¬arÅkanayanaæ vi«ïor drak«yÃmy ahaæ mukham // ViP_5,17.4 // nirjagmuÓ ca yato vedà vedÃÇgÃny akhilÃni ca / drak«yÃmi tat paraæ dhÃma devÃnÃæ bhagavanmukham // ViP_5,17.5 // yaj¤e«u yaj¤apuru«a÷ puru«ai÷ puru«ottama÷ / ijyate yo 'khilÃdhÃras taæ drak«yÃmi jagatpatim // ViP_5,17.6 // i«Âvà yam indro yaj¤ÃnÃæ ÓatenÃmararÃjatÃm / avÃpa tam anantÃdim ahaæ drak«yÃmi keÓavam // ViP_5,17.7 // na brahmà nendrarudrÃÓvivasvÃdityamarudgaïÃ÷ / yasya svarÆpaæ jÃnanti sprak«yaty aÇgaæ sa me hari÷ // ViP_5,17.8 // sarvÃtmà sarvavit sarva÷ sarvabhÆte«v avasthita÷ / yo vitatyÃvyayo vyÃpÅ sa vak«yati mayà saha // ViP_5,17.9 // matsyakÆrmavarÃhÃÓvasiæharÆpÃdibhi÷ sthitim / cakÃra jagato yo 'ja÷ so 'dya mÃm Ãlapi«yati // ViP_5,17.10 // sÃmprataæ ca jagatsvÃmÅ kÃryam Ãtmah­di sthitam / kartuæ manu«yatÃæ prÃpta÷ svecchÃdehadh­g avyaya÷ // ViP_5,17.11 // yo 'nanta÷ p­thivÅæ dhatte ÓekharasthitisaæsthitÃm / so 'vatÅrïo jagatyarthe mÃm akrÆreti vak«yati // ViP_5,17.12 // pit­putrasuh­dbhrÃt­mÃt­bandhumayÅm imÃm / yanmÃyÃæ nÃlam uttartuæ jagat tasmai namo nama÷ // ViP_5,17.13 // taraty avidyÃæ vitatÃæ h­di yasmin niveÓite / yogÅ mÃyÃm ameyÃya tasmai vidyÃtmane nama÷ // ViP_5,17.14 // yajvibhir yaj¤apuru«o vÃsudevaÓ ca sÃtvatai÷ / vedÃntavedibhir vi«ïu÷ procyate yo nato 'smi tam // ViP_5,17.15 // yathà tatra jagad dhÃmni dhÃtary etat prati«Âhitam / sadasat tena satyena mayy asau yÃtu saumyatÃm // ViP_5,17.16 // sm­te sakalakalyÃïabhÃjanaæ yatra jÃyate / puru«as tam ajaæ nityaæ vrajÃmi Óaraïaæ harim // ViP_5,17.17 // parÃÓara uvÃca: itthaæ saæcintayan vi«ïuæ bhaktinamrÃtmamÃnasa÷ / akrÆro gokulaæ prÃpta÷ kiæcit sÆrye virÃjati // ViP_5,17.18 // sa dadarÓa tadà tatra k­«ïam Ãdohane gavÃm / vatsamadhyagataæ phullanÅlotpaladalacchavim // ViP_5,17.19 // praspa«ÂapadmapatrÃk«aæ ÓrÅvatsÃÇkitavak«asam / pralambabÃhum ÃyÃmituÇgora÷sthalam unnasam // ViP_5,17.20 // savilÃsasmitÃdhÃraæ bibhrÃïaæ mukhapaÇkajam / tuÇgaraktanakhaæ padbhyÃæ dharaïyÃæ suprati«Âhitam // ViP_5,17.21 // bibhrÃïaæ vÃsasÅ pÅte vanyapu«pavibhÆ«itam / sÃndranÅlalatÃhastam sitÃmbhojÃvataæsakam // ViP_5,17.22 // haæsakundendudhavalaæ nÅlÃmbaradharaæ dvija / tasyÃnu balabhadraæ ca dadarÓa yadunandana÷ // ViP_5,17.23 // prÃæÓum uttuÇgabÃhvaæsaæ vikÃsimukhapaÇkajam / meghamÃlÃpariv­taæ kailÃsÃdrim ivÃparam // ViP_5,17.24 // tau d­«Âvà vikasadvaktrasaroja÷ sa mahÃmati÷ / pulakäcitasarvÃÇgas tadÃkrÆro 'bhavan mune // ViP_5,17.25 // etat tat paramaæ dhÃma tad etat paramaæ padam / bhagavadvÃsudevÃæÓo dvidhà yo 'yam avasthita÷ // ViP_5,17.26 // sÃphalyam ak«ïor yugam etad atra d­«Âe jagaddhÃtari yÃtam uccai÷ / apy aÇgam etad bhagavatprasÃdÃd datte 'ÇgasaÇge phalavan mama syÃt // ViP_5,17.27 // apy e«a p­«Âhe mama hastapadmaæ kari«yati ÓrÅmadanantamÆrti÷ / yasyÃÇgulisparÓahatÃkhilÃghair avÃpyate siddhir anÃÓado«Ã // ViP_5,17.28 // yenÃgnividyudraviraÓmimÃlà karÃlam atyugram apÃsya cakram / cakraæ ghnatà daityapater h­tÃni daityÃÇganÃnÃæ nayanäjanÃni // ViP_5,17.29 // yatrÃmbu vinyasya balir manoj¤Ãn avÃpa bhogÃn vasudhÃtalastha÷ / tathÃmaratvaæ tridaÓÃdhipatyaæ manvantaraæ pÆrïam apetaÓatru÷ // ViP_5,17.30 // apy e«a mÃæ kaæsaparigraheïa do«ÃspadÅbhÆtam ado«adu«Âam / kartÃvamÃnopahataæ dhig astu taj janmana÷ sÃdhu bahi«k­to ya÷ // ViP_5,17.31 // j¤ÃnÃtmakasyÃmalasattvarÃÓer apetado«asya sadà sphuÂasya / kiæ và jagaty atra samastapuæsÃm aj¤Ãtam asyÃsti h­di sthitasya // ViP_5,17.32 // tasmÃd ahaæ bhaktivinamracetà vrajÃmi sarveÓvaram ÅÓvarÃïÃm / aæÓÃvatÃraæ puru«ottamasya anÃdimadhyÃntamayasya vi«ïo÷ // ViP_5,17.33 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe saptadaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: cintayann iti govindam upagamya sa yÃdava÷ / akrÆro 'smÅti caraïau nanÃma Óirasà hare÷ // ViP_5,18.1 // so 'py enaæ dhvajavajrÃbjak­tacihnena pÃïinà / saæsp­ÓyÃk­«ya ca prÅtyà sugìhaæ pari«asvaje // ViP_5,18.2 // k­tasaævandanau tena yathÃvad balakeÓavau / tata÷ pravi«Âau saæh­«Âau tam ÃdÃyÃtmamandiram // ViP_5,18.3 // saha tÃbhyÃæ tadÃkrÆra÷ k­tasaævandanÃdika÷ / bhuktabhojyo yathÃnyÃyam Ãcacak«e tatas tayo÷ // ViP_5,18.4 // yathà nirbhartsyate tena kaæsenÃnakadundubhi÷ / yathà ca devakÅ devÅ dÃnavena durÃtmanà // ViP_5,18.5 // ugrasene yathà kaæsa÷ sudurÃtmà ca vartate / yaæ caivÃrthaæ samuddiÓya sa kaæsena visarjita÷ // ViP_5,18.6 // tat sarvaæ vistarÃc chrutvà bhagavÃn keÓisÆdana÷ / uvÃcÃkhilam apy etaj j¤Ãtaæ dÃnapate mayà // ViP_5,18.7 // kari«ye ca mahÃbhÃga yad atraupayikaæ matam / vicintyaæ nÃnyathaitat te viddhi kaæsaæ hataæ mayà // ViP_5,18.8 // ahaæ rÃmaÓ ca mathurÃæ Óvo yÃsyÃva÷ samaæ tvayà / gopav­ddhÃÓ ca yÃsyanti hy ÃdÃyopÃyanaæ bahu // ViP_5,18.9 // niÓeyaæ nÅyatÃæ vÅra na cintÃæ kartum arhasi / trirÃtrÃbhyantare kaæsaæ hani«yÃmi sahÃnugam // ViP_5,18.10 // parÃÓara uvÃca: samÃdiÓya tato gopÃn akrÆro 'pi sakeÓava÷ / su«vÃpa balabhadraÓ ca nandagopag­he tata÷ // ViP_5,18.11 // tata÷ prabhÃte vimale k­«ïarÃmau mahÃmatÅ / akrÆreïa samaæ gantum udyatau mathurÃæ prati // ViP_5,18.12 // d­«Âvà gopÅjana÷ sÃsra÷ ÓlathadvalayabÃhuka÷ / niÓaÓvÃsÃtidu÷khÃrta÷ prÃha cedaæ parasparam // ViP_5,18.13 // mathurÃæ prÃpya govinda÷ kathaæ gokulam e«yati / nÃgarastrÅkalÃlÃpamadhu Órotreïa pÃsyati // ViP_5,18.14 // vilÃsivÃkyapÃne«u nÃgarÅïÃæ k­tÃspadam / cittam asya kathaæ bhÆyo grÃmyagopÅ«u yÃsyati // ViP_5,18.15 // sÃraæ samastago«Âhasya vidhinà haratà harim / prah­taæ gopayo«itsu nirgh­ïena durÃtmanà // ViP_5,18.16 // bhÃvagarbhasmitaæ vÃkyaæ vilÃsalalità gati÷ / nÃgarÅïÃm atÅvaitat kaÂÃk«ek«itam eva ca // ViP_5,18.17 // grÃmyo harir ayaæ tÃsÃæ vilÃsaniga¬air yuta÷ / bhavatÅnÃæ puna÷ pÃrÓvaæ kayà yuktyà same«yati // ViP_5,18.18 // e«ae«a ratham Ãruhya mathurÃæ yÃti keÓava÷ / krÆreïÃkrÆrakeïÃtra nirÃÓena pratÃrita÷ // ViP_5,18.19 // kiæ na vetti n­Óaæso 'yam anurÃgaparaæ janam / yenemam ak«ïor ÃhlÃdaæ nayaty anyatra no harim // ViP_5,18.20 // e«a rÃmeïa sahita÷ prayÃty atyantanirgh­ïa÷ / ratham Ãruhya govindas tvaryatÃm asya vÃraïe // ViP_5,18.21 // gurÆïÃm agrato vaktuæ kiæ bravÅ«i na na÷ k«amam / gurava÷ kiæ kari«yanti dagdhÃnÃæ virahÃgninà // ViP_5,18.22 // nandagopamukhà gopà gantum ete samudyatÃ÷ / nodyamaæ kurute kaÓcid govindavinivartane // ViP_5,18.23 // suprabhÃtÃdya rajanÅ mathurÃvÃsiyo«itÃm / pÃsyanty acyutavaktrÃbjaæ yÃsÃæ netrÃlipaÇktaya÷ // ViP_5,18.24 // dhanyÃs te pathi ye k­«ïam ito yÃnty anivÃritÃ÷ / udvahi«yanti paÓyanta÷ svadehaæ pulakäcitam // ViP_5,18.25 // mathurÃnagarÅpauranayanÃnÃæ mahotsava÷ / govindÃvayavair d­«Âair atÅvÃdya bhavi«yati // ViP_5,18.26 // ko nu svapna÷ sabhÃgyÃbhir d­«Âas tÃbhir adhok«ajam / vistÃrikÃntinayanà yà drak«yanty anivÃritam // ViP_5,18.27 // aho gopÅjanasyÃsya darÓayitvà mahÃnidhim / uddh­tÃny atra netrÃïi vidhÃtrÃkaruïÃtmanà // ViP_5,18.28 // Á2,D1 ins.: dhanyÃs te pathi ye k­«ïaæ yÃntaæ saumyavapur harim // ViP_5,18.28*25:1 // kautukenÃnime«Ãk«Ã÷ paÓyanti hy anivÃritam // ViP_5,18.28*25:2 // anurÃgeïa Óaithilyam asmÃsu vrajato hare÷ / Óaithilyam upayÃnty ÃÓu kare«u valayÃny api // ViP_5,18.29 // akrÆra÷ krÆrah­daya÷ ÓÅghraæ prerayate hayÃn / evam ÃrtÃsu yo«itsu gh­ïà kasya na jÃyate // ViP_5,18.30 // G1,M1 l. 1 only ins.: akrÆra tvaæ mahÃbÃho vada vÃcÃtisaumyayà // ViP_5,18.30*26:1 // asya gopÅjanasyÃrtiæ kimarthaæ kartum arhasi // ViP_5,18.30*26:2 // kÅd­gvidhà k­tÃsmÃbhir nik­tis te janeÓvara // ViP_5,18.30*26:3 // vidhÃtur và mahÃbÃho tasya k­«ïasya và hare÷ // ViP_5,18.30*26:4 // balabhadro vÃrayituæ necchate dhruvam apy ayam // ViP_5,18.30*26:5 // evam ÃrtÃsu yo«itsu pralapantÅ«v itas tata÷ // ViP_5,18.30*26:6 // ratham ÃsthÃya gacchantam idam Æcur varÃÇganÃ÷ // ViP_5,18.30*26:7 // e«a k­«ïarathasyoccaiÓ cakrareïur nirÅk«yatÃm / dÆrÅbhÆto harir yena so 'pi reïur na lak«yate // ViP_5,18.31 // parÃÓara uvÃca: ity evam atihÃrdena gopÅjananirÅk«ita÷ / tatyÃja vrajabhÆbhÃgaæ saha rÃmeïa keÓava÷ // ViP_5,18.32 // gacchanto javanÃÓvena rathena yamunÃtaÂam / prÃptà madhyÃhnasamaye rÃmÃkrÆrajanÃrdanÃ÷ // ViP_5,18.33 // athÃha k­«ïam akrÆro bhavadbhyÃæ tÃvad ÃsyatÃm / yÃvat karomi kÃlindyÃm ÃhnikÃrhaïam ambhasi // ViP_5,18.34 // tathety uktas tata÷ snÃta÷ svÃcÃnta÷ sa mahÃmati÷ / dadhyau brahma paraæ vipra praviÓya yamunÃjale // ViP_5,18.35 // phaïÃsahasramÃlìhyaæ balabhadraæ dadarÓa sa÷ / kundÃmalÃÇgam unnidrapadmapatrÃruïek«aïam // ViP_5,18.36 // v­taæ vÃsukirambhÃdyair mahadbhi÷ pavanÃÓibhi÷ / saæstÆyamÃnaæ gandharvair vanamÃlÃvibhÆ«itam // ViP_5,18.37 // dadhÃnam asite vastre cÃrupadmÃvataæsakam / cÃrukuï¬alinaæ mattam antar jalatale sthitam // ViP_5,18.38 // tasyotsaÇge ghanaÓyÃmam ÃtÃmrÃyatalocanam / caturbÃhum udÃrÃÇgaæ cakrÃdyÃyudhabhÆ«aïam // ViP_5,18.39 // pÅte vasÃnaæ vasane citramÃlyavibhÆ«aïam / ÓakracÃpata¬inmÃlÃvicitram iva toyadam // ViP_5,18.40 // ÓrÅvatsavak«asaæ cÃrukeyÆramukuÂojjvalam / dadarÓa k­«ïam akli«Âaæ puï¬arÅkÃvataæsakam // ViP_5,18.41 // sanandanÃdyair munibhi÷ siddhayogair akalma«ai÷ / vicintyamÃnaæ tatrasthair nÃsÃgranyastalocanai÷ // ViP_5,18.42 // balak­«ïau tathÃkrÆra÷ pratyabhij¤Ãya vismita÷ / so 'cintayad rathÃc chÅghraæ katham atrÃgatÃv iti // ViP_5,18.43 // vivak«o÷ stambhayÃm Ãsa vÃcaæ tasya janÃrdana÷ / tato ni«kramya salilÃd ratham abhyÃgata÷ puna÷ // ViP_5,18.44 // dadarÓa tatra caivobhau rathasyopary adhi«Âhitau / rÃmak­«ïau yathÃpÆrvaæ manu«yavapu«Ãnvitau // ViP_5,18.45 // nimagnaÓ ca punas toye sa dadarÓa tathaiva tau / saæstÆyamÃnau gandharvamunisiddhamahoragai÷ // ViP_5,18.46 // tato vij¤ÃtasadbhÃva÷ sa tu dÃnapatis tadà / tu«ÂÃva sarvavij¤Ãna, ,mayam acyutam ÅÓvaram // ViP_5,18.47 // akrÆra uvÃca: sanmÃtrarÆpiïe 'cintyamahimne paramÃtmane / vyÃpine naikarÆpaikasvarÆpÃya namo nama÷ // ViP_5,18.48 // satyarÆpÃya te 'cintya havirbhÆtÃya te nama÷ / namo 'vij¤eyarÆpÃya parÃya prak­te÷ prabho // ViP_5,18.49 // bhÆtÃtmà cendriyÃtmà ca pradhÃnÃtmà tathà bhavÃn / Ãtmà ca paramÃtmà ca tvam eka÷ pa¤cadhà sthita÷ // ViP_5,18.50 // prasÅda sarvasarvÃtman k«arÃk«aramayeÓvara / brahmavi«ïuÓivÃkhyÃbhi÷ kalpanÃbhir udÅrita÷ // ViP_5,18.51 // anÃkhyeyasvarÆpÃtmann anÃkhyeyaprayojana / anÃkhyeyÃbhidhÃnaæ tvÃæ nato 'smi parameÓvara // ViP_5,18.52 // na yatra nÃtha vidyante nÃmajÃtyÃdikalpanÃ÷ / tad brahma paramaæ nityam avikÃri bhavÃn aja // ViP_5,18.53 // na kalpanÃm ­te 'rthasya sarvasyÃdhigamo yata÷ / tata÷ k­«ïÃcyutÃnantavi«ïusaæj¤Ãbhir Ŭyase // ViP_5,18.54 // sarvÃrthÃs tvam aja vikalpanÃbhir etad devÃdyaæ jagad akhilaæ tvam eva viÓvam / viÓvÃtmaæs tvam iti vikÃrabhÃvahÅna÷ sarvasmin na hi bhavato 'sti kiæcid anyat // ViP_5,18.55 // tvaæ brahmà paÓupatir aryamà vidhÃtà dhÃtà tvaæ tridaÓapati÷ samÅraïo 'gni÷ / toyeÓo dhanapatir antakas tvam eko bhinnÃrthair jagad abhipÃsi Óaktibhedai÷ // ViP_5,18.56 // viÓvaæ bhavÃn s­jati sÆryagabhastirÆpo viÓvaæ ca te guïamayo 'yam aja prapa¤ca÷ / rÆpaæ paraæ sad iti vÃcakam ak«araæ yaj j¤ÃnÃtmane sadasate praïato 'smi tasmai // ViP_5,18.57 // oæ namo vÃsudevÃya nama÷ saækar«aïÃya te / pradyumnÃya namas tubhyam aniruddhÃya te nama÷ // ViP_5,18.58 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe '«ÂÃdaÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: evam antar jale vi«ïum abhi«ÂÆya sa yÃdava÷ / arcayÃm Ãsa sarveÓaæ pu«padhÆpair manomayai÷ // ViP_5,19.1 // parityaktÃnyavi«ayaæ manas tatra niveÓya sa÷ / brahmabhÆte ciraæ sthitvà virarÃma samÃdhita÷ // ViP_5,19.2 // k­tak­tyam ivÃtmÃnaæ manyamÃno mahÃmati÷ / ÃjagÃma rathaæ bhÆyo nirgamya yamunÃmbhasa÷ // ViP_5,19.3 // rÃmak­«ïau ca dad­Óe yathÃpÆrvaæ rathe sthitau / vismitÃk«as tadÃkrÆras taæ ca k­«ïo 'bhyabhëata // ViP_5,19.4 // nÆnaæ te d­«Âam ÃÓcaryam akrÆra yamunÃjale / vismayotphullanayano bhavÃn saælak«yate yata÷ // ViP_5,19.5 // akrÆra uvÃca: antar jale yad ÃÓcaryaæ d­«Âaæ tatra mayÃcyuta / tad atrÃpi hi paÓyÃmi mÆrtimat purata÷ sthitam // ViP_5,19.6 // jagad etan mahÃÓcaryaæ rÆpaæ yasya mahÃtmana÷ / tenÃÓcaryapareïÃhaæ bhavatà k­«ïa saægata÷ // ViP_5,19.7 // tat kim etena mathurÃæ prayÃmo madhusÆdana / bibhemi kaæsÃd dhig janma parapiï¬opajÅvinÃm // ViP_5,19.8 // ity uktvà codayÃm Ãsa tÃn hayÃn vÃtaraæhasa÷ / saæprÃptaÓ cÃtisÃyÃhne so 'krÆro mathurÃæ purÅm // ViP_5,19.9 // vilokya mathurÃæ rÃmaæ k­«ïaæ cÃha sa yÃdava÷ / padbhyÃæ yÃtaæ mahÃvÅryau rathenaiko viÓÃmy aham // ViP_5,19.10 // gantavyaæ vasudevasya na bhavadbhyÃæ tathà g­ham / yuvayor hi k­te v­ddha÷ sa kaæsena nirasyate // ViP_5,19.11 // parÃÓara uvÃca: ity uktvà praviveÓÃtha so 'krÆro mathurÃæ purÅm / pravi«Âau rÃmak­«ïau ca rÃjamÃrgam upÃgatau // ViP_5,19.12 // strÅbhir naraiÓ ca sÃnandaæ locanair abhivÅk«itau / jagmatur lÅlayà vÅrau mattau bÃlagajÃv iva // ViP_5,19.13 // bhramamÃïau tu tau d­«Âvà rajakaæ raÇgakÃrakam / ayÃcetÃæ surÆpÃïi vÃsÃæsi rucirÃnanau // ViP_5,19.14 // kaæsasya rajaka÷ so 'tha prasÃdÃrƬhavismaya÷ / bahÆny Ãk«epavÃkyÃni prÃhoccai rÃmakeÓavau // ViP_5,19.15 // tatas talaprahÃreïa k­«ïas tasya durÃtmana÷ / pÃtayÃm Ãsa kopena rajakasya Óiro bhuvi // ViP_5,19.16 // hatvÃdÃya ca vastrÃïi pÅtanÅlÃmbarau tata÷ / k­«ïarÃmau mudà yuktau mÃlÃkÃrag­haæ gatau // ViP_5,19.17 // vikÃsinetrayugalo mÃlÃkÃro 'pi vismita÷ / etau kasya kuto vaitau maitreyÃcintayat tata÷ // ViP_5,19.18 // pÅtanÅlÃmbaradharau tau d­«ÂvÃtimanoharau / sa tarkayÃm Ãsa tadà bhuvaæ devÃv upÃgatau // ViP_5,19.19 // vikÃsimukhapadmÃbhyÃæ tÃbhyÃæ pu«pÃïi yÃcita÷ / bhuvaæ vi«Âabhya hastÃbhyÃæ pasparÓa Óirasà mahÅm // ViP_5,19.20 // prasÃdaparamau nÃthau mama geham upÃgatau / dhanyo 'ham arcayi«yÃmÅty Ãha tau mÃlyajÅvaka÷ // ViP_5,19.21 // tata÷ prah­«Âavadanas tayo÷ pu«pÃïi kÃmata÷ / cÃrÆïy etÃny athaitÃni pradadau sa vilobhayan // ViP_5,19.22 // puna÷ puna÷ praïamyÃsau mÃlÃkÃro narottamau / dadau pu«pÃïi cÃrÆïi gandhavanty amalÃni ca // ViP_5,19.23 // mÃlÃkÃrÃya k­«ïo 'pi prasanna÷ pradadau varam / ÓrÅs tvÃæ matsaæÓrayà bhadra na kadÃcit tyaji«yati // ViP_5,19.24 // balahÃnir na te saumya dhanahÃnis tathaiva ca / yÃvad dinÃni tÃvac ca na naÓi«yati saætati÷ // ViP_5,19.25 // bhuktvà ca bhogÃn vipulÃæs tvam ante matprasÃdajam / mamÃnusmaraïaæ prÃpya divyaæ lokam avÃpsyasi // ViP_5,19.26 // dharme manaÓ ca te bhadra sarvakÃlaæ bhavi«yati / yu«matsaætatijÃtÃnÃæ dÅrgham Ãyur bhavi«yati // ViP_5,19.27 // nopasargÃdikaæ do«aæ yu«matsaætatisaæbhava÷ / saæprÃpsyati mahÃbhÃga yÃvat sÆryo bhavi«yati // ViP_5,19.28 // parÃÓara uvÃca: ity uktvà tadg­hÃt k­«ïo baladevasahÃyavÃn / nirjagÃma muniÓre«Âha mÃlÃkÃreïa pÆjita÷ // ViP_5,19.29 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe ekonaviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: rÃjamÃrge tata÷ k­«ïa÷ sÃnulepanabhÃjanÃm / dadarÓa kubjÃm ÃyÃntÅæ navayauvanagocarÃm // ViP_5,20.1 // tÃm Ãha lalitaæ k­«ïa÷ kasyedam anulepanam / bhavatyà nÅyate satyaæ vadendÅvaralocane // ViP_5,20.2 // sakÃmenaiva sà proktà sÃnurÃgà hariæ prati / prÃha sà lalitaæ kubjà taddarÓanabalÃtk­tà // ViP_5,20.3 // kÃnta kasmÃn na jÃnÃsi kaæsenÃbhiniyojitÃm / naikavakreti vikhyÃtÃm anulepanakarmaïi // ViP_5,20.4 // nÃnyapi«Âaæ hi kaæsasya prÅtaye hy anulepanam / bhavaty aham atÅvÃsya prasÃdadhanabhÃjanam // ViP_5,20.5 // ÓrÅk­«ïa uvÃca: sugandham etad rÃjÃrhaæ ruciraæ rucirÃnane / Ãvayor gÃtrasad­Óaæ dÅyatÃm anulepanam // ViP_5,20.6 // parÃÓara uvÃca: Órutvaitad Ãha sà kubjà g­hyatÃm iti sÃdaram / anulepanaæ ca dadau gÃtrayogyam athobhayo÷ // ViP_5,20.7 // bhakticchedÃnuliptÃÇgau tatas tau puru«ar«abhau / sendracÃpau virÃjetÃæ sitak­«ïÃv ivÃmbudau // ViP_5,20.8 // tatas tÃæ cibuke Óaurir ullÃpanavidhÃnavit / utpÃÂya tolayÃm Ãsa dvyaÇgulenÃgrapÃïinà // ViP_5,20.9 // cakar«a padbhyÃæ ca tadà ­jutvaæ keÓavo 'nayat / tata÷ sà ­jutÃæ prÃptà yo«itÃm abhavad varà // ViP_5,20.10 // vilÃsalalitaæ prÃha premagarbhabharÃlasam / vastre prag­hya govindaæ vraja gehaæ mameti vai // ViP_5,20.11 // D3.5,T2,G2.3 marg., ed. VeÇk. ins.: evam uktas tayà ÓaurÅ rÃmasyÃlokya cÃnanam // ViP_5,20.11*27:1 // prahasya kubjÃæ tÃm Ãha naikavakrÃm aninditÃm // ViP_5,20.11*27:2 // while G1 ins.: ity uktavantÅm Ãlokya prahasan harir abravÅt // ViP_5,20.11*28 // ÃyÃsye bhavatÅgeham iti tÃæ prahasan hari÷ / visasarja jahÃsoccai rÃmasyÃlokya cÃnanam // ViP_5,20.12 // bhakticchedÃnuliptÃÇgau nÅlapÅtÃmbarau ca tau / dhanu÷ÓÃlÃæ tato yÃtau citramÃlyopaÓobhitau // ViP_5,20.13 // Ãyogavaæ dhanÆratnaæ tÃbhyÃæ p­«Âais tu rak«ibhi÷ / ÃkhyÃte sahasà k­«ïo g­hÅtvÃpÆrayad dhanu÷ // ViP_5,20.14 // tata÷ pÆrayatà tena bhajyamÃnaæ balÃd dhanu÷ / cakÃra sumahÃÓabdaæ mathurà yena pÆrità // ViP_5,20.15 // anuyuktau tatas tau tu bhagne dhanu«i rak«ibhi÷ / rak«isainyaæ nik­tyobhau ni«krÃntau kÃrmukÃlayÃt // ViP_5,20.16 // akrÆrÃgamav­ttÃntam upalabhya tathà dhanu÷ / bhagnaæ ÓrutvÃtha kaæso 'pi prÃha cÃïÆramu«Âikau // ViP_5,20.17 // kaæsa uvÃca: gopÃladÃrakau prÃptau bhavadbhyÃæ tau mamÃgrata÷ / mallayuddhe nihantavyau mama prÃïaharau hi tau // ViP_5,20.18 // niyuddhe tadvinÃÓena bhavadbhyÃæ to«ito hy aham / dÃsyÃmy abhimatÃn kÃmÃn nÃnyathaitan mahÃbalau // ViP_5,20.19 // nyÃyato 'nyÃyato vÃpi bhavadbhyÃæ tau mamÃhitau / hantavyau tadvadhÃd rÃjyaæ sÃmÃnyaæ vo bhavi«yati // ViP_5,20.20 // ity ÃdiÓya sa tau mallau tataÓ cÃhÆya hastipam / provÃcoccais tvayà mallasamÃjadvÃri ku¤jara÷ // ViP_5,20.21 // sthÃpya÷ kuvalayÃpŬas tena tau gopadÃrakau / ghÃtanÅyau niyuddhÃya raÇgadvÃram upÃgatau // ViP_5,20.22 // tam apy Ãj¤Ãpya d­«Âvà ca ma¤cÃn sarvÃn upÃk­tÃn / Ãsannamaraïa÷ kaæsa÷ sÆryodayam udaik«ata // ViP_5,20.23 // tata÷ samastama¤ce«u nÃgara÷ sa tadà jana÷ / rÃjama¤ce«u cÃrƬhÃ÷ saha bh­tyair mahÅbh­ta÷ // ViP_5,20.24 // mallaprÃÓnikavargaÓ ca raÇgamadhyasamÅpata÷ / k­ta÷ kaæsena kaæso 'pi tuÇgama¤ce vyavasthita÷ // ViP_5,20.25 // anta÷purÃïÃæ ma¤cÃÓ ca tathÃnye parikalpitÃ÷ / anye ca vÃramukhyÃnÃm anye nÃgarayo«itÃm // ViP_5,20.26 // nandagopÃdayo gopà ma¤ce«v anye«v avasthitÃ÷ / akrÆravasudevau ca ma¤caprÃnte vyavasthitau // ViP_5,20.27 // nÃgarÅyo«itÃæ madhye devakÅ putrag­ddhinÅ / antakÃle 'pi putrasya drak«yÃmi ruciraæ mukham // ViP_5,20.28 // vÃdyamÃne«u tÆrye«u cÃïÆre cÃtivalgati / hÃhÃkÃrapare loke ÃsphoÂayati mu«Âike // ViP_5,20.29 // After 29, B2 l. 4 and 9-10 only.3 l. 5 only,D3,T1,G2.3 ins.; D4 cont. l. 2 only after 20.31A: d­«Âvà kuvalayÃpŬaæ ghoradantaæ sudÃruïam // ViP_5,20.29*29:1 // krŬitvà suciraæ k­«ïa÷ karidantapadÃntare // ViP_5,20.29*29:2 // dantadvayaæ tu jagrÃha karÃbhyÃæ kariïas tadà // ViP_5,20.29*29:3 // jaghÃna vÃmapÃdena mastake hastinas tata÷ // ViP_5,20.29*29:4 // utpÃÂya vÃmadantaæ tu dak«iïenaiva pÃïinà // ViP_5,20.29*29:5 // tìayÃm Ãsa yantÃraæ tasyÃsÅc chatadhà Óira÷ // ViP_5,20.29*29:6 // dak«iïaæ dantam utpÃÂya balabhadro 'pi tatk«aïÃt // ViP_5,20.29*29:7 // saro«as tena pÃrÓvasthÃn gajapÃlÃn apothayat // ViP_5,20.29*29:8 // sa papÃta hatas tena balabhadreïa lÅlayà // ViP_5,20.29*29:9 // sahasrÃk«eïa vajreïa tìita÷ parvato yathà // ViP_5,20.29*29:10 // After l. 8, ed. VeÇk. ins.: tatas tÆtplutya vegena rauhiïeyo mahÃbala÷ // ViP_5,20.29*29A // while D4,T2 ins. after 29, ed. VeÇk. ins.: Å«ad dhasantau tau vÅrau balabhadrajanÃrdanau // ViP_5,20.29*30:1 // gopave«adharau bÃlau raÇgadvÃram upÃgatau // ViP_5,20.29*30:2 // tata÷ kuvalayÃpŬo mahÃmÃtrapracodita÷ // ViP_5,20.29*30:3 // abhyadhÃvata vegena hantuæ gopakumÃrakau // ViP_5,20.29*30:4 // hÃhÃkÃro mahä jaj¤e raÇgamadhye dvijottama // ViP_5,20.29*30:5 // baladevo 'pi taæ d­«Âvà vacanaæ cedam abravÅt // ViP_5,20.29*30:6 // hantavyo hi mahÃbhÃga nÃgo 'yaæ Óatrucodita÷ // ViP_5,20.29*30:7 // ity ukta÷ so 'grajenÃtha baladevena vai dvija // ViP_5,20.29*30:8 // siæhanÃdaæ tataÓ cakre mÃdhava÷ paravÅrahà // ViP_5,20.29*30:9 // kareïa karam Ãk­«ya keÓava÷ keÓisÆdana÷ // ViP_5,20.29*30:10 // dantam ekaæ samutpÃÂya tìayÃm Ãsa ku¤jara÷ // ViP_5,20.29*30:11 // utpÃÂya vÃmadantaæ tu dak«iïenaiva pÃïinà // ViP_5,20.29*30:12 // sa papÃta mahÅp­«Âhe meruÓ­Çgam ivÃparam // ViP_5,20.29*30:13 // After l. 10 in *30 D4 ins.: ÅÓo 'pi sarvajagatÃæ bÃlalÅlÃnusÃrata÷ // ViP_5,20.29*30A // While ed. VeÇk. ins. after l. 10: bhrÃmayÃm Ãsa taæ Óaurir airÃvatasamaæ bale // ViP_5,20.29*30B // hatvà kuvalayÃpŬaæ hastyÃrohapracoditam / madÃs­ganuliptÃÇgau gajadantavarÃyudhau // ViP_5,20.30 // m­gamadhye yathà simhau garvalÅlÃvalokinau / pravi«Âau sumahÃraÇgaæ balabhadrajanÃrdanau // ViP_5,20.31 // hÃhÃkÃro mahä jaj¤e sarvama¤ce«v anantaram / k­«ïo 'yaæ balabhadro 'yam iti lokasya vismayÃt // ViP_5,20.32 // so 'yaæ yena hatà ghorà pÆtanà sà niÓÃcarÅ / k«iptaæ tu ÓakaÂaæ yena bhagnau ca yamalÃrjunau // ViP_5,20.33 // so 'yaæ ya÷ kÃliyaæ nÃgaæ nanartÃruhya bÃlaka÷ / dh­to govardhano yena saptarÃtraæ mahÃgiri÷ // ViP_5,20.34 // ari«Âo dhenuka÷ keÓÅ lÅlayaiva mahÃtmanà / nihatà yena durv­ttà d­ÓyatÃæ so 'yam acyuta÷ // ViP_5,20.35 // ayaæ cÃsya mahÃbÃhur balabhadro 'grajo 'grata÷ / prayÃti lÅlayà yo«inmanonayananandana÷ // ViP_5,20.36 // ayaæ sa kathyate prÃj¤ai÷ purÃïÃrthÃvalokibhi÷ / gopÃlo yÃdavaæ vaæÓaæ magnam abhyuddhari«yati // ViP_5,20.37 // ayaæ sa sarvabhÆtasya vi«ïor akhilajanmana÷ / avatÅrïo mahÅm aæÓo nÆnaæ bhÃraharo bhuva÷ // ViP_5,20.38 // ity evaæ varïite paurai rÃme k­«ïe ca tatk«aïÃt // ViP_5,20.39ab // M4 ins.: pravi«Âe nagaram abhyetau viÓvalokÃvalokitau // ViP_5,20.39ab*31 // uras tatÃpa devakyÃ÷ snehasnutapayodharam // ViP_5,20.39cd // mahotsavam ivÃsÃdya putrÃnanavilokanam / yuveva vasudevo 'bhÆd vihÃyÃbhyÃgatÃæ jarÃm // ViP_5,20.40 // vistÃritÃk«iyugalo rÃjÃnta÷purayo«ita÷ / nÃgarastrÅsamÆhaÓ ca dra«Âuæ na virarÃma tam // ViP_5,20.41 // B1.3,D6 ins. striya÷ Æcu÷, while G1 ins.: evaæ tà rÃjakanyÃÓ ca mahi«ya÷ purayo«ita÷ // ViP_5,20.41*32:1 // agraïyagaïikÃÓ caiva kanyà nÃgarikÃ÷ striya÷ // ViP_5,20.41*32:2 // kaæsÃrih­dayÃsaktacetanÃs tà varastriya÷ // ViP_5,20.41*32:3 // garhayantyo 'tha rÃjÃnam bhramantyas taddid­k«ayà // ViP_5,20.41*32:4 // icchantyo manasas tasya jayety Æcur jayaæ tata÷ // ViP_5,20.41*32:5 // sakhya÷ paÓyata k­«ïasya mukham atyaruïek«aïam / gajayuddhak­tÃyÃsasvedÃmbukaïikÃcitam // ViP_5,20.42 // vikÃsiÓaradambhojam avaÓyÃyajalok«itam / paribhÆya sthitaæ janma saphalaæ kriyatÃæ d­Óa÷ // ViP_5,20.43 // ÓrÅvatsÃÇkaæ mahaddhÃma bÃlasyaitad vilokyatÃm / vipak«ak«apaïaæ vak«o bhujayugmaæ ca bhÃmini // ViP_5,20.44 // kiæ na paÓyasi kundendum­ïÃladhavalÃnanam / balabhadram imaæ nÅlaparidhÃnam upÃgatam // ViP_5,20.45 // valgatà mu«Âikenaitac cÃïÆreïa tathà sakhi / kriyate balabhadrasya hÃsyam etad vilokyatÃm // ViP_5,20.46 // sakhya÷ paÓyata cÃïÆraæ niyuddhÃrtham ayaæ hari÷ / samupaiti na santy atra kiæ v­ddhà yuktakÃriïa÷ // ViP_5,20.47 // G1 ins.: na kiæcid api jÃnÃti yuktÃyuktaæ mahÅpati÷ // ViP_5,20.47*33:1 // balÃbalam avij¤Ãtum anenÃtra na Óakyate // ViP_5,20.47*33:2 // kimarthaæ mantriïaÓ caite mantriïo rÃjakarmaïi // ViP_5,20.47*33:3 // kva yauvanonmukhÅbhÆtasukumÃratanur hari÷ / kva vajrakaÂhinÃbhogaÓarÅro 'yaæ mahÃsura÷ // ViP_5,20.48 // imau sulalitau raÇge vartete navayauvanau / daiteyamallÃÓ cÃïÆrapramukhÃs tv atidÃruïÃ÷ // ViP_5,20.49 // niyuddhaprÃÓnikÃnÃæ tu mahÃn e«a vyatikrama÷ / yad bÃlabalinor yuddhaæ madhyasthai÷ samupek«yate // ViP_5,20.50 // parÃÓara uvÃca: itthaæ purastrÅlokasya vadataÓ cÃlayan bhuvam // ViP_5,20.51ab // After 51ab, D2 ins.: niruddhaæ prëïikair yuktaæ Órutvà tau rÃmakeÓavau // ViP_5,20.51ab*34 // vavalga baddhakak«yo 'ntar janasya bhagavÃn hari÷ // ViP_5,20.51cd // balabhadro 'pi cÃsphoÂya vavalga lalitaæ yadà / pade pade tadà bhÆmir yan na ÓÅrïà tad adbhutam // ViP_5,20.52 // cÃïÆreïa tata÷ k­«ïo yuyudhe 'mitavikrama÷ / niyuddhakuÓalo daityo balabhadreïa mu«Âika÷ // ViP_5,20.53 // saænipÃtÃvadhÆtais tu cÃïÆreïa samaæ hari÷ / k«epaïair mu«ÂibhiÓ caiva kÅlavajranipÃtanai÷ // ViP_5,20.54 // After 54, Á1 ins.: jÃnubhiÓ cÃnyanirghÃtais tathà bÃhuvighaÂÂitai÷ // ViP_5,20.54*35 // While D5 ins.: jÃnubhiÓ cÃÓmabhir ghÃtai÷ Óirobhir avaghaÂÂitai÷ // ViP_5,20.54*36 // pÃdoddhÆtai÷ pram­«ÂaiÓ ca tayor yuddham abhÆn mahat // ViP_5,20.55 // aÓastram atighoraæ tat tayor yuddhaæ sudÃruïam / balaprÃïavini«pÃdyaæ samÃjotsavasaænidhau // ViP_5,20.56 // yÃvad yÃvac ca cÃïÆro yuyudhe hariïà saha / prÃïahÃnim avÃpÃgryÃæ tÃvat tÃval lavÃl lavam // ViP_5,20.57 // k­«ïo 'pi yuyudhe tena lÅlayaiva jaganmaya÷ / khedÃc cÃlayatà kopÃn nijaÓekharakesaram // ViP_5,20.58 // balak«ayaæ viv­ddhiæ ca d­«Âvà cÃïÆrak­«ïayo÷ / vÃrayÃm Ãsa tÆryÃïi kaæsa÷ kopaparÃyaïa÷ // ViP_5,20.59 // m­daÇgÃdi«u tÆrye«u prati«iddhe«u tatk«aïÃt / khe saægatÃny avÃdyanta devatÆryÃïy anekaÓa÷ // ViP_5,20.60 // jaya govinda cÃïÆraæ jahi keÓava dÃnavam / ity antardhÃnagà devÃs tadocur atihar«itÃ÷ // ViP_5,20.61 // cÃïÆreïa ciraæ kÃlaæ krŬitvà madhusÆdana÷ / utpÃÂya bhrÃmayÃm Ãsa tadvadhÃya k­todyama÷ // ViP_5,20.62 // bhrÃmayitvà Óataguïaæ daityamallam amitrajit / bhÆmÃv ÃsphoÂayÃm Ãsa gagane gatajÅvitam // ViP_5,20.63 // bhÆmÃv ÃsphoÂitas tena cÃïÆra÷ ÓatadhÃvrajat / raktasrÃvamahÃpaÇkÃæ cakÃra sa tadà bhuvam // ViP_5,20.64 // baladevo 'pi tatkÃlaæ mu«Âikena mahÃbala÷ / yuyudhe daityamallena cÃïÆreïa yathà hari÷ // ViP_5,20.65 // so 'py enaæ mu«Âinà mÆrdhni vak«asy Ãhatya jÃnunà / pÃtayitvà dharÃp­«Âhe ni«pipe«a gatÃyu«am // ViP_5,20.66 // k­«ïas toÓalakaæ bhÆyo mallarÃjaæ mahÃbalam / vÃmamu«ÂiprahÃreïa pÃtayÃm Ãsa bhÆtale // ViP_5,20.67 // cÃïÆre nihate malle mu«Âike vinipÃtite / nÅte k«ayaæ toÓalake sarve mallÃ÷ pradudruvu÷ // ViP_5,20.68 // vavalgatus tadà raÇge k­«ïasaækar«aïÃv ubhau / samÃnavayaso gopÃn balÃd Ãk­«ya har«itau // ViP_5,20.69 // kaæso 'pi koparaktÃk«a÷ prÃhoccair vyÃp­tÃn narÃn / gopÃv etau samÃjaughÃn ni«krÃmyetÃæ balÃd ita÷ // ViP_5,20.70 // nando 'pi g­hyatÃæ pÃpo niga¬air Ãyasair iha / av­ddhÃrheïa daï¬ena vasudevo 'pi hanyatÃm // ViP_5,20.71 // valganti gopÃ÷ k­«ïena ye ceme sahitÃ÷ pura÷ / gÃvo hriyantÃm ete«Ãæ yac cÃsti vasu kiæcana // ViP_5,20.72 // evam Ãj¤ÃpayÃnaæ tu prahasya madhusÆdana÷ / utplutyÃruhya taæ ma¤caæ kaæsaæ jagrÃha vegata÷ // ViP_5,20.73 // keÓe«v Ãk­«ya vigalatkirÅÂam avanÅtale / kaæsaæ sa pÃtayÃm Ãsa tasyopari papÃta ca // ViP_5,20.74 // ni÷Óe«ajagadÃdhÃraguruïà patatopari / k­«ïena tyÃjita÷ prÃïÃn ugrasenÃtmajo n­pa÷ // ViP_5,20.75 // m­tasya keÓe«u tadà g­hÅtvà madhusÆdana÷ / cakar«a dehaæ kaæsasya raÇgamadhye mahÃbala÷ // ViP_5,20.76 // gauraveïÃtimahatà parikhà tena k­«yatà / k­tà kaæsasya dehena vegeneva mahÃmbhasa÷ // ViP_5,20.77 // kaæse g­hÅte k­«ïena tadbhrÃtÃbhyÃgato ru«Ã / sunÃmà balabhadreïa lÅlayaiva nipÃtita÷ // ViP_5,20.78 // tato hÃhÃk­taæ sarvam ÃsÅt tad raÇgamaï¬alam / avaj¤ayà hataæ d­«Âvà k­«ïena mathureÓvaram // ViP_5,20.79 // k­«ïo 'pi vasudevasya pÃdau jagrÃha satvara÷ / devakyÃÓ ca mahÃbÃhur baladevasahÃyavÃn // ViP_5,20.80 // utthÃpya vasudevas taæ devakÅ ca janÃrdanam / sm­tajanmoktavacanau tÃv eva praïatau sthitau // ViP_5,20.81 // vasudeva uvÃca: prasÅda sÅdatÃæ deva devÃnÃæ varada prabho / tathÃvayo÷ prasÃdena k­toddhÃraÓ ca keÓava // ViP_5,20.82 // ÃrÃdhito yad bhagavÃn avatÅrïo g­he mama / durv­ttanidhanÃrthÃya tena na÷ pÃvitaæ kulam // ViP_5,20.83 // tvam anta÷ sarvabhÆtÃnÃæ sarvabhÆte«v avasthita÷ / pravartete samastÃtmaæs tvatto bhÆtabhavi«yatÅ // ViP_5,20.84 // yaj¤ais tvam ijyase nityaæ sarvadevamayÃcyuta / tvam eva yaj¤o ya«Âà ca yaj¤ÃnÃæ parameÓvara÷ // ViP_5,20.85 // D3,G2, ed. VeÇk. ins.: samudbhava÷ samastasya jagatas tvaæ janÃrdana // ViP_5,20.85*37 // sÃpahnavaæ mama mano yad etat tvayi jÃyate / devakyÃÓ cÃtmajaprÅtyà tad atyantavi¬ambanà // ViP_5,20.86 // kva kartà sarvabhÆtÃnÃm anÃdinidhano bhavÃn / kva me manu«yakasyai«Ã jihvà putreti vak«yati // ViP_5,20.87 // jagad etaj jagannÃtha saæbhÆtam akhilaæ yata÷ / kayà yuktyà vinà mÃyÃæ so 'smatta÷ saæbhavi«yati // ViP_5,20.88 // yasmin prati«Âhitaæ sarvaæ jagat sthÃvarajaÇgamam / sa ko«ÂhotsaÇgaÓayano manu«yÃj jÃyate katham // ViP_5,20.89 // sa tvaæ prasÅda parameÓvara pÃhi viÓvam aæÓÃvatÃrakaraïair na mamÃsi putra÷ / ÃbrahmapÃdapam ayaæ jagad etad ÅÓa tvatto vimohayasi kiæ parameÓvarÃtman // ViP_5,20.90 // mÃyÃvimohitad­Óà tanayo mameti kaæsÃd bhayaæ k­tam apÃstabhayÃtitÅvram / nÅto 'si gokulam ito 'tibhayÃkulasya v­ddhiæ gato 'si mama nÃsti mamatvam ÅÓa // ViP_5,20.91 // karmÃïi rudramarudaÓviÓatakratÆnÃæ sÃdhyÃni yÃni na bhavanti nirÅk«itÃni / tvaæ vi«ïur ÅÓa jagatÃm upakÃraheto÷ prÃpto 'si na÷ parigataæ vigato hi moha÷ // ViP_5,20.92 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe viæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: tau samutpannavij¤Ãnau bhagavatkarmadarÓanÃt / devakÅvasudevau tu d­«Âvà mÃyÃæ punar hari÷ / mohÃya yaducakrasya vitatÃna sa vai«ïavÅm // ViP_5,21.1 // uvÃca cÃmba bhos tÃta cirÃd utkaïÂhitena me / bhavantau kaæsabhÅtena d­«Âau saækar«aïena ca // ViP_5,21.2 // kurvatÃæ yÃti ya÷ kÃlo mÃtÃpitror apÆjanam / tat khaï¬am Ãyu«o vyarthaæ sÃdhÆnÃm upajÃyate // ViP_5,21.3 // gurudevadvijÃtÅnÃæ mÃtÃpitroÓ ca pÆjanam / kurvatÃæ saphalaæ janma dehinÃæ tÃta jÃyate // ViP_5,21.4 // tat k«antavyam idaæ sarvam atikramak­taæ pita÷ / kaæsapratÃpavÅryÃbhyÃm Ãvayo÷ paravaÓyayo÷ // ViP_5,21.5 // parÃÓara uvÃca: ity uktvÃtha praïamyobhau yaduv­ddhÃn anukramÃt / yathÃvad abhipÆjyÃtha cakratu÷ pauramÃnanam // ViP_5,21.6 // kaæsapatnyas tata÷ kaæsaæ parivÃrya hataæ bhuvi / vilepur mÃtaraÓ cÃsya du÷khaÓokapariplutÃ÷ // ViP_5,21.7 // bahuprakÃram atyarthaæ paÓcÃttÃpÃturo hari÷ / tÃ÷ samÃÓvÃsayÃm Ãsa svayam asrÃvilek«aïa÷ // ViP_5,21.8 // ugrasenaæ tato bandhÃn mumoca madhusÆdana÷ / abhya«i¤cat tathaivainaæ nijarÃjye hatÃtmajam // ViP_5,21.9 // rÃjye 'bhi«ikta÷ k­«ïena yadusiæha÷ sutasya sa÷ / cakÃra pretakÃryÃïi ye cÃnye tatra ghÃtitÃ÷ // ViP_5,21.10 // k­taurdhvadaihikaæ cainaæ siæhÃsanagataæ hari÷ / uvÃcÃj¤Ãpaya vibho yat kÃryam aviÓaÇkita÷ // ViP_5,21.11 // yayÃtiÓÃpÃd vaæÓo 'yam arÃjyÃrho 'pi sÃmpratam / mayi bh­tye sthite devÃn Ãj¤Ãpayatu kiæ n­pai÷ // ViP_5,21.12 // parÃÓara uvÃca: ity uktvà so 'smarad vÃyum ÃjagÃma ca tatk«aïÃt / uvÃca cainaæ bhagavÃn keÓava÷ kÃryamÃnu«a÷ // ViP_5,21.13 // gacchendraæ brÆhi vÃyo tvam alaæ garveïa vÃsava / dÅyatÃm ugrasenÃya sudharmà bhavatà sabhà // ViP_5,21.14 // k­«ïo bravÅti rÃjÃrham etad ratnam anuttamam / sudharmÃkhyà sabhà yuktam asyÃæ yadubhir Ãsitum // ViP_5,21.15 // parÃÓara uvÃca: ity ukta÷ pavano gatvà sarvam Ãha ÓacÅpatim / dadau so 'pi sudharmÃkhyÃæ sabhÃæ vÃyo÷ puraædara÷ // ViP_5,21.16 // vÃyunà cÃh­tÃæ divyÃæ sabhÃæ te yadupuægavÃ÷ / bubhuju÷ sarvaratnìhyÃæ govindabhujasaæÓrayÃt // ViP_5,21.17 // viditÃkhilavij¤Ãnau sarvaj¤ÃnamayÃv api / Ói«yÃcÃryakramaæ vÅrau khyÃpayantau yadÆttamau // ViP_5,21.18 // tata÷ sÃndÅpaniæ kÃÓyam avantÅpuravÃsinam / astrÃrthaæ jagmatur vÅrau baladevajanÃrdanau // ViP_5,21.19 // After 19c ed. VeÇk. ins.: .... .... k­topanayanakramau // ViP_5,21.19*38:1 // vedÃbhyÃsak­taprÅtÅ .... .... // ViP_5,21.19*38:2 // tasya Ói«yatvam abhyetya guruv­ttiparau hi tau / darÓayÃæ cakratur vÅrÃv ÃcÃram akhile jane // ViP_5,21.20 // sarahasyaæ dhanurvedaæ sasaægraham adhÅyatÃm / ahorÃtraiÓ catu÷«a«Âyà tad adbhutam abhÆd dvija // ViP_5,21.21 // sÃædÅpanir asaæbhÃvyaæ tayo÷ karmÃtimÃnu«am / vicintya tau tadà mene prÃptau candradivÃkarau // ViP_5,21.22 // After 22, ed. VeÇk. ins.: sÃÇgÃæÓ ca caturo vedÃn sarvaÓÃstrÃïi caiva hi // ViP_5,21.22*39 // astragrÃmam aÓe«aæ ca proktamÃtram avÃpya tau / Æcatur vriyatÃæ yà te dÃtavyà gurudak«iïà // ViP_5,21.23 // so 'py atÅndriyam Ãlokya tayo÷ karma mahÃmati÷ / ayÃcata m­taæ putraæ prabhÃse lavaïÃrïave // ViP_5,21.24 // After 24, G2 ins.: tatheti coktvà prayayau rÃmeïa sahitodadhim // ViP_5,21.24*40 // g­hÅtÃstrau tatas tau tu sÃrghapÃtro mahodadhi÷ / uvÃca na mayà putro h­ta÷ sÃædÅpaner iti // ViP_5,21.25 // After 521.25a B1 l. 1 only,D3.4, T1,M1 ins.: .... .... rathenÃgatya cÃrïavam // ViP_5,21.25*41:1 // dÅyatÃæ sÃgara k«ipraæ putraæ sÃædÅpaner iti // ViP_5,21.25*41:2 // tata÷ sa vyathitas tÆrïaæ .... .... // ViP_5,21.25*41:3 // daitya÷ pa¤cajano nÃma ÓaÇkharÆpa÷ sa bÃlakam / jagrÃha so 'sti salile mamaivÃsurasÆdana // ViP_5,21.26 // parÃÓara uvÃca: ity ukto 'ntar jalaæ gatvà hatvà pa¤cajanaæ ca tam / k­«ïo jagrÃha tasyÃsthiprabhavaæ ÓaÇkham uttamam // ViP_5,21.27 // yasya nÃdena daityÃnÃæ balahÃnir ajÃyata / devÃnÃæ vav­dhe tejo yÃty adharmaÓ ca saæk«ayam // ViP_5,21.28 // taæ päcajanyam ÃpÆrya gatvà yamapurÅæ hari÷ / baladevaÓ ca balavä jitvà vaivasvataæ yamam // ViP_5,21.29 // taæ bÃlaæ yÃtanÃsaæsthaæ yathÃpÆrvaÓarÅriïam / pitre pradattavÃn k­«ïo balaÓ ca balinÃæ vara÷ // ViP_5,21.30 // mathurÃæ ca puna÷ prÃptÃv ugrasenena pÃlitÃm / prah­«Âapuru«astrÅkÃv ubhau rÃmajanÃrdanau // ViP_5,21.31 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe ekaviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: jarÃsaædhasute kaæsa upayeme mahÃbala÷ / astiæ prÃptiæ ca maitreya tayor bhart­haïaæ harim // ViP_5,22.1 // mahÃbalaparÅvÃro magadhÃdhipatir balÅ / hantum abhyÃyayau kopÃj jarÃsaædha÷ sa yÃdavam // ViP_5,22.2 // upetya mathurÃæ so 'tha rurodha magadheÓvara÷ / ak«auhiïÅbhi÷ sainyasya trayoviæÓatibhir v­ta÷ // ViP_5,22.3 // ni«kramyÃlpaparÅvÃrÃv ubhau rÃmajanÃrdanau / yuyudhÃte samaæ tasya balinau balisainikai÷ // ViP_5,22.4 // tato rÃmaÓ ca k­«ïaÓ ca cakrÃte matim uttamÃm / ÃyudhÃnÃæ purÃïÃnÃm ÃdÃne munisattama // ViP_5,22.5 // anantaraæ hare÷ ÓÃrÇgaæ tÆïau cÃk«ayasÃyakau / ÃkÃÓÃd Ãgatau vipra tathà kaumodakÅ gadà // ViP_5,22.6 // halaæ ca balabhadrasya gaganÃd Ãgataæ jvalat / manasÃbhimataæ vipra saunandaæ musalaæ tathà // ViP_5,22.7 // tato yuddhe parÃjitya sasainyaæ magadhÃdhipam / purÅæ viviÓatur vÅrÃv ubhau rÃmajanÃrdanau // ViP_5,22.8 // jite tasmin sudurv­tte jarÃsaædhe mahÃmune / jÅvamÃne gate k­«ïas taæ nÃmanyata nirjitam // ViP_5,22.9 // punar apy ÃjagÃmÃtha jarÃsaædho balÃnvita÷ / jitaÓ ca rÃmak­«ïÃbhyÃm apakrÃnto dvijottama // ViP_5,22.10 // daÓa cëÂau ca saægrÃmÃn evam atyantadurmada÷ / yadubhir mÃgadho rÃjà cakre k­«ïapurogamai÷ // ViP_5,22.11 // sarve«v ete«u yuddhe«u yÃdavai÷ sa parÃjita÷ / apakrÃnto jarÃsaædha÷ svalpasainyair balÃdhika÷ // ViP_5,22.12 // tad balaæ yÃdavÃnÃæ tair ajitaæ yad anekaÓa÷ / tat tu saænidhimÃhÃtmyaæ vi«ïor aæÓasya cakriïa÷ // ViP_5,22.13 // manu«yadharmaÓÅlasya lÅlà sà jagata÷ pate÷ / astrÃïy anekarÆpÃïi yad arÃti«u mu¤cati // ViP_5,22.14 // manasaiva jagats­«Âiæ saæhÃraæ ca karoti ya÷ / tasyÃripak«ak«apaïe kiyÃn udyamavistara÷ // ViP_5,22.15 // tathÃpi ye manu«yÃïÃæ dharmÃs tadanuvartanam / kurvan balavatà saædhiæ hÅnair yuddhaæ karoty asau // ViP_5,22.16 // sÃma copapradÃnaæ ca tathà bhedaæ pradarÓayan / karoti daï¬apÃtaæ ca kvacid eva palÃyanam // ViP_5,22.17 // manu«yadehinÃæ ce«ÂÃm ity evam anuvartata÷ / lÅlà jagatpates tasya chandata÷ saæpravartate // ViP_5,22.18 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe dvÃviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: gÃrgyaæ go«ÂhyÃæ dvijaæ ÓyÃla÷ «aï¬a ity uktavÃn dvija / yadÆnÃæ saænidhau sarve jahasur yÃdavÃs tata÷ // ViP_5,23.1 // tata÷ kopasamÃvi«Âo dak«iïÃpatham etya sa÷ / sutam icchaæs tapas tepe yaducakrabhayÃvaham // ViP_5,23.2 // ÃrÃdhayan mahÃdevaæ so 'yaÓcÆrïam abhak«ayat / dadau varaæ ca tu«Âo 'smai var«e dvÃdaÓame hara÷ // ViP_5,23.3 // sabhÃjayÃm Ãsa ca taæ yavaneÓo hy anÃtmaja÷ / tadyo«itsaægamÃc cÃsya putro 'bhÆd alisaænibha÷ // ViP_5,23.4 // taæ kÃlayavanaæ nÃma rÃjye sve yavaneÓvara÷ / abhi«icya vanaæ yÃto vajrÃgrakaÂhinorasam // ViP_5,23.5 // sa tu vÅryamadonmatta÷ p­thivyÃæ balino n­pÃn / papraccha nÃradas tasmai kathayÃm Ãsa yÃdavÃn // ViP_5,23.6 // mlecchakoÂisahasrÃïÃæ sahasrai÷ so 'bhisaæv­ta÷ / gajÃÓvarathasaæpannaiÓ cakÃra paramodyamam // ViP_5,23.7 // prayayau cÃvyavacchinnaæ chinnayÃno dine dine / yÃdavÃn prati sÃmar«o maitreya mathurÃæ purÅm // ViP_5,23.8 // k­«ïo 'pi cintayÃm Ãsa k«apitaæ yÃdavaæ balam / yavanena raïe gamyaæ mÃgadhasya bhavi«yati // ViP_5,23.9 // mÃgadhena balaæ k«Åïaæ sa kÃlayavano balÅ / hantà tad idam ÃyÃtaæ yadÆnÃæ vyasanaæ dvidhà // ViP_5,23.10 // tasmÃd durgaæ kari«yÃmi yadÆnÃm aridurjayam / striyo 'pi yatra yudhyeyu÷ kiæ punar v­«ïipuægavÃ÷ // ViP_5,23.11 // mayi matte pramatte và supte pravasite tathà / yÃdavÃbhibhavaæ du«Âà mà kurvaæs tv arayo 'dhikÃ÷ // ViP_5,23.12 // iti saæcintya govindo yojanÃni mahodadhim / yayÃce dvÃdaÓa purÅæ dvÃrakÃæ tatra nirmame // ViP_5,23.13 // mahodyÃnÃæ mahÃvaprÃæ ta¬ÃgaÓataÓobhitÃm / prÃkÃrag­hasaæbÃdhÃm indrasyevÃmarÃvatÅm // ViP_5,23.14 // mathurÃvÃsino lokÃæs tatrÃnÅya janÃrdana÷ / Ãsanne kÃlayavane mathurÃæ ca svayaæ yayau // ViP_5,23.15 // bahir Ãvasite sainye mathurÃyà nirÃyudha÷ / nirjagÃma sa govindo dad­Óe yavaneÓvaram // ViP_5,23.16 // sa j¤Ãtvà vÃsudevaæ taæ bÃhupraharaïo n­pa÷ / anuyÃto mahÃyogicetobhi÷ prÃpyate na ya÷ // ViP_5,23.17 // tenÃnuyÃta÷ k­«ïo 'pi praviveÓa mahÃguhÃm / yatra Óete mahÃvÅryo mucukundo nareÓvara÷ // ViP_5,23.18 // so 'pi pravi«Âo yavano d­«Âvà ÓayyÃgataæ naram / pÃdena tìayÃm Ãsa matvà k­«ïaæ sudurmati÷ // ViP_5,23.19 // ed. VeÇk. ins.: utthÃya mucukundo 'pi dadarÓa yavanaæ n­pa÷ // ViP_5,23.19*42 // d­«ÂamÃtraÓ ca tenÃsau jajvÃla yavano 'gninà / tatkrodhajena maitreya bhasmÅbhÆtaÓ ca tatk«aïÃt // ViP_5,23.20 // sa hi devÃsure yuddhe gato jitvà mahÃsurÃn / nidrÃrta÷ sumahat kÃlaæ nidrÃæ vavre varaæ surÃn // ViP_5,23.21 // proktaÓ ca devai÷ saæsuptaæ yas tvÃm utthÃpayi«yati / dehajenÃgninà sadya÷ sa tu bhasmÅbhavi«yati // ViP_5,23.22 // evaæ dagdhvà sa taæ pÃpaæ d­«Âvà ca madhusÆdanam / kas tvam ity Ãha so 'py Ãha jÃto 'haæ ÓaÓina÷ kule / vasudevasya tanayo yador vaæÓasamudbhava÷ // ViP_5,23.23 // mucukundo 'pi tatrÃsau v­ddhagargavaco 'smarat // ViP_5,23.24 // saæsm­tya praïipatyainaæ sarvaæ sarveÓvaraæ harim / prÃha j¤Ãto bhavÃn vi«ïor aæÓas tvaæ parameÓvara // ViP_5,23.25 // purà gargeïa kathitam a«ÂÃviæÓatime yuge / dvÃparÃnte harer janma yador vaæÓe bhavi«yati // ViP_5,23.26 // sa tvaæ prÃpto na saædeho martyÃnÃm upakÃrak­t // ViP_5,23.27 // tathà hi sumahat tejo nÃlaæ so¬hum ahaæ tava / tathà hi sajalÃmbhodanÃdadhÅrataraæ tava / vÃkyaæ namati caivorvÅ yu«matpÃdaprapŬità // ViP_5,23.28 // devÃsuramahÃyuddhe daityasainyamahÃbhaÂÃ÷ / na sehur mama tejas te tvattejo na sahÃmy aham // ViP_5,23.29 // D4 ins.: ya÷ saæsmarati tasyaitat tejas tvÃæ Óaraïaæ gata÷ // ViP_5,23.29*43 // saæsÃrapatitasyaiko jantos tvaæ Óaraïaæ param / sa prasÅda prapannÃrtihantar hara mamÃÓubham // ViP_5,23.30 // tvaæ payonidhaya÷ ÓailÃ÷ saritas tvaæ vanÃni ca / medinÅ gaganaæ vÃyur Ãpo 'gnis tvaæ tathà mana÷ // ViP_5,23.31 // buddhir avyÃk­taæ prÃïÃ÷ prÃïeÓas tvaæ tathà pumÃn / puæsa÷ parataraæ yac ca vyÃpy ajanmavikalpavat // ViP_5,23.32 // ÓabdÃdihÅnam ajaram ameyaæ k«ayavarjitam / av­ddhinÃÓaæ tad brahma tvam Ãdyantavivarjitam // ViP_5,23.33 // tvatto 'marÃ÷ sapitaro yak«agandharvakiænarÃ÷ / siddhÃÓ cÃpsarasas tvatto manu«yÃ÷ paÓava÷ khagÃ÷ // ViP_5,23.34 // sarÅs­pà m­gÃ÷ sarve tvatta÷ sarve mahÅruhÃ÷ // ViP_5,23.35ab // T1 ins.: sthÆlà madhyÃs tathà sÆk«mÃ÷ sÆk«mÃt sÆk«matarÃÓ ca ye // ViP_5,23.35ab*44 // yac ca bhÆtaæ bhavi«yac ca kiæcid atra carÃcaram // ViP_5,23.35cd // amÆrtaæ mÆrtam athavà sthÆlaæ sÆk«mataraæ sthitam / tat sarvaæ tvaæ jagatkartar nÃsti kiæcit tvayà vinà // ViP_5,23.36 // mayà saæsÃracakre 'smin bhramatà bhagavan sadà / tÃpatrayÃbhibhÆtena na prÃptà nirv­ti÷ kvacit // ViP_5,23.37 // du÷khÃny eva sukhÃnÅti m­gat­«ïÃjalÃÓayà / mayà nÃtha g­hÅtÃni tÃni tÃpÃya cÃbhavan // ViP_5,23.38 // rÃjyam urvÅ balaæ koÓo mitrapak«as tathÃtmajÃ÷ / bhÃryà bh­tyajano ye ca ÓabdÃdyà vi«ayÃ÷ prabho // ViP_5,23.39 // sukhabuddhyà mayà sarvaæ g­hÅtam idam avyaya / pariïÃme tad eveÓa tÃpÃtmakam abhÆn mama // ViP_5,23.40 // devalokagatiæ prÃpto nÃtha devagaïo 'pi hi / matta÷ sÃhÃyyakÃmo 'bhÆc ÓÃÓvatÅ kutra nirv­ti÷ // ViP_5,23.41 // tvÃm anÃrÃdhya jagatÃæ sarve«Ãæ prabhavÃspadam / ÓÃÓvatÅ prÃpyate kena parameÓvara nirv­ti÷ // ViP_5,23.42 // tvanmÃyÃmƬhamanaso janmam­tyujarÃdikam / avÃpya tÃpÃn paÓyanti pretarÃjÃnanaæ narÃ÷ // ViP_5,23.43 // tato nijakriyÃsÆtinarake«v atidÃruïam / prÃpnuvanti narà du÷kham asvarÆpavidas tava // ViP_5,23.44 // aham atyantavi«ayÅ mohitas tava mÃyayà / mamatvagarvagartÃntar bhramÃmi parameÓvara // ViP_5,23.45 // so 'haæ tvÃæ Óaraïam apÃram ÅÓam Ŭyaæ saæprÃpta÷ paramapadaæ yato na kiæcit / saæsÃraÓramaparitÃpataptacetà nirvÃïe pariïatadhÃmni sÃbhilëa÷ // ViP_5,23.46 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe trayoviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: itthaæ stutas tadà tena mucukundena dhÅmatà / prÃheÓa÷ sarvabhÆtÃnÃm anÃdir bhagavÃn hari÷ // ViP_5,24.1 // yathÃbhivächitÃn divyÃn lokÃn gaccha nareÓvara / avyÃhataparaiÓvaryo matprasÃdopab­æhita÷ // ViP_5,24.2 // bhuktvà divyÃn mahÃbhogÃn bhavi«yasi mahÃkule / jÃtismaro matprasÃdÃt tato mok«am avÃpsyasi // ViP_5,24.3 // parÃÓara uvÃca: ity ukta÷ praïipatyeÓaæ jagatÃm acyutaæ n­pa÷ / guhÃmukhÃd vini«krÃnta÷ dad­Óe so 'lpakÃn narÃn // ViP_5,24.4 // tata÷ kaliyugaæ j¤Ãtvà prÃptaæ taptuæ n­pas tapa÷ / naranÃrÃyaïasthÃnaæ prayayau gandhamÃdanam // ViP_5,24.5 // k­«ïo 'pi ghÃtayitvÃrim upÃyena hi tadbalam / jagrÃha mathurÃm etya hastyaÓvasyandanojjvalam // ViP_5,24.6 // ÃnÅya cograsenÃya dvÃravatyÃæ nyavedayat / parÃbhibhavani÷ÓaÇkaæ babhÆva ca yado÷ kulam // ViP_5,24.7 // baladevo 'pi maitreya praÓÃntÃkhilavigraha÷ / j¤ÃtidarÓanasotkaïÂha÷ prayayau nandagokulam // ViP_5,24.8 // tato gopÃæÓ ca gopÅÓ ca yathÃpÆrvam amitrajit / tathaivÃbhyavadat premïà bahumÃnapura÷saram // ViP_5,24.9 // kaiÓ cÃpi saæpari«vakta÷ kÃæÓcic ca pari«asvaje / hÃsyaæ cakre samaæ kaiÓcid gopair gopÅjanais tathà // ViP_5,24.10 // priyÃïy anekÃny avadan gopÃs tatra halÃyudham / gopyaÓ ca premakupitÃ÷ procu÷ ser«yam athÃparÃ÷ // ViP_5,24.11 // gopya÷ papracchur aparà nÃgarÅjanavallabha÷ / kaccid Ãste sukhaæ k­«ïaÓ calatpremalavÃtmaka÷ // ViP_5,24.12 // asmacce«ÂÃm apahasan na kaccit purayo«itÃm / saubhÃgyamÃnam adhikaæ karoti k«aïasauh­da÷ // ViP_5,24.13 // kaccit smarati na÷ k­«ïo gÅtÃnugamanaæ kalam / apy asau mÃtaraæ dra«Âuæ sak­d apy Ãgami«yati // ViP_5,24.14 // atha và kiæ tadÃlÃpair aparà kriyatÃæ kathà / yasyÃsmÃbhir vinà tena vinÃsmÃkaæ bhavi«yati // ViP_5,24.15 // pità mÃtà tathà bhrÃtà bhartà bandhujanaÓ ca kim / na tyaktas tatk­te 'smÃbhir ak­taj¤adhvajo hi sa÷ // ViP_5,24.16 // D2 ins.: saædeÓai÷ sÃmamadhurair nÃsmÃn smarati kutracit // ViP_5,24.16*45 // tathÃpi kaccid ÃlÃpam ihÃgamanasaæÓrayam / karoti k­«ïo vaktavyaæ bhavatà rÃma nÃn­tam // ViP_5,24.17 // dÃmodara÷ sa govinda÷ purastrÅsaktamÃnasa÷ / apetaprÅtir asmÃsu durdarÓa÷ pratibhÃti na÷ // ViP_5,24.18 // parÃÓara uvÃca: Ãmantrita÷ sa k­«ïeti punar dÃmodareti ca / rurudu÷ sasvaraæ gopyo hariïà h­tacetasa÷ // ViP_5,24.19 // saædeÓai÷ sÃmamadhurai÷ premagarbhair agarvitai÷ / rÃmeïÃÓvÃsità gopya÷ k­«ïasyÃtimanoharai÷ // ViP_5,24.20 // gopaiÓ ca pÆrvavad rÃma÷ parihÃsamanoramÃ÷ / kathÃÓ cakÃra reme ca saha tair vrajabhÆmi«u // ViP_5,24.21 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe caturviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: vane vicaratas tasya saha gopair mahÃtmana÷ / mÃnu«achadmarÆpasya Óe«asya dharaïÅbh­ta÷ // ViP_5,25.1 // ni«pÃditorukÃryasya kÃryeïorvÅvicÃriïa÷ / upabhogÃrtham atyarthaæ varuïa÷ prÃha vÃruïÅm // ViP_5,25.2 // abhÅ«Âà sarvadà yasya madire tvaæ mahaujasa÷ / anantasyopabhogÃya tasya gaccha mude Óubhe // ViP_5,25.3 // ity uktà vÃruïÅ tena saænidhÃnam athÃkarot / v­ndÃvanavanotpannakadambatarukoÂare // ViP_5,25.4 // vicaran baladevo 'pi madirÃgandham uttamam / ÃghrÃya madirÃtar«am avÃpÃtha purÃtanam // ViP_5,25.5 // tata÷ kadambÃt sahasà madyadhÃrÃæ sa lÃÇgalÅ / patantÅæ vÅk«ya maitreya prayayau paramÃæ mudam // ViP_5,25.6 // papau ca gopagopÅbhi÷ samaveto mudÃnvita÷ / pragÅyamÃno lalitaæ gÅtavÃdyaviÓÃradai÷ // ViP_5,25.7 // sa matto 'tyantagharmÃmbha÷kaïikÃmauktikojjvala÷ / Ãgaccha yamune snÃtum icchÃmÅty Ãha vihvala÷ // ViP_5,25.8 // tasya vÃcaæ nadÅ sà tu mattoktÃm avamanya vai / nÃjagÃma tata÷ kruddho halaæ jagrÃha lÃÇgalÅ // ViP_5,25.9 // g­hÅtvà tÃæ taÂe tena cakar«a madavihvala÷ / pÃpe nÃyÃsi nÃyÃsi gamyatÃm icchayÃnyata÷ // ViP_5,25.10 // sÃk­«Âà sahasà tena mÃrgaæ saætyajya nimnagà / yatrÃste balabhadro 'sau plÃvayÃm Ãsa tad vanam // ViP_5,25.11 // ÓarÅriïÅ tathopetya trÃsavihvalalocanà / prasÅdety abravÅd rÃmaæ mu¤ca mÃæ musalÃyudha // ViP_5,25.12 // so 'bravÅd avajÃnÃsi mama Óauryabale nadi / so 'haæ tvÃæ halapÃtena vine«yÃmi sahasradhà // ViP_5,25.13 // parÃÓara uvÃca: ity uktayÃtisaætrÃsÃt tayà nadyà prasÃdita÷ / bhÆbhÃge plÃvite tasmin mumoca yamunÃæ bala÷ // ViP_5,25.14 // tata÷ snÃtasya vai kÃntir ÃjagÃma mahÃtmana÷ / avataæsotpalaæ cÃru g­hÅtvaikaæ ca kuï¬alam // ViP_5,25.15 // For 14c-15d, Á2 marg. subst.: tato vyamu¤cad yamunÃæ yÃcito bhagavÃn bala÷ // ViP_5,25.15*46:1 // vijagÃha jalaæ strÅbhi÷ karaura(kariïÅ)bhir ivebharà// ViP_5,25.15*46:2 // kÃmaæ vih­tya salilÃd uttÅrïÃyÃsitÃmbare // ViP_5,25.15*46:3 // bhÆ«aïÃni mahÃrghÃïi dadau kÃntiÓubhÃæ srajam // ViP_5,25.15*46:4 // varuïaprahitÃæ cÃsmai mÃlÃm amlÃnapaÇkajÃm / samudrÃbhe tathà vastre nÅle lak«mÅr ayacchata // ViP_5,25.16 // k­tÃvataæsa÷ sa tadà cÃrukuï¬alabhÆ«ita÷ / nÅlÃmbaradhara÷ sragvÅ ÓuÓubhe kÃntisaæyuta÷ // ViP_5,25.17 // itthaæ vibhÆ«ito reme tatra rÃmas tadà vraje / mÃsadvayena yÃtaÓ ca puna÷ sa dvÃrakÃæ purÅm // ViP_5,25.18 // revatÅæ nÃma tanayÃæ raivatasya mahÅpate÷ / upayeme balas tasyÃæ jaj¤Ãte niÓaÂholmukau // ViP_5,25.19 // For 17-19, Á2 subst.: vasitvà vÃsasÅ nÅle mÃlÃm ÃmucyakäcanÅm // ViP_5,25.19*47:1 // reje svalaæk­tilipto mÃhendra iva vÃraïa÷ // ViP_5,25.19*47:2 // adyÃpi d­Óyate rÃjan yamunÃk­«Âavartmanà // ViP_5,25.19*47:3 // balasyÃnantavÅryasya vÅryaæ sÆcayatÅva hi // ViP_5,25.19*47:4 // evaæ sarvà niÓà yÃtà ekaiva ramaro ((remire)) vraje // ViP_5,25.19*47:5 // rÃmasyÃk«iptacittasya mÃdhuryair vrajayo«itÃm // ViP_5,25.19*47:6 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe pa¤caviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: bhÅ«maka÷ kuï¬ine rÃjà vidarbhavi«aye 'bhavat / rukmÅ tasyÃbhavat putro rukmiïÅ ca varÃÇganà // ViP_5,26.1 // rukmiïÅæ cakame k­«ïa÷ sà ca taæ cÃruhÃsinÅ / na dadau yÃcate cainÃæ rukmÅ dve«eïa cakriïe // ViP_5,26.2 // dadau ca ÓiÓupÃlÃya jarÃsaædhapracodita÷ / bhÅ«mako rukmiïà sÃrdhaæ rukmiïÅm uruvikrama÷ // ViP_5,26.3 // vivÃhÃrthaæ tata÷ sarve jarÃsaædhamukhà n­pÃ÷ / bhÅ«makasya purÅæ jagmu÷ ÓiÓupÃlapriyai«iïa÷ // ViP_5,26.4 // k­«ïo 'pi balabhadrÃdyair yÃdavair bahubhir v­ta÷ / prayayau kuï¬inaæ dra«Âuæ vivÃhaæ cedibhÆbh­ta÷ // ViP_5,26.5 // D3.4, G3 ins.: anta÷pravi«Âà rÃjÃna÷ Óatrava÷ pÆrvam ÃgatÃ÷ // ViP_5,26.5*48:1 // iti matvà tathà k­«ïo bahir và samakalpayat // ViP_5,26.5*48:2 // ÓvobhÃvini vivÃhe tu tÃæ kanyÃæ h­tavÃn hari÷ / vipak«abhÃram Ãsajya rÃmÃdye«v atha bandhu«u // ViP_5,26.6 // tataÓ ca pauï¬raka÷ ÓrÅmÃn dantavakro vidÆratha÷ / ÓiÓupÃlajarÃsaædhaÓÃlvÃdyÃÓ ca mahÅbh­ta÷ // ViP_5,26.7 // kupitÃs te hariæ hantuæ cakrur udyogam uttamam / nirjitÃÓ ca samÃgamya rÃmÃdyair yadupuægavai÷ // ViP_5,26.8 // kuï¬inaæ na pravek«yÃmi ahatvà yudhi keÓavam / k­tvà pratij¤Ãæ rukmÅ ca hantuæ k­«ïam abhidruta÷ // ViP_5,26.9 // hatvà balaæ sanÃgÃÓvaæ pattisyandanasaækulam / nirjita÷ pÃtitaÓ corvyÃæ lÅlayaiva sa cakriïà // ViP_5,26.10 // After 10 D6 ins.: hantuæ k­tamati÷ k­«ïo rukmiïaæ yuddhadurmadam // ViP_5,26.10*49 // D6 cont.; while D5 ins. after 10: praïamya yÃcito brahma rukmiïyà bhagavÃn hari÷ // ViP_5,26.10*50:1 // eka eva mama bhrÃtà na hantavyas tvayÃdhunà // ViP_5,26.10*50:2 // krodhaæ niyamya deveÓa bhrÃt­bhik«Ã pradÅyatÃm // ViP_5,26.10*50:3 // ity ukto 'sau pari«vakta÷ k­«ïenÃkli«Âakarmaïà // ViP_5,26.10*50:4 // rukmÅ bhojakaÂaæ nÃma puraæ k­tvÃvasat tadà // ViP_5,26.10*50:5 // nirjitya rukmiïaæ samyag upayeme sa rukmiïÅm / rÃk«asena vivÃhena saæprÃptÃæ madhusÆdana÷ // ViP_5,26.11 // tasyÃæ jaj¤e 'tha pradyumno madanÃæÓa÷ sa vÅryavÃn / jahÃra Óambaro yaæ vai yo jaghÃna ca Óambaram // ViP_5,26.12 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe «a¬viæÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: Óambareïa h­to vÅra÷ pradyumna÷ sa kathaæ mune / ÓambaraÓ ca mahÃvÅrya÷ pradyumnena kathaæ hata÷ // ViP_5,27.1 // Ed. VeÇk. ins.: yas tenÃpah­ta÷ pÆrvaæ sa kathaæ vijaghÃna tam // ViP_5,27.1*51:1 // etad vistarata÷ Órotum icchÃmi sakalaæ guro // ViP_5,27.1*51:2 // parÃÓara uvÃca: «a«Âhe 'hni jÃtamÃtraæ tu pradyumnaæ sÆtikÃg­hÃt / mamai«a hanteti mune h­tavÃn kÃlaÓambara÷ // ViP_5,27.2 // h­tvà cik«epa caivainaæ grÃhogre lavaïÃrïave / kallolajanitÃvarte sughore makarÃlaye // ViP_5,27.3 // patitaæ tatra caivaiko matsyo jagrÃha bÃlakam / na mamÃra ca tasyÃpi jaÂharÃnaladÅpita÷ // ViP_5,27.4 // matsyabandhaiÓ ca matsyo 'sau matsyair anyai÷ saha dvija / ghÃtito 'suravaryÃya ÓambarÃya nivedita÷ // ViP_5,27.5 // tasya mÃyÃvatÅ nÃma patnÅ sarvag­heÓvarÅ / kÃrayÃm Ãsa sÆdÃnÃm Ãdhipatyam anindità // ViP_5,27.6 // dÃrite matsyajaÂhare dad­Óe sÃtiÓobhanam / kumÃraæ manmathataror dagdhasya prathamÃÇkuram // ViP_5,27.7 // ko 'yaæ katham ayaæ matsyajaÂharaæ samupÃgata÷ / ity evaæ kautukÃvi«ÂÃæ tÃæ tanvÅæ prÃha nÃrada÷ // ViP_5,27.8 // ayaæ samastajagata÷ sÆtisaæhÃrakarmaïa÷ / Óambareïa h­to vi«ïos tanaya÷ sÆtikÃg­hÃt // ViP_5,27.9 // k«ipta÷ samudre matsyena nigÅrïas te vaÓaæ gata÷ / nararatnam idaæ subhru visrabdhà paripÃlaya // ViP_5,27.10 // parÃÓara uvÃca: nÃradenaivam uktà sà pÃlayÃm Ãsa taæ ÓiÓum / bÃlyÃd evÃtirÃgeïa rÆpÃtiÓayamohità // ViP_5,27.11 // sa yadà yauvanÃbhogabhÆ«ito 'bhÆn mahÃmune / sÃbhilëà tadà sà tu babhÆva gajagÃminÅ // ViP_5,27.12 // mÃyÃvatÅ dadau cÃsmai mÃyÃ÷ sarvà mahÃtmane / pradyumnÃyÃnurÃgÃndhà tannyastah­dayek«aïà // ViP_5,27.13 // For 5,26.1a-5,27.13b Á2 substitutes: antrÃntare bhÅ«makasya dÃk«iïyà tasya bhÆpate÷ // ViP_5,27.13*52:1 // ÓuÓrÃva rukmiïÅæ k­«ïa÷ kanyÃæ rÆpeïa viÓrutÃm // ViP_5,27.13*52:2 // sÃpi ÓuÓrÃva kaæsÃriæ k­«ïaæ kamalalocanam // ViP_5,27.13*52:3 // abhilëarasodÃraæ kim apy Ãste manas tayo÷ // ViP_5,27.13*52:4 // bhÅ«makasyÃtmajo rukmÅ bhujaÓÃlÅ raïotkaÂa÷ // ViP_5,27.13*52:5 // vÅro bibharti ya÷ spardhÃæ bhuvi bhÃrgavabhÅ«mayo÷ // ViP_5,27.13*52:6 // anujÃæ rukmiïÅæ d­pta÷ sa k­«ïenÃrthita÷ sadà // ViP_5,27.13*52:7 // na dadau kaæsadÃso 'yam iti dve«Ãd udÃharat // ViP_5,27.13*52:8 // tato jarÃsandhagirà ÓiÓupÃlÃya bhÆbhuje // ViP_5,27.13*52:9 // tÃæ dattam udyayau putrÅæ bhÅ«maka÷ putrasaæmate // ViP_5,27.13*52:10 // vasudevas vasu÷ putra÷ ÓiÓupÃlo 'tha tatpurÅm // ViP_5,27.13*52:11 // k­«ïÃdibhir v­«ïivÅrair varayÃtrÃnimantritai÷ // ViP_5,27.13*52:12 // dantavakrajarÃsandhamukhyaiÓ ca saha rÃjabhi÷ // ViP_5,27.13*52:13 // sa vivÃhotsave prÃyÃd bhÅ«makeïÃbhipÆjita÷ // ViP_5,27.13*52:14 // bhavÃnÅpÆjitavyagrÃæ tatra locanacandrikÃm // ViP_5,27.13*52:15 // dadarÓa rukmiïÅæ k­«ïa÷ k­«ïasÃrÃyatek«aïÃm // ViP_5,27.13*52:16 // d­«Âvà tÃm atha vaikuïÂha÷ sotkaïÂhÃæ manmathÃkula÷ // ViP_5,27.13*52:17 // jahÃra paÓyatÃæ nÌïÃæ sahasà bhÅ«makÃtmajÃm // ViP_5,27.13*52:18 // na hatvà malinÃcÃraæ k­«ïaæ durnayakÃriïam // ViP_5,27.13*52:19 // svapuraæ samupe«yÃmi vÅravrataparicyuta÷ // ViP_5,27.13*52:20 // ity uktvà ratham Ãruhya vÅrair anugato n­pa÷ // ViP_5,27.13*52:21 // vÃtoddhÆtapatÃkÃgra÷ sa yayau nÃdayan diÓa÷ // ViP_5,27.13*52:22 // dÆrÃd ÃyÃntam Ãlokya rathastho rukmiïÅsakha÷ // ViP_5,27.13*52:23 // tasthau hari÷ parÃv­ttya karïÃntÃk­«ÂakÃrmuka÷ // ViP_5,27.13*52:24 // divyÃstravar«iïa÷ Óauricchittvà sarvÃyudhÃny atha // ViP_5,27.13*52:25 // rukmiïaæ tÅvranÃrÃcair vivyÃdha h­daye nimi÷ // ViP_5,27.13*52:26 // mÆrcchite patite tasmin vidrute rÃjamaï¬ale // ViP_5,27.13*52:27 // rarak«a Óaurir dayayà rukmiïÃæ rukmiïÅgirà // ViP_5,27.13*52:28 // yÃte dvÃravatÅæ k­«ïe viniv­tte«u v­«ïi«u // ViP_5,27.13*52:29 // kuï¬inÃkhyaæ puraæ rukmÅ praviveÓa na lajjayà // ViP_5,27.13*52:30 // pratijayÃparityakta÷ pura÷ saævidadhe puram // ViP_5,27.13*52:31 // puraæ bhojakaÂaæ nÃma mÃnabhaÇgaæ vicintayan // ViP_5,27.13*52:32 // jayaÓriyam ivÃdÃya Óriyaæ mÆrtyantarÃgatÃm // ViP_5,27.13*52:33 // kÃmas tu vÃsudevÃæÓo dagdha÷ prÃkchÆdramanyunà // ViP_5,27.13*52:34 // dehopapattaye bhÆyas tam eva pratyapadyata // ViP_5,27.13*52:35 // sa eva xx vaidarbhyÃæ k­«ïavÅryasamudbhava÷ // ViP_5,27.13*52:36 // pradyumna iti vikhyÃta÷ arvato navama÷ pitu÷ // ViP_5,27.13*52:37 // taæ Óambara÷ kÃlarÆpÅ h­tvà tokam anirdiÓam // ViP_5,27.13*52:38 // sa viditvÃtmana÷ Óatruæ prÃsyodanvaty agÃd g­ham // ViP_5,27.13*52:39 // taæ nirjagÃra balavÃn mÅna÷ so 'py aparai÷ saha // ViP_5,27.13*52:40 // v­to jÃlena mahatà g­hÅto matsyajÅvibhi÷ // ViP_5,27.13*52:41 // taæ ÓambarÃya kaivartà upÃjahur upÃyanam // ViP_5,27.13*52:42 // sÆdà mahÃnasaæ nÅtvà vidyan svadhitinà drutam // ViP_5,27.13*52:43 // d­«Âvà tad udare bÃlaæ mÃyÃvatyai nyavedayan // ViP_5,27.13*52:44 // nÃrado 'kathayat sarvaæ tasyÃ÷ ÓaÇkitacetasa÷ // ViP_5,27.13*52:45 // bÃlasya tattvam utpattiæ matsyodaraniveÓanam // ViP_5,27.13*52:46 // sà ca kÃmasya vai patnÅ ratir nÃma yaÓasvinÅ // ViP_5,27.13*52:47 // patyur nirdagdhadehasya dehotpattiæ pratÅk«itÅ // ViP_5,27.13*52:48 // nirÆpità Óambareïa sà sÆpaudanasÃdhane // ViP_5,27.13*52:49 // kÃmadevaæ ÓiÓuæ buddhvà cakre snehaæ tadÃrbhake // ViP_5,27.13*52:50 // nÃtidÅrgheïa kÃlena sa kÃr«ïÅ rƬhayauvana÷ // ViP_5,27.13*52:51 // janayÃm Ãsa nÃrÅïÃæ vÅk«antÅnÃæ suvibhramam // ViP_5,27.13*52:52 // prasajjantÅæ tu tÃm Ãha sa kÃr«ïi÷ kamalek«aïÃm / mÃt­bhÃvÃm apÃhÃya kim evaæ vartase 'nyathà // ViP_5,27.14 // sà cÃsmai kathayÃm Ãsa na putras tvaæ mameti vai / tanayaæ tvÃm ayaæ vi«ïor h­tavÃn kÃlaÓambara÷ // ViP_5,27.15 // k«ipta÷ samudre matsyasya saæprÃpto jaÂharÃn mayà / sà tu roditi te mÃtà kÃntÃdyÃpy ativatsalà // ViP_5,27.16 // parÃÓara uvÃca: ity ukta÷ Óambaraæ yuddhe pradyumna÷ sa samÃhvayat / krodhÃkulÅk­tamanà yuyudhe ca mahÃbala÷ // ViP_5,27.17 // hatvà sainyam aÓe«aæ tu tasya daityasya mÃdhavi÷ / saptamÃyà vyatikramya mÃyÃæ saæyuyuje '«ÂamÅm // ViP_5,27.18 // tayà jaghÃna taæ daityaæ mÃyayà kÃlaÓambaram / utpatya ca tayà sÃrdham ÃjagÃma pitur g­ham // ViP_5,27.19 // anta÷pure nipatitaæ mÃyÃvatyà samanvitam / taæ d­«Âvà k­«ïasaækalpà babhÆvu÷ k­«ïayo«ita÷ // ViP_5,27.20 // rukmiïÅ cÃvadat premïà sÃsrad­«Âir anindità / dhanyÃyà khalv ayaæ putro vartate navayauvane // ViP_5,27.21 // asmin vayasi putro me pradyumno yadi jÅvati / sabhÃgyà jananÅ vatsa tvayà kÃpi vibhÆ«ità // ViP_5,27.22 // athavà yÃd­Óa÷ sneho mama yÃd­g vapus tava / harer apatyaæ suvyaktaæ bhavÃn vatsa bhavi«yati // ViP_5,27.23 // parÃÓara uvÃca: etasminn antare prÃpta÷ saha k­«ïena nÃrada÷ / anta÷puracarÃæ devÅæ rukmiïÅæ prÃha har«ayan // ViP_5,27.24 // e«a te tanaya÷ subhru hatvà Óambaram Ãgata÷ / h­to yenÃbhavad bÃlo bhavatyÃ÷ sÆtikÃg­hÃt // ViP_5,27.25 // iyaæ mÃyÃvatÅ bhÃryà tanayasyÃsya te satÅ / Óambarasya na bhÃryeyaæ ÓrÆyatÃm atra kÃraïam // ViP_5,27.26 // manmathe tu gate nÃÓaæ tadudbhavaparÃyaïà / Óambaraæ mohayÃm Ãsa mÃyÃrÆpeïa rÆpiïÅ // ViP_5,27.27 // vihÃrÃdyupabhoge«u rÆpaæ mÃyÃmayaæ Óubham / darÓayÃm Ãsa daityasya tasyeyaæ madirek«aïà // ViP_5,27.28 // kÃmo 'vatÅrïa÷ putras te tasyeyaæ dayità rati÷ / viÓaÇkà nÃtra kartavyà snu«eyaæ tava Óobhanà // ViP_5,27.29 // tato har«asamÃvi«Âà rukmiïÅ keÓavas tathà / nagarÅ ca samastà sà sÃdhu sÃdhv ity abhëata // ViP_5,27.30 // cirana«Âena putreïa saægatÃæ prek«ya rukmiïÅm / avÃpa vismayaæ sarvo dvÃravatyÃæ janas tadà // ViP_5,27.31 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe saptaviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: cÃrude«ïaæ sude«ïaæ ca cÃrudehaæ ca vÅryavÃn / su«eïaæ cÃruguptaæ ca bhadracÃruæ tathà param // ViP_5,28.1 // cÃruvindaæ sucÃruæ ca cÃruæ ca balinÃæ varam / rukmiïy ajanayat putrÃn kanyÃæ cÃrumatÅæ tathà // ViP_5,28.2 // anyÃÓ ca bhÃryÃ÷ k­«ïasya babhÆvu÷ sapta ÓobhanÃ÷ / kÃlindÅ mitravindà ca satyà nÃgnajitÅ tathà // ViP_5,28.3 // devÅ jÃmbavatÅ cÃpi rohiïÅ kÃmarÆpiïÅ / madrarÃjasutà cÃnyà suÓÅlà ÓÅlamaï¬anà // ViP_5,28.4 // sÃtrÃjitÅ satyabhÃmà lak«maïà cÃruhÃsinÅ / «o¬aÓÃsan sahasrÃïi strÅïÃm anyÃni cakriïa÷ // ViP_5,28.5 // D3 ins., G3 ins. after 6ab: pradyumna÷ prathamas te«Ãæ sarve«Ãæ rukmiïÅsuta÷ // ViP_5,28.5*53 // pradyumno 'pi mahÃvÅryo rukmiïas tanayÃæ ÓubhÃm / svayaævarasthÃæ jagrÃha sà ca taæ tanayaæ hare÷ // ViP_5,28.6 // tasyÃm asyÃbhavat putro mahÃbalaparÃkrama÷ / aniruddho raïe ruddho vÅryodadhir ariædama÷ // ViP_5,28.7 // tasyÃpi rukmiïa÷ pautrÅæ varayÃm Ãsa keÓava÷ / dauhitrÃya dadau rukmÅ tÃæ spardhann api Óauriïà // ViP_5,28.8 // tasyà vivÃhe rÃmÃdyà yÃdavà hariïà saha // ViP_5,28.9ab // T3, ed. VeÇk. ins.: kalyÃïÃrthaæ tata÷ sarve ye cÃnye bhÆbh­tas tathà // ViP_5,28.9ab*54 // rukmiïo nagaraæ jagmur nÃmnà bhojakaÂaæ dvija // ViP_5,28.9cd // vivÃhe tatra nirv­tte prÃdyumne÷ sumahÃtmana÷ / kaliÇgarÃjapramukhà rukmiïaæ vÃkyam abruvan // ViP_5,28.10 // anak«aj¤o halÅ dyÆte tathÃsya vyasanaæ mahat / na jayÃmo balaæ kasmÃd dyÆte nainaæ mahÃdyute // ViP_5,28.11 // parÃÓara uvÃca: tatheti tÃn Ãha n­pÃn rukmÅ balasamanvita÷ / sabhÃyÃæ saha rÃmeïa cakre dyÆtaæ ca vai tadà // ViP_5,28.12 // sahasram ekaæ ni«kÃïÃæ rukmiïà vijito bala÷ / dvitÅye 'pi païe cÃnyat sahasraæ rukmiïà jita÷ // ViP_5,28.13 // tato daÓasahasrÃïi ni«kÃïÃæ païam Ãdade / balabhadro 'jayat tÃni rukmÅ dyÆtavidÃæ vara÷ // ViP_5,28.14 // tato jahÃsa svanavat kaliÇgÃdhipatir dvija / dantÃn vidarÓayan mƬho rukmÅ cÃha madoddhata÷ // ViP_5,28.15 // avidyo 'yaæ mayà dyÆte baladeva÷ parÃjita÷ / mudhaivÃk«ÃvalepÃndho yo 'vamene 'k«akovidÃn // ViP_5,28.16 // d­«Âvà kaliÇgarÃjÃnaæ prakÃÓadaÓanÃnanam / rukmiïaæ cÃpi durvÃkyaæ kopaæ cakre halÃyudha÷ // ViP_5,28.17 // tata÷ kopaparÅtÃtmà ni«kakoÂiæ halÃyudha÷ / glahaæ jagrÃha rukmÅ ca tadarthe 'k«Ãn apÃtayat // ViP_5,28.18 // ajayad baladevas taæ prÃhoccais taæ jitaæ mayà / mayeti rukmÅ prÃhoccair alÅkoktair alaæ bala // ViP_5,28.19 // tvayokto 'yaæ glaha÷ satyaæ na mayai«o 'numodita÷ / evaæ tvayà ced vijitaæ mayà na vijitaæ katham // ViP_5,28.20 // parÃÓara uvÃca: athÃntarik«e vÃg uccai÷ prÃha gambhÅranÃdinÅ / baladevasya taæ kopaæ vardhayantÅ mahÃtmana÷ // ViP_5,28.21 // jitaæ balena dharmeïa rukmiïà bhëitaæ m­«Ã / anuktvÃpi vaca÷ kiæcit k­taæ bhavati karmaïà // ViP_5,28.22 // tato bala÷ samutthÃya kopasaæraktalocana÷ / jaghÃnëÂÃpadenaiva rukmiïaæ sa mahÃbala÷ // ViP_5,28.23 // kaliÇgarÃjaæ cÃdÃya visphurantaæ balÃd bala÷ / babha¤ja dantÃn kupito yai÷ prakÃÓaæ jahÃsa sa÷ // ViP_5,28.24 // Ãk­«ya ca mahÃstambhaæ jÃtarÆpamayaæ bala÷ / jaghÃna ye 'nye tatpak«Ã÷ bhÆbh­ta÷ kupito bala÷ // ViP_5,28.25 // tato hÃhÃk­taæ sarvaæ palÃyanaparaæ dvija / tad rÃjamaï¬alaæ sarvaæ babhÆva kupite bale // ViP_5,28.26 // balena nihataæ Órutvà rukmiïaæ madhusÆdana÷ / novÃca kiæcin maitreya rukmiïÅbalayor bhayÃt // ViP_5,28.27 // tato 'niruddham ÃdÃya k­todvÃhaæ dvijottama / dvÃrakÃm ÃjagÃmÃtha yaducakraæ sa keÓava÷ // ViP_5,28.28 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe '«ÂÃviæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: dvÃravatyÃæ tata÷ Óauriæ Óakras tribhuvaneÓvara÷ / ÃjagÃmÃtha maitreya mattairÃvatap­«Âhaga÷ // ViP_5,29.1 // praviÓya dvÃrakÃæ so 'tha sametya hariïà tata÷ / kathayÃm Ãsa daityasya narakasya vice«Âitam // ViP_5,29.2 // tvayà nÃthena devÃnÃæ manu«yatve 'pi ti«Âhatà / praÓamaæ sarvadu÷khÃni nÅtÃni madhusÆdana // ViP_5,29.3 // tapasvijananÃÓÃya so 'ri«Âo dhenukas tathà / prav­tto yas tathà keÓÅ te sarve nihatÃs tvayà // ViP_5,29.4 // kaæsa÷ kuvalayÃpŬa÷ pÆtanà bÃlaghÃtinÅ / nÃÓaæ nÅtÃs tvayà sarve ye 'nye jagadupadravÃ÷ // ViP_5,29.5 // yu«maddordaï¬asadbuddhiparitrÃte jagattraye / yajviyaj¤ÃæÓasaæprÃptyà t­ptiæ yÃnti divaukasa÷ // ViP_5,29.6 // so 'haæ sÃmpratam ÃyÃto yannimittaæ janÃrdana / tac chrutvà tatpratÅkÃraprayatnaæ kartum arhasi // ViP_5,29.7 // bhaumo 'yaæ narako nÃma prÃgjyoti«apureÓvara÷ / karoti sarvabhÆtÃnÃm upaghÃtam ariædama // ViP_5,29.8 // devasiddhÃsurÃdÅnÃæ n­pÃïÃæ ca janÃrdana / h­tvà hi so 'sura÷ kanyà rurodha nijamandire // ViP_5,29.9 // chatraæ yat salilasrÃvi taj jahÃra pracetasa÷ / mandarasya tathà ӭÇgaæ h­tavÃn maïiparvatam // ViP_5,29.10 // am­tasrÃviïÅ divye manmÃtu÷ k­«ïa kuï¬ale / jahÃra so 'suro 'dityà vächaty airÃvataæ gajam // ViP_5,29.11 // durnÅtam etad govinda mayà tasya tavoditam / yad atra pratikartavyaæ tat svayaæ parim­ÓyatÃm // ViP_5,29.12 // parÃÓara uvÃca: iti Órutvà smitaæ k­tvà bhagavÃn devakÅsuta÷ / g­hÅtvà vÃsavaæ haste samuttasthau varÃsanÃt // ViP_5,29.13 // Á1,D2.5 ins.: cintayÃm Ãsa ca vibhur manasà pannagÃÓanam // ViP_5,29.13*55 // saæcintitam upÃruhya garu¬aæ gaganecaram / satyabhÃmÃæ samÃropya yayau prÃgjyoti«aæ puram // ViP_5,29.14 // ÃruhyairÃvataæ nÃgaæ Óakro 'pi tridiÓÃlayam / tato jagÃma maitreya paÓyatÃæ dvÃrakaukasÃm // ViP_5,29.15 // prÃgjyoti«apurasyÃsÅt samantÃc chatayojanam / Ãcità mauravai÷ pÃÓai÷ k«urÃntair bhÆr dvijottama // ViP_5,29.16 // tÃæÓ ciccheda hari÷ pÃÓÃn k«iptvà cakraæ sudarÓanam / tato muru÷ samuttasthau taæ jaghÃna ca keÓava÷ // ViP_5,29.17 // muros tu tanayÃn sapta sahasrÃæs tÃæs tato hari÷ / cakradhÃrÃgninirdagdhÃæÓ cakÃra ÓalabhÃn iva // ViP_5,29.18 // hatvà muruæ hayagrÅvaæ tathà pa¤cajanaæ dvija / prÃgjyoti«apuraæ dhÅmÃæs tvarÃvÃn samupÃdravat // ViP_5,29.19 // narakeïÃsya tatrÃbhÆn mahÃsainyena saæyuga÷ / k­«ïasya yatra govindo jaghne daityÃn sahasraÓa÷ // ViP_5,29.20 // ÓastrÃstravar«aæ mu¤cantaæ taæ bhaumaæ narakaæ balÅ / k«iptvà cakraæ dvidhà cakre cakrÅ daiteyacakrahà // ViP_5,29.21 // hate tu narake bhÆmir g­hÅtvÃditikuï¬ale / upatasthe jagannÃthaæ vÃkyaæ cedam athÃbravÅt // ViP_5,29.22 // yadÃham uddh­tà nÃtha tvayà sÆkaramÆrtinà / tvatsparÓasaæbhava÷ putras tadÃyaæ mayy ajÃyata // ViP_5,29.23 // so 'yaæ tvayaiva datto me tvayaiva vinipÃtita÷ / g­hÃïa kuï¬ale ceme pÃlayÃsya ca saætatim // ViP_5,29.24 // bhÃrÃvataraïÃrthÃya mamaiva bhagavÃn imam / aæÓena lokam ÃyÃta÷ prasÃdasumukha÷ prabho // ViP_5,29.25 // tvaæ kartà ca vikartà ca saæhartà prabhavo 'pyaya÷ / jagatÃæ tvaæ jagadrÆpa÷ stÆyate 'cyuta kiæ tava // ViP_5,29.26 // vyÃpÅ vyÃpya÷ kriyà kartà kÃryaæ ca bhagavÃn yadà / sarvabhÆtÃtmabhÆtasya stÆyate tava kiæ tadà // ViP_5,29.27 // paramÃtmà tvam Ãtmà ca bhÆtÃtmà cÃvyayo bhavÃn / yadà tadà stutir nÃsti kimarthà te pravartate // ViP_5,29.28 // prasÅda sarvabhÆtÃtman narakeïa k­taæ hi yat / tat k«amyatÃm ado«Ãya tvatsuta÷ sa nipÃtita÷ // ViP_5,29.29 // parÃÓara uvÃca: tatheti coktvà dharaïÅæ bhagavÃn bhÆtabhÃvana÷ / ratnÃni narakÃvÃsÃj jagrÃha munisattama // ViP_5,29.30 // kanyÃpure sa kanyÃnÃæ «o¬aÓÃtulavikrama÷ / ÓatÃdhikÃni dad­Óe sahasrÃïi mahÃmune // ViP_5,29.31 // caturdaæ«ÂrÃn gajÃæÓ cogrÃn «aÂsahasrÃn sa d­«ÂavÃn / kÃmbojÃnÃæ tathÃÓvÃnÃæ niyutÃny ekaviæÓatim // ViP_5,29.32 // kanyÃs tÃÓ ca tathà nÃgÃæs tÃæÓ cÃÓvÃn dvÃrakÃæ purÅm / pre«ayÃm Ãsa govinda÷ sadyo narakakiækarai÷ // ViP_5,29.33 // dad­Óe vÃruïaæ chatraæ tathaiva maïiparvatam / ÃropayÃm Ãsa harir garu¬e patageÓvare // ViP_5,29.34 // Ãruhya ca svayaæ k­«ïa÷ satyabhÃmÃsahÃyavÃn / adityÃ÷ kuï¬ale dÃtuæ jagÃma tridivÃlayam // ViP_5,29.35 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe ekonatriæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: garu¬o vÃruïaæ chatraæ tathaiva maïiparvatam / sabhÃryaæ ca h­«ÅkeÓaæ lÅlayaiva vahan yayau // ViP_5,30.1 // tata÷ ÓaÇkham upÃdhmÃsÅt svargadvÃragato hari÷ / upatasthus tato devÃ÷ sÃrghyapÃtrà janÃrdanam // ViP_5,30.2 // sa devair arcita÷ k­«ïo devamÃtur niveÓanam / sitÃbhraÓikharÃkÃraæ praviÓya dad­Óe 'ditim // ViP_5,30.3 // sa tÃæ praïamya Óakreïa saha te kuï¬alottame / dadau narakanÃÓaæ ca ÓaÓaæsÃsyai janÃrdana÷ // ViP_5,30.4 // tata÷ prÅtà jaganmÃtà dhÃtÃraæ jagatÃæ harim / tu«ÂÃvÃditir avyagrà k­tvà tatpravaïaæ mana÷ // ViP_5,30.5 // aditir uvÃca: namas te puï¬arÅkÃk«a bhaktÃnÃm abhayaækara / sanÃtanÃtman sarvÃtman bhÆtÃtman bhÆtabhÃvana // ViP_5,30.6 // praïetà manaso buddher indriyÃïÃæ guïÃtmaka / triguïÃtÅta nirdvandva Óuddha sarvah­disthita // ViP_5,30.7 // sitadÅrghÃdini÷Óe«akalpanÃparivarjita / janmÃdibhir asaæsp­«Âa svapnÃdiparivarjita // ViP_5,30.8 // saædhyà rÃtrir aho bhÆmir gaganaæ vÃyur ambu ca / hutÃÓano mano buddhir bhÆtÃdis tvaæ tathÃcyuta // ViP_5,30.9 // s­«ÂisthitivinÃÓÃnÃæ kartà kart­patir bhavÃn / brahmavi«ïuÓivÃkhyÃbhir ÃtmamÆrtibhir ÅÓvara // ViP_5,30.10 // devà yak«Ãs tathà daityà rÃk«asÃ÷ siddhapannagÃ÷ / kÆ«mÃï¬ÃÓ ca piÓÃcÃÓ ca gandharvà manujÃs tathà // ViP_5,30.11 // paÓavo m­gÃ÷ pataægÃÓ ca tathaiva ca sarÅs­pÃ÷ // ViP_5,30.12ab // for 12ab Á2,D7 subst.: paÓava uragà mÅnà m­gÃÓ ca vanajÃtaya÷ // ViP_5,30.12ab*56:1 // kÅÂÃÓ caiva pataÇgÃÓ ca tathaiva ca sarÅs­pÃ÷ // ViP_5,30.12ab*56:2 // v­k«agulmalatÃvallÅsamastat­ïajÃtaya÷ // ViP_5,30.12cd // sthÆlà madhyÃs tathà sÆk«mÃ÷ sÆk«mÃt sÆk«matarÃÓ ca ye / dehabhedà bhavÃn sarve ye kecit pudgalÃÓrayÃ÷ // ViP_5,30.13 // mÃyà taveyam aj¤ÃtaparamÃrthÃtimohinÅ / anÃtmany Ãtmavij¤Ãnaæ yayà mƬho nirudhyate // ViP_5,30.14 // V ins.: asve svam iti bhÃvo 'tra yat puæsÃm upajÃyate // ViP_5,30.14*57 // ahaæ mameti bhÃvo 'tra yat puæsÃm abhijÃyate / saæsÃramÃtur mÃyÃyÃs tavaitan nÃtha ce«Âitam // ViP_5,30.15 // yai÷ svadharmaparair nÃtha narair ÃrÃdhito bhavÃn / te taranty akhilÃm etÃæ mÃyÃm Ãtmavimuktaye // ViP_5,30.16 // brahmÃdyÃ÷ sakalà devà manu«yÃ÷ paÓavas tathà / vi«ïumÃyÃmahÃvartamohÃndhatamasà v­tÃ÷ // ViP_5,30.17 // ÃrÃdhya tvÃm abhÅpsante kÃmÃn Ãtmabhavak«ayam / yad ete puru«Ã mÃyà saiveyaæ bhagavaæs tava // ViP_5,30.18 // mayà tvaæ putrakÃminyà vairipak«ak«ayÃya ca / ÃrÃdhito na mok«Ãya mÃyÃvilasitaæ hi tat // ViP_5,30.19 // kaupÅnÃcchÃdanaprÃyà vächà kalpadrumÃd api / jÃyate yad apuïyÃnÃæ so 'parÃdha÷ svado«aja÷ // ViP_5,30.20 // tat prasÅdÃkhilajaganmÃyÃmohakarÃvyaya / aj¤Ãnaæ j¤ÃnasadbhÃvabhÆtaæ bhÆteÓa nÃÓaya // ViP_5,30.21 // namas te cakrahastÃya ÓÃrÇgahastÃya te nama÷ / gadÃhastÃya te vi«ïo ÓaÇkhahastÃya te nama÷ // ViP_5,30.22 // etat paÓyÃmi te rÆpaæ sthÆlacihnopalak«itam / na jÃnÃmi paraæ yat te prasÅda parameÓvara // ViP_5,30.23 // parÃÓara uvÃca: adityaivaæ stuto vi«ïu÷ prahasyÃha surÃraïim / mÃtà devi tvam asmÃkaæ prasÅda varadà bhava // ViP_5,30.24 // aditir uvÃca: evam astu yathecchà te tvam aÓe«ai÷ surÃsurai÷ / ajeya÷ puru«avyÃghra martyaloke bhavi«yasi // ViP_5,30.25 // parÃÓara uvÃca: tato 'nantaram evÃsya ÓakrÃïÅsahitÃditim / satyabhÃmà praïamyÃha prasÅdeti puna÷ puna÷ // ViP_5,30.26 // aditir uvÃca: matprasÃdÃn na te subhru jarà vairÆpyam eva ca / bhavi«yaty anavadyÃÇgÅ sarvakÃlaæ bhavi«yasi // ViP_5,30.27 // parÃÓara uvÃca: adityà tu k­tÃnuj¤o devarÃjo janÃrdanam / yathÃvat pÆjayÃm Ãsa bahumÃnapura÷saram // ViP_5,30.28 // D3.4,T1,G2, ed. VeÇk. ins.: ÓacÅ ca satyabhÃmÃyai pÃrijÃtasya pu«pakam // ViP_5,30.28*58:1 // na dadau mÃnu«Åæ matvà svayaæ pu«pair alaæk­tà // ViP_5,30.28*58:2 // tato dadarÓa k­«ïo 'pi satyabhÃmÃsahÃyavÃn / devodyÃnÃni h­dyÃni nandanÃdÅni sattama // ViP_5,30.29 // dadarÓa ca sugandhìhyaæ ma¤jarÅpu«padhÃriïam / ÓaityÃhlÃdakaraæ tÃmrabÃlapallavaÓobhitam // ViP_5,30.30 // mathyamÃne 'm­te jÃtaæ jÃtarÆpopamatvacam / pÃrijÃtaæ jagannÃtha÷ keÓava÷ keÓisÆdana÷ // ViP_5,30.31 // T3, ed. VeÇk. ins.: tuto«a paramaprÅtyà tarurÃjam anuttamam // ViP_5,30.31*59 // taæ d­«Âvà prÃha govindaæ satyabhÃmà dvijottama / kasmÃn na dvÃrakÃm e«a nÅyate k­«ïa pÃdapa÷ // ViP_5,30.32 // yadi te tad vaca÷ satyaæ satyÃtyarthaæ priyeti me / madgehani«kuÂÃrthÃya tad ayaæ nÅyatÃæ taru÷ // ViP_5,30.33 // na me jÃmbavatÅ tÃd­g abhÅ«Âà na ca rukmiïÅ / satye yathà tvam ity uktaæ tvayà k­«ïÃsak­t priyam // ViP_5,30.34 // satyaæ tad yadi govinda nopacÃrak­taæ tava / tad astu pÃrijÃto 'yaæ mama gehavibhÆ«aïam // ViP_5,30.35 // bibhratÅ pÃrijÃtasya keÓapak«eïa ma¤jarÅm / sapatnÅnÃm ahaæ madhye Óobheyam iti kÃmaye // ViP_5,30.36 // G1 ins.: tathà xxx kà bhÆtvà ratim utpÃdayÃmi te // ViP_5,30.36*60:1 // rugmiïÅprabh­tibhyas te devÅbhyaÓ cÃtisundarÅ // ViP_5,30.36*60:2 // etena pÃrijÃtena bhavÃmi tava karmaïà // ViP_5,30.36*60:3 // yathÃhaæ mÃdhava vibho tathà mÃm adhikÃæ kuru // ViP_5,30.36*60:4 // parÃÓara uvÃca: ity ukta÷ sa prahasyainÃæ pÃrijÃtaæ garutmati / ÃropayÃm Ãsa haris tam Æcur vanarak«iïa÷ // ViP_5,30.37 // bho ÓacÅ devarÃjasya mahi«Å tatparigraham / pÃrijÃtaæ na govinda hartum arhasi pÃdapam // ViP_5,30.38 // ed. VeÇk. ins.: utpanno devarÃjÃya datta÷ so 'pi dadau puna÷ // ViP_5,30.38*61:1 // mahi«yai sumahÃbhÃga devyai Óacyai kutÆhalÃt // ViP_5,30.38*61:2 // ÓacÅvibhÆ«aïÃrthÃya devair am­tamanthane / utpÃdito 'yaæ na k«emÅ g­hÅtvainaæ gami«yasi // ViP_5,30.39 // devarÃjo mukhaprek«o yasyÃs tasyÃ÷ parigraham / mau¬hyÃt prÃrthayase k«emÅ g­hÅtvainaæ hi ko vrajet // ViP_5,30.40 // avaÓyam asya devendro ni«k­tiæ k­«ïa yÃsyati / vajrodyatakaraæ Óakram anuyÃsyanti cÃmarÃ÷ // ViP_5,30.41 // tad alaæ sakalair devair vigraheïa tavÃcyuta / vipÃkakaÂu yat karma tan na Óaæsanti paï¬itÃ÷ // ViP_5,30.42 // parÃÓara uvÃca: ity ukte tair uvÃcaitÃn satyabhÃmÃtikopinÅ / kà ÓacÅ pÃrijÃtasya ko và Óakra÷ surÃdhipa÷ // ViP_5,30.43 // sÃmÃnya÷ sarvalokÃnÃæ yady e«o 'm­tamanthane / samutpanna÷ surÃ÷ kasmÃd eko g­hïÃti vÃsava÷ // ViP_5,30.44 // yathà sudhà yathaivendur yathà ÓrÅr vanarak«iïa÷ / sÃmÃnya÷ sarvalokasya pÃrijÃtas tathà druma÷ // ViP_5,30.45 // bhart­bÃhumahÃgarvÃd ruïaddhy enam atho ÓacÅ / tat kathyatÃm alaæ k«Ãntyà satyà hÃrayati drumam // ViP_5,30.46 // kathyatÃæ ca drutaæ gatvà paulomyà vacanaæ mama / satyabhÃmà vadaty etad iti garvoddhatÃk«aram // ViP_5,30.47 // yadi tvaæ dayità bhartur yadi vaÓya÷ patis tava / madbhartur harato v­k«aæ tat kÃraya nivÃraïam // ViP_5,30.48 // jÃnÃmi te patiæ Óakraæ jÃnÃmi tridaÓeÓvaram / pÃrijÃtaæ tathÃpy enaæ mÃnu«Å hÃrayÃmi te // ViP_5,30.49 // parÃÓara uvÃca: ity uktà rak«iïo gatvà Óacyà Æcur yathoditam / ÓacÅ cotsÃhayÃm Ãsa tridaÓÃdhipatiæ patim // ViP_5,30.50 // tata÷ samastadevÃnÃæ sainyai÷ pariv­to harim / prayayau pÃrijÃtÃrtham indro yodhayituæ dvija // ViP_5,30.51 // tata÷ parighanistriæÓagadÃÓÆlavarÃyudhÃ÷ / babhÆvus tridaÓÃ÷ sajjÃ÷ Óakre vajrakare sthite // ViP_5,30.52 // tato nirÅk«ya govindo nÃgarÃjopari sthitam / Óakraæ devaparÅvÃraæ yuddhÃya samupasthitam // ViP_5,30.53 // cakÃra ÓaÇkhanirgho«aæ diÓa÷ Óabdena pÆrayan / mumoca ca ÓaravrÃtaæ sahasrÃyutasaæmitam // ViP_5,30.54 // tato diÓo nabhaÓ caiva d­«Âvà ÓaraÓatÃcitam / mumucus tridaÓÃ÷ sarve astraÓastrÃïy anekaÓa÷ // ViP_5,30.55 // ekaikaæ Óastram astraæ ca devair muktaæ sahasradhà / ciccheda lÅlayaiveÓo jagatÃæ madhusÆdana÷ // ViP_5,30.56 // pÃÓaæ salilarÃjasya samÃk­«yoragÃÓana÷ / cakÃra khaï¬aÓaÓ ca¤cvà bÃlapannagadehavat // ViP_5,30.57 // yamena prahitaæ daï¬aæ gadÃvik«epakhaï¬itam / p­thivyÃæ pÃtayÃm Ãsa bhagavÃn devakÅsuta÷ // ViP_5,30.58 // ÓibikÃæ ca dhaneÓasya cakreïa tilaÓo vibhu÷ / cakÃra Óaurir arkaæ ca d­«Âid­«Âaæ hataujasam // ViP_5,30.59 // nÅto 'gni÷ ÓataÓo bÃïair drÃvità vasavo diÓa÷ / cakravicchinnaÓÆlÃgrà rudrà bhuvi nipÃtitÃ÷ // ViP_5,30.60 // sÃdhyà viÓve ca maruto gandharvÃÓ caiva sÃyakai÷ / ÓÃrÇgeïa preritair astà vyomni ÓÃlmalitÆlavat // ViP_5,30.61 // garutmÃn api vaktreïa pak«ÃbhyÃæ nakharÃÇkurai÷ / bhak«ayaæs tìayan devÃn dÃrayaæÓ ca cacÃra vai // ViP_5,30.62 // tata÷ Óarasahasreïa devendramadhusÆdanau / parasparaæ vavar«Ãte dhÃrÃbhir iva toyadau // ViP_5,30.63 // airÃvatena garu¬o yuyudhe tatra saækule / devai÷ samastair yuyudhe Óakreïa ca janÃrdana÷ // ViP_5,30.64 // chinne«v aÓe«abÃïe«u Óastre«v astre«u ca tvaran / jagrÃha vÃsavo vajraæ k­«ïaÓ cakraæ sudarÓanam // ViP_5,30.65 // tato hÃhÃk­taæ sarvaæ trailokyaæ dvijasattama / vajracakradharau d­«Âvà devarÃjajanÃrdanau // ViP_5,30.66 // k«iptaæ vajram athendreïa jagrÃha bhagavÃn hari÷ / na mumoca tathà cakraæ Óakraæ ti«Âheti cÃbravÅt // ViP_5,30.67 // praïa«Âavajraæ devendraæ garu¬ak«atavÃhanam / satyabhÃmÃbravÅd vÅraæ palÃyanaparÃyaïam // ViP_5,30.68 // trailokyeÓvara no yuktaæ ÓacÅbhartu÷ palÃyanam / pÃrijÃtasragÃbhogà tvÃm upasthÃsyate ÓacÅ // ViP_5,30.69 // kÅd­Óaæ devarÃjyaæ te pÃrijÃtasragujjvalÃm / apaÓyato yathà pÆrvaæ praïayÃbhyÃgatÃæ ÓacÅm // ViP_5,30.70 // alaæ Óakra prayÃtena na vrŬÃæ gantum arhasi / nÅyatÃæ pÃrijÃto 'yaæ devÃ÷ santu gatavyathÃ÷ // ViP_5,30.71 // patigarvÃvalepena bahumÃnapura÷saram / na dadarÓa g­hÃyÃtÃm upacÃreïa mÃæ ÓacÅ // ViP_5,30.72 // strÅtvÃd agurucittÃhaæ svabhart­ÓlÃghanÃparà / tata÷ k­tavatÅ Óakra bhavatà saha vigraham // ViP_5,30.73 // tad alaæ pÃrijÃtena parasvena h­tena na÷ / rÆpeïa garvità sà tu bhartrà strÅ kà na garvità // ViP_5,30.74 // parÃÓara uvÃca: ity ukto vai nivav­te devarÃjas tayà dvija / prÃha cainÃm alaæ caï¬i sakhi khedÃtivistarai÷ // ViP_5,30.75 // na cÃpi sargasaæhÃrasthitikartÃkhilasya ya÷ / jitasya tena me vrŬà jÃyate viÓvarÆpiïà // ViP_5,30.76 // yasmi¤ jagat sakalam etad anÃdimadhye yasmÃd yataÓ ca na bhavi«yati sarvabhÆtÃt / tenodbhavapralayapÃlanakÃraïena vrŬà kathaæ bhavati devi nirÃk­tasya // ViP_5,30.77 // sakalabhuvanasÆtir mÆrtir asyÃïusÆk«mà viditasakalavedyair j¤Ãyate yasya nÃnyai÷ / tam ajam ak­tam ÅÓaæ ÓÃÓvataæ svecchayainaæ jagadupak­timartyaæ ko vijetuæ samartha÷ // ViP_5,30.78 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe triæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: saæstuto bhagavÃn itthaæ devarÃjena keÓava÷ / prahasya bhÃvagambhÅram uvÃcendraæ dvijottama // ViP_5,31.1 // bhagavÃn uvÃca: devarÃjo bhavÃn indro vayaæ martyà jagatpate / k«antavyaæ bhavataivaitad aparÃdhak­taæ mama // ViP_5,31.2 // pÃrijÃtataruÓ cÃyaæ nÅyatÃm ucitÃspadam / g­hÅto 'yaæ mayà Óakra satyÃvacanakÃraïÃt // ViP_5,31.3 // vajraæ cedaæ g­hÃïa tvaæ yad grastaæ prahitaæ tvayà / tavaivaitat praharaïaæ Óakra vairividÃraïam // ViP_5,31.4 // Óakra uvÃca: vimohayasi mÃm ÅÓa martyo 'ham iti kiæ vadan / jÃnÅmas tvÃæ bhagavato na tu sÆk«mavido vayam // ViP_5,31.5 // yo 'si so 'si jagattrÃïaprav­ttau nÃtha saæsthita÷ / jagata÷ Óalyani«kar«aæ karo«y asurasÆdana // ViP_5,31.6 // nÅyatÃæ pÃrijÃto 'yaæ k­«ïa dvÃravatÅæ purÅm / martyaloke tvayà mukte nÃyaæ saæsthÃsyate bhuvi // ViP_5,31.7 // D3.4,T,G1.3,M3,ed. VeÇk. ins.: devadeva jagannÃtha k­«ïa vi«ïo mahÃbhuja // ViP_5,31.7*62:1 // ÓaÇkhacakragadÃpÃïe ÓÃrÇgÃsidhara mÃdhava // ViP_5,31.7*62:2 // parÃÓara uvÃca: tathety uktvà ca devendram ÃjagÃma bhuvaæ hari÷ / prasaktai÷ siddhagandharvai÷ stÆyamÃna÷ surar«ibhi÷ // ViP_5,31.8 // D5 ins. after 7, whereas Á2,D7 ins. after 8: Ãgami«yati deveÓa svayam eva trivi«Âapam // ViP_5,31.8*63 // tata÷ ÓaÇkham upÃdhmÃya dvÃrakopari saæsthita÷ / har«am utpÃdayÃm Ãsa dvÃrakÃvÃsinÃæ dvija // ViP_5,31.9 // avatÅryÃtha garu¬Ãt satyabhÃmÃsahÃyavÃn / ni«kuÂe sthÃpayÃm Ãsa pÃrijÃtaæ mahÃtarum // ViP_5,31.10 // yam abhyetya jana÷ sarvo jÃtiæ smarati paurvikÅm / vÃsyate yasya pu«potthagandhenorvÅ triyojanam // ViP_5,31.11 // tatas te yÃdavÃ÷ sarve dehabandhÃn amÃnu«Ãn / dad­Óu÷ pÃdape tasmin kurvato mukhadarÓanam // ViP_5,31.12 // kiækarai÷ samupÃnÅtaæ hastyaÓvÃdi tato dhanam / striyaÓ ca k­«ïo jagrÃha narakasya parigrahÃn // ViP_5,31.13 // D3.4,T1,G2-3,ed. ins. after 13ab: vibhajya pradadau k­«ïo bÃndhavÃnÃæ mahÃmati÷ // ViP_5,31.13*64 // tata÷ kÃle Óubhe prÃpte upayeme janÃrdana÷ / tÃ÷ kanyà narakeïÃsan sarvato yÃ÷ samÃh­tÃ÷ // ViP_5,31.14 // ekasminn eva govinda÷ kÃle tÃsÃæ mahÃmune / jagrÃha vidhivat pÃïÅn p­thaggehe«u dharmata÷ // ViP_5,31.15 // «o¬aÓastrÅsahasrÃïi Óatam ekaæ tathÃdhikam / tÃvanti cakre rÆpÃïi bhagavÃn madhusÆdana÷ // ViP_5,31.16 // ekaikaÓyena tÃ÷ kanyà menire madhusÆdana÷ / mamaiva pÃïigrahaïaæ bhagavÃn k­tavÃn iti // ViP_5,31.17 // niÓÃsu ca jagatsra«Âà tÃsÃæ gehe«u keÓava÷ / uvÃsa vipra sarvÃsÃæ viÓvarÆpadharo hari÷ // ViP_5,31.18 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe ekatriæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: pradyumnÃdyà hare÷ putrà rukmiïyÃ÷ kathitÃs tava / bhÃnuæ bhaimarikaæ caiva satyabhÃmà vyajÃyata // ViP_5,32.1 // dÅptimanta÷ prayak«Ãdyà rohiïyÃs tanayà hare÷ / babhÆvur jÃmbavatyÃæ ca sÃmbÃdyà bÃhuÓÃlina÷ // ViP_5,32.2 // tanayà bhadravindÃdyà nÃgnajityÃæ mahÃbalÃ÷ / saægrÃmajitpradhÃnÃs tu ÓaibyÃyÃÓ cÃbhavan sutÃ÷ // ViP_5,32.3 // v­kÃdyÃÓ ca sutà mÃdryÃæ gÃtravatpramukhÃn sutÃn / avÃpa lak«maïà putrÃ÷ kÃlindyÃÓ ca ÓrutÃdaya÷ // ViP_5,32.4 // anyÃsÃæ caiva bhÃryÃïÃæ samutpannÃni cakriïa÷ / a«ÂÃyutÃni putrÃïÃæ sahasrÃïÃæ Óataæ tathà // ViP_5,32.5 // pradyumna÷ prathamas te«Ãæ sarve«Ãæ rukmiïÅsuta÷ / pradyumnÃd aniruddho 'bhÆd vajras tasmÃd ajÃyata // ViP_5,32.6 // aniruddho raïe ruddho bale÷ pautrÅæ mahÃbala÷ / bÃïasya tanayÃm Æ«Ãm upayeme dvijottama // ViP_5,32.7 // yatra yuddham abhÆd ghoraæ hariÓaækarayor mahat / chinnaæ sahasraæ bÃhÆnÃæ yatra bÃïasya cakriïà // ViP_5,32.8 // maitreya uvÃca: kathaæ yuddham abhÆd brahmann u«Ãrthe harak­«ïayo÷ / kathaæ k«ayaæ ca bÃïasya bÃhÆnÃæ k­tavÃn hari÷ // ViP_5,32.9 // etat sarvaæ mahÃbhÃga mamÃkhyÃtuæ tvam arhasi / mahat kautÆhalaæ jÃtaæ kathÃæ Órotum imÃæ hare÷ // ViP_5,32.10 // parÃÓara uvÃca: u«Ã bÃïasutà vipra pÃrvatÅæ saha Óambhunà / krŬantÅm upalak«yoccai÷ sp­hÃæ cakre tadÃÓrayÃm // ViP_5,32.11 // tata÷ sakalacittaj¤Ã gaurÅ tÃm Ãha bhÃminÅm / alam atyarthatÃpena bhartrà tvam api raæsyase // ViP_5,32.12 // ityukte sà tadà cakre kadeti matim Ãtmana÷ / ko và bhartà mamety enÃæ punar apy Ãha pÃrvatÅ // ViP_5,32.13 // vaiÓÃkhaÓukladvÃdaÓyÃæ svapne yo 'bhibhavaæ tava / kari«yati sa te bhartà rÃjaputri bhavi«yati // ViP_5,32.14 // parÃÓara uvÃca: tasyÃæ tithau pumÃn svapne yathà devyà udÅritam / tathaivÃbhibhavaæ cakre rÃgaæ cakre ca tatra sà // ViP_5,32.15 // tata÷ prabuddhà puru«am apaÓyantÅ samutsukà / kva gato 'sÅti nirlajjà maitreyoktavatÅ sakhÅm // ViP_5,32.16 // bÃïasya mantrÅ kumbhÃï¬a÷ citralekhà ca tatsutà / tasyÃ÷ sakhy abhavat sà ca prÃha ko 'yaæ tvayocyate // ViP_5,32.17 // yadà lajjÃkulà nÃsyai kathayÃm Ãsa sà sakhÅ / tadà viÓvÃsam ÃnÅya sarvam evÃbhyavÃdayat // ViP_5,32.18 // viditÃrthÃæ tu tÃm Ãha punar Æ«Ã yathoditam / devyà tathaiva tatprÃptau yo 'bhyupÃya÷ kuru«va tam // ViP_5,32.19 // D3.4,T1.3,G3,M4,ed. VeÇk. ins.: citralekhovÃca: durvij¤eyam idaæ vastu prÃptuæ cÃpi na Óakyate // ViP_5,32.19*65:1 // tathÃpi kaÓcit kartavya÷ upakÃra÷ priye tava // ViP_5,32.19*65:2 // saptëÂadinaparyantaæ kÃlaæ tÃvat pratÅk«yatÃm // ViP_5,32.19*65:3 // ity uktvÃbhyantarag­haæ gatvopÃyam athÃkarot // ViP_5,32.19*65:4 // parÃÓara uvÃca: tata÷ paÂe surÃn daityÃn gandharvÃæÓ ca pradhÃnata÷ / manu«yÃæÓ cÃbhilikhyÃsyai citralekhà vyadarÓayat // ViP_5,32.20 // apÃsya sà tu gandharvÃæs tathoragasurÃsurÃn / manu«ye«u dadau d­«Âiæ te«v apy andhakav­«ïi«u // ViP_5,32.21 // k­«ïarÃmau vilokyÃsÅt subhrÆr lajjÃja¬eva sà / pradyumnadarÓane vrŬÃd­«Âiæ ninye 'nyato dvija // ViP_5,32.22 // d­«ÂamÃtre tata÷ kÃnte pradyumnatanaye dvija / d­«ÂvÃtyarthavilÃsinyà lajjà kvÃpi nirÃk­tà // ViP_5,32.23 // so 'yaæ so 'yam itÅty ukte tayà sà yogagÃminÅ // ViP_5,32.24ab // After 24ab, D3.4.6,T1.3,G3.M3,ed. VeÇk. ins.: citralekhÃbravÅd enÃm u«Ãæ bÃïasutÃæ tadà // ViP_5,32.24ab*66:1 // ayaæ k­«ïasya pautras te bhartà devyà prasÃdita÷ // ViP_5,32.24ab*66:2 // aniruddha iti khyÃta÷ prakhyÃta÷ priyadarÓana÷ // ViP_5,32.24ab*66:3 // prÃpno«i yadi bhartÃram imaæ prÃptaæ tvayÃkhilam // ViP_5,32.24ab*66:4 // du«praveÓà purÅ pÆrvaæ dvÃrakà haripÃlità // ViP_5,32.24ab*66:5 // tathÃpi yatnÃd bhartÃram Ãnayi«yÃmi te sakhi // ViP_5,32.24ab*66:6 // rahasyam etad vaktavyaæ na kasyacid api priye // ViP_5,32.24ab*66:7 // acirÃd Ãgami«yÃmi sahasva virahaæ mama // ViP_5,32.24ab*66:8 // yayau dvÃravatÅm Æ«Ãæ samÃÓvÃsya tata÷ sakhÅm // ViP_5,32.24cd // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe dvÃtriæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: bÃïo 'pi praïipatyÃgre maitreyÃha trilocanam / deva bÃhusahasreïa nirviïïo 'haæ vinÃhavam // ViP_5,33.1 // kaccin mamai«Ãæ bÃhÆnÃæ sÃphalyajanako raïa÷ / bhavi«yati vinà yuddhaæ bhÃrÃya mama kiæ bhujai÷ // ViP_5,33.2 // Óaækara uvÃca: mayÆradhvajabhaÇgas te yadà bÃïa bhavi«yati / piÓitÃÓijanÃnandaæ prÃpsyase tvaæ tadà raïam // ViP_5,33.3 // parÃÓara uvÃca: tata÷ praïamya mudita÷ Óambhum abhyÃgato g­ham / bhagnaæ ca dhvajam Ãlokya h­«Âo har«Ãntaraæ yayau // ViP_5,33.4 // etasminn eva kÃle tu yogavidyÃbalena tam / aniruddham athÃninye citralekhà varÃpsarÃ÷ // ViP_5,33.5 // kanyÃnta÷puramadhye taæ ramamÃïaæ saho«ayà / vij¤Ãya rak«iïo gatvà ÓaÓaæsur daityabhÆpate÷ // ViP_5,33.6 // vyÃdi«Âaæ kiækarÃïÃæ tu sainyaæ tena mahÃtmanà / jaghÃna parighaæ loham ÃdÃya paravÅrahà // ViP_5,33.7 // hate«u te«u bÃïo 'pi rathasthas tadvadhodyata÷ / yudhyamÃno yathÃÓakti yadà vÅryeïa nirjita÷ // ViP_5,33.8 // mÃyayà yuyudhe tena sa tadà mantricodita÷ / tatas taæ pannagÃstreïa babandha yadunandanam // ViP_5,33.9 // dvÃravatyÃæ kva yÃto 'sÃv aniruddheti jalpatÃm / yadÆnÃm Ãcacak«e taæ baddhaæ bÃïena nÃrada÷ // ViP_5,33.10 // taæ Óoïitapure Órutvà nÅtaæ vidyÃvidagdhayà / yo«ità pratyayaæ jagmur yÃdavà nÃmarair iti // ViP_5,33.11 // tato garu¬am Ãruhya sm­tamÃtrÃgataæ hari÷ / balapradyumnasahito bÃïasya prayayau puram // ViP_5,33.12 // purÅpraveÓe pramathair yuddham ÃsÅn mahÃtmana÷ / yayau bÃïapurÃbhyÃÓaæ nÅtvà tÃn saæk«ayaæ hari÷ // ViP_5,33.13 // tatas tripÃdas triÓirà jvaro mÃheÓvaro mahÃn / bÃïarak«Ãrtham atyarthaæ yuyudhe ÓÃrÇgadhanvanà // ViP_5,33.14 // tadbhasmasparÓasaæbhÆtatÃpa÷ k­«ïÃÇgasaægamÃt / avÃpa baladevo 'pi Óramam ÃmÅlitek«aïa÷ // ViP_5,33.15 // tata÷ sa yuddhyamÃnas tu sahadevena ÓÃrÇgiïà / vai«ïavena jvareïÃÓu k­«ïadehÃn nirÃk­ta÷ // ViP_5,33.16 // nÃrÃyaïabhujÃghÃtaparipŬanavihvalam / taæ vÅk«ya k«amyatÃm asyety Ãha deva÷ pitÃmaha÷ // ViP_5,33.17 // tataÓ ca k«Ãntam eveti proktvà taæ vai«ïavaæ jvaram / Ãtmany eva layaæ ninye bhagavÃn madhusÆdana÷ // ViP_5,33.18 // D3,G2.3 G2.3 in marg. ins.: evam ukto bhagavatà praïipatya jvaro 'bravÅt // ViP_5,33.18*67:1 // devadeva mahÃdeva praïatÃrtiharÃcyuta // ViP_5,33.18*67:2 // mama tvayà samaæ yuddhaæ ye smari«yanti mÃnavÃ÷ / vijvarÃs te bhavi«yantÅty uktvà cainaæ yayau jvara÷ // ViP_5,33.19 // tato 'gnÅn bhagavÃn pa¤ca jitvà nÅtvà tathà k«ayam / dÃnavÃnÃæ balaæ vi«ïuÓ cÆrïayÃm Ãsa lÅlayà // ViP_5,33.20 // tata÷ samastasainyena daiteyÃnÃæ bale÷ suta÷ / yuyudhe ÓaækaraÓ caiva kÃrtikeyaÓ ca Óauriïà // ViP_5,33.21 // hariÓaækarayor yuddham atÅvÃsÅt sudÃruïam / cuk«ubhu÷ sakalà lokÃ÷ yatrÃstrÃæÓupratÃpitÃ÷ // ViP_5,33.22 // pralayo 'yam aÓe«asya jagato nÆnam Ãgata÷ / menire tridaÓà yatra vartamÃne mahÃhave // ViP_5,33.23 // D7 ins.: devÃÓ ca bhayasaætrastÃ÷ prÃrthayantas tato harim // ViP_5,33.23*68:1 // prÃrthita÷ ÓaækaraÓ cÃpi parÃjayaæ g­hÅtavÃn // ViP_5,33.23*68:2 // j­mbhaïÃstreïa govindo j­mbhayÃm Ãsa Óaækaram / tata÷ praïeÓur daiteyÃ÷ pramathÃÓ ca samantata÷ // ViP_5,33.24 // j­mbhÃbhibhÆtas tu haro rathopastha upÃviÓat / na ÓaÓÃka tadà yoddhuæ k­«ïenÃkli«Âakarmaïà // ViP_5,33.25 // garu¬ak«atavÃhaÓ ca pradyumnÃstranipŬita÷ / k­«ïahuækÃranirdhÆtaÓaktiÓ cÃpayayau guha÷ // ViP_5,33.26 // D7,T1 ins.: pramathÃnÃæ tata÷ sainyaæ bÃïavar«Ãd anÅnaÓat // ViP_5,33.26*69 // j­mbhite Óaækare na«Âe daityasainye guhe jite / nÅte pramathasainye ca saæk«ayaæ ÓÃrÇgadhanvanà // ViP_5,33.27 // nandÅÓasaæg­hÅtÃÓvam adhirƬho mahÃratham / bÃïas tatrÃyayau yoddhuæ k­«ïakÃr«ïibalai÷ saha // ViP_5,33.28 // balabhadro mahÃvÅryo bÃïasainyam anekadhà / vivyÃdha bÃïai÷ prabhraÓya dharmataÓ cÃpalÃyata // ViP_5,33.29 // Ãk­«ya lÃÇgalÃgreïa musalenÃvapothitam / balaæ balena dad­Óe bÃïo bÃïaiÓ ca cakriïà // ViP_5,33.30 // tata÷ k­«ïasya bÃïena yuddham ÃsÅt samantata÷ // ViP_5,33.31 // parasparam i«Æn dÅptÃn kÃyatrÃïavibhedakÃn / k­«ïaÓ ciccheda bÃïais tÃn bÃïena prahitÃn ÓarÃn / bibheda keÓavaæ bÃïo bÃïaæ vivyÃdha cakrabh­t // ViP_5,33.32 // mumucÃte tathÃstrÃïi bÃïak­«ïau jigÅ«ayà / parasparaæ k«atiparau paramÃmar«iïau dvija // ViP_5,33.33 // chidyamÃne«v aÓe«e«u Óare«v astre ca sÅdati / prÃcuryeïa harir bÃïaæ hantuæ cakre tato mana÷ // ViP_5,33.34 // tato 'rkaÓatasaæghÃtatejasa÷ sad­Óadyuti÷ / jagrÃha daityacakrÃrir hariÓ cakraæ sudarÓanam // ViP_5,33.35 // mu¤cato bÃïanÃÓÃya tac cakraæ madhuvidvi«a÷ / nagnà daiteyavidyÃbhÆt koÂavÅ purato hare÷ // ViP_5,33.36 // tÃm agrato harir d­«Âvà mÅlitÃk«a÷ sudarÓanam / mumoca bÃïam uddiÓya chettuæ bÃhuvanaæ ripo÷ // ViP_5,33.37 // krameïa tat tu bÃhÆnÃæ bÃïasyÃcyutacoditam / chedaæ cakre 'surÃpÃstaÓastraughak«apaïÃd­tam // ViP_5,33.38 // chinne bÃhuvane tat tu karasthaæ madhusÆdana÷ / mumuk«ur bÃïanÃÓÃya vij¤Ãtas tripuradvi«Ã // ViP_5,33.39 // sa upetyÃha govindaæ sÃmapÆrvam umÃpati÷ / vilokya bÃïaæ dordaï¬acchedÃs­ksrÃvavar«iïam // ViP_5,33.40 // Óaækara uvÃca: k­«ïa k­«ïa jagannÃtha jÃne tvÃæ puru«ottamam / pareÓaæ paramÃtmÃnam anÃdinidhanaæ param // ViP_5,33.41 // devatiryaÇmanu«ye«u ÓarÅragrahaïÃtmikà / lÅleyaæ sarvabhÆtasya tava ce«Âopalak«aïà // ViP_5,33.42 // tat prasÅdÃbhayaæ dattaæ bÃïasyÃsya mayà prabho / tat tvayà nÃn­taæ kÃryaæ yan mayà vyÃh­taæ vaca÷ // ViP_5,33.43 // asmatsaæÓrayav­ddho 'yaæ nÃparÃdhyas tavÃvyaya / mayà dattavaro daityas tatas tvÃæ k«amayÃmy aham // ViP_5,33.44 // parÃÓara uvÃca: ity ukta÷ prÃha govinda÷ ÓÆlapÃïim umÃpatim / prasannavadano bhÆtvà gatÃmar«o 'suraæ prati // ViP_5,33.45 // bhagavÃn uvÃca: yu«maddattavaro bÃïo jÅvatÃm e«a Óaækara / tvadvÃkyagauravÃd etan mayà cakraæ nivartitam // ViP_5,33.46 // tvayà yad abhayaæ dattaæ tad dattam akhilaæ mayà / matto 'vibhinnam ÃtmÃnaæ dra«Âum arhasi Óaækara // ViP_5,33.47 // yo 'haæ sa tvaæ jagac cedaæ sadevÃsuramÃnu«am // ViP_5,33.48ab // T1.3,ed. VeÇk. ins.: matto nÃnyad aÓe«aæ yat tat tvaæ j¤Ãtum ihÃrhasi // ViP_5,33.48ab*70 // avidyÃmohitÃtmÃna÷ puru«Ã bhinnadarÓina÷ // ViP_5,33.48cd // T1.3,ed. VeÇk. ins.: vadanti bhedaæ paÓyanti cÃvayor antaraæ hara // ViP_5,33.48*71:1 // prasanno 'haæ gami«yÃmi tvaæ gaccha v­«abhadhvaja // ViP_5,33.48*71:2 // parÃÓara uvÃca: ity uktvà prayayau k­«ïa÷ prÃdyumnir yatra ti«Âhati / tadbandhaphaïino neÓur garu¬ÃnilaÓo«itÃ÷ // ViP_5,33.49 // tato 'niruddham Ãropya sapatnÅkaæ garutmati / Ãjagmur dvÃrakÃæ rÃmakÃr«ïidÃmodarÃ÷ purÅm // ViP_5,33.50 // T3,ed. VeÇk. ins.: putrapautrai÷ pariv­tas tatra reme janÃrdana÷ // ViP_5,33.50*72:1 // devÅbhi÷ satataæ vipra bhÆbhÃrataraïecchayà // ViP_5,33.50*72:2 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe trayastriæÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: cakre karma mahac chaurir bibhrÃïo mÃnu«Åæ tanum / jigÃya Óakraæ Óarvaæ ca sarvÃn devÃæÓ ca lÅlayà // ViP_5,34.1 // yac cÃnyad akarot karma divyace«ÂÃvidhÃnak­t / tat kathyatÃæ mahÃbhÃga paraæ kautÆhalaæ hi me // ViP_5,34.2 // parÃÓara uvÃca: gadato mama viprar«e ÓrÆyatÃm idam ÃdarÃt / narÃvatÃre k­«ïena dagdhà vÃrÃïasÅ yathà // ViP_5,34.3 // pauï¬rako vÃsudevas tu vÃsudevo 'bhavad bhuvi / avatÅrïas tvam ity ukto janair aj¤Ãnamohitai÷ // ViP_5,34.4 // sa mene vÃsudevo 'ham avatÅrïo mahÅtale / na«Âasm­tis tata÷ sarvaæ vi«ïucihnam acÅkarat // ViP_5,34.5 // dÆtaæ ca pre«ayÃm Ãsa k­«ïÃya sumahÃtmane / tyaktvà cakrÃdikaæ cihnaæ madÅyaæ nÃma cÃtmana÷ // ViP_5,34.6 // vÃsudevÃtmakaæ mƬha muktvà garvaæ viÓe«ata÷ / Ãtmano jÅvitÃrthÃya tato me praïatiæ vraja // ViP_5,34.7 // ity ukta÷ saæprahasyainaæ dÆtaæ prÃha janÃrdana÷ / nijacihnam ahaæ cakraæ samutsrak«ye tvayÅti vai // ViP_5,34.8 // vÃcyaÓ ca pauï¬rako gatvà tvayà dÆta vaco mama / j¤Ãtas tvadvÃkyasadbhÃvo yat kÃryaæ tad vidhÅyatÃm // ViP_5,34.9 // g­hÅtacihna evÃham Ãgami«yÃmi te puram / samutsrak«yÃmi te cakraæ nijacihnam asaæÓayam // ViP_5,34.10 // Ãj¤ÃpÆrvaæ ca yad idam Ãgaccheti tvayoditam / saæpÃdayi«ye Óvas tubhyaæ tad apy e«o 'vilambitam // ViP_5,34.11 // Óaraïaæ te samabhyetya kartÃsmi n­pate tathà / yathà tvatto bhayaæ bhÆyo na me kiæcid bhavi«yati // ViP_5,34.12 // parÃÓara uvÃca: ity ukte 'pagate dÆte saæsm­tyÃbhyÃgataæ hari÷ / garutmantam athÃruhya tvaritaæ tatpuraæ yayau // ViP_5,34.13 // tasyÃpi keÓavodyogaæ Órutvà kÃÓipatis tadà / sarvasainyaparÅvÃra÷ pÃr«ïigrÃha upÃyayau // ViP_5,34.14 // tato balena mahatà kÃÓirÃjabalena ca / pauï¬rako vÃsudevo 'sau keÓavÃbhimukhaæ yayau // ViP_5,34.15 // taæ dadarÓa harir dÆrÃd udÃrasyandane sthitam / cakrahastaæ gadÃkha¬gabÃhuæ pÃïigatÃmbujam // ViP_5,34.16 // sragdharaæ dh­taÓÃrÇgaæ ca suparïaracitadhvajam / vak«a÷sthale k­taæ cÃsya ÓrÅvatsaæ dad­Óe hari÷ // ViP_5,34.17 // kirÅÂakuï¬aladharaæ pÅtavÃsa÷samanvitam / d­«Âvà taæ bhÃvagambhÅraæ jahÃsa garu¬adhvaja÷ // ViP_5,34.18 // yuyudhe ca balenÃsya hastyaÓvabalinà dvija / nistriæÓar«ÂigadÃÓÆlaÓaktikÃrmukaÓÃlinà // ViP_5,34.19 // k«aïena ÓÃrÇganirmuktai÷ Óarair arividÃraïai÷ / gadÃcakranipÃtaiÓ ca sÆdayÃm Ãsa tadbalam // ViP_5,34.20 // kÃÓirÃjabalaæ caiva k«ayaæ nÅtvà janÃrdana÷ / uvÃca pauï¬rakaæ mƬham Ãtmacihnopalak«aïam // ViP_5,34.21 // bhagavÃn uvÃca: pauï¬rakoktaæ tvayà yat tu dÆtavaktreïa mÃæ prati / samuts­jeti cihnÃni tat te saæpÃdayÃmy aham // ViP_5,34.22 // cakram etat samuts­«Âaæ gadeyaæ te visarjità / garutmÃn e«a nirdi«Âa÷ samÃrohatu te dhvajam // ViP_5,34.23 // parÃÓara uvÃca: ity uccÃrya vimuktena cakreïÃsau vidÃrita÷ / pothito gadayà bhagno garutmÃæÓ ca garutmatà // ViP_5,34.24 // tato hÃhÃk­te loke kÃÓÅnÃm adhipo balÅ / yuyudhe vÃsudevena mitrasyÃpacitau sthita÷ // ViP_5,34.25 // tata÷ ÓÃrÇgadhanurmuktaiÓ chittvà tasya Óarai÷ Óira÷ / kÃÓipuryÃæ sa cik«epa kurvaæl lokasya vismayam // ViP_5,34.26 // hatvà ca pauï¬rakaæ Óauri÷ kÃÓirÃjaæ ca sÃnugam / punar dvÃravatÅæ prÃpto reme svargagato yathà // ViP_5,34.27 // tacchira÷ patitaæ d­«Âvà tatra kÃÓipate÷ pure / jana÷ kim etad ity Ãha kenety atyantavismita÷ // ViP_5,34.28 // j¤Ãtvà taæ vÃsudevena hataæ tasya sutas tata÷ / purohitena sahitas to«ayÃm Ãsa Óaækaram // ViP_5,34.29 // avimukte mahÃk«etre to«itas tena Óaækara÷ / varaæ v­ïÅ«veti tadà taæ provÃca n­pÃtmajam // ViP_5,34.30 // sa vavre bhagavan k­tyà pit­hantur vadhÃya me / samutti«Âhatu k­«ïasya tvatprasÃdÃn maheÓvara // ViP_5,34.31 // parÃÓara uvÃca: evaæ bhavi«yatÅty ukte dak«iïÃgner anantaram / mahÃk­tyà samuttasthau tasyaivÃgniniveÓanÃt // ViP_5,34.32 // tato jvÃlÃkarÃlÃsyà jvalatkeÓakalÃpikà / k­«ïa k­«ïeti kupità k­tyà dvÃravatÅæ yayau // ViP_5,34.33 // tÃm avek«ya janas trÃsavicalallocano mune / yayau Óaraïyaæ jagatÃæ Óaraïaæ madhusÆdanam // ViP_5,34.34 // kÃÓirÃjasuteneyam ÃrÃdhya v­«abhadhvajam / utpÃdità mahÃk­tyety avagamyÃtha cakriïà // ViP_5,34.35 // jahi k­tyÃm imÃm ugrÃæ vahnijvÃlÃjaÂÃkulÃm / cakram uts­«Âam ak«e«u krŬÃsaktena lÅlayà // ViP_5,34.36 // tadagnimÃlÃjaÂilajvÃlodgÃrÃtibhÅ«aïÃm / k­tyÃm anujagÃmÃÓu vi«ïucakraæ sudarÓanam // ViP_5,34.37 // cakrapratÃpavidhvastà k­tyà mÃheÓvarÅ tadà / nanÃÓa veginÅ vegÃt tad apy anujagÃma tÃm // ViP_5,34.38 // k­tyà vÃrÃïasÅm eva praviveÓa tvarÃnvità / vi«ïucakrapratihataprabhÃvà munisattama // ViP_5,34.39 // tata÷ kÃÓibalaæ bhÆri pramathÃnÃæ tathà balam / samastaÓastrÃstrayutaæ cakrasyÃbhimukhaæ yayau // ViP_5,34.40 // ÓastrÃstramok«acaturaæ dagdhvà tad balam ojasà / k­tyÃgarbhÃm aÓe«Ãæ tÃæ tadà vÃrÃïasÅæ purÅm // ViP_5,34.41 // sabhÆbh­dbh­tyapaurÃæ tu sÃÓvamÃtaÇgamÃnavÃm / aÓe«akoÓako«ÂhÃæ tÃæ durnirÅk«yÃæ surair api // ViP_5,34.42 // jvÃlÃpari«k­tÃÓe«ag­haprÃkÃracatvarÃm / dadÃha tad dhareÓ cakraæ sakalÃm eva tÃæ purÅm // ViP_5,34.43 // ak«ÅïÃmar«am atyalpasÃdhyasÃdhanasasp­ham / tac cakraæ prasphuraddÅpti vi«ïor abhyÃyayau karam // ViP_5,34.44 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe catustriæÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: bhÆya evÃham icchÃmi balabhadrasya dhÅmata÷ / Órotuæ parÃkramaæ brahman tan mamÃkhyÃtum arhasi // ViP_5,35.1 // yamunÃkar«aïÃdÅni ÓrutÃni bhagavan mayà / tat kathyatÃæ mahÃbhÃga yad anyat k­tavÃn bala÷ // ViP_5,35.2 // parÃÓara uvÃca: maitreya ÓrÆyatÃæ karma yad rÃmeïÃbhavat k­tam / anantenÃprameyena Óe«eïa dharaïÅbh­tà // ViP_5,35.3 // duryodhanasya tanayÃæ svayaævarak­tak«aïÃm / balÃd ÃdattavÃn vÅra÷ sÃmbo jÃmbavatÅsuta÷ // ViP_5,35.4 // tata÷ kruddhà mahÃvÅryÃ÷ karïaduryodhanÃdaya÷ / bhÅ«madroïÃdayaÓ cainaæ babandhur yudhi nirjitam // ViP_5,35.5 // tac chrutvà yÃdavÃ÷ sarve krodhaæ duryodhanÃdi«u / maitreya cakruÓ cakruÓ ca tÃn nihantuæ mahodyamam // ViP_5,35.6 // tÃn nivÃrya bala÷ prÃha madalolakalÃk«aram / mok«yanti te madvacanÃd yÃsyÃmy eko hi kauravÃn // ViP_5,35.7 // baladevas tato gatvà nagaraæ nÃgasÃhvayam / bÃhyopavanamadhye 'bhÆn na viveÓa ca tat puram // ViP_5,35.8 // balam Ãgatam Ãj¤Ãya bhÆpà duryodhanÃdaya÷ / gÃm arghyam udakaæ caiva rÃmÃya pratyavedayan // ViP_5,35.9 // g­hÅtvà vidhivat sarvaæ tatas tÃn Ãha kauravÃn / Ãj¤Ãpayaty ugrasena÷ sÃmbam ÃÓu vimu¤cata // ViP_5,35.10 // tatas te tadvaca÷ Órutvà bhÅ«madroïÃdayo dvija / karïaduryodhanÃdyÃÓ ca cukrudhur dvijasattama // ViP_5,35.11 // ÆcuÓ ca kupitÃ÷ sarve bÃhlikÃdyÃÓ ca kauravÃ÷ / arÃjyÃrhaæ yador vaæÓam avek«ya musalÃyudham // ViP_5,35.12 // bho bho÷ kim etad bhavatà balabhadreritaæ vaca÷ / Ãj¤Ãæ kurukulotthÃnÃæ yÃdava÷ ka÷ pradÃsyati // ViP_5,35.13 // ugraseno 'pi yady Ãj¤Ãæ kauravÃïÃæ pradÃsyati / tad alaæ pÃï¬uraiÓ chatrair n­payogyair vi¬ambitai÷ // ViP_5,35.14 // tad gaccha bala mà và tvaæ sÃmbam anyÃyace«Âitam / vimok«yÃmo na bhavato nograsenasya ÓÃsanÃt // ViP_5,35.15 // praïatir yà k­tÃsmÃkaæ mÃnyÃnÃæ kukurÃndhakai÷ / nanÃma sà k­tà keyam Ãj¤Ã svÃmini bh­tyata÷ // ViP_5,35.16 // garvam Ãropità yÆyaæ samÃnÃsanabhojanai÷ / ko do«o bhavatÃæ nÅtir yat prÅtyà nÃvalokità // ViP_5,35.17 // asmÃbhir argho bhavato yo 'yaæ bala nivedita÷ / premïaitan naitad asmÃkaæ kulÃd yu«matkulocitam // ViP_5,35.18 // parÃÓara uvÃca: ity uktvà kurava÷ sarve na mu¤cÃmo hare÷ sutam / k­taikaniÓcayÃs tÆrïaæ viviÓur gajasÃhvayam // ViP_5,35.19 // matta÷ kopena cÃghÆrïas tato 'dhik«epajanmanà / utthÃya pÃr«ïyà vasudhÃæ jaghÃna sa halÃyudha÷ // ViP_5,35.20 // tato vidÃrità p­thvÅ pÃr«ïighÃtÃn mahÃtmana÷ / ÃsphoÂayÃm Ãsa tadà diÓa÷ Óabdena pÆrayan // ViP_5,35.21 // uvÃca cÃtitÃmrÃk«o bh­kuÂÅkuÂilÃnana÷ // ViP_5,35.22 // aho madÃvalepo 'yam asÃrÃïÃæ durÃtmanÃm / kauravÃïÃm Ãdhipatyam asmÃkaæ kila kÃlajam / ugrasenasya yenÃj¤Ãæ manyante 'dyÃpi laÇghanam // ViP_5,35.23 // Ãj¤Ãæ pratÅcched dharmeïa saha devai÷ ÓacÅpati÷ // ViP_5,35.24ab // T1 ins.: mÃrutasya mate sthitvà tu«Âe rÃj¤Ãæ sabhÃæ dadau // ViP_5,35.24ab*73 // samadhyÃste sudharmÃæ tÃm ugrasena÷ ÓacÅpate÷ // ViP_5,35.24cd // V ins.: ugrasena÷ samadhyÃste sudharmÃæ na ÓacÅpati÷ // ViP_5,35.24*74 // dhiÇ manu«yaÓatocchi«Âe tu«Âir e«Ãæ n­pÃsane / pÃrijÃtataro÷ pu«pama¤jarÅr vanitÃjana÷ / bibharti yasya bh­tyÃnÃæ so 'py e«Ãæ na mahÅpati÷ // ViP_5,35.25 // samastabhÆbh­tÃæ nÃtha ugrasena÷ sa ti«Âhatu / adya ni«kauravÃm urvÅæ k­tvà yÃsyÃmi tatpurÅm // ViP_5,35.26 // karïaæ duryodhanaæ droïam adya bhÅ«maæ sabÃhlikam / du÷ÓÃsanÃdÅn bhÆriæ ca bhÆriÓravasam eva ca // ViP_5,35.27 // somadattaæ Óalaæ bhÅmam arjunaæ sayudhi«Âhiram / yamajau kauravÃæÓ cÃnyÃn hatvà sÃÓvarathadvipÃn // ViP_5,35.28 // vÅram ÃdÃya taæ sÃmbaæ sapatnÅkaæ tata÷ purÅm / dvÃrakÃm ugrasenÃdÅn gatvà drak«yÃmi bÃndhavÃn // ViP_5,35.29 // athavà kauravÃdhÃnÅæ samastai÷ kurubhi÷ saha // ViP_5,35.30ab // Á1,¥1,B,D2-5.6.8 ins.: bhÃrÃvataraïe ÓÅghraæ devarÃjena codita÷ // ViP_5,35.30ab*75 // bhÃgÅrathyÃæ k«ipÃmy ÃÓu nagaraæ nÃgasÃhvayam // ViP_5,35.30cd // parÃÓara uvÃca: ity uktvà madaraktÃk«a÷ kar«aïÃdhomukhaæ halam / prÃkÃravapre vinyasya cakar«a musalÃyudha÷ // ViP_5,35.31 // ÃghÆrïitaæ tat sahasà tato vai hastinÃpuram / d­«Âvà saæk«ubdhah­dayÃÓ cukruÓu÷ sarvakauravÃ÷ // ViP_5,35.32 // rÃma rÃma mahÃbÃho k«amyatÃæ k«amyatÃæ tvayà / upasaæhriyatÃæ kopa÷ prasÅda musalÃyudha // ViP_5,35.33 // e«a sÃmba÷ sapatnÅkas tava niryÃtito bala / avij¤ÃtaprabhÃvÃïÃæ k«amyatÃm aparÃdhinÃm // ViP_5,35.34 // parÃÓara uvÃca: tato niryÃtayÃm Ãsu÷ sÃmbaæ patnyà samanvitam / ni«kramya svapurÃt tÆrïaæ kauravà munipuægava // ViP_5,35.35 // bhÅ«madroïak­pÃdÅnÃæ praïamya vadatÃæ priyam / k«Ãntam eva mayety Ãha balo balavatÃæ vara÷ // ViP_5,35.36 // adyÃpy ÃghÆrïitÃkÃraæ lak«yate tat puraæ dvija / e«a prabhÃvo rÃmasya balaÓauryopalak«aïa÷ // ViP_5,35.37 // tatas tu kauravÃ÷ sÃmbaæ saæpÆjya halinà saha / pre«ayÃm Ãsur udvÃhadhanabhÃryÃsamanvitam // ViP_5,35.38 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe pa¤catriæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: maitreya ÓrÆyatÃæ tasya balasya balaÓÃlina÷ / k­taæ yad anyat tenÃbhÆt tad api ÓrÆyatÃæ tvayà // ViP_5,36.1 // narakasyÃsurendrasya devapak«avirodhina÷ / sakhÃbhavan mahÃvÅryo dvivido nÃma vÃnara÷ // ViP_5,36.2 // vairÃnubandhaæ balavÃn sa cakÃra surÃn prati / narakaæ hatavÃn k­«ïo devarÃjena codita÷ // ViP_5,36.3 // kari«ye sarvadevÃnÃæ tasmÃd e«a pratikriyÃm / yaj¤avidhvaæsanaæ kurvan martyalokak«ayaæ tathà // ViP_5,36.4 // tato vidhvaæsayÃm Ãsa yaj¤Ãn aj¤Ãnamohita÷ / bibheda sÃdhumaryÃdÃæ k«ayaæ cakre ca dehinÃm // ViP_5,36.5 // dadÃha capalo deÓÃn puragrÃmÃntarÃïi ca / kvacic ca parvatÃk«epair grÃmÃdÅn samacÆrïayat // ViP_5,36.6 // ÓailÃn utpÃÂya toye«u mumocÃmbunidhau tathà / punaÓ cÃrïavamadhyastha÷ k«obhayÃm Ãsa sÃgaram // ViP_5,36.7 // tena vik«obhitaÓ cÃbdhir udvelo dvija jÃyate / plÃvayaæs tÅrajÃn grÃmÃn purÃdÅn ativegavÃn // ViP_5,36.8 // kÃmarÆpÅ mahÃrÆpaæ k­tvà sasyÃny aÓe«ata÷ / luÂhan bhramaïasaæmardai÷ saæcÆrïayati vÃnara÷ // ViP_5,36.9 // tena viprak­taæ sarvaæ jagad etad durÃtmanà / ni÷svÃdhyÃyava«aÂkÃraæ maitreyÃsÅt sudu÷khitam // ViP_5,36.10 // ekadà raivatodyÃne papau pÃnaæ halÃyudha÷ / revatÅ ca mahÃbhÃgà tathaivÃnyà varastriya÷ // ViP_5,36.11 // upagÅyamÃno vilasallalanÃmaulimadhyaga÷ / reme yaduvaraÓre«Âha÷ kubera iva mandare // ViP_5,36.12 // tata÷ sa vÃnaro 'bhyetya g­hÅtvà sÅriïo halam / musalaæ ca cakÃrÃsya saæmukhaæ savi¬ambanam // ViP_5,36.13 // tathaiva yo«itÃæ tÃsÃæ jahÃsÃbhimukhaæ kapi÷ / pÃnapÆrïÃæÓ ca karakä cik«epÃhatya vai padà // ViP_5,36.14 // tata÷ kopaparÅtÃtmà bhartsayÃm Ãsa taæ bala÷ / tathÃpi tam avaj¤Ãya cakre kilakilÃdhvanim // ViP_5,36.15 // tata÷ samutthÃya balo jag­he musalaæ ru«Ã / so 'pi ÓailaÓilÃæ bhÅmÃæ jagrÃha plavagottama÷ // ViP_5,36.16 // cik«epa ca sa tÃæ k«iptÃæ musalena sahasradhà / bibheda yÃdavaÓre«Âha÷ sà papÃta mahÅtale // ViP_5,36.17 // Ãpatan musalaæ cÃsau samullaÇghya plavaægama÷ / vegenÃgamya ro«eïa talenorasy atìayat // ViP_5,36.18 // tato balena kopena mu«Âinà mÆrdhni tìita÷ / papÃta rudhirodgÃrÅ dvivida÷ k«ÅïajÅvita÷ // ViP_5,36.19 // patatà taccharÅreïa gire÷ Ó­Çgam aÓÅryata / maitreya Óatadhà vajrivajreïeva hi tìitam // ViP_5,36.20 // pu«pav­«Âiæ tato devà rÃmasyopari cik«ipu÷ / praÓaÓaæsus tathÃbhyetya sÃdhv etat te mahat k­tam // ViP_5,36.21 // anena du«Âakapinà daityapak«opakÃriïà / jagan nirÃk­taæ vÅra di«Âyà sa k«ayam Ãgata÷ // ViP_5,36.22 // Á1,D2,T1,G2.3,ed. VeÇk. ins.: ity uktvà divam Ãjagmur devà h­«ÂÃ÷ saguhyakÃ÷ // ViP_5,36.22*76 // parÃÓara uvÃca: evaævidhÃny anekÃni baladevasya dhÅmata÷ / karmÃïy aparimeyÃni Óe«asya dharaïÅbh­ta÷ // ViP_5,36.23 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe «aÂtriæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: evaæ daityavadhaæ k­«ïo baladevasahÃyavÃn / cakre du«Âak«itÅÓÃnÃæ tathaiva jagata÷ k­te // ViP_5,37.1 // k«iteÓ ca bhÃraæ bhagavÃn phÃlgunena samaæ vibhu÷ / avatÃrayÃm Ãsa hari÷ samastÃk«auhiïÅvadhÃt // ViP_5,37.2 // k­tvà bhÃrÃvataraïaæ bhuvo hatvÃkhilÃn n­pÃn // ViP_5,37.3ab // D6 ins.: vyakto mÃnu«yakaæ bhÃvaæ devadevo janÃrdana÷ // ViP_5,37.3ab*77:1 // k­tvà cÃnyÃni kÃryÃïi devÃnÃæ hitakÃmyayà // ViP_5,37.3ab*77:2 // duryodhanasya viprar«e yudhi«Âhirapurogamai÷ // ViP_5,37.3ab*77:3 // pÃï¬avair bhedam utpannam upek«eta vibhus tadà // ViP_5,37.3ab*77:4 // anyamodachata÷ [??] k­«ïas tato vairam akÃrayat // ViP_5,37.3ab*77:5 // tatra hatvà kurÆn sarvÃn pÃï¬aveyai÷ parasparam // ViP_5,37.3ab*77:6 // jagÃma nirv­tiæ devo jagatÃæ patir ÅÓvara÷ // ViP_5,37.3ab*77:7 // ak«ohinyo hatÃs tatra a«ÂÃdaÓa mahÃmune // ViP_5,37.3ab*77:8 // ÓÃpavyÃjena viprÃïÃm upasaæh­tavÃn kulam // ViP_5,37.3cd // uts­jya dvÃrakÃæ k­«ïas tyaktvà mÃnu«yam ÃtmabhÆ÷ / sÃæÓo vi«ïumayaæ sthÃnaæ praviveÓa punar nijam // ViP_5,37.4 // maitreya uvÃca: sa vipraÓÃpavyÃjena saæjahre svakulaæ katham / kathaæ ca mÃnu«aæ deham utsasarja janÃrdana÷ // ViP_5,37.5 // parÃÓara uvÃca: viÓvÃmitras tathà kaïvo nÃradaÓ ca mahÃmuni÷ // ViP_5,37.6ab // T1,G2.3 ins.: durvÃsÃdyÃÓ ca ­«ayas tÅrthe piï¬Ãrake mune // ViP_5,37.6ab*78 // piï¬Ãrake mahÃtÅrthe d­«Âà yadukumÃrakai÷ // ViP_5,37.6cd // tatas te yauvanonmattà bhÃvikÃryapracoditÃ÷ / sÃmbaæ jÃmbavatÅputraæ bhÆ«ayitvà striyaæ yathà // ViP_5,37.7 // pras­tÃs tÃn munÅn Æcu÷ praïipÃtapura÷saram / iyaæ strÅ putrakÃmasya babhro÷ kiæ janayi«yati // ViP_5,37.8 // parÃÓara uvÃca: divyaj¤ÃnopapannÃs te vipralabdhÃ÷ kumÃrakai÷ // ViP_5,37.9ab // munaya÷ kupitÃ÷ procur musalaæ janayi«yati // ViP_5,37.9cd // After 9cd, T3,ed. VeÇk. ins.: sarvayÃdavasaæhÃrakÃraïaæ balavattaram // ViP_5,37.9cd*79 // yenÃkhilakulotsÃdo yÃdavÃnÃæ bhavi«yati // ViP_5,37.9ef // After 9, T3 ins.: k­trimas trinÃbhitalaæ bhÅtvÃdyaivaæ bhavi«yati // ViP_5,37.9*80 // ity uktÃs tai÷ kumÃrÃs te Ãcacak«ur yathÃtatham / ugrasenÃya musalaæ jaj¤e sÃmbasya codarÃt // ViP_5,37.10 // tad ugraseno musalam ayaÓcÆrïam akÃrayat / jaj¤e sa cairakÃÓ cÆrïa÷ prak«iptas tair mahodadhau // ViP_5,37.11 // musalasyÃtha lohasya cÆrïitasyÃndhakair dvija / khaï¬aæ cÆrïayituæ Óekur naikaæ te tomarÃk­ti // ViP_5,37.12 // tad apy ambunidhau k«iptaæ matsyo jagrÃha jÃlibhi÷ / ghÃtitasyodarÃt tasya lubdho jagrÃha taæ jarÃ÷ // ViP_5,37.13 // vij¤ÃtaparamÃrtho 'pi bhagavÃn madhusÆdana÷ / naicchat tad anyathÃkartuæ vidhinà yat samÃhitam // ViP_5,37.14 // devaiÓ ca prahito dÆta÷ praïipatyÃha keÓavam / rahasy evam ahaæ dÆta÷ prahito bhagavan surai÷ // ViP_5,37.15 // vasvaÓvimarudÃdityarudrasÃdhyÃdibhi÷ saha / vij¤Ãpayati va÷ Óakras tad idaæ ÓrÆyatÃæ prabho // ViP_5,37.16 // bhÃrÃvatÃraïÃrthÃya var«ÃïÃm adhikaæ Óatam / bhagavÃn avatÅrïo 'tra tridaÓai÷ saæprasÃdita÷ // ViP_5,37.17 // durv­ttà nihatà daityà bhuvo bhÃro 'vatÃrita÷ / tvayà sanÃthÃs tridaÓà bhavantu tridive sadà // ViP_5,37.18 // tad atÅtaæ jagannÃtha var«ÃïÃm adhikaæ Óatam / idÃnÅæ gamyatÃæ svargo bhavatà yadi rocate // ViP_5,37.19 // devair vij¤Ãpyate cedaæ athÃtraiva ratis tava / tat sthÅyatÃæ yathÃkÃlam Ãkhyeyam anujÅvibhi÷ // ViP_5,37.20 // bhagavÃn uvÃca: yat tvam ÃtthÃkhilaæ dÆta vedmy etad aham apy uta / prÃrabdha eva hi mayà yÃdavÃnÃm api k«aya÷ // ViP_5,37.21 // bhuvo nÃdyÃpi bhÃro 'yaæ yÃdavair anibarhitai÷ / avatÃrya karomy etat saptarÃtreïa satvara÷ // ViP_5,37.22 // yathà g­hÅtam ambhodher dattvÃhaæ dvÃrakÃbhuvam / yÃdavÃn upasaæh­tya yÃsyÃmi tridaÓÃlayam // ViP_5,37.23 // manu«yadeham uts­jya saækar«aïasahÃyavÃn / prÃpta evÃsmi mantavyo devendreïa tathà surai÷ // ViP_5,37.24 // jarÃsaædhÃdayo ye 'nye nihatà bhÃrahetava÷ / k«ites tebhya÷ kumÃro 'pi yadÆnÃæ nÃpacÅyate // ViP_5,37.25 // tad enaæ sumahÃbhÃram avatÃrya k«iter aham / yÃsyÃmy amaralokasya pÃlanÃya bravÅhi tÃn // ViP_5,37.26 // parÃÓara uvÃca: ity ukto vÃsudevena devadÆta÷ praïamya tam / maitreya divyayà gatyà devarÃjÃntikaæ yayau // ViP_5,37.27 // bhagavÃn apy athotpÃtÃn divyabhaumÃntarik«agÃn / dadarÓa dvÃrakÃpuryÃæ vinÃÓÃya divÃniÓam // ViP_5,37.28 // tÃn d­«Âvà yÃdavÃn Ãha paÓyadhvam atidÃruïÃn / mahotpÃtä chamÃyai«Ãæ prabhÃsaæ yÃma mà ciram // ViP_5,37.29 // G1 ins.: ity uktavati govinde yÃtukÃme divaæ puna÷ // ViP_5,37.29*81 // After the reference, Á1,D2.5,T1,G2.3,ed. VeÇk. ins.: evam ukte tu k­«ïena yÃdavapravaras tata÷ // ViP_5,37.29*82 // parÃÓara uvÃca: mahÃbhÃgavata÷ prÃha praïipatyoddhavo harim / bhagavan yan mayà kÃryaæ tad Ãj¤Ãpaya sÃmpratam / manye kulam idaæ sarvaæ bhagavÃn saæhari«yati // ViP_5,37.30 // nÃÓÃyÃsya nimittÃni kulasyÃcyuta lak«aye // ViP_5,37.31 // bhagavÃn uvÃca: gaccha tvaæ divyayà gatyà matprasÃdasamutthayà / badarÅkÃÓramaæ puïyaæ gandhamÃdanaparvate / naranÃrÃyaïasthÃne tatpÃvitamahÅtale // ViP_5,37.32 // manmanà matprasÃdena tatra siddhim avÃpsyasi / ahaæ svargaæ gami«yÃmi upasaæh­tya vai kulam // ViP_5,37.33 // dvÃrakÃæ ca mayà tyaktÃæ samudra÷ plÃvayi«yati // ViP_5,37.34 // After 34, D3.4,T1,G2.3,M3,ed. VeÇk. ins.: madveÓma caitaæ muktvaiva bhayÃn matto jalÃÓaya÷ // ViP_5,37.34*83:1 // tatra saænihitaÓ cÃhaæ bhaktÃnÃæ hitakÃmyayà // ViP_5,37.34*83:2 // parÃÓara uvÃca: ity ukta÷ praïipatyainaæ jagÃma sa tadoddhava÷ / naranÃrÃyaïasthÃnaæ keÓavenÃnumodita÷ // ViP_5,37.35 // tatas te yÃdavÃ÷ sarve rathÃn Ãruhya ÓÅghragÃn / prabhÃsaæ prayayu÷ sÃrdhaæ k­«ïarÃmÃdibhir dvija // ViP_5,37.36 // prÃpya prabhÃsaæ prayatÃ÷ snÃtÃs te kukurÃndhakÃ÷ / cakrus tatra mudà pÃnaæ vÃsudevÃnumoditÃ÷ // ViP_5,37.37 // pibatÃæ tatra vai te«Ãæ saæghar«eïa parasparam / ativÃdendhano jaj¤e kalahÃgni÷ k«ayÃvaha÷ // ViP_5,37.38 // D3.4.6 l. 1.2.5 only,T1.3,G2.3, ed. VeÇk. ins.: maitreya÷: svaæ svaæ tu bhujyatÃæ te«Ãæ kalaho nirnimittayÃ÷ // ViP_5,37.38*84:1 // saæghar«o và dvijaÓre«Âha tan mamÃkhyÃtum arhasi // ViP_5,37.38*84:2 // ÓrÅparÃÓara÷: m­«Âaæ madÅyam annaæ te na m­«Âam iti bhëatÃm // ViP_5,37.38*84:3 // m­«ÂÃm­«Âakathà jaj¤e saæghar«akalahau tadà // ViP_5,37.38*84:4 // tataÓ cÃnyonyam abhyetya krodhasaæraktalocanÃ÷ // ViP_5,37.38*84:5 // jaghnu÷ parasparaæ te tu Óastrair daivabalÃtk­tÃ÷ / k«ÅïaÓastrÃÓ ca jag­hu÷ pratyÃsannÃm athairakÃm // ViP_5,37.39 // erakà tu g­hÅtà tair vajrabhÆteva lak«yate / tayà parasparaæ jaghnu÷ saæprahÃre sudÃruïe // ViP_5,37.40 // pradyumnasÃmbapramukhÃ÷ k­tavarmÃtha sÃtyaki÷ / aniruddhÃdayaÓ cÃnye p­thur vip­thur eva ca // ViP_5,37.41 // cÃruvarmà cÃrukaÓ ca tathÃkrÆrÃdayo dvija / erakÃrÆpibhir vajrais te nijaghnu÷ parasparam // ViP_5,37.42 // nivÃrayÃm Ãsa harir yÃdavÃæs te ca keÓavam / sahÃyaæ menire prÃptaæ te nijaghnu÷ parasparam // ViP_5,37.43 // k­«ïo 'pi kupitas te«Ãm erakÃmu«Âim Ãdade / vadhÃya so 'pi musalaæ mu«Âir loham abhÆt tadà // ViP_5,37.44 // jaghÃna tena ni÷Óe«Ãn yÃdavÃn ÃtatÃyina÷ / jaghnuÓ ca sahasÃbhyetya tathÃnye vai parasparam // ViP_5,37.45 // tataÓ cÃrïavamadhyena jaitro 'sau cakriïo ratha÷ / paÓyato dÃrukasyÃÓu h­to 'Óvair dvijasattama // ViP_5,37.46 // cakraæ tathà gadà ÓÃrÇgatÆïÅ ÓaÇkho 'sir eva ca / pradak«iïaæ hariæ k­tvà jagmur Ãdityavartmanà // ViP_5,37.47 // k«aïena nÃbhavat kaÓcid yÃdavÃnÃm aghÃtita÷ / ­te k­«ïaæ mahÃbÃhuæ dÃrukaæ ca mahÃmune // ViP_5,37.48 // caÇkramyamÃïau tau rÃmaæ v­k«amÆle k­tÃsanam / dad­ÓÃte mukhÃc cÃsya ni«krÃmantaæ mahoragam // ViP_5,37.49 // ni«kramya sa mukhÃt tasya mahÃbhogo bhujaægama÷ / prayayÃv arïavaæ siddhai÷ pÆjyamÃnas tathoragai÷ // ViP_5,37.50 // tato 'rgham ÃdÃya tadà jaladhi÷ saæmukhaæ yayau / praviveÓa ca tattoyaæ pÆjita÷ pannagottamai÷ // ViP_5,37.51 // d­«Âvà balasya niryÃïaæ dÃrukaæ prÃha keÓava÷ / idaæ sarvaæ tvam Ãcak«va vasudevograsenayo÷ // ViP_5,37.52 // niryÃïaæ balabhadrasya yÃdavÃnÃæ tathà k«ayam / yoge sthitvÃham apy etat parityak«ye kalevaram // ViP_5,37.53 // vÃcyaÓ ca dvÃrakÃvÃsÅ jana÷ sarvas tathÃhuka÷ / yathemÃæ nagarÅæ sarvÃæ samudra÷ plÃvayi«yati // ViP_5,37.54 // tasmÃd bhavadbhi÷ sajjais tu pratÅk«yo hy arjunÃgama÷ / na stheyaæ dvÃrakÃmadhye ni«krÃnte tatra pÃï¬ave // ViP_5,37.55 // tenaiva saha gantavyaæ yatra yÃti sa kaurava÷ // ViP_5,37.56 // gatvà ca brÆhi kaunteyam arjunaæ vacanÃn mama / pÃlanÅyas tvayà Óaktyà jano 'yaæ matparigraha÷ // ViP_5,37.57 // ity arjunena sahito dvÃravatyà bhavä janam / g­hÅtvà yÃtu vajraÓ ca yadurÃjo bhavi«yati // ViP_5,37.58 // parÃÓara uvÃca: ity ukto dÃruka÷ k­«ïaæ praïipatya puna÷ puna÷ / pradak«iïaæ ca bahuÓa÷ k­tvà prÃyÃd yathoditam // ViP_5,37.59 // sa gatvà ca tathà cakre dvÃrakÃyÃæ tathÃrjunam / ÃninÃya mahÃbuddhir vajraæ cakre tathà n­pam // ViP_5,37.60 // bhagavÃn api govindo vÃsudevÃtmakaæ param / brahmÃtmani samÃropya sarvabhÆte«v adhÃrayat // ViP_5,37.61 // After 61, D2.3,T1,G2marg..3marg.,M1 ed. VeÇk. ins.: ni«prapa¤ce mahÃbhÃga saæyojyÃtmÃnam Ãtmani // ViP_5,37.61*85:1 // turyÃvasthasalÅlaæ ca Óete sma puru«ottama÷ // ViP_5,37.61*85:2 // saæmÃnayan dvijavaco durvÃsà yad uvÃca ha / yogayukto 'bhavat pÃdaæ k­tvà jÃnuni sattama // ViP_5,37.62 // Ãyayau ca jarà nÃma sa tadà tatra lubdhaka÷ / musalÃvaÓe«alohaikasÃyakanyastatomara÷ // ViP_5,37.63 // sa tatpÃdaæ m­gÃkÃram avek«yÃrÃd avasthita÷ / tale vivyÃdha tenaiva tomareïa dvijottama // ViP_5,37.64 // gataÓ ca dad­Óe tatra caturbÃhudharaæ naram / praïipatyÃha caivainaæ prasÅdeti puna÷ puna÷ // ViP_5,37.65 // ajÃnatà k­tam idaæ mayà hariïaÓaÇkayà / k«amyatÃæ nÃtmapÃpena dagdhaæ mÃæ dagdhum arhasi // ViP_5,37.66 // parÃÓara uvÃca: tatas taæ bhagavÃn Ãha na te 'sti bhayam aïv api / gaccha tvaæ matprasÃdena lubdha svargaæ surÃspadam // ViP_5,37.67 // parÃÓara uvÃca: vimÃnam Ãgataæ sadyas tadvÃkyasamanantaram / Ãruhya prayayau svargaæ lubdhakas tatprasÃdata÷ // ViP_5,37.68 // gate tasmin sa bhagavÃn saæyojyÃtmÃnam Ãtmani / brahmabhÆte 'vyaye 'cintye vÃsudevamaye 'male // ViP_5,37.69 // ajanmany ajare 'nÃÓiny aprameye 'khilÃtmani / tatyÃja mÃnu«aæ deham atÅtya trividhÃæ gatim // ViP_5,37.70 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe saptatriæÓo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: arjuno 'pi tadÃnvi«ya k­«ïarÃmakalevare / saæskÃraæ lambhayÃm Ãsa tathÃnye«Ãm anukramÃt // ViP_5,38.1 // a«Âau mahi«ya÷ kathità rukmiïÅpramukhÃs tu yÃ÷ / upaguhya harer dehaæ viviÓus tà hutÃÓanam // ViP_5,38.2 // revatÅ caiva rÃmasya deham ÃÓli«ya sattama / viveÓa jvalitaæ vahniæ tatsaÇgÃhlÃdaÓÅtalam // ViP_5,38.3 // ugrasenas tu tac chrutvà tathaivÃnakadundubhi÷ / devakÅ rohiïÅ caiva viviÓur jÃtavedasam // ViP_5,38.4 // tato 'rjuna÷ pretakÃryaæ k­tvà te«Ãæ yathÃvidhi / niÓcakrÃma janaæ sarvaæ g­hÅtvà vajram eva ca // ViP_5,38.5 // dvÃravatyà vini«krÃntÃ÷ k­«ïapatnya÷ sahasraÓa÷ / vajraæ janaæ ca kaunteya÷ pÃlaya¤ chanakair yayau // ViP_5,38.6 // sabhà sudharmà k­«ïena martyaloke samujjhite / svargaæ jagÃma maitreya pÃrijÃtaÓ ca pÃdapa÷ // ViP_5,38.7 // yasmin dine harir yÃto divaæ saætyajya medinÅm / tasminn evÃvatÅrïo 'yaæ kÃlakÃyo balÅ kali÷ // ViP_5,38.8 // plÃvayÃm Ãsa tÃæ ÓÆnyÃæ dvÃrakÃæ ca mahodadhi÷ / yadudevag­haæ tv ekaæ nÃplÃvayata sÃgara÷ // ViP_5,38.9 // nÃtikrÃntum alaæ brahmaæs tad adyÃpi mahodadhi÷ / nityaæ saænihitas tatra bhagavÃn keÓavo yata÷ // ViP_5,38.10 // tad atÅva mahÃpuïyaæ sarvapÃtakanÃÓanam / vi«ïukrŬÃnvitaæ sthÃnaæ d­«Âvà pÃpÃt pramucyate // ViP_5,38.11 // pÃrtha÷ pa¤canade deÓe bahudhÃnyasamanvite / cakÃra vÃsaæ sarvasya janasya munisattama // ViP_5,38.12 // tato lobha÷ samabhavat pÃrthenaikena dhanvinà / d­«Âvà striyo nÅyamÃnà dasyÆnÃæ nihateÓvarÃ÷ // ViP_5,38.13 // tatas te pÃpakarmÃïo lobhopahatacetasa÷ / ÃbhÅrà mantrayÃm Ãsu÷ sametyÃtyantadurmadÃ÷ // ViP_5,38.14 // ayam eko 'rjuno dhanvÅ strÅjanaæ nihateÓvaram / nayaty asmÃn atikramya dhig etad bhavatÃæ balam // ViP_5,38.15 // hatvà garvaæ samÃrƬho bhÅ«madroïajayadrathÃn / karïÃdÅæÓ ca na jÃnÃti balaæ grÃmanivÃsinÃm // ViP_5,38.16 // he he ya«ÂÅr mahÃyÃmà g­hïÅtÃyaæ sudurmati÷ / sarvÃn evÃvajÃnÃti kiæ vo bÃhubhir unnatai÷ // ViP_5,38.17 // parÃÓara uvÃca: tato ya«Âipraharaïà dasyavo loptrahÃriïa÷ / sahasraÓo 'bhyadhÃvanta taæ janaæ nihateÓvaram // ViP_5,38.18 // tato niv­tya kaunteya÷ prÃhÃbhÅrÃn hasann iva / nivartadhvam adharmaj¤Ã yadi na stha mumÆr«ava÷ // ViP_5,38.19 // avaj¤Ãya vacas tasya jag­hus te tadà dhanam / strÅjanaæ caiva maitreya vi«vaksenaparigraham // ViP_5,38.20 // tato 'rjuno dhanur divyaæ gÃï¬Åvam ajaraæ yudhi / Ãropayitum Ãrebhe na ÓaÓÃka ca vÅryavÃn // ViP_5,38.21 // cakÃra sajjaæ k­cchrÃc ca tac cÃbhÆc chithilaæ puna÷ / na sasmÃra tathÃstrÃïi cintayann api pÃï¬ava÷ // ViP_5,38.22 // ÓarÃn mumoca caite«u pÃrtho vairi«v amar«ita÷ / tvagbhedaæ te paraæ cakrur astà gÃï¬Åvadhanvanà // ViP_5,38.23 // vahninà ye 'k«ayà dattÃ÷ ÓarÃs te 'pi k«ayaæ yayu÷ / yudhyata÷ saha gopÃlair arjunasya bhavak«aye // ViP_5,38.24 // acintayac ca kaunteya÷ k­«ïasyaiva hi tad balam / yan mayà ÓarasaæghÃtai÷ sakalà bhÆbh­to jitÃ÷ // ViP_5,38.25 // mi«ata÷ pÃï¬uputrasya tatas tÃ÷ pramadottamÃ÷ / ÃbhÅrair apak­«yanta kÃmÃc cÃnyÃ÷ pravavraju÷ // ViP_5,38.26 // tata÷ Óare«u k«Åïe«u dhanu«koÂyà dhanaæjaya÷ / jaghÃna dasyÆæs te cÃsya prahÃrä jahasur mune // ViP_5,38.27 // prek«ataÓ caiva pÃrthasya v­«ïyandhakavarastriya÷ / jagmur ÃdÃya te mlecchÃ÷ samastà munisattama // ViP_5,38.28 // tata÷ sudu÷khito ji«ïu÷ ka«Âaæ ka«Âam iti bruvan / aho bhagavatà tena mukto 'smÅti ruroda vai // ViP_5,38.29 // tad dhanus tÃni ÓastrÃïi sa rathas te ca vÃjina÷ / sarvam ekapade na«Âaæ dÃnam aÓrotriye yathà // ViP_5,38.30 // aho 'tibalavad daivaæ vinà tena mahÃtmanà / yad asÃmarthyayukte 'pi nÅcavarge jayapradam // ViP_5,38.31 // tau bÃhÆ sa ca me mu«Âi÷ sthÃnaæ tat so 'smi cÃrjuna÷ / puïyenaiva vinà tena gataæ sarvam asÃratÃm // ViP_5,38.32 // mamÃrjunatvaæ bhÅmasya bhÅmatvaæ tat k­taæ dhruvam / vinà tena yad ÃbhÅrair jito 'haæ katham anyathà // ViP_5,38.33 // parÃÓara uvÃca: itthaæ vadan yayau ji«ïur mathurÃkhyaæ purottamam / cakÃra tatra rÃjÃnaæ vajraæ yÃdavanandanam // ViP_5,38.34 // sa dadarÓa tato vyÃsaæ phÃlguna÷ kÃnanÃÓrayam / tam upetya mahÃbhÃgaæ vinayenÃbhyavÃdayat // ViP_5,38.35 // taæ vandamÃnaæ caraïÃv avalokya muniÓ ciram / uvÃca pÃrthaæ vicchÃya÷ katham atyantam Åd­Óa÷ // ViP_5,38.36 // avÅrajo'nugamanaæ brahmahatyÃthavà k­tà / d­¬hÃÓÃbhaÇgadu÷khÅva bhra«ÂacchÃyo 'si sÃmpratam // ViP_5,38.37 // D5 ins.: urjje dattaæ naiva k­«ïe ca pak«e durvarïaæ và annagodhÆmamiÓram / vi«ïuæ natvà sarvakÃmapradaæ bho tenedaæ te rÆpam Åd­g vibhÃti // ViP_5,38.37*86 // sÃntÃnikÃdayo và te yÃcamÃnà nirÃk­tÃ÷ / agamyastrÅratir và tvaæ tenÃsi vigataprabha÷ // ViP_5,38.38 // bhuÇkte 'pradÃya viprebhyo eko mi«Âam atho bhavÃn / kiæ và k­païavittÃni h­tÃni bhavatÃrjuna // ViP_5,38.39 // kaccit tvaæ ÓÆrpavÃtasya gocaratvaæ gato 'rjuna / du«Âacak«urhato vÃpi ni÷ÓrÅka÷ katham anyathà // ViP_5,38.40 // sp­«Âo nakhÃmbhasà vÃtha ghaÂavÃryuk«ito 'pi và / tenÃtÅvÃsi vicchÃyo nyÆnair và yudhi nirjita÷ // ViP_5,38.41 // parÃÓara uvÃca: tata÷ pÃrtho viniÓvasya ÓrÆyatÃæ bhagavann iti / prokto yathÃvad Ãca«Âe vyÃsÃyÃtmaparÃbhavam // ViP_5,38.42 // arjuna uvÃca: yad balaæ yac ca nas tejo yad vÅryaæ ya÷ parÃkrama÷ / yà ÓrÅÓ chÃyà ca na÷ so 'smÃn parityajya harir gata÷ // ViP_5,38.43 // itareïeva mahatà smitapÆrvÃbhibhëiïà / hÅnà vayaæ mune tena jÃtÃs t­ïamayà iva // ViP_5,38.44 // astrÃïÃæ sÃyakÃnÃæ ca gÃï¬Åvasya tathà mama / sÃratà yÃbhavan mÆrtà sa gata÷ puru«ottama÷ // ViP_5,38.45 // yasyÃvalokanÃd asmä ÓrÅr jaya÷ saæpad unnati÷ / na tatyÃja sa govindas tyaktvÃsmÃn bhagavÃn gata÷ // ViP_5,38.46 // bhÅ«madroïÃÇgarÃjÃdyÃs tathà duryodhanÃdaya÷ / yatprabhÃvena nirdagdhÃ÷ sa k­«ïas tyaktavÃn bhuvam // ViP_5,38.47 // niryauvanà hataÓrÅkà bhra«ÂacchÃyeva me mahÅ / vibhÃti tÃta naiko 'haæ virahe tasya cakriïa÷ // ViP_5,38.48 // yasyÃnubhÃvÃd bhÅ«mÃdyair mayy agnau ÓalabhÃyitam / vinà tenÃdya k­«ïena gopÃlair asmi nirjita÷ // ViP_5,38.49 // gÃï¬Åvaæ tri«u loke«u khyÃtiæ yadanubhÃvata÷ / gataæ tena vinÃbhÅrair lagu¬ais tannirÃk­tam // ViP_5,38.50 // strÅsahasrÃïy anekÃni mannÃthÃni mahÃmune / yatato mama nÅtÃni dasyubhir lagu¬Ãyudhai÷ // ViP_5,38.51 // ÃnÅyamÃnam ÃbhÅrai÷ k­«ïa k­«ïÃvarodhanam / h­taæ ya«Âipraharaïai÷ paribhÆya balaæ mama // ViP_5,38.52 // ni÷ÓrÅkatà na me citraæ yaj jÅvÃmi tad adbhutam / nÅcÃvamÃnapaÇkÃÇkÅ nirlajjo 'smi pitÃmaha // ViP_5,38.53 // After 5,38.53 G1,M1.3 ins.: k­«ïaÓabdasya bhÃjo vai traya eva mahÃmune // ViP_5,38.53@1:1 // ahaæ ca tvaæ ca devaÓ ca yathÃrhaæ k­tavÃn vibhu÷ // ViP_5,38.53@1:2 // k­«ïe tasmin mahÃbÃhau mahÃtmani mahÅpatau // ViP_5,38.53@1:3 // mama cittaæ yathÃÓaktaæ nÃnyo vedeha vedmy aham // ViP_5,38.53@1:4 // bhaktÃnnapÃnakrŬÃbhir bhÆmau 'sau devakÅsuta÷ // ViP_5,38.53@1:5 // k­tavÃn yo mama prÅtiæ saevÃkar«ati me mana÷ // ViP_5,38.53@1:6 // kalevaram idaæ tyak«ye pÃsye và vi«am ulbaïam // ViP_5,38.53@1:7 // pate và parvatÃgrÃt tu jalaæ và praviÓe mune // ViP_5,38.53@1:8 // pravek«yÃmy agnim ujvÃlya vatsye prÃyopaveÓanam // ViP_5,38.53@1:9 // taæ vinà devadeveÓam idaæ me päcabhautikam // ViP_5,38.53@1:10 // ÓarÅram idam atyugraæ kaÂhinaæ kli«Âakalpanam // ViP_5,38.53@1:11 // M3 ins.: amedhyamÆtrasaæpÆrïabhÃjanaæ paricÃpalam // ViP_5,38.53@1:11*1 // atika«Âaæ ka«Âataraæ jÅvituæ notsahe k«aïam // ViP_5,38.53@1:12 // sarvaæ ÓÆnyam idaæ viÓvaæ pratibhÃti mahÃmune // ViP_5,38.53@1:13 // ÓaÇkhacakragadÃÓÃrÇganandakÃyudhadhÃriïam // ViP_5,38.53@1:14 // vinà taæ puï¬arÅkÃk«aæ devadevaæ khagadhvajam // ViP_5,38.53@1:15 // harivira¤ciharayor ÅÓaæ citradhvajaæ mune // ViP_5,38.53@1:16 // apaÓyamÃno jÅvÃmi katham atra mahÃmune // ViP_5,38.53@1:17 // M3 ins.: tvam evetthaæ x mahar«er Ãvayo prÃïasaæsthitim // ViP_5,38.53@1:17*1 // kathaæ tena vinà ji«ïuæ vi«ïum atyadbhutaæ mune // ViP_5,38.53@1:17*2 // yat sarvaæ tadÅyam iti loke viÓrutam adbhutam // ViP_5,38.53@1:18 // madÅyam eva jÃnÃti satye naiva ca me Óape // ViP_5,38.53@1:19 // M3 ins., while G1 ins. before line 20: vinà tenaiva k­«ïena k­«ïe ji«ïo mahadbhutam // ViP_5,38.53@1:19*3 // krÆre 'smi¤ jagati krÆra÷ so¬huæ jÅvaæ mahÃmune // ViP_5,38.53@1:20 // na Óaknomi hare÷ padbhyÃæ Óape tasya mahÃtmana÷ // ViP_5,38.53@1:21 // vyÃsa uvÃca: alaæ te vrŬayà pÃrtha na tvaæ Óocitum arhasi / avehi sarvabhÆte«u kÃlasya gatir Åd­ÓÅ // ViP_5,38.54 // kÃlo bhavÃya bhÆtÃnÃm abhÃvÃya ca pÃï¬ava / kÃlamÆlam idaæ j¤Ãtvà bhava sthairyadhano 'rjuna // ViP_5,38.55 // nadya÷ samudrà giraya÷ sakalà ca vasuædharà / devà manu«yÃ÷ paÓavas tarava÷ sasarÅs­pÃ÷ // ViP_5,38.56 // s­«ÂÃ÷ kÃlena kÃlena punar yÃsyanti saæk«ayam / kÃlÃtmakam idaæ sarvaæ j¤Ãtvà Óamam avÃpnuhi // ViP_5,38.57 // T1,ed. VeÇk. ins.: kÃlasvarÆpÅ bhagavÃn k­«ïa÷ kamalalocana÷ // ViP_5,38.57*87 // yac cÃttha k­«ïamÃhÃtmyaæ tat tathaiva dhanaæjaya / bhÃrÃvatÃrakÃryÃrtham avatÅrïa÷ sa medinÅm // ViP_5,38.58 // bhÃrÃkrÃntà dharà yÃtà devÃnÃæ samitiæ purà / tadartham avatÅrïo 'sau kÃlarÆpÅ janÃrdana÷ // ViP_5,38.59 // tac ca ni«pÃditaæ kÃryam aÓe«Ã bhÆbh­to hatÃ÷ / v­«ïyandhakakulaæ sarvaæ tathà pÃrthopasaæh­tam // ViP_5,38.60 // na kiæcid anyat kartavyam asya bhÆmitale prabho÷ / ato gata÷ sa bhagavÃn k­tak­tyo yathecchayà // ViP_5,38.61 // s­«Âiæ sarge karoty e«a devadeva÷ sthitau sthitim / ante 'ntÃya samartho 'yaæ sÃmprataæ vai yathà k­tam // ViP_5,38.62 // tasmÃt pÃrtha na saætÃpas tvayà kÃrya÷ parÃbhavÃt / bhavanti bhavakÃle«u puru«ÃïÃæ parÃkramÃ÷ // ViP_5,38.63 // tvayaikena hatà bhÅ«madroïakarïÃdayo n­pÃ÷ / te«Ãm arjuna kÃlottha÷ kiæ nyÆnÃbhibhavo na sa÷ // ViP_5,38.64 // G1 ins. after 64, while M1.3 ins. after 65ab: vaikuïÂhÃd Ãgato vi«ïus tam eva gatavÃn prabhu÷ // ViP_5,38.64*88:1 // tasmÃt pÃrtha na Óocas tvam aÓocyo bhagavÃn hari÷ // ViP_5,38.64*88:2 // vi«ïos tasyÃnubhÃvena yathà te«Ãæ parÃbhava÷ / tvattas tathaiva bhavato dasyubhyo 'nte tadudbhava÷ // ViP_5,38.65 // sa devo 'nyaÓarÅrÃïi samÃviÓya jagatsthitim / karoti sarvabhÆtÃnÃæ nÃÓaæ cÃnte jagatpati÷ // ViP_5,38.66 // tavodbhave sa kaunteya sahÃyo 'bhÆj janÃrdana÷ // ViP_5,38.67ab // After 67ab, D3 ins.: bhÃvÃbhÃve ca sa tadà sahayogaæ janÃrdana÷ // ViP_5,38.67ab*89 // bhavÃnte tvadvipak«Ãs te keÓavenÃvalokitÃ÷ // ViP_5,38.67cd // ka÷ ÓraddadhyÃt sagÃÇgeyÃn hanyÃs tvaæ sarvakauravÃn / ÃbhÅrebhyaÓ ca bhavata÷ ka÷ ÓraddadhyÃt parÃbhavam // ViP_5,38.68 // pÃrthaitat sarvabhÆtasya harer lÅlÃvice«Âitam / tvayà yat kauravà dhvastà yad ÃbhÅrair bhavä jita÷ // ViP_5,38.69 // g­hÅtà dasyubhir yac ca bhavatà ÓocitÃ÷ striya÷ / tad apy ahaæ yathÃv­ttaæ kathayÃmi tavÃrjuna // ViP_5,38.70 // a«ÂÃvakra÷ purà vipro jalavÃsarato 'bhavat / bahÆn var«agaïÃn pÃrtha g­ïan brahma sanÃtanam // ViP_5,38.71 // jite«v asurasaæghe«u merup­«Âhe mahotsava÷ / babhÆva tatra gacchantyo dad­Óus taæ surastriya÷ // ViP_5,38.72 // rambhÃtilottamÃdyÃÓ ca ÓataÓo 'tha sahasraÓa÷ / tu«Âuvus taæ mahÃtmÃnaæ praÓaÓaæsuÓ ca pÃï¬ava // ViP_5,38.73 // ÃkaïÂhamagnaæ salile jaÂÃbhÃradharaæ munim / vinayÃvanatÃÓ cainaæ praïemu÷ stotratatparÃ÷ // ViP_5,38.74 // yathà yathà prasanno 'sau tu«Âuvus taæ tathà tathà / sarvÃs tÃ÷ kauravaÓre«Âha vari«Âhaæ taæ dvijanmanÃm // ViP_5,38.75 // a«ÂÃvakra uvÃca: prasanno 'haæ mahÃbhÃgà bhavatÅnÃæ yad i«yate / mattas tad vriyatÃæ sarvaæ pradÃsyÃmy atidurlabham // ViP_5,38.76 // rambhÃtilottamÃdyÃs taæ vaidikyo 'psaraso 'bruvan / prasanne tvayy aparyÃptaæ kim asmÃkam iti dvija // ViP_5,38.77 // itarÃs tv abruvan vipra prasanno bhagavÃn yadi / tad icchÃma÷ patiæ prÃptuæ viprendra puru«ottamam // ViP_5,38.78 // vyÃsa uvÃca: evaæ bhavi«yatÅty uktvà uttatÃra jalÃn muni÷ / tam uttÅrïaæ ca dad­Óur virÆpaæ vakram a«Âadhà // ViP_5,38.79 // taæ d­«Âvà gÆhamÃnÃnÃæ yÃsÃæ hÃsa÷ sphuÂo 'bhavat / tÃ÷ ÓaÓÃpa muni÷ kopam avÃpya kurunandana // ViP_5,38.80 // yasmÃd virÆparÆpaæ mÃæ matvà hÃsÃvamÃnanà / bhavatÅbhi÷ k­tà tasmÃd e«aæ ÓÃpaæ dadÃmi va÷ // ViP_5,38.81 // matprasÃdena bhartÃraæ labdhvà tu puru«ottamam / macchÃpopahatÃ÷ sarvà dasyuhastaæ gami«yatha // ViP_5,38.82 // vyÃsa uvÃca: ity udÅritam Ãkarïya munis tÃbhi÷ prasÃdita÷ / puna÷ surendralokaæ vai prÃha bhÆyo gami«yatha // ViP_5,38.83 // evaæ tasya mune÷ ÓÃpÃd a«ÂÃvakrasya keÓavam / bhartÃraæ prÃpya tà yÃtà dasyuhastaæ varÃÇganÃ÷ // ViP_5,38.84 // tat tvayà nÃtra kartavya÷ Óoko 'lpo 'pi hi pÃï¬ava / tenaivÃkhilanÃthena sarvaæ tad upasaæh­tam // ViP_5,38.85 // bhavatÃæ copasaæhÃram Ãsannaæ tena kurvatà / balaæ tejas tathà vÅryaæ mÃhÃtmyaæ copasaæh­tam // ViP_5,38.86 // jÃtasya niyato m­tyu÷ patanaæ ca tathonnate÷ / viprayogÃvasÃnaÓ ca saæyoga÷ saæcayÃt k«aya÷ // ViP_5,38.87 // vij¤Ãya na budhÃ÷ Óokaæ na har«am upayÃnti ye / te«Ãm evetare ce«ÂÃæ Óik«anta÷ santi tÃd­ÓÃ÷ // ViP_5,38.88 // tasmÃt tvayà naraÓre«Âha j¤Ãtvaitad bhrÃt­bhi÷ saha / parityajyÃkhilaæ tantraæ gantavyaæ tapase vanam // ViP_5,38.89 // tad gaccha dharmarÃjÃya nivedyaitad vaco mama / paraÓvo bhrÃt­bhi÷ sÃrdhaæ yathà yÃsi tathà kuru // ViP_5,38.90 // parÃÓara uvÃca: ity ukto 'bhyetya pÃrthÃbhyÃæ yamÃbhyÃæ ca sahÃrjuna÷ / d­«Âaæ caivÃnubhÆtaæ ca kathitaæ tad viÓe«ata÷ // ViP_5,38.91 // vyÃsavÃkyaæ ca te sarve ÓrutvÃrjunasamÅritam / rÃjye parÅk«itaæ k­tvà yayu÷ pÃï¬usutà vanam // ViP_5,38.92 // ity etat tava maitreya vistareïa mayoditam / jÃtasya yad yador vaæÓe vÃsudevasya ce«Âitam // ViP_5,38.93 // Ed. VeÇk. ins.: yaÓ caitac caritaæ tasya k­«ïasya Ó­ïuyÃt sadà // ViP_5,38.93*90:1 // sarvapÃpavinirmukto vi«ïulokaæ sa gacchati // ViP_5,38.93*90:2 // [[iti ÓrÅvi«ïupurÃïe pa¤came 'æÓe '«ÂatriæÓo 'dhyÃya÷ ]] ______________________________________________________ maitreya uvÃca: vyÃkhyÃtà bhavatà sargavaæÓamanvantarasthiti÷ / vaæÓÃnucaritaæ caiva vistareïa mahÃmune // ViP_6,1.1 // M. ins. [after 6,1.1]: maitreya: vyÃkhyÃto bhavatà vaæÓo yÃdavÃnÃæ mahÃtmanÃm // ViP_6,1.1@2:1 // asti kiæcin mayà prÃrthyam adhyÃtmaÓravaïecchayà // ViP_6,1.1@2:2 // sarvasaæÓayabhettÃras tvÃm ­te 'nye na santi bho÷ // ViP_6,1.1@2:3 // dvaitam eke praÓaæsanti advaitam apare janÃ÷ // ViP_6,1.1@2:4 // dvayaæ te ke praÓaæsanti mahÃtmÃno mahÃmune // ViP_6,1.1@2:5 // ÓrÅparÃÓara: adhyÃtmam akhilaæ brahman vyÃkhyÃmi bhavato mune // ViP_6,1.1@2:6 // durbodhatvÃd ekamanÃ÷ Ó­ïu«va gadato mama // ViP_6,1.1@2:7 // ÓrutvÃvadhÃraya mune pÃraæ tv asmÃn na vidyate // ViP_6,1.1@2:8 // na bhÆtÃni h­«ÅkÃni tathÃnta÷karaïÃny api // ViP_6,1.1@2:9 // prÃïo và prak­tir vÃpi paraæ brahmeti Óabdyate // ViP_6,1.1@2:10 // na sattà lak«aïaæ brahma yasmÃt sadasata÷ param // ViP_6,1.1@2:11 // utpattes tv Ãtmana÷ svasya nÃpy ÃkÃÓa÷ paraæ vidu÷ // ViP_6,1.1@2:12 // na jÃtirÆpalabdhes tu neti nety ucyate yata÷ // ViP_6,1.1@2:13 // svayaæ vedyaæ hi tad brahma kumÃrÅ strÅsukhaæ yathà // ViP_6,1.1@2:14 // acchedyaæ tad abhedyaæ tu satyaæ j¤Ãnam anantakam // ViP_6,1.1@2:15 // Óuddhaæ muktaæ prabuddhaæ yat sukhadu÷khavivarjitam // ViP_6,1.1@2:16 // yat pÆrïam acalaæ nityaæ tathà «a¬bhÃvavarjitam // ViP_6,1.1@2:17 // atÅndriyam avarïaæ tu nityÃnandaæ tathà mune // ViP_6,1.1@2:18 // asthÆlam aïu nÃdÅrgham ahrasvam atamas tathà // ViP_6,1.1@2:19 // asnehaæ ca tathÃcchÃyaæ ravamÃtrakakÃyakam // ViP_6,1.1@2:20 // prakÃÓaæ vÃæÓike yasya tat paraæ brahma mahar«e // ViP_6,1.1@2:21 // kham ivaikarasÃvÃptir api bhaktà jarÃmarà // ViP_6,1.1@2:22 // cak«urÃdyavadhÃnà sà viparÅtà vibhÃvyate // ViP_6,1.1@2:23 // savyÃpÃre ÓarÅre 'smin nirvyÃpÃram akalma«am // ViP_6,1.1@2:24 // cintayan sarvam ÃtmÃnaæ mukta eveti vegapÅ // ViP_6,1.1@2:25 // pramÃïotpannayà buddhyà yo vidyÃæ j¤Ãtum icchati // ViP_6,1.1@2:26 // dÅpenÃsau dhruvaæ paÓyed guhÃkuk«igataæ tama÷ // ViP_6,1.1@2:27 // yadà cittam asaæsaktaæ tadÅyaæ sarvavastu«u // ViP_6,1.1@2:28 // bhavatÅha tadà yogÅ maitreya paramÃtmavit // ViP_6,1.1@2:29 // svareïa saædhayed yogam asvaraæ bhÃvayet param // ViP_6,1.1@2:30 // asvareïa tu bhÃvena tv abhÃvo bhÃvam ÃdiÓet // ViP_6,1.1@2:31 // tad eva ni«phalaæ brahma nirvikalpaæ nira¤janam // ViP_6,1.1@2:32 // tad brahmÃham iti j¤Ãtvà brahmabhÃvo bhaved dhruvam // ViP_6,1.1@2:33 // Ãti«Âhet sÃdhanaæ yatra yÃti tatraiva bandhayet // ViP_6,1.1@2:34 // evaæ saæbÃdhayed artham upÃyena tu buddhimÃn // ViP_6,1.1@2:35 // yatra yatra bhaved vedas tat tad astv iti cintayet // ViP_6,1.1@2:36 // maitreya tena rÆpeïa so 'm­tatvÃya kalpyate // ViP_6,1.1@2:37 // prak­tij¤eyasad­ÓÅ d­ÓyarÆpaæ svam Ãtmakam // ViP_6,1.1@2:38 // yo veda paramaæ vedaæ mukta ity ucyate mune // ViP_6,1.1@2:39 // vedadvÃreïa yo vedaæ paÓyaty ÃtmÃnam Ãtmani // ViP_6,1.1@2:40 // tasmin vede kalÃbhÃvÃn ni«phalaæ paripaÓyati // ViP_6,1.1@2:41 // ravamÃtrakadehasya grÃhyatvÃd api rodhata // ViP_6,1.1@2:42 // tatraiva sthÃpayec cittaæ d­«ÂvÃbhyÃsam adaivatam // ViP_6,1.1@2:43 // ravamÃtrakadeho 'ham avidyÃdeham ÃÓrita÷ // ViP_6,1.1@2:44 // avidyÃbhiprapanno 'yam iti xx na muhyati // ViP_6,1.1@2:45 // yac chrotavyaæ ca yad d­Óyaæ yac ca bhoktavyam ity uta // ViP_6,1.1@2:46 // ghrÃtavyaæ caiva sp­«Âavyaæ buddhigrÃhyaæ tathaiva ca // ViP_6,1.1@2:47 // sarvaæ tad brahmabuddhyà tu kurvÃïo na nibadhyate // ViP_6,1.1@2:48 // ravamÃtraÓarÅraæ tu brahma sarvatra d­Óyate // ViP_6,1.1@2:49 // amedhyÃdibhir asaæsp­«Âaæ yathà nirmalatÃæ gatam // ViP_6,1.1@2:50 // ahaæ tadaiva nÃnyo 'smi tasmÃt tadvac ca nirmala÷ // ViP_6,1.1@2:51 // maitreya nÃvasÅdanti parÃparavido janÃ÷ // ViP_6,1.1@2:52 // adhaÓ cordhvaæ ca tiryak ca nÃnyaæ paÓyanti yogina÷ // ViP_6,1.1@2:53 // anyarÆpe prana«Âe tu k­tsne sthÃvarajaÇgame // ViP_6,1.1@2:54 // avyayaæ ca prapaÓyanti tad evÃnyan na kiæcana // ViP_6,1.1@2:55 // avidyÃrÆpe prana«Âe ca su«uptipralaye 'pi ca // ViP_6,1.1@2:56 // prabuddhÃs tu smari«yanti tad evÃnyan na mahar«e // ViP_6,1.1@2:57 // sarvavastu«u pÆrïe«u punaÓ cÆrïÅk­te«u ca // ViP_6,1.1@2:58 // tadantam eva paÓyanti tasya tattvaæ na d­Óyate // ViP_6,1.1@2:59 // sarve«u vedatantre«u sarve«u samaye«u bho÷ // ViP_6,1.1@2:60 // idam eva prapaÓyanti tatas tattvavido janÃ÷ // ViP_6,1.1@2:61 // brahmarÆpam idaæ sarvam evaæ paÓyet sadà nara÷ // ViP_6,1.1@2:62 // hatvÃpi sa imÃæl lokÃn sarvÃÓÅ sarvavikrayÅ // ViP_6,1.1@2:63 // sarvÃn ni«iddhÃn k­tvÃpi karmabhir na sa badhyate // ViP_6,1.1@2:64 // dharmÃdharmavimuktÃtmà brahmabhÆyÃya kalpate // ViP_6,1.1@2:65 // nirÃtmakam idaæ proktaæ sÃækhyaæ sÃnakam ucyate // ViP_6,1.1@2:66 // recakaæ pÆrakaæ k­tvà vÃyum Ãrohayet tata÷ // ViP_6,1.1@2:67 // brahmanìŠsm­tà tatra kÃyamadhye vyavasthità // ViP_6,1.1@2:68 // jyotirÃgrà cakramÆlà sÆk«mà cakrÃntarÃnugà // ViP_6,1.1@2:69 // ad­ÓyarÆpà sà sarvai÷ paÓyanti paramar«aya÷ // ViP_6,1.1@2:70 // pradyumno bhagavä jyotir bahirdhÃma vyavasthita÷ // ViP_6,1.1@2:71 // mÃæsÃd adha÷ pauï¬arÅkÃd dh­dayagranthir ucyate // ViP_6,1.1@2:72 // tena saækramayed vÃyuæ purÃïakaraïena tu // ViP_6,1.1@2:73 // jyoti«a÷ prÃpaïÃbhyÃsÃt sarvavÃyujayo bhavet // ViP_6,1.1@2:74 // tatraikadeÓam Ãk­«ya kecin nyasyanti maulike // ViP_6,1.1@2:75 // tena labdhopalabdhÃs tu gacchanti jyoti«a÷ padam // ViP_6,1.1@2:76 // ye tu tattvaæ prapaÓyanti maulike sthÃpayanty uta // ViP_6,1.1@2:77 // punar brahmaïi ni«ïÃtÃs te 'm­tatvÃya kalpate // ViP_6,1.1@2:78 // etat tu sÃnakaæ proktaæ sÃækhyaæ divyam anuttamam // ViP_6,1.1@2:79 // ÓreyÃæsa÷ pÆrvam icchanti saænyÃsÃt sarvakarmaïÃm // ViP_6,1.1@2:80 // tyaktasarvakriyÃrambhÃ÷ paraæ sÃækhyaæ pracak«ate // ViP_6,1.1@2:81 // sÃækhyamÃrgas tvayaivokto yogamÃrgas tvyayocyatÃm // ViP_6,1.1@2:82 // ÓrÅparÃÓara: atha yogaæ pravak«yÃmi guhyÃd guhyataraæ param // ViP_6,1.1@2:83 // yaj j¤Ãtvà munaya÷ sarve padaæ gacchanty anÃmayam // ViP_6,1.1@2:84 // sÃækhyÃt tattvÃt paraæ yogaæ pravadanti manÅ«iïa÷ // ViP_6,1.1@2:85 // ye yogam anuti«Âhanti sÃækhyam apy anuti«Âate // ViP_6,1.1@2:86 // tasmÃd yogaæ praÓaæsanti munayo munisattama // ViP_6,1.1@2:87 // dehinas tv ÃtmasaæyogÃd yogam Ãhur manÅ«iïa÷ // ViP_6,1.1@2:88 // dehÅpÃpanibandhatvÃt pÆrvaæ pÃpak«ayaæ caret // ViP_6,1.1@2:89 // guïais tu bandhitatvÃc ca guïÃnÃæ haraïaæ tata÷ // ViP_6,1.1@2:90 // dehÅ dehanibandhatvÃt tasyÃpi haraïaæ caret // ViP_6,1.1@2:91 // mukhyÃnÃæ caiva ÓÆnyÃnÃæ balavattvÃn niyÃmanam // ViP_6,1.1@2:92 // evaæ k­tvà sma d­Óyantu saæyojyÃtmÃnam Ãtmani // ViP_6,1.1@2:93 // dharmÃdharmavinirmukto mukta eva bhaved dhruvam // ViP_6,1.1@2:94 // guïÃnÃæ tejaso rÆpaæ deharÆpaæ ca dehina÷ // ViP_6,1.1@2:95 // Ãlambya vinaÓet paÓcÃd yogasiddhim abhÅpsatà // ViP_6,1.1@2:96 // ÃlambanÃn nirÃlambaæ paÓyanti paramar«aya÷ // ViP_6,1.1@2:97 // Ãlambanaæ na cet pÆrvaæ na ca bandhavimok«aïam // ViP_6,1.1@2:98 // recapÆrakakumbhaiÓ ca pÆrvaæ pÃpak«ayaæ caret // ViP_6,1.1@2:99 // pÆrvarÃtralayai÷ ÓÃntyà dehino d­ÓyatÃæ nayet // ViP_6,1.1@2:100 // vedasÃrÃt tu saæyogaæ pravadanti manÅ«iïa÷ // ViP_6,1.1@2:101 // evaæ yogavidhi÷ prokto yoge sarvaæ samÃpyate // ViP_6,1.1@2:102 // evaæ sÃækhyaæ ca yogaæ ca pravadanti manÅ«iïa÷ // ViP_6,1.1@2:103 // anayos tv ap­thagj¤ÃnÃn mukto bhavati nÃnyathà // ViP_6,1.1@2:104 // sÃækhyayogÃv upÃyau dvÃv upeyas tv eka eva tu // ViP_6,1.1@2:105 // devo nÃrÃyaïas tv eka÷ paramÃtmety udÃh­ta÷ // ViP_6,1.1@2:106 // ravamÃtrakadehas tu sarvavyÃpyÃjarÃmara÷ // ViP_6,1.1@2:107 // taraÇgajaÇgamasthÃs nu svamÃyÃtamasÃv­ta÷ // ViP_6,1.1@2:108 // bahvÃkÃra ivÃbhÃti mÃyayà puru«ottama÷ // ViP_6,1.1@2:109 // evaæ yo veda yogÅndra÷ sa vai mukto bhaven nara÷ // ViP_6,1.1@2:110 // ÓrÅparÃÓara÷: yat p­«ÂavÃn asi mune tad uktaæ paramÃrthata÷ // ViP_6,1.1@2:111 // kim anyac chrotum icchà te hy asti maitreya p­ccha tat // ViP_6,1.1@2:112 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe prathamo 'dhyÃya÷]] ______________________________________________________ maitreya÷: j¤ÃnÃm­tam idaæ Órutvà nÃsti dhanyataro mama // ViP_6,1.1@2:114 // manye 'haæ bhagavÃn adya prasÃdaæ k­tavÃn iti // ViP_6,1.1@2:115 // adyÃhaæ vÅtasaædeho bhavaæ viprar«abha prabho // ViP_6,1.1@2:116 // tathÃpi kiæcit p­cchÃmi durbodhatvÃn mahÃmune // ViP_6,1.1@2:117 // Órotum icchÃmy ahaæ tvatto yathÃvad upasaæh­tim / mahÃpralayasaæj¤Ãæ ca kalpÃnte ca mahÃmune // ViP_6,1.2 // parÃÓara uvÃca: maitreya ÓrÆyatÃæ matto yathÃvad upasaæh­ti÷ / kalpÃnte prÃk­te caiva pralaye jÃyate yathà // ViP_6,1.3 // ahorÃtraæ pitÌïÃæ tu mÃso 'bdas tridivaukasÃm / caturyugasahasre tu brahmaïo dve dvijottama // ViP_6,1.4 // k­taæ tretà dvÃparaæ ca kaliÓ caiva caturyugam / divyair var«asahasrais tu tad dvÃdaÓabhir ucyate // ViP_6,1.5 // caturyugÃïy aÓe«Ãïi sad­ÓÃni svarÆpata÷ / Ãdyaæ k­tayugaæ muktvà maitreyÃntyaæ tathà kalim // ViP_6,1.6 // Ãdye k­tayuge sargo brahmaïà kriyate yata÷ / kriyate copasaæhÃras tathÃnte ca kalau yuge // ViP_6,1.7 // maitreya uvÃca: kale÷ svarÆpaæ bhagavan vistarÃd vaktum arhasi / dharmaÓ catu«pÃd bhagavan yasmin viplavam ­cchati // ViP_6,1.8 // parÃÓara uvÃca: kale÷ svarÆpaæ maitreya yad bhavÃn pra«Âum icchati / tan nibodha samÃsena vartate yan mahÃmune // ViP_6,1.9 // varïÃÓramÃcÃravatÅ prav­ttir na kalau n­ïÃm / na sÃma-­gyajurvedavini«pÃdanahaitukÅ // ViP_6,1.10 // vivÃhà na kalau dharmyà na Ói«yagurusaæsthiti÷ / na dÃmpatyakramo naiva vahnidevÃtmaka÷ krama÷ // ViP_6,1.11 // yatra tatra kule jÃto balÅ sarveÓvara÷ kalau / sarvebhya eva varïebhyo yogya÷ kanyÃvarodhane // ViP_6,1.12 // yena tenaiva yogena dvijÃtir dÅk«ita÷ kalau / yaiva saiva ca maitreya prÃyaÓcittakriyà kalau // ViP_6,1.13 // sarvam eva kalau ÓÃstraæ yasya yad vacanaæ dvija / devatÃÓ ca kalau sarvÃ÷ sarva÷ sarvasya cÃÓrama÷ // ViP_6,1.14 // upavÃsas tathÃyÃso vittotsargas tathà kalau / dharmo yathÃbhirucitair anu«ÂhÃnair anu«Âhita÷ // ViP_6,1.15 // vittena bhavità puæsÃæ svalpenìhyamada÷ kalau / strÅïÃæ rÆpamadaÓ caiva keÓair eva bhavi«yati // ViP_6,1.16 // suvarïamaïiratnÃdau vastre copak«ayaæ gate / kalau striyo bhavi«yanti tadà keÓair alaæk­tÃ÷ // ViP_6,1.17 // parityak«yanti bhartÃraæ vittahÅnaæ tathà striya÷ / bhartà bhavi«yati kalau vittavÃn eva yo«itÃm // ViP_6,1.18 // yo yo dadÃti bahulaæ sa sa svÃmÅ tadà n­ïÃm / svÃmitvahetu÷ saæbandho bhÃvÅ nÃbhijanas tadà // ViP_6,1.19 // g­hÃntà dravyasaæghÃtà dravyÃntà ca tathà mati÷ / arthÃÓ cÃtmopabhogÃntà bhavi«yanti kalau yuge // ViP_6,1.20 // striya÷ kalau bhavi«yanti svairiïyo lalitasp­hÃ÷ / anyÃyÃvÃptavitte«u puru«ÃÓ ca sp­hÃlava÷ // ViP_6,1.21 // abhyarthito 'pi suh­dà svÃrthahÃniæ na mÃnava÷ / païÃrdhÃrdhÃrdhamÃtre 'pi kari«yati tadà dvija // ViP_6,1.22 // samÃnapauru«aæ ceto bhÃvi vipre«u vai kalau / k«ÅrapradÃnasaæbandhi bhÃvi go«u ca gauravam // ViP_6,1.23 // anÃv­«ÂibhayaprÃyÃ÷ prajÃ÷ k«udbhayakÃtarÃ÷ / bhavi«yanti tadà sarvà gaganÃsaktad­«Âaya÷ // ViP_6,1.24 // kandaparïaphalÃhÃrÃs tÃpasà iva mÃnavÃ÷ / ÃtmÃnaæ ghÃtayi«yanti tadÃv­«ÂyÃdidu÷khitÃ÷ // ViP_6,1.25 // durbhik«am eva satataæ tadà kleÓam anÅÓvarÃ÷ / prÃpsyanti vyÃhatasukhapramodà mÃnavÃ÷ kalau // ViP_6,1.26 // asnÃnabhojino nÃgnidevatÃtithipÆjanam / kari«yanti kalau prÃpte na ca pitryodakakriyÃm // ViP_6,1.27 // lolupà hrasvadehÃÓ ca bahvannÃdanatatparÃ÷ / bahuprajÃlpabhÃgyÃÓ ca bhavi«yanti kalau striya÷ // ViP_6,1.28 // ubhÃbhyÃm atha pÃïibhyÃæ Óira÷kaï¬Æyanaæ striya÷ / kurvantyo gurubhartÌïÃm Ãj¤Ãæ bhetsyanty anÃd­tÃ÷ // ViP_6,1.29 // svapo«aïaparÃ÷ k«udrà dehasaæskÃravarjitÃ÷ / paru«Ãn­tabhëiïyo bhavi«yanti kalau striya÷ // ViP_6,1.30 // du÷ÓÅlà du«ÂaÓÅle«u kurvantya÷ satataæ sp­hÃm / asadv­ttà bhavi«yanti puru«e«u kulÃÇganÃ÷ // ViP_6,1.31 // vedÃdÃnaæ kari«yanti baÂavaÓ ca tathÃvratÃ÷ / g­hasthÃÓ ca na ho«yanti na dÃsyanty ucitÃny api // ViP_6,1.32 // vanavÃsino bhavi«yanti grÃmyÃhÃraparigrahÃ÷ / bhik«avaÓ cÃpi mitrÃdisnehasaæbandhayantraïÃ÷ // ViP_6,1.33 // arak«itÃro hartÃra÷ ÓulkavyÃjena pÃrthivÃ÷ / hÃriïo janavittÃnÃæ saæprÃpte tu kalau yuge // ViP_6,1.34 // yo yo 'ÓvarathanÃgìhya÷ sa sa rÃjà bhavi«yati / yaÓ ca yaÓ cÃbala÷ sarva÷ sa sa bh­tya÷ kalau yuge // ViP_6,1.35 // vaiÓyÃ÷ k­«ivaïijyÃdi saætyajya nijakarma yat / ÓÆdrav­ttyà pravartsyanti kÃrukarmopajÅvina÷ // ViP_6,1.36 // bhaik«yavratÃs tathà ÓÆdrÃ÷ pravrajyÃliÇgino 'dhamÃ÷ / pëaï¬asaæÓrayÃæ v­ttim ÃÓrayi«yanty asaæsk­tÃ÷ // ViP_6,1.37 // durbhik«akarapŬÃbhir atÅvopadrutà janÃ÷ / godhÆmÃnnayavÃnnìhyÃn deÓÃn yÃsyanti du÷khitÃ÷ // ViP_6,1.38 // vedamÃrge pralÅne ca pëaï¬Ã¬hye tato jane / adharmav­ddhyà lokÃnÃm alpam Ãyur bhavi«yati // ViP_6,1.39 // aÓÃstravihitaæ ghoraæ tapyamÃne«u vai tapa÷ / nare«u n­pado«eïa bÃlam­tyur bhavi«yati // ViP_6,1.40 // bhavitrÅ yo«itÃæ sÆti÷ pa¤ca«aÂsaptavÃr«ikÅ / navëÂadaÓavar«ÃïÃæ manu«yÃïÃæ tathà kalau // ViP_6,1.41 // palitodbhavaÓ ca bhavità tadà dvÃdaÓavÃr«ika÷ / nÃtijÅvati vai kaÓcit kalau var«Ãïi viæÓati÷ // ViP_6,1.42 // alpapraj¤Ã v­thÃliÇgà du«ÂÃnta÷karaïÃ÷ kalau / yatas tato vinaÇk«yanti kÃlenÃlpena mÃnavÃ÷ // ViP_6,1.43 // ed. VeÇk. ins.: yadà yadà hi maitreya hÃnir dharmasya lak«yate // ViP_6,1.43*1:1 // tadà tadà kaler v­ddhir anumeyà mahÃtmabhi÷ // ViP_6,1.43*1:2 // yadà yadà hi pëaï¬av­ddhir maitreya lak«yate / tadà tadà kaler v­ddhir anumeyà vicak«aïai÷ // ViP_6,1.44 // yadà yadà satÃæ hÃnir vedamÃrgÃnusÃriïÃm / tadà tadà kaler v­ddhir anumeyà vicak«aïai÷ // ViP_6,1.45 // prÃrambhÃÓ cÃvasÅdanti yadà dharmak­tÃæ n­ïÃm / tadÃnumeyaæ prÃdhÃnyaæ kaler maitreya paï¬itai÷ // ViP_6,1.46 // yadà yadà na yaj¤ÃnÃm ÅÓvara÷ puru«ottama÷ / ijyate puru«air yaj¤ais tadà j¤eyaæ kaler balam // ViP_6,1.47 // After 47, M4 ins.: aÂÂaÓÆlà janapadà ÓivaÓÆlÃÓ catu«pathà // ViP_6,1.47*2:1 // keÓaÓÆlà striya÷ sarvà bhavi«yanti kalau yuge // ViP_6,1.47*2:2 // na prÅtir vedavÃde«u pëaï¬e«u yadà rati÷ / kaler v­ddhis tadà prÃj¤air anumeyà dvijottama // ViP_6,1.48 // kalau jagatpatiæ vi«ïuæ sarvasra«ÂÃram ÅÓvaram / nÃrcayi«yanti maitreya pëaï¬opahatà narÃ÷ // ViP_6,1.49 // kiæ devai÷ kiæ dvijair vedai÷ kiæ ÓaucenÃmbujanmanà / ity evaæ vipra vak«yanti pëaï¬opahatà narÃ÷ // ViP_6,1.50 // svalpÃmbuv­«Âi÷ parjanya÷ sasyaæ svalpaphalaæ tathà / phalaæ tathÃlpasÃraæ ca vipra prÃpte kalau yuge // ViP_6,1.51 // ÓÃïÅprÃyÃïi vastrÃïi ÓamÅprÃyà mahÅruhÃ÷ / ÓÆdraprÃyÃs tathà varïà bhavi«yanti kalau yuge // ViP_6,1.52 // aïuprÃyÃïi dhÃnyÃni ÃjaprÃyaæ tathà paya÷ / bhavi«yati kalau prÃpte uÓÅraæ cÃnulepanam // ViP_6,1.53 // ÓvaÓrÆÓvaÓurabhÆyi«Âhà guravaÓ ca n­ïÃæ kalau / ÓyÃlÃdyà hÃribhÃryÃÓ ca suh­do munisattama // ViP_6,1.54 // kasya mÃtà pità kasya yadà karmÃtmaka÷ pumÃn / iti codÃhari«yanti ÓvaÓurÃnugatà narÃ÷ // ViP_6,1.55 // vÃÇmana÷kÃyikair do«air abhibhÆtÃ÷ puna÷ puna÷ / narÃ÷ pÃpÃny anudinaæ kari«yanty alpamedhasa÷ // ViP_6,1.56 // ni÷sattvÃnÃm aÓaucÃnÃæ nirhrÅkÃïÃæ tathà n­ïÃm / yad yad du÷khÃya tat sarvaæ kalikÃle bhavi«yati // ViP_6,1.57 // ni÷svÃdhyÃyava«aÂkÃre svadhÃsvÃhÃvivarjite / tadà praviralo vipra kvacil loko bhavi«yati // ViP_6,1.58 // tatrÃlpenaiva yatnena puïyaskandham anuttamam / karoti yaæ k­tayuge kriyate tapasà hi sa÷ // ViP_6,1.59 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe prathamo 'dhyÃya÷]] ______________________________________________________ parÃÓara uvÃca: vyÃsaÓ cÃha mahÃbuddhir yad atraiva hi vastuni / tac chrÆyatÃæ mahÃbhÃga gadato mama tattvata÷ // ViP_6,2.1 // kasmin kÃle 'lpako dharmo dadÃti sumahat phalam / munÅnÃm apy abhÆd vÃda÷ kaiÓ cÃsau kriyate sukham // ViP_6,2.2 // saædehanirïayÃrthÃya vedavyÃsaæ mahÃmunim / yayus te saæÓayaæ pra«Âuæ maitreya munipuægavÃ÷ // ViP_6,2.3 // dad­Óus te muniæ tatra jÃhnavÅsalile dvija / vedavyÃsaæ mahÃbhÃgam ardhasnÃtaæ sutaæ mama // ViP_6,2.4 // snÃnÃvasÃnaæ te tasya pratÅk«anto mahar«aya÷ / tasthus taÂe mahÃnadyÃs taru«aï¬am upÃÓritÃ÷ // ViP_6,2.5 // magno 'tha jÃhnavÅtoyÃd utthÃyÃha suto mama / vyÃsa÷ sÃdhu÷ kali÷ sÃdhur ity evaæ Ó­ïvatÃæ vaca÷ / te«Ãæ munÅnÃæ bhÆyaÓ ca mamajja sa nadÅjale // ViP_6,2.6 // utthÃya sÃdhu sÃdhv iti ÓÆdra dhanyo 'si cÃbravÅt // ViP_6,2.7 // nimagnaÓ ca samutthÃya puna÷ prÃha mahÃmuni÷ / yo«ita÷ sÃdhu dhanyÃs tÃs tÃbhyo dhanyataro 'sti ka÷ // ViP_6,2.8 // tata÷ snÃtvà yathÃnyÃyam ÃcÃntaæ taæ k­takriyam / upatasthur mahÃbhÃgà munayas te sutaæ mama // ViP_6,2.9 // k­tasaævandanÃæÓ cÃha k­tÃsanaparigrahÃn / kimartham Ãgatà yÆyam iti satyavatÅsuta÷ // ViP_6,2.10 // tam Æcu÷ saæÓayaæ pra«Âuæ bhavantaæ vayam ÃgatÃ÷ / alaæ tenÃstu tÃvan na÷ kathyatÃm aparaæ tvayà // ViP_6,2.11 // kali÷ sÃdhv iti yat proktaæ ÓÆdra÷ sÃdhv iti yo«ita÷ / yac cÃha bhagavÃn sÃdhu dhanyÃÓ ceti puna÷ puna÷ // ViP_6,2.12 // tat sarvaæ Órotum icchÃmo na ced guhyaæ mahÃmune / tat kathyatÃæ tato h­tsthaæ p­cchÃmas tvÃæ prayojanam // ViP_6,2.13 // ity ukto munibhir vyÃsa÷ prahasyedam athÃbravÅt / ÓrÆyatÃæ bho muniÓre«Âhà yad uktaæ sÃdhu sÃdhv iti // ViP_6,2.14 // yat k­te daÓabhir var«ais tretÃyÃæ hÃyanena tat / dvÃpare tac ca mÃsena ahorÃtreïa tat kalau // ViP_6,2.15 // tapaso brahmacaryasya japÃdeÓ ca phalaæ dvijÃ÷ / prÃpnoti puru«as tena kali÷ sÃdhv iti bhëitam // ViP_6,2.16 // dhyÃyan k­te yajan yaj¤ais tretÃyÃæ dvÃpare 'rcayan / yad Ãpnoti tad Ãpnoti kalau saækÅrtya keÓavam // ViP_6,2.17 // dharmotkar«am atÅvÃtra prÃpnoti puru«a÷ kalau / svalpÃyÃsena dharmaj¤Ãs tena tu«Âo 'smy ahaæ kale÷ // ViP_6,2.18 // vratacaryopahÃraiÓ ca grÃhyo vedo dvijÃtibhi÷ / tata÷ svadharmasaæprÃptair ya«Âavyaæ vidhivad dhanai÷ // ViP_6,2.19 // v­thà kathà v­thà bhojyaæ v­thejyà ca dvijanmanÃm / patanÃya tathà bhÃvyaæ tais tu saæyamibhi÷ sadà // ViP_6,2.20 // asamyakkaraïe do«as te«Ãæ sarve«u vastu«u / bhojyapeyÃdikaæ cai«Ãæ necchÃprÃptikaraæ dvijÃ÷ // ViP_6,2.21 // pÃratantryaæ samaste«u te«Ãæ kÃrye«u vai tata÷ / jayanti te nijÃæl lokÃn kleÓena mahatà dvijÃ÷ // ViP_6,2.22 // dvijaÓuÓrÆ«ayaivai«a pÃkayaj¤ÃdhikÃravÃn / nijä jayati vai lokä ÓÆdro dhanyataras tata÷ // ViP_6,2.23 // bhak«yÃbhak«ye«u nÃsyÃsti peyÃpeye«u vai yata÷ / niyamo muniÓÃrdÆlÃs tenÃsau sÃdhv itÅritam // ViP_6,2.24 // svadharmasyÃvirodhena narair labdhaæ dhanaæ sadà / pratipÃdyaæ ca pÃtre«u ya«Âavyaæ ca yathÃvidhi // ViP_6,2.25 // tasyÃrjane mahÃn kleÓa÷ pÃlane ca dvijottamÃ÷ / tathÃsadviniyogÃya vij¤eyaæ gahanaæ n­ïÃm // ViP_6,2.26 // ebhir anyais tathà kleÓai÷ puru«o dvijasattamÃ÷ / nijä jayati vai lokÃn prÃjÃpatyÃdikÃn kramÃt // ViP_6,2.27 // yo«ic chuÓrÆ«aïaæ bhartu÷ karmaïà manasà girà / kurvatÅ samavÃpnoti tatsÃlokyaæ yato dvijÃ÷ // ViP_6,2.28 // nÃtikleÓena mahatà tÃn eva puru«o yathà / t­tÅyaæ vyÃh­taæ tena mayà sÃdhv iti yo«itÃm // ViP_6,2.29 // etad va÷ kathitaæ viprà yannimittam ihÃgatÃ÷ / tat p­cchata yathÃkÃmaæ ahaæ vak«yÃmi va÷ sphuÂam // ViP_6,2.30 // parÃÓara uvÃca: tatas te munaya÷ procur yat pra«Âavyaæ mahÃmune / anyasminn eva tat praÓne yathÃvat kathitaæ tvayà // ViP_6,2.31 // tata÷ prahasya tÃn prÃha k­«ïadvaipÃyano muni÷ / vismayotphullanayanÃæs tÃpasÃæs tÃn upÃgatÃn // ViP_6,2.32 // mayai«a bhavatÃæ praÓno j¤Ãto divyena cak«u«Ã / tato hi va÷ prasaÇgena sÃdhu sÃdhv iti bhëitam // ViP_6,2.33 // svalpena hi prayatnena dharma÷ sidhyati vai kalau / narair ÃtmaguïÃmbhobhi÷ k«ÃlitÃkhilakilbi«ai÷ // ViP_6,2.34 // ÓÆdraiÓ ca dvijaÓuÓrÆ«Ãtatparair munisattamÃ÷ / tathà strÅbhir anÃyÃsÃt patiÓuÓrÆ«ayaiva hi // ViP_6,2.35 // tatas tritayam apy etan mama dhanyatamaæ matam / dharmasaæsÃdhane kleÓo dvijÃtÅnÃæ k­tÃdi«u // ViP_6,2.36 // bhavadbhir yad abhipretaæ tad etat kathitaæ mayà / ap­«ÂenÃpi dharmaj¤Ã÷ kim anyat kriyatÃæ dvijÃ÷ // ViP_6,2.37 // parÃÓara uvÃca: tata÷ saæpÆjya te vyÃsaæ praÓaÓaæsu÷ puna÷ puna÷ / yathÃgataæ dvijà jagmur vyÃsoktik«atasaæÓayÃ÷ // ViP_6,2.38 // bhavato 'pi mahÃbhÃga rahasyaæ kathitaæ mayà / atyantadu«Âasya kaler ayam eko mahÃn guïa÷ // ViP_6,2.39 // After 39, D8 ins.: kÅrtanÃd eva k­«ïasya muktabandho paraæ vrajet // ViP_6,1.39*3 // yac cÃhaæ bhavatà p­«Âo jagatÃm upasaæh­tim / prÃk­tÃm antarÃlÃæ ca tÃm apy e«a vadÃmi te // ViP_6,2.40 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe dvitÅyo 'dhyÃya÷]] ______________________________________________________ parÃÓara uvÃca: sarve«Ãm eva bhÆtÃnÃæ trividha÷ pratisaæcara÷ / naimittika÷ prÃk­tikas tathaivÃtyantiko mata÷ // ViP_6,3.1 // brÃhmo naimittikas te«Ãæ kalpÃnte pratisaæcara÷ / ÃtyantikaÓ ca mok«Ãkhya÷ prÃk­to dviparÃrdhika÷ // ViP_6,3.2 // maitreya uvÃca: parÃrdhasaækhyÃæ bhagavan mamÃcak«va yayà tu sa÷ / dviguïÅk­tayà j¤eya÷ prÃk­ta÷ pratisaæcara÷ // ViP_6,3.3 // parÃÓara uvÃca: sthÃnÃt sthÃnaæ daÓaguïam ekasmÃd gaïyate dvija / tato '«ÂÃdaÓame bhÃge parÃrdham abhidhÅyate // ViP_6,3.4 // parÃrdhadviguïaæ yat tu prÃk­ta÷ sa layo dvija / tadÃvyakte 'khilaæ vyaktaæ svahetau layam eti vai // ViP_6,3.5 // nime«o mÃnu«o yo 'yaæ mÃtrÃmÃtrapramÃïata÷ / tai÷ pa¤cadaÓabhi÷ këÂhà triæÓat këÂhÃs tathà kalà // ViP_6,3.6 // nìikà tu pramÃïena kalà daÓa ca pa¤ca ca // ViP_6,3.7 // unmÃnenÃmbhasa÷ sà tu palÃny ardhatrayodaÓa / hemamëai÷ k­tacchidraæ caturbhiÓ caturaÇgulai÷ / mÃgadhena pramÃïena jalaprasthas tu sa sm­ta÷ // ViP_6,3.8 // nìikÃbhyÃm atha dvÃbhyÃæ muhÆrto dvijasattama / ahorÃtraæ muhÆrtÃs tu triæÓan mÃso dinais tathà // ViP_6,3.9 // mÃsair dvÃdaÓabhir var«am ahorÃtraæ tu tad divi / tribhir var«aÓatair var«aæ «a«Âyà caivÃsuradvi«Ãm // ViP_6,3.10 // tais tu dvÃdaÓasÃhasraiÓ caturyugam udÃh­tam / caturyugasahasraæ tu kathyate brahmaïo dinam // ViP_6,3.11 // sa kalpas tatra manavaÓ caturdaÓa mahÃmune / tadante caiva maitreya brÃhmo naimittiko laya÷ // ViP_6,3.12 // tasya svarÆpam atyugraæ maitreya gadato mama / Ó­ïu«va prÃk­taæ bhÆyas tava vak«yÃmy ahaæ layam // ViP_6,3.13 // caturyugasahasrÃnte k«ÅïaprÃye mahÅtale / anÃv­«Âir atÅvogrà jÃyate ÓatavÃr«ikÅ // ViP_6,3.14 // tato yÃny alpasÃrÃïi tÃni sattvÃny aÓe«ata÷ / k«ayaæ yÃnti muniÓre«Âha pÃrthivÃny anupŬanÃt // ViP_6,3.15 // tata÷ sa bhagavÃn k­«ïo rudrarÆpadharo 'vyaya÷ / k«ayÃya yatate kartum ÃtmasthÃ÷ sakalÃ÷ prajÃ÷ // ViP_6,3.16 // tata÷ sa bhagavÃn vi«ïur bhÃno÷ saptasu raÓmi«u // ViP_6,3.17ab // After 17ab, D2 ins. : su«upto harati kleÓaÓ ca x viÓva tathaiva ca // ViP_6,3.17ab*4:1 // viÓvadyaxs tathÃtharvà vasu÷ saæyad vasus tathà // ViP_6,3.17ab*4:2 // sthita÷ pibaty aÓe«Ãïi jalÃni munisattama // ViP_6,3.17cd // pÅtvÃmbhÃæsi samastÃni prÃïibhÆmigatÃni vai / Óo«aæ nayati maitreya samastaæ p­thivÅtalam // ViP_6,3.18 // samudrÃn sarita÷ ÓailÃn ÓailaprasravaïÃni ca / pÃtÃle«u ca yat toyaæ tat sarvaæ nayati k«ayam // ViP_6,3.19 // tatas tasyÃnubhÃvena toyÃhÃropab­æhitÃ÷ / ta eva raÓmaya÷ sapta jÃyante sapta bhÃskarÃ÷ // ViP_6,3.20 // adhaÓ cordhvaæ ca te dÅptÃs tata÷ sapta divÃkarÃ÷ / dahanty aÓe«aæ trailokyaæ sapÃtÃlatalaæ dvija // ViP_6,3.21 // dahyamÃnaæ tu tair dÅptais trailokyaæ dvija bhÃskarai÷ / sÃdrinadyarïavÃbhogaæ ni÷sneham abhijÃyate // ViP_6,3.22 // tato nirdagdhav­k«Ãmbu trailokyam akhilaæ dvija / bhavaty e«Ã ca vasudhà kÆrmap­«ÂhopamÃk­ti÷ // ViP_6,3.23 // tata÷ kÃlÃgnirudro 'sau bhÆtvà sarvaharo hari÷ / Óe«ÃhiÓvÃsasaæbhÆta÷ pÃtÃlÃni dahaty adha÷ // ViP_6,3.24 // pÃtÃlÃni samastÃni sa dagdhvà jvalano mahÃn / bhÆmim abhyetya sakalaæ babhasti vasudhÃtalam // ViP_6,3.25 // bhuvarlokaæ tata÷ sarvaæ svarlokaæ ca sudÃruïa÷ / jvÃlÃmÃlÃmahÃvartas tatraiva parivartate // ViP_6,3.26 // ambarÅ«am ivÃbhÃti trailokyam akhilaæ tadà / jvÃlÃvartaparÅvÃram upak«ÅïacarÃcaram // ViP_6,3.27 // tatas tÃpaparÅtÃs tu lokadvayanivÃsina÷ / k­tÃdhikÃrà gacchanti maharlokaæ mahÃmune // ViP_6,3.28 // tasmÃd api mahÃtÃpataptà lokÃs tata÷ param / gacchanti janalokaæ te daÓÃv­ttyà parai«iïa÷ // ViP_6,3.29 // tato dagdhvà jagat sarvaæ rudrarÆpÅ janÃrdana÷ / mukhaniÓvÃsajÃn meghÃn karoti munisattama // ViP_6,3.30 // tato gajakulaprakhyÃs ta¬idvanto ninÃdina÷ / utti«Âhanti tadà vyomni ghorÃ÷ saævartakà ghanÃ÷ // ViP_6,3.31 // kecin nÅlotpalaÓyÃmÃ÷ kecit kumudasaænibhÃ÷ / dhÆmravarïà ghanÃ÷ kecit kecit pÅtÃ÷ payodharÃ÷ // ViP_6,3.32 // kecid rÃsabhavarïÃbhà lÃk«ÃrasanibhÃs tathà / kecid vai¬ÆryasaækÃÓà indranÅlanibhÃ÷ kvacit // ViP_6,3.33 // ÓaÇkhakundanibhÃÓ cÃnye jÃtya¤jananibhÃs tathà / indragopanibhÃ÷ kecin mana÷ÓilanibhÃs tathà // ViP_6,3.34 // ed. VeÇk. ins.: indragopanibhÃ÷ kecit tata÷ ÓikhinibhÃs tathà // ViP_6,3.34*5:1 // mana÷ÓilÃbhÃ÷ kecid vai haritÃlanibhÃ÷ pare // ViP_6,3.34*5:2 // cëapatranibhÃ÷ kecid utti«Âhanti ghanà ghanÃ÷ / kecit puravarÃkÃrÃ÷ kecit parvatasaænibhÃ÷ // ViP_6,3.35 // kÆÂÃgÃranibhÃÓ cÃnye kecit sthalanibhà ghanÃ÷ / mahÃrÃvà mahÃkÃyÃ÷ pÆrayanti nabhastalam // ViP_6,3.36 // var«antas te mahÃsÃrÃs tam agnim atibhairavam // ViP_6,3.37ab // After 37ab Á1 ins.: Óamayanti jagat sarvaæ var«anti munisattama // ViP_6,3.37ab*6:1 // hastihastanibhÃbhis te dhÃrÃbhir aniÓaæ tadà // ViP_6,3.37ab*6:2 // Óamayanty akhilaæ vipra trailokyÃntaravist­tam // ViP_6,3.37cd // na«Âe cÃgnau Óataæ te 'pi var«ÃïÃm adhikaæ ghanÃ÷ / plÃvayanto jagat sarvaæ var«anti munisattama // ViP_6,3.38 // dhÃrÃbhir ak«amÃtrÃbhi÷ plÃvayitvÃkhilÃæ bhuvam / bhuvarlokaæ tathaivordhvaæ plÃvayanti divaæ dvija // ViP_6,3.39 // andhakÃrÅk­te loke na«Âe sthÃvarajaÇgame / var«anti te mahÃmeghà var«ÃïÃm adhikaæ Óatam // ViP_6,3.40 // ed. VeÇk. ins.: evaæ bhavati kalpÃnte samastaæ munisattama // ViP_6,3.40*7:1 // vÃsudevasya mÃhÃtmyÃn nityasya paramÃtmana÷ // ViP_6,3.40*7:2 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe t­tÅyo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: saptar«isthÃnam Ãkramya sthite 'mbhasi mahÃmune / ekÃrïavaæ bhavaty etat trailokyam akhilaæ tata÷ // ViP_6,4.1 // mukhaniÓvÃsajo vi«ïor vÃyus tä jaladÃæs tata÷ / nÃÓayan vÃti maitreya var«ÃïÃm aparaæ Óatam // ViP_6,4.2 // sarvabhÆtamayo 'cintyo bhagavÃn bhÆtabhÃvana÷ / anÃdir Ãdir viÓvasya pÅtvà vÃyum aÓe«ata÷ // ViP_6,4.3 // ekÃrïave tatas tasmi¤ Óe«aÓayyÃsthita÷ prabhu÷ / brahmarÆpadhara÷ Óete bhagavÃn Ãdik­d dhari÷ // ViP_6,4.4 // janalokagatai÷ siddhai÷ sanakÃdyair abhi«Âuta÷ / brahmalokagataiÓ caiva cintyamÃno mumuk«ubhi÷ // ViP_6,4.5 // ÃtmamÃyÃmayÅæ divyÃæ yoganidrÃæ samÃsthita÷ / ÃtmÃnaæ vÃsudevÃkhyaæ cintayan parameÓvara÷ // ViP_6,4.6 // e«a naimittiko nÃma maitreya pratisaæcara÷ / nimittaæ tatra yac chete brahmarÆpadharo hari÷ // ViP_6,4.7 // yadà jÃgarti sarvÃtmà sa tadà ce«Âate jagat / nimÅlaty etad akhilaæ mÃyÃÓayyÃÓaye 'cyute // ViP_6,4.8 // padmayoner dinaæ yat tu caturyugasahasravat / ekÃrïave k­te loke tÃvatÅ rÃtrir i«yate // ViP_6,4.9 // tata÷ prabuddho rÃtryante puna÷ s­«Âiæ karoty aja÷ / brahmasvarÆpadh­g vi«ïur yathà te kathitaæ purà // ViP_6,4.10 // ity e«a kalpasaæhÃrÃd antarapralayo dvija / naimittikas te kathita÷ prÃk­taæ Ó­ïvata÷ param // ViP_6,4.11 // anÃv­«ÂyagnisaæparkÃt k­te saæk«Ãlane mune / samaste«v eva loke«u pÃtÃle«v akhile«u ca // ViP_6,4.12 // mahadÃder vikÃrasya viÓe«Ãntasya saæk«aye / k­«ïecchÃkÃrite tasmin prav­tte pratisaæcare // ViP_6,4.13 // Ãpo grasanti vai pÆrvaæ bhÆmer gandhÃtmakaæ guïam / Ãttagandhà tato bhÆmi÷ pralayatvÃya kalpate // ViP_6,4.14 // praïa«Âe gandhatanmÃtre bhavaty urvÅ jalÃtmikà / Ãpas tadà prav­ddhÃs tu vegavatyo mahÃsvanÃ÷ // ViP_6,4.15 // sarvam ÃpÆrayantÅdaæ ti«Âhanti vicaranti ca / salilenaivormimatà lokÃæs tÃæs tÃn samantata÷ // ViP_6,4.16 // After 16, D4.5,T2.3,G2.3 ins.: vyÃptam evÃbhavat sarvaæ jagad etad dvijottama // ViP_6,4.16*8 // apÃm api guïo yas tu jyoti«Ã pÅyate tu sa÷ / naÓyanty Ãpas tatas tÃÓ ca rasatanmÃtrasaæk«ayÃt // ViP_6,4.17 // tataÓ cÃpo h­tarasà jyoti«aæ prÃpnuvanti vai / agnyavasthe tu salile tejasà sarvato v­te // ViP_6,4.18 // sa cÃgni÷ sarvato vyÃpya Ãdatte taj jalaæ tathà / sarvam ÃpÆryate 'rcibhis tadà jagad idaæ Óanai÷ // ViP_6,4.19 // arcirbhi÷ saæv­te tasmiæs tiryag Ærdhvam adhas tathà / jyoti«o 'pi paraæ rÆpaæ vÃyur atti prabhÃkaram // ViP_6,4.20 // pralÅne ca tatas tasmin vÃyubhÆte 'khilÃtmani / praïa«Âe rÆpatanmÃtre h­tarÆpo vibhÃvasu÷ // ViP_6,4.21 // praÓÃmyati tadà jyotir vÃyur dodhÆyate mahÃn / nirÃloke tadà loke vÃyvavasthe ca tejasi // ViP_6,4.22 // tatas tu mÆlam ÃsÃdya vÃyu÷ saæbhavam Ãtmana÷ / Ærdhvaæ cÃdhaÓ ca tiryak ca dodhavÅti diÓo daÓa // ViP_6,4.23 // vÃyor api guïaæ sparÓam ÃkÃÓaæ grasate tata÷ / praÓÃmyati tato vÃyu÷ khaæ tu ti«Âhaty anÃv­tam // ViP_6,4.24 // arÆpam arasasparÓam agandhaæ na ca mÆrtimat / sarvam ÃpÆrayac caiva sumahat tat prakÃÓate // ViP_6,4.25 // parimaï¬alaæ tat su«iram ÃkÃÓaæ Óabdalak«aïam / ÓabdamÃtraæ tadÃkÃÓaæ sarvam Ãv­tya ti«Âhati // ViP_6,4.26 // tata÷ Óabdaguïaæ tasya bhÆtÃdir grasate puna÷ / bhÆtendriye«u yugapad bhÆtÃdau saæsthite«u vai / abhimÃnÃtmako hy e«a bhÆtÃdis tÃmasa÷ sm­ta÷ // ViP_6,4.27 // bhÆtÃdiæ grasate cÃpi mahÃn vai buddhilak«aïa÷ // ViP_6,4.28 // urvÅ mahÃæÓ ca jagata÷ prÃnte 'ntar bÃhyatas tathà // ViP_6,4.29 // evaæ sapta mahÃbuddhe÷ kramÃt prak­tayas tu vai / pratyÃhÃre tu tÃ÷ sarvÃ÷ praviÓanti parasparam // ViP_6,4.30 // yenedam Ãv­taæ sarvam aï¬am apsu pralÅyate / saptadvÅpasamudrÃntaæ saptalokaæ saparvatam // ViP_6,4.31 // udakÃvaraïaæ yat tu jyoti«Ã pÅyate tu tat / jyotir vÃyau layaæ yÃti yÃty ÃkÃÓe samÅraïa÷ // ViP_6,4.32 // ÃkÃÓaæ caiva bhÆtÃdir grasate taæ tathà mahÃn / mahÃntam ebhi÷ sahitaæ prak­tir grasate dvija // ViP_6,4.33 // guïasÃmyam anudriktam anyÆnaæ ca mahÃmune / procyate prak­tir hetu÷ pradhÃnaæ kÃraïaæ param // ViP_6,4.34 // ity e«Ã prak­ti÷ sarvà vyaktÃvyaktasvarÆpiïÅ / vyaktasvarÆpam avyakte tasmin maitreya lÅyate // ViP_6,4.35 // eka÷ Óuddho 'k«aro nitya÷ sarvavyÃpÅ tathà pumÃn / so 'py aæÓa÷ sarvabhÆtasya maitreya paramÃtmana÷ // ViP_6,4.36 // na santi yatra sarveÓe nÃmajÃtyÃdikalpanÃ÷ / sattÃmÃtrÃtmake j¤eye j¤ÃnÃtmany Ãtmana÷ pare // ViP_6,4.37 // tad brahma tat paraæ dhÃma paramÃtmà sa ceÓvara÷ / sa vi«ïu÷ sarvam evedaæ yato nÃvartate yati÷ // ViP_6,4.38 // prak­tir yà mayà khyÃtà vyaktÃvyaktasvarÆpiïÅ / puru«aÓ cÃpy ubhÃv etau lÅyete paramÃtmani // ViP_6,4.39 // paramÃtmà ca sarve«Ãm ÃdhÃra÷ parameÓvara÷ / vi«ïur nÃmnà sa vede«u vedÃnte«u ca gÅyate // ViP_6,4.40 // prav­ttaæ ca niv­ttaæ ca dvividhaæ karma vaidikam / tÃbhyÃm ubhÃbhyÃæ puru«ai÷ sarvamÆrti÷ sa ijyate // ViP_6,4.41 // ­gyaju÷sÃmabhir mÃrgai÷ prav­ttair ijyate hy asau / yaj¤eÓvaro yaj¤apumÃn puru«ai÷ puru«ottama÷ // ViP_6,4.42 // j¤ÃnÃtmà j¤Ãnayogena j¤ÃnamÆrti÷ sa cejyate / niv­tte yogibhir mÃrge vi«ïur muktiphalaprada÷ // ViP_6,4.43 // hrasvadÅrghaplutair yat tu kiæcid vastv abhidhÅyate / yac ca vÃcÃm avi«aye tat sarvaæ vi«ïur avyaya÷ // ViP_6,4.44 // vyaktaæ sa eva cÃvyaktaæ sa eva puru«o 'vyaya÷ / paramÃtmà ca viÓvÃtmà viÓvarÆpadharo hari÷ // ViP_6,4.45 // vyaktÃvyaktÃtmikà tasmin prak­ti÷ saæpralÅyate / puru«aÓ cÃpi maitreya vyÃpiny avyÃhatÃtmani // ViP_6,4.46 // dviparÃrdhÃtmaka÷ kÃla÷ kathito yo mayà tava / tad ahas tasya maitreya vi«ïor ÅÓasya kathyate // ViP_6,4.47 // vyakte ca prak­tau lÅne prak­tyÃæ puru«e tathà / tatra sthite niÓà cÃnyà tatpramÃïà mahÃmune // ViP_6,4.48 // naivÃhas tasya na niÓà nityasya paramÃtmana÷ / upacÃras tathÃpy e«a tasyeÓasya dvijocyate // ViP_6,4.49 // ity e«a tava maitreya kathita÷ prÃk­to laya÷ / Ãtyantikam atho brahman nibodha pratisaæcaram // ViP_6,4.50 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe caturtho 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ÃdhyÃtmikÃdi maitreya j¤Ãtvà tÃpatrayaæ budha÷ / utpannaj¤ÃnavairÃgya÷ prÃpnoty Ãtyantikaæ layam // ViP_6,5.1 // ÃdhyÃtmiko vai dvividha÷ ÓÃrÅro mÃnasas tathà / ÓÃrÅro bahubhir bhedair bhidyate ÓrÆyatÃæ ca sa÷ // ViP_6,5.2 // ÓirorogapratiÓyÃyajvaraÓÆlabhagaædarai÷ / gulmÃrÓa÷ÓvÃsaÓvayathucchardyÃdibhir anekadhà // ViP_6,5.3 // tathÃk«irogÃtÅsÃraku«ÂhÃÇgÃmayasaæj¤akai÷ / bhidyate dehajas tÃpo mÃnasaæ Órotum arhasi // ViP_6,5.4 // kÃmakrodhabhayadve«alobhamohavi«Ãdaja÷ / ÓokÃsÆyÃvamÃner«yÃmÃtsaryÃdibhavas tathà // ViP_6,5.5 // mÃnaso 'pi dvijaÓre«Âha tÃpo bhavati naikadhà / ity evamÃdibhir bhedais tÃpo hy ÃdhyÃtmika÷ sm­ta÷ // ViP_6,5.6 // m­gapak«imanu«yÃdyai÷ piÓÃcoragarÃk«asai÷ / sarÅs­pÃdyaiÓ ca n­ïÃæ janyante cÃdhibhautika÷ // ViP_6,5.7 // ÓÅto«ïavÃtavar«ÃmbuvaidyutÃdisamudbhava÷ / tÃpo dvijavaraÓre«Âha kathyate cÃdhidaivika÷ // ViP_6,5.8 // garbhajanmajarÃj¤Ãnam­tyunÃrakajaæ tathà / du÷khaæ sahasraÓo bhedair bhidyate munisattama // ViP_6,5.9 // sukumÃratanur garbhe jantur bahumalÃv­te / ulbasaæve«Âito bhugnap­«ÂhagrÅvÃsthisaæhati÷ // ViP_6,5.10 // atyamlakaÂutÅk«ïo«ïalavaïair mÃt­bhojanai÷ / atitÃpibhir atyarthaæ vardhamÃnÃtivedana÷ // ViP_6,5.11 // prasÃraïÃku¤canÃdau nÃÇgÃnÃæ prabhur Ãtmana÷ / Óak­nmÆtramahÃpaÇkaÓÃyÅ sarvatrapŬita÷ // ViP_6,5.12 // nirucchvÃsa÷ sacaitanya÷ smara¤ janmaÓatÃny atha / Ãste garbhe 'tidu÷khena nijakarmanibandhana÷ // ViP_6,5.13 // jÃyamÃna÷ purÅ«Ãs­ÇmÆtraÓukrÃvilÃnana÷ / prÃjÃpatyena vÃtena pŬyamÃnÃsthibandhana÷ // ViP_6,5.14 // adhomukho vai kriyate prabalai÷ sÆtimÃrutai÷ / kleÓair ni«krÃntim Ãpnoti jaÂharÃn mÃtur Ãtura÷ // ViP_6,5.15 // mÆrcchÃm avÃpya mahatÅæ saæsp­«Âo bÃhyavÃyunà / vij¤ÃnabhraæÓam Ãpnoti jÃtaÓ ca munisattama // ViP_6,5.16 // kaïÂakair iva tunnÃÇga÷ krakacair iva dÃrita÷ / pÆtivraïÃn nipatito dharaïyÃæ k­miko yathà // ViP_6,5.17 // kaï¬Æyane 'pi cÃÓakta÷ parivarte 'py anÅÓvara÷ / snÃnapÃnÃdikÃhÃram avÃpnoti parecchayà // ViP_6,5.18 // aÓuciprastare supta÷ kÅÂadaæÓÃdibhis tathà / bhak«yamÃïo 'pi naivai«Ãæ samartho vinivÃraïe // ViP_6,5.19 // janmadu÷khÃny anekÃni janmano 'nantarÃïi ca / bÃlabhÃve yadÃpnoti ÃdhibhautÃdikÃni ca // ViP_6,5.20 // aj¤ÃnatamasÃcchanno mƬhÃnta÷karaïo nara÷ / na jÃnÃti kuta÷ ko 'haæ kvÃhaæ gantà kimÃtmaka÷ // ViP_6,5.21 // kena bandhena baddho 'haæ kÃraïaæ kim akÃraïam / kiæ kÃryaæ kim akÃryaæ và kiæ vÃcyaæ kiæ ca nocyate // ViP_6,5.22 // ko 'dharma÷ kaÓ ca vai dharma÷ kasmin varte 'thavà katham / kiæ kartavyam akartavyaæ kiæ và kiæ guïado«avat // ViP_6,5.23 // evaæ paÓusamair mƬhair aj¤Ãnaprabhavaæ mahat / avÃpyate narair du÷khaæ ÓiÓnodaraparÃyaïai÷ // ViP_6,5.24 // aj¤Ãnaæ tÃmaso bhÃva÷ kÃryÃrambhÃprav­ttaya÷ / aj¤ÃninÃæ pravartante karmalopÃs tato dvija // ViP_6,5.25 // narakaæ karmaïÃæ lopÃt phalam Ãhur mahar«aya÷ / tasmÃd aj¤ÃninÃæ du÷kham iha cÃmutra cottamam // ViP_6,5.26 // jarÃjarjaradehaÓ ca ÓithilÃvayava÷ pumÃn / vicalacchÅrïadaÓano valisnÃyuÓirÃv­ta÷ // ViP_6,5.27 // dÆrapraïa«Âanayano vyomÃntargatatÃraka÷ / nÃsÃvivaraniryÃtalomapu¤jaÓ caladvapu÷ // ViP_6,5.28 // prakaÂÅbhÆtasarvÃsthir natap­«ÂhÃsthisaæhati÷ / utsannajaÂharÃgnitvÃd alpÃhÃro 'lpace«Âita÷ // ViP_6,5.29 // k­cchrÃc caÇkramaïotthÃnaÓayanÃsanace«Âita÷ / mandÅbhavacchrotranetra÷ sravallÃlÃvilÃnana÷ // ViP_6,5.30 // anÃyattai÷ samastaiÓ ca karaïair maraïonmukha÷ / tatk«aïe 'py anubhÆtÃnÃm asmartÃkhilavastÆnÃm // ViP_6,5.31 // sak­d uccÃrite vÃkye samudbhÆtamahÃÓrama÷ / ÓvÃsakÃsamahÃyÃsasamudbhÆtaprajÃgara÷ // ViP_6,5.32 // anyenotthÃpyate 'nyena tathà saæveÓyate jarÅ / bh­tyÃtmaputradÃrÃïÃm avamÃnÃspadÅk­ta÷ // ViP_6,5.33 // prak«ÅïÃkhilaÓaucaÓ ca vihÃrÃhÃrasasp­ha÷ / hÃsya÷ parijanasyÃpi nirviïïÃÓe«abÃndhava÷ // ViP_6,5.34 // anubhÆtam ivÃnyasmi¤ janmany Ãtmavice«Âitam / saæsmaran yauvane dÅrghaæ ni÷Óvasity atitÃpita÷ // ViP_6,5.35 // evamÃdÅni du÷khÃni jarÃyÃm anubhÆya vai / maraïe yÃni du÷khÃni prÃpnoti Ó­ïu tÃny api // ViP_6,5.36 // ÓlathadgrÅvÃÇghrihasto 'tha vyÃpto vepathunà nara÷ / muhur glÃni÷ paravaÓo muhur j¤ÃnalavÃnvita÷ // ViP_6,5.37 // hiraïyadhÃnyatanayabhÃryÃbh­tyag­hÃdi«u / ete kathaæ bhavi«yantÅty atÅvamamatÃkula÷ // ViP_6,5.38 // marmabhidbhir mahÃrogai÷ krakacair iva dÃruïai÷ / Óarair ivÃntakasyograiÓ chidyamÃnÃsthibandhana÷ // ViP_6,5.39 // vivartamÃnatÃrÃk«ir hastapÃdaæ muhu÷ k«ipan / saæÓu«yamÃïatÃlvo«ÂhapuÂo ghuraghurÃyate // ViP_6,5.40 // niruddhakaïÂho do«aughair udÃnaÓvÃsapŬita÷ / tÃpena mahatà vyÃptas t­«Ã cÃrtas tathà k«udhà // ViP_6,5.41 // kleÓÃd utkrÃntim Ãpnoti yÃmyakiækarapŬita÷ / tataÓ ca yÃtanÃdehaæ kleÓena pratipadyate // ViP_6,5.42 // etÃny anyÃni cogrÃïi du÷khÃni maraïe n­ïÃm / Ó­ïu«va narake yÃni prÃpyante puru«air m­tai÷ // ViP_6,5.43 // yÃmyakiækarapÃÓÃdigrahaïaæ daï¬atìanam / yamasya darÓanaæ cogram ugramÃrgavilokanam // ViP_6,5.44 // karambhavÃlukÃvahniyantraÓastrÃdibhÅ«aïe / pratyekaæ narake yÃÓ ca yÃtanà dvija du÷sahÃ÷ // ViP_6,5.45 // krakacai÷ pÃÂyamÃnÃnÃæ mÆ«ÃyÃæ cÃpi dhamyatÃm / kuÂhÃrai÷ k­tyamÃnÃnÃæ bhÆmau cÃpi nikhanyatÃm // ViP_6,5.46 // ÓÆle«v ÃropyamÃïÃnÃæ vyÃghravaktre praveÓyatÃm / g­dhrai÷ saæbhak«yamÃïÃnÃæ dvÅpibhiÓ copabhujyatÃm // ViP_6,5.47 // kvÃthyatÃæ tailamadhye ca klidyatÃæ k«Ãrakardame / uccÃn nipÃtyamÃnÃnÃæ k«ipyatÃæ k«epayantrakai÷ // ViP_6,5.48 // narake yÃni du÷khÃni pÃpahetÆdbhavÃni vai / prÃpyante nÃrakair vipra te«Ãæ saækhyà na vidyate // ViP_6,5.49 // na kevalaæ dvijaÓre«Âha narake du÷khapaddhati÷ / svarge 'pi pÃtabhÅtasya k«ayi«ïor nÃsti nirv­ti÷ // ViP_6,5.50 // punaÓ ca garbhe bhavati jÃyate ca punar nara÷ / garbhe vilÅyate bhÆyo jÃyamÃno 'stam eti ca // ViP_6,5.51 // jÃtamÃtraÓ ca mriyate bÃlabhÃve 'tha yauvane / madhyamaæ và vaya÷ prÃpya vÃrddhake và dhruvà m­ti÷ // ViP_6,5.52 // yÃvaj jÅvati tÃvac ca du÷khair nÃnÃvidhai÷ pluta÷ / tantukÃraïapak«maughair Ãste kÃrpÃsabÅjavat // ViP_6,5.53 // dravyanÃÓe tathotpattau pÃlane ca tathà n­ïÃm / bhavanty anekadu÷khÃni tathaive«Âavipatti«u // ViP_6,5.54 // yad yat prÅtikaraæ puæsÃæ vastu maitreya jÃyate / tad eva du÷khav­k«asya bÅjatvam upagacchati // ViP_6,5.55 // kalatraputramitrÃrthag­hak«etradhanÃdikai÷ / kriyate na tathà bhÆri sukhaæ puæsÃæ yathÃsukham // ViP_6,5.56 // iti saæsÃradu÷khÃrkatÃpatÃpitacetasÃm / vimuktipÃdapacchÃyÃm ­te kutra sukhaæ n­ïÃm // ViP_6,5.57 // tad asya trividhasyÃpi du÷khajÃtasya paï¬itai÷ / garbhajanmajarÃdye«u sthÃne«u prabhavi«yata÷ // ViP_6,5.58 // nirastÃtiÓayÃhlÃdasukhabhÃvaikalak«aïà / bhe«ajaæ bhagavatprÃptir ekÃntÃtyantikÅ matà // ViP_6,5.59 // tasmÃt tatprÃptaye yatna÷ kartavya÷ paï¬itair narai÷ / tatprÃptihetur j¤Ãnaæ ca karma coktaæ mahÃmune // ViP_6,5.60 // Ãgamotthaæ vivekÃc ca dvidhà j¤Ãnaæ tathocyate / ÓabdabrahmÃgamamayaæ paraæ brahma vivekajam // ViP_6,5.61 // andhaæ tama ivÃj¤Ãnaæ dÅpavac cendriyodbhavam / yathà sÆryas tathà j¤Ãnaæ yad viprar«e vivekajam // ViP_6,5.62 // manur apy Ãha vedÃrthaæ sm­tvà yan munisattama / tad etac chrÆyatÃm atra saæbandhe gadato mama // ViP_6,5.63 // dve brahmaïÅ veditavye Óabdabrahma paraæ ca yat / Óabdabrahmaïi ni«ïÃta÷ paraæ brahmÃdhigacchati // ViP_6,5.64 // dve vidye veditavye vai iti cÃtharvaïÅ Óruti÷ / parayà tv ak«araprÃptir ­gvedÃdimayÃparà // ViP_6,5.65 // yat tad avyaktam ajaram acintyam ajam avyayam / anirdeÓyam arÆpaæ ca pÃïipÃdÃdyasaæyutam // ViP_6,5.66 // vibhuæ sarvagataæ nityaæ bhÆtayonim akÃraïam / vyÃpy avyÃptaæ yata÷ sarvaæ taæ vai paÓyanti sÆraya÷ // ViP_6,5.67 // tad brahma tat paraæ dhÃma tad dhyeyaæ mok«akÃÇks.iïÃm / ÓrutivÃkyoditaæ sÆk«maæ tad vi«ïo÷ paramaæ padam // ViP_6,5.68 // tad eva bhagavadvÃcyaæ svarÆpaæ paramÃtmana÷ / vÃcako bhagavacchabdas tasyÃdyasyÃk«ayÃtmana÷ // ViP_6,5.69 // evaæ nigaditÃrthasya sa tattvaæ tasya tattvata÷ / j¤Ãyate yena taj j¤Ãnaæ param anyat trayÅmayam // ViP_6,5.70 // aÓabdagocarasyÃpi tasya vai brahmaïo dvija / pÆjÃyÃæ bhagavacchabda÷ kriyate hy aupacÃrika÷ // ViP_6,5.71 // Óuddhe mahÃvibhÆtyÃkhye pare brahmaïi vartate / maitreya bhagavacchabda÷ sarvakÃraïakÃraïe // ViP_6,5.72 // saæbharteti tathà bhartà bhakÃro 'rthadvayÃnvita÷ / netà gamayità sra«Âà gakÃrÃrthas tathà mune // ViP_6,5.73 // aiÓvaryasya samagrasya vÅryasya yaÓasa÷ Óriya÷ / j¤ÃnavairÃgyayoÓ caiva «aïïÃæ bhaga itÅraïà // ViP_6,5.74 // vasanti tatra bhÆtÃni bhÆtÃtmany akhilÃtmani / sa ca bhÆte«v aÓe«e«u vakÃrÃrthas tato 'vyaya÷ // ViP_6,5.75 // evam e«a mahÃÓabdo bhagavÃn iti sattama / paramabrahmabhÆtasya vÃsudevasya nÃnyaga÷ // ViP_6,5.76 // tatra pÆjyapadÃrthoktiparibhëÃsamanvita÷ / Óabdo 'yaæ nopacÃreïa anyatra hy upacÃrata÷ // ViP_6,5.77 // utpattiæ pralayaæ caiva bhÆtÃnÃm Ãgatiæ gatim / vetti vidyÃm avidyÃæ ca sa vÃcyo bhagavÃn iti // ViP_6,5.78 // j¤ÃnaÓaktibalaiÓvaryavÅryatejÃæsy aÓe«ata÷ / bhagavacchabdavÃcyÃni vinà heyair guïÃdibhi÷ // ViP_6,5.79 // sarvÃïi tatra bhÆtÃni vasanti paramÃtmani / bhÆte«u ca sa sarvÃtmà vÃsudevas tata÷ sm­ta÷ // ViP_6,5.80 // khÃï¬ikyajanakÃyÃha p­«Âa÷ keÓidhvaja÷ purà / nÃmavyÃkhyÃm anantasya vÃsudevasya tattvata÷ // ViP_6,5.81 // bhÆte«u vasate so 'ntar vasanty atra ca tÃni yat / dhÃtà vidhÃtà jagatÃæ vÃsudevas tata÷ prabhu÷ // ViP_6,5.82 // For 82, B2 subst.; while B1 ins. after 82 bhÆte«u yo 'ntar vasati sma nityaæ sarvÃïi bhÆtÃni ca yatra santi / dhÃtà vidhÃtà parameÓvaraÓ ca sa vÃsudevo na yata÷ paro 'nya÷ // ViP_6,5.82*9 // sa sarvabhÆtaprak­tiæ vikÃraæ guïÃdido«ÃæÓ ca mune vyatÅta÷ / atÅtasarvÃvaraïo 'khilÃtmà tenÃst­taæ yad bhuvanÃntarÃle // ViP_6,5.83 // samastakalyÃïaguïÃtmako hi svaÓaktileÓÃv­tabhÆtasarga÷ / icchÃg­hÅtÃbhimatorudeha÷ saæsÃdhitÃÓe«ajagaddhito 'sau // ViP_6,5.84 // tejobalaiÓvaryamahÃvabodha svavÅryaÓaktyÃdiguïaikarÃÓi÷ / para÷ parÃïÃæ sakalà na yatra kleÓÃdaya÷ santi parÃvareÓe // ViP_6,5.85 // sa ÅÓvaro vya«Âisama«ÂirÆpo 'vyaktasvarÆpa÷ prakaÂasvarÆpa÷ / sarveÓvara÷ sarvad­k sarvavettà samastaÓakti÷ parameÓvarÃkhya÷ // ViP_6,5.86 // saæj¤Ãyate yena tad astado«aæ Óuddhaæ paraæ nirmalam ekarÆpam / saæd­Óyate vÃpy avagamyate và taj j¤Ãnam aj¤Ãnam ato 'nyad uktam // ViP_6,5.87 // D5 ins.: vyarthaæ janmaÓataæ tasya Órutvà vaktraparÃÇmukha÷ // ViP_6,5.87*10:1 // aÓvamedhasamaæ j¤eyaæ kuruk«etraÓatÃdhikam // ViP_6,5.87*10:2 // ni«phalaæ jÅvitaæ tasya asya j¤ÃnaparÃÇmukha÷ // ViP_6,5.87*10:3 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe pa¤camo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: svÃdhyÃyasaæyamÃbhyÃæ sa d­Óyate puru«ottama÷ / tatprÃptikÃraïaæ brahma tad etad iti paÂhyate // ViP_6,6.1 // svÃdhyÃyÃd yogam ÃsÅta yogÃt svÃdhyÃyam Ãcaret / svÃdhyÃyayogasaæpattyà paramÃtmà prakÃÓate // ViP_6,6.2 // tadÅk«aïÃya svÃdhyÃyaÓ cak«ur yogas tathÃparam / na mÃæsacak«u«Ã dra«Âuæ brahmabhÆta÷ sa Óakyate // ViP_6,6.3 // maitreya uvÃca: bhagavaæs tam ahaæ yogaæ j¤Ãtum icchÃmi taæ vada / j¤Ãte yatrÃkhilÃdhÃraæ paÓyeyaæ parameÓvaram // ViP_6,6.4 // parÃÓara uvÃca: yathà keÓidhvaja÷ prÃha khÃï¬ikyÃya mahÃtmane / janakÃya purà yogaæ tathÃhaæ kathayÃmi te // ViP_6,6.5 // maitreya uvÃca: khÃï¬ikya÷ ko 'bhavad brahman ko và keÓidhvajo 'bhavat / kathaæ tayoÓ ca saævÃdo yogasaæbandhavÃn abhÆt // ViP_6,6.6 // parÃÓara uvÃca: dharmadhvajo vai janakas tasya putro 'mitadhvaja÷ / k­tadhvajaÓ ca nÃmnÃsÅt sadÃdhyÃtmaratir n­pa÷ // ViP_6,6.7 // k­tadhvajasya putro 'bhÆt khyÃta÷ keÓidhvajo dvija / putro 'mitadhvajasyÃpi khÃï¬ikyajanako 'bhavat // ViP_6,6.8 // karmamÃrge 'ti khÃï¬ikya÷ p­thivyÃm abhavat k­tÅ / keÓidhvajo 'py atÅvÃsÅd ÃtmavidyÃviÓÃrada÷ // ViP_6,6.9 // tÃv ubhÃv api caivÃstÃæ vijigÅ«Æ parasparam / keÓidhvajena khÃï¬ikya÷ svarÃjyÃd avaropita÷ // ViP_6,6.10 // purodhasà mantribhiÓ ca samaveto 'lpasÃdhana÷ / rÃjyÃn nirÃk­ta÷ so 'tha durgÃraïyacaro 'bhavat // ViP_6,6.11 // iyÃja so 'pi subahÆn yaj¤Ã¤ /j¤ÃnavyapÃÓraya÷ / brahmavidyÃm adhi«ÂhÃya tartuæ m­tyum avidyayà // ViP_6,6.12 // ekadà vartamÃnasya yÃge yogavidÃæ vara / dharmadhenuæ jaghÃnogra÷ ÓÃrdÆlo vijane vane // ViP_6,6.13 // tato rÃjà hatÃæ j¤Ãtvà dhenuæ vyÃghreïa ­tvija÷ / prÃyaÓcittaæ sa papraccha kim atreti vidhÅyate // ViP_6,6.14 // te cocur na vayaæ vidma÷ kaÓeru÷ p­cchyatÃm iti / kaÓerur api tenoktas tatheti prÃha bhÃrgavam // ViP_6,6.15 // Óunakaæ p­ccha rÃjendra nÃhaæ vedmi sa vetsyati / sa gatvà tam ap­cchac ca so 'py Ãha Ó­ïu yan mune // ViP_6,6.16 // na kaÓerur na caivÃhaæ na cÃnya÷ sÃmprataæ bhuvi / vetty eka eva tvacchatru÷ khÃï¬ikyo yo jitas tvayà // ViP_6,6.17 // sa cÃha taæ prayÃmy e«a pra«Âum Ãtmaripuæ mune / prÃpta eva mayà yaj¤o yadi mÃæ sa hani«yati // ViP_6,6.18 // prÃyaÓcittaæ sa cet p­«Âo vadi«yati ripur mama / tataÓ cÃvikalo yÃgo muniÓre«Âha bhavi«yati // ViP_6,6.19 // parÃÓara uvÃca: ity uktvà ratham Ãruhya k­«ïÃjinadharo n­pa÷ / vanaæ jagÃma yatrÃste khÃï¬ikya÷ sa mahÃmati÷ // ViP_6,6.20 // tam ÃyÃntaæ samÃlokya khÃï¬ikyo ripum Ãtmana÷ / provÃca krodhatÃmrÃk«a÷ samÃropitakÃrmuka÷ // ViP_6,6.21 // khÃï¬ikya uvÃca: k­«ïÃjinaæ tvaæ kavacam ÃbadhyÃsmÃn nihaæsyasi / k­«ïÃjinadhare vetsi na mayi prahari«yati // ViP_6,6.22 // m­gÃïÃæ vada p­«Âhe«u mƬha k­«ïÃjinaæ na kim / ye«Ãæ mayà tvayà cogrÃ÷ prahitÃ÷ ÓitasÃyakÃ÷ // ViP_6,6.23 // sa tvÃm ahaæ hani«yÃmi na me jÅvan vimok«yase / ÃtatÃyy asi durbuddhe mama rÃjyaharo ripu÷ // ViP_6,6.24 // keÓidhvaja uvÃca: khÃï¬ikya saæÓayaæ pra«Âuæ bhavantam aham Ãgata÷ / na tvÃæ hantuæ vicÃryaitat kopaæ bÃïaæ vimu¤ca và // ViP_6,6.25 // parÃÓara uvÃca: tata÷ sa mantribhi÷ sÃrdham ekÃnte sapurohitai÷ / mantrayÃm Ãsa khÃï¬ikya÷ sarvair eva mahÃmati÷ // ViP_6,6.26 // tam Æcur mantriïo vadhyo ripur e«a vaÓaæ gata÷ / hate tu p­thivÅ sarvà tava vaÓyà bhavi«yati // ViP_6,6.27 // khÃï¬ikyaÓ cÃha tÃn sarvÃn evam etan na saæÓaya÷ / hate tu p­thivÅ sarvà mama vaÓyà bhavi«yati // ViP_6,6.28 // paralokajayas tasya p­thivÅ sakalà mama / na hanmi cel lokajayo mama tv asya vasuædharà // ViP_6,6.29 // ed. VeÇk. ins.: nÃhaæ manye lokajayÃd adhikà syÃd vasuædharà // ViP_6,6.29*11 // paralokajayo 'nanta÷ svalpakÃlo mahÅjaya÷ / tasmÃd enaæ na hani«ye yat p­cchati vadÃmi tat // ViP_6,6.30 // parÃÓara uvÃca: tatas tam abhyupetyÃha khÃï¬ikyajanako ripum / pra«Âavyaæ yat tvayà sarvaæ tat p­cchasva vadÃmy aham // ViP_6,6.31 // tata÷ sarvaæ yathÃv­ttaæ dharmadhenuvadhaæ dvija / kathayitvà sa papraccha prÃyaÓcittaæ hi tadgatam // ViP_6,6.32 // sa cÃca«Âa yathÃnyÃyaæ dvija keÓidhvajÃya tat / prÃyaÓcittam aÓe«eïa yad vai tatra vidhÅyate // ViP_6,6.33 // viditÃrtha÷ sa tenaiva anuj¤Ãto mahÃtmanà / yÃgabhÆmim upÃgamya cakre sarvÃ÷ kriyÃ÷ kramÃt // ViP_6,6.34 // krameïa vidhivad yÃgaæ nÅtvà so 'vabh­thÃpluta÷ / k­tak­tyas tato bhÆtvà cintayÃm Ãsa pÃrthiva÷ // ViP_6,6.35 // pÆjità ­tvija÷ sarve sadasyà mÃnità mayà / tathaivÃrthijano 'py arthair yojito 'bhimatair mayà // ViP_6,6.36 // yathÃrham atra lokasya mayà sarvaæ vice«Âitam / ani«pannakriyaæ cetas tathÃpi mama kiæ yathà // ViP_6,6.37 // itthaæ saæcintayann eva sasmÃra sa mahÅpati÷ / khÃï¬ikyÃya na datteti mayà vai gurudak«iïà // ViP_6,6.38 // sa jagÃma tato bhÆyo ratham Ãruhya pÃrthiva÷ / maitreya durgagahanaæ khÃï¬ikyo yatra saæsthita÷ // ViP_6,6.39 // khÃï¬ikyo 'pi punar d­«Âvà tam ÃyÃntaæ dh­tÃyudha÷ / tasthau hantuæ k­tamatis tam Ãha sa punar n­pa÷ // ViP_6,6.40 // bho nÃhaæ te 'pakÃrÃya prÃpta÷ khÃï¬ikya mà krudha÷ / guror ni«krayadÃnÃya mÃm avehi tvam Ãgatam // ViP_6,6.41 // ni«pÃdito mayà yÃga÷ samyak tvadupadeÓata÷ / so 'haæ te dÃtum icchÃmi v­ïu«va gurudak«iïÃm // ViP_6,6.42 // parÃÓara uvÃca: bhÆya÷ sa mantribhi÷ sÃrdhaæ mantrayÃm Ãsa pÃrthiva÷ / guruni«k­tikÃmo 'tra kim ayaæ prÃrthyatÃm iti // ViP_6,6.43 // tam Æcur mantriïo rÃjyam aÓe«aæ prÃrthyatÃm ayam / k­tibhi÷ prÃrthyate rÃjyam anÃyÃsitasainikai÷ // ViP_6,6.44 // prahasya tÃn Ãha n­pa÷ sa khÃï¬ikyo mahÃmati÷ / svalpakÃlaæ mahÅrÃjyaæ mÃd­Óai÷ prÃrthyate katham // ViP_6,6.45 // evam etad bhavanto 'tra arthasÃdhanamantriïa÷ / paramÃrtha÷ kathaæ ko 'tra yÆyaæ nÃtra vicak«aïÃ÷ // ViP_6,6.46 // parÃÓara uvÃca: ity uktvà samupetyainaæ sa tu keÓidhvajaæ n­pam / uvÃca kim avaÓyaæ tvaæ dadÃsi gurudak«iïÃm // ViP_6,6.47 // bìham ity eva tenokta÷ khÃï¬ikyas tam athÃbravÅt / bhavÃn adhyÃtmavij¤ÃnaparamÃrthavicak«aïa÷ // ViP_6,6.48 // yadi ced dÅyate mahyaæ bhavatà guruni«kraya÷ / tat kleÓapraÓamÃyÃlaæ yat karma tad udÅraya // ViP_6,6.49 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe «a«Âho 'dhyÃya÷ ]] ______________________________________________________ keÓidhvaja uvÃca: na prÃrthitaæ tvayà kasmÃn mama rÃjyam akaïÂakam / rÃjyalÃbhÃd vinà nÃnyat k«atriyÃïÃm atipriyam // ViP_6,7.1 // khÃï¬ikya uvÃca: keÓidhvaja nibodha tvaæ mayà na prÃrthitaæ yata÷ / rÃjyam etad aÓe«aæ te yatra g­dhnanty apaï¬itÃ÷ // ViP_6,7.2 // k«atriyÃïÃm ayaæ dharmo yat prajÃparipÃlanam / vadhaÓ ca dharmayuddhena svarÃjyaparipanthinÃm // ViP_6,7.3 // After 3, G2 ins.: yat prajÃpÃlanaæ yac ca svarÃjyapratipak«aïÃm // ViP_6,7.3*12 // yatrÃÓaktasya me do«o naivÃsty apah­te tvayà / bandhÃyaiva bhavaty e«Ã avidyÃpy akramojjhità // ViP_6,7.4 // janmopabhogalipsÃrtham iyaæ rÃjyasp­hà mama / anye«Ãæ do«ajà naiva dharmam evÃnurudhyate // ViP_6,7.5 // na yÃc¤Ã k«atrabandhÆnÃæ dharmÃyaitat satÃæ matam // ViP_6,7.6ab // After 6ab G1 ins.: janmopabhogak«ayadaæ yogÃd anyan na vidyate // ViP_6,7.6ab*13:1 // brahmavÅhi mahÃbhÃga yogaæ yogaviduttama // ViP_6,7.6ab*13:2 // vij¤ÃtayogaÓÃstrÃrthÃ÷ tvam asyÃn nimisaætatau // ViP_6,7.6ab*13:3 // ato na yÃcitaæ rÃjyam avidyÃntargataæ tava // ViP_6,7.6cd // rÃjye g­dhnanty avidvÃæso mamatvÃh­tacetasa÷ / ahaæmÃnamahÃpÃnamadamattà na mÃd­ÓÃ÷ // ViP_6,7.7 // parÃÓara uvÃca: tata÷ prah­«Âa÷ sÃdhv iti prÃha keÓidhvajo n­pa÷ / khÃï¬ikyajanakaæ prÅtyà ÓrÆyatÃæ vacanaæ mama // ViP_6,7.8 // aham avidyayà m­tyuæ tartukÃma÷ karomi vai / rÃjyaæ yÃgÃæÓ ca vividhÃn bhogai÷ puïyak«ayaæ tathà // ViP_6,7.9 // tad idaæ te mano di«Âyà vivekaiÓvaryatÃæ gatam / ÓrÆyatÃæ cÃpy avidyÃyÃ÷ svarÆpaæ kulanandana // ViP_6,7.10 // anÃtmany Ãtmabuddhir yà asve svam iti yà mati÷ / avidyÃtarusaæbhÆtibÅjam etad dvidhà sthitam // ViP_6,7.11 // pa¤cabhÆtÃtmake dehe dehÅ mohatamov­ta÷ / aham etad itÅty uccai÷ kurute kumatir matim // ViP_6,7.12 // ÃkÃÓavÃyvagnijalap­thivÅbhya÷ p­thak sthite / Ãtmany Ãtmamayaæ bhÃvaæ ka÷ karoti kalevare // ViP_6,7.13 // kalevaropabhogyaæ hi g­hak«etrÃdikaæ ca ka÷ / adehe hy Ãtmani prÃj¤o mamedam iti manyate // ViP_6,7.14 // itthaæ ca putrapautre«u taddehotpÃdite«u ka÷ / karoti paï¬ita÷ svÃmyam anÃtmani kalevare // ViP_6,7.15 // sarvaæ dehopabhogÃya kurute karma mÃnava÷ / dehaÓ cÃnyo yadà puæsas tadà bandhÃya tatparam // ViP_6,7.16 // After 16, Á2 D7 ins.: yadi nÃmÃsya kÃyasya yad antas tad bahir bhavet // ViP_6,7.16*14:1 // daï¬am ÃdÃya loko 'yaæ Óuna÷ kÃkÃæÓ ca vÃrayet // ViP_6,7.16*14:2 // m­ïmayaæ hi yathà gehaæ lipyate vai m­dambhasà / pÃrthivo 'yaæ tathà deho m­dambholepanasthiti÷ // ViP_6,7.17 // pa¤cabhÆtÃtmakair bhogai÷ pa¤cabhÆtÃtmakaæ vapu÷ / ÃpyÃyate yadi tata÷ puæso garvo 'tra kiæ k­ta÷ // ViP_6,7.18 // anekajanmasÃhasrÅæ saæsÃrapadavÅæ vrajan / mohaÓramaæ prayÃto 'sau vÃsanÃreïuguïÂhita÷ // ViP_6,7.19 // prak«Ãlyate yadà so 'sya reïur j¤Ãno«ïavÃriïà / tadà saæsÃrapÃnthasya yÃti mohaÓrama÷ Óamam // ViP_6,7.20 // mohaÓrame Óamaæ yÃte svasthÃnta÷karaïa÷ pumÃn / ananyÃtiÓayÃbÃdhaæ paraæ nirvÃïam ­cchati // ViP_6,7.21 // nirvÃïamaya evÃyam Ãtmà j¤Ãnamayo 'mala÷ / du÷khÃj¤Ãnamalà dharmÃ÷ prak­tes te tu nÃtmana÷ // ViP_6,7.22 // jalasya nÃgnisaæsarga÷ sthÃlÅsaÇgÃt tathÃpi hi / ÓabdodrekÃdikÃn dharmÃæs tat karoti yathà mune // ViP_6,7.23 // tathÃtmà prak­te÷ saÇgÃd ahaæmÃnÃdidÆ«ita÷ / bhajate prÃk­tÃn dharmÃn anyas tebhyo hi so 'vyaya÷ // ViP_6,7.24 // tad etat kathitaæ bÅjam avidyÃyà mayà tava / kleÓÃnÃæ ca k«ayakaraæ yogÃd anyan na vidyate // ViP_6,7.25 // khÃï¬ikya uvÃca: taæ bravÅhi mahÃbhÃga yogaæ yogaviduttama / vij¤ÃtayogaÓÃstrÃrthas tvam asyÃæ nimisaætatau // ViP_6,7.26 // keÓidhvaja uvÃca: yogasvarÆpaæ khÃï¬ikya ÓrÆyatÃæ gadato mama / yatra sthito na cyavate prÃpya brahmalayaæ muni÷ // ViP_6,7.27 // mana eva manu«yÃïÃæ kÃraïaæ bandhamok«ayo÷ / bandhasya vi«ayÃsaÇgi mukter nirvi«ayaæ tathà // ViP_6,7.28 // vi«ayebhya÷ samÃh­tya vij¤ÃnÃtmà mano muni÷ / cintayen muktaye tena brahmabhÆtaæ pareÓvaram // ViP_6,7.29 // ÃtmabhÃvaæ nayaty enaæ tad brahmadhyÃyinaæ mune / vikÃryam Ãtmana÷ Óaktyà loham Ãkar«ako yathà // ViP_6,7.30 // ÃtmaprayatnasÃpek«Ã viÓi«Âà yà manogati÷ / tasyà brahmaïi saæyogo yoga ity abhidhÅyate // ViP_6,7.31 // evam atyantavaiÓi«Âyayuktadharmopalak«aïa÷ / yasya yoga÷ sa vai yogÅ mumuk«ur abhidhÅyate // ViP_6,7.32 // After 32, Á2 D7 ins.: eko vai bandhamok«asya na dvitÅyo 'sti kaÓcana // ViP_6,7.32*15:1 // pÆrve samudre ya÷ panthà na sa gacchati paÓcimam // ViP_6,7.32*15:2 // saÇgasya karmaïà buddhi÷ pÆrvotpattau na saæbhavet // ViP_6,7.32*15:3 // evaæ dharmo 'bhyupÃyena nÃnyadharme«u kÃraïam // ViP_6,7.32*15:4 // yogayuk prathamaæ yogÅ yu¤jamÃno 'bhidhÅyate / vini«pannasamÃdhis tu parabrahmopalabdhimÃn // ViP_6,7.33 // yady antarÃyado«eïa dÆ«yate cÃsya mÃnasam / janmÃntarair abhyasato mukti÷ pÆrvasya jÃyate // ViP_6,7.34 // vini«pannasamÃdhis tu muktiæ tatraiva janmani / prÃpnoti yogÅ yogÃgnidagdhakarmacayo 'cirÃt // ViP_6,7.35 // brahmacaryam ahiæsÃæ ca satyÃsteyÃparigrahÃn / seveta yogÅ ni«kÃmo yogyatÃæ svamano nayan // ViP_6,7.36 // svÃdhyÃyaÓaucasaæto«atapÃæsi niyatÃtmavÃn / kurvÅta brahmaïi tathà parasmin pravaïaæ mana÷ // ViP_6,7.37 // ete yamÃ÷ saniyamÃ÷ pa¤ca pa¤ca prakÅrtitÃ÷ / viÓi«ÂaphaladÃ÷ kÃmyà ni«kÃmÃnÃæ vimuktidÃ÷ // ViP_6,7.38 // ekaæ bhadrÃsanÃdÅnÃæ samÃsthÃya guïair yuta÷ / yamÃkhyair niyamÃkhyaiÓ ca yu¤jÅta niyato yati÷ // ViP_6,7.39 // prÃïÃkhyam anilaæ vaÓyam abhyÃsÃt kurute tu yat / prÃïÃyÃma÷ sa vij¤eya÷ sabÅjo 'bÅja eva ca // ViP_6,7.40 // paraspareïÃbhibhavaæ prÃïÃpÃnau yadÃnilau / kuruta÷ sa dvidhÃnena t­tÅya÷ saæyamÃt tayo÷ // ViP_6,7.41 // tasya cÃlambanavata÷ sthÆlarÆpaæ dvijottama / Ãlambanam anantasya yogino 'bhyasata÷ sm­tam // ViP_6,7.42 // ÓabdÃdi«v anuraktÃni nig­hyÃk«Ãïi yogavit / kuryÃc cittÃnukÃrÅïi pratyÃhÃraparÃyaïa÷ // ViP_6,7.43 // vaÓyatà paramà tena jÃyate 'ticalÃtmanÃm / indriyÃïÃm avaÓyais tair na yogÅ yogasÃdhaka÷ // ViP_6,7.44 // prÃïÃyÃmena pavanai÷ pratyÃhÃreïa cendriyai÷ / vaÓÅk­tais tata÷ kuryÃt sthitaæ ceta÷ ÓubhÃÓraye // ViP_6,7.45 // khÃï¬ikya uvÃca: kathyatÃæ me mahÃbhÃga cetaso ya÷ ÓubhÃÓraya÷ / yadÃdhÃram aÓe«aæ tad dhanti do«asamudbhavam // ViP_6,7.46 // keÓidhvaja uvÃca: ÃÓrayaÓ cetaso brahma dvidhà tac ca svarÆpata÷ / bhÆpa mÆrtam amÆrtaæ ca paraæ cÃparam eva ca // ViP_6,7.47 // trividhà bhÃvanà bhÆpa viÓvam etan nibodhatÃm / brahmÃkhyà karmasaæj¤Ã ca tathà caivobhayÃtmikà // ViP_6,7.48 // karmabhÃvÃtmikà hy ekà brahmabhÃvÃtmikÃparà / ubhayÃtmikà tathaivÃnyà trividhà bhÃvabhÃvanà // ViP_6,7.49 // sanandanÃdayo brahmabhÃvabhÃvanayà yutÃ÷ / karmabhÃvanayà cÃnye devÃdyÃ÷ sthÃvarÃÓ carÃ÷ // ViP_6,7.50 // hiraïyagarbhÃdi«u ca brahmakarmÃtmikà dvidhà / adhikÃrabodhayukte«u vidyate bhÃvabhÃvanà // ViP_6,7.51 // ak«Åïe«u samaste«u viÓe«aj¤Ãnakarmasu / viÓvam etat paraæ cÃnyad bhedabhinnad­ÓÃæ n­pa // ViP_6,7.52 // pratyastamitabhedaæ yat sattÃmÃtram agocaram / vacasÃm Ãtmasaævedyaæ taj j¤Ãnaæ brahmasaæj¤itam // ViP_6,7.53 // tac ca vi«ïo÷ paraæ rÆpam arÆpasyÃjam ak«aram / viÓvasvarÆpavairÆpyalak«aïaæ paramÃtmana÷ // ViP_6,7.54 // na tad yogayujà Óakyaæ n­pa cintayituæ yata÷ / tata÷ sthÆlaæ hare rÆpaæ cintayed viÓvagocaram // ViP_6,7.55 // hiraïyagarbho bhagavÃn vÃsavo 'tha prajÃpati÷ / maruto vasavo rudrà bhÃskarÃs tÃrakà grahÃ÷ // ViP_6,7.56 // gandharvayak«adaityÃdyÃ÷ sakalà devayonaya÷ / manu«yÃ÷ paÓava÷ ÓailÃ÷ samudrÃ÷ sarito drumÃ÷ // ViP_6,7.57 // bhÆpa bhÆtÃny aÓe«Ãïi bhÆtÃnÃæ ye ca hetava÷ / pradhÃnÃdiviÓe«Ãntaæ cetanÃcetanÃtmakam // ViP_6,7.58 // ekapÃdaæ dvipÃdaæ ca bahupÃdam apÃdakam / mÆrtam etad dhare rÆpaæ bhÃvanÃtritayÃtmakam // ViP_6,7.59 // etat sarvam idaæ viÓvaæ jagad etac carÃcaram / parabrahmasvarÆpasya vi«ïo÷ Óaktisamanvitam // ViP_6,7.60 // After 60, Á2 D7 ins.: tattvÃc ca Óaktivik«epÃ÷ tadÃj¤Ãsaæj¤ità vibho÷ // ViP_6,7.60*16 // vi«ïuÓakti÷ parà proktà k«etraj¤Ãkhyà tathÃparà / avidyà karmasaæj¤Ãnyà t­tÅyà Óaktir i«yate // ViP_6,7.61 // yayà k«etraj¤aÓakti÷ sà ve«Âità n­pa sarvagà / saæsÃratÃpÃn akhilÃn avÃpnoty atisaætatÃn // ViP_6,7.62 // tayà tirohitatvÃc ca Óakti÷ k«etraj¤asaæj¤ità / sarvabhÆte«u bhÆpÃla tÃratamyena lak«yate // ViP_6,7.63 // aprÃïavatsu svalpÃlpà sthÃvare«u tato 'dhikà / sarÅs­pe«u tebhyo 'nyÃpy atiÓaktyà patattri«u // ViP_6,7.64 // patattribhyo m­gÃs tebhyas tacchaktyà paÓavo 'dhikÃ÷ / paÓubhyo manujÃÓ cÃpi Óaktyà puæsa÷ prabhÃvitÃ÷ // ViP_6,7.65 // tebhyo 'pi nÃgagandharvayak«Ãdyà devatà n­pa // ViP_6,7.66 // Óakra÷ samastadevebhyas tataÓ cÃpi prajÃpati÷ / hiraïyagarbho 'pi tata÷ puæsa÷ Óaktyupalak«ita÷ // ViP_6,7.67 // etÃny aÓe«arÆpÃïi tasya rÆpÃïi pÃrthiva / yatas tacchaktiyogena yuktÃni nabhasà yathà // ViP_6,7.68 // dvitÅyaæ vi«ïusaæj¤asya yogidhyeyaæ mahÃmate / amÆrtaæ brahmaïo rÆpaæ yat sad ity ucyate budhai÷ // ViP_6,7.69 // samastÃ÷ ÓaktayaÓ caità n­pa yatra prati«ÂhitÃ÷ / tad viÓvarÆparÆpaæ vai rÆpam anyad dharer mahat // ViP_6,7.70 // samastaÓaktirÆpÃïi tat karoti janeÓvara / devatiryaÇmanu«yÃdice«ÂÃvanti svalÅlayà // ViP_6,7.71 // jagatÃm upakÃrÃya na sà karmanimittajà / ce«Âà tasyÃprameyasya vyÃpiny avyÃhatÃtmikà // ViP_6,7.72 // tad rÆpaæ viÓvarÆpasya tasya yogayujà n­pa / cintyam ÃtmaviÓuddhyarthaæ sarvakilbi«anÃÓanam // ViP_6,7.73 // yathÃgnir uddhataÓikha÷ kak«aæ dahati sÃnila÷ / tathà cittasthito vi«ïur yoginÃæ sarvakilbi«am // ViP_6,7.74 // tasmÃt samastaÓaktÅnÃm ÃdhÃre tatra cetasa÷ / kurvÅta saæsthitiæ sà tu vij¤eyà ÓuddhadhÃraïà // ViP_6,7.75 // ÓubhÃÓraya÷ sa cittasya sarvagasya tathÃtmana÷ / tribhÃvabhÃvanÃtÅto muktaye yoginÃæ n­pa // ViP_6,7.76 // anye tu puru«avyÃghra cetaso ye vyapÃÓrayÃ÷ / aÓuddhÃs te samastÃs tu devÃdyÃ÷ karmayonaya÷ // ViP_6,7.77 // mÆrtaæ bhagavato rÆpaæ sarvÃpÃÓrayani÷sp­ham / e«Ã vai dhÃraïà proktà yac cittaæ tatra dhÃryate // ViP_6,7.78 // tac ca mÆrtaæ hare rÆpaæ yÃd­k cintyaæ narÃdhipa / tac chrÆyatÃm anÃdhÃre dhÃraïà nopapadyate // ViP_6,7.79 // prasannacÃruvadanaæ padmapattropamek«aïam / sukapolaæ suvistÅrïalalÃÂaphalakojjvalam // ViP_6,7.80 // samakarïÃntavinyastacÃrukarïavibhÆ«aïam / kambugrÅvaæ suvistÅrïaÓrÅvatsÃÇkitavak«asam // ViP_6,7.81 // valÅtribhaÇginà magnanÃbhinà codareïa vai / pralambëÂabhujaæ vi«ïum athavÃpi caturbhujam // ViP_6,7.82 // samasthitorujaÇghaæ ca susthitÃÇghrikarÃmbujam / cintayed brahmabhÆtaæ taæ pÅtanirmalavÃsasam // ViP_6,7.83 // kirÅÂacÃrukeyÆrakaÂakÃdivibhÆ«itam // ViP_6,7.84 // ÓÃrÇgaÓaÇkhagadÃkha¬gacakrÃk«avalayÃnvitam // ViP_6,7.85ab // After 85ab T3 ins.: varadÃbhayahastaæ ca mudrikÃhastabhÆ«itam // ViP_6,7.85ab*17 // cintayet tanmayo yogÅ samÃdhÃyÃtmamÃnasam // ViP_6,7.85cd // tÃvad yÃvad d­¬hÅbhÆtà tatraiva n­pa dhÃraïà / vrajatas ti«Âhato 'nyad và svecchayà karma kurvata÷ / nÃpayÃti yadà cittÃt siddhÃæ manyeta tÃæ tadà // ViP_6,7.86 // tata÷ ÓaÇkhagadÃcakraÓÃrÇgÃdirahitaæ budha÷ / cintayed bhagavadrÆpaæ praÓÃntaæ sÃk«asÆtrakam // ViP_6,7.87 // sà yadà dhÃraïà tadvad avasthÃnavatÅ tata÷ / kirÅÂakeyÆramukhair bhÆ«aïai rahitaæ smaret // ViP_6,7.88 // tad ekÃvayavaæ devaæ cetasà hi punar budha÷ / kuryÃt tato 'vayavini praïidhÃnaparo bhavet // ViP_6,7.89 // tadrÆpapratyayà caikà saætatiÓ cÃnyani÷sp­hà / taddhyÃnaæ prathamair aÇgai÷ «a¬bhir ni«pÃdyate n­pa // ViP_6,7.90 // tasyaiva kalpanÃhÅnaæ svarÆpagrahaïaæ hi yat / manasà dhyÃnani«pÃdyaæ samÃdhi÷ so 'bhidhÅyate // ViP_6,7.91 // vij¤Ãnaæ prÃpakaæ prÃpye pare brahmaïi pÃrthiva / prÃpaïÅyas tathaivÃtmà prak«ÅïÃÓe«abhÃvana÷ // ViP_6,7.92 // k«etraj¤a÷ karaïÅ j¤Ãnaæ karaïaæ tena tasya tat / ni«pÃdya muktikÃryaæ vai k­tak­tyaæ nivartate // ViP_6,7.93 // tadbhÃvabhÃvam Ãpannas tato 'sau paramÃtmanà / bhavaty abhedÅ bhedaÓ ca tasyÃj¤Ãnak­to bhavet // ViP_6,7.94 // vibhedajanake 'j¤Ãne nÃÓam Ãtyantikaæ gate / Ãtmano brahmaïo bhedam asantaæ ka÷ kari«yati // ViP_6,7.95 // ity uktas te mayà yoga÷ khÃï¬ikya parip­cchata÷ / saæk«epavistarÃbhyÃæ tu kim anyat kriyatÃæ tava // ViP_6,7.96 // khÃï¬ikya uvÃca: kathite yogasadbhÃve sarvam eva k­taæ mama / tavopadeÓenÃÓe«o na«ÂaÓ cittamalo yata÷ // ViP_6,7.97 // mameti yan mayà coktam asad etan na cÃnyathà / narendra gadituæ Óakyam api vij¤eyavedibhi÷ // ViP_6,7.98 // ahaæ mamety avidyeyaæ vyavahÃras tathÃnayà / paramÃrthas tv asaælÃpyo gocare vacasÃæ na sa÷ // ViP_6,7.99 // tad gaccha Óreyase sarvaæ mamaitad bhavatà k­tam / yad vimuktiprado yoga÷ prokta÷ keÓidhvajÃvyaya÷ // ViP_6,7.100 // parÃÓara uvÃca: yathÃrhaæ pÆjayà tena khÃï¬ikyena sa pÆjita÷ / ÃjagÃma puraæ brahmaæs tata÷ keÓidhvajo n­pa÷ // ViP_6,7.101 // khÃï¬ikyo 'pi sutaæ k­tvà rÃjÃnaæ yogasiddhaye / vanaæ jagÃma govinde viniveÓitamÃnasa÷ // ViP_6,7.102 // tatraikÃntaratir bhÆtvà yamÃdiguïaÓodhita÷ / vi«ïvÃkhye nirmale brahmaïy avÃpa n­patir layam // ViP_6,7.103 // keÓidhvajo 'pi muktyarthaæ svakarmak«apaïonmukha÷ / bubhuje vi«ayÃn karma cakre cÃnabhisaædhitam // ViP_6,7.104 // akalyÃïopabhogaiÓ ca k«ÅïapÃpo 'malas tata÷ / avÃpa siddhim atyantatÃpak«ayaphalÃæ dvija // ViP_6,7.105 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe saptamo 'dhyÃya÷ ]] ______________________________________________________ parÃÓara uvÃca: ity e«a kathita÷ samyak t­tÅya÷ pratisaæcara÷ / Ãtyantiko vimuktir yà layo brahmaïi ÓÃÓvate // ViP_6,8.1 // sargaÓ ca pratisargaÓ ca vaæÓo manvantarÃïi ca / vaæÓÃnucaritaæ caiva bhavato gaditaæ mayà // ViP_6,8.2 // purÃïaæ vai«ïavaæ tv etat sarvakilbi«anÃÓanam / viÓi«Âaæ sarvaÓÃstrebhya÷ puru«ÃrthopapÃdakam // ViP_6,8.3 // tubhyaæ yathÃvan maitreya proktaæ ÓuÓrÆ«ave 'vyayam / yad anyad api vaktavyaæ tat p­cchÃdya vadÃmi te // ViP_6,8.4 // maitreya uvÃca: bhagavan kathitaæ sarvaæ yat p­«Âo 'si mayà mune / Órutaæ caitan mayà bhaktyà nÃnyat pra«Âavyam asti me // ViP_6,8.5 // vicchinnÃ÷ sarvasaædehà vaimalyaæ manasa÷ k­tam / tvatprasÃdÃn mayà j¤Ãtà utpattisthitisaæyamÃ÷ // ViP_6,8.6 // j¤ÃtaÓ caturvidho rÃÓi÷ ÓaktiÓ ca trividhà guro / vij¤Ãtà cÃpi kÃrtsnyena trividhà bhÃvabhÃvanà // ViP_6,8.7 // tvatprasÃdÃn mayà j¤Ãtaæ j¤eyair anyair alaæ dvija / yathaitad akhilaæ vi«ïor jagan na vyatiricyate // ViP_6,8.8 // k­tÃrtho 'smy apasaædehas tvatprasÃdÃn mahÃmune / varïadharmÃdayo dharmà vidità yad aÓe«ata÷ // ViP_6,8.9 // prav­ttaæ ca niv­ttaæ ca j¤Ãtaæ karma mayÃkhilam / prasÅda viprapravara nÃnyat pra«Âavyam asti me // ViP_6,8.10 // yad asya kathanÃyÃsair yojito 'si mayà guro / tat k«amyatÃæ viÓe«o 'sti na satÃæ putraÓi«yayo÷ // ViP_6,8.11 // parÃÓara uvÃca: etat te yan mayÃkhyÃtaæ purÃïaæ vedasaæmitam / Órute 'smin sarvado«ottha÷ pÃparÃÓi÷ praïaÓyati // ViP_6,8.12 // sargaÓ ca pratisargaÓ ca vaæÓo manvantarÃïi ca / vaæÓÃnucaritaæ k­tsnaæ mayÃtra tava kÅrtitam // ViP_6,8.13 // atra devÃs tathà daityà gandharvoragarÃk«asÃ÷ / yak«Ã vidyÃdharÃ÷ siddhÃ÷ kathyante 'psarasas tathà // ViP_6,8.14 // munayo bhÃvitÃtmÃna÷ kathyante tapasÃnvitÃ÷ / cÃturvarïyaæ tathà puæsÃæ viÓi«Âacarità narÃ÷ // ViP_6,8.15 // puïyÃ÷ pradeÓà medinyÃ÷ puïyà nadyo 'tha sÃgarÃ÷ / parvatÃÓ ca mahÃpuïyÃÓ caritÃni ca dhÅmatÃm // ViP_6,8.16 // varïadharmÃdayo dharmà vedaÓÃkhÃÓ ca k­tsnaÓa÷ / ye«Ãæ saæÓravaïÃt sadya÷ sarvapÃpai÷ pramucyate // ViP_6,8.17 // utpattisthitinÃÓÃnÃæ hetur yo jagato 'vyaya÷ / sa sarvabhÆta÷ sarvÃtmà kathyate bhagavÃn hari÷ // ViP_6,8.18 // avaÓenÃpi yan nÃmni kÅrtite sarvapÃtakai÷ // ViP_6,8.19ab // After 19ab ins.: tasmÃd vyÃsÃd ahaæ Órutvà bhavatÃæ pÃpanÃÓanam // ViP_6,8.19ab*18 // pumÃn vimucyate sadya÷ siæhatrastair m­gair iva // ViP_6,8.19cd // After 19, B1 D6 ins.: mayaitat kathitaæ sarvaæ sahasrai÷ saptasaækhyayà // ViP_6,8.19*19 // yan nÃmakÅrtanaæ bhaktyà vilÃyanam anuttamam / maitreyÃÓe«apÃpÃnÃæ dhÃtÆnÃm iva pÃvaka÷ // ViP_6,8.20 // kalikalma«am atyugraæ narakÃrtipradaæ n­ïÃm // ViP_6,8.21ab // After 21ab Á2 D7 ins.: tannÃÓanaæ paraæ bhaktyà harismaraïam eva hi // ViP_6,8.21ab*20:1 // tat kiæcin na sthitaæ vipra mÃrgaïÅyaæ yad anyata÷ // ViP_6,8.21ab*20:2 // prayÃti vilayaæ sadya÷ sak­d yatra ca saæsm­te // ViP_6,8.21cd // hiraïyagarbhadevendrarudrÃdityÃÓvivÃyubhi÷ / pÃvakair vasubhi÷ sÃdhyair viÓvedevÃdibhi÷ surai÷ // ViP_6,8.22 // yak«arak«oragai÷ siddhair daityagandharvadÃnavai÷ / apsarobhis tathà tÃrÃnak«atrai÷ sakalair grahai÷ // ViP_6,8.23 // saptar«ibhis tathà dhi«ïyair dhi«ïyÃdhipatibhis tathà / brÃhmaïÃdyair manu«yaiÓ ca tathaiva paÓubhir m­gai÷ // ViP_6,8.24 // sarÅs­pair vihaægaiÓ ca palÃÓÃdyair mahÅruhai÷ / vanÃdrisÃgarasaritpÃtÃlai÷ sadharÃdibhi÷ // ViP_6,8.25 // ÓabdÃdibhiÓ ca sahitaæ brahmÃï¬am akhilaæ dvija / meror ivÃïur yasyaitad yanmayaæ ca dvijottama // ViP_6,8.26 // sa sarva÷ sarvavit sarvasvarÆpo rÆpavarjita÷ / bhagavÃn kÅrtito vi«ïur atra pÃpapraïÃÓana÷ // ViP_6,8.27 // After 27, ¥1 V1 B ins.: tan maÇgalyaæ svastyayanaæ tat pavitram anuttamam // ViP_6,8.27*21 // yad aÓvamedhÃvabh­the snÃta÷ prÃpnoti vai phalam / sakalaæ tad avÃpnoti Órutvaitan munisattama // ViP_6,8.28 // prayÃge pu«kare caiva kuruk«etre tathÃrbude / k­topavÃsa÷ prÃpnoti tad asya ÓravaïÃn nara÷ // ViP_6,8.29 // yad agnihotre suhute var«eïÃpnoti vai phalam / mahÃpuïyamayaæ vipra tad asya ÓravaïÃt sak­t // ViP_6,8.30 // yaj jye«ÂhaÓukladvÃdaÓyÃæ snÃtvà vai yamunÃjale / mathurÃyÃæ hariæ d­«Âvà prÃpnoti paramÃæ gatim // ViP_6,8.31 // tad Ãpnoti phalaæ samyak samÃdhÃnena kÅrtanÃt // ViP_6,8.32ab // After 32ab, T3 ins.: tad asya Óravaxxxm Ãdareïa sukÅrtivÃn // ViP_6,8.32ab*22 // purÃïasyÃsya viprar«e keÓavÃrpitamÃnasa÷ // ViP_6,8.32cd // yamunÃsalile snÃta÷ puru«o munisattama / jye«ÂhÃmÆle 'male pak«e dvÃdaÓyÃm upavÃsak­t // ViP_6,8.33 // samabhyarcyÃcyutaæ samyaÇ mathurÃyÃæ samÃhita÷ / aÓvamedhasya yaj¤asya prÃpnoty avikalaæ phalam // ViP_6,8.34 // Ãlokyarddhim athÃnye«Ãm unnÅtÃnÃæ svavaæÓajai÷ / etat kilocur anye«Ãm pitara÷ sapitÃmahÃ÷ // ViP_6,8.35 // kaccid asmatkule jÃta÷ kÃlindÅsalilÃpluta÷ / arcayi«yati govindaæ mathurÃyÃm upo«ita÷ // ViP_6,8.36 // jye«ÂhÃmÆle site pak«e yenaivaæ vayam apy uta / parÃm ­ddhim avÃpsyÃmas tÃritÃ÷ svakulodbhavai÷ // ViP_6,8.37 // jye«ÂhÃmÆle site pak«e samabhyarcya janÃrdanam / dhanyÃnÃæ kulaja÷ piï¬Ãn yamunÃyÃæ pradÃsyati // ViP_6,8.38 // tasmin kÃle samabhyarcya tatra k­«ïaæ samÃhita÷ / dattvà piï¬aæ pit­bhyaÓ ca yamunÃsalilÃpluta÷ // ViP_6,8.39 // yad Ãpnoti nara÷ puïyaæ tÃrayan svapitÃmahÃn / ÓrutvÃdhyÃyaæ tad Ãpnoti purÃïasyÃsya bhaktimÃn // ViP_6,8.40 // etat saæsÃrabhÅrÆïÃæ paritrÃïam anuttamam / du÷svapnanÃÓanaæ nÌïÃæ sarvadu«Âanibarhaïam // ViP_6,8.41 // After 41, ed. VeÇk. ins.: maÇgalaæ maÇgalÃnÃæ ca putrasaæpatpradÃyakam // ViP_6,8.41*23 // idam Ãr«aæ purà prÃha ­bhave kamalodbhava÷ / ­bhu÷ priyavratÃyÃha sa ca bhÃguraye 'bravÅt // ViP_6,8.42 // bhÃguri÷ stambhamitrÃya dadhÅcÃya sa coktavÃn / sÃrasvatÃya tenoktaæ bh­gu÷ sÃrasvatÃd api // ViP_6,8.43 // bh­guïà purukutsÃya narmadÃyai sa coktavÃn / narmadà dh­tarëÂrÃya nÃgÃyÃpÆraïÃya ca // ViP_6,8.44 // tÃbhyÃæ ca nÃgarÃjÃya proktaæ vÃsukaye dvija / vÃsuki÷ prÃha vatsÃya vatsaÓ cÃÓvatarÃya vai // ViP_6,8.45 // kambalÃya ca tenoktam elÃpatrÃya tena vai // ViP_6,8.46 // pÃtÃlaæ samanuprÃptas tato vedaÓirà muni÷ / prÃptavÃn etad akhilaæ sa vai pramataye dadau // ViP_6,8.47 // dattaæ pramatinà caiva jÃtÆkarïÃya dhÅmate / jÃtÆkarïena caivoktam anye«Ãæ puïyaÓÃlinÃm // ViP_6,8.48 // pulastyavaradÃnena mamÃpy etat sm­tiæ gatam / mayÃpi tubhyaæ maitreya yathÃvat kathitaæ tv idam // ViP_6,8.49 // tvam apy etac chinÅkÃya kaler ante vadi«yasi // ViP_6,8.50 // ity etat paramaæ guhyaæ kalikalma«anÃÓanam / ya÷ Ó­ïoti nara÷ pÃpai÷ sa sarvair dvija mucyate // ViP_6,8.51 // pit­yak«amanu«yebhya÷ samastÃmarasaæstuti÷ / k­tà tena bhaved etad ya÷ Ó­ïoti dine dine // ViP_6,8.52 // After 52, D2 ins.: Órutvaitat sakalaæ vipra purÃïaæ vai«ïavaæ mahat // ViP_6,8.52*24:1 // vÃcakaæ pÆjayet tatra vyÃsakalpaæ dvijottama // ViP_6,8.52*24:2 // dadyÃc ca käcanaæ gÃvaÓ cÃbhramantaæ svaÓaktita÷ // ViP_6,8.52*24:3 // vÃcake pÆjitaæ vipra pÆjitas tena keÓava÷ // ViP_6,8.52*24:4 // kapilÃdÃnajanitaæ puïyam atyantadurlabham / Órutvà tv asya daÓÃdhyÃyÃn avÃpnoti na saæÓaya÷ // ViP_6,8.53 // yas tvaitat sakalaæ Ó­ïoti puru«a÷ k­tvà manasy acyutaæ sarvaæ sarvamayaæ samastajagatÃm ÃdhÃram ÃtmÃÓrayam / j¤Ãnaæ j¤eyam anantam Ãdirahitaæ sarvÃmarÃïÃæ hitaæ sa prÃpnoti na saæÓayo 'sty avikalaæ yad vÃjimedhe phalam // ViP_6,8.54 // yatrÃdau bhagavÃæÓ carÃcaragurur madhye tathÃnte ca sa brahmaj¤Ãnamayo 'cyuto 'khilajaganmadhyÃntasargaprabhu÷ / tac ch­ïvan puru«a÷ pavitraparamaæ bhaktyà paÂhan dhÃrayan prÃpnoty asti na tat samastabhuvane«v ekÃntasiddhir hari÷ // ViP_6,8.55 // yasmin nyastamatir na yÃti narakaæ svargo 'pi yac cintane vighno yatra niveÓitÃtmamanaso brÃhmo 'pi loko 'lpaka÷ / muktiæ cetasi ya÷ sthito 'maladhiyÃæ puæsÃæ dadÃty avyaya÷ kiæ citraæ yad aghaæ prayÃti vilayaæ tatrÃcyute kÅrtite // ViP_6,8.56 // yaj¤air yaj¤avido yajanti satataæ yaj¤eÓvaraæ karmiïo yaæ yaæ brahmamayaæ parÃparaparaæ dhyÃyanti ca j¤Ãnina÷ / yaæ saæprÃpya na jÃyate na mriyate no vardhate hÅyate naivÃsan na ca sad bhavaty ati tata÷ kiæ và hare÷ ÓrÆyatÃm // ViP_6,8.57 // kavyaæ ya÷ pit­rÆpadh­g vidhihutaæ havyaæ ca bhuÇkte vibhur devatve bhagavÃn anÃdinidhana÷ svÃhÃsvadhÃsaæj¤ita÷ / yasmin brahmaïi sarvaÓaktinilaye mÃnÃni no mÃninÃæ ni«ÂhÃyai prabhavanti hanti kalu«aæ Órotraæ sa yÃto hari÷ // ViP_6,8.58 // nÃnto 'sti yasya na ca yasya samudbhavo 'sti v­ddhir na yasya pariïÃmavivarjitasya / nÃpak«ayaæ ca samupaity avikalpavastu yas taæ nato 'smi puru«ottamam ÅÓam Ŭyam // ViP_6,8.59 // tasyaiva yo 'nuguïabhug bahudhaika eva Óuddho 'py aÓuddha iva mÆrtivibhÃgabhedai÷ / j¤ÃnÃnvita÷ sakalatattvavibhÆtikartà tasmai nato 'smi puru«Ãya sadÃvyayÃya // ViP_6,8.60 // j¤Ãnaprav­ttiniyamaikyamayÃya puæso bhogapradÃnapaÂave triguïÃtmakÃya / avyÃk­tÃya bhavabhÃvanakÃraïÃya vande svarÆpabhavanÃya sadÃjarÃya // ViP_6,8.61 // After 61, Á1 ins.: oæ namo bhagavate vÃsudevÃya || ViP_6,8.61*25:1 || jitaæ te puï¬arÅkÃk«a namas te viÓvabhÃvana / namas te 'stu h­«ÅkeÓa mahÃpuru«apÆrvaja // ViP_6,8.61*25:2 // vyomÃnilÃgnijalabhÆracanÃmayÃya ÓabdÃdibhogyavi«ayopanayak«amÃya / puæsa÷ samastakaraïair upakÃrakÃya vyaktÃya sÆk«mavimalÃya sadà nato 'smi // ViP_6,8.62 // iti vividham ajasya yasya rÆpaæ prak­tiparÃtmamayaæ sanÃtanasya / pradiÓatu bhagavÃn aÓe«apuæsÃæ harir apajanmajarÃdikÃæ sa siddhim // ViP_6,8.63 // [[iti ÓrÅvi«ïupurÃïe «a«Âhe 'æÓe '«Âamo 'dhyÃya÷ ]]